Brhadyamasmrti
Based on the edition by V.G. Apte: Smṛtīnāṃ Samuccayaḥ, Pune 1905 (2nd ed. 1929), pp. 99-107.
(Ānandāśramasaṃskṛtagranthāvaliḥ / Anandasrama Sanskrit Series, 48)

This is another version of the Yamasmṛti, termed Bṛhadyamasmṛti in the editions (but not in mss.),
containing 182 verses in 5 adhyāyas.




Input and proof-reading by Juergen Neuss, Freie Universität Berlin.



PADA INDEX


STRUCTURE OF REFERENCES:
YS182v_n.nn = Yamasmṛti, 182-verse version_adhyāya.verse




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








agre māhiṣakaṃ dṛṣṭvā YS182v_3.16a
aṅgulyāṃ yaḥ pavitrāṇi YS182v_3.32a
ajāviko māhiṣaś ca YS182v_3.26a
ajñātena kṛtaṃ yadā YS182v_5.10b
ajñātvā dharmaśāstrāṇi YS182v_4.29a
ajñānāc ca kṛtaṃ sarvaṃ YS182v_5.12a
ajñānāt kṛcchram uddiṣṭaṃ YS182v_2.2c
ata ūrdhvaṃ rajasvalā YS182v_3.21d
ataḥ paraṃ pravakṣyāmi YS182v_5.1a
ato bālatarasyāpi YS182v_3.2a
atha cen matra[ntra]vidyukto YS182v_3.39a
athāto yamadharmasya YS182v_1.1a
adūṣyaṃ caiva viprendraṃ YS182v_3.40c
adhikasya ca bhāgau dvau YS182v_5.23a
anantaṃ nātra saṃśayaḥ YS182v_3.43f
anarcayitvā yo bhuṅkte YS182v_3.25c
anutāparatasya ca YS182v_4.40b
anutāpādya[po ya]dā puṃsāṃ[so] YS182v_4.28a
aneke yasya ye putrāḥ YS182v_5.14a
ante vārdhuṣikaṃ dṛṣṭvā YS182v_3.16c
annadānahiraṇyakaiḥ YS182v_3.59d
anyathābhāvadoṣeṇa YS182v_2.5c
apāṅktās te ca vijñeyāḥ YS182v_4.62c
aputrasya ca putrāḥ syuḥ YS182v_5.16c
aputrasya ca vijñeyā YS182v_5.19a
aputrebhyo na saṃśayaḥ YS182v_5.21d
apraśastā na te spṛśyās YS182v_2.8c
abhakṣyāṇām apeyānām YS182v_3.62a
abhiṣikto yadā bhavet YS182v_4.46b
abhojyāś cāpratigrāhyā YS182v_2.9a
amāyāṃ tu na bhuñjīta YS182v_2.6c
ayājyānāṃ ca yājakaḥ YS182v_3.35d
ayājyānāṃ ca yājakāḥ YS182v_4.62b
ardhakṛcchraṃ caret pūrvā YS182v_3.66c
alubdho veda tat paraḥ YS182v_3.43b
alubhdāhlādaniṣpāpā YS182v_4.54a
alehyānāṃ ca bhakṣaṇe YS182v_3.62b
aśītyadhikavarṣāṇi YS182v_3.3a
aśubhaṃ kāritāḥ karma YS182v_5.6a
aṣṭavarṣā bhaved gaurī YS182v_3.21a
aṣṭaśālyāṃ mṛtā ye ca YS182v_4.30c
aṣṭaśālyāṃ mṛto vipraḥ YS182v_4.31c
asakṛc ca yadā jñātvā YS182v_4.43c
asakṛd gamanāc caiva YS182v_4.44a
asac chūdreṣu annādyaṃ YS182v_3.11a
asadālāpakas tathā YS182v_3.36d
asaṃpaṅktyāvivāhikāḥ YS182v_2.9b
asaṃbhaṣyo hy apāṅkteyaḥ YS182v_3.19c
asākṣivyavahāreṣu YS182v_5.26c
asevyāsevino viprā YS182v_4.62a
astaṃ gate yadā sūrye YS182v_3.8a
ahorātreṇa śudhyati YS182v_3.49b
ādhau pratigrahe krānte YS182v_5.23c
āpo hiṣṭḥety ṛgabhiṣiktā YS182v_3.58a
ābdikaṃ caiva śūdrasya YS182v_4.13c
āśā[śai]vālakuḍe[ṇḍe] vā 'pi YS182v_4.3c
āśaucaṃ na bhavaty eva YS182v_5.9a
āsane pādam ārūḍho YS182v_3.31a
āsaneśv āsanaṃ dadyān YS182v_3.30a
itarebhyaḥ(?) samāsataḥ YS182v_5.23b
iti prāha svayaṃ yamaḥ YS182v_3.39d
iti prāha svayaṃ yamaḥ YS182v_4.21b
iti prāha svayaṃ yamaḥ YS182v_4.34d
iti śātātapo 'bravīt YS182v_5.17b
ity āha bhagavān yamaḥ YS182v_3.49d
ity āha bhagavān yamaḥ YS182v_4.28d
ity āha bhagavān yamaḥ YS182v_4.32d
ity āha bhagavān yamaḥ YS182v_4.55b
ity āha bhagavān yamaḥ YS182v_4.58d
idānīṃ bhāganirṇayam YS182v_5.20c
indudvayena śudhyanti YS182v_1.5c
iha janmani śūdratvaṃ YS182v_3.14c
iha loke paratra ca YS182v_2.7d
uktaś caiva viśeṣataḥ YS182v_5.4d
ucchiṣṭabhājanaṃ yena YS182v_3.45a
ucchiṣṭaṃ taṃ dvijaṃ yas tu YS182v_3.49a
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ YS182v_3.44a
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ YS182v_3.47a
