Laghuyamasmrti (AAL)
Based on the edition by Vinayaka Ganesa Apte: Smṛtīnāṃ Samuccayaḥ, Pune 1905 (2nd ed. 1929), pp. 112-116.
(Ānandāśramasaṃskṛtagranthāvaliḥ / Anandasrama Sanskrit Series, 48)

This is another version of the Yamasmṛti, termed Laghuyamasmṛti in the editions (but not in mss.),
containing 99 verses.



Input and proof-reading by Juergen Neuss, Freie Universität Berlin.




PLAIN TEXT VERSION


STRUCTURE OF REFERENCES:
YS99v_nn = Yamasmṛti, 99-verse version_verse number





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







oṃ tatsadbrahmaṇe namaḥ |
yamasmṛtiḥ |


śrutismṛtyuditaṃ dharmaṃ varṇānām anupūrvaśaḥ /
prābravīd ṛṣibhiḥ pṛṣṭo munīnām agraṇīr yamaḥ // YS99v_1 //
yo bhuñjāno 'śucir vāpi caṇḍālaṃ patitaṃ spṛśet /
krodhād ajñānato vāpi tasya vakṣyāmi niṣkṛtim // YS99v_2 //
ṣaḍrātraṃ vā trirātraṃ vā yathāsaṃkhyaṃ samācaret /
snātvā triṣavaṇaṃ vipraḥ pañcagavyena śudhyati // YS99v_3 //
bhuñjānasya tu viprasya kadācit sravate gudam /
ucchiṣṭatve 'śucitve ca tasya śaucaṃ vinirdiśet // YS99v_4 //
pūrvaṃ kṛtvā dvijaḥ śaucaṃ paścād apa upaspṛśet /
ahorātroṣito bhūtvā pañcagavyena śudhyati // YS99v_5 //
nigiranyadi meheta bhuktvā vā mehane kṛte /
ahorātroṣito bhūtvā juhuyāt sarpiṣāhutīḥ // YS99v_6 //
yadā bhojanakāle syād aśucir brāhmaṇaḥ kvacit /
bhūmau nidhāya tad grāsaṃ snātvā śuddhim avāpnuyāt // YS99v_7 //
bhakṣayitvā tu tad grāsam upavāsena śudhyati /
aśitvā caiva tat sarvaṃ trirātreṇaiva śudhyati // YS99v_8 //
aśnataś ced virekaḥ syād asvasthas triśataṃ japet /
svasthas trīṇi sahasrāṇi gāyatryāḥ śodhanaṃ param // YS99v_9 //
caṇḍālaiḥ śvapacaiḥ spṛṣṭo viṇmūtre tu kṛte dvijaḥ /
trirātraṃ tu prakurvīta bhuktvocchiṣṭaḥ ṣaḍ ācaret // YS99v_10 //
udakyāṃ sūtikāṃ vāpi saṃspṛśed antyajo yadi /
trirātreṇa viśuddhiḥ syād iti śātātapo 'bravīt // YS99v_11 //
rajasvalā tu saṃspṛṣṭā śvamātaṅgādivāyasaiḥ /
nirāhārā śucis tiṣṭhet kālasnānena śudhyati // YS99v_12 //
rajasvale yadā nāryāv anyonyaṃ spṛśate(taḥ) kvacit /
śudhyataḥ pañcagavyena brahmakūrcena copari // YS99v_13 //
ucchiṣṭena ca saṃspṛṣṭā kadācit strī rajasvalā /
kṛcchreṇa śuddhim āpnoti śūdrā dānopavāsataḥ // YS99v_14 //
anucchiṣṭena saṃspṛṣṭe snānaṃ yena vidhīyate /
tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // YS99v_15 //
ṛtau tu garbhaśaṅkitvāt snānaṃ maithuninaḥ smṛtam /
