Brhadyamasmrti
Based on the edition by V.G. Apte: Smṛtīnāṃ Samuccayaḥ, Pune 1905 (2nd ed. 1929), pp. 99-107.
(Ānandāśramasaṃskṛtagranthāvaliḥ / Anandasrama Sanskrit Series, 48)

This is another version of the Yamasmṛti, termed Bṛhadyamasmṛti in the editions (but not in mss.),
containing 182 verses in 5 adhyāyas.




Input and proof-reading by Juergen Neuss, Freie Universität Berlin.



TEXT WITH PADA MARKERS


STRUCTURE OF REFERENCES:
YS182v_n.nn = Yamasmṛti, 182-verse version_adhyāya.verse




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //





adhyāya 1

athāto yamadharmasya $ prāyaścittaṃ vyākhyāsyāmaḥ &
caturṇām api varṇānāṃ % prāyaścittaṃ prakalpayet // YS182v_1.1 //
brāhmaṇas tu śunā daṣṭo $ jambūkena vṛkeṇa vā &
udite grahanakṣatre % dṛṣṭvā sadyaḥ śucir bhavet // YS182v_1.2 //
jalāgnibandhanabhraṣṭāḥ $ pravrajyānāśakacyutāḥ &
viṣaprapannagātrāś ca % śastrāghātahatāś ca ye // YS182v_1.3 //
navaite pratyavasitāḥ $ sarvadharmabahiṣkṛtāḥ &
cāndrāyaṇena śudhyanti % taptakṛcchradvayena ca // YS182v_1.4 //
ubhayāvasitāḥ pāpā $ ye śāmaśabalācyutāḥ &
indudvayena śudhyanti % dattvā dhenuṃ tathā vṛṣam // YS182v_1.5 //
gobrāhmaṇahataṃ dagdhaṃ $ mṛtam udbandhanena tu &
pāśaṃ chittvā tatas tasya % taptakṛcchradvayaṃ caret // YS182v_1.6 //
kṛmibhir brahmasaṃyuktaṃ $ makṣikaiś copaghātitam &
kṛcchrārdhaṃ saṃprakurvīta % śaktyā dadyāt tu dakṣiṇām // YS182v_1.7 //
cāṇḍālabhāṇḍasaṃspṛṣṭaṃ $ pītvā bhūmigataṃ jalam &
gomūtrayāvakāhāraḥ % ṣaḍrātreṇa viśudhyati // YS182v_1.8 //
cāṇḍālaghaṭabhāṇḍasthaṃ $ yas toyaṃ pibati dvijaḥ &
tatkṣanāt kṣipate yas tu % prājāpatyena śudhyati // YS182v_1.9 //
yadi na kṣipate toyaṃ $ śarīre yasya jīryati &
prājāpatyaṃ na dātavyaṃ % kṛcchraṃ sāṃtapanādikam // YS182v_1.10 //
caret sāṃtapanaṃ vipraḥ $ prājāpatyaṃ tu kṣattriyaḥ &
tadardhaṃ tu cared vaiśyaḥ % pādaṃ śūdrasya dāpayet // YS182v_1.11 //
cāṇḍālānnaṃ bhakṣayitvā $ tadvat salilam eva ca &
māsaṃ kṛcchraṃ cared vipraś % cāndrāyaṇam athāpi vā // YS182v_1.12 //
gomūtraṃ gomayaṃ kṣīraṃ $ dadhi sarpiḥ kuśodakam &
ekarātropavāsaś ca % kṛcchraṃ sāṃtapanaṃ smṛtam // YS182v_1.13 //
cāṇḍālamūrtikā ye ca $ ye ca saṃkīrṇayonayaḥ &
teṣāṃ dattvā ca bhuktvā ca % taptakṛcchraṃ samācaret // YS182v_1.14 //
cāṇḍālikāsu nārīṣu $ dvijo maithunakārakaḥ &
kṛtvā 'ghamarṣaṇaṃ pakṣaṃ % śudhyate ca payovratāt // YS182v_1.15 //

