Yamasmrti
Based on the edition by Haridatta Sastri (ed.): The Smriti Sandarbha (6 Vols.),
Calcutta 1952-1957, pp. 2083-90 (repr. Delhi: 1988)


Input and proof-reading by Juergen Neuss, Freie Universität Berlin.



NOTE:
This is the shortest version of the Yamasmṛti, containing 78 verses.



PADA INDEX



STRUCTURE OF REFERENCES:
YS78v_nn = Yamasmṛti, 78-verse version_verse number





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








agre māhiṣikaṃ dṛṣṭvā YS78v_35a
ajñānāt tu dvijaśreṣṭha YS78v_78a
ato bālatarasyāpi YS78v_16a
athāto hy asya dharmasya YS78v_1a
anāhitāgnir varteta YS78v_48c
anucchiṣṭena saṃspṛṣṭe YS78v_42a
ante vārdhuṣikaṃ dṛṣṭvā YS78v_35c
annaṃ śūdrasya bhojyaṃ vā YS78v_21a
anyathāhāradoṣeṇa YS78v_9c
aparās te na ca spṛśyās YS78v_13c
apaḥ karanakhaspṛṣṭāḥ YS78v_65a
abhakṣyāṇām apeyānām YS78v_46a
abhojyāś cāpratigrāhyā YS78v_14a
amāvāsyāṃ na bhuñjīta YS78v_10c
amedhyaliptaṃ tu bhavec charīram YS78v_44b
ayājyānāñ ca yājakaḥ YS78v_30d
arddhakṛcchran tu khāte syāt YS78v_69c
alehyānāñ ca bhakṣaṇe YS78v_46b
avṛṣeṇa bṛhaspatiḥ YS78v_27b
aśītīryasya varṣāṇi YS78v_17a
aśnanti pitaras tāvad YS78v_38c
asadālāpakas tathā YS78v_31d
asaṃpāṭhyā vivāhinaḥ YS78v_14b
asaṃbhāṣyo hy apāṅkteyaḥ YS78v_24c
astaṃ gato yadā sūryaś YS78v_18a
ācaret trīṇi kṛcchrāṇi YS78v_49a
āture snānasamprāpte YS78v_53a
āhāraṃ maithunaṃ nidrāṃ YS78v_76c
āhārāj jāyate vyādhiḥ YS78v_77a
indudvayena śuddhyanti YS78v_4c
iha loke paratra ca YS78v_12d
ucchiṣṭocchiṣtasaṃspṛṣṭaḥ YS78v_41a
udakyā patitena ca YS78v_63b
upapattim avasthāñ ca YS78v_51c
upoṣya rajamīm ekāṃ YS78v_41c
ubhayāvasitāḥ pāpā YS78v_4a
ubhayoḥ sūtakaṃ bhavet YS78v_75b
ūnaikādaśavarṣasya YS78v_15a
ūrdhvaṃ nābheḥ karau muktvā YS78v_45a
ūrdhvaṃ snānam adhaḥ śaucaṃ YS78v_45c
ekaikaṃ varddhayec chukle YS78v_10a
etat te kathitaṃ sarvaṃ YS78v_68a
etad bhāsvatir abravīt YS78v_33d
etān niyojayed yas tu YS78v_34a
ete varjyāḥ prayatnena YS78v_33c
ete śūdreṣu bhojyānnā YS78v_20c
ete śrāddhe ca dāne ca YS78v_a
eteṣām udakaṃ pītvā YS78v_47c
evam eva tu nārīṇāṃ YS78v_74c
eṣa cāndrāyaṇo vidhiḥ YS78v_10d
eṣāṃ gatvā tu yoṣāṃ vai YS78v_55a
kartā yadi vipadyate YS78v_12b
kāmād akāmato vāpi YS78v_57c
kāṣṭhe vanaspatau rodha- YS78v_67c
kukkuṭāṇḍapramāṇan tu YS78v_9a
kunakhī śyāvadantakaḥ YS78v_29b
kumārī tu rajasvalā YS78v_25d
kulamitrārdhasīriṇaḥ YS78v_20b
kuśāśvatthapalāśakāḥ YS78v_47b
kṛcchrapādaṃ caret pūrvā YS78v_60c
kṛcchrārddhaṃ saṃprakurvīta YS78v_6c
kṛcchreṇa vastraghāte 'pi YS78v_71a
kṛcchreṇa śudhyate pūrvā YS78v_58c
kṛmibhir vraṇasaṃbhūtair YS78v_6a
kṛmibhuktabraṇe mauñjī- YS78v_7c
kṛṣṇapakṣe ca hrāsayet YS78v_10b
kaivartamedabhillāś ca YS78v_54c
