Yamasmrti
Based on the edition by Haridatta Sastri (ed.): The Smriti Sandarbha (6 Vols.),
Calcutta 1952-1957, pp. 2083-90 (repr. Delhi: 1988)


Input and proof-reading by Juergen Neuss, Freie Universität Berlin.



NOTE:
This is the shortest version of the Yamasmṛti, containing 78 verses.



TEXT WITH PADA MARKERS



STRUCTURE OF REFERENCES:
YS78v_nn = Yamasmṛti, 78-verse version_verse number




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



atha yama smṛtiḥ ||
śrī gaṇeśāya namaḥ ||
atha prāyaścitta varṇanam


athāto hy asya dharmasya $ prāyaścittābhidhāyakam &
caturṇām api varṇānāṃ % dharmaśāstraṃ pravartate // YS78v_1 //
jalāgnyudvandhanabhraṣṭāḥ $ prabrajyānaśanacyutāḥ &
viṣaprapatanaprāya- % śastraghātacyutāśca ye // YS78v_2 //
sarve te pratyavasitāḥ $ sarvalokavahiṣkṛtāḥ &
cāndrāyaṇena śuddhyanti % taptakṛcchradvayena vā // YS78v_3 //
ubhayāvasitāḥ pāpā $ ye 'grāmya śaraṇacyutāḥ &
indudvayena śuddhyanti % dattvā dhenuṃ tathā vṛṣam // YS78v_4 //
gobrāhmaṇahanaṃ dagdhā $ mṛtam udvandhanena ca &
pāśaṃ tasyaiva chittvā tu % taptakṛcchraṃ samācaret // YS78v_5 //
kṛmibhir vraṇasaṃbhūtair $ makṣikāśvopaghātitaḥ &
kṛcchrārddhaṃ saṃprakurvīta % śaktyā dadyāt tu dakṣiṇām // YS78v_6 //
brāhmaṇasya maladvāre $ pūyaśoṇita sambhave &
kṛmibhuktabraṇe mauñjī- % homena sa viśuddhyati // YS78v_7 //
yaḥ kṣatriyas tathā vaiśyaḥ $ śūdraścāpyanulomajaḥ &
jñātvā bhuṅkte viśeṣeṇa % carec cāndrāyaṇaṃ vratam // YS78v_8 //
kukkuṭāṇḍapramāṇan tu $ grāsañca parikalpayet &
anyathāhāradoṣeṇa % na sa tatra viśuddhyati // YS78v_9 //
ekaikaṃ varddhayec chukle $ kṛṣṇapakṣe ca hrāsayet &
amāvāsyāṃ na bhuñjīta % eṣa cāndrāyaṇo vidhiḥ // YS78v_10 //
surānyamadyapānena $ gomāṃsabhakṣaṇe kṛte &
taptakṛcchrañ cared vipras % tat pāpas tu praṇaśyati // YS78v_11 //
prāyaścitte hy upakrānte $ kartā yadi vipadyate &
pūtas tad ahar evāpi % iha loke paratra ca // YS78v_12 //
yāvad ekaḥ pṛthak dravyaḥ $ prāyaścittena śuddhyati &
aparās te na ca spṛśyās % te 'pi sarve vigarhitāḥ // YS78v_13 //
abhojyāś cāpratigrāhyā $ asaṃpāṭhyā vivāhinaḥ &
pūyante 'nuvrate cīrṇe % sarve te ṛkthabhāginaḥ // YS78v_14 //
ūnaikādaśavarṣasya $ pañcavarṣāt parasya ca &
prāyaścittaṃ cared bhrātā % pitā vānyo 'pi bāndhavaḥ // YS78v_15 //
ato bālatarasyāpi $ nāparādho na pātakam &
rājadaṇḍo na tasyāsti % prāyaścittaṃ na vidyate // YS78v_16 //
