Laghuyamasmrti (AAL)
Based on the edition by Vinayaka Ganesa Apte: Smṛtīnāṃ Samuccayaḥ, Pune 1905 (2nd ed. 1929), pp. 112-116.
(Ānandāśramasaṃskṛtagranthāvaliḥ / Anandasrama Sanskrit Series, 48)

This is another version of the Yamasmṛti, termed Laghuyamasmṛti in the editions (but not in mss.),
containing 99 verses.



Input and proof-reading by Juergen Neuss, Freie Universität Berlin.




TEXT WITH PADA MARKERS



STRUCTURE OF REFERENCES:
YS99v_nn = Yamasmṛti, 99-verse version_verse number





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


oṃ tatsadbrahmaṇe namaḥ |
yamasmṛtiḥ |


śrutismṛtyuditaṃ dharmaṃ $ varṇānām anupūrvaśaḥ &
prābravīd ṛṣibhiḥ pṛṣṭo % munīnām agraṇīr yamaḥ // YS99v_1 //
yo bhuñjāno 'śucir vāpi $ caṇḍālaṃ patitaṃ spṛśet &
krodhād ajñānato vāpi % tasya vakṣyāmi niṣkṛtim // YS99v_2 //
ṣaḍrātraṃ vā trirātraṃ vā $ yathāsaṃkhyaṃ samācaret &
snātvā triṣavaṇaṃ vipraḥ % pañcagavyena śudhyati // YS99v_3 //
bhuñjānasya tu viprasya $ kadācit sravate gudam &
ucchiṣṭatve 'śucitve ca % tasya śaucaṃ vinirdiśet // YS99v_4 //
pūrvaṃ kṛtvā dvijaḥ śaucaṃ $ paścād apa upaspṛśet &
ahorātroṣito bhūtvā % pañcagavyena śudhyati // YS99v_5 //
nigiranyadi meheta $ bhuktvā vā mehane kṛte &
ahorātroṣito bhūtvā % juhuyāt sarpiṣāhutīḥ // YS99v_6 //
yadā bhojanakāle syād $ aśucir brāhmaṇaḥ kvacit &
bhūmau nidhāya tad grāsaṃ % snātvā śuddhim avāpnuyāt // YS99v_7 //
bhakṣayitvā tu tad grāsam $ upavāsena śudhyati &
aśitvā caiva tat sarvaṃ % trirātreṇaiva śudhyati // YS99v_8 //
aśnataś ced virekaḥ syād $ asvasthas triśataṃ japet &
svasthas trīṇi sahasrāṇi % gāyatryāḥ śodhanaṃ param // YS99v_9 //
caṇḍālaiḥ śvapacaiḥ spṛṣṭo $ viṇmūtre tu kṛte dvijaḥ &
trirātraṃ tu prakurvīta % bhuktvocchiṣṭaḥ ṣaḍ ācaret // YS99v_10 //
udakyāṃ sūtikāṃ vāpi $ saṃspṛśed antyajo yadi &
trirātreṇa viśuddhiḥ syād % iti śātātapo 'bravīt // YS99v_11 //
rajasvalā tu saṃspṛṣṭā $ śvamātaṅgādivāyasaiḥ &
nirāhārā śucis tiṣṭhet % kālasnānena śudhyati // YS99v_12 //
rajasvale yadā nāryāv $ anyonyaṃ spṛśate(taḥ) kvacit &
śudhyataḥ pañcagavyena % brahmakūrcena copari // YS99v_13 //
ucchiṣṭena ca saṃspṛṣṭā $ kadācit strī rajasvalā &
kṛcchreṇa śuddhim āpnoti % śūdrā dānopavāsataḥ // YS99v_14 //
anucchiṣṭena saṃspṛṣṭe $ snānaṃ yena vidhīyate &
tenaivocchiṣṭasaṃspṛṣṭaḥ % prājāpatyaṃ samācaret // YS99v_15 //
ṛtau tu garbhaśaṅkitvāt $ snānaṃ maithuninaḥ smṛtam &
