Yamasmrti, South Indian recension
Based on the edition by Jürgen Neuss: Untersuchungen zur Textgeschichte der Yamasmṛti,
Berlin 1999 (MA-thesis, Free University Berlin, unpublished).

An updated version of this work is now available from the GRETIL e-library (http://gretil.sub.uni-goettingen.de/gr_elib.htm):
http://resolver.sub.uni-goettingen.de/purl/?gr_elib-197



Input and proof-reading by Jürgen Neuss, Freie Universität Berlin.



This version of the Yamasmṛti represents a South-Indian recension, which is found only in manuscripts.
Verses 1-38 are in the Anuṣṭubh metre and verses 39-57 in the Indravajrā/Upendravajrā metre.
These verses are found in twelve manuscripts.
A second adhyāya, consisting of about 77 verses in Anuṣṭubh metre, is found in a single Grantha manuscript,
with the exception of a few verses at the beginning and end, which are found in a second Grantha manuscript too.
For details see the edition cited above.



PADA INDEX



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akartā nityayajñānāṃ YSS_2.9a
agniṃ praviśya śudhyanti YSS_1.25c
aṅgeṣu vyaktadeśeṣu YSS_2.55a
acodito hanti narastriyaṃ vā YSS_1.50c
ajadantaṃ suśobhanaṃ YSS_2.66b
ajñānād aindavadvayam YSS_1.14d
ajñānād aindavaṃ smṛtaṃ YSS_1.33d
ato bālatarasyāsya YSS_1.21a
atyarthaṃ vedayaṃś caiva YSS_2.57a
atha bhavaty eva pāpam YSS_2.74c
adharmadaṇḍasāhasaṃ YSS_2.14b
adhītañ ca dvijādibhiḥ YSS_2.28b
aniṣṭvā ca hutāśanaṃ YSS_2.33b
anutsṛṣṭā hi lokasya YSS_2.19c
antyād ajñānato bhuktvā YSS_1.6a
anyaprāṇilayaṃ kurvan YSS_1.24a
anvaṣṭakām aṣṭakāṃ vā YSS_2.50a
apatyaṃ tanmayo dvijaḥ YSS_2.63b
apasnāto divāsnātaḥ YSS_2.12a
apāṅktyānāṃ tv akalyāṇāṃ YSS_2.69a
apūpam annaṃ māṃsañ ca YSS_2.45a
apūrṇaṣoḍaśābdasya YSS_1.20a
apṛcchann ṛṣayo gatvā YSS_1.1c
apraśastās tu taṃ spṛṣṭvā YSS_1.17c
amedhyena tu saṃspṛṣṭo YSS_1.4Aa
amedhyena sadā śuci YSS_1.4b
avivāhyāḥ sutāś caiva YSS_1.38c
aśītir yasya varṣāṇi YSS_1.19a
aśvasya hantā puruṣasya hantā YSS_1.40a
asatyavādinaṃ vāde YSS_2.32a
asavarṇāsu nārīṣu YSS_1.37Aa
asaṃpāṭhyā avivāhinaḥ YSS_1.18b
asaṃbhojyā apratigrāhyā YSS_1.18a
āgomaithunam āsevyaḥ YSS_1.27c
ācāryasya pitur bhrātuḥ YSS_2.34a
ādāya gacchaty aviśiṣṭabuddhiḥ YSS_1.47b
āraṇyakā ye yadi daṃṣṭriṇas tu YSS_1.54a
ārūḍhapatitāj jāto YSS_1.36a
āśramasthaṃ sukhāsīnaṃ YSS_1.1a
āsane tu samāsīna YSS_2.35a
āsye ca maithunaṃ kṛtvā YSS_1.32Ac
iti saṃcintya daṇḍayet YSS_2.74d
ihaloke paratra ca YSS_1.16d
īkṣitaṃ bhuktamiśritaṃ YSS_2.68b
ucchiṣṭasalilasrāvaṃ YSS_2.42a
