BAUDHAYANA-DHARMASUTRA % Typed and analyzed by Masato Fujii & Mieko Kajihara % Proofread by Toru Yagi % Revised version 1 (completed on May 20, 1992) % Editions: [H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922. [K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the 'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104] Varanasi 1972. (1) Members of a compound are separated by periods. (2) External sandhi is decomposed with ^. (3) Verbs are marked by `('. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ // atha baudhàyanadharmasåtram // Baudh1.1.1.1/ upadiùño dharmaþ prati.vedam // Baudh1.1.1.2/ tasya^anu (vyàkhyàsyàmaþ // Baudh1.1.1.3/ smàrto dvitãyaþ // Baudh1.1.1.4/ tçtãyaþ ÷iùña.àgamaþ // Baudh1.1.1.5/ ÷iùñàþ khalu vigata.matsarà nirahaükàràþ kumbhã.dhànyàalolupà dambha.darpa.lobha.moha.krodha.vivarjitàþ // Baudh1.1.1.6ab/ dharmeõa^adhigato yeùàü vedaþ saparibçühaõaþ / Baudh1.1.1.6cd/ ÷iùñàs tad.anumàna.j¤àþ ÷ruti.pratyakùa.hetavaþ // iti //[cf. Va 6.43; ü 12.109] Baudh1.1.1.7/ tad.abhàve da÷a.avarà pariùat // Baudh1.1.1.8/ atha^api^(udàharanti / Baudh1.1.1.8ab/ càturvaidyaü vikalpã ca aïga.vid dharma.pàñhakaþ / Baudh1.1.1.8cd/ à÷rama.sthàs trayo vipràþ parùad eùà da÷a.avarà // Baudh1.1.1.9ab/ pa¤ca và (syus trayo và (syur eko và (syàd aninditaþ / Baudh1.1.1.9cd/ prativaktà tu dharmasya na^itare tu sahasra÷aþ // Baudh1.1.1.10ab/ yathà dàrumayo hastã yathà carmamayo mçgaþ / Baudh1.1.1.10cd/ bràhmaõa÷ ca^anadhãyànas trayas te nàma.dhàrakàþ // Baudh1.1.1.11ab/ yad (vadanti tamas.måóhà mårkhà dharmam ajànataþ / Baudh1.1.1.11cd/ tat pàpaü ÷atadhà (bhåtvà vaktqn (samadhigacchati // Baudh1.1.1.12ab/ bahu.dvàrasya dharmasya såkùmà duranugà gatiþ / Baudh1.1.1.12cd/ tasmàn na vàcyo hy ekena bahuj¤ena^api saü÷aye // Baudh1.1.1.13ab/ dharma.÷àstra.ratha.àråóhà veda.khaóga.dharà dvijàþ / Baudh1.1.1.13cd/ krãóa.artham api yad (bråyuþ sa dharmaþ paramaþ smçtaþ // Baudh1.1.1.14ab/ yathà^a÷mani sthitaü toyaü màruta.arkau (praõà÷ayet / Baudh1.1.1.14cd/ tadvat kartari yat pàpaü jalavat (saüpralãyate // Baudh1.1.1.15ab/ ÷arãraü balam àyu÷ ca vayaþ kàlaü ca karma ca / Baudh1.1.1.15cd/ samãkùya dharmavid buddhyà pràya÷cittàni (nirdi÷et // Baudh1.1.1.16ab/ avratànàm amantràõàü jàti.màtra.upajãvinàm / Baudh1.1.1.16cd/ sahasra÷aþ sametànàü pariùattvaü na (vidyate // iti // Baudh1.1.2.1/ pa¤cadhà vipratipattir dakùiõatas tathà^uttarataþ // Baudh1.1.2.2/ yàni dakùiõatas tàni (vyàkhyàsyàmaþ // Baudh1.1.2.3/ yathà^etad anupetena saha bhojanaü striyà saha bhojanaüparyuùita.bhojanaü màtula.pitç.svasç.duhitç.gamanam iti // Baudh1.1.2.4/ atha^uttarata årõà.vikrayaþ sãdhu.pànam ubhayatas.dadbhirvyavahàra àyudhãyakaü samudra.saüyànam iti // Baudh1.1.2.5/ itarad itarasmin kurvan (duùyati^itarad itarasmin // Baudh1.1.2.6/ tatra tatra de÷a.pràmàõyam eva (syàt // Baudh1.1.2.7/ mithyà^etad iti gautamaþ // Baudh1.1.2.8/ ubhayaü ca^eva / na^(àdriyeta ÷iùña.smçti.virodha.dar÷anàt // Baudh1.1.2.9/ pràg àdar÷àt pratyak kanakhalàd [K: kàlakavanàd] dakùiõenahimavantam udak pàriyàtram etad àryàvartam / tasmin ya àcàraþ sapramàõam // Baudh1.1.2.10/ gaïgà.yamunayor antaram ity eke // Baudh1.1.2.11/ atha^apy atra bhàllavino gàthàm (udàharanti // Baudh1.1.2.12ab/ pa÷càt sindhur vidharaõã såryasya^udayanaü puraþ / Baudh1.1.2.12cd/ yàvat kçùõà (vidhàvanti tàvad dhi brahmavarcasam // iti // Baudh1.1.2.13ab/ avantayas^aïga.magadhàþ suràùñrà dakùiõàpathàþ / Baudh1.1.2.13cd/ upàvçt.sindhu.sauvãrà ete saükãrõa.yonayaþ // Baudh1.1.2.14/ àraññàn kàraskaràn puõóràn sauvãràn vaïgàn kaliïgànprànånàn iti ca (gatvà punastomena (yajeta sarvapçùñhayà và // Baudh1.1.2.15-1/ atha^apy (udàharanti / Baudh1.1.2.15-2ab/ padbhyàü sa (kurute pàpaü yaþ kaliïgàn (prapadyate / Baudh1.1.2.15-2cd/ çùayo niùkçtiü tasya (pràhur vai÷vànaraü haviþ // Baudh1.1.2.16ab/ bahånàm api doùàõàü kçtànàü doùa.nirõaye / Baudh1.1.2.16cd/ pavitra.iùñiü (pra÷aüsanti sà [! disagreement] hi pàvanamuttamam // iti // Baudh1.1.2.17-1/ atha^apy (udàharanti / Baudh1.1.2.17-2ab/ vai÷vànarãü vràtapatãü pavitra.iùñiü tathà^eva ca / Baudh1.1.2.17-2cd/ çtau^çtau prayu¤jànaþ pàpebhyo (vipramucyate // pàpebhyovipramucyata iti // Baudh1.2.3.1/ aùñàcatvàriü÷ad varùàõi pauràõaü veda.brahmacaryam // Baudh1.2.3.2/ caturviü÷atiü dvàda÷a và prati.vedam // Baudh1.2.3.3/ saüvatsara.avamaü và prati.kàõóam // Baudh1.2.3.4/ grahaõa.antaü và jãvitasya^asthiratvàt // Baudh1.2.3.5/ kçùõake÷as^agnãn (àdadhãta^iti ÷rutiþ // Baudh1.2.3.6ab/ na^asya karma (niyacchanti kiücid à mau¤ji.bandhanàt / Baudh1.2.3.6cd/ vçttyà ÷ådra.samo hy eùa yàvad vedena (jàyate //^iti // Baudh1.2.3.7/ garbha.àdiþ saükhyà varùàõàm / tad.aùñameùu bràhmaõam(upanayãta // Baudh1.2.3.8/ try.adhikeùu ràjanyam // Baudh1.2.3.9/ tasmàd eka.adhikeùu vai÷yam // Baudh1.2.3.10/ vasanto grãùmaþ ÷arad ity çtavo varõa.ànupårvyeõa // Baudh1.2.3.11/ gàyatrã.triùñub.jagatãbhir yathà.kramam // Baudh1.2.3.12/ à ùoóa÷àd à dvàviü÷àd à caturviü÷àd anàtyaya eùàü krameõa // Baudh1.2.3.13/ mau¤jã dhanur.jyà ÷àõã^iti mekhalàþ // Baudh1.2.3.14/ kçùõa.ruru.basta.ajinàny ajinàni // Baudh1.2.3.15/ mårdha.lalàña.nàsàgra.pramàõà yàj¤ikasya vçkùasya daõóàþ // Baudh1.2.3.16/ bhavat.pårvàü bhikùà.madhyàü yàc¤à.antàü bhikùàü (caretsapta.akùaràü kùàü ca hiü ca na (vardhayet // Baudh1.2.3.17/ bhavat.pårvàü bràhmaõo (bhikùeta bhavan.madhyàü ràjanyobhavad.antàü vai÷yaþ sarveùu varõeùu // Baudh1.2.3.18/ te bràhmaõa.àdyàþ svakarmasthàþ // Baudh1.2.3.19/ sadà^araõyàt samidha (àhçtya^(àdadhyàt // Baudh1.2.3.20/ satyavàdã hrãmàn anahaükàraþ // Baudh1.2.3.21/ pårva.utthàyã jaghanya.saüve÷ã // Baudh1.2.3.22/ sarvatra^apratihata.guruvàkyas^anyatra pàtakàt // Baudh1.2.3.23/ yàvad.artha.saübhàùã strãbhiþ // Baudh1.2.3.24/nçtta.gãta.vàditra.gandha.màlya.upànac.chattra.dhàraõa.a¤jana.abhya¤jana.varjã // Baudh1.2.3.25/ dakùiõaü dakùiõena savyaü savyena ca^(upasaügçhõãyàt // Baudh1.2.3.26/ dãrgham àyuþ svargaü ca^ãpsan kàmam anyasmai sàdhu.vçttàyaguruõà^anuj¤àtaþ // Baudh1.2.3.27/ asàv ahaü bho iti ÷rotre (saüspç÷ya manaþ.samàdhàna.artham // Baudh1.2.3.28/ adhastàj jànvor à padbhyàm // Baudh1.2.3.29/ na^àsãno na^àsãnàya na ÷ayàno na ÷ayànàya na^aprayatona^aprayatàya // Baudh1.2.3.30/ ÷akti.viùaye muhårtam api na^aprayataþ (syàt // Baudh1.2.3.31/ samid.dhàrã^udakumbha.puùpa.anna.hasto na^(abhivàdayed yacca^anyad apy evaü.yuktam // Baudh1.2.3.32/ na samavàye^(abhivàdayed atyanta÷aþ // Baudh1.2.3.33/ bhràtç.patnãnàü yuvatãnàü ca guru.ptnãnàü jàta.vãryaþ // Baudh1.2.3.34/ nau.÷ilà.phalaka.ku¤jara.pràsàda.kañeùu cakravatsu ca^adoùamsaha.àsanam // Baudh1.2.3.35/ prasàdhana.utsàdana[K:ucchàdana].snàpana.ucchiùñabojanàni^iti guroþ // Baudh1.2.3.36/ ucchiùña.varjanaü[K: varjaü] tat.putre^anåcàne và // Baudh1.2.3.37/ prasàdhana.utsàdana[K: ucchàdana].snàpana.varjanaü[K:varjaü] ca tat.patnyàm // Baudh1.2.3.38/ dhàvantam (anudhàved gacchantam (anugacchet tiùñhantam(anutiùñhet // Baudh1.2.3.39/ na^apsu ÷làghamànaþ [K: ÷laghamànaþ] (snàyàt // Baudh1.2.3.40/ daõóa iva (plavet // Baudh1.2.3.41/ abràhmaõàd adhyayanam àpadi // Baudh1.2.3.42/ ÷u÷råùà^anuvrajyà ca yàvad.adhyayanam // Baudh1.2.3.43/ tayos tad eva pàvanam // Baudh1.2.3.44/ bhràtç.putra.÷iùyeùu ca^evam // Baudh1.2.3.45/ çtvij.÷va÷ura.pitçvya.màtulànàü tu yavãyasàüpratyutthàya.abhibhàùaõam // Baudh1.2.3.46/ pratyabhivàda iti kàtyaþ // Baudh1.2.3.47/ ÷i÷àv àïgirase dar÷anàt // Baudh1.2.4.1ab/ dharma.arthau yatra na (syàtàü ÷u÷råùà và^api tadvidhà / Baudh1.2.4.1cd/ vidyayà saha martavyaü na ca^enàm åùare (vapet // [cf. ü 2.112] Baudh1.2.4.2ab/ agnir iva kakùaü (dahati brahma pçùñam anàdçtam / Baudh1.2.4.2cd/ tasmàd vai ÷akyaü na (bråyàd brahma mànam akurvatàm // iti // Baudh1.2.4.3/ eva^asmai [K: atra^eva^asmai] vaco (vedayante // Baudh1.2.4.4/ brahma vai mçtyave prajàþ (pràyacchat / tasmai brahmacàriõameva na (pràyacchat / sas^(abravãd (astu mahyam apy etasmin bhàga iti /yàm eva ràtriü samidhaü na^(àharàtai^iti // Baudh1.2.4.5/ tasmàd brahmacàrã yàü ràtriü samidhaü na^(àharaty àyuùaeva tàm (avadàya (vasati / tasmàd brahmacàrã samidham (àharen nedàyuùas^(avadàya (vasàni^iti // Baudh1.2.4.6/ dãrga.sattraü vai^eùa (upaiti yo brahmacaryam (upaiti / sa yàmupayan samidham (àdadhàti sà pràyaõãyà^atha yàü snàsyansà^udayanãyà^atha yà antareõa sattryà eva^asya tàþ // Baudh1.2.4.7-1/ bràhmaõo vai brahmacaryam upayan^caturdhà bhåtàni(pravi÷aty agniü padà mçtyuü padà^àcàryaü padà^àtmany eva^asyacaturthaþ pàdaþ (pari÷iùyate / Baudh1.2.4.7-2/ sa yad agnau samidham (àdadhàti ya eva^asya^agnau pàdas tameva tena (parikrãõàti taü (saüskçtya^àtman (dhatte sa enam (àvi÷ati / Baudh1.2.4.7-3/ atha yad àtmànaü daridrã.(kritya^ahrãr (bhåtvà (bhikùatebrahmacaryaü (carati ya eva^asya mçtyau pàdas tam eva tena (parikrãõàtitaü (saüskçtya^àtman (dhatte sa enam (àvi÷ati / Baudh1.2.4.7-4/ atha yad àcàrya.vacaþ (karoti ya eva^asya^àcàrye pàdas tameva tena (parikrãõàti taü (saüskçtya^àtman (dhatte sa enam (àvi÷ati / Baudh1.2.4.7-5 atha yat svàdhyàyam (adhãte ya eva^asya^àtmani pàdas tameva tena (parikrãõàti taü (saüskçtya^àtman (dhatte sa enam (àvi÷ati / Baudh1.2.4.7-6/ na ha vai (snàtvà (bhikùeta / api ha vai (snàtvà bhikùàü(caraty api j¤àtãnàm a÷anàyà^api pitqõàm anyàbhyaþ kriyàbhyaþ / Baudh1.2.4.7-7/ sa yad anyàü bhikùitavyàü na (vindeta^api svàmeva^àcàrya.jàyàü (bhikùeta^atho svàü màtaram / Baudh1.2.4.7-8/ na^enaü saptamy abhikùità^(atãyàt / Baudh1.2.4.7-9ab/ bhaikùasya^acaraõe doùaþ pàvakasya^asamindhane / Baudh1.2.4.7-9cd/ sapta.ràtram (akçtvà^etad avakãrõi.vrataü (caret // Baudh1.2.4.7-10/ tam evaü vidvàüsam evaü carantaü sarve vedà (àvi÷anti // Baudh1.2.4.8/ yathà ha và agniþ samiddho (rocate^evaü ha vai^eùa (snàtvà(rocate ya evaü vidvàn brahmacaryaü (carati^iti bràhmaõam / itibràhmaõam // Baudh1.3.5.1/ atha snàtakasya // Baudh1.3.5.2/ antarvàsa uttarãyam // Baudh1.3.5.3/ vaiõavaü daõóaü (dhàrayet // Baudh1.3.5.4/ sa.udakaü ca kamaõóalum // Baudh1.3.5.5/ dvi.yaj¤opavãtã // Baudh1.3.5.6/ uùõãùam ajinam uttarãyam upànahau chattraü ca^upàsanaüdar÷apårõamàsau // Baudh1.3.5.7/ parvasu ca ke÷a.÷ma÷ru.loma.nakha.vàpanam // Baudh1.3.5.8/ tasya vçttiþ // Baudh1.3.5.9/ bràhmaõa.ràjanya.vai÷ya.rathakàreùv àmaü (lipseta // Baudh1.3.5.10/ bhaikùaü và // Baudh1.3.5.11/ vàgyatas (tiùñhet // Baudh1.3.5.12/ sarvàõi ca^asya deva.pitç.saüyuktàni pàkayaj¤a.saüsthànibhåtikarmàni (kurvãta^iti // Baudh1.3.5.13/ etena vidhinà prajàpateþ parameùñhinaþ parama.çùayaþ paramàükàùñhàü (gacchanti^iti baudhàyanaþ // Baudh1.4.6.1/ atha kamaõóalu.caryàm (upadi÷anti // Baudh1.4.6.2-1ab/ chàgasya dakùiõe karõe pàõau viprasya dakùiõe / Baudh1.4.6.2-1cd/ apsu ca^eva ku÷a.stambe pàvakaþ (paripañhyate // Baudh1.4.6.2-2/ tasmàt^÷aucaü (kçtvà pàõinà (parimçjãta paryagnikaraõaü hitat / (uddãpyasva jàtaveda iti punar.dàhàd (vi÷iùyate // Baudh1.4.6.3/ tatra^api kiücit saüspçùñaü manasi (manyeta [K: (manyate] ku÷airvà tçõair và (prajvàlya pradakùiõaü paridahanam // Baudh1.4.6.4/ ata årdhvaü ÷va.vàyasa.prabhçty.upahatànàm agni.varõa ity(upadi÷anti // Baudh1.4.6.5/ måtra.purãùa.lohita[K: rohita].retaþ.prabhçty.upahatànàmutsargaþ // Baudh1.4.6.6/ bhagne kamaõóalau vyàhçtibhiþ ÷ataü (juhuyàj (japed và // Baudh1.4.6.7-1/ bhåmir bhåmim (agàn màtà màtaram apy (agàt / (bhåyàsmaputraiþ pa÷ubhir yo no (dveùñi sa (bhidyatàm iti // [= Asùù 3.14.12, Apùù30.20.9, ApüP 2.15.17; cf. ùadvBaudh 1.6.20, Kausùù 30.20.9, Kausù 136.2] Baudh1.4.6.7-2/ kapàlàni (saühçtya^apsu (prakùipya sàvitrãü da÷a.avaràü(kçtvà punar eva^anyaü (gçhõãyàt // Baudh1.4.6.8/ varuõam (à÷ritya / etat te varuõa punar eva màm om iti /akùaraü (dhyàyet // Baudh1.4.6.9ab/ ÷ådràd (gçhya ÷ataü (kuryàd vai÷yàd ardha÷ataü smçtam / Baudh1.4.6.9cd/ kùatriyàt pa¤caviü÷at tu bràhmaõàd da÷a kãrtitàþ // Baudh1.4.6.10/ astam.ita àditya udakaü (gçhõãyàn na (gçhõãyàd iti(mãmàüsante brahmavàdinaþ // Baudh1.4.6.11/ (gçhõãyàd ity etad aparam // Baudh1.4.6.12/ yàvad udakaü (gçhõãyàt tàvat pràõam [K: pràõàn] (àyacchet // Baudh1.4.6.13/ agnir ha vai hy udakaü (gçhõàti // Baudh1.4.6.14/ kamaõóalu.udakena^abhiùikta.pàõi.pàdo yàvad àrdraü tàvada÷uciþ pareùàm / àtmànam eva påtam (karoti / na^anyat karma(kurvãta^iti (vij¤àyate // Baudh1.4.6.15/ api và prati.÷aucam à maõibandhàt^÷ucir iti baudhàyanaþ // Baudh1.4.6.16/ atha^apy (udàharanti // Baudh1.4.7.1-1ab/ kamaõóalur dvijàtãnàü ÷auca.arthaü vihitaþ purà / Baudh1.4.7.1-1cd/ brahmaõà muni.mukhyai÷ ca tasmàt taü (dhàrayet sadà // Baudh1.4.7.1-2ab/ tataþ ÷aucaü tataþ pànaü saüdhyà.upàsanam eva ca / Baudh1.4.7.1-2cd/ nir.vi÷aïkena kartavyaü yadi^(icchet ^÷reya àtmanaþ // Baudh1.4.7.2/ (kuryàt^÷uddhena manasà na cittaü (dåùayed budhaþ / sahakamaõóalunà^utpannaþ svayaü.bhås tasmàt kamaõóalunà (caret [^àcaret]// Baudh1.4.7.3/ måtra.purãùe kurvan dakùiõe haste (gçhõàti savya àcamanãyam/ etat (sidhyati sàdhånàm // Baudh1.4.7.4ab/ yathà hi soma.saüyogàc camaso medhya (ucyate / Baudh1.4.7.4cd/ apàü tathà^eva saüyogàn nityo medhyaþ kamaõóaluþ // Baudh1.4.7.5/ pitç.deva.agni.kàryeùu tasmàt taü (parivarjayet // Baudh1.4.7.6/ tasmàd vinà kamaõóalunà na^adhvànaü (vrajen na sãmantaü nagçhàd gçham // Baudh1.4.7.7/ padam api na (gacched iùu.màtràd ity eke // Baudh1.4.7.8/ yad (icched dharma.saütatim iti baudhàyanaþ // Baudh1.4.7.9/ çg.vidhena^iti vàg (vadati / çg.vidhena^iti vàg (vadati // [K:çgvidham çgvidhànaü vàg vadati çgvidham çgvidhànaü vàg vadati //] Baudh1.5.8.1/ atha^ataþ ÷auca.adhiùñhànam // Baudh1.5.8.2ab/ adbhiþ (÷udhyanti gàtràõi buddhir j¤ànena (÷udhyati / Baudh1.5.8.2cd/ ahiüsayà ca bhåtàtmà manaþ satyena (÷udhyati // iti // Baudh1.5.8.3/ manaþ.÷uddhir antaþ.÷aucam // Baudh1.5.8.4/ bahiþ.÷aucaü (vyàkhyàsyàmaþ // Baudh1.5.8.5/ kau÷aü sautraü và tris.trivçd yaj¤opavãtam // Baudh1.5.8.6/ à nàbheþ // Baudh1.5.8.7/ dakùiõaü bàhum (uddhçtya savyam (avadhàya ÷iras^(avadadhyàt // Baudh1.5.8.8/ viparãtaü pitçbhyaþ // Baudh1.5.8.9/ kaõñhe^avasaktaü nivãtam // Baudh1.5.8.10/ adhas^avasaktaü adhovãtam // Baudh1.5.8.11/ pràï.mukha udaï.mukho và^àsãnaþ ÷aucam (àrabheta ÷ucau de÷edakùiõam bàhuü jànu.antarà (kçtvà (prakùàlya pàdau pàõã ca^àmaõibandhàt // Baudh1.5.8.12/ pàda.prakùàlana.uccheùaõena na^(àcàmet // Baudh1.5.8.13/ yady (àcàmed bhåmau (sràvayitvà^(àcàmet // Baudh1.5.8.14/ bràhmeõa tãrthena^(àcàmet // Baudh1.5.8.15/ aïguùñha.målaü bràhmaü tãrtham // Baudh1.5.8.16/ aïguùñha.agraü pitryam aïguly.agraü daivam aïguli.målam àrùam // Baudh1.5.8.17/ na^aïgulãbhir na sa.budbudàbhir na sa.phenàbhir na^uùõàbhirna kùàràbhir na lavaõàbhir na kaluùàbhir na vivarõàbhir nadur.gandha.rasàbhiþ // Baudh1.5.8.18/ na hasan na jalpan na tiùñhan na vilokayan na prahvo na praõatona mukta.÷ikho na pràvçta.kaõñho na veùñita.÷irà na tvaramàõona^ayaj¤opavãtã na prasàrita.pàdo na baddha.kakùyo na bahir.jànuþ÷abdam akurvan // Baudh1.5.8.19/ trir apo hçdayaü.gamàþ (pibet // Baudh1.5.8.20/ triþ (parimçjet // Baudh1.5.8.21/ dvir ity eke // Baudh1.5.8.22/ sakçd ubhayaü ÷ådrasya striyà÷ ca // Baudh1.5.8.23-1/ atha^apy (udàharanti / Baudh1.5.8.23-2ab/ gatàbhir hçdayaü vipraþ kaõñhyàbhiþ kùatriyaþ ÷uciþ / Baudh1.5.8.23-2cd/ vai÷yas^adbhiþ prà÷itàbhiþ (syàt strã.÷ådrau (spç÷yaca^antataþ // iti // Baudh1.5.8.24ab/ dantavad danta.sakteùu dantavat teùu dhàraõàt / Baudh1.5.8.24cd/ srasteùu teùu na^(àcàmet teùàü saüsràvavat^÷uciþ // iti // Baudh1.5.8.25-1/ atha^apy (udàharanti / Baudh1.5.8.25-2ab/ dantavad danta.lagneùu yac ca^apy antar mukhe (bhavet / Baudh1.5.8.25-2cd/ àcàntasya^ava÷iùñaü syàn nigirann eva tat^÷uciþ // iti // Baudh1.5.8.26/ khàny adbhiþ (saüspç÷ya pàdau nàbhiü ÷iraþ savyaü pàõimantataþ // Baudh1.5.8.27/ taijasaü ced (àdàya^ucchiùñã (syàt tad(udasya^(àcamya^àdàsyann adbhiþ (prokùet // Baudh1.5.8.28/ atha ced annena^ucchiùñã (syàt tad (udasya^(àcamya^àdàsyannadbhiþ (prokùet // Baudh1.5.8.29/ atha ced adbhir ucchiùñã (syàt tad (udasya^àcamya^àdàsyannadbhiþ (prokùet // Baudh1.5.8.30/ etad eva viparãtam amatre // Baudh1.5.8.31/ vànaspatye vikalpaþ // Baudh1.5.8.32/ taijasànàm ucchiùñànàü go÷akçn.mçd.bhasmabhiþ parimàrjanamanyatamena và // Baudh1.5.8.33/ tàmra.rajata.suvarõànàm amlaiþ // Baudh1.5.8.34/ amatràõàü dahanam // Baudh1.5.8.35/ dàravàõàü takùaõam // Baudh1.5.8.36/ vaiõavànàü gomayena // Baudh1.5.8.37/ phalamayànàü go.vàla.rajjvà // Baudh1.5.8.38/ kçùõa.ajinànàü bilva.taõóulaiþ // Baudh1.5.8.39/ kutapànàm ariùñaiþ // Baudh1.5.8.40/ aurõànàm àdityena // Baudh1.5.8.41/ kùaumàõàü gaura.sarùapa.kalkena // Baudh1.5.8.42/ mçdà celànàm // Baudh1.5.8.43/ cela.vac carmaõàm // Baudh1.5.8.44/ taijasa.vad upala.maõãnàm // Baudh1.5.8.45/ dàru.vad asthnàm // Baudh1.5.8.46/ kùauma.vat^÷aïkha.÷çïga.÷ukti.dantànàm // Baudh1.5.8.47/ payasà và // Baudh1.5.8.48/ cakùur.ghràõa.ànukålyàd vàmåtra.purãùa.asçj.÷ukra.kuõapa.spçùñànàü pårva.uktànàm anyatamenatriþsapta.kçtvaþ parimàrjanam // Baudh1.5.8.49/ ataijasànàm evaü.bhåtànàm utsargaþ // Baudh1.5.8.50/ vacanàd yaj¤e camasa.pàtrànàm // Baudh1.5.8.51/ na somena^ucchiùñà (bhavanti^iti ÷rutiþ // Baudh1.5.8.52ab/ kàlas^agnir manasaþ ÷uddhir udaka.àdy.upalepanam / Baudh1.5.8.52cd/ avij¤àtaü ca bhåtàõàü ùaóvidhaü ÷aucam (ucyate // iti // Baudh1.5.8.53-1/ atha^apy (udàharanti / Baudh1.5.8.53-2/ kàlaü de÷aü tathà^àtmànaü dravyaü dravya.prayojanam /upapattim avasthàü ca (vij¤àya ÷aucaü ÷auca.j¤aþ ku÷alo dharma.ãpsuþ(samàcaret // Baudh1.5.9.1ab/ nityaü ÷uddhaþ kàru.hastaþ paõyaü yac ca prasàritam / Baudh1.5.9.1cd/ brahmacàri.gataü bhaikùaü nityaü medhyam iti ÷rutiþ // Baudh1.5.9.2ab/ vatsaþ prasnavane medhyaþ ÷akuniþ phala.÷àtane / Baudh1.5.9.2cd/ striya÷ ca rati.saüsarge ÷và mçga.grahaõe ÷uciþ // Baudh1.5.9.3ab/ àkaràþ ÷ucayaþ sarve (varjayitvà surà.karam / Baudh1.5.9.3cd/ adåùyàþ saütatà dhàrà vàta.udbhåtà÷ ca reõavaþ // Baudh1.5.9.4ab/ amedhyeùu ca ye vçkùà uptàþ puùpa.phala.upagàþ / Baudh1.5.9.4cd/ teùàm api na (duùyanti puùpàõi ca phalàni ca // Baudh1.5.9.5ab/ caitya.vçkùaü citiü yåpaü caõóàlaü veda.vikrayam / Baudh1.5.9.5cd/ etàni bràhmaõaþ spçùñvà sa.celo jalam (àvi÷et // Baudh1.5.9.6ab/ àtma.÷ayyà.