Yamasmrti, South Indian recension Based on the edition by Jrgen Neuss: Untersuchungen zur Textgeschichte der Yamasmti, Berlin 1999 (MA-thesis, Free University Berlin, unpublished). An updated version of this work is now available from the GRETIL e-library (http://gretil.sub.uni-goettingen.de/gr_elib.htm): http://resolver.sub.uni-goettingen.de/purl/?gr_elib-197 Input and proof-reading by Jrgen Neuss, Freie Universitt Berlin. This version of the Yamasmti represents a South-Indian recension, which is found only in manuscripts. Verses 1-38 are in the Anuubh metre and verses 39-57 in the Indravajr/Upendravajr metre. These verses are found in twelve manuscripts. A second adhyya, consisting of about 77 verses in Anuubh metre, is found in a single Grantha manuscript, with the exception of a few verses at the beginning and end, which are found in a second Grantha manuscript too. For details see the edition cited above. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ akart nityayajn YSS_2.9a agni praviya udhyanti YSS_1.25c ageu vyaktadeeu YSS_2.55a acodito hanti narastriya v YSS_1.50c ajadanta suobhana YSS_2.66b ajnd aindavadvayam YSS_1.14d ajnd aindava smta YSS_1.33d ato blatarasysya YSS_1.21a atyartha vedaya caiva YSS_2.57a atha bhavaty eva ppam YSS_2.74c adharmadaashasa YSS_2.14b adhta ca dvijdibhi YSS_2.28b aniv ca hutana YSS_2.33b anuts hi lokasya YSS_2.19c antyd ajnato bhuktv YSS_1.6a anyaprilaya kurvan YSS_1.24a anvaakm aak v YSS_2.50a apatya tanmayo dvija YSS_2.63b apasnto divsnta YSS_2.12a apktyn tv akaly YSS_2.69a appam anna msa ca YSS_2.45a apraoabdasya YSS_1.20a apcchann ayo gatv YSS_1.1c apraasts tu ta spv YSS_1.17c amedhyena tu saspo YSS_1.4Aa amedhyena sad uci YSS_1.4b avivhy sut caiva YSS_1.38c atir yasya vari YSS_1.19a avasya hant puruasya hant YSS_1.40a asatyavdina vde YSS_2.32a asavarsu nru YSS_1.37Aa asaphy avivhina YSS_1.18b asabhojy apratigrhy YSS_1.18a gomaithunam sevya YSS_1.27c cryasya pitur bhrtu YSS_2.34a dya gacchaty aviiabuddhi YSS_1.47b rayak ye yadi darias tu YSS_1.54a rhapatitj jto YSS_1.36a ramastha sukhsna YSS_1.1a sane tu samsna YSS_2.35a sye ca maithuna ktv YSS_1.32Ac iti sacintya daayet YSS_2.74d ihaloke paratra ca YSS_1.16d kita bhuktamirita YSS_2.68b ucchiasalilasrva YSS_2.42a uttame 'sminn avasthite YSS_2.35b utsgnis tu yo vipras YSS_2.8a unmna ca tathmna YSS_2.36a upaptakayukto yo YSS_2.4a upaptakinas tath YSS_1.2b upasthnrcano srya YSS_2.8c upyai uddhim yti YSS_2.71c upekako yo rj tu YSS_2.72a ubhayvsina pp YSS_1.9a ekaike tu kte ppe YSS_1.12a eko hato yo bahubhi sametai YSS_1.55a evam eva dviguit YSS_2.60c eva dviguat dadyt YSS_2.53a eva paca vid rj YSS_2.75a e bhuktv ca ptv ca YSS_1.32Aa e bhuktv striyo gatv YSS_1.23Aa e bhuktv striyo gatv YSS_1.33a aindavbhy viudhyanti YSS_1.9c kaakn tu kathita YSS_2.76a kaakn tu sarve YSS_2.73a kaakn samuddharet YSS_2.75b kaplagrahaa smtam YSS_1.13b kapla tuam eva ca YSS_2.41b