Yajnavalkyasmrti

PADA INDEX

Input by Muneo Tokunaga, checked by Yasuke Ikari
Based on the edition: Yajnavalkyasmrti of Yogisvara Yajnavalkya
With the commentary Mitaksara of Vijñanesvara, Notes, Variant readings, etc.
Ed. by Narayan Ram Acharya Nirnayasagara Press, Bombay, 1949.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akāmataḥ kāmacāre Yj_2.162c
akāraṇe ca vikroṣṭā Yj_2.234c
akāryakāriṇāṃ dānaṃ Yj_3.32a
akāle prāṇasaṃkṣayaḥ Yj_3.165d
akūṭaṃ kūṭakaṃ brūte Yj_2.241a
akūṭair āyudhair yānti Yj_1.324c
akravyādas tu vatsikām Yj_3.272d
akruddho 'parituṣṭaś ca Yj_3.53c
akṣatā ca kṣatā caiva Yj_1.67a
akṣatāyāṃ kṣatāyāṃ vā Yj_2.130a
akṣatālūṣake śroṇī- Yj_3.87c
akṣayo 'yaṃ nidhī rājñāṃ Yj_1.315c
akṣayyā nātra saṃśayaḥ Yj_3.331d
akṣayyodakam eva ca Yj_1.243d
akṣikarṇacatuṣkaṃ ca Yj_3.99a
akṣudro 'paruṣas tathā Yj_1.310b
agṛhīte samaṃ dāpyaḥ Yj_2.292c
agṛhīte samaṃ dāpyo Yj_2.193c
agnikāryaṃ tataḥ kuryāt Yj_1.25c
agnidānāṃ ca ye lokā Yj_2.74a
agnir jalaṃ vā śūdrasya Yj_2.98c
agnir mūrdhā divaḥ kakut Yj_1.300b
agnivarṇaṃ nyaset piṇḍaṃ Yj_2.105c
agnīn āropya cātmani Yj_3.56d
agnīn vāpy ātmasātkṛtvā Yj_3.54a
agnīṃś caivāvilambayan Yj_1.89d
agneḥ sakāśād viprāgnau Yj_1.316c
agnau kariṣyann ādāya Yj_1.236a
agnau suvarṇam akṣīṇaṃ Yj_2.178a
agryaḥ sarveṣu vedeṣu Yj_1.219a
aṅgam abrāhmaṇasya tu Yj_2.215b
aṅgahīnādi janmanaḥ Yj_3.163d
acūḍān naiśikī smṛtā Yj_3.23b
ajaḥ śarīragrahaṇāt Yj_3.69c
ajātau jātikaraṇe Yj_2.246c
ajāśvayor mukhaṃ medhyaṃ Yj_1.194a
ajihmaḥ krodhano 'riṣu Yj_1.334b
ajihmām aśaṭhāṃ tathā Yj_1.123d
ajñātaṃ ca sadā śuci Yj_1.191d
ajñātāṃś ca mṛgadvijān Yj_1.174d
ajñānāt tu surāṃ pītvā Yj_3.255a
ata ūrdhvaṃ patanty ete Yj_1.38a
ataḥ śṛṇudhvaṃ māṃsasya Yj_1.178c
atikṛcchro nipātane Yj_3.292b
atithitvena varṇānāṃ Yj_1.107a
atithiṃ śrotriyaṃ tṛptam Yj_1.113a
atītāyām aprajasi Yj_2.144c
atītārthasmṛtiḥ kasya Yj_3.150c
ato na roditavyaṃ hi Yj_3.11c
ato yateta tatprāptyai Yj_1.352c
ato yad ātmano 'pathyaṃ Yj_3.65c
atrāham amukaḥ sākṣī Yj_2.87c
atharvāṅgirasaḥ paṭhan Yj_1.44b
atharvāṅgirase tathā Yj_1.313d
atha vāpy abhyasan vedaṃ Yj_3.204a
adagdhaḥ śuddhim āpnuyāt Yj_2.107b
adattādānanirataḥ Yj_3.136a
adattāny agnihīnasya Yj_1.160c
adadad dhi samāpnoti Yj_2.36c
adīrghasūtraḥ smṛtimān Yj_1.310a
aduṣṭāṃ tu tyajan daṇḍyo Yj_1.66c
adeśakālasaṃbhāṣaṃ Yj_2.284c
adbhis tu prakṛtisthābhir Yj_1.20c
adravyo bharaṇaṃ striyāḥ Yj_1.76d
adhamottamamadhyamāḥ Yj_2.155d
adharmadaṇḍanaṃ svarga- Yj_1.357a
adhastād aśnatā tathā Yj_1.106b
adhivinnastriyai dadyād Yj_2.148a
adhivinnā tu bhartavyā Yj_1.74a
adhītavedo japakṛt Yj_3.57a
adhītasya ca nāśanam Yj_3.228d
adhyakṣān kuśalān śucīn Yj_1.322b
adhyāpyā dharmataḥ sādhu Yj_1.28c
adhyāyānām upākarma Yj_1.142a
adhvanīno 'tithir jñeyaḥ Yj_1.111a
anagnam amṛtaṃ caiva Yj_1.106c
anantā raśmayas tasya Yj_3.166a
anantāś ca yathā bhāvāḥ Yj_3.132a
ananyapūrvikāṃ kāntām Yj_1.52c
ananyaviṣayaṃ kṛtvā Yj_3.111a
anabhikhyātadoṣas tu Yj_3.300c
anargheṇoparundhatām Yj_2.250b
anarcitaṃ vṛthāmāṃsaṃ Yj_1.167a
anākhyāya dadad doṣaṃ Yj_1.66a
anādir ātmā kathitas Yj_3.117a
anādir ātmā saṃbhūtir Yj_3.125a
anādir ādimāṃś caiva Yj_3.183a
anādiṣṭasya caiva hi Yj_3.305d
anādiṣṭeṣu pāpeṣu Yj_3.326a
anāder ādim icchataḥ Yj_3.74d
anāśakānalāghāta- Yj_3.154c
anāhitāgnitāpaṇya- Yj_3.234c
anigrahāc cendriyāṇāṃ Yj_3.219c
anindyāmantraṇād ṛte Yj_1.112b
anindyeṣu vivāheṣu Yj_1.90c
anindyeṣv ātmavṛttaye Yj_1.29d
anibaddhapralāpī ca Yj_3.135c
aniyukto bhrātṛjāyāṃ Yj_3.287a
aniveditavijñāto Yj_2.35c
anivedya nṛpe daṇḍyaḥ Yj_2.172c
anivedya nṛpe śudhyet Yj_3.258a
aniścitya bhṛtiṃ yas tu Yj_2.194c
aniṣṭaiḥ saṃprayujyate Yj_3.129d
anugamyāmbhasi snātvā Yj_3.26c
anupākṛtamāṃsāni Yj_1.171c
anṛte tu pṛthag daṇḍyā Yj_2.153a
anekapitṛkāṇāṃ tu Yj_2.120c
anena pitṛdiṅmukhāḥ Yj_3.3d
anena vidhinā jātaḥ Yj_1.69c
anena vidhinā dehaṃ Yj_1.50a
anena vidhir ākhyāta Yj_2.265c
anauraseṣu putreṣu Yj_3.25a
antarā janmamaraṇe Yj_3.20a
antarā patite piṇḍe Yj_2.107c
antare ca tayor yaḥ syāt Yj_2.239c
antarjale viśudhyeta Yj_3.301c
antarjānu śucau deśa Yj_1.18a
antardhānaṃ smṛtiḥ kāntir Yj_3.202a
antaś carasi pāvaka Yj_2.104b
antevāsī guruprāpta- Yj_2.184c
ante svāhāsamanvitaiḥ Yj_1.285d
antyajair gardabhair uṣṭraiḥ Yj_1.273c
antyapakṣisthāvaratāṃ Yj_3.131a
antyasyāryāgame vadhaḥ Yj_2.294d
antyābhigamane tv aṅkyaḥ Yj_2.294a
andho 'cikitsyarogādyā Yj_2.140c
annam adyād anāpadi Yj_1.32b
annam ādāya tṛptāḥ stha Yj_1.241a
annam iṣtaṃ haviṣyaṃ ca Yj_1.240a
annahartāmayāvī syān Yj_3.210c
annaṃ paryuṣitaṃ bhojyaṃ Yj_1.169a
annaṃ pitṛmanuṣyebhyo Yj_1.104a
annaṃ bhūmau śvacāṇḍāla- Yj_1.103c
annaṃ vāsaḥ sarakṣaṇam Yj_3.296d
anyatra kulaṭāṣaṇḍha- Yj_1.215c
anyathā tat prakopayet Yj_1.356d
anyathā vādino yasya Yj_2.79c
anyahaste ca vikrīya Yj_2.257a
anyāyena nṛpo rāṣṭrāt Yj_1.340a
anye 'pi śaṅkayā grāhyā Yj_2.267a
anyodaryas tu saṃsṛṣṭī Yj_2.139a
anyonyāpahṛtaṃ dravyaṃ Yj_2.126a
anvakṣaṃ cātmaghātinām Yj_3.21b
anvahaṃ śaktito dvijaḥ Yj_1.44d
anvādheyakam eva ca Yj_2.144b
anvitā yānty acarita- Yj_3.225c
apakārasya kārakaḥ Yj_2.233b
apatyaṃ garbham aṅganā Yj_1.275d
apa naḥ śośucad agham Yj_3.3c
aparādhavaśād ime Yj_1.367d
aparāntakam ullopyaṃ Yj_3.113a
aparāhṇe samabhyarcya Yj_1.226a
apaścāttāpinaḥ kaṣṭān Yj_3.221c
apaśyatā kāryavaśād Yj_2.3a
apasavyaṃ tataḥ kṛtvā Yj_1.232c
apahatā iti tilān Yj_1.234a
apāmārgo 'tha pippalaḥ Yj_1.302b
api duṣkṛtakarmaṇaḥ Yj_1.215b
api bhrātā suto 'rghyo vā Yj_1.358a
api vāgbhūtṛṇodakaiḥ Yj_1.107d
aputrā yoṣitaś caiṣāṃ Yj_2.142a
aputrāṃ gurvanujñāto Yj_1.68a
aputreṇa parakṣetre Yj_2.127a
aprajastrīdhanaṃ bhartur Yj_2.145a
apraṇodyo 'tithiḥ sāyam Yj_1.107c
apraduṣṭāṃ striyaṃ hatvā Yj_3.269a
apramattaś cared bhaikṣaṃ Yj_3.59a
aprayacchan samāpnoti Yj_1.64a
aprāptavyavahāraṃ ca Yj_2.243c
aphālakṛṣtenāgnīṃś ca Yj_3.46a
abandhyaṃ yaś ca badhnāti Yj_2.243a
abbhakṣo māsam āsīta Yj_3.285c
abruvan hi naraḥ sākṣyam Yj_2.76a
abliṅgāni japec caiva Yj_3.30c
abhakṣyeṇa dvijaṃ dūṣyo Yj_2.296a
abhāve jñātayas teṣāṃ Yj_1.85c
abhāve jñātṛcihnānāṃ Yj_2.153c
abhigantāsmi bhaginīṃ Yj_2.205a
abhighāte tathā chede Yj_2.223a
abhiyuktas tulāśritaḥ Yj_2.100b
abhiyuktaṃ ca nānyena Yj_2.9c
abhiyuktena dharmataḥ Yj_3.43d
abhiyogam anistīrya Yj_2.9a
abhiyogād dhanaṃ vahet Yj_2.11d
abhiyoge 'tha sākṣye vā Yj_2.15c
abhiramyatām iti vaded Yj_1.252c
abhilekhyātmano vaṃśyān Yj_1.319c
abhiśasto mṛṣā kṛcchraṃ Yj_3.286a
abhyased vedasaṃhitām Yj_3.260d
abhrātṛko haret sarvaṃ Yj_2.134c
amāvāsyāṣṭakā vṛddhiḥ Yj_1.217a
amṛtatvāya kalpate Yj_3.203d
amṛtībhavati dvijaḥ Yj_3.61d
amedhyapārṣṇiniṣṭhyūta- Yj_2.213c
amedhyaśavaśūdrāntya- Yj_1.148c
amedhyāktasya mṛttoyaiḥ Yj_1.191a
ambaṣṭhaḥ śūdryāṃ niṣādo Yj_1.91c
ayanaṃ devalokaṃ ca Yj_3.193c
ayam evātikṛcchraḥ syāt Yj_3.319c
ayaṃ tu paramo dharmo Yj_1.8c
ayaṃ me vajra ity evaṃ Yj_1.136a
ayācitāśī mitabhuk Yj_3.204c
ayācitāhṛtaṃ grāhyam Yj_1.215a
ayājyānāṃ ca yājanam Yj_3.237b
ayuktaṃ śapathaṃ kurvann Yj_2.235c
ayogyo yogyakarmakṛt Yj_2.235d
ayonau gacchato yoṣāṃ Yj_2.293a
arakṣyamāṇāḥ kurvanti Yj_1.337a
araṇye niyato japtvā Yj_3.249a
araṇye nirjale deśe Yj_3.212c
arājadaivikaṃ naṣṭaṃ Yj_2.197a
arir mitram udāsīno Yj_1.345a
arogām aparikliṣṭāṃ Yj_1.208c
arogiṇīṃ bhrātṛmatīm Yj_1.53a
arogitvaṃ yaśo vīta- Yj_1.266c
arkaḥ palāśaḥ khadira Yj_1.302a
arghaprakṣepaṇād viṃśaṃ Yj_2.261a
arghasya hrāsaṃ vṛddhiṃ vā Yj_2.249c
argho 'nugrahakṛt kāryaḥ Yj_2.253c
arghyapātre niveśitāḥ Yj_1.248b
arghyākṣepātikramakṛd Yj_2.232a
arghyārthaṃ pitṛpātreṣu Yj_1.253c
arthaśāstrāt tu balavad Yj_2.21c
arthasya saṃcayaṃ kuryāt Yj_3.47c
arthānāṃ chandataḥ sṛṣṭir Yj_3.203a
ardhatrayodaśapaṇaḥ Yj_2.165c
ardharātre 'timārute Yj_1.149d
ardho 'dharmeṣu dviguṇaḥ Yj_2.206a
arbudaiś ca dvisaptatiḥ Yj_3.89d
arvāk caturdaśād ahno Yj_2.113a
arvāksapiṇḍīkaraṇaṃ Yj_1.255a
arvāk saṃvatsarāt svāmī Yj_2.173c
alabdham īhed dharmeṇa Yj_1.317a
alaṃkṛtāṃ haran kanyām Yj_2.287a
avakīrṇī kuṇḍagolau Yj_1.222c
avakīrṇī bhaved gatvā Yj_3.280a
avakṛṣṭān nihatya tu Yj_3.262b
avaṭaś caivam etāni Yj_3.98c
avaruddhāsu dāsīsu Yj_2.290a
avijñātahatasyāśu Yj_2.280a
aviplutabrahmacaryo Yj_1.52a
aviplutamatiḥ samyak Yj_3.161c
avibhakte na tu smṛtam Yj_2.52d
avibhaktaiḥ kuṭumbārthe Yj_2.45a
avīcim andhatāmisraṃ Yj_3.224a
avīrāstrīsvarṇakāra- Yj_1.163a
avekṣyā garbhavāsāś ca Yj_3.63a
avyaktam ātmā kṣetrajñaḥ Yj_3.178a
aśaktas tu vadann evaṃ Yj_2.209a
aśakto 'nyena kārayet Yj_2.265b
aśanānaśanātmanām Yj_3.123d
aśītibhāgo vṛddhiḥ syān Yj_2.37a
aśvamedhaphalaṃ tasya Yj_3.333c
aśvaratnamanuṣyastrī- Yj_3.230a
aśvasthānād gajasthānād Yj_1.279a
aśvān āyuś ca vidhivad Yj_1.267c
aṣṭakāyām athāpi vā Yj_1.143b
aṣṭame māsy ato garbho Yj_3.82c
aṣṭamyāṃ rāhusūtake Yj_1.146b
aṣṭābhiś ca guṇair yutāḥ Yj_3.185b
aṣṭāviṃśatir eva vā Yj_1.303b
aṣṭau trapuṇi sīse ca Yj_2.178c
aṣṭau bhuñjīta vāgyataḥ Yj_3.55b
asacchāstrādhigamanam Yj_3.242a
asatkāryarato 'dhīra Yj_3.138a
asatsantas tu vijñeyāḥ Yj_1.95c
asapiṇḍāṃ yavīyasīm Yj_1.52d
asamānārṣagotrajān Yj_1.53b
asaṃbaddhakṛtaś caiva Yj_2.32c
asaṃsṛṣṭy api vādadyāt Yj_2.139c
asaṃskṛtās tu saṃskāryā Yj_2.124a
asākṣikahate cihnair Yj_2.212a
asāv aham iti bruvan Yj_1.26b
asiddho 'pi hi manyate Yj_3.152d
asipatravanaṃ caiva Yj_3.224c
askannam avyathaṃ caiva Yj_1.316a
asthimatāṃ sahasraṃ tu Yj_3.269c
asnehā api godhūma- Yj_1.169c
asya śāstrasya dhāraṇāt Yj_3.332d
asvargyaṃ lokavidviṣṭaṃ Yj_1.156c
ahany ekādaśe nāma Yj_1.12a
aham eṣām iti sthitiḥ Yj_3.153b
ahas tv adattakanyāsu Yj_3.24a
ahaṃkāraś ca buddhiś ca Yj_3.177c
ahaṃkāraḥ smṛtir medhā Yj_3.174a
ahaṃkāreṇa manasā Yj_3.164a
ahaḥ śuklaṃ tathottaram Yj_3.193b
ahaḥśeṣaṃ sahāsīta Yj_1.113c
ahiṃsā satyam asteyaṃ Yj_1.122a
ahiṃsā steyamādhurye Yj_3.312c
ahno māsasya ṣaṇṇāṃ vā Yj_3.47a
ākareṣv adhikāritā Yj_3.242b
ākāśapavanajyotir- Yj_3.172c
ākāśam ekaṃ hi yathā Yj_3.144a
ākāśāl lāghavaṃ saukṣmyaṃ Yj_3.76a
ākṛṣṇena imaṃ devā Yj_1.300a
āgatās tair vinā nṛpaḥ Yj_2.264d
āgamas tu kṛto yena Yj_2.28a
āgamena vinākṛtā Yj_2.29d
āgamenopabhogena Yj_2.171a
āgame 'pi balaṃ naiva Yj_2.27c
āgamo 'bhyadhiko bhogād Yj_2.27a
āgarbhasaṃbhavād gacchet Yj_1.69a
āgāmibhadranṛpati- Yj_1.318c
ācamyāgnyādi salilaṃ Yj_3.13a
ācaret sadṛśīṃ vṛttim Yj_1.123c
ācāntaḥ punar ācāmed Yj_1.196c
ācāryatanayāṃ tathā Yj_3.232d
ācāryatvaṃ śrotriyaś ca Yj_1.276a
ācāryapatnīṃ svasutāṃ Yj_3.233a
ācāryapitṛupādhyāyān Yj_3.15a
ācāryaḥ sa udāhṛtaḥ Yj_1.34d
ācāryopāsanaṃ veda- Yj_3.156a
āciteṣu paṇān daśa Yj_2.238d
ājīvan svecchayā daṇḍyo Yj_2.67a
ājñāsaṃpādinīṃ dakṣāṃ Yj_1.76a
ātulaśrotriyeṣu ca Yj_3.24d
ātṛptes tu pavitrāṇi Yj_1.240c
ātmajñaḥ śaucavān dāntas Yj_3.137a
ātmajñānasya na kṣamaḥ Yj_3.141d
ātmatulyaṃ suvarṇaṃ vā Yj_3.258c
ātmanas tu jagat sarvaṃ Yj_3.117c
ātmanaḥ śreya icchatā Yj_1.201d
ātmano jñānahetavaḥ Yj_3.190d
ātmano 'rthe kriyārambho Yj_3.239a
ātmavṛttyartham eva ca Yj_1.216d
ātmā gṛhṇāty ajaḥ sarvaṃ Yj_3.78c
ātmā dīpa ivācalaḥ Yj_3.109b
ātmānaṃ ca mahīpatiḥ Yj_1.319d
ātmānaṃ manyate dvijaḥ Yj_3.309b
ātmānaḥ prabhavanti hi Yj_3.67d
ātmā sarvaga īśvaraḥ Yj_3.176d
ādatte yugapat prabhuḥ Yj_3.72d
ādantajanmanaḥ sadyā Yj_3.23a
ādātuś ca viśuddhyartham Yj_3.250c
ādānaṃ pāñcabhautikam Yj_3.175d
ādāyārṣas tu godvayam Yj_1.59b
ādityasya sadā pūjāṃ Yj_1.294a
ādideva udāhṛtaḥ Yj_3.126b
ādimadhyāvasāneṣu Yj_1.30a
ādyam ekādaśe 'hani Yj_1.256d
ādyāś catasras tu varjayet Yj_1.79d
ādyau tu vitathe dāpyāv Yj_2.53c
ādhayo vyādhayaḥ kleśā Yj_3.63c
ādhānaṃ vikrayaṃ vāpi Yj_2.247c
ādhivedanikaṃ samam Yj_2.148b
ādhivedanikādyaṃ ca Yj_2.143c
ādhisīmopanikṣepa- Yj_2.25a
ādhis tu bhujyate tāvad Yj_2.90c
ādhiḥ praṇaśyed dviguṇe Yj_2.58a
ādhiḥ steno 'nyathā bhavet Yj_2.62b
ādheḥ svīkaraṇāt siddhī Yj_2.60a
ādhau pratigrahe krīte Yj_2.23c
ādhyādīnāṃ vihartāraṃ Yj_2.26a
ānīya viprasarvasvaṃ Yj_3.246a
ānīyānyo javī naraḥ Yj_2.109b
ānulomye tu madhyamaḥ Yj_2.286b
āpattau jīvanāni tu Yj_3.42d
āpadgataḥ saṃpragṛhṇan Yj_3.41a
āpadyapi hi kaṣṭāyāṃ Yj_3.29c
āpas tad ghnantu sarvadā Yj_1.283d
āpośanenopariṣṭād Yj_1.106a
āpośānakriyāpūrvaṃ Yj_1.31c
āpnoti śrāddhadaḥ sadā Yj_1.263d
āmāśayo 'tha hṛdayaṃ Yj_3.95a
āmṛtyoḥ śriyam ākāṅkṣen Yj_1.153c
āyavyayaviśodhitāt Yj_2.122d
āyasyā yoṣitā svapet Yj_3.259b
āyuṣkāmas tathaivāyuḥ Yj_3.330c
āyuḥ prajāṃ dhanaṃ vidyāṃ Yj_1.270a
āraṇyakam athāvikam Yj_1.170d
āraṇyakam adhītya ca Yj_1.145d
ārambhī viṣayī ca yaḥ Yj_3.138b
ārāmāyatanagrāma- Yj_2.154a
ārogyabalasaṃpanno Yj_1.308Ac
ārtyā gatyā tathāgatyā Yj_3.170c
ārdravāsās tu hemante Yj_3.52c
āvāhanāgnaukaraṇa- Yj_1.251c
āvāhayed anujñāto Yj_1.229c
āvāhya tadanujñāto Yj_1.233c
āvedayati ced rājñe Yj_2.5c
āśīrbhir abhinanditaḥ Yj_1.332d
āśuddheḥ saṃpratīkṣyo hi Yj_1.77c
āśmaśānād anuvrajya Yj_3.1c
āṣoḍaśād ādvāviṃśāc Yj_1.37a
āsanaṃ saṃśrayaṃ tathā Yj_1.347b
āsaneṣūpaveśayet Yj_1.226d
āsīmantam anuvrajet Yj_1.113b
āsuro draviṇādānād Yj_1.61a
āstikaḥ śraddadhānaś ca Yj_1.268c
āhared vidhivad dārān Yj_1.89c
āhitāgnyāvṛtārthavat Yj_3.2d
āhutyāpyāyate sūryaḥ Yj_3.71a
āhūtaś cāpy adhīyīta Yj_1.27a
icchatāṃ tatkṣaṇāc chuddhiḥ Yj_3.14c
icchayā caiva badhyate Yj_3.155d
icchayā vibhajet sutān Yj_2.114b
icchā dhāraṇajīvite Yj_3.174d
icchāhaṃkāra eva ca Yj_3.73d
ijyācāradamāhiṃsā- Yj_1.8a
ijyādhyayanadānāni Yj_1.118a
itarasya sutā api Yj_2.53d
itarād daśakaṃ śatam Yj_2.199d
itareṇa nidhau labdhe Yj_2.35a
itaro jñātibhir vṛtaḥ Yj_3.1d
itaro vartayec chiraḥ Yj_2.96b
iti pātrābhimantraṇam Yj_1.238b
iti saṃcintya nṛpatiḥ Yj_1.360a
iti saṃśrutya gaccheyur Yj_3.12a
itihāsāṃs tathā vidyāḥ Yj_1.45c
itihāsaiḥ purātanaiḥ Yj_3.7d
ity uktvā caratāṃ dharmaṃ Yj_1.60a
ity uktvoktvā priyā vācaḥ Yj_1.247a
ity etad asthiraṃ varṣma Yj_3.107c
idam ūcur mahātmānaṃ Yj_3.328c
indriyāṇi manaḥ prāṇo Yj_3.73a
indriyāntarasaṃcāra Yj_3.174c
indhanārthaṃ drumachedaḥ Yj_3.240a
ime lokā eṣa cātmā Yj_3.145c
iṣṭaṃ syāt kratubhis tena Yj_1.359c
iṣṭiṃ vaiśvānarīṃ dvijaḥ Yj_1.126b
iṣṭair vaiśvānarī smṛtā Yj_3.250d
iha karmopabhogāya Yj_3.169c
iha loke yaśaḥ prāpya Yj_3.329c
iha vāmutra vaikeṣāṃ Yj_3.133c
ihaiva sā śunī gṛdhrī Yj_3.256c
īśravaḥ sarvabhūtasthaḥ Yj_3.178c
īśvaraḥ sa kathaṃ bhāvair Yj_3.129c
īheta na yatas tataḥ Yj_1.129b
ukte 'pi sākṣibhiḥ sākṣye Yj_2.80a
ucchiṣṭasaṃnidhau piṇḍān Yj_1.242c
ucchrāyāḥ patanāni ca Yj_1.308b
utkarṣe ca vaco 'nṛtam Yj_3.229b
utkocajīvino dravya- Yj_1.339a
utkṣepakagranthibhedau Yj_2.274a
uttamaṃ hy anyathādhamam Yj_2.287b
uttamāyāṃ vadhas tathā Yj_2.288d
uttamo vādhamo vāpi Yj_2.277c
uttaraṃ gītakāni ca Yj_3.113d
uttānaṃ kiṃcid unnāmya Yj_3.198c
utpanne svāmino bhogas Yj_2.157c
utsargaṃ vidhivad bahiḥ Yj_1.143d
utsṛṣṭo gṛhyate yas tu Yj_2.132a
udakaṃ patitās tathā Yj_3.5d
udakyāśucibhiḥ snāyāt Yj_3.30a
udakyāspṛṣṭasaṃghuṣṭaṃ Yj_1.168a
udag ekaikam eva vā Yj_1.228b
udadhir daivatāni ca Yj_3.10b
udaraṃ ca gudau koṣṭhyau Yj_3.95c
udumbaraḥ śamī dūrvā Yj_1.302c
udgūrṇe prathamo daṇḍaḥ Yj_2.215c
udgūrṇe hastapāde tu Yj_2.216a
udbudhyasveti ca ṛco Yj_1.300c
upajihvāsphijau bāhū Yj_3.97c
upajīvyadrumāṇāṃ ca Yj_2.227c
upajīvya dhanaṃ muñcaṃs Yj_2.301c
upatiṣṭhatām akṣayya- Yj_1.252a
upatiṣṭhet tato 'mbikām Yj_1.290b
upanīya guruḥ śiṣyaṃ Yj_1.15a
upanīya dadad vedam Yj_1.34c
upapātakajātānām Yj_3.305c
upapātakajais tathā Yj_3.225b
upapātakayukte tu Yj_2.210c
upapātakaśuddhiḥ syād Yj_3.265a
upavāsena caivāyaṃ Yj_3.318c
upaviṣṭa udaṅmukhaḥ Yj_1.18b
upasthānaṃ tataḥ kuryāt Yj_3.282a
upasthitasya moktavya Yj_2.62a
upākarmaṇi cotsarge Yj_1.144c
upāyāḥ sāma dānaṃ ca Yj_1.346a
upāsate dvijāḥ satyaṃ Yj_3.192c
upāsya paścimāṃ saṃdhyāṃ Yj_1.114a
upeyād īśvaraṃ caiva Yj_1.100a
ubhayānumataḥ sākṣī Yj_2.72a
ubhayābhyarthitenaitan Yj_2.88a
ubhayor apy asādhyaṃ cet Yj_2.196c
ubhayor apy asau rikthī Yj_2.127c
ubhayoḥ pratibhūr grāhyaḥ Yj_2.10c
urageṣv āyaso daṇḍaḥ Yj_3.273a
uraḥ saptadaśāsthīni Yj_3.90c
uṣantas tvety ṛcā pitṝn Yj_1.233b
uṣṭre guñjā haye 'ṃśukam Yj_3.273d
ūnadvivarṣa ubhayoḥ Yj_3.18c
ūnadvivarṣaṃ nikhanen Yj_3.1a
ūnaṃ vābhyadhikaṃ vāpi Yj_2.295a
ūrusthottānacaraṇaḥ Yj_3.198a
ūrdhvapātragrahāśmanām Yj_1.182b
ūrdhvam ekaḥ sthitas teṣāṃ Yj_3.167a
ūrdhvam eva vyavasthitam Yj_3.168b
ūrdhvaṃ riktham ṛṇaṃ samam Yj_2.117b
ṛggāthā pāṇikā dakṣa- Yj_3.114a
ṛgyajuḥ sāmavihitaṃ Yj_3.122c
ṛco 'dhīte ca yo 'nvaham Yj_1.41d
ṛṇam ādhau tadā khalu Yj_2.64b
ṛṇaṃ dadyāt patis teṣāṃ Yj_2.48c
ṛṇaṃ lekhyakṛtaṃ deyaṃ Yj_2.90a
ṛṇaṃ sadaśabandhakam Yj_2.76b
ṛṇāt tābhya ṛte 'nvayaḥ Yj_2.117d
ṛṇānāṃ cānapākriyā Yj_3.234b
ṛṇārthaṃ karma kārayet Yj_2.43b
ṛṇikais tasya tad bhavet Yj_2.56d
ṛtusaṃdhiṣu bhuktvā vā Yj_1.146c
ṛtvikkarṣakakarmiṇām Yj_2.265d
ṛtvikpurohitācāryair Yj_1.332c
ṛtvikpurohitāpatya- Yj_1.158a
ṛtvig yajñakṛd ucyate Yj_1.35b
ṛtvijāṃ dīkṣitānāṃ ca Yj_3.28a
ṛṣabhaikasahasrā gā Yj_3.266a
ṛṣibhiḥ pāvanaṃ kṛtam Yj_1.281b
ekacchāyāśriteṣv eṣu Yj_2.55c
ekadeśam upādhyāya Yj_1.35a
ekadeśe vibhāvitaḥ Yj_2.20b
ekabhaktena naktena Yj_3.318a
ekarātropavāsaś ca Yj_3.317c