anṛtau tu striyaṃ gatvā śaucaṃ mūtrapurīṣavat // YS99v_16 //
ubhāv apy aśucī syātāṃ daṃpatī śayanaṃ gatau /
śayanād utthitā nārī śuciḥ syād aśuciḥ pumān // YS99v_17 //
bhartuḥ śarīraṃ śuśrūṣāṃ daurātmyād aprakurvatī /
daṇḍyā dvādaśakaṃ nārī varṣaṃ tyājyā dhanaṃ vinā // YS99v_18 //
tyajanto 'patitān bandhūn daṇḍyā uttamasāhasam /
pitā hi patitaḥ kāmaṃ na tu mātā kadācana // YS99v_19 //
ātmānaṃ ghātayed yas tu rajjvādibhir upakramaiḥ /
mṛto 'medhyena leptavyo jīvato dviśataṃ damaḥ // YS99v_20 //
daṇḍyās tat putramitrāṇi pratyekaṃ paṇikaṃ damam /
prāyaścittaṃ tataḥ kuryur yathā śāstrapracoditam // YS99v_21 //
jalādyudbandhanabhraṣṭāḥ pravrajyānāśakacyutāḥ /
viṣaprapatanaprāya- śastraghātahatāś ca ye // YS99v_22 //
navaite pratyavasitāḥ sarvalokabahiṣkṛtāḥ /
cāndrāyaṇena śudhyanti taptakṛcchradvayena vā // YS99v_23 //
ubhayāvasitaḥ pāpaḥ śyāmāc chabalakāc cyutaḥ /
cāndrāyaṇābhyāṃ śudhyeta dattvā dhenuṃ tathā vṛṣam // YS99v_24 //
śvaśṛgālaplavaṅgādyair mānuṣaiś ca ratiṃ vinā /
daṣṭaḥ snātvā śuciḥ sadyo divā saṃdhyāsu rātriṣu // YS99v_25 //
ajñānād brāhmaṇo bhuktvā caṇḍālānnaṃ kadācana /
gomūtrayāvakāhāro māsārdhena viśudhyati // YS99v_26 //
gobrāhmaṇagṛhaṃ dagdhā mṛtaṃ codbandhanādinā /
pāśāṃś chittvā tathā tasya kṛcchram ekaṃ cared dvijaḥ // YS99v_27 //
caṇḍālapukkasānāṃ ca bhuktvā gatvā ca yoṣitam /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YS99v_28 //
kāpālikānnabhoktṝṇāṃ tannārīgāmināṃ tathā /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YS99v_29 //
agamyāgamane vipro madyagomāṃsabhaksaṇe /
taptakṛcchraparikṣipto mauñjī homena śudhyati // YS99v_30 //
mahāpātakakartāraś catvāro 'py aviśeṣataḥ /
agniṃ praviśya śudhyanti sthitvā vā mahati kratau // YS99v_31 //
rahasyakaraṇe 'py evaṃ māsam abhyasya pūruṣaḥ /
aghamarṣaṇasūktaṃ vā śudhyed antarjale sthitaḥ // YS99v_32 //
rajakaś carmakāraś ca naṭo buruḍa eva ca /
kaivartamedabhillāś ca saptaite antyajāḥ smṛtāḥ // YS99v_33 //
bhuktvā caiṣāṃ striyo gatvā pītvāpaḥ pratigṛhya ca /
kṛcchrābdam ācarej jñānād ajñānād aindavadvayam // YS99v_34 //
mātaraṃ gurupatnīṃ ca svasṛduhitarau snuṣām /
gatvaitāḥ praviśed agniṃ nānyā śuddhir vidhīyate // YS99v_35 //
rājñāṃ pravrajitāṃ dhātrīṃ tathā varṇottamām api /
kṛcchradvayaṃ prakurvīta sa gotrām abhigamya ca // YS99v_36 //
anyāsu pitṛgotrāsu mātṛgotragatāsv api /