ucchiṣṭocchiṣṭasaṃspṛṣṭo YS182v_3.46a
u([turu])pāsanaparo hi saḥ YS182v_4.52d
utkṛṣṭenāpi gohantā YS182v_4.9c
uttaraḥ syāc caturvidhaḥ YS182v_5.25b
udakyā dṛṣṭipātena YS182v_3.51a
udakyāḥ sparśane caiva YS182v_3.54a
udite grahanakṣatre YS182v_1.2c
uddiśya pitṛpākaṃ ca YS182v_5.8c
upapātakināṃ caiva YS182v_4.24c
upavāsam athāpi vā YS182v_4.25d
upādhyāyasya yoṣitaḥ YS182v_3.5b
upāsyām e[sītai]va yatnataḥ YS182v_4.50b
upoṣya dvijasaṃskāraṃ YS182v_3.50c
upoṣya rajanīm ekāṃ YS182v_3.44c
upoṣya rajanīm ekāṃ YS182v_3.48a
ubhayāvasitāḥ pāpā YS182v_1.5a
ūnaikādaśavarṣasya YS182v_3.1a
ṛṣiḥ śātātapo 'bravīt YS182v_5.20d
ekabhaktaṃ tathā naktam YS182v_4.25c
ekarātropavāsaś ca YS182v_1.13c
ekaikaṃ vardhayed grāsaṃ YS182v_2.6a
etat te kathitaṃ sarvaṃ YS182v_4.11a
etad dinacatuṣkeṇa YS182v_4.26a
etā gatvā striyo mohāt YS182v_3.5c
ete brāhmaṇakutsāḥ syus YS182v_5.3c
ete varjyāḥ prayatnena YS182v_3.38a
ete śūdrās tu bhojyānnā YS182v_3.10c
ete śrāddhe ca dāne ca YS182v_3.37a
eteṣām udakaṃ pītvā YS182v_3.63c
eteṣāṃ sparśanāt pāpaṃ YS182v_3.53a
eteṣu dvādaśābdaṃ ca YS182v_4.23c
edhyena liptaṃ tu bhavet kadācit YS182v_3.61b
evam ukto hi bhagavān YS182v_4.19c
evam eva yamo 'bravīt YS182v_3.38b
eṣa e[vame]va tu nārīṇāṃ YS182v_4.17c
eṣa cāndrāyaṇo vidhiḥ YS182v_2.6d
aurasena samā jñeyā YS182v_5.20a
kathayasva yathā tatham YS182v_4.19b
kathaṃ śuddhir bhavet tāsāṃ YS182v_4.35c
kanyādānaṃ ca tat kāryaṃ YS182v_5.11a
kanyā pradānasamaye YS182v_5.10c
kanyā sā vṛṣalī smṛtā YS182v_3.18d
kanyāṃ yo na prayacchati YS182v_3.20b
kapilāyā vadhe tathā YS182v_4.8b
kapilā vā tathetarā YS182v_4.7d
kartā yadi vipadyate YS182v_2.7b
kartāraḥ sāṃparāyaṇāḥ YS182v_5.16d
kaṣṭena vartamāno 'pi YS182v_4.15a
kāko vā spṛśate yadi YS182v_3.48d
kāpālikānnabhoktṝṇāṃ YS182v_2.2a
kāmād akāmato vā 'pi YS182v_3.65c
kāyikaṃ pātakaṃ smṛtam YS182v_4.49b
kāryaṃ tu ābdikaṃ caiva YS182v_4.32a
kāryaṃ paitṛkam eva tat YS182v_5.8d
kārye caivam upasthite YS182v_3.56d
kārye caiva viśeṣeṇa YS182v_5.5a
kālenaiva śucir bhavet YS182v_4.15b
kukarmasthās tu ye viprā YS182v_4.55c
kukkuṭāṇḍakamātraṃ tu YS182v_2.5a
kunakhī śyāvadantakaḥ YS182v_3.34b
kumbhīpākeṣu pacyante YS182v_4.61c
kulamitrārdhasīriṇaḥ YS182v_3.10b
kuśāśvatthapalāśayoḥ YS182v_3.63b
kūpe vā cāvaṭe 'pi vā YS182v_4.3b
kṛcchraṃ vai dvādaśābdikam YS182v_4.25b
kṛcchraṃ sāṃtapanaṃ smṛtam YS182v_1.13d
kṛcchraṃ sāṃtapanādikam YS182v_1.10d
kṛcchrārdhaṃ saṃprakurvīta YS182v_1.7c
kṛcchreṇa śudhyate śūdrī YS182v_3.68c
kṛtaghnā duṣṭacāriṇaḥ YS182v_4.6b
kṛtā vipreṇa caiva hi YS182v_4.45b
kṛtvā gandhān samarca[rpa]yet YS182v_3.32b
kṛtvā 'ghamarṣaṇaṃ pakṣaṃ YS182v_1.15c
kṛmibhir brahmasaṃyuktaṃ YS182v_1.7a
ko vidhiḥ sa vinirdiṣṭaḥ YS182v_4.19a
kṣaṇitā vā prayatnataḥ YS182v_5.8b
kṣattriṇyāṃ viśa eva vā YS182v_4.47b
kṣattriyo brāhmaṇīsaktaḥ YS182v_4.47a
kṣattriyo vaiśya eva ca YS182v_3.47b
kṣayaṃ yāti na saṃśayaḥ YS182v_4.20b
khātaṃ vāpī tathā kūpa- YS182v_4.1a
khāte ca patitā yā gauḥ YS182v_4.3a
gatvā cāndrāyaṇaṃ kuryāt YS182v_2.1c
gatvā tu praviśed agniṃ YS182v_3.7c
garbhe jāte parityāgo YS182v_4.36c
gavādiprāṇihiṃsanam YS182v_5.6b
gavāṃ ca [vi]ghātam uttamam YS182v_4.11b
gavāṃ madhye vased rātrau YS182v_4.15c
gām ālabhya viśudhyati YS182v_3.9d
gāyatryā cāyutatrayam YS182v_4.38b
gāyatryā vyāhṛtibhiś ca YS182v_3.59a
gāyatryā śodhanaṃ param YS182v_3.46d
gāvo dūrapracāreṇa YS182v_4.60a