ekarātropavāsaś ca Yj_3.321c
ekaṃ ghnatāṃ bahūnāṃ ca Yj_2.221a
ekādaśaguṇaṃ dāpyo Yj_2.190c
ekārāmaḥ parivrajya Yj_3.58c
ekārghyaikapavitrakam Yj_1.251b
ekaikam upapātakam Yj_3.242d
ekaikasya tv aṣṭaśatam Yj_1.303a
ekaikasya yathākramam Yj_3.322b
ekaikasya viśuddhaye Yj_3.274d
ekaikaṃ pratyahaṃ pibet Yj_3.317b
ekaikaṃ hrāsayet kṛṣne Yj_3.323c
ekottaraguṇāni ca Yj_3.179d
ekoddiṣṭaṃ devahīnam Yj_1.251a
ekoddiṣṭaṃ striyā api Yj_1.254d
ekonatriṃśallakṣāṇi Yj_3.101a
eko vādhyātmavittamaḥ Yj_1.9d
etat sapiṇḍīkaraṇam Yj_1.254c
etad evānimantraṇe Yj_2.263d
etad yo na vijānāti Yj_3.197a
etān sarvān samāhṛtya Yj_1.289c
etā vai dakṣiṇāḥ smṛtāḥ Yj_1.306d
etāṃs tātkālikān viduḥ Yj_1.151d
ete mahāpātakino Yj_3.227c
ete mānyā yathāpūrvam Yj_1.35c
etair upāyaiḥ saṃśuddhaḥ Yj_3.159c
etair eva guṇair yuktaḥ Yj_1.55a
etaiḥ prabhūtaiḥ śūdro 'pi Yj_1.116c
ebhiś ca vyavahartā yaḥ Yj_2.240c
ebhis tu saṃvased yo vai Yj_3.261a
ebhyo mātā garīyasī Yj_1.35d
evam astv iti hovāca Yj_3.334c
evam asyāntarātmā ca Yj_3.220c
evam uktvā viṣaṃ śārṅgaṃ Yj_2.111a
evam etad anādyantaṃ Yj_3.124c
evam enaḥ śamaṃ yāti Yj_1.13a
evaṃ gacchan striyaṃ kṣāmāṃ Yj_1.80a
evaṃ cāndrāyaṇena vā Yj_3.265b
evaṃ puruṣakāreṇa Yj_1.351c
evaṃ pradakṣiṇāvṛtko Yj_1.250a
evaṃ mātāmahācārya- Yj_3.4a
evaṃ vināyakaṃ pūjya Yj_1.293a
evaṃvṛtto 'vinītātmā Yj_3.155a
eṣa eva vidhir jñeyaḥ Yj_2.203c
eṣa eva vidhir jñeyo Yj_2.154c
eṣa dharmaḥ paraḥ striyāḥ Yj_1.77b
eṣām annaṃ na bhoktavyaṃ Yj_1.165c
eṣām anyatamābhāve Yj_2.22c
eṣām apatitānyonya- Yj_2.237c
eṣām abhāve pūrvasya Yj_2.136a
eṣām asaṃbhave kuryād Yj_1.126a
eṣām iti viniścayaḥ Yj_2.233d
eṣāṃ trirātram abhyāsād Yj_3.322a
aiṇarauravavārāha- Yj_1.259a
ojas tasya pradhāvati Yj_3.82b
oṃkārābhiṣṭutaṃ soma- Yj_3.306a
aurasāḥ kṣetrajās tv eṣāṃ Yj_2.141a
auraso dharmapatnījas Yj_2.128a
aurṇe kārpāsasautrike Yj_2.179b
auveṇakaṃ sarobindum Yj_3.113c
auṣṭram aikaśaphaṃ straiṇam Yj_1.170c
auṣṇyaṃ rūpaṃ prakāśitām Yj_3.77b
kaṭver vārau yathāpakve Yj_3.142a
katham etad vimuhyāmaḥ Yj_3.118a
kathaṃ tasmin vadasva naḥ Yj_3.118d
kadaryabaddhacaurāṇāṃ Yj_1.161a
kaniṣṭhādeśinyaṅguṣṭha- Yj_1.19a
kanīnike cākṣikūṭe Yj_3.96a
kandharābāhusakthnāṃ ca Yj_2.220c
kanyā kuryāt svayaṃvaram Yj_1.64d
kanyādūṣy abhiśastakaḥ Yj_1.223b
kanyāpradaḥ pūrvanāśe Yj_1.63c
kanyāpradānaṃ tasyaiva Yj_3.238c
kanyāsaṃdūṣaṇaṃ caiva Yj_3.238a
kanyāṃ kanyāvedinaś ca Yj_1.262a
kanyāṃ samudvahed eṣāṃ Yj_3.261c
kapāleṣu ca saṃsthitim Yj_1.139d
kapilā cet tārayati Yj_1.205c
kapilā nīlalohitāḥ Yj_3.166d
karaṇāc chūdrabhikṣitāt Yj_1.127b
karaṇān mokṣasaṃjñitam Yj_3.114d
karaṇair anvitasyāpi Yj_3.130a
karapādadato bhaṅge Yj_2.219a
karapādaikahīnakau Yj_2.274d
karaśaucārtham ambu ca Yj_1.232b
karasaṃdaṃśahīnakau Yj_2.274b
karoti kiṃcid abhyāsād Yj_3.68c
karoti tṛṇamṛtkāṣṭhair Yj_3.146c
karoti tṛptiṃ kuryāc ca Yj_1.46c
karoti punarāvṛttis Yj_3.194c
karoti yaḥ sa sammūḍho Yj_3.8c
karau vimṛditavrīher Yj_2.103a
karṇau śaṅkhau bhruvau danta- Yj_3.96c
kartavyaṃ vacanaṃ teṣāṃ Yj_2.191c
kartavyaṃ vacanaṃ sarvaiḥ Yj_2.188a
kartavyāgrayaṇeṣṭiś ca Yj_1.125c
kartavyā mantravantaś ca Yj_1.299c
kartavyāśayaśuddhis tu Yj_3.62a
kartavyāś ca surakṣitāḥ Yj_1.78d
kartā boddhā guṇī vaśī Yj_3.69b
karma kiṃcit svabhāvataḥ Yj_3.68b
karma kuryāt tathā kriyāḥ Yj_3.49d
karmakṣayāt prajāyante Yj_3.206c
karmajā gatayas tathā Yj_3.63b
karmaṇā dveṣamohābhyām Yj_3.155c
karmaṇā manasā girā Yj_3.151d
karmaṇā manasā vācā Yj_1.156a
karmaṇām āphalodayāt Yj_1.344d
karmaṇām īśvaro 'pi san Yj_3.181d
karmaṇāṃ phalam āpnoti Yj_1.293c
karmaṇāṃ saṃnikarṣāc ca Yj_3.160c
karmaduṣṭāś ca ninditāḥ Yj_1.224d
karmaniṣṭhās taponiṣṭhāḥ Yj_1.221a
karmabhiś ca śubhāśubhaiḥ Yj_3.171b
karmabhiḥ svaśarīrotthais Yj_3.9c
karmasiddhir vyavasthitā Yj_1.349b
karma smārtaṃ vivāhāgnau Yj_1.97a
karmendriyāṇi jānīyān Yj_3.92c
kalaviṅkaṃ sakākolaṃ Yj_1.174a
kalahaṃ sutabāndhavāḥ Yj_2.280b
kalahāpahṛtaṃ deyaṃ Yj_2.221c
kalahe samudāhṛtaḥ Yj_2.222d
kalahe sāhaseṣu ca Yj_2.10b
kāṇaḥ paunarbhavas tathā Yj_1.222b
kātyāyanabṛhaspatī Yj_1.4d
kānīnaḥ kanyakājāto Yj_2.129c
kāntāragās tu daśakaṃ Yj_2.38a
kāmato vyavahāryas tu Yj_3.226c
kāmato 'ṃśaharo bhavet Yj_2.133d
kāmāvakīrṇa ity ābhyāṃ Yj_3.281c
kāmodakaṃ sakhiprattā- Yj_3.4c
kāyasthaiś ca viśeṣataḥ Yj_1.336d
kāraṇaṃ jagatas tathā Yj_3.173d
kāraṇāny evam ādāya Yj_3.148a
kārayet sa caturguṇam Yj_2.231d
kārayet sa mahīkṣitā Yj_2.194d
kārayet sarvadivyāni Yj_2.97c
kāruhastaḥ śuciḥ paṇyaṃ Yj_1.187c
kārmike romabaddhe ca Yj_2.180a
kāryam annaṃ dvijanmanā Yj_1.106d
kāryau dvitīyāparādhe Yj_2.274c
kārṣikas tāmrikaḥ paṇaḥ Yj_1.365d
kālakarmātmabījānāṃ Yj_3.163a
kālaṃ balam athāpi vā Yj_1.368b
kālāt puruṣakārataḥ Yj_1.350b
kālād gokramaṇāt tathā Yj_1.188b
kāle kālakṛto naśyet Yj_2.58c
kālenānena śudhyati Yj_3.262d
kālo 'gniḥ karma mṛd vāyur Yj_3.31a
kālo 'nyatrecchayā smṛtaḥ Yj_2.12d
kālaupanāyanikaḥ paraḥ Yj_1.37d
kāṣāyavāsasaś caiva Yj_1.273a
kāṣṭhaloṣṭeṣupāṣāṇa- Yj_2.298c
kāṣṭhavalkalavāsasām Yj_2.246b
kāṃsyāt kāryā grahāḥ kramāt Yj_1.297d
kilbiṣaṃ yasya tasya tat Yj_2.36d
kiṃcit sāsthivadhe deyaṃ Yj_3.275c
kiṃcid dattvā pṛthak kriyā Yj_2.116b
kīrtilokavināśanam Yj_1.357b
kuñjarāṇāṃ ca hāriṇaḥ Yj_2.273b
kuṇḍāśī vṛṣalātmajaḥ Yj_1.224b
kunakhī śyāvadantakaḥ Yj_1.222d
kupyaṃ gā apy ajāvikam Yj_1.267b
kubandhena pravāsayet Yj_2.294b
kumārī ca na bhartāram Yj_1.275c
kumbhakāro yathā ghaṭam Yj_3.146b
kumbhīpākaṃ tathaiva ca Yj_3.224b
kuraraṃ rajjudālakam Yj_1.174b
kuruṣvety abhyanujñāto Yj_1.236c
kuryāc chvaśurayoḥ pāda- Yj_1.83c
kuryāt triṣavaṇasnāyī Yj_3.325a
kuryāt pātracatuṣṭayam Yj_1.253b
kuryāt pratyabhiyogaṃ ca Yj_2.10a
kuryāt pradakṣiṇaṃ deva- Yj_1.133c
kuryāt saṃvatsarād api Yj_1.308Ab
kuryād arghyādi pūrvavat Yj_1.234d
kuryād yathāsya na viduḥ Yj_1.344c
kuryān mūtrapurīṣe ca Yj_1.16c
kurvan kāṣṭhādibhir naraḥ Yj_2.218b
kurvan ṣaḍbhāgadaṇḍabhāk Yj_2.258d
kurvan siddhim avāpnuyāt Yj_1.294d
kurvīta pratyahaṃ gṛhī Yj_1.97b
kulamitrārdhasīriṇaḥ Yj_1.166b
kulāni jātīḥ śreṇīś ca Yj_1.361a
kulīnaḥ satyavāk śuciḥ Yj_1.309d
kulīnāḥ satyavādinaḥ Yj_2.68b
kule nyasyādhim āpnuyāt Yj_2.62d
kule mahati bhoginaḥ Yj_3.218b
kuśān āstīrya sarvataḥ Yj_1.286d
kuśāś ca samidhaḥ kramāt Yj_1.302d
kuśāḥ śākaṃ payo matsyā Yj_1.214a
kuśūlakumbhīdhānyo vā Yj_1.128a
kusīdakṛṣivāṇijya- Yj_1.119c
kusīdaṃ śakaṭaṃ giriḥ Yj_3.42b
kūṭakṛt sākṣiṇas tathā Yj_2.81b
kūṭakṛdvikalendriyāḥ Yj_2.70d
kūṭakṛnnāṇakasya ca Yj_2.240b
kūṭacihnakṛto bhayāt Yj_2.212d
kūṭasvarṇavyavahārī Yj_2.297a
kūṭaṃ yaś cāpy akūṭakam Yj_2.241b
kūṭākṣopadhidevinaḥ Yj_2.202d
kūṭāḥ syuḥ pūrvasākṣiṇaḥ Yj_2.80d
kūśmāṇḍo rājaputraś cety Yj_1.285c
kūṣmāṇḍībhir ghṛtaṃ śuciḥ Yj_3.303b
kṛcchrakṛd dharmakāmas tu Yj_3.327a
kṛcchratrayaṃ guruḥ kuryān Yj_3.283c
kṛcchraṃ cāndrāyaṇaṃ tathā Yj_3.325b
kṛcchraṃ caivātikṛcchraṃ ca Yj_3.264a
kṛcchraṃ vā pādikaṃ caret Yj_3.270d
kṛcchraṃ sāntapanaṃ caret Yj_3.314d
kṛcchraḥ śeṣavratāni ca Yj_3.282d
kṛcchraḥ saumyo 'yam ucyate Yj_3.321d
kṛcchrātikṛcchraḥ payasā Yj_3.320a
kṛcchrātikṛcchro 'sṛkpāte Yj_3.292c
kṛcchrair vā vartayet sadā Yj_3.50b
kṛcchro 'bhyantaraśoṇite Yj_3.292d
kṛtakāryān visarjayet Yj_2.189b
kṛtakālaṃ guror gṛhe Yj_2.184b
kṛtaghnavadhajīvinām Yj_1.164b
kṛtaghnasahitān imān Yj_3.298d
kṛtajñādrohimedhāvi- Yj_1.28a
kṛtajño vṛddhasevakaḥ Yj_1.309b
kṛtam āśvayuje tyajet Yj_3.47d
kṛtarakṣaḥ samutthāya Yj_1.327a
kṛtaśilpo 'pi nivaset Yj_2.184a
kṛtaśaucavidhir dvijaḥ Yj_1.98b
kṛtākṛtāṃs taṇḍulāṃś ca Yj_1.287a
kṛtāgnikāryo bhuñjīta Yj_1.31a
kṛte 'nantare tv ahorātraṃ Yj_1.147c
kṛtodakān samuttīrṇān Yj_3.7a
kṛttikādibharaṇyantaṃ Yj_1.268a
kṛtrimaḥ syāt svayaṃkṛtaḥ Yj_2.131b
kṛtvā gobhiḥ pramāpayet Yj_2.279d
kṛtvā tu brahmahā śuciḥ Yj_3.245d
kṛtvā lekhyaṃ tu kārayet Yj_1.318b
kṛtvā viprān visarjayet Yj_1.248d
kṛtvāśmani padaṃ śanaiḥ Yj_3.13d
kṛtvā hi retoviṇmūtra- Yj_3.306c
kṛtvedaṃ viṣṇur ity anne Yj_1.238c
kṛmikīṭapataṅgatvaṃ Yj_3.208a
kṛṣiṃ cāpi kṛṣīvalaḥ Yj_1.276d
kṛṣiḥ śilpaṃ bhṛtir vidyā Yj_3.42a
kṛṣṇapakṣo 'yanadvayam Yj_1.217b
kṛṣṇalaḥ pañca te māṣas Yj_1.363c
kṛṣṇā gaur āyasaṃ chāga Yj_1.306c
kecid daivāt svabhāvād vā Yj_1.350a
ketuś ceti grahāḥ smṛtāḥ Yj_1.296d
ketuṃ kṛṇvann imāṃs tathā Yj_1.301d
kena vāyaṃ gataḥ saha Yj_2.281b
keśakīṭasamanvitam Yj_1.167b
keśatakraviṣakṣitiḥ Yj_3.37d
keśabhasmatuṣāṅgāra- Yj_1.139c
keśaśmaśrunakhaḥ śuciḥ Yj_1.131b
keśākeśi parastriyā Yj_2.283b
keśāntaś caiva ṣoḍaśe Yj_1.36d
keṣāṃcid iha jāyate Yj_3.133b
ko 'nyathaikena netreṇa Yj_3.149c
koyaṣṭiplavacakrāhva- Yj_1.173a
kole ghṛtaghaṭo deya Yj_3.273c
ko vā svapnasya kārakaḥ Yj_3.150d
kośaṃ vā kośakārakaḥ Yj_3.147d
kośo daṇḍas tathaiva ca Yj_1.353b
kauṭilyaṃ vratalopanam Yj_3.238d
kauśeyanīlalavaṇa- Yj_3.38a
kauśeye vālkaleṣu ca Yj_2.180d
kratutulyaphalaṃ pṛthak Yj_1.360b
kramaśo gurutalpagaḥ Yj_3.208d
kramaśo maṇḍalaṃ cintyaṃ Yj_1.345c
kramāt te saṃbhavantīha Yj_3.196c
kramāt te saṃbhavanty arcir Yj_3.193a
kramād abhyāgataṃ dravyaṃ Yj_2.119a
kramād dadyād viśuddhaye Yj_3.268d
krameṇācāryasacchiṣya- Yj_2.137c
krayo vā niḥsravas tasmād Yj_2.251c
kravyādapakṣidātyūha- Yj_1.172a
kravyādādinipātitam Yj_1.192d
kravyādāṃś cādhirohati Yj_1.273b
kriyamāṇopakāre tu Yj_3.283Aa
kriyamāṇo bhaved hi saḥ Yj_3.65b
kriyāś ca śruticodanāt Yj_3.17d
kriyāḥ kāryāḥ svaśaktitaḥ Yj_3.11d
krīḍāṃ śarīrasaṃskāraṃ Yj_1.84a
krītalabdhāśanā bhūmau Yj_3.16a
krītaś ca tābhyāṃ vikrītaḥ Yj_2.131a
krītvā nānuśayaḥ kāryaḥ Yj_2.258c
krūrograpatitavrātya- Yj_1.162c
kretā mūlyam avāpnoti Yj_2.170c
kretur eva hi sā bhavet Yj_2.255d
kretur doṣo 'prakāśite Yj_2.168b
kretur naiva prayacchati Yj_2.254b
kretur vikretur eva ca Yj_2.253d
krodhalobhavivarjitaḥ Yj_2.1d
klībaraṅgāvatāriṇām Yj_1.161b
klībo 'tha patitas tajjaḥ Yj_2.140a
kṣaṇaṃ dhyātvābravīn munīn Yj_1.2b
kṣatrajās tridvyekabhāgā Yj_2.125c
kṣatrasya dvādaśāhāni Yj_3.22a
kṣatriyā māgadhaṃ vaiśyāc Yj_1.94a
kṣatriyāyāṃ viśaḥ striyām Yj_1.91b
kṣatriyo vijayī bhavet Yj_3.332b
kṣayaṃ vṛddhiṃ ca vaṇijā Yj_2.258a
kṣātreṇa karmaṇā jīved Yj_3.35a
kṣārāmlodakavāribhiḥ Yj_1.190b
kṣipan prāṇaharaṃ tathā Yj_2.224b
kṣīrāśī go'nugo dinam Yj_3.276d
kṣīriṇī gauḥ sadakṣiṇā Yj_1.204d
kṣudramadhyamahādravya- Yj_2.275a
kṣudrāntraṃ vṛkkakau bastiḥ Yj_3.94c
kṣetrajaḥ kṣetrajātas tu Yj_2.128c
kṣetrajo 'sya bhavet sutaḥ Yj_1.69d
kṣetrajñasyeśvarajñānād Yj_3.34c
kṣetram anyena kārayet Yj_2.158d
kṣetraveśmavanagrāma- Yj_2.282a
kṣetrasya haraṇe daṇḍā Yj_2.155c
kṣetrasyāsya nigadyate Yj_3.178b
kṣetre doṣo na vidyate Yj_2.162b
kṣetre setuṃ pravartayet Yj_2.157b
kṣepa uttamasāhasaḥ Yj_2.211b
kṣepaṃ karoti ced daṇḍyaḥ Yj_2.204c
khaḍdāmiṣaṃ mahāśalkaṃ Yj_1.260a
khamaṇḍalād asau sūryaḥ Yj_3.123a
kharapulkasavenānāṃ Yj_3.207c
kharayānoṣṭrayānagaḥ Yj_3.290b
kharājameṣeṣu vṛṣo Yj_3.271c
kharoṣṭrayānahastyaśva- Yj_1.151a
kharoṣṭraṃ mahiṣīsamam Yj_2.160d
khādan māṃsaṃ na doṣabhāk Yj_1.179d
khāny adbhiḥ samupaspṛśet Yj_1.20b
gacchaṃś cāndrāyaṇaṃ caret Yj_3.287b
gacchaṃs tu gurutalpagaḥ Yj_3.233b
gacched vāvarṣmasaṃkṣayāt Yj_3.55d
gajādīnām aśaknuvan Yj_3.274b
gaje nīlavṛṣāḥ pañca Yj_3.271a
gaṇadravyaṃ hared yas tu Yj_2.187a
gaṇānām apy ayaṃ vidhiḥ Yj_2.192b
gaṇānām ādhipatye ca Yj_1.271c
gaṇān jānapadān api Yj_1.361b
gaṇikāgaṇadīkṣiṇām Yj_1.161d
gaṇḍe nāsā ghanāsthikā Yj_3.89b
gate tasmin nimagnāṅgaṃ Yj_2.109c
gatyā karmaphalena ca Yj_3.164b
gatvā caiva divā striyam Yj_3.290d
gatvodakyāṃ viśudhyati Yj_3.287d
gantrī vasumatī nāśam Yj_3.10a
gandhadhānyaguḍādiṣu Yj_2.245b
gandharūparasasparśa- Yj_3.91a
gandharvaś ca śubhāṃ giram Yj_1.71b
gandhalepakṣayakaraṃ Yj_1.17c
gandhān chucchundarī śubhān Yj_3.213d
gandhāś ca balayaś caiva Yj_1.299a
gandhāḥ puṣpaṃ dadhi kṣitiḥ Yj_1.214b
gandhair maṇḍalakeṣu vā Yj_1.298b
gandhodakatilair yuktaṃ Yj_1.253a
gamyaṃ tv abhāve dātṝṇāṃ Yj_1.64c
gamyāsv api pumān dāpyaḥ Yj_2.290c
gardabhaṃ paśum ālabhya Yj_3.280c
garbhabhartṛvadhādau ca Yj_1.72c
garbhasya vaikṛtaṃ dṛṣṭam Yj_3.163c
garbhasrāve māsatulyā Yj_3.20c
garbhahā ca yathāvarṇaṃ Yj_3.251c
garbhādhānam ṛtau puṃsaḥ Yj_1.11a
garbhāṣṭame 'ṣṭame vābde Yj_1.14a
garbhiṇyāturakanyakāḥ Yj_1.105b
garbhe tyāgo vidhīyate Yj_1.72b
garbhe vinnaḥ sahoḍhajaḥ Yj_2.131d
garbho doṣam avāpnuyāt Yj_3.79b
garhaṇīyānyathā bhavet Yj_1.86d
gavāṃ dvādaśakasya ca Yj_3.244b
gāndharvaḥ samayān mithaḥ Yj_1.61b
gāyatrījapyanirataḥ Yj_3.289c
gāyatrīṃ manasā sakṛt Yj_3.30d
gāyatrīṃ śirasā sārdhaṃ Yj_1.23a
gāyatryā cābhimantrayet Yj_3.325d
gāyatryā vācanaṃ tathā Yj_3.309d
gāyatryāś ca viśeṣataḥ Yj_3.308b
gāyatryāḥ pratyahaṃ japaḥ Yj_1.22d
gāṃ godhāgniṃ bakas tathā Yj_3.215b
gītajño yadi yogena Yj_3.116a
gītanṛtyaiś ca bhuñjīta Yj_1.330c
gugguluṃ cāpsu nikṣipet Yj_1.279d
guḍapiṣṭaṃ samodakam Yj_1.289b
guḍaudanaṃ pāyasaṃ ca Yj_1.304a
guṇās tasyaiva kīrtitāḥ Yj_3.182b
guṇidvaidhe tu vacanaṃ Yj_2.78c
gurave tu varaṃ dattvā Yj_1.51a
gurutalpasamaṃ smṛtam Yj_3.231d
gurubhṛtyārtham eva vā Yj_1.216b
guruṃ caivāpy upāsīta Yj_1.26c
guruṃ huṃkṛtya tvaṃkṛtya Yj_3.291a
gurūṇām adhyadhikṣepo Yj_3.228a
guros tāḍayitus tathā Yj_2.303b
gurvantevāsyanūcānam Yj_3.24c
gulpheṣu ca catuṣṭayam Yj_3.86b
gulmagucchakṣupalatā- Yj_2.229a
gūḍhajas tu sutaḥ smṛtaḥ Yj_2.129b
gṛhakārī hy upaskaram Yj_3.214d
gṛhakṣetraiś ca yautakaiḥ Yj_2.149d
gṛhadhānyābhayopānac- Yj_1.211a
gṛhayānāni varjayet Yj_1.160b
gṛhastho 'pi hi mucyate Yj_3.205d
gṛhaṃ bālapuraḥsarāḥ Yj_3.12b
gṛhaṃ mārjanalepanāt Yj_1.188d
gṛhaṃ vā gṛhakārakaḥ Yj_3.146d
gṛhītamūlyaṃ yaḥ paṇyaṃ Yj_2.254a
gṛhītavetanaḥ karma Yj_2.193a
gṛhītavetanā veśyā Yj_2.292a
gṛhītaśiśnaś cotthāya Yj_1.17a
gṛhītaṃ strīdhanaṃ bhartā Yj_2.147c
gṛhītaḥ śaṅkayā caurye Yj_2.269a
gṛhītānukramād dāpyo Yj_2.41a
gṛhīto varuṇāya tam Yj_2.307b
gṛhītvā svayam arpayet Yj_2.169d
gṛhītvotkṛtya vṛṣaṇau Yj_3.259c
gṛhītvorū jalaṃ vaśet Yj_2.108d
gṛhe 'pi nivasan vipro Yj_1.181c
gṛhe pracchanna utpanno Yj_2.129a
gṛhṇan dāpyaḥ paṇān daśa Yj_2.263b
gṛhṇan pradātāram adho Yj_1.202c
gṛhṇīyāt kṣatriyā śaram Yj_1.62b
gṛhṇīyād dhūrtakitavād Yj_2.199c
geyam etat tadabhyāsa- Yj_3.114c
goghrātaṃ śakunocchiṣṭaṃ Yj_1.168c
goghrāte 'nne tathā keśa- Yj_1.189a
gopayaḥ parivarjayet Yj_1.170b
gopaśauṇḍikaśailūṣa- Yj_2.48a
gopas tāḍyaś ca gomī tu Yj_2.161c
gopāḥ sīmākṛṣāṇā ye Yj_2.150c
gopyādhibhoge no vṛddhiḥ Yj_2.59a
gopradānena śudhyati Yj_3.263d
gobrāhmaṇānalānnāni Yj_1.155a
gobrāhmaṇārthaṃ saṃgrāme Yj_3.27c
go'bhiśāpātyaye striyām Yj_2.12b
gobhūtilahiraṇyādi Yj_1.201a
gomayaṃ gaurasarṣapān Yj_3.13b
gomūtraṃ gomayaṃ kṣīraṃ Yj_3.314a
govadho vrātyatā steyam Yj_3.234a
govālaiś cāvagharṣaṇam Yj_3.60d
govālaiḥ phalasaṃbhuvām Yj_1.185b
goṣṭhe vasan brahmacārī Yj_3.289a
goṣṭheśayo go'nugāmī Yj_3.263c
gauravaṃ mūrtim eva ca Yj_3.78b
gaur aśvo vasudhānilaḥ Yj_1.193b
gaurasarṣapakalkena Yj_1.277c
gauras tu te trayaḥ ṣaṭ te Yj_1.363a
gaur deyā karmaṇo 'syānte Yj_3.304c
gaus tadardham ajāvikam Yj_2.159d
grahaṇaṃ candrasūryayoḥ Yj_1.218b
grahaṇāntikam ity eke Yj_1.36c
grahayajñaṃ samācaret Yj_1.295b
grahasaṃyogajaiḥ phalaiḥ Yj_3.171d
grahāṇām idam ātithyaṃ Yj_1.308Aa
grahādhīnā narendrāṇām Yj_1.308a
grahāṃś caiva vidhānataḥ Yj_1.293b
grāmabhartur anirgate Yj_2.271b
grāmād āhṛtya vā grāsān Yj_3.55a
grāme kṣetrāntaraṃ bhavet Yj_2.167b
grāmyecchayā gopracāro Yj_2.166a
grāhakair gṛhyate cauro Yj_2.266a
grāhyaṃ ye guṇavattamāḥ Yj_2.78d
grīvā pañcadaśāsthiḥ syāj Yj_3.88c
grīṣme pañcāgnimadhyastho Yj_3.52a
glahe śatikavṛddhes tu Yj_2.199a
ghaṭādiṣu pṛthag bhavet Yj_3.144b
ghaṭe 'pavarjite jñāti- Yj_3.299a
ghātayed vividhair vadhaiḥ Yj_2.270b
ghātārthaṃ cet samāgataḥ Yj_3.252b
ghātite 'pahṛte doṣo Yj_2.271a
ghṛtaṃ prāśya viśudhyati Yj_3.277d
ghṛtābhyakta ṛtāv iyāt Yj_1.68d
cakravad bhrāmyate hy asau Yj_3.182d
cakraṃ saṃparivartate Yj_3.124d
cakṣuṣaś ca divākaraḥ Yj_3.128b
caṇḍālaś cottamān spṛśet Yj_2.234d
catasraḥ koṭya eva ca Yj_3.103b
caturaḥ pañca mānuṣe Yj_2.174b
caturthaṃ pathi saṃtyajan Yj_2.198b
caturthe māsi niṣkramaḥ Yj_1.12b
caturdaśa prathamajaḥ Yj_1.59c
caturbhiḥ kalaśair hradāt Yj_1.280b
caturviṃśatikaḥ pṛthak Yj_2.291d
caturviṃśatiko daṇḍas Yj_2.293c
caturviṃśāc ca vatsarāt Yj_1.37b
catuṣpañcakam anyathā Yj_2.37d
catuṣpādakṛto doṣo Yj_2.298a
catuṣpād vyavahāro 'yaṃ Yj_2.8c
catustridviguṇā parā Yj_2.39d
catustridvyekabhāgāḥ syur Yj_2.125a
catvāri śirasas tathā Yj_3.90b
catvāriṃśac ca pañca ca Yj_3.88b
catvāriṃśac chatadvayam Yj_3.324b
catvāriṃśadghṛtāhutīḥ Yj_3.302d
catvāro mūtram eva ca Yj_3.106b
catvāro vedadharmajñāḥ Yj_1.9a
catvāro 'ṣṭau daśāpi vā Yj_2.152b
catvāryaratnikāsthīni Yj_3.86c
candanāt svarṇakād ubhau Yj_1.297b
candanair yaś ca liṃpati Yj_3.53b
candrasyaiti salokatām Yj_3.326d
caravaḥ pratidaivatam Yj_1.299d
caritavrata āyāte Yj_3.295a
caritrabandhakakṛtaṃ Yj_2.61a
carusruksruvasasneha- Yj_1.183c
caruḥ sārasvato dvijaiḥ Yj_2.83d
cared āgneyam eva vā Yj_3.286b
cared brahmahaṇi vratam Yj_3.251b
cared vāpi samāhitaḥ Yj_3.264b
cared vratam ahatvāpi Yj_3.252a