iti śrīyāmye dharmaśāstre prathamo dhyāyaḥ ||


adhyāya 2

naṭāṃ [ṭīṃ] śailūṣikāṃ caiva $ rajakīṃ veṇujīvinīm &
gatvā cāndrāyaṇaṃ kuryāt % tathā carmopajīvinīm // YS182v_2.1 //
kāpālikānnabhoktṝṇāṃ $ tanayāgāmināṃ tathā &
ajñānāt kṛcchram uddiṣṭaṃ % jñātvā caiva vratadvayam // YS182v_2.2 //
surāyāḥ saṃprapānena $ gomāṃsabhakṣaṇe kṛte &
taptakṛcchraṃ cared vipro % mauñjīhomena śudhyati // YS182v_2.3 //
gokṣattriyaṃ tathā vaiśyaṃ $ śūdraṃ cāpy anulomajam &
jñātvā viśeṣeṇa tataś % carec cāndrāyaṇaṃ vratam // YS182v_2.4 //
kukkuṭāṇḍakamātraṃ tu $ grāsaṃ ca parikalpayet &
anyathābhāvadoṣeṇa % navame 'ti ca śudhyahni // YS182v_2.5 //
ekaikaṃ vardhayed grāsaṃ $ śukle kṛṣṇe ca hrāsayet &
amāyāṃ tu na bhuñjīta % eṣa cāndrāyaṇo vidhiḥ // YS182v_2.6 //
prāyaścittam upakramya $ kartā yadi vipadyate &
pūtas tad ahared vāpi % iha loke paratra ca // YS182v_2.7 //
yāvad ekaḥ pṛthag bhāvyaḥ $ prāyaścittaṃ na sevate &
apraśastā na te spṛśyās % te sarve 'pi vigarhitāḥ // YS182v_2.8 //
abhojyāś cāpratigrāhyā $ asaṃpaṅktyāvivāhikāḥ &
pūyante tu vrate cīrṇe % sarve te rikthabhāginaḥ // YS182v_2.9 //