gokṣattriyaṃ tathā vaiśyaṃ YS182v_2.4a
goghno 'ham iti vācayet YS182v_4.14d
gobrāhmaṇahataṃ dagdhaṃ YS182v_1.6a
gomāṃsabhakṣaṇe kṛte YS182v_2.3b
gomūtrayāvakāhāraḥ YS182v_1.8c
gomūtraṃ gomayaṃ kṣīraṃ YS182v_1.13a
govadhe caiva yat pāpaṃ YS182v_4.2a
govartapatitā gāvaḥ YS182v_4.10c
goṣṭhe nivasanaṃ kāryaṃ YS182v_4.14c
grāsaṃ ca parikalpayet YS182v_2.5b
ghṛtaṃ yonyāṃ kṣiped ghoraṃ YS182v_4.37c
ghṛtāhutyā śatāṣṭakaṃ YS182v_3.58d
caturṇām api varṇanāṃ YS182v_3.64c
caturṇām api varṇānāṃ YS182v_1.1c
carec cāndrāyaṇadvayam YS182v_4.44b
carec cāndrāyaṇavratam YS182v_3.11d
carec cāndrāyaṇaṃ vratam YS182v_2.4d
caret sāṃtapanaṃ vipraḥ YS182v_1.11a
cāṇḍālaghaṭabhāṇḍasthaṃ YS182v_1.9a
cāṇḍālabhāṇḍasaṃspṛṣṭaṃ YS182v_1.8a
cāṇḍālamūrtikā ye ca YS182v_1.14a
cāṇḍālam ṛtumatstriyaḥ YS182v_3.8b
cāṇḍālānnaṃ bhakṣayitvā YS182v_1.12a
cāṇḍālikāsu nārīṣu YS182v_1.15a
cāndrāyaṇam athāpi vā YS182v_1.12d
cāndrāyaṇena śudhyanti YS182v_1.4c
cchedayed aṅguladvayam YS182v_4.17b
chatam aṣṭottareṇa hi YS182v_4.38d
jambūkena vṛkeṇa vā YS182v_1.2b
jalāgnibandhanabhraṣṭāḥ YS182v_1.3a
jātake naiva mṛtakaṃ YS182v_4.20a
jātake vartamāne 'pi YS182v_4.18c
jātake sū([mṛ])take vā 'pi YS182v_5.12c
jātam antyajasaṃjñakam YS182v_5.2b
jātarūpyaṃ suvarṇaṃ tu YS182v_3.9a
jñātvā caiva vratadvayam YS182v_2.2d
jñātvā viśeṣeṇa tataś YS182v_2.4c
jñā[snā]nena lepopahatasya śuddhiḥ YS182v_3.61d
jyeṣṭhabhrātā tathaiva ca YS182v_3.22b
jyeṣṭhena vā kaniṣṭhena YS182v_5.21a
jyeṣṭhena hi kṛtaṃ sarvaṃ YS182v_5.14c
takṣacarmopajīvinaḥ YS182v_3.52d
tataḥ karma samācaret YS182v_3.59b
tat kṣaṇe 'sau vidhīyate YS182v_3.25d
tatkṣanāt kṣipate yas tu YS182v_1.9c
tat pāpaṃ na praṇaśyati YS182v_3.60b
tat pāpaṃ parṣadaṃ vrajet YS182v_4.29d
tatsamo nātra saṃśayaḥ YS182v_4.23b
tat sarvaṃ saphalaṃ bhavet YS182v_5.12d
tathā kṣattriyavaiśyau vā YS182v_4.42c
tathā carmopajīvinīm YS182v_2.1d
tathā ca vṛṣalīpatiḥ YS182v_3.26b
tathā caiva tu mohitaḥ YS182v_3.53b
tathā devalakaś caiva YS182v_3.37c
tathā pātakināṃ caiva YS182v_4.24a
tathā strīṇāṃ ca dāpayet YS182v_4.32b
tathā strīṇāṃ vigarhitam YS182v_4.35b
tathaiva mantravidyuktaḥ YS182v_3.41a
tadardhaṃ tu cared vaiśyaḥ YS182v_1.11c
tadbhakṣaṇe japen nityaṃ YS182v_3.12c
tadvat salilam eva ca YS182v_1.12b
tanayāgāmināṃ tathā YS182v_2.2b
taptakṛcchradvayaṃ caret YS182v_1.6d
taptakṛcchradvayena ca YS182v_1.4d
taptakṛcchraṃ cared vipro YS182v_2.3c
taptakṛcchraṃ samācaret YS182v_1.14d
taptakṛcchraṃ samācaret YS182v_3.4d
tasmāc ca pāpinā grāhyaṃ YS182v_4.7a
tasmāc chāstrānusāreṇa YS182v_4.30a
tasmāt pāpād viśuddhyarthaṃ YS182v_4.49c
tasmāt sarvaprayatnena YS182v_3.40a
tasmād brāhmaṇa([ṇya])m uttamam YS182v_5.3d
tasya kālasya kā kriyā YS182v_3.57b
tasyās tu yo bhaved bhartā YS182v_3.24c
tasyāṃ caiva prasūtasya YS182v_3.15c
taṃ tu vidyād ajāvikam YS182v_3.24d
tān doṣān kṣamate yas tu YS182v_3.17c
tāratam yena dātavyam YS182v_4.34c
tāratam yena dātavyaṃ YS182v_4.41a
tāratam yena vā dvijaiḥ YS182v_5.6d
tāvaccīrṇavratasyāpi YS182v_3.60a
tāvato grasate pretya YS182v_3.29c
tṛṇāgreṇāpi saṃspṛṣṭvā YS182v_3.26c
tena snātvā ca pītvā ca YS182v_3.9c
tebhyo dattam anantaṃ hi YS182v_4.55a
tebhyo dattaṃ niṣphalaṃ syān YS182v_4.56c
teṣāṃ caiva viśeṣataḥ YS182v_4.35d
teṣāṃ dattvā ca bhuktvā ca YS182v_1.14c
teṣāṃ śuddhyartham evātra YS182v_4.33c
te sarve 'pi vigarhitāḥ YS182v_2.8d
tair apy anuṣṭhito dharma YS182v_5.4c