uttame 'sminn avasthite YSS_2.35b
utsṛṣṭāgnis tu yo vipras YSS_2.8a
unmānañ ca tathāmānaṃ YSS_2.36a
upapātakayukto yo YSS_2.4a
upapātakinas tathā YSS_1.2b
upasthānārcano sūryaṃ YSS_2.8c
upāyaiś śuddhim āyāti YSS_2.71c
upekṣako yo rājā tu YSS_2.72a
ubhayāvāsinaḥ pāpā YSS_1.9a
ekaike tu kṛte pāpe YSS_1.12a
eko hato yo bahubhiḥ sametaiḥ YSS_1.55a
evam eva dviguṇitā YSS_2.60c
evaṃ dviguṇatāṃ dadyāt YSS_2.53a
evaṃ pañca viśād rājā YSS_2.75a
eṣāṃ bhuktvā ca pītvā ca YSS_1.32Aa
eṣāṃ bhuktvā striyo gatvā YSS_1.23Aa
eṣāṃ bhuktvā striyo gatvā YSS_1.33a
aindavābhyāṃ viśudhyanti YSS_1.9c
kaṇṭakānāṃ tu kathitaṃ YSS_2.76a
kaṇṭakānāṃ tu sarveṣāṃ YSS_2.73a
kaṇṭakānāṃ samuddharet YSS_2.75b
kapālagrahaṇaṃ smṛtam YSS_1.13b
kapālaṃ tuṣam eva ca YSS_2.41b
kartā kārayitā svāṅgair YSS_2.55c
kartānumantā 'py upadeśadātā YSS_1.42a
kartā yadi vipadyate YSS_1.16b
karmaprayogena tathā yudhena YSS_1.49b
kāpālikānnabhoktṝṇāṃ YSS_1.14a
kālād āyakasāhasī YSS_2.74b
kāle kāle tv anāturaḥ YSS_2.33d
kuṇḍagolakam eva ca YSS_1.22d
kuṇḍāḥ te golakāḥ smṛtāḥ YSS_1.37Ad
kuṇḍo jīvati bhartari YSS_1.37b
kurvāṇo vapanaṃ yadi YSS_2.54d
kulācārasmṛto yeṣāṃ YSS_1.34a
kulādayo vivādasya YSS_2.77a
kṛcchraṃ cāpi caren nityaṃ YSS_1.24c
kṛcchraṃ sāṃtapanaṃ kuryād YSS_1.22a
kṛcchraṃ sāṃtapanaṃ caret YSS_1.10d
kṛcchrābdam abdakṛcchraṃ vā YSS_1.23Ac
kṛcchrābdaṃ samprakurvīta YSS_1.11c
kṛtvopaskaram eva ca YSS_2.22b
kṛmibhir vraṇasaṃbhūtair YSS_1.11a
kecid vadanty evam idaṃ pramānam YSS_1.56b
kaivartaś caiva śailūṣo YSS_1.32c
koṇe 'py adhigatā śāstrair YSS_2.77c
kramam apy aṣṭakādeśāt YSS_2.51a
kramaśaś coditaṃ śṛṇu YSS_2.1d
kṣīraṃ kṣīravikārañ ca YSS_2.44a
kṣetraṃ tathā dhānyadhanaṃ śarīram YSS_1.41c
kharāśvasūkarādīnaṃ YSS_2.53c
khalu miśritya vā punaḥ YSS_2.39b
gacchatāprasthitena tu YSS_2.35d
gacchaṃs tathājayonau tu YSS_2.59a
gatopagamanād eva YSS_2.62c
gatvā tu praviśed agniṃ YSS_1.29c
gatvaitāṃś ca sagotrāṃ ca YSS_1.31c
gamanād eva śūdrāyāṃ tv YSS_2.63a
gāvo mriyante yadi tā adagdhāḥ YSS_1.54b
gṛhī yaḥ parimuñcati YSS_2.42b
gṛhṇāno vṛṣalālayāt YSS_2.51b
gṛhyārtham api vā dvijaḥ YSS_2.64b
godholūkāṃś ca vāyasān YSS_2.5b
gobrāhmaṇahataṃ dagdhvā YSS_1.10a
gomāṃsabhakṣaṇe 'pi vā YSS_1.15b
gomūtrayāvakāhāro YSS_1.6c
goṣu maithunakāriṇaḥ YSS_1.28b
grahapradāneṣu niruddhabaddhāḥ YSS_1.51c
grāmād bahiḥ prakurvīta YSS_2.26c
grāme vā vṛṣaḷīpatiṃ YSS_2.72b
caṇḍāḷotsṛṣṭam utsṛjet YSS_2.22d
caṇḍālamuṣṭikāś caiva YSS_1.32 Ba
caṇḍālādyāsu nārīṣu YSS_1.28a
caṇḍālānnaṃ kathañcana YSS_1.6b
