Brhadyamasmrti
Based on the edition by V.G. Apte: Smṛtīnāṃ Samuccayaḥ, Pune 1905 (2nd ed. 1929), pp. 99-107.
(Ānandāśramasaṃskṛtagranthāvaliḥ / Anandasrama Sanskrit Series, 48)

This is another version of the Yamasmṛti, termed Bṛhadyamasmṛti in the editions (but not in mss.),
containing 182 verses in 5 adhyāyas.




Input and proof-reading by Juergen Neuss, Freie Universität Berlin.




PLAIN TEXT VERSION



STRUCTURE OF REFERENCES:
YS182v_n.nn = Yamasmṛti, 182-verse version_adhyāya.verse





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








adhyāya 1

athāto yamadharmasya prāyaścittaṃ vyākhyāsyāmaḥ /
caturṇām api varṇānāṃ prāyaścittaṃ prakalpayet // YS182v_1.1 //
brāhmaṇas tu śunā daṣṭo jambūkena vṛkeṇa vā /
udite grahanakṣatre dṛṣṭvā sadyaḥ śucir bhavet // YS182v_1.2 //
jalāgnibandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapannagātrāś ca śastrāghātahatāś ca ye // YS182v_1.3 //
navaite pratyavasitāḥ sarvadharmabahiṣkṛtāḥ /
cāndrāyaṇena śudhyanti taptakṛcchradvayena ca // YS182v_1.4 //
ubhayāvasitāḥ pāpā ye śāmaśabalācyutāḥ /
indudvayena śudhyanti dattvā dhenuṃ tathā vṛṣam // YS182v_1.5 //
gobrāhmaṇahataṃ dagdhaṃ mṛtam udbandhanena tu /
pāśaṃ chittvā tatas tasya taptakṛcchradvayaṃ caret // YS182v_1.6 //
kṛmibhir brahmasaṃyuktaṃ makṣikaiś copaghātitam /
kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāt tu dakṣiṇām // YS182v_1.7 //
cāṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā bhūmigataṃ jalam /
gomūtrayāvakāhāraḥ ṣaḍrātreṇa viśudhyati // YS182v_1.8 //
cāṇḍālaghaṭabhāṇḍasthaṃ yas toyaṃ pibati dvijaḥ /
tatkṣanāt kṣipate yas tu prājāpatyena śudhyati // YS182v_1.9 //
yadi na kṣipate toyaṃ śarīre yasya jīryati /
prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanādikam // YS182v_1.10 //
caret sāṃtapanaṃ vipraḥ prājāpatyaṃ tu kṣattriyaḥ /
tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdrasya dāpayet // YS182v_1.11 //
cāṇḍālānnaṃ bhakṣayitvā tadvat salilam eva ca /
māsaṃ kṛcchraṃ cared vipraś cāndrāyaṇam athāpi vā // YS182v_1.12 //
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // YS182v_1.13 //
cāṇḍālamūrtikā ye ca ye ca saṃkīrṇayonayaḥ /
teṣāṃ dattvā ca bhuktvā ca taptakṛcchraṃ samācaret // YS182v_1.14 //
cāṇḍālikāsu nārīṣu dvijo maithunakārakaḥ /
kṛtvā 'ghamarṣaṇaṃ pakṣaṃ śudhyate ca payovratāt // YS182v_1.15 //

iti śrīyāmye dharmaśāstre prathamo dhyāyaḥ ||


adhyāya 2

naṭāṃ [ṭīṃ] śailūṣikāṃ caiva rajakīṃ veṇujīvinīm /
gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // YS182v_2.1 //
kāpālikānnabhoktṝṇāṃ tanayāgāmināṃ tathā /
ajñānāt kṛcchram uddiṣṭaṃ jñātvā caiva vratadvayam // YS182v_2.2 //
surāyāḥ saṃprapānena gomāṃsabhakṣaṇe kṛte /
taptakṛcchraṃ cared vipro mauñjīhomena śudhyati // YS182v_2.3 //
gokṣattriyaṃ tathā vaiśyaṃ śūdraṃ cāpy anulomajam /
jñātvā viśeṣeṇa tataś carec cāndrāyaṇaṃ vratam // YS182v_2.4 //
kukkuṭāṇḍakamātraṃ tu grāsaṃ ca parikalpayet /
anyathābhāvadoṣeṇa navame 'ti ca śudhyahni // YS182v_2.5 //
ekaikaṃ vardhayed grāsaṃ śukle kṛṣṇe ca hrāsayet /
amāyāṃ tu na bhuñjīta eṣa cāndrāyaṇo vidhiḥ // YS182v_2.6 //
prāyaścittam upakramya kartā yadi vipadyate /
pūtas tad ahared vāpi iha loke paratra ca // YS182v_2.7 //
yāvad ekaḥ pṛthag bhāvyaḥ prāyaścittaṃ na sevate /
apraśastā na te spṛśyās te sarve 'pi vigarhitāḥ // YS182v_2.8 //
abhojyāś cāpratigrāhyā asaṃpaṅktyāvivāhikāḥ /
pūyante tu vrate cīrṇe sarve te rikthabhāginaḥ // YS182v_2.9 //