carmaṇy ānaḍuhe rakte Yj_1.280c
cāṭataskaradurvṛtta- Yj_1.336a
cāṇḍālo jāyate yajña- Yj_1.127a
cāturmāsyāni caiva hi Yj_1.125d
cādagdhvā na nivartate Yj_1.341d
cāndrāyaṇam athāparam Yj_3.324d
cāndrāyaṇaṃ caret sarvān Yj_3.262a
cāndrāyaṇaṃ vā trīn māsān Yj_3.260c
cāndrāyaṇair nayet kālaṃ Yj_3.50a
cāpalye cānṛte 'pi ca Yj_3.279d
cārāṇāṃ gūḍhabhāṣitam Yj_1.330b
cāriṇāṃ rikthabhāginaḥ Yj_2.137b
cārair jñātvā viceṣṭitam Yj_1.338b
cāṣāṃś ca raktapādāṃś ca Yj_1.175a
cikitsakāturakruddha- Yj_1.162a
cintayed ātmano hitam Yj_1.115b
cibuke galaśuṇḍike Yj_3.98b
cīrī lavaṇahārakaḥ Yj_3.215d
cīrṇavratān api sataḥ Yj_3.298c
cūḍā kāryā yathākulam Yj_1.12d
ceṣṭābhojanavāgrodhe Yj_2.220a
caityaśmaśānasīmāsu Yj_2.228a
caityādyair upalakṣitām Yj_2.151d
cailadhāvasurājīva- Yj_1.164c
cauradaṇḍena daṇḍayet Yj_2.269d
cauravad daṇḍam arhati Yj_2.162d
cauraṃ pradāpyāpahṛtaṃ Yj_2.270a
cauroddhartur avītake Yj_2.271d
cauryapāruṣyasāhase Yj_2.72d
cchedane japyam ṛkśatam Yj_3.276b
chatramālyānulepanam Yj_1.211b
chatrākaṃ grāmakukkuṭam Yj_1.176b
chalaṃ nirasya bhūtena Yj_2.19a
chittvā jihvāṃ pravāsayet Yj_2.302d
chinnanasyena yānena Yj_2.299a
chuddhiṃ tasya vinirdiśet Yj_2.111d
chūdrāt kṣattāram eva ca Yj_1.94b
chedane karṇanāsayoḥ Yj_2.219b
cheṣād bhūtabaliṃ haret Yj_1.103b
cheṣeṣu pitṛgāmi tat Yj_2.145d
chrāddhe vratam apīḍayan Yj_1.32d
chreyāṃś ced vara āvrajet Yj_1.65d
chrotriyāṇāṃ mahākulāt Yj_1.54b
jagac ca sacarācaram Yj_3.128d
jagataś cātmasaṃbhavaḥ Yj_3.117d
jagad ānandayet sarvam Yj_1.356c
jagadudbhūtam ātmā ca Yj_3.118c
jagdhvā cāndrāyaṇaṃ caret Yj_1.176d
jagdhvā pare 'hny upavaset Yj_3.314c
jaghanād antarikṣaṃ ca Yj_3.128c
jaṅghayos tāvad eva tu Yj_3.86d
jaṅghoruṣu ca piṇḍikā Yj_3.97d
jaṭālomabhṛd ātmavān Yj_3.46d
jaḍabāladhanair vinā Yj_2.25b
jatrv ekaikaṃ tathā hanuḥ Yj_3.88d
janakośātmaguptaye Yj_1.321d
janayāmāsa vai sutam Yj_1.94d
janmanā maraṇena ca Yj_3.170b
janmāntaraśataiḥ kṛtam Yj_2.75b
japadbhir laukikāgninā Yj_3.2b
japann āsīta sāvitrīṃ Yj_1.24c
japayajñaprasiddhyarthaṃ Yj_1.101c
japaḥ pracchannapānānāṃ Yj_3.33c
japed āyantu nas tataḥ Yj_1.233d
japed vyāhṛtipūrvikām Yj_1.23b
japen mantrān samāhitaḥ Yj_1.99b
japtvā pūrvajapaṃ tathā Yj_1.240d
japtvā yathāsukhaṃ vācyaṃ Yj_1.239c
japtvā sahasraṃ gāyatryāḥ Yj_3.311c
jarā rūpaviparyayaḥ Yj_3.63d
jalaprapatanodyamī Yj_3.154d
jalabudbudasaṃnibhe Yj_3.8d
jalabhūtimirais tathā Yj_3.172d
jalam ekāham ākāśe Yj_3.17a
jalasthalaśikhaṇḍinaḥ Yj_3.272b
jalasyāñjalayo daśa Yj_3.105b
jalaṃ tu prasṛtitrayam Yj_2.112d
jalaṃ piben nāñjalinā Yj_1.138a
jalaṃ plavaḥ payaḥ kāko Yj_3.214c
jalaṃ bhūś ceti dhātavaḥ Yj_3.145b
jalaṃ muṇḍāṃś ca paśyati Yj_1.272d
jalādhāreṣv ivāṃśumān Yj_3.144d
jalānte chandasāṃ kuryād Yj_1.143c
jale sthitvābhijuhuyāc Yj_3.302c
jāgaraiḥ svapnajair api Yj_3.172b
jāṅgalaṃ deśam āvaset Yj_1.321b
jātadrumāṇāṃ dviguṇo Yj_2.228c
jātasya ca mṛtasya ca Yj_2.138d
jātaḥ pāraśavo 'pi vā Yj_1.91d
jātaḥ paunarbhavaḥ sutaḥ Yj_2.130b
jātaḥ prāṇair viyujyate Yj_3.82d
jātināmādinihnavaiḥ Yj_2.267b
jātirūpavayovṛtta- Yj_3.151a
jāto 'pi dāsyāṃ śūdreṇa Yj_2.133c
jātyutkarṣo yuge jñeyaḥ Yj_1.96a
jānato dama uttamaḥ Yj_2.249d
jānato dama uttamaḥ Yj_2.276d
jānann api narādhamaḥ Yj_2.77b
jāmisaṃbandhimātulaiḥ Yj_1.157b
jāyate 'nyāsu yoniṣu Yj_3.134d
jāyante lakṣaṇabhraṣṭā Yj_3.217c
jāyante vidyayopetā Yj_3.218c
jāyante hi sajātayaḥ Yj_1.90b
jāraṃ caurety abhivadan Yj_2.301a
jālapādān khañjarīṭān Yj_1.174c
jālasūryamarīcisthaṃ Yj_1.362a
jitam udgrāhayej jetre Yj_2.200c
jitaṃ sasabhike sthāne Yj_2.201c
jihmaṃ tyajeyur nirlābham Yj_2.265a
jihvā pādau ca pañca vai Yj_3.92b
jīrṇakāṣāyadhāraṇam Yj_3.157d
jīvato 'ṣṭaśato damaḥ Yj_2.304d
jīvann api viśudhyati Yj_3.246d
jīvann api viśudhyati Yj_3.248d
jīvet sa śaradaḥ śatam Yj_1.308Ad
jīved vāpi śiloñchena Yj_1.128c
jugupseran na cāpy enaṃ Yj_3.295c
juhuyād āhutidvayam Yj_3.281d
juhuyān mūrdhani kuśān Yj_1.284c
jñātayo 'bhyupayanty apaḥ Yj_3.3b
jñātayo vā hareyus tad- Yj_2.264c
jñātiśraiṣṭhyaṃ sarvakāmān Yj_1.263c
jñātvā naṣṭe balābalam Yj_2.181b
jñātvāparādhaṃ deśaṃ ca Yj_1.368a
jñātvā rājā kuṭumbaṃ ca Yj_3.44c
jñānaniṣṭho 'tithipriyaḥ Yj_3.205b
jñānam āyuḥ sukhaṃ dhṛtiḥ Yj_3.73b
jñānotpattinimittatvāt Yj_3.62c
jñeyajñe prakṛtau caiva Yj_3.154a
jñeyaṃ cāraṇyakam ahaṃ Yj_3.110a
jñeyaṃ yogam abhīpsatā Yj_3.110d
jñeyaḥ pañcadaśāhikaḥ Yj_3.322d
jyeṣṭhayā na vinetarā Yj_1.88d
jyeṣṭhaṃ vā śreṣṭhabhāgena Yj_2.114c
jvalanārkasamo hi saḥ Yj_3.41d
takṣaṇaṃ dāruśṛṅgāsthnāṃ Yj_1.185a
tajjaḥ punāty ubhayataḥ Yj_1.58c
taḍāgārāmavikrayaḥ Yj_3.237d
tatas tān puruṣo 'bhyetya Yj_3.194a
tataḥ śuklāmbaradharaḥ Yj_1.292a
tataḥ svairavihārī syān Yj_1.329a
tato dhyeyaḥ sthito yo 'sau Yj_3.201a
tato niṣkalmaṣībhūtāḥ Yj_3.218a
tato 'bhivādayed vṛddhān Yj_1.26a
tato māṃ tvam adho naya Yj_2.102b
tato 'rthī lekhayet sadyaḥ Yj_2.7c
tato 'haṃkārasaṃbhavaḥ Yj_3.179b
tatkarmaṇām anuṣṭhānaṃ Yj_3.156c
tatkālakṛtamūlyo vā Yj_2.63a
tat tasyaiva dhanaṃ bhavet Yj_2.123b
tattvasmṛter upasthānāt Yj_3.160a
tatpāvanāya nirvāpyaś Yj_2.83c
tat punas te samair aṃśair Yj_2.126c
tat pramāṇaṃ smṛtaṃ lekhyaṃ Yj_2.89c
tatra kā paridevanā Yj_3.9d
tatra gatvāvatiṣṭhante Yj_3.188c
tatra tatra ca niṣṇātān Yj_1.322a
tatra tatra tilair homo Yj_3.309c
tatra tiṣṭhed avṛddhikaḥ Yj_2.63b
tatra durgāṇi kurvīta Yj_1.321c
tatra daivam abhivyaktaṃ Yj_1.349c
tatra sākṣy anṛtaṃ vadet Yj_2.83b
tatra syāt sadṛśaṃ svāmyaṃ Yj_2.121c
tatra syāt svāminaś chando Yj_2.195c
tatra hīnaṃ tu dāpayet Yj_2.18b
tatrātmā hi svayaṃ kiṃcit Yj_3.68a
tatrāyaṃ jāyate svayam Yj_1.56d
tatrāṣṭāśītisāhasra- Yj_3.186a
tat satyaṃ vada kalyāṇi Yj_2.101c
tatsamaṃ daṇḍam arhati Yj_2.33d
tatsamaḥ putrikāsutaḥ Yj_2.128b
tat sarvaṃ tasya jānīhi Yj_2.75c
tat sarvaṃ vipraṇaśyati Yj_3.307d
tatsiddhau siddhim āpnoti Yj_2.8a
tatsutā gotrajā bandhu- Yj_2.135c
tatsnānodakam āharet Yj_2.112b
tathācamanabindavaḥ Yj_1.195b
tathā cākrikabandinām Yj_1.165b
tathā cāśuddhavāsakaḥ Yj_2.266d
tathācchādanadānaṃ ca Yj_1.232a
tathātmā eko hy anekaś ca Yj_3.144c
tathātmā karmajās tanūḥ Yj_3.162d
tathātreyīniṣūdakaḥ Yj_3.251d
tathādatte bhavann api Yj_3.70d
tathā nava śatāni ca Yj_3.101b
tathānasthimatām anaḥ Yj_3.269d
tathāniṣṭāni cintayan Yj_3.134b
tathā pāṭhīnarājīva- Yj_1.178a
tathā pravrajitāgame Yj_2.293d
tathā bhagnayugādinā Yj_2.299b
tathā mahati pātake Yj_1.72d
tathā māṃsaṃ śvacaṇḍāla- Yj_1.192c
tathā varṣātrayodaśyāṃ Yj_1.261c
tathā vaḥ kathito mayā Yj_3.181b
tathāvipakvakaraṇa Yj_3.141c
tathā śaktaḥ pratibhuvaṃ Yj_2.209c
tathā śālakaṭaṅkaṭau Yj_1.285b
tathāśvamedhāvabhṛtha- Yj_3.244c
tathā saṃvatsarasya vā Yj_3.47b
tathaiva gurutalpagaḥ Yj_3.227b
tathaiva paripālyo 'sau Yj_1.343c
tathaiva prāṇijātayaḥ Yj_3.216d
tathaivānāśrame vāsaḥ Yj_3.241c
tathaivānnāt parisrutaḥ Yj_1.301b
tathaivābhicarann api Yj_1.295d
tathaivāyācitena ca Yj_3.318b
tathaivoṇḍerakasrajaḥ Yj_1.288d
tathopanidhirājastrī- Yj_2.25c
tathauṣṭhau nirbhujaty api Yj_2.14d
tad annaṃ rasarūpeṇa Yj_3.71c
tad annaṃ vikired bhūmau Yj_1.241c
tadabhāve mahīpateḥ Yj_2.157d
tadabhāve 'sya tanaye Yj_1.49c
tadardham adhamaḥ smṛtaḥ Yj_1.366d
tadardhaṃ nyāyavartinaḥ Yj_3.22d
tadardhaṃ madhyamaḥ proktas Yj_1.366c
tad avāpya nṛpo daṇḍaṃ Yj_1.354a
tad asṛgdarśanād dhruvam Yj_3.19b
tad ahar na praduṣyeta Yj_3.19c
tad ahaḥ śuddhikāraṇam Yj_3.25d
tad evāṣṭaguṇīkṛtam Yj_2.301d
tad dadat samavāpnoti Yj_1.212c
tad dātavyaṃ sasākṣikam Yj_2.94d
tad dhi pātraṃ prakīrtitam Yj_1.200d
tad bhavān anumanyatām Yj_3.333d
tanayeṣu mayā vidhiḥ Yj_2.133b
tantuvāyaśvavṛttinām Yj_1.163d
tantraṃ vā vaiśvadevikam Yj_1.228d
tandrālasyavivarjanam Yj_3.158b
tannimittaṃ kṣataḥ śastrair Yj_3.246c
tanmantrasya ca bhettāraṃ Yj_2.302c
tanmātrādīny ahaṃkārād Yj_3.179c
tanmūle dve lalāṭākṣi- Yj_3.89a
tanmūlyād dviguṇo daṇḍo Yj_2.230c
tapasaś ca parasyeha Yj_1.48c
tapasā brahmacaryeṇa Yj_3.188a
tapasā vāpi pātratā Yj_1.200b
tapas taptvāsṛjad brahmā Yj_1.198a
tapasvino dānaśīlāḥ Yj_2.68a
tapasvī vijitendriyaḥ Yj_3.137b
tapo vedavidāṃ kṣāntir Yj_3.33a
taptakṛcchra udāhṛtaḥ Yj_3.317d
taptakṣīraghṛtāmbūnām Yj_3.317a
tapte 'yaḥśayane sārdham Yj_3.259a
tam āyāntaṃ punar jitvā Yj_2.306c
tam eva kṛtsnam āpnoti Yj_1.342c
tayājīvan vaṇig bhavet Yj_1.120b
tayā vānugato vanam Yj_3.45b
tarikaḥ sthalajaṃ śulkaṃ Yj_2.263a
tarpaṇaṃ sa divaukasām Yj_1.46b
tarpayed arcayet tathā Yj_1.100d
tarpayed yo 'nvahaṃ paṭhet Yj_1.43b
tavāhaṃvādinaṃ klībaṃ Yj_1.326a
taskarajñānakāraṇāt Yj_2.203b
tasmāc ca sacarācaram Yj_3.145d
tasmāt kāryaṃ priyaṃ striyāḥ Yj_3.79d
tasmāt tu nṛpater ardhaṃ Yj_1.337c
tasmāt teneha kartavyaṃ Yj_3.220a
tasmāt pūjyatamā grahāḥ Yj_1.308d
tasmād annāt punar yajñaḥ Yj_3.124a
tasmād ardhārdhahānitaḥ Yj_2.207d
tasmād asti paro dehād Yj_3.176c
tasmād ete dvijāḥ smṛtāḥ Yj_1.39d
tasmād yas tasya vikrayī Yj_2.170d
tasmān mantraṃ surakṣitam Yj_1.344b
tasmin dhanikapūrvakam Yj_2.84d
tasmin dharmān nibodhata Yj_1.2d
tasmin yugmāsu saṃviśet Yj_1.79b
tasya tasyāpnuyāt phalam Yj_1.47d
tasya rikthī tam uddharet Yj_2.29b
tasya varṇā yathākramam Yj_3.126d
tasya vṛttaṃ kulaṃ śīlaṃ Yj_3.44a
tasya ṣoḍhā śarīrāṇi Yj_3.84a
tasya sakāmāyāḥ striyā api Yj_3.233d
tasyādis tu śarīrakam Yj_3.117b
tasyāpy annaṃ sodakumbhaṃ Yj_1.255c
tasyāpy aṣṭaguṇo damaḥ Yj_2.239d
tasyety uktavato lauhaṃ Yj_2.105a
tasyaitad ātmajaṃ sarvam Yj_3.74c
tasyaivākrośakāriṇam Yj_2.302b
taṃ rāṣṭrād vipravāsayet Yj_2.187d
tāpanaṃ caikaviṃśakam Yj_3.224d
tāmisraṃ lohaśaṅkuṃ ca Yj_3.222a
tāmrakāt sphaṭikād rakta- Yj_1.297a
tāmre pañca daśāyasi Yj_2.178d
tārānakṣatrasaṃcārair Yj_3.172a
tālajñaś cāprayāsena Yj_3.115c
tālusthācalajihvaś ca Yj_3.199c
tālūdaraṃ bastiśīrṣaṃ Yj_3.98a
tāvat tasya tu vetanam Yj_2.196b
tāvat sūtreṇa veṣṭayet Yj_2.103d
tāvat syāt kṣetriṇaḥ phalam Yj_2.161b
tāvad gauḥ pṛthivī jñeyā Yj_1.207c
tāvanta eva munayaḥ Yj_3.187c
tāsāṃ madhye śaśiprabham Yj_3.108d
tāsu tāsv iha yoniṣu Yj_3.148b
tittirau tu tiladroṇaṃ Yj_3.274a
tithivṛddhyā caret piṇḍān Yj_3.323a
tiryaktvaṃ kālaparyayāt Yj_3.217b
tiryakṣu prathamaṃ damam Yj_2.242b
tilakaṃ svāminas tathā Yj_1.294b
tilasarpiḥpratiśrayān Yj_1.210b
tilā dhānyena tatsamāḥ Yj_3.39d
tilaudanarasakṣārān Yj_3.36c
tiṣṭhed āsūryadarśanāt Yj_1.25b
tisro varṇānupūrvyeṇa Yj_1.57a
tulāgnyāpo viṣaṃ kośo Yj_2.95a
tulādhāraṇavidvadbhir Yj_2.100a
tulāpuruṣa ity eṣa Yj_3.322c
tulām ity abhimantrayet Yj_2.102d
tulāśāsanamānānāṃ Yj_2.240a
tulā strībālavṛddhāndha- Yj_2.98a
tulyo daṇḍena caiva hi Yj_2.77d
tūṣṇīm etāḥ kriyāḥ strīṇāṃ Yj_1.13c
tṛcenābdaivatena tu Yj_1.24b
tṛṇagulmalatātvaṃ ca Yj_3.208c
tṛtīye 'ṅgendriyair yutaḥ Yj_3.75d
tṛtīye spandate tataḥ Yj_3.78d
tṛptyarthaṃ pitṛdevānāṃ Yj_1.198c
te tṛptās tarpayanty enaṃ Yj_1.47a
tena tvām abhiṣiñcāmi Yj_1.281c
tena devaśarīrāṇi Yj_3.168c
tena yāti parāṃ gatim Yj_3.167d
tenāgnihotriṇo yānti Yj_3.184c
tenānāmikayā spṛśet Yj_3.278d
tenaiva saha modate Yj_3.116d
tenopasṛṣṭo yas tasya Yj_1.272a
tenopasṛṣṭo labhate Yj_1.275a
te 'pi tenaiva mārgeṇa Yj_3.185c
tebhyas tatra pradīyate Yj_1.264d
tebhyaḥ kriyāparāḥ śreṣṭhās Yj_1.199c
tebhyo 'py adhyātmavittamāḥ Yj_1.199d
te yāsyanti triviṣṭapam Yj_3.329d
teṣām iha na vidyate Yj_3.194d
teṣāṃ vai mantrataḥ kriyāḥ Yj_1.10d
teṣāṃ sthānacatuṣṭayam Yj_3.85d
te 'ṣṭau likṣā tu tās tisro Yj_1.362c
te suvarṇas tu ṣoḍaśa Yj_1.363d
te svargaṃ yogino yathā Yj_1.324d
tailahṛt tailapāyī syāt Yj_3.211c
taiś cāpi saṃyatair bhāvyaṃ Yj_1.225c
taiḥ saṃsarati so 'vaśaḥ Yj_3.169d
taiḥ sārdhaṃ cintayed rājyaṃ Yj_1.312c
tyaktvā ca śaraṇāgatam Yj_3.288d
tyajan dāpyas tṛtīyāṃśam Yj_1.76c
tyajan dviguṇam āvahet Yj_2.193b
tyajet proṣitabhartṛkā Yj_1.84d
tyāgaḥ parigrahāṇāṃ ca Yj_3.157c
tyāgāt tan niṣkrayād api Yj_2.182d
tyāgī ca śatadaṇḍabhāk Yj_2.237d
trapusīsakatāmrāṇāṃ Yj_1.190a
trayo lakṣās tu vijñeyāḥ Yj_3.102a
trayo varṇā dvijātayaḥ Yj_3.255d
trayyāṃ caiva narādhipaḥ Yj_1.311d
trasareṇū rajaḥ smṛtam Yj_1.362b
trāyasvāsmād abhīśāpāt Yj_2.110c
triṇāciketadauhitra- Yj_1.220c
tridaṇḍī sakamaṇḍaluḥ Yj_3.58b
trimadhus trisuparṇakaḥ Yj_1.219d
trir ayaṃ prāṇasaṃyamaḥ Yj_1.23d
trirātram āvratādeśād Yj_3.23c
trirātraṃ daśarātraṃ vā Yj_3.18a
trirātrānte ghṛtaṃ prāśya Yj_3.287c
trirātropoṣito japtvā Yj_3.301a
trirātropoṣito hutvā Yj_3.303a
trir vittapūrṇapṛthivī- Yj_1.48a
trir vai vedasya saṃhitām Yj_3.249b
trivargas tatra vardhate Yj_1.74d
triṃśaddināni śūdrasya Yj_3.22c
triṃśadbhāgaḥ kṣayo mataḥ Yj_2.180b
triḥ prāśyāpo dvir unmṛjya Yj_1.20a
trīn kṛcchrān ācared vrātya- Yj_3.288a
traikālyasaṃdhyākaraṇāt Yj_3.307c
traivārṣikādhikānno yaḥ Yj_1.124a
traividyanṛpadevānāṃ Yj_2.211a
traividyaṃ vṛttimad brūyāt Yj_2.185c
tryaṅgahīnas tu kartavyo Yj_2.297c
tryavarāḥ sākṣiṇo jñeyāḥ Yj_2.69a
tryahaṃ preteṣv anadhyāyaḥ Yj_1.144a
tryāhiko 'śvastano 'pi vā Yj_1.128b
tvaṅmāṃsasmṛtimān api Yj_3.81d
tvam agne sarvabhūtānām Yj_2.104a
tvaṃ tule satyadhāmāsi Yj_2.101a
tvaṃ viṣa brahmaṇaḥ putraḥ Yj_2.110a
dakṣiṇāpravaṇe tathā Yj_1.227d
dakṣiṇāyanam eva ca Yj_3.195d
dagdhavyās tu kaṭāgninā Yj_2.282d
daṇḍa uttamasāhasaḥ Yj_1.366b
daṇḍa uttamasāhasaḥ Yj_2.250d
daṇḍa uttamasāhasaḥ Yj_2.303d
daṇḍanītyāṃ ca kuśalam Yj_1.313c
daṇḍanītyāṃ tathaiva ca Yj_1.311b
daṇḍanīyaḥ paṇān daśa Yj_2.209b
daṇḍanīyā tadardhaṃ tu Yj_2.159c
daṇḍapraṇayanaṃ kāryaṃ Yj_2.206c
daṇḍaśulkāvaśiṣṭakam Yj_2.47b
daṇḍaś ca dviguṇas tataḥ Yj_2.221d
daṇḍas tv agatikā gatiḥ Yj_1.346d
daṇḍaṃ ca tatsamaṃ rājñe Yj_2.26c
daṇḍaṃ ca svapaṇaṃ caiva Yj_2.18c
daṇḍaṃ daṇḍyeṣu pātayet Yj_1.368d
daṇḍaṃ dadyāt savarṇāsu Yj_2.287c
daṇḍaṃ sa dāpyo dviśataṃ Yj_2.244c
daṇḍaḥ kṣudrapaśūnāṃ tu Yj_2.225c
daṇḍājinopavītāni Yj_1.29a
daṇḍo daśapaṇaḥ smṛtaḥ Yj_2.213b
daṇḍo daśapaṇaḥ smṛtaḥ Yj_2.291b
daṇḍo madhyamasāhasaḥ Yj_2.210b
daṇḍo vidhīyate Yj_2.165b
daṇḍya uttamasāhasam Yj_1.66b
daṇḍya uttamasāhasam Yj_2.296b
daṇḍyo dāpyaś ca taddhanam Yj_2.40d
dattam adhyagnyupāgatam Yj_2.143b
dattām api haret pūrvāc Yj_1.65c
datte tv ardhaṃ prakalpayet Yj_2.148d
dattair iha pitāmahāḥ Yj_1.259d
dattvā arghyaṃ saṃsravāṃs teṣāṃ Yj_1.235a
dattvā udakaṃ gandhamālyaṃ Yj_1.231c
dattvā kanyāṃ haran daṇḍyo Yj_2.146a
dattvā gāṃ ca payasvinām Yj_3.301d
dattvā caurasya vā hantur Yj_2.276c
dattvā tu dakṣiṇāṃ śaktyā Yj_1.244a
dattvā tu brāhmaṇāyaiva Yj_2.41c
dattvātmā tu svayaṃdatto Yj_2.131c
dattvātyantaṃ sukhī bhavet Yj_1.211d
dattvā dattvā rṇiko dhanam Yj_2.93b
dattvā nāpaharet punaḥ Yj_2.176d
dattvānnaṃ pṛthivīpātram Yj_1.238a
dattvā bhūmiṃ nibandhaṃ vā Yj_1.318a
dattvārghyaṃ pūrṇam añjalim Yj_1.290d
dattvā rṇaṃ pāṭayel lekhyaṃ Yj_2.94a
dattvā śuddhim avāpnuyāt Yj_3.250b
dattvā svarge mahīyate Yj_1.210d
dattvāṃśaṃ tu turīyakam Yj_2.124d
dadyāc catuṣpathe śūrpe Yj_1.286c
dadyāc cāpaḥ sakṛt sakṛt Yj_1.241d
dadyāt kṣatravadhe pumān Yj_3.266b
dadyāt trirātraṃ copoṣya Yj_3.264c
dadyāt satyaṃ vacaḥ kṣamī Yj_2.200d
dadyāt saṃvatsaraṃ dvije Yj_1.255d
dadyād akrodhano 'tvaraḥ Yj_1.240b
dadyād agnau jale 'pi vā Yj_1.257b
dadyād apaharec cāṃśaṃ Yj_2.138c
dadyād ācamanaṃ tataḥ Yj_1.243b
dadyād ṛte kuṭumbārthān Yj_2.46c
dadyād gāṃ kāñcanaṃ mahīm Yj_1.333b
dadyād grahakramād evaṃ Yj_1.305a
dadyād vā vipratuṣṭikṛt Yj_3.258d
dadyād vaikaśataṃ gavām Yj_3.267b
dadyād vai pitṛyajñavat Yj_1.242d
dadyān mātā pitā vā yaṃ Yj_2.130c
dadyur dānāya yaḥ sthitaḥ Yj_2.54d
dadyur vā svakṛtāṃ vṛddhiṃ Yj_2.38c
dadyus tad rikthinaḥ prete Yj_2.45c
dadyuḥ pratibhuvo dhanam Yj_2.55b
dadhi kṣīraṃ ghṛtaṃ jalam Yj_3.36d
dadhi sarpiḥ kuśodakam Yj_3.314b
dadhnā kṣīreṇa vā yutāḥ Yj_1.303d
dadhy annaṃ pāyasaṃ caiva Yj_1.289a
dadhyodanaṃ haviś cūrṇaṃ Yj_1.304c
dantadhāvanapūrvakam Yj_1.98d
dantā vai viṃśatir nakhāḥ Yj_3.85b
dantair dantān asaṃspṛśan Yj_3.199b
dantolūkhalikaḥ kāla- Yj_3.49a
dandaśūkaḥ pataṅgo vā Yj_3.197c
damaś ceti yamāḥ smṛtāḥ Yj_3.312d
damo vṛkṣe ca viśrute Yj_2.228d
dambhihaitukapākhaṇḍi- Yj_1.130c
daridrāḥ puruṣādhamāḥ Yj_3.217d
darśanapratibhūr yatra Yj_2.54a
darśane pratyaye dāne Yj_2.53a
daśakaṃ pāradeśye tu Yj_2.252c
daśagrāmy atha vā punaḥ Yj_2.272d
daśapūruṣavikhyātāc Yj_1.54a
daśarātram ataḥ param Yj_3.23d
daśaviṃśatikau damau Yj_2.216b
daśaikapañcasaptāha- Yj_2.177a
daṣṭaśvoṣṭrādivāyasaiḥ Yj_3.277b
daṃpatyācāryaśiṣyakāḥ Yj_2.237b
daṃpatyoḥ śeṣabhojanam Yj_1.105d
daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā Yj_2.300b
dākṣāyaṇī brahmasūtrī Yj_1.133a
dātavyaṃ pratyahaṃ pātre Yj_1.203a
dātavyā savratāya ca Yj_1.108b
dātāro no 'bhivardhantāṃ Yj_1.246a
dātāsyāḥ svargam āpnoti Yj_1.205a
dātāsyāḥ svargam āpnoti Yj_1.206c
dātā svarge mahīyate Yj_1.208d
dātṛbrahmavidāṃ tathā Yj_3.28d
dānacchedopavarṇanam Yj_1.320b
dānasya phalam aśnute Yj_1.48b
dānasvādhyāyakarmaṇām Yj_1.8b
dānaṃ damo dayā kṣāntiḥ Yj_1.122c
dānaṃ dātuṃ caret kṛcchram Yj_3.274c
dānaṃ satyam akalkatā Yj_3.312b
dāne vivāhe yajñe ca Yj_3.29a
dāntas triṣavaṇasnāyī Yj_3.48a
dāpayitvā hṛtaṃ dravyaṃ Yj_2.269c
dāpayed anyathā na tu Yj_2.201d
dāpayed dviguṇaṃ damam Yj_2.306d
dāpya uttamasāhasam Yj_2.241d