tyājyā sā bandhubhiś caiva YS182v_4.39c
tyājyaiti parikīrtitā YS182v_3.24b
trayas te narakaṃ yānti YS182v_3.22c
triguṇaṃ kṣattriyasyaiva YS182v_4.14a
tripañcābdaṃ vidhīyate YS182v_4.24d
tripādakṛcchro vijñeyaḥ YS182v_4.26c
tribhir varnair atandritaḥ YS182v_5.5b
tribhir varṣair vyapohati YS182v_3.12d
trirātraṃ tatra kārayet YS182v_3.50b
trirātrāc cuddhir iṣyate YS182v_3.65d
trividhaṃ pāpaśuddhyarthaṃ YS182v_4.51a
dakyayā patitena vā YS182v_3.69b
dattvā dhenuṃ tathā vṛṣam YS182v_1.5d
dattvā dhenuṃ tathā vṛṣam YS182v_4.5d
dadhi sarpiḥ kuśodakam YS182v_1.13b
daśarudrīṃ japet paścād YS182v_3.46c
daśavarṣā bhavet kanyā YS182v_3.21c
dātavyaṃ pāpamuktyarthaṃ YS182v_4.27c
dāyādā nātra saṃśayaḥ YS182v_5.19b
dāyādebhyo yathā kramāt YS182v_5.22d
dāsanāpitagopāla- YS182v_3.10a
dāsavargasya kā kriyā YS182v_3.55b
divā gā vai(?) hy anuvrajet YS182v_4.15d
divā caivārkasaṃspṛṣṭaṃ YS182v_3.70a
divā ''nītena toyena YS182v_3.69c
divā ''hṛtaṃ ca yaj jalaṃ YS182v_3.9b
divyaṃ deyaṃ yathā vidhi YS182v_5.26d
dīptān grāsān ayomayān YS182v_3.29d
durbhago hi tathā ṣaṇḍhaḥ YS182v_3.35a
durmṛtyumaraṇaṃ prāptā YS182v_4.33a
duṣṭastrīdarśanenaiva YS182v_4.37a
dūrāc chrāntaṃ bhayagrastaṃ YS182v_3.25a
dṛṣṭvā kanyāṃ rajasvalām YS182v_3.22d
dṛṣṭvā[diṣṭyā] nivṛttapāpaughaḥ YS182v_4.42a
dṛṣṭvā sadyaḥ śucir bhavet YS182v_1.2d
devatārādhanaṃ tathā YS182v_4.22b
daivikaṃ paitṛkaṃ ca yat YS182v_5.12b
daivikaṃ paitṛkaṃ tathā YS182v_5.7d
daive pitrye ca karmaṇi YS182v_3.43d
draṃṣṭrābhir bhakṣitā ye ca YS182v_4.31a
dvijaś cāndrāyaṇaṃ caret YS182v_3.31d
dvijo maithunakārakaḥ YS182v_1.15b
dvitryabdaṃ hi viśiṣyate YS182v_4.33d
dvau māsau pañcagavyena YS182v_3.6c
dvau māsau bhakṣya bhojyaṃ ca YS182v_3.6a
dvau māsau yāvakena tu YS182v_3.6b
dharmaśāstrānusāreṇa YS182v_4.27a
na kuryād vaidikīṃ śrutim YS182v_4.16d
na ca govrajanaṃ smṛtam YS182v_4.16b
na ca goṣṭhe vased rātrau YS182v_4.16c
na ca datto 'pyahīno 'ti- YS182v_5.17c
naṭāṃ [ṭīṃ] śailūṣikāṃ caiva YS182v_2.1a
na tu haste kadācana YS182v_3.30b
na bhavaty eva cānyathā YS182v_4.48d
narakaṃ pratigacchati YS182v_3.53d
narakeṣu ca pacyante YS182v_4.6c
navame 'ti ca śudhyahni YS182v_2.5d
navavarṣā ca rohiṇī YS182v_3.21b
navaite putravatpālyāḥ YS182v_5.19c
navaite pratyavasitāḥ YS182v_1.4a
naśyatīti na saṃdeha YS182v_4.58c
na strīṇāṃ vapanaṃ kuryān YS182v_4.16a
nātra kāryāvicāraṇā YS182v_4.56d
nātra kāryā vicāraṇā YS182v_5.9b
nānyathā mama bhāṣitam YS182v_4.36d
nānyathā yamabhāṣitam YS182v_4.39d
nānyathā yamabhāṣitam YS182v_4.53b
nānyaṃ pratyabravīd yamaḥ YS182v_3.56b
nānyā śuddhir vidhīyate YS182v_3.7d
nāparādho na pātakam YS182v_3.2b
nārī vā 'pi kumāro vā YS182v_4.5a
nāvibhaktāḥ kadācana YS182v_5.16b
nityaṃ pratigrahe lubdho YS182v_3.36a
nirāśāḥ pitaras tasya YS182v_3.38c
nirāśāḥ pitaro gatāḥ YS182v_3.16d
nirāśāḥ pitaro gatāḥ YS182v_3.30d
nirmatsaraḥ sadācāraḥ YS182v_3.42a
niṣkṛtir na vidhīyate YS182v_3.15d
niḥśvāsopagatasya ca YS182v_3.15b
naiśaṃ pā([naśyetpā])paṃ hi yāṃ dhyātvā YS182v_4.52c
paṅktipāvana eva saḥ YS182v_3.41d
pañcagavyena śuddhiḥ syād YS182v_3.49c
pañcagavyena śudhyati YS182v_3.44d
pañcagavyena śudhyati YS182v_3.48b
pañcagavyena śudhyati YS182v_3.50d
pañcagavyena śudhyati YS182v_3.63d
pañcatvaṃ ca gato bhavet YS182v_5.9d
pañcavarṣāt parasya ca YS182v_3.1b
patitasya ca viprasya YS182v_4.40a
patitānāṃ ca viprāṇāṃ YS182v_4.35a
patitāyā bhavān yathā YS182v_4.47d