kart krayit svgair YSS_2.55c kartnumant 'py upadeadt YSS_1.42a kart yadi vipadyate YSS_1.16b karmaprayogena tath yudhena YSS_1.49b kpliknnabhokt YSS_1.14a kld yakashas YSS_2.74b kle kle tv antura YSS_2.33d kuagolakam eva ca YSS_1.22d ku te golak smt YSS_1.37Ad kuo jvati bhartari YSS_1.37b kurvo vapana yadi YSS_2.54d kulcrasmto ye YSS_1.34a kuldayo vivdasya YSS_2.77a kcchra cpi caren nitya YSS_1.24c kcchra stapana kuryd YSS_1.22a kcchra stapana caret YSS_1.10d kcchrbdam abdakcchra v YSS_1.23Ac kcchrbda samprakurvta YSS_1.11c ktvopaskaram eva ca YSS_2.22b kmibhir vraasabhtair YSS_1.11a kecid vadanty evam ida pramnam YSS_1.56b kaivarta caiva ailo YSS_1.32c koe 'py adhigat strair YSS_2.77c kramam apy aakdet YSS_2.51a kramaa codita u YSS_2.1d kra kravikra ca YSS_2.44a ketra tath dhnyadhana arram YSS_1.41c kharvaskardna YSS_2.53c khalu miritya v puna YSS_2.39b gacchatprasthitena tu YSS_2.35d gacchas tathjayonau tu YSS_2.59a gatopagamand eva YSS_2.62c gatv tu pravied agni YSS_1.29c gatvait ca sagotr ca YSS_1.31c gamand eva dry tv YSS_2.63a gvo mriyante yadi t adagdh YSS_1.54b gh ya parimucati YSS_2.42b ghno vallayt YSS_2.51b ghyrtham api v dvija YSS_2.64b godholk ca vyasn YSS_2.5b gobrhmaahata dagdhv YSS_1.10a gomsabhakae 'pi v YSS_1.15b gomtrayvakhro YSS_1.6c gou maithunakria YSS_1.28b grahapradneu niruddhabaddh YSS_1.51c grmd bahi prakurvta YSS_2.26c grme v vapati YSS_2.72b caotsam utsjet YSS_2.22d calamuik caiva YSS_1.32 Ba caldysu nru YSS_1.28a calnna kathacana YSS_1.6b calau tv ubhau jeyau YSS_1.36c caturm api varn YSS_1.35a caturvardhikasya ca YSS_1.20b caturvidh kriy prokt YSS_2.76c catvro 'py avieata YSS_1.25b carec cndryaavratam YSS_1.23b cndryadni hi pvanni YSS_1.57a cndryaena udhyanti YSS_1.8c camakamrjra- YSS_2.5a cubayan guhyam eva v YSS_2.57d chardi ca na bhavet pathi YSS_2.16b chidradt vilabhane YSS_2.29b chidrapradt stenn YSS_2.30a chett tar ghaasevitn YSS_1.40b janaka janakdhyako YSS_2.46a janaka ubasaspa YSS_2.70a japtvghamaraa paka YSS_1.28c japtvghamaraa skta YSS_1.26c jalgnyudbandhanabhra YSS_1.7a jtihnau tathiva tau YSS_1.37d jyate viphala sarva YSS_2.28c jrajta savary YSS_1.37a jvamno 'pi v astrai YSS_2.9c jtv ligai pravsayet YSS_2.31d jnapradpena tamo 'ndhakre YSS_1.57d jnt kcchrbdam uddiam YSS_1.14c jnt kcchrbdam uddiam YSS_1.33c jeyas sahyas tu sukhsukheu YSS_1.49d tat kplikam asygra YSS_1.13c tatra vratam akurva YSS_2.3c tatrpi doa ca pauprama YSS_1.53c tatrpi doa na vadanti tajj YSS_1.47c tatraiva uddha ca tathaiva daya YSS_1.47d tatsvmina pridhanair vimucya YSS_1.52b tath dpya caturgua YSS_2.38d tath dpyo bhavec chata YSS_2.58d tath puram uddia YSS_2.16a tath bhokt ca msika YSS_2.50d tath bhojayit sva v YSS_2.56c tath vai nyavaktra YSS_2.31c tath yena ca kukkua YSS_2.6b tath sakrayonij YSS_1.32 Bb tathaiva pratighya ca YSS_1.23Ab tathaiva pratighya ca YSS_1.33b tathaiva vanabarhia YSS_2.6d tathaiva vaiyayoit YSS_2.71b tad arpite