iti śrīyāmye dharmaśāstre dvitīyo 'dhyāyaḥ ||


adhyāya 3

ūnaikādaśavarṣasya pañcavarṣāt parasya ca /
prāyaścittaṃ cared bhrāta pitā vā 'nyo 'pi bāndhavaḥ // YS182v_3.1 //
ato bālatarasyāpi nāparādho na pātakam /
rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // YS182v_3.2 //
aśītyadhikavarṣāṇi bālo vā 'py ūnaṣoḍaśaḥ /
prāyaścittārdham arhanti striyo vyādhita eva ca // YS182v_3.3 //
pitṛvyabhrātṛbhāryāṃ ca bhaginīṃ mātur eva ca /
śvaśrūṃ pitṛṣvasāraṃ ca taptakṛcchraṃ samācaret // YS182v_3.4 //
rājñīm ācāryaśiṣyāṃ vā upādhyāyasya yoṣitaḥ /
etā gatvā striyo mohāt ṣaṇmāsaṃ kṛcchram ācaret // YS182v_3.5 //
dvau māsau bhakṣya bhojyaṃ ca dvau māsau yāvakena tu /
dvau māsau pañcagavyena ṣaṇmāsaṃ kṛcchram ācaret // YS182v_3.6 //
mātaraṃ gurupatnīṃ ca svasāraṃ duhitāṃ tathā /
gatvā tu praviśed agniṃ nānyā śuddhir vidhīyate // YS182v_3.7 //
astaṃ gate yadā sūrye cāṇḍālam ṛtumatstriyaḥ /
saṃspṛśet tu yadā kaścit prāyaścittaṃ kathaṃ bhavet // YS182v_3.8 //
jātarūpyaṃ suvarṇaṃ tu divā ''hṛtaṃ ca yaj jalaṃ /
tena snātvā ca pītvā ca gām ālabhya viśudhyati // YS182v_3.9 //
dāsanāpitagopāla- kulamitrārdhasīriṇaḥ /
ete śūdrās tu bhojyānnā yaś cā ''tmānaṃ nivedayet // YS182v_3.10 //
asac chūdreṣu annādyaṃ ye bhuñjanty abudhā dvijāḥ /
prāyaścittaṃ tathā prāptaṃ carec cāndrāyaṇavratam // YS182v_3.11 //
yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ /
tadbhakṣaṇe japen nityaṃ tribhir varṣair vyapohati // YS182v_3.12 //
vṛṣalīṃ yas tu gṛhṇāti brāhmaṇo madamohitaḥ /
sadā sūtakitā tasya brahmahatyā dine dine // YS182v_3.13 //
vṛṣalīgamanaṃ caiva māsam ekaṃ nirantaram /
iha janmani śūdratvaṃ punaḥ śvāno bhaviṣyati // YS182v_3.14 //
vṛṣalīphenapītasya niḥśvāsopagatasya ca /
tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // YS182v_3.15 //
agre māhiṣakaṃ dṛṣṭvā madhye ca vṛṣalīpatim /
ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // YS182v_3.16 //
mahiṣīty ucyate bhāryā sā caiva vyabhicāriṇī /
tān doṣān kṣamate yas tu sa vai māhiṣakaḥ smṛtaḥ // YS182v_3.17 //
pitur gehe tu yā kanyā paśyaty asaṃskṛtā rajaḥ /
bhrūṇahatyā pitus tasyāḥ kanyā sā vṛṣalī smṛtā // YS182v_3.18 //
yas tāṃ vivāhayet kanyāṃ brāhmaṇo madamohitaḥ /
asaṃbhaṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ // YS182v_3.19 //
prāpte dvādaśame varṣe kanyāṃ yo na prayacchati /
māsi māsi rajas tasyāḥ pitā pibati śoṇitam // YS182v_3.20 //
aṣṭavarṣā bhaved gaurī navavarṣā ca rohiṇī /
daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā // YS182v_3.21 //
mātā caiva pitā caiva jyeṣṭhabhrātā tathaiva ca /
trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // YS182v_3.22 //
samarghaṃ dhanam utsṛjya maha[hā]rghaṃ yaḥ prayacchati /
sa vai vārdhuṣiko jñeyo brahmavādiṣu garhitaḥ // YS182v_3.23 //
