Laghuyamasmrti (AAL)
Based on the edition by Vinayaka Ganesa Apte: Smṛtīnāṃ Samuccayaḥ, Pune 1905 (2nd ed. 1929), pp. 112-116.
(Ānandāśramasaṃskṛtagranthāvaliḥ / Anandasrama Sanskrit Series, 48)

This is another version of the Yamasmṛti, termed Laghuyamasmṛti in the editions (but not in mss.),
containing 99 verses.



Input and proof-reading by Juergen Neuss, Freie Universität Berlin.




PADA INDEX

STRUCTURE OF REFERENCES:
YS99v_nn = Yamasmṛti, 99-verse version_verse number




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akṛtvā vapanaṃ teṣāṃ YS99v_56c
agamyāgamane vipro YS99v_30a
agniṃ praviśya śudhyanti YS99v_31c
aghamarṣaṇasūktaṃ vā YS99v_32c
aṅgapratyaṅgasaṃpūrṇe YS99v_44a
aṅguṣṭhamātrasthūlas tu YS99v_41a
ajñānād avicakṣaṇaḥ YS99v_65b
ajñānād aindavadvayam YS99v_28d
ajñānād aindavadvayam YS99v_29d
ajñānād aindavadvayam YS99v_34d
ajñānād brāhmaṇo bhuktvā YS99v_26a
atha vased yadā rātrāv YS99v_65a
adaivaṃ bhojayec chrāddhaṃ YS99v_81c
anucchiṣṭena saṃspṛṣṭe YS99v_15a
anūḍhā na pṛthak kanyā YS99v_84a
anṛtau tu striyaṃ gatvā YS99v_16c
anyāsu pitṛgotrāsu YS99v_37a
anyonyaṃ spṛśate(taḥ) kvacit YS99v_13b
amedhyena sadā śuci YS99v_97b
aśitvā caiva tat sarvaṃ YS99v_8c
aśucir brāhmaṇaḥ kvacit YS99v_7b
aśnataś ced virekaḥ syād YS99v_9a
aśrautasmārtavihitaṃ YS99v_59a
asaṃskṛtapramītānāṃ YS99v_98c
asthi saṃcayanaṃ kāryaṃ YS99v_87c
asthisaṃcayanaṃ proktaṃ YS99v_88c
asvasthas triśataṃ japet YS99v_9b
ahorātroṣito bhūtvā YS99v_5c
ahorātroṣito bhūtvā YS99v_6c
ākāśe ca kṣiped vāri YS99v_94a
āgacchantu me pitaro YS99v_92c
ātmānaṃ ghātayed yas tu YS99v_20a
āpaḥ pitṛgaṇās tathā YS99v_95b
āpo devagaṇāḥ proktā YS99v_95a
ārāmaś ca viśeṣeṇa YS99v_69c
āhṛtya praṇavenaiva hy YS99v_73a
iti dharmo vyavasthitaḥ YS99v_99d
iti śātātapo 'bravīt YS99v_11d
iṣṭāpūrtaṃ tu kartavyaṃ YS99v_68a
iṣṭena labhate svargaṃ YS99v_68c
ucchiṣṭatve 'śucitve ca YS99v_4c
ucchiṣṭena ca saṃspṛṣṭā YS99v_14a
utthāpya praṇavena ca YS99v_73b
utthāya ṣaṭpadaṃ gacchet YS99v_46c
udake snānam ācaret YS99v_66d
udakyāṃ sūtikāṃ vāpi YS99v_11a
udgacchanti hi nakṣatrāṇy YS99v_66a
upariṣṭāc ca ye grahāḥ YS99v_66b
upavāsena śudhyati YS99v_8b
ubhayāvasitaḥ pāpaḥ YS99v_24a
ubhābhyāṃ tarpaṇe dadyād YS99v_99c
ubhāv apy aśucī syātāṃ YS99v_17a
ṛtau tu garbhaśaṅkitvāt YS99v_16a