dāpyaś cottamasāhasam Yj_2.297d
dāpyas taṃ cāpi sodayam Yj_2.67b
dāpyas taṃ daṇḍam eva ca Yj_2.35d
dāpyas tu daśamaṃ bhāgaṃ Yj_2.194a
dāpyas tv aṣṭaguṇaṃ yaś ca Yj_2.262c
dāpyaḥ kṣemāya tasya tu Yj_2.209d
dāpyaḥ pañcaśataṃ damam Yj_2.301b
dāpyaḥ prathamasāhasam Yj_2.210d
dāpyaḥ sarvaṃ nṛpeṇārthaṃ Yj_2.20c
dāpyo daṇḍaṃ ca tatsamam Yj_2.66d
dāpyo daṇḍaṃ ca yo yasmin Yj_2.222c
dāmbhikocchiṣṭabhojinām Yj_1.162d
dāyakālāhṛte vāpi Yj_1.97c
dāyādānāṃ na tad bhavet Yj_2.118d
dāyādebhyo na tad dadyād Yj_2.119c
dārvalābumayāni ca Yj_3.60b
dāṣīkumbhaṃ bahirgrāmān Yj_3.294a
dāsa āmaraṇāntikam Yj_2.183b
dāsīgarbhavināśakṛt Yj_2.236d
dāsyaṃ na pratilomataḥ Yj_2.183d
dāhayitvāgnihotreṇa Yj_1.89a
diglābhaṃ vā digāgate Yj_2.254d
dināni paśuromabhiḥ Yj_1.180b
divasaṃ mārutāśanaḥ Yj_3.302b
divasānekaviṃśatim Yj_3.320b
divāsaṃdhyāsu karṇastha- Yj_1.16a
divā saṃprapadair nayet Yj_3.51b
divyānīha viśuddhaye Yj_2.95b
divyānyatamam ucyate Yj_2.22d
dīpavad yaḥ sthito hṛdi Yj_3.166b
dīyate śaktyalaṃkṛtā Yj_1.58b
dīyamānaṃ na gṛhṇāti Yj_2.44a
dīrghatīvrāmayagrastaṃ Yj_3.245a
durdṛṣṭāṃs tu punar dṛṣṭvā Yj_2.305a
durbhikṣe dharmakārye ca Yj_2.147a
durvṛttabrahmaviṭkṣatra- Yj_3.268a
durvṛtteṣu nipātayet Yj_1.354b
duścarmā gurutalpagaḥ Yj_3.209d
duṣṭaṃ vāduṣṭavad yadi Yj_2.257b
duṣṭaḥ sa parikīrtitaḥ Yj_2.15d
duṣṭā daśaguṇaṃ pūrvāt Yj_1.141c
duhitṝṇāṃ prasūtā cec Yj_2.145c
duhitṝṇāṃ sutād ṛte Yj_2.134d
duḥkham utpādayed yas tu Yj_2.222a
duḥkhe ca śoṇitotpāde Yj_2.225a
duḥkhotpādi gṛhe dravyaṃ Yj_2.224a
dūrād ucchiṣṭaviṇmūtra- Yj_1.154a
dūrvāsarṣapapuṣpāṇāṃ Yj_1.290c
dūṣaṇe tu karaccheda Yj_2.288c
dūṣayaṃs tu mṛṣā śatam Yj_1.66d
dṛtiṃ dhanur bastam aviṃ Yj_3.268c
dṛśyād vā tad vibhāgaḥ syād Yj_2.122c
dṛṣṭam anyena paśyati Yj_3.149d
dṛṣṭiḥ śrotrajñatā tathā Yj_3.202b
dṛṣṭvā jyotirvido vaidyān Yj_1.333a
dṛṣṭvā pathi nirātaṅkaṃ Yj_3.245c
deyam apy anvahaṃ jalam Yj_1.104b
deyaṃ caurahṛtaṃ dravyaṃ Yj_2.36a
deyaṃ dārasutād ṛte Yj_2.175b
deyaṃ pratiśrutaṃ caiva Yj_2.176c
deyaṃ śaktyānupūrvaśaḥ Yj_1.107b
deyaḥ krauñce trihāyanaḥ Yj_3.271d
devatārthaṃ haviḥ śigruṃ Yj_1.171a
devatīrthāny anukramāt Yj_1.19d
devaraḥ putrakāmyayā Yj_1.68b
devartviksnātakācārya- Yj_1.152a
devalokaṃ samāśritāḥ Yj_3.187b
devātithiarcanakṛte Yj_1.216a
devān ugrān samabhyarcya Yj_2.112a
devān pitṝn samabhyarcya Yj_1.179c
devān saṃtarpya sa raso Yj_3.121c
devebhyaś ca hutād annāc Yj_1.103a
deśakālavayaḥśakti Yj_2.275c
deśakālātipattau ca Yj_2.169c
deśaṃ kālaṃ ca bhogaṃ ca Yj_2.181a
deśaṃ kālaṃ ca yo 'tīyāl Yj_2.195a
deśaṃ kālaṃ vayaḥ śaktiṃ Yj_3.293a
deśād deśāntaraṃ yāti Yj_2.13a
deśāntaragate prete Yj_2.264a
deśāntarasthe durlekhye Yj_2.91a
deśe kāla upāyena Yj_1.6a
deśe 'śucāv ātmani ca Yj_1.149a
dehī vindati vedanām Yj_3.143b
daivajñam uditoditam Yj_1.313b
daivarājakṛtād ṛte Yj_2.59d
daivarājapariplutāḥ Yj_2.163d
daive pitrye ca bhojakaḥ Yj_2.235b
daive puruṣakāre ca Yj_1.349a
doṣas tv anyathā damaḥ Yj_2.288b
doṣair mātus tathaiva ca Yj_3.163b
doṣaiḥ prayāti jīvo 'yaṃ Yj_3.131c
dohyapuṃsāṃ parīkṣaṇam Yj_2.177d
dauhṛdasyāpradānena Yj_3.79a
dyūtam ekamukhaṃ kāryaṃ Yj_2.203a
dyūtastrīpānasaktāś ca Yj_2.267c
dyūtaṃ kṛṣiṃ vāṇijyāṃ ca Yj_1.262c
dravyaprakārā hi yathā Yj_3.216c
dravyaṃ tad aupanidhikaṃ Yj_2.65c
dravyaṃ dāyādabāndhavāḥ Yj_2.264b
dravyaṃ brāhmaṇasaṃpattir Yj_1.217c
dravyaṃ śraddhāsamanvitam Yj_1.6b
dravyāṇāṃ kuśalā brūyur Yj_2.181c
draṣṭavyas tv atha mantavyaḥ Yj_3.191c
draṣṭavyo vyavahāras tu Yj_2.212c
draṣṭāro vyavahārāṇāṃ Yj_2.202a
dvātriṃśataṃ paṇān daṇḍyo Yj_2.218c
dvādaśābdāni pañca vā Yj_1.36b
dvādaśāhopavāsena Yj_3.320c
dvāsaptatisahasrāṇi Yj_3.108a
dviguṇatriguṇā damāḥ Yj_2.207b
dviguṇas tūttameṣu ca Yj_2.214b
dviguṇaṃ triguṇaṃ vāpi Yj_3.200c
dviguṇaṃ darśane 'sṛjaḥ Yj_2.218d
dviguṇaṃ pratidātavyam Yj_2.56c
dviguṇaṃ pratidāpayet Yj_2.61d
dviguṇaṃ savanasthe tu Yj_3.252c
dviguṇā vānyathā brūyuḥ Yj_2.80c
dviguṇāṃs tu kuśān dattvā hy Yj_1.233a
dvijas tṛṇaidhaḥpuṣpāṇi Yj_2.166c
dvijāṅguṣṭhaṃ niveśayet Yj_1.238d
dvijātihitam ācaran Yj_1.120d
dvijān parvasu parvasu Yj_3.333b
dvijebhyo bhojanaṃ budhaḥ Yj_1.305b
dvijebhyo 'rdhaṃ dvijaḥ punaḥ Yj_2.34b
dvijocchiṣṭaṃ na mārjayet Yj_1.257d
dvijo nityam upaspṛśet Yj_1.18d
dvitīyaṃ mauñjibandhanāt Yj_1.39b
dvitīyo madhyamaṃ damam Yj_2.224d
dvinetrabhedino rāja- Yj_2.304a
dvipaṇaprabhṛtiḥ kramāt Yj_2.225d
dvipaṇe dviśato daṇḍo Yj_2.248c
dviśataṃ tu damaṃ pumān Yj_2.285b
dviśaphaikaśaphāṃs tathā Yj_1.262d
dviṣṭādeśakṛtas tathā Yj_2.304b
dviḥ samo bhūtavādinaḥ Yj_3.284b
dve kṛṣṇale rūpyamāṣo Yj_1.364c
dve ca saṃdhiśate tathā Yj_3.102d
dve tathaikā yathākramam Yj_1.57b
dve tu mithyābhiśaṃsane Yj_2.289b
dve dve jānukapoloru- Yj_3.87a
dve śate kharvaṭasya syān Yj_2.167c
dveṣo buddhiḥ sukhaṃ dhṛtiḥ Yj_3.174b
dvaidhībhāvaṃ guṇān etān Yj_1.347c
dvaidhe bahūnāṃ vacanaṃ Yj_2.78a
dvau daive prāk trayaḥ pitrya Yj_1.228a
dvau śaṅkhakau kapālāni Yj_3.90a
dhanakāmo dhanaṃ tathā Yj_3.330b
dhanadaṇḍo vadhas tathā Yj_1.367b
dhanadhānyasamanvitāḥ Yj_3.218d
dhanabhāg uttarottaraḥ Yj_2.136b
dhanabhāg vā dhanī bhavet Yj_2.60d
dhanasya daśavārṣikī Yj_2.24d
dhanaṃ rājñe ca tatsamam Yj_2.11b
dhanaṃ vedān bhiṣaksiddhiṃ Yj_1.267a
dhanikasya yathāruci Yj_2.55d
dhaninām adhamarṇikaḥ Yj_2.41b
dhanine dāpayed dhanam Yj_2.26b
dhanine dhanam eva ca Yj_2.18d
dhanī vopagataṃ dadyāt Yj_2.93c
dhanuḥśataṃ parīṇāho Yj_2.167a
dhane yadi na mokṣyate Yj_2.58b
dhamanīnāṃ śate dve tu Yj_3.100c
dharaṇaṃ ṣoḍaśaiva te Yj_1.364d
dharaṇaiḥ palam eva tu Yj_1.365b
dharmakāryaṃ na kārayet Yj_1.88b
dharmakṛd vedavidyāvit Yj_3.137c
dharmajñāḥ śucayo 'lubdhā Yj_2.191a
dharmajñāḥ satyavādinaḥ Yj_2.2b
dharmapradhānā ṛjavaḥ Yj_2.68c
dharmabhrātrekatīrthinaḥ Yj_2.137d
dharmamūlam idaṃ smṛtam Yj_1.7d
dharmaśāstraprayojakāḥ Yj_1.5d
dharmaśāstram atandritāḥ Yj_3.329b
dharmaśāstram iti sthitiḥ Yj_2.21d
dharmaśāstrāṅgamiśritāḥ Yj_1.3b
dharmaśāstrānusāreṇa Yj_2.1c
dharmasaṃrakṣaṇāya ca Yj_1.198d
dharmasya ca caturdaśa Yj_1.3d
dharmaḥ sarva udāhṛtaḥ Yj_3.66d
dharmād vicalitaḥ svakāt Yj_1.358d
dharmādharmobhayātmakam Yj_3.68d
dharmārthakāmān sve kāle Yj_1.115c
dharmārthaṃ yaś cared etac Yj_3.326c
dharmārthaṃ vikrayaṃ neyās Yj_3.39c
dharmo rājakṛtaś ca yaḥ Yj_2.186d
dharmo hi daṇḍarūpeṇa Yj_1.354c
dharmyam apy ācaren na tu Yj_1.156d
dharmyaḥ pitṛkṛtaḥ smṛtaḥ Yj_2.116d
dharmyāṃ vṛttiṃ prakalpayet Yj_3.44d
dhānyakupyapaśusteyam Yj_3.237a
dhānyam abrāhmaṇād haret Yj_3.43b
dhānyamiśro 'tiriktāñgaḥ Yj_3.211a
dhānyaṃ triguṇam eva ca Yj_2.57b
dhāraṇā preraṇaṃ duḥkham Yj_3.73c
dhāraṇāṃ dhārayan budhaḥ Yj_3.201d
dhārayet tatra cātmānaṃ Yj_3.201c
dhārmiko 'vyasanaś caiva Yj_1.310c
dhāvataḥ pūtigandhe ca Yj_1.150c
'dhikaṃ deyaṃ kṛte 'dhike Yj_2.195d
dhigdaṇḍas tv atha vāgdaṇḍo Yj_1.367a
dhīno daṇḍyaś ca sa smṛtaḥ Yj_2.16d
dhūpadānaṃ sadīpakam Yj_1.231d
dhūpo deyaś ca gugguluḥ Yj_1.299b
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ Yj_3.195c
dhenur dadyād daśātha vā Yj_3.267d
dhenuṃ vādhenum eva vā Yj_1.208b
dhenuḥ śaṅkhas tathānaḍvān Yj_1.306a
dhyānayogena saṃpaśyet Yj_3.64c
dhyeya ātmā sthito yo 'sau Yj_3.111c
dhruvas tasya parājayaḥ Yj_2.79d
dhvajiveśyānarādhipāḥ Yj_1.141b
na kaṃcin marmaṇi spṛśet Yj_1.153d
na kuryād udakaṃ tataḥ Yj_3.1b
na kuryād yo na kārayet Yj_2.158b
na kṣayo na ca vṛddhiś ca Yj_2.180c
nakharomṇāṃ ca saṃbhavaḥ Yj_3.80d
nagarasya catuḥśatam Yj_2.167d
na gor na narajā malāḥ Yj_1.194b
nagnaḥ snātvā ca bhuktvā ca Yj_3.290c
na grāhyas tv aniveditaḥ Yj_2.20d
na ca taiḥ saha saṃvaset Yj_3.15d
na ca mūtraṃ purīṣaṃ vā Yj_1.135c
na ca saṃsṛṣṭamaithunām Yj_1.135b
na cāhūto vadet kiṃcid Yj_2.16c
na cehājāyate punaḥ Yj_1.50d
na cainam abhilaṅghayet Yj_1.137d
na tatputrā ṛṇaṃ dadyur Yj_2.54c
na tatra kāraṇaṃ bhuktir Yj_2.29c
na tatsutas tatsuto vā Yj_2.28c
na tu grāhyaḥ pratigrahaḥ Yj_1.202b
na tu mehen nadīchāyā- Yj_1.134a
na dattaṃ strīdhanaṃ yasyai Yj_2.148c
na dattaṃ strīdhanaṃ yāsāṃ Yj_2.115c
na dadāti hi yaḥ sākṣyaṃ Yj_2.77a
na dāpyo 'pahṛtaṃ taṃ tu Yj_2.66a
na nindātāḍane kuryāt Yj_1.155c
na niṣedhyo 'lpabādhas tu Yj_2.156a
'nantaras tatparaḥ paraḥ Yj_1.345b
na paced annam ātmane Yj_1.104d
na patiḥ strīkṛtaṃ tathā Yj_2.46d
na putreṇa kṛtaṃ pitā Yj_2.46b
na pratyagnyarkagosoma- Yj_1.134c
na brahmacāriṇaḥ kuryur Yj_3.5c
na bhāryādarśane 'śnīyān Yj_1.131c
namaskārasamanvitaiḥ Yj_1.286b
namaskāreṇa mantreṇa Yj_1.121c
namaskṛtya svayaṃbhuve Yj_3.334d
nayato daṇḍakalpanā Yj_2.247d
nayaty ātmānam eva ca Yj_1.202d
nayeyur ete sīmānaṃ Yj_2.151a
nayeyuḥ kṣitidhāriṇaḥ Yj_2.152d
na yoṣitpatiputrābhyāṃ Yj_2.46a
narakān prāpya dāruṇān Yj_3.206b
narakān yānti dāruṇān Yj_3.221d
naraḥ patanam ṛcchati Yj_3.219d
na rājñaḥ pratigṛhṇīyāl Yj_1.140c
na rājyaṃ rājanandanaḥ Yj_1.275b
na lipyetainasā vipro Yj_3.41c
nava chidrāṇi tāny eva Yj_3.99c
navame daśame vāpi Yj_3.83a
nava snāyuśatāni ca Yj_3.100b
na vācyo nṛpater bhavet Yj_2.40b
na vidyayā kevalayā Yj_1.200a
na viruddhaprasaṅgena Yj_1.129c
na viṣaṃ na tulāṃ tathā Yj_2.99b
na śayānaṃ prabodhayet Yj_1.138b
na śiṣyo 'dhyayanaṃ tathā Yj_1.276b
na śūdro na dvijaḥ kvacit Yj_3.26b
naṣṭaṃ bhāvyam ato 'nyathā Yj_2.171b
naṣṭāpahṛtam āsādya Yj_2.169a
naṣṭāpahṛtam āhṛtam Yj_2.173b
naṣṭo deyo vinaṣṭaś ca Yj_2.59c
naṣṭonmṛṣṭe hṛte tathā Yj_2.91b
na saṃśayaṃ prapadyeta Yj_1.132a
nastaḥ prāṇā diśaḥ śrotrāt Yj_3.127c
na stenaḥ syān na vārdhuṣī Yj_1.132d
na striyai dātum arhati Yj_2.147d
na snāyāt paravāriṣu Yj_1.159b
na spṛśantīha pāpāni Yj_3.310c
na svātantryaṃ kvacit striyāḥ Yj_1.85d
na svādhyāyavirodhyartham Yj_1.129a
na hanyād vinivṛttaṃ ca Yj_1.326c
nākasmād apriyaṃ vadet Yj_1.132b
nākrāmed raktaviṇmūtra- Yj_1.152c
nākṣaiḥ krīḍen na dharmaghnair Yj_1.138c
nācakṣīta dhayantīṃ gāṃ Yj_1.140a
nāḍīsnāyuśirāyutaḥ Yj_3.81b
nātaḥ parataro dharmo Yj_1.323a
nātitṛptyātha saṃviśet Yj_1.114d
nātinīcocchritāsanaḥ Yj_3.200b
nātmānaṃ ced viśodhayet Yj_2.269b
nādaṇḍyo nāma rājño 'sti Yj_1.358c
nādatte yaḥ pratigraham Yj_1.213b
nādvāreṇa viśet kvacit Yj_1.140b
nānārūpāṇi kurvāṇas Yj_3.162c
nānnam adyād anāpadi Yj_1.160d
nānyat strī dātum arhati Yj_2.49d
nānyodaryo dhanaṃ haret Yj_2.139b
nānvaye sati sarvasvaṃ Yj_2.175c
nāpakvakaraṇe jñatā Yj_3.142d
nāpātre viduṣā kiṃcid Yj_1.201c
nāpehīti prajalpataḥ Yj_2.298b
nāpnoti paramaṃ padam Yj_3.116b
nābhidaghnodakasthasya Yj_2.108c
nābhir ojo gudaṃ śukraṃ Yj_3.93a
nābhiḥ kloma yakṛt plihā Yj_3.94b
nāmagotreṇa vāgyatāḥ Yj_3.5b
nāmajātisvagotrakaiḥ Yj_2.85b
nāmajātyādicihnitam Yj_2.6d
nāmabhir balimantraiś ca Yj_1.286a
nārāśaṃsīś ca gāthikāḥ Yj_1.45b
nāryāḥ karṇādikartanam Yj_2.286d
nāvajñeyāḥ kadācana Yj_1.153b
nāśam eti sabāndhavaḥ Yj_1.340d
nāśucī rāhutārakāḥ Yj_1.135d
nāśaucodakabhājanāḥ Yj_3.6d
nāśramaḥ kāraṇaṃ dharme Yj_3.65a
nāsahasrād dharet phālaṃ Yj_2.99a
nāsākarṇakarādiṣu Yj_2.208d
nāsikā locane jihvā tvak Yj_3.91c
nāstiko yācakas tathā Yj_3.139b
nāstikyaṃ vratalopaś ca Yj_3.236c
nāhitaṃ nānṛtaṃ caiva Yj_1.132c
nikṣepasya ca sarvaṃ hi Yj_3.230c
nikṣepādiṣv ayaṃ vidhiḥ Yj_2.67d
nijadharmāvirodhena Yj_2.186a
nijalālāsamāyogāt Yj_3.147c
nijaṃ śarīram utsṛjya Yj_3.202c
nijāpatyapramāpaṇīm Yj_2.279b
nityam ācāram ācaret Yj_1.154d
nityaṃ svādhyāyavān dvijaḥ Yj_1.48d
nidrāluḥ krūrakṛl lubdho Yj_3.139a
ninayeran navaṃ ghaṭam Yj_3.295b
ninayeran svabāndhavāḥ Yj_3.294b
ninditasya ca sevanāt Yj_3.219b
ninditārthopajīvanam Yj_3.236b
nipānodyānaveśmasu Yj_2.154b
nibandho dravyam eva vā Yj_2.121b
nimantrayeta pūrvedyur Yj_1.225a
nimittam akṣaraḥ Yj_3.69a
nimittaśākunajñāna- Yj_3.171c
nimitteṣu viśeṣataḥ Yj_1.203b
nimīlitākṣaḥ sattvastho Yj_3.199a
nimeṣaś cetanā yatna Yj_3.175c
niyatā dvāri veśmanaḥ Yj_3.12d
niyamā guruśuśrūṣā Yj_3.313c
niyogotpāditaḥ sutaḥ Yj_2.127b
nirāyā vyayavantaś ca Yj_2.268c
nirdoṣā bhāgahāriṇaḥ Yj_2.141b
nirdhūtādyās tv asākṣiṇaḥ Yj_2.71d
nirvapet tu puroḍāśaṃ Yj_3.286c
nirvāsyā vyabhicāriṇyaḥ Yj_2.142c
nirhṛtyāpi vratī vratī Yj_3.15b
nirhetiṃ parasaṃgatam Yj_1.326b
nivāsarājani prete Yj_3.25c
nivṛttaś ca pratigrahāt Yj_3.48b
nivedya dadyād viprebhyaḥ Yj_2.307c
niśāyāṃ vā divā vāpi Yj_3.307a
niśāḥ śuddhes tu kāraṇam Yj_3.20d
niṣiddhabhakṣaṇaṃ jaihmyam Yj_3.229a
niṣekādyāḥ śmaśānāntās Yj_1.10c
niṣkaṃ suvarṇāś catvāraḥ Yj_1.365c
nistīrya tām athātmānaṃ Yj_3.35c
nihnave tu caturguṇaḥ Yj_2.230d
nihnave bhāvito dadyād Yj_2.11a
nihnave sākṣibhāvitam Yj_2.50d
nihnute tat tamovṛtaḥ Yj_2.82b
nihnute likhitaṃ naikam Yj_2.20a
niḥśreyasakaraḥ paraḥ Yj_1.40d
niḥsaranti yathā loha- Yj_3.67a
niḥsāre sāramārgaṇam Yj_3.8b
niḥsāryate bāṇa iva Yj_3.83c
nīcābhigamanaṃ garbha- Yj_3.297a
nītvā hy ubhayam eva vā Yj_1.51d
nīyate raśmibhis tataḥ Yj_3.122b
nīrajastamasā sattva- Yj_3.159a
nīvīstanaprāvaraṇa- Yj_2.284a
nṛpates tadanantaram Yj_2.41d
nṛpadrohe 'tha pātake Yj_2.96d
nṛpabrāhmaṇasaṃnidhau Yj_2.97d
nṛpāṇāṃ yad raṇārjitam Yj_1.323b
nṛpārtheṣv abhiśāpe ca Yj_2.99c
nṛpeṇa dhanine dhanam Yj_2.33b
nṛpeṇādhikṛtāḥ pūgāḥ Yj_2.30a
nṛśaṃsarājarajaka- Yj_1.164a
nekṣetārkaṃ na nagnāṃ strīṃ Yj_1.135a
necchantī dviguṇaṃ vahet Yj_2.292b
nejakas tu parāṃśukam Yj_2.238b
netrādipratibhedane Yj_2.220b
naikavāsā na saṃsthitaḥ Yj_1.131d
naitan mama mataṃ yasmāt Yj_1.56c
nainaṃ pratyabhiyojayet Yj_2.9b
nairṛtaṃ sa viśudhyati Yj_3.280d
nairṛtyāṃ cotsṛjet tanum Yj_3.259d
naiveśikaṃ svarṇadhuryaṃ Yj_1.210c
naiveśikāni ca tataḥ Yj_1.333c
naiṣṭhiko brahmacārī tu Yj_1.49a
noktaṃ viprakṛtiṃ nayet Yj_2.9d
noccchiṣṭo na padā spṛśet Yj_1.155b
nauvṛkṣeriṇarohaṇe Yj_1.151b
nyastakarmā vane vasan Yj_3.204b
nyāyāgatadhanas tattva- Yj_3.205a
nyāyena paripālayan Yj_1.335b
nyāyenāpi parājitaḥ Yj_2.306b
nyubjaṃ pātraṃ karoty adhaḥ Yj_1.235d
nyūnāṅgendriyarogiṇām Yj_2.204b
nyūnādhikavibhaktānāṃ Yj_2.116c
pakvāśī vāśmakuṭṭakaḥ Yj_3.49b
pakveṣṭakacitāni ca Yj_1.197d
pakṣe gate vāpy aśnīyān Yj_3.50c
paṅgubrāhmaṇarogiṇām Yj_2.98b
paṅgur unmattako jaḍaḥ Yj_2.140b
pañcakaṃ ca śataṃ dāpyaḥ Yj_2.42c
pañcagavyaṃ pibed goghno Yj_3.263a
pañcagrāmī bahiḥ krośād Yj_2.272c
pañcadaśyāṃ caturdaśyām Yj_1.146a
pañcadhātūn svayaṃ ṣaṣṭha Yj_3.72c
pañcadhā saṃbhṛtaḥ kāyo Yj_3.9a
pañca piṇḍān anuddhṛtya Yj_1.159a
pañca peśīśatāni ca Yj_3.100d
pañcabandho damas tasya Yj_2.171c
pañcamāt saptamād ūrdhvaṃ Yj_1.53c
pañcame śoṇitodbhavaḥ Yj_3.80b
pañcamyāṃ śrāvaṇasya tu Yj_1.142d
pañcayajñakriyāparam Yj_3.310b
pañcayajñān na hāpayet Yj_1.121d
pañca vāpi prakīrtitam Yj_1.364b
pañcaviṃśatikaṃ damam Yj_2.205d
pañcāgnir brahmacāriṇaḥ Yj_1.221b
pañcāśat paṇikaṃ damam Yj_2.290d
pañcāśatpaṇiko daṇḍa Yj_2.233c
pañcāśat palikaṃ samam Yj_2.105b
paṭe vā tāmrapaṭṭe vā Yj_1.319a
paṭhet svādhyāyam eva ca Yj_1.330d
paṇān ardhatrayodaśān Yj_2.204d
paṇān ekaśaphe dadyāc Yj_2.174a
paṇān dāpyas tu ṣoḍaśa Yj_2.245d
paṇān dāpyaḥ pañca daśa Yj_2.223c
paṇe tu śatam ucyate Yj_2.248b
paṇḍake trapu sīsakam Yj_3.273b
paṇyasyopari saṃsthāpya Yj_2.253a
paṇyānām avijānatā Yj_2.258b
paṇye doṣam upāgate Yj_2.256b
paṇyeṣu prakṣipan hīnaṃ Yj_2.245c
patanīyakṛte kṣepe Yj_2.210a
patanīyāni vikraye Yj_3.40b
patitas tv anyathā bhavet Yj_1.69b
patitasya bahiḥ kuryuḥ Yj_3.294c
patitānām eṣa eva Yj_3.296a
patitāptārthasaṃbandhi- Yj_2.71a
patitebhyas tathā dviṣaḥ Yj_1.215d
patipriyahite yuktā Yj_1.87a
patilokaṃ na sā yāti Yj_3.256a
patiḥ putrās tu vārdhake Yj_1.85b
patnī duhitaraś caiva Yj_2.135a
patnyaḥ kāryāḥ samāṃśikāḥ Yj_2.115b
patnyāṃ vaiśvānare 'pi vā Yj_1.49d
patyā vā saha yat kṛtam Yj_2.49b
patraśākaṃ śikhī hatvā Yj_3.213c
pathi grāmavivītānte Yj_2.162a
padaṃ vā yatra gacchati Yj_2.272b
padāni kratutulyāni Yj_1.325a
padā spṛṣṭaṃ ca kāmataḥ Yj_1.168d
paddhastahṛdayāni ca Yj_3.99b
panthā deyo nṛpas teṣāṃ Yj_1.117c
panthānaś ca viśudhyanti Yj_1.194c
payasām agnisaṃnibham Yj_3.253b
payasā vāpi māsena Yj_3.265c
parakāyapraveśanam Yj_3.202d
paradāropasevakaḥ Yj_3.136b
paradravyagṛhāṇāṃ ca Yj_2.268a
paradravyāṇy abhidhyāyaṃs Yj_3.134a
parapākarucir na syād Yj_1.112a
parapuṃsi ratāḥ pṛthak Yj_2.280d
parapūrvāpatiḥ stenaḥ Yj_1.224c
parabhūmiṃ haran kūpaḥ Yj_2.156c
pararatnāpahārakaḥ Yj_3.213b
pararāṣṭraṃ tadā vrajet Yj_1.348b
pararāṣṭraṃ vaśaṃ nayan Yj_1.342d
paraśayyāsanodyāna- Yj_1.160a
paraś ca hīna ātmā ca Yj_1.348c
parastrīṣūttameṣu ca Yj_2.206b
parasparaṃ tu sarveṣāṃ Yj_2.216c
parasya yoṣitaṃ hṛtvā Yj_3.212a
parahastād avāpnuyāt Yj_2.172b
paraṃ brahmādhigacchati Yj_3.112d
parākaḥ parikīrtitaḥ Yj_3.320d
parākeṇātha vā punaḥ Yj_3.265d
parānnaparipuṣṭatā Yj_3.241d
parāśaravyāsaśaṅkha- Yj_1.5a
parāṃ siddhim avāpnuyāt Yj_3.204d
paricaryā surārcanam Yj_1.209b
parijñānāya pārthivaḥ Yj_1.318d
paribhūtām adhaḥśayyāṃ Yj_1.70c
parivādādi varjayet Yj_1.33d
parivindakayājanam Yj_3.238b
pariśuṣyatskhaladvākyo Yj_2.14a
pariśodhyobhayavyayam Yj_2.146d
paristṛte śucau deśe Yj_1.227c
pareṇa bhujyamānāyā Yj_2.24c
pareṣāṃ na tad ācaret Yj_3.65d
pareṣāṃ snānasaṃyamān Yj_3.14d
parṇakṛcchra udāhṛtaḥ Yj_3.316d
parṇodumbararājīva- Yj_3.316a
paryāyānnaṃ ca varjayet Yj_1.168b
parṣat traividyam eva vā Yj_1.9b
