Yajnavalkyasmrti PADA INDEX Input by Muneo Tokunaga, checked by Yasuke Ikari Based on the edition: Yajnavalkyasmrti of Yogisvara Yajnavalkya With the commentary Mitaksara of Vij¤anesvara, Notes, Variant readings, etc. Ed. by Narayan Ram Acharya Nirnayasagara Press, Bombay, 1949. अकामतः कामचारे Yj_2.162c अकारणे च विक्रोष्टा Yj_2.234c अकार्यकारिणां दानं Yj_3.32a अकाले प्राणसंक्षयः Yj_3.165d अकूटं कूटकं ब्रूते Yj_2.241a अकूटैर् आयुधैर् यान्ति Yj_1.324c अक्रव्यादस् तु वत्सिकाम् Yj_3.272d अक्रुद्धो ऽपरितुष्टश् च Yj_3.53c अक्षता च क्षता चैव Yj_1.67a अक्षतायां क्षतायां वा Yj_2.130a अक्षतालूषके श्रोणी- Yj_3.87c अक्षयो ऽयं निधी राज्ञां Yj_1.315c अक्षय्या नात्र संशयः Yj_3.331d अक्षय्योदकम् एव च Yj_1.243d अक्षिकर्णचतुष्कं च Yj_3.99a अक्षुद्रो ऽपरुषस् तथा Yj_1.310b अगृहीते समं दाप्यः Yj_2.292c अगृहीते समं दाप्यो Yj_2.193c अग्निकार्यं ततः कुर्यात् Yj_1.25c अग्निदानां च ये लोका Yj_2.74a अग्निर् जलं वा शूद्रस्य Yj_2.98c अग्निर् मूर्धा दिवः ककुत् Yj_1.300b अग्निवर्णं न्यसेत् पिण्डं Yj_2.105c अग्नीन् आरोप्य चात्मनि Yj_3.56d अग्नीन् वाप्य् आत्मसात्कृत्वा Yj_3.54a अग्नींश् चैवाविलम्बयन् Yj_1.89d अग्नेः सकाशाद् विप्राग्नौ Yj_1.316c अग्नौ करिष्यन्न् आदाय Yj_1.236a अग्नौ सुवर्णम् अक्षीणं Yj_2.178a अग्र्यः सर्वेषु वेदेषु Yj_1.219a अङ्गम् अब्राह्मणस्य तु Yj_2.215b अङ्गहीनादि जन्मनः Yj_3.163d acƬÃn नैशिकी स्मृता Yj_3.23b अजः शरीरग्रहणात् Yj_3.69c अजातौ जातिकरणे Yj_2.246c अजाश्वयोर् मुखं मेध्यं Yj_1.194a अजिह्मः क्रोधनो ऽरिषु Yj_1.334b अजिह्माम् अशठां तथा Yj_1.123d अज्ञातं च सदा शुचि Yj_1.191d अज्ञातांश् च मृगद्विजान् Yj_1.174d अज्ञानात् तु सुरां पीत्वा Yj_3.255a अत ऊर्ध्वं पतन्त्य् एते Yj_1.38a अतः शृणुध्वं मांसस्य Yj_1.178c अतिकृच्छ्रो निपातने Yj_3.292b अतिथित्वेन वर्णानां Yj_1.107a अतिथिं श्रोत्रियं तृप्तम् Yj_1.113a अतीतायाम् अप्रजसि Yj_2.144c अतीतार्थस्मृतिः कस्य Yj_3.150c अतो न रोदितव्यं हि Yj_3.11c अतो यतेत तत्प्राप्त्यै Yj_1.352c अतो यद् आत्मनो ऽपथ्यं Yj_3.65c अत्राहम् अमुकः साक्षी Yj_2.87c अथर्वाङ्गिरसः पठन् Yj_1.44b अथर्वाङ्गिरसे तथा Yj_1.313d अथ वाप्य् अभ्यसन् वेदं Yj_3.204a अदग्धः शुद्धिम् आप्नुयात् Yj_2.107b अदत्तादाननिरतः Yj_3.136a अदत्तान्य् अग्निहीनस्य Yj_1.160c अददद् धि समाप्नोति Yj_2.36c अदीर्घसूत्रः स्मृतिमान् Yj_1.310a अदुष्टां तु त्यजन् दण्ड्यो Yj_1.66c adeÓakÃlasaæbhëaæ Yj_2.284c अद्भिस् तु प्रकृतिस्थाभिर् Yj_1.20c अद्रव्यो भरणं स्त्रियाः Yj_1.76d अधमोत्तममध्यमाः Yj_2.155d अधर्मदण्डनं स्वर्ग- Yj_1.357a अधस्ताद् अश्नता तथा Yj_1.106b अधिविन्नस्त्रियै दद्याद् Yj_2.148a अधिविन्ना तु भर्तव्या Yj_1.74a अधीतवेदो जपकृत् Yj_3.57a अधीतस्य च नाशनम् Yj_3.228d अध्यक्षान् कुशलान् शुचीन् Yj_1.322b अध्याप्या धर्मतः साधु Yj_1.28c अध्यायानाम् उपाकर्म Yj_1.142a अध्वनीनो ऽतिथिर् ज्ञेयः Yj_1.111a अनग्नम् अमृतं चैव Yj_1.106c अनन्ता रश्मयस् तस्य Yj_3.166a अनन्ताश् च यथा भावाः Yj_3.132a अनन्यपूर्विकां कान्ताम् Yj_1.52c अनन्यविषयं कृत्वा Yj_3.111a अनभिख्यातदोषस् तु Yj_3.300c अनर्घेणोपरुन्धताम् Yj_2.250b अनर्चितं वृथामांसं Yj_1.167a अनाख्याय ददद् दोषं Yj_1.66a अनादिर् आत्मा कथितस् Yj_3.117a अनादिर् आत्मा संभूतिर् Yj_3.125a अनादिर् आदिमांश् चैव Yj_3.183a अनादिष्टस्य चैव हि Yj_3.305d अनादिष्टेषु पापेषु Yj_3.326a अनादेर् आदिम् इच्छतः Yj_3.74d अनाशकानलाघात- Yj_3.154c अनाहिताग्नितापण्य- Yj_3.234c अनिग्रहाच् चेन्द्रियाणां Yj_3.219c अनिन्द्यामन्त्रणाद् ऋते Yj_1.112b अनिन्द्येषु विवाहेषु Yj_1.90c अनिन्द्येष्व् आत्मवृत्तये Yj_1.29d अनिबद्धप्रलापी च Yj_3.135c अनियुक्तो भ्रातृजायां Yj_3.287a अनिवेदितविज्ञातो Yj_2.35c अनिवेद्य नृपे दण्ड्यः Yj_2.172c अनिवेद्य नृपे शुध्येत् Yj_3.258a अनिश्चित्य भृतिं यस् तु Yj_2.194c अनिष्टैः संप्रयुज्यते Yj_3.129d अनुगम्याम्भसि स्नात्वा Yj_3.26c अनुपाकृतमांसानि Yj_1.171c अनृते तु पृथग् दण्ड्या Yj_2.153a अनेकपितृकाणां तु Yj_2.120c अनेन पितृदिङ्मुखाः Yj_3.3d अनेन विधिना जातः Yj_1.69c अनेन विधिना देहं Yj_1.50a अनेन विधिर् आख्यात Yj_2.265c अनौरसेषु पुत्रेषु Yj_3.25a अन्तरा जन्ममरणे Yj_3.20a अन्तरा पतिते पिण्डे Yj_2.107c अन्तरे च तयोर् यः स्यात् Yj_2.239c अन्तर्जले विशुध्येत Yj_3.301c अन्तर्जानु शुचौ देश Yj_1.18a अन्तर्धानं स्मृतिः कान्तिर् Yj_3.202a अन्तश् चरसि पावक Yj_2.104b अन्तेवासी गुरुप्राप्त- Yj_2.184c अन्ते स्वाहासमन्वितैः Yj_1.285d अन्त्यजैर् गर्दभैर् उष्ट्रैः Yj_1.273c अन्त्यपक्षिस्थावरतां Yj_3.131a अन्त्यस्यार्यागमे वधः Yj_2.294d अन्त्याभिगमने त्व् अङ्क्यः Yj_2.294a अन्धो ऽचिकित्स्यरोगाद्या Yj_2.140c अन्नम् अद्याद् अनापदि Yj_1.32b अन्नम् आदाय तृप्ताः स्थ Yj_1.241a अन्नम् इष्तं हविष्यं च Yj_1.240a अन्नहर्तामयावी स्यान् Yj_3.210c अन्नं पर्युषितं भोज्यं Yj_1.169a अन्नं पितृमनुष्येभ्यो Yj_1.104a अन्नं भूमौ श्वचाण्डाल- Yj_1.103c अन्नं वासः सरक्षणम् Yj_3.296d अन्यत्र kulaÂëaï¬ha- Yj_1.215c अन्यथा तत् प्रकोपयेत् Yj_1.356d अन्यथा वादिनो यस्य Yj_2.79c अन्यहस्ते च विक्रीय Yj_2.257a अन्यायेन नृपो rëÂrÃt Yj_1.340a अन्ये ऽपि शङ्कया ग्राह्या Yj_2.267a अन्योदर्यस् तु संसृष्टी Yj_2.139a अन्योन्यापहृतं द्रव्यं Yj_2.126a अन्वक्षं चात्मघातिनाम् Yj_3.21b अन्वहं शक्तितो द्विजः Yj_1.44d अन्वाधेयकम् एव च Yj_2.144b अन्विता यान्त्य् अचरित- Yj_3.225c अपकारस्य कारकः Yj_2.233b अपत्यं गर्भम् अङ्गना Yj_1.275d अप नः शोशुचद् अघम् Yj_3.3c अपराधवशाद् इमे Yj_1.367d अपरान्तकम् उल्लोप्यं Yj_3.113a अपराह्णे समभ्यर्च्य Yj_1.226a अपश्चात्तापिनः कष्टान् Yj_3.221c अपश्यता कार्यवशाद् Yj_2.3a अपसव्यं ततः कृत्वा Yj_1.232c अपहता इति तिलान् Yj_1.234a अपामार्गो ऽथ पिप्पलः Yj_1.302b अपि दुष्कृतकर्मणः Yj_1.215b अपि भ्राता सुतो ऽर्घ्यो वा Yj_1.358a अपि वाग्भूतृणोदकैः Yj_1.107d अपुत्रा योषितश् चैषां Yj_2.142a अपुत्रां गुर्वनुज्ञातो Yj_1.68a अपुत्रेण परक्षेत्रे Yj_2.127a अप्रजस्त्रीधनं भर्तुर् Yj_2.145a अप्रणोद्यो ऽतिथिः सायम् Yj_1.107c अप्रदुष्टां स्त्रियं हत्वा Yj_3.269a अप्रमत्तश् चरेद् भैक्षं Yj_3.59a अप्रयच्छन् समाप्नोति Yj_1.64a अप्राप्तव्यवहारं च Yj_2.243c अफालकृष्तेनाग्नींश् च Yj_3.46a अबन्ध्यं यश् च बध्नाति Yj_2.243a अब्भक्षो मासम् आसीत Yj_3.285c अब्रुवन् हि नरः साक्ष्यम् Yj_2.76a अब्लिङ्गानि जपेच् चैव Yj_3.30c अभक्ष्येण द्विजं दूष्यो Yj_2.296a अभावे ज्ञातयस् तेषां Yj_1.85c अभावे ज्ञातृचिह्नानां Yj_2.153c अभिगन्तास्मि भगिनीं Yj_2.205a अभिघाते तथा छेदे Yj_2.223a अभियुक्तस् तुलाश्रितः Yj_2.100b अभियुक्तं च नान्येन Yj_2.9c अभियुक्तेन धर्मतः Yj_3.43d अभियोगम् अनिस्तीर्य Yj_2.9a अभियोगाद् धनं वहेत् Yj_2.11d अभियोगे ऽथ साक्ष्ये वा Yj_2.15c अभिरम्यताम् इति वदेद् Yj_1.252c अभिलेख्यात्मनो वंश्यान् Yj_1.319c अभिशस्तो मृषा कृच्छ्रं Yj_3.286a अभ्यसेद् वेदसंहिताम् Yj_3.260d अभ्रातृको हरेत् सर्वं Yj_2.134c amÃvÃsyëÂakà वृद्धिः Yj_1.217a अमृतत्वाय कल्पते Yj_3.203d अमृतीभवति द्विजः Yj_3.61d अमेध्यपार्ष्णिनिष्ठ्यूत- Yj_2.213c अमेध्यशवशूद्रान्त्य- Yj_1.148c अमेध्याक्तस्य मृत्तोयैः Yj_1.191a अम्बष्ठः शूद्र्यां निषादो Yj_1.91c अयनं देवलोकं च Yj_3.193c अयम् एवातिकृच्छ्रः स्यात् Yj_3.319c अयं तु परमो धर्मो Yj_1.8c अयं मे वज्र इत्य् एवं Yj_1.136a अयाचिताशी मितभुक् Yj_3.204c अयाचिताहृतं ग्राह्यम् Yj_1.215a अयाज्यानां च याजनम् Yj_3.237b अयुक्तं शपथं कुर्वन्न् Yj_2.235c अयोग्यो योग्यकर्मकृत् Yj_2.235d अयोनौ गच्छतो योषां Yj_2.293a अरक्ष्यमाणाः कुर्वन्ति Yj_1.337a अरण्ये नियतो जप्त्वा Yj_3.249a अरण्ये निर्जले देशे Yj_3.212c अराजदैविकं नष्टं Yj_2.197a अरिर् मित्रम् उदासीनो Yj_1.345a अरोगाम् अपरिक्लिष्टां Yj_1.208c अरोगिणीं भ्रातृमतीम् Yj_1.53a अरोगित्वं यशो वीत- Yj_1.266c अर्कः पलाशः खदिर Yj_1.302a अर्घप्रक्षेपणाद् विंशं Yj_2.261a अर्घस्य ह्रासं वृद्धिं वा Yj_2.249c अर्घो ऽनुग्रहकृत् कार्यः Yj_2.253c अर्घ्यपात्रे निवेशिताः Yj_1.248b अर्घ्याक्षेपातिक्रमकृद् Yj_2.232a अर्घ्यार्थं पितृपात्रेषु Yj_1.253c अर्थशास्त्रात् तु बलवद् Yj_2.21c अर्थस्य संचयं कुर्यात् Yj_3.47c अर्थानां छन्दतः सृष्टिर् Yj_3.203a अर्धत्रयोदशपणः Yj_2.165c अर्धरात्रे ऽतिमारुते Yj_1.149d अर्धो ऽधर्मेषु द्विगुणः Yj_2.206a अर्बुदैश् च द्विसप्ततिः Yj_3.89d अर्वाक् चतुर्दशाद् अह्नो Yj_2.113a अर्वाक्सपिण्डीकरणं Yj_1.255a अर्वाक् संवत्सरात् स्वामी Yj_2.173c अलब्धम् ईहेद् धर्मेण Yj_1.317a अलंकृतां हरन् कन्याम् Yj_2.287a अवकीर्णी कुण्डगोलौ Yj_1.222c अवकीर्णी भवेद् गत्वा Yj_3.280a अवकृष्टान् निहत्य तु Yj_3.262b अवटश् चैवम् एतानि Yj_3.98c अवरुद्धासु दासीसु Yj_2.290a अविज्ञातहतस्याशु Yj_2.280a अविप्लुतब्रह्मचर्यो Yj_1.52a अविप्लुतमतिः सम्यक् Yj_3.161c अविभक्ते न तु स्मृतम् Yj_2.52d अविभक्तैः कुटुम्बार्थे Yj_2.45a अवीचिम् अन्धतामिस्रं Yj_3.224a अवीरास्त्रीस्वर्णकार- Yj_1.163a अवेक्ष्या गर्भवासाश् च Yj_3.63a अव्यक्तम् आत्मा क्षेत्रज्ञः Yj_3.178a अशक्तस् तु वदन्न् एवं Yj_2.209a अशक्तो ऽन्येन कारयेत् Yj_2.265b अशनानशनात्मनाम् Yj_3.123d अशीतिभागो वृद्धिः स्यान् Yj_2.37a अश्वमेधफलं तस्य Yj_3.333c अश्वरत्नमनुष्यस्त्री- Yj_3.230a अश्वस्थानाद् गजस्थानाद् Yj_1.279a अश्वान् आयुश् च विधिवद् Yj_1.267c अष्टकायाम् अथापि वा Yj_1.143b अष्टमे मास्य् अतो गर्भो Yj_3.82c अष्टम्यां राहुसूतके Yj_1.146b अष्टाभिश् च गुणैर् युताः Yj_3.185b अष्टाविंशतिर् एव वा Yj_1.303b अष्टौ त्रपुणि सीसे च Yj_2.178c अष्टौ भुञ्जीत वाग्यतः Yj_3.55b असच्छास्त्राधिगमनम् Yj_3.242a असत्कार्यरतो ऽधीर Yj_3.138a असत्सन्तस् तु विज्ञेयाः Yj_1.95c असपिण्डां यवीयसीम् Yj_1.52d असमानार्षगोत्रजान् Yj_1.53b असंबद्धकृतश् चैव Yj_2.32c असंसृष्ट्य् अपि वादद्यात् Yj_2.139c असंस्कृतास् तु संस्कार्या Yj_2.124a असाक्षिकहते चिह्नैर् Yj_2.212a असाव् अहम् इति ब्रुवन् Yj_1.26b असिद्धो ऽपि हि मन्यते Yj_3.152d असिपत्रवनं चैव Yj_3.224c अस्कन्नम् अव्यथं चैव Yj_1.316a अस्थिमतां सहस्रं तु Yj_3.269c अस्नेहा अपि गोधूम- Yj_1.169c अस्य शास्त्रस्य धारणात् Yj_3.332d अस्वर्ग्यं लोकविद्विष्टं Yj_1.156c अहन्य् एकादशे नाम Yj_1.12a अहम् एषाम् इति स्थितिः Yj_3.153b अहस् त्व् अदत्तकन्यासु Yj_3.24a अहंकारश् च बुद्धिश् च Yj_3.177c अहंकारः स्मृतिर् मेधा Yj_3.174a अहंकारेण मनसा Yj_3.164a अहः शुक्लं तथोत्तरम् Yj_3.193b अहःशेषं सहासीत Yj_1.113c अहिंसा सत्यम् अस्तेयं Yj_1.122a अहिंसा स्तेयमाधुर्ये Yj_3.312c अह्नो मासस्य षण्णां वा Yj_3.47a आकरेष्व् अधिकारिता Yj_3.242b आकाशपवनज्योतिर्- Yj_3.172c आकाशम् एकं हि यथा Yj_3.144a आकाशाल् लाघवं सौक्ष्म्यं Yj_3.76a आकृष्णेन इमं देवा Yj_1.300a आगतास् तैर् विना नृपः Yj_2.264d आगमस् तु कृतो येन Yj_2.28a आगमेन विनाकृता Yj_2.29d आगमेनोपभोगेन Yj_2.171a आगमे ऽपि बलं नैव Yj_2.27c आगमो ऽभ्यधिको भोगाद् Yj_2.27a आगर्भसंभवाद् गच्छेत् Yj_1.69a आगामिभद्रनृपति- Yj_1.318c आचम्याग्न्यादि