caṇḍālau tāv ubhau jñeyau YSS_1.36c
caturṇām api varṇānāṃ YSS_1.35a
caturvarṣādhikasya ca YSS_1.20b
caturvidhā kriyā proktā YSS_2.76c
catvāro 'py aviśeṣataḥ YSS_1.25b
carec cāndrāyaṇavratam YSS_1.23b
cāndrāyaṇādīni hi pāvanāni YSS_1.57a
cāndrāyaṇena śudhyanti YSS_1.8c
cāṣamaṇḍūkamārjāra- YSS_2.5a
cuṃbayan guhyam eva vā YSS_2.57d
chardiś ca na bhavet pathi YSS_2.16b
chidradātā vilaṃbhane YSS_2.29b
chidrapradātā stenānāṃ YSS_2.30a
chettā tarūṇāṃ ghaṭasevitānāṃ YSS_1.40b
janakañ janakādhyakṣo YSS_2.46a
janakaṃ śuḷbasaṃspṛṣṭaṃ YSS_2.70a
japtvāghamarṣaṇaṃ pakṣaṃ YSS_1.28c
japtvāghamarṣaṇaṃ sūktaṃ YSS_1.26c
jalāgnyudbandhanabhraṣṭāḥ YSS_1.7a
jātihīnau tathāiva tau YSS_1.37d
jāyate viphalaṃ sarvaṃ YSS_2.28c
jārajātaḥ savarṇāyāṃ YSS_1.37a
jīvamāno 'pi vā śastraiḥ YSS_2.9c
jñātvā liṅgaiḥ pravāsayet YSS_2.31d
jñānapradīpena tamo 'ndhakāre YSS_1.57d
jñānāt kṛcchrābdam uddiṣṭam YSS_1.14c
jñānāt kṛcchrābdam uddiṣṭam YSS_1.33c
jñeyas sahāyas tu sukhāsukheṣu YSS_1.49d
tat kāpālikam asyāgraṃ YSS_1.13c
tatra vratam akurvāṇaṃ YSS_2.3c
tatrāpi doṣañ ca paśupramāṇaṃ YSS_1.53c
tatrāpi doṣaṃ na vadanti tajjñāḥ YSS_1.47c
tatraiva śuddhaś ca tathaiva daṇḍyaḥ YSS_1.47d
tatsvāminaḥ prāṇidhanair vimucyaḥ YSS_1.52b
tathā dāpyaś caturguṇaṃ YSS_2.38d
tathā dāpyo bhavec chataṃ YSS_2.58d
tathā purīṣam uddiṣṭaṃ YSS_2.16a
tathā bhoktā ca māsikaṃ YSS_2.50d
tathā bhojayitā svaṃ vā YSS_2.56c
tathā vai śūnyavaktāraṃ YSS_2.31c
tathā śyenaṃś ca kukkuṭaṃ YSS_2.6b
tathā saṃkīrṇayonijāḥ YSS_1.32 Bb
tathaiva pratigṛhya ca YSS_1.23Ab
tathaiva pratigṛhya ca YSS_1.33b
tathaiva vanabarhiṇaṃ YSS_2.6d
tathaivaṃ vaiśyayoṣitā YSS_2.71b
tad arpite bhoktari nānuśeyaṃ YSS_1.43c
tannārīgāmināṃ tathā YSS_1.14b
tan no brūhi mahāmune YSS_1.2d
tanmālābaddhaśekharaṃ YSS_2.25b
taptakṛcchradvayena vā YSS_1.8d
taptakṛcchraparikliṣṭo YSS_1.15c
taptakṛcchraṃ samācaret YSS_1.32Ad
tarkapramāṇaiḥ pratitarkayitvā YSS_1.56a
tasmāc chūdras tu yajñārthaṃ YSS_2.64a
tasmāt sāhasino rājā YSS_2.73c
tasmād avaśyaṃ śrāddheṣu YSS_2.67a
tasmin damo na prayojyo YSS_2.2c
tasya hṛtvā tu sarvasvaṃ YSS_2.30c
tasyāṃ tu śuklasektāraṃ YSS_2.27a
taṃ ghātayet mudgarapātaghātaiḥ YSS_1.41d
taṃ dāpayitvā dhanine nṛpeṇa YSS_1.52a
tulyadoṣe vidaṇḍanam YSS_2.3b
tulyair atulyair vā dravyaiḥ YSS_2.40a
te 'kulācārikāḥ smṛtāḥ YSS_1.34d
tena nityaṃ samācaret YSS_2.40d
te śastravaddhyā na vihīnadaṇḍyāḥ YSS_1.40d
teṣāṃ daṇḍaṃ vratañ cāpi YSS_2.1c
tailaṃ vā miśritaṃ ghṛtaiḥ YSS_2.37d
tyaktāgniṃ sarvam ādāya YSS_2.24c
tyaktāvāritā vijñeyāḥ YSS_2.18c