anṛtau tu striyaṃ gatvā % śaucaṃ mūtrapurīṣavat // YS99v_16 //
ubhāv apy aśucī syātāṃ $ daṃpatī śayanaṃ gatau &
śayanād utthitā nārī % śuciḥ syād aśuciḥ pumān // YS99v_17 //
bhartuḥ śarīraṃ śuśrūṣāṃ $ daurātmyād aprakurvatī &
daṇḍyā dvādaśakaṃ nārī % varṣaṃ tyājyā dhanaṃ vinā // YS99v_18 //
tyajanto 'patitān bandhūn $ daṇḍyā uttamasāhasam &
pitā hi patitaḥ kāmaṃ % na tu mātā kadācana // YS99v_19 //
ātmānaṃ ghātayed yas tu $ rajjvādibhir upakramaiḥ &
mṛto 'medhyena leptavyo % jīvato dviśataṃ damaḥ // YS99v_20 //
daṇḍyās tat putramitrāṇi $ pratyekaṃ paṇikaṃ damam &
prāyaścittaṃ tataḥ kuryur % yathā śāstrapracoditam // YS99v_21 //
jalādyudbandhanabhraṣṭāḥ $ pravrajyānāśakacyutāḥ &
viṣaprapatanaprāya- % śastraghātahatāś ca ye // YS99v_22 //
navaite pratyavasitāḥ $ sarvalokabahiṣkṛtāḥ &
cāndrāyaṇena śudhyanti % taptakṛcchradvayena vā // YS99v_23 //
ubhayāvasitaḥ pāpaḥ $ śyāmāc chabalakāc cyutaḥ &
cāndrāyaṇābhyāṃ śudhyeta % dattvā dhenuṃ tathā vṛṣam // YS99v_24 //
śvaśṛgālaplavaṅgādyair $ mānuṣaiś ca ratiṃ vinā &
daṣṭaḥ snātvā śuciḥ sadyo % divā saṃdhyāsu rātriṣu // YS99v_25 //
ajñānād brāhmaṇo bhuktvā $ caṇḍālānnaṃ kadācana &
gomūtrayāvakāhāro % māsārdhena viśudhyati // YS99v_26 //
gobrāhmaṇagṛhaṃ dagdhā $ mṛtaṃ codbandhanādinā &
pāśāṃś chittvā tathā tasya % kṛcchram ekaṃ cared dvijaḥ // YS99v_27 //
caṇḍālapukkasānāṃ ca $ bhuktvā gatvā ca yoṣitam &
kṛcchrābdam ācarej jñānād % ajñānād aindavadvayam // YS99v_28 //
kāpālikānnabhoktṝṇāṃ $ tannārīgāmināṃ tathā &
kṛcchrābdam ācarej jñānād % ajñānād aindavadvayam // YS99v_29 //
agamyāgamane vipro $ madyagomāṃsabhaksaṇe &
taptakṛcchraparikṣipto % mauñjī homena śudhyati // YS99v_30 //
mahāpātakakartāraś $ catvāro 'py aviśeṣataḥ &
agniṃ praviśya śudhyanti % sthitvā vā mahati kratau // YS99v_31 //
rahasyakaraṇe 'py evaṃ $ māsam abhyasya pūruṣaḥ &
aghamarṣaṇasūktaṃ vā % śudhyed antarjale sthitaḥ // YS99v_32 //
rajakaś carmakāraś ca $ naṭo buruḍa eva ca &
kaivartamedabhillāś ca % saptaite antyajāḥ smṛtāḥ // YS99v_33 //
bhuktvā caiṣāṃ striyo gatvā $ pītvāpaḥ pratigṛhya ca &
kṛcchrābdam ācarej jñānād % ajñānād aindavadvayam // YS99v_34 //
mātaraṃ gurupatnīṃ ca $ svasṛduhitarau snuṣām &
gatvaitāḥ praviśed agniṃ % nānyā śuddhir vidhīyate // YS99v_35 //
rājñāṃ pravrajitāṃ dhātrīṃ $ tathā varṇottamām api &
kṛcchradvayaṃ prakurvīta % sa gotrām abhigamya ca // YS99v_36 //
anyāsu pitṛgotrāsu $ mātṛgotragatāsv api &