सलिलं Yj_3.13a आचरेत् सदृशीं वृत्तिम् Yj_1.123c आचान्तः पुनर् आचामेद् Yj_1.196c आचार्यतनयां तथा Yj_3.232d आचार्यत्वं श्रोत्रियश् च Yj_1.276a आचार्यपत्नीं स्वसुतां Yj_3.233a ÃcÃryapit­upÃdhyÃyÃn Yj_3.15a आचार्यः स उदाहृतः Yj_1.34d आचार्योपासनं वेद- Yj_3.156a आचितेषु पणान् दश Yj_2.238d आजीवन् स्वेच्छया दण्ड्यो Yj_2.67a आज्ञासंपादिनीं दक्षां Yj_1.76a आतुलश्रोत्रियेषु च Yj_3.24d आतृप्तेस् तु पवित्राणि Yj_1.240c आत्मज्ञः शौचवान् दान्तस् Yj_3.137a आत्मज्ञानस्य न क्षमः Yj_3.141d आत्मतुल्यं सुवर्णं वा Yj_3.258c आत्मनस् तु जगत् सर्वं Yj_3.117c आत्मनः श्रेय इच्छता Yj_1.201d आत्मनो ज्ञानहेतवः Yj_3.190d आत्मनो ऽर्थे क्रियारम्भो Yj_3.239a आत्मवृत्त्यर्थम् एव च Yj_1.216d आत्मा गृह्णात्य् अजः सर्वं Yj_3.78c आत्मा दीप इवाचलः Yj_3.109b आत्मानं च महीपतिः Yj_1.319d आत्मानं मन्यते द्विजः Yj_3.309b आत्मानः प्रभवन्ति हि Yj_3.67d आत्मा सर्वग ईश्वरः Yj_3.176d आदत्ते युगपत् प्रभुः Yj_3.72d आदन्तजन्मनः सद्या Yj_3.23a आदातुश् च विशुद्ध्यर्थम् Yj_3.250c आदानं päcabhautikam Yj_3.175d आदायार्षस् तु गोद्वयम् Yj_1.59b आदित्यस्य सदा पूजां Yj_1.294a आदिदेव उदाहृतः Yj_3.126b आदिमध्यावसानेषु Yj_1.30a आद्यम् एकादशे ऽहनि Yj_1.256d आद्याश् चतस्रस् तु वर्जयेत् Yj_1.79d आद्यौ तु वितथे दाप्याव् Yj_2.53c आधयो व्याधयः क्लेशा Yj_3.63c आधानं विक्रयं वापि Yj_2.247c आधिवेदनिकं समम् Yj_2.148b आधिवेदनिकाद्यं च Yj_2.143c आधिसीमोपनिक्षेप- Yj_2.25a आधिस् तु भुज्यते तावद् Yj_2.90c आधिः प्रणश्येद् द्विगुणे Yj_2.58a आधिः स्तेनो ऽन्यथा भवेत् Yj_2.62b आधेः स्वीकरणात् सिद्धी Yj_2.60a आधौ प्रतिग्रहे क्रीते Yj_2.23c आध्यादीनां विहर्तारं Yj_2.26a आनीय विप्रसर्वस्वं Yj_3.246a आनीयान्यो जवी नरः Yj_2.109b आनुलोम्ये तु मध्यमः Yj_2.286b आपत्तौ जीवनानि तु Yj_3.42d आपद्गतः संप्रगृह्णन् Yj_3.41a आपद्यपि हि कष्टायां Yj_3.29c आपस् तद् घ्नन्तु सर्वदा Yj_1.283d आपोशनेनोपरिष्टाद् Yj_1.106a आपोशानक्रियापूर्वं Yj_1.31c आप्नोति श्राद्धदः सदा Yj_1.263d आमाशयो ऽथ हृदयं Yj_3.95a आमृत्योः श्रियम् आकाङ्क्षेन् Yj_1.153c आयव्ययविशोधितात् Yj_2.122d आयस्या योषिता स्वपेत् Yj_3.259b आयुष्कामस् तथैवायुः Yj_3.330c आयुः प्रजां धनं विद्यां Yj_1.270a आरण्यकम् अथाविकम् Yj_1.170d आरण्यकम् अधीत्य च Yj_1.145d आरम्भी विषयी च यः Yj_3.138b आरामायतनग्राम- Yj_2.154a आरोग्यबलसंपन्नो Yj_1.308अच् आर्त्या गत्या तथागत्या Yj_3.170c आर्द्रवासास् तु हेमन्ते Yj_3.52c आवाहनाग्नौकरण- Yj_1.251c आवाहयेद् अनुज्ञातो Yj_1.229c आवाह्य तदनुज्ञातो Yj_1.233c आवेदयति चेद् राज्ञे Yj_2.5c आशीर्भिर् अभिनन्दितः Yj_1.332d आशुद्धेः संप्रतीक्ष्यो हि Yj_1.77c आश्मशानाद् अनुव्रज्य Yj_3.1c ëo¬aÓÃd आद्वाविंशाच् Yj_1.37a आसनं संश्रयं तथा Yj_1.347b आसनेषूपवेशयेत् Yj_1.226d आसीमन्तम् अनुव्रजेत् Yj_1.113b आसुरो द्रविणादानाद् Yj_1.61a आस्तिकः श्रद्दधानश् च Yj_1.268c आहरेद् विधिवद् दारान् Yj_1.89c आहिताग्न्यावृतार्थवत् Yj_3.2d आहुत्याप्यायते सूर्यः Yj_3.71a आहूतश् चाप्य् अधीयीत Yj_1.27a इच्छतां तत्क्षणाच् छुद्धिः Yj_3.14c इच्छया चैव बध्यते Yj_3.155d इच्छया विभजेत् सुतान् Yj_2.114b इच्छा धारणजीविते Yj_3.174d इच्छाहंकार एव च Yj_3.73d इज्याचारदमाहिंसा- Yj_1.8a इज्याध्ययनदानानि Yj_1.118a इतरस्य सुता अपि Yj_2.53d इतराद् दशकं शतम् Yj_2.199d इतरेण निधौ लब्धे Yj_2.35a इतरो ज्ञातिभिर् वृतः Yj_3.1d इतरो वर्तयेच् छिरः Yj_2.96b इति पात्राभिमन्त्रणम् Yj_1.238b इति संचिन्त्य नृपतिः Yj_1.360a इति संश्रुत्य गच्छेयुर् Yj_3.12a इतिहासांस् तथा विद्याः Yj_1.45c इतिहासैः पुरातनैः Yj_3.7d इत्य् उक्त्वा चरतां धर्मं Yj_1.60a इत्य् उक्त्वोक्त्वा प्रिया वाचः Yj_1.247a इत्य् एतद् अस्थिरं वर्ष्म Yj_3.107c इदम् ऊचुर् महात्मानं Yj_3.328c इन्द्रियाणि मनः प्राणो Yj_3.73a इन्द्रियान्तरसंचार Yj_3.174c इन्धनार्थं द्रुमछेदः Yj_3.240a इमे लोका एष चात्मा Yj_3.145c इष्टं स्यात् क्रतुभिस् तेन Yj_1.359c इष्टिं वैश्वानरीं द्विजः Yj_1.126b इष्टैर् वैश्वानरी स्मृता Yj_3.250d इह कर्मोपभोगाय Yj_3.169c इह लोके यशः प्राप्य Yj_3.329c इह वामुत्र वैकेषां Yj_3.133c इहैव सा शुनी गृध्री Yj_3.256c ईश्रवः सर्वभूतस्थः Yj_3.178c ईश्वरः स कथं भावैर् Yj_3.129c ईहेत न यतस् ततः Yj_1.129b उक्ते ऽपि साक्षिभिः साक्ष्ये Yj_2.80a उच्छिष्टसंनिधौ पिण्डान् Yj_1.242c उच्छ्रायाः पतनानि च Yj_1.308b उत्कर्षे च वचो ऽनृतम् Yj_3.229b उत्कोचजीविनो द्रव्य- Yj_1.339a उत्क्षेपकग्रन्थिभेदौ Yj_2.274a उत्तमं ह्य् अन्यथाधमम् Yj_2.287b उत्तमायां वधस् तथा Yj_2.288d उत्तमो वाधमो वापि Yj_2.277c उत्तरं गीतकानि च Yj_3.113d उत्तानं किंचिद् उन्नाम्य Yj_3.198c उत्पन्ने स्वामिनो भोगस् Yj_2.157c उत्सर्गं विधिवद् बहिः Yj_1.143d उत्सृष्टो गृह्यते यस् तु Yj_2.132a उदकं पतितास् तथा Yj_3.5d उदक्याशुचिभिः स्नायात् Yj_3.30a उदक्यास्पृष्टसंघुष्टं Yj_1.168a उदग् एकैकम् एव वा Yj_1.228b उदधिर् दैवतानि च Yj_3.10b उदरं च गुदौ कोष्ठ्यौ Yj_3.95c उदुम्बरः शमी दूर्वा Yj_1.302c उद्गूर्णे प्रथमो दण्डः Yj_2.215c उद्गूर्णे हस्तपादे तु Yj_2.216a उद्बुध्यस्वेति च ऋचो Yj_1.300c उपजिह्वास्फिजौ बाहू Yj_3.97c उपजीव्यद्रुमाणां च Yj_2.227c उपजीव्य धनं मुञ्चंस् Yj_2.301c उपतिष्ठताम् अक्षय्य- Yj_1.252a उपतिष्ठेत् ततो ऽम्बिकाम् Yj_1.290b उपनीय गुरुः शिष्यं Yj_1.15a उपनीय ददद् वेदम् Yj_1.34c उपपातकजातानाम् Yj_3.305c उपपातकजैस् तथा Yj_3.225b उपपातकयुक्ते तु Yj_2.210c उपपातकशुद्धिः स्याद् Yj_3.265a उपवासेन चैवायं Yj_3.318c उपविष्ट उदङ्मुखः Yj_1.18b उपस्थानं ततः कुर्यात् Yj_3.282a उपस्थितस्य मोक्तव्य Yj_2.62a उपाकर्मणि चोत्सर्गे Yj_1.144c उपायाः साम दानं च Yj_1.346a उपासते द्विजाः सत्यं Yj_3.192c उपास्य पश्चिमां संध्यां Yj_1.114a उपेयाद् ईश्वरं चैव Yj_1.100a उभयानुमतः साक्षी Yj_2.72a उभयाभ्यर्थितेनैतन् Yj_2.88a उभयोर् अप्य् असाध्यं चेत् Yj_2.196c उभयोर् अप्य् असौ रिक्थी Yj_2.127c उभयोः प्रतिभूर् ग्राह्यः Yj_2.10c उरगेष्व् आयसो दण्डः Yj_3.273a उरः सप्तदशास्थीनि Yj_3.90c उषन्तस् त्वेत्य् ऋचा पितॄन् Yj_1.233b उष्ट्रे गुञ्जा हये ऽंशुकम् Yj_3.273d ऊनद्विवर्ष उभयोः Yj_3.18c ऊनद्विवर्षं निखनेन् Yj_3.1a ऊनं वाभ्यधिकं वापि Yj_2.295a ऊरुस्थोत्तानचरणः Yj_3.198a ऊर्ध्वपात्रग्रहाश्मनाम् Yj_1.182b ऊर्ध्वम् एकः स्थितस् तेषां Yj_3.167a ऊर्ध्वम् एव व्यवस्थितम् Yj_3.168b ऊर्ध्वं रिक्थम् ऋणं समम् Yj_2.117b ऋग्गाथा पाणिका दक्ष- Yj_3.114a ऋग्यजुः सामविहितं Yj_3.122c ऋचो ऽधीते च यो ऽन्वहम् Yj_1.41d ऋणम् आधौ तदा खलु Yj_2.64b ऋणं दद्यात् पतिस् तेषां Yj_2.48c ऋणं लेख्यकृतं देयं Yj_2.90a ऋणं सदशबन्धकम् Yj_2.76b ऋणात् ताभ्य ऋते ऽन्वयः Yj_2.117d ऋणानां चानपाक्रिया Yj_3.234b ऋणार्थं कर्म कारयेत् Yj_2.43b ऋणिकैस् तस्य तद् भवेत् Yj_2.56d ऋतुसंधिषु भुक्त्वा वा Yj_1.146c ऋत्विक्कर्षककर्मिणाम् Yj_2.265d ऋत्विक्पुरोहिताचार्यैर् Yj_1.332c ऋत्विक्पुरोहितापत्य- Yj_1.158a ऋत्विग् यज्ञकृद् उच्यते Yj_1.35b ऋत्विजां दीक्षितानां च Yj_3.28a ऋषभैकसहस्रा गा Yj_3.266a ऋषिभिः पावनं कृतम् Yj_1.281b एकच्छायाश्रितेष्व् एषु Yj_2.55c एकदेशम् उपाध्याय Yj_1.35a एकदेशे विभावितः Yj_2.20b एकभक्तेन नक्तेन Yj_3.318a एकरात्रोपवासश् च Yj_3.317c एकरात्रोपवासश् च Yj_3.321c एकं घ्नतां बहूनां च Yj_2.221a एकादशगुणं दाप्यो Yj_2.190c एकारामः परिव्रज्य Yj_3.58c एकार्घ्यैकपवित्रकम् Yj_1.251b एकैकम् उपपातकम् Yj_3.242d एकैकस्य त्व् अष्टशतम् Yj_1.303a एकैकस्य यथाक्रमम् Yj_3.322b एकैकस्य विशुद्धये Yj_3.274d एकैकं प्रत्यहं पिबेत् Yj_3.317b एकैकं ह्रासयेत् कृष्ने Yj_3.323c एकोत्तरगुणानि च Yj_3.179d एकोद्दिष्टं देवहीनम् Yj_1.251a एकोद्दिष्टं स्त्रिया अपि Yj_1.254d एकोनत्रिंशल्लक्षाणि Yj_3.101a एको वाध्यात्मवित्तमः Yj_1.9d एतत् सपिण्डीकरणम् Yj_1.254c एतद् एवानिमन्त्रणे Yj_2.263d एतद् यो न विजानाति Yj_3.197a एतान् सर्वान् समाहृत्य Yj_1.289c एता वै दक्षिणाः स्मृताः Yj_1.306d एतांस् तात्कालिकान् विदुः Yj_1.151d एते महापातकिनो Yj_3.227c एते मान्या यथापूर्वम् Yj_1.35c एतैर् उपायैः संशुद्धः Yj_3.159c एतैर् एव गुणैर् युक्तः Yj_1.55a एतैः प्रभूतैः शूद्रो ऽपि Yj_1.116c एभिश् च व्यवहर्ता यः Yj_2.240c एभिस् तु संवसेद् यो वै Yj_3.261a एभ्यो माता गरीयसी Yj_1.35d एवम् अस्त्व् इति होवाच Yj_3.334c एवम् अस्यान्तरात्मा च Yj_3.220c एवम् उक्त्वा विषं शार्ङ्गं Yj_2.111a एवम् एतद् अनाद्यन्तं Yj_3.124c एवम् एनः शमं याति Yj_1.13a एवं गच्छन् स्त्रियं क्षामां Yj_1.80a एवं चान्द्रायणेन वा Yj_3.265b एवं पुरुषकारेण Yj_1.351c एवं प्रदक्षिणावृत्को Yj_1.250a एवं मातामहाचार्य- Yj_3.4a एवं विनायकं पूज्य Yj_1.293a एवंवृत्तो ऽविनीतात्मा Yj_3.155a एष एव विधिर् ज्ञेयः Yj_2.203c एष एव विधिर् ज्ञेयो Yj_2.154c एष धर्मः परः स्त्रियाः Yj_1.77b एषाम् अन्नं न भोक्तव्यं Yj_1.165c एषाम् अन्यतमाभावे Yj_2.22c एषाम् अपतितान्योन्य- Yj_2.237c एषाम् अभावे पूर्वस्य Yj_2.136a एषाम् असंभवे कुर्याद् Yj_1.126a एषाम् इति विनिश्चयः Yj_2.233d एषां त्रिरात्रम् अभ्यासाद् Yj_3.322a ऐणरौरववाराह- Yj_1.259a ओजस् तस्य प्रधावति Yj_3.82b ओंकाराभिष्टुतं सोम- Yj_3.306a औरसाः क्षेत्रजास् त्व् एषां Yj_2.141a औरसो धर्मपत्नीजस् Yj_2.128a और्णे कार्पाससौत्रिके Yj_2.179b औवेणकं सरोबिन्दुम् Yj_3.113c औष्ट्रम् ऐकशफं स्त्रैणम् Yj_1.170c औष्ण्यं रूपं प्रकाशिताम् Yj_3.77b कट्वेर् वारौ यथापक्वे Yj_3.142a कथम् एतद् विमुह्यामः Yj_3.118a कथं तस्मिन् वदस्व नः Yj_3.118d कदर्यबद्धचौराणां Yj_1.161a कनिष्ठादेशिन्यङ्गुष्ठ- Yj_1.19a कनीनिके चाक्षिकूटे Yj_3.96a कन्धराबाहुसक्थ्नां च Yj_2.220c कन्या कुर्यात् स्वयंवरम् Yj_1.64d कन्यादूष्य् अभिशस्तकः Yj_1.223b कन्याप्रदः पूर्वनाशे Yj_1.63c कन्याप्रदानं तस्यैव Yj_3.238c कन्यासंदूषणं चैव Yj_3.238a कन्यां कन्यावेदिनश् च Yj_1.262a कन्यां समुद्वहेद् एषां Yj_3.261c कपालेषु च संस्थितिम् Yj_1.139d कपिला चेत् तारयति Yj_1.205c कपिला नीललोहिताः Yj_3.166d करणाच् छूद्रभिक्षितात् Yj_1.127b करणान् मोक्षसंज्ञितम् Yj_3.114d करणैर् अन्वितस्यापि Yj_3.130a करपाददतो भङ्गे Yj_2.219a करपादैकहीनकौ Yj_2.274d करशौचार्थम् अम्बु च Yj_1.232b करसंदंशहीनकौ Yj_2.274b करोति किंचिद् अभ्यासाद् Yj_3.68c करोति t­ïam­tkëÂhair Yj_3.146c करोति तृप्तिं कुर्याच् च Yj_1.46c करोति पुनरावृत्तिस् Yj_3.194c करोति यः स sammƬho Yj_3.8c करौ विमृदितव्रीहेर् Yj_2.103a कर्णौ शङ्खौ भ्रुवौ दन्त- Yj_3.96c कर्तव्यं वचनं तेषां Yj_2.191c कर्तव्यं वचनं सर्वैः Yj_2.188a कर्तव्याग्रयणेष्टिश् च Yj_1.125c कर्तव्या मन्त्रवन्तश् च Yj_1.299c कर्तव्याशयशुद्धिस् तु Yj_3.62a कर्तव्याश् च सुरक्षिताः Yj_1.78d कर्ता बोद्धा गुणी वशी Yj_3.69b कर्म किंचित् स्वभावतः Yj_3.68b कर्म कुर्यात् तथा क्रियाः Yj_3.49d कर्मक्षयात् प्रजायन्ते Yj_3.206c कर्मजा गतयस् तथा Yj_3.63b कर्मणा द्वेषमोहाभ्याम् Yj_3.155c कर्मणा मनसा गिरा Yj_3.151d कर्मणा मनसा वाचा Yj_1.156a कर्मणाम् आफलोदयात् Yj_1.344d कर्मणाम् ईश्वरो ऽपि सन् Yj_3.181d कर्मणां फलम् आप्नोति Yj_1.293c कर्मणां संनिकर्षाच् च