ekatvaṃ sā vrajed bhartuḥ YS99v_86c
ekam eva mṛte 'hani YS99v_83d
ekādaśāhe pretasya YS99v_89a
ekaikaśaś caret kṛcchram YS99v_44c
ekaikaśaś caret kṛcchraṃ YS99v_42c
evam eva hi nārīṇāṃ YS99v_54c
evaṃ dātā na muhyati YS99v_79d
eṣā goghnasya niṣkṛtiḥ YS99v_44d
auṣadhaṃ sneham āhāraṃ YS99v_50a
kathañcit kāmamohitaḥ YS99v_60b
kadācit strī rajasvalā YS99v_14b
kadācit sravate gudam YS99v_4b
kapilāyā ghṛtaṃ grāhyaṃ YS99v_72a
kāpālikānnabhoktṝṇāṃ YS99v_29a
kālasnānena śudhyati YS99v_12d
kāṣṭhaloṣṭāśmabhir gāvaḥ YS99v_48a
kāṣṭhe sāṃtapanaṃ kuryāt YS99v_49a
kuḍyāntarjalavalmīka- YS99v_67a
kuryād brāhmaṇabhojanam YS99v_61b
kuśair dravyaṃ pṛthak pṛthak YS99v_72d
kṛcchradvayaṃ prakurvīta YS99v_36c
kṛcchram ekaṃ cared dvijaḥ YS99v_27d
kṛcchraṃ sāṃtapanaṃ caret YS99v_37d
kṛcchrābdam ācarej jñānād YS99v_28c
kṛcchrābdam ācarej jñānād YS99v_29c
kṛcchrābdam ācarej jñānād YS99v_34c
kṛcchrārdhaṃ saṃprakurvīta YS99v_62c
kṛcchreṇa śuddhim āpnoti YS99v_14c
kṛmibhir vraṇasaṃbhūtair YS99v_62a
kṛṣṇāyā goḥ śakṛt tathā YS99v_71b
kecic caivāvakīrṇinaḥ YS99v_39d
kecid brahmahaṇo vratam YS99v_39b
keśānāṃ rakṣaṇārthaṃ ca YS99v_57a
keśāṃś ca parirakṣayet YS99v_58b
kaivartamedabhillāś ca YS99v_33c
kriyayā bheṣajena tu YS99v_52b
krodhād ajñānato vāpi YS99v_2c
gaṅgātoyeṣu tiṣṭhati YS99v_91b
gaṅgā toyeṣu yasyāsthi YS99v_90a
gatvaitāḥ praviśed agniṃ YS99v_35c
garbhasaṃsravaṇe māse YS99v_76c
garbhasrāve viśudhyati YS99v_77b
garbhe retaḥ samanvite YS99v_44b
garbho 'pi saṃpated yadi YS99v_42b
gavāṃ nipātane caiva YS99v_42a
gāyatryāḥ śodhanaṃ param YS99v_9d
gurutalpavrataṃ kecit YS99v_39a
gṛhṇantv etāñ jalāñjalīn YS99v_92d
goghnasya kecid icchanti YS99v_39c
godaṇḍaḥ parikīrtitaḥ YS99v_41d
gobrāhmaṇagṛhaṃ dagdhā YS99v_27a
gomūtrayāvakāhāro YS99v_26c
gośṛṅgamāṭram uddhṛtya YS99v_93c
grahoparāge saṃkrāntau YS99v_83a
grāsaṃ vā yadi gṛhṇīyāt YS99v_47a
caṇḍālapukkasānāṃ ca YS99v_28a
caṇḍālaśvapacaiḥ spṛṣṭe YS99v_64a
caṇḍālaṃ patitaṃ spṛśet YS99v_2b
caṇḍālānnaṃ kadācana YS99v_26b
caṇḍālaiḥ śvapacaiḥ spṛṣṭo YS99v_10a
caturthe pañcame caiva YS99v_88a
caturthe 'hani rātriṣu YS99v_86b
catvāro 'py aviśeṣataḥ YS99v_31b
cāndrāyaṇābhyāṃ śudhyeta YS99v_24c
cāndrāyaṇena śudhyanti YS99v_23c
cchedayed aṅguladvayam YS99v_54b
jalamadhye jalaṃ kṣipet YS99v_93d
jalādyudbandhanabhraṣṭāḥ YS99v_22a