iti śrīyāmye dharmaśāstre dvitīyo 'dhyāyaḥ ||


adhyāya 3

ūnaikādaśavarṣasya $ pañcavarṣāt parasya ca &
prāyaścittaṃ cared bhrāta % pitā vā 'nyo 'pi bāndhavaḥ // YS182v_3.1 //
ato bālatarasyāpi $ nāparādho na pātakam &
rājadaṇḍo na tasyāsti % prāyaścittaṃ na vidyate // YS182v_3.2 //
aśītyadhikavarṣāṇi $ bālo vā 'py ūnaṣoḍaśaḥ &
prāyaścittārdham arhanti % striyo vyādhita eva ca // YS182v_3.3 //
pitṛvyabhrātṛbhāryāṃ ca $ bhaginīṃ mātur eva ca &
śvaśrūṃ pitṛṣvasāraṃ ca % taptakṛcchraṃ samācaret // YS182v_3.4 //
rājñīm ācāryaśiṣyāṃ vā $ upādhyāyasya yoṣitaḥ &
etā gatvā striyo mohāt % ṣaṇmāsaṃ kṛcchram ācaret // YS182v_3.5 //
dvau māsau bhakṣya bhojyaṃ ca $ dvau māsau yāvakena tu &
dvau māsau pañcagavyena % ṣaṇmāsaṃ kṛcchram ācaret // YS182v_3.6 //
mātaraṃ gurupatnīṃ ca $ svasāraṃ duhitāṃ tathā &
gatvā tu praviśed agniṃ % nānyā śuddhir vidhīyate // YS182v_3.7 //
astaṃ gate yadā sūrye $ cāṇḍālam ṛtumatstriyaḥ &
saṃspṛśet tu yadā kaścit % prāyaścittaṃ kathaṃ bhavet // YS182v_3.8 //
jātarūpyaṃ suvarṇaṃ tu $ divā ''hṛtaṃ ca yaj jalaṃ &
tena snātvā ca pītvā ca % gām ālabhya viśudhyati // YS182v_3.9 //
dāsanāpitagopāla- $ kulamitrārdhasīriṇaḥ &
ete śūdrās tu bhojyānnā % yaś cā ''tmānaṃ nivedayet // YS182v_3.10 //
asac chūdreṣu annādyaṃ $ ye bhuñjanty abudhā dvijāḥ &
prāyaścittaṃ tathā prāptaṃ % carec cāndrāyaṇavratam // YS182v_3.11 //
yaḥ karoty ekarātreṇa $ vṛṣalīsevanaṃ dvijaḥ &
tadbhakṣaṇe japen nityaṃ % tribhir varṣair vyapohati // YS182v_3.12 //
vṛṣalīṃ yas tu gṛhṇāti $ brāhmaṇo madamohitaḥ &
sadā sūtakitā tasya % brahmahatyā dine dine // YS182v_3.13 //
vṛṣalīgamanaṃ caiva $ māsam ekaṃ nirantaram &
iha janmani śūdratvaṃ % punaḥ śvāno bhaviṣyati // YS182v_3.14 //
vṛṣalīphenapītasya $ niḥśvāsopagatasya ca &
tasyāṃ caiva prasūtasya % niṣkṛtir na vidhīyate // YS182v_3.15 //
agre māhiṣakaṃ dṛṣṭvā $ madhye ca vṛṣalīpatim &
ante vārdhuṣikaṃ dṛṣṭvā % nirāśāḥ pitaro gatāḥ // YS182v_3.16 //
mahiṣīty ucyate bhāryā $ sā caiva vyabhicāriṇī &
tān doṣān kṣamate yas tu % sa vai māhiṣakaḥ smṛtaḥ // YS182v_3.17 //
pitur gehe tu yā kanyā $ paśyaty asaṃskṛtā rajaḥ &
bhrūṇahatyā pitus tasyāḥ % kanyā sā vṛṣalī smṛtā // YS182v_3.18 //
yas tāṃ vivāhayet kanyāṃ $ brāhmaṇo madamohitaḥ &
asaṃbhaṣyo hy apāṅkteyaḥ % sa vipro vṛṣalīpatiḥ // YS182v_3.19 //
prāpte dvādaśame varṣe $ kanyāṃ yo na prayacchati &
māsi māsi rajas tasyāḥ % pitā pibati śoṇitam // YS182v_3.20 //
aṣṭavarṣā bhaved gaurī $ navavarṣā ca rohiṇī &
daśavarṣā bhavet kanyā % ata ūrdhvaṃ rajasvalā // YS182v_3.21 //
mātā caiva pitā caiva $ jyeṣṭhabhrātā tathaiva ca &
trayas te narakaṃ yānti % dṛṣṭvā kanyāṃ rajasvalām // YS182v_3.22 //
samarghaṃ dhanam utsṛjya $ maha[hā]rghaṃ yaḥ prayacchati &
sa vai vārdhuṣiko jñeyo % brahmavādiṣu garhitaḥ // YS182v_3.23 //
śukrakṣayakarā vandhyā $ tyājyaiti parikīrtitā &
