Yamasmrti
Based on the edition by Haridatta Sastri (ed.): The Smriti Sandarbha (6 Vols.),
Calcutta 1952-1957, pp. 2083-90 (repr. Delhi: 1988)


Input and proof-reading by Juergen Neuss, Freie Universität Berlin.



NOTE:
This is the shortest version of the Yamasmṛti, containing 78 verses.



PLAIN TEXT VERSION


STRUCTURE OF REFERENCES:
YS78v_nn = Yamasmṛti, 78-verse version_verse number




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








atha yama smṛtiḥ ||
śrī gaṇeśāya namaḥ ||
atha prāyaścitta varṇanam


athāto hy asya dharmasya prāyaścittābhidhāyakam /
caturṇām api varṇānāṃ dharmaśāstraṃ pravartate // YS78v_1 //
jalāgnyudvandhanabhraṣṭāḥ prabrajyānaśanacyutāḥ /
viṣaprapatanaprāya- śastraghātacyutāśca ye // YS78v_2 //
sarve te pratyavasitāḥ sarvalokavahiṣkṛtāḥ /
cāndrāyaṇena śuddhyanti taptakṛcchradvayena vā // YS78v_3 //
ubhayāvasitāḥ pāpā ye 'grāmya śaraṇacyutāḥ /
indudvayena śuddhyanti dattvā dhenuṃ tathā vṛṣam // YS78v_4 //
gobrāhmaṇahanaṃ dagdhā mṛtam udvandhanena ca /
pāśaṃ tasyaiva chittvā tu taptakṛcchraṃ samācaret // YS78v_5 //
kṛmibhir vraṇasaṃbhūtair makṣikāśvopaghātitaḥ /
kṛcchrārddhaṃ saṃprakurvīta śaktyā dadyāt tu dakṣiṇām // YS78v_6 //
brāhmaṇasya maladvāre pūyaśoṇita sambhave /
kṛmibhuktabraṇe mauñjī- homena sa viśuddhyati // YS78v_7 //
yaḥ kṣatriyas tathā vaiśyaḥ śūdraścāpyanulomajaḥ /
jñātvā bhuṅkte viśeṣeṇa carec cāndrāyaṇaṃ vratam // YS78v_8 //
kukkuṭāṇḍapramāṇan tu grāsañca parikalpayet /
anyathāhāradoṣeṇa na sa tatra viśuddhyati // YS78v_9 //
ekaikaṃ varddhayec chukle kṛṣṇapakṣe ca hrāsayet /
amāvāsyāṃ na bhuñjīta eṣa cāndrāyaṇo vidhiḥ // YS78v_10 //
surānyamadyapānena gomāṃsabhakṣaṇe kṛte /
taptakṛcchrañ cared vipras tat pāpas tu praṇaśyati // YS78v_11 //
prāyaścitte hy upakrānte kartā yadi vipadyate /
pūtas tad ahar evāpi iha loke paratra ca // YS78v_12 //
yāvad ekaḥ pṛthak dravyaḥ prāyaścittena śuddhyati /
aparās te na ca spṛśyās te 'pi sarve vigarhitāḥ // YS78v_13 //
abhojyāś cāpratigrāhyā asaṃpāṭhyā vivāhinaḥ /
pūyante 'nuvrate cīrṇe sarve te ṛkthabhāginaḥ // YS78v_14 //
ūnaikādaśavarṣasya pañcavarṣāt parasya ca /
prāyaścittaṃ cared bhrātā pitā vānyo 'pi bāndhavaḥ // YS78v_15 //
ato bālatarasyāpi nāparādho na pātakam /
rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // YS78v_16 //
aśītīryasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ /
prāyaścittārddham arhanti striyo rogiṇa eva ca // YS78v_17 //
astaṃ gato yadā sūryaś cāṇḍālarajakastriyaḥ /
saṃspṛṣṭās tu tadā kaiścit prāyaścittaṃ kathaṃ bhavet // YS78v_18 //
jātarūpaṃ suvarṇañ ca divānītaṃ ca yaj jalam /
tena snātvā ca pītvā ca sarve te śucayaḥ smṛtāḥ // YS78v_19 //
dāsanāpitagopāla- kulamitrārdhasīriṇaḥ /
ete śūdreṣu bhojyānnā yaś cātmanaṃ nivedayet // YS78v_20 //
annaṃ śūdrasya bhojyaṃ vā ye bhuñjanty abudhā narāḥ /
prayaścittaṃ tathā prāptaṃ carec cāndrāyaṇaṃ vratam // YS78v_21 //
prāpte dvādaśame varṣe yaḥ kanyāṃ na prayacchati /
māsi māsi rajas tasyāḥ pitā pibati śoṇitam // YS78v_22 //
mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca /
trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // YS78v_23 //
yas tāṃ vivāhayet kanyāṃ brāhmaṇo madamohitaḥ /
asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ // YS78v_24 //
vandhyā tu vṛṣalī jñeyā vṛṣalī tu mṛtaprajāḥ /
śūdrī tu vṛṣalī jñeyā kumārī tu rajasvalā // YS78v_25 //
yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
tad bhaikṣabhug japen nityaṃ tribhir varṣair vyapohati // YS78v_26 //
svavṛṣaṃ yā parityajyāny avṛṣeṇa bṛhaspatiḥ /
vṛṣalī sā tu vijñeyā na śūdrī vṛṣalī bhavet // YS78v_27 //
vṛṣalīphenapītasya niḥśvāsopahatasya ca /
tasyāñ caiva prasūtasya niṣkṛtir naiva vidyate // YS78v_28 //
śvitrakuṣṭhī tathā caiva kunakhī śyāvadantakaḥ /
rogī hīnātiriktāṅgaḥ piśuno matsaras tathā // YS78v_29 //
durbhago hi tathā ṣaṇḍaḥ pāṣaṇḍī vedanindakaḥ /
haitukaḥ śūdrayājī ca ayājyānāñ ca yājakaḥ // YS78v_30 //
nityaṃ pratigrahe lubdho yācako viṣayātmakaḥ /
śyāvadanto 'tha vaidyaś ca asadālāpakas tathā // YS78v_31 //
ete śrāddhe ca dāne ca varjanīyāḥ prayatnataḥ // YS78v_32//
tato devalakaś caiva bhṛtako vedavikrayī /
ete varjyāḥ prayatnena etad bhāsvatir abravīt // YS78v_33 //
etān niyojayed yas tu havye kavye ca karmaṇi /
nirāśāḥ pitaras tasya yānti devāmaharṣibhiḥ // YS78v_34 //
agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim /
ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // YS78v_35 //
mahiṣīty ucyate bhāryā yā caiva vyabhicāriṇī /
tān doṣān kṣamate yas tu sa vai māhiṣikaḥ smṛtaḥ // YS78v_36 //
samārghan tu samuddhṛtya mahārghaṃ yah prayacchati /
sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ // YS78v_37 //
yāvad uṣṇaṃ bhavaty annaṃ yāvad bhuñjanti vāgyatāḥ /
aśnanti pitaras tāvad yāvan noktā havirguṇāḥ // YS78v_38 //
havirguṇā na vaktavyāḥ pitaro yatra tarpitāḥ /
pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ // YS78v_39 //
yāvato grasate grāsān havyakavyeṣu mantravit /
tāvato grasate piṇḍān śarīre brahmaṇaḥ pitā // YS78v_40 //
ucchiṣṭocchiṣtasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ /
upoṣya rajamīm ekāṃ pañcagavyena śuddhyati // YS78v_41 //
anucchiṣṭena saṃspṛṣṭe snānamātraṃ vidhīyate /
tenaivocchiṣṭasaṃspṛṣṭaḥ prājāpatyaṃ samācaret // YS78v_42 //
yāvad viprā na pūjyante sambhojanahiraṇyakaiḥ /
tāvac cīrṇavratasyāpi tat pāpaṃ na praṇaśyati // YS78v_43 //
yad veṣṭitaṃ kākabalākacillair amedhyaliptaṃ tu bhavec charīram /
gātre mukhe ca praviśec ca samyak snānena lepopahatasya śuddhiḥ // YS78v_44 //
ūrdhvaṃ nābheḥ karau muktvā yad aṅgam upahanyate /
ūrdhvaṃ snānam adhaḥ śaucaṃ tan mātreṇaiva śuddhyati // YS78v_45 //
abhakṣyāṇām apeyānām alehyānāñ ca bhakṣaṇe /
reto mūtrapurīṣāṇāṃ prāyaścittaṃ kathaṃ bhavet // YS78v_46 //
padmoḍumbaravilvāś ca kuśāśvatthapalāśakāḥ /
eteṣām udakaṃ pītvā ṣaḍrātreṇaiva śuddhyati // YS78v_47 //
yaḥ pratyavasito vipraḥ pravrajyāgnir nirāpadi /
anāhitāgnir varteta gṛhitvañ ca cikīrṣati // YS78v_48 //
ācaret trīṇi kṛcchrāṇi carec cāndrāyaṇāni ca /
jātakarmādibhiḥ proktaiḥ punaḥ saṃskāram arhati // YS78v_49 //
tūlikā upadhānāni puṣpaṃ raktāmbarāṇi ca /
śoṣayitvā pratāpena prokṣayitvā śucir bhavet // YS78v_50 //
deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayojanam /
upapattim avasthāñ ca jñātvā dharmaṃ samācaret // YS78v_51 //
rathy ākardamatoyāni nāvāyasa tṛṇāni ca /
mārutārkeṇa śuddhyanti pakveṣṭakacitāni ca // YS78v_52 //
āture snānasamprāpte daśakṛtvo hy anāturaḥ /
snātvā snātvā spṛśet tan tu tataḥ śuddhyeta āturaḥ // YS78v_53 //
rajakaś carmakāraś ca naṭo vuruḍa eva ca /
kaivartamedabhillāś ca saptaite cāntyajāḥ smṛtāḥ // YS78v_54 //
eṣāṃ gatvā tu yoṣāṃ vai taptakṛcchraṃ samācaret // YS78v_55 //
strīṇāṃ rajasvalānān tu spṛṣṭāspṛṣṭi yadā bhavet /
prāyaścittaṃ kathaṃ tāsāṃ varṇe varṇe vidhīyate // YS78v_56 //
spṛṣṭvā rajasvalāṃ yāntu sagotrāñ ca sabharttṛkām /
kāmād akāmato vāpi snātvā kālena śuddhyati // YS78v_57 //
spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā /
kṛcchreṇa śudhyate pūrvā śūdrā pādena śudhyati // YS78v_58 //
spṛṣṭvā rajasvalānyonyaṃ kṣatriyā śūdrajā tathā /
pādahīnaṃ caret pūrvā pādārddhan tu tathottarā // YS78v_59 //
spṛṣṭvā rajasvalānyonyaṃ vaiśyajā śūdrajā tathā /
kṛcchrapādaṃ caret pūrvā tadarddhan tu tathottarā // YS78v_60 //
spṛṣṭā rajasvalā caiva śvājajambūkarāsabhaiḥ /
tāvat tiṣṭhet nirāhārā snātvā kālena śudhyati // YS78v_61 //
spṛṣṭvā rajasvalā kaiścit cāṇḍālair arajasvalā /
prājāpatyena kṛcchreṇa prāṇāyāmaśatena ca // YS78v_62 //
vipraḥ spṛṣṭo niśāyāñ ca udakyā patitena ca /
divānītena toyena snāpayec cāgnisannidhau // YS78v_63 //
divārka raśmisaṃspṛṣṭaṃ rātrau nakṣatraraśmibhiḥ /
sandhyobhayoś ca sandhyāyāḥ pavitraṃ sarvadā jalam // YS78v_64 //
apaḥ karanakhaspṛṣṭāḥ pibed ācamane dvijaḥ /
surāṃ pibati suvyaktaṃ yamasya vacanaṃ yathā // YS78v_65 //
svāta vāpyos tathā kūpe pāṣāṇaiḥ śastraghātanaiḥ /
yaṣṭyā tu ghātane caiva mṛtpiṇḍe gokulena ca // YS78v_66 //
rodhane bandhane caiva sthāpite puṣkale tathā /
kāṣṭhe vanaspatau rodha- saṅkaṭe rajjuvastrayoḥ // YS78v_67 //
etat te kathitaṃ sarvaṃ pramādasthānam uttamam /
yatra yatra mṛtā gāvaḥ prāyaścittaṃ samācaret // YS78v_68 //
dāruṇā ghātane kṛcchraṃ pāṣāṇair dviguṇaṃ bhavet /
arddhakṛcchran tu khāte syāt pādakṛcchran tu pādape // YS78v_69 //
śastraghāte trikṛcchrāṇi yaṣṭighāte dvayaṃ caret // YS78v_70//
kṛcchreṇa vastraghāte 'pi goghnaś ceti viśuddhyati /
yo varttayati gomadhye nadīkāntāramantike // YS78v_71 //
romāṇi prathame pāde dvitīye śmaśru vāpayet /
tṛtīye tu śikhā dhāryā caturthe saśikhaṃ vapet // YS78v_72 //
na strīṇāṃ vapanaṃ kuryāt na ca sā gām anuvrajet /
na ca rātrau vased goṣṭhe na kuryād vaidikīṃ śrutim // YS78v_73 //
sarvān keśān samuddhṛtya chedayed aṅgulidvayam /
evam eva tu nārīṇāṃ śiraso vapanaṃ smṛtam // YS78v_74 //
mṛtakena tu jātena ubhayoḥ sūtakaṃ bhavet /
pātakena tu liptena nāsya sūtakitā bhavet // YS78v_75 //
catvāri khalu karmāṇi sandhyākāle vivarjayet /
āhāraṃ maithunaṃ nidrāṃ svādhyāyañ ca caturthakam // YS78v_76 //
āhārāj jāyate vyādhiḥ krūragarbhaś ca maithune /
nidrā śriyo nivarttante svādhyāye maraṇaṃ dhruvam // YS78v_77 //
ajñānāt tu dvijaśreṣṭha varṇānāṃ hitakāmyayā /
mayā proktam idaṃ śāstraṃ sāvadhāno 'vadhāraya // YS78v_78 //

iti yamaproktaṃ dharmaśāstraṃ samāptam ||