parṣado 'numataṃ vratam Yj_3.300b
palalaudanam eva ca Yj_1.287b
palaṃ suvarṇāś catvāraḥ Yj_1.364a
palāṇḍuṃ viḍvarāhaṃ ca Yj_1.176a
pavitrapāṇir ācāntān Yj_1.226c
pavitrāṇi japet piṇḍān Yj_3.325c
paśugandhāṃs tathaiva ca Yj_3.38d
paśumaṇḍūkanakula- Yj_1.147a
paśuḥ pratyayanaṃ tathā Yj_1.125b
paśūn gacchan śataṃ dāpyo Yj_2.289c
paśūn vai satsutān api Yj_1.262b
paścāc caivāpasaratā Yj_2.299c
paścāt tāpo nirāhāraḥ Yj_3.31c
paśyato 'bruvato bhūmer Yj_2.24a
paśyec cārāṃs tato dūtān Yj_1.328c
paśyec cec chuddhim āpnuyāt Yj_2.109d
paśyed āyavyayau svayam Yj_1.327b
pākhaṇḍyanāśritāḥ stenā Yj_3.6a
pāṇinā yajñakarmaṇi Yj_1.185d
pāṇipādaśalākāś ca Yj_3.85c
pāṇipūrānnabhojanaḥ Yj_3.319d
pāṇiprakṣālanaṃ dattvā Yj_1.229a
pāṇir grāhyaḥ savarṇāsu Yj_1.62a
pātanaṃ bhartṛhiṃsanam Yj_3.297b
pātane cottamo damaḥ Yj_2.277b
pātrāṇāṃ camasānāṃ ca Yj_1.183a
pātrāṇy uṣṇena vāriṇā Yj_1.183d
pātre kṛtvā vidhānataḥ Yj_1.235b
pātre dātavyam arcitam Yj_1.201b
pātre dhanaṃ vā paryāptaṃ Yj_3.250a
pātre pradīyate yat tat Yj_1.6c
pādakṛcchraḥ prakīrtitaḥ Yj_3.318d
pādakeśāṃśukakarol- Yj_2.217a
pādaśaucaṃ dvijocchiṣṭa- Yj_1.209c
pādaṃ pādam ajāvike Yj_2.174d
pādādhyāse śataṃ damaḥ Yj_2.217d
pādāmbhāṃsi samutsṛjet Yj_1.154b
pādau pratāpayen nāgnau Yj_1.137c
pāpayoniṣu jāyate Yj_3.129b
pāpaṃ cāvekṣya yatnataḥ Yj_3.293b
pāpeṣu niratā narāḥ Yj_3.221b
pāyasāpūpaśaṣkulīḥ Yj_1.173d
pāyasena tu vatsaram Yj_1.258b
pāyo dadhi ca madyaṃ ca Yj_3.40c
pāradārikacauraṃ vā Yj_2.295c
pāradāryaṃ pārivittyaṃ Yj_3.235c
pārśvakāḥ sthālakaiḥ sārdham Yj_3.89c
pāladoṣavināśe tu pāle Yj_2.165a
pālitaṃ vardhayen nītyā Yj_1.317c
pālo yeṣāṃ na te mocyā Yj_2.163c
pāvakaḥ sarvamedhyatvaṃ Yj_1.71c
pāvamānyaḥ punantu te Yj_1.281d
pāvayitvā nyaset pathi Yj_3.35d
pāśupālyaṃ viśaḥ smṛtam Yj_1.119d
pāṃsupravarṣe digdāhe Yj_1.150a
piṇḍadātā ca dharmataḥ Yj_2.127d
piṇḍado 'ṃśaharaś caiṣāṃ Yj_2.132c
piṇḍamātropajīvinām Yj_1.70b
piṇḍayajñāvṛtā deyaṃ Yj_3.16c
piṇḍaṃ cāndrāyaṇaṃ caran Yj_3.323d
piṇḍāt taptāt sphuliṅgakāḥ Yj_3.67b
piṇḍāṃs tu go'javiprebhyo Yj_1.257a
piṇyākaṃ vā kaṇān vāpi Yj_3.254c
piṇyākācāmatakrāmbu- Yj_3.321a
pitaraḥ śrāddhadevatāḥ Yj_1.269b
pitari proṣite prete Yj_2.50a
pitarau bhrātaras tathā Yj_2.135b
pitā pitāmaho bhrātā Yj_1.63a
pitāputravirodhe tu Yj_2.239a
pitur ūrdhvaṃ vibhajatāṃ Yj_2.123c
pituḥ putrasya caiva hi Yj_2.52b
pituḥ putrasya caiva hi Yj_2.121d
pituḥ svasāraṃ mātuś ca Yj_3.232a
pitṛto bhāgakalpanā Yj_2.120d
pitṛdravyāvirodhena Yj_2.118a
pitṛnāmakapūrvakam Yj_2.87b
pitṛnāmādicihnitam Yj_2.85d
pitṛpātraṃ taduttānaṃ Yj_1.248c
pitṛputrasvasṛbhātṛ- Yj_2.237a
pitṛpūrvaṃ visarjanam Yj_1.247d
pitṛbhyaḥ sthānam asīti Yj_1.235c
pitṛbhyāṃ yasya tad dattaṃ Yj_2.123a
pitṛmātṛpatibhrātṛ- Yj_2.143a
pitṛmātṛparāś caiva Yj_1.221c
pitṛmātṛsutatyāgas Yj_3.237c
pitṛmātṛsutabhrātṛ- Yj_1.86a
pitṛyāno 'javīthyāś ca Yj_3.184a
pitṛlokaṃ candramasaṃ Yj_3.196a
pitṝṇām apradakṣiṇam Yj_1.232d
pitṝṇāṃ tasya tṛptiḥ syād Yj_3.331c
pitṝṇāṃ madhusarpiṣā Yj_1.43d
pitṝṇāṃ madhusarpiṣā Yj_1.46d
pitṝn devātithīn api Yj_3.46b
pitṝn madhughṛtābhyāṃ ca Yj_1.41c
pitṝn śrāddhena tarpitāḥ Yj_1.269d
pitṝṃś ca madhusarpirbhyām Yj_1.44c
pittāt tu darśanaṃ paktim Yj_3.77a
pitros tu sūtakaṃ mātus Yj_3.19a
pitrye 'yugmāṃs tathaiva ca Yj_1.227b
piśunaḥ paruṣas tathā Yj_3.135b
piśunaḥ pūtināsikaḥ Yj_3.211b
piśunānṛtinoś caiva Yj_1.165a
pīḍākarṣāṃśukāveṣṭa- Yj_2.217c
pīḍyamānāḥ prajā rakṣet Yj_1.336c
puṇyasthāne surālaye Yj_2.228b
puṇyāt ṣaḍbhāgam ādatte Yj_1.335a
puṇye 'hni vidhipūrvakam Yj_1.277b
putrapautraprapautrakaiḥ Yj_1.78b
putrapautrair ṛṇaṃ deyaṃ Yj_2.50c
putravanto dhanānvitāḥ Yj_2.68d
putravān annado 'gnimān Yj_3.57b
putrahīnasya rikthinaḥ Yj_2.51d
putraṃ śiṣyaṃ ca tāḍayet Yj_1.155d
putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ Yj_1.265c
putrān dehi dhanaṃ dehi Yj_1.291c
putrāḥ saṃtānavardhanāḥ Yj_1.90d
putro dadyān na paitṛkam Yj_2.47d
putro 'nanyāśritadravyaḥ Yj_2.51c
punar annaṃ punaḥ kratuḥ Yj_3.124b
punar ājāyate na tu Yj_3.109d
punarāvartino bīja- Yj_3.186c
punar eva vrajanti ca Yj_3.196d
punar dhātrīṃ punar gharmam Yj_3.82a
punarbhūḥ saṃskṛtā punaḥ Yj_1.67b
punaḥpākān mahīmayam Yj_1.187b
punaḥ saṃśrutya saṃśrutām Yj_3.150b
punaḥ saṃskāram arhanti Yj_3.255c
punāty uttarajaś ca ṣaṭ Yj_1.59d
pumān apy evam eva hi Yj_2.292d
pumān saṃgrahaṇe grāhyaḥ Yj_2.283a
purāṇanyāyamīmāṃsā- Yj_1.3a
purā devair vinirmitā Yj_2.101b
purīṣādhānam eva ca Yj_3.94d
puruṣaghnīm agarbhiṇīm Yj_2.278b
puruṣadveṣiṇī tathā Yj_1.73d
puruṣastrīpramāpaṇe Yj_2.277d
puruṣasyāsthisaṃgrahaḥ Yj_3.90d
puruṣaṃ vābhimehataḥ Yj_2.293b
puruṣān ekaviṃśatim Yj_1.58d
puruṣeṣūttamaṃ damam Yj_2.242d
puruṣais tribhir eva tu Yj_2.90b
puruṣo dṛśyate hi yaḥ Yj_3.119b
puruṣo 'nṛtavādī ca Yj_3.135a
purohitaṃ prakurvīta Yj_1.313a
puṣpaṃ citraṃ sugandhaṃ ca Yj_1.288a
puṃścalīmattavidviṣām Yj_1.162b
puṃścalīvānarakharair Yj_3.277a
puṃstvasya pratighātakṛt Yj_2.236b
pūjayitvā mahīpatiḥ Yj_2.189d
pūjitāḥ pūjayiṣyatha Yj_1.307d
pūtivaktras tu sūcakaḥ Yj_3.211d
pūrṇe dattvodakaṃ śuciḥ Yj_3.21d
pūrvakarmāparādhī ca Yj_2.266c
pūrvakretary agṛhṇati Yj_2.255b
pūrvapakṣe 'dharībhūte Yj_2.17c
pūrvavac cādharottaram Yj_1.96d
pūrvavṛttiṃ ca pālayet Yj_2.192d
pūrvasmṛtād ardhadaṇḍaḥ Yj_2.229c
pūrvaṃ jñānaṃ kathaṃ ca na Yj_3.130b
pūrvaṃ pūrvaṃ guru jñeyaṃ Yj_2.30c
pūrvā tu balavattarā Yj_2.23d
pūrvād ete yathākramam Yj_1.141d
pūrvābhāve paraḥ paraḥ Yj_2.132d
pūrvāvedakasaṃnidhau Yj_2.7b
pūrveṇa vidhinā dadat Yj_1.206d
pūrveṣāṃ janmakāraṇāt Yj_3.19d
pūrvoktaṃ daṇḍam arhati Yj_2.161d
pṛcchakā gūḍhacāriṇaḥ Yj_2.268b
pṛcchaty annaṃ ghṛtaplutam Yj_1.236b
pṛcched vāpi janaṃ śanaiḥ Yj_2.281d
pṛthak pṛthag daṇḍanīyāḥ Yj_2.81a
pṛthaksāntapanadravyaiḥ Yj_3.315a
pṛthag ebhiḥ payasvinī Yj_3.304d
pṛthivī pādatas tasya Yj_3.127a
pṛthivyādīni caiva hi Yj_3.177d
paiśācaḥ kanyakāchalāt Yj_1.61d
pauruṣaṃ paurvadehikam Yj_1.349d
pauṣamāsasya rohiṇyām Yj_1.143a
prakāśaṃ dhanino dhanam Yj_2.56b
prakuryād āyakarmānta- Yj_1.322c
prakṛtisthaṃ mahīgatam Yj_1.192b
prakṛtisthaḥ paraḥ paraḥ Yj_1.63d
prakṛtebhyaḥ svadhocyatām Yj_1.244d
prakrānte saptamaṃ bhāgaṃ Yj_2.198a
prakṣipet satsu vipreṣu Yj_1.257c
prakṣeptavyaṃ viśuddhaye Yj_1.189d
prajānāṃ paripālanam Yj_1.119b
prajānāṃ paripālanam Yj_1.335d
prajāpatipitṛbrahma- Yj_1.19c
prajāpīḍanasaṃtāpāt Yj_1.341a
prajābhyaś cābhayaṃ sadā Yj_1.323d
prajāsu ca yathā pitā Yj_1.334d
praṇipatya visarjayet Yj_1.247b
pratānauṣadhivīrudhām Yj_2.229b
pratikūlaṃ guroḥ kṛtvā Yj_3.283a
pratikūlās tathaiva ca Yj_2.142d
pratigṛhya tad ākhyeyam Yj_3.43c
pratigrahaparīmāṇaṃ Yj_1.320a
pratigrahasamartho 'pi Yj_1.213a
pratigrahaḥ prakāśaḥ syāt Yj_2.176a
pratigrahe sūnicakri- Yj_1.141a
pratigraho 'dhiko vipre Yj_1.118c
pratijñātārthasādhanam Yj_2.7d
pratijñāṃ sa jayī bhavet Yj_2.79b
pratideyaṃ tathaiva tat Yj_2.65d
pratipattau dvayos tathā Yj_2.283d
pratipatprabhṛtiṣv ekāṃ Yj_1.264a
pratipannaṃ striyā deyaṃ Yj_2.49a
pratipraṇavasaṃyuktāṃ Yj_1.23c
pratibudhyet tathaiva ca Yj_1.331b
pratibhūr dāpito yat tu Yj_2.56a
pratimānasamībhūto Yj_2.100c
pratimāsaṃ tu vatsaram Yj_1.256b
pratilomānulomajāḥ Yj_1.95d
prativādisamīpagān Yj_2.73b
prativedaṃ brahmacaryaṃ Yj_1.36a
pratiṣiddham anādiṣṭaṃ Yj_2.260a
pratiṣedhe tayor daṇḍo Yj_2.285c
pratisaṃvatsaraṃ caivam Yj_1.256c
pratisaṃvatsaraṃ tv arghyāḥ Yj_1.110a
pratisaṃvatsaraṃ somaḥ Yj_1.125a
pratisrotaḥ sarasvatīm Yj_3.249d
pratyag ātārakodayāt Yj_1.24d
pratyarthino 'grato lekhyaṃ Yj_2.6a
pratyahaṃ tena vikrayaḥ Yj_2.251b
pratyākheyaṃ na vāri ca Yj_1.214d
pratyekaṃ pratyahaṃ pītaiḥ Yj_3.316c
prathamaṃ śūdram ardhikam Yj_2.296d
prathamaṃ sāhasaṃ dadyād Yj_2.300c
prathame māsi saṃkleda- Yj_3.75a
prathamo grāmadeśayoḥ Yj_2.211d
pradakṣiṇam anuvrajya Yj_1.249a
pradarśanārtham etat tu Yj_3.216a
pradānebhyo 'dhikaṃ yataḥ Yj_1.212b
pradāpyas tyājako 'pi ca Yj_2.198d
pradāpyaḥ kṛtavetanaḥ Yj_2.164d
pradāpyo dviguṇāṃ bhṛtim Yj_2.197d
pradhānaṃ kṣatriye karma Yj_1.119a
pranaṣṭādhigataṃ deyaṃ Yj_2.33a
prapannaṃ sādhayann arthaṃ Yj_2.40a
prabalaiḥ sūtimārutaiḥ Yj_3.83b
pramāṇaṃ likhitaṃ bhuktiḥ Yj_2.22a
pramādamṛtanaṣṭāṃś ca Yj_2.164c
pramādavān bhinnavṛtto Yj_3.139c
pramādād yac ca nāśitam Yj_2.260b
prayacchanti tathā rājyaṃ Yj_1.270c
prayatna ākṛtir varṇaḥ Yj_3.74a
prayuktaṃ yaḥ svakaṃ dhanam Yj_2.44b
prayojake 'sati dhanaṃ Yj_2.62c
prarohiśākhināṃ śākhā- Yj_2.227a
praviśeyuḥ samālabhya Yj_3.13c
praviṣṭe dviguṇe dhane Yj_2.64d
pravṛttacakratāṃ caiva Yj_1.266a
pravṛttiṣv aghadarśanam Yj_3.158d
praveśanādikaṃ karma Yj_3.14a
pravrajyāvasito rājño Yj_2.183a
praṣṭavyā yoṣitaś cāsya Yj_2.280c
prasahyaghātinaś caiva Yj_2.273c
prasahya dāsyabhigame Yj_2.291a
prasādyaiva viśudhyati Yj_3.283b
prasādyopavased dinam Yj_3.291d
prasiddhe dhūrtamaṇḍale Yj_2.201b
prasthānavighnakṛc caiva Yj_2.197c
prāksaumikīḥ kriyāḥ kuryād Yj_1.124c
prāg vā brāhmeṇa tīrthena Yj_1.18c
prājāpatyaṃ caret kṛcchraṃ Yj_3.260a
prājāpatyāṃ tadante tān Yj_3.56c
prājāpatyo 'yam ucyate Yj_3.319b
prājñaḥ śūro rahasyavit Yj_1.310d
prājñān maulān sthirān śucīn Yj_1.312b
prāṇasyāyatanāni tu Yj_3.93d
prāṇasyāyatanāni tu Yj_3.99d
prāṇātyaye tathā śrāddhe Yj_1.179a
prāṇān āyamya saṃprokṣya Yj_1.24a
prāṇāyāmam upakramet Yj_3.200d
prāṇāyāmaśataṃ kāryaṃ Yj_3.305a
prāṇāyāmas tv anasthike Yj_3.275d
prāṇāyāmaṃ jale kṛtvā Yj_3.277c
prāṇāyāmī jale snātvā Yj_3.290a
prāṇidyūte samāhvaye Yj_2.203d
prātaḥsaṃdhyām upāsīta Yj_1.98c
prātibhāvyam ṛṇaṃ sākṣyam Yj_2.52c
prātibhāvyaṃ vidhīyate Yj_2.53b
prātilomyāpavādeṣu Yj_2.207a
prātilomye vadhaḥ puṃso Yj_2.286c
prātilomye vadhaḥ smṛtaḥ Yj_2.287d
prāptārtho hy uttamarṇikaḥ Yj_2.42d
prāpte nṛpatinā bhāge Yj_2.201a
prāpnoti susamāhitaḥ Yj_3.327d
prāpyate hy ātmani tathā Yj_3.142c
prāyaścittam akurvāṇāḥ Yj_3.221a
prāyaścittaṃ prakalpyaṃ syād Yj_3.293c
prāyaścittaṃ viśuddhaye Yj_3.220b
prāyaścittā narādhamāḥ Yj_3.225d
prāyaścittair adūṣitam Yj_1.316b
prāyaścittair apaity eno Yj_3.226a
prāśanaṃ tu dvijottamaḥ Yj_3.306d
priyāpriyaviparyayaḥ Yj_3.64b
priyo vivāhyaś ca tathā Yj_1.110c
prīṇayanti manuṣyāṇāṃ Yj_1.269c
prīṇāti devān ājyena Yj_1.42c
prītātmā munibhāṣitam Yj_3.334b
prītā nṝṇāṃ pitāmahāḥ Yj_1.270d
pretadhūmaṃ nadītaram Yj_1.139b
pretapātraṃ prasecayet Yj_1.253d
pretasaṃsparśinām api Yj_3.14b
pretānām udakakriyā Yj_3.4b
pretāyānnaṃ dinatrayam Yj_3.16d
preto bhuṅkte yato 'vaśaḥ Yj_3.11b
pretya cānuttamāṃ gatim Yj_1.87d
preraṇaṃ manaso gatiḥ Yj_3.175b
preṣayec ca tataś cārān Yj_1.332a
preṣayen mantrisaṃgataḥ Yj_1.328d
prokṣaṇaṃ saṃhatānāṃ ca Yj_1.184c
prokṣite dvijakāmyayā Yj_1.179b
proṣite kālaśeṣaḥ syāt Yj_3.21c
proṣite vā kuṭumbini Yj_2.45d
phalakāṃsasamudbhave Yj_3.87b
phalake ca vinirdiśet Yj_3.87d
phalapuṣpānnarasaja- Yj_3.275a
phalabhogyo na naśyati Yj_2.58d
phalam asti na veti vā Yj_3.152b
phalaṃ kuśalabuddhayaḥ Yj_1.350d
phalopalakṣaumasoma- Yj_3.36a
phālāhatam api kṣetraṃ Yj_2.158a
phenaprakhyaḥ kathaṃ nāśaṃ Yj_3.10c
bakavṛttīṃś ca varjayet Yj_1.130d
baddhaṃ yaś ca pramuñcati Yj_2.243b
baddhvā vā vāsasā kṣipraṃ Yj_3.291c
bandigrāhāṃs tathā vāji- Yj_2.273a
bandhudattaṃ tathā śulkam Yj_2.144a
bandhubhiś ca striyaḥ pūjyā Yj_1.82c
bandhusākṣyabhilekhitaiḥ Yj_2.149b
balavaty uttarākriyā Yj_2.23b
balavān vyavahārataḥ Yj_2.21b
balākābakaviṣkirān Yj_1.173b
balāddāsīkṛtaś caurair Yj_2.182a
balānāṃ darśanaṃ kṛtvā Yj_1.329c
balikarmasvadhāhoma- Yj_1.102a
balopadhikṛtād ṛte Yj_2.89d
balopādhivinirvṛttān Yj_2.31a
bahavaḥ syur yadi svāṃśair Yj_2.55a
bahiḥśatrukṛtāṃs tathā Yj_2.31d
bahu deyaṃ ca no 'stv iti Yj_1.246d
bahūnāṃ dhānyavāsasām Yj_1.184d
bahūnāṃ yady akāmāsau Yj_2.291c
bāndhavatyāga eva ca Yj_3.239d
bāndhavās tad avāpnuyuḥ Yj_2.144d
bālabhītādiyojitaḥ Yj_2.32b
bālasvavāsinīvṛddha- Yj_1.105a
bāleṣu ca viśodhanam Yj_3.24b
bāhugrīvānetrasakthi- Yj_2.208a
bāhuyugyakṛtas tathā Yj_2.298d
bilvapatrakuśodakaiḥ Yj_3.316b
bījagarbhasamudbhavam Yj_1.13b
bījāyovāhyaratnastrī- Yj_2.177c
buddhīndriyāṇi sārthāni Yj_3.177a
buddher utpattir avyaktāt Yj_3.179a
buddher jñānaṃ viśodhanam Yj_3.34b
bubhukṣitas tryahaṃ sthitvā Yj_3.43a
bṛhaspate 'ti yad aryas Yj_1.301a
brahmakṣatraviśāṃ Yj_1.37c
brahmakṣatriyaviṭśūdrā Yj_1.10a
brahmakhānilatejāṃsi Yj_3.145a
brahmacaryaṃ tapo damaḥ Yj_3.190b
brahmacaryaṃ dayā kṣāntir Yj_3.312a
brahmacarye sthito naikam Yj_1.32a
brahmacārī tu yoṣitam Yj_3.280b
brahmacārī bhavet tāṃ tu Yj_1.249c
brahmacāry eva parvāṇy Yj_1.79c
brahmaṇā nirmitaḥ purā Yj_1.354d
brahmaṇaiṣāṃ varo dattaḥ Yj_1.307c
brahmalokam atikramya Yj_3.167c
brahmalokam abhīpsataḥ Yj_1.111d
brahmalokam avāpnoti Yj_1.50c
brahmalokam avicyutam Yj_1.212d
brahmavarcasvinaḥ putrān Yj_1.263a
brahmasūtrodaṅmukhaḥ Yj_1.16b
brahmasvam apahṛtya ca Yj_3.212b
brahmahatyāvrataṃ caret Yj_3.254b
brahmahatyāvrataṃ vāpi Yj_3.266c
brahmahatyāsamaṃ jñeyam Yj_3.228c
brahmahā kṣayarogī syāt Yj_3.209a
brahmahā tv aghamarṣaṇam Yj_3.301b
brahmahā dvādaśābdāni Yj_3.243c
brahmahā madyapaḥ stenas Yj_3.227a
brahmahā yonim ṛcchati Yj_3.207b
brāhmaṇakṣatriyaviśas Yj_1.39c
brāhmaṇakṣatriyaviśāṃ Yj_1.30c
brāhmaṇakṣatriyaviśāṃ Yj_1.57c
brāhmaṇaprātiveśyānām Yj_2.263c
brāhmaṇas tu parikṣīṇaḥ Yj_2.43c
brāhmaṇasya paritrāṇād Yj_3.244a
brāhmaṇasyopanāyanam Yj_1.14b
brāhmaṇasvarṇahārī tu Yj_3.257a
brāhmaṇasvarṇahārī tu Yj_3.303c
brāhmaṇaṃ gām athāpi vā Yj_3.245b
brāhmaṇaṃ tu vivāsayet Yj_2.82d
brāhmaṇaḥ kāmam aśnīyāc Yj_1.32c
brāhmaṇaḥ pātratāṃ yāti Yj_3.332a
brāhmaṇaḥ sarvadharmavit Yj_2.3d
brāhmaṇān ātmavān śuciḥ Yj_1.225b
brāhmaṇān nyasya tatra tu Yj_2.185b
brāhmaṇān bhojayed dadyād Yj_1.292c
brāhmaṇān vedaguptaye Yj_1.198b
brāhmaṇāḥ śrāddhasaṃpadaḥ Yj_1.221d
brāhmaṇī yā surāṃ pibet Yj_3.256b
brāhmaṇenānugantavyo Yj_3.26a
brāhmaṇe vratam ādiśet Yj_3.252d
brāhmaṇeṣu kṣamī snigdheṣv Yj_1.334a
brāhmaṇeṣu cared bhaikṣam Yj_1.29c
brāhmaṇyāṃ kṣatriyāt sūto Yj_1.93a
brāhmādiṣu caturṣv api Yj_2.145b
brāhme muhūrte cotthāya Yj_1.115a
brāhmo vivāha āhūya Yj_1.58a
brūyur astu svadhety ukte Yj_1.245a
brūyus te 'bhiratāḥ sma ha Yj_1.252d
brūhi dharmān aśeṣataḥ Yj_1.1d
brūhi satyaṃ kave mama Yj_2.104d
bhaktāvakāśāgnyudaka- Yj_2.276a
bhakṣayitvopaviṣṭānāṃ Yj_2.160a
bhakṣayet trisamā niśi Yj_3.254d
bhakṣayed dhimaśailajam Yj_2.111b
bhakṣyāḥ pañcanakhāḥ Yj_1.177a
bhagam indraś ca vāyuś ca Yj_1.282c
bhagaṃ te varuṇo rājā Yj_1.282a
bhagaṃ bhavati dehi me Yj_1.291b
bhagaṃ saptarṣayo daduḥ Yj_1.282d
bhagaṃ sūryo bṛhaspatiḥ Yj_1.282b
bhagāsthy ekaṃ tathā pṛṣṭhe Yj_3.88a
bhaginyaś ca nijād aṃśād Yj_2.124c
bhagneṣv avinivartinām Yj_1.325b
bhaṅge madhyamasāhasaḥ Yj_2.220d
bhadrāsanopaviṣṭasya Yj_1.278c
bhayaṃ hitvā ca bhūtānām Yj_3.61c
bhartavyāḥ sādhuvṛttayaḥ Yj_2.142b
bhartavyāḥ syur niraṃśakāḥ Yj_2.140d
bhartā śrāddhakriyārataḥ Yj_1.121b
bhartṛghnyaḥ kāmagādikāḥ Yj_3.6b
bhartṛbhrātṛpitṛjñāti- Yj_1.82a
bhartrā vā śvaśureṇa vā Yj_2.115d
bhavacchabdopalakṣitā Yj_1.30b
bhavati brahmarākṣasaḥ Yj_3.212d
bhavaty eko 'pi dharmavit Yj_2.72b
bhavanty uttaravādinaḥ Yj_2.17d
bhavaṃ yoniśateṣu ca Yj_3.131d
bhavet kīṭo 'tha vā kṛmiḥ Yj_3.197d
bhavet tiryakṣu tāmasaḥ Yj_3.139d
bhaveyuḥ kāryacintakāḥ Yj_2.191b
bhavo jātisahasreṣu Yj_3.64a
bhasmapaṅkarajaḥsparśe Yj_2.213a
bhasmādbhiḥ kāṃsyalohānāṃ Yj_1.190c
bhāgaṃ śulkaṃ nṛpo haret Yj_2.261b
bhājaneṣu samāhitaḥ Yj_1.237b
bhājane sapavitrake Yj_1.230b
bhāṇḍaṃ dāpyas tu vāhakaḥ Yj_2.197b
bhāṇḍāgāreṣu nikṣipet Yj_1.328b
bhāryādāsasanābhibhiḥ Yj_1.158b
bhāryāyā vikrayaś caiṣām Yj_3.242c
bhāryāratiḥ śucir bhṛtya- Yj_1.121a
bhāryāsv anyagatāsu ca Yj_3.25b
bhāryā svā śūdrajanmanaḥ Yj_1.57d
bhāvanāṃ caiva saṃsthitim Yj_3.104d
bhāvas tatra prayojanam Yj_3.133d
bhāvābhāvau ca jagatas Yj_1.308c
bhāvair aniṣṭaiḥ saṃyuktaḥ Yj_3.140c
bhāsaṃ ca hatvā dadyād gām Yj_3.272c
bhāsaḥ kāko 'pi vā bhavet Yj_1.127d
bhāskarālokanāślīla- Yj_1.33c
bhikṣārthī grāmam āśrayet Yj_3.58d
bhikṣāśī karma vedayan Yj_3.243b
bhikṣukeṇa viśeṣataḥ Yj_3.62b
bhinne dagdhe 'thavā chinne Yj_2.91c
bhinne paṇe ca pañcāśat- Yj_2.248a
'bhiśaṃsen mṛṣā param Yj_3.285b
bhiṣaṅ mithyācaran daṇḍyas Yj_2.242a
bhuktis tatra garīyasī Yj_2.28d
bhuktiḥ stokāpi yatra no Yj_2.27d
bhuktvā rathyopasarpaṇe Yj_1.196b
bhuktvārdrapāṇir ambho 'ntar Yj_1.149c
bhujiṣyāsu tathaiva ca Yj_2.290b
bhuñjāno vā yatas tataḥ Yj_3.41b
bhuñjīta pitṛsevitam Yj_1.249b
bhuñjīraṃs te 'pi vāgyatāḥ Yj_1.239d
bhūkaṃpolkānipātane Yj_1.145b
bhūtapitramarabrahma- Yj_1.102c
bhūtam apy anupanyastaṃ Yj_2.19c
bhūtaḥ śuddhim avāpnuyāt Yj_3.248b
bhūtātmanas tapovidye Yj_3.34a
bhūtā dharmapravartakāḥ Yj_3.186d
bhūto dhātuvimūrcchitaḥ Yj_3.75b
bhūdīpāṃś cānnavastrāmbhas- Yj_1.210a
bhūdhenuharaṇaṃ tathā Yj_3.230b
bhūmirājavaśena vā Yj_2.166b
bhūmer gandhaṃ tathā ghrāṇaṃ Yj_3.78a
bhūmau kṛtvā tataḥ śiraḥ Yj_1.289d
bhūmau siñcet tato jalam Yj_1.245b
bhūmyartham aparāṅmukhāḥ Yj_1.324b
bhūyaś cāsaptamaṃ kulam Yj_1.205d
bhūr yā pitāmahopāttā Yj_2.121a
bhūśuddhir mārjanād dāhāt Yj_1.188a
bhūṣaṇācchādanāśanaiḥ Yj_1.82d