śukrakṣayakarā vandhyā tyājyaiti parikīrtitā /
tasyās tu yo bhaved bhartā taṃ tu vidyād ajāvikam // YS182v_3.24 //
dūrāc chrāntaṃ bhayagrastaṃ brāhmaṇaṃ gṛham āgatam /
anarcayitvā yo bhuṅkte tat kṣaṇe 'sau vidhīyate // YS182v_3.25 //
ajāviko māhiṣaś ca tathā ca vṛṣalīpatiḥ /
tṛṇāgreṇāpi saṃspṛṣṭvā savāsā jalam āviśet // YS182v_3.26 //
yāvad uṣṇaṃ bhaved annaṃ yāvad bhuñjanti vāgyatāḥ /
pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // YS182v_3.27 //
havirguṇā na vaktavyāḥ pitaro yānty atarpitāḥ /
pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // YS182v_3.28 //
yāvato grasate grāsān havyakavyeṣv amantritaḥ /
tāvato grasate pretya dīptān grāsān ayomayān // YS182v_3.29 //
āsaneśv āsanaṃ dadyān na tu haste kadācana /
hasteśv āsanadāne ca nirāśāḥ pitaro gatāḥ // YS182v_3.30 //
āsane pādam ārūḍho vastrasyārdham adhaḥ kṛtam /
mukhena dhamitaṃ bhuṅkte dvijaś cāndrāyaṇaṃ caret // YS182v_3.31 //
aṅgulyāṃ yaḥ pavitrāṇi kṛtvā gandhān samarca[rpa]yet /
pitṝṇāṃ nopatiṣṭheta rākṣasair vipralupyati // YS182v_3.32 //
hasangrāsaṃ ca yo bhuṅkte saśabdaṃ seṅgitaṃ tathā /
lehitaṃ vartitaṃ caiva ṣaḍ ete paṅktidūṣakāḥ // YS182v_3.33 //
śvitrī kuṣṭḥī tathā śūlī kunakhī śyāvadantakaḥ /
rogī hīnātiriktāṅgaḥ piśuno matsarī tathā // YS182v_3.34 //
durbhago hi tathā ṣaṇḍhaḥ pākhaṇḍī vedanindakaḥ /
haitukaḥ śūdrayājī ca ayājyānāṃ ca yājakaḥ // YS182v_3.35 //
nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ /
śyāvadanto 'tha vaidyaś ca asadālāpakas tathā // YS182v_3.36 //
ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ /
tathā devalakaś caiva bhṛtako vedavikrayī // YS182v_3.37 //
ete varjyāḥ prayatnena evam eva yamo 'bravīt /
nirāśāḥ pitaras tasya bhavanti ṛṇabhāginaḥ // YS182v_3.38 //
atha cen matra[ntra]vidyukto vaiṣṇavo jñānavān hi saḥ /
havyakavye niyoktavya iti prāha svayaṃ yamaḥ // YS182v_3.39 //
tasmāt sarvaprayatnena śrāddhe yajñe ca karmaṇi /
adūṣyaṃ caiva viprendraṃ yojanīyaṃ[yettu] prayatnataḥ // YS182v_3.40 //
tathaiva mantravidyuktaḥ śārīraiḥ paṅktidūṣanaiḥ /
varjitaṃ ca yamaḥ prāha paṅktipāvana eva saḥ // YS182v_3.41 //
nirmatsaraḥ sadācāraḥ śrotriyo brahmavidyuvā /
vidyāvinayasaṃpannaḥ pātrabhūto dvijottamaḥ // YS182v_3.42 //
vedāntavijjyeṣṭhasāmā alubdho veda tat paraḥ /
yojanīyaḥ prayatnena daive pitrye ca karmaṇi /
yad attaṃ ca hutaṃ tasmai hy anantaṃ nātra saṃśayaḥ // YS182v_3.43 //
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ /
upoṣya rajanīm ekāṃ pañcagavyena śudhyati // YS182v_3.44 //
ucchiṣṭabhājanaṃ yena vipreṇa cānnavarjitam /
spṛṣṭaṃ tena pramādāc ca prājāpatyaṃ samācaret // YS182v_3.45 //
ucchiṣṭocchiṣṭasaṃspṛṣṭo brāhmaṇo brāhmaṇena hi /
daśarudrīṃ japet paścād gāyatryā śodhanaṃ param // YS182v_3.46 //