jale dadyāj jalāñjalīn YS99v_98b
jātena śudhyate jātaṃ YS99v_76a
jīvato dviśataṃ damaḥ YS99v_20d
juhuyāt sarpiṣāhutīḥ YS99v_6d
taḍāgaṃ pūrtam ucyate YS99v_69b
tataḥ śuddhir vidhīyate YS99v_63d
tat pāpaṃ śatadhā bhūtvā YS99v_60c
tat samaṃ sūtakaṃ yāti YS99v_85c
tathā piṇḍodake 'pi ca YS99v_85d
tathā varṇottamām api YS99v_36b
tadā tasya tu tat pāpaṃ YS99v_65c
tannārīgāmināṃ tathā YS99v_29b
taptakṛcchradvayena vā YS99v_23d
taptakṛcchraparikṣipto YS99v_30c
taptakṛcchraṃ tu pāṣāṇe YS99v_49c
tam eva parisarpati YS99v_60d
tasmād apsu jalaṃ deyaṃ YS99v_95c
tasya vakṣyāmi niṣkṛtim YS99v_2d
tasya śaucaṃ vinirdiśet YS99v_4d
tasyāḥ piṇḍodakaṃ kriyāḥ YS99v_78d
tān dharmavighnakartṝṃś ca YS99v_59c
tāmrāyāś ca payo grāhyaṃ YS99v_71c
tāmre vā mṛnmaye śubhe YS99v_74d
tāvadvarṣasahasrāṇi YS99v_91c
tṛtīye vā caturthake YS99v_87b
tenaivocchiṣṭasaṃspṛṣṭaḥ YS99v_15c
tailabhaiṣajyapāne ca YS99v_51a
toyaṃ vāpi pibed yadi YS99v_47b
tyajanto 'patitān bandhūn YS99v_19a
tripāde tu śikhāvarjaṃ YS99v_53c
trirātraṃ tu prakurvīta YS99v_10c
trirātreṇa viśuddhiḥ syād YS99v_11c
trirātreṇaiva śudhyati YS99v_8d
trīṇy ahāni vinirdiśet YS99v_76d
dakṣiṇā dik tathaiva ca YS99v_94d
daṇḍād ūrdhvaprahāreṇa YS99v_40a
daṇḍenābhihatas tathā YS99v_46b
daṇḍyā uttamasāhasam YS99v_19b
daṇḍyā dvādaśakaṃ nārī YS99v_18c
daṇḍyās tat putramitrāṇi YS99v_21a
dattvā dhenuṃ tathā vṛṣam YS99v_24d
dadad gobrāhmaṇeṣu tu YS99v_50b
dadyāt teṣāṃ ca dakṣiṇām YS99v_61d
dadyād ekena pāṇinā YS99v_99b
daṣṭaḥ snātvā śuciḥ sadyo YS99v_25c
daṃpatī śayanaṃ gatau YS99v_17b
dātā ca narakaṃ vrajet YS99v_58d
divā saṃdhyāsu rātriṣu YS99v_25d
divā sūryāṃśubhis taptaṃ YS99v_96a
dīyamāne vipattiḥ syāt YS99v_50c
devatānāṃ pitṝṇāṃ ca YS99v_98a
devatāyatanāni ca YS99v_70b
devadroṇyas tathaiva ca YS99v_69d
daurātmyād aprakurvatī YS99v_18b
dviguṇaṃ go vrataṃ tasya YS99v_40c
dviguṇaṃ cen na dattaṃ ca YS99v_58a
dviguṇaṃ vratam ādiśet YS99v_57b
dviguṇe tu vrate cīrṇe YS99v_57c
dviguṇaiva tu dakṣiṇā YS99v_57d
dvitīye nāsti doṣas tu YS99v_75c
dvitīye samupasthite YS99v_75b
dvi pāde śmaśrukevalam YS99v_53b
dve pituḥ piṇḍadānaṃ syāt YS99v_79a
dvau pādau gātrasaṃbhave YS99v_43b
na gacchantīm anuvrajet YS99v_55d
na grāhyāḥ sapta mṛttikāḥ YS99v_67d
na ca goṣṭhe nivāsaṃ ca YS99v_55c
na ca vīrāsanaṃ tathā YS99v_55b