Yj_3.160c कर्मदुष्टाश् च निन्दिताः Yj_1.224d कर्मनिष्ठास् तपोनिष्ठाः Yj_1.221a कर्मभिश् च शुभाशुभैः Yj_3.171b कर्मभिः स्वशरीरोत्थैस् Yj_3.9c कर्मसिद्धिर् व्यवस्थिता Yj_1.349b कर्म स्मार्तं विवाहाग्नौ Yj_1.97a कर्मेन्द्रियाणि जानीयान् Yj_3.92c कलविङ्कं सकाकोलं Yj_1.174a कलहं सुतबान्धवाः Yj_2.280b कलहापहृतं देयं Yj_2.221c कलहे समुदाहृतः Yj_2.222d कलहे साहसेषु च Yj_2.10b काणः पौनर्भवस् तथा Yj_1.222b कात्यायनबृहस्पती Yj_1.4d कानीनः कन्यकाजातो Yj_2.129c कान्तारगास् तु दशकं Yj_2.38a कामतो व्यवहार्यस् तु Yj_3.226c कामतो ऽंशहरो भवेत् Yj_2.133d कामावकीर्ण इत्य् आभ्यां Yj_3.281c कामोदकं सखिप्रत्ता- Yj_3.4c कायस्थैश् च विशेषतः Yj_1.336d कारणं जगतस् तथा Yj_3.173d कारणान्य् एवम् आदाय Yj_3.148a कारयेत् स चतुर्गुणम् Yj_2.231d कारयेत् स महीक्षिता Yj_2.194d कारयेत् सर्वदिव्यानि Yj_2.97c कारुहस्तः शुचिः पण्यं Yj_1.187c कार्मिके रोमबद्धे च Yj_2.180a कार्यम् अन्नं द्विजन्मना Yj_1.106d कार्यौ द्वितीयापराधे Yj_2.274c कार्षिकस् ताम्रिकः पणः Yj_1.365d कालकर्मात्मबीजानां Yj_3.163a कालं बलम् अथापि वा Yj_1.368b कालात् पुरुषकारतः Yj_1.350b कालाद् गोक्रमणात् तथा Yj_1.188b काले कालकृतो नश्येत् Yj_2.58c कालेनानेन शुध्यति Yj_3.262d कालो ऽग्निः कर्म मृद् वायुर् Yj_3.31a कालो ऽन्यत्रेच्छया स्मृतः Yj_2.12d कालौपनायनिकः परः Yj_1.37d këÃyavÃsasaÓ चैव Yj_1.273a këÂhalo«Âe«upëÃïa- Yj_2.298c këÂhavalkalavÃsasÃm Yj_2.246b कांस्यात् कार्या ग्रहाः क्रमात् Yj_1.297d किल्बिषं यस्य तस्य तत् Yj_2.36d किंचित् सास्थिवधे देयं Yj_3.275c किंचिद् दत्त्वा पृथक् क्रिया Yj_2.116b कीर्तिलोकविनाशनम् Yj_1.357b कुञ्जराणां च हारिणः Yj_2.273b कुण्डाशी वृषलात्मजः Yj_1.224b कुनखी श्यावदन्तकः Yj_1.222d कुप्यं गा अप्य् अजाविकम् Yj_1.267b कुबन्धेन प्रवासयेत् Yj_2.294b कुमारी च न भर्तारम् Yj_1.275c कुम्भकारो यथा घटम् Yj_3.146b कुम्भीपाकं तथैव च Yj_3.224b कुररं रज्जुदालकम् Yj_1.174b कुरुष्वेत्य् अभ्यनुज्ञातो Yj_1.236c कुर्याच् छ्वशुरयोः पाद- Yj_1.83c कुर्यात् त्रिषवणस्नायी Yj_3.325a कुर्यात् पात्रचतुष्टयम् Yj_1.253b कुर्यात् प्रत्यभियोगं च Yj_2.10a कुर्यात् प्रदक्षिणं देव- Yj_1.133c कुर्यात् संवत्सराद् अपि Yj_1.308अब् कुर्याद् अर्घ्यादि पूर्ववत् Yj_1.234d कुर्याद् यथास्य न विदुः Yj_1.344c कुर्यान् मूत्रपुरीषे च Yj_1.16c कुर्वन् këÂhÃdibhir नरः Yj_2.218b कुर्वन् षड्भागदण्डभाक् Yj_2.258d कुर्वन् सिद्धिम् अवाप्नुयात् Yj_1.294d कुर्वीत प्रत्यहं गृही Yj_1.97b कुलमित्रार्धसीरिणः Yj_1.166b कुलानि जातीः श्रेणीश् च Yj_1.361a कुलीनः सत्यवाक् शुचिः Yj_1.309d कुलीनाः सत्यवादिनः Yj_2.68b कुले न्यस्याधिम् आप्नुयात् Yj_2.62d कुले महति भोगिनः Yj_3.218b कुशान् आस्तीर्य सर्वतः Yj_1.286d कुशाश् च समिधः क्रमात् Yj_1.302d कुशाः शाकं पयो मत्स्या Yj_1.214a कुशूलकुम्भीधान्यो वा Yj_1.128a कुसीदकृषिवाणिज्य- Yj_1.119c कुसीदं शकटं गिरिः Yj_3.42b कूटकृत् साक्षिणस् तथा Yj_2.81b कूटकृद्विकलेन्द्रियाः Yj_2.70d कूटकृन्नाणकस्य च Yj_2.240b कूटचिह्नकृतो भयात् Yj_2.212d कूटस्वर्णव्यवहारी Yj_2.297a कूटं यश् चाप्य् अकूटकम् Yj_2.241b कूटाक्षोपधिदेविनः Yj_2.202d कूटाः स्युः पूर्वसाक्षिणः Yj_2.80d कूश्माण्डो राजपुत्रश् चेत्य् Yj_1.285c कूष्माण्डीभिर् घृतं शुचिः Yj_3.303b कृच्छ्रकृद् धर्मकामस् तु Yj_3.327a कृच्छ्रत्रयं गुरुः कुर्यान् Yj_3.283c कृच्छ्रं चान्द्रायणं तथा Yj_3.325b कृच्छ्रं चैवातिकृच्छ्रं च Yj_3.264a कृच्छ्रं वा पादिकं चरेत् Yj_3.270d कृच्छ्रं सान्तपनं चरेत् Yj_3.314d कृच्छ्रः शेषव्रतानि च Yj_3.282d कृच्छ्रः सौम्यो ऽयम् उच्यते Yj_3.321d कृच्छ्रातिकृच्छ्रः पयसा Yj_3.320a कृच्छ्रातिकृच्छ्रो ऽसृक्पाते Yj_3.292c कृच्छ्रैर् वा वर्तयेत् सदा Yj_3.50b कृच्छ्रो ऽभ्यन्तरशोणिते Yj_3.292d कृतकार्यान् विसर्जयेत् Yj_2.189b कृतकालं गुरोर् गृहे Yj_2.184b कृतघ्नवधजीविनाम् Yj_1.164b कृतघ्नसहितान् इमान् Yj_3.298d कृतज्ञाद्रोहिमेधावि- Yj_1.28a कृतज्ञो वृद्धसेवकः Yj_1.309b कृतम् आश्वयुजे त्यजेत् Yj_3.47d कृतरक्षः समुत्थाय Yj_1.327a कृतशिल्पो ऽपि निवसेत् Yj_2.184a कृतशौचविधिर् द्विजः Yj_1.98b कृताकृतांस् तण्डुलांश् च Yj_1.287a कृताग्निकार्यो भुञ्जीत Yj_1.31a कृते ऽनन्तरे त्व् अहोरात्रं Yj_1.147c कृतोदकान् समुत्तीर्णान् Yj_3.7a कृत्तिकादिभरण्यन्तं Yj_1.268a कृत्रिमः स्यात् स्वयंकृतः Yj_2.131b कृत्वा गोभिः प्रमापयेत् Yj_2.279d कृत्वा तु ब्रह्महा शुचिः Yj_3.245d कृत्वा लेख्यं तु कारयेत् Yj_1.318b कृत्वा विप्रान् विसर्जयेत् Yj_1.248d कृत्वाश्मनि पदं शनैः Yj_3.13d कृत्वा हि रेतोविण्मूत्र- Yj_3.306c कृत्वेदं विष्णुर् इत्य् अन्ने Yj_1.238c कृमिकीटपतङ्गत्वं Yj_3.208a कृषिं चापि कृषीवलः Yj_1.276d कृषिः शिल्पं भृतिर् विद्या Yj_3.42a कृष्णपक्षो ऽयनद्वयम् Yj_1.217b कृष्णलः पञ्च ते mëas Yj_1.363c कृष्णा गौर् आयसं छाग Yj_1.306c केचिद् दैवात् स्वभावाद् वा Yj_1.350a केतुश् चेति ग्रहाः स्मृताः Yj_1.296d केतुं कृण्वन्न् इमांस् तथा Yj_1.301d केन वायं गतः सह Yj_2.281b केशकीटसमन्वितम् Yj_1.167b केशतक्रविषक्षितिः Yj_3.37d केशभस्मतुषाङ्गार- Yj_1.139c केशश्मश्रुनखः शुचिः Yj_1.131b केशाकेशि परस्त्रिया Yj_2.283b केशान्तश् चैव षोडशे Yj_1.36d केषांचिद् इह जायते Yj_3.133b को ऽन्यथैकेन नेत्रेण Yj_3.149c कोयष्टिप्लवचक्राह्व- Yj_1.173a कोले घृतघटो देय Yj_3.273c को वा स्वप्नस्य कारकः Yj_3.150d कोशं वा कोशकारकः Yj_3.147d कोशो दण्डस् तथैव च Yj_1.353b कौटिल्यं व्रतलोपनम् Yj_3.238d कौशेयनीललवण- Yj_3.38a कौशेये वाल्कलेषु च Yj_2.180d क्रतुतुल्यफलं पृथक् Yj_1.360b क्रमशो गुरुतल्पगः Yj_3.208d क्रमशो मण्डलं चिन्त्यं Yj_1.345c क्रमात् ते संभवन्तीह Yj_3.196c क्रमात् ते संभवन्त्य् अर्चिर् Yj_3.193a क्रमाद् अभ्यागतं द्रव्यं Yj_2.119a क्रमाद् दद्याद् विशुद्धये Yj_3.268d क्रमेणाचार्यसच्छिष्य- Yj_2.137c क्रयो वा निःस्रवस् तस्माद् Yj_2.251c क्रव्यादपक्षिदात्यूह- Yj_1.172a क्रव्यादादिनिपातितम् Yj_1.192d क्रव्यादांश् चाधिरोहति Yj_1.273b क्रियमाणोपकारे तु Yj_3.283Aa क्रियमाणो भवेद् हि सः Yj_3.65b क्रियाश् च श्रुतिचोदनात् Yj_3.17d क्रियाः कार्याः स्वशक्तितः Yj_3.11d krŬÃæ शरीरसंस्कारं Yj_1.84a क्रीतलब्धाशना भूमौ Yj_3.16a क्रीतश् च ताभ्यां विक्रीतः Yj_2.131a क्रीत्वा नानुशयः कार्यः Yj_2.258c क्रूरोग्रपतितव्रात्य- Yj_1.162c क्रेता मूल्यम् अवाप्नोति Yj_2.170c क्रेतुर् एव हि सा भवेत् Yj_2.255d क्रेतुर् दोषो ऽप्रकाशिते Yj_2.168b क्रेतुर् नैव प्रयच्छति Yj_2.254b क्रेतुर् विक्रेतुर् एव च Yj_2.253d क्रोधलोभविवर्जितः Yj_2.1d क्लीबरङ्गावतारिणाम् Yj_1.161b क्लीबो ऽथ पतितस् तज्जः Yj_2.140a क्षणं ध्यात्वाब्रवीन् मुनीन् Yj_1.2b क्षत्रजास् त्रिद्व्येकभागा Yj_2.125c क्षत्रस्य द्वादशाहानि Yj_3.22a क्षत्रिया मागधं वैश्याच् Yj_1.94a क्षत्रियायां विशः स्त्रियाम् Yj_1.91b क्षत्रियो विजयी भवेत् Yj_3.332b क्षयं वृद्धिं च वणिजा Yj_2.258a क्षात्रेण कर्मणा जीवेद् Yj_3.35a क्षाराम्लोदकवारिभिः Yj_1.190b क्षिपन् प्राणहरं तथा Yj_2.224b क्षीराशी गोऽनुगो दिनम् Yj_3.276d क्षीरिणी गौः सदक्षिणा Yj_1.204d क्षुद्रमध्यमहाद्रव्य- Yj_2.275a क्षुद्रान्त्रं वृक्ककौ बस्तिः Yj_3.94c क्षेत्रजः क्षेत्रजातस् तु Yj_2.128c क्षेत्रजो ऽस्य भवेत् सुतः Yj_1.69d क्षेत्रज्ञस्येश्वरज्ञानाद् Yj_3.34c क्षेत्रम् अन्येन कारयेत् Yj_2.158d क्षेत्रवेश्मवनग्राम- Yj_2.282a क्षेत्रस्य हरणे दण्डा Yj_2.155c क्षेत्रस्यास्य निगद्यते Yj_3.178b क्षेत्रे दोषो न विद्यते Yj_2.162b क्षेत्रे सेतुं प्रवर्तयेत् Yj_2.157b क्षेप उत्तमसाहसः Yj_2.211b क्षेपं करोति चेद् दण्ड्यः Yj_2.204c खड्दामिषं महाशल्कं Yj_1.260a खमण्डलाद् असौ सूर्यः Yj_3.123a खरपुल्कसवेनानां Yj_3.207c खरयानोष्ट्रयानगः Yj_3.290b खराजमेषेषु वृषो Yj_3.271c खरोष्ट्रयानहस्त्यश्व- Yj_1.151a खरोष्ट्रं महिषीसमम् Yj_2.160d खादन् मांसं न दोषभाक् Yj_1.179d खान्य् अद्भिः समुपस्पृशेत् Yj_1.20b गच्छंश् चान्द्रायणं चरेत् Yj_3.287b गच्छंस् तु गुरुतल्पगः Yj_3.233b गच्छेद् वावर्ष्मसंक्षयात् Yj_3.55d गजादीनाम् अशक्नुवन् Yj_3.274b गजे नीलवृषाः पञ्च Yj_3.271a गणद्रव्यं hared yas tu Yj_2.187a गणानाम् अप्य् अयं विधिः Yj_2.192b गणानाम् आधिपत्ये च Yj_1.271c गणान् जानपदान् अपि Yj_1.361b गणिकागणदीक्षिणाम् Yj_1.161d गण्डे नासा घनास्थिका Yj_3.89b गते तस्मिन् निमग्नाङ्गं Yj_2.109c गत्या कर्मफलेन च Yj_3.164b गत्वा चैव दिवा स्त्रियम् Yj_3.290d गत्वोदक्यां विशुध्यति Yj_3.287d गन्त्री वसुमती नाशम् Yj_3.10a गन्धधान्यगुडादिषु Yj_2.245b गन्धरूपरसस्पर्श- Yj_3.91a गन्धर्वश् च शुभां गिरम् Yj_1.71b गन्धलेपक्षयकरं Yj_1.17c गन्धान् छुच्छुन्दरी शुभान् Yj_3.213d गन्धाश् च बलयश् चैव Yj_1.299a गन्धाः पुष्पं दधि क्षितिः Yj_1.214b गन्धैर् मण्डलकेषु वा Yj_1.298b गन्धोदकतिलैर् युक्तं Yj_1.253a गम्यं त्व् अभावे दातॄणां Yj_1.64c गम्यास्व् अपि पुमान् दाप्यः Yj_2.290c गर्दभं पशुम् आलभ्य Yj_3.280c गर्भभर्तृवधादौ च Yj_1.72c गर्भस्य वैकृतं दृष्टम् Yj_3.163c गर्भस्रावे मासतुल्या Yj_3.20c गर्भहा च यथावर्णं Yj_3.251c गर्भाधानम् ऋतौ पुंसः Yj_1.11a garbhëÂame ऽष्टमे वाब्दे Yj_1.14a गर्भिण्यातुरकन्यकाः Yj_1.105b गर्भे त्यागो विधीयते Yj_1.72b गर्भे विन्नः सहोढजः Yj_2.131d गर्भो दोषम् अवाप्नुयात् Yj_3.79b गर्हणीयान्यथा भवेत् Yj_1.86d गवां द्वादशकस्य च Yj_3.244b गान्धर्वः समयान् मिथः Yj_1.61b गायत्रीजप्यनिरतः Yj_3.289c गायत्रीं मनसा सकृत् Yj_3.30d गायत्रीं शिरसा सार्धं Yj_1.23a गायत्र्या चाभिमन्त्रयेत् Yj_3.325d गायत्र्या वाचनं तथा Yj_3.309d गायत्र्याश् च विशेषतः Yj_3.308b गायत्र्याः प्रत्यहं जपः Yj_1.22d गां गोधाग्निं बकस् तथा Yj_3.215b गीतज्ञो यदि योगेन Yj_3.116a गीतनृत्यैश् च भुञ्जीत Yj_1.330c गुग्गुलुं चाप्सु निक्षिपेत् Yj_1.279d गुडपिष्टं समोदकम् Yj_1.289b गुडौदनं पायसं च Yj_1.304a गुणास् तस्यैव कीर्तिताः Yj_3.182b गुणिद्वैधे तु वचनं Yj_2.78c गुरवे तु वरं दत्त्वा Yj_1.51a गुरुतल्पसमं स्मृतम् Yj_3.231d गुरुभृत्यार्थम् एव वा Yj_1.216b गुरुं चैवाप्य् उपासीत Yj_1.26c गुरुं हुंकृत्य त्वंकृत्य Yj_3.291a गुरूणाम् अध्यधिक्षेपो Yj_3.228a गुरोस् tìayitus तथा Yj_2.303b गुर्वन्तेवास्यनूचानम् Yj_3.24c गुल्फेषु च चतुष्टयम् Yj_3.86b गुल्मगुच्छक्षुपलता- Yj_2.229a gƬhajas तु सुतः स्मृतः Yj_2.129b गृहकारी ह्य् उपस्करम् Yj_3.214d गृहक्षेत्रैश् च यौतकैः Yj_2.149d गृहधान्याभयोपानच्- Yj_1.211a गृहयानानि वर्जयेत् Yj_1.160b गृहस्थो ऽपि हि मुच्यते Yj_3.205d गृहं बालपुरःसराः Yj_3.12b गृहं मार्जनलेपनात् Yj_1.188d गृहं वा गृहकारकः Yj_3.146d गृहीतमूल्यं यः पण्यं Yj_2.254a गृहीतवेतनः कर्म Yj_2.193a गृहीतवेतना वेश्या Yj_2.292a गृहीतशिश्नश् चोत्थाय Yj_1.17a गृहीतं स्त्रीधनं भर्ता Yj_2.147c गृहीतः शङ्कया चौर्ये Yj_2.269a गृहीतानुक्रमाद् दाप्यो Yj_2.41a गृहीतो वरुणाय तम् Yj_2.307b गृहीत्वा स्वयम् अर्पयेत् Yj_2.169d गृहीत्वोत्कृत्य वृषणौ Yj_3.259c गृहीत्वोरू जलं वशेत् Yj_2.108d गृहे ऽपि निवसन् विप्रो Yj_1.181c गृहे प्रच्छन्न उत्पन्नो Yj_2.129a गृह्णन् दाप्यः पणान् दश