àsanaü vastraü jàyà.apatyaü kamaõóaluþ / Baudh1.5.9.6cd/ ÷ucãny àtmana etàni pareùàm a÷ucãni tu // Baudh1.5.9.7ab/ àsanaü ÷ayanaü yànaü nàvaþ pathi tçõàni ca / Baudh1.5.9.7cd/ caõóàla.patita.spçùñaü màrutena^eva (÷udhyati // Baudh1.5.9.8ab/ khalakùetreùu yad dhànyaü kåpa.vàpãùu yaj jalam / Baudh1.5.9.8cd/ abhojyàd api tad bhojyaü yac ca goùñha.gataü payaþ // Baudh1.5.9.9ab/ trãõi devàþ pavitràõi bràhmaõànàm (akalpayan / Baudh1.5.9.9cd/ adçùñam adbhir nirõiktaü yac ca vàcà (pra÷asyate // Baudh1.5.9.10ab/ àpaþ pavitraü bhåmi.gatà go.tçptir yàsu (jàyate / Baudh1.5.9.10cd/ avyàptà÷ ced amedhyena gandha.varõa.rasa.anvitàþ // Baudh1.5.9.11/ bhåmes tu saümàrjana.prokùaõa.upalepana.avastaraõa.ullekhanairyathà.sthànaü doùa.vi÷eùàt pràyatyam // Baudh1.5.9.12/ atha^apy (udàharanti // Baudh1.5.10.1ab/ go.carma.màtram ab.bindur bhåmeþ (÷udhyati pàtitaþ / Baudh1.5.10.1cd/ samåóham asamåóhaü và yatra^amedhyaü na (lakùyate // iti // Baudh1.5.10.2/ parokùam adhi÷ritasya^annasya^avadyotya.abhyukùaõam // Baudh1.5.10.3/ tathà^àpaõeyànàü ca bhakùàõàm // Baudh1.5.10.4/ bãbhatsavaþ ÷uci.kàmà hi devà na^a÷raddadhànasya havir(juùanta iti // Baudh1.5.10.5-1ab/ ÷ucer a÷raddadhànasya ÷raddadhànasya ca^a÷uceþ / Baudh1.5.10.5-1cd/ (mãmàüsitvà^ubhayaü devàþ samam annam (akalpayan // Baudh1.5.10.5-2ab/ prajàpatis tu tàn (àha na samaü viùamaü hi tat / Baudh1.5.10.5-2cd/ hatam a÷raddadhànasya ÷raddhà.påtaü (vi÷iùyate // iti // Baudh1.5.10.6-1/ atha^apy (udàharanti / Baudh1.5.10.6-2ab/ a÷raddhà paramaþ pàpmà ÷raddhà hi paramaü tapaþ / Baudh1.5.10.6-2cd/ tasmàd a÷raddhayà dattaü havir na^(a÷nanti devatàþ // Baudh1.5.10.7/ (iùñvà (dattvà^api và mårkhaþ svargaü nahi sa (gacchati // Baudh1.5.10.8ab/ ÷aïkà.vihata.càritro yaþ sva.abhipràyam à÷ritaþ / Baudh1.5.10.8cd/ ÷àstra.atigaþ smçto mårkho dharma.tantra.uparodhanàt // iti // Baudh1.5.10.9/ ÷àka.puùpa.phala.måla.oùadhãnàü tu prakùàlanam // Baudh1.5.10.10/ ÷uùkaü tçõam ayàj¤ikaü kàùñhaü loùñaü và(tiraskçtya^ahoràtrayor udag.dakùiõà.mukhaþ (pravçtya ÷ira (uccared(avamehed và // Baudh1.5.10.11/ måtre mçdà^adbhiþ prakùàlanam // Baudh1.5.10.12/ triþ pàõeþ // Baudh1.5.10.13/ tadvat purãùe // Baudh1.5.10.14/ paryàyàt tris triþ pàyoþ pàõe÷ ca // Baudh1.5.10.15/ måtra.vad retasa utsarge // Baudh1.5.10.16/ nãvãü (visrasya (paridhàya^apa (upaspç÷et // Baudh1.5.10.17/ àrdraü tçõaü gomayaü bhåmiü và (samupaspç÷et // Baudh1.5.10.18/ nàbher adhaþ spar÷anaü karma.yukto (varjayet // Baudh1.5.10.19/ årdhvaü vai puruùasya nàbhyai medhyam avàcãnam amedhyam iti÷rutiþ // Baudh1.5.10.20/ ÷ådràõàm àrya.adhiùñhitànàm ardhamàsi màsi và vapanamàrya.vadàcamana.kalpaþ // Baudh1.5.10.21/ vai÷yaþ kusãdam (upajãvet // Baudh1.5.10.22/ pa¤caviü÷atis tv eva pa¤ca.màùikã (syàt // Baudh1.5.10.23-1/ atha^apy (udàharanti / Baudh1.5.10.23-2ab/ yaþ samargham çõaü (gçhya mahà.arghaü (saüprayojayet / Baudh1.5.10.23-2cd/ sa vai vàrddhuùiko nàma sarva.dharmeùu garhitaþ // Baudh1.5.10.23-3ab/ vçddhiü ca bhråõa.hatyàü ca tulayà (samatolayat / Baudh1.5.10.23-3cd/ (atiùñhad bhråõa.hà koñyàü vàrddhuùiþ (samakampata // iti // Baudh1.5.10.24ab/ gorakùakàn vàõijakàüs tathà kàru.ku÷ãlavàn / Baudh1.5.10.24cd/ preùyàn vàrddhuùikàü÷ caiva vipràn^÷ådra.vad (àcaret // Baudh1.5.10.25/ kàmaü tu parilupta.kçtyàya kadaryàya nàstikàya pàpãyasepårvau (dadyàtàm // Baudh1.5.10.26ab/ ayaj¤ena^avivàhena vedasya^utsàdanena ca / Baudh1.5.10.26cd/ kulàny akulatàü (yànti bràhmaõa.atikrameõa ca // Baudh1.5.10.27ab/ bràhmaõa.atikramo na^(asti mårkhe mantra.vivarjite / Baudh1.5.10.27cd/ jvalantam agnim (utsçjya nahi bhasmani (håyate // Baudh1.5.10.28ab/ gobhir a÷vai÷ ca yànai÷ ca kçùyà ràja.upasevayà / Baudh1.5.10.28cd/ kulàny akulatàü (yànti yàni hãnàni mantrataþ // Baudh1.5.10.29ab/ mantratas tu samçddhàni kulàny alpa.dhanàny api / Baudh1.5.10.29cd/ kula.saükhyàü ca (gacchanti (karùanti ca mahad.ya÷aþ // Baudh1.5.10.30ab/ vedaþ kçùi.vinà÷àya kçùir veda.vinà÷inã / Baudh1.5.10.30cd/ ÷aktimàn ubhayaü (kuryàd a÷aktas tu kçùiü (tyajet // Baudh1.5.10.31ab/ na vai devàn pãvaras^a.saüyata.àtmà roråyamàõaþ kakudã(sama÷nute / Baudh1.5.10.31cd/ calat.tundã rabhasaþ kama.vàdã kç÷àsa ity aõavas tatra(yànti // Baudh1.5.10.32ab/ yad yauvane (carati vibhrameõa sad và^asad và yàdç÷aü vàyadà và / Baudh1.5.10.32cd/ uttare ced vayasi sàdhu.vçttas tad eva^asya (bhavatina^itaràõi // Baudh1.5.10.33ab/ (÷oceta manasà nityaü duùkçtàny anucintayan / Baudh1.5.10.33cd/ tapasvã ca^apramàdã ca tataþ pàpàt (pramucyate // Baudh1.5.10.34ab/ (spç÷anti bindavaþ pàdau ya àcàmayataþ paràn / Baudh1.5.10.34cd/ na tair ucchiùña.bhàvaþ (syàt tulyàs te bhåmi.gaiþ saha// iti // Baudh1.5.11.1/ sapiõóeùv à da÷a.aham à÷aucam iti janana.maraõayor (adhikçtya(vadanty çtvig.dãkùita.brahmacàri.varjam // Baudh1.5.11.2/ sapiõóatà tv à saptamàt sapiõóeùu // Baudh1.5.11.3/ à sapta.màsàd à danta.jananàd và^udaka.upaspar÷anam // Baudh1.5.11.4ab/ piõóa.udaka.kriyà prete na^atrivarùe (vidhãyate / Baudh1.5.11.4cd/ à danta.jananàd và^api dahanaü ca na (kàrayet // Baudh1.5.11.5/ aprattàsu ca kanyàsu // Baudh1.5.11.6/ prattàsv eke ha (kurvate // Baudh1.5.11.7/ loka.saügrahaõa.arthaü hi tad amantràþ striyo matàþ // Baudh1.5.11.8ab/ strãõàm akçta.vivàhànàü try.ahàt^(÷udhyanti bàndhavàþ / Baudh1.5.11.8cd/ yathà^uktena^eva kalpena (÷udhyanti ca sanàbhaya iti // Baudh1.5.11.9/ api ca prapitàmahaþ pitàmahaþ pità svayaü sodaryà bhràtaraþsavarõàyàþ putraþ pautraþ prapautras tat.putra.varjaü teùàü caputra.pautram avibhakta.dàyam sapiõóàn (àcakùate // Baudh1.5.11.10/ vibhakta.dàyàn api sakulyàn (àcakùate // Baudh1.5.11.11/ asatsv anyeùu tad.gàmã hy artho (bhavati // Baudh1.5.11.12/ sapiõóa.abhàve sakulyaþ // Baudh1.5.11.13/ tad.abhàve pità^àcàryo^antevàsy çtvig và (haret // Baudh1.5.11.14/ tad.abhàve ràjà tat.svaü [K: satsvaü] traividya.vçddhebhyaþ(saüprayacchet // Baudh1.5.11.15/ na tv eva kadà cit svayaü ràjà bràhmaõa.svam (àdadãta // Baudh1.5.11.16-1/ atha^apy (udàharanti / Baudh1.5.11.16-2ab/ brahma.svaü putra.pautra.ghnaü viùam ekàkinaü (haret / Baudh1.5.11.16-2cd/ na viùaü viùam ity (àhur brahma.svaü viùam (ucyate // Baudh1.5.11.16-3/ tasmàd ràjà bràhmaõa.svaü na^(àdadãta / paramaü hy etadviùaü yad bràhmaõa.svam iti // Baudh1.5.11.17/ janana.maraõayoþ (saünipàte samàno da÷a.ràtraþ // Baudh1.5.11.18/ atha yadi da÷a.ràtràþ (saünipateyur àdyaü da÷a.ràtramà÷aucam à navamàd divasàt // Baudh1.5.11.19/ janane tàvan màtà.pitror da÷a.aham à÷aucam // Baudh1.5.11.20/ màtur ity eke tat.pariharaõàt // Baudh1.5.11.21/ pitur ity apare ÷ukra.pràdhànyàt // Baudh1.5.11.22/ ayonijà hy api putràþ (÷råyante // Baudh1.5.11.23/ màtà.pitror eva tu saüsarga.sàmànyàt // Baudh1.5.11.24/ maraõe tu yathà.bàlaü (puraskçtya yaj¤opavãtàny apasavyàni(kçtvà tãrtham (avatãrya sakçt sakçt trir (nimajjya^(unmajjya^(uttãrya^(àcamya tat.pratyayam udakam (àsicya^ata eva^uttãrya^(àcamya gçha.dvàryaïgàram udkam iti (saüspç÷ya^a.kùàra.lavaõa.à÷ino da÷a.ahaü kañam(àsãran // Baudh1.5.11.25/ ekàda÷yàü dvàda÷yàü và ÷ràddha.karma // Baudh1.5.11.26/ ÷eùa.kriyàyàü lokas^anuroddhavyaþ // Baudh1.5.11.27/ atra^apy asapiõóeùu yathà.àsannaü tri.ràtram aho.ràtrameka.aham iti (kurvãta // Baudh1.5.11.28/ àcàrya.upàdhyàya.tat.putreùu tri.ràtram // Baudh1.5.11.29/ çtvijàü ca // Baudh1.5.11.30/ ÷iùya.satãrthya.sabrahmacàriùu tri.ràtram aho.ràtrameka.aham iti (kurvãta // Baudh1.5.11.31/ garbha.sràve garbha.màsa.saümità ràtrayaþ strãõàm // Baudh1.5.11.32/ para.÷ava.upaspar÷ane^an.abhisaüdhi.pårvaü sa.celas^apaþ(spçùñvà sadyaþ ÷uddho (bhavati // Baudh1.5.11.33/ abhisaüdhi.pårvaü tri.ràtram // Baudh1.5.11.34/ çtumatyàü ca // Baudh1.5.11.35/ yas tato jàyate sas^abhi÷asta iti vyàkhyàtàny asyaivratàni [K: bratàni] // Baudh1.5.11.36ab/ veda.vikrayiõaü yåpaü patitaü citim eva ca / Baudh1.5.11.36cd/ (spçùñvà (samàcaret snànaü Zvànaü caõóàlam eva ca // Baudh1.5.11.37ab/ bràhmaõasya vraõa.dvàre påya.÷oõita.saübhave / Baudh1.5.11.37cd/ kçmir (utpadyate tatra pràya÷cittaü kathaü (bhavet // Baudh1.5.11.38ab/ go.måtraü gomayaü kùãraü dadhi sarpiþ ku÷a.udakam / Baudh1.5.11.38cd/ try.ahaü (snàtvà ca (pãtvà ca kçmi.daùñaþ ÷ucir (bhavet // Baudh1.5.11.39/ ÷unà^upahataþ sa.celas^(avagàheta // Baudh1.5.11.40/ (prakùàlya và taü de÷am agninà saüspç÷ya punaþ prakùàlyapàdau ca^(àcamya prayato (bhavati // Baudh1.5.11.41-1/ atha^apy (udàharanti / Baudh1.5.11.41-2ab/ ÷unà daùñas tu yo vipro nadãü gatvà samudra.gàm / Baudh1.5.11.41-2cd/ pràõa.àyàma.÷ataü kçtvà ghçtaü (prà÷ya (vi÷udhyati // Baudh1.5.11.41-3ab/ suvarõa.rajatàbhyàü và gavàü ÷çïga.udakena và / Baudh1.5.11.41-3cd/ navai÷ ca kala÷aiþ snàtvà sadya eva ÷ucir bhavet // iti // Baudh1.5.12.1/ abhakùyàþ pa÷avo gràmyàþ // Baudh1.5Baudh1.5.12.2/ kravyàdàþ ÷akunaya÷ ca // Baudh1.5.12.3/ tathà kukkuña.såkaram // Baudh1.5.12.4/ anyatra^aja.avibhyaþ // Baudh1.5.12.5/ bhakùyàþ ÷vàvid.godhà.÷a÷a.÷alyaka.kacchapa.khaïgàþkhaïga.varjàþ pa¤ca pa¤canakhàþ // Baudh1.5.12.6/ tathà^ç÷ya.hariõa.pçùata.mahiùa.varàha.kuluïgàþkuluïga.varjàþ pa¤ca dvikhuriõaþ // Baudh1.5.12.7/ pakùiõas.tittiri.kapota.kapi¤jala.vàrdhràõasa.mayåra.vàraõàvàraõa.varjàþ pa¤ca viùkiràþ // Baudh1.5.12.8/ matsyàþ sahasradaüùñra÷ cilicimovarmi.bçhacchiro.ma÷akari.rohita.ràjãvàþ // Baudh1.5.12.9/ anirda÷àha.saüdhinã.kùãram apeyam // Baudh1.5.12.10/ vivatsa.anyavatsayo÷ ca // Baudh1.5.12.11/ àvikam auùñrikam aika÷apham apeyam // Baudh1.5.12.12/ apeya.payaþ.pàne kçcchro^anyatra gavyàt // Baudh1.5.12.13/ gavye tu tri.ràtram upavàsaþ / Baudh1.5.12.14/ paryuùitaü÷àka.yåùa.màüsa.sarpiþ.÷çtadhànà.guóa.dadhi.madhu.saktu.varjam // Baudh1.5.12.15/ ÷uktàni tathà.jàto guóaþ // Baudh1.5.12.16/ ÷ràvaõyàü paurõamàsyàm àùàóhyàü và^(upàkçtya taiùyàümàghyàü và^(utsçjeyuþ / (utsçjeyuþ // Baudh1.6.13.1/ ÷ucim adhvaraü devà (juùante // Baudh1.6.13.2/ ÷uci.kàmà hi devàþ ÷ucaya÷ ca // Baudh1.6.13.3-1/ tad e÷à^(abhivadati / [om.] Baudh1.6.13.3-2ab/ ÷ucã vo havyà marutaþ ÷ucãnàü ÷uciü (hinomy adhvaraü÷ucibhyaþ / Baudh1.6.13.3-2cd/ çtena satyam çtasàpa (àyan^÷uci.janmànaþ ÷ucayaþpàvakàþ // iti // (çV 7.56.12) Baudh1.6.13.4-1/ ahataü vàsasàü ÷uci / Baudh1.6.13.4-2/ tasmàd yat kiü ca^ijyà.saüyuktaü (syàt sarvaü tad ahatairvàsobhiþ (kuryàt // Baudh1.6.13.5/ prakùàlita.upavàtàny akliùñàni vàsàüsi patnã.yajamànàvçtvija÷ ca (paridadhãran // Baudh1.6.13.6/ evaü prakramàd årdhvam // Baudh1.6.13.7/ dãrgha.someùu sattreùu ca^evam // Baudh1.6.13.8/ yathà.samàmnàtaü ca // Baudh1.6.13.9/ yathà^etad abhicaraõãyeùv iùñi.pa÷u.someùu lohita.uùõãùàlohita.vàsasa÷ ca^çtvijaþ (pracareyu÷ citra.vàsasa÷ citra.àsaïgàvçùàkapàv iti ca // Baudh1.6.13.10/ agnyàdhàne kùaumàõi vàsàüsi teùàm alàbhe kàrpàsikànyaurõàni và (bhavanti // Baudh1.6.13.11/ måtra.purãùa.lohita.retaþ.prabhçty.upahatànàü mçdà^adbhiriti prakùàlanam // Baudh1.6.13.12/ vàsovat tàrpya.valkalànàm [K: vçkalànàm] // Baudh1.6.13.13/ valkalavat kçùõa.ajinànàm // Baudh1.6.13.14/ na parihitam adhiråóham aprakùàlitaü pràvaraõam // Baudh1.6.13.15/ na^apalpålitaü manuùya.saüyuktaü devatrà (yu¤jyàt // Baudh1.6.13.16/ ghanàyà bhåmer upaghàta upalepanam // Baudh1.6.13.17/ suùiràyàþ karùaõam // Baudh1.6.13.18/ klinnàyà medhyam (àhçtya pracchàdanam // Baudh1.6.13.19/ caturbhiþ ÷udhyate bhåmir gobhir àkramaõàt khananàddahanàd abhivarùaõàt // Baudh1.6.13.20/ pa¤camàc ca^upalepanàt ùaùñhàt kàlàt // Baudh1.6.13.21/ asaüskçtàyàü bhåmau nyastànàü tçõànàü prakùàlanam // Baudh1.6.13.22/ parokùa.upahatànàm abhyukùaõam // Baudh1.6.13.23/ evaü kùudra.samidhàm // Baudh1.6.13.24/ mahatàü kàùñhànàm upaghàte prakùàlya^ava÷oùaõam // Baudh1.6.13.25/ bahånàü tu prokùaõam // Baudh1.6.13.26/ dàrumayàõàü pàtràõàm ucchiùña.samanvàrabdhànàmavalekhanam // Baudh1.6.13.27/ ucchiùña.lepa.upahatànàm avatakùaõam /// Baudh1.6.13.28/ måtra.purãùa.lohita.retaþ.prabhçty.upahatànàm utsargaþ // Baudh1.6.13.29/ tad etad anyatra nirde÷àt // Baudh1.6.13.30/ yathà^etad agnihotre gharmocchiùñe ca dadhigharme cakuõóapàyinàm ayane ca^utsargiõàm ayane ca dàkùàyaõa.yaj¤eca^ióàdadhe(ceóàdadhe) [K: caióàdadhe] ca catu÷cakre ca brahmaudaneùu cateùu sarveùu darbhair adbhiþ prakùàlanam // Baudh1.6.13.31/ sarveùv eva soma.bhakùeùv adbhir eva màrjàlãye prakùàlanam // Baudh1.6.13.32/ måtra.purãùa.lohita.retaþ.prabhçty.upahatànàm utsargaþ // Baudh1.6.14.1/ mçnmayànàü pàtràõàm ucchiùña.samanvàrabdhànàm avakålanam // Baudh1.6.14.2/ ucchiùña.lepa.upahatànàü punar.dahanam // Baudh1.6.14.3/ måtra.purãùa.lohita.retaþ.prabhçty.upahatànàm utsargaþ // Baudh1.6.14.4/ taijasànàü pàtràõàü pårvavat parimçùñànàü prakùàlanam // Baudh1.6.14.5/ parimàrjana.dravyàõi go÷akçn.mçd.bhasma^iti // Baudh1.6.14.6/ måtra.purãùa.lohita.retaþ.prabhçty.upahatànàü punar.karaõam // Baudh1.6.14.7/ gomåtre và sapta.ràtraü pari÷àyanaü mahà.nadyàü và [K:vaivam] // Baudh1.6.14.8/ evam a÷mamayànàm // Baudh1.6.14.9/ alàbu.bilva.vinàóànàü govàlaiþ parimàrjanam // Baudh1.6.14.10/ naóa.veõu.÷ara.ku÷a.vyåtànàü gomayena^adbhir iti prakùàlanam // Baudh1.6.14.11/ vrãhãõàm upaghàte prakùàlya.ava÷oùaõam // Baudh1.6.14.12/ bahånàü tu prokùaõam // Baudh1.6.14.13/ taõóulànàm utsargaþ // Baudh1.6.14.14/ evaü siddha.haviùàm // Baudh1.6.14.15/ mahatàü ÷va.vàyasa.prabhçty.upahatànàü taü de÷aüpuruùa.annam uddhçtya / pavamànaþ suvarjana iti /etena^anuvàkena^abhyukùaõam // Baudh1.6.14.16/ madhu.udake payo.vikàre ca pàtràt pàtra.antara.ànayane÷aucam // Baudh1.6.14.17/ evaü taila.sarpiùã ucchiùña.samanvàrabdheudake^(avadhàya^(upayojayet // Baudh1.6.14.18/ amedhya.abhyàdhàne (samàropya^agniü (mathitvà pavamàneùñiþ // Baudh1.6.14.19/ ÷auca.de÷a.mantra.àvçd.artha.dravya.saüskàra.kàla.bhedeùupårva.pårva.pràdhànyam / pårva.pårva.pràdhànyam // Baudh1.7.15.1/ uttarata upacàro vihàraþ // Baudh1.7.15.2/ tathà^apavargaþ // Baudh1.7.15.3/ viparãtaü pitryeùu // Baudh1.7.15.4/ pàda.upahataü (prakùàlayet // Baudh1.7.15.5/ aïgam upaspç÷ya sicaü và^apa (upaspç÷et // Baudh1.7.15.6/ evaüchedana.bhedana.khanana.nirasana.pitrya.ràkùasa.nairçta.raudra.abhicaraõãyeùu // Baudh1.7.15.7/ na mantravatà yaj¤a.aïgena^àtmànam (abhipariharet // Baudh1.7.15.8/ abhyantaràõi yaj¤a.aïgàni // Baudh1.7.15.9/ bàhyà çtvijaþ // Baudh1.7.15.10/ patnã.yajamànàv çtvigbhyo^antaratamau // Baudh1.7.15.11/ yaj¤a.angebhya àjyam àjyàd^havãüùi havirbhyaþ pa÷uþ pa÷oþsomaþ somàd agnayaþ // Baudh1.7.15.12/ yathà.karma^çtvijo na (vihàràd abhiparyàvarteran // Baudh1.7.15.13/ pràï.mukha÷ ced dakùiõam aüsam (abhiparyàvarteta // Baudh1.7.15.14/ pratyaï.mukhaþ savyam // Baudh1.7.15.15/ antareõa càtvàla.utkarau yaj¤asya tãrtham // Baudh1.7.15.16/ a.càtvàla àhavanãya.utkarau // Baudh1.7.15.17/ tataþ kartàro yajamànaþ patnã ca (prapadyeran // Baudh1.7.15.18/ visaüsthite // Baudh1.7.15.19/ saüsthite ca saücaro^an.utkara.de÷àt [K: 'nåtkarade÷àt] // Baudh1.7.15.20/ na^aprokùitam aprapannaü klinnaü kàùñhaü samidhaüvà^(abhyàdadhyàt // Baudh1.7.15.21/ agreõa^àhavanãyaü brahma.yajamànau (prapadyete // Baudh1.7.15.22/ jaghanena^àhavanãyam ity eke // Baudh1.7.15.23/ dakùiõena^àhavanãyaü brahma.àyatanaü tad.apareõa yajamànasya // Baudh1.7.15.24/ uttaràü ÷roõim uttareõa hotuþ // Baudh1.7.15.25/ utkara àgnãdhrasya // Baudh1.7.15.26/ jaghanena gàrhapatyaü patnyàþ // Baudh1.7.15.27/ teùu kàle.kàla [K: kàle kàla] eva darbhàn (saüstçõàti // Baudh1.7.15.28/ ekaikasya ca^uda.kamaõóalur upàttaþ (syàd àcamana.arthaþ // Baudh1.7.15.29/ vrata.upeto dãkùitaþ (syàt // Baudh1.7.15.30/ na para.pàpaü (vaden na (krudhyen na (roden måtra.purãùena^(avekùeta // Baudh1.7.15.31/ amedhyaü (dçùñvà (japati / abaddhaü mano daridraü cakùuþsåryo jyotiùàü ÷reùñho dãkùe mà mà hàsãr iti // Baudh1.7.15.32/ atha yady enam (abhivarùati / undatãr balaü dhattaujo dhattabalaü dhatta mà me dãkùàü mà tapo (nirvadhiùña^iti // [K om.] Baudh1.8.16.1/ catvàro varõà bràhmaõa.kùatriya.viñ.÷ådràþ // Baudh1.8.16.2/ teùàü varõa.anupårvyeõa catasro bhàryà bràhmaõasya // Baudh1.8.16.3/ tisro ràjanyasya // Baudh1.8.16.4/ dve vai÷yasya // Baudh1.8.16.5/ ekà ÷ådrasya // Baudh1.8.16.6/ tàsu putràþ savarõa.anantaràsu savarõàþ // Baudh1.8.16.7/ ekàntara.dvyantaràsv ambaùñha.Ugra.niùàdàþ // Baudh1.8.16.8/ pratilomàsv àyogava.màgadha.vaiõa.kùattç[K:kùattu].pulkasa.kukkuña.vaidehaka.caõóàlaþ // Baudh1.8.16.9/ ambaùñhàt prathamàyàü ÷vapàkaþ // Baudh1.8.16.10/ ugràd dvitãyàyàü vaiõaþ // Baudh1.8.16.11/ niùàdàt tçtãyàyàü pulkasaþ // Baudh1.8.16.12/ viparyaye kukkuñaþ // Baudh1.8.16.13/ niùàdena niùàdyàm à pa¤camàj jàto^(apahanti ÷ådratàm // Baudh1.8.16.14/ tam (upanayet ùaùñhaü (yàjayet // Baudh1.8.16.15/ saptamo^avikçta.bãjaþ sama.bãjaþ sama ity eùàü saüj¤àþkrameõa (nipatanti // [K together with 1.8.16.14: tam (upanayet ùaùñhaü(yàjayet saptamo 'vikçto (bhavati] Baudh1.8.16.16-1ab/ triùu varõeùu sàdç÷yàd avrato (janayet tu yàn / [K om.] Baudh1.8.16.16-1cd/ tàn sàvitrã.paribhraùñàn vràtyàn (àhur manãùiõaþ /[K om.] Baudh1.8.16.16-2/ vràtyàn (àhur manãùiõa iti // [K om.] Baudh1.9.17.1/rathakàra.ambaùñha.såta.ugra.màgadha.àyogava.vaiõa.kùattç.pulkasa.kukkuña.vaidehaka.caõóàla.÷vapàka.prabhçtayaþ // [K om.] Baudh1.9.17.2/ tatra savarõàsu savarõàþ // Baudh1.9.17.3/ bràhmaõàt kùatriyàyàü bràhmaõo vai÷yàyàm ambaùñhaþ÷ådràyàü niùàdaþ // Baudh1.9.17.4/ pàra÷ava ity eke // Baudh1.9.17.5/ kùatriyàd vai÷yàyàü kùatriyaþ ÷ådràyàm ugraþ // Baudh1.9.17.6/ vai÷yàt^÷ådràyàü rathakàraþ // Baudh1.9.17.7/ ÷ådràd vai÷yàyàü màgadhaþ kùatriyàyàü kùattàbràhmaõyàü caõóàlaþ // Baudh1.9.17.8/ vai÷yàt kùatriyàyàm àyogavo bràhmaõyàü vaidehakaþ /kùatriyàd bràhmaõyàü såtaþ // Baudh1.9.17.9/ tatra[K: atra]^ambaùñha.ugrayoþ saüyoge (bhavati^anulomaþ // Baudh1.9.17.10/ kùattç.vaidehakayoþ pratilomaþ // Baudh1.9.17.11/ ugràj jàtaþ kùattryàü ÷vapàkaþ // Baudh1.9.17.12/ vaidehakàd ambaùñhàyàü vaiõaþ // Baudh1.9.17.13/ niùadàt^÷ådràyàü pulkasaþ // Baudh1.9.17.14/ ÷ådràn niùàdyàü kukkuñaþ // Baudh1.9.17.15/ varõa.saükaràd utpannàn vràtyàn (àhur manãùiõaþ /vràtyàn (àhur manãùiõa iti // Baudh1.10.18.1/ ùaóbhàgabhçto ràjà (rakùet prajàþ // Baudh1.10.18.2/ brahma vai svaü mahimànaü bràhmaõeùv (adadhàdadhyayana.adhyàpana.yajana.yàjana.dàna.pratigraha.saüyuktaü vedànàüguptyai // Baudh1.10.18.3/ kùatre balamadhyayana.yajana.dàna.÷astra.ko÷a.bhåta.rakùaõa.saüyuktaü kùatrasyavçddhyai // Baudh1.10.18.4/ viñsvadhyayana.yajana.dàna.kçùi.vàõijya.pa÷upàlana.saüyuktaü karmaõàüvçddhyai // Baudh1.10.18.5/ ÷ådreùu pårveùàü paricaryàm // Baudh1.10.18.6/ patto hy (aùçjyanta^iti // Baudh1.10.18.7/ sarvatodhuraü purohitaü (vçõuyàt // Baudh1.10.18.8/ tasya ÷àsane (varteta // Baudh1.10.18.9/ saügràme na (nivarteta // Baudh1.10.18.10/ na karõibhir na digdhaiþ (praharet // Baudh1.10.18.11/bhãta.matta.unmatta.pramatta.visaünàha.strã.bàla.vçddha.bràhmaõair na(yudhyeta // Baudh1.10.18.12/ anyatra^àtatàyinaþ // Baudh1.10.18.13-1/ atha^apy (udàharanti / Baudh1.10.18.13-2ab/ adhyàpakaü kule jàtaü yo (hanyàd àtatàyinam / Baudh1.10.18.13-2cd/ na tena bhråõahà (bhavati manyus tan manyum (çcchati //iti // Baudh1.10.18.14/ sàmudra.