bhoktari nnueya YSS_1.43c tannrgmin tath YSS_1.14b tan no brhi mahmune YSS_1.2d tanmlbaddhaekhara YSS_2.25b taptakcchradvayena v YSS_1.8d taptakcchrapariklio YSS_1.15c taptakcchra samcaret YSS_1.32Ad tarkapramai pratitarkayitv YSS_1.56a tasmc chdras tu yajrtha YSS_2.64a tasmt shasino rj YSS_2.73c tasmd avaya rddheu YSS_2.67a tasmin damo na prayojyo YSS_2.2c tasya htv tu sarvasva YSS_2.30c tasy tu uklasektra YSS_2.27a ta ghtayet mudgaraptaghtai YSS_1.41d ta dpayitv dhanine npea YSS_1.52a tulyadoe vidaanam YSS_2.3b tulyair atulyair v dravyai YSS_2.40a te 'kulcrik smt YSS_1.34d tena nitya samcaret YSS_2.40d te astravaddhy na vihnaday YSS_1.40d te daa vrata cpi YSS_2.1c taila v mirita ghtai YSS_2.37d tyaktgni sarvam dya YSS_2.24c tyaktvrit vijey YSS_2.18c tripaa brhmao bhavet YSS_2.43b triat paam avpnoti YSS_2.6c trn pan dpyate dama YSS_2.34d tvaca ca vikraya kurvan YSS_2.45c tv anta kurvate tama YSS_2.19d tv asnto 'mantrato 'pi v YSS_2.8b daa dviguam vahet YSS_2.17d daitv skia npa YSS_2.32b dattv dhenu tath va YSS_1.9d dadyc chakty ca dakim YSS_1.24b dadyt tasypi mirita YSS_2.39d dama caturgua proktas YSS_2.40c dama paam avpnoti YSS_2.46c daartrea udhyati YSS_1.6d daa sntv uci sadyo YSS_1.5c dpya ..... paa YSS_2.41d dpya syt prvashasa YSS_2.56d dpya syt prathama dama YSS_2.55d drvasthigapair YSS_2.54a digvsa gamayed rj YSS_2.25c div vtrkasaspa YSS_1.3a divyena tem upalabhya hant YSS_1.55c dia vkya tu mtrayan YSS_2.17b dvpatya tu dry YSS_2.65a dyate yasya tasya sva YSS_2.36c devabrahmasvayonyas tu YSS_2.29a 'deadtpratiraya YSS_2.61d dehabhedam avpnoti YSS_2.29c doe kte tena narea kart YSS_1.43b doev eteu somap YSS_2.53b dravyapradnena samsamena YSS_1.49a dvaya sabadhyate tata YSS_2.23b dvigua tasya stake YSS_2.48d dvigua daam pnoti YSS_2.16c dvigua daam pnoti YSS_2.42c dvigua dpayed dama YSS_2.14d dvigua pratipn YSS_2.52c dvijair utpdit ca ye YSS_1.37Ab dharmam artha tathyuya YSS_2.75c dharmrthakmapratipattihetor YSS_1.46c dharmrthavdeu gavdayo hi YSS_1.53a dhnya pulkapai YSS_2.39a dhrsvahasta pravadanti ppa YSS_1.54d nakrakas tu prabhur ea dharma YSS_1.48d nakta rtrau tu janit YSS_2.31a na jyate kasya mtopaghtai YSS_1.55b nao burua eva ca YSS_1.32b na tu dao vidhyate YSS_2.15b na tu drgan gata YSS_2.71d na ptake 'rtthadao 'sti YSS_2.3a nara samayalaghina YSS_2.25d nara sasargaptaka YSS_2.26d nara sadhydirtriu YSS_1.5d navaite pratyavasit YSS_1.8a na hy uttara naiva kta kts te YSS_1.39d ncakate dharmavidas tathaiva YSS_1.53d nnyauddhir vidhyate YSS_1.29d npardho na ptaka YSS_1.21b nikaran viamopame YSS_2.46b nityntajvo mriyate kadcid YSS_1.56c nivartanyo npasaniyuktai YSS_1.55d nivedya vratam caret YSS_2.2b nippaka ptakauddhikryt YSS_1.55Ab naiteu bhaktapradadoam hu YSS_1.45d nyyena prathamena ya YSS_2.76b pakeu valpati YSS_2.69d paktau tulyo 'pi ca dvija YSS_2.69b pacaite grmakaak YSS_2.18d paa caturdapnoti YSS_2.48c paan tvad avpnuyt YSS_2.49b pa