tripaṇaṃ brāhmaṇo bhavet YSS_2.43b
triṃśat paṇam avāpnoti YSS_2.6c
trīn paṇān dāpyate damaṃ YSS_2.34d
tvacañ ca vikrayaṃ kurvan YSS_2.45c
tv anṛtaṃ kurvate tamaḥ YSS_2.19d
tv asnāto 'mantrato 'pi vā YSS_2.8b
daṇḍaṃ dviguṇam āvahet YSS_2.17d
daṇḍitvā sākṣiṇaṃ nṛpaḥ YSS_2.32b
dattvā dhenuṃ tathā vṛṣaṃ YSS_1.9d
dadyāc chaktyā ca dakṣiṇām YSS_1.24b
dadyāt tasyāpi miśritaṃ YSS_2.39d
damaś caturguṇaḥ proktas YSS_2.40c
damaṃ paṇam avāpnoti YSS_2.46c
daśarātreṇa śudhyati YSS_1.6d
daṣṭaḥ snātvā śuciḥ sadyo YSS_1.5c
dāpyaḥ ..... paṇaṃ YSS_2.41d
dāpyaḥ syāt pūrvasāhasaṃ YSS_2.56d
dāpyaḥ syāt prathamaṃ damaṃ YSS_2.55d
dārvasthiśṛṅgapāṣāṇair YSS_2.54a
digvāsaṃ gamayed rājā YSS_2.25c
divā vātārkasaṃspṛṣṭaṃ YSS_1.3a
divyena teṣām upalabhya hantā YSS_1.55c
diśaṃ vīkṣya tu mūtrayan YSS_2.17b
dṛṣṭvāpatyaṃ tu śūdrāyāṃ YSS_2.65a
dṛṣyate yasya tasya svaṃ YSS_2.36c
devabrahmasvayonyas tu YSS_2.29a
'deśadātāpratiśrayaḥ YSS_2.61d
dehabhedam avāpnoti YSS_2.29c
doṣe kṛte tena nareṇa kartā YSS_1.43b
doṣeṣv eteṣu somapāḥ YSS_2.53b
dravyapradānena samāsamena YSS_1.49a
dvayaṃ saṃbadhyate tataḥ YSS_2.23b
dviguṇaṃ tasya sūtake YSS_2.48d
dviguṇaṃ daṇḍam āpnoti YSS_2.16c
dviguṇaṃ daṇḍam āpnoti YSS_2.42c
dviguṇaṃ dāpayed damaṃ YSS_2.14d
dviguṇaṃ pratipīḍānāṃ YSS_2.52c
dvijair utpāditāś ca ye YSS_1.37Ab
dharmam arthaṃ tathāyuṣyaṃ YSS_2.75c
dharmārthakāmapratipattihetor YSS_1.46c
dharmārthavādeṣu gavādayo hi YSS_1.53a
dhānyaṃ pulākapāṣāṇaiḥ YSS_2.39a
dhārāsvahastaṃ pravadanti pāpaṃ YSS_1.54d
nakārakas tu prabhur eṣa dharmaḥ YSS_1.48d
naktaṃ rātrau tu janitā YSS_2.31a
na jñāyate kasya mṛtopaghātaiḥ YSS_1.55b
naṭo buruḍa eva ca YSS_1.32b
na tu daṇḍo vidhīyate YSS_2.15b
na tu śūdrāṅganāṃ gataḥ YSS_2.71d
na pātake 'rtthadaṇḍo 'sti YSS_2.3a
naraṃ samayalaṅghinaṃ YSS_2.25d
naraṃ saṃsargapātakaṃ YSS_2.26d
naraḥ saṃdhyādirātriṣu YSS_1.5d
navaite pratyavasitāḥ YSS_1.8a
na hy uttaraṃ naiva kṛtaṃ kṛtās te YSS_1.39d
nācakṣate dharmavidas tathaiva YSS_1.53d
nānyaśuddhir vidhīyate YSS_1.29d
nāparādho na pātakaṃ YSS_1.21b
nikarṣan viṣamopame YSS_2.46b
nityāntajīvo mriyate kadācid YSS_1.56c
nivartanīyo nṛpasaṃniyuktaiḥ YSS_1.55d
nivedya vratam ācaret YSS_2.2b
niṣpāpakaḥ pātakaśuddhikāryāt YSS_1.55Ab
naiteṣu bhaktapradadoṣam āhuḥ YSS_1.45d
nyāyena prathamena yaḥ YSS_2.76b
paṅkeṣu vṛṣalīpatiḥ YSS_2.69d
paṅktau tulyo 'pi ca dvijaḥ YSS_2.69b
pañcaite grāmakaṇṭakāḥ YSS_2.18d
paṇañ caturdaśāpnoti YSS_2.48c
paṇan tāvad avāpnuyāt YSS_2.49b
paṇāñ caturdaśāpnoti YSS_2.50c
patitakṣetrasaṃbhūtāḥ YSS_1.34c