Yj_2.263b गृह्णन् प्रदातारम् अधो Yj_1.202c गृह्णीयात् क्षत्रिया शरम् Yj_1.62b गृह्णीयाद् धूर्तकितवाद् Yj_2.199c गेयम् एतत् तदभ्यास- Yj_3.114c गोघ्रातं शकुनोच्छिष्टं Yj_1.168c गोघ्राते ऽन्ने तथा केश- Yj_1.189a गोपयः परिवर्जयेत् Yj_1.170b गोपशौण्डिकशैलूष- Yj_2.48a गोपस् tìyaÓ च गोमी तु Yj_2.161c गोपाः सीमाकृषाणा ये Yj_2.150c गोप्याधिभोगे नो वृद्धिः Yj_2.59a गोप्रदानेन शुध्यति Yj_3.263d गोब्राह्मणानलान्नानि Yj_1.155a गोब्राह्मणार्थं संग्रामे Yj_3.27c गोऽभिशापात्यये स्त्रियाम् Yj_2.12b गोभूतिलहिरण्यादि Yj_1.201a गोमयं गौरसर्षपान् Yj_3.13b गोमूत्रं गोमयं क्षीरं Yj_3.314a गोवधो व्रात्यता स्तेयम् Yj_3.234a गोवालैश् चावघर्षणम् Yj_3.60d गोवालैः फलसंभुवाम् Yj_1.185b गोष्ठे वसन् ब्रह्मचारी Yj_3.289a गोष्ठेशयो गोऽनुगामी Yj_3.263c गौरवं मूर्तिम् एव च Yj_3.78b गौर् अश्वो वसुधानिलः Yj_1.193b गौरसर्षपकल्केन Yj_1.277c गौरस् तु ते त्रयः ष ते Yj_1.363a गौर् देया कर्मणो ऽस्यान्ते Yj_3.304c गौस् तदर्धम् अजाविकम् Yj_2.159d ग्रहणं चन्द्रसूर्ययोः Yj_1.218b ग्रहणान्तिकम् इत्य् एके Yj_1.36c ग्रहयज्ञं समाचरेत् Yj_1.295b ग्रहसंयोगजैः फलैः Yj_3.171d ग्रहाणाम् इदम् आतिथ्यं Yj_1.308Aa ग्रहाधीना नरेन्द्राणाम् Yj_1.308a ग्रहांश् चैव विधानतः Yj_1.293b ग्रामभर्तुर् अनिर्गते Yj_2.271b ग्रामाद् आहृत्य वा ग्रासान् Yj_3.55a ग्रामे क्षेत्रान्तरं भवेत् Yj_2.167b ग्राम्येच्छया गोप्रचारो Yj_2.166a ग्राहकैर् गृह्यते चौरो Yj_2.266a ग्राह्यं ये गुणवत्तमाः Yj_2.78d ग्रीवा पञ्चदशास्थिः स्याज् Yj_3.88c ग्रीष्मे पञ्चाग्निमध्यस्थो Yj_3.52a ग्लहे शतिकवृद्धेस् तु Yj_2.199a घटादिषु पृथग् भवेत् Yj_3.144b घटे ऽपवर्जिते ज्ञाति- Yj_3.299a घातयेद् विविधैर् वधैः Yj_2.270b घातार्थं चेत् समागतः Yj_3.252b घातिते ऽपहृते दोषो Yj_2.271a घृतं प्राश्य विशुध्यति Yj_3.277d घृताभ्यक्त ऋताव् इयात् Yj_1.68d चक्रवद् भ्राम्यते ह्य् असौ Yj_3.182d चक्रं संपरिवर्तते Yj_3.124d चक्षुषश् च दिवाकरः Yj_3.128b चण्डालश् चोत्तमान् स्पृशेत् Yj_2.234d चतस्रः कोट्य एव च Yj_3.103b चतुरः पञ्च मानुषे Yj_2.174b चतुर्थं पथि संत्यजन् Yj_2.198b चतुर्थे मासि निष्क्रमः Yj_1.12b चतुर्दश प्रथमजः Yj_1.59c चतुर्भिः कलशैर् ह्रदात् Yj_1.280b चतुर्विंशतिकः पृथक् Yj_2.291d चतुर्विंशतिको दण्डस् Yj_2.293c चतुर्विंशाच् च वत्सरात् Yj_1.37b चतुष्पञ्चकम् अन्यथा Yj_2.37d चतुष्पादकृतो दोषो Yj_2.298a चतुष्पाद् व्यवहारो ऽयं Yj_2.8c चतुस्त्रिद्विगुणा परा Yj_2.39d चतुस्त्रिद्व्येकभागाः स्युर् Yj_2.125a चत्वारि शिरसस् तथा Yj_3.90b चत्वारिंशच् च पञ्च च Yj_3.88b चत्वारिंशच् छतद्वयम् Yj_3.324b चत्वारिंशद्घृताहुतीः Yj_3.302d चत्वारो मूत्रम् एव च Yj_3.106b चत्वारो वेदधर्मज्ञाः Yj_1.9a चत्वारो ऽष्टौ दशापि वा Yj_2.152b चत्वार्यरत्निकास्थीनि Yj_3.86c चन्दनात् स्वर्णकाद् उभौ Yj_1.297b चन्दनैर् यश् च लिंपति Yj_3.53b चन्द्रस्यैति सलोकताम् Yj_3.326d चरवः प्रतिदैवतम् Yj_1.299d चरितव्रत आयाते Yj_3.295a चरित्रबन्धककृतं Yj_2.61a चरुस्रुक्स्रुवसस्नेह- Yj_1.183c चरुः सारस्वतो द्विजैः Yj_2.83d चरेद् आग्नेयम् एव वा Yj_3.286b चरेद् ब्रह्महणि व्रतम् Yj_3.251b चरेद् वापि समाहितः Yj_3.264b चरेद् व्रतम् अहत्वापि Yj_3.252a चर्मण्य् आनडुहे रक्ते Yj_1.280c चाटतस्करदुर्वृत्त- Yj_1.336a चाण्डालो जायते यज्ञ- Yj_1.127a चातुर्मास्यानि चैव हि Yj_1.125d चादग्ध्वा न निवर्तते Yj_1.341d चान्द्रायणम् अथापरम् Yj_3.324d चान्द्रायणं चरेत् सर्वान् Yj_3.262a चान्द्रायणं वा त्रीन् मासान् Yj_3.260c चान्द्रायणैर् नयेत् कालं Yj_3.50a चापल्ये चानृते ऽपि च Yj_3.279d चाराणां gƬhabhëitam Yj_1.330b चारिणां रिक्थभागिनः Yj_2.137b चारैर् ज्ञात्वा विचेष्टितम् Yj_1.338b cëÃæÓ च रक्तपादांश् च Yj_1.175a चिकित्सकातुरक्रुद्ध- Yj_1.162a चिन्तयेद् आत्मनो हितम् Yj_1.115b चिबुके गलशुण्डिके Yj_3.98b चीरी लवणहारकः Yj_3.215d चीर्णव्रतान् अपि सतः Yj_3.298c cƬà कार्या यथाकुलम् Yj_1.12d चेष्टाभोजनवाग्रोधे Yj_2.220a चैत्यश्मशानसीमासु Yj_2.228a चैत्याद्यैर् उपलक्षिताम् Yj_2.151d चैलधावसुराजीव- Yj_1.164c चौरदण्डेन दण्डयेत् Yj_2.269d चौरवद् दण्डम् अर्हति Yj_2.162d चौरं प्रदाप्यापहृतं Yj_2.270a चौरोद्धर्तुर् अवीतके Yj_2.271d चौर्यपारुष्यसाहसे Yj_2.72d च्छेदने जप्यम् ऋक्शतम् Yj_3.276b छत्रमाल्यानुलेपनम् Yj_1.211b छत्राकं ग्रामकुक्कुटम् Yj_1.176b छलं निरस्य भूतेन Yj_2.19a छित्त्वा जिह्वां प्रवासयेत् Yj_2.302d छिन्ननस्येन यानेन Yj_2.299a छुद्धिं तस्य विनिर्दिशेत् Yj_2.111d छूद्रात् क्षत्तारम् एव च Yj_1.94b छेदने कर्णनासयोः Yj_2.219b छेषाद् भूतबलिं हरेत् Yj_1.103b छेषेषु पितृगामि तत् Yj_2.145d छ्राद्धे व्रतम् apŬayan Yj_1.32d छ्रेयांश् चेद् वर आव्रजेत् Yj_1.65d छ्रोत्रियाणां महाकुलात् Yj_1.54b जगच् च सचराचरम् Yj_3.128d जगतश् चात्मसंभवः Yj_3.117d जगद् आनन्दयेत् सर्वम् Yj_1.356c जगदुद्भूतम् आत्मा च Yj_3.118c जग्ध्वा चान्द्रायणं चरेत् Yj_1.176d जग्ध्वा परे ऽह्न्य् उपवसेत् Yj_3.314c जघनाद् अन्तरिक्षं च Yj_3.128c जङ्घयोस् तावद् एव तु Yj_3.86d जङ्घोरुषु च पिण्डिका Yj_3.97d जटालोमभृद् आत्मवान् Yj_3.46d जडबालधनैर् विना Yj_2.25b जत्र्व् एकैकं तथा हनुः Yj_3.88d जनकोशात्मगुप्तये Yj_1.321d जनयामास वै सुतम् Yj_1.94d जन्मना मरणेन च Yj_3.170b जन्मान्तरशतैः कृतम् Yj_2.75b जपद्भिर् लौकिकाग्निना Yj_3.2b जपन्न् आसीत सावित्रीं Yj_1.24c जपयज्ञप्रसिद्ध्यर्थं Yj_1.101c जपः प्रच्छन्नपानानां Yj_3.33c जपेद् आयन्तु नस् ततः Yj_1.233d जपेद् व्याहृतिपूर्विकाम् Yj_1.23b जपेन् मन्त्रान् समाहितः Yj_1.99b जप्त्वा पूर्वजपं तथा Yj_1.240d जप्त्वा यथासुखं वाच्यं Yj_1.239c जप्त्वा सहस्रं गायत्र्याः Yj_3.311c जरा रूपविपर्ययः Yj_3.63d जलप्रपतनोद्यमी Yj_3.154d जलबुद्बुदसंनिभे Yj_3.8d जलभूतिमिरैस् तथा Yj_3.172d जलम् एकाहम् आकाशे Yj_3.17a जलस्थलशिखण्डिनः Yj_3.272b jalasyäjalayo दश Yj_3.105b जलं तु प्रसृतित्रयम् Yj_2.112d जलं पिबेन् näjalinà Yj_1.138a जलं प्लवः पयः काको Yj_3.214c जलं भूश् चेति धातवः Yj_3.145b जलं मुण्डांश् च पश्यति Yj_1.272d जलाधारेष्व् इवांशुमान् Yj_3.144d जलान्ते छन्दसां कुर्याद् Yj_1.143c जले स्थित्वाभिजुहुयाच् Yj_3.302c जागरैः स्वप्नजैर् अपि Yj_3.172b जाङ्गलं देशम् आवसेत् Yj_1.321b जातद्रुमाणां द्विगुणो Yj_2.228c जातस्य च मृतस्य च Yj_2.138d जातः पारशवो ऽपि वा Yj_1.91d जातः पौनर्भवः सुतः Yj_2.130b जातः प्राणैर् वियुज्यते Yj_3.82d जातिनामादिनिह्नवैः Yj_2.267b जातिरूपवयोवृत्त- Yj_3.151a जातो ऽपि दास्यां शूद्रेण Yj_2.133c जात्युत्कर्षो युगे ज्ञेयः Yj_1.96a जानतो दम उत्तमः Yj_2.249d जानतो दम उत्तमः Yj_2.276d जानन्न् अपि नराधमः Yj_2.77b जामिसंबन्धिमातुलैः Yj_1.157b जायते ऽन्यासु योनिषु Yj_3.134d जायन्ते लक्षणभ्रष्टा Yj_3.217c जायन्ते विद्ययोपेता Yj_3.218c जायन्ते हि सजातयः Yj_1.90b जारं चौरेत्य् अभिवदन् Yj_2.301a जालपादान् खञ्जरीटान् Yj_1.174c जालसूर्यमरीचिस्थं Yj_1.362a जितम् उद्ग्राहयेज् जेत्रे Yj_2.200c जितं ससभिके स्थाने Yj_2.201c जिह्मं त्यजेयुर् निर्लाभम् Yj_2.265a जिह्वा पादौ च पञ्च वै Yj_3.92b jÅrïakëÃyadhÃraïam Yj_3.157d जीवतो ऽष्टशतो दमः Yj_2.304d जीवन्न् अपि विशुध्यति Yj_3.246d जीवन्न् अपि विशुध्यति Yj_3.248d जीवेत् स शरदः शतम् Yj_1.308अद् जीवेद् वापि शिलोञ्छेन Yj_1.128c जुगुप्सेरन् न चाप्य् एनं Yj_3.295c जुहुयाद् आहुतिद्वयम् Yj_3.281d जुहुयान् मूर्धनि कुशान् Yj_1.284c ज्ञातयो ऽभ्युपयन्त्य् अपः Yj_3.3b ज्ञातयो वा हरेयुस् तद्- Yj_2.264c ज्ञातिश्रैष्ठ्यं सर्वकामान् Yj_1.263c ज्ञात्वा नष्टे बलाबलम् Yj_2.181b ज्ञात्वापराधं देशं च Yj_1.368a ज्ञात्वा राजा कुटुम्बं च Yj_3.44c ज्ञाननिष्ठो ऽतिथिप्रियः Yj_3.205b ज्ञानम् आयुः सुखं धृतिः Yj_3.73b ज्ञानोत्पत्तिनिमित्तत्वात् Yj_3.62c ज्ञेयज्ञे प्रकृतौ चैव Yj_3.154a ज्ञेयं चारण्यकम् अहं Yj_3.110a ज्ञेयं योगम् अभीप्सता Yj_3.110d ज्ञेयः पञ्चदशाहिकः Yj_3.322d ज्येष्ठया न विनेतरा Yj_1.88d ज्येष्ठं वा श्रेष्ठभागेन Yj_2.114c ज्वलनार्कसमो हि सः Yj_3.41d तक्षणं दारुशृङ्गास्थ्नां Yj_1.185a तज्जः पुनात्य् उभयतः Yj_1.58c तडागारामविक्रयः Yj_3.237d ततस् तान् पुरुषो ऽभ्येत्य Yj_3.194a ततः शुक्लाम्बरधरः Yj_1.292a ततः स्वैरविहारी स्यान् Yj_1.329a ततो ध्येयः स्थितो यो ऽसौ Yj_3.201a ततो निष्कल्मषीभूताः Yj_3.218a ततो ऽभिवादयेद् वृद्धान् Yj_1.26a ततो मां त्वम् अधो नय Yj_2.102b ततो ऽर्थी लेखयेत् सद्यः Yj_2.7c ततो ऽहंकारसंभवः Yj_3.179b तत्कर्मणाम् अनुष्ठानं Yj_3.156c तत्कालकृतमूल्यो वा Yj_2.63a तत् तस्यैव धनं भवेत् Yj_2.123b तत्त्वस्मृतेर् उपस्थानात् Yj_3.160a तत्पावनाय निर्वाप्यश् Yj_2.83c तत् पुनस् ते समैर् अंशैर् Yj_2.126c तत् प्रमाणं स्मृतं लेख्यं Yj_2.89c तत्र का परिदेवना Yj_3.9d तत्र गत्वावतिष्ठन्ते Yj_3.188c तत्र तत्र च निष्णातान् Yj_1.322a तत्र तत्र तिलैर् होमो Yj_3.309c तत्र तिष्ठेद् अवृद्धिकः Yj_2.63b तत्र दुर्गाणि कुर्वीत Yj_1.321c तत्र दैवम् अभिव्यक्तं Yj_1.349c तत्र साक्ष्य् अनृतं वदेत् Yj_2.83b तत्र स्यात् सदृशं स्वाम्यं Yj_2.121c तत्र स्यात् स्वामिनश् छन्दो Yj_2.195c तत्र हीनं तु दापयेत् Yj_2.18b तत्रात्मा हि स्वयं किंचित् Yj_3.68a तत्रायं जायते स्वयम् Yj_1.56d tatrëÂÃÓÅtisÃhasra- Yj_3.186a तत् सत्यं वद कल्याणि Yj_2.101c तत्समं दण्डम् अर्हति Yj_2.33d तत्समः पुत्रिकासुतः Yj_2.128b तत् सर्वं तस्य जानीहि Yj_2.75c तत् सर्वं विप्रणश्यति Yj_3.307d तत्सिद्धौ सिद्धिम् आप्नोति Yj_2.8a तत्सुता गोत्रजा बन्धु- Yj_2.135c तत्स्नानोदकम् आहरेत् Yj_2.112b तथाचमनबिन्दवः Yj_1.195b तथा चाक्रिकबन्दिनाम् Yj_1.165b तथा चाशुद्धवासकः Yj_2.266d तथाच्छादनदानं च Yj_1.232a तथात्मा एको ह्य् अनेकश् च Yj_3.144c तथात्मा कर्मजास् तनूः Yj_3.162d तथात्रेयीनिषूदकः Yj_3.251d तथादत्ते भवन्न् अपि Yj_3.70d तथा नव शतानि च Yj_3.101b तथानस्थिमताम् अनः Yj_3.269d तथानिष्टानि चिन्तयन् Yj_3.134b तथा पाठीनराजीव- Yj_1.178a तथा प्रव्रजितागमे Yj_2.293d तथा भग्नयुगादिना Yj_2.299b तथा महति पातके Yj_1.72d तथा मांसं श्वचण्डाल- Yj_1.192c तथा वर्षात्रयोदश्यां Yj_1.261c तथा वः कथितो मया Yj_3.181b तथाविपक्वकरण Yj_3.141c तथा शक्तः प्रतिभुवं Yj_2.209c तथा शालकटङ्कटौ Yj_1.285b तथाश्वमेधावभृथ- Yj_3.244c तथा संवत्सरस्य वा Yj_3.47b तथैव गुरुतल्पगः Yj_3.227b तथैव परिपाल्यो ऽसौ Yj_1.343c तथैव प्राणिजातयः Yj_3.216d तथैवानाश्रमे वासः Yj_3.241c तथैवान्नात् परिस्रुतः Yj_1.301b तथैवाभिचरन्न् अपि Yj_1.295d तथैवायाचितेन च Yj_3.318b तथैवोण्डेरकस्रजः Yj_1.288d तथोपनिधिराजस्त्री- Yj_2.25c तथौष्ठौ निर्भुजत्य् अपि Yj_2.14d तद् अन्नं रसरूपेण Yj_3.71c तद् अन्नं विकिरेद् भूमौ Yj_1.241c तदभावे महीपतेः Yj_2.157d तदभावे ऽस्य तनये Yj_1.49c तदर्धम् अधमः स्मृतः Yj_1.366d तदर्धं न्यायवर्तिनः Yj_3.22d तदर्धं मध्यमः प्रोक्तस् Yj_1.366c तद् अवाप्य नृपो दण्डं Yj_1.354a तद् असृग्दर्शनाद् ध्रुवम् Yj_3.19b तद् अहर् न प्रदुष्येत Yj_3.19c तद् अहः शुद्धिकारणम् Yj_3.25d तद् evëÂaguïÅk­tam Yj_2.301d तद् ददत् समवाप्नोति Yj_1.212c तद् दातव्यं ससाक्षिकम् Yj_2.94d तद् धि पात्रं प्रकीर्तितम् Yj_1.200d