patnī yasya rajasvalā YS182v_5.7b
padmodumbarabilvānāṃ YS182v_3.63a
parapuṃsagatā hi yā YS182v_4.37d
paralokapradā hy amī YS182v_5.19d
pavitraṃ sarvadā jalam YS182v_3.70d
paścāt sarvaṃ yathā vidhi YS182v_5.11d
paśyaty asaṃskṛtā rajaḥ YS182v_3.18b
pākhaṇḍī vedanindakaḥ YS182v_3.35b
pātrabhūto dvijottamaḥ YS182v_3.42d
pātrībhūtāś ca vijñeyā YS182v_4.54c
pādakṛcchraś ca jāyate YS182v_4.26b
pādakṛcchraṃ tathottarā YS182v_3.66d
pādam ekaṃ tathottarā YS182v_3.67d
pādahīnaṃ caret pūrvā YS182v_3.67c
pādaṃ śūdrasya dāpayet YS182v_1.11d
pāpakśayakaraḥ smṛtaḥ YS182v_4.26d
pāpācāraparo bhavet YS182v_4.41d
pāpāc caiva nivṛttasya YS182v_4.40c
pāpī prakhyāpayet pāpaṃ YS182v_4.5c
pāmaratrāṭa [sa]śaṅktitā YS182v_4.12b
pāśaṃ chittvā tatas tasya YS182v_1.6c
pāṣāṇe śastraghātite YS182v_4.1b
pitaras tāvad aśnanti YS182v_3.27c
pitaro yānty atarpitāḥ YS182v_3.28b
pitaro yānty adhogatim YS182v_4.37b
pitā pibati śoṇitam YS182v_3.20d
pitā vā 'nyo 'pi bāndhavaḥ YS182v_3.1d
pitur gehe tu yā kanyā YS182v_3.18a
pituḥ pātrādikaṃ karma YS182v_5.11c
pitṛbhis tarpitaiḥ paścād YS182v_3.28c
pitṛbhyo bhrātṛputrebhyo YS182v_5.22c
pitṛvyabhrātṛbhāryāṃ ca YS182v_3.4a
pitṝṇāṃ nopatiṣṭheta YS182v_3.32c
piśunā viṣayātmakāḥ YS182v_4.56b
piśuno matsarī tathā YS182v_3.34d
pītvā bhūmigataṃ jalam YS182v_1.8b
putramatyā sadaiva hi YS182v_5.22b
punarbhūr bhaṇyate hi sā YS182v_4.45d
punarbhūr vikṛtā yena YS182v_4.45a
punaḥ śvāno bhaviṣyati YS182v_3.14d
puṃsopagatasevinī YS182v_4.39b
pūjānte homayet paścād YS182v_3.58c
pūtas tad ahared vāpi YS182v_2.7c
pūyante tu vrate cīrṇe YS182v_2.9c
pūrvapakṣe 'dharībhūte YS182v_5.26a
pūrvavratam anirdiṣṭaṃ YS182v_4.20c
pūrvaṃ nyāsavidhiś caiva YS182v_5.25a
pūrvā tu balavattarā YS182v_5.23d
pṛthak piṇḍaṃ pṛthak śrāddhaṃ YS182v_5.15c
pracchannapāpino ye syuḥ YS182v_4.6a
pratigrahāc ca vipro vai YS182v_3.53c
pratyavaskandanaṃ tathā YS182v_5.24d
pramādāc ca hatā yena YS182v_4.7c
pramādocchiṣṭasaṃspṛṣṭaḥ YS182v_3.47c
pravadanti manīṣiṇaḥ YS182v_4.48b
pravrajyānāśakacyutāḥ YS182v_1.3b
prasūtā vā na kārya ca YS182v_5.7c
prasthāne vā pitā tasya YS182v_5.9c
prājāpatyadvayena hi YS182v_4.44d
prājāpatyaṃ tu kṣattriyaḥ YS182v_1.11b
prājāpatyaṃ na dātavyaṃ YS182v_1.10c
prājāpatyaṃ samācaret YS182v_3.45d
prājāpatyena śudhyati YS182v_1.9d
prājāpatyais tribhiḥ kṛcchraṃ YS182v_4.25a
prāṇināṃ pāpakāriṇām YS182v_4.27d
prātah saṃdhyāṃ sanakṣatrām YS182v_4.50a
prātilomye mahatpāpaṃ YS182v_4.48a
prāpte dvādaśame varṣe YS182v_3.20a
prāyaścittam upakramya YS182v_2.7a
prāyaścittaṃ kathaṃ bhavet YS182v_3.8d
prāyaścittaṃ kathaṃ bhavet YS182v_3.62d
prāyaścittaṃ kathaṃ bhavet YS182v_3.64d
prāyaścittaṃ ca dātavyaṃ YS182v_5.6c
prāyaścittaṃ ca yat smṛtam YS182v_4.13b
prāyaścittaṃ cared bhrāta YS182v_3.1c
prāyaścittaṃ cā ''nulomye YS182v_4.48c
prāyaścittaṃ tathā prāptaṃ YS182v_3.11c
prāyaścittaṃ tadā deyam YS182v_4.28c
prāyaścittaṃ tu bandhubhiḥ YS182v_4.31d
prāyaścittaṃ dadāti yaḥ YS182v_4.29b
prāyaścittaṃ dine dine YS182v_4.49d
prāyaścittaṃ na vidyate YS182v_3.2d
prāyaścittaṃ na sevate YS182v_2.8b
prāyaścittaṃ pṛthak pṛthak YS182v_4.11d
prāyaścittaṃ prakalpayet YS182v_1.1d
prāyaścittaṃ pravartate YS182v_4.43d
prāyaścittaṃ bhavet tatra YS182v_4.2c
prāyaścittaṃ manīṣibhiḥ YS182v_4.27b
prāyaścittaṃ yathā tathā YS182v_4.7b
prāyaścittaṃ yathā vidhi YS182v_4.41b
prāyaścittaṃ vidhīyate YS182v_4.23d
prāyaścittaṃ vidhīyate YS182v_4.30b