tasyās tu yo bhaved bhartā % taṃ tu vidyād ajāvikam // YS182v_3.24 //
dūrāc chrāntaṃ bhayagrastaṃ $ brāhmaṇaṃ gṛham āgatam &
anarcayitvā yo bhuṅkte % tat kṣaṇe 'sau vidhīyate // YS182v_3.25 //
ajāviko māhiṣaś ca $ tathā ca vṛṣalīpatiḥ &
tṛṇāgreṇāpi saṃspṛṣṭvā % savāsā jalam āviśet // YS182v_3.26 //
yāvad uṣṇaṃ bhaved annaṃ $ yāvad bhuñjanti vāgyatāḥ &
pitaras tāvad aśnanti % yāvan noktā havirguṇāḥ // YS182v_3.27 //
havirguṇā na vaktavyāḥ $ pitaro yānty atarpitāḥ &
pitṛbhis tarpitaiḥ paścād % vaktavyaṃ śobhanaṃ haviḥ // YS182v_3.28 //
yāvato grasate grāsān $ havyakavyeṣv amantritaḥ &
tāvato grasate pretya % dīptān grāsān ayomayān // YS182v_3.29 //
āsaneśv āsanaṃ dadyān $ na tu haste kadācana &
hasteśv āsanadāne ca % nirāśāḥ pitaro gatāḥ // YS182v_3.30 //
āsane pādam ārūḍho $ vastrasyārdham adhaḥ kṛtam &
mukhena dhamitaṃ bhuṅkte % dvijaś cāndrāyaṇaṃ caret // YS182v_3.31 //
aṅgulyāṃ yaḥ pavitrāṇi $ kṛtvā gandhān samarca[rpa]yet &
pitṝṇāṃ nopatiṣṭheta % rākṣasair vipralupyati // YS182v_3.32 //
hasangrāsaṃ ca yo bhuṅkte $ saśabdaṃ seṅgitaṃ tathā &
lehitaṃ vartitaṃ caiva % ṣaḍ ete paṅktidūṣakāḥ // YS182v_3.33 //
śvitrī kuṣṭḥī tathā śūlī $ kunakhī śyāvadantakaḥ &
rogī hīnātiriktāṅgaḥ % piśuno matsarī tathā // YS182v_3.34 //
durbhago hi tathā ṣaṇḍhaḥ $ pākhaṇḍī vedanindakaḥ &
haitukaḥ śūdrayājī ca % ayājyānāṃ ca yājakaḥ // YS182v_3.35 //
nityaṃ pratigrahe lubdho $ yācako viṣayātmakaḥ &
śyāvadanto 'tha vaidyaś ca % asadālāpakas tathā // YS182v_3.36 //
ete śrāddhe ca dāne ca $ varjanīyāḥ prayatnataḥ &
tathā devalakaś caiva % bhṛtako vedavikrayī // YS182v_3.37 //
ete varjyāḥ prayatnena $ evam eva yamo 'bravīt &
nirāśāḥ pitaras tasya % bhavanti ṛṇabhāginaḥ // YS182v_3.38 //
atha cen matra[ntra]vidyukto $ vaiṣṇavo jñānavān hi saḥ &
havyakavye niyoktavya % iti prāha svayaṃ yamaḥ // YS182v_3.39 //
tasmāt sarvaprayatnena $ śrāddhe yajñe ca karmaṇi &
adūṣyaṃ caiva viprendraṃ % yojanīyaṃ[yettu] prayatnataḥ // YS182v_3.40 //
tathaiva mantravidyuktaḥ $ śārīraiḥ paṅktidūṣanaiḥ &
varjitaṃ ca yamaḥ prāha % paṅktipāvana eva saḥ // YS182v_3.41 //
nirmatsaraḥ sadācāraḥ $ śrotriyo brahmavidyuvā &
vidyāvinayasaṃpannaḥ % pātrabhūto dvijottamaḥ // YS182v_3.42 //
vedāntavijjyeṣṭhasāmā $ alubdho veda tat paraḥ &
yojanīyaḥ prayatnena % daive pitrye ca karmaṇi \
yad attaṃ ca hutaṃ tasmai hy # anantaṃ nātra saṃśayaḥ // YS182v_3.43 //
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ $ śunā śūdreṇa vā dvijaḥ &
upoṣya rajanīm ekāṃ % pañcagavyena śudhyati // YS182v_3.44 //
ucchiṣṭabhājanaṃ yena $ vipreṇa cānnavarjitam &
spṛṣṭaṃ tena pramādāc ca % prājāpatyaṃ samācaret // YS182v_3.45 //
ucchiṣṭocchiṣṭasaṃspṛṣṭo $ brāhmaṇo brāhmaṇena hi &
daśarudrīṃ japet paścād % gāyatryā śodhanaṃ param // YS182v_3.46 //