तद् भवान् अनुमन्यताम् Yj_3.333d तनयेषु मया विधिः Yj_2.133b तन्तुवायश्ववृत्तिनाम् Yj_1.163d तन्त्रं वा वैश्वदेविकम् Yj_1.228d तन्द्रालस्यविवर्जनम् Yj_3.158b तन्निमित्तं क्षतः शस्त्रैर् Yj_3.246c तन्मन्त्रस्य च भेत्तारं Yj_2.302c तन्मात्रादीन्य् अहंकाराद् Yj_3.179c तन्मूले द्वे ललाटाक्षि- Yj_3.89a तन्मूल्याद् द्विगुणो दण्डो Yj_2.230c तपसश् च परस्येह Yj_1.48c तपसा ब्रह्मचर्येण Yj_3.188a तपसा वापि पात्रता Yj_1.200b तपस् तप्त्वासृजद् ब्रह्मा Yj_1.198a तपस्विनो दानशीलाः Yj_2.68a तपस्वी विजितेन्द्रियः Yj_3.137b तपो वेदविदां क्षान्तिर् Yj_3.33a तप्तकृच्छ्र उदाहृतः Yj_3.317d तप्तक्षीरघृताम्बूनाम् Yj_3.317a तप्ते ऽयःशयने सार्धम् Yj_3.259a तम् आयान्तं पुनर् जित्वा Yj_2.306c तम् एव कृत्स्नम् आप्नोति Yj_1.342c तयाजीवन् वणिग् भवेत् Yj_1.120b तया वानुगतो वनम् Yj_3.45b तरिकः स्थलजं शुल्कं Yj_2.263a तर्पणं स दिवौकसाम् Yj_1.46b तर्पयेद् अर्चयेत् तथा Yj_1.100d तर्पयेद् यो ऽन्वहं पठेत् Yj_1.43b तवाहंवादिनं क्लीबं Yj_1.326a तस्करज्ञानकारणात् Yj_2.203b तस्माच् च सचराचरम् Yj_3.145d तस्मात् कार्यं प्रियं स्त्रियाः Yj_3.79d तस्मात् तु नृपतेर् अर्धं Yj_1.337c तस्मात् तेनेह कर्तव्यं Yj_3.220a तस्मात् पूज्यतमा ग्रहाः Yj_1.308d तस्माद् अन्नात् पुनर् यज्ञः Yj_3.124a तस्माद् अर्धार्धहानितः Yj_2.207d तस्माद् अस्ति परो देहाद् Yj_3.176c तस्माद् एते द्विजाः स्मृताः Yj_1.39d तस्माद् यस् तस्य विक्रयी Yj_2.170d तस्मान् मन्त्रं सुरक्षितम् Yj_1.344b तस्मिन् धनिकपूर्वकम् Yj_2.84d तस्मिन् धर्मान् निबोधत Yj_1.2d तस्मिन् युग्मासु संविशेत् Yj_1.79b तस्य तस्याप्नुयात् फलम् Yj_1.47d तस्य रिक्थी तम् उद्धरेत् Yj_2.29b तस्य वर्णा यथाक्रमम् Yj_3.126d तस्य वृत्तं कुलं शीलं Yj_3.44a तस्य षोढा शरीराणि Yj_3.84a तस्य सकामायाः स्त्रिया अपि Yj_3.233d तस्यादिस् तु शरीरकम् Yj_3.117b तस्याप्य् अन्नं सोदकुम्भं Yj_1.255c तस्याप्य् अष्टगुणो दमः Yj_2.239d तस्येत्य् उक्तवतो लौहं Yj_2.105a तस्यैतद् आत्मजं सर्वम् Yj_3.74c तस्यैवाक्रोशकारिणम् Yj_2.302b तं rëÂrÃd विप्रवासयेत् Yj_2.187d तापनं चैकविंशकम् Yj_3.224d तामिस्रं लोहशङ्कुं च Yj_3.222a ताम्रकात् स्फटिकाद् रक्त- Yj_1.297a ताम्रे पञ्च दशायसि Yj_2.178d तारानक्षत्रसंचारैर् Yj_3.172a तालज्ञश् चाप्रयासेन Yj_3.115c तालुस्थाचलजिह्वश् च Yj_3.199c तालूदरं बस्तिशीर्षं Yj_3.98a तावत् तस्य तु वेतनम् Yj_2.196b तावत् सूत्रेण वेष्टयेत् Yj_2.103d तावत् स्यात् क्षेत्रिणः फलम् Yj_2.161b तावद् गौः पृथिवी ज्ञेया Yj_1.207c तावन्त एव मुनयः Yj_3.187c तासां मध्ये शशिप्रभम् Yj_3.108d तासु तास्व् इह योनिषु Yj_3.148b तित्तिरौ तु तिलद्रोणं Yj_3.274a तिथिवृद्ध्या चरेत् पिण्डान् Yj_3.323a तिर्यक्त्वं कालपर्ययात् Yj_3.217b तिर्यक्षु प्रथमं दमम् Yj_2.242b तिलकं स्वामिनस् तथा Yj_1.294b तिलसर्पिःप्रतिश्रयान् Yj_1.210b तिला धान्येन तत्समाः Yj_3.39d तिलौदनरसक्षारान् Yj_3.36c तिष्ठेद् आसूर्यदर्शनात् Yj_1.25b तिस्रो वर्णानुपूर्व्येण Yj_1.57a तुलाग्न्यापो विषं कोशो Yj_2.95a तुलाधारणविद्वद्भिर् Yj_2.100a तुलापुरुष इत्य् एष Yj_3.322c तुलाम् इत्य् अभिमन्त्रयेत् Yj_2.102d तुलाशासनमानानां Yj_2.240a तुला स्त्रीबालवृद्धान्ध- Yj_2.98a तुल्यो दण्डेन चैव हि Yj_2.77d तूष्णीम् एताः क्रियाः स्त्रीणां Yj_1.13c तृचेनाब्दैवतेन तु Yj_1.24b तृणगुल्मलतात्वं च Yj_3.208c तृतीये ऽङ्गेन्द्रियैर् युतः Yj_3.75d तृतीये स्पन्दते ततः Yj_3.78d तृप्त्यर्थं पितृदेवानां Yj_1.198c ते तृप्तास् तर्पयन्त्य् एनं Yj_1.47a तेन त्वाम् अभिषिञ्चामि Yj_1.281c तेन देवशरीराणि Yj_3.168c तेन याति परां गतिम् Yj_3.167d तेनाग्निहोत्रिणो यान्ति Yj_3.184c तेनानामिकया स्पृशेत् Yj_3.278d तेनैव सह मोदते Yj_3.116d तेनोपसृष्टो यस् तस्य Yj_1.272a तेनोपसृष्टो लभते Yj_1.275a ते ऽपि तेनैव मार्गेण Yj_3.185c तेभ्यस् तत्र प्रदीयते Yj_1.264d तेभ्यः क्रियापराः श्रेष्ठास् Yj_1.199c तेभ्यो ऽप्य् अध्यात्मवित्तमाः Yj_1.199d ते यास्यन्ति त्रिविष्टपम् Yj_3.329d तेषाम् इह न विद्यते Yj_3.194d तेषां वै मन्त्रतः क्रियाः Yj_1.10d तेषां स्थानचतुष्टयम् Yj_3.85d ते ऽष्टौ लिक्षा तु तास् तिस्रो Yj_1.362c ते सुवर्णस् तु षोडश Yj_1.363d ते स्वर्गं योगिनो यथा Yj_1.324d तैलहृत् तैलपायी स्यात् Yj_3.211c तैश् चापि संयतैर् भाव्यं Yj_1.225c तैः संसरति सो ऽवशः Yj_3.169d तैः सार्धं चिन्तयेद् राज्यं Yj_1.312c त्यक्त्वा च शरणागतम् Yj_3.288d त्यजन् दाप्यस् तृतीयांशम् Yj_1.76c त्यजन् द्विगुणम् आवहेत् Yj_2.193b त्यजेत् प्रोषितभर्तृका Yj_1.84d त्यागः परिग्रहाणां च Yj_3.157c त्यागात् तन् निष्क्रयाद् अपि Yj_2.182d त्यागी च शतदण्डभाक् Yj_2.237d त्रपुसीसकताम्राणां Yj_1.190a त्रयो लक्षास् तु विज्ञेयाः Yj_3.102a त्रयो वर्णा द्विजातयः Yj_3.255d त्रय्यां चैव नराधिपः Yj_1.311d त्रसरेणू रजः स्मृतम् Yj_1.362b त्रायस्वास्माद् अभीशापात् Yj_2.110c त्रिणाचिकेतदौहित्र- Yj_1.220c त्रिदण्डी सकमण्डलुः Yj_3.58b त्रिमधुस् त्रिसुपर्णकः Yj_1.219d त्रिर् अयं प्राणसंयमः Yj_1.23d त्रिरात्रम् आव्रतादेशाद् Yj_3.23c त्रिरात्रं दशरात्रं वा Yj_3.18a त्रिरात्रान्ते घृतं प्राश्य Yj_3.287c त्रिरात्रोपोषितो जप्त्वा Yj_3.301a त्रिरात्रोपोषितो हुत्वा Yj_3.303a त्रिर् वित्तपूर्णपृथिवी- Yj_1.48a त्रिर् वै वेदस्य संहिताम् Yj_3.249b त्रिवर्गस् तत्र वर्धते Yj_1.74d त्रिंशद्दिनानि शूद्रस्य Yj_3.22c त्रिंशद्भागः क्षयो मतः Yj_2.180b त्रिः प्राश्यापो द्विर् उन्मृज्य Yj_1.20a त्रीन् कृच्छ्रान् आचरेद् व्रात्य- Yj_3.288a त्रैकाल्यसंध्याकरणात् Yj_3.307c त्रैवार्षिकाधिकान्नो यः Yj_1.124a त्रैविद्यनृपदेवानां Yj_2.211a त्रैविद्यं वृत्तिमद् ब्रूयात् Yj_2.185c त्र्यङ्गहीनस् तु कर्तव्यो Yj_2.297c त्र्यवराः साक्षिणो ज्ञेयाः Yj_2.69a त्र्यहं प्रेतेष्व् अनध्यायः Yj_1.144a त्र्याहिको ऽश्वस्तनो ऽपि वा Yj_1.128b त्वङ्मांसस्मृतिमान् अपि Yj_3.81d त्वम् अग्ने सर्वभूतानाम् Yj_2.104a त्वं तुले सत्यधामासि Yj_2.101a त्वं विष ब्रह्मणः पुत्रः Yj_2.110a दक्षिणाप्रवणे तथा Yj_1.227d दक्षिणायनम् एव च Yj_3.195d दग्धव्यास् तु कटाग्निना Yj_2.282d दण्ड उत्तमसाहसः Yj_1.366b दण्ड उत्तमसाहसः Yj_2.250d दण्ड उत्तमसाहसः Yj_2.303d दण्डनीत्यां च कुशलम् Yj_1.313c दण्डनीत्यां तथैव च Yj_1.311b दण्डनीयः पणान् दश Yj_2.209b दण्डनीया तदर्धं तु Yj_2.159c दण्डप्रणयनं कार्यं Yj_2.206c दण्डशुल्कावशिष्टकम् Yj_2.47b दण्डश् च द्विगुणस् ततः Yj_2.221d दण्डस् त्व् अगतिका गतिः Yj_1.346d दण्डं च तत्समं राज्ञे Yj_2.26c दण्डं च स्वपणं चैव Yj_2.18c दण्डं दण्ड्येषु पातयेत् Yj_1.368d दण्डं दद्यात् सवर्णासु Yj_2.287c दण्डं स दाप्यो द्विशतं Yj_2.244c दण्डः क्षुद्रपशूनां तु Yj_2.225c दण्डाजिनोपवीतानि Yj_1.29a दण्डो दशपणः स्मृतः Yj_2.213b दण्डो दशपणः स्मृतः Yj_2.291b दण्डो मध्यमसाहसः Yj_2.210b दण्डो विधीयते Yj_2.165b दण्ड्य उत्तमसाहसम् Yj_1.66b दण्ड्य उत्तमसाहसम् Yj_2.296b दण्ड्यो दाप्यश् च तद्धनम् Yj_2.40d दत्तम् अध्यग्न्युपागतम् Yj_2.143b दत्ताम् अपि हरेत् पूर्वाच् Yj_1.65c दत्ते त्व् अर्धं प्रकल्पयेत् Yj_2.148d दत्तैर् इह पितामहाः Yj_1.259d दत्त्वा अर्घ्यं संस्रवांस् तेषां Yj_1.235a दत्त्वा उदकं गन्धमाल्यं Yj_1.231c दत्त्वा कन्यां हरन् दण्ड्यो Yj_2.146a दत्त्वा गां च पयस्विनाम् Yj_3.301d दत्त्वा चौरस्य वा हन्तुर् Yj_2.276c दत्त्वा तु दक्षिणां शक्त्या Yj_1.244a दत्त्वा तु ब्राह्मणायैव Yj_2.41c दत्त्वात्मा तु स्वयंदत्तो Yj_2.131c दत्त्वात्यन्तं सुखी भवेत् Yj_1.211d दत्त्वा दत्त्वा र्णिको धनम् Yj_2.93b दत्त्वा नापहरेत् पुनः Yj_2.176d दत्त्वान्नं पृथिवीपात्रम् Yj_1.238a दत्त्वा भूमिं निबन्धं वा Yj_1.318a दत्त्वार्घ्यं पूर्णम् अञ्जलिम् Yj_1.290d दत्त्वा र्णं पाटयेल् लेख्यं Yj_2.94a दत्त्वा शुद्धिम् अवाप्नुयात् Yj_3.250b दत्त्वा स्वर्गे महीयते Yj_1.210d दत्त्वांशं तु तुरीयकम् Yj_2.124d दद्याच् चतुष्पथे शूर्पे Yj_1.286c दद्याच् चापः सकृत् सकृत् Yj_1.241d दद्यात् क्षत्रवधे पुमान् Yj_3.266b दद्यात् त्रिरात्रं चोपोष्य Yj_3.264c दद्यात् सत्यं वचः क्षमी Yj_2.200d दद्यात् संवत्सरं द्विजे Yj_1.255d दद्याद् अक्रोधनो ऽत्वरः Yj_1.240b दद्याद् अग्नौ जले ऽपि वा Yj_1.257b दद्याद् अपहरेच् चांशं Yj_2.138c दद्याद् आचमनं ततः Yj_1.243b दद्याद् ऋते कुटुम्बार्थान् Yj_2.46c दद्याद् गां käcanaæ महीम् Yj_1.333b दद्याद् ग्रहक्रमाद् एवं Yj_1.305a दद्याद् वा विप्रतुष्टिकृत् Yj_3.258d दद्याद् वैकशतं गवाम् Yj_3.267b दद्याद् वै पितृयज्ञवत् Yj_1.242d दद्यान् माता पिता वा यं Yj_2.130c दद्युर् दानाय यः स्थितः Yj_2.54d दद्युर् वा स्वकृतां वृद्धिं Yj_2.38c दद्युस् तद् रिक्थिनः प्रेते Yj_2.45c दद्युः प्रतिभुवो धनम् Yj_2.55b दधि क्षीरं घृतं जलम् Yj_3.36d दधि सर्पिः कुशोदकम् Yj_3.314b दध्ना क्षीरेण वा युताः Yj_1.303d दध्य् अन्नं पायसं चैव Yj_1.289a दध्योदनं हविश् चूर्णं Yj_1.304c दन्तधावनपूर्वकम् Yj_1.98d दन्ता वै विंशतिर् नखाः Yj_3.85b दन्तैर् दन्तान् असंस्पृशन् Yj_3.199b दन्तोलूखलिकः काल- Yj_3.49a दन्दशूकः पतङ्गो वा Yj_3.197c दमश् चेति यमाः स्मृताः Yj_3.312d दमो वृक्षे च विश्रुते Yj_2.228d दम्भिहैतुकपाखण्डि- Yj_1.130c दरिद्राः पुरुषाधमाः Yj_3.217d दर्शनप्रतिभूर् यत्र Yj_2.54a दर्शने प्रत्यये दाने Yj_2.53a दशकं पारदेश्ये तु Yj_2.252c दशग्राम्य् अथ वा पुनः Yj_2.272d दशपूरुषविख्याताच् Yj_1.54a दशरात्रम् अतः परम् Yj_3.23d दशविंशतिकौ दमौ Yj_2.216b दशैकपञ्चसप्ताह- Yj_2.177a दष्टश्वोष्ट्रादिवायसैः Yj_3.277b दंपत्याचार्यशिष्यकाः Yj_2.237b दंपत्योः शेषभोजनम् Yj_1.105d दंष्ट्रिणां शृङ्गिणां तथा Yj_2.300b दाक्षायणी ब्रह्मसूत्री Yj_1.133a दातव्यं प्रत्यहं पात्रे Yj_1.203a दातव्या सव्रताय च Yj_1.108b दातारो नो ऽभिवर्धन्तां Yj_1.246a दातास्याः स्वर्गम् आप्नोति Yj_1.205a दातास्याः स्वर्गम् आप्नोति Yj_1.206c दाता स्वर्गे महीयते Yj_1.208d दातृब्रह्मविदां तथा Yj_3.28d दानच्छेदोपवर्णनम् Yj_1.320b दानस्य फलम् अश्नुते Yj_1.48b दानस्वाध्यायकर्मणाम् Yj_1.8b दानं दमो दया क्षान्तिः Yj_1.122c दानं दातुं चरेत् कृच्छ्रम् Yj_3.274c दानं सत्यम् अकल्कता Yj_3.312b दाने विवाहे यज्ञे च Yj_3.29a दान्तस् त्रिषवणस्नायी Yj_3.48a दापयित्वा हृतं द्रव्यं Yj_2.269c दापयेद् अन्यथा न तु Yj_2.201d दापयेद् द्विगुणं दमम् Yj_2.306d दाप्य उत्तमसाहसम् Yj_2.241d दाप्यश् चोत्तमसाहसम् Yj_2.297d दाप्यस् तं चापि सोदयम् Yj_2.67b दाप्यस् तं दण्डम् एव च Yj_2.35d दाप्यस् तु दशमं भागं Yj_2.194a दाप्यस् त्व् अष्टगुणं यश् च Yj_2.262c दाप्यः क्षेमाय तस्य तु Yj_2.209d दाप्यः पञ्चशतं दमम् Yj_2.301b दाप्यः प्रथमसाहसम् Yj_2.210d दाप्यः सर्वं नृपेणार्थं Yj_2.20c दाप्यो दण्डं च तत्समम् Yj_2.66d दाप्यो दण्डं च यो यस्मिन् Yj_2.222c दाम्भिकोच्छिष्टभोजिनाम् Yj_1.162d दायकालाहृते वापि Yj_1.97c दायादानां न तद् भवेत् Yj_2.118d दायादेभ्यो न तद् दद्याद् Yj_2.119c दार्वलाबुमयानि च Yj_3.60b dëÅkumbhaæ बहिर्ग्रामान् Yj_3.294a दास आमरणान्तिकम् Yj_2.183b दासीगर्भविनाशकृत् Yj_2.236d दास्यं न प्रतिलोमतः Yj_2.183d दाहयित्वाग्निहोत्रेण Yj_1.89a दिग्लाभं वा दिगागते Yj_2.254d