prāyaścittaṃ vyākhyāsyāmaḥ YS182v_1.1b
prāyaścittaṃ samaṃ smṛtam YS182v_4.8d
prāyaścittād viśudhyati YS182v_4.5b
prāyaścittārdham arhanti YS182v_3.3c
prāyaścittī tadārhati YS182v_4.42b
prāyaścittī bhavec ca saḥ YS182v_4.12d
prāyaścittī bhavet tadā YS182v_4.40d
prāyaścittī bhavet pūtas YS182v_4.29c
prāyaścittī bhaven naraḥ YS182v_4.4d
prāyaścittena śudhyati YS182v_4.9d
preṣitaḥ puruṣo vā 'pi YS182v_4.13a
bandhubhir datta eva ca YS182v_5.18b
balavaty uttarā kriyā YS182v_5.24b
balād gṛhīto baddhaś ca YS182v_5.18a
balād dāsī kṛtā ye ca YS182v_5.5c
balīvardasya caiva hi YS182v_4.2b
balīvarde 'pi ca tathā YS182v_4.8c
balīvardo mṛto 'pi vā YS182v_4.4b
bālo vā 'py ūnaṣoḍaśaḥ YS182v_3.3b
brahmalokaṃ vrajaty eva YS182v_4.53a
brahmavarcasam eva ca YS182v_4.58b
brahmavādiṣu garhitaḥ YS182v_3.23d
brahmahatyā dine dine YS182v_3.13d
brahmahā ca surāpaś ca YS182v_4.22c
brāhmaṇakṣattriyaviśāṃ YS182v_4.34a
brāhmaṇas tu śunā daṣṭo YS182v_1.2a
brāhmaṇaṃ gṛham āgatam YS182v_3.25b
brāhmaṇaḥ kāmalubdho 'pi YS182v_4.46c
brāhmaṇān bhojayet paścāc YS182v_4.38c
brāhmaṇā mantritāś caiva YS182v_5.8a
brāhmaṇī kṣattriyā tathā YS182v_3.66b
brāhmaṇī vaiśyinī tathā YS182v_3.67b
brāhmaṇī śūdriṇī tathā YS182v_3.68b
brāhmaṇo brāhmaṇena hi YS182v_3.46b
brāhmaṇo madamohitaḥ YS182v_3.13b
brāhmaṇo madamohitaḥ YS182v_3.19b
brāhmaṇo rājasevayā YS182v_4.60d
brāhmaṇo vai pramādataḥ YS182v_3.54b
brāhmaṇyaṃ hi vilupyate YS182v_4.59d
brāhmī dānena śudhyati YS182v_3.68d
bhaginīṃ mātur eva ca YS182v_3.4b
bhavaty eva na saṃśayaḥ YS182v_5.15b
bhavanti ṛṇabhāginaḥ YS182v_3.38d
bhavanty uttaravādinaḥ YS182v_5.26b
bhaved vai pāpinaḥ kila YS182v_4.28b
bhūdevā nātra saṃśayaḥ YS182v_4.54b
bhṛtako vedavikrayī YS182v_3.37d
bhrātaraś ca pṛthak kuryur YS182v_5.16a
bhrātuḥ putro mitraputraḥ YS182v_5.18c
bhrūṇahatyā pitus tasyāḥ YS182v_3.18c
makṣikaiś copaghātitam YS182v_1.7b
madhyāhne ca tathā raudrīṃ YS182v_4.50c
madhye ca vṛṣalīpatim YS182v_3.16b
mayā ca sūtakaṃ bhavet YS182v_4.20d
maha[hā]rghaṃ yaḥ prayacchati YS182v_3.23b
mahiṣīty ucyate bhāryā YS182v_3.17a
mātaraṃ gurupatnīṃ ca YS182v_3.7a
mātā caiva pitā caiva YS182v_3.22a
mānasaṃ vācikaṃ caiva YS182v_4.49a
māsam ekaṃ nirantaram YS182v_3.14b
māsaṃ kṛcchraṃ cared vipraś YS182v_1.12c
māsi māsi rajas tasyāḥ YS182v_3.20c
mukhena dhamitaṃ bhuṅkte YS182v_3.31c
muṣṭyā vā nihatā yā gauḥ YS182v_4.10a
mṛtakaṃ ca yadā bhavet YS182v_4.18d
mṛtam udbandhanena tu YS182v_1.6b
mṛtā caiva yadā sā gauḥ YS182v_4.12c
mṛtpiṇḍanavagomaye YS182v_4.9b
mṛtpiṇḍānyeva sādhayet YS182v_4.1d
mauñjīhomena śudhyati YS182v_2.3d
mlecchacāṇḍāladasyubhiḥ YS182v_5.5d
yatra yatra mriyed gauś ca YS182v_4.11c
yathā brahmavadhe pāpaṃ YS182v_4.8a
yad attaṃ ca hutaṃ tasmai hy YS182v_3.43e
yadi na kṣipate toyaṃ YS182v_1.10a
yad dehakaṃ kākabalākacillām- YS182v_3.61a
yan na kārayate tat tan YS182v_3.56a
yamaḥ prāha yathā tatham YS182v_4.19d
yaś cā ''tmānaṃ nivedayet YS182v_3.10d
yaṣṭyā tu ghātite caiva YS182v_4.1c
yaṣṭyā tu patitā yā gaur YS182v_4.4a
yas tāṃ vivāhayet kanyāṃ YS182v_3.19a
yas toyaṃ pibati dvijaḥ YS182v_1.9b
''yaṃ gauriti vā ṛcaḥ[cā] YS182v_3.58b
yaḥ karoty ekarātreṇa YS182v_3.12a
yācako viṣayātmakaḥ YS182v_3.36b
yāvato grasate grāsān YS182v_3.29a
yāvad ābhūtasaṃplavam YS182v_4.6d
yāvad ābhūtasaṃplavam YS182v_4.61d
yāvad uṣṇaṃ bhaved annaṃ YS182v_3.27a
yāvad ekaḥ pṛthag bhāvyaḥ YS182v_2.8a