krūragarbhaś ca maithune YS78v_77b
kṣatriyā śūdrajā tathā YS78v_59b
gātre mukhe ca praviśec ca samyak YS78v_44c
gṛhitvañ ca cikīrṣati YS78v_48d
goghnaś ceti viśuddhyati YS78v_71b
gobrāhmaṇahanaṃ dagdhā YS78v_5a
gomāṃsabhakṣaṇe kṛte YS78v_11b
grāsañca parikalpayet YS78v_9b
caturṇām api varṇānāṃ YS78v_1c
caturthe saśikhaṃ vapet YS78v_72d
catvāri khalu karmāṇi YS78v_76a
carec cāndrāyaṇaṃ vratam YS78v_8d
carec cāndrāyaṇaṃ vratam YS78v_21d
carec cāndrāyaṇāni ca YS78v_49b
cāṇḍālarajakastriyaḥ YS78v_18b
cāṇḍālair arajasvalā YS78v_62b
cāndrāyaṇena śuddhyanti YS78v_3c
chedayed aṅgulidvayam YS78v_74b
jalāgnyudvandhanabhraṣṭāḥ YS78v_2a
jātakarmādibhiḥ proktaiḥ YS78v_49c
jātarūpaṃ suvarṇañ ca YS78v_19a
jñātvā dharmaṃ samācaret YS78v_51d
jñātvā bhuṅkte viśeṣeṇa YS78v_8c
jyeṣṭho bhrātā tathaiva ca YS78v_23b
tataḥ śuddhyeta āturaḥ YS78v_53d
tato devalakaś caiva YS78v_33a
tat pāpas tu praṇaśyati YS78v_11d
tat pāpaṃ na praṇaśyati YS78v_43d
tadarddhan tu tathottarā YS78v_60d
tad bhaikṣabhug japen nityaṃ YS78v_26c
tan mātreṇaiva śuddhyati YS78v_45d
taptakṛcchrañ cared vipras YS78v_11c
taptakṛcchradvayena vā YS78v_3d
taptakṛcchraṃ samācaret YS78v_5d
taptakṛcchraṃ samācaret YS78v_55b
tasyāñ caiva prasūtasya YS78v_28c
tān doṣān kṣamate yas tu YS78v_36c
tāvac cīrṇavratasyāpi YS78v_43c
tāvato grasate piṇḍān YS78v_40c
tāvat tiṣṭhet nirāhārā YS78v_61c
tūlikā upadhānāni YS78v_50a
tṛtīye tu śikhā dhāryā YS78v_72c
tena snātvā ca pītvā ca YS78v_19c
tenaivocchiṣṭasaṃspṛṣṭaḥ YS78v_42c
te 'pi sarve vigarhitāḥ YS78v_13d
trayas te narakaṃ yānti YS78v_23c
tribhir varṣair vyapohati YS78v_26d
dattvā dhenuṃ tathā vṛṣam YS78v_4d
daśakṛtvo hy anāturaḥ YS78v_53b
dāruṇā ghātane kṛcchraṃ YS78v_69a
dāsanāpitagopāla- YS78v_20a
divānītaṃ ca yaj jalam YS78v_19b
divānītena toyena YS78v_63c
divārka raśmisaṃspṛṣṭaṃ YS78v_64a
durbhago hi tathā ṣaṇḍaḥ YS78v_30a
dṛṣṭvā kanyāṃ rajasvalām YS78v_23d
deśaṃ kālaṃ tathātmānaṃ YS78v_51a
dravyaṃ dravyaprayojanam YS78v_51b
dvitīye śmaśru vāpayet YS78v_72b
dharmaśāstraṃ pravartate YS78v_1d
na kuryād vaidikīṃ śrutim YS78v_73d
na ca rātrau vased goṣṭhe YS78v_73c
na ca sā gām anuvrajet YS78v_73b
naṭo vuruḍa eva ca YS78v_54b
nadīkāntāramantike YS78v_71d
na śūdrī vṛṣalī bhavet YS78v_27d
na sa tatra viśuddhyati YS78v_9d
na strīṇāṃ vapanaṃ kuryāt YS78v_73a
nāparādho na pātakam YS78v_16b
nāvāyasa tṛṇāni ca YS78v_52b
nāsya sūtakitā bhavet YS78v_75d
nityaṃ pratigrahe lubdho YS78v_31a
nidrā śriyo nivarttante YS78v_77c
nirāśāḥ pitaras tasya YS78v_34c
nirāśāḥ pitaro gatāḥ YS78v_35d
niṣkṛtir naiva vidyate YS78v_28d
niḥśvāsopahatasya ca YS78v_28b
pakveṣṭakacitāni ca YS78v_52d
pañcagavyena śuddhyati YS78v_41d
pañcavarṣāt parasya ca YS78v_15b