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ $ kṣattriyo vaiśya eva ca &
pramādocchiṣṭasaṃspṛṣṭaḥ % śūdreṇa tu yadā dvijaḥ // YS182v_3.47 //
upoṣya rajanīm ekāṃ $ pañcagavyena śudhyati &
śvānakukkuṭamārjārāḥ % kāko vā spṛśate yadi // YS182v_3.48 //
ucchiṣṭaṃ taṃ dvijaṃ yas tu $ ahorātreṇa śudhyati &
pañcagavyena śuddhiḥ syād % ity āha bhagavān yamaḥ // YS182v_3.49 //
rajasvalāṃ spṛśed yas tu $ trirātraṃ tatra kārayet &
upoṣya dvijasaṃskāraṃ % pañcagavyena śudhyati // YS182v_3.50 //
udakyā dṛṣṭipātena $ śrutaśabdena caiva hi &
snānaṃ devārcanaṃ dānaṃ % havanaṃ ca praṇaśyati // YS182v_3.51 //
raktavastrasya vikretā $ lākṣārajakameva ca &
veṇujīvanakaivarta- % takṣacarmopajīvinaḥ // YS182v_3.52 //
eteṣāṃ sparśanāt pāpaṃ $ tathā caiva tu mohitaḥ &
pratigrahāc ca vipro vai % narakaṃ pratigacchati // YS182v_3.53 //
udakyāḥ sparśane caiva $ brāhmaṇo vai pramādataḥ &
ṣaḍrātropoṣitaḥ snātvā % pañcagavyena śudhyati // YS182v_3.54 //
sūtake vartamāne 'pi $ dāsavargasya kā kriyā &
svāmitulyaṃ bhavet tasya % sūtakaṃ tu praśasyate // YS182v_3.55 //
yan na kārayate tat tan $ nānyaṃ pratyabravīd yamaḥ &
vivāhotsavayajñeṣu % kārye caivam upasthite // YS182v_3.56 //
rajaḥ paśyati yā nārī $ tasya kālasya kā kriyā &
vipule ca jale snātvā % śuklavāsās tv alaṅkṛtā // YS182v_3.57 //
āpo hiṣṭḥety ṛgabhiṣiktā $ ''yaṃ gauriti vā ṛcaḥ[cā] &
pūjānte homayet paścād % ghṛtāhutyā śatāṣṭakaṃ // YS182v_3.58 //
gāyatryā vyāhṛtibhiś ca $ tataḥ karma samācaret &
yāvad dvijā na cārcyante % annadānahiraṇyakaiḥ // YS182v_3.59 //
tāvaccīrṇavratasyāpi $ tat pāpaṃ na praṇaśyati // YS182v_3.60 //
yad dehakaṃ kākabalākacillām- $ edhyena liptaṃ tu bhavet kadācit &
śrotre mukhe vā parimastake vā % jñā[snā]nena lepopahatasya śuddhiḥ // YS182v_3.61 //
abhakṣyāṇām apeyānām $ alehyānāṃ ca bhakṣaṇe &
retomūtrapurīṣāṇāṃ % prāyaścittaṃ kathaṃ bhavet // YS182v_3.62 //
padmodumbarabilvānāṃ $ kuśāśvatthapalāśayoḥ &
eteṣām udakaṃ pītvā % pañcagavyena śudhyati // YS182v_3.63 //
strīṇāṃ rajasvalānāṃ ca $ sparśaś caiva bhaved yadi &
caturṇām api varṇanāṃ % prāyaścittaṃ kathaṃ bhavet // YS182v_3.64 //
spṛṣṭvā rajasvalā 'nyonyaṃ $ sagotrā cānyagotrakā &
kāmād akāmato vā 'pi % trirātrāc cuddhir iṣyate // YS182v_3.65 //
spṛṣṭvā rajasvalā 'nyonyaṃ $ brāhmaṇī kṣattriyā tathā &
ardhakṛcchraṃ caret pūrvā % pādakṛcchraṃ tathottarā // YS182v_3.66 //
spṛṣṭvā rajasvalā 'nyonyaṃ $ brāhmaṇī vaiśyinī tathā &
pādahīnaṃ caret pūrvā % pādam ekaṃ tathottarā // YS182v_3.67 //
spṛṣṭvā rajasvalā 'nyonyaṃ $ brāhmaṇī śūdriṇī tathā &
kṛcchreṇa śudhyate śūdrī % brāhmī dānena śudhyati // YS182v_3.68 //
vipraḥ spṛṣṭo niśāyāṃ tū- $ dakyayā patitena vā &
divā ''nītena toyena % snāpayed agnisaṃnidhau // YS182v_3.69 //
divā caivārkasaṃspṛṣṭaṃ $ rātrau nakṣatradarśanāt &
saṃdhyayor ubhayor vā 'pi % pavitraṃ sarvadā jalam // YS182v_3.70 //