pathi grāmasya vikṣeptā YSS_2.41c
pathi śrāntāya tulyāya YSS_2.61a
panthā deyo 'thavāśramaṃ YSS_2.61b
paradāre nare ṣaṇḍe YSS_1.27a
parapatnīṣu sarvāsu YSS_1.37Ac
parasya dāreṣu ca ye prasaktāḥ YSS_1.40c
parākaṃ kṛcchram ācaret YSS_1.31d
parāko mohasaṃgamāt YSS_1.11d
parānnam api vātmanaḥ YSS_2.12b
parābdikām pākavidhau pravṛttiṃ YSS_1.45c
parāvaraś caiva pare 'pare ca YSS_1.44b
pariyāpya kharājinaṃ YSS_2.21b
parītaṃ vottaraṃ vāsaḥ YSS_2.14a
pare 'pare lobhahatās tatas tu YSS_1.44a
pavitraṃ sarvadā jalam YSS_1.3d
pātityaṃ tu pracakṣate YSS_2.63d
pānīyaṃ pāvanaṃ nṛṇāṃ YSS_1.4d
pāpān niroddhuṃ na ca pāśadātuḥ YSS_1.54c
pāpā yad icchanti hitāya kartum YSS_1.57b
pāraṃparyeṇa saṃkīrṇā YSS_1.35c
pāvamānīs tryahaṃ japet YSS_1.27d
pāśaṃś chittvā tathā tasya YSS_1.10c
pitā vānyo 'pi bāndhavaḥ YSS_1.20d
pitṛvarṇā na te smṛtāḥ YSS_1.38b
pitṝṇāṃ taṃ parīkṣyati YSS_2.66d
piśunaṃ kharam āropya YSS_2.21c
pītvā vāpidadaṃ dvijaḥ YSS_2.56b
putrasya bhāryāṃ gatvā tu YSS_1.30c
purīṣaṃś ca tathā muñcan YSS_2.17c
pūyante tadvrate pūrṇe YSS_1.18c
poṣitaṃ stenakāryeṇa YSS_2.20c
pratyabdaṃ sarvam ādāya YSS_2.13c
pratyahaṃ paṇam āpnuyāt YSS_2.9d
pratyutthānaṃ naro 'kurvans YSS_2.34c
prayatnāc chuklam utsṛjya YSS_2.58a
prayānti tv āpadaṃ mahat YSS_2.65b
pravrajyānāśakacyutāḥ YSS_1.7b
prasūtiḥ prathamaṃ bhavet YSS_2.47d
prājāpatyam iti sthitiḥ YSS_1.24d
prāpnuyāt prathamaṃ damaṃ YSS_2.27d
prāpnuyān madhyamaṃ damaṃ YSS_2.45d
prāpyate pūrvasāhasaṃ YSS_2.59b
prāyaścittaṃ ca neṣyate YSS_1.21d
prāyaścittaṃ cared bhrātā YSS_1.20c
prāyaścittaṃ na vidyate YSS_1.12d
prāyaścittaṃ niṣevate YSS_1.17b
prāyaścittaṃ manīṣibhiḥ YSS_1.13d
prāyaścittaṃ vidur budhāḥ YSS_1.12b
prāyaścittaṃ viśodhanaṃ YSS_2.4d
prāyaścittārdham arhanti YSS_1.19c
prāyaścittīyatāṃ prāpya YSS_2.1a
prāyaścitte 'vyavasite YSS_1.16a
pretasammārjanaṃ malaṃ YSS_2.41a
protsāhakas saṃpratighātakaś ca YSS_1.42b
bandhubhiḥ pitṛmātṛtaḥ YSS_1.38d
bandhubhyāṃ pitṛmātṛtaḥ YSS_1.31b
balabhṛto hi sāhasī YSS_2.73b
bālādivṛddhair nṛpapīḍitaiś ca YSS_1.39b
bālāndharogivṛddhānāṃ YSS_2.15a
bālo vāpy ūnaṣoḍaśaḥ YSS_1.19b
bāhyā brāhmaṇamāninaḥ YSS_1.35b
brāhmaṇaḥ patito bhavet YSS_2.57b
brāhmaṇān āśayed dvijaḥ YSS_2.67d
brāhmaṇena vipaścitā YSS_2.77d
brāhmaṇyāṃ śūdrataś ca yaḥ YSS_1.36b
bhaktapradātā pratimucyate tu YSS_1.43d
bhakṣaṇe patitaḥ smṛtaḥ YSS_2.53d
bhagacihnaṃ madyacihnaṃ YSS_2.11a
bhavanti vratacāriṣu YSS_2.60d
bhaveyuḥ te vigarhitāḥ YSS_1.17d
bhasmanāpi ca liptāṅgaṃ YSS_2.24a
bhāṇḍasthaṃ dharaṇīsthaṃ vā YSS_1.4c