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ kṣattriyo vaiśya eva ca /
pramādocchiṣṭasaṃspṛṣṭaḥ śūdreṇa tu yadā dvijaḥ // YS182v_3.47 //
upoṣya rajanīm ekāṃ pañcagavyena śudhyati /
śvānakukkuṭamārjārāḥ kāko vā spṛśate yadi // YS182v_3.48 //
ucchiṣṭaṃ taṃ dvijaṃ yas tu ahorātreṇa śudhyati /
pañcagavyena śuddhiḥ syād ity āha bhagavān yamaḥ // YS182v_3.49 //
rajasvalāṃ spṛśed yas tu trirātraṃ tatra kārayet /
upoṣya dvijasaṃskāraṃ pañcagavyena śudhyati // YS182v_3.50 //
udakyā dṛṣṭipātena śrutaśabdena caiva hi /
snānaṃ devārcanaṃ dānaṃ havanaṃ ca praṇaśyati // YS182v_3.51 //
raktavastrasya vikretā lākṣārajakameva ca /
veṇujīvanakaivarta- takṣacarmopajīvinaḥ // YS182v_3.52 //
eteṣāṃ sparśanāt pāpaṃ tathā caiva tu mohitaḥ /
pratigrahāc ca vipro vai narakaṃ pratigacchati // YS182v_3.53 //
udakyāḥ sparśane caiva brāhmaṇo vai pramādataḥ /
ṣaḍrātropoṣitaḥ snātvā pañcagavyena śudhyati // YS182v_3.54 //
sūtake vartamāne 'pi dāsavargasya kā kriyā /
svāmitulyaṃ bhavet tasya sūtakaṃ tu praśasyate // YS182v_3.55 //
yan na kārayate tat tan nānyaṃ pratyabravīd yamaḥ /
vivāhotsavayajñeṣu kārye caivam upasthite // YS182v_3.56 //
rajaḥ paśyati yā nārī tasya kālasya kā kriyā /
vipule ca jale snātvā śuklavāsās tv alaṅkṛtā // YS182v_3.57 //
āpo hiṣṭḥety ṛgabhiṣiktā ''yaṃ gauriti vā ṛcaḥ[cā] /
pūjānte homayet paścād ghṛtāhutyā śatāṣṭakaṃ // YS182v_3.58 //
gāyatryā vyāhṛtibhiś ca tataḥ karma samācaret /
yāvad dvijā na cārcyante annadānahiraṇyakaiḥ // YS182v_3.59 //
tāvaccīrṇavratasyāpi tat pāpaṃ na praṇaśyati // YS182v_3.60 //
yad dehakaṃ kākabalākacillām- edhyena liptaṃ tu bhavet kadācit /
śrotre mukhe vā parimastake vā jñā[snā]nena lepopahatasya śuddhiḥ // YS182v_3.61 //
abhakṣyāṇām apeyānām alehyānāṃ ca bhakṣaṇe /
retomūtrapurīṣāṇāṃ prāyaścittaṃ kathaṃ bhavet // YS182v_3.62 //
padmodumbarabilvānāṃ kuśāśvatthapalāśayoḥ /
eteṣām udakaṃ pītvā pañcagavyena śudhyati // YS182v_3.63 //
strīṇāṃ rajasvalānāṃ ca sparśaś caiva bhaved yadi /
caturṇām api varṇanāṃ prāyaścittaṃ kathaṃ bhavet // YS182v_3.64 //
spṛṣṭvā rajasvalā 'nyonyaṃ sagotrā cānyagotrakā /
kāmād akāmato vā 'pi trirātrāc cuddhir iṣyate // YS182v_3.65 //
spṛṣṭvā rajasvalā 'nyonyaṃ brāhmaṇī kṣattriyā tathā /
ardhakṛcchraṃ caret pūrvā pādakṛcchraṃ tathottarā // YS182v_3.66 //
spṛṣṭvā rajasvalā 'nyonyaṃ brāhmaṇī vaiśyinī tathā /
pādahīnaṃ caret pūrvā pādam ekaṃ tathottarā // YS182v_3.67 //
spṛṣṭvā rajasvalā 'nyonyaṃ brāhmaṇī śūdriṇī tathā /
kṛcchreṇa śudhyate śūdrī brāhmī dānena śudhyati // YS182v_3.68 //
vipraḥ spṛṣṭo niśāyāṃ tūdakyayā patitena vā /
divā ''nītena toyena snāpayed agnisaṃnidhau // YS182v_3.69 //
divā caivārkasaṃspṛṣṭaṃ rātrau nakṣatradarśanāt /
saṃdhyayor ubhayor vā 'pi pavitraṃ sarvadā jalam // YS182v_3.70 //