padmoḍumbaravilvāś ca YS78v_47a
pavitraṃ sarvadā jalam YS78v_64d
pātakena tu liptena YS78v_75c
pādakṛcchran tu pādape YS78v_69d
pādahīnaṃ caret pūrvā YS78v_59c
pādārddhan tu tathottarā YS78v_59d
pāśaṃ tasyaiva chittvā tu YS78v_5c
pāṣaṇḍī vedanindakaḥ YS78v_30b
pāṣāṇair dviguṇaṃ bhavet YS78v_69b
pāṣāṇaiḥ śastraghātanaiḥ YS78v_66b
pitaro yatra tarpitāḥ YS78v_39b
pitā pibati śoṇitam YS78v_22d
pitā vānyo 'pi bāndhavaḥ YS78v_15d
pitṛbhis tarpitaiḥ paścād YS78v_39c
pibed ācamane dvijaḥ YS78v_65b
piśuno matsaras tathā YS78v_29d
punaḥ saṃskāram arhati YS78v_49d
puṣpaṃ raktāmbarāṇi ca YS78v_50b
pūtas tad ahar evāpi YS78v_12c
pūyante 'nuvrate cīrṇe YS78v_14c
pūyaśoṇita sambhave YS78v_7b
prabrajyānaśanacyutāḥ YS78v_2b
pramādasthānam uttamam YS78v_68b
prayaścittaṃ tathā prāptaṃ YS78v_21c
pravrajyāgnir nirāpadi YS78v_48b
prājāpatyaṃ samācaret YS78v_42d
prājāpatyena kṛcchreṇa YS78v_62c
prāṇāyāmaśatena ca YS78v_62d
prāpte dvādaśame varṣe YS78v_22a
prāyaścittaṃ kathaṃ tāsāṃ YS78v_56c
prāyaścittaṃ kathaṃ bhavet YS78v_18d
prāyaścittaṃ kathaṃ bhavet YS78v_46d
prāyaścittaṃ cared bhrātā YS78v_15c
prāyaścittaṃ na vidyate YS78v_16d
prāyaścittaṃ samācaret YS78v_68d
prāyaścittābhidhāyakam YS78v_1b
prāyaścittārddham arhanti YS78v_17c
prāyaścittena śuddhyati YS78v_13b
prāyaścitte hy upakrānte YS78v_12a
prokṣayitvā śucir bhavet YS78v_50d
bālo vāpy ūnaṣoḍaśaḥ YS78v_17b
brahmavādiṣu garhitaḥ YS78v_37d
brāhmaṇasya maladvāre YS78v_7a
brāhmaṇī śūdrajā tathā YS78v_58b
brāhmaṇo madamohitaḥ YS78v_24b
bhṛtako vedavikrayī YS78v_33b
makṣikāśvopaghātitaḥ YS78v_6b
madhye tu vṛṣalīpatim YS78v_35b
mayā proktam idaṃ śāstraṃ YS78v_78c
mahārghaṃ yah prayacchati YS78v_37b
mahiṣīty ucyate bhāryā YS78v_36a
mātā caiva pitā caiva YS78v_23a
mārutārkeṇa śuddhyanti YS78v_52c
māsi māsi rajas tasyāḥ YS78v_22c
mṛtakena tu jātena YS78v_75a
mṛtam udvandhanena ca YS78v_5b
mṛtpiṇḍe gokulena ca YS78v_66d
yat karoty ekarātreṇa YS78v_26a
yatra yatra mṛtā gāvaḥ YS78v_68c
yad aṅgam upahanyate YS78v_45b
yad veṣṭitaṃ kākabalākacillair YS78v_44a
yamasya vacanaṃ yathā YS78v_65d
yaś cātmanaṃ nivedayet YS78v_20d
yaṣṭighāte dvayaṃ caret YS78v_b
yaṣṭyā tu ghātane caiva YS78v_66c
yas tāṃ vivāhayet kanyāṃ YS78v_24a
yaḥ kanyāṃ na prayacchati YS78v_22b
yaḥ kṣatriyas tathā vaiśyaḥ YS78v_8a
yaḥ pratyavasito vipraḥ YS78v_48a
yācako viṣayātmakaḥ YS78v_31b
yā caiva vyabhicāriṇī YS78v_36b
yānti devāmaharṣibhiḥ YS78v_34d
yāvato grasate grāsān YS78v_40a
yāvad uṣṇaṃ bhavaty annaṃ YS78v_38a
yāvad ekaḥ pṛthak dravyaḥ YS78v_13a
yāvad bhuñjanti vāgyatāḥ YS78v_38b
yāvad viprā na pūjyante YS78v_43a
yāvan noktā havirguṇāḥ YS78v_38d
ye 'grāmya śaraṇacyutāḥ YS78v_4b