na cet tān pīḍayed rājā YS99v_60a
naṭo buruḍa eva ca YS99v_33b
na tasya punar āvṛttir YS99v_90c
na tu mātā kadācana YS99v_19d
na doṣo rodha bandhayoḥ YS99v_52d
na vaset tatra rātrau tu YS99v_64c
navaite pratyavasitāḥ YS99v_23a
na striyā vapanaṃ kāryaṃ YS99v_55a
nānyā śuddhir vidhīyate YS99v_35d
nābhimātre jale sthitvā YS99v_92a
nigiranyadi meheta YS99v_6a
nityaṃ naimittikaṃ kāmyaṃ YS99v_82a
nimittī naiva lipyate YS99v_45d
nirāhārā śucis tiṣṭhet YS99v_12c
nirvapet trīn naraḥ piṇḍān YS99v_83c
niśi snānaṃ vidhīyate YS99v_64b
niḥśalyakaraṇe caiva YS99v_51c
pañcagavyena śudhyati YS99v_3d
pañcagavyena śudhyati YS99v_5d
pañcarātraṃ kuśodakam YS99v_38d
patitāny uddhared yas tu YS99v_70c
paradāreṣu sarveṣu YS99v_37c
parvotsavamahālaye YS99v_83b
pavitraṃ sarvadā jalam YS99v_96d
pavitraṃ sarvadā jalam YS99v_97d
paścād apa upaspṛśet YS99v_5b
pāṇigrahaṇamantrābhyāṃ YS99v_84c
pādam utpannamātre tu YS99v_43a
pāde caivāsya romāṇi YS99v_53a
pādonaṃ kṛcchram ācaṣṭe YS99v_43c
pāpaṃ na kṣīyate hantur YS99v_58c
pārvaṇaṃ ceti vijñeyaṃ YS99v_82c
pālāśe madhyame parṇe YS99v_74a
pāśāṃś chittvā tathā tasya YS99v_27c
pāṣāṇe vā gavāṃ rujā YS99v_45b
piṇḍam ekaṃ tu nirvapet YS99v_81d
piṇḍe gotre ca sūtake YS99v_84b
piṇḍe gotre ca sūtake YS99v_86d
piṇḍe piṇḍe dvināmatā YS99v_79b
pitāmahy api svenaiva YS99v_80c
pitā hi patitaḥ kāmaṃ YS99v_19c
pitṝṇāṃ sthānam ākāśaṃ YS99v_94c
pitṝṇāṃ hitam icchatā YS99v_95d
pibet puṣkaraparṇe vā YS99v_74c
pītvāpaḥ pratigṛhya ca YS99v_34b
pītvā sakṛt sutaptaṃ ca YS99v_38c
pūrayitvā jalena ca YS99v_93b
pūrte mokṣaṃ samaśnute YS99v_68d
pūrvavyādhipranaṣṭānāṃ YS99v_47c
pūrvaṃ kṛtvā dvijaḥ śaucaṃ YS99v_5a
praṇavena tu saṃpibet YS99v_73d
praṇavena samāloḍya YS99v_73c
pratyekaṃ paṇikaṃ damam YS99v_21b
prathamenaiva śudhyati YS99v_75d
prathame 'hni dvitīye vā YS99v_87a
pravrajyānāśakacyutāḥ YS99v_22b
prājāpatyaṃ tu loṣṭake YS99v_49b
prājāpatyaṃ samācaret YS99v_15d
prābravīd ṛṣibhiḥ pṛṣṭo YS99v_1c
prāyaścittaṃ kathaṃ tatra YS99v_48c
prāyaścittaṃ ca kṛtvā vai YS99v_63a
prāyaścittaṃ tataḥ kuryur YS99v_21c
prāyaścittaṃ na vidyate YS99v_47d
prāyaścittaṃ na vidyate YS99v_50d
prāyaścittaṃ na vidyate YS99v_51d
prāyaścittaṃ vadanti ye YS99v_59b
prāyaścittaṃ vinirdiśet YS99v_40d
prāyaścittaṃ vinirdiśet YS99v_56d
prāyaścitte tataś cīrṇe YS99v_61a