bhāryā sutā gotraruhā snuṣā vā YSS_1.48a
bhāṣaṇāt piśunair naraiḥ YSS_2.28d
bhāṣā pravṛttā na khalu pramāṇam YSS_1.39c
bhittvā gṛhāṃs tu hṛtvā svaṃ YSS_2.22a
bhuktvā pūrvaṃ tu tadgṛhe YSS_2.51d
bhuñjānaḥ prāpnuyāt grāsaṃ YSS_2.33c
bhuñjāno yasya pakvānnaṃ YSS_2.48a
bhuñjāno vṛṣalāśanaṃ YSS_2.9b
bhuñjāno vṛṣalīpateḥ YSS_2.50b
bhoktā ca viṣamopame YSS_2.46d
bhoktā naṣṭakriyas tasya YSS_2.12c
bhojayet tulyapaṅktau tu YSS_2.27c
bhraṃśadaṇḍam prakalpayet YSS_2.73d
bhrātā suto dāsabhṛto jano vā YSS_1.48b
makṣikādyupaghātitaḥ YSS_1.11b
matsyānāṃ āpnuyāc chataṃ YSS_2.52d
madyādīnāṃ tv abhakṣyāṇāṃ YSS_2.52a
madhyamaṃ daṇḍam āpnoti YSS_2.59c
mantrī sahāyas sahavāsyavadhyaḥ YSS_1.42c
mayūrahaṃsabhāsāñ ca YSS_2.6a
marīcaṃ khaṇḍapāṣāṇaiḥ YSS_2.38a
mallaś cāntyāvasāyinaḥ YSS_1.32d
mahāpātakakartāraś YSS_1.25a
mahāpātakasaṃyuktāḥ YSS_1.2a
mahāmṛgaṃ pakṣimṛgaṃ paśuṃ vā YSS_1.50a
māghamāse tu pauruṣam YSS_1.26b
mātaraṃ gurupatnīṃ ca YSS_1.29a
mātā tu tasya śūdrasya YSS_2.63c
mātṛvarṇā na te proktāḥ YSS_1.38a
mātṛsvatantrair nṛpasaṃgataiś ca YSS_1.39a
mānavo nācared vrataṃ YSS_2.4b
mānuṣaiś caritaṃ vinā YSS_1.5b
māsaṃ samāpnoti parāya dattvā YSS_1.46b
māhendrīṃ vāruṇīñ cāpi YSS_2.17a
miśritaṃ tilatailena YSS_2.37a
miśritya saha sādhubhiḥ YSS_2.27b
miśrīkṛtya tato nṛṇāṃ YSS_2.40b
mūtraṃ sthitvā samutsṛjet YSS_2.16d
mṛtam udbandhanena ca YSS_1.10b
mṛte golakanāmā tu YSS_1.37c
meṣaṃ hatvā ca ṣoḍaśa YSS_2.43d
maithunaṃ goṣu gatvā tu YSS_2.58c
moktā rūpye ca daṇḍyate YSS_2.42d
mauñjīhomena śudhyati YSS_1.15d
yajñe vivāhe ca tathotsaveṣu YSS_1.45a
yadi pravṛttau na paropatāpe YSS_1.46d
yad yaddhi jātir dvijavargajātyā YSS_1.51a
yamadātur bhaven meṣo YSS_2.61c
yamaṃ yamitamānasam YSS_1.1d
yaśo rāṣṭraṃ ca varddhate YSS_2.75d
yaś chadati hi pāpānāṃ YSS_2.32c
yas tu bhāryābhṛtiṃ dvijaḥ YSS_2.54b
yāgādikam pāpakṛto na daṇḍyāḥ YSS_1.51b
yāvad eko 'pṛthagdravyaḥ YSS_1.17a
ye narās tv akṛtavratāḥ YSS_2.1b
ye śyāmaśabalācyutāḥ YSS_1.9b
yair yair vratair viśudhyanti YSS_1.2c
yo jāyāṃ karajair vraṇaṃ YSS_2.55b
yo duṣṭabhāvena parasya hantā YSS_1.41a
yo doṣaduṣṭas sa nṛpeṇa śāsyo YSS_1.48c
yonyāṃ goṣu naro vrajet YSS_2.60b
yo yasya bhaktāśrayadāsasaktaḥ YSS_1.43a
yo vartate yasya narasya citte YSS_1.49c
yo vāhanaṃ kartari vāraṇaṃ vā hy YSS_1.47a
yoṣitmukhaṃ tu bhuñjāno YSS_2.56a
raktamālyavibhūṣitaṃ YSS_2.20b
rajakaś carmakāraś ca YSS_1.32a
rajatena tathaiva ca YSS_2.70b
rathyādau doṣam āpnuyāt YSS_2.15d
rahasyakāriṇas tv ete YSS_1.26a
rahas saṃkamya vā sakṛt YSS_1.32Ab