iti śrīyāmye dharmaśāstre tṛtīyo 'dhyāyaḥ ||


adhyāya 4

khātaṃ vāpī tathā kūpa- $ pāṣāṇe śastraghātite &
yaṣṭyā tu ghātite caiva % mṛtpiṇḍānyeva sādhayet // YS182v_4.1 //
govadhe caiva yat pāpaṃ $ balīvardasya caiva hi &
prāyaścittaṃ bhavet tatra % striyā vā puruṣasya vā // YS182v_4.2 //
khāte ca patitā yā gauḥ $ kūpe vā cāvaṭe 'pi vā &
āśā[śai]vālakuḍe[ṇḍe] vā 'pi % śastraghātena caiva hi // YS182v_4.3 //
yaṣṭyā tu patitā yā gaur $ balīvardo mṛto 'pi vā &
vatso vatsataro vā 'pi % prāyaścittī bhaven naraḥ // YS182v_4.4 //
nārī vā 'pi kumāro vā $ prāyaścittād viśudhyati &
pāpī prakhyāpayet pāpaṃ % dattvā dhenuṃ tathā vṛṣam // YS182v_4.5 //
pracchannapāpino ye syuḥ $ kṛtaghnā duṣṭacāriṇaḥ &
narakeṣu ca pacyante % yāvad ābhūtasaṃplavam // YS182v_4.6 //
tasmāc ca pāpinā grāhyaṃ $ prāyaścittaṃ yathā tathā &
pramādāc ca hatā yena % kapilā vā tathetarā // YS182v_4.7 //
yathā brahmavadhe pāpaṃ $ kapilāyā vadhe tathā &
balīvarde 'pi ca tathā % prāyaścittaṃ samaṃ smṛtam // YS182v_4.8 //
rodhane bandhane caiva $ mṛtpiṇḍanavagomaye &
utkṛṣṭenāpi gohantā % prāyaścittena śudhyati // YS182v_4.9 //
muṣṭyā vā nihatā yā gauḥ $ śakaṭe dhā[vā]ripaṅkayoḥ &
govartapatitā gāvaḥ % śvanadyām uttare 'pi vā // YS182v_4.10 //
etat te kathitaṃ sarvaṃ $ gavāṃ ca [vi]ghātam uttamam &
yatra yatra mriyed gauś ca % prāyaścittaṃ pṛthak pṛthak // YS182v_4.11 //
vane ca patitā yā gauḥ $ pāmaratrāṭa [sa]śaṅktitā &
mṛtā caiva yadā sā gauḥ % prāyaścittī bhavec ca saḥ // YS182v_4.12 //
preṣitaḥ puruṣo vā 'pi $ prāyaścittaṃ ca yat smṛtam &
ābdikaṃ caiva śūdrasya % vaiśyasya dviguṇaṃ bhavet // YS182v_4.13 //
triguṇaṃ kṣattriyasyaiva $ viprasyaiva caturguṇam &
goṣṭhe nivasanaṃ kāryaṃ % goghno 'ham iti vācayet // YS182v_4.14 //
kaṣṭena vartamāno 'pi $ kālenaiva śucir bhavet &
gavāṃ madhye vased rātrau % divā gā vai(?) hy anuvrajet // YS182v_4.15 //
na strīṇāṃ vapanaṃ kuryān $ na ca govrajanaṃ smṛtam &
na ca goṣṭhe vased rātrau % na kuryād vaidikīṃ śrutim // YS182v_4.16 //
sarvān keśān samucchritya $ cchedayed aṅguladvayam &
eṣa e[vame]va tu nārīṇāṃ % śiromuṇḍāpanaṃ smṛtam // YS182v_4.17 //
sūtake mṛtake caiva $ vidhiṃ prabrūhi no yama &
jātake vartamāne 'pi % mṛtakaṃ ca yadā bhavet // YS182v_4.18 //
ko vidhiḥ sa vinirdiṣṭaḥ $ kathayasva yathā tatham &
evam ukto hi bhagavān % yamaḥ prāha yathā tatham // YS182v_4.19 //
jātake naiva mṛtakaṃ $ kṣayaṃ yāti na saṃśayaḥ &
pūrvavratam anirdiṣṭaṃ % mayā ca sūtakaṃ bhavet // YS182v_4.20 //
sūtakena na lipyeta $ iti prāha svayaṃ yamaḥ &
sūtakena na lipyeta % vrataṃ saṃpūrṇatāṃ vrajet // YS182v_4.21 //
śrāddhaṃ dānaṃ tapo yajño $ devatārādhanaṃ tathā &
brahmahā ca surāpaś ca % svarṇasteyī gurudruhaḥ // YS182v_4.22 //
saṃsargī pañcamo jñeyas $ tatsamo nātra saṃśayaḥ &
eteṣu dvādaśābdaṃ ca % prāyaścittaṃ vidhīyate // YS182v_4.23 //
tathā pātakināṃ caiva $ ṣaḍabdaṃ caiva saṃsmṛtam &
upapātakināṃ caiva % tripañcābdaṃ vidhīyate // YS182v_4.24 //
prājāpatyais tribhiḥ kṛcchraṃ $ kṛcchraṃ vai dvādaśābdikam &
ekabhaktaṃ tathā naktam % upavāsam athāpi vā // YS182v_4.25 //
etad dinacatuṣkeṇa $ pādakṛcchraś ca jāyate &
tripādakṛcchro vijñeyaḥ % pāpakśayakaraḥ smṛtaḥ // YS182v_4.26 //
dharmaśāstrānusāreṇa $ prāyaścittaṃ manīṣibhiḥ &
dātavyaṃ pāpamuktyarthaṃ % prāṇināṃ pāpakāriṇām // YS182v_4.27 //
anutāpādya[po ya]dā puṃsāṃ[so] $ bhaved vai pāpinaḥ kila &
prāyaścittaṃ tadā deyam % ity āha bhagavān yamaḥ // YS182v_4.28 //
ajñātvā dharmaśāstrāṇi $ prāyaścittaṃ dadāti yaḥ &
prāyaścittī bhavet pūtas % tat pāpaṃ parṣadaṃ vrajet // YS182v_4.29 //
tasmāc chāstrānusāreṇa $ prāyaścittaṃ vidhīyate &
aṣṭaśālyāṃ mṛtā ye ca % ye ca strīsūtake mṛtāḥ // YS182v_4.30 //
draṃṣṭrābhir bhakṣitā ye ca $ ye ca ātmahano janāḥ &
aṣṭaśālyāṃ mṛto vipraḥ % prāyaścittaṃ tu bandhubhiḥ // YS182v_4.31 //