caturdapnoti YSS_2.50c patitaketrasabht YSS_1.34c pathi grmasya vikept YSS_2.41c pathi rntya tulyya YSS_2.61a panth deyo 'thavrama YSS_2.61b paradre nare ae YSS_1.27a parapatnu sarvsu YSS_1.37Ac parasya dreu ca ye prasakt YSS_1.40c parka kcchram caret YSS_1.31d parko mohasagamt YSS_1.11d parnnam api vtmana YSS_2.12b parbdikm pkavidhau pravtti YSS_1.45c parvara caiva pare 'pare ca YSS_1.44b pariypya kharjina YSS_2.21b parta vottara vsa YSS_2.14a pare 'pare lobhahats tatas tu YSS_1.44a pavitra sarvad jalam YSS_1.3d ptitya tu pracakate YSS_2.63d pnya pvana n YSS_1.4d ppn niroddhu na ca padtu YSS_1.54c pp yad icchanti hitya kartum YSS_1.57b praparyea sakr YSS_1.35c pvamns tryaha japet YSS_1.27d pa chittv tath tasya YSS_1.10c pit vnyo 'pi bndhava YSS_1.20d pitvar na te smt YSS_1.38b pit ta parkyati YSS_2.66d piuna kharam ropya YSS_2.21c ptv vpidada dvija YSS_2.56b putrasya bhry gatv tu YSS_1.30c pura ca tath mucan YSS_2.17c pyante tadvrate pre YSS_1.18c poita stenakryea YSS_2.20c pratyabda sarvam dya YSS_2.13c pratyaha paam pnuyt YSS_2.9d pratyutthna naro 'kurvans YSS_2.34c prayatnc chuklam utsjya YSS_2.58a praynti tv pada mahat YSS_2.65b pravrajynakacyut YSS_1.7b prasti prathama bhavet YSS_2.47d prjpatyam iti sthiti YSS_1.24d prpnuyt prathama dama YSS_2.27d prpnuyn madhyama dama YSS_2.45d prpyate prvashasa YSS_2.59b pryacitta ca neyate YSS_1.21d pryacitta cared bhrt YSS_1.20c pryacitta na vidyate YSS_1.12d pryacitta nievate YSS_1.17b pryacitta manibhi YSS_1.13d pryacitta vidur budh YSS_1.12b pryacitta viodhana YSS_2.4d pryacittrdham arhanti YSS_1.19c pryacittyat prpya YSS_2.1a pryacitte 'vyavasite YSS_1.16a pretasammrjana mala YSS_2.41a protshakas sapratightaka ca YSS_1.42b bandhubhi pitmtta YSS_1.38d bandhubhy pitmtta YSS_1.31b balabhto hi shas YSS_2.73b bldivddhair npapitai ca YSS_1.39b blndharogivddhn YSS_2.15a blo vpy naoaa YSS_1.19b bhy brhmaamnina YSS_1.35b brhmaa patito bhavet YSS_2.57b brhman ayed dvija YSS_2.67d brhmaena vipacit YSS_2.77d brhmay drata ca ya YSS_1.36b bhaktapradt pratimucyate tu YSS_1.43d bhakae patita smta YSS_2.53d bhagacihna madyacihna YSS_2.11a bhavanti vratacriu YSS_2.60d bhaveyu te vigarhit YSS_1.17d bhasmanpi ca liptga YSS_2.24a bhastha dharastha v YSS_1.4c bhry sut gotraruh snu v YSS_1.48a bhat piunair narai YSS_2.28d bh pravtt na khalu pramam YSS_1.39c bhittv ghs tu htv sva YSS_2.22a bhuktv prva tu tadghe YSS_2.51d bhujna prpnuyt grsa YSS_2.33c bhujno yasya pakvnna YSS_2.48a bhujno valana YSS_2.9b bhujno valpate YSS_2.50b bhokt ca viamopame YSS_2.46d bhokt naakriyas tasya YSS_2.12c bhojayet tulyapaktau tu YSS_2.27c bhraadaam prakalpayet YSS_2.73d bhrt suto dsabhto jano v YSS_1.48b makikdyupaghtita YSS_1.11b matsyn pnuyc chata YSS_2.52d madydn tv abhaky YSS_2.52a madhyama daam pnoti YSS_2.59c mantr sahyas sahavsyavadhya YSS_1.42c mayrahasabhs ca YSS_2.6a marca khaapai YSS_2.38a malla cntyvasyina YSS_1.32d mahptakakartra YSS_1.25a