÷ulko varaü råpam (uddhçtya da÷a.paõaü ÷atam // Baudh1.10.18.15/ anyeùàm api sàra.anuråpyeõa^(anupahatya dharmyaü (prakalpayet // Baudh1.10.18.16/ abràhmaõasya pranaùñasvàmikaü rikthaü saüvatsaraü(paripàlya ràjà (haret // Baudh1.10.18.17/ avadhyo vai bràhmaõaþ sarva.aparàdheùu // Baudh1.10.18.18/ bràhmaõasyabrahmahatyà.gurutalpagamana.suvarõasteya.suràpàneùu kusindha.bhaga.sçgàla.suràdhvajàüs taptena^ayasà lalàñe^(aïkayitvà viùayàn nirdhamanam // Baudh1.10.18.19/ kùatriyàdãnàü bràhmaõa.vadhe vadhaþ sarvasvaharaõam ca // Baudh1.10.18.20/ teùàm eva tulya.apakçùña.vadhe yathà.balam anuråpàndaõóàn (prakalpayet // Baudh1.10.19.1/ kùatriya.vadhe go.sahasram çùabha.adhikaü ràj¤a (utsçjedvaira.niryàtana.artham [K: vairaniryàtanàm] // Baudh1.10.19.2/ ÷ataü vai÷ye da÷a ÷ådra çùabha÷ ca^atra^adhikaþ // Baudh1.10.19.3/ ÷ådra.vadhena strã.vadho go.vadha÷ cavyàkhyàto^anyatra^àtreyyà vadhàd dhenv.anaóuho÷ ca // Baudh1.10.19.4/ vadhe dhenv.anaóuhor ante càndràyaõaü (caret // Baudh1.10.19.5/ àtreyyà vadhaþ kùatriya.vadhena vyàkhyàtaþ // Baudh1.10.19.6/haüsa.bhàsa.barhiõa.cakravàka.pracalàka.kàka.ulåka.maõóåka[K:kaõñaka].óióóika[K: óióóika.maõóåka].óerikà.÷va.babhru.nakula.àdãnàüvadhe ÷ådravat // Baudh1.10.19.7/ loka.saügrahaõa.arthaü yathà dçùñaü ÷rutaü và sàkùãsàkùyaü (bråyàt // Baudh1.10.19.8-1ab/ pàdo^adharmasya kartàraü pàdo (gacchati sàkùiõam / Baudh1.10.19.8-1cd/ pàdaþ sabhàsadaþ sarvàn pàdo ràjànam (çcchati // Baudh1.10.19.8-2ab/ ràjà (bhavaty anenà÷ ca (mucyante ca sabhàsadaþ / Baudh1.10.19.8-2cd/ eno (gacchati kartàraü yatra nindyo ha (nindyate // Baudh1.10.19.9/ sàkùiõaü ca^evam uddiùñaü yatnàt (pçcched vicakùaõaþ // Baudh1.10.19.10ab/ yàü ràtrim (ajaniùñhàs tvaü yàü ca ràtriü (mariùyasi / Baudh1.10.19.10cd/ etayor antarà yat te sukçtaü sukçtaü (bhavet / Baudh1.10.19.10e(/ tat sarvaü ràjagàmi (syàd ançtaü bruvatas tava // Baudh1.10.19.11ab/ trãn eva ca pitqn (hanti trãn eva ca pitàmahàn / Baudh1.10.19.11cd/ sapta jàtàn ajàtàü÷ ca sàkùã sàkùyaü mçùà vadan // Baudh1.10.19.12-1ab/ hiraõya.arthe ançte (hanti trãn eva ca pitàmahàn / Baudh1.10.19.12-1cd/ pa¤ca pa÷v.ançte (hanti da÷a (hanti gava.ançte // Baudh1.10.19.12-2ab/ ÷atam a÷va.ançte (hanti sahasraü puruùa.ançte / Baudh1.10.19.12-2cd/ sarvaü bhåmy.ançte (hanti sàkùã sàkùyaü mçùà vadan // Baudh1.10.19.13/ catvàro varõàþ putriõaþ sàkùiõaþ (syur anyatra÷rotriya.ràjanya.pravrajita.mànuùyahãnebhyaþ // Baudh1.10.19.14/ smçtau pradhànataþ pratipattiþ // Baudh1.10.19.15/ ato^anyathà kartapatyam // Baudh1.10.19.16/ dvàda÷a.ràtraü taptaü payaþ (pibet kå÷màõóair và(juhuyàd iti / kå÷màõóair và (juhuyàd iti // Baudh1.11.20.1/ aùñau vivàhàþ // Baudh1.11.20.2/ ÷ruta.÷ãle (vij¤àya brahmacàriõe^arthine (dãyate sa bràhmaþ // Baudh1.11.20.3/ (àcchàdya^(alaükçtya / eùà saha dharma÷[K: dharmaü](caryatàm iti / pràjàptyaþ // Baudh1.11.20.4/ pårvàü làjàhutiü (hutvà gobhyàü saha^àrùaþ // [K:pårvàü làjàhutiü (hutvà go.mithunaü kanyàvate (dattvà grahaõamàrùaþ ] Baudh1.11.20.5/ dakùiõàsu (nãyamànàsv antarvedy çtvije sa daivaþ // Baudh1.11.20.6/ dhanena^upatoùyà^àsuraþ // [K: sakàmena sakàmàyà mithassaüyogo gàndharvaþ] Baudh1.11.20.7/ sakàmena sakàmàyà mithaþ saüyogo gàndharvaþ // [K:dhanenopatoùyàsuraþ] Baudh1.11.20.8/ prasahya haraõàd ràkùasaþ // Baudh1.11.20.9/ suptàü mattàü pramattàü và^(upagacched iti pai÷àcaþ // Baudh1.11.20.10/ teùàü catvàraþ pårve bràhmaõasya teùv api pårvaþ pårvaþ÷reyàn // Baudh1.11.20.11/ uttareùàm uttara uttaraþ [K: uttarottaraþ] pàpãyàn // Baudh1.11.20.12/ atra^api ùaùñha.saptamau kùatradharma.anugatautat.pratyayatvàt kùatrasya // Baudh1.11.20.13/ pa¤cama.aùñamau vai÷ya.÷ådràõàm // Baudh1.11.20.14/ ayantrita.kalatrà hi vai÷ya.÷ådrà (bhavanti // Baudh1.11.20.15/ karùaõa.÷u÷råùà.adhikçtatvàt // Baudh1.11.20.16/ gàndharvam apy eke (pra÷aüsanti sarveùàü sneha.anugatatvàt // Baudh1.11.21.1/ yathà yukto vivàhas tathà yuktà prajà (bhavati^itivij¤àyate // Baudh1.11.21.2-1/ atha^apy (udàharanti / [K adds: sàdhavas tripuruùam àrùàdda÷a daivàd da÷a pràjàpatyàd da÷a pårvàn da÷a^aparàn àtmànaü cabràhmãputra iti (vij¤àyate // veda.svãkaraõa.÷aktir apy evaüvidhànàmeva putràõàm (bhavati^iti //] Baudh1.11.21.2-2ab/ krãtà dravyeõa yà nàrã sà na patnã (vidhãyate / Baudh1.11.21.2-2cd/ sà na daive na sà pitrye dàsãü tàü kà÷yapo^(abravãt // Baudh1.11.21.3-1ab/ ÷ulkena ye (prayacchanti svasutàü lobha.mohitàþ / Baudh1.11.21.3-1cd/ àtma.vikrayiõaþ pàpà mahà.kilbiùa.kàrakàþ // Baudh1.11.21.3-2ab/ (patanti narake ghore (ghnanti ca^à^saptamaü kulam / Baudh1.11.21.3-2cd/ gamana.àgamanaü caiva sarvaü ÷ulke (vidhãyate // Baudh1.11.21.4/paurõamasy.aùñakà.amàvàsyà.agnyutpàta.bhåmikampa.÷ma÷àna.de÷apati.÷rotriya.ekatãrtha.prayàõeùv ahoràtram anadhyàyaþ // Baudh1.11.21.5/ vàte påti.gandhe nãhàre cançtta.gãta.vàditra.rudita.sàma.÷abdeùu tàvantaü kàlam // Baudh1.11.21.6/ stanayitnu.varùa.vidyut.saünipàte tryaham anadhyàyo^anyatravarùà.kàlàt // Baudh1.11.21.7/ varùà.kàle^api varùa.varjam ahoràtrayo÷ ca tat.kàlam // Baudh1.11.21.8/ pitrya.pratigraha.bhojanayo÷ ca tad.divasa.÷eùam // Baudh1.11.21.9/ bhojaneùv à jaraõam // Baudh1.11.21.10/ pàõi.mukho hi bràhmaõaþ // Baudh1.11.21.11-1/ atha^apy (udàharanti / Baudh1.11.21.11-2ab/ bhuktaü pratigçhãtaü ca nirvi÷eùam iti ÷rutiþ // Baudh1.11.21.12/ pitary[K: pitury] uparate tri.ràtram // Baudh1.11.21.13/ dvayam u ha vai su÷ravaso^anåcànasya retobràhmaõasya^årdhvaü nàbher adhastàd anyat / sa yad årdhvaü nàbhestena ha^etat (prajàyate yad bràhmaõàn (upanayati yad (adhyàpayati yad(yàjayati yat sàdhu (karoti / sarvà^asya^eùà prajà (bhavati / atha yadavàcãõaü nàbhes tena ha^asya^aurasã prajà (bhavati / tasmàt^÷rotriyamanåcànam aprajo^asi^iti na (vadanti // Baudh1.11.21.14/ tasmàd dvi.nàmà dvi.mukho vipro dvi.retà dvi.janmà ca^iti // Baudh1.11.21.15/ ÷ådra.apapàtra.÷ravaõa.saüdar÷anayo÷ ca tàvantaü kàlam // Baudh1.11.21.16/ naktaü ÷ivà.viràve na^(adhãyãta svapna.antam // Baudh1.11.21.17/ ahoràtrayo÷ ca saüdhyayoþ parvasu ca na^(adhãyãta // Baudh1.11.21.18/ na màüsam (a÷nãyàn na striyam (upeyàt // Baudh1.11.21.19/ parvasu hi rakùaþ.pi÷àcà vyabhicàravanto (bhavanti^itivij¤àyate // Baudh1.11.21.20/ anyeùu ca^adbhuta.utpàteùv ahoràtram anadhyàyo^anyatramànasàt // Baudh1.11.21.21/ mànase^api janana.maraõayor anadhyàyaþ // Baudh1.11.21.22-1/ atha^apy (udàharanti / Baudh1.11.21.22-2ab/ (hanti^aùñamã hy upàdhyàyaü (hanti ÷iùyaü caturda÷ã / Baudh1.11.21.22-2cd/ (hanti pa¤cada÷ã vidyàü tasmàt parvaõi (varjayet / Baudh1.11.21.22-3/ tasmàt parvaõi (varjayed iti // Baudh2.1.1.1/ atha^ataþ pràya÷cittàni // Baudh2.1.1.2/ bhråõahà dvàda÷a samàþ // Baudh2.1.1.3/ kapàlã khañvà.aïgã gardabha.carma.vàsà araõya.niketanaþ÷ma÷àne dhvajaü ÷ava.÷iraþ (kçtvà kuñãü (kàrayet / tàm (àvaset /sapta.àgàràõi bhaikùaü caran svakarma^àcakùàõas tena pràõàn(dhàrayet / alabdhvà^upavàsaþ // Baudh2.1.1.4/ a÷vamedhena gosavena^agniùñutà và (yajeta // Baudh2.1.1.5/ a÷vamedha.avabhçthe và^àtmànaü (pàvayet // Baudh2.1.1.6-1/ atha^apy (udàharanti / Baudh2.1.1.6-2ab/ amatyà bràhmaõaü (hatvà duùño (bhavati dharmataþ / Baudh2.1.1.6-2cd/ çùayo niùkçtiü tasya (vadanty amati.pårvake / Baudh2.1.1.6-2e(/ mati.pårvaü ghnatas tasya niùkçtir na^(upalabhyate // Baudh2.1.1.7ab/ (apagårya (caret kçcchram atikçcchraü nipàtane / Baudh2.1.1.7cd/ kçcchraü càndràyaõaü caiva lohitasya pravartane / Baudh2.1.1.7e(/ tasmàn naiva^(apagureta na ca (kurvãta ÷oõitam // iti // Baudh2.1.1.8/ nava samà ràjanyasya // Baudh2.1.1.9/ tisro vai÷yasya // Baudh2.1.1.10/ saüvatsaraü ÷ådrasya // Baudh2.1.1.11/ striyà÷ ca // Baudh2.1.1.12/ bràhmaõavad àtreyyàþ // Baudh2.1.1.13/ gurutalpagas tapte loha.÷ayane (÷ayãta // Baudh2.1.1.14/ sårmiü và jvalantãü (÷liùyet // Baudh2.1.1.15/ liïgaü và savçùaõaü (parivàsya^a¤jalàv (àdhàyadakùiõà.pratãcyor di÷or antareõa (gacched à nipatanàt // Baudh2.1.1.16/ stenaþ prakãrya ke÷àn saidhrakam musalam (àdàya skandhenaràjànaü (gacched anena màü jahi^iti / tena^enaü (hanyàt // Baudh2.1.1.17-1/ atha^apy (udàharanti / Baudh2.1.1.17-2ab/ skandhena^àdàya musalaü steno ràjànam (anviyàt / Baudh2.1.1.17-2cd/ anena (÷àdhi màü ràjan kùatra.dharmam anusmaran // Baudh2.1.1.17-3ab/ ÷àsane và visarge và steno (mucyeta kilbiùàt / Baudh2.1.1.17-3cd/ a÷àsanàt tu tad ràjà stenàd àpnoti kilbiùam // iti // Baudh2.1.1.18/ suràü (pãtvà^uùõayà kàyaü (dahet // Baudh2.1.1.19/ amatyà pàne kçcchra.abda.pàdaü (caret punar.upanayanaü ca // Baudh2.1.1.20/ vapana.vrata.niyama.lopa÷ ca pårva.anuùñhitatvàt // Baudh2.1.1.21-1/ atha^apy (udàharanti / Baudh2.1.1.21-2ab/ amatyà vàruõãü (pãtvà (prà÷ya måtra.purãùayoþ / Baudh2.1.1.21-2cd/ bràhmaõaþ kùatriyo vai÷yaþ punaþ.saüskàram (arhati // Baudh2.1.1.22ab/ surà.dhàne tu yo bhàõóe apaþ paryuùitàþ (pibet / Baudh2.1.1.22cd/ ÷aïkhapuùpã.vipakvena ùaóahaü kùãreõa (vartayet // Baudh2.1.1.23/ guru.prayukta÷ cen (mriyeta gurus trãn kçcchràü÷ (caret // Baudh2.1.1.24/ etad eva^asaüskçte // Baudh2.1.1.25/ brahmacàriõaþ ÷ava.karmaõà vrata.àvçttir anyatramàtà.pitror àcàryàc ca // Baudh2.1.1.26/ sa ced (vyàdhãyãta kàmaü guror ucchiùñaü bhaiùajya.arthesarvaü (prà÷nãyàt // Baudh2.1.1.27/ yena^(icchet tena (cikitset // Baudh2.1.1.28/ sa yadà gadã (syàt tad (utthàya^àdityam (upatiùñheta[K:upatiùñhate] / haüsaþ ÷uciùad iti / etayà // Baudh2.1.1.29/ divà retaþ (siktvà trir apo hçdayaü.gamàþ (pibed retasyàbhiþ // Baudh2.1.1.30/ yo brahmacàrã striyam (upeyàt so^avakãrõã // Baudh2.1.1.31/ sa gardabhaü pa÷um (àlabheta // Baudh2.1.1.32/ nairçtaþ pa÷uþ puroóà÷a÷ ca rakùo.devato[K: .daivato]yama.devato[K: .daivato] và // Baudh2.1.1.33/ ÷i÷nàt prà÷itram apsv avadànai÷ (caranti^iti (vij¤àyate // Baudh2.1.1.34/ api và^amàvàsyàyàü ni÷y agnim (upasamàdhàyadàrvihomikãü[K: dàviühomikãü] pariceùñàü (kçtvà dve àjya.àhutã(juhoti / kàma^avakãrõo^(asmy avakãrõo^(asmi kàma kàmàya svàhà /kàma^abhidrugdho^(asmy abhidrugdho^(asmi kàma kàmàya svàhà^iti // Baudh2.1.1.35/ (hutvà prayata.a¤jaliþ kavàtiryaïï agnim (abhimantrayeta[K:upatiùñheta] / saü mà (si¤cantu marutaþ sam indraþ saü bçhaspatiþ / saümà^ayam agniþ si¤catv àyuùà ca balena ca^àyuùmantaü (karota mà^iti // Baudh2.1.1.36/ atha^asya [K: atha yasya] j¤àtayaþ pariùady uda.pàtraü(ninayeyur asàv aham itthaü.bhåta iti / (caritvà^apaþ payo ghçtaü madhulavaõam ity àrabdhavantaü bràhmaõà (bråyu÷ caritaü tvayà^iti / omiti^itaraþ (pratyàha / carita.nirve÷aü savanãyaü (kuryuþ // Baudh2.1.1.37/ sagotràü ced amatyà^(upagacchen[K: upayacchen] màtçvad enàü(bibhçyàt // Baudh2.1.1.38/ prajàtà cet kçcchra.abda.pàdaü[K: .ùàdaü] (caritvà / yan maàtmano mindà^(abhåt / punar agni÷ cakùur (adàd iti / etàbhyàü(juhuyàt // Baudh2.1.1.39ab/ parivittaþ parivettà yà ca^enaü (parivindati / Baudh2.1.1.39cd/ sarve te narakaü (yànti dàtç.yàjaka.pa¤camàþ // Baudh2.1.1.40ab/ parivittaþ parivettà dàtà ya÷ ca^api yàjakaþ / Baudh2.1.1.40cd/ kçcchra.dvàda÷a.ràtreõa strã tri.ràtreõa (÷udhyati // iti // Baudh2.1.2.1/ atha patanãyàni // Baudh2.1.2.2/ samudra.saüyànam // Baudh2.1.2.3/ brahmasva.nyàsa.apaharaõam // Baudh2.1.2.4/ bhåmy.ançtam // Baudh2.1.2.5/ sarva.paõyair vyavaharaõam // Baudh2.1.2.6/ ÷ådra.sevanam // Baudh2.1.2.7/ ÷ådrà.abhijananam // Baudh2.1.2.8/ tad.apatyatvaü ca // Baudh2.1.2.9/ eteùàm [K: eùàm] anyatamaü [K: anyatamat] (kçtvà // Baudh2.1.2.10ab/ caturtha.kàlà mita.bhojinaþ (syur apo^(abhyaveyuþ [K omitsapo 'bhyaveyuþ] savana.anukalpam / Baudh2.1.2.10cd/ sthàna.àsanàbhyàü (viharanta ete tribhir varùais tad(apaghnanti [K: apahanti] pàpam // Baudh2.1.2.11ab/ yad eka.ràtreõa (karoti pàpaü kçùõaü varõaü bràhmaõaþsevamànaþ / Baudh2.1.2.11cd/ caturtha.kàla udaka.abhyavàyã tribhir varùais tad (apahantipàpam // iti // Baudh2.1.2.12/ atha^upapàtakàni // Baudh2.1.2.13/ agamyà.gamanaü gurvã.sakhãü guru.sakhãm apapàtràü patitàüca (gatvà bheùaja.karaõaü gràma.yàjanaü raïga.upajãvanaünàñya.àcàryatà go.mahiùã.rakùaõaü yac ca^anyad apy evaü.yuktaükanyà.dåùaõam iti // Baudh2.1.2.14/ teùàü tu nirve÷aþ patitavçttir dvau saüvatsarau // Baudh2.1.2.15/ atha^a÷ucikaràõi // Baudh2.1.2.16/ dyåtam abhicàro^anàhitàgner u¤cha.vçttità samàvçttasyabhaikùacaryà tasya ca^eva guru.kule vàsa årdhvaü caturbhyo màsebhyastasya ca^adhyàpanaü nakùatra.nirde÷a÷ ca^iti // Baudh2.1.2.17/ teùàü tu nirve÷o dvàda÷a màsàn dvàda÷a ardha.màsàndvàda÷a dvàda÷a.ahàn dvàda÷a ùaó.ahàn dvàda÷a try.ahàn dvàda÷àhaüùaó.ahaü try.aham ahoràtram eka.aham iti yathà karma.abhyàsaþ // Baudh2.1.2.18/ atha patitàþ (samavasàya dharmàü÷ (careyur itaretara.yàjakàitaretara.adhyàpakà mitho vivahamànàþ / putràn (saüniùpàdya (bråyur(vipravrajata^asmat ta evam àryàn (saüpratipatsyatha^iti // Baudh2.1.2.19/ atha^api na sendriyaþ patati // Baudh2.1.2.20/ tad etena veditavyam / aïga.hãno^api [K: api hi] sa.aïgaü(janayet [K: janayatãti] // Baudh2.1.2.21/ mithyà^etad iti hàrãtaþ // Baudh2.1.2.22/ dadhi.dhànã.sadharmàþ striyaþ (syuþ / yo hi dadhi.dhànyàmaprayataü paya (àtacya (manthati na tat^÷iùñà dharmakçtyeùu^(upayojayanti// Baudh2.1.2.23/ evam a÷uci ÷ukraü yan (nirvartate na tena saha saüprayogo (vidyate // Baudh2.1.2.24/ a÷uci.÷ukra.utpannànàü teùàm icchatàü pràya÷cittiþ // Baudh2.1.2.25/ patanãyànàü tçtãyo^aü÷aþ strãõàm aü÷as tçtãyaþ // Baudh2.1.2.26-1/ atha^apy (udàharanti / [K om.] Baudh2.1.2.26-2ab/ bhojana.abhya¤janàd dànàd yad anyat (kurute tilaiþ / Baudh2.1.2.26-2cd/ ÷va.viùñhàyàü kçmir [K: krimir] (bhåtvà pitçbhiþ saha(majjati // iti // Baudh2.1.2.27/ pitqn và eùa (vikrãõãte yas tilàn (vikrãõãte / pràõànvà eùa (vikrãõãte yas taõóulàn (vikrãõãte / sukçta.aü÷àn và eùa(vikrãõãte yaþ paõamàno duhitaraü (dadàti // Baudh2.1.2.28/ tçõa.kàùñham [K: tçõaü kàùñham] avikçtaü vikreyam // Baudh2.1.2.29-1/ atha^apy (udàharanti [K: udàranti] / Baudh2.1.2.29-2ab/ pa÷ava÷ ca^ekato.dantà a÷mà ca lavaõa.uddhçtaþ / Baudh2.1.2.29-2cd/ etad bràhmaõa te paõyaü tantu÷ ca^arajanãkçtaþ // iti // Baudh2.1.2.30/ pàtaka.varjaü và babhruü piïgalàü gàü roma÷àüsarpiùà^(avasicya kçùõais tilair (avakãrya^anåcànàya (dadyàt // Baudh2.1.2.31/ kå÷màõóair và dvàda÷àham // Baudh2.1.2.32/ yad arvàcãnam eno bhråõa.hatyàyàs tasmàn (mucyata iti // Baudh2.1.2.33/ pàtaka.abhi÷aüsane kçcchraþ // Baudh2.1.2.34/ tad.abdo[K: tada÷abdo]^abhi÷aüsituþ // Baudh2.1.2.35/ saüvatsareõa patati patitena samàcaran / yàjana.adhyàpanàdyaunàn na tu yàna.àsana.a÷anàd iti // Baudh2.1.2.36/ amedhya.prà÷ane pràya÷cittir [K: pràya÷cittaü] naiùpurãùyam/ tat saptaràtreõa^(avàpyate // Baudh2.1.2.37/ apaþ payo ghçtaü paràka iti prati.tryaham uùõàni satapta.kçcchraþ // Baudh2.1.2.38/ tryahaü pràtas tathà sàyam [K adds: tryaham anyad] ayàcitaü[K adds: tryahaü paraü tu nà÷nãyàt] paràka iti kçcchraþ // Baudh2.1.2.39/ pràtaþ sàyam ayàcitaü paràka iti traya÷ catåràtràþ sa eùastrã.bàla.vçddhànàü kçcchraþ // Baudh2.1.2.40/ yàvat sakçd (àdadãta tàvad (a÷nãyàt pårvavat so^atikçcchraþ // Baudh2.1.2.41/ ab.bhakùas tçtãyaþ sa kçcchràtikçcchraþ // Baudh2.1.2.42/ kçcchre triùavaõam udaka.upaspar÷anam // Baudh2.1.2.43/ adhaþ.÷ayanam // Baudh2.1.2.44/ eka.vastratà ke÷a.÷ma÷ru.loma.nakha.vàpanam // Baudh2.1.2.45/ etad eva striyàþ ke÷a.vapana.varjam / ke÷a.vapana.varjam // Baudh2.2.3.1ab/ nitya.udakã nitya.yaj¤opavãtã nitya.svàdhyàyãvçùala.anna.varjã / Baudh2.2.3.1cd/ çtau ca gacchan vidhivac ca juhvan na bràhmaõa÷ (cyavatebrahmalokàt // Baudh2.2.3.2/ manuþ putrebhyo dàyaü (vyabhajad iti ÷rutiþ // Baudh2.2.3.3/ sama÷aþ sarveùàm avi÷eùàt // Baudh2.2.3.4/ varaü và råpam (uddharej jyeùñhaþ // Baudh2.2.3.5/ tasmàj jyeùñhaü putraü dhanena (niravasàyayanti^iti ÷rutiþ // Baudh2.2.3.6/ da÷ànàü và^ekam (uddharej jyeùñhaþ // Baudh2.2.3.7/ samam itare (vibhajeran // Baudh2.2.3.8/ pitur anumatyà dàya.vibhàgaþ sati pitari // Baudh2.2.3.9/ caturõàü varõànàü go.a÷va.aja.avayo jyeùñha.aü÷aþ // Baudh2.2.3.10/ nànà.varõa.strã.putra.samavàye dàyaü da÷a.aü÷àn (kçtvàcaturas trãn dvàv ekam iti yathà.kramaü (vibhajeran // Baudh2.2.3.11/ aurase tu^utpanne savarõàs tçtãya.aü÷a.haràþ // Baudh2.2.3.12/ savarõà.putra.anantarà.putrayor anantarà.putra÷ ced guõavànsa jyeùñha.aü÷aü (haret // Baudh2.2.3.13/ guõavàn hi ÷eùàõàü bhartà (bhavati // Baudh2.2.3.14-1/ savarõàyàü saüskçtàyàü svayam.utpàditam aurasaü putraü(vidyàt / Baudh2.2.3.14-2/ atha^apy (udàharanti / [K om.] Baudh2.2.3.14-3ab/ aïgàd aïgàt (saübhavasi hçdayàd adhi (jàyase / [K om.] Baudh2.2.3.14-3cd/ àtmà vai putra.nàma^asi sa (jãva ÷aradaþ ÷atam // iti //[K om.] Baudh2.2.3.15/ (abhyupagamya duhitari jàtaü putrikà.putram anyaü dauhitram // Baudh2.2.3.16-1/ atha^apy (udàharanti / Baudh2.2.3.16-2ab/ (àdi÷et prathame piõóe màtaraü putrikà.sutaþ / Baudh2.2.3.16-2cd/ dvitãye pitaraü tasyàs tçtãye ca pitàmaham // iti // Baudh2.2.3.17/ mçtasya prasåto yaþ klãba.vyàdhitayor và^anyena^anumate [K:'numatena] sve kùetre sa kùetrajaþ // Baudh2.2.3.18/ sa eùa dvi.pità dvi.gotra÷ ca dvayor api svadhà.riktha.bhàg(bhavati // Baudh2.2.3.19-1/ atha^apy (udàharanti / Baudh2.2.3.19-2ab/ dvi.pituþ piõóa.dànaü (syàt piõóe.piõóe ca nàmanã / Baudh2.2.3.19-2cd/ traya÷ ca piõóàþ ùaõõàü (syur evaü kurvan na (muhyati // iti // Baudh2.2.3.20/ màtà.pitçbhyàü datto^anyatareõa và yo^apatya.arthe(parigçhyate sa dattaþ // Baudh2.2.3.21/ sadç÷aü yaü sakàmaü svayaü (kuryàt sa kçtrimaþ // Baudh2.2.3.22/ gçhe gåóha.utpanno^ante j¤àto gåóhajaþ [K: gåóhoþ] // Baudh2.2.3.23/ màtà.pitçbhyàm utsçùño^anyatareõa và yo^apatya.arthe(parigçhyate so^apaviddhaþ // Baudh2.2.3.24/ asaüskçtàm anatisçùñàü yàm (upagacchet [K: upayacchet]tasyàü yo jàtaþ sa kànãnaþ // Baudh2.2.3.25/ yà garbhiõã (saüskriyate vij¤àtà và^avij¤àtà và tasyàüyo jàtaþ sa sahoóhaþ // Baudh2.2.3.26/ màtà.pitror hastàt krãto^anyatareõa và yo^apatya.arthe(parigçhyate sa krãtaþ // Baudh2.2.3.27/ klãbaü (tyaktvà patitaü và yà^anyaü patiü (vindet tasyàüpunarbhvàü yo jàtaþ sa paunarbhavaþ // Baudh2.2.3.28/ màtà.pitç.vihãno yaþ svayam àtmànaü (dadyàt sa svayaü.dattaþ // Baudh2.2.3.29/ dvijàti.pravaràt^÷ådràyàü jàto niùàdaþ // Baudh2.2.3.30/ kàmàt pàra÷ava iti putràþ // Baudh2.2.3.31-1/ atha^apy (udàharanti / Baudh2.2.3.31-2ab/ aurasaü putrikà.putraü kùetrajaü datta.kçtrimau / Baudh2.2.3.31-2cd/ gåóhajaü ca^apaviddhaü ca riktha.bhàjaþ (pracakùate // Baudh2.2.3.32ab/ kànãnaü ca sahoóhaü ca krãtaü paunarbhavaü tathà / Baudh2.2.3.32cd/ svayaü.dattaü niùàdaü ca gotra.bhàjaþ (pracakùate // Baudh2.2.3.33/ teùàü prathama eva^ity (àha^aupajaïghaniþ // Baudh2.2.3.34-1ab/ idànãm aham (ãrùyàmi strãõàü janaka no purà / Baudh2.2.3.34-1cd/ yato yamasya sadane janayituþ putram abruvan // Baudh2.2.3.34-2ab/ retodhàþ putraü nayati paretya yama.sàdane / Baudh2.2.3.34-2cd/ tasmàt sva.bhàryàü [K: tasmàd bhàryàü] (rakùantu [K:rakùanti] bibhyataþ [K: bibhyantaþ] para.retasaþ // Baudh2.2.3.35ab/ apramattà rakùata [K: rakùatha] tantum etaü mà vaþ kùetreparabãjàni (vàpsuþ [K: vapsuþ] / Baudh2.2.3.35cd/ janayituþ putro (bhavati sàüparàye [K: sàmùaràye] moghaüvettà (kurute tantum etam // iti // Baudh2.2.3.36/ teùàm apràpta.vyavahàràõàm aü÷àn sa.upacayàn suniguptàn(nidadhyur à vyavahàra.pràpaõàt // Baudh2.2.3.37/ atãta.vyavahàràn gràsa.