aśītīryasya varṣāṇi $ bālo vāpy ūnaṣoḍaśaḥ &
prāyaścittārddham arhanti % striyo rogiṇa eva ca // YS78v_17 //
astaṃ gato yadā sūryaś $ cāṇḍālarajakastriyaḥ &
saṃspṛṣṭās tu tadā kaiścit % prāyaścittaṃ kathaṃ bhavet // YS78v_18 //
jātarūpaṃ suvarṇañ ca $ divānītaṃ ca yaj jalam &
tena snātvā ca pītvā ca % sarve te śucayaḥ smṛtāḥ // YS78v_19 //
dāsanāpitagopāla- $ kulamitrārdhasīriṇaḥ &
ete śūdreṣu bhojyānnā % yaś cātmanaṃ nivedayet // YS78v_20 //
annaṃ śūdrasya bhojyaṃ vā $ ye bhuñjanty abudhā narāḥ &
prayaścittaṃ tathā prāptaṃ % carec cāndrāyaṇaṃ vratam // YS78v_21 //
prāpte dvādaśame varṣe $ yaḥ kanyāṃ na prayacchati &
māsi māsi rajas tasyāḥ % pitā pibati śoṇitam // YS78v_22 //
mātā caiva pitā caiva $ jyeṣṭho bhrātā tathaiva ca &
trayas te narakaṃ yānti % dṛṣṭvā kanyāṃ rajasvalām // YS78v_23 //
yas tāṃ vivāhayet kanyāṃ $ brāhmaṇo madamohitaḥ &
asaṃbhāṣyo hy apāṅkteyaḥ % sa vipro vṛṣalīpatiḥ // YS78v_24 //
vandhyā tu vṛṣalī jñeyā $ vṛṣalī tu mṛtaprajāḥ &
śūdrī tu vṛṣalī jñeyā % kumārī tu rajasvalā // YS78v_25 //
yat karoty ekarātreṇa $ vṛṣalīsevanād dvijaḥ &
tad bhaikṣabhug japen nityaṃ % tribhir varṣair vyapohati // YS78v_26 //
svavṛṣaṃ yā parityajyāny $ avṛṣeṇa bṛhaspatiḥ &
vṛṣalī sā tu vijñeyā % na śūdrī vṛṣalī bhavet // YS78v_27 //
vṛṣalīphenapītasya $ niḥśvāsopahatasya ca &
tasyāñ caiva prasūtasya % niṣkṛtir naiva vidyate // YS78v_28 //
śvitrakuṣṭhī tathā caiva $ kunakhī śyāvadantakaḥ &
rogī hīnātiriktāṅgaḥ % piśuno matsaras tathā // YS78v_29 //
durbhago hi tathā ṣaṇḍaḥ $ pāṣaṇḍī vedanindakaḥ &
haitukaḥ śūdrayājī ca % ayājyānāñ ca yājakaḥ // YS78v_30 //
nityaṃ pratigrahe lubdho $ yācako viṣayātmakaḥ &
śyāvadanto 'tha vaidyaś ca % asadālāpakas tathā // YS78v_31 //
ete śrāddhe ca dāne ca $ varjanīyāḥ prayatnataḥ // YS78v_32//
tato devalakaś caiva $ bhṛtako vedavikrayī &
ete varjyāḥ prayatnena % etad bhāsvatir abravīt // YS78v_33 //
etān niyojayed yas tu $ havye kavye ca karmaṇi &
nirāśāḥ pitaras tasya % yānti devāmaharṣibhiḥ // YS78v_34 //
agre māhiṣikaṃ dṛṣṭvā $ madhye tu vṛṣalīpatim &
ante vārdhuṣikaṃ dṛṣṭvā % nirāśāḥ pitaro gatāḥ // YS78v_35 //
mahiṣīty ucyate bhāryā $ yā caiva vyabhicāriṇī &
tān doṣān kṣamate yas tu % sa vai māhiṣikaḥ smṛtaḥ // YS78v_36 //
samārghan tu samuddhṛtya $ mahārghaṃ yah prayacchati &
sa vai vārdhuṣiko nāma % brahmavādiṣu garhitaḥ // YS78v_37 //