दिनानि पशुरोमभिः Yj_1.180b दिवसं मारुताशनः Yj_3.302b दिवसानेकविंशतिम् Yj_3.320b दिवासंध्यासु कर्णस्थ- Yj_1.16a दिवा संप्रपदैर् नयेत् Yj_3.51b दिव्यानीह विशुद्धये Yj_2.95b दिव्यान्यतमम् उच्यते Yj_2.22d दीपवद् यः स्थितो हृदि Yj_3.166b दीयते शक्त्यलंकृता Yj_1.58b दीयमानं न गृह्णाति Yj_2.44a दीर्घतीव्रामयग्रस्तं Yj_3.245a दुर्दृष्टांस् तु पुनर् दृष्ट्वा Yj_2.305a दुर्भिक्षे धर्मकार्ये च Yj_2.147a दुर्वृत्तब्रह्मविट्क्षत्र- Yj_3.268a दुर्वृत्तेषु निपातयेत् Yj_1.354b दुश्चर्मा गुरुतल्पगः Yj_3.209d दुष्टं वादुष्टवद् यदि Yj_2.257b दुष्टः स परिकीर्तितः Yj_2.15d दुष्टा दशगुणं पूर्वात् Yj_1.141c दुहितॄणां प्रसूता चेच् Yj_2.145c दुहितॄणां सुताद् ऋते Yj_2.134d दुःखम् उत्पादयेद् यस् तु Yj_2.222a दुःखे च शोणितोत्पादे Yj_2.225a दुःखोत्पादि गृहे द्रव्यं Yj_2.224a दूराद् उच्छिष्टविण्मूत्र- Yj_1.154a दूर्वासर्षपपुष्पाणां Yj_1.290c दूषणे तु करच्छेद Yj_2.288c दूषयंस् तु मृषा शतम् Yj_1.66d दृतिं धनुर् बस्तम् अविं Yj_3.268c दृश्याद् वा तद् विभागः स्याद् Yj_2.122c दृष्टम् अन्येन पश्यति Yj_3.149d दृष्टिः श्रोत्रज्ञता तथा Yj_3.202b दृष्ट्वा ज्योतिर्विदो वैद्यान् Yj_1.333a दृष्ट्वा पथि निरातङ्कं Yj_3.245c देयम् अप्य् अन्वहं जलम् Yj_1.104b देयं चौरहृतं द्रव्यं Yj_2.36a देयं दारसुताद् ऋते Yj_2.175b देयं प्रतिश्रुतं चैव Yj_2.176c देयं शक्त्यानुपूर्वशः Yj_1.107b देयः क्रौञ्चे त्रिहायनः Yj_3.271d देवतार्थं हविः शिग्रुं Yj_1.171a देवतीर्थान्य् अनुक्रमात् Yj_1.19d देवरः पुत्रकाम्यया Yj_1.68b देवर्त्विक्स्नातकाचार्य- Yj_1.152a देवलोकं समाश्रिताः Yj_3.187b देवातिथिअर्चनकृते Yj_1.216a देवान् उग्रान् समभ्यर्च्य Yj_2.112a देवान् पितॄन् समभ्यर्च्य Yj_1.179c देवान् संतर्प्य स रसो Yj_3.121c देवेभ्यश् च हुताद् अन्नाच् Yj_1.103a देशकालवयःशक्ति Yj_2.275c देशकालातिपत्तौ च Yj_2.169c देशं कालं च भोगं च Yj_2.181a देशं कालं च यो ऽतीयाल् Yj_2.195a देशं कालं वयः शक्तिं Yj_3.293a देशाद् देशान्तरं याति Yj_2.13a देशान्तरगते प्रेते Yj_2.264a देशान्तरस्थे दुर्लेख्ये Yj_2.91a देशे काल उपायेन Yj_1.6a देशे ऽशुचाव् आत्मनि च Yj_1.149a देही विन्दति वेदनाम् Yj_3.143b दैवज्ञम् उदितोदितम् Yj_1.313b दैवराजकृताद् ऋते Yj_2.59d दैवराजपरिप्लुताः Yj_2.163d दैवे पित्र्ये च भोजकः Yj_2.235b दैवे पुरुषकारे च Yj_1.349a दोषस् त्व् अन्यथा दमः Yj_2.288b दोषैर् मातुस् तथैव च Yj_3.163b दोषैः प्रयाति जीवो ऽयं Yj_3.131c दोह्यपुंसां परीक्षणम् Yj_2.177d दौहृदस्याप्रदानेन Yj_3.79a द्यूतम् एकमुखं कार्यं Yj_2.203a द्यूतस्त्रीपानसक्ताश् च Yj_2.267c द्यूतं कृषिं वाणिज्यां च Yj_1.262c द्रव्यप्रकारा हि यथा Yj_3.216c द्रव्यं तद् औपनिधिकं Yj_2.65c द्रव्यं दायादबान्धवाः Yj_2.264b द्रव्यं ब्राह्मणसंपत्तिर् Yj_1.217c द्रव्यं श्रद्धासमन्वितम् Yj_1.6b द्रव्याणां कुशला ब्रूयुर् Yj_2.181c द्रष्टव्यस् त्व् अथ मन्तव्यः Yj_3.191c द्रष्टव्यो व्यवहारस् तु Yj_2.212c द्रष्टारो व्यवहाराणां Yj_2.202a द्वात्रिंशतं पणान् दण्ड्यो Yj_2.218c द्वादशाब्दानि पञ्च वा Yj_1.36b द्वादशाहोपवासेन Yj_3.320c द्वासप्ततिसहस्राणि Yj_3.108a द्विगुणत्रिगुणा दमाः Yj_2.207b द्विगुणस् तूत्तमेषु च Yj_2.214b द्विगुणं त्रिगुणं वापि Yj_3.200c द्विगुणं दर्शने ऽसृजः Yj_2.218d द्विगुणं प्रतिदातव्यम् Yj_2.56c द्विगुणं प्रतिदापयेत् Yj_2.61d द्विगुणं सवनस्थे तु Yj_3.252c द्विगुणा वान्यथा ब्रूयुः Yj_2.80c द्विगुणांस् तु कुशान् दत्त्वा ह्य् Yj_1.233a द्विजस् तृणैधःपुष्पाणि Yj_2.166c द्विजाङ्गुष्ठं निवेशयेत् Yj_1.238d द्विजातिहितम् आचरन् Yj_1.120d द्विजान् पर्वसु पर्वसु Yj_3.333b द्विजेभ्यो भोजनं बुधः Yj_1.305b द्विजेभ्यो ऽर्धं द्विजः पुनः Yj_2.34b द्विजोच्छिष्टं न मार्जयेत् Yj_1.257d द्विजो नित्यम् उपस्पृशेत् Yj_1.18d द्वितीयं मौञ्जिबन्धनात् Yj_1.39b द्वितीयो मध्यमं दमम् Yj_2.224d द्विनेत्रभेदिनो राज- Yj_2.304a द्विपणप्रभृतिः क्रमात् Yj_2.225d द्विपणे द्विशतो दण्डो Yj_2.248c द्विशतं तु दमं पुमान् Yj_2.285b द्विशफैकशफांस् तथा Yj_1.262d द्विष्टादेशकृतस् तथा Yj_2.304b द्विः समो भूतवादिनः Yj_3.284b द्वे कृष्णले rÆpyamëo Yj_1.364c द्वे च संधिशते तथा Yj_3.102d द्वे तथैका यथाक्रमम् Yj_1.57b द्वे तु मिथ्याभिशंसने Yj_2.289b द्वे द्वे जानुकपोलोरु- Yj_3.87a द्वे शते खर्वटस्य स्यान् Yj_2.167c द्वेषो बुद्धिः सुखं धृतिः Yj_3.174b द्वैधीभावं गुणान् एतान् Yj_1.347c द्वैधे बहूनां वचनं Yj_2.78a द्वौ दैवे प्राक् त्रयः पित्र्य Yj_1.228a द्वौ शङ्खकौ कपालानि Yj_3.90a धनकामो धनं तथा Yj_3.330b धनदण्डो वधस् तथा Yj_1.367b धनधान्यसमन्विताः Yj_3.218d धनभाग् उत्तरोत्तरः Yj_2.136b धनभाग् वा धनी भवेत् Yj_2.60d धनस्य दशवार्षिकी Yj_2.24d धनं राज्ञे च तत्समम् Yj_2.11b धनं वेदान् भिषक्सिद्धिं Yj_1.267a धनिकस्य यथारुचि Yj_2.55d धनिनाम् अधमर्णिकः Yj_2.41b धनिने दापयेद् धनम् Yj_2.26b धनिने धनम् एव च Yj_2.18d धनी वोपगतं दद्यात् Yj_2.93c धनुःशतं परीणाहो Yj_2.167a धने यदि न मोक्ष्यते Yj_2.58b धमनीनां शते द्वे तु Yj_3.100c धरणं षोडशैव ते Yj_1.364d धरणैः पलम् एव तु Yj_1.365b धर्मकार्यं न कारयेत् Yj_1.88b धर्मकृद् वेदविद्यावित् Yj_3.137c धर्मज्ञाः शुचयो ऽलुब्धा Yj_2.191a धर्मज्ञाः सत्यवादिनः Yj_2.2b धर्मप्रधाना ऋजवः Yj_2.68c धर्मभ्रात्रेकतीर्थिनः Yj_2.137d धर्ममूलम् इदं स्मृतम् Yj_1.7d धर्मशास्त्रप्रयोजकाः Yj_1.5d धर्मशास्त्रम् अतन्द्रिताः Yj_3.329b धर्मशास्त्रम् इति स्थितिः Yj_2.21d धर्मशास्त्राङ्गमिश्रिताः Yj_1.3b धर्मशास्त्रानुसारेण Yj_2.1c धर्मसंरक्षणाय च Yj_1.198d धर्मस्य च चतुर्दश Yj_1.3d धर्मः सर्व उदाहृतः Yj_3.66d धर्माद् विचलितः स्वकात् Yj_1.358d धर्माधर्मोभयात्मकम् Yj_3.68d धर्मार्थकामान् स्वे काले Yj_1.115c धर्मार्थं यश् चरेद् एतच् Yj_3.326c धर्मार्थं विक्रयं नेयास् Yj_3.39c धर्मो राजकृतश् च यः Yj_2.186d धर्मो हि दण्डरूपेण Yj_1.354c धर्म्यम् अप्य् आचरेन् न तु Yj_1.156d धर्म्यः पितृकृतः स्मृतः Yj_2.116d धर्म्यां वृत्तिं प्रकल्पयेत् Yj_3.44d धान्यकुप्यपशुस्तेयम् Yj_3.237a धान्यम् अब्राह्मणाद् हरेत् Yj_3.43b धान्यमिश्रो 'tiriktäga÷ Yj_3.211a धान्यं त्रिगुणम् एव च Yj_2.57b धारणा प्रेरणं दुःखम् Yj_3.73c धारणां धारयन् बुधः Yj_3.201d धारयेत् तत्र चात्मानं Yj_3.201c धार्मिको ऽव्यसनश् चैव Yj_1.310c धावतः पूतिगन्धे च Yj_1.150c 'धिकं देयं कृते ऽधिके Yj_2.195d धिग्दण्डस् त्व् अथ वाग्दण्डो Yj_1.367a धीनो दण्ड्यश् च स स्मृतः Yj_2.16d धूपदानं सदीपकम् Yj_1.231d धूपो देयश् च गुग्गुलुः Yj_1.299b धूमं निशां कृष्णपक्षं Yj_3.195c धेनुर् दद्याद् दशाथ वा Yj_3.267d धेनुं वाधेनुम् एव वा Yj_1.208b धेनुः शङ्खस् तथानड्वान् Yj_1.306a ध्यानयोगेन संपश्येत् Yj_3.64c ध्येय आत्मा स्थितो यो ऽसौ Yj_3.111c ध्रुवस् तस्य पराजयः Yj_2.79d ध्वजिवेश्यानराधिपाः Yj_1.141b न कंचिन् मर्मणि स्पृशेत् Yj_1.153d न कुर्याद् उदकं ततः Yj_3.1b न कुर्याद् यो न कारयेत् Yj_2.158b न क्षयो न च वृद्धिश् च Yj_2.180c नखरोम्णां च संभवः Yj_3.80d नगरस्य चतुःशतम् Yj_2.167d न गोर् न नरजा मलाः Yj_1.194b नग्नः स्नात्वा च भुक्त्वा च Yj_3.290c न ग्राह्यस् त्व् अनिवेदितः Yj_2.20d न च तैः सह संवसेत् Yj_3.15d न च मूत्रं पुरीषं वा Yj_1.135c न च संसृष्टमैथुनाम् Yj_1.135b न चाहूतो वदेत् किंचिद् Yj_2.16c न चेहाजायते पुनः Yj_1.50d न चैनम् अभिलङ्घयेत् Yj_1.137d न तत्पुत्रा ऋणं दद्युर् Yj_2.54c न तत्र कारणं भुक्तिर् Yj_2.29c न तत्सुतस् तत्सुतो वा Yj_2.28c न तु ग्राह्यः प्रतिग्रहः Yj_1.202b न तु मेहेन् नदीछाया- Yj_1.134a न दत्तं स्त्रीधनं यस्यै Yj_2.148c न दत्तं स्त्रीधनं यासां Yj_2.115c न ददाति हि यः साक्ष्यं Yj_2.77a न दाप्यो ऽपहृतं तं तु Yj_2.66a न nindÃtìane कुर्यात् Yj_1.155c न निषेध्यो ऽल्पबाधस् तु Yj_2.156a 'नन्तरस् तत्परः परः Yj_1.345b न पचेद् अन्नम् आत्मने Yj_1.104d न पतिः स्त्रीकृतं तथा Yj_2.46d न पुत्रेण कृतं पिता Yj_2.46b न प्रत्यग्न्यर्कगोसोम- Yj_1.134c न ब्रह्मचारिणः कुर्युर् Yj_3.5c न भार्यादर्शने ऽश्नीयान् Yj_1.131c नमस्कारसमन्वितैः Yj_1.286b नमस्कारेण मन्त्रेण Yj_1.121c नमस्कृत्य स्वयंभुवे Yj_3.334d नयतो दण्डकल्पना Yj_2.247d नयत्य् आत्मानम् एव च Yj_1.202d नयेयुर् एते सीमानं Yj_2.151a नयेयुः क्षितिधारिणः Yj_2.152d न योषित्पतिपुत्राभ्यां Yj_2.46a नरकान् प्राप्य दारुणान् Yj_3.206b नरकान् यान्ति दारुणान् Yj_3.221d नरः पतनम् ऋच्छति Yj_3.219d न राज्ञः प्रतिगृह्णीयाल् Yj_1.140c न राज्यं राजनन्दनः Yj_1.275b न लिप्येतैनसा विप्रो Yj_3.41c नव छिद्राणि तान्य् एव Yj_3.99c नवमे दशमे वापि Yj_3.83a नव स्नायुशतानि च Yj_3.100b न वाच्यो नृपतेर् भवेत् Yj_2.40b न विद्यया केवलया Yj_1.200a न विरुद्धप्रसङ्गेन Yj_1.129c न विषं न तुलां तथा Yj_2.99b न शयानं प्रबोधयेत् Yj_1.138b न शिष्यो ऽध्ययनं तथा Yj_1.276b न शूद्रो न द्विजः क्वचित् Yj_3.26b नष्टं भाव्यम् अतो ऽन्यथा Yj_2.171b नष्टापहृतम् आसाद्य Yj_2.169a नष्टापहृतम् आहृतम् Yj_2.173b नष्टो देयो विनष्टश् च Yj_2.59c नष्टोन्मृष्टे हृते तथा Yj_2.91b न संशयं प्रपद्येत Yj_1.132a नस्तः प्राणा दिशः श्रोत्रात् Yj_3.127c न स्तेनः स्यान् न वार्धुषी Yj_1.132d न स्त्रियै दातुम् अर्हति Yj_2.147d न स्नायात् परवारिषु Yj_1.159b न स्पृशन्तीह पापानि Yj_3.310c न स्वातन्त्र्यं क्वचित् स्त्रियाः Yj_1.85d न स्वाध्यायविरोध्यर्थम् Yj_1.129a न हन्याद् विनिवृत्तं च Yj_1.326c नाकस्माद् अप्रियं वदेत् Yj_1.132b नाक्रामेद् रक्तविण्मूत्र- Yj_1.152c नाक्षैः krŬen न धर्मघ्नैर् Yj_1.138c नाचक्षीत धयन्तीं गां Yj_1.140a nìÅsnÃyuÓirÃyuta÷ Yj_3.81b नातः परतरो धर्मो Yj_1.323a नातितृप्त्याथ संविशेत् Yj_1.114d नातिनीचोच्छ्रितासनः Yj_3.200b नात्मानं चेद् विशोधयेत् Yj_2.269b नादण्ड्यो नाम राज्ञो ऽस्ति Yj_1.358c नादत्ते यः प्रतिग्रहम् Yj_1.213b नाद्वारेण विशेत् क्वचित् Yj_1.140b नानारूपाणि कुर्वाणस् Yj_3.162c नान्नम् अद्याद् अनापदि Yj_1.160d नान्यत् स्त्री दातुम् अर्हति Yj_2.49d नान्योदर्यो धनं हरेत् Yj_2.139b नान्वये सति सर्वस्वं Yj_2.175c नापक्वकरणे ज्ञता Yj_3.142d नापात्रे विदुषा किंचिद् Yj_1.201c नापेहीति प्रजल्पतः Yj_2.298b नाप्नोति परमं पदम् Yj_3.116b नाभिदघ्नोदकस्थस्य Yj_2.108c नाभिर् ओजो गुदं शुक्रं Yj_3.93a नाभिः क्लोम यकृत् प्लिहा Yj_3.94b नामगोत्रेण वाग्यताः Yj_3.5b नामजातिस्वगोत्रकैः Yj_2.85b नामजात्यादिचिह्नितम् Yj_2.6d नामभिर् बलिमन्त्रैश् च Yj_1.286a नाराशंसीश् च गाथिकाः Yj_1.45b नार्याः कर्णादिकर्तनम् Yj_2.286d नावज्ञेयाः कदाचन Yj_1.153b नाशम् एति सबान्धवः Yj_1.340d नाशुची राहुतारकाः Yj_1.135d नाशौचोदकभाजनाः Yj_3.6d नाश्रमः कारणं धर्मे Yj_3.65a नासहस्राद् धरेत् फालं Yj_2.99a नासाकर्णकरादिषु Yj_2.208d नासिका लोचने जिह्वा त्वक् Yj_3.91c नास्तिको याचकस् तथा Yj_3.139b नास्तिक्यं व्रतलोपश् च Yj_3.236c नाहितं नानृतं चैव Yj_1.132c निक्षेपस्य च सर्वं हि Yj_3.230c निक्षेपादिष्व् अयं विधिः Yj_2.67d निजधर्माविरोधेन Yj_2.186a निजलालासमायोगात् Yj_3.147c निजं शरीरम् उत्सृज्य Yj_3.202c निजापत्यप्रमापणीम् Yj_2.279b नित्यम् आचारम् आचरेत् Yj_1.154d नित्यं