bhṛtakādhyāpakaḥ klībaḥ Yj_1.223a
bhṛtakādhyāpanaṃ tathā Yj_3.235b
bhṛtād adhyayanādānaṃ Yj_3.235a
bhṛtim ardhapathe sarvāṃ Yj_2.198c
bhṛtyāṃś ca tarpayet śmaśru- Yj_3.46c
bhṛtyai rakṣya upaskaraḥ Yj_2.193d
bhṛtyaiḥ parivṛto bhuktvā Yj_1.114c
bhedaṃ caiṣāṃ nṛpo rakṣet Yj_2.192c
bhede kuḍyāvapātane Yj_2.223b
bhedo daṇḍas tathaiva ca Yj_1.346b
bheṣajasnehalavaṇa- Yj_2.245a
bheṣajāgnikriyāsu ca Yj_3.283Ad
bhaikṣacaryā yathākramam Yj_1.30d
bhaikṣaṃ yoṣinmukhaṃ tathā Yj_1.187d
bhaikṣāgnikārye tyaktvā tu Yj_3.281a
bhogāṃś ca dadyād viprebhyo Yj_1.315a
bhojanas tatphalapradaḥ Yj_2.184d
bhojanaṃ sūnṛtaṃ vacaḥ Yj_1.109d
bhojayec cāgatān kāle Yj_1.108c
bhojyānnāḥ nāpitaś caiva Yj_1.166c
bhrātaras tv ardhabhāgikam Yj_2.134b
bhrātṛbhāryāprahārakaḥ Yj_2.232b
bhrātṛbhiḥ pūrvasaṃskṛtaiḥ Yj_2.124b
bhrātṝṇām atha daṃpatyoḥ Yj_2.52a
bhrūṇahatyām ṛtāv ṛtau Yj_1.64b
bhreṣaś cen mārgite 'adatte Yj_2.66c
makṣikākīṭadūṣite Yj_1.189b
maghāsu ca viśeṣataḥ Yj_1.261d
maghāṃ mūlaṃ ca varjayet Yj_1.80b
majjāntāṃ juhuyād vāpi Yj_3.247c
majjaikordhvam tu mastake Yj_3.106d
maṇḍalaṃ tasya madhyastha Yj_3.109a
maṇḍalaṃ tāvad antaram Yj_2.106d
maṇḍalāni śanair vrajet Yj_2.106b
maṇḍūkāṃś ca patatriṇaḥ Yj_3.270b
mataṃ me 'mukaputrasya Yj_2.86c
matulānīṃ snuṣām api Yj_3.232b
mattonmattābhiśastakāḥ Yj_2.70b
mattonmattārtavyasani- Yj_2.32a
matsyān pakvāṃs tathaivāmān Yj_1.287c
matsyāṃś ca kāmato jagdhvā Yj_1.175c
madādibhiradaṇḍanam Yj_2.214d
madyapastrīniṣevaṇam Yj_3.239b
madrakaṃ prakarīṃ tathā Yj_3.113b
madhu daṃśaḥ palaṃ gṛdhro Yj_3.215a
madhunā ca pitṝṃs tathā Yj_1.42d
madhunā payasā caiva Yj_1.41a
madhumāṃsāñjanocchiṣṭa- Yj_1.33a
madhumāṃsāśane kāryaḥ Yj_3.282c
madhu munyannam eva vā Yj_1.260b
madhuraḥ san raso 'pi na Yj_3.142b
madhu lākṣā ca barhiṣaḥ Yj_3.37b
madhu vātā iti tryṛcam Yj_1.239b
madhyamaṃ kṣatriyaṃ vaiśyaṃ Yj_2.296c
madhyamo jātipūgānāṃ Yj_2.211c
madhyamo mūlyam eva ca Yj_2.226b
madhyasthasthāpitaṃ cet syād Yj_2.44c
madhyastho yavasaṃ gavām Yj_3.299b
madhye pañcapalā vṛddhiḥ Yj_2.179c
madhyo daṇḍo vraṇodbhede Yj_2.219c
manaścaitanyayukto 'sau Yj_3.81a
manaś caivobhayātmakam Yj_3.92d
manasaś candramā jātaś Yj_3.128a
manasaḥ satyam ucyate Yj_3.33d
manaḥ karmendriyāṇi ca Yj_3.177b
manaḥ kuryāt tu nānyathā Yj_3.57d
manaḥ sattvastham īśvaram Yj_3.161b
manuṣyāṇāṃ mahāmakhāḥ Yj_1.102d
manuṣyāpūpavīrudhaḥ Yj_3.36b
mano jñānaṃ tapo jalam Yj_3.31b
manobuddhismṛtīndriyam Yj_3.111b
manovākkāyakarmajaiḥ Yj_3.131b
manovākkāyakarmabhiḥ Yj_1.27d
manovākkāyakarmabhiḥ Yj_1.225d
manovākkāyakarmabhiḥ Yj_2.15b
mantramūlaṃ yato rājyaṃ Yj_1.344a
mantribhir vā samāgataḥ Yj_1.329b
mantrair ebhir yathākramam Yj_3.247d
mantropakaraṇavyayān Yj_2.276b
mantrauṣadhiphalair api Yj_3.173b
manyate 'nugataṃ paraiḥ Yj_1.274b
manvatriviṣṇuhārīta- Yj_1.4a
manvantarair yugaprāptyā Yj_3.173a
mama dārāḥ sutāmātyā Yj_3.153a
mayā hy amukasūnunā Yj_2.88b
mayi teja iti chāyāṃ Yj_3.279a
mayoktaṃ steyakarmaṇi Yj_3.216b
maraṇāc chuddhim ṛcchati Yj_3.253d
martyaloko na yāsyati Yj_3.10d
maryādāyāḥ prabhede ca Yj_2.155a
malino hi yathā ādarśo Yj_3.141a
mahatīṃ śriyam āpnuyāt Yj_3.327b
mahad eno 'nyathā bhavet Yj_1.74b
mahāgaṇapateś caiva Yj_1.294c
mahānarakakākolaṃ Yj_3.223c
mahānirayaśālmalī Yj_3.222b
mahāpaśūnām eteṣu Yj_2.226c
mahāpātakajān ghorān Yj_3.206a
mahāpātakajāny api Yj_3.310d
mahāpātakajair ghorair Yj_3.225a
mahāpātakadūṣitaḥ Yj_1.77d
mahāpātakinas tv iha Yj_3.206d
mahāpātakināṃ tathā Yj_2.73d
mahāpāpopapāpābhyāṃ yo Yj_3.285a
mahābhiyogeṣv etāni Yj_2.95c
mahābhūtāni satyāni Yj_3.149a
mahāvyāhṛtipūrvakam Yj_1.15b
mahāsāntapanaḥ smṛtaḥ Yj_3.315d
mahāsāhasikādibhiḥ Yj_1.336b
mahiṣoṣṭragavāṃ dvau dvau Yj_2.174c
mahīpatīnāṃ nāśaucaṃ Yj_3.27a
mahokṣaṃ vā mahājaṃ vā Yj_1.109a
mahokṣotsṛṣṭapaśavaḥ Yj_2.163a
mahotsāhaḥ sthūlalakṣaḥ Yj_1.309a
mātaraṃ vā taveti ha Yj_2.205b
mātāpitṛgurutyāgī Yj_1.224a
mātāpy aṃśaṃ samaṃ haret Yj_2.123d
mātāmahasuto mataḥ Yj_2.129d
mātāmahānām apy evaṃ Yj_1.228c
mātāmahānām apy evaṃ Yj_1.243a
mātur duhitaraḥ śeṣam Yj_2.117c
mātur yad agre jāyante Yj_1.39a
mātuḥ sapatnīṃ bhaginīm Yj_3.232c
mātṛtaḥ pitṛtas tathā Yj_1.53d
mātṛpitratithibhrātṛ- Yj_1.157a
mātsyahāriṇakaurabha- Yj_1.258c
mānaso brahmalaukikān Yj_3.194b
mānuṣe madhyamaṃ rāja- Yj_2.242c
mānuṣye kadalīstambha- Yj_3.8a
mānena tulayā vāpi Yj_2.244a
mānyaḥ snātaś ca bhūpateḥ Yj_1.117d
mānyāv etau gṛhasthasya Yj_1.111c
mārutenaiva śudhyanti Yj_1.197c
mārgadvitayam ātmavān Yj_3.197b
mārgeṇādharṣitaḥ paraiḥ Yj_2.5b
mārjanaṃ gopradānavat Yj_1.209d
mārjanaṃ prāṇasaṃyamaḥ Yj_1.22b
mārjanaṃ yajñapātrāṇāṃ Yj_1.185c
mārjāragodhānakula- Yj_3.270a
māṣān aṣṭau tu mahiṣī Yj_2.159a
māsatryahārdhamāsikam Yj_2.177b
māsam āsīta saṃyataḥ Yj_3.263b
māsam ekaṃ payovratam Yj_3.289b
māsavṛddhyābhitṛpyanti Yj_1.259c
māsi māsi sabandhake Yj_2.37b
māsenaivopabhuñjīta Yj_3.324c
māse vāhani vā gate Yj_3.50d
māsy arbudaṃ dvitīye tu Yj_3.75c
māsy ete jātakarma ca Yj_1.11d
māhiṣyeṇa karaṇyāṃ tu Yj_1.95a
māhiṣyograu sutau smṛtau Yj_1.92b
māṃsakṣīraudanamadhu- Yj_1.46a
māṃsam etāvad eva tu Yj_1.287d
māṃsaṃ citrānnam eva ca Yj_1.304d
māṃsaṃ vārdhrīṇasasya ca Yj_1.260d
māṃsaṃ śayyāsanaṃ dhānāḥ Yj_1.214c
māṃsaikaśaphasīsakān Yj_3.38b
mitabhuk śuddhim āpnuyāt Yj_3.243d
mitaś ca sammitaś caiva Yj_1.285a
mitradhruk piśunaḥ soma- Yj_1.223c
mitralabdhir varā yataḥ Yj_1.352b
mitrāṇy etāḥ prakṛtayo Yj_1.353c
mithilāsthaḥ sa yogīndraḥ Yj_1.2a
mithyābhiyogī dviguṇam Yj_2.11c
mithyābhiśastadoṣaṃ ca Yj_3.284c
mithyābhiśaṃsino doṣo Yj_3.284a
mithyā vadan parīmāṇaṃ Yj_2.262a
miśrān piṇḍān yavaiḥ kriyāḥ Yj_1.250d
muktapūrvaḥ kathaṃcana Yj_3.164d
muktvāgniṃ mṛditavrīhir Yj_2.107a
mukhajā vipruṣo medhyās Yj_1.195a
mukhabāhūrupajjāḥ syus Yj_3.126c
mukhaṃ yonyāṃ ca dṛśyate Yj_1.207b
mukhaṃ viṣṭabhya corasā Yj_3.198d
mukhaṃ vaivarṇyam eti ca Yj_2.13d
mucyate gurutalpagaḥ Yj_3.304b
muñcato daṇḍa uttamaḥ Yj_2.295d
munayo gṛhamedhinaḥ Yj_3.186b
munir māṃsavivarjanāt Yj_1.181d
musalolūkhalānasām Yj_1.184b
mūko vāgapahārakaḥ Yj_3.210d
mūrdhāṃsakaṇṭhahṛdayaṃ Yj_3.93c
mūlakaṃ pūrikāpūpāṃs Yj_1.288c
mūlāny agraṃ karasya ca Yj_1.19b
mūlyavṛddhau ca vṛddhimān Yj_2.248d
mūlyāt tu dviguṇo bhavet Yj_2.257d
mūṣako dhānyahārī syād Yj_3.214a
mṛgapakṣiṣu jāyate Yj_3.135d
mṛgāśvasūkaroṣṭrāṇāṃ Yj_3.207a
mṛccarmapuṣpakutapa- Yj_3.37c
mṛccarmamaṇisūtrāyaḥ- Yj_2.246a
mṛtakalpahate tathā Yj_2.219d
mṛtakalpaḥ prahārārto Yj_3.248c
mṛtaḥ prātyayiko 'pi vā Yj_2.54b
mṛtāṅgalagnavikretur Yj_2.303a
mṛtāyāṃ dattam ādadyāt Yj_2.146c
mṛte jīvati vā patyau Yj_1.75a
mṛte pitari kuryus taṃ Yj_2.134a
mṛte vipre na pātakam Yj_3.283Ab
mṛte 'hani prakartavyaṃ Yj_1.256a
mṛto janmādhigacchati Yj_3.138d
mṛttikaṃ kālasūtrakam Yj_3.222d
mṛttikāṃ rocanāṃ gandhān Yj_1.279c
mṛtyudeśasamāsannaṃ Yj_2.281c
mṛduśādvalasaṃsthitān Yj_3.7b
mṛdgovipravanaspatīn Yj_1.133d
mṛddaṇḍacakrasaṃyogāt Yj_3.146a
mṛdbhir abhyuddhṛtair jalaiḥ Yj_1.17b
mekhalāṃ caiva dhārayet Yj_1.29b
medasā tarpayed devān Yj_1.44a
medhyā vai yoṣito hy ataḥ Yj_1.71d
maitramaudvāhikaṃ caiva Yj_2.118c
mokṣamārgaṃ niyacchati Yj_3.115d
mocya ādhis tadutpanne Yj_2.64c
modate comayā saha Yj_1.75d
mohajālam apāsyeha Yj_3.119a
mohecchādveṣakarmajaḥ Yj_3.125d
mriyate prahito yadi Yj_3.283d
ya āhaveṣu vadhyante Yj_1.324a
ya idaṃ dhārayiṣyanti Yj_3.329a
ya idaṃ śrāvayed vidvān Yj_3.333a
ya enam evaṃ vindanti Yj_3.192a
ya eva nṛpater dharmaḥ Yj_1.342a
yac ca kiṃcana vāṅmayam Yj_3.189d
yac cānyasmai pratiśrutam Yj_2.175d
yajamānaṃ phalena ca Yj_3.121d
yajūṃṣi śaktito 'dhīte Yj_1.42a
yajeta dadhi karkandhu- Yj_1.250c
yaj janma sarvabhūtānām Yj_3.123c
yajñatvam upagacchati Yj_3.120d
yajñastha ṛtvije daiva Yj_1.59a
yajñaṃ praty ṛtvijaḥ punaḥ Yj_1.110d
yajñānāṃ tapasāṃ caiva Yj_1.40a
yajñārthaṃ labdham adadad Yj_1.127c
yajñāṃś caiva prakurvīta Yj_1.314c
yajñiyaṃ karma kurvatām Yj_3.28b
yajñena tapasā dānair Yj_3.195a
yata etāni dṛśyante Yj_3.176a
yatipātrāṇi mṛdveṇu- Yj_3.60a
yato vedāḥ purāṇāni Yj_3.189a
yatkiṃcit kilbiṣaṃ prajāḥ Yj_1.337b
yat tad dāpyam asaṃśayam Yj_2.181d
yat te keśeṣu daurbhāgyaṃ Yj_1.283a
yatnāt parīkṣitaḥ puṃstve Yj_1.55c
yatnād dharmaṃ samācaret Yj_1.156b
yatra coktā na niṣkṛtiḥ Yj_3.293d
yatra yatra ca saṃkīrṇam Yj_3.309a
yatra vṛttam ime cobhe Yj_1.200c
yatrānukūlyaṃ daṃpatyos Yj_1.74c
yathākathaṃcit triguṇaḥ Yj_3.319a
yathākathaṃcit piṇḍānāṃ Yj_3.324a
yathākathaṃcid dattvā gāṃ Yj_1.208a
yathākarma phalaṃ prāpya Yj_3.217a
yathākāmī bhaved vāpi Yj_1.81a
yathā gurukratuphalaṃ Yj_3.327c
yathājāti yathāvarṇaṃ Yj_2.69c
yathātmānaṃ sṛjaty ātmā Yj_3.181a
yathātmāpi tathaiva hi Yj_3.149b
yathā dīpasya saṃsthitiḥ Yj_3.165b
yathārpitān paśūn gopaḥ Yj_2.164a
yathālābhopapanneṣu Yj_1.237c
yathāvat parikalpayet Yj_1.347d
yathāvarṇaṃ pradeyāni Yj_1.298c
yathā vā saṃvidā kṛtau Yj_2.259d
yathāvidhānena paṭhan Yj_3.112a
yathāveditam arthinā Yj_2.6b
yathāśakti na hāpayet Yj_1.115d
yathāśāstraṃ prayuktaḥ san Yj_1.356a
yathāsaṃkhyaṃ dvijātayaḥ Yj_1.21b
yathāsaṃkhyaṃ prakīrtitāḥ Yj_1.300d
yathā saṃgrahaṇe tathā Yj_2.285d
yathā hi bharato varṇair Yj_3.162a
yathā hy ekena cakreṇa Yj_1.351a
yathoktād dviguṇo damaḥ Yj_2.160b
yathoktād dviguṇo damaḥ Yj_2.221b
yad agastyasya cāntaram Yj_3.184b
yad ajñānakṛtaṃ bhavet Yj_3.226b
yad ajñānakṛtaṃ bhavet Yj_3.307b
yad atropari lekhitam Yj_2.86d
yad anyat svayam arjitam Yj_2.118b
yad asyānyad raśmiśatam Yj_3.168a
yadā tu dviguṇībhūtam Yj_2.64a
yad ādityād avāptavān Yj_3.110b
yadā vaśam upāgataḥ Yj_1.343d
yadā sasyaguṇopetaṃ Yj_1.348a
yadi kuryāt samān aṃśān Yj_2.115a
yadi pañcatvam āgataḥ Yj_3.9b
yad ucyate dvijātīnāṃ Yj_1.56a
yad ṛṇaṃ tu kṛtaṃ bhavet Yj_2.45b
yad dadāti gayāsthaś ca Yj_1.261a
yady anye guṇavattamāḥ Yj_2.80b
yady apy eko 'nuvetty eṣāṃ Yj_3.104c
yady asau nārpayet svayam Yj_2.190d
yady asmi pāpakṛn mātas Yj_2.102a
yady evaṃ sa kathaṃ brahman Yj_3.129a
yad yogenātmadarśanam Yj_1.8d
yad vipreṣūpapāditam Yj_1.315d
yantracchidreṇa sajvaraḥ Yj_3.83d
yan me 'dya reta ityābhyāṃ Yj_3.278a
yamasūktaṃ tathā gāthā Yj_3.2a
yamāpastambasaṃvartāḥ Yj_1.4c
yal labheta tad arpayet Yj_2.190b
yavagorasavikriyāḥ Yj_1.169d
ya vāraṇyakam āśritāḥ Yj_3.192b
yavārthās tu tilaiḥ kāryāḥ Yj_1.234c
yavāḥ sapta viṣasya vā Yj_2.98d
yavair anvavakīryātha Yj_1.230a
yavo madhyas tu te trayaḥ Yj_1.363b
yavo 'sīti yavāṃs tathā Yj_1.230d
yaś ca taiḥ saha saṃvaset Yj_3.227d
yaś ca yasya yadā duḥsthaḥ Yj_1.307a
yaś cātmānaṃ nivedayet Yj_1.166d
yaś caivam uktvāhaṃ dātā Yj_2.231c
yas tatra viparītaḥ syāt Yj_2.188c
yas tu samayiko bhavet Yj_2.186b
yasmāt tasmāt striyaḥ sevyāḥ Yj_1.78c
yasmād gṛhṇāty asau karān Yj_1.337d
yasmād vṛttis tadāśrayā Yj_2.48d
yasmin deśe mṛgaḥ kṛṣṇas Yj_1.2c
yasmin deśe ya ācāro Yj_1.343a
yasmiṃs tu saṃsravāḥ pūrvam Yj_1.248a
yasya cecchati bhūmipaḥ Yj_3.27d
yasya no rājadaivikam Yj_2.113b
yasya mokṣāya kṛty asau Yj_3.107d
yasya vegair vinā jīryec Yj_2.111c
yasya saṃvatsarād bhavet Yj_1.255b
yasyānnaṃ vārṣikaṃ bhavet Yj_1.124d
yasyocuḥ sākṣiṇaḥ satyāṃ Yj_2.79a
yaṃ parājayase mṛṣā Yj_2.75d
yaṃ yaṃ kratum adhīte ca Yj_1.47c
yaḥ kaṇṭakair vitudati Yj_3.53a
yaḥ kaścid artho niṣṇātaḥ Yj_2.84a
yaḥ śrāddhaṃ saṃprayacchati Yj_1.267d
yaḥ śrāddhe śrāvayiṣyati Yj_3.331b
yaḥ sadyaḥ krayavikrayī Yj_2.252d
yaḥ sākṣyam anṛtaṃ vadet Yj_2.74d
yaḥ sākṣyaṃ śrāvito 'nyebhyo Yj_2.82a
yaḥ sāhasaṃ kārayati Yj_2.231a
yā āhṛtā hy ekavarṇaiś Yj_1.280a
yāgasthakṣatraviḍghātī Yj_3.251a
yācitasyāprayacchataḥ Yj_2.256d
yācitānvāhitanyāsa- Yj_2.67c
yācitenāpi dātavyaṃ Yj_1.203c
yājako 'bhicarann api Yj_3.288b
yājanādhyāpane tathā Yj_1.118d
yājñavalkyena bhāṣitān Yj_3.328b
yājñavalkyośano 'ṅgirāḥ Yj_1.4b
yājyaśvaśuramātulāḥ Yj_1.220b
yātaś ced anya ādheyo Yj_2.60c
yātrāmātram alolupaḥ Yj_3.59d
yātrārthaṃ bhaikṣam ācaret Yj_3.54d
yā divyā iti mantreṇa Yj_1.231a
yānam uṣṭraḥ kapiḥ phalam Yj_3.214b
yānaṃ vṛkṣaṃ priyaṃ śayyāṃ Yj_1.211c
yā nānyam upagacchati Yj_1.75b
yāvat tan na pradīyate Yj_2.90d
yāvat sasyaṃ vinaśyet tu Yj_2.161a
yāvad ābhūtasaṃplavam Yj_3.188d
yāvad garbhaṃ na muñcati Yj_1.207d
yāvad vatsasya pādau dvau Yj_1.207a
yāvad vai bhartṛsātkṛtāḥ Yj_2.141d
yuktiprāptikriyācihna- Yj_2.92c
yuktibhiś cāgamena ca Yj_2.212b
yugāny ubhayatomukhīm Yj_1.206b
yugmān daive yathāśakti Yj_1.227a
yuddhaprekṣaṇakādikam Yj_1.326d
yuvā dhīmān janapriyaḥ Yj_1.55d
ye ca dānaparāḥ samyag Yj_3.185a
ye ca strībālaghātinām Yj_2.74b
ye 'nekarūpāś cādhastād Yj_3.169a
ye pātakakṛtāṃ lokā Yj_2.73c
ye rāṣṭrādhikṛtās teṣāṃ Yj_1.338a
ye lokā dānaśīlānāṃ Yj_1.213c
ye samānā iti dvābhyāṃ Yj_1.254a
ye hi svargajito narāḥ Yj_3.195b
yogakṣemārthasiddhaye Yj_1.100b
yogaśāstraṃ ca matproktaṃ Yj_3.110c
yogasiddher hi lakṣaṇam Yj_3.203b
yogābhyāsena vā tathā Yj_3.51d
yogīndram amitaujasam Yj_3.328d
yogī muktaś ca sarvāsāṃ Yj_3.143c
yogīśvaraṃ yājñavalkyaṃ Yj_1.1a
yojyā vyastāḥ samastā vā hy Yj_1.367c
yo daṇḍyān daṇḍayed rājā Yj_1.359a
yo dravyadevatātyāga- Yj_3.121a
yo na cāpnoti vedanām Yj_3.143d
yo 'nvahaṃ sa ghṛtāmṛtaiḥ Yj_1.42b
yo bhittvā sūryamaṇḍalam Yj_3.167b
yo 'bhiyuktaḥ paretaḥ syāt Yj_2.29a
yo manyetājito 'smīti Yj_2.306a
yo yasmān niḥsṛtaś caiṣāṃ Yj_3.180c
yo yāvat kurute karma Yj_2.196a
yo yena saṃvasaty eṣāṃ Yj_3.210a
yoṣidgrāhas tathaiva ca Yj_2.51b
yo 'ṃśam aṣṭamakaṃ haret Yj_2.244b
raktasyāṣṭau prakīrtitāḥ Yj_3.105d
raktasragvasanāḥ sīmāṃ Yj_2.152c
rakṣitād daśamāṃśabhāk Yj_2.260d
rakṣet kanyāṃ pitā vinnāṃ Yj_1.85a
rakṣet satyaṃ samāhitaḥ Yj_1.352d
rakṣyamāṇo 'py asāratām Yj_2.60b
raṅgāvatāripākhaṇḍi- Yj_2.70c
rajakavyādhayoṣitām Yj_2.48b
rajate dvipalaṃ śate Yj_2.178b
rajanīṃ brāhmaṇaiḥ saha Yj_1.249d
rajasā tamasā caivaṃ Yj_3.140a
rajastamobhyām āviṣṭaś Yj_3.182c
rajasvalāmukhāsvādaḥ Yj_3.229c
rathakāraḥ prajāyate Yj_1.95b
rathasya na gatir bhavet Yj_1.351b
rathyākardamatoyāni Yj_1.197a
ramyaṃ paśavyam ājīvyaṃ Yj_1.321a
raśmayo 'sya mṛduprabhāḥ Yj_3.169b
raśmir agnī rajaśchāyā Yj_1.193a
rasaś cāṣṭaguṇas tathā Yj_2.57d
rasasya nava vijñeyā Yj_3.105a
rasasyāṣṭaguṇā parā Yj_2.39b
rasāt tu rasanaṃ śaityaṃ Yj_3.77c
raso gandhaś ca tadguṇāḥ Yj_3.180b
rahasyaṃ vratam ācaret Yj_3.300d
rahitaṃ hy apasavyavat Yj_1.251d
rahite bhikṣukair grāme Yj_3.59c
rākṣaso yuddhaharaṇāt Yj_1.61c
rāgadveṣau prahāya ca Yj_3.61b
rāgāl lobhād bhayād vāpi Yj_2.4a
rājatād ayasaḥ sīsāt Yj_1.297c
rājadaivikataskaraiḥ Yj_2.66b
rājadaivopaghātena Yj_2.256a
rājani sthāpyate yo 'rghaḥ Yj_2.251a
rājapatnyabhigāmī ca Yj_2.282c
rājayānāsanāroḍhur Yj_2.303c
rājasarṣapa ucyate Yj_1.362d
rājā kṛtvā pure sthānaṃ Yj_2.185a
rājāntevāsiyājyebhyaḥ Yj_1.130a
rājā labdhvā nidhiṃ dadyād Yj_2.34a
rājā ṣaṣṭhāṃśam āharet Yj_2.35b
rājā sīṃnaḥ pravartitā Yj_2.153d
rājā sukṛtam ādatte Yj_1.325c
rājñaḥ kulaṃ śriyaṃ prāṇāṃś Yj_1.341c
rājñā jānapadāya tu Yj_2.36b
rājñādhamarṇiko dāpyaḥ Yj_2.42a
rājñānyāyena yo daṇḍo Yj_2.307a
rājñā madhyamasāhasam Yj_2.153b
rājñām ekādaśe saike Yj_1.14c
rājñā sacihnaṃ nirvāsyāḥ Yj_2.202c
rājñā sabhāsadaḥ kāryā Yj_2.2c
rājñā sarvaṃ pradāpyaḥ syāt Yj_2.76c
rājñāṃ chāyāṃ parastriyāḥ Yj_1.152b
rājñe tenāvibhāvite Yj_2.171d
rājñe bhāgaṃ yathākṛtam Yj_2.200b
rājñe musalam arpayet Yj_3.257b
rājño 'niṣṭapravaktāraṃ Yj_2.302a
rājyaṃ saptāṅgam ucyate Yj_1.353d
rātriṃ nītvāpsu sūryadṛk Yj_3.311b
rātrau ced dakṣiṇāmukhaḥ Yj_1.16d
rikthagrāha ṛṇaṃ dāpyo Yj_2.51a
ripau mitre ca ye samāḥ Yj_2.2d
rucyā vānyataraḥ kuryād Yj_2.96a
rudrajāpī jale sthitaḥ Yj_3.303d
rudrasyānucaro bhūtvā Yj_3.116c
rudreṇa brahmaṇā tathā Yj_1.271d
rudraikādaśinī tathā Yj_3.308d
rūpaṃ dehi yaśo dehi Yj_1.291a
rūpaṃ vā hemakārakaḥ Yj_3.147b
rūpāṇyapi tathaiveha Yj_3.132c
rūpālokasya na kṣamaḥ Yj_3.141b
rekhāṃ kṛtvāvatāritaḥ Yj_2.100d
retasas tāvad eva tu Yj_3.107b
retāṃsy apsu na nikṣipet Yj_1.137b
reto viṇmūtram eva ca Yj_3.255b
rogadoṣasamanvitāt Yj_1.54d
rogī hīnātiriktāṅgaḥ Yj_1.222a
romṇāṃ koṭyas tu pañcāśac Yj_3.103a
raupyeṣu ca viśeṣataḥ Yj_1.237d
rauravaṃ kuḍmalaṃ pūti- Yj_3.222c
lakṣaṇāni nibodhata Yj_1.272b
lakṣaṇyaṃ janayet pumān Yj_1.80d
lakṣaṇyāṃ striyam udvahet Yj_1.52b
lakṣayitvā tato nyaset Yj_2.103b
labdhaṃ cāsmai nivedayet Yj_1.27b
labdhaṃ yatnena pālayet Yj_1.317b
lalāṭaṃ svidyate cāsya Yj_2.13c
lalāṭe karṇayor akṣṇor Yj_1.283c
laśunaṃ gṛñjanaṃ caiva Yj_1.176c
lākṣālavaṇamāṃsāni Yj_3.40a
lābhaṃ kuryāc ca yo 'nyathā Yj_2.195b
lābhārthaṃ karma kurvatām Yj_2.259b
lābhālābhau yathādravyaṃ Yj_2.259c
likhitaṃ hy amukeneti Yj_2.88c
likhitā dakṣagautamau Yj_1.5b
likhed yo rājaśāsanam Yj_2.295b
likheyur iti te samāḥ Yj_2.87d
liṅgasya chedane mṛtyau Yj_2.226a
liṅgaṃ chittvā vadhas Yj_3.233c
liṅgāni paramātmanaḥ Yj_3.176b
liṅgendriyagrāhyarūpaḥ Yj_3.183c
luñcaneṣu paṇān daśa Yj_2.217b
lubdhasyocchāstravartinaḥ Yj_1.140d
lubdhenākṛtabuddhinā Yj_1.355b
lekhako 'nte tato likhet Yj_2.88d
lekhyam anyat tu kārayet Yj_2.91d
lekhyasya pṛṣṭhe 'bhilikhed Yj_2.93a
lekhyaṃ tu sākṣimat kāryaṃ Yj_2.84c
lokaś caiva prasīdati Yj_3.220d
lokānantyaṃ divaḥ prāptiḥ Yj_1.78a