plavate śubhakarmaṇaḥ YS99v_90b
bandhane rodhane caiva YS99v_45a
bandhubhir hitabuddhibhiḥ YS99v_87d
bāhumātrapramāṇakaḥ YS99v_41b
brahmakūrcena copari YS99v_13d
brahmalokāt kathañcana YS99v_90d
brāhmaṇena prayatnataḥ YS99v_68b
brāhmaṇo vā bahuśrutaḥ YS99v_56b
bhakṣayitvā tu tad grāsam YS99v_8a
bhartuḥ śarīraṃ śuśrūṣāṃ YS99v_18a
bhāṇḍasthaṃ dharaṇīsthaṃ vā YS99v_97c
bhāṇḍe tāmramaye tathā YS99v_74b
bhuktvā gatvā ca yoṣitam YS99v_28b
bhuktvā caiṣāṃ striyo gatvā YS99v_34a
bhuktvā vā mehane kṛte YS99v_6b
bhuktvocchiṣṭaḥ ṣaḍ ācaret YS99v_10d
bhuñjānasya tu viprasya YS99v_4a
bhūmau nidhāya tad grāsaṃ YS99v_7c
bheṣajānāṃ ca bhakṣaṇe YS99v_51b
bhojayitvā dvijottamān YS99v_63b
makṣikābhiś ca pātitaiḥ YS99v_62b
madyagomāṃsabhaksaṇe YS99v_30b
mahāpātakakartāraś YS99v_31a
mahāpātakanāśanam YS99v_72b
mātaraṃ gurupatnīṃ ca YS99v_35a
mātāpitros tu satkṛtim YS99v_81b
mātā bhuktvā sa daivatam YS99v_80b
mātṛgotragatāsv api YS99v_37b
mānuṣaiś ca ratiṃ vinā YS99v_25b
māsam abhyasya pūruṣaḥ YS99v_32b
māsārdhena viśudhyati YS99v_26d
mucyate pretalokāt sa YS99v_89c
muṇḍamuṇḍāpanaṃ smṛtam YS99v_54d
munīnām agraṇīr yamaḥ YS99v_1d
mūrchitaḥ patito vāpi YS99v_46a
mūle sarvaṃ samācaret YS99v_53d
mūṣikotkaravartmasu YS99v_67b
mṛtaṃ codbandhanādinā YS99v_27b
mṛtena mṛtakaṃ tathā YS99v_76b
mṛto 'medhyena leptavyo YS99v_20c
mauñjī homena śudhyati YS99v_30d
yathā pūrvaṃ tathā punaḥ YS99v_42d
yathā śāstrapracoditam YS99v_21d
yathāsaṃkhyaṃ samācaret YS99v_3b
yadā bhojanakāle syād YS99v_7a
yas tu gāṃ vinipātayet YS99v_40b
yasya cotsṛjyate vṛṣaḥ YS99v_89b
yāvadasthi manuṣyāṇāṃ YS99v_91a
yena yena tu varṇena YS99v_85a
yo bhuñjāno 'śucir vāpi YS99v_2a
rajakaś carmakāraś ca YS99v_33a
rajasy uparate sādhvī YS99v_77c
rajasvalā tu saṃspṛṣṭā YS99v_12a
rajasvale yadā nāryāv YS99v_13a
rajjvādibhir upakramaiḥ YS99v_20b
rahasyakaraṇe 'py evaṃ YS99v_32a
rājā daṇḍena pīḍayet YS99v_59d
rājā vā rāja putro vā YS99v_56a
rājñāṃ pravrajitāṃ dhātrīṃ YS99v_36a
rātribhir māsatulyābhir YS99v_77a
rātrau nakṣatramārutaiḥ YS99v_96b
vatsānāṃ kaṇṭhabandhena YS99v_52a
varṇānām anupūrvaśaḥ YS99v_1b
varṇānām anupūrvaśaḥ YS99v_88d
varṣaṃ tyājyā dhanaṃ vinā YS99v_18d
varṣe varṣe tu kurvīta YS99v_81a
vāpī kūpataḍāgāni YS99v_70a
vāristho dakṣiṇāmukhaḥ YS99v_94b
viṇmūtre tu kṛte dvijaḥ YS99v_10b