iti śrīyāmye dharmaśāstre tṛtīyo 'dhyāyaḥ ||


adhyāya 4

khātaṃ vāpī tathā kūpa- pāṣāṇe śastraghātite /
yaṣṭyā tu ghātite caiva mṛtpiṇḍānyeva sādhayet // YS182v_4.1 //
govadhe caiva yat pāpaṃ balīvardasya caiva hi /
prāyaścittaṃ bhavet tatra striyā vā puruṣasya vā // YS182v_4.2 //
khāte ca patitā yā gauḥ kūpe vā cāvaṭe 'pi vā /
āśā[śai]vālakuḍe[ṇḍe] vā 'pi śastraghātena caiva hi // YS182v_4.3 //
yaṣṭyā tu patitā yā gaur balīvardo mṛto 'pi vā /
vatso vatsataro vā 'pi prāyaścittī bhaven naraḥ // YS182v_4.4 //
nārī vā 'pi kumāro vā prāyaścittād viśudhyati /
pāpī prakhyāpayet pāpaṃ dattvā dhenuṃ tathā vṛṣam // YS182v_4.5 //
pracchannapāpino ye syuḥ kṛtaghnā duṣṭacāriṇaḥ /
narakeṣu ca pacyante yāvad ābhūtasaṃplavam // YS182v_4.6 //
tasmāc ca pāpinā grāhyaṃ prāyaścittaṃ yathā tathā /
pramādāc ca hatā yena kapilā vā tathetarā // YS182v_4.7 //
yathā brahmavadhe pāpaṃ kapilāyā vadhe tathā /
balīvarde 'pi ca tathā prāyaścittaṃ samaṃ smṛtam // YS182v_4.8 //
rodhane bandhane caiva mṛtpiṇḍanavagomaye /
utkṛṣṭenāpi gohantā prāyaścittena śudhyati // YS182v_4.9 //
muṣṭyā vā nihatā yā gauḥ śakaṭe dhā[vā]ripaṅkayoḥ /
govartapatitā gāvaḥ śvanadyām uttare 'pi vā // YS182v_4.10 //
etat te kathitaṃ sarvaṃ gavāṃ ca [vi]ghātam uttamam /
yatra yatra mriyed gauś ca prāyaścittaṃ pṛthak pṛthak // YS182v_4.11 //
vane ca patitā yā gauḥ pāmaratrāṭa [sa]śaṅktitā /
mṛtā caiva yadā sā gauḥ prāyaścittī bhavec ca saḥ // YS182v_4.12 //
preṣitaḥ puruṣo vā 'pi prāyaścittaṃ ca yat smṛtam /
ābdikaṃ caiva śūdrasya vaiśyasya dviguṇaṃ bhavet // YS182v_4.13 //
triguṇaṃ kṣattriyasyaiva viprasyaiva caturguṇam /
goṣṭhe nivasanaṃ kāryaṃ goghno 'ham iti vācayet // YS182v_4.14 //
kaṣṭena vartamāno 'pi kālenaiva śucir bhavet /
gavāṃ madhye vased rātrau divā gā vai(?) hy anuvrajet // YS182v_4.15 //
na strīṇāṃ vapanaṃ kuryān na ca govrajanaṃ smṛtam /
na ca goṣṭhe vased rātrau na kuryād vaidikīṃ śrutim // YS182v_4.16 //
sarvān keśān samucchritya cchedayed aṅguladvayam /
eṣa e[vame]va tu nārīṇāṃ śiromuṇḍāpanaṃ smṛtam // YS182v_4.17 //
sūtake mṛtake caiva vidhiṃ prabrūhi no yama /
jātake vartamāne 'pi mṛtakaṃ ca yadā bhavet // YS182v_4.18 //
ko vidhiḥ sa vinirdiṣṭaḥ kathayasva yathā tatham /
evam ukto hi bhagavān yamaḥ prāha yathā tatham // YS182v_4.19 //
jātake naiva mṛtakaṃ kṣayaṃ yāti na saṃśayaḥ /
pūrvavratam anirdiṣṭaṃ mayā ca sūtakaṃ bhavet // YS182v_4.20 //
sūtakena na lipyeta iti prāha svayaṃ yamaḥ /