paradāreṣu sarveṣu % kṛcchraṃ sāṃtapanaṃ caret // YS99v_37 //
veśyābhigamane pāpaṃ $ vyapohanti dvijātayaḥ &
pītvā sakṛt sutaptaṃ ca % pañcarātraṃ kuśodakam // YS99v_38 //
gurutalpavrataṃ kecit $ kecid brahmahaṇo vratam &
goghnasya kecid icchanti % kecic caivāvakīrṇinaḥ // YS99v_39 //
daṇḍād ūrdhvaprahāreṇa $ yas tu gāṃ vinipātayet &
dviguṇaṃ go vrataṃ tasya % prāyaścittaṃ vinirdiśet // YS99v_40 //
aṅguṣṭhamātrasthūlas tu $ bāhumātrapramāṇakaḥ &
sārdraś ca sa palāśaś ca % godaṇḍaḥ parikīrtitaḥ // YS99v_41 //
gavāṃ nipātane caiva $ garbho 'pi saṃpated yadi &
ekaikaśaś caret kṛcchraṃ % yathā pūrvaṃ tathā punaḥ // YS99v_42 //
pādam utpannamātre tu $ dvau pādau gātrasaṃbhave &
pādonaṃ kṛcchram ācaṣṭe % hatvā garbham acetanam // YS99v_43 //
aṅgapratyaṅgasaṃpūrṇe $ garbhe retaḥ samanvite &
ekaikaśaś caret kṛcchram % eṣā goghnasya niṣkṛtiḥ // YS99v_44 //
bandhane rodhane caiva $ pāṣāṇe vā gavāṃ rujā &
saṃpadyate cen maraṇaṃ % nimittī naiva lipyate // YS99v_45 //
mūrchitaḥ patito vāpi $ daṇḍenābhihatas tathā &
utthāya ṣaṭpadaṃ gacchet % sapta pañca daśāpi vā // YS99v_46 //
grāsaṃ vā yadi gṛhṇīyāt $ toyaṃ vāpi pibed yadi &
pūrvavyādhipranaṣṭānāṃ % prāyaścittaṃ na vidyate // YS99v_47 //
kāṣṭhaloṣṭāśmabhir gāvaḥ $ śastrair vā nihatā yadi &
prāyaścittaṃ kathaṃ tatra % śāstre śāstre nigadyate // YS99v_48 //
kāṣṭhe sāṃtapanaṃ kuryāt $ prājāpatyaṃ tu loṣṭake &
taptakṛcchraṃ tu pāṣāṇe % śastre cāpy atikṛcchrakam // YS99v_49 //
auṣadhaṃ sneham āhāraṃ $ dadad gobrāhmaṇeṣu tu &
dīyamāne vipattiḥ syāt % prāyaścittaṃ na vidyate // YS99v_50 //
tailabhaiṣajyapāne ca $ bheṣajānāṃ ca bhakṣaṇe &
niḥśalyakaraṇe caiva % prāyaścittaṃ na vidyate // YS99v_51 //
vatsānāṃ kaṇṭhabandhena $ kriyayā bheṣajena tu &
sāyaṃ saṃgopanārthaṃ ca % na doṣo rodha bandhayoḥ // YS99v_52 //
pāde caivāsya romāṇi $ dvi pāde śmaśrukevalam &
tripāde tu śikhāvarjaṃ % mūle sarvaṃ samācaret // YS99v_53 //
sarvān keśān samuddhṛtya $ cchedayed aṅguladvayam &
evam eva hi nārīṇāṃ % muṇḍamuṇḍāpanaṃ smṛtam // YS99v_54 //
na striyā vapanaṃ kāryaṃ $ na ca vīrāsanaṃ tathā &
na ca goṣṭhe nivāsaṃ ca % na gacchantīm anuvrajet // YS99v_55 //
rājā vā rāja putro vā $ brāhmaṇo vā bahuśrutaḥ &
akṛtvā vapanaṃ teṣāṃ % prāyaścittaṃ vinirdiśet // YS99v_56 //
keśānāṃ rakṣaṇārthaṃ ca $ dviguṇaṃ vratam ādiśet &
dviguṇe tu vrate cīrṇe % dviguṇaiva tu dakṣiṇā // YS99v_57 //
dviguṇaṃ cen na dattaṃ ca $ keśāṃś ca parirakṣayet &