स्वाध्यायवान् द्विजः Yj_1.48d निद्रालुः क्रूरकृल् लुब्धो Yj_3.139a निनयेरन् नवं घटम् Yj_3.295b निनयेरन् स्वबान्धवाः Yj_3.294b निन्दितस्य च सेवनात् Yj_3.219b निन्दितार्थोपजीवनम् Yj_3.236b निपानोद्यानवेश्मसु Yj_2.154b निबन्धो द्रव्यम् एव वा Yj_2.121b निमन्त्रयेत पूर्वेद्युर् Yj_1.225a निमित्तम् अक्षरः Yj_3.69a निमित्तशाकुनज्ञान- Yj_3.171c निमित्तेषु विशेषतः Yj_1.203b निमीलिताक्षः सत्त्वस्थो Yj_3.199a निमेषश् चेतना यत्न Yj_3.175c नियता द्वारि वेश्मनः Yj_3.12d नियमा गुरुशुश्रूषा Yj_3.313c नियोगोत्पादितः सुतः Yj_2.127b निराया व्ययवन्तश् च Yj_2.268c निर्दोषा भागहारिणः Yj_2.141b निर्धूताद्यास् त्व् असाक्षिणः Yj_2.71d निर्वपेत् तु पुरोडाशं Yj_3.286c निर्वास्या व्यभिचारिण्यः Yj_2.142c निर्हृत्यापि व्रती व्रती Yj_3.15b निर्हेतिं परसंगतम् Yj_1.326b निवासराजनि प्रेते Yj_3.25c निवृत्तश् च प्रतिग्रहात् Yj_3.48b निवेद्य दद्याद् विप्रेभ्यः Yj_2.307c निशायां वा दिवा वापि Yj_3.307a निशाः शुद्धेस् तु कारणम् Yj_3.20d निषिद्धभक्षणं जैह्म्यम् Yj_3.229a निषेकाद्याः श्मशानान्तास् Yj_1.10c निष्कं सुवर्णाश् चत्वारः Yj_1.365c निस्तीर्य ताम् अथात्मानं Yj_3.35c निह्नवे तु चतुर्गुणः Yj_2.230d निह्नवे भावितो दद्याद् Yj_2.11a निह्नवे साक्षिभावितम् Yj_2.50d निह्नुते तत् तमोवृतः Yj_2.82b निह्नुते लिखितं नैकम् Yj_2.20a निःश्रेयसकरः परः Yj_1.40d निःसरन्ति यथा लोह- Yj_3.67a निःसारे सारमार्गणम् Yj_3.8b निःसार्यते बाण इव Yj_3.83c नीचाभिगमनं गर्भ- Yj_3.297a नीत्वा ह्य् उभयम् एव वा Yj_1.51d नीयते रश्मिभिस् ततः Yj_3.122b नीरजस्तमसा सत्त्व- Yj_3.159a नीवीस्तनप्रावरण- Yj_2.284a नृपतेस् तदनन्तरम् Yj_2.41d नृपद्रोहे ऽथ पातके Yj_2.96d नृपब्राह्मणसंनिधौ Yj_2.97d नृपाणां यद् रणार्जितम् Yj_1.323b नृपार्थेष्व् अभिशापे च Yj_2.99c नृपेण धनिने धनम् Yj_2.33b नृपेणाधिकृताः पूगाः Yj_2.30a नृशंसराजरजक- Yj_1.164a नेक्षेतार्कं न नग्नां स्त्रीं Yj_1.135a नेच्छन्ती द्विगुणं वहेत् Yj_2.292b नेजकस् तु परांशुकम् Yj_2.238b नेत्रादिप्रतिभेदने Yj_2.220b नैकवासा न संस्थितः Yj_1.131d नैतन् मम मतं यस्मात् Yj_1.56c नैनं प्रत्यभियोजयेत् Yj_2.9b नैरृतं स विशुध्यति Yj_3.280d नैरृत्यां चोत्सृजेत् तनुम् Yj_3.259d नैवेशिकं स्वर्णधुर्यं Yj_1.210c नैवेशिकानि च ततः Yj_1.333c नैष्ठिको ब्रह्मचारी तु Yj_1.49a नोक्तं विप्रकृतिं नयेत् Yj_2.9d नोच्च्छिष्टो न पदा स्पृशेत् Yj_1.155b नउवृक्षेरिणरोहणे Yj_1.151b न्यस्तकर्मा वने वसन् Yj_3.204b न्यायागतधनस् तत्त्व- Yj_3.205a न्यायेन परिपालयन् Yj_1.335b न्यायेनापि पराजितः Yj_2.306b न्युब्जं पात्रं करोत्य् अधः Yj_1.235d न्यूनाङ्गेन्द्रियरोगिणाम् Yj_2.204b न्यूनाधिकविभक्तानां Yj_2.116c पक्वाशी वाश्मकुट्टकः Yj_3.49b पक्वेष्टकचितानि च Yj_1.197d पक्षे गते वाप्य् अश्नीयान् Yj_3.50c पङ्गुब्राह्मणरोगिणाम् Yj_2.98b पङ्गुर् उन्मत्तको जडः Yj_2.140b पञ्चकं च शतं दाप्यः Yj_2.42c पञ्चगव्यं पिबेद् गोघ्नो Yj_3.263a पञ्चग्रामी बहिः क्रोशाद् Yj_2.272c पञ्चदश्यां चतुर्दश्याम् Yj_1.146a पञ्चधातून् स्वयं षष्ठ Yj_3.72c पञ्चधा संभृतः कायो Yj_3.9a पञ्च पिण्डान् अनुद्धृत्य Yj_1.159a पञ्च पेशीशतानि च Yj_3.100d पञ्चबन्धो दमस् तस्य Yj_2.171c पञ्चमात् सप्तमाद् ऊर्ध्वं Yj_1.53c पञ्चमे शोणितोद्भवः Yj_3.80b पञ्चम्यां श्रावणस्य तु Yj_1.142d पञ्चयज्ञक्रियापरम् Yj_3.310b पञ्चयज्ञान् न हापयेत् Yj_1.121d पञ्च वापि प्रकीर्तितम् Yj_1.364b पञ्चविंशतिकं दमम् Yj_2.205d पञ्चाग्निर् ब्रह्मचारिणः Yj_1.221b पञ्चाशत् पणिकं दमम् Yj_2.290d पञ्चाशत्पणिको दण्ड Yj_2.233c पञ्चाशत् पलिकं समम् Yj_2.105b पटे वा ताम्रपट्टे वा Yj_1.319a पठेत् स्वाध्यायम् एव च Yj_1.330d पणान् अर्धत्रयोदशान् Yj_2.204d पणान् एकशफे दद्याच् Yj_2.174a पणान् दाप्यस् तु षोडश Yj_2.245d पणान् दाप्यः पञ्च दश Yj_2.223c पणे तु शतम् उच्यते Yj_2.248b पण्डके त्रपु सीसकम् Yj_3.273b पण्यस्योपरि संस्थाप्य Yj_2.253a पण्यानाम् अविजानता Yj_2.258b पण्ये दोषम् उपागते Yj_2.256b पण्येषु प्रक्षिपन् हीनं Yj_2.245c पतनीयकृते क्षेपे Yj_2.210a पतनीयानि विक्रये Yj_3.40b पतितस् त्व् अन्यथा भवेत् Yj_1.69b पतितस्य बहिः कुर्युः Yj_3.294c पतितानाम् एष एव Yj_3.296a पतिताप्तार्थसंबन्धि- Yj_2.71a पतितेभ्यस् तथा द्विषः Yj_1.215d पतिप्रियहिते युक्ता Yj_1.87a पतिलोकं न सा याति Yj_3.256a पतिः पुत्रास् तु वार्धके Yj_1.85b पत्नी दुहितरश् चैव Yj_2.135a पत्न्यः कार्याः समांशिकाः Yj_2.115b पत्न्यां वैश्वानरे ऽपि वा Yj_1.49d पत्या वा सह यत् कृतम् Yj_2.49b पत्रशाकं शिखी हत्वा Yj_3.213c पथि ग्रामविवीतान्ते Yj_2.162a पदं वा यत्र गच्छति Yj_2.272b पदानि क्रतुतुल्यानि Yj_1.325a पदा स्पृष्टं च कामतः Yj_1.168d पद्धस्तहृदयानि च Yj_3.99b पन्था देयो नृपस् तेषां Yj_1.117c पन्थानश् च विशुध्यन्ति Yj_1.194c पयसाम् अग्निसंनिभम् Yj_3.253b पयसा वापि मासेन Yj_3.265c परकायप्रवेशनम् Yj_3.202d परदारोपसेवकः Yj_3.136b परद्रव्यगृहाणां च Yj_2.268a परद्रव्याण्य् अभिध्यायंस् Yj_3.134a परपाकरुचिर् न स्याद् Yj_1.112a परपुंसि रताः पृथक् Yj_2.280d परपूर्वापतिः स्तेनः Yj_1.224c परभूमिं हरन् कूपः Yj_2.156c पररत्नापहारकः Yj_3.213b pararëÂraæ तदा व्रजेत् Yj_1.348b pararëÂraæ वशं नयन् Yj_1.342d परशय्यासनोद्यान- Yj_1.160a परश् च हीन आत्मा च Yj_1.348c परस्त्रीषूत्तमेषु च Yj_2.206b परस्परं तु सर्वेषां Yj_2.216c परस्य योषितं हृत्वा Yj_3.212a परहस्ताद् अवाप्नुयात् Yj_2.172b परं ब्रह्माधिगच्छति Yj_3.112d पराकः परिकीर्तितः Yj_3.320d पराकेणाथ वा पुनः Yj_3.265d परान्नपरिपुष्टता Yj_3.241d पराशरव्यासशङ्ख- Yj_1.5a परां सिद्धिम् अवाप्नुयात् Yj_3.204d परिचर्या सुरार्चनम् Yj_1.209b परिज्ञानाय पार्थिवः Yj_1.318d परिभूताम् अधःशय्यां Yj_1.70c परिवादादि वर्जयेत् Yj_1.33d परिविन्दकयाजनम् Yj_3.238b परिशुष्यत्स्खलद्वाक्यो Yj_2.14a परिशोध्योभयव्ययम् Yj_2.146d परिस्तृते शुचौ देशे Yj_1.227c परेण भुज्यमानाया Yj_2.24c परेषां न तद् आचरेत् Yj_3.65d परेषां स्नानसंयमान् Yj_3.14d पर्णकृच्छ्र उदाहृतः Yj_3.316d पर्णोदुम्बरराजीव- Yj_3.316a पर्यायान्नं च वर्जयेत् Yj_1.168b पर्षत् त्रैविद्यम् एव वा Yj_1.9b पर्षदो ऽनुमतं व्रतम् Yj_3.300b पललौदनम् एव च Yj_1.287b पलं सुवर्णाश् चत्वारः Yj_1.364a पलाण्डुं विड्वराहं च Yj_1.176a पवित्रपाणिर् आचान्तान् Yj_1.226c पवित्राणि जपेत् पिण्डान् Yj_3.325c पशुगन्धांस् तथैव च Yj_3.38d पशुमण्डूकनकुल- Yj_1.147a पशुः प्रत्ययनं तथा Yj_1.125b पशून् गच्छन् शतं दाप्यो Yj_2.289c पशून् वै सत्सुतान् अपि Yj_1.262b पश्चाच् चैवापसरता Yj_2.299c पश्चात् तापो निराहारः Yj_3.31c पश्यतो ऽब्रुवतो भूमेर् Yj_2.24a पश्येच् चारांस् ततो दूतान् Yj_1.328c पश्येच् चेच् छुद्धिम् आप्नुयात् Yj_2.109d पश्येद् आयव्ययौ स्वयम् Yj_1.327b पाखण्ड्यनाश्रिताः स्तेना Yj_3.6a पाणिना यज्ञकर्मणि Yj_1.185d पाणिपादशलाकाश् च Yj_3.85c पाणिपूरान्नभोजनः Yj_3.319d पाणिप्रक्षालनं दत्त्वा Yj_1.229a पाणिर् ग्राह्यः सवर्णासु Yj_1.62a पातनं भर्तृहिंसनम् Yj_3.297b पातने चोत्तमो दमः Yj_2.277b पात्राणां चमसानां च Yj_1.183a पात्राण्य् उष्णेन वारिणा Yj_1.183d पात्रे कृत्वा विधानतः Yj_1.235b पात्रे दातव्यम् अर्चितम् Yj_1.201b पात्रे धनं वा पर्याप्तं Yj_3.250a पात्रे प्रदीयते यत् तत् Yj_1.6c पादकृच्छ्रः प्रकीर्तितः Yj_3.318d पादकेशांशुककरोल्- Yj_2.217a पादशौचं द्विजोच्छिष्ट- Yj_1.209c पादं पादम् अजाविके Yj_2.174d पादाध्यासे शतं दमः Yj_2.217d पादाम्भांसि समुत्सृजेत् Yj_1.154b पादौ प्रतापयेन् नाग्नौ Yj_1.137c पापयोनिषु जायते Yj_3.129b पापं चावेक्ष्य यत्नतः Yj_3.293b पापेषु निरता नराः Yj_3.221b पायसापूपशष्कुलीः Yj_1.173d पायसेन तु वत्सरम् Yj_1.258b पायो दधि च मद्यं च Yj_3.40c पारदारिकचौरं वा Yj_2.295c पारदार्यं पारिवित्त्यं Yj_3.235c पार्श्वकाः स्थालकैः सार्धम् Yj_3.89c पालदोषविनाशे तु पाले Yj_2.165a पालितं वर्धयेन् नीत्या Yj_1.317c पालो येषां न ते मोच्या Yj_2.163c पावकः सर्वमेध्यत्वं Yj_1.71c पावमान्यः पुनन्तु ते Yj_1.281d पावयित्वा न्यसेत् पथि Yj_3.35d पाशुपाल्यं विशः स्मृतम् Yj_1.119d पांसुप्रवर्षे दिग्दाहे Yj_1.150a पिण्डदाता च धर्मतः Yj_2.127d पिण्डदो ऽंशहरश् चैषां Yj_2.132c पिण्डमात्रोपजीविनाम् Yj_1.70b पिण्डयज्ञावृता देयं Yj_3.16c पिण्डं चान्द्रायणं चरन् Yj_3.323d पिण्डात् तप्तात् स्फुलिङ्गकाः Yj_3.67b पिण्डांस् तु गोऽजविप्रेभ्यो Yj_1.257a पिण्याकं वा कणान् वापि Yj_3.254c पिण्याकाचामतक्राम्बु- Yj_3.321a पितरः श्राद्धदेवताः Yj_1.269b पितरि प्रोषिते प्रेते Yj_2.50a पितरौ भ्रातरस् तथा Yj_2.135b पिता पितामहो भ्राता Yj_1.63a पितापुत्रविरोधे तु Yj_2.239a पितुर् ऊर्ध्वं विभजतां Yj_2.123c पितुः पुत्रस्य चैव हि Yj_2.52b पितुः पुत्रस्य चैव हि Yj_2.121d पितुः स्वसारं मातुश् च Yj_3.232a पितृतो भागकल्पना Yj_2.120d पितृद्रव्याविरोधेन Yj_2.118a पितृनामकपूर्वकम् Yj_2.87b पितृनामादिचिह्नितम् Yj_2.85d पितृपात्रं तदुत्तानं Yj_1.248c पितृपुत्रस्वसृभातृ- Yj_2.237a पितृपूर्वं विसर्जनम् Yj_1.247d पितृभ्यः स्थानम् असीति Yj_1.235c पितृभ्यां यस्य तद् दत्तं Yj_2.123a पितृमातृपतिभ्रातृ- Yj_2.143a पितृमातृपराश् चैव Yj_1.221c पितृमातृसुतत्यागस् Yj_3.237c पितृमातृसुतभ्रातृ- Yj_1.86a पितृयानो ऽजवीथ्याश् च Yj_3.184a पितृलोकं चन्द्रमसं Yj_3.196a पितॄणाम् अप्रदक्षिणम् Yj_1.232d पितॄणां तस्य तृप्तिः स्याद् Yj_3.331c पितॄणां मधुसर्पिषा Yj_1.43d पितॄणां मधुसर्पिषा Yj_1.46d पितॄन् देवातिथीन् अपि Yj_3.46b पितॄन् मधुघृताभ्यां च Yj_1.41c पितॄन् श्राद्धेन तर्पिताः Yj_1.269d पितॄंश् च मधुसर्पिर्भ्याम् Yj_1.44c पित्तात् तु दर्शनं पक्तिम् Yj_3.77a पित्रोस् तु सूतकं मातुस् Yj_3.19a पित्र्ये ऽयुग्मांस् तथैव च Yj_1.227b पिशुनः परुषस् तथा Yj_3.135b पिशुनः पूतिनासिकः Yj_3.211b पिशुनानृतिनोश् चैव Yj_1.165a pŬÃkar«ÃæÓukÃve«Âa- Yj_2.217c pŬyamÃnÃ÷ प्रजा रक्षेत् Yj_1.336c पुण्यस्थाने सुरालये Yj_2.228b पुण्यात् षड्भागम् आदत्ते Yj_1.335a पुण्ये ऽह्नि विधिपूर्वकम् Yj_1.277b पुत्रपौत्रप्रपौत्रकैः Yj_1.78b पुत्रपौत्रैर् ऋणं देयं Yj_2.50c पुत्रवन्तो धनान्विताः Yj_2.68d पुत्रवान् अन्नदो ऽग्निमान् Yj_3.57b पुत्रहीनस्य रिक्थिनः Yj_2.51d पुत्रं शिष्यं च tìayet Yj_1.155d पुत्रं श्रैष्ठ्यं च सौभाग्यं Yj_1.265c पुत्रान् देहि धनं देहि Yj_1.291c पुत्राः संतानवर्धनाः Yj_1.90d पुत्रो दद्यान् न पैतृकम् Yj_2.47d पुत्रो ऽनन्याश्रितद्रव्यः Yj_2.51c पुनर् अन्नं पुनः क्रतुः Yj_3.124b पुनर् आजायते न तु Yj_3.109d पुनरावर्तिनो बीज- Yj_3.186c पुनर् एव व्रजन्ति च Yj_3.196d पुनर् धात्रीं पुनर् घर्मम् Yj_3.82a पुनर्भूः संस्कृता पुनः Yj_1.67b पुनःपाकान् महीमयम् Yj_1.187b पुनः संश्रुत्य संश्रुताम् Yj_3.150b पुनः संस्कारम् अर्हन्ति Yj_3.255c पुनात्य् उत्तरजश् च ष Yj_1.59d पुमान् अप्य् एवम् एव हि Yj_2.292d पुमान् संग्रहणे ग्राह्यः Yj_2.283a पुराणन्यायमीमांसा- Yj_1.3a पुरा देवैर् विनिर्मिता Yj_2.101b पुरीषाधानम् एव च Yj_3.94d पुरुषघ्नीम् अगर्भिणीम् Yj_2.278b पुरुषद्वेषिणी तथा Yj_1.73d पुरुषस्त्रीप्रमापणे Yj_2.277d पुरुषस्यास्थिसंग्रहः Yj_3.90d पुरुषं