yāvad uṣṇaṃ bhavaty annaṃ $ yāvad bhuñjanti vāgyatāḥ &
aśnanti pitaras tāvad % yāvan noktā havirguṇāḥ // YS78v_38 //
havirguṇā na vaktavyāḥ $ pitaro yatra tarpitāḥ &
pitṛbhis tarpitaiḥ paścād % vaktavyaṃ śobhanaṃ haviḥ // YS78v_39 //
yāvato grasate grāsān $ havyakavyeṣu mantravit &
tāvato grasate piṇḍān % śarīre brahmaṇaḥ pitā // YS78v_40 //
ucchiṣṭocchiṣtasaṃspṛṣṭaḥ $ śunā śūdreṇa vā dvijaḥ &
upoṣya rajamīm ekāṃ % pañcagavyena śuddhyati // YS78v_41 //
anucchiṣṭena saṃspṛṣṭe $ snānamātraṃ vidhīyate &
tenaivocchiṣṭasaṃspṛṣṭaḥ % prājāpatyaṃ samācaret // YS78v_42 //
yāvad viprā na pūjyante $ sambhojanahiraṇyakaiḥ &
tāvac cīrṇavratasyāpi % tat pāpaṃ na praṇaśyati // YS78v_43 //
yad veṣṭitaṃ kākabalākacillair $ amedhyaliptaṃ tu bhavec charīram &
gātre mukhe ca praviśec ca samyak % snānena lepopahatasya śuddhiḥ // YS78v_44 //
ūrdhvaṃ nābheḥ karau muktvā $ yad aṅgam upahanyate &
ūrdhvaṃ snānam adhaḥ śaucaṃ % tan mātreṇaiva śuddhyati // YS78v_45 //
abhakṣyāṇām apeyānām $ alehyānāñ ca bhakṣaṇe &
reto mūtrapurīṣāṇāṃ % prāyaścittaṃ kathaṃ bhavet // YS78v_46 //
padmoḍumbaravilvāś ca $ kuśāśvatthapalāśakāḥ &
eteṣām udakaṃ pītvā % ṣaḍrātreṇaiva śuddhyati // YS78v_47 //
yaḥ pratyavasito vipraḥ $ pravrajyāgnir nirāpadi &
anāhitāgnir varteta % gṛhitvañ ca cikīrṣati // YS78v_48 //
ācaret trīṇi kṛcchrāṇi $ carec cāndrāyaṇāni ca &
jātakarmādibhiḥ proktaiḥ % punaḥ saṃskāram arhati // YS78v_49 //
tūlikā upadhānāni $ puṣpaṃ raktāmbarāṇi ca &
śoṣayitvā pratāpena % prokṣayitvā śucir bhavet // YS78v_50 //
deśaṃ kālaṃ tathātmānaṃ $ dravyaṃ dravyaprayojanam &
upapattim avasthāñ ca % jñātvā dharmaṃ samācaret // YS78v_51 //
rathy ākardamatoyāni $ nāvāyasa tṛṇāni ca &
mārutārkeṇa śuddhyanti % pakveṣṭakacitāni ca // YS78v_52 //
āture snānasamprāpte $ daśakṛtvo hy anāturaḥ &
snātvā snātvā spṛśet tan tu % tataḥ śuddhyeta āturaḥ // YS78v_53 //
rajakaś carmakāraś ca $ naṭo vuruḍa eva ca &
kaivartamedabhillāś ca % saptaite cāntyajāḥ smṛtāḥ // YS78v_54 //
eṣāṃ gatvā tu yoṣāṃ vai $ taptakṛcchraṃ samācaret // YS78v_55 //
strīṇāṃ rajasvalānān tu $ spṛṣṭāspṛṣṭi yadā bhavet &
prāyaścittaṃ kathaṃ tāsāṃ % varṇe varṇe vidhīyate // YS78v_56 //
spṛṣṭvā rajasvalāṃ yāntu $ sagotrāñ ca sabharttṛkām &
kāmād akāmato vāpi % snātvā kālena śuddhyati // YS78v_57 //
spṛṣṭvā rajasvalānyonyaṃ $ brāhmaṇī śūdrajā tathā &