kāryaṃ tu ābdikaṃ caiva $ tathā strīṇāṃ ca dāpayet &
śuddhyarthaṃ nānyathā bhāvyam % ity āha bhagavān yamaḥ // YS182v_4.32 //
durmṛtyumaraṇaṃ prāptā $ ye 'py adhogatim āgatāḥ &
teṣāṃ śuddhyartham evātra % dvitryabdaṃ hi viśiṣyate // YS182v_4.33 //
brāhmaṇakṣattriyaviśāṃ $ śūdrānāṃ cāntyajātinām &
tāratam yena dātavyam % iti prāha svayaṃ yamaḥ // YS182v_4.34 //
patitānāṃ ca viprāṇāṃ $ tathā strīṇāṃ vigarhitam &
kathaṃ śuddhir bhavet tāsāṃ % teṣāṃ caiva viśeṣataḥ // YS182v_4.35 //
vyabhicārād ṛtau śuddhiḥ $ strīṇāṃ caiva na saṃśayaḥ &
garbhe jāte parityāgo % nānyathā mama bhāṣitam // YS182v_4.36 //
duṣṭastrīdarśanenaiva $ pitaro yānty adhogatim &
ghṛtaṃ yonyāṃ kṣiped ghoraṃ % parapuṃsagatā hi yā // YS182v_4.37 //
havanaṃ ca prayatnena $ gāyatryā cāyutatrayam &
brāhmaṇān bhojayet paścāc % chatam aṣṭottareṇa hi // YS182v_4.38 //
vidhavā caiva yā nārī $ puṃsopagatasevinī &
tyājyā sā bandhubhiś caiva % nānyathā yamabhāṣitam // YS182v_4.39 //
patitasya ca viprasya $ anutāparatasya ca &
pāpāc caiva nivṛttasya % prāyaścittī bhavet tadā // YS182v_4.40 //
tāratam yena dātavyaṃ $ prāyaścittaṃ yathā vidhi &
sakāmo hi yadā vipraḥ % pāpācāraparo bhavet // YS182v_4.41 //
dṛṣṭvā[diṣṭyā] nivṛttapāpaughaḥ $ prāyaścittī tadārhati &
tathā kṣattriyavaiśyau vā % śūdro vā 'pi yathā kramāt // YS182v_4.42 //
vidhav āgamane pāpaṃ $ sakṛc caiva tu yad bhavet &
asakṛc ca yadā jñātvā % prāyaścittaṃ pravartate // YS182v_4.43 //
asakṛd gamanāc caiva $ carec cāndrāyaṇadvayam &
sakṛd gamane yat pāpaṃ % prājāpatyadvayena hi // YS182v_4.44 //
punarbhūr vikṛtā yena $ kṛtā vipreṇa caiva hi &
vinā śākhāprabhedena % punarbhūr bhaṇyate hi sā // YS182v_4.45 //
savarṇaś ca savarṇāyām $ abhiṣikto yadā bhavet &
brāhmaṇaḥ kāmalubdho 'pi % śrāddhe yajñe ca garhitaḥ // YS182v_4.46 //
kṣattriyo brāhmaṇīsaktaḥ $ kṣattriṇyāṃ viśa eva vā &
vaiśyāyā gamane śūdraḥ % patitāyā bhavān yathā // YS182v_4.47 //
prātilomye mahatpāpaṃ $ pravadanti manīṣiṇaḥ &
prāyaścittaṃ cā ''nulomye % na bhavaty eva cānyathā // YS182v_4.48 //
mānasaṃ vācikaṃ caiva $ kāyikaṃ pātakaṃ smṛtam &
tasmāt pāpād viśuddhyarthaṃ % prāyaścittaṃ dine dine // YS182v_4.49 //
prātah saṃdhyāṃ sanakṣatrām $ upāsyām e[sītai]va yatnataḥ &
madhyāhne ca tathā raudrīṃ % sāyaṃ caiva tu vaiṣṇavīm // YS182v_4.50 //
trividhaṃ pāpaśuddhyarthaṃ $ saṃdhyopāsanam eva ca &
saṃdhyāhīno hi yo vipraḥ % snānahīnas tathaiva ca // YS182v_4.51 //
snānahīno malāśī syāt $ saṃdhyāhīno hi bhrūṇahā &
naiśaṃ pā([naśyetpā])paṃ hi yāṃ dhyātvā % u([turu])pāsanaparo hi saḥ // YS182v_4.52 //
brahmalokaṃ vrajaty eva $ nānyathā yamabhāṣitam &
vidyāt apobhyāṃ saṃyuktaḥ % śāntaḥ śucir alampaṭaḥ // YS182v_4.53 //
alubhdāhlādaniṣpāpā $ bhūdevā nātra saṃśayaḥ &
pātrībhūtāś ca vijñeyā % viprās te nātra saṃśayaḥ // YS182v_4.54 //
tebhyo dattam anantaṃ hi $ ity āha bhagavān yamaḥ &
kukarmasthās tu ye viprā % lolupā vedavarjitāḥ // YS182v_4.55 //
saṃdhyāhīnā vratabhraṣṭāḥ $ piśunā viṣayātmakāḥ &
tebhyo dattaṃ niṣphalaṃ syān % nātra kāryāvicāraṇā // YS182v_4.56 //
pratigrahe saṃkucitā yadānyātaiyavidhṛtā |
bhūmidarśanāt pāpamocakā kṛtatretādvāpare kalau nauvarvīroṣitaḥ || YS182v_4.57 ||
rājapratigrahāt sarvaṃ $ brahmavarcasam eva ca &
naśyatīti na saṃdeha % ity āha bhagavān yamaḥ // YS182v_4.58 //
rājñāṃ pratigrahas tyājyo $ lokatrayajigīṣubhiḥ &
rājñaḥ pratigrahāc caiva % brāhmaṇyaṃ hi vilupyate // YS182v_4.59 //
gāvo dūrapracāreṇa $ hiraṇyaṃ lobhalipsayā &
strī vinaśyati garve[bhe]ṇa % brāhmaṇo rājasevayā // YS182v_4.60 //
sevakāś cāpi viprāṇāṃ $ rājñāṃ sukṛtanāmabhiḥ &
kumbhīpākeṣu pacyante % yāvad ābhūtasaṃplavam // YS182v_4.61 //
asevyāsevino viprā $ ayājyānāṃ ca yājakāḥ &
apāṅktās te ca vijñeyāḥ % sarvadharmabahiṣkatāḥ // YS182v_4.62 //