vittāpekṣaṃ bhaved iṣṭaṃ YS99v_69a
vivāhāt saptame pade YS99v_78b
vivāhe caiva saṃvṛtte YS99v_86a
viṣaprapatanaprāya- YS99v_22c
viṃśatiṃ gāvṛṣaṃ caiva YS99v_61c
vṛddhiśrāddham athāparam YS99v_82b
veśyābhigamane pāpaṃ YS99v_38a
vyapohanti dvijātayaḥ YS99v_38b
śaktyā dadyāc ca dakṣiṇām YS99v_62d
śatadhā parivartate YS99v_65d
śayanād utthitā nārī YS99v_17c
śastraghātahatāś ca ye YS99v_22d
śastre cāpy atikṛcchrakam YS99v_49d
śastrair vā nihatā yadi YS99v_48b
śāstre śāstre nigadyate YS99v_48d
śuklāyā mūtraṃ gṛhṇīyāt YS99v_71a
śuciḥ syād aśuciḥ pumān YS99v_17d
śudhyataḥ pañcagavyena YS99v_13c
śudhyed antarjale sthitaḥ YS99v_32d
śūdrā dānopavāsataḥ YS99v_14d
śaucaṃ mūtrapurīṣavat YS99v_16d
śmaśāne śaucaśeṣe ca YS99v_67c
śyāmāc chabalakāc cyutaḥ YS99v_24b
śrāddhaṃ pañcavidhaṃ budhaiḥ YS99v_82d
śrāddhe havanakāle ca YS99v_99a
śrutismṛtyuditaṃ dharmaṃ YS99v_1a
śvamātaṅgādivāyasaiḥ YS99v_12b
śvaśṛgālaplavaṅgādyair YS99v_25a
śvetāyā dadhi cocyate YS99v_71d
ṣaḍrātraṃ vā trirātraṃ vā YS99v_3a
ṣaṇṇāṃ deyās trayaḥ piṇḍā YS99v_79c
sa gotrām abhigamya ca YS99v_36d
sadyaḥ snānena śudhyati YS99v_64d
sa pūrtaphalam aśnute YS99v_70d
sapta pañca daśāpi vā YS99v_46d
saptame navame tathā YS99v_88b
saptaite antyajāḥ smṛtāḥ YS99v_33d
sarvatīrthe nadī toye YS99v_72c
sarvalokabahiṣkṛtāḥ YS99v_23b
sarvān keśān samuddhṛtya YS99v_54a
saṃdhyayor apy ubhābhyāṃ ca YS99v_96c
saṃpadyate cen maraṇaṃ YS99v_45c
saṃspṛśed antyajo yadi YS99v_11b
saṃspṛṣṭe raśmibhis teṣām YS99v_66c
sāyaṃ saṃgopanārthaṃ ca YS99v_52c
sārdraś ca sa palāśaś ca YS99v_41c
suvarṇam āṣakaṃ dadyāt YS99v_63c
sūtake tu samutpanne YS99v_75a
sthale dadyāj jalāñjalīn YS99v_98d
sthitvā vā mahati kratau YS99v_31d
snātvā triṣavaṇaṃ vipraḥ YS99v_3c
snātvā śuddhim avāpnuyāt YS99v_7d
snānaṃ maithuninaḥ smṛtam YS99v_16b
snānaṃ yena vidhīyate YS99v_15b
snānena strī rajasvalā YS99v_77d
svagotrād bhraśyate tataḥ YS99v_84d
svagotrād bhraśyate nārī YS99v_78a
svabhāvayuktam avyāptam YS99v_97a
svargaloke mahīyate YS99v_89d
svargaloke mahīyate YS99v_91d
svasṛduhitarau snuṣām YS99v_35b
svasthas trīṇi sahasrāṇi YS99v_9c
svāmigotreṇa kartavyās YS99v_78c
svena bhartrā saha śrāddhaṃ YS99v_80a
svenaiva prapitāmahī YS99v_80d
hatvā garbham acetanam YS99v_43d
hastau kṛtvā susaṃyuktau YS99v_93a
hṛdayenānucintayet YS99v_92b