àcchàdanair (bibhçyuþ // Baudh2.2.3.38/ andha.jaóa.klãba.vyasani.vyàdhita.àdãü÷ ca // Baudh2.2.3.39/ akarmiõaþ // Baudh2.2.3.40/ patita.taj.jàta.varjam // Baudh2.2.3.41/ na patitaiþ saüvyavahàro (vidyate // Baudh2.2.3.42/ patitàm api tu màtaraü (bibhçyàd anabhibhàùamàõaþ // Baudh2.2.3.43/ màtur alaükàraü duhitaraþ sàüpradàyikaü (labherann anyad và // Baudh2.2.3.44/ na striyàþ [K: strã] svàtantryaü (vidyate [K: vidante] // Baudh2.2.3.45-1/ atha^apy (udàharanti / Baudh2.2.3.45-2ab/ pità (rakùati kaumàre bhartà (rakùati yauvane / Baudh2.2.3.45-2cd/ putras tu sthavirã.bhàve [K: sthàvire bhàve] na strãsvàtantryam (arhati // iti // Baudh2.2.3.46/ nirindriyà hy adàyà÷ ca striyo matà iti ÷rutiþ // Baudh2.2.3.47/ bhartç.hite yatamànàþ svargaü lokaü (jayeran // Baudh2.2.3.48/ vyatikrame kçcchraþ // Baudh2.2.3.49/ ÷ådre càndràyaõaü (caret // Baudh2.2.3.50/ vai÷ya.àdiùu pratilomaü kçcchra.atikçcchra.àdãü÷ (caret // Baudh2.2.3.51/ puüsàü bràhmaõa.àdãnàü saüvatsaraü brahmacaryam // Baudh2.2.3.52/ ÷ådraü kaña.agninà [K: kañàrinanà] (dahet // Baudh2.2.3.53/ atha^apy (udàharanti // Baudh2.2.4.1ab/ abràhmaõasya ÷àrãro daõóaþ saügrahaõe (bhavet // Baudh2.2.4.2ab/ sarveùàm eva varõànàü dàrà rakùyatamà dhanàt // Baudh2.2.4.3ab/ na tu càraõa.dàreùu na raïga.avatare [K: raïgàvatàre] vadhaþ / Baudh2.2.4.3cd/ (saüsarjayanti tà hy etàn niguptàü÷ ca^(àlayanty api // Baudh2.2.4.4ab/ striyaþ pavitram atulaü na^età (duùyanti karhicit / Baudh2.2.4.4cd/ màsi.màsi rajo hy àsàü duritàny (apakarùati // Baudh2.2.4.5ab/ somaþ ÷aucaü (dadau [K: dadat] tàsàü gandharvaþ ÷ikùitàü giram / Baudh2.2.4.5cd/ agni÷ ca sarvabhakùatvaü [K: sarvabhakùyatvaü] tasmànniùkalmaùàþ striyaþ // Baudh2.2.4.6ab/ aprajàü da÷ame varùe strã.prajàü dvàda÷e (tyajet / Baudh2.2.4.6cd/ mçta.prajàü pa¤cada÷e sadyas tv apriya.vàdinãm // Baudh2.2.4.7/ saüvatsaraü preta.patnã madhu.màüsa.madya.lavaõàni (varjayedadhaþ (÷ayãta // Baudh2.2.4.8/ ùaõ.màsàn iti maudgalyaþ // Baudh2.2.4.9/ ata årdhvaü gurubhir anumatà devaràj (janayet putram aputrà // Baudh2.2.4.10-1/ atha^apy (udàharanti / Baudh2.2.4.10-2ab/ va÷à ca^utpanna.putrà ca nãrajaskà gata.prajà / Baudh2.2.4.10-2cd/ na^akàmà saüniyojyà (syàt phalaü yasyàü na (vidyate //iti // Baudh2.2.4.11/ màtula.pitç.svasà bhaginã bhàgineyã snuùà màtulànãsakhi.vadhår ity agamyàþ // Baudh2.2.4.12/ agamyànàü gamane kçcchra.atikçcchrau càndràyaõam itipràya÷cittiþ // Baudh2.2.4.13/ etena caõóàlã.vyavàyo vyàkhyàtaþ // Baudh2.2.4.14-1/ atha^apy (udàharanti / Baudh2.2.4.14-2ab/ caõóàlãü bràhmaõo (gatvà (bhuktvà ca (pratigçhya ca / Baudh2.2.4.14-2cd/ aj¤ànàt patito vipro j¤ànàt tu samatàü (vrajet // Baudh2.2.4.15ab/ pitur guror narendrasya bhàryàü (gatvà pramàdataþ / Baudh2.2.4.15cd/ gurutalpã (bhavet tena pårva.uktas tasya niùkrayaþ [K:ni÷cayaþ] // iti // Baudh2.2.4.16/ adhyàpana.yàjana.pratigrahair a÷aktaþ kùatra.dharmeõa (jãvetpratyanantaratvàt // Baudh2.2.4.17/ na^iti gautamaþ / atyugro hi kùatra.dharmo bràhmaõasya // Baudh2.2.4.18-1/ atha^apy (udàharanti / Baudh2.2.4.18-2ab/ gava.arthe bràhmaõa.arthe và varõànàü và^api saükare / Baudh2.2.4.18-2cd/ (gçhõãyàtàü vipra.vi÷au ÷astraü dharma.vyapekùayà // Baudh2.2.4.19/ vai÷ya.vçttir anuùñheyà pratyanantaratvàt // Baudh2.2.4.20/ pràk pràtar.à÷àt karùã (syàt // Baudh2.2.4.21/ asyåta.nàsikàbhyàü samuùkàbhyàm atudann àrayàmuhur.muhur abhyucchandayan // [Baudh2.2.4.20-21 = Baudh3.2.3] Baudh2.2.4.22/ bhàryà.àdir agniþ / tasmin karma.karaõaü pràg agnyàdheyàt // Baudh2.2.4.23/ agnyàdheya.prabhçty atha^imàny ajasràõi (bhavanti yathà^etadagnyàdheyam agnihotraü dar÷apårõamàsàv àgrayaõamudagayana.dakùiõàyanayoþ pa÷u÷ càturmàsyàny çtumukhe ùaóóhotà vasantejyotiùtoma ity evaü kùema.pràpaõam // Baudh2.2.4.24/ atha^apy (udàharanti / Baudh2.2.4.24ab/ na divà.svapna.÷ãlena na ca sarva.anna.bhojinà / Baudh2.2.4.24cd/ kàmaü ÷akyaü nabho gantum àråóha.patitena và // Baudh2.2.4.25/ dainyaü ÷àñhyaü jaihmyaü ca (varjayet // Baudh2.2.4.26-1/ atha^apy atra^u÷anasa÷ ca vçùaparvaõa÷ ca duhitroþ saüvàdegàthàm (udàharanti / Baudh2.2.4.26-2ab/ stuvato duhità tvaü vai yàcataþ pratigçhõataþ / Baudh2.2.4.26-2cd/ atha^ahaü ståyamànasya dadato^apratigçhõataþ / Baudh2.2.4.26-3/ dadato^apratigçhõata iti // Baudh2.3.5.1/ tapasyam apovagàhanam [apas.avagàhanam] [K: tapasyam avagàhanam] // Baudh2.3.5.2/ devatàs (tarpayitvà pitç.tarpaõam // Baudh2.3.5.3/ anutãrtham apa (utsi¤cati [K: utsi¤ced] / årjaü vahantãr iti // Baudh2.3.5.4-1/ atha^apy (udàharanti / Baudh2.3.5.4-2ab/ sravantãùv aniruddhàsu trayo varõà dvijàtayaþ / Baudh2.3.5.4-2cd/ pràtar.utthàya [K: pràtarutthàyàya] (kurvãrandeva.çùi.pitç.tarpaõam // Baudh2.3.5.5/ niruddhàsu na (kurvãrann aü÷a.bhàk tatra setu.kçt // Baudh2.3.5.6/ tasmàt para.kçtàn setån kåpàü÷ ca (parivarjayed iti // Baudh2.3.5.7-1/ atha^apy (udàharanti / Baudh2.3.5.7-2ab/ (uddhçtya và^api trãn piõóàn (kuryàd àpatsu na^u sadà / Baudh2.3.5.7-2cd/ niruddhàsu tu mçt.piõóàn kåpàt trãn ab.ghañàüs tathà// iti // Baudh2.3.5.8/ bahu.pratigràhyasya^apratigràhyasya và (pratigçhya [K: bahupratigràhyasya pratigçhyàpratigràhyasya và]^ayàjyaü và(yàjayitva^anà÷ya.annasya và^annam (a÷itvà taratsamandãyaü (japed iti// Baudh2.3.5.9-1/ atha^apy (udàharanti / Baudh2.3.5.9-2ab/ guru.saükariõa÷ ca^eva ÷iùya.saükariõa÷ ca ye / Baudh2.3.5.9-2cd/ àhàra.mantra.saükãrõà dãrghaü tama (upàsate // iti // Baudh2.3.5.10/ atha snàtaka.vratàni // Baudh2.3.5.11/ sàyaü pràtar yad a÷anãyaü (syàt tena^annena vai÷vadevaübalim (upahçtya bràhmaõa.kùatriya.viñ.÷ådràn abhyàgatàn yathà.÷akti(påjayet // Baudh2.3.5.12/ yadi bahånàü na (÷aknuyàd ekasmai guõavate (dadyàt // Baudh2.3.5.13/ yo và prathamam upagataþ [K: upàgataþ] (syàt // Baudh2.3.5.14/ ÷ådra÷ ced àgatas taü karmaõi (niyu¤jyàt // Baudh2.3.5.15/ ÷rotriyàya và^agraü (dadyàt // Baudh2.3.5.16/ ye nityà bhàktikàþ [K: nityàbhaktikàs] (syus teùàmanuparodhena saüvibhàgo vihitaþ // Baudh2.3.5.17/ na tv eva kadàcid (adattvà [K: adatvà] (bhu¤jãta // Baudh2.3.5.18-1/ atha^apy atra^anna.gãtau ÷lokàv (udàharanti / Baudh2.3.5.18-2ab/ yo màm (adattvà [K: adatvà] pitç.devatàbhyobhçtya.atithãnàü ca suhçj.janasya / Baudh2.3.5.18-2cd/ saüpannam a÷nan viùam (atti mohàt tam (admy ahaü tasya camçtyur (asmi // Baudh2.3.5.18-3ab/ huta.agnihotraþ kçta.vai÷vadevaþ (påjya^atithãn bhçtya.jana.ava÷iùñam / Baudh2.3.5.18-3cd/ tuùñaþ ÷uciþ ÷rad.dadhad (atti yo màü tasya^amçtaü (syàüsa ca màü (bhunakti [K: bhunaktãti] // Baudh2.3.5.19/ subràhmaõa.÷rotriya.vedapàragebhyogurv.artha.nive÷a.auùadha.artha.vçtti.kùãõa.yakùyamàõa.adhyayana.adhva.saüyoga.vai÷vajiteùu dravya.saüvibhàgo yathà.÷akti kàryo bahirvedibhikùamàõeùu // Baudh2.3.5.20/ kçta.annam itareùu // Baudh2.3.5.21/ suprakùàlita.pàda.pàõir àcàntaþ ÷ucau saüvçte de÷e^annamupahçtam (upasaügçhya kàma.krodha.droha.lobha.mohàn (apahatya sarvàbhiraïgulãbhiþ ÷abdam akurvan (prà÷nãyàt // Baudh2.3.6.1/ na piõóa.÷eùaü pàtryàm (utsçjet // Baudh2.3.6.2/ màüsa.matsya.tila.saüsçùña.prà÷ane^apa (upaspç÷ya^agnim(abhimç÷et // Baudh2.3.6.3/ astamite ca snànam // Baudh2.3.6.4/ pàlà÷am àsanaü pàduke danta.dhàvanam iti (varjayet // Baudh2.3.6.5/ na^utsaïge^annaü (bhakùayet // Baudh2.3.6.6/ àsandyàü na (bhu¤jãta // Baudh2.3.6.7/ vaiõavaü daõóaü (dhàrayed rukma.kuõóale ca // Baudh2.3.6.8/ padà pàdasya prakùàlanam adhiùñhànaü ca (varjayet // Baudh2.3.6.9/ na bahir.màlàü (dhàrayet // Baudh2.3.6.10/ såryam udaya.astamaye na (nirãkùeta // Baudh2.3.6.11/ na^indra.dhanur iti parasmai (prabråyàt // Baudh2.3.6.12/ yadi (bråyàn maõi.dhanur ity eva (bråyàt // Baudh2.3.6.13/ pura.dvàri^indrakãla.parighàv antareõa na^(atãyàt // Baudh2.3.6.14/ pleïkhayor [K: preïkhayor] antareõa na (gacchet // Baudh2.3.6.15/ vatsa.tantãü ca na^upari (gacchet // Baudh2.3.6.16/ bhasma.asthi.roma.tuùa.kapàla.apasnànàni na^(adhitiùñhet // Baudh2.3.6.17/ gàü dhayantãü na parasmai (prabråyàt // Baudh2.3.6.18/ na^adhenum adhenur iti (bråyàt // Baudh2.3.6.19/ yadi (bråyàd dhenuü bhavyà^ity [K: dhenubhavyety] eva (bråyàt // Baudh2.3.6.20/ ÷uktà råkùàþ paruùà vàco na (bråyàt // Baudh2.3.6.21/ na^eko^adhvànaü (vrajet // Baudh2.3.6.22/ na patitair na striyà na ÷ådreõa // Baudh2.3.6.23/ na pratisàyaü (vrajet // Baudh2.3.6.24/ na nagnaþ (snàyàt // Baudh2.3.6.25/ na naktaü (snàyàt // Baudh2.3.6.26/ na nadãü bàhukas (taret // Baudh2.3.6.27/ na kåpam (avekùeta // Baudh2.3.6.28/ na gartam (avekùeta // Baudh2.3.6.29/ na tatra^(upavi÷ed yata enam anya (utthàpayet // Baudh2.3.6.30ab/ panthà deyo bràhmaõàya gave ràj¤e hy acakùuùe / Baudh2.3.6.30cd/ vçddhàya bhàra.taptàya garbhiõyai durbalàya ca // Baudh2.3.6.31/ prabhåta.edha.udaka[K:prabhåtadhodaka].yava.sasamit.ku÷a.màlya.upaniùkramaõamàóhya.jana.àkulam analasa.samçddham àrya.jana.bhåyiùñhama.dasyu.prave÷yaü gràmam (àvasituü (yateta dhàrmikaþ // Baudh2.3.6.32ab/ udapàna.udake gràme bràhmaõo vçùalã.patiþ / Baudh2.3.6.32cd/ (uùitvà dvàda÷a samàþ ÷ådra.sàdharmyam (çcchati // Baudh2.3.6.33ab/ pura.reõu.kuõñhita.÷arãras tat.paripurõa[K:tatparipårõa].netra.vadana÷ ca / Baudh2.3.6.33cd/ nagare vasan suniyata.àtmà siddhim (avàpsyati^iti na tad(asti // Baudh2.3.6.34ab/ ratha.a÷va.gaja.dhànyànàü gavàü ca^eva rajaþ ÷ubham / Baudh2.3.6.34cd/ apra÷astaü samåhanyàþ ÷va.aja.avi.khara.vàsasàm // Baudh2.3.6.35/ påjyàn (påjayet // Baudh2.3.6.36ab/ çùi.vidvan.nçpa.vara.màtula.÷va÷ura.çtvijaþ / Baudh2.3.6.36cd/ ete^arghyàþ ÷àstra.vihitàþ smçtàþ kàla.vibhàga÷aþ // Baudh2.3.6.37ab/ çùi.vidvan.nçpàþ pràptàþ kriyà.àrambhe vara.çtvijau / Baudh2.3.6.37cd/ màtula.÷va÷urau påjyau saüvatsara.gata.àgatau // iti // Baudh2.3.6.38ab/ agny.agàre gavàü madhye bràhmaõànàü ca saünidhau / Baudh2.3.6.38cd/ svàdhyàye bhojane ca^eva dakùiõaü bàhum (uddharet // Baudh2.3.6.39ab/ uttaraü vàsaþ kartavyaü pa¤casv eteùu karmasu / Baudh2.3.6.39cd/ svàdhyàya.utsarga.dàneùu bhojana.àcàmayos [K:bhojanàcamanayos] tathà // Baudh2.3.6.40ab/ havanaü bhojanaü dànam upahàraþ pratigrahaþ / Baudh2.3.6.40cd/ bahir.jànu na kàryàõi tadvad àcamanaü smçtam // Baudh2.3.6.41ab/ anne ÷ritàni bhåtàni annaü pràõam iti ÷rutiþ / Baudh2.3.6.41cd/ tasmàd annaü pradàtavyam annaü hi paramaü haviþ // Baudh2.3.6.42-1ab/ hutena (÷àmyate pàpaü hutam annena (÷àmyati / Baudh2.3.6.42-1cd/ annaü dakùiõayà ÷àntim (upayàti^iti na ÷rutiþ [K: na÷÷rutir iti] / Baudh2.3.6.42-2/ upayàti^iti naþ ÷rutir iti // [K om.] Baudh2.4.7.1/ atha^ataþ saüdhyà.upàsana.vidhiü (vyàkhyàsyàmaþ // Baudh2.4.7.2/ tãrthaü (gatvà^aprayato^abhiùiktaþ prayato và^anabhiùiktaþprakùàlita.pàda.pàõir apa (àcamya surabhimatyà^abliïgàbhirvàruõãbhir hiraõyavarõàbhiþ pàvamànãbhir vyàhçtibhir anyai÷ capavitrair àtmànaü (prokùya prayato (bhavati // Baudh2.4.7.3-1/ atha^apy (udàharanti / Baudh2.4.7.3-2ab/ apovagàhanaü (apas.avagàhanaü) snànaü vihitaü sàrvavarõikam / Baudh2.4.7.3-2cd/ mantravat.prokùaõaü ca^api dvijàtãnàü (vi÷iùyate // iti // Baudh2.4.7.4/ sarva.karmaõàü ca^eva^àrambheùu pràk saüdhyà.upàsana.kàlàcca^etena^eva pavitra.samåhena^àtmànaü (prokùya prayato (bhavati // Baudh2.4.7.5/ atha^apy (udàharanti / darbheùv àsãno darbhàn dhàrayamàõaþsa.udakena pàõinà pratyaï.mukhaþ sàvitrãü sahasrakçtva (àvartayet // Baudh2.4.7.6/ pràõa.àyàma.÷o và ÷atakçtvaþ // Baudh2.4.7.7/ ubhayataþ.praõavàü sa.sapta.vyàhçtikàü manasà và da÷akçtvaþ // Baudh2.4.7.8/ tribhi÷ ca pràõa.àyàmais tànto brahmahçdayena // Baudh2.4.7.9/ vàruõãbhyàü ràtrim (upatiùñhate / imaü me varuõa / tat tvà(yàmi^iti / dvàbhyàm // Baudh2.4.7.10/ evam eva pràtaþ pràï.mukhas tiùñhan // Baudh2.4.7.11/ maitrãbhyàm ahar (upatiùñhate/ mitrasya carùaõãdhçtaþ / mitrojanàn yàtayati^iti / dvàbhyàm // Baudh2.4.7.12/ supårvàm api pårvàm (upakramya^udita àditye (samàpnuyàt // Baudh2.4.7.13/ anastamita (upakramya supa÷càd api pa÷cimàm // Baudh2.4.7.14/ saüdhyayo÷ ca saüpattàv aho.ràtrayo÷ ca saütatyai [K: santatiþ] // Baudh2.4.7.15-1/ api ca^atra prajàpati.gãtau ÷lokau (bhavataþ / Baudh2.4.7.15-2ab/ anàgatàü tu ye pårvàm anatãtàü tu pa÷cimàm / Baudh2.4.7.15-2cd/ saüdhyàü na^(upàsate vipràþ kathaü te bràhmaõàþ smçtàþ // Baudh2.4.7.15-3ab/ sàyaü pràtaþ sadà saüdhyàü ye viprà na^u (upàsate / Baudh2.4.7.15-3cd/ kàmaü tàn dhàrmiko ràjà ÷ådra.karmasu (yojayed // iti // Baudh2.4.7.16/ tatra sàyam.atikrame ràtry.upavàsaþpràtar.atikrame^ahar.upavàsaþ // Baudh2.4.7.17/ sthàna.àsana.phalam (avàpnoti // Baudh2.4.7.18-1/ atha^apy (udàharanti / Baudh2.4.7.18-2ab/ yad upastha.kçtaü pàpaü padbhyàü và yat kçtaü (bhavet / Baudh2.4.7.18-2cd/ bàhubhyàü manasà và^api vàcà và yat kçtaü (bhavet / Baudh2.4.7.18-2ef/ sàyaü saüdhyàm (upasthàya tena tasmàt (pramucyate // Baudh2.4.7.19/ ràtryà ca^api (saüdhãyate na ca^enaü varuõo (gçhõàti // Baudh2.4.7.20/ evam eva pràtar (upasthàya ràtri.kçtàt pàpàt (pramucyate // Baudh2.4.7.21/ ahnà ca^api (saüdhãyate mitra÷ ca^enaü (gopàyaty àditya÷ca^enaü svargaü lokam (unnayati // Baudh2.4.7.22/ sa evam eva^ahar.ahar aho.ràtrayoþ saüdhiùu^upatiùñhamànobrahma.påto brahma.bhåto bràhmaõaþ ÷àstram anuvartamàno brahma.lokam(abhijayati^iti (vij¤àyate / brahmalokam (abhijayati^iti (vij¤àyate // Baudh2.5.8.1/ atha hastau (prakùàlya kamaõóaluü mçt.piõóaü ca (saügçhya [K:gçhya] tãrthaü (gatvà triþ pàdau (prakùàlayate trir àtmànaü // Baudh2.5.8.2/ atha ha^eke (bruvate / ÷ma÷ànam àpo deva.gçhaü goùñhaü yatra cabràhmaõà (aprakùàlya pàdau tan na praveùñavyam iti // Baudh2.5.8.3-1/ atha^apo^(abhiprapadyate / Baudh2.5.8.3-2ab/ hiraõya.÷çïgaü varuõaü (prapadye tãrthaü me (dehi yàcitaþ / Baudh2.5.8.3-2cd/ yan mayà bhuktam asàdhånàü pàpebhya÷ ca pratigrahaþ // Baudh2.5.8.3-3ab/ yan me manasà vàcà karmaõà và duùkçtaü kçtam / Baudh2.5.8.3-3cd/ tan na [K: ma] indro varuõo bçhaspatiþ savità ca (punantupunaþ.punaþ // iti // Baudh2.5.8.4/ atha^a¤jalinà^apa (upahanti [K: athà¤jalinà upahanti] /sumitrà na àpa oùadhayaþ (santv iti // Baudh2.5.8.5/ tàü di÷aü (nirukùati yasyàm asya di÷i dveùyo (bhavati /durmitràs tasmai bhåyàsur yo^asmàn (dveùñi yaü ca vayaü (dviùma iti // Baudh2.5.8.6/ atha^apa (upaspç÷ya triþ pradakùiõam udakam (àvartayati / yadapàü [K: yad arpàü] kruraü [K: kråraü] yad amedhyaü yad a÷àntaü tad(apagacchatàd [þ: apa gacchatàd] iti // Baudh2.5.8.7/ apsu (nimajjya^(unmajjya // Baudh2.5.8.8/ na^apsu sataþ prayamaõaü (vidyate na vàsaþ.palpålanaüna^upaspar÷anam // Baudh2.5.8.9/ yady uparuddhàþ syur etena^(upatiùñhate / namo^agnaye^apsumatenama indràya namo varuõàya namo vàruõyai namo^adbhya iti // Baudh2.5.8.10-1/ (uttãrya^(àcamya^àcàntaþ punar (àcàmet / Baudh2.5.8.10-2/ àpaþ (punantu pçthivãü [K: pçthivã] pçthivã påtà(punàtu màm / (punantu brahmaõaspatir brahma påtà (punàtu màm // Baudh2.5.8.10-3/ yad ucchiùñam abhojyaü yad và du÷caritaü mama / sarvaü(punantu màm àpo^asatàü ca pratigrahaü svàhà^iti // Baudh2.5.8.11/ pavitre (kçtvà^adbhir (màrjayati / àpo hi ùñhà mayobhuva ititisçbhiþ / hiraõya.varõàþ ÷ucayaþ pàvakà iti catasçbhiþ / pavamànaþsuvarjana [K: suvarcana] iti / etena^anuvàkena(màrjayitvà^antar.jala.gato^aghamarùaõena trãn pràõa.