paradāreṣu sarveṣu kṛcchraṃ sāṃtapanaṃ caret // YS99v_37 //
veśyābhigamane pāpaṃ vyapohanti dvijātayaḥ /
pītvā sakṛt sutaptaṃ ca pañcarātraṃ kuśodakam // YS99v_38 //
gurutalpavrataṃ kecit kecid brahmahaṇo vratam /
goghnasya kecid icchanti kecic caivāvakīrṇinaḥ // YS99v_39 //
daṇḍād ūrdhvaprahāreṇa yas tu gāṃ vinipātayet /
dviguṇaṃ go vrataṃ tasya prāyaścittaṃ vinirdiśet // YS99v_40 //
aṅguṣṭhamātrasthūlas tu bāhumātrapramāṇakaḥ /
sārdraś ca sa palāśaś ca godaṇḍaḥ parikīrtitaḥ // YS99v_41 //
gavāṃ nipātane caiva garbho 'pi saṃpated yadi /
ekaikaśaś caret kṛcchraṃ yathā pūrvaṃ tathā punaḥ // YS99v_42 //
pādam utpannamātre tu dvau pādau gātrasaṃbhave /
pādonaṃ kṛcchram ācaṣṭe hatvā garbham acetanam // YS99v_43 //
aṅgapratyaṅgasaṃpūrṇe garbhe retaḥ samanvite /
ekaikaśaś caret kṛcchram eṣā goghnasya niṣkṛtiḥ // YS99v_44 //
bandhane rodhane caiva pāṣāṇe vā gavāṃ rujā /
saṃpadyate cen maraṇaṃ nimittī naiva lipyate // YS99v_45 //
mūrchitaḥ patito vāpi daṇḍenābhihatas tathā /
utthāya ṣaṭpadaṃ gacchet sapta pañca daśāpi vā // YS99v_46 //
grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
pūrvavyādhipranaṣṭānāṃ prāyaścittaṃ na vidyate // YS99v_47 //
kāṣṭhaloṣṭāśmabhir gāvaḥ śastrair vā nihatā yadi /
prāyaścittaṃ kathaṃ tatra śāstre śāstre nigadyate // YS99v_48 //
kāṣṭhe sāṃtapanaṃ kuryāt prājāpatyaṃ tu loṣṭake /
taptakṛcchraṃ tu pāṣāṇe śastre cāpy atikṛcchrakam // YS99v_49 //
auṣadhaṃ sneham āhāraṃ dadad gobrāhmaṇeṣu tu /
dīyamāne vipattiḥ syāt prāyaścittaṃ na vidyate // YS99v_50 //
tailabhaiṣajyapāne ca bheṣajānāṃ ca bhakṣaṇe /
niḥśalyakaraṇe caiva prāyaścittaṃ na vidyate // YS99v_51 //
vatsānāṃ kaṇṭhabandhena kriyayā bheṣajena tu /
sāyaṃ saṃgopanārthaṃ ca na doṣo rodha bandhayoḥ // YS99v_52 //
pāde caivāsya romāṇi dvi pāde śmaśrukevalam /
tripāde tu śikhāvarjaṃ mūle sarvaṃ samācaret // YS99v_53 //
sarvān keśān samuddhṛtya cchedayed aṅguladvayam /
evam eva hi nārīṇāṃ muṇḍamuṇḍāpanaṃ smṛtam // YS99v_54 //
na striyā vapanaṃ kāryaṃ na ca vīrāsanaṃ tathā /
na ca goṣṭhe nivāsaṃ ca na gacchantīm anuvrajet // YS99v_55 //
rājā vā rāja putro vā brāhmaṇo vā bahuśrutaḥ /
akṛtvā vapanaṃ teṣāṃ prāyaścittaṃ vinirdiśet // YS99v_56 //
keśānāṃ rakṣaṇārthaṃ ca dviguṇaṃ vratam ādiśet /
dviguṇe tu vrate cīrṇe dviguṇaiva tu dakṣiṇā // YS99v_57 //
dviguṇaṃ cen na dattaṃ ca keśāṃś ca parirakṣayet /