sūtakena na lipyeta vrataṃ saṃpūrṇatāṃ vrajet // YS182v_4.21 //
śrāddhaṃ dānaṃ tapo yajño devatārādhanaṃ tathā /
brahmahā ca surāpaś ca svarṇasteyī gurudruhaḥ // YS182v_4.22 //
saṃsargī pañcamo jñeyas tatsamo nātra saṃśayaḥ /
eteṣu dvādaśābdaṃ ca prāyaścittaṃ vidhīyate // YS182v_4.23 //
tathā pātakināṃ caiva ṣaḍabdaṃ caiva saṃsmṛtam /
upapātakināṃ caiva tripañcābdaṃ vidhīyate // YS182v_4.24 //
prājāpatyais tribhiḥ kṛcchraṃ kṛcchraṃ vai dvādaśābdikam /
ekabhaktaṃ tathā naktam upavāsam athāpi vā // YS182v_4.25 //
etad dinacatuṣkeṇa pādakṛcchraś ca jāyate /
tripādakṛcchro vijñeyaḥ pāpakśayakaraḥ smṛtaḥ // YS182v_4.26 //
dharmaśāstrānusāreṇa prāyaścittaṃ manīṣibhiḥ /
dātavyaṃ pāpamuktyarthaṃ prāṇināṃ pāpakāriṇām // YS182v_4.27 //
anutāpādya[po ya]dā puṃsāṃ[so] bhaved vai pāpinaḥ kila /
prāyaścittaṃ tadā deyam ity āha bhagavān yamaḥ // YS182v_4.28 //
ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
prāyaścittī bhavet pūtas tat pāpaṃ parṣadaṃ vrajet // YS182v_4.29 //
tasmāc chāstrānusāreṇa prāyaścittaṃ vidhīyate /
aṣṭaśālyāṃ mṛtā ye ca ye ca strīsūtake mṛtāḥ // YS182v_4.30 //
draṃṣṭrābhir bhakṣitā ye ca ye ca ātmahano janāḥ /
aṣṭaśālyāṃ mṛto vipraḥ prāyaścittaṃ tu bandhubhiḥ // YS182v_4.31 //
kāryaṃ tu ābdikaṃ caiva tathā strīṇāṃ ca dāpayet /
śuddhyarthaṃ nānyathā bhāvyam ity āha bhagavān yamaḥ // YS182v_4.32 //
durmṛtyumaraṇaṃ prāptā ye 'py adhogatim āgatāḥ /
teṣāṃ śuddhyartham evātra dvitryabdaṃ hi viśiṣyate // YS182v_4.33 //
brāhmaṇakṣattriyaviśāṃ śūdrānāṃ cāntyajātinām /
tāratam yena dātavyam iti prāha svayaṃ yamaḥ // YS182v_4.34 //
patitānāṃ ca viprāṇāṃ tathā strīṇāṃ vigarhitam /
kathaṃ śuddhir bhavet tāsāṃ teṣāṃ caiva viśeṣataḥ // YS182v_4.35 //
vyabhicārād ṛtau śuddhiḥ strīṇāṃ caiva na saṃśayaḥ /
garbhe jāte parityāgo nānyathā mama bhāṣitam // YS182v_4.36 //
duṣṭastrīdarśanenaiva pitaro yānty adhogatim /
ghṛtaṃ yonyāṃ kṣiped ghoraṃ parapuṃsagatā hi yā // YS182v_4.37 //
havanaṃ ca prayatnena gāyatryā cāyutatrayam /
brāhmaṇān bhojayet paścāc chatam aṣṭottareṇa hi // YS182v_4.38 //
vidhavā caiva yā nārī puṃsopagatasevinī /
tyājyā sā bandhubhiś caiva nānyathā yamabhāṣitam // YS182v_4.39 //
patitasya ca viprasya anutāparatasya ca /
pāpāc caiva nivṛttasya prāyaścittī bhavet tadā // YS182v_4.40 //
tāratam yena dātavyaṃ prāyaścittaṃ yathā vidhi /
sakāmo hi yadā vipraḥ pāpācāraparo bhavet // YS182v_4.41 //
dṛṣṭvā[diṣṭyā] nivṛttapāpaughaḥ prāyaścittī tadārhati /