pāpaṃ na kṣīyate hantur % dātā ca narakaṃ vrajet // YS99v_58 //
aśrautasmārtavihitaṃ $ prāyaścittaṃ vadanti ye &
tān dharmavighnakartṝṃś ca % rājā daṇḍena pīḍayet // YS99v_59 //
na cet tān pīḍayed rājā $ kathañcit kāmamohitaḥ &
tat pāpaṃ śatadhā bhūtvā % tam eva parisarpati // YS99v_60 //
prāyaścitte tataś cīrṇe $ kuryād brāhmaṇabhojanam &
viṃśatiṃ gāvṛṣaṃ caiva % dadyāt teṣāṃ ca dakṣiṇām // YS99v_61 //
kṛmibhir vraṇasaṃbhūtair $ makṣikābhiś ca pātitaiḥ &
kṛcchrārdhaṃ saṃprakurvīta % śaktyā dadyāc ca dakṣiṇām // YS99v_62 //
prāyaścittaṃ ca kṛtvā vai $ bhojayitvā dvijottamān &
suvarṇam āṣakaṃ dadyāt % tataḥ śuddhir vidhīyate // YS99v_63 //
caṇḍālaśvapacaiḥ spṛṣṭe $ niśi snānaṃ vidhīyate &
na vaset tatra rātrau tu % sadyaḥ snānena śudhyati // YS99v_64 //
atha vased yadā rātrāv $ ajñānād avicakṣaṇaḥ &
tadā tasya tu tat pāpaṃ % śatadhā parivartate // YS99v_65 //
udgacchanti hi nakṣatrāṇy $ upariṣṭāc ca ye grahāḥ &
saṃspṛṣṭe raśmibhis teṣām % udake snānam ācaret // YS99v_66 //
kuḍyāntarjalavalmīka- $ mūṣikotkaravartmasu &
śmaśāne śaucaśeṣe ca % na grāhyāḥ sapta mṛttikāḥ // YS99v_67 //
iṣṭāpūrtaṃ tu kartavyaṃ $ brāhmaṇena prayatnataḥ &
iṣṭena labhate svargaṃ % pūrte mokṣaṃ samaśnute // YS99v_68 //
vittāpekṣaṃ bhaved iṣṭaṃ $ taḍāgaṃ pūrtam ucyate &
ārāmaś ca viśeṣeṇa % devadroṇyas tathaiva ca // YS99v_69 //
vāpī kūpataḍāgāni $ devatāyatanāni ca &
patitāny uddhared yas tu % sa pūrtaphalam aśnute // YS99v_70 //
śuklāyā mūtraṃ gṛhṇīyāt $ kṛṣṇāyā goḥ śakṛt tathā &
tāmrāyāś ca payo grāhyaṃ % śvetāyā dadhi cocyate // YS99v_71 //
kapilāyā ghṛtaṃ grāhyaṃ $ mahāpātakanāśanam &
sarvatīrthe nadī toye % kuśair dravyaṃ pṛthak pṛthak // YS99v_72 //
āhṛtya praṇavenaiva hy $ utthāpya praṇavena ca &
praṇavena samāloḍya % praṇavena tu saṃpibet // YS99v_73 //
pālāśe madhyame parṇe $ bhāṇḍe tāmramaye tathā &
pibet puṣkaraparṇe vā % tāmre vā mṛnmaye śubhe // YS99v_74 //
sūtake tu samutpanne $ dvitīye samupasthite &
dvitīye nāsti doṣas tu % prathamenaiva śudhyati // YS99v_75 //
jātena śudhyate jātaṃ $ mṛtena mṛtakaṃ tathā &
garbhasaṃsravaṇe māse % trīṇy ahāni vinirdiśet // YS99v_76 //
rātribhir māsatulyābhir $ garbhasrāve viśudhyati &
rajasy uparate sādhvī % snānena strī rajasvalā // YS99v_77 //
svagotrād bhraśyate nārī $ vivāhāt saptame pade &
svāmigotreṇa kartavyās % tasyāḥ piṇḍodakaṃ kriyāḥ // YS99v_78 //
dve pituḥ piṇḍadānaṃ syāt $ piṇḍe piṇḍe dvināmatā &