àyàmàn(dhàrayitvà^(uttãrya vàsaþ (pãóayitvà prakùàlita.upavàtànyakliùñàni vàsàüsi (paridhàya^apa (àcamya darbheùv àsãno darbhàndhàrayamàõaþ pràï.mukhaþ sàvitrãü sahasrakçtva(àvartayet^÷atakçtvo^aparimitakçtvo và da÷a.avaram // Baudh2.5.8.12/ atha^àdityam (upatiùñhate / ud vayaü tamasas pari / ud u tyam /citram / tac cakùur devahitam / ya udagàd iti // Baudh2.5.8.13/ atha^apy (udàharanti / praõavo vyàhçtayaþ sàvitrã ca^ity etepa¤ca brahma.yaj¤à ahar.ahar bràhmaõaü kilbiùàt (pàvayanti // Baudh2.5.8.14/ påtaþ pa¤cabhir brahma.yaj¤air atha^uttaraü devatàs (tarpayati // Baudh2.5.9.1/ om [K omits om] agniþ prajàpatiþ somo rudro^aditir bçhaspatiþsarpà ity etàni pràg.dvàràõi daivatàni sa.nakùatràõi sa.grahàõisa.aho.ràtràõi sa.muhårtàni (tarpayàmi / oü vasåü÷ ca (tarpayàmi // Baudh2.5.9.2/ oü [K omits oü] pitaro^aryamà bhagaþ savità tvaùñà vàyurindràgnã ity etàni dakùiõa.dvàràõi daivatàni sa.nakùatràõisa.grahàõi sa.aho.ràtràõi sa.muhårtàni (tarpayàmi / oü rudràü÷ ca(tarpayàmi // Baudh2.5.9.3/ oü [K omits oü] mitra indro mahàpitara àpo vi÷ve devà brahmàviùõur ity etàni pratyag.dvàràõi daivatàni sa.nakùatràõi sa.grahàõisa.aho.ràtràõi sa.muhårtàni (tarpayàmi / om àdityàü÷ ca (tarpayàmi// Baudh2.5.9.4/ oü [K omits oü] vasavo varuõo^aja ekapàd ahirbudhnyaþpåùà^a÷vinau yama ity etàny udag.dvàràõi daivatàni sa.nakùatràõisa.grahàõi sa.aho.ràtràõi sa.muhårtàni (tarpayàmi / oü vi÷vàndevàüs (tarpayàmi / oü sàdhyàü÷ ca (tarpayàmi [K: sàdhyàüstarpayàmi] // Baudh2.5.9.5/ oü [K omits oü] brahmàõaü (tarpayàmi / oü [K omits oü]prajàpatiü (tarpayàmi / oü [K omits oü] catur.mukhaü (tarpayàmi / oü [Komits oü] parameùñhinaü (tarpayàmi / oü [K omits oü] hiraõyagarbhaü(tarpayàmi / oü [K omits oü] svayaübhuvaü (tarpayàmi / oü [K omits oü]brahma.pàrùadàüs (tarpayàmi / oü [K omits oü] brahma.pàrùadã÷ ca(tarpayàmi / om [K omits om] agniü (tarpayàmi / oü [K omits oü] vàyuü(tarpayàmi / oü [K omits oü] varuõaü (tarpayàmi / oü [K omits oü] såryaü(tarpayàmi / oü [K omits oü] candramasaü (tarpayàmi / oü [K omits oü]nakùatràõi (tarpayàmi / [K: jyotãüùi tarpayàmi /] oü [K omits oü]sadyojàtaü (tarpayàmi / oü bhåþ puruùaü (tarpayàmi / oü bhuvaþ puruùaü(tarpayàmi / oü suvaþ puruùaü (tarpayàmi / oü bhår bhuvaþ suvaþ puruùaü(tarpayàmi / oü bhås (tarpayàmi / oü bhuvas (tarpayàmi / oü suvas(tarpayàmi / oü mahas (tarpayàmi / oü janas (tarpayàmi / oü tapas(tarpayàmi / oü satyaü (tarpayàmi // Baudh2.5.9.6-1/ oü bhavaü devaü (tarpayàmi / oü ÷arvaü devam (tarpayàmi / omã÷ànaü devaü (tarpayàmi / oü pa÷upatiü devaü (tarpayàmi / oü rudraüdevaü (tarpayàmi / om ugraü devaü (tarpayàmi / oü bhãmaü devaü(tarpayàmi / oü mahàntaü devaü (tarpayàmi / Baudh2.5.9.6-2/ oü bhavasya devasya patnãü (tarpayàmi / oü ÷arvasya devasyapatnãü (tarpayàmi / om ã÷ànasya devasya patnãü (tarpayàmi / oüpa÷upater devasya patnãü (tarpayàmi / oü rudrasya devasya patnãü(tarpayàmi / om ugrasya devasya patnãü (tarpayàmi / oü bhãmasya devasyapatnãü (tarpayàmi / oü mahato devasya patnãü (tarpayàmi / Baudh2.5.9.6-3/ oü bhavasya devasya sutaü (tarpayàmi / oü ÷arvasya devasyasutaü (tarpayàmi / om ã÷ànasya devasya sutaü (tarpayàmi / oü pa÷upaterdevasya sutaü (tarpayàmi / oü rudrasya devasya sutaü (tarpayàmi / omugrasya devasya sutaü (tarpayàmi / oü bhãmasya devasya sutaü (tarpayàmi/ oü mahato devasya sutaü (tarpayàmi / oü rudràüs (tarpayàmi / oü [Komits oü] rudra.pàrùadàüs (tarpayàmi / oü [K omits oü] rudra.pàrùadã÷ca (tarpayàmi // Baudh2.5.9.7/ oü vighnaü (tarpayàmi / oü vinàyakaü [K omits oü] (tarpayàmi /oü [K omits oü] vãraü (tarpayàmi / oü [K omits oü] sthålaü [K: ÷åraü](tarpayàmi / oü [K omits oü] varadaü (tarpayàmi / oü [K omits oü]hastimukhaü (tarpayàmi / oü [K omits oü] vakratuõóaü (tarpayàmi / om [Komits om] ekadantaü (tarpayàmi / oü [K omits oü] lambodaraü (tarpayàmi /[K: gaõapatiü tarpayàmi /] oü [K omits oü] vighna.pàrùadàüs (tarpayàmi/ oü [K omits oü] vighna.pàrùadã÷ ca (tarpayàmi // Baudh2.5.9.8/ oü sanatkumàraü (tarpayàmi / oü [K omits oü] skandaü(tarpayàmi / om [K omits om] indraü (tarpayàmi / oü [K omits oü] ùaùñhãü(tarpayàmi / oü [K omits oü] ùaõmukhaü (tarpayàmi / oü [K omits oü]jayantaü [K: vi÷àkhaü] (tarpayàmi / oü [K omits oü] vi÷àkhaü [K:jayantaü] (tarpayàmi / oü [K omits oü] mahàsenaü (tarpayàmi / oüsubrahmaõyaü (tarpayàmi [K omits: oü subrahmaõyaü tarpayàmi] / oü [Komits oü] skanda.pàrùadàüs (tarpayàmi / oü [K omits oü]skanda.pàrùadã÷ ca (tarpayàmi // Baudh2.5.9.9/ om àdityaü (tarpayàmi / oü [K omits oü] somaü (tarpayàmi / om[K omits om] aïgàrakaü (tarpayàmi / oü [K omits oü] budhaü (tarpayàmi /oü [K omits oü] bçhaspatiü (tarpayàmi / oü [K omits oü] ÷ukraü (tarpayàmi/ oü [K omits oü] ÷anai÷caraü (tarpayàmi / oü [K omits oü] ràhuü(tarpayàmi / oü [K omits oü] ketuü (tarpayàmi // Baudh2.5.9.10/ oü ke÷avaü (tarpayàmi / oü [K omits oü] nàràyaõaü (tarpayàmi/ oü [K omits oü] màdhavaü (tarpayàmi / oü [K omits oü] govindaü(tarpayàmi / oü [K omits oü] viùõuü (tarpayàmi / oü [K omits oü]madhusådanaü (tarpayàmi / oü [K omits oü] trivikramaü (tarpayàmi / oü [Komits oü] vàmanaü (tarpayàmi / oü [K omits oü] ÷rãdharaü (tarpayàmi /oü [K omits oü] hçùãke÷aü (tarpayàmi / oü [K omits oü] padmanàbhaü(tarpayàmi / oü [K omits oü] dàmodaraü (tarpayàmi / oü [K omits oü]÷riyaü devãü (tarpayàmi / oü [K omits oü] sarasvatãü devãü (tarpayàmi/ oü [K omits oü] puùñiü [K: puùñiü devãü] (tarpayàmi / oü [K omits oü]tuùñiü [K: tuùñiü devãü] (tarpayàmi / oü [K omits oü] garutmantaü [K:vainateyaü] (tarpayàmi / oü [K omits oü] viùõu.pàrùadàüs (tarpayàmi /oü [K omits oü] viùõu.pàrùadã÷ ca (tarpayàmi // Baudh2.5.9.11/ oü yamaü (tarpayàmi / oü [K omits oü] yamaràjaü (tarpayàmi /oü [K omits oü] dharmaü (tarpayàmi / oü [K omits oü] dharmaràjaü(tarpayàmi / oü [K omits oü] kàlaü (tarpayàmi / oü [K omits oü] nãlaü(tarpayàmi / oü [K omits oü] mçtyuü (tarpayàmi / oü [K omits oü]vaivasvataü [K: antakaü] (tarpayàmi / oü [K omits oü] citraü (tarpayàmi /oü [K omits oü] citraguptaü (tarpayàmi / om [K omits om] audumbaraü(tarpayàmi / [K: vaivasvataü tarpayàmi /] oü [K omits oü]vaivasvata.pàrùadàüs (tarpayàmi / oü [K omits oü] vaivasvata.pàrùadã÷ca (tarpayàmi // Baudh2.5.9.12/ oü [K omits oü] bhåmi.devàüs [K: bharadvàjaü] (tarpayàmi /oü [K omits oü] kà÷yapam [k: gautamaü] (tarpayàmi / om [K omits om]antarikùaü [K: atriü] (tarpayàmi / [K: àïgirasaü tarpayàmi /] oü [Komits oü] vidyàü (tarpayàmi / [K: durgàü tarpayàmi / jyeùñhàütarpayàmi /] oü [K omits oü] dhanvantariü (tarpayàmi / oü [K omits oü]dhanvantari.pàrùadàüs (tarpayàmi / oü [K omits oü]dhanvantari.pàrùadã÷ ca (tarpayàmi^iti [K: tarpayàmi] // Baudh2.5.9.13/ atha nivãtã // Baudh2.5.9.14-1/ om çùãüs (tarpayàmi / oü [K omits oü] maharùãüs [K:paramarùãüs] (tarpayàmi / oü [K omits oü] paramarùãüs [K: maharùãüs](tarpayàmi / oü [K omits oü] brahmarùãüs (tarpayàmi / oü [K omits oü]devarùãüs (tarpayàmi / oü [K omits oü] ràjarùãüs (tarpayàmi / oü [Komits oü] ÷rutarùãüs (tarpayàmi / oü [K omits oü] janarçùãüs (tarpayàmi/ oü [K omits oü] taparçùãüs [K: taparùãüs] (tarpayàmi / oü [K omits oü]satyarùãüs (tarpayàmi / oü [K omits oü] saptarùãüs (tarpayàmi / oü [Komits oü] kàõóarùãüs (tarpayàmi / oü [K omits oü] çùikàüs (tarpayàmi /om [K omits om] çùi.patnãs (tarpayàmi / om [K omits om] çùi.putràüs(tarpayàmi / om [K omits om] çùi.pautràüs (tarpayàmi / Baudh2.5.9.14-2/ oü [K omits oü] kàõvaü baudhàyanaü (tarpayàmi / om [K omitsom] àpastambaü såtrakàraü (tarpayàmi / oü [K omits oü] satyàùàóhaühiraõyake÷inaü (tarpayàmi / oü [K omits oü] vàjasaneyinaü yàj¤avalkyam(tarpayàmi / om [K omits om] à÷valàyanaü ÷aunakaü (tarpayàmi / oü [Komits oü] vyàsaü (tarpayàmi / oü [K omits oü] vasiùñhaü (tarpayàmi / Baudh2.5.9.14-3/ oü [K omits oü] praõavaü (tarpayàmi / oü [K omits oü]vyàhçtãs (tarpayàmi / oü [K omits oü] sàvitrãü (tarpayàmi / oü [Komits oü] gàyatrãü (tarpayàmi / oü [K omits oü] chandàüsi (tarpayàmi /om [K omits om] çgvedaü (tarpayàmi / oü [K omits oü] yajurvedaü(tarpayàmi / oü [K omits oü] (sàmavedaü tarpayàmi / om [K omits om]atharvavedaü (tarpayàmi / om [K omits om] atharvàïgirasas [K:atharvàïgirasaü] (tarpayàmi / om [K omits om] itihàsa.puràõàni(tarpayàmi / oü [K omits oü] sarva.vedàüs (tarpayàmi / oü [K omits oü]sarva.deva.janàüs (tarpayàmi / oü [K omits oü] sarva.bhåtàni(tarpayàmi^iti [K: tarpayàmi] // Baudh2.5.10.1/ atha pràcãnàvãti / oü pitqn svadhà namas (tarpayàmi / oü[K omits oü] pitàmahàn svadhà namas (tarpayàmi / oü [K omits oü]prapitàmahàn svadhà namas (tarpayàmi / oü [K omits oü] màtqþ svadhànamas (tarpayàmi / oü [K omits oü] pitàmahãþ svadhà namas (tarpayàmi /oü [K omits oü] prapitàmahãþ svadhà namas (tarpayàmi / oü [K omits oü]màtàmahàn svadhà namas (tarpayàmi / oü [K omits oü] màtuþ pitàmahànsvadhà namas (tarpayàmi / oü [K omits oü] màtuþ prapitàmahàn svadhànamas (tarpayàmi / oü [K omits oü] màtàmahãþ svadhà namas (tarpayàmi/ oü [K omits oü] màtuþ pitàmahãþ svadhà namas (tarpayàmi / oü [Komits oü] màtuþ prapitàmahãþ svadhà namas (tarpayàmi // Baudh2.5.10.2/ om àcàryàn svadhà namas (tarpayàmi / om [K omits om]àcàrya.patnãþ svadhà namas (tarpayàmi / oü [K omits oü] gurån svadhànamas (tarpayàmi / oü [K omits oü] guru.patnãþ svadhà namas (tarpayàmi/ oü [K omits oü] sakhãn svadhà namas (tarpayàmi / oü [K omits oü]sakhi.patnãþ svadhà namas (tarpayàmi / oü [K omits oü] j¤àtãn svadhànamas (tarpayàmi / oü [K omits oü] j¤àti.patnãþ svadhà namas(tarpayàmi / om [K omits om] amàtyàn svadhà namas (tarpayàmi / om [Komits om] amàtya.patnãþ svadhà namas (tarpayàmi / oü [K omits oü]sarvàn svadhà namas (tarpayàmi / oü [K omits oü] sarvàþ svadhà namas(tarpayàmi^iti // Baudh2.5.10.3/ anutãrtham apa (utsi¤cati // Baudh2.5.10.4/ årjaü vahantãr amçtaü ghçtaü payaþ kãlàlaü parisrutam /svadhà stha (tarpayata me pitqn / (tçpyata (tçpyata (tçpyata^iti // Baudh2.5.10.5/ na^eka.vastro na^àrdra.vàsà daivàni [K: devàni] karmàõy(anusaücaret // Baudh2.5.10.6/ pitç.saüyuktàni ca^ity ekeùàm / pitç.saüyuktàni ca^ity ekeùàm // Baudh2.6.11.1/ atha^ime pa¤ca mahà.yaj¤àþ / tàny eva mahà.sattràõi /deva.yaj¤aþ pitç.yaj¤o bhåta.yaj¤o manuùya.yaj¤o brahma.yaj¤a iti // Baudh2.6.11.2/ ahar.ahaþ svàhà.(kuryàd à kàùñhàt / tathà^etaüdeva.yaj¤aü (samàpnoti // Baudh2.6.11.3/ ahar.ahaþ svadhà.(kuryàd à^uda.pàtràt / tathà^etaüpitç.yaj¤aü (samàpnoti // Baudh2.6.11.4/ ahar.ahar namas.(kuryàd à puùpebhyaþ / tathà^etambhåta.yaj¤aü (samàpnoti // Baudh2.6.11.5/ ahar.ahar bràhmaõebhyo^annaü (dadyàd à måla.phala.÷àkebhyaþ/ tathà^etaü manuùya.yaj¤aü (samàpnoti // Baudh2.6.11.6/ ahar.ahaþ svàdhyàyaü (kuryàd à praõavàt / tathà^etaübrahma.yaj¤aü (samàpnoti // Baudh2.6.11.7/ svàdhyàyo vai brahma.yaj¤aþ / tasya ha và etasyabrahma.yaj¤asya vàg eva juhår mana upabhçc cakùur dhruvà medhà sruvaþsatyam avabhçthaþ svargo loka udayanam / yàvantaü ha và imàü vittasyapårõàü (dadat svargaü lokaü (jayati tàvantaü lokaü (jayati [K omits:tàvantaü lokaü jayati] bhåyàüsaü ca^akùayyaü ca^apa punarmçtyuü (jayatiya evaü vidvàn svàdhyàyam (adhãte / tasmàt svàdhyàyo^adhyetavya itihi bràhmaõam // Baudh2.6.11.8/ atha^apy (udàharanti / sv.abhyaktaþ su.hitaþ sukhe ÷ayane÷ayàno yaü yaü kratum (adhãte tena tena^asya^iùñaü (bhavati^iti // Baudh2.6.11.9/ tasya ha và etasya dharmasya caturdhà bhedam eka (àhuþ /adçùñatvàt / ye catvàra iti / karma.vàdaþ // Baudh2.6.11.10/ aiùñika.pà÷uka.saumika.dàrvihomàõàm [K .dàrvãhomàõàm] // Baudh2.6.11.11-1/ tad eùà^(abhivadati / Baudh2.6.11.11-2ab/ ye catvàraþ pathayo deva.yànà antarà dyàvà.pçthivã (viyanti / Baudh2.6.11.11-2cd/ teùàü yo ajyànim ajãtim (àvahàt tasmai no devàþ pari(datta^iha sarve // iti // Baudh2.6.11.12/ brahmacàrã gçhastho vànaprasthaþ parivràjaka iti // Baudh2.6.11.13/ brahmacàrã guru.÷u÷råùã^à maraõàt // Baudh2.6.11.14/ vànaprastho vaikhànasa.÷àstra.samudàcàraþ // Baudh2.6.11.15/ vaikhànaso vane måla.phala.à÷ã tapaþ.÷ãlaþ savaneùu^udakamupaspç÷an^÷ràmaõakena^agnim àdhàya^agràmya.bhojãdeva.pitç.bhåta.manuùya.çùi.påjakaþ sarva.atithiþ pratiùiddha.varjaübaiùkam apy (upayu¤jãta / na phàla.kçùñam (adhitiùñhed gràmaü ca na(pravi÷et / jañila÷ cãra.ajina.vàsà na^atisàüvatsaraü (bhu¤jãta // Baudh2.6.11.16/ parivràjakaþ (parityajya bandhån aparigrahaþ (pravrajed [K:parivrajed] yathà.vidhi // Baudh2.6.11.17/ araõyaü (gatvà // Baudh2.6.11.18/ ÷ikhà.muõóaþ // Baudh2.6.11.19/ kaupãna.àcchàdanaþ [K: kaupãnàcchàdanàþ] // Baudh2.6.11.20/ varùàsv ekasthaþ // Baudh2.6.11.21/ kàùàya.vàsàþ // Baudh2.6.11.22/ sanna.musale vyaïgàre nivçtta.÷aràva.saüpàte (bhikùeta // Baudh2.6.11.23/ vàï.manaþ.karma.daõóair bhåtànàm adrohã // Baudh2.6.11.24/ pavitraü (bibhrat[K: bibhçyàt]^÷auca.artham // Baudh2.6.11.25/ uddhçta.paripåtàbhir adbhir ap.kàryaü kurvàõaþ [K: adbhiþkàryaü kuryàt] // Baudh2.6.11.26/ (apavidhya vaidikàni karmàõy ubhayataþ paricchinnà madhyamaüpadaü (saü÷liùyàmaha iti vadantaþ // Baudh2.6.11.27/ aikà÷ramyaü tv àcàryà aprajanatvàd [K: aprajananatvàd]itareùàm // Baudh2.6.11.28/ tatra^(udàharanti / pràhlàdir ha vai kapilo nàma^asura(àsa / sa etàn bhedàü÷ (cakàra devaiþ [K: devais saha] spardhamànaþ /tàn manãùã na^(àdriyeta // Baudh2.6.11.29/ adçùñatvàt / ye catvàra iti / karma.vàdaaiùñika.pà÷uka.saumika.dàrvihomàõàm [K .dàrvãhomàõàm] // Baudh2.6.11.30-1/ tad eùà^(abhyanåcyate / Baudh2.6.11.30-2ab/ eùa nityo mahimà bràhmaõasya na karmaõà (vardhate na^ukanãyàn / Baudh2.6.11.30-2cd/ tasya^eva^àtmà padavit taü (viditvà na karmaõà (lipyatepàpakena // iti // (cf. Baudh2.10.17.7) Baudh2.6.11.31-1/ sa (bråyàt / Baudh2.6.11.31-2ab/ yena såryas (tapati tejasà^iddhaþ pità putreõa pitçmànyoni.yonau / Baudh2.6.11.31-2cd/ na^avedavin (manute taü bçhantaü sarva.anubhåm [K:sarvànubhum] àtmànaü saüparàye [K: sàmparàye] // iti // Baudh2.6.11.32ab/ ime ye na^arvàï na para÷ (caranti na bràhmaõàso nasutekaràsaþ / Baudh2.6.11.32cd/ ta ete vàcam (abhipadya pàpayà sirãs tantraü (tanvateaprajaj¤aye // iti // Baudh2.6.11.33/ prajàbhir agne amçtatvam (a÷yàm / jàyamàno vai bràhmaõastribhir çõavà jàyate brahmacaryeõa^çùibhyo yaj¤ena devebhyaþ prajayàpitçbhya iti / evam çõa.saüyoga.vàdinyo^asaükhyeyà [K: çõasaüyogàdãnyasaükhyeyàni] (bhavanti // (cf. Baudh2.9.16.7) Baudh2.6.11.34-1ab/ trayãü vidyàü brahmacaryaü prajàtiü ÷raddhàü tapoyaj¤am anupradànam / Baudh2.6.11.34-1cd/ ya etàni (kurvate tair it saha (smo rajo (bhåtvà(dhvaüsate^anyat pra÷aüsan // iti / Baudh2.6.11.34-2/ (dhvaüsate^anyat [K omits: dhvaüsate 'nyat] pra÷aüsann iti // Baudh2.7.12.1/ atha ÷àlãna.yàyàvaràõàm àtma.yàjinàü pràõa.àhutãr(vyàkhyàsyàmaþ // Baudh2.7.12.2/ sarva.ava÷yaka.avasàne saümçùña.upalipte de÷e pràï.mukha(upavi÷ya tad bhåtam àhriyamàõam / bhår bhuvaþ suvar om iti /(upasthàya vàcaü (yacchet // Baudh2.7.12.3/ nyastam annaü mahà.vyàhçtibhiþ pradakùiõam udakaü (pariùicyasavyena pàõinà^avimu¤can / amçta.upastaraõam (asi^iti / purastàd apaþ(pãtvà pa¤ca.annena pràõa.àhutãr (juhoti / pràõe niviùño^amçtaü(juhomi / ÷ivo mà (vi÷a^apradàhàya / pràõàya svàhà / apàneniviùño^amçtaü (juhomi / ÷ivo mà (vi÷a^apradàhàya / apànàya svàhà /vyàne niviùño^amçtaü (juhomi / ÷ivo mà (vi÷a^apradàhàya / vyànàyasvàhà / udàne niviùño^amçtaü (juhomi / ÷ivo mà (vi÷a^apradàhàya /udànàya svàhà / samàne niviùño^amçtaü (juhomi / ÷ivo mà(vi÷a^apradàhàya / samànàya svàhà^iti // [K omits: apàne niviùño ...samànàya svàhà] Baudh2.7.12.4/ pa¤ca.annena pràõa.àhutãr (hutvà tåùõãü bhåyo (vratayetprajàpatiü manasà dhyàyan / na^antarà vàcaü (visçjet // Baudh2.7.12.5/ yady [K: yad] antarà vàcaü (visçjet / bhår bhuvaþ suvar omiti / (japitvà punar eva (bhu¤jãta// Baudh2.7.12.6/ tvak.ke÷a.nakha.kãña.àkhu.purãùàõi (dçùñvà taü de÷aü piõóam(uddhçtya^adbhir (abhyukùya bhasma^(avakãrya punar adbhiþ (prokùya vàcàca pra÷astam (upayu¤jãta // Baudh2.7.12.7-1/ atha^apy (udàharanti / Baudh2.7.12.7-2ab/ àsãnaþ pràï.mukho^(a÷nãyàd vàg.yato^annam akutsayan / Baudh2.7.12.7-2cd/ askandayaüs tan.manà÷ ca (bhuktvà ca^agnim (upaspç÷ed // iti // Baudh2.7.12.8/ sarva.bhakùya.apåpa.kanda.måla.phala.màüsàni [K.màüsàdãni] dantair na^avadyet // Baudh2.7.12.9/ na^ati.suhitaþ // Baudh2.7.12.10/ amçta.apidhànam (asi^iti / upariùñàd apaþ (pãtvà^àcàntohçdaya.de÷am (abhimç÷ati / pràõànàü granthir (asi rudro mà(vi÷a^antakaþ / tena^annena^(àpyàyasva^iti // Baudh2.7.12.11-1/ punar (àcamya dakùiõe pàda.aïguùñhe pàõã (nisràvayati / Baudh2.7.12.11-2ab/ aïguùñha.màtraþ puruùo^aïguùñhaü ca samà÷ritaþ / Baudh2.7.12.11-3cd/ ã÷aþ sarvasya jagataþ prabhuþ (prãõàti vi÷va.bhuk // iti // Baudh2.7.12.12/ huta.anumantraõam årdhva.hastaþ (samàcaret / ÷raddhàyàüpràõe nivi÷ya^amçtaü hutam / pràõam annena^(àpyàyasva / ÷raddhàyàmapàne nivi÷ya^amçtaü hutam / pràõam annena^(àpyàyasva / ÷raddhàyàüvyàne nivi÷ya^amçtaü hutam / pràõam annena^(àpyàyasva / ÷raddhàyàmudàne nivi÷ya^amçtaü hutam / pràõam annena^(àpyàyasva / ÷raddhàyàüsamàne nivi÷ya^amçtaü hutam / pràõam annena^(àpyàyasva^iti / pa¤cabhiþ// [K omits: ÷raddhàyàm apàne ... ÷raddhàyàü samàne ...annenàpyàyasva] Baudh2.7.12.13/ brahmaõi ma àtmà^amçtatvàya^iti [K: àtmàmçtatvàyetyàtmànam] // Baudh2.7.12.14/ akùareõa ca^àtmànaü (yojayet // Baudh2.7.12.15/ sarva.kratu.yàjinàm àtma.yàjã (vi÷iùyate // Baudh2.7.12.16/ atha^apy (udàharanti // Baudh2.7.13.1ab/ yathà hi tålam aiùãkam agnau protaü (pradãpyate / Baudh2.7.13.1cd/ tadvat sarvàõi pàpàni (dahyante hy àtma.yàjinaþ // Baudh2.7.13.2/ kevala.agho (bhavati kevala.àdã / mogham annaü (vindateapracetà [K omits apracetà] iti // Baudh2.7.13.3/ sa evam eva^ahar.ahaþ sàyaü pràtar (juhuyàt // Baudh2.7.13.4/ adbhir và sàyam // Baudh2.7.13.5-1/ atha^apy (udàharanti / Baudh2.7.13.5-2ab/ agre (bhojayed atithãn antarvatnãr anantaram / Baudh2.7.13.5-2cd/ bàla.vçddhàüs tathà dãnàn vyàdhitàü÷ ca vi÷eùataþ // Baudh2.7.13.5-3ab/ (adattvà tu ya etebhyaþ pårvaü (bhuïkte yathà.vidhi / Baudh2.7.13.5-3cd/ bhujyamàno na (jànàti na sa (bhuïkte sa (bhujyate // Baudh2.7.13.6ab/ pitç.daivata.bhçtyànàü màtà.pitror guros tathà / Baudh2.7.13.6cd/ vàg.yato vighasam (a÷nãyàd evaü dharmo vidhãyate // iti // Baudh2.7.13.7-1/ atha^apy (udàharanti / Baudh2.7.13.7-2ab/ aùñau gràsà muner bhakùyàþ ùoóa÷a^araõya.vàsinaþ / Baudh2.7.13.7-2cd/ dvàtriü÷at tu [K: dvàtriü÷ataü] gçhasthasya amitaü [K:gçhasthasyàparimitaü] brahmacàriõaþ // Baudh2.7.13.8ab/ àhita.agnir anaóvàü÷ ca brahmacàrã ca te trayaþ / Baudh2.7.13.8cd/ a÷nanta eva sidhyanti na^eùàü siddhir ana÷natàm // iti // Baudh2.7.13.9ab/ gçhastho brahmacàrã và yo^ana÷naüs tu tapa÷ (caret / Baudh2.7.13.9cd/ pràõa.agnihotra.lopena avakãrõã (bhavet tu saþ // Baudh2.7.13.10/ anyatra pràya÷cittàt / pràya÷citte tad eva vidhànam // Baudh2.7.13.11-1/ atha^apy (udàharanti / Baudh2.7.13.11-2ab/ antarà pràtar.à÷aü ca sàyam.à÷aü tathà^eva ca / Baudh2.7.13.11-2cd/ sadà.upavàsã (bhavati yo na (bhuïkte kadàcana [K:kadàcaneti] // Baudh2.7.13.12ab/ pràõa.agnihotra.mantràüs tu niruddhe bhojane (japet / Baudh2.7.13.12cd/ tretà.agnihotra.mantràüs tu dravya.alàbhe yathà (japet //iti // Baudh2.7.13.13/ evam àcaran [K: evam evàcaran] brahma.bhåyàya (kalpate /brahma.bhåyàya (kalpata iti // Baudh2.8.14.1/ pitryam àyuùyaü svargyaü ya÷asyaü puùñi.karma ca // Baudh2.8.14.2/ trimadhus triõàciketas trisuparõaþ pa¤ca.agniþùaóaïga.vit^÷ãrùako jyeùñhasàmakaþ snàtaka iti païkti.pàvanàþ // Baudh2.8.14.3/ tad.abhàve rahasya.vit // Baudh2.8.14.4/ çco yajåüùi sàmàni^iti ÷ràddhasya mahimà / tasmàdevaü.vidaü sapiõóam apy (à÷ayet // Baudh2.8.14.5ab/ ràkùoghnàni ca sàmàni svadhàvanti yajåüùi ca / Baudh2.8.14.5cd/ madhv.çco^atha pavitràõi (÷ràvayed à÷ayan^÷anaiþ // Baudh2.8.14.6/ caraõa.vato^anåcànàn yoni.gotra.mantra.asaübaddhàn[K.asambandhàn]^÷ucãn mantravatas try.avaràn ayujaþ pårvedyuþ pràtar evavà (nimantrya sa.darbha.upakëpteùv àsaneùu pràï.mukhàn (upave÷ayatyudaï.mukhàn và // Baudh2.8.14.7/ atha^enàüs tila.mi÷rà apaþ (pratigràhya gandhair màlyai÷ca^(alaükçtya / agnau (kariùyàmi^iti / anuj¤àto^gnim (upasamàdhàya(saüparistãrya^à^agnimukhàt (kçtvà^annasya^eva [K: kçtvàjyasyaiva]tisra àhutãr (juhoti / somàya pitç.pãtàya svadhà namaþ svàhà /yamàya^aïgirasvate pitçmate svadhà namaþ svàhà / agnayekavya.vàhanàya sviùñakçte svadhà namaþ svàhà^iti // Baudh2.8.14.8/ tat.