ye bhuñjanty abudhā narāḥ YS78v_21b
yo varttayati gomadhye YS78v_71c
rajakaś carmakāraś ca YS78v_54a
rathy ākardamatoyāni YS78v_52a
rājadaṇḍo na tasyāsti YS78v_16c
rātrau nakṣatraraśmibhiḥ YS78v_64b
reto mūtrapurīṣāṇāṃ YS78v_46c
rogī hīnātiriktāṅgaḥ YS78v_29c
rodhane bandhane caiva YS78v_67a
romāṇi prathame pāde YS78v_72a
vaktavyaṃ śobhanaṃ haviḥ YS78v_39d
vandhyā tu vṛṣalī jñeyā YS78v_25a
varjanīyāḥ prayatnataḥ YS78v_b
varṇānāṃ hitakāmyayā YS78v_78b
varṇe varṇe vidhīyate YS78v_56d
vipraḥ spṛṣṭo niśāyāñ ca YS78v_63a
viṣaprapatanaprāya- YS78v_2c
vṛṣalī tu mṛtaprajāḥ YS78v_25b
vṛṣalīphenapītasya YS78v_28a
vṛṣalī sā tu vijñeyā YS78v_27c
vṛṣalīsevanād dvijaḥ YS78v_26b
vaiśyajā śūdrajā tathā YS78v_60b
śaktyā dadyāt tu dakṣiṇām YS78v_6d
śarīre brahmaṇaḥ pitā YS78v_40d
śastraghātacyutāśca ye YS78v_2d
śastraghāte trikṛcchrāṇi YS78v_a
śiraso vapanaṃ smṛtam YS78v_74d
śunā śūdreṇa vā dvijaḥ YS78v_41b
śūdraścāpyanulomajaḥ YS78v_8b
śūdrā pādena śudhyati YS78v_58d
śūdrī tu vṛṣalī jñeyā YS78v_25c
śoṣayitvā pratāpena YS78v_50c
śyāvadanto 'tha vaidyaś ca YS78v_31c
śvājajambūkarāsabhaiḥ YS78v_61b
śvitrakuṣṭhī tathā caiva YS78v_29a
ṣaḍrātreṇaiva śuddhyati YS78v_47d
sagotrāñ ca sabharttṛkām YS78v_57b
saṅkaṭe rajjuvastrayoḥ YS78v_67d
sandhyākāle vivarjayet YS78v_76b
sandhyobhayoś ca sandhyāyāḥ YS78v_64c
saptaite cāntyajāḥ smṛtāḥ YS78v_54d
samārghan tu samuddhṛtya YS78v_37a
sambhojanahiraṇyakaiḥ YS78v_43b
sarvalokavahiṣkṛtāḥ YS78v_3b
sarvān keśān samuddhṛtya YS78v_74a
sarve te ṛkthabhāginaḥ YS78v_14d
sarve te pratyavasitāḥ YS78v_3a
sarve te śucayaḥ smṛtāḥ YS78v_19d
sa vipro vṛṣalīpatiḥ YS78v_24d
sa vai māhiṣikaḥ smṛtaḥ YS78v_36d
sa vai vārdhuṣiko nāma YS78v_37c
saṃspṛṣṭās tu tadā kaiścit YS78v_18c
sāvadhāno 'vadhāraya YS78v_78d
surānyamadyapānena YS78v_11a
surāṃ pibati suvyaktaṃ YS78v_65c
striyo rogiṇa eva ca YS78v_17d
strīṇāṃ rajasvalānān tu YS78v_56a
sthāpite puṣkale tathā YS78v_67b
snātvā kālena śuddhyati YS78v_57d
snātvā kālena śudhyati YS78v_61d
snātvā snātvā spṛśet tan tu YS78v_53c
snānamātraṃ vidhīyate YS78v_42b
snānena lepopahatasya śuddhiḥ YS78v_44d
snāpayec cāgnisannidhau YS78v_63d
spṛṣṭā rajasvalā caiva YS78v_61a
spṛṣṭāspṛṣṭi yadā bhavet YS78v_56b
spṛṣṭvā rajasvalā kaiścit YS78v_62a
spṛṣṭvā rajasvalānyonyaṃ YS78v_58a
spṛṣṭvā rajasvalānyonyaṃ YS78v_59a
spṛṣṭvā rajasvalānyonyaṃ YS78v_60a
spṛṣṭvā rajasvalāṃ yāntu YS78v_57a
svavṛṣaṃ yā parityajyāny YS78v_27a
svāta vāpyos tathā kūpe YS78v_66a
svādhyāyañ ca caturthakam YS78v_76d
svādhyāye maraṇaṃ dhruvam YS78v_77d
havirguṇā na vaktavyāḥ YS78v_39a
havyakavyeṣu mantravit YS78v_40b
havye kavye ca karmaṇi YS78v_34b
haitukaḥ śūdrayājī ca YS78v_30c
homena sa viśuddhyati YS78v_7d