mahptakasayukt YSS_1.2a mahmga pakimga pau v YSS_1.50a mghamse tu pauruam YSS_1.26b mtara gurupatn ca YSS_1.29a mt tu tasya drasya YSS_2.63c mtvar na te prokt YSS_1.38a mtsvatantrair npasagatai ca YSS_1.39a mnavo ncared vrata YSS_2.4b mnuai carita vin YSS_1.5b msa sampnoti parya dattv YSS_1.46b mhendr vru cpi YSS_2.17a mirita tilatailena YSS_2.37a miritya saha sdhubhi YSS_2.27b mirktya tato n YSS_2.40b mtra sthitv samutsjet YSS_2.16d mtam udbandhanena ca YSS_1.10b mte golakanm tu YSS_1.37c mea hatv ca oaa YSS_2.43d maithuna gou gatv tu YSS_2.58c mokt rpye ca dayate YSS_2.42d maujhomena udhyati YSS_1.15d yaje vivhe ca tathotsaveu YSS_1.45a yadi pravttau na paropatpe YSS_1.46d yad yaddhi jtir dvijavargajty YSS_1.51a yamadtur bhaven meo YSS_2.61c yama yamitamnasam YSS_1.1d yao rra ca varddhate YSS_2.75d ya chadati hi ppn YSS_2.32c yas tu bhrybhti dvija YSS_2.54b ygdikam ppakto na day YSS_1.51b yvad eko 'pthagdravya YSS_1.17a ye nars tv aktavrat YSS_2.1b ye ymaabalcyut YSS_1.9b yair yair vratair viudhyanti YSS_1.2c yo jy karajair vraa YSS_2.55b yo duabhvena parasya hant YSS_1.41a yo doaduas sa npea syo YSS_1.48c yony gou naro vrajet YSS_2.60b yo yasya bhaktrayadsasakta YSS_1.43a yo vartate yasya narasya citte YSS_1.49c yo vhana kartari vraa v hy YSS_1.47a yoitmukha tu bhujno YSS_2.56a raktamlyavibhita YSS_2.20b rajaka carmakra ca YSS_1.32a rajatena tathaiva ca YSS_2.70b rathydau doam pnuyt YSS_2.15d rahasyakrias tv ete YSS_1.26a rahas sakamya v sakt YSS_1.32Ab rjadao na tasysti YSS_1.21c rjasa brhmadhama YSS_2.26b rj rrt pravsayet YSS_2.7d rj rrt pravsayet YSS_2.24d rj rreu kaakn YSS_2.19b rj shasika rrc YSS_2.22c rja ity eva kalpayet YSS_2.36d rja svrttha pracakate YSS_2.12d rtrv ahani v dvija YSS_1.4Ab rtrau nakatramrutai YSS_1.3b lale bhagam akayet YSS_2.10d lavaa ca tath md YSS_2.38b lavaa tailam eva ca YSS_2.44b lk ca vikraya kurvan YSS_2.44c ligj jnti mnava YSS_2.31b vaik caturgua dpya YSS_2.37c varihalaghu vgte YSS_2.36b varjany prayatnata YSS_1.35d vikrta ghtakkhyay YSS_2.37b vikret tatsama dpyo YSS_2.39c vitta datta tathmrgd YSS_2.28a vipram agniparityakta YSS_2.7a vipram utpditpatya YSS_2.47a vipras tu valpate YSS_2.48b viprasyoktaparityakta YSS_2.13a vipra tu valpati YSS_2.67b vipra sarvasvam dya YSS_2.10c vipra katriyay spas YSS_2.71a vipra pacad pnuyt YSS_2.58b vipra prpnoti madhyama YSS_2.44d vipra prpnoti oaa YSS_2.52b vipra drvara smta YSS_2.62b vipro 'gnih pratkate YSS_2.64d vipro nakulam eva hi YSS_2.5d vipro htvkhila dhana YSS_2.29d viec cnimittata YSS_2.49d vio vitta nayd .. YSS_2.65c viaprapatanapry YSS_1.7c vidiprasakipta YSS_2.20a visjya tu naro mtra YSS_2.15c visvnuparkyaitn YSS_2.19a viati vratam diet YSS_2.32d vapatin spam YSS_2.68a valy ca vchaka YSS_2.10b valanasevina YSS_2.13b valpatim utsjet YSS_2.23d valy yo vahed ata YSS_2.47b vedavidbhyo nivedayet YSS_2.13d vedastraviradam YSS_1.1b vedai ca pair ibhi ca gta YSS_1.56d