÷eùeõa^annam (abhighàrya^annasya^età eva tisro [K: tisraàhutãr] (juhuyàt // Baudh2.8.14.9/ vayasàü piõóaü (dadyàt // Baudh2.8.14.10/ vayasàü hi pitaraþ pratimayà (caranti^iti (vij¤àyate // Baudh2.8.14.11/ atha^itarat sa.aïguùñhena pàõinà^(abhimç÷ati // Baudh2.8.14.12-1/ pçthivã.samantasya [K: pçthivãsamaü tasya] te^agnir(upadraùñà^çcas te mahimà dattasya^apramàdàya pçthivã te pàtraü dyaurapidhànaü brahmaõas tvà mukhe (juhomi bràhmaõànàü tvà vidyàvatàüpràõa.apànayor (juhomy akùitam (asi mà pitqõàü (kùeùñhà amutra^amuùmiüloka iti / Baudh2.8.14.12-2/ antarikùa.samantasya [K: antarikùassamaü tasya] te vàyur(upa÷rotà yajåüùi te mahimà dattasya^apramàdàya pçthivã te pàtraüdyaur apidhànaü brahmaõas tvà mukhe (juhomi bràhmaõànàü tvàvidyàvatàü pràõa.apànayor (juhomy akùitam (asi mà pitàmahànàü(kùeùñhà amutra^amuùmiü loka iti / Baudh2.8.14.12-3/ dyu.samantasya [K: dyausamaü tasya] ta àdityo^anukhyàtàsàmàni te mahimà dattasya apramàdàya pçthivã te pàtraü dyaurapidhànaü brahmaõas tvà mukhe (juhomi bràhmaõànàü tvà vidyàvatàüpràõa.apànayor (juhomy akùitam (asi mà prapitàmahànàü (kùeùñhàamutra^amuùmiü loka iti // Baudh2.8.15.1/ atha vai (bhavati // Baudh2.8.15.2ab/ agnau karaõa.÷eùeõa tad annam (abhighàrayet / Baudh2.8.15.2cd/ nir.aïguùñhaü tu yad dattaü na tat (prãõàti vai pitqn // Baudh2.8.15.3ab/ ubhayoþ ÷àkhayor muktaü pitçbhyo^annaü niveditam / Baudh2.8.15.3cd/ tad antaram (upàsante asurà [K: upàsante 'surà vai]duùña.cetasaþ // Baudh2.8.15.4ab/ yàtudhànàþ pi÷àcà÷ ca (pratilumpanti tat^haviþ / Baudh2.8.15.4cd/ tila.dàne hy adàyà÷ ca tathà krodha.va÷e^asuràþ // Baudh2.8.15.5ab/ kàùàya.vàsà yàn (kurute japa.homa.pratigrahàn / Baudh2.8.15.5cd/ na tad devaü.gamaü [K: devagamaü] bhavati havya.kavyeùuyat^haviþ // Baudh2.8.15.6ab/ yac ca dattam anaïguùñhaü yac ca^eva (pratigçhyate / Baudh2.8.15.6cd/ àcàmati ca yas tiùñhan na sa tena (samçdhyate // iti // Baudh2.8.15.7/ àdy.antayor apàü pradànaü sarvatra // Baudh2.8.15.8/ jaya.prabhçti yathà.vidhànam // Baudh2.8.15.9/ ÷eùam uktam aùñakà.home // Baudh2.8.15.10ab/ dvau daive [K: deve] pitç.kàrye trãn ekaikam ubhayatra và / Baudh2.8.15.10cd/ (bhojayet susamçddho^api na (prasajyeta [K: prasajjeta] vistare // Baudh2.8.15.11ab/ satkriyàü de÷a.kàlau ca ÷aucaü bràhmaõa.saüpadam / Baudh2.8.15.11cd/ pa¤ca^etàn vistaro (hanti tasmàt taü (parivarjayet // Baudh2.8.15.12ab/ urastaþ pitaras tasya vàmata÷ ca pitàmahàþ / Baudh2.8.15.12cd/ dakùiõataþ prapitàmahàþ pçùñhataþ piõóa.tarkakàþ // iti // Baudh2.9.16.1/ prajà.kàmasya^upade÷aþ // Baudh2.9.16.2/ prajanana.nimittà samàkhyà^ity a÷vinàv (åcatuþ // Baudh2.9.16.3ab/ àyuùà tapasà yuktaþ svàdhyàya.ijyà.paràyaõaþ / Baudh2.9.16.3cd/ prajàm (utpàdayed yuktaþ sve.sve varõe [K: vaü÷e]jita.indriyaþ // Baudh2.9.16.4ab/ bràhmaõasya^çõa.saüyogas tribhir (bhavati janmataþ / Baudh2.9.16.4cd/ tàni mucya^àtmavàn (bhavati vimukto dharma.saü÷ayàt // Baudh2.9.16.5ab/ svàdhyàyena çùãn (påjya somena ca puraüdaram / Baudh2.9.16.5cd/ prajayà ca pitqn pårvàn ançõo divi (modate // Baudh2.9.16.6ab/ putreõa lokठ(jayati pautreõa^anantyam [K: pautreõàmçtam](a÷nute / Baudh2.9.16.6cd/ atha putrasya pautreõa nàkam eva^(adhirohati // iti // Baudh2.9.16.7/ (vij¤àyate ca / jàyamàno vai bràhmaõas tribhir çõavà(jàyate brahmacaryeõa^çùibhyo yaj¤ena devebhyaþ prajayà pitçbhya iti /evam çõa.saüyogaü vedo (dar÷ayati // (cf. Baudh2.6.11.33) Baudh2.9.16.8/ sat.putram (utpàdya^àtmànaü (tàrayati // Baudh2.9.16.9/ sapta^avaràn sapta pårvàn ùaó anyàn àtma.saptamàn / sat.putram adhigacchànas (tàrayaty enaso bhayàt // Baudh2.9.16.10/ tasmàt prajà.saütànam (utpàdya phalam (avàpnoti [K: phalaü pràpnoti] // Baudh2.9.16.11/ tasmàd yatnavàn prajàm (utpàdayet // Baudh2.9.16.12/ auùadha.mantra.saüyogena // Baudh2.9.16.13/ tasya^upade÷aþ ÷ruti.sàmànyena^(upadi÷yate // Baudh2.9.16.14/ sarva.varõebhyaþ phalavattvàd [K: phalattvàd] iti /phalavattvàd [K: phalattvàd] iti // Baudh2.10.17.1/ atha^ataþ saünyàsa.vidhiü (vyàkhyàsyàmaþ // Baudh2.10.17.2/ so^ata eva brahmacaryavàn (pravrajati^ity ekeùàm // Baudh2.10.17.3/ atha ÷àlãna.yàyàvaràõàm anapatyànàm // Baudh2.10.17.4/ vidhuro và prajàþ svadharme (pratiùñhàpya và // Baudh2.10.17.5/ saptatyà årdhvaü saünyàsam (upadi÷anti // Baudh2.10.17.6/ vànaprasthasya và karma.viràme // Baudh2.10.17.7ab/ eùa nityo mahimà bràhmaõasya na karmaõà (vardhate nokanãyàn / Baudh2.10.17.7cd/ tasya^eva^àtmà padavit taü (viditvà na karmaõà (lipyatepàpakena // iti // (cf. Baudh2.6.11.30) Baudh2.10.17.8/ apunarbhavaü (nayati^iti nityaþ // Baudh2.10.17.9/ mahad enaü (gamayati^iti mahimà // Baudh2.10.17.10/ ke÷a.÷ma÷ru.loma.nakhàni (vàpayitvà^(upakalpayate // Baudh2.10.17.11/ yaùñayaþ ÷ikyaü jala.pavitraü kamaõóaluü pàtram iti // Baudh2.10.17.12/ etat (samàdàya gràma.ante gràma.sãmànte^agny.agàrevà^àjyaü payo dadhi^iti trivçt (prà÷ya^upavaset // Baudh2.10.17.13/ apo và // Baudh2.10.17.14/ oü bhåþ sàvitrãü (pravi÷àmi tat savitur vareõyam / oübhuvaþ sàvitrãü (pravi÷àmi bhargo devasya dhãmahi / oü suvaþ sàvitrãü(pravi÷àmi dhiyo yo naþ (pracodayàd iti / paccho(pad.÷as)^ardharca÷astataþ samastayà ca vyastayà ca // Baudh2.10.17.15/ àtmànam àtmana [K omits: àtmànam àtmana] à÷ramàdà÷ramam (upanãya brahma.påto (bhavati^iti (vij¤àyate // Baudh2.10.17.16-1/ atha^apy (udàharanti / Baudh2.10.17.16-2ab/ à÷ramàd à÷ramaü (gatvà huta.homo jita.indriyaþ / Baudh2.10.17.16-2cd/ bhikùà.bali.pari÷ràntaþ pa÷càd (bhavati bhikùukaþ // iti // Baudh2.10.17.17/ sa eùa bhikùur ànantyàya // Baudh2.10.17.18/ purà^àdityasya^astamayàd gàrhapatyam(upasamàdhàya^anvàhàryapacanam (àhçtya jvalantam àhavanãyam(uddhçtya gàrhapatya àjyaü (vilàpya^(utpåya sruci catur.gçhãtaü(gçhãtvà samidvaty àhavanãye pårõa.àhutiü (juhoti / oü svàhà^iti // Baudh2.10.17.19/ etad brahma.anvàdhànam iti (vij¤àyate // Baudh2.10.17.20/ atha sàyaü hute^agnihotra uttareõa gàrhapatyaü tçõàni(saüstãrya teùu dvaüdvaü nya¤ci pàtràõi (sàdayitvàdakùiõena^àhavanãyaü brahma.àyatane darbhàn (saüstãrya teùukçùõa.ajinaü ca^(antardhàya^etàü ràtriü (jàgarti // Baudh2.10.17.21/ ya evaü vidvàn brahma.ràtrim (upoùya bràhmaõo^agnãn [K:upoùyàgnãn] (samàropya (pramãyate sarvaü pàpmànaü (tarati (taratibrahma.hatyàm // Baudh2.10.17.22/ atha bràhme muhårta (utthàya kàla eva pràtar.agnihotraü(juhoti // Baudh2.10.17.23/ atha pçùñhyàü (stãrtvà^apaþ (praõãya vai÷vànaraüdvàda÷a.kapàlaü (nirvapati / sà prasiddha.iùñiþ (saütiùñhate // Baudh2.10.17.24/ àhavanãye^agnihotra.pàtràõi (prakùipaty amçnmayànyana÷mamayàni [K: prakùiped amçõmayàny anàyasàni] // Baudh2.10.17.25/ gàrhapatye^araõã / (bhavataü naþ samanasàv iti // Baudh2.10.17.26/ àtmany [K: athàtmany] agnãn (samàropayate / yà te agneyaj¤iyà tanår iti tris trir ekaikaü (samàjighrati // Baudh2.10.17.27/ atha^antarvedi tiùñhan / oü bhår bhuvaþ suvaþ saünyastaümayà saünyastaü mayà saünyastaü mayà^iti / trir upàü÷u^(uktvà triruccaiþ // Baudh2.10.17.28/ triùatyà hi devà iti (vij¤àyate // Baudh2.10.17.29/ abhayaü sarva.bhåtebhyo matta iti ca^apàü pårõam a¤jaliü(ninayati // Baudh2.10.17.30-1/ atha^apy (udàharanti / Baudh2.10.17.30-2ab/ abhayaü sarva.bhåtebhyo (dattvà ya÷ (carate muniþ / Baudh2.10.17.30-2cd/ na tasya sarva.bhåtebhyo bhayaü ca^api^iha [K: càpi ha](jàyate // iti // Baudh2.10.17.31/ sa vàcaüyamo (bhavati // Baudh2.10.17.32/ sakhà mà [K: me] (gopàya^iti daõóam (àdatte // Baudh2.10.17.33/ yad asya pàre rajasa iti ÷ikyaü (gçhõàti // Baudh2.10.17.34/ yena devàþ pavitreõa^iti jala.pavitraü (gçhõàti // Baudh2.10.17.35/ yena devà jyotiùà^årdhvà (udàyann iti kamaõóaluü (gçhõàti // Baudh2.10.17.36/ sapta.vyàhçtibhiþ pàtraü (gçhõàti // Baudh2.10.17.37/ yaùñayaþ ÷ikyaü jala.pavitraü kamaõóaluü pàtram ity etat(samàdàya yatra^àpas tatra [K: tad] (gatvà (snàtva^apa (àcamyasurabhimatyà^abliïgàbhir vàruõãbhir hiraõyavarõàbhiþ pàvamànãbhiriti (màrjayitvà^antar.jala.gato^aghamarùaõena ùoóa÷a pràõa.àyàmàn(dhàrayitvà^(uttãrya vàsaþ (pãóayitvà^anyat prayataü vàsaþ(paridhàya^apa (àcamya / oü bhår bhuvaþ suvar iti / jala.pavitram(àdàya (tarpayati / oü bhås (tarpayàmi / oü bhuvas (tarpayàmi / oüsuvas (tarpayàmi / oü mahas (tarpayàmi / oü janas (tarpayàmi / oü tapas(tarpayàmi / oü satyaü (tarpayàmi^iti // Baudh2.10.17.38/ devavat [K omits devavat] pitçbhyo^a¤jalim (àdàya [K:upàdàya] / oü bhåþ svadhà / oü bhuvaþ svadhà / oü suvaþ svadhà / oübhår bhuvaþ suvar mahar nama iti // Baudh2.10.17.39/ atha / ud u tyam / citram iti / dvàbhyàm àdityam (upatiùñhate // Baudh2.10.17.40/ om iti brahma brahma và eùa jyotir ya eùa (tapaty eùa vedo[K: om ... eùa jyotiþ ya eùa jyotiþ ya eùa tarpatyaiùa vedà] ya eùa(tapati [K: ya eva tarpayati] vedyam eva^etad ya eùa (tapati [K: tarpayati]/ evam eva^eùa àtmànaü (tarpayati / àtmane namas.(karoti / àtmàbrahma^àtmà jyotiþ // Baudh2.10.17.41/ sàvitrãü sahasrakçtva (àvartayet^÷atakçtvo^aparimitakçtvo và // Baudh2.10.17.42/ oü bhår bhuvaþ suvar iti jala.pavitram [K: pavitram](àdàya^apo (gçhõàti // Baudh2.10.17.43/ na^ata [K: na càta] årdhvam anuddhçtàbhir adbhiraparisrutàbhir aparipåtàbhir và^(àcàmet // Baudh2.10.17.44/ na ca^ata årdhvaü ÷uklaü vàso (dhàrayet // Baudh2.10.18.1/ eka.daõóã tri.daõóã và // Baudh2.10.18.2/ atha^imàni vratàni (bhavanti / ahiüsà satyam astainyaümaithunasya ca varjanam / tyàga ity eva // Baudh2.10.18.3/ pa¤ca^eva^upavratàni (bhavanti / akrodhoguru.÷u÷råùà^apramàdaþ ÷aucam àhàra.÷uddhi÷ ca^iti // Baudh2.10.18.4/ atha bhaikùa.caryà / bràhmaõànàü ÷àlãna.yàyàvaràõàmapavçtte vai÷vadeve bhikùàü (lipseta // Baudh2.10.18.5/ bhavat.pårvàü (pracodayet [K: pracodayàt] // Baudh2.10.18.6/ godoha.màtram [K: godohanamàtram] (àkàïkùet // Baudh2.10.18.7/ atha bhaikùa.caryàd (upàvçtya [K: upàvçttaþ] ÷ucau de÷e(nyasya hasta.pàdàn (prakùàlya^àdityasya^agraü [K: agre] (nivedayet /ud u tyam / citram iti / brahmaõe (nivedayate / brahma jaj¤ànam iti // Baudh2.10.18.8/ (vij¤àyate / àdhàna.prabhçti yajamàna eva^agnayo (bhavanti/ tasya pràõo gàrhapatyo^apàno^anvàhàryapacano vyàna àhavanãyaudàna.samànau sabhya.àvasathyau / pa¤ca và ete^agnaya àtma.sthàþ /àtmany eva (juhoti // Baudh2.10.18.9/ sa eùa àtma.yaj¤a àtma.niùñha àtma.pratiùñha àtmànaükùemaü nayati^iti (vij¤àyate // Baudh2.10.18.10/ bhåtebhyo dayà.pårvaü (saüvibhajya ÷eùam adbhiþ(saüspç÷ya^auùadhavat (prà÷nãyàt // Baudh2.10.18.11/ (prà÷ya^apa (àcamya jyotiùmatyà^àdityam (upatiùñhate / udvayaü tamasas pari^iti / vàï ma àsan nasoþ pràõa iti (japitvà // [K:prà÷yàpa àcamya vàï ma àsan nasoþ pràõa iti japitvàjyotiùmatyàdityam upatiùñhate ud vayaü tamasas parãti ] Baudh2.10.18.12ab/ ayàcitam asaükëptam upapannaü yadçcchayà / Baudh2.10.18.12cd/ àhàra.màtraü (bhu¤jãta kevalaü pràõa.yàtrikam // iti // Baudh2.10.18.13-1/ atha^apy (udàharanti / Baudh2.10.18.13-2ab/ aùñau gràsà muner bhakùyàþ ùoóa÷a^araõya.vàsinaþ / Baudh2.10.18.13-2cd/ dvàtriü÷at tu [K: dvàtriü÷ataü] gçhasthasya amitaübrahmacàriõaþ // Baudh2.10.18.14ab/ bhaikùaü và sarva.varõebhya eka.annaü và dvijàtiùu / Baudh2.10.18.14cd/ api và sarva.varõebhyo na ca^eka.annaü dvijàtiùu // iti // Baudh2.10.18.15-1/ atha yatra^upaniùadam àcàryà (bruvate tatra^(udàharanti / Baudh2.10.18.15-2/sthàna.mauna.vãra.àsana.savana.upaspar÷ana.caturtha.ùaùñha.aùñama.kàla.vrata.yuktasya kaõa.piõyàka.yàvaka.dadhi.payo.vratatvaü ca^iti // Baudh2.10.18.16/ tatra maune yuktas traividya.vçddhair àcàryair munibhiranyair và^à÷ramibhir bahu.÷rutair dantair [K omits dantair] dantànsaüdhàya^antarmukha eva yàvad.artha.saübhàùã [K: yàvadarthaüsambhàùãta] na strãbhir [K omits: na strãbhir] na yatra lopo(bhavati^iti (vij¤àyate // Baudh2.10.18.17/ sthàna.mauna.vãra.àsanànàm anyatamena saüprayogaþ / natrayaü (saünipàtayet // Baudh2.10.18.18/ yatra gata÷ ca yàvan.màtram (anuvratayed àpatsu na yatralopo (bhavati^iti (vij¤àyate // Baudh2.10.18.19/ sthàna.mauna.vãra.àsana.savana.upaspar÷ana.caturtha.ùaùñha.aùñama.kàla.vrata.yuktasya / aùñau tàny avrataghnàni [K: avratadhvani]àpo målaü ghçtaü payaþ / havir bràhmaõa.kàmyà ca guror vacanamauùadham iti // Baudh2.10.18.20/ sàyaü.pràtar.agnihotra.mantrठ(japet // Baudh2.10.18.21/ vàruõãbhiþ [K: vàruõobhis] sàyaü saüdhyàm (upasthàya [K:upatiùñhate] maitrãbhiþ pràtaþ // Baudh2.10.18.22ab/ anagnir aniketaþ (syàd a÷armà^à÷araõo muniþ / Baudh2.10.18.22cd/ bhaikùa.arthã gràmam (anvicchet svàdhyàye vàcam(utsçjed // iti // Baudh2.10.18.23/ (vij¤àyate ca / parimità và çcaþ parimitàni sàmàniparimitàni yajåüùi / atha^etasya^eva^anto na^(asti yad brahma / tatpratigçõata (àcakùãta / sa pratigara iti // Baudh2.10.18.24/ evam eva^eùa à ÷arãra.vimokùaõàd vçkùa.målikoveda.saünyàsã // Baudh2.10.18.25/ vedo vçkùaþ / tasya målaü praõavaþ / praõava.àtmako vedaþ // Baudh2.10.18.26/ praõavaü dhyàyan sapraõavo [K: praõavo brahma praõavaüdhyàyet praõavo] brahma.bhåyàya (kalpata iti ha^(uvàca prajàpatiþ // Baudh2.10.18.27/ sapta.vyàhçtibhir brahma.bhàjanaü (prakùàlayed iti /(prakùàlayed iti // Baudh3.1.1/ atha ÷àlãna.yàyàvara.cakracara.dharma.kàïkùiõàü navabhirvçttibhir vartamànànàm // Baudh3.1.2/ teùàü tad.vartanàd vçttir ity (ucyate // Baudh3.1.3/ ÷àlà.à÷rayatvàt^÷àlãnatvam // Baudh3.1.4/ vçttyà varayà (yàti^iti yàyàvaratvam // Baudh3.1.5/ anukrameõa caraõàc [K: anukramacaraõàc] cakracaratvam // Baudh3.1.6/ tà (anuvyàkhyàsyàmaþ // Baudh3.1.7/ ùaõõivartanã kauddàlã [K: koddàlã] dhruvà saüprakùàlanãsamåhà phàlanã [K: pàlinã] ÷ilo¤chà [K: silo¤chà] kàpotàsiddhecchà^iti nava^etàþ // Baudh3.1.8/ tàsàm eva vànyà^api da÷amã vçttir [K: vçddhir] (bhavati // Baudh3.1.9/ à navavçtteþ // Baudh3.1.10/ ke÷a.÷ma÷ru.loma.nakhàni (vàpayitvà^(upakalpayate // Baudh3.1.11/ kçùõa.ajinaü kamaõóaluü yaùñiü vãvadhaü kutapahàram [K:kuthahàrim] iti // Baudh3.1.12/ traidhàtavãyena^iùñvà (prasthàsyati vai÷vànaryà và // Baudh3.1.13/ atha [K omits atha] pràtar udita àditye yathà.såtram agnãn(prajvàlya gàrhapatya àjyaü (vilàpya^(utpåya sruk.sruvaü (niùñapya(saümçjya sruci catur.gçhãtaü gçhãtvà^àhavanãye vàstoùpatãyaü(juhoti // Baudh3.1.14/ vàstoùpate prati (jànãhy asmàn iti puronuvàkyàm (anåcya /vàstoùpate ÷agmayà saüsadà ta iti yàjyayà (juhoti // Baudh3.1.15/ sarva eva^àhita.agnir ity eke // Baudh3.1.16/ yàyàvara ity eke // Baudh3.1.17/ (nirgatya gràma.ante gràma.sãmànte và^(avatiùñhate / tatrakuñãü mañhaü và (karoti kçtaü và (pravi÷ati // Baudh3.1.18/ kçùõa.ajina.àdãnàm upakëptànàü yasminn [K: yasmin yasminn]arthe yena yena yat.prayojanaü tena tena tat (kuryàt // Baudh3.1.19/ prasiddham agnãnàü paricaraõam / prasiddhaüdar÷apårõamàsàbhyàü yajanam / prasiddhaþ pa¤cànàü mahatàü yaj¤ànàmanuprayogaþ / utpannànàm oùadhãnàü nirvàpaõaü dçùñaü (bhavati // Baudh3.1.20/ vi÷vebhyo devebhyo juùñaü (nirvapàmi^iti và tåùõãü và tàþ(saüskçtya (sàdhayati // Baudh3.1.21/ tasya^adhyàpana.yàjana.pratigrahà (nivartante^anye cayaj¤a.kratava iti // Baudh3.1.22/ haviùyaü ca vrata.upàyanãyaü dçùñaü (bhavati // Baudh3.1.23/ tad yathà [K omits: tad yathà] sarpir.mi÷raü dadhi.mi÷ramakùàra.lavaõam api÷itam aparyuùitam // Baudh3.1.24/ brahmacaryam çtau và (gacchati // Baudh3.1.25/ parvaõi.parvaõi ke÷a.÷ma÷ru.loma.nakha.vàpanaü ÷auca.vidhi÷ ca // Baudh3.1.26-1/ atha^apy (udàharanti / Baudh3.1.26-2ab/ (÷råyate dvividhaü ÷aucaü yat^÷iùñaiþ paryupàsitam / Baudh3.1.26-2cd/ bàhyaü nirlepa.nirgandham antaþ.÷aucam ahiüsakam [K: ahiüsanam] // Baudh3.1.27ab/ adbhiþ (÷udhyanti gàtràõi buddhir j¤ànena (÷udhyati [K:÷uddhyatãti] / Baudh3.1.27cd/ ahiüsayà ca bhåta.àtmà manaþ satyena (÷udhyati // iti // Baudh3.2.1/ yathà^u etat ùaõõivartanã^iti // Baudh3.2.2/ ùaó eva nivartanàni nirupahatàni (karoti / svàmine bhàgam(utsçjaty anuj¤àtaü và (gçhõàti // Baudh3.2.3/ pràk pràtar.à÷àt karùã (syàd asyåta.nàsikàbhyàüsamuùkàbhyàm atudann àrayà muhur.muhur abhyucchandayan // [= Baudh2.2.4.20-21] Baudh3.2.4/ etena vidhinà ùaõnivartanàni [K: ùaõõivartanàni] (karoti^itiùaõõivartanã // Baudh3.2.5/ kauddàlã^iti / jala.abhyà÷e kuddàlena và phàlena và tãkùõa.kàùñhena và (khanati bãjàny (àvapati kanda.måla.phala.÷àka.oùadhãr (niùpàdayati // Baudh3.2.6/ kuddàlena (karoti^iti kauddàlã // Baudh3.2.7/ dhruvayà vartamànaþ ÷uklena vàsasà ÷iro (veùñayati / bhåtyaitvà ÷iro (veùñayàmi^iti / brahma.varcasam (asi brahma.varcasàya tvà^itikçùõa.ajinam (àdatte^abliïgàbhiþ pavitram / balam (asi balàya [þ:valàya] tvà^iti kamaõóalum / dhànyam (asi puùñyai tvà^iti vãvadham /sakhà mà gopàya^iti daõóam // Baudh3.2.8-1/ atha^(upaniùkramya vyàhçtãr (japitvà di÷àm anumantraõaü (japati / Baudh3.2.8-2ab/ pçthivã ca^antarikùaü ca dyaur nakùatràõi yà di÷aþ / Baudh3.2.8-2cd/ agnir vàyu÷ ca sårya÷ ca (pàntu màü pathi devatàþ // iti // Baudh3.2.9/ mànastokãyaü (japitvà gràmaü (pravi÷ya gçha.dvàre.gçha.dvàraàtmànaü vãvadhena saha dar÷anàt saüdar÷anã^ity (àcakùate // Baudh3.2.10/ vçtter vçtter avàrttàyàü tayà^eva tasya dhruvaü vartanàddhruvà^iti parikãrtità // Baudh3.2.11/ saüprakùàlanã^iti / utpannànàm oùadhãnàü prakùepaõam /nikùepaõaü na^asti nicayo và / bhàjanàni (saüprakùàlya (nyubjati^itisaüprakùàlanã // Baudh3.2.12/ samåhà^iti / avàrita.sthàneùu pathiùu và kùetreùuvà^apratihata.avakà÷eùu và yatra yatra^oùadhayo (vidyante tatra tatrasamåhanyà (samuhya tàbhir (vartayati^iti samåhà // Baudh3.2.13/ phàlanã^ity [K: pàlanãty] ahiüsikà^ity eva^idam uktaü(bhavati / tuùa.vihãnàüs taõóulàn (icchati sajjanebhyo bãjàni và /phàlayati^iti phàlanã [K: pàlayatãti pàlanã] // Baudh3.2.14/ ÷ilo¤chà^iti [K: silo¤cheti] / avàrita.sthàneùu pathiùu vàkùetreùu và^apratihata.avakà÷eùu và yatra yatra^oùadhayo (vidyante tatratatra^ekaikaü kaõi÷am (u¤chayitvà kàle.kàle ÷ilair (vartayati^iti÷ilo¤chà [K: silo¤chà] // Baudh3.2.15/ kàpotà^iti / avàrita.sthàneùu pathiùu và [K omits và]kùetreùu và^apratihata.avakà÷eùu và yatra yatra^oùadhayo (vidyante tatratatra^aïgulãbhyàm ekaikàm oùadhim (u¤chayitvà saüdaü÷anàt [K:sandar÷anàt] kapotavad iti kàpotà // Baudh3.2.16/ siddhecchà^iti / vçttibhiþ ÷rànto vçddhatvàd dhàtu.kùayàd vàsajjanebhyaþ siddham annam (icchati^iti siddhecchà // Baudh3.2.17/ tasya^àtmani samàropaõaü [K: tasyàtmasamàropaõaü] (vidyatesaünyàsivad upacàraþ pavitra.kàùàya.vàso.varjam // Baudh3.2.18/ vànyà^api vçkùa.latà.vally.oùadhãnàü ca tçõa.oùadhãnàü ca÷yàmàka.jartila.àdãnàm / vanyàbhir [K: vànyàbhir] (vartayati^itivànyà // Baudh3.2.19-1/ atha^apy (udàharanti / Baudh3.2.19-2ab/ mçgaiþ saha parispandaþ saüvàsas tebhir[!] eva ca / Baudh3.2.19-2cd/ tair eva sadç÷ã vçttiþ pratyakùaü svarga.lakùaõam // Baudh3.2.19-3/ pratyakùaü svarga.lakùaõam iti // [Baudh3.2.19 = Baudh3.3.22] Baudh3.3.1/ atha vànaprastha.dvaividhyam [K: vànaprasthasya dvaividhyam] // Baudh3.3.2/ pacamànakà apacamànakà÷ ca^iti // Baudh3.3.3/ tatra pacamànakàþ pa¤cavidhàþ sarva.àraõyakà vaituùikàþkanda.måla.bhakùàþ phala.bhakùàþ ÷àka.bhakùà÷ ca^iti // Baudh3.3.4/ tatra sarva.