pāpaṃ na kṣīyate hantur dātā ca narakaṃ vrajet // YS99v_58 //
aśrautasmārtavihitaṃ prāyaścittaṃ vadanti ye /
tān dharmavighnakartṝṃś ca rājā daṇḍena pīḍayet // YS99v_59 //
na cet tān pīḍayed rājā kathañcit kāmamohitaḥ /
tat pāpaṃ śatadhā bhūtvā tam eva parisarpati // YS99v_60 //
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam /
viṃśatiṃ gāvṛṣaṃ caiva dadyāt teṣāṃ ca dakṣiṇām // YS99v_61 //
kṛmibhir vraṇasaṃbhūtair makṣikābhiś ca pātitaiḥ /
kṛcchrārdhaṃ saṃprakurvīta śaktyā dadyāc ca dakṣiṇām // YS99v_62 //
prāyaścittaṃ ca kṛtvā vai bhojayitvā dvijottamān /
suvarṇam āṣakaṃ dadyāt tataḥ śuddhir vidhīyate // YS99v_63 //
caṇḍālaśvapacaiḥ spṛṣṭe niśi snānaṃ vidhīyate /
na vaset tatra rātrau tu sadyaḥ snānena śudhyati // YS99v_64 //
atha vased yadā rātrāv ajñānād avicakṣaṇaḥ /
tadā tasya tu tat pāpaṃ śatadhā parivartate // YS99v_65 //
udgacchanti hi nakṣatrāṇy upariṣṭāc ca ye grahāḥ /
saṃspṛṣṭe raśmibhis teṣām udake snānam ācaret // YS99v_66 //
kuḍyāntarjalavalmīka- mūṣikotkaravartmasu /
śmaśāne śaucaśeṣe ca na grāhyāḥ sapta mṛttikāḥ // YS99v_67 //
iṣṭāpūrtaṃ tu kartavyaṃ brāhmaṇena prayatnataḥ /
iṣṭena labhate svargaṃ pūrte mokṣaṃ samaśnute // YS99v_68 //
vittāpekṣaṃ bhaved iṣṭaṃ taḍāgaṃ pūrtam ucyate /
ārāmaś ca viśeṣeṇa devadroṇyas tathaiva ca // YS99v_69 //
vāpī kūpataḍāgāni devatāyatanāni ca /
patitāny uddhared yas tu sa pūrtaphalam aśnute // YS99v_70 //
śuklāyā mūtraṃ gṛhṇīyāt kṛṣṇāyā goḥ śakṛt tathā /
tāmrāyāś ca payo grāhyaṃ śvetāyā dadhi cocyate // YS99v_71 //
kapilāyā ghṛtaṃ grāhyaṃ mahāpātakanāśanam /
sarvatīrthe nadī toye kuśair dravyaṃ pṛthak pṛthak // YS99v_72 //
āhṛtya praṇavenaiva hy utthāpya praṇavena ca /
praṇavena samāloḍya praṇavena tu saṃpibet // YS99v_73 //
pālāśe madhyame parṇe bhāṇḍe tāmramaye tathā /
pibet puṣkaraparṇe vā tāmre vā mṛnmaye śubhe // YS99v_74 //
sūtake tu samutpanne dvitīye samupasthite /
dvitīye nāsti doṣas tu prathamenaiva śudhyati // YS99v_75 //
jātena śudhyate jātaṃ mṛtena mṛtakaṃ tathā /
garbhasaṃsravaṇe māse trīṇy ahāni vinirdiśet // YS99v_76 //
rātribhir māsatulyābhir garbhasrāve viśudhyati /
rajasy uparate sādhvī snānena strī rajasvalā // YS99v_77 //
svagotrād bhraśyate nārī vivāhāt saptame pade /
svāmigotreṇa kartavyās tasyāḥ piṇḍodakaṃ kriyāḥ // YS99v_78 //
dve pituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe dvināmatā /