tathā kṣattriyavaiśyau vā śūdro vā 'pi yathā kramāt // YS182v_4.42 //
vidhav āgamane pāpaṃ sakṛc caiva tu yad bhavet /
asakṛc ca yadā jñātvā prāyaścittaṃ pravartate // YS182v_4.43 //
asakṛd gamanāc caiva carec cāndrāyaṇadvayam /
sakṛd gamane yat pāpaṃ prājāpatyadvayena hi // YS182v_4.44 //
punarbhūr vikṛtā yena kṛtā vipreṇa caiva hi /
vinā śākhāprabhedena punarbhūr bhaṇyate hi sā // YS182v_4.45 //
savarṇaś ca savarṇāyām abhiṣikto yadā bhavet /
brāhmaṇaḥ kāmalubdho 'pi śrāddhe yajñe ca garhitaḥ // YS182v_4.46 //
kṣattriyo brāhmaṇīsaktaḥ kṣattriṇyāṃ viśa eva vā /
vaiśyāyā gamane śūdraḥ patitāyā bhavān yathā // YS182v_4.47 //
prātilomye mahatpāpaṃ pravadanti manīṣiṇaḥ /
prāyaścittaṃ cā ''nulomye na bhavaty eva cānyathā // YS182v_4.48 //
mānasaṃ vācikaṃ caiva kāyikaṃ pātakaṃ smṛtam /
tasmāt pāpād viśuddhyarthaṃ prāyaścittaṃ dine dine // YS182v_4.49 //
prātah saṃdhyāṃ sanakṣatrām upāsyām e[sītai]va yatnataḥ /
madhyāhne ca tathā raudrīṃ sāyaṃ caiva tu vaiṣṇavīm // YS182v_4.50 //
trividhaṃ pāpaśuddhyarthaṃ saṃdhyopāsanam eva ca /
saṃdhyāhīno hi yo vipraḥ snānahīnas tathaiva ca // YS182v_4.51 //
snānahīno malāśī syāt saṃdhyāhīno hi bhrūṇahā /
naiśaṃ pā([naśyetpā])paṃ hi yāṃ dhyātvā u([turu])pāsanaparo hi saḥ // YS182v_4.52 //
brahmalokaṃ vrajaty eva nānyathā yamabhāṣitam /
vidyāt apobhyāṃ saṃyuktaḥ śāntaḥ śucir alampaṭaḥ // YS182v_4.53 //
alubhdāhlādaniṣpāpā bhūdevā nātra saṃśayaḥ /
pātrībhūtāś ca vijñeyā viprās te nātra saṃśayaḥ // YS182v_4.54 //
tebhyo dattam anantaṃ hi ity āha bhagavān yamaḥ /
kukarmasthās tu ye viprā lolupā vedavarjitāḥ // YS182v_4.55 //
saṃdhyāhīnā vratabhraṣṭāḥ piśunā viṣayātmakāḥ /
tebhyo dattaṃ niṣphalaṃ syān nātra kāryāvicāraṇā // YS182v_4.56 //
pratigrahe saṃkucitā yadānyātaiyavidhṛtā |
bhūmidarśanāt pāpamocakā kṛtatretādvāpare kalau nauvarvīroṣitaḥ || YS182v_4.57 ||
rājapratigrahāt sarvaṃ brahmavarcasam eva ca /
naśyatīti na saṃdeha ity āha bhagavān yamaḥ // YS182v_4.58 //
rājñāṃ pratigrahas tyājyo lokatrayajigīṣubhiḥ /
rājñaḥ pratigrahāc caiva brāhmaṇyaṃ hi vilupyate // YS182v_4.59 //
gāvo dūrapracāreṇa hiraṇyaṃ lobhalipsayā /
strī vinaśyati garve[bhe]ṇa brāhmaṇo rājasevayā // YS182v_4.60 //
sevakāś cāpi viprāṇāṃ rājñāṃ sukṛtanāmabhiḥ /
kumbhīpākeṣu pacyante yāvad ābhūtasaṃplavam // YS182v_4.61 //
asevyāsevino viprā ayājyānāṃ ca yājakāḥ /
apāṅktās te ca vijñeyāḥ sarvadharmabahiṣkatāḥ // YS182v_4.62 //