àraõyakà nàma dvividhà dvividham àraõyamà÷rayanta indra.avasiktà retovasiktà÷ [retas.avasiktà÷] ca^iti // Baudh3.3.5/ tatra^indra.avasiktà nàma vallã.gulma.latà.vçkùàõàm(ànayitvà (÷rapayitvà sàyaü.pràtar.agnihotraü (hutvàyaty.atithi.vratibhya÷ ca (dattvà^atha^itarat^÷eùa.bhakùàþ // Baudh3.3.6/ retovasiktà [retas.avasiktà] nàma màüsaüvyàghra.vçka.÷yena.àdibhir anyatamena và hatam (ànayitvà (÷rapayitvàsàyaü.pràtar.agnihotraü (hutvà yaty.atithi.vratibhya÷ ca(dattvà^atha^itarat^÷eùa.bhakùàþ // Baudh3.3.7/ vaituùikàs tuùa.dhànya.varjaü taõóulàn (ànayitvà (÷rapayitvàsàyaü.pràtar.agnihotraü (hutvà yaty.atithi.vratibhya÷ ca(dattvà^atha^itarat^÷eùa.bhakùàþ // Baudh3.3.8/ kanda.måla.phala.÷àka.bhakùàõàm apy evam eva // Baudh3.3.9/ pa¤ca^eva^apacamànakà unmajjakàþ pravçttà÷ino mukhenàdàyinastoyàhàrà vàyubhakùà÷ ca^iti // Baudh3.3.10/ tatra^unmajjakà nàma loha.a÷ma.karaõa.varjam // Baudh3.3.11/ hastena^(àdàya pravçttà÷inaþ // Baudh3.3.12/ mukhenàdàyino mukhena^(àdadate // Baudh3.3.13/ toya.àhàràþ kevalaü toyàhàràþ // Baudh3.3.14/ vàyubhakùà niràhàrà÷ ca // Baudh3.3.15/ iti [K omits iti] vaikhànasànàü vihità da÷a dãkùàþ // Baudh3.3.16/ yaþ sva.÷àstram [K: ÷àstram] (abhyupetya daõóaü ca maunaü ca^apramàdaü ca // Baudh3.3.17/ vaikhànasàþ (÷udhyanti niràhàrà÷ ca^iti // Baudh3.3.18/ ÷àstra.parigrahaþ sarveùàü brahma.vaikhànasànàm // Baudh3.3.19ab/ na (druhyed daü÷a.ma÷akàn himavàüs tàpaso (bhavet / Baudh3.3.19cd/ vana.pratiùñhaþ saütuùña÷ cãra.carma.jala.priyaþ // Baudh3.3.20ab/ atithãn (påjayet pårvaü kàle tv à÷ramam àgatàn / Baudh3.3.20cd/ deva.vipra.agnihotre ca yuktas tapasi tàpasaþ // Baudh3.3.21-1ab/ kçcchràü vçttim asaühàryàü sàmànyàü mçga.pakùibhiþ / Baudh3.3.21-1cd/ tad ahar jana.saübhàràü kaùàya.kañuka.à÷rayàm // Baudh3.3.21-2ab/ (parigçhya ÷ubhàü vçttim etàü durjana.varjitàm / Baudh3.3.21-2cd/ vana.vàsam (upà÷ritya bràhmaõo na^(avasãdati // Baudh3.3.22-1ab/ mçgaiþ saha parispandaþ saüvàsas tebhir[!] eva ca / Baudh3.3.22-1cd/ tair eva sadç÷ã vçttiþ pratyakùaü svarga.lakùaõam // Baudh3.3.22-2/ pratyakùaü svarga.lakùaõam iti // [Baudh3.3.22 = Baudh3.2.19] Baudh3.4.1/ atha yadi brahmacàry avratyam iva (caret^màüsaü và^(a÷nãyàtstriyaü và^(upeyàt sarvàsv eva^àrtiùu // Baudh3.4.2/ antar.àgàre^agnim (upasamàdhàya (saüparistãrya^à^agnimukhàt(kçtvà[cf. Baudh2.8.14.7]^atha^àjya.àhutãr (upajuhoti / kàmena kçtaükàmaþ (karoti kàmàya^eva^idaü sarvaü yo mà (kàrayati tasmai svàhà /manasà kçtaü manaþ (karoti manasa eva^idaü sarvaü yo mà (kàrayati tasmaisvàhà / rajasà kçtaü rajaþ (karoti rajasa eva^idaü sarvaü yo mà(kàrayati tasmai svàhà / tamasà kçtaü tamaþ (karoti tamasa eva^idaüsarvaü yo mà (kàrayati tasmai svàhà / pàpmanà kçtaü pàpmà (karotipàpmana eva^idaü sarvaü yo mà (kàrayati tasmai svàhà / manyunà kçtaümanyuþ (karoti manyava eva^idaü sarvaü yo mà (kàrayati tasmai svàhà^iti// Baudh3.4.3/ jaya.prabhçti siddham à dhenu.vara.pradànàt // Baudh3.4.4/ apareõa^agniü kçùõa.ajinena pràcãna.grãveõa^uttara.lomnàpràvçtya vasati // Baudh3.4.5/ vyuùñàyàü [K: atha vyuùñàyàü] jaghana.ardhàd àtmànam(apakçùya tãrthaü (gatvà prasiddhaü(snàtvà^antar.jala.gato^aghamarùaõena ùoóa÷a pràõa.àyàmàn(dhàrayitvà prasiddham à^àditya.upasthànàt (kçtvà^àcàryasya gçhàn(eti // Baudh3.4.6/ yathà^a÷vamedha.avabhçtha evam [k: yathà÷vamedhàvabhçtham]eva^etad (vijànãyàd iti // Baudh3.5.1/ atha^ataþ pavitra.atipavitrasya^aghamarùaõasya kalpaü(vyàkhyàsyàmaþ // Baudh3.5.2/ tãrthaü (gatvà snàtaþ ÷uci.vàsà udaka.ante sthaõóilam(uddhçtya sakçt.klinnena vàsasà sakçt.pårõenapàõinà^àditya.abhimukho^aghamarùaõaü svàdhyàyam (adhãyãta // Baudh3.5.3/ pràtaþ ÷ataü madhya.ahne ÷atam apara.ahõe ÷atam aparimitaü và // Baudh3.5.4/ uditeùu nakùatreùu prasçti.yàvakaü [K: prasçtayàvakaü](prà÷nãyàt // Baudh3.5.5/ j¤àna.kçtebhyo^aj¤àna.kçtebhya÷ ca^upapàtakebhyaþ sapta.ràtràt(pramucyate dvàda÷a.ràtràd bhråõa.hananaü guru.talpa.gamanaüsuvarõa.stainyaü surà.pànam iti ca (varjayitvà // Baudh3.5.6/ ekaviü÷ati.ràtràt tàny api (tarati tàny api (jayati // Baudh3.5.7/ sarvaü (tarati sarvaü (jayati sarva.kratu.phalam (avàpnoti sarveùutãrtheùu snàto (bhavati sarveùu vedeùu cãrõa.vrato (bhavati sarvairdevair j¤àto (bhavaty à cakùuùaþ païktiü (punàti karmàõi ca^asya(sidhyanti^iti baudhàyanaþ // Baudh3.6.1/ atha karmabhir àtma.kçtair gurum iva^àtmànaü(manyeta^àtma.arthe prasçti.yàvakaü [K: prasçtayàvakaü] (÷rapayeduditeùu nakùatreùu // Baudh3.6.2/ na tato^agnau (juhuyàt // Baudh3.6.3/ na ca^atra bali.karma // Baudh3.6.4/ a÷çtaü ÷rapyamàõaü ÷çtaü ca^(abhimantrayeta // Baudh3.6.5-1ab/ yavo^asi dhànya.ràjo^asi vàruõo madhu.saüyutaþ / Baudh3.6.5-1cd/ nirõodaþ sarva.pàpànàü pavitram çùibhiþ smçtam // Baudh3.6.5-2ab/ ghçtaü yavà madhu yavà àpo và [K: yavà] amçtaü yavàþ / Baudh3.6.5-2cd/ sarvaü (punãta [K: punatha] me pàpaü yan mayà duùkçtaü kçtam // Baudh3.6.5-3ab/ vàcà kçtaü karma kçtaü manasà durvicintitam / Baudh3.6.5-3cd/ alakùmãü kàla.karõãü [K: kàlaràtrãü] ca sarvaü (punãta[K: punatha] me yavàþ // Baudh3.6.5-4ab/ ÷va.såkara.avadhåtaü ca [K: yat] kàka.ucchiùña.hataü [K:kàkocchiùñopahataü] ca yat / Baudh3.6.5-4cd/ màtà.pitror a÷u÷råùàü sarvaü (punãta [K: punatha] me yavàþ // Baudh3.6.5-5ab/ mahà.pàtaka.saüyuktaü dàruõaü ràja.kilbiùam / Baudh3.6.5-5cd/ bàla.vçddham [K: bàlavçttam] adharmaü ca sarvaü (punãta [K:punatha] me yavàþ // Baudh3.6.5-6ab/ suvarõa.stainyam avratyam ayàjyasya ca yàjanam / Baudh3.6.5-6cd/ bràhmaõànàü parãvàdaü sarvaü (punãta [K: punatha] me yavàþ // Baudh3.6.5-7ab/ gaõa.annaü gaõikà.annaü ca ÷ådra.annaü ÷ràddha.såtakam / Baudh3.6.5-7cd/ corasya^annaü nava.÷ràddhaü sarvaü (punãta [K: punatha] meyavàþ // iti // Baudh3.6.6/ ÷rapyamàõe rakùàü (kuryàt / namo rudràya bhåta.adhipataye /dyauþ ÷àntà / (kçõuùva pàjaþ prasitiü na pçthvãm ity etena^anuvàkena[K omits: ity etenànuvàkena] / ye devàþ puraþsado^agni.netràþ +rakùo.haõa iti pa¤cabhiþ paryàyaiþ / mà nas toke / brahmà devànàm itidvàbhyàm // Baudh3.6.7/ ÷çtaü ca laghv (a÷nãyàt prayataþ pàtre (niùicya // Baudh3.6.8/ ye devà mano.jàtà mano.yujaþ sudakùà dakùa.pitàras te naþ(pàntu te no^(avantu tebhyo namas tebhyaþ svàhà^iti / àtmani (juhuyàt// Baudh3.6.9/ tri.ràtraü medha.arthã // Baudh3.6.10/ ùaó.ràtraü (pãtvà pàpa.kçt^÷uddho (bhavati // Baudh3.6.11/ sapta.ràtraü (pãtvà bhråõa.hananaü guru.talpa.gamanaüsuvarõa.stainyaü surà.pànam iti ca (punàti // Baudh3.6.12/ ekàda÷a.ràtraü (pãtvà pårva.puruùa.kçtam api pàpaü (nirõudati // Baudh3.6.13/ api và go.niùkràntànàü yavànàm ekaviü÷ati.ràtraü (pãtvàgaõàn (pa÷yati gaõa.adhipatiü (pa÷yati vidyàü (pa÷yati vidyà.adhipatiü(pa÷yati^ity àha bhagavàn baudhàyanaþ // Baudh3.7.1/ kå÷màõóair [K: atha kåùmàõóair] (juhuyàd yo^apåta iva (manyeta // Baudh3.7.2/ yathà steno yathà bhråõa.hà^evam eùa (bhavati yo^ayonau retaþ(si¤cati // Baudh3.7.3/ yad arvàcãnam eno bhråõa.hatyàyàs tasmàn (mucyata iti // Baudh3.7.4/ ayonau retaþ (siktvà^anyatra svapnàd arepà và pavitra.kàmaþ[K: pavitrakàmo và] // Baudh3.7.5/ amàvàsyàyàü paurõamàsyàü và ke÷a.÷ma÷ru.loma.nakhàni(vàpayitvà brahmacàri.kalpena vratam (upaiti // Baudh3.7.6/ saüvatsaraü màsaü caturviü÷aty.ahaü [K: caturviü÷atyaho] dvàda÷aràtrãþ ùañ tisro và // Baudh3.7.7/ na màüsam (a÷nãyàn na striyam (upeyàn na^(uparyàsãta(jugupseta^ançtàt // Baudh3.7.8/ payo.bhakùa iti prathamaþ kalpaþ / yàvakaü và^upayu¤jànaþkçcchra.dvàda÷a.ràtraü (cared (bhikùed và // Baudh3.7.9/ tad.vidheùu yavàgåü ràjanyo vai÷ya àmikùàm // Baudh3.7.10/ pårvàhõe pàkayaj¤ika.dharmeõa^agnim (upasamàdhàya(saüparistãrya^à^agnimukhàt (kçtvà^atha^àjya.àhutãr (upajuhoti [Komits: athàjyàhutãr upajuhoti] / yad devà deva.heóanam [K: devahelanam]/ yad adãvyann çõam ahaü (babhåva / àyuù ñe vi÷vato (dadhad iti / etaistribhir [K: etais tridity] anuvàkaiþ // Baudh3.7.11/ praty.çcam àjyasya (juhuyàt [K: hutvà] // Baudh3.7.12/ siühe vyàghra uta yà pçdàkàv iti catasraþ sruva.àhutãþ /agne^abhyàvartin / agne aïgiraþ / punar årjà / saha rayyà^iticatasro^abhyàvartinãr (hutvà samit.pàõir yajamàna.loke^(avasthàya /vai÷vànaràya prati (vedayàma iti dvàda÷arcena såktena^(upatiùñhate [K:såktenopasthàya] // Baudh3.7.13/ yan mayà [K: me] manasà vàcà kçtam enaþ kadàcana / sarvasmàttasmàn [K: sarvasmàn] mà^ãóito [K: meWito] (mogdhi tvaü hi (vetthayathà.tathaü svàhà^iti / samidham (àdhàya varaü (dadàti // Baudh3.7.14/ jaya.prabhçti siddham à dhenu.vara.pradànàt // Baudh3.7.15/ eka eva^agnau paricàrã [K: paricaryàyàm] // Baudh3.7.16/ atha^agnyàdheye [K: agnyàdheye] / yad devà deva.heóanam [K:devodevamahelanam] / yad adãvyann çõam ahaü (babhåva / àyuù ñe vi÷vato(dadhad iti / pårõa.àhutãþ [K: pårõàhutim] // Baudh3.7.17/ (hutvà^agnihotram àrapsyamàno da÷ahotrà / (hutvàdar÷apårõamàsàv àrapsyamàna÷ caturhotrà / (hutvà càturmàsyànyàrapsyamànaþ pa¤cahotrà / (hutvà pa÷ubandhe ùaóóhotrà / (hutvà [Komits hutvà] some saptahotrà // Baudh3.7.18/ (vij¤àyate ca [K: omits ca] / karma.àdiùv etair (juhuyàt /påto deva.lokàn (sama÷nuta iti hi bràhmaõam / iti hi bràhmaõam // Baudh3.8.1/ atha^ata÷ càndràyaõasya kalpaü [K: càndràyaõakalpaü](vyàkhyàsyàmaþ // Baudh3.8.2/ ÷ukla.caturda÷ãm (upavaset // Baudh3.8.3/ ke÷a.÷ma÷ru.loma.nakhàni (vàpayitvà^api và ÷ma÷råõy eva^ahataüvàso vasànaþ satyaü bruvann àvasatham (abhyupeyàt // Baudh3.8.4/ tasminn asya sakçt.praõãto^agnir araõyor nirmanthyo và // Baudh3.8.5/ brahmacàrã suhçt praiùàya^upakalpã (syàt // Baudh3.8.6/ haviùyaü ca vrata.upàyanãyam [K: vratopàyanam] // Baudh3.8.7/ agnim (upasamàdhàya (saüparistãrya^à^agnimukhàt (kçtvàpakvàj (juhoti // Baudh3.8.8/ agnaye yà tithiþ syàn nakùatràya sa.daivatàya / atra^(àha gor(amanvata^iti càndramasãü pa¤camãü dyàvà.pçthivãbhyàü ùaùñhãmaho.ràtràbhyàü saptamãü raudrãm aùñamãü saurãü navamãü vàruõãüda÷amãm aindrãm ekàda÷ãü vai÷vadevãü dvàda÷ãm iti // Baudh3.8.9/ atha^aparàþ (samàmananti digbhya÷ ca sa.daivatàbhya urorantarikùàya sa.daivatàya // Baudh3.8.10/ navo.navo (bhavati jàyamàna iti sauviùñakçtãü(hutvà^atha^etad^havir.ucchiùñaü kaüse và camase và (vyuddhçtyahaviùyair vya¤janair (upasicya pa¤cada÷a piõóàn prakçti.sthàn (prà÷nàti// Baudh3.8.11/ pràõàya tvà^iti prathamam / apànàya tvà^iti dvitãyam /vyànàya tvà^iti tçtãyam / udànàya tvà^iti caturtham / samànàyatvà^iti pa¤camam / yadà catvàro dvàbhyàü pårvam / yadà trayodvàbhyàü dvàbhyàü pårvau / yadà dvau dvàbhyàü pårvaü tribhiruttaram / ekaü sarvaiþ // Baudh3.8.12/ nigràbhyà stha^iti / apaþ (pãtvà^atha^àjya.àhutãr(upajuhoti / pràõa.apàna.vyàna.udàna.samànà me (÷udhyantàü jyotirahaü virajà vipàpmà (bhåyàsaü svàhà / vàï.manaþ / ÷iraþ.pàõi /tvak.carma.màüsa [K: tvakcarma] / ÷abda.spar÷a.råpa [K: ÷abdaspar÷a] /pçthivy.ap.tejo [K: pçthivã] /annamaya.pràõamaya.manomaya.vij¤ànamaya.ànandamayà me (÷udhyantàüjyotir ahaü virajà vipàpmà (bhåyàsaü svàhà^iti [K:annamayapràõamaya ity etais] saptabhir anuvàkaiþ // Baudh3.8.13/ jaya.prabhçti siddham à dhenu.vara.pradànàt // Baudh3.8.14/ saurãbhir àdityam (upatiùñhate càndramasãbhi÷ candramasam // Baudh3.8.15/ agne tvaü su (jàgçhi^iti saüvi÷a¤ (japati // Baudh3.8.16/ tvam agne vrata.pà (asi^iti prabuddhaþ // Baudh3.8.17/ strã.÷ådrair na^(abhibhàùeta måtra.purãùe na^(avekùeta // Baudh3.8.18/ amedhyaü (dçùñvà (japati / abaddhaü mano daridraü cakùuþ såryojyotiùàü ÷reùñho dãkùe mà mà (hàsãr iti // [K adds: atha yady enamabhivarùaty undatãr balaü dhatteti] Baudh3.8.19/ prathamàyàm apara.pakùasya caturda÷a gràsàn // Baudh3.8.20/ evam eka.apacayena^à^amàvàsyàyàþ // Baudh3.8.21/ amàvàsyàyàü gràso na (vidyate // Baudh3.8.22/ atha [K omits atha] prathamàyàü pårva.pakùasya^ekaþ / dvaudvitãyàyàm [K: dvitãyasyàm] // Baudh3.8.23/ evam eka.upacayena^à paurõamàsyàþ // Baudh3.8.24/ paurõamàsyàü sthàlãpàkasya (juhoty agnaye yà tithiþ (syànnakùatrebhya÷ ca sa.daivatebhyaþ // Baudh3.8.25/ purastàt^÷roõàyà abhijitaþ sa.daivatasya (hutvà gàübràhmaõebhyo (dadyàt // Baudh3.8.26/ tad etac càndràyaõaü pipãlikà.madhyam / viparãtaü yava.madhyam // Baudh3.8.27/ ato^anyatarac (caritvà sarvebhyaþ pàtakebhyaþ pàpakçt^÷uddho(bhavati // Baudh3.8.28/ kàmàya kàmàya^etad àhàryam ity (àcakùate // Baudh3.8.29/ yaü kàmaü (kàmayate tam etena^(àpnoti // Baudh3.8.30/ etena và çùaya àtmànaü (÷odhayitvà purà karmàõy (asàdhayan/ tad etad dhanyaü puõyaü putryaü pautryaü pa÷avyam àyuùyaü svargyaüya÷asyaü sàrvakàmikam // Baudh3.8.31/ nakùatràõàü dyutiü såryà.candramasor eva [K omits eva]sàyujyaü salokatàm (àpnoti ya u ca^enad (adhãte / ya u ca^enad (adhãte// Baudh3.9.1/ atha^ato^ana÷nat.pàràyaõa.vidhiü (vyàkhyàsyàmaþ // Baudh3.9.2/ ÷uci.vàsàþ (syàc cãra.vàsà và // Baudh3.9.3/ haviùyam annam (icched apaþ phalàni và // Baudh3.9.4/ gràmàt pràcãü và^udãcãü và di÷am (upaniùkramya gomayenago.carma.màtraü catur.a÷raü sthaõóilam (upalipya (prokùya lakùaõam(ullikhya adbhir (abhyukùya agnim (upasamàdhàya (saüparistãrya^etàbhyodevatàbhyo (juhuyàt / agnaye svàhà / prajàpataye svàhà / somàyasvàhà [K: somàya svàhà prajàpataye svàhà] vi÷vebhyo devebhyaþsvayaübhuva çgbhyo yajurbhyaþ sàmabhyo^atharvabhyaþ ÷raddhàyai praj¤àyaimedhàyai ÷riyai hriyai savitre sàvitryai sadasaspataye^anumataye ca [Kadds: vyàharen na càntarà viramet] // Baudh3.9.5/ (hutvà veda.àdim (àrabheta saütatam (adhãyãta // [K omits] Baudh3.9.6/ na^antarà (vyàharen na ca^antarà (viramet // [K omits] Baudh3.9.7/ atha^antarà (vyàhared atha^antarà (viramet triþ [K: trãn]pràõàn (àyamya vçttàntàd eva^(àrabheta // Baudh3.9.8/ apratibhàyàü yàvatà kàlena na veda tàvantaü kàlaü tad(adhãyãta sa yadà (jànãyàd [K: yaj jànãyàt] çkto yajuùñaþ sàmataiti // Baudh3.9.9/ tad.bràhmaõaü tac.chàndasaü tad.daivatam (adhãyãta // Baudh3.9.10/ dvàda÷a veda.saühità (adhãyãta / yadanena^anadhyàye^(adhãyãta yad guravaþ kopità yàny akàryàõi (bhavantitàbhiþ (punãte / ÷uddham asya påtaü brahma (bhavati // Baudh3.9.11/ ata årdhvaü saücayaþ // Baudh3.9.12/ aparà dvàda÷a veda.saühità (adhãtya tàbhir u÷anaso lokam(avàpnoti // Baudh3.9.13/ aparà dvàda÷a veda.saühità (adhãtya tàbhir bçhaspater lokam(avàpnoti // Baudh3.9.14/ aparà dvàda÷a veda.saühità (adhãtya tàbhiþ prajàpater lokam(avàpnoti // Baudh3.9.15/ ana÷nan saühità sahasram (adhãyãta / brahma.bhåto virajo [K:viràjo] brahma (bhavati // Baudh3.9.16/ saüvatsaraü bhaikùaü prayu¤jàno divyaü cakùur (labhate // Baudh3.9.17/ ùaõ màsàn yàvaka.bhakùa÷ caturo màsàn udaka.saktu.bhakùo dvaumàsau phala.bhakùo màsam ab.bhakùo dvàda÷a.ràtraü và^aprà÷nan kùipram(antardhãyate j¤àtãn punàti sapta^avaràn sapta pårvàn àtmànaüpa¤cada÷aü païktiü ca (punàti // Baudh3.9.18/ tàm etàü deva.ni÷rayaõã^ity [K: devani÷÷rayaõãty] (àcakùate // Baudh3.9.19/ etayà vai devà devatvam (agacchann çùaya çùitvam // Baudh3.9.20/ tasya ha và etasya yaj¤asya trividha eva^àrambha.kàlaþpràtaþ.savane màdhyaüdine savane bràhme và^apara.ràtre // Baudh3.9.21/ taü và etaü prajàpatiþ saptarùibhyaþ (provàca saptarùayomahàjaj¤ave mahàjaj¤ur bràhmaõebhyaþ / bràhmaõebhyaþ // Baudh3.10.1/ ukto varõa.dharma÷ ca^à÷rama.dharma÷ ca // Baudh3.10.2/ atha khalv ayaü puruùo yàpyena karmaõà mithyà và (caratyayàjyaü và (yàjayaty apratigràhyasya và (pratigçhõàty anà÷ya.annasyavà^annam (a÷nàty acaraõãyena và (carati // Baudh3.10.3/ tatra pràya÷cittaü (kuryàn na (kuryàd iti (mãmàüsante [Komits mãmàüsante] // Baudh3.10.4/ nahi karma (kùãyata iti // Baudh3.10.5/ (kuryàd ity [K: kuryàt tv] eva // Baudh3.10.6/ punastomena^iùñvà [K: punastomena yajeta] punaþ savanamàyànti^iti [K: àyantãti] (vij¤àyate // Baudh3.10.7/ atha^apy (udàharanti / sarvaü pàpmànaü (tarati (taratibrahmahatyàü yo^a÷vamedhena (yajata iti // Baudh3.10.8/ agniùñutà và^abhi÷aüsyamàno [K: vàbhi÷asyamàno] (yajeta^iti ca // Baudh3.10.9/ tasya niùkrayaõàni japas tapo homa upavàso dànam // Baudh3.10.10/ upaniùado vedàdayo vedàntàþ sarvacchandaþsu saühità madhånyaghamarùaõam atharva÷iro rudràþ puruùasåktaü ràjana.rauhiõe sàmanãbçhad.rathaütare puruùagatir mahànàmnyo mahàvairàjaü mahàdivàkãrtyaüjyeùñha.sàmnàm anyatamaü bahiùpavamànaþ [K: bahiùpavamànaü]kå÷màõóyaþ pàvamànyaþ sàvitrã ca^iti pàvanàni // Baudh3.10.11/ upasan.nyàyena payovratatà ÷àkabhakùatà phalabhakùatàmålabhakùatà prasçti.yàvako hiraõya.prà÷anaü ghçta.prà÷anaüsoma.pànam iti medhyàni // Baudh3.10.12/ sarve ÷iloccayàþ sarvàþ sravantyaþ saritaþ puõyà hradàstãrthàny çùi.niketanàni goùñha.kùetra.pariùkandà iti de÷àþ // Baudh3.10.13/ ahiüsà satyam astainyaü savaneùu^udaka.upaspar÷anaüguru.÷u÷råùà brahmacaryam adhaþ.÷ayanam ekavastratà^anà÷aka ititapàüsi // Baudh3.10.14/ hiraõyaü gaur vàso^a÷vo bhåmis tilà ghçtam annam iti deyàni // Baudh3.10.15/ saüvatsaraþ ùaõ.màsà÷ catvàras trayo dvàv eka÷caturviü÷aty.aho dvàda÷a.ahaþ ùaó.ahas try.aho^aho.ràtra eka.aha itikàlàþ // Baudh3.10.16/ etàny anàde÷e (kriyeran // Baudh3.10.17/ enaþsu guruùu guråõi laghuùu laghåni // Baudh3.10.18/ kçcchra.atikçcchrau càndràyaõam iti sarva.pràya÷cittiþ /sarva.pràya÷cittiþ // Baudh4.1.1ab/ pràya÷cittàni (vakùyàmo nànà.arthàni pçthak.pçthak / Baudh4.1.1cd/ teùu.teùu ca doùeùu garãyàüsi laghåni ca // Baudh4.1.2ab/ yady atra hi (bhaved yuktaü tad^hi tatra^eva (nirdi÷et / Baudh4.1.2cd/ bhåyo.bhåyo garãyaþsu laghuùv alpãyasas tathà // Baudh4.1.3ab/ vidhinà ÷àstra.dçùñena pràõa.àyàmàn (samàcaret / Baudh4.1.3cd/ yad upastha.kçtaü pàpaü padbhyàü và yat kçtaü (bhavet / Baudh4.1.3ef/ bàhubhyàü manasà vàcà ÷rotra.tvag.ghràõa.cakùuùà // Baudh4.1.4/ api và [K: atha vàcà]cakùuþ.÷rotra.tvag.ghràõa.mano.vyatikrameùu tribhiþ pràõa.àyàmaiþ(÷udhyati // Baudh4.1.5/ ÷ådra.anna.strã.gamana.bhojaneùu kevaleùu pçthak.pçthaksapta.ahaü sapta.sapta pràõa.àyàmàn (dhàrayet // Baudh4.1.6/ abhakùya.abhojya.apeya.anàdya.prà÷aneùu tathà^apaõya.vikrayeùumadhu.màüsa.ghçta.taila.kùàra.lavaõa.avara.anna.varjeùu yac ca^anyad apyevaü.yuktaü dvàda÷a.ahaü dvàda÷a.dvàda÷a pràõa.àyàmàn (dhàrayet // Baudh4.1.7/ pàtaka.patanãya.upapàtaka.varjeùu yac ca^anyad apy evaü.yuktamardhamàsaü dvàda÷a.dvàda÷a pràõa.àyàmàn (dhàrayet // Baudh4.1.8/ pàtaka.patanãya.varjeùu yac ca^anyad apy evaü.yuktaü dvàda÷advàda÷a.ahàn dvàda÷a.dvàda÷a pràõa.àyàmàn (dhàrayet // Baudh4.1.9/ pàtaka.varjeùu yac ca^anyad apy evaü.yuktaü dvàda÷a.ardhamàsàndvàda÷a.dvàda÷a pràõa.àyàmàn (dhàrayet // Baudh4.1.10/ atha pàtakeùu saüvatsaraü dvàda÷a.dvàda÷a pràõa.àyàmàn(dhàrayet // Baudh4.1.11ab/ (dadyàd guõavate kanyàü nagnikàü brahmacàriõe / Baudh4.1.11cd/ api và guõa.hãnàya na^(uparundhyàd rajasvalàm // Baudh4.1.12ab/ trãõi varùàõy çtumatãü yaþ kanyàü na (prayacchati / Baudh4.1.12cd/ sa tulyaü bhråõa.hatyàyai doùam (çcchaty asaü÷ayam // Baudh4.1.13ab/ na (yàcate ced evaü (syàd yàcate cet pçthak.pçthak / Baudh4.1.13cd/ ekaikasminn çtau doùaü pàtakaü manur (abravãt // Baudh4.1.14ab/ trãõi varùàõy çtumatã (kàïkùeta pitç.