ṣaṇṇāṃ deyās trayaḥ piṇḍā evaṃ dātā na muhyati // YS99v_79 //
svena bhartrā saha śrāddhaṃ mātā bhuktvā sa daivatam /
pitāmahy api svenaiva svenaiva prapitāmahī // YS99v_80 //
varṣe varṣe tu kurvīta mātāpitros tu satkṛtim /
adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ tu nirvapet // YS99v_81 //
nityaṃ naimittikaṃ kāmyaṃ vṛddhiśrāddham athāparam /
pārvaṇaṃ ceti vijñeyaṃ śrāddhaṃ pañcavidhaṃ budhaiḥ // YS99v_82 //
grahoparāge saṃkrāntau parvotsavamahālaye /
nirvapet trīn naraḥ piṇḍān ekam eva mṛte 'hani // YS99v_83 //
anūḍhā na pṛthak kanyā piṇḍe gotre ca sūtake /
pāṇigrahaṇamantrābhyāṃ svagotrād bhraśyate tataḥ // YS99v_84 //
yena yena tu varṇena yā kanyā pariṇīyate /
tat samaṃ sūtakaṃ yāti tathā piṇḍodake 'pi ca // YS99v_85 //
vivāhe caiva saṃvṛtte caturthe 'hani rātriṣu /
ekatvaṃ sā vrajed bhartuḥ piṇḍe gotre ca sūtake // YS99v_86 //
prathame 'hni dvitīye vā tṛtīye vā caturthake /
asthi saṃcayanaṃ kāryaṃ bandhubhir hitabuddhibhiḥ // YS99v_87 //
caturthe pañcame caiva saptame navame tathā /
asthisaṃcayanaṃ proktaṃ varṇānām anupūrvaśaḥ // YS99v_88 //
ekādaśāhe pretasya yasya cotsṛjyate vṛṣaḥ /
mucyate pretalokāt sa svargaloke mahīyate // YS99v_89 //
gaṅgā toyeṣu yasyāsthi plavate śubhakarmaṇaḥ /
na tasya punar āvṛttir brahmalokāt kathañcana // YS99v_90 //
yāvadasthi manuṣyāṇāṃ gaṅgātoyeṣu tiṣṭhati /
tāvadvarṣasahasrāṇi svargaloke mahīyate // YS99v_91 //
nābhimātre jale sthitvā hṛdayenānucintayet /
āgacchantu me pitaro gṛhṇantv etāñ jalāñjalīn // YS99v_92 //
hastau kṛtvā susaṃyuktau pūrayitvā jalena ca /
gośṛṅgamāṭram uddhṛtya jalamadhye jalaṃ kṣipet // YS99v_93 //
ākāśe ca kṣiped vāri vāristho dakṣiṇāmukhaḥ /
pitṝṇāṃ sthānam ākāśaṃ dakṣiṇā dik tathaiva ca // YS99v_94 //
āpo devagaṇāḥ proktā āpaḥ pitṛgaṇās tathā /
tasmād apsu jalaṃ deyaṃ pitṝṇāṃ hitam icchatā // YS99v_95 //
divā sūryāṃśubhis taptaṃ rātrau nakṣatramārutaiḥ /
saṃdhyayor apy ubhābhyāṃ ca pavitraṃ sarvadā jalam // YS99v_96 //
svabhāvayuktam avyāptam amedhyena sadā śuci /
bhāṇḍasthaṃ dharaṇīsthaṃ vā pavitraṃ sarvadā jalam // YS99v_97 //
devatānāṃ pitṝṇāṃ ca jale dadyāj jalāñjalīn /
asaṃskṛtapramītānāṃ sthale dadyāj jalāñjalīn // YS99v_98 //
śrāddhe havanakāle ca dadyād ekena pāṇinā /
ubhābhyāṃ tarpaṇe dadyād iti dharmo vyavasthitaḥ // YS99v_99 //

iti yamapraṇītaṃ dharmaśāstraṃ samāptam ||
samāpteyaṃ yamasmṛtiḥ ||