yāvad dvijā na cārcyante YS182v_3.59c
yāvad bhuñjanti vāgyatāḥ YS182v_3.27b
yāvan noktā havirguṇāḥ YS182v_3.27d
ye ca ātmahano janāḥ YS182v_4.31b
ye ca saṃkīrṇayonayaḥ YS182v_1.14b
ye ca strīsūtake mṛtāḥ YS182v_4.30d
ye 'py adhogatim āgatāḥ YS182v_4.33b
ye bhuñjanty abudhā dvijāḥ YS182v_3.11b
ye śāmaśabalācyutāḥ YS182v_1.5b
yojanīyaṃ[yettu] prayatnataḥ YS182v_3.40d
yojanīyaḥ prayatnena YS182v_3.43c
yonisaṃkarajaṃ sarvaṃ YS182v_5.2c
raktavastrasya vikretā YS182v_3.52a
rajakīṃ veṇujīvinīm YS182v_2.1b
rajasvalāṃ spṛśed yas tu YS182v_3.50a
rajaḥ paśyati yā nārī YS182v_3.57a
rākṣasair vipralupyati YS182v_3.32d
rājadaṇḍo na tasyāsti YS182v_3.2c
rājapratigrahāt sarvaṃ YS182v_4.58a
rājñaḥ pratigrahāc caiva YS182v_4.59c
rājñāṃ pratigrahas tyājyo YS182v_4.59a
rājñāṃ sukṛtanāmabhiḥ YS182v_4.61b
rājñīm ācāryaśiṣyāṃ vā YS182v_3.5a
rātrau nakṣatradarśanāt YS182v_3.70b
retomūtrapurīṣāṇāṃ YS182v_3.62c
rogī hīnātiriktāṅgaḥ YS182v_3.34c
rodhane bandhane caiva YS182v_4.9a
lākṣārajakameva ca YS182v_3.52b
lehitaṃ vartitaṃ caiva YS182v_3.33c
lokatrayajigīṣubhiḥ YS182v_4.59b
lolupā vedavarjitāḥ YS182v_4.55d
vaktavyaṃ śobhanaṃ haviḥ YS182v_3.28d
vacanād bhavate[ti] kṣamaḥ YS182v_5.11b
vacasoddālakasya ca YS182v_5.20b
vatso vatsataro vā 'pi YS182v_4.4c
vane ca patitā yā gauḥ YS182v_4.12a
varjanīyāḥ prayatnataḥ YS182v_3.37b
varjitaṃ ca yamaḥ prāha YS182v_3.41c
varṇataś cāpi sarvaśaḥ YS182v_5.2d
varṇādīnāṃ yathā kramam YS182v_5.1d
varṇijātyeṣv anukramāt YS182v_5.3b
vastrasyārdham adhaḥ kṛtam YS182v_3.31b
vidyāt apobhyāṃ saṃyuktaḥ YS182v_4.53c
vidyāvinayasaṃpannaḥ YS182v_3.42c
vidhav āgamane pāpaṃ YS182v_4.43a
vidhavā caiva yā nārī YS182v_4.39a
vidhiṃ prabrūhi no yama YS182v_4.18b
vinā śākhāprabhedena YS182v_4.45c
vipule ca jale snātvā YS182v_3.57c
viprakṣattriyaviṭśūdrā- YS182v_5.3a
viprasyaiva caturguṇam YS182v_4.14b
vipraḥ spṛṣṭo niśāyāṃ tū- YS182v_3.69a
viprās te nātra saṃśayaḥ YS182v_4.54d
vipreṇa cānnavarjitam YS182v_3.45b
vibhāgasya vinirṇayaḥ YS182v_5.21b
vivāhotsavayajñeṣu YS182v_3.56c
viṣaprapannagātrāś ca YS182v_1.3c
vṛṣalīgamanaṃ caiva YS182v_3.14a
vṛṣalīphenapītasya YS182v_3.15a
vṛṣalīsevanaṃ dvijaḥ YS182v_3.12b
vṛṣalīṃ yas tu gṛhṇāti YS182v_3.13a
veṇujīvanakaivarta- YS182v_3.52c
vedavedāṅgapāragaḥ YS182v_5.4b
vedācārarato vipro YS182v_5.4a
vedāntavijjyeṣṭhasāmā YS182v_3.43a
vaidikaṃ ca tathā sarvaṃ YS182v_5.15a
vaiśyasya dviguṇaṃ bhavet YS182v_4.13d
vaiśyāyā gamane śūdraḥ YS182v_4.47c
vaiśvadevādikaṃ ca yat YS182v_5.15d
vaiṣṇavo jñānavān hi saḥ YS182v_3.39b
vyabhicārād ṛtau śuddhiḥ YS182v_4.36a
vrataṃ saṃpūrṇatāṃ vrajet YS182v_4.21d
śakaṭe dhā[vā]ripaṅkayoḥ YS182v_4.10b
śaktyā dadyāt tu dakṣiṇām YS182v_1.7d
śarīre yasya jīryati YS182v_1.10b
śastraghātena caiva hi YS182v_4.3d
śastrāghātahatāś ca ye YS182v_1.3d
śāntaḥ śucir alampaṭaḥ YS182v_4.53d
śārīraiḥ paṅktidūṣanaiḥ YS182v_3.41b
śiromuṇḍāpanaṃ smṛtam YS182v_4.17d
śiṣyaś caiva tathaurasaḥ YS182v_5.18d
śukrakṣayakarā vandhyā YS182v_3.24a
śuklavāsās tv alaṅkṛtā YS182v_3.57d
śukle kṛṣṇe ca hrāsayet YS182v_2.6b
śuddhyarthaṃ nānyathā bhāvyam YS182v_4.32c
śudhyate ca payovratāt YS182v_1.15d
śunā śūdreṇa vā dvijaḥ YS182v_3.44b
śūdraṃ cāpy anulomajam YS182v_2.4b
śūdrānāṃ cāntyajātinām YS182v_4.34b
śūdreṇa tu yadā dvijaḥ YS182v_3.47d
śūdro vā 'pi yathā kramāt YS182v_4.42d
śṛṇudhvaṃ munipuṅgavāḥ YS182v_5.1b
śyāvadanto 'tha vaidyaś ca YS182v_3.36c