iti śrīyāmye dharmaśāstre caturtho 'dhyāyaḥ ||

adhyāya 5

ataḥ paraṃ pravakṣyāmi śṛṇudhvaṃ munipuṅgavāḥ /
sarveṣām antyajātīnāṃ varṇādīnāṃ yathā kramam // YS182v_5.1 //
strīsaṃparkādikaṃ sarvaṃ jātam antyajasaṃjñakam /
yonisaṃkarajaṃ sarvaṃ varṇataś cāpi sarvaśaḥ // YS182v_5.2 //
viprakṣattriyaviṭśūdrā- varṇijātyeṣv anukramāt /
ete brāhmaṇakutsāḥ syus tasmād brāhmaṇa([ṇya])m uttamam // YS182v_5.3 //
vedācārarato vipro vedavedāṅgapāragaḥ /
tair apy anuṣṭhito dharma uktaś caiva viśeṣataḥ // YS182v_5.4 //
kārye caiva viśeṣeṇa tribhir varnair atandritaḥ /
balād dāsī kṛtā ye ca mlecchacāṇḍāladasyubhiḥ // YS182v_5.5 //
aśubhaṃ kāritāḥ karma gavādiprāṇihiṃsanam /
prāyaścittaṃ ca dātavyaṃ tāratam yena vā dvijaiḥ // YS182v_5.6 //
śrāddhakāle yadā jātā patnī yasya rajasvalā /
prasūtā vā na kārya ca daivikaṃ paitṛkaṃ tathā // YS182v_5.7 //
brāhmaṇā mantritāś caiva kṣaṇitā vā prayatnataḥ /
uddiśya pitṛpākaṃ ca kāryaṃ paitṛkam eva tat // YS182v_5.8 //
āśaucaṃ na bhavaty eva nātra kāryā vicāraṇā /
prasthāne vā pitā tasya pañcatvaṃ ca gato bhavet // YS182v_5.9 //
śrāddhādikām tu putreṇa ajñātena kṛtaṃ yadā /
kanyā pradānasamaye śrutaṃ ca pi([tavānpi])taraṃ mṛtam // YS182v_5.10 //
kanyādānaṃ ca tat kāryaṃ vacanād bhavate[ti] kṣamaḥ /
pituḥ pātrādikaṃ karma paścāt sarvaṃ yathā vidhi // YS182v_5.11 //
ajñānāc ca kṛtaṃ sarvaṃ daivikaṃ paitṛkaṃ ca yat /
jātake sū([mṛ])take vā 'pi tat sarvaṃ saphalaṃ bhavet // YS182v_5.12 //
vyāsenoktasmṛtau svakīye ajñānāt pitari mṛte yadā jñātu sadaiva kāryaṃ pitṛkam eva vā || YS182v_5.13 ||
aneke yasya ye putrāḥ saṃsṛṣṭā hi bhavanti ca /
jyeṣṭhena hi kṛtaṃ sarvaṃ saphalaṃ paitṛkaṃ bhavet // YS182v_5.14 //
vaidikaṃ ca tathā sarvaṃ bhavaty eva na saṃśayaḥ /
pṛthak piṇḍaṃ pṛthak śrāddhaṃ vaiśvadevādikaṃ ca yat // YS182v_5.15 //
bhrātaraś ca pṛthak kuryur nāvibhaktāḥ kadācana /
aputrasya ca putrāḥ syuḥ kartāraḥ sāṃparāyaṇāḥ // YS182v_5.16 //
saphalaṃ jāyate sarvām iti śātātapo 'bravīt /
na ca datto 'pyahīno 'ti- snehena ca tathā 'paraḥ // YS182v_5.17 //
balād gṛhīto baddhaś ca bandhubhir datta eva ca /
bhrātuḥ putro mitraputraḥ śiṣyaś caiva tathaurasaḥ // YS182v_5.18 //
aputrasya ca vijñeyā dāyādā nātra saṃśayaḥ /
navaite putravatpālyāḥ paralokapradā hy amī // YS182v_5.19 //
aurasena samā jñeyā vacasoddālakasya ca /
idānīṃ bhāganirṇayam ṛṣiḥ śātātapo 'bravīt // YS182v_5.20 //
jyeṣṭhena vā kaniṣṭhena vibhāgasya vinirṇayaḥ /
samabhāgapradātā ca aputrebhyo na saṃśayaḥ // YS182v_5.21 //
samabhāgo grahītavyaḥ putramatyā sadaiva hi /
pitṛbhyo bhrātṛputrebhyo dāyādebhyo yathā kramāt // YS182v_5.22 //
adhikasya ca bhāgau dvau itarebhyaḥ(?) samāsataḥ /
ādhau pratigrahe krānte pūrvā tu balavattarā // YS182v_5.23 //
sarvesv eva vivādeṣu balavaty uttarā kriyā /
samavidyottaraṃ caiva pratyavaskandanaṃ tathā // YS182v_5.24 //
pūrvaṃ nyāsavidhiś caiva uttaraḥ syāc caturvidhaḥ /
sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ // YS182v_5.25 //
pūrvapakṣe 'dharībhūte bhavanty uttaravādinaḥ /
asākṣivyavahāreṣu divyaṃ deyaṃ yathā vidhi // YS182v_5.26 //

iti śrīyāmye dharmaśāstre pañcamo 'dhyāyaḥ |
samāpteyaṃ bṛhadyamasmṛtiḥ ||