÷àsanam / Baudh4.1.14cd/ tata÷ caturthe varùe tu (vindeta sadç÷aü patim / Baudh4.1.14ef/ avidyamàne sadç÷e guõa.hãnam api (÷rayet // Baudh4.1.15ab/ balàc cet prahçtà kanyà mantrair yadi na saüskçtà / Baudh4.1.15cd/ anyasmai vidhivad deyà yathà kanyà tathà^eva sà // Baudh4.1.16ab/ nisçùñàyàü hute và^api yasyai bhartà (mriyeta saþ / Baudh4.1.16cd/ sà ced akùata.yoniþ (syàd gata.pratyàgatà satã / Baudh4.1.16ef/ paunarbhavena vidhinà punaþ.saüskàram (arhati // Baudh4.1.17ab/ trãõi varùàõy çtumatãü yo bhàryàü na^(adhigacchati / Baudh4.1.17cd/ sa tulyaü bhråõa.hatyàyai doùam (çcchaty asaü÷ayam // Baudh4.1.18ab/ çtu.snàtàü tu yo bhàryàü saünidhau na^upagacchati / Baudh4.1.18cd/ pitaras tasya taü màsaü tasmin rajasi (÷erate // Baudh4.1.19ab/ çtau na^(upaiti yo bhàryàm ançtau ya÷ ca (gacchati / Baudh4.1.19cd/ tulyam (àhus tayor doùam ayonau ya÷ ca (si¤cati // Baudh4.1.20ab/ bhartuþ pratinive÷ena yà bhàryà (skandayed çtum / Baudh4.1.20cd/ tàü gràma.madhye (vikhyàpya bhråõa.ghnãü [þ: bhruõa-](nirdhamed gçhàt // Baudh4.1.21ab/ çtu.snàtàü na ced (gacchen niyatàü dharmacàriõãm / Baudh4.1.21cd/ niyama.atikrame tasya pràõa.àyàma.÷ataü smçtam // Baudh4.1.22ab/ pràõa.àyàmàn pavitràõi vyàhçtãþ praõavaü tathà / Baudh4.1.22cd/ pavitra.pàõir àsãno brahma naityakam (abhyaset // Baudh4.1.23ab/ (àvartayet sadà yuktaþ pràõa.àyàmàn punaþ.punaþ / Baudh4.1.23cd/ à ke÷a.antàn nakha.agràc ca tapas tapyata uttamam // Baudh4.1.24ab/ nirodhàj (jàyate vàyur vàyor agni÷ ca (jàyate / Baudh4.1.24cd/ tàpena^àpo^(adhijàyante tato^antaþ (÷udhyate tribhiþ // Baudh4.1.25ab/ yogena^(avàpyate j¤ànaü yogo dharmasya lakùaõam / Baudh4.1.25cd/ yoga.målà guõàþ sarve tasmàd yuktaþ sadà (bhavet // Baudh4.1.26ab/ praõava.àdyàs trayo vedàþ praõave paryavasthitàþ / Baudh4.1.26cd/ praõavo vyàhçtaya÷ ca^eva nityaü brahma sanàtanam // Baudh4.1.27cd/ praõave nitya.yuktasya vyàhçtãùu ca saptasu / Baudh4.1.27cd/ tripadàyàü ca gàyatryàü na bhayaü (vidyate kvacit // Baudh4.1.28ab/ savyàhçtikàü sapraõavàü gàyatrãü ÷irasà saha / Baudh4.1.28cd/ triþ (pañhed àyata.pràõaþ pràõa.àyàmaþ sa (ucyate // Baudh4.1.29ab/ savyàhçtikàþ sapraõavàþ pràõa.àyàmàs tu ùoóa÷a / Baudh4.1.29cd/ api bhråõa.hanaü màsàt (punanty ahar.ahar.dhçtàþ [K:aharahaþ kçtàþ] // Baudh4.1.30-1ab/ etad.àdyaü tapaþ ÷reùñham etad dharmasya lakùaõam / Baudh4.1.30-1cd/ sarva.doùa.upaghàta.artham etad eva (vi÷iùyate // Baudh4.1.30-2/ etad eva (vi÷iùyata iti // Baudh4.2.1ab/ pràya÷cittàni (vakùyàmo nànà.arthàni pçthak.pçthak / Baudh4.2.1cd/ teùu.teùu ca doùeùu garãyàüsi laghåni ca // Baudh4.2.2ab/ yady atra hi (bhaved yuktaü tad^hi tatra^eva (nirdi÷et / Baudh4.2.2cd/ bhåyo.bhåyo garãyaþsu laghuùv alpãyasas tathà // Baudh4.2.3ab/ vidhinà ÷àstra.dçùñena pràya÷cittàni (nirdi÷et // Baudh4.2.4ab/ pratigrahãùyamàõas tu (pratigçhya tathà^eva ca / Baudh4.2.4cd/ çcas taratsamandyas tu catasraþ (parivartayet // Baudh4.2.5ab/ abhojyànàü tu sarveùàm abhojya.annasya bhojane / Baudh4.2.5cd/ çgbhis taratsamandãbhir [K: taratsamandãyair] màrjanaüpàpa.÷odhanam // Baudh4.2.6ab/ bhråõa.hatyà.vidhis tv anyas taü tu (vakùyàmy ataþ param / Baudh4.2.6cd/ vidhinà yena (mucyante pàtakebhyo^api sarva÷aþ // Baudh4.2.7ab/ pràõa.àyàmàn pavitràõi vyàhçtãþ praõavaü tathà / Baudh4.2.7cd/ (japed aghamarùaõaü såktaü [K: yuktaþ] payasà dvàda÷a kùapàþ // Baudh4.2.8ab/ tri.ràtraü vàyu.bhakùo và klinna.vàsàþ plutaþ [K:klinnavàsàpluta÷] ÷uciþ // Baudh4.2.9ab/ pratiùiddhàüs tathà^àcàràn abhyasya^api punaþ.punaþ / Baudh4.2.9cd/ vàruõãbhir (upasthàya sarva.pàpaiþ (pramucyate // iti // Baudh4.2.10/ atha^avakãrõy amàvàsyàyàü ni÷y agnim (upasamàdhàyadàrvihomikãü pariceùñàü (kçtvà dve àjya.àhutã (juhoti / kàmaavakãrõo^(asmy avakãrõo^(asmi kàma kàmàya svàhà / kàmaabhidrugdho^(asmy abhidrugdho^(asmi kàma kàmàya svàhà^iti // [cf. Baudh2.1.1.34] Baudh4.2.11/ hutvà prayata.a¤jaliþ kavàtiryaïï agnim upatiùñheta / saü mà(si¤cantu marutaþ sam indraþ saü bçhaspatiþ / saü mà^ayam agniþ si¤catvàyuùà ca balena ca^àyuùmantaü (karota [K: karotu] mà^iti [= Baudh2.1.1.35]/ prati ha^asmai marutaþ pràõàn (dadhati prati indro balaü pratibçhaspatir brahmavarcasaü praty agnir itarat sarvam / sarva.tanur (bhåtvàsarvam àyur (eti / trir (abhimantrayeta / triùatyà hi devà iti(vij¤àyate // Baudh4.2.12ab/ yo^apåta iva (manyeta àtmànam upapàtakaiþ / Baudh4.2.12cd/ sa (hutvà^etena vidhinà sarvasmàt pàpàt (pramucyate // Baudh4.2.13/ api và^anàdya.apeya.pratiùiddha.bhojaneùu doùavac ca karma(kçtvà^abhisaüdhi.pårvam an.abhisaüdhi.pårvaü và ÷ådràyàü ca retaþ(siktvà^ayonau và^abliïgàbhir vàruõãbhi÷ ca^(upaspç÷ya prayato(bhavati // Baudh4.2.14-1/ atha^apy (udàharanti / Baudh4.2.14-2ab/ anàdya.apeya.pratiùiddha.bhojane viruddha.dharma.àcarite [K:anàdyaprà÷anàpeyapratiùiddhabhojanevi÷uddhadharmàcarite] ca karmaõi / Baudh4.2.14-2cd/ mati.pravçtte^api ca pàtaka.upamair (vi÷udhyate^atha^api casarva.pàtakaiþ // Baudh4.2.15ab/ tri.ràtraü và^apy upavasaüs trir ahno^abhyupayann [K:ahnobhyupeyàd] apaþ / Baudh4.2.15cd/ pràõàn àtmani (saüyamya triþ (pañhed aghamarùaõam / Baudh4.2.15ef/ yathà^a÷vamedha.avabhçtha evaü tan manur (abravãt // Baudh4.2.16-1/ (vij¤àyate ca / Baudh4.2.16-2ab/ caraõaü pavitraü vitataü puràõaü yena påtas (tarati duùkçtàni / Baudh4.2.16-2cd/ tena pavitreõa ÷uddhena påtà ati pàpmànam aràtiü (tarema// iti // Baudh4.3.1ab/ pràya÷cittàni (vakùyàmo^avikhyàtàni vi÷eùataþ / Baudh4.3.1cd/ samàhitànàü yuktànàü pramàdeùu kathaü (bhavet // Baudh4.3.2/ oü.pårvàbhir vyàhçtibhiþ sarvàbhiþ sarva.pàtakeùv (àcàmet // Baudh4.3.3/ yat prathamam (àcàmati tena^çgvedaü (prãõàti yad dvitãyaü tenayajurvedaü yat tçtãyaü tena sàmavedam // Baudh4.3.4/ yat prathamaü (parimàrùñi tena^atharvavedaü yad dvitãyaütena^itihàsa.puràõam // Baudh4.3.5/ yat savyaü pàõiü (prokùati pàdau ÷iro hçdayaü nàsike cakùuùã÷rotre nàbhiü ca^(upaspç÷ati tena^oùadhi.vanaspatayaþ sarvà÷ ca devatàþ(prãõàti / tasmàd àcamanàd eva sarvasmàt pàpàt (pramucyate // Baudh4.3.6/ aùñau và samidha (àdadhyàt / deva.kçtasya^enaso^avayajanam (asisvàhà / manuùya.kçtasya^enaso^avayajanam (asi svàhà /pitç.kçtasya^enaso^avayajanam (asi svàhà / àtma.kçtasya^enaso^avayajanam(asi svàhà / yad divà ca naktaü ca^ena÷ (cakçma tasya^avayajanam (asisvàhà / yat svapanta÷ ca jàgrata÷ ca^ena÷ (cakçma tasya^avayajanam (asisvàhà / yad vidvàüsa÷ ca^avidvàüsa÷ ca^ena÷ (cakçma tasya^avayajanam(asi svàhà / enasa enaso^avayajanam (asi svàhà^iti // Baudh4.3.7/ etair aùñàbhir (hutvà sarvasmàt pàpàt (pramucyate // Baudh4.3.8-1/ atha^apy (udàharanti / Baudh4.3.8-2ab/ aghamarùaõaü devakçtaü ÷uddhavatyas taratsamàþ / Baudh4.3.8-2cd/ kå÷màõóyaþ pàvamànya÷ ca virajà mçtyulàïgalam / Baudh4.3.8-2ef/ durgà vyàhçtayo rudrà mahà.doùa.vinà÷anàþ // Baudh4.3.8-3/ mahà.doùa.vinà÷anà iti // Baudh4.4.1ab/ pràya÷cittàni (vakùyàmo^avikhyàtàni vi÷eùataþ / Baudh4.4.1cd/ samàhitànàü yuktànàü pramàdeùu kathaü (bhavet // Baudh4.4.2/ çtaü ca satyaü ca^iti / etad aghamarùaõaü trir antar.jale pañhansarvasmàt pàpàt (pramucyate // Baudh4.4.3/ àyaü gauþ pç÷nir (akramãd iti / etàm çcaü trir antar.jale pañhansarvasmàt pàpàt (pramucyate // Baudh4.4.4/ drupadàd iven [iva^id] mumucàna iti / etàm çcaü trir antar.jalepañhan sarvasmàt pàpàt (pramucyate // Baudh4.4.5/ haüsaþ ÷uci.ùad iti / etàm çcaü trir antar.jale pañhan sarvasmàtpàpàt (pramucyate // Baudh4.4.6/ api và sàvitrãü [K: sàvitrãü gàyatrãü] paccho^ardharca÷astataþ samastàü [K adds: ity etàm çcaü] trir antar.jale pañhan sarvasmàtpàpàt (pramucyate // Baudh4.4.7/ api và vyàhçtãr vyastàþ samastà÷ ca^iti trir antar.jale pañhansarvasmàt pàpàt (pramucyate // Baudh4.4.8/ api và praõavam eva trir antar.jale pañhan sarvasmàt pàpàt(pramucyate // Baudh4.4.9/ tad etad dharma.÷àstraü na^aputràya [K: nàbhaktàya nàputràya]na^a÷iùyàya na^asaüvatsaroùitàya (dadyàt // Baudh4.4.10/ sahasraü dakùiõa [K: dakùiõà] çùabha.ekàda÷aü guru.prasàdo và/ guru.prasàdo và // Baudh4.5.1ab/ atha^ataþ (saüpravakùyàmi sàma.çg.yajur.atharvaõàm / Baudh4.5.1cd/ karmabhir yair (avàpnoti kùipraü kàmàn mano.gatàn // Baudh4.5.2ab/ japa.homa.iùñi.yantràdyaiþ (÷odhayitvà sva.vigraham / Baudh4.5.2cd/ (sàdhayet sarva.karmàõi na^anyathà siddhim (a÷nute // Baudh4.5.3ab/ japa.homa.iùñi.yantràõi kariùyann àdito dvijaþ / Baudh4.5.3cd/ ÷ukla.puõyadina.çkùeùu ke÷a.÷ma÷råõi (vàpayet // Baudh4.5.4ab/ (snàyàt triùavaõaü [tri.savanam] (pàyàd àtmànaükrodhato^ançtàt / Baudh4.5.4cd/ strã.÷ådrair na^(abhibhàùeta brahmacàrã havir.vrataþ // Baudh4.5.5ab/ go.vipra.pitç.devebhyo (namaskuryàd [K: namaskurvan] divà^asvapan / Baudh4.5.5cd/ japa.homa.iùñi.yantra.stho divà.sthàno ni÷à.àsanaþ // Baudh4.5.6ab/ pràjàpatyo (bhavet kçcchro divà ràtràv ayàcitam / Baudh4.5.6cd/ krama÷o vàyu.bhakùa÷ ca dvàda÷a.ahaü tryahaü.tryaham // Baudh4.5.7ab/ ahar ekaü tathà naktam aj¤àtaü vàyu.bhakùaõam / Baudh4.5.7cd/ trivçd eùa paràvçtto bàlànàü kçcchra (ucyate // Baudh4.5.8ab/ ekaikaü gràsam (a÷nãyàt pårva.uktena tryahaü.tryaham / Baudh4.5.8cd/ vàyu.bhakùas tryahaü ca^anyad atikçcchraþ sa (ucyate // Baudh4.5.9ab/ ambu.bhakùas tryahàn etàn vàyu.bhakùas tataþ param / Baudh4.5.9cd/ kçcchra.atikçcchras tçtãyo vij¤eyaþ so^atipàvanaþ // Baudh4.5.10ab/ tryahaü.tryahaü (pibed uùõaü payaþ sarpiþ ku÷a.udakam / Baudh4.5.10cd/ vàyu.bhakùas tryahaü ca^anyat taptakçcchraþ sa (ucyate // Baudh4.5.11ab/ go.måtraü gomayaü kùãraü dadhi sarpiþ ku÷a.udakam / Baudh4.5.11cd/ eka.ràtra.upavàsa÷ ca kçcchraþ sàütapanaþ smçtaþ // Baudh4.5.12ab/ gàyatryà^(àdàya [K: gàyatryà gçhya] go.måtraügandhadvàrà^iti gomayam / Baudh4.5.12cd/ à (pyàyasva^iti ca kùãraü dadhikràvõà^iti vai dadhi / Baudh4.5.12ef/ ÷ukram (asi jyotir ity [K: jyotir asãty] àjyaü devasyatvà^iti ku÷a.udakam [K: ku÷odakam iti] // Baudh4.5.13ab/ go.måtra.bhàgas tasya^ardhaü ÷akçt kùãrasya tu trayam [K:kùãrasya tayam] / Baudh4.5.13cd/ dvayaü dadhno ghçtasya^eka eka÷ ca ku÷a.vàriõaþ / Baudh4.5.13ef/ evaü sàütapanaþ kçcchraþ ÷vapàkam api (÷odhayet // Baudh4.5.14ab/ go.måtraü gomayaü ca^eva kùãraü dadhi ghçtaü tathà [K:gomåtraü gomayaü kùãraü dadhi sarpiþ ku÷odakam] / Baudh4.5.14cd/ pa¤ca.ràtraü tad.àhàraþ pa¤ca.gavyena (÷udhyati // Baudh4.5.15ab/ yat àtmano^apramattasya dvàda÷a.aham abhojanam / Baudh4.5.15cd/ paràko nàma kçcchro^ayaü sarva.pàpa.praõà÷anaþ // Baudh4.5.16ab/ go.måtra.àdibhir abhyastam ekaikaü taü trisaptakam / Baudh4.5.16cd/ mahàsàütapanaü kçcchraü (vadanti brahmavàdinaþ // Baudh4.5.17ab/ eka.vçddhyà site piõóàn [K: piõóe] eka.hànyà^asite tataþ / Baudh4.5.17cd/ pakùayor upavàsau dvau tad^hi càndràyaõaü smçtam // Baudh4.5.18ab/ caturaþ pràtar (a÷nãyàt piõóàn vipraþ samàhitaþ / Baudh4.5.18cd/ caturo^astamite sårye ÷i÷u.càndràyaõaü (caret [K: smçtam] // Baudh4.5.19ab/ aùñàv.aùñau màsam ekaü piõóàn madhyaüdine sthite / Baudh4.5.19cd/ niyata.àtmà haviùyasya yati.càndràyaõaü [þ: -càndàyaõaü](caret // Baudh4.5.20ab/ yathà kathaücit piõóànàü dvijas tisras tv a÷ãtayaþ / Baudh4.5.20cd/ màsena^a÷nan haviùyasya candrasya^(eti salokatàm // Baudh4.5.21ab/ yathà^udyaü÷ candramà (hanti jagatas tamaso bhayam / Baudh4.5.21cd/ evaü [K: tathà] pàpàd bhayaü (hanti dvija÷ càndràyaõaü caran // Baudh4.5.22ab/ kaõa.piõyàka.takràõi yava.àcàmo[K: tathà càpo]^anila.a÷anaþ / Baudh4.5.22cd/ eka.tri.pa¤ca.sapta.iti pàpaghno^ayaü tulàpumàn // Baudh4.5.23ab/ yàvakaþ sapta.ràtreõa vçjinaü (hanti dehinàm / Baudh4.5.23cd/ sapta.ràtra.upavàso và dçùñam etan manãùibhiþ // Baudh4.5.24ab/ pauùa.bhàdrapada.jyeùñhàsv [K: pauùabhàdrapadajyeùñhà]àrdra.àkà÷a.àtapa.à÷rayàt / Baudh4.5.24cd/ trãn^÷uklàn (mucyate pàpàt patanãyàd çte dvijaþ // Baudh4.5.25ab/ go.måtraü gomayaü kùãraü dadhi sarpiþ ku÷a.udakam / Baudh4.5.25cd/ yava.àcàmena saüyukto brahmakårco^atipàvanaþ // Baudh4.5.26ab/ amàvàsyàü niràhàraþ paurõamàsyàü tila.a÷anaþ / Baudh4.5.26cd/ ÷ukla.kçùõa.kçtàt pàpàn (mucyate abdasya parvabhiþ // Baudh4.5.27ab/ bhaikùa.àhàro^agnihotribhyo màsena^ekena (÷udhyati / Baudh4.5.27cd/ yàyàvara.vanasthebhyo da÷abhiþ pa¤cabhir dinaiþ // Baudh4.5.28ab/ ekàha.dhanino^annena dinena^ekena (÷udhyati / Baudh4.5.28cd/ kàpota.vçtti.niùñhasya pãtvà^apaþ (÷udhyate tribhiþ // Baudh4.5.29ab/ çg.yajuþ.sàmavedànàü vedasya^anyatamasya và / Baudh4.5.29cd/ pàràyaõaü trir (abhyasyed ana÷nan so^atipàvanaþ // Baudh4.5.30ab/ atha cet (tvarate kartuü divasaü [K: divase] màruta.a÷anaþ / Baudh4.5.30cd/ ràtrau jala.sthito [K: jale sthito] vyuùñaþ pràjàpatyena tatsamam // Baudh4.5.31ab/ gàyatryà^aùña.sahasraü tu japaü (kçtvà^utthite ravau / Baudh4.5.31cd/ (mucyate sarva.pàpebhyo yadi na bhråõa.hà (bhavet // Baudh4.5.32ab/ yo^annadaþ satyavàdã ca bhåteùu kçpayà sthitaþ / Baudh4.5.32cd/ pårva.ukta.yantra.÷uddhebhyaþ sarvebhyaþ so^(atiricyate // Baudh4.6.1ab/ sa.màdhucchandasà rudrà gàyatrã praõava.anvità / Baudh4.6.1cd/ sapta vyàhçtaya÷ ca^eva japyàþ [K: jàpyàþ] pàpa.vinà÷anàþ // Baudh4.6.2ab/ mçgàreùñiþ pavitreùñis trihaviþ pàvamàny api / Baudh4.6.2cd/ iùñayaþ pàpa.nà÷inyo vai÷vànaryà samanvitàþ // Baudh4.6.3ab/ idaü ca^eva^aparaü guhyam ucyamànaü (nibodhata / Baudh4.6.3cd/ (mucyate sarva.pàpebhyo mahataþ pàtakàd çte // Baudh4.6.4ab/ pavitrair màrjanaü kurvan rudra.ekàda÷inãü [K:rudraikàrde÷ikàü] japan / Baudh4.6.4cd/ pavitràõi ghçtair juhvat prayacchan hema.go.tilàn // Baudh4.6.5ab/ yo^(a÷nãyàd yàvakaü pakvaü go.måtre sa.÷akçd.rase / Baudh4.6.5cd/ sa.dadhi.kùãra.sarpiùke (mucyate so^aühasaþ kùaõàt // Baudh4.6.6ab/ prasåto ya÷ ca ÷ådràyàü yena^agamyà ca laïghità / Baudh4.6.6cd/ sapta.ràtràt (pramucyete vidhinà^etena tàv ubhau // Baudh4.6.7ab/ reto.måtra.purãùàõàü prà÷ane^abhojya.bhojane / Baudh4.6.7cd/ paryàdhàna.ijyayor etat parivitte ca bheùajam // Baudh4.6.8ab/ apàtakàni karmàõi kçtvà^eva subahåny api / Baudh4.6.8cd/ (mucyate sarva.pàpebhya ity etad vacanaü satàm // Baudh4.6.9ab/ mantra.màrga.pramàõaü tu vidhànaü [K: vidhàne] samudãritam / Baudh4.6.9cd/ bharadvàja.àdayo yena brahmaõaþ sàtmatàü [K: samatàü] gatàþ // Baudh4.6.10-1ab/ prasanna.hçdayo vipraþ prayogàd asya karmaõaþ / Baudh4.6.10-1cd/ kàmàüs tàüs tàn (avàpnoti ye ye kàmà hçdi sthitàþ // Baudh4.6.10-2/ ye ye kàmà hçdi sthità iti // Baudh4.7.1ab/ nivçttaþ pàpa.karmabhyaþ pravçttaþ puõya.karmasu / Baudh4.7.1cd/ yo vipras tasya (sidhyanti vinà yantrair api kriyàþ // Baudh4.7.2ab/ bràhmaõà çjavas tasmàd yad yad (icchanti cetasà / Baudh4.7.2cd/ tat tad (àsàdayanty à÷u saü÷uddhà çju.karmabhiþ // Baudh4.7.3ab/ evam etàni yantràõi tàvat kàryàõi dhãmatà / Baudh4.7.3cd/ kàlena yàvatà^(upaiti vigrahaþ [K: vigrahaü] ÷uddhim àtmanaþ // Baudh4.7.4ab/ ebhir yantrair vi÷uddha.àtmà tri.ràtra.upoùitas tataþ / Baudh4.7.4cd/ tad (àrabheta yena^çddhiü karmaõà (pràptum (icchati // Baudh4.7.5ab/ kùmàpavitraþ [K: kùàpavitraü] sahasràkùo mçgàro^aühomucau gaõau / Baudh4.7.5cd/ pàvamànya÷ ca kå÷màõóyo vai÷vànarya çca÷ ca yàþ // Baudh4.7.6ab/ ghçta.odanena tà juhvat sapta.ahaü savana.trayam / Baudh4.7.6cd/ mauna.vratã haviùya.à÷ã nigçhãta.indriya.kriyaþ // Baudh4.7.7ab/ siühe ma ity apàü pårõe pàtre^(avekùya catuù.pathe / Baudh4.7.7cd/ (mucyate sarva.pàpebhyo mahataþ pàtakàd api // Baudh4.7.8ab/ vçddhatve yauvane bàlye yaþ kçtaþ pàpa.saücayaþ / Baudh4.7.8cd/ pårva.janmasu ca^aj¤ànàt [K: vàj¤ànàt] tasmàd api (vimucyate // Baudh4.7.9ab/ (bhojayitvà dvijàn ante pàyasena sa.sarpiùà [K: susarpiùà] / Baudh4.7.9cd/ go.bhåmi.tila.hemàni bhuktavadbhyaþ (pradàya ca // Baudh4.7.10ab/ vipro (bhavati påta.àtmà nirdagdha.vçjina.indhanaþ / Baudh4.7.10cd/ kàmyànàü karmaõàü yogyas [K: yojyaþ]tathà^àdhàna.àdi.karmaõàm // Baudh4.8.1ab/ atilobhàt pramàdàd và yaþ (karoti kriyàm imàm / Baudh4.8.1cd/ anyasya so^aühas.àviùño gara.gãr iva (sãdati // Baudh4.8.2ab/ àcàryasya pitur màtur àtmana÷ ca kriyàm imàm / Baudh4.8.2cd/ kurvan (bhàty arka.vad vipraþ sà kàryà^eùàm ataþ kriyà // Baudh4.8.3ab/ ka etena sahasra.akùaü pavitreõa^(akarot^÷ucim / Baudh4.8.3cd/ agniü vàyuü raviü somaü yama.àdãü÷ ca sura.ã÷varàn // Baudh4.8.4ab/ yat kiücit puõya.nàma^iha triùu lokeùu vi÷rutam / Baudh4.8.4cd/ vipra.àdi tat kçtaü kena pavitra.kriyayà^anayà // Baudh4.8.5ab/ pràjàpatyam [K: prajàpatyam] idaü guhyaü pàpa.ghnaüprathama.udbhavam / Baudh4.8.5cd/ samutpannàny ataþ pa÷càt pavitràõi sahasra÷aþ // Baudh4.8.6ab/ yo^abda.àyana.çtu.pakùa.ahàn^(juhoty aùñau gaõàn imàn / Baudh4.8.6cd/ (punàti ca^àtmano vaü÷yàn da÷a pårvàn da÷a^avaràn [K:da÷àparàn] // Baudh4.8.7ab/ (j¤àyate ca^amarair dyu.sthaiþ puõya.karmà^iti bhå.sthitaþ / Baudh4.8.7cd/ deva.vat^(modate bhåyaþ svarga.loke^api puõya.kçt // [K putsthis verse after Baudh4.8.12] Baudh4.8.8ab/ etàn aùñau gaõàn (hotuü na (÷aknoti yadi dvijaþ / Baudh4.8.8cd/ eko^api tena hotavyo rajas tena^asya (na÷yati // Baudh4.8.9ab/ sånavo yasya ÷iùyà và (juhvaty aùñau gaõàn imàn / Baudh4.8.9cd/ adhyàpana.parikrãtair aühasaþ so^api (mucyate // Baudh4.8.10ab/ dhanena^api parikrãtair àtma.pàpa.jighàüsayà / Baudh4.8.10cd/ hàvanãyà hy a÷aktena na^avasàdyaþ ÷arãra.dhçk // Baudh4.8.11ab/ dhanasya (kriyate tyàgaþ karmaõàü sukçtàm api / Baudh4.8.11cd/ puüso^ançõasya pàpasya vimokùaþ (kriyate kvacit // Baudh4.8.12ab/ vimukto [K: mukto yo] vidhinà^etena sarva.pàpàrõa.sàgaràt / Baudh4.8.12cd/ àtmànaü (manyate ÷uddhaü samarthaü karma.sàdhane // Baudh4.8.13ab/ sarva.pàpàrõa.mukta.àtmà kriyà (àrabhate tu yàþ / Baudh4.8.13cd/ ayatnena^eva tàþ siddhiü (yànti ÷uddha.÷arãriõaþ // Baudh4.8.14ab/ pràjàpatyam [K: prajàpatyam] idaü puõyam çùiõà [K: çùãõàü]samudãritam / Baudh4.8.14cd/ idam (adhyàpayen nityaü (dhàrayet^(÷çõute^api và / Baudh4.8.14ef/ (mucyate sarva.pàpebhyo brahma.loke (mahãyate // Baudh4.8.15ab/ yàn (siùàdhayiùur mantràn dvàda÷a.ahàni tठ(japet / Baudh4.8.15cd/ ghçtena payasà dadhnà (prà÷ya ni÷y odanaü sakçt //[K before Baudh4.8.16-1ab: çgyajussàmavedànàm atharvàïgirasàm api /] Baudh4.8.16-1ab/ da÷avàraü tathà homaþ sarpiùà savana.trayam / Baudh4.8.16-1cd/ pårva.sevà (bhaved eùàü [K: eùà] mantràõàü karma.sàdhane // Baudh4.8.16-2/ mantràõàü karmasàdhana iti //atilobhàt pramàdàd và / nivçttaþ pàpakarmabhyaþ // samàdhu÷chandasàrudràþ // athàtaþ saüpravakùyàmi // pràya÷cittàni vakùyàmaþ //pràya÷cittàni vakùyàmaþ // pràya÷cittàni vakùyàmaþ // pràya÷cittànivakùyàmaþ // iti caturthaþ pra÷naþ //4 // iti baudhàyanadharmasåtraüsamàptam //