śrāddhakāle yadā jātā YS182v_5.7a
śrāddhaṃ dānaṃ tapo yajño YS182v_4.22a
śrāddhādikām tu putreṇa YS182v_5.10a
śrāddhe yajñe ca karmaṇi YS182v_3.40b
śrāddhe yajñe ca garhitaḥ YS182v_4.46d
śrutaśabdena caiva hi YS182v_3.51b
śrutaṃ ca pi([tavānpi])taraṃ mṛtam YS182v_5.10d
śrotriyo brahmavidyuvā YS182v_3.42b
śrotre mukhe vā parimastake vā YS182v_3.61c
śvanadyām uttare 'pi vā YS182v_4.10d
śvaśrūṃ pitṛṣvasāraṃ ca YS182v_3.4c
śvānakukkuṭamārjārāḥ YS182v_3.48c
śvitrī kuṣṭḥī tathā śūlī YS182v_3.34a
ṣaḍabdaṃ caiva saṃsmṛtam YS182v_4.24b
ṣaḍ ete paṅktidūṣakāḥ YS182v_3.33d
ṣaḍrātreṇa viśudhyati YS182v_1.8d
ṣaḍrātropoṣitaḥ snātvā YS182v_3.54c
ṣaṇmāsaṃ kṛcchram ācaret YS182v_3.5d
ṣaṇmāsaṃ kṛcchram ācaret YS182v_3.6d
sakāmo hi yadā vipraḥ YS182v_4.41c
sakṛc caiva tu yad bhavet YS182v_4.43b
sakṛd gamane yat pāpaṃ YS182v_4.44c
sagotrā cānyagotrakā YS182v_3.65b
sadā sūtakitā tasya YS182v_3.13c
saphalaṃ jāyate sarvām YS182v_5.17a
saphalaṃ paitṛkaṃ bhavet YS182v_5.14d
samabhāgapradātā ca YS182v_5.21c
samabhāgo grahītavyaḥ YS182v_5.22a
samarghaṃ dhanam utsṛjya YS182v_3.23a
samavidyottaraṃ caiva YS182v_5.24c
sarvadharmabahiṣkatāḥ YS182v_4.62d
sarvadharmabahiṣkṛtāḥ YS182v_1.4b
sarvān keśān samucchritya YS182v_4.17a
sarve te rikthabhāginaḥ YS182v_2.9d
sarveṣām antyajātīnāṃ YS182v_5.1c
sarvesv eva vivādeṣu YS182v_5.24a
savarṇaś ca savarṇāyām YS182v_4.46a
savāsā jalam āviśet YS182v_3.26d
sa vipro vṛṣalīpatiḥ YS182v_3.19d
sa vai māhiṣakaḥ smṛtaḥ YS182v_3.17d
sa vai vārdhuṣiko jñeyo YS182v_3.23c
saśabdaṃ seṅgitaṃ tathā YS182v_3.33b
saṃdhyayor ubhayor vā 'pi YS182v_3.70c
saṃdhyāhīnā vratabhraṣṭāḥ YS182v_4.56a
saṃdhyāhīno hi bhrūṇahā YS182v_4.52b
saṃdhyāhīno hi yo vipraḥ YS182v_4.51c
saṃdhyopāsanam eva ca YS182v_4.51b
saṃsargī pañcamo jñeyas YS182v_4.23a
saṃsṛṣṭā hi bhavanti ca YS182v_5.14b
saṃspṛśet tu yadā kaścit YS182v_3.8c
sākṣiṇaḥ pūrvavādinaḥ YS182v_5.25d
sākṣiṣūbhayataḥ satsu YS182v_5.25c
sā caiva vyabhicāriṇī YS182v_3.17b
sāyaṃ caiva tu vaiṣṇavīm YS182v_4.50d
surāyāḥ saṃprapānena YS182v_2.3a
sūtakaṃ tu praśasyate YS182v_3.55d
sūtakena na lipyeta YS182v_4.21a
sūtakena na lipyeta YS182v_4.21c
sūtake mṛtake caiva YS182v_4.18a
sūtake vartamāne 'pi YS182v_3.55a
sevakāś cāpi viprāṇāṃ YS182v_4.61a
striyā vā puruṣasya vā YS182v_4.2d
striyo vyādhita eva ca YS182v_3.3d
strīṇāṃ caiva na saṃśayaḥ YS182v_4.36b
strīṇāṃ rajasvalānāṃ ca YS182v_3.64a
strī vinaśyati garve[bhe]ṇa YS182v_4.60c
strīsaṃparkādikaṃ sarvaṃ YS182v_5.2a
snānahīnas tathaiva ca YS182v_4.51d
snānahīno malāśī syāt YS182v_4.52a
snānaṃ devārcanaṃ dānaṃ YS182v_3.51c
snāpayed agnisaṃnidhau YS182v_3.69d
snehena ca tathā 'paraḥ YS182v_5.17d
sparśaś caiva bhaved yadi YS182v_3.64b
spṛṣṭaṃ tena pramādāc ca YS182v_3.45c
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.65a
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.66a
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.67a
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.68a
svarṇasteyī gurudruhaḥ YS182v_4.22d
svasāraṃ duhitāṃ tathā YS182v_3.7b
svāmitulyaṃ bhavet tasya YS182v_3.55c
havanaṃ ca praṇaśyati YS182v_3.51d
havanaṃ ca prayatnena YS182v_4.38a
havirguṇā na vaktavyāḥ YS182v_3.28a
havyakavye niyoktavya YS182v_3.39c
havyakavyeṣv amantritaḥ YS182v_3.29b
hasangrāsaṃ ca yo bhuṅkte YS182v_3.33a
hasteśv āsanadāne ca YS182v_3.30c
hiraṇyaṃ lobhalipsayā YS182v_4.60b
haitukaḥ śūdrayājī ca YS182v_3.35c