loptreṇātha padena vā Yj_2.266b
lomaprabhṛti vai tanum Yj_3.247b
lomabhyaḥ svāhety atha vā Yj_3.302a
lomabhyaḥ svāhety evaṃ hi Yj_3.247a
lohitān vraścanāṃs tathā Yj_1.171b
lauhāmiṣaṃ mahāśākaṃ Yj_1.260c
vaṅkṣaṇau vṛṣaṇau vṛkkau Yj_3.97a
vacanād iha jāyate Yj_3.226d
vaṇig gṛhṇīta pañcakam Yj_2.252b
vaṇiglābhaṃ na cāpnoti Yj_1.276c
vaṇijāṃ lābhakṛt smṛtaḥ Yj_2.251d
vatsaratritayaṃ caret Yj_3.266d
vatsaraṃ so 'pi tatsamaḥ Yj_3.261b
vatsarān romasammitān Yj_1.205b
vatsaḥ prasnavane śuciḥ Yj_1.193d
vanād gṛhād vā kṛtveṣṭiṃ Yj_3.56a
vandanaṃ bhartṛtatparā Yj_1.83d
vandhyārthaghny apriyaṃvadā Yj_1.73b
vapā vasāvahananaṃ Yj_3.94a
vayaḥ karma ca vittaṃ ca Yj_1.368c
vayobuddhyarthavāgveṣa- Yj_1.123a
varuṇety abhiśāpya kam Yj_2.108b
varjayitvā caturdaśīm Yj_1.264b
varjayec cātibhojanam Yj_1.112d
varṇakramāc chataṃ dvitri- Yj_2.37c
varṇajātyuttarādharaiḥ Yj_2.206d
varṇayaty ātmanas tanum Yj_3.162b
varṇaśo brāhmaṇātmajāḥ Yj_2.125b
varṇānām ānulomyena Yj_2.183c
varṇānām ānulomyena Yj_2.207c
varṇāśrametarāṇāṃ no Yj_1.1c
varṇās tv ādyās trayo dvijāḥ Yj_1.10b
varṇināṃ hi vadho yatra Yj_2.83a
vartmagoṣṭhāmbubhasmasu Yj_1.134b
vartyādhārasnehayogād Yj_3.165a
vardhate na tataḥ param Yj_2.44d
varṣaty aprāvṛto gacchet Yj_1.136c
varṣāmbupravahādiṣu Yj_2.154d
varṣāsu sthaṇḍileśayaḥ Yj_3.52b
valmīkāt saṃgamād hradāt Yj_1.279b
vasā trayo dvau tu medo Yj_3.106c
vasānastrīn paṇān daṇḍyo Yj_2.238a
vasurudrāditisutāḥ Yj_1.269a
vasūni vividhāni ca Yj_1.315b
vaset sa narake ghore Yj_1.180a
vased ācāryasaṃnidhau Yj_1.49b
vastradhānyahiraṇyānāṃ Yj_2.39c
vastrayugmaṃ guror api Yj_1.292d
vastraṃ caturguṇaṃ proktaṃ Yj_2.57c
vaheyuḥ śucayaḥ sadā Yj_2.99d
vākovākyaṃ purāṇaṃ ca Yj_1.45a
vākcakṣuḥ pūjayati no Yj_2.14c
vākpāṇipādacāpalyaṃ Yj_1.112c
vākśastam ambunirṇiktam Yj_1.191c
vāgyato gurvanujñayā Yj_1.31b
vācaṃ vā ko vijānāti Yj_3.150a
vācyatām ity anujñātaḥ Yj_1.244c
vāje vāja iti prītaḥ Yj_1.247c
vāṇijyapaśusasyataḥ Yj_2.194b
vāṇijyaprabhṛtīn api Yj_1.266b
vānaprasthagṛheṣv eva Yj_3.54c
vānaprasthayatibrahma- Yj_2.137a
vānaprastho brahmacārī Yj_3.45c
vāyavīyair vigaṇyante Yj_3.104a
vāyavyaṃ paśum eva vā Yj_3.286d
vāyasebhyaś ca nikṣipet Yj_1.103d
vāyubhakṣaḥ prāgudīcīṃ Yj_3.55c
vāyubhakṣo divā tiṣṭhan Yj_3.311a
vāyuṃ jyotir jalaṃ mahīm Yj_3.70b
vāyuṃ vṛṣṭiṃ jalaṃ mahīm Yj_3.196b
vāyoś ca sparśanaṃ ceṣṭāṃ Yj_3.76c
vāriṇā śuddhir iṣyate Yj_1.183b
vārdhake mānam arhati Yj_1.116d
vārdhuṣyaṃ lavaṇakriyā Yj_3.235d
vālavāsā jaṭī vāpi Yj_3.254a
vāsanastham anākhyāya Yj_2.65a
vāsayed vyabhicāriṇīm Yj_1.70d
vāsāṃsi kusumāni ca Yj_1.298d
vāso gṛhāntake deyam Yj_3.296c
vāsovidalacarmaṇām Yj_1.182d
vāso viparidhāya ca Yj_1.196d
vikarṇakaranāsauṣṭhīṃ Yj_2.279c
vikāre cāviśeṣavān Yj_3.154b
vikīrya ca samantataḥ Yj_1.234b
vikrayaḥ paridevanam Yj_3.234d
vikrayāvakrayādhānay Yj_2.238c
vikrayī parivindakaḥ Yj_1.223d
vikriyāpi ca dṛṣṭaivam Yj_3.165c
vikrīṇatāṃ vā vihito Yj_2.250c
vikrīṇīta kadācana Yj_3.39b
vikrīṇīta sasākṣikam Yj_2.63d
vikrīṇīte damas tatra Yj_2.257c
vikrītam api vikreyaṃ Yj_2.255a
vikrītaś cāpi mucyate Yj_2.182b
vikrītaṃ rājagāmi tat Yj_2.261d
vikruṣṭe dviguṇaṃ tathā Yj_2.300d
vikruṣṭe 'nabhidhāvakaḥ Yj_2.234b
vikretur darśanāc chuddhiḥ Yj_2.170a
vikreyāṣṭaguṇo damaḥ Yj_2.246d
vikhyātadoṣaḥ kurvīta Yj_3.300a
viḍjāni kavakāni ca Yj_1.171d
viḍjās tu dvyekabhāginaḥ Yj_2.125d
vitathābhiniveśavān Yj_3.155b
vitathābhiniveśī ca Yj_3.134c
vittātmānaṃ vedyamānaṃ Yj_3.173c
vittair mānyā yathākramam Yj_1.116b
vidaśya nimbapatrāṇi Yj_3.12c
viduṣāṃ varṣmaṇo jalam Yj_3.33b
vidyate nāntarātmanaḥ Yj_3.125b
vidyayā labdham eva ca Yj_2.119d
vidyākarmavayobandhu- Yj_1.116a
vidyātapobhyāṃ hīnena Yj_1.202a
vidyādibhir ahaṃkṛtaḥ Yj_3.151b
vidyārthī prāpnuyād vidyāṃ Yj_3.330a
vidyāṃ cādhyātmikīṃ japet Yj_1.101d
vidyutstanitasaṃplave Yj_1.149b
vidyopaniṣadas tathā Yj_3.189b
vidvadbhir brāhmaṇaiḥ saha Yj_2.1b
vidvān aśeṣam ādadyāt Yj_2.34c
vidhivad bhūridakṣiṇān Yj_1.314d
vidhiṃ bhakṣaṇavarjane Yj_1.178d
vidhiḥ strīṇāṃ prakīrtitaḥ Yj_3.296b
vinaṣṭadravyavikrayāḥ Yj_2.268d
vinā daivaṃ na sidhyati Yj_1.351d
vinā dhāraṇakād vāpi Yj_2.63c
vināpi śīrṣakāt kuryān Yj_2.96c
vināpi sākṣibhir lekhyaṃ Yj_2.89a
vinā pūrvakramāgatāt Yj_2.27b
vināyakasya jananīm Yj_1.290a
vināyakaḥ karmavighna- Yj_1.271a
vināśe vācike damaḥ Yj_2.208b
vinītas tv atha vārtāyāṃ Yj_1.311c
vinītaḥ sattvasaṃpannaḥ Yj_1.309c
vinīya sthāpayet pathi Yj_1.361d
vinnāsv eṣa vidhiḥ smṛtaḥ Yj_1.92d
viparītamatiḥ sadā Yj_3.153d
viparītam ato 'nyathā Yj_2.8b
viparītāṃś ca ghātayet Yj_1.338d
vipākaḥ karmaṇāṃ pretya Yj_3.133a
vipākāt triprakārāṇāṃ Yj_3.181c
vipāke govṛṣāṇāṃ tu Yj_3.283Ac
vipratvena ca śūdrasya Yj_2.304c
vipradaṇḍodyame kṛcchras tv Yj_3.292a
vipraduṣṭāṃ striyaṃ caiva Yj_2.278a
viprapīḍākaraṃ chedyam Yj_2.215a
vipraṃ nirjitya vādataḥ Yj_3.291b
viprān mūrdhāvasikto hi Yj_1.91a
viprāhikṣatriyātmāno Yj_1.153a
vipruṣo makṣikāḥ sparśe Yj_1.193c
vipreṇātha tataḥ svayam Yj_1.312d
viprebhyo dīyate dravyaṃ Yj_1.323c
vipraiś cokta idaṃ japet Yj_1.245d
viplutaḥ siddham ātmānam Yj_3.152c
vibhaktāḥ paramāṇavaḥ Yj_3.104b
vibhakte yat tu dṛśyate Yj_2.126b
vibhakteṣu suto jātaḥ Yj_2.122a
vibhajerann iti sthitiḥ Yj_2.126d
vibhajeran sutāḥ pitror Yj_2.117a
vibhāganihnave jñāti- Yj_2.149a
vibhāgabhāvanā jñeyā Yj_2.149c
vibhāgas tu samaḥ smṛtaḥ Yj_2.120b
vibhāgaṃ cet pitā kuryād Yj_2.114a
vibhāvayen na cel liṅgais Yj_2.33c
vimanā viphalārambhaḥ Yj_1.274c
vimāṃsasya ca vikrayī Yj_2.297b
virājaḥ so 'nnarūpeṇa Yj_3.120c
viruddhaṃ bahu bhāṣite Yj_2.14b
viruddhaṃ varjayet karma Yj_1.139a
viliptaśirasas tathā Yj_1.278b
vivādayet sadya eva Yj_2.12c
vivādaṃ varjayitvā tu Yj_1.158c
vivādād dviguṇaṃ daṇḍaṃ Yj_2.81c
vivādād dviguṇaṃ damam Yj_2.4d
vivādād dviguṇaṃ damam Yj_2.305d
vivādeṣūpadarśitaḥ Yj_2.8d
vivāsyo brāhmaṇaḥ smṛtaḥ Yj_2.81d
vivāhas tu samantrakaḥ Yj_1.13d
vivītakhaladāhakāḥ Yj_2.282b
vivītabhartus tu pathi Yj_2.271c
viśaḥ pañcadaśaiva tu Yj_3.22b
viśām eke yathākulam Yj_1.14d
viśāṃ vāpy āpadi dvijaḥ Yj_3.35b
viśuddhiḥ paramā matā Yj_3.34d
viśuddhe śukraśoṇite Yj_3.72b
viśeṣapatanīyāni Yj_3.297c
viśvarūpaḥ prajāpatiḥ Yj_3.120b
viśve devāś ca prīyantāṃ Yj_1.245c
viśve devāsa ity ṛcā Yj_1.229d
viṣayendriyasaṃrodhas Yj_3.158a
viṣāgnidāṃ patiguru- Yj_2.279a
viṣuvat sūryasaṃkramaḥ Yj_1.217d
viṣṭarārthaṃ kuśān api Yj_1.229b
vistāro 'yam udāhṛtaḥ Yj_3.95d
vihitasyānanuṣṭhānān Yj_3.219a
vihitā brahmagītikā Yj_3.114b
viṃśatiṃ tad vyayaṃ tathā Yj_2.223d
viṃśater dviguṇo damaḥ Yj_2.227d
vīṇāvādanatattvajñaḥ Yj_3.115a
vīrasūṃ priyavādinīm Yj_1.76b
vṛkṣagulmalatāvīru- Yj_3.276a
vṛkṣāvāso mitāśanaḥ Yj_3.54b
vṛṇuyād eva ca rtvijaḥ Yj_1.314b
vṛthākṛsarasamyāva- Yj_1.173c
vṛthādānaṃ tathaiveha Yj_2.47c
vṛddhabālāturācārya- Yj_1.157c
vṛddhabhārinṛpasnāta- Yj_1.117a
vṛddhaṃ pātreṣu nikṣipet Yj_1.317d
vṛddhau nāndīmukhān pitṝn Yj_1.250b
vṛddhau hānau ca kalpitam Yj_2.244d
vṛṣakṣudrapaśūnāṃ ca Yj_2.236a
vṛṣabhaikādaśās tu gāḥ Yj_3.264d
vṛṣṭyāyuḥpuṣṭikāmo vā Yj_1.295c
vego nadyāś ca śuddhikṛt Yj_3.32b
veṇumān sakamaṇḍaluḥ Yj_1.133b
vetti sarvagatāṃ kasmāt Yj_3.130c
veda eva dvijātīnāṃ Yj_1.40c
vedanindā suhṛdvadhaḥ Yj_3.228b
vedane tv agrajanmanaḥ Yj_1.62d
vedaplāvī yavāśy abdaṃ Yj_3.288c
vedam adhyāpayed enaṃ Yj_1.15c
vedam asmai prayacchati Yj_1.34b
vedaṃ vratāni vā pāraṃ Yj_1.51c
vedātharvapurāṇāni Yj_1.101a
vedānuvacanaṃ yajño Yj_3.190a
vedābhyāsarataṃ kṣāntaṃ Yj_3.310a
vedārthavij jyeṣṭhasāmā Yj_1.219c
vedārthān adhigacchec ca Yj_1.99c
vedāḥ saṃtatir eva ca Yj_1.246b
vedāḥ sthānāni vidyānāṃ Yj_1.3c
vedaiḥ śāstraiḥ savijñānair Yj_3.170a
velāhīne ca taskaraḥ Yj_2.168d
veṣṭāv oṣṭhau kakundare Yj_3.96d
vaiṇābhiśastavārdhuṣya- Yj_1.161c
vaitānāupāsanāḥ kāryāḥ Yj_3.17c
vaidyasaṃśritabāndhavaiḥ Yj_1.157d
vairūpyaṃ maraṇaṃ vāpi Yj_3.79c
vaiśyavṛttyāpi jīvan no Yj_3.39a
vaiśyaś ca dhānyadhanavān Yj_3.332c
vaiśyasya kṣatriyasya ca Yj_1.118b
vaiśyahābdaṃ cared etad Yj_3.267a
vaiśyāt tu karaṇaḥ śūdryāṃ Yj_1.92c
vaiśyād vaidehakas tathā Yj_1.93b
vaiśyā pratodam ādadyād Yj_1.62c
vaiśyāśūdryos tu rājanyān Yj_1.92a
vyatīpāto gajacchāyā Yj_1.218a
vyatyaye karmaṇāṃ sāmyaṃ Yj_1.96c
vyapetamadamatsaraḥ Yj_1.268d
vyabhicārād ṛtau śuddhir Yj_1.72a
vyayakarmasu codyatān Yj_1.322d
vyayaṃ dadyāc ca sodayam Yj_2.146b
vyayaṃ paṇyasamudbhavam Yj_2.253b
vyavahārapadaṃ hi tat Yj_2.5d
vyavahāravidhau nṛṇām Yj_2.30d
vyavahāraḥ kulasthitiḥ Yj_1.343b
vyavahārān nayen nṛpaḥ Yj_2.19b
vyavahārān nivartayet Yj_2.31b
vyavahārān nṛpaḥ paśyed Yj_2.1a
vyavahārān nṛpeṇa tu Yj_2.3b
vyavahārān nṛpeṇa tu Yj_2.305b
vyavahārān svayaṃ paśyet Yj_1.360c
vyavahārāṃs tato dṛṣṭvā Yj_1.327c
vyavahāro na sidhyati Yj_2.32d
vyasanaṃ jāyate ghoraṃ sa Yj_2.113c
vyasanāny ātmavikrayaḥ Yj_3.240d
vyasanābhiplute 'pi vā Yj_2.50b
vyādhitair vā na saṃviśet Yj_1.138d
vyādhau saṃpratirodhake Yj_2.147b
vyāsiddhaṃ rājayogyaṃ ca Yj_2.261c
vyūhanaṃ raukṣyam eva ca Yj_3.76d
vrajann api tathātmānaṃ Yj_1.274a
vrātyastomād ṛte kratoḥ Yj_1.38d
śakārdrauṣadhipiṇyāka- Yj_3.38c
śaktasyānīhamānasya Yj_2.116a
śaktāptajñānavittadāḥ Yj_1.28d
śaktito vā yathālābhaṃ Yj_1.305c
śakto 'py amokṣayan svāmī Yj_2.300a
śaktyapekṣam athāpi vā Yj_2.26d
śaktyā ca yajñakṛn mokṣe Yj_3.57c
śaktyādhīte hi yo 'nvaham Yj_1.45d
śaktyā vāpi tapaś caret Yj_3.52d
śakrapāte tathocchraye Yj_1.147d
śaṭ tvaco dhārayanti ca Yj_3.84b
śatamānaṃ tu daśabhir Yj_1.365a
śataṃ strīdūṣaṇe dadyād Yj_2.289a
śate daśapalā vṛddhir Yj_2.179a
śanair dāpyo yathodayam Yj_2.43d
śapantaṃ dāpayed rājā Yj_2.205c
śabdaṃ śrotraṃ balādikam Yj_3.76b
śabdaḥ sparśaś ca rūpaṃ ca Yj_3.180a
śabdādiviṣayodyogaṃ Yj_3.151c
śabdāś ca viṣayāḥ smṛtāḥ Yj_3.91b
śaraṇāgatabālastrī- Yj_3.298a
śarīracintāṃ nirvartya Yj_1.98a
śarīraparisaṃkhyānaṃ Yj_3.158c
śarīrasaṃkṣaye yasya Yj_3.161a
śarīreṇa ca nātmāyaṃ Yj_3.164c
śarīreṣu śarīriṇām Yj_3.132b
śaśaś ca matsyeṣv api hi Yj_1.177c
śaṣkulī karṇapatrakau Yj_3.96b
śastravikrayikarmāra- Yj_1.163c
śastrāvapāte garbhasya Yj_2.277a
śastrāsavamadhūcchiṣṭaṃ Yj_3.37a
śastreṇa tu hatā ye vai Yj_1.264c
śastre madhyamasāhasaḥ Yj_2.216d
śaṃ no devīs tathā kāṇḍāt Yj_1.301c
śaṃ no devyā payaḥ kṣiptvā Yj_1.230c
śākarajjumūlaphala- Yj_1.182c
śākunacchāgapārṣataiḥ Yj_1.258d
śākhāṅgacchedane tathā Yj_2.225b
śātātapo vasiṣṭhaś ca Yj_1.5c
śāvam āśaucam iṣyate Yj_3.18b
śāśair māṃsair yathākramam Yj_1.259b
śāsanaṃ kārayet sthiram Yj_1.320d
śāstrāṇi cintayed buddhyā Yj_1.331c
śāstrāṇi vividhāni ca Yj_1.99d
śāstrārtheṣu vivekitā Yj_3.156b
śiraso dyaur ajāyata Yj_3.127b
śiraḥkapālī dhvajavān Yj_3.243a
śirā dhamanisaṃjñitāḥ Yj_3.101d
śirāḥ śatāni saptaiva Yj_3.100a
śilāṃ baddhvā praveśayet Yj_2.278d
śilpair vā vividhair jīved Yj_1.120c
śiṣṭe ca gṛham āgate Yj_1.150d
śiṣṭair iṣṭaiś ca bandhubhiḥ Yj_1.113d
śiṣyartviggurubandhuṣu Yj_1.144b
śiṣyasabrahmacāriṇaḥ Yj_2.135d
śiṣyasaṃbandhibāndhavāḥ Yj_1.220d
śīrṣakasthe 'bhiyoktari Yj_2.95d
śukapratudaṭiṭṭibhān Yj_1.172b
śuke vatso dvihāyanaḥ Yj_3.271b
śuktastrīprāṇihiṃsanam Yj_1.33b
śuktaṃ paryuṣitocchiṣṭaṃ Yj_1.167c
śukratvam adhigacchati Yj_3.71d
śukraḥ śanaiścaro rāhuḥ Yj_1.296c
śukriyāraṇyakajapo Yj_3.308a
śuklamālyānulepanaḥ Yj_1.292b
śuklāmbaradharo nīca- Yj_1.131a
śukle śikhyaṇḍasammitān Yj_3.323b
śucikalyānasūyakāḥ Yj_1.28b
śuci gotṛptikṛt toyaṃ Yj_1.192a
śuddhaś ced gamayordhvaṃ māṃ Yj_2.102c
śuddhaḥ syān na saṃśayaḥ Yj_2.113d
śuddhir gandhādikarṣaṇāt Yj_1.191b
śuddhir niḥspṛhatā śamaḥ Yj_3.159b
śuddhiś cāndrāyaṇena ca Yj_3.326b
śuddhiḥ plāvo dravasya ca Yj_1.190d
śuddhyai vānyat tu kārayet Yj_2.94b
śudhyate 'satpratigrahāt Yj_3.289d
śudhyaty āvikakauśikam Yj_1.186b
śudhyeta vā mitāśitvāt Yj_3.249c
śudhyed brahmavadhād ṛte Yj_3.311d
śudhyeran strī ca śūdraś ca Yj_1.21c
śubhānāṃ caiva karmaṇām Yj_1.40b
śulkasthānād apāsaran Yj_2.262b
śuṣkabhinnamukhasvarāḥ Yj_2.267d
śūdrapravrajitānāṃ ca Yj_2.235a
śūdrapreṣyaṃ hīnasakhyaṃ Yj_3.241a
śūdrayoṣāḥ pramāpya tu Yj_3.268b
śūdras tathāntya eva syād Yj_2.294c
śūdrasya dvijaśuśrūṣā Yj_1.120a
śūdrahatyāvrataṃ caret Yj_3.269b
śūdrāj jātas tu caṇḍālaḥ Yj_1.93c
śūdrād āyogavaṃ vaiśyā Yj_1.94c
śūdrād dāropasaṃgrahaḥ Yj_1.56b
śūdreṣu dāsagopāla- Yj_1.166a
śūdro 'dhikārahīnopi Yj_3.262c
śūlān āropayen narān Yj_2.273d
śeṣaṃ caivānumānya ca Yj_1.241b
śeṣaṃ pūrvavad ācaret Yj_1.254b
śeṣāhobhir viśudhyati Yj_3.20b
śokatāṃ paramāṃ gatim Yj_1.266d
śoṇitaṃ śaṅkhakau tathā Yj_3.93b
śoṇitena vinā duḥkhaṃ Yj_2.218a
śodhyasya mṛc ca toyaṃ ca Yj_3.32c
śaucam indriyanigrahaḥ Yj_1.122b
śaucaṃ kuryād atandritaḥ Yj_1.17d
śaucākrodhāpramādatā Yj_3.313d
śaucācārāṃś ca śikṣayet Yj_1.15d
śauryaṃ kṣetraṃ balaṃ tathā Yj_1.265b
śaulkikaiḥ sthānapālair vā Yj_2.173a
śmaśānapatitāntike Yj_1.148d
śmaśrukeśāḥ śarīriṇām Yj_3.102b
śmaśru cāsyagataṃ danta- Yj_1.195c
śraddhayā parayā yutāḥ Yj_3.192d
śraddhā ca no mā vyagamad Yj_1.246c
śraddhāpūtaṃ svaśaktitaḥ Yj_1.203d
śraddhopavāsaḥ svātantryam Yj_3.190c
śrāddhakālāḥ prakīrtitāḥ Yj_1.218d
śrāddhaṃ prati ruciś caite Yj_1.218c
śrāddhikaṃ pratigṛhya ca Yj_1.146d
śrādhakṛt satyavādī ca Yj_3.205c
śrāntasaṃvāhanaṃ rogi- Yj_1.209a
śrāvaṇyāṃ śravaṇena vā Yj_1.142b
śriyaṃ cāpnoty anuttamām Yj_1.293d
śrīkāmaḥ śāntikāmo vā Yj_1.295a
śrīkāmo mahatīṃ śriyam Yj_3.330d
śrutam adhyayanaṃ tapaḥ Yj_3.44b
śrutādhyayanaśīlinaḥ Yj_1.199b
śrutādhyayanasaṃpannā Yj_2.2a
śrutābhijanakarmaṇām Yj_1.123b
śrutārthasyottaraṃ lekhyaṃ Yj_2.7a
śrutijātiviśāradaḥ Yj_3.115b
śrutismṛtyuditaṃ samyaṅ Yj_1.154c
śrutiḥ smṛtiḥ sadācāraḥ Yj_1.7a
śrutvaitad yājñavaklyo 'pi Yj_3.334a
śrutvaitān ṛṣayo dharmān Yj_3.328a
śreṇayo 'tha kulāni ca Yj_2.30b
śreṇinaigamapākhaṇḍa- Yj_2.192a
śreyasā sukhaduḥkhābhyāṃ Yj_3.171a
śreyān eṣāṃ paraḥ paraḥ Yj_1.128d
śrotavyaś ca dvijātibhiḥ Yj_3.191d
śrotraṃ ca indriyāṇi ca Yj_3.91d
śrotriyāṇāṃ dhanair api Yj_2.25d
śrotriyān vāsayet sadā Yj_1.339d
śrotriyāyopakalpayet Yj_1.109b
śrotriyebhyo gṛhāṇi ca Yj_1.333d
śrotriyo brahmavid yuvā Yj_1.219b
śrotriyo vedapāragaḥ Yj_1.111b
śrautasmārtakriyāparāḥ Yj_2.69b
śrautasmārtakriyāhetor Yj_1.314a
śrautaṃ vaitānikāgniṣu Yj_1.97d
śrautraṃ smārtaṃ phalasnehaiḥ Yj_3.49c
śleṣmasaṃghātajau stanau Yj_3.97b
śleṣmāśru bāndhavair muktaṃ Yj_3.11a
śleṣmaujasas tāvad eva Yj_3.107a
ślokatrayam api hy asmād Yj_3.331a
ślokā sūtrāṇi bhāṣyāṇi Yj_3.189c
śvakroṣṭṛgardabholūka- Yj_1.148a
śvaśuro mātulo 'pi vā Yj_1.358b
śvaśrūśvaśuradevaraiḥ Yj_1.82b
śvaśrūśvaśuramātulaiḥ Yj_1.86b
śvaspṛṣṭaṃ patitekṣitam Yj_1.167d
śvāhimārjāramūṣakaiḥ Yj_1.147b
śvitrī vastraṃ śvā rasaṃ tu Yj_3.215c
ṣaṭcatvāriṃśake 'hani Yj_2.76d
ṣaṭpañcāśac ca jānīta Yj_3.101c
ṣaṭ śleṣmā pañca pittaṃ tu Yj_3.106a
ṣaṭ ṣaḍvaṃśyān sahātmanā Yj_1.60d
ṣaḍahaḥ sopavāsakaḥ Yj_3.315b
ṣaṇmāsāc chūdrahāpy etad Yj_3.267c
ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor Yj_3.86a
ṣaṣṭhe 'nnaprāśanaṃ māsi Yj_1.12c
ṣaṣṭhe balasya varṇasya Yj_3.80c
ṣaṣṭhe 'ṣṭame vā sīmanto Yj_1.11c
ṣoḍaśartuniśāḥ strīṇāṃ Yj_1.79a
ṣoḍaśāṅgulakaṃ jñeyaṃ Yj_2.106c
ṣoḍaśādyaḥ paṇān dāpyo Yj_2.224c
ṣṭhīvanāsṛkśakṛnmūtra- Yj_1.137a
ṣṭhīvanodvartanādi ca Yj_1.152d
sa ātmā caiva yajñaś ca Yj_3.120a
sa eva puruṣaḥ paraḥ Yj_3.183b
sakalaṃ dharmalakṣaṇam Yj_1.6d
sa kāmān āpnuyād imān Yj_1.268b
sakāmāsv anulomāsu na Yj_2.288a
sa kāyaḥ pāvayet tajjaḥ Yj_1.60c
sakāśād ātmanas tadvad Yj_3.67c
sakāṃsyapātrā dātavyā Yj_1.204c
sakulyo jananī tathā Yj_1.63b
sa kūṭasākṣiṇāṃ pāpais Yj_2.77c
sakṛt pradīyate kanyā Yj_1.65a
sakṛt prasiñcanty udakaṃ Yj_3.5a
sakṛt spṛṣṭābhir antataḥ Yj_1.21d
saktaṃ tyaktvā tataḥ śuciḥ Yj_1.195d
saktūnāṃ prativāsaram Yj_3.321b
sakthikeśāvamarśanam Yj_2.284b
sakhibhāryākumārīṣu Yj_3.231a
sakhisaṃbandhibāndhavān Yj_1.108d
sa gurur yaḥ kriyāḥ kṛtvā Yj_1.34a
sagotrāsu sutantrīṣu Yj_3.231c
sagotreṇetareṇa vā Yj_2.128d
sagaurasarṣapaiḥ kṣaumaṃ Yj_1.187a
saṅgatyāgena medhayā Yj_3.188b
saṅgaḥ sadbhir giraḥ śubhāḥ Yj_3.156d
sacihnaṃ brāhmaṇaṃ kṛtvā Yj_2.270c
sacailaṃ snātam āhūya Yj_2.97a
sa jāta iti kīrtyate Yj_3.69d
sajātāv uttamo daṇḍa Yj_2.286a
sa jātisaṃsmaratām iyāt Yj_3.161d
sajātīyeṣv ayaṃ proktas Yj_2.133a
sa jāpī niyatendriyaḥ Yj_3.285d
sa jñeyas taṃ viditveha Yj_3.109c
saḍaṅgāni tathāsthnāṃ ca Yj_3.84c
sa tad dadyād viplavāc ca Yj_2.260c
sa tam ādāya saptaiva Yj_2.106a
sa talliṅgo 'bhijāyate Yj_3.210b
sa tasminn eva līyate Yj_3.180d
sa taṃ yatnena pūjayet Yj_1.307b
sa tān āpnoti puṣkalān Yj_1.213d
sa tān sarvān avāpnoti Yj_2.74c
satāṃ yogaḥ pravartate Yj_3.160d
sati dravye phalapradam Yj_1.126d
satilaṃ dakṣiṇāmukhaḥ Yj_1.242b
sa tu ṣaṇṇavatiṃ paṇān Yj_2.172d
sa tu somaghṛtair devāṃs Yj_1.43a
satkṛtasya hi satkriyā Yj_3.299d
satkṛtya bhikṣave bhikṣā Yj_1.108a
satkṛtya vidhipūrvakam Yj_1.305d
satkṛtyānnam akutsayan Yj_1.31d
satkriyānvāsanaṃ svādu Yj_1.109c
sattvaghāte ghṛtāśanam Yj_3.275b
sattvayogāt parikṣayāt Yj_3.160b
sattvayogy amṛtī bhavet Yj_3.159d
sattvaṃ rajas tamaś caiva Yj_3.182a
satyadharme vyavasthitaḥ Yj_2.110b