ṣaṇṇāṃ deyās trayaḥ piṇḍā % evaṃ dātā na muhyati // YS99v_79 //
svena bhartrā saha śrāddhaṃ $ mātā bhuktvā sa daivatam &
pitāmahy api svenaiva % svenaiva prapitāmahī // YS99v_80 //
varṣe varṣe tu kurvīta $ mātāpitros tu satkṛtim &
adaivaṃ bhojayec chrāddhaṃ % piṇḍam ekaṃ tu nirvapet // YS99v_81 //
nityaṃ naimittikaṃ kāmyaṃ $ vṛddhiśrāddham athāparam &
pārvaṇaṃ ceti vijñeyaṃ % śrāddhaṃ pañcavidhaṃ budhaiḥ // YS99v_82 //
grahoparāge saṃkrāntau $ parvotsavamahālaye &
nirvapet trīn naraḥ piṇḍān % ekam eva mṛte 'hani // YS99v_83 //
anūḍhā na pṛthak kanyā $ piṇḍe gotre ca sūtake &
pāṇigrahaṇamantrābhyāṃ % svagotrād bhraśyate tataḥ // YS99v_84 //
yena yena tu varṇena $ yā kanyā pariṇīyate &
tat samaṃ sūtakaṃ yāti % tathā piṇḍodake 'pi ca // YS99v_85 //
vivāhe caiva saṃvṛtte $ caturthe 'hani rātriṣu &
ekatvaṃ sā vrajed bhartuḥ % piṇḍe gotre ca sūtake // YS99v_86 //
prathame 'hni dvitīye vā $ tṛtīye vā caturthake &
asthi saṃcayanaṃ kāryaṃ % bandhubhir hitabuddhibhiḥ // YS99v_87 //
caturthe pañcame caiva $ saptame navame tathā &
asthisaṃcayanaṃ proktaṃ % varṇānām anupūrvaśaḥ // YS99v_88 //
ekādaśāhe pretasya $ yasya cotsṛjyate vṛṣaḥ &
mucyate pretalokāt sa % svargaloke mahīyate // YS99v_89 //
gaṅgā toyeṣu yasyāsthi $ plavate śubhakarmaṇaḥ &
na tasya punar āvṛttir % brahmalokāt kathañcana // YS99v_90 //
yāvadasthi manuṣyāṇāṃ $ gaṅgātoyeṣu tiṣṭhati &
tāvadvarṣasahasrāṇi % svargaloke mahīyate // YS99v_91 //
nābhimātre jale sthitvā $ hṛdayenānucintayet &
āgacchantu me pitaro % gṛhṇantv etāñ jalāñjalīn // YS99v_92 //
hastau kṛtvā susaṃyuktau $ pūrayitvā jalena ca &
gośṛṅgamāṭram uddhṛtya % jalamadhye jalaṃ kṣipet // YS99v_93 //
ākāśe ca kṣiped vāri $ vāristho dakṣiṇāmukhaḥ &
pitṝṇāṃ sthānam ākāśaṃ % dakṣiṇā dik tathaiva ca // YS99v_94 //
āpo devagaṇāḥ proktā $ āpaḥ pitṛgaṇās tathā &
tasmād apsu jalaṃ deyaṃ % pitṝṇāṃ hitam icchatā // YS99v_95 //
divā sūryāṃśubhis taptaṃ $ rātrau nakṣatramārutaiḥ &
saṃdhyayor apy ubhābhyāṃ ca % pavitraṃ sarvadā jalam // YS99v_96 //
svabhāvayuktam avyāptam $ amedhyena sadā śuci &
bhāṇḍasthaṃ dharaṇīsthaṃ vā % pavitraṃ sarvadā jalam // YS99v_97 //
devatānāṃ pitṝṇāṃ ca $ jale dadyāj jalāñjalīn &
asaṃskṛtapramītānāṃ % sthale dadyāj jalāñjalīn // YS99v_98 //
śrāddhe havanakāle ca $ dadyād ekena pāṇinā &
ubhābhyāṃ tarpaṇe dadyād % iti dharmo vyavasthitaḥ // YS99v_99 //

iti yamapraṇītaṃ dharmaśāstraṃ samāptam ||
samāpteyaṃ yamasmṛtiḥ ||