rājadaṇḍo na tasyāsti YSS_1.21c
rājasaṃ brāhmaṇādhamaṃ YSS_2.26b
rājā rāṣṭrāt pravāsayet YSS_2.7d
rājā rāṣṭrāt pravāsayet YSS_2.24d
rājā rāṣṭreṣu kaṇṭakān YSS_2.19b
rājā sāhasikaṃ rāṣṭrāc YSS_2.22c
rājña ity eva kalpayet YSS_2.36d
rājñaḥ svārtthaṃ pracakṣate YSS_2.12d
rātrāv ahani vā dvijaḥ YSS_1.4Ab
rātrau nakṣatramārutaiḥ YSS_1.3b
lalāṭe bhagam aṅkayet YSS_2.10d
lavaṇañ ca tathā mṛdā YSS_2.38b
lavaṇaṃ tailam eva ca YSS_2.44b
lākṣāñ ca vikrayaṃ kurvan YSS_2.44c
liṅgāj jānāti mānavaḥ YSS_2.31b
vaṇik caturguṇaṃ dāpyaṃ YSS_2.37c
variṣṭhalaghu vāgṛte YSS_2.36b
varjanīyāḥ prayatnataḥ YSS_1.35d
vikrītaṃ ghṛtakākhyayā YSS_2.37b
vikretā tatsamaṃ dāpyo YSS_2.39c
vittaṃ dattaṃ tathāmārgād YSS_2.28a
vipram agniparityaktaṃ YSS_2.7a
vipram utpāditāpatyaṃ YSS_2.47a
vipras tu vṛṣalīpateḥ YSS_2.48b
viprasyoktaparityaktaṃ YSS_2.13a
vipraṃ tu vṛṣalīpatiṃ YSS_2.67b
vipraṃ sarvasvam ādāya YSS_2.10c
vipraḥ kṣatriyayā spṛṣṭas YSS_2.71a
vipraḥ pañcāśad āpnuyāt YSS_2.58b
vipraḥ prāpnoti madhyamaṃ YSS_2.44d
vipraḥ prāpnoti ṣoḍaśa YSS_2.52b
vipraḥ śūdrāvaraḥ smṛtaḥ YSS_2.62b
vipro 'gnihā pratīkṣate YSS_2.64d
vipro nakulam eva hi YSS_2.5d
vipro hṛtvākhilaṃ dhanaṃ YSS_2.29d
viśeṣāc cānimittataḥ YSS_2.49d
viśo vittaṃ nayād .. YSS_2.65c
viṣaprapatanaprāyāḥ YSS_1.7c
viṣṭādipūrṇasaṃkṣiptaṃ YSS_2.20a
visṛjya tu naro mūtraṃ YSS_2.15c
visṛṣṭvānuparīkṣyaitān YSS_2.19a
viṃśatiṃ vratam ādiśet YSS_2.32d
vṛṣaḷīpatinā spṛṣṭam YSS_2.68a
vṛṣalāyāṃ ca vāñchakaṃ YSS_2.10b
vṛṣalāśanasevinaḥ YSS_2.13b
vṛṣalīpatim utsṛjet YSS_2.23d
vṛṣalyāṃ yo vahed ataḥ YSS_2.47b
vedavidbhyo nivedayet YSS_2.13d
vedaśāstraviśāradam YSS_1.1b
vedaiś ca pṛṣṭair ṛṣibhiś ca gītaṃ YSS_1.56d
veśyāsu śuklasektāraṃ YSS_2.11c
vrajan māhiṣayoniṣu YSS_2.59d
vratacāryaś caran bhikṣām YSS_2.33a
vratabhaṅgaṃ surābhāṇḍaṃ YSS_2.23a
vrataṃ daṇḍaś ca gṛhyate YSS_2.2d
śakyaṃ śodhayituṃ prājñaiḥ YSS_2.70c
śaṅkāviśuddhiḥ puruṣeṇa kāryā YSS_1.42d
śavakeśāsthidhūpitaṃ YSS_2.24b
śavakeśair vījyamānaṃ YSS_2.25a
śaśaṃ kūrmañ ca godhāñ ca YSS_2.43c
śastraghātahatāś ca ye YSS_1.7d
śastrapradātā viṣavahnido 'pi YSS_1.46a
śuklasektari kṛṣṇāyāṃ YSS_2.64c
śuddhas tad ahar evāsāv YSS_1.16c
śuddhyarthaṃ samyag ācaret YSS_1.23Ad
śudhyanti hi payovratāḥ YSS_1.28d
śudhyanty antarjale sthitāḥ YSS_1.26d
śunaś cāpi tiraskṛtya YSS_2.67c
śūdrapreṣyakarañ caiva YSS_2.7c
śūdraṣ ṣaṭpadam āpnoti YSS_2.35c
śūdraṃ vāpy anulomajam YSS_1.23d
śūdrāgāmī dvijaḥ paśyet YSS_2.66c
śūdrāyāṃ patito bhavet YSS_2.62d
śūdrāsu śuklasektāraṃ YSS_2.10a