veysu uklasektra YSS_2.11c vrajan mhiayoniu YSS_2.59d vratacrya caran bhikm YSS_2.33a vratabhaga surbha YSS_2.23a vrata daa ca ghyate YSS_2.2d akya odhayitu prjai YSS_2.70c akviuddhi puruea kry YSS_1.42d avakesthidhpita YSS_2.24b avakeair vjyamna YSS_2.25a aa krma ca godh ca YSS_2.43c astraghtahat ca ye YSS_1.7d astrapradt viavahnido 'pi YSS_1.46a uklasektari ky YSS_2.64c uddhas tad ahar evsv YSS_1.16c uddhyartha samyag caret YSS_1.23Ad udhyanti hi payovrat YSS_1.28d udhyanty antarjale sthit YSS_1.26d una cpi tirasktya YSS_2.67c drapreyakara caiva YSS_2.7c dra apadam pnoti YSS_2.35c dra vpy anulomajam YSS_1.23d drgm dvija payet YSS_2.66c dry patito bhavet YSS_2.62d drsu uklasektra YSS_2.10a drstpditpatya YSS_2.26a dr tu sevamnd dhi YSS_2.62a nm api auddhnm YSS_2.66a ravae 'dhiktgamt YSS_2.77b rddha tu tadghe bhuktv YSS_2.49a rddhe spa vinayati YSS_2.70d vapada tu mukhe 'kayet YSS_2.30d vapaddi mukhe nyasya YSS_2.21a vaurasya npasya ca YSS_2.34b vpadorahaydyai ca YSS_1.5a acatasras tathny ca YSS_1.31a aavatyarddham pnoti YSS_2.51c amsa kcchram caret YSS_1.30d sagotrd ya ca jyate YSS_1.36d sadpy ashasa prva YSS_2.4c sadya sntv sped agni YSS_1.4Ac sandhyayo ca sad uci YSS_1.4Ad sandhy nopsate dvija YSS_2.8d samnajtyam athetara v YSS_1.50b samnapus 'py asamnapus YSS_1.45b sa rjsatpratigrhya YSS_2.72c sarp na hisanti parair abht YSS_1.51d sarvadharmabahikt YSS_1.8b sarvaptakasampte YSS_1.12c sarvaptakasampte YSS_1.13a sarvam annam abhojya syt YSS_2.68c sarvam dya bhmipa YSS_2.11d sarve te (')rikthabhgina YSS_1.18d sasya vddha samdadyt YSS_2.69c sahasra damam pnoti YSS_2.47c sahasra damam pnoti YSS_2.54c sahasra damam pnoti YSS_2.60a sahasra dpayed dama YSS_2.3d satyaktajvo mriyate kadcid YSS_1.55Aa sadhydvayor v sadhybhy YSS_1.3c sadhyopsanavarjita YSS_2.7b sasargam icchanti phala tath syt YSS_1.57c sasidhyati ca mrgata YSS_2.76d shasa prvam pnoti YSS_2.49c shas valpati YSS_2.18b siddham annam ida puna YSS_2.68d surcihna lalake YSS_2.11b surpna tu yoit YSS_1.34b surmadyapne kte YSS_1.15a sta hatvtikcchra tu YSS_1.22c somam asthi tath madhu YSS_2.45b stena eva sa ucyate YSS_2.30b stena rj nihanyate YSS_2.20d stena piunavakt ca YSS_2.18a striyam eva prakurva YSS_2.14c striya tathvavad gaccham YSS_2.57c striyo rogia eva ca YSS_1.19d striyo hatvvieea YSS_1.23a snnd vpi hayakratau YSS_1.25d svabhvayuktam avyptam YSS_1.4a svayam eva tu ya ppa YSS_2.2a svaya v na dvijo yadi YSS_2.65d svalpashasakartt ya YSS_2.74a svasra ca pitur mtu YSS_1.30a svasra duhit tath YSS_1.29b svasut mtulasya ca YSS_1.30b svmyagaus tasya na khaanya YSS_1.50d svrthabhyo grma eva tu YSS_2.72d svecchpramdd yadi te mriyante YSS_1.53b hatv kakara div tu YSS_2.43a hatv g katriya vaiya YSS_1.23c hatv atam avpnoti YSS_2.5c hatv sakrayonijam YSS_1.22b hayjvipauv api YSS_1.27b higu ca vkanirysai YSS_2.38c hinasti bhry sasuta kalatram YSS_1.41b htavitta vivsayet YSS_2.21d hdaya vihay lipta YSS_2.23c