iti śrīyāmye dharmaśāstre caturtho 'dhyāyaḥ ||

adhyāya 5

ataḥ paraṃ pravakṣyāmi $ śṛṇudhvaṃ munipuṅgavāḥ &
sarveṣām antyajātīnāṃ % varṇādīnāṃ yathā kramam // YS182v_5.1 //
strīsaṃparkādikaṃ sarvaṃ $ jātam antyajasaṃjñakam &
yonisaṃkarajaṃ sarvaṃ % varṇataś cāpi sarvaśaḥ // YS182v_5.2 //
viprakṣattriyaviṭśūdrā- $ varṇijātyeṣv anukramāt &
ete brāhmaṇakutsāḥ syus % tasmād brāhmaṇa([ṇya])m uttamam // YS182v_5.3 //
vedācārarato vipro $ vedavedāṅgapāragaḥ &
tair apy anuṣṭhito dharma % uktaś caiva viśeṣataḥ // YS182v_5.4 //
kārye caiva viśeṣeṇa $ tribhir varnair atandritaḥ &
balād dāsī kṛtā ye ca % mlecchacāṇḍāladasyubhiḥ // YS182v_5.5 //
aśubhaṃ kāritāḥ karma $ gavādiprāṇihiṃsanam &
prāyaścittaṃ ca dātavyaṃ % tāratam yena vā dvijaiḥ // YS182v_5.6 //
śrāddhakāle yadā jātā $ patnī yasya rajasvalā &
prasūtā vā na kārya ca % daivikaṃ paitṛkaṃ tathā // YS182v_5.7 //
brāhmaṇā mantritāś caiva $ kṣaṇitā vā prayatnataḥ &
uddiśya pitṛpākaṃ ca % kāryaṃ paitṛkam eva tat // YS182v_5.8 //
āśaucaṃ na bhavaty eva $ nātra kāryā vicāraṇā &
prasthāne vā pitā tasya % pañcatvaṃ ca gato bhavet // YS182v_5.9 //
śrāddhādikām tu putreṇa $ ajñātena kṛtaṃ yadā &
kanyā pradānasamaye % śrutaṃ ca pi([tavānpi])taraṃ mṛtam // YS182v_5.10 //
kanyādānaṃ ca tat kāryaṃ $ vacanād bhavate[ti] kṣamaḥ &
pituḥ pātrādikaṃ karma % paścāt sarvaṃ yathā vidhi // YS182v_5.11 //
ajñānāc ca kṛtaṃ sarvaṃ $ daivikaṃ paitṛkaṃ ca yat &
jātake sū([mṛ])take vā 'pi % tat sarvaṃ saphalaṃ bhavet // YS182v_5.12 //
vyāsenoktasmṛtau svakīye ajñānāt pitari mṛte yadā jñātu sadaiva kāryaṃ pitṛkam eva vā || YS182v_5.13 ||
aneke yasya ye putrāḥ $ saṃsṛṣṭā hi bhavanti ca &
jyeṣṭhena hi kṛtaṃ sarvaṃ % saphalaṃ paitṛkaṃ bhavet // YS182v_5.14 //
vaidikaṃ ca tathā sarvaṃ $ bhavaty eva na saṃśayaḥ &
pṛthak piṇḍaṃ pṛthak śrāddhaṃ % vaiśvadevādikaṃ ca yat // YS182v_5.15 //
bhrātaraś ca pṛthak kuryur $ nāvibhaktāḥ kadācana &
aputrasya ca putrāḥ syuḥ % kartāraḥ sāṃparāyaṇāḥ // YS182v_5.16 //
saphalaṃ jāyate sarvām $ iti śātātapo 'bravīt &
na ca datto 'pyahīno 'ti- % snehena ca tathā 'paraḥ // YS182v_5.17 //
balād gṛhīto baddhaś ca $ bandhubhir datta eva ca &
bhrātuḥ putro mitraputraḥ % śiṣyaś caiva tathaurasaḥ // YS182v_5.18 //
aputrasya ca vijñeyā $ dāyādā nātra saṃśayaḥ &
navaite putravatpālyāḥ % paralokapradā hy amī // YS182v_5.19 //
aurasena samā jñeyā $ vacasoddālakasya ca &
idānīṃ bhāganirṇayam % ṛṣiḥ śātātapo 'bravīt // YS182v_5.20 //
jyeṣṭhena vā kaniṣṭhena $ vibhāgasya vinirṇayaḥ &
samabhāgapradātā ca % aputrebhyo na saṃśayaḥ // YS182v_5.21 //
samabhāgo grahītavyaḥ $ putramatyā sadaiva hi &
pitṛbhyo bhrātṛputrebhyo % dāyādebhyo yathā kramāt // YS182v_5.22 //
adhikasya ca bhāgau dvau $ itarebhyaḥ(?) samāsataḥ &
ādhau pratigrahe krānte % pūrvā tu balavattarā // YS182v_5.23 //
sarvesv eva vivādeṣu $ balavaty uttarā kriyā &
samavidyottaraṃ caiva % pratyavaskandanaṃ tathā // YS182v_5.24 //
pūrvaṃ nyāsavidhiś caiva $ uttaraḥ syāc caturvidhaḥ &
sākṣiṣūbhayataḥ satsu % sākṣiṇaḥ pūrvavādinaḥ // YS182v_5.25 //
pūrvapakṣe 'dharībhūte $ bhavanty uttaravādinaḥ &
asākṣivyavahāreṣu % divyaṃ deyaṃ yathā vidhi // YS182v_5.26 //

iti śrīyāmye dharmaśāstre pañcamo 'dhyāyaḥ |
samāpteyaṃ bṛhadyamasmṛtiḥ ||