satyam asteyam akrodho Yj_3.66a
satyavrataparāyaṇāḥ Yj_3.185d
satyasaṃdhena śucinā Yj_1.355c
satyas tadardhikaḥ pāda- Yj_2.208c
satyaṃkārakṛtaṃ dravyaṃ Yj_2.61c
satyām anyāṃ savarṇāyāṃ Yj_1.88a
satyāsatyānyathāstotrair Yj_2.204a
satyena bhava me 'mṛtam Yj_2.110d
satyena mābhirakṣa tvaṃ Yj_2.108a
satyena hy anṛtena ca Yj_3.170d
satrivratibrahmacāri- Yj_3.28c
sa dagdhavya upetaś ced Yj_3.2c
sa dadyāt prathamaṃ gobhiḥ Yj_3.299c
sa dānamānasatkāraiḥ Yj_2.189c
sa dāpyaḥ prathamaṃ damam Yj_2.188d
sa dāpyo damam uttamam Yj_2.240d
sa dāpyo damam uttamam Yj_2.243d
sa dāpyo dviguṇaṃ damam Yj_2.231b
sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ Yj_2.82c
sadevāsuramānavam Yj_1.356b
sadevāsuramānavam Yj_3.118b
sa devāṃs tarpayed dvijaḥ Yj_1.41b
saddānamānasatkārān Yj_1.339c
sadyaḥ śaucaṃ vidhīyate Yj_3.29d
sadyo vā kāmajaiś cihnaiḥ Yj_2.283c
sadhāmāni prapadyate Yj_3.168d
sa nāṇakaparīkṣī tu Yj_2.241c
sa netuṃ nyāyato 'śakyo Yj_1.355a
sann asan sad asac ca yaḥ Yj_3.178d
sapaṇaś ced vivādaḥ syāt Yj_2.18a
sapiṇḍo vā sagotro vā Yj_1.68c
sa putro dattako bhavet Yj_2.130d
saptatriṃśadanadhyāyān Yj_1.151c
saptamād daśamād vāpi Yj_3.3a
saptame cāṣṭame caiva Yj_3.81c
saptame pañcame 'pi vā Yj_1.96b
saptarātram anāturaḥ Yj_3.281b
saptarṣināgavīthyantar Yj_3.187a
saptaṣaṣṭis tathā lakṣāḥ Yj_3.103c
saptāśvatthasya patrāṇi Yj_2.103c
saptāhena tu kṛcchro 'yaṃ Yj_3.315c
saptaiva tu purīṣasya Yj_3.105c
saptottaraṃ marmaśataṃ Yj_3.102c
sa pradāpyaḥ kṛṣṭaphalaṃ Yj_2.158c
sabrahmacārikātmīya- Yj_2.85c
sabhikaḥ pañcakaṃ śatam Yj_2.199b
sabhyāḥ pṛthak pṛthag daṇḍyā Yj_2.4c
sabhyāḥ sajayino daṇḍyā Yj_2.305c
sabhyaiḥ parivṛto 'nvaham Yj_1.360d
sabhyaiḥ saha niyoktavyo Yj_2.3c
samakālam iṣuṃ muktam Yj_2.109a
sa mantriṇaḥ prakurvīta Yj_1.312a
samam eṣāṃ vivīte 'pi Yj_2.160c
samarthaḥ kāryanirṇaye Yj_2.10d
samavāyī tu puruṣo Yj_3.125c
samavāyena vaṇijāṃ Yj_2.259a
samastasya ca tasya ca Yj_3.53d
samastair evam eva tu Yj_3.191b
samājotsavadarśanam Yj_1.84b
samādatte mṛṣā vadan Yj_3.284d
samāptavaradakṣiṇaiḥ Yj_1.359d
samāpte 'rthe ṛṇī nāma Yj_2.86a
samāpya vedaṃ dyuniśam Yj_1.145c
samāmāsatadardhāhar- Yj_2.6c
samāmāsatadardhāhar- Yj_2.85a
samā vā gurutalpagaḥ Yj_3.260b
samāviṣṭo bhramann iha Yj_3.140b
samudgaparivartaṃ ca Yj_2.247a
samudbhūto hutāśanaḥ Yj_1.341b
samudragṛhabhedakṛt Yj_2.232d
samūhakārya āyātān Yj_2.189a
samūhakāryaprahito Yj_2.190a
samūhahitavādinām Yj_2.188b
samūhahitavādinām Yj_2.191d
samṛddhiṃ mukhyatāṃ śubham Yj_1.265d
sameṣu guṇināṃ tathā Yj_2.78b
sameṣv evaṃ parastrīṣu Yj_2.214a
sammitāni durācāro yo Yj_1.180c
samyak tu daṇḍanaṃ rājñaḥ Yj_1.357c
samyakprayuktāḥ sidhyeyur Yj_1.346c
samyaksaṃkalpajaḥ kāmo Yj_1.7c
samyag vadhyāṃś ca ghātayet Yj_1.359b
sa rājaso manuṣyeṣu Yj_3.138c
sargādau sa yathākāśaṃ Yj_3.70a
sarvakartavyatās tathā Yj_1.331d
sarvakāmaphalaiḥ śubhaiḥ Yj_1.47b
sarvakāmāṃś ca dehi me Yj_1.291d
sarvakāryeṣu caiva tam Yj_3.294d
sarvago 'pi na vedanām Yj_3.130d
sarvataḥ pratigṛhṇīyād Yj_1.216c
sarvataḥ sarvadā haret Yj_2.166d
sarvadānādhikaṃ yasmāt Yj_1.335c
sarvadharmabahiṣkṛtaḥ Yj_1.93d
sarvadharmabahiṣkṛtāḥ Yj_1.38b
sarvadharmamayaṃ brahma Yj_1.212a
sarvapāpaharā hy ete Yj_3.308c
sarvapāpāpanuttaye Yj_3.305b
sarvabhūtahitaḥ śāntas Yj_3.58a
sarvabhūtātmadarśanam Yj_3.157b
sarvam annam upādāya Yj_1.242a
sarvam ānantyam aśnute Yj_1.261b
sarvayoniṣu dehinām Yj_3.132d
sarvavarṇeṣv ayaṃ vidhiḥ Yj_2.136d
sarvasattvahite rataḥ Yj_3.48d
sarvasya prabhavo viprāḥ Yj_1.199a
sarvasvaharaṇaṃ kṛtvā Yj_2.187c
sarvaṃ mantram udīrayet Yj_1.136b
sarvaḥ sākṣī saṃgrahaṇe Yj_2.72c
sarvāuṣadhaiḥ sarvagandhair Yj_1.278a
sarvān kāmān avāpnoti Yj_1.181a
sarvārambhavivarjitāḥ Yj_3.187d
sarvāśrayāṃ nije dehe Yj_3.143a
sarvāṃl lokāñ jayed gṛhī Yj_1.158d
sarvāṃś ca grāmavāsinaḥ Yj_1.172d
sarve ca vanagocarāḥ Yj_2.150d
sarve 'mī śuddhihetavaḥ Yj_3.31d
sarve vā syuḥ samāṃśinaḥ Yj_2.114d
sarveṣāṃ dharmasādhanam Yj_1.122d
sarveṣv arthavivādeṣu Yj_2.23a
sarve sarvāsu jātiṣu Yj_2.38d
sarve sarveṣu vā smṛtāḥ Yj_2.69d
salilaṃ pāvanaṃ pibet Yj_3.306b
salilaṃ bhasma mṛd vāpi Yj_1.189c
salilaṃ śuddhir eteṣāṃ Yj_3.60c
savatsāromatulyāni Yj_1.206a
savanaṃ spandanāt purā Yj_1.11b
savarṇaṃ kāmataḥ śrayet Yj_1.67d
savarṇaḥ śrotriyo varaḥ Yj_1.55b
savarṇāyāṃ vibhāgabhāk Yj_2.122b
savarṇāsu vidhau dharmye Yj_1.88c
savarṇebhyaḥ savarṇāsu Yj_1.90a
savikāra udāhṛtaḥ Yj_3.183d
savitāraṃ savaidyutam Yj_3.193d
saviṣaṃ saṃprapātanam Yj_3.223b
sa vṛddhyā dāpayed dhanam Yj_2.61b
savyājakrayavikrayī Yj_2.262d
savyāhṛtikāṃ gāyatrīṃ Yj_1.239a
savyena parigṛhya ca Yj_1.284d
savye nyasyottaraṃ karam Yj_3.198b
saśalkāś ca dvijātibhiḥ Yj_1.178b
saśrīphalair aṃśupaṭṭaṃ Yj_1.186c
sa samutthānajaṃ vyayam Yj_2.222b
sa samyakpālito dadyād Yj_2.200a
sa sarvasya prabhur yataḥ Yj_2.34d
sa saṃdigdhamatiḥ karma- Yj_3.152a
sasyaghātasya kāriṇī Yj_2.159b
saha yā dīyate 'rthine Yj_1.60b
saha ṣaṣṭyā śatatrayam Yj_3.84d
sahasrakarapannetraḥ Yj_3.119c
sahasraśīrṣājāpī tu Yj_3.304a
sahasrākṣaṃ śatadhāram Yj_1.281a
sahasrātmā mayā yo va Yj_3.126a
sahāyariputaskarāḥ Yj_2.71b
sa hi somaṃ pibed dvijaḥ Yj_1.124b
sahaikatrāvatiṣṭhate Yj_1.273d
sahaikāsanam eva ca Yj_2.284d
sahopapativeśmanām Yj_1.164d
sa hy āśramair vijijñāsyaḥ Yj_3.191a
saṃkaṭānnaṃ ca nāśnīyān Yj_3.15c
saṃgrāme deśaviplave Yj_3.29b
saṃgrāme vā hato lakṣya- Yj_3.248a
saṃghātaṃ lohitodaṃ ca Yj_3.223a
saṃcintyaṃ daṇḍakarmaṇi Yj_2.275d
saṃjīvanamahāpatham Yj_3.223d
saṃtatis tu paśustrīṇāṃ Yj_2.39a
saṃtatiḥ strīpaśuṣv eva Yj_2.57a
saṃtoṣī ca bhavet sadā Yj_1.129d
saṃdigdhalekhyaśuddhiḥ syāt Yj_2.92a
saṃdigdhārthaṃ svatantro yaḥ Yj_2.16a
saṃdiṣṭasyāpradātā ca Yj_2.232c
saṃdehe vā punar haret Yj_2.107d
saṃdhinyanirdaśāvatsā- Yj_1.170a
saṃdhiṃ ca vigrahaṃ yānam Yj_1.347a
saṃdhyayor ubhayor api Yj_1.25d
saṃdhyāgarjitanirghāta- Yj_1.145a
saṃdhyānīhārabhītiṣu Yj_1.150b
saṃdhyām upāsya śṛṇuyāc Yj_1.330a
saṃdhyāmbustrīdvijanmanaḥ Yj_1.134d
saṃdhyāṃ prāk prātar evaṃ hi Yj_1.25a
saṃnirudhyendriyagrāmaṃ Yj_3.61a
saṃnirudhyendriyagrāmaṃ Yj_3.200a
saṃnyāso vai dvijanmanām Yj_3.32d
saṃpūjya munayo 'bruvan Yj_1.1b
saṃbandhāgamahetubhiḥ Yj_2.92d
saṃbādhaṃ kāruśilpinām Yj_2.249b
saṃbhūto rasa uttamaḥ Yj_3.121b
saṃbhūya karaṇāni ca Yj_3.148d
saṃbhūya kurvatām arghaṃ Yj_2.249a
saṃbhūya vaṇijāṃ paṇyam Yj_2.250a
saṃbhojyātithibhṛtyāṃś ca Yj_1.105c
saṃ mā siṃcantv anena tu Yj_3.282b
saṃyatendriyatā vidyā Yj_3.66c
saṃyatopaskarā dakṣā Yj_1.83a
saṃyoge kecid icchanti Yj_1.350c
saṃyojya vāyunā somaṃ Yj_3.122a
saṃvaseyuś ca sarvaśaḥ Yj_3.295d
saṃvidaṃ laṅghayec ca yaḥ Yj_2.187b
saṃviśet tūryaghoṣeṇa Yj_1.331a
saṃvṛtāsyaḥ suniścalaḥ Yj_3.199d
saṃśayān māṃ vimocaya Yj_2.101d
saṃsāraṃ pratipadyate Yj_3.140d
saṃsīdaty animittataḥ Yj_1.274d
saṃsṛṣṭinas tu saṃsṛṣṭī Yj_2.138a
saṃsṛṣṭo nānyamātṛjaḥ Yj_2.139d
saṃsparśe tu tadardhikaḥ Yj_2.215d
saṃspṛṣṭas tair upaspṛśet Yj_3.30b
saṃsrāvya pāyayet tasmāj Yj_2.112c
sākṣiṇaś ca ta eva hi Yj_2.202b
sākṣiṇaś ca svahastena Yj_2.87a
sākṣiṇaś ceti kīrtitam Yj_2.22b
sākṣiṇaḥ pūrvavādinaḥ Yj_2.17b
sākṣiṇaḥ śrāvayed vādi- Yj_2.73a
sākṣiṇāṃ tripaṇo damaḥ Yj_2.239b
sākṣimac ca bhaved yad vā Yj_2.94c
sākṣivat puṇyapāpebhyo Yj_2.104c
sākṣiṣūbhayataḥ satsu Yj_2.17a
sāgniḥ sopāsano vrajet Yj_3.45d
sājyenotsāditasya ca Yj_1.277d
sāttviko devayonitām Yj_3.137d
sādayan vijitendriyaḥ Yj_1.50b
sādhayed yaś ca niṣpatet Yj_2.16b
sādhāraṇasyāpalāpī Yj_2.236c
sādhitād daśakaṃ śatam Yj_2.42b
sādhūn sammānayed rājā Yj_1.338c
sādhyamāno nṛpaṃ gacchan Yj_2.40c
sādhye kuryād yathāśrutam Yj_2.196d
sā brūte yaṃ sa dharmaḥ syād Yj_1.9c
sāmagāyam avicyutam Yj_3.112b
sāmantakulikādīnām Yj_2.233a
sāmantā vā samagrāmāś Yj_2.152a
sāmantāḥ sthavirādayaḥ Yj_2.150b
sāmabāṇārtaniḥsvane Yj_1.148b
sāmādibhir upakramaiḥ Yj_1.345d
sāmāni tṛptiṃ kuryāc ca Yj_1.43c
sāmānyadravyaprasabha- Yj_2.230a
sāmānyārthasamutthāne Yj_2.120a
sāmudrā viṃśakaṃ śatam Yj_2.38b
sāyaṃ pratyarpayet tathā Yj_2.164b
sāyāhne 'nabhilakṣitaḥ Yj_3.59b
sārabhāṇḍaṃ ca kṛtrimam Yj_2.247b
sārasaikaśaphān haṃsān Yj_1.172c
sāriṣṭaiḥ kutapaṃ tathā Yj_1.186d
sārdhāḥ svedāyanaiḥ saha Yj_3.103d
sārvavedasadakṣiṇām Yj_3.56b
sāvadhānas tad abhyāsāt Yj_3.112c
sāvitrīpatitā vrātyā Yj_1.38c
sāvitrīm aśucau dṛṣṭe Yj_3.279c
sāśītipaṇasāhasro Yj_1.366a
sāhasasteyapāruṣya- Yj_2.12a
sāhasī dṛṣṭadoṣaś ca Yj_2.71c
sitāsitāḥ karburūpāḥ Yj_3.166c
siddhe yoge tyajan deham Yj_3.203c
siddhyarthaṃ viniyojitaḥ Yj_1.271b
siṃhatuṇḍakarohitāḥ Yj_1.177d
sīdann icched dhanaṃ kṣudhā Yj_1.130b
sīmante yac ca mūrdhani Yj_1.283b
sīmātikramaṇe tathā Yj_2.155b
sīṃno vivāde kṣetrasya Yj_2.150a
sukṛtaṃ yat tvayā kiṃcij Yj_2.75a
sutavinyastapatnīkas Yj_3.45a
sutānāṃ caiva vikrayaḥ Yj_3.236d
sutāś caiṣāṃ prabhartavyā Yj_2.141c
surākāmadyūtakṛtaṃ Yj_2.47a
surāpavratam ācaran Yj_3.258b
surāpaḥ śyāvadantakaḥ Yj_3.209b
surāpānasamāni tu Yj_3.229d
surāpī vyādhitā dhūrtā Yj_1.73a
surāpo nātra saṃśayaḥ Yj_3.207d
surāpo 'nyatamaṃ pītvā Yj_3.253c
surāpya ātmatyāginyo Yj_3.6c
surāmbughṛtagomūtra- Yj_3.253a
surāṃ ca trividhām api Yj_1.288b
suvarṇasteyasammitam Yj_3.230d
suśīlā vastrasaṃyutā Yj_1.204b
susahāyena dhīmatā Yj_1.355d
sustha indau sakṛt putraṃ Yj_1.80c
sūkarī copajāyate Yj_3.256d
sūkṣma ātmātmani sthitaḥ Yj_3.64d
sūkṣme tu tripalā matā Yj_2.179d
sūtakaṃ mātur eva hi Yj_3.18d
sūtikāgantukādayaḥ Yj_2.163b
sūryavarcāḥ sahasrakaḥ Yj_3.119d
sūryasya cāpy upasthānaṃ Yj_1.22c
sūryaḥ somo mahīputraḥ Yj_1.296a
sūryād vṛṣṭir athauṣadhiḥ Yj_3.71b
sūryodaya upoṣitam Yj_2.97b
sṛkkiṇī parileḍhi ca Yj_2.13b
sṛjaty amṛtam uttamam Yj_3.123b
sṛjaty ātmānam ātmā ca Yj_3.148c
sṛjaty ekottaraguṇāṃs Yj_3.70c
sekād ullekhanāl lepād Yj_1.188c
setihāsāni śaktitaḥ Yj_1.101b
setubhedakarīṃ cāpsu Yj_2.278c
setuvalmīkaniṃnāsthi- Yj_2.151c
setuḥ kalyāṇakārakaḥ Yj_2.156b
sedhāgodhākacchapaśallakāḥ Yj_1.177b
senānyā saha cintayet Yj_1.329d
sevānūpaṃ nṛpo bhaikṣam Yj_3.42c
seha kīrtim avāpnoti Yj_1.75c
seha kīrtim avāpnoti Yj_1.87c
so 'cirād vigataśrīko Yj_1.340c
sodayaṃ tasya dāpyo 'sau Yj_2.254c
sodarasya tu sodaraḥ Yj_2.138b
sopakāre ca hāpite Yj_2.59b
sopavāsas tryahaṃ vaset Yj_1.175d
sopavāsām akiṃcanām Yj_3.261d
so 'paviddho bhavet sutaḥ Yj_2.132b
so 'pi yatnena saṃrakṣyo Yj_2.186c
so 'bhiyuktas tam uddharet Yj_2.28b
somaputro bṛhaspatiḥ Yj_1.296b
somavikrayiṇas tathā Yj_1.165d
somasūryāṃśumārutaiḥ Yj_1.194d
somaḥ śaucaṃ dadāv āsāṃ Yj_1.71a
soṣarodakagomūtraiḥ Yj_1.186a
saunaṃ vallūram eva ca Yj_1.175b
sauraṃ dhāmopanīyate Yj_3.122d
sauvarṇarājatābjānām Yj_1.182a
skandhasarvavidāraṇe Yj_2.227b
skannaṃ reto 'bhimantrayet Yj_3.278b
stanāntaraṃ bhruvor madhyaṃ Yj_3.278c
striyaṃ vṛttavatīṃ patiḥ Yj_1.89b
striyo rakṣyā yataḥ smṛtāḥ Yj_1.81d
strījitagrāmayājinām Yj_1.163b
strīṇāṃ varam anusmaran Yj_1.81b
strīdravyavṛttikāmo vā Yj_2.281a
strīdhanaṃ parikīrtitam Yj_2.143d
strīnaktamantarāgāra- Yj_2.31c
strī niṣedhe śataṃ dadyād Yj_2.285a
strīpuṃsayos tu saṃyoge Yj_3.72a
strīprasūś cādhivettavyā Yj_1.73c
strībālavṛddhakitava- Yj_2.70a
strībhir bhartṛvacaḥ kāryam Yj_1.77a
strīmām etāny api dhruvam Yj_3.297d
strīrogivaracakriṇām Yj_1.117b
strīśūdraviṭkṣatravadho Yj_3.236a
strīhiṃsāuṣadhajīvanam Yj_3.240b
stryālokālambhavigamaḥ Yj_3.157a
sthalāṅgāratuṣadrumaiḥ Yj_2.151b
sthānāny atra śarīrake Yj_3.98d
sthānāsanavihārair vā Yj_3.51c
sthāne vipravisarjane Yj_1.252b
sthāneṣu dviguṇo damaḥ Yj_2.226d
sthāneṣūkteṣu kartane Yj_2.229d
sthāpyaṃ kṣīraṃ ca mṛnmaye Yj_3.17b
sthāpyaṃ bhadrāsanaṃ tataḥ Yj_1.280d
sthālaiḥ saha catuḥṣaṣṭir Yj_3.85a
sthāvarasya viśeṣataḥ Yj_2.176b
sthāvareṣv abhijāyate Yj_3.136d
sthūlāntraṃ guda eva ca Yj_3.95b
sthairyaṃ caturthe tv aṅgānāṃ Yj_3.80a
snapanaṃ tasya kartavyaṃ Yj_1.277a
snātakācāryapārthivāḥ Yj_1.110b
snātasya sārṣapaṃ tailaṃ Yj_1.284a
snātān apavadeyus tān Yj_3.7c
snātvā devān pitṝṃś caiva Yj_1.100c
snātvā pītvā kṣute supte Yj_1.196a
snātvā bhuñjīta kāmataḥ Yj_1.327d
snānam abdaivatair mantrair Yj_1.22a
snānaṃ maunopavāsejyā- Yj_3.313a
snānād vā śuddhim āpnuyāt Yj_3.244d
snāyād vā tadanujñayā Yj_1.51b
snāyān nadīdevakhāta- Yj_1.159c
snehaṃ kledaṃ samārdavam Yj_3.77d
snehāktaṃ cirasaṃsthitam Yj_1.169b
sparśane dviguṇas tataḥ Yj_2.213d
sparśād vāyur mukhāc chikhī Yj_3.127d
spṛṣṭāny antyaśvavāyasaiḥ Yj_1.197b
spṛṣṭvāgniṃ ghṛtabhuk śuciḥ Yj_3.26d
sphītād api na saṃcāri- Yj_1.54c
sphyaśūrpājinadhānyānāṃ Yj_1.184a
smṛtyapetādikāriṇaḥ Yj_2.4b
smṛtyācāravyapetena Yj_2.5a
smṛtyor virodhe nyāyas tu Yj_2.21a
syād oṣadhivṛthāchede Yj_3.276c
syād rājā bhṛtyavargeṣu Yj_1.334c
sruveṇaudumbareṇa tu Yj_1.284b
svakarma vyākhyāyaṃs tena Yj_3.257c
svakośaṃ yo 'bhivardhayet Yj_1.340b
svacchandavidhavāgāmī Yj_2.234a
svadāranirataś caiva Yj_1.81c
svadeśapaṇye tu śataṃ Yj_2.252a
svadharmaḥ pālyatām iti Yj_2.185d
svadharmāc calitān rājā Yj_1.361c
svadhākāram udāharet Yj_1.244b
svapet pratyakśirā na ca Yj_1.136d
svapeyus te pṛthak kṣitau Yj_3.16b
svapne 'vagāhate 'tyarthaṃ Yj_1.272c
svapyād bhūmau śucī rātrau Yj_3.51a
svabhāvād vikṛtiṃ gacchen Yj_2.15a
svamudroparicihnitam Yj_1.319b
svayaṃkṛtaṃ vā yad ṛṇaṃ Yj_2.49c
svayaṃ triṃśadguṇīkṛtam Yj_2.307d
svayoniṣv antyajāsu ca Yj_3.231b
svaradveṣau bhavābhavau Yj_3.74b
svarandhragoptānvīkṣikyāṃ Yj_1.311a
svarāṣṭraparipālane Yj_1.342b
svarāṣṭrād vipravāsayet Yj_2.270d
svarucyā tu parasparam Yj_2.84b
svargakāmā divaṃ prati Yj_3.184d
svargakīrtijayāvaham Yj_1.357d
svargaṃ mokṣaṃ sukhāni ca Yj_1.270b
svargaṃ hy apatyam ojaś ca Yj_1.265a
svargaḥ svapnaś ca bhāvānāṃ Yj_3.175a
svarṇarūpye sakupyake Yj_1.263b
svarṇahārī samāpnuyāt Yj_3.208b
svaryātasya hy aputrasya Yj_2.136c
svalpakṣetrobahūdakaḥ Yj_2.156d
svavarṇair vā paṭe lekhyā Yj_1.298a
svaśākhāśrotriye tathā Yj_1.144d
svasīṃni dadyād grāmas tu Yj_2.272a
svastivācyaṃ tataḥ kuryād Yj_1.243c
svastivācyā dvijāḥ śubhāḥ Yj_1.278d
svasya ca priyam ātmanaḥ Yj_1.7b
svasrīyartvijjāmātṛ- Yj_1.220a
svasrīyaśvaśurartvijām Yj_3.4d
svahastakālasaṃpannaṃ Yj_1.320c
svahastaparicihnitam Yj_2.93d
svahastalikhitaṃ tu yat Yj_2.89b
svahastalikhitādibhiḥ Yj_2.92b
svahastena niveśayet Yj_2.86b
svaṃ kuṭumbāvirodhena Yj_2.175a
svaṃ labhetānyavikrītaṃ Yj_2.168a
svāgatenāgatāṃs tu tān Yj_1.226b
svācārā vijitendriyā Yj_1.87b
svātantryakaraṇāya ca Yj_3.62d
svādhyāyavān dānaśīlaḥ Yj_3.48c
svādhyāyaṃ satataṃ kuryān Yj_1.104c
svādhyāyāgnisutatyāgo Yj_3.239c
svādhyāyātithisatkriyāḥ Yj_1.102b
svādhyāyārthaṃ samāhitaḥ Yj_1.26d
svādhyāyopasthanigrahāḥ Yj_3.313b
svāmine yo 'nivedyaiva Yj_2.157a
svāmino dravyam eva ca Yj_2.165d
svāmiprāṇaprado bhakta- Yj_2.182c
svāmī dravyaṃ nṛpo damam Yj_2.170b
svāmy amātyā jano durgaṃ Yj_1.353a
svāṃ dṛṣṭvāmbugatāṃ japet Yj_3.279b
sveṣv anyeṣu ca sādarān Yj_1.332b
svairiṇī yā patiṃ hitvā Yj_1.67c
hatānāṃ nṛpagoviprair Yj_3.21a
hatānāṃ vidyutā tathā Yj_3.27b
hatānāṃ vipalāyinām Yj_1.325d
hato mukto 'pi vāśuciḥ Yj_3.257d
hatvā tryahaṃ pibet kṣīraṃ Yj_3.270c
hanty avidhinā paśūn Yj_1.180d
hayamedhaphalaṃ tathā Yj_1.181b
haraṇāt sāhasaṃ smṛtam Yj_2.230b
haraṇe sārato damaḥ Yj_2.275b
haraṃs tāṃ coradaṇḍabhāk Yj_1.65b
hareta parato nṛpaḥ Yj_2.173d
hartāraṃ grāhayen naram Yj_2.169b
haviṣyaṃ kṣīraṣāṣṭikam Yj_1.304b
haviṣyānnena vai māsaṃ Yj_1.258a
hastayor ubhayor api Yj_2.105d
hastenauṣadhibhāve vā Yj_1.142c
haste 'nyasya yad arpyate Yj_2.65b
hasteṣv arghyaṃ vinikṣipet Yj_1.231b
hastau pāyur upasthaṃ ca Yj_3.92a
haṃsaśyenakapikravyāj Yj_3.272a
hānir vikretur evāsau Yj_2.256c
hānir viṃśativārṣikī Yj_2.24b
hāniś cet kretṛdoṣeṇa Yj_2.255c
hāsyaṃ paragṛhe yānaṃ Yj_1.84c
hitaṃ tasyācaren nityaṃ Yj_1.27c
hitāhitā nāma nāḍyas Yj_3.108c
hitāhiteṣu bhāveṣu Yj_3.153c
hiraṇyabhūmilābhebhyo Yj_1.352a
hiraṇyaṃ vyāpṛtānītaṃ Yj_1.328a
hiṃsakaś cāvidhānena Yj_3.136c
hiṃsakān saṃvasen na tu Yj_3.298b
hiṃsane svāmy adoṣabhāk Yj_2.299d
hiṃsrayantravidhānaṃ ca Yj_3.240c
hīnakalpaṃ na kurvīta Yj_1.126c
hīnajātiṃ parikṣīṇam Yj_2.43a
hīnajātau prajāyeta Yj_3.213a
hīnayoniniṣevaṇam Yj_3.241b
hīnavarṇakarāṇi tu Yj_3.40d
hīnād raho hīnamūlye Yj_2.168c
hīnā na syād vinā bhartrā Yj_1.86c
hīnān kṛtvā vivāsayet Yj_1.339b
hīnābhiḥ phenabudbudaiḥ Yj_1.20d
hīnāṃ strīṃ gāṃ ca madhyamam Yj_2.289d
hīneṣv ardhadamo moha- Yj_2.214c
hīyate vyavahārataḥ Yj_2.19d
hutaśeṣaṃ pradadyāt tu Yj_1.237a
hutaṃ śreṣṭham ihocyate Yj_1.316d
hutvāgnīn sūryadaivatyān Yj_1.99a
hutvāgnīṃs tān upāsya ca Yj_1.114b
hutvāgnau pitṛyajñavat Yj_1.236d
hṛtam apy uddharet tu yaḥ Yj_2.119b
hṛtaṃ ghātita eva vā Yj_3.246b
hṛtaṃ pranaṣṭaṃ yo dravyaṃ Yj_2.172a
hṛtādhikārāṃ malināṃ Yj_1.70a
hṛtkaṇṭhatālugābhis tu Yj_1.21a
hṛdayād abhiniḥsṛtāḥ Yj_3.108b
hṛdaye dīpavat prabhuḥ Yj_3.111d
hṛdaye dīpavat prabhuḥ Yj_3.201b
hṛṣṭavāhanapūruṣaḥ Yj_1.348d
hṛṣṭā vyayaparāṅmukhī Yj_1.83b
hemamātram upādāya Yj_3.147a
hema vāso hayaḥ kramāt Yj_1.306b
hemaśṛṅgī śaphai raupyaiḥ Yj_1.204a
hemahārī tu kunakhī Yj_3.209c
hotavyā madhusarpirbhyāṃ Yj_1.303c
hradaprasravaṇeṣu ca Yj_1.159d
hrīḥ śaucaṃ dhīr dhṛtir damaḥ Yj_3.66b