śūdrāsūtpāditāpatyaṃ YSS_2.26a
śūdrāṃ tu sevamānād dhi YSS_2.62a
śūnām api aśuddhānām YSS_2.66a
śravaṇe 'dhikṛtāgamāt YSS_2.77b
śrāddhaṃ tu tadgṛhe bhuktvā YSS_2.49a
śrāddhe spṛṣṭaṃ vinaśyati YSS_2.70d
śvapadaṃ tu mukhe 'ṅkayet YSS_2.30d
śvapadādi mukhe nyasya YSS_2.21a
śvaśurasya nṛpasya ca YSS_2.34b
śvāpadoṣṭrahayādyaiś ca YSS_1.5a
ṣaṭcatasras tathānyāś ca YSS_1.31a
ṣaṇṇavatyarddham āpnoti YSS_2.51c
ṣaṇmāsaṃ kṛcchram ācaret YSS_1.30d
sagotrād yaś ca jāyate YSS_1.36d
sadāpy asāhasaṃ pūrvaṃ YSS_2.4c
sadyaḥ snātvā spṛśed agniṃ YSS_1.4Ac
sandhyayoś ca sadā śuciḥ YSS_1.4Ad
sandhyāṃ nopāsate dvijaḥ YSS_2.8d
samānajātīyam athetaraṃ vā YSS_1.50b
samānapuṃsā 'py asamānapuṃsā YSS_1.45b
sa rājāsatpratigrāhyaḥ YSS_2.72c
sarpā na hiṃsanti parair abhītāḥ YSS_1.51d
sarvadharmabahiṣkṛtāḥ YSS_1.8b
sarvapātakasampāte YSS_1.12c
sarvapātakasampāte YSS_1.13a
sarvam annam abhojyaṃ syāt YSS_2.68c
sarvam ādāya bhūmipaḥ YSS_2.11d
sarve te (')rikthabhāginaḥ YSS_1.18d
sasyaṃ vṛddhaṃ samādadyāt YSS_2.69c
sahasraṃ damam āpnoti YSS_2.47c
sahasraṃ damam āpnoti YSS_2.54c
sahasraṃ damam āpnoti YSS_2.60a
sahasraṃ dāpayed damaṃ YSS_2.3d
saṃtyaktajīvo mriyate kadācid YSS_1.55Aa
saṃdhyādvayor vā saṃdhyābhyāṃ YSS_1.3c
saṃdhyopāsanavarjitaṃ YSS_2.7b
saṃsargam icchanti phalaṃ tathā syāt YSS_1.57c
saṃsidhyati ca mārgataḥ YSS_2.76d
sāhasaṃ pūrvam āpnoti YSS_2.49c
sāhasī vṛṣalīpatiḥ YSS_2.18b
siddham annam idaṃ punaḥ YSS_2.68d
surācihnaṃ lalāṭake YSS_2.11b
surāpānaṃ tu yoṣitāṃ YSS_1.34b
surāmadyapāne kṛte YSS_1.15a
sūtaṃ hatvātikṛcchraṃ tu YSS_1.22c
somam asthi tathā madhu YSS_2.45b
stena eva sa ucyate YSS_2.30b
stenaṃ rājā nihanyate YSS_2.20d
stenaḥ piśunavaktā ca YSS_2.18a
striyam eva prakurvāṇaṃ YSS_2.14c
striyaṃ tathāśvavad gacchamś YSS_2.57c
striyo rogiṇa eva ca YSS_1.19d
striyo hatvāviśeṣeṇa YSS_1.23a
snānād vāpi hayakratau YSS_1.25d
svabhāvayuktam avyāptam YSS_1.4a
svayam eva tu yaḥ pāpaṃ YSS_2.2a
svayaṃ vā na dvijo yadi YSS_2.65d
svalpasāhasakarttā yaḥ YSS_2.74a
svasāraṃ ca pitur mātuḥ YSS_1.30a
svasāraṃ duhitāṃ tathā YSS_1.29b
svasutāṃ mātulasya ca YSS_1.30b
svāmīyagaus tasya na khaṇḍanīyaḥ YSS_1.50d
svārthabhyo grāma eva tu YSS_2.72d
svecchāpramādād yadi te mriyante YSS_1.53b
hatvā kakaraṃ divā tu YSS_2.43a
hatvā gāṃ kṣatriyaṃ vaiśyaṃ YSS_1.23c
hatvā śatam avāpnoti YSS_2.5c
hatvā saṃkīrṇayonijam YSS_1.22b
hayājāvipaśuṣv api YSS_1.27b
hiṅguñ ca vṛkṣaniryāsaiḥ YSS_2.38c
hinasti bhāryāṃ sasutaṃ kalatram YSS_1.41b
hṛtavittaṃ vivāsayet YSS_2.21d
hṛdayaṃ viṣṭhayā liptaṃ YSS_2.23c