kṛcchreṇa śudhyate pūrvā % śūdrā pādena śudhyati // YS78v_58 //
spṛṣṭvā rajasvalānyonyaṃ $ kṣatriyā śūdrajā tathā &
pādahīnaṃ caret pūrvā % pādārddhan tu tathottarā // YS78v_59 //
spṛṣṭvā rajasvalānyonyaṃ $ vaiśyajā śūdrajā tathā &
kṛcchrapādaṃ caret pūrvā % tadarddhan tu tathottarā // YS78v_60 //
spṛṣṭā rajasvalā caiva $ śvājajambūkarāsabhaiḥ &
tāvat tiṣṭhet nirāhārā % snātvā kālena śudhyati // YS78v_61 //
spṛṣṭvā rajasvalā kaiścit $ cāṇḍālair arajasvalā &
prājāpatyena kṛcchreṇa % prāṇāyāmaśatena ca // YS78v_62 //
vipraḥ spṛṣṭo niśāyāñ ca $ udakyā patitena ca &
divānītena toyena % snāpayec cāgnisannidhau // YS78v_63 //
divārka raśmisaṃspṛṣṭaṃ $ rātrau nakṣatraraśmibhiḥ &
sandhyobhayoś ca sandhyāyāḥ % pavitraṃ sarvadā jalam // YS78v_64 //
apaḥ karanakhaspṛṣṭāḥ $ pibed ācamane dvijaḥ &
surāṃ pibati suvyaktaṃ % yamasya vacanaṃ yathā // YS78v_65 //
svāta vāpyos tathā kūpe $ pāṣāṇaiḥ śastraghātanaiḥ &
yaṣṭyā tu ghātane caiva % mṛtpiṇḍe gokulena ca // YS78v_66 //
rodhane bandhane caiva $ sthāpite puṣkale tathā &
kāṣṭhe vanaspatau rodha- % saṅkaṭe rajjuvastrayoḥ // YS78v_67 //
etat te kathitaṃ sarvaṃ $ pramādasthānam uttamam &
yatra yatra mṛtā gāvaḥ % prāyaścittaṃ samācaret // YS78v_68 //
dāruṇā ghātane kṛcchraṃ $ pāṣāṇair dviguṇaṃ bhavet &
arddhakṛcchran tu khāte syāt % pādakṛcchran tu pādape // YS78v_69 //
śastraghāte trikṛcchrāṇi $ yaṣṭighāte dvayaṃ caret // YS78v_70//
kṛcchreṇa vastraghāte 'pi $ goghnaś ceti viśuddhyati &
yo varttayati gomadhye % nadīkāntāramantike // YS78v_71 //
romāṇi prathame pāde $ dvitīye śmaśru vāpayet &
tṛtīye tu śikhā dhāryā % caturthe saśikhaṃ vapet // YS78v_72 //
na strīṇāṃ vapanaṃ kuryāt $ na ca sā gām anuvrajet &
na ca rātrau vased goṣṭhe % na kuryād vaidikīṃ śrutim // YS78v_73 //
sarvān keśān samuddhṛtya $ chedayed aṅgulidvayam &
evam eva tu nārīṇāṃ % śiraso vapanaṃ smṛtam // YS78v_74 //
mṛtakena tu jātena $ ubhayoḥ sūtakaṃ bhavet &
pātakena tu liptena % nāsya sūtakitā bhavet // YS78v_75 //
catvāri khalu karmāṇi $ sandhyākāle vivarjayet &
āhāraṃ maithunaṃ nidrāṃ % svādhyāyañ ca caturthakam // YS78v_76 //
āhārāj jāyate vyādhiḥ $ krūragarbhaś ca maithune &
nidrā śriyo nivarttante % svādhyāye maraṇaṃ dhruvam // YS78v_77 //
ajñānāt tu dvijaśreṣṭha $ varṇānāṃ hitakāmyayā &
mayā proktam idaṃ śāstraṃ % sāvadhāno 'vadhāraya // YS78v_78 //

iti yamaproktaṃ dharmaśāstraṃ samāptam ||