वाभिमेहतः Yj_2.293b पुरुषान् एकविंशतिम् Yj_1.58d पुरुषेषूत्तमं दमम् Yj_2.242d पुरुषैस् त्रिभिर् एव तु Yj_2.90b पुरुषो दृश्यते हि यः Yj_3.119b पुरुषो ऽनृतवादी च Yj_3.135a पुरोहितं प्रकुर्वीत Yj_1.313a पुष्पं चित्रं सुगन्धं च Yj_1.288a पुंश्चलीमत्तविद्विषाम् Yj_1.162b पुंश्चलीवानरखरैर् Yj_3.277a पुंस्त्वस्य प्रतिघातकृत् Yj_2.236b पूजयित्वा महीपतिः Yj_2.189d पूजिताः पूजयिष्यथ Yj_1.307d पूतिवक्त्रस् तु सूचकः Yj_3.211d पूर्णे दत्त्वोदकं शुचिः Yj_3.21d पूर्वकर्मापराधी च Yj_2.266c पूर्वक्रेतर्य् अगृह्णति Yj_2.255b पूर्वपक्षे ऽधरीभूते Yj_2.17c पूर्ववच् चाधरोत्तरम् Yj_1.96d पूर्ववृत्तिं च पालयेत् Yj_2.192d पूर्वस्मृताद् अर्धदण्डः Yj_2.229c पूर्वं ज्ञानं कथं च न Yj_3.130b पूर्वं पूर्वं गुरु ज्ञेयं Yj_2.30c पूर्वा तु बलवत्तरा Yj_2.23d पूर्वाद् एते यथाक्रमम् Yj_1.141d पूर्वाभावे परः परः Yj_2.132d पूर्वावेदकसंनिधौ Yj_2.7b पूर्वेण विधिना ददत् Yj_1.206d पूर्वेषां जन्मकारणात् Yj_3.19d पूर्वोक्तं दण्डम् अर्हति Yj_2.161d पृच्छका gƬhacÃriïa÷ Yj_2.268b पृच्छत्य् अन्नं घृतप्लुतम् Yj_1.236b पृच्छेद् वापि जनं शनैः Yj_2.281d पृथक् पृथग् दण्डनीयाः Yj_2.81a पृथक्सान्तपनद्रव्यैः Yj_3.315a पृथग् एभिः पयस्विनी Yj_3.304d पृथिवी पादतस् तस्य Yj_3.127a पृथिव्यादीनि चैव हि Yj_3.177d पैशाचः कन्यकाछलात् Yj_1.61d पौरुषं पौर्वदेहिकम् Yj_1.349d पौषमासस्य रोहिण्याम् Yj_1.143a प्रकाशं धनिनो धनम् Yj_2.56b प्रकुर्याद् आयकर्मान्त- Yj_1.322c प्रकृतिस्थं महीगतम् Yj_1.192b प्रकृतिस्थः परः परः Yj_1.63d प्रकृतेभ्यः स्वधोच्यताम् Yj_1.244d प्रक्रान्ते सप्तमं भागं Yj_2.198a प्रक्षिपेत् सत्सु विप्रेषु Yj_1.257c प्रक्षेप्तव्यं विशुद्धये Yj_1.189d प्रजानां परिपालनम् Yj_1.119b प्रजानां परिपालनम् Yj_1.335d प्रजापतिपितृब्रह्म- Yj_1.19c prajÃpŬanasaætÃpÃt Yj_1.341a प्रजाभ्यश् चाभयं सदा Yj_1.323d प्रजासु च यथा पिता Yj_1.334d प्रणिपत्य विसर्जयेत् Yj_1.247b प्रतानौषधिवीरुधाम् Yj_2.229b प्रतिकूलं गुरोः कृत्वा Yj_3.283a प्रतिकूलास् तथैव च Yj_2.142d प्रतिगृह्य तद् आख्येयम् Yj_3.43c प्रतिग्रहपरीमाणं Yj_1.320a प्रतिग्रहसमर्थो ऽपि Yj_1.213a प्रतिग्रहः प्रकाशः स्यात् Yj_2.176a प्रतिग्रहे सूनिचक्रि- Yj_1.141a प्रतिग्रहो ऽधिको विप्रे Yj_1.118c प्रतिज्ञातार्थसाधनम् Yj_2.7d प्रतिज्ञां स जयी भवेत् Yj_2.79b प्रतिदेयं तथैव तत् Yj_2.65d प्रतिपत्तौ द्वयोस् तथा Yj_2.283d प्रतिपत्प्रभृतिष्व् एकां Yj_1.264a प्रतिपन्नं स्त्रिया देयं Yj_2.49a प्रतिप्रणवसंयुक्तां Yj_1.23c प्रतिबुध्येत् तथैव च Yj_1.331b प्रतिभूर् दापितो यत् तु Yj_2.56a प्रतिमानसमीभूतो Yj_2.100c प्रतिमासं तु वत्सरम् Yj_1.256b प्रतिलोमानुलोमजाः Yj_1.95d प्रतिवादिसमीपगान् Yj_2.73b प्रतिवेदं ब्रह्मचर्यं Yj_1.36a प्रतिषिद्धम् अनादिष्टं Yj_2.260a प्रतिषेधे तयोर् दण्डो Yj_2.285c प्रतिसंवत्सरं चैवम् Yj_1.256c प्रतिसंवत्सरं त्व् अर्घ्याः Yj_1.110a प्रतिसंवत्सरं सोमः Yj_1.125a प्रतिस्रोतः सरस्वतीम् Yj_3.249d प्रत्यग् आतारकोदयात् Yj_1.24d प्रत्यर्थिनो ऽग्रतो लेख्यं Yj_2.6a प्रत्यहं तेन विक्रयः Yj_2.251b प्रत्याखेयं न वारि च Yj_1.214d प्रत्येकं प्रत्यहं पीतैः Yj_3.316c प्रथमं शूद्रम् अर्धिकम् Yj_2.296d प्रथमं साहसं दद्याद् Yj_2.300c प्रथमे मासि संक्लेद- Yj_3.75a प्रथमो ग्रामदेशयोः Yj_2.211d प्रदक्षिणम् अनुव्रज्य Yj_1.249a प्रदर्शनार्थम् एतत् तु Yj_3.216a प्रदानेभ्यो ऽधिकं यतः Yj_1.212b प्रदाप्यस् त्याजको ऽपि च Yj_2.198d प्रदाप्यः कृतवेतनः Yj_2.164d प्रदाप्यो द्विगुणां भृतिम् Yj_2.197d प्रधानं क्षत्रिये कर्म Yj_1.119a प्रनष्टाधिगतं देयं Yj_2.33a प्रपन्नं साधयन्न् अर्थं Yj_2.40a प्रबलैः सूतिमारुतैः Yj_3.83b प्रमाणं लिखितं भुक्तिः Yj_2.22a प्रमादमृतनष्टांश् च Yj_2.164c प्रमादवान् भिन्नवृत्तो Yj_3.139c प्रमादाद् यच् च नाशितम् Yj_2.260b प्रयच्छन्ति तथा राज्यं Yj_1.270c प्रयत्न आकृतिर् वर्णः Yj_3.74a प्रयुक्तं यः स्वकं धनम् Yj_2.44b प्रयोजके ऽसति धनं Yj_2.62c प्ररोहिशाखिनां शाखा- Yj_2.227a प्रविशेयुः समालभ्य Yj_3.13c प्रविष्टे द्विगुणे धने Yj_2.64d प्रवृत्तचक्रतां चैव Yj_1.266a प्रवृत्तिष्व् अघदर्शनम् Yj_3.158d प्रवेशनादिकं कर्म Yj_3.14a प्रव्रज्यावसितो राज्ञो Yj_2.183a प्रष्टव्या योषितश् चास्य Yj_2.280c प्रसह्यघातिनश् चैव Yj_2.273c प्रसह्य दास्यभिगमे Yj_2.291a प्रसाद्यैव विशुध्यति Yj_3.283b प्रसाद्योपवसेद् दिनम् Yj_3.291d प्रसिद्धे धूर्तमण्डले Yj_2.201b प्रस्थानविघ्नकृच् चैव Yj_2.197c प्राक्सौमिकीः क्रियाः कुर्याद् Yj_1.124c प्राग् वा ब्राह्मेण तीर्थेन Yj_1.18c प्राजापत्यं चरेत् कृच्छ्रं Yj_3.260a प्राजापत्यां तदन्ते तान् Yj_3.56c प्राजापत्यो ऽयम् उच्यते Yj_3.319b प्राज्ञः शूरो रहस्यवित् Yj_1.310d प्राज्ञान् मौलान् स्थिरान् शुचीन् Yj_1.312b प्राणस्यायतनानि तु Yj_3.93d प्राणस्यायतनानि तु Yj_3.99d प्राणात्यये तथा श्राद्धे Yj_1.179a प्राणान् आयम्य संप्रोक्ष्य Yj_1.24a प्राणायामम् उपक्रमेत् Yj_3.200d प्राणायामशतं कार्यं Yj_3.305a प्राणायामस् त्व् अनस्थिके Yj_3.275d प्राणायामं जले कृत्वा Yj_3.277c प्राणायामी जले स्नात्वा Yj_3.290a प्राणिद्यूते समाह्वये Yj_2.203d प्रातःसंध्याम् उपासीत Yj_1.98c प्रातिभाव्यम् ऋणं साक्ष्यम् Yj_2.52c प्रातिभाव्यं विधीयते Yj_2.53b प्रातिलोम्यापवादेषु Yj_2.207a प्रातिलोम्ये वधः पुंसो Yj_2.286c प्रातिलोम्ये वधः स्मृतः Yj_2.287d प्राप्तार्थो ह्य् उत्तमर्णिकः Yj_2.42d प्राप्ते नृपतिना भागे Yj_2.201a प्राप्नोति सुसमाहितः Yj_3.327d प्राप्यते ह्य् आत्मनि तथा Yj_3.142c प्रायश्चित्तम् अकुर्वाणाः Yj_3.221a प्रायश्चित्तं प्रकल्प्यं स्याद् Yj_3.293c प्रायश्चित्तं विशुद्धये Yj_3.220b प्रायश्चित्ता नराधमाः Yj_3.225d प्रायश्चित्तैर् अदूषितम् Yj_1.316b प्रायश्चित्तैर् अपैत्य् एनो Yj_3.226a प्राशनं तु द्विजोत्तमः Yj_3.306d प्रियाप्रियविपर्ययः Yj_3.64b प्रियो विवाह्यश् च तथा Yj_1.110c प्रीणयन्ति मनुष्याणां Yj_1.269c प्रीणाति देवान् आज्येन Yj_1.42c प्रीतात्मा munibhëitam Yj_3.334b प्रीता नॄणां पितामहाः Yj_1.270d प्रेतधूमं नदीतरम् Yj_1.139b प्रेतपात्रं प्रसेचयेत् Yj_1.253d प्रेतसंस्पर्शिनाम् अपि Yj_3.14b प्रेतानाम् उदकक्रिया Yj_3.4b प्रेतायान्नं दिनत्रयम् Yj_3.16d प्रेतो भुङ्क्ते यतो ऽवशः Yj_3.11b प्रेत्य चानुत्तमां गतिम् Yj_1.87d प्रेरणं मनसो गतिः Yj_3.175b प्रेषयेच् च ततश् चारान् Yj_1.332a प्रेषयेन् मन्त्रिसंगतः Yj_1.328d प्रोक्षणं संहतानां च Yj_1.184c प्रोक्षिते द्विजकाम्यया Yj_1.179b प्रोषिते कालशेषः स्यात् Yj_3.21c प्रोषिते वा कुटुम्बिनि Yj_2.45d फलकांससमुद्भवे Yj_3.87b फलके च विनिर्दिशेत् Yj_3.87d फलपुष्पान्नरसज- Yj_3.275a फलभोग्यो न नश्यति Yj_2.58d फलम् अस्ति न वेति वा Yj_3.152b फलं कुशलबुद्धयः Yj_1.350d फलोपलक्षौमसोम- Yj_3.36a फालाहतम् अपि क्षेत्रं Yj_2.158a फेनप्रख्यः कथं नाशं Yj_3.10c बकवृत्तींश् च वर्जयेत् Yj_1.130d बद्धं यश् च प्रमुञ्चति Yj_2.243b बद्ध्वा वा वाससा क्षिप्रं Yj_3.291c बन्दिग्राहांस् तथा वाजि- Yj_2.273a बन्धुदत्तं तथा शुल्कम् Yj_2.144a बन्धुभिश् च स्त्रियः पूज्या Yj_1.82c बन्धुसाक्ष्यभिलेखितैः Yj_2.149b बलवत्य् उत्तराक्रिया Yj_2.23b बलवान् व्यवहारतः Yj_2.21b बलाकाबकविष्किरान् Yj_1.173b बलाद्दासीकृतश् चौरैर् Yj_2.182a बलानां दर्शनं कृत्वा Yj_1.329c बलिकर्मस्वधाहोम- Yj_1.102a बलोपधिकृताद् ऋते Yj_2.89d बलोपाधिविनिर्वृत्तान् Yj_2.31a बहवः स्युर् यदि स्वांशैर् Yj_2.55a बहिःशत्रुकृतांस् तथा Yj_2.31d बहु देयं च नो ऽस्त्व् इति Yj_1.246d बहूनां धान्यवाससाम् Yj_1.184d बहूनां यद्य् अकामासौ Yj_2.291c बान्धवत्याग एव च Yj_3.239d बान्धवास् तद् अवाप्नुयुः Yj_2.144d बालभीतादियोजितः Yj_2.32b बालस्ववासिनीवृद्ध- Yj_1.105a बालेषु च विशोधनम् Yj_3.24b बाहुग्रीवानेत्रसक्थि- Yj_2.208a बाहुयुग्यकृतस् तथा Yj_2.298d बिल्वपत्रकुशोदकैः Yj_3.316b बीजगर्भसमुद्भवम् Yj_1.13b बीजायोवाह्यरत्नस्त्री- Yj_2.177c बुद्धीन्द्रियाणि सार्थानि Yj_3.177a बुद्धेर् उत्पत्तिर् अव्यक्तात् Yj_3.179a बुद्धेर् ज्ञानं विशोधनम् Yj_3.34b बुभुक्षितस् त्र्यहं स्थित्वा Yj_3.43a बृहस्पते ऽति यद् अर्यस् Yj_1.301a ब्रह्मक्षत्रविशां Yj_1.37c ब्रह्मक्षत्रियविट्शूद्रा Yj_1.10a ब्रह्मखानिलतेजांसि Yj_3.145a ब्रह्मचर्यं तपो दमः Yj_3.190b ब्रह्मचर्यं दया क्षान्तिर् Yj_3.312a ब्रह्मचर्ये स्थितो नैकम् Yj_1.32a ब्रह्मचारी तु योषितम् Yj_3.280b ब्रह्मचारी भवेत् तां तु Yj_1.249c ब्रह्मचार्य् एव पर्वाण्य् Yj_1.79c ब्रह्मणा निर्मितः पुरा Yj_1.354d ब्रह्मणैषां वरो दत्तः Yj_1.307c ब्रह्मलोकम् अतिक्रम्य Yj_3.167c ब्रह्मलोकम् अभीप्सतः Yj_1.111d ब्रह्मलोकम् अवाप्नोति Yj_1.50c ब्रह्मलोकम् अविच्युतम् Yj_1.212d ब्रह्मवर्चस्विनः पुत्रान् Yj_1.263a ब्रह्मसूत्रोदङ्मुखः Yj_1.16b ब्रह्मस्वम् अपहृत्य च Yj_3.212b ब्रह्महत्याव्रतं चरेत् Yj_3.254b ब्रह्महत्याव्रतं वापि Yj_3.266c ब्रह्महत्यासमं ज्ञेयम् Yj_3.228c ब्रह्महा क्षयरोगी स्यात् Yj_3.209a ब्रह्महा त्व् अघमर्षणम् Yj_3.301b ब्रह्महा द्वादशाब्दानि Yj_3.243c ब्रह्महा मद्यपः स्तेनस् Yj_3.227a ब्रह्महा योनिम् ऋच्छति Yj_3.207b ब्राह्मणक्षत्रियविशस् Yj_1.39c ब्राह्मणक्षत्रियविशां Yj_1.30c ब्राह्मणक्षत्रियविशां Yj_1.57c ब्राह्मणप्रातिवेश्यानाम् Yj_2.263c ब्राह्मणस् तु परिक्षीणः Yj_2.43c ब्राह्मणस्य परित्राणाद् Yj_3.244a ब्राह्मणस्योपनायनम् Yj_1.14b ब्राह्मणस्वर्णहारी तु Yj_3.257a ब्राह्मणस्वर्णहारी तु Yj_3.303c ब्राह्मणं गाम् अथापि वा Yj_3.245b ब्राह्मणं तु विवासयेत् Yj_2.82d ब्राह्मणः कामम् अश्नीयाच् Yj_1.32c ब्राह्मणः पात्रतां याति Yj_3.332a ब्राह्मणः सर्वधर्मवित् Yj_2.3d ब्राह्मणान् आत्मवान् शुचिः Yj_1.225b ब्राह्मणान् न्यस्य तत्र तु Yj_2.185b ब्राह्मणान् भोजयेद् दद्याद् Yj_1.292c ब्राह्मणान् वेदगुप्तये Yj_1.198b ब्राह्मणाः श्राद्धसंपदः Yj_1.221d ब्राह्मणी या सुरां पिबेत् Yj_3.256b ब्राह्मणेनानुगन्तव्यो Yj_3.26a ब्राह्मणे व्रतम् आदिशेत् Yj_3.252d ब्राह्मणेषु क्षमी स्निग्धेष्व् Yj_1.334a ब्राह्मणेषु चरेद् भैक्षम् Yj_1.29c ब्राह्मण्यां क्षत्रियात् सूतो Yj_1.93a ब्राह्मादिषु चतुर्ष्व् अपि Yj_2.145b ब्राह्मे मुहूर्ते चोत्थाय Yj_1.115a ब्राह्मो विवाह आहूय Yj_1.58a ब्रूयुर् अस्तु स्वधेत्य् उक्ते Yj_1.245a ब्रूयुस् ते ऽभिरताः स्म ह Yj_1.252d ब्रूहि धर्मान् अशेषतः Yj_1.1d ब्रूहि सत्यं कवे मम Yj_2.104d भक्तावकाशाग्न्युदक- Yj_2.276a भक्षयित्वोपविष्टानां Yj_2.160a भक्षयेत् त्रिसमा निशि Yj_3.254d भक्षयेद् धिमशैलजम् Yj_2.111b भक्ष्याः पञ्चनखाः Yj_1.177a भगम् इन्द्रश् च वायुश् च Yj_1.282c भगं ते वरुणो राजा Yj_1.282a भगं भवति देहि मे Yj_1.291b भगं सप्तर्षयो ददुः Yj_1.282d भगं सूर्यो बृहस्पतिः Yj_1.282b भगास्थ्य् एकं तथा पृष्ठे Yj_3.88a भगिन्यश् च निजाद् अंशाद् Yj_2.124c भग्नेष्व् अविनिवर्तिनाम् Yj_1.325b भङ्गे मध्यमसाहसः Yj_2.220d भद्रासनोपविष्टस्य Yj_1.278c भयं हित्वा च भूतानाम् Yj_3.61c भर्तव्याः साधुवृत्तयः Yj_2.142b भर्तव्याः स्युर् निरंशकाः Yj_2.140d भर्ता श्राद्धक्रियारतः Yj_1.121b भर्तृघ्न्यः कामगादिकाः Yj_3.6b भर्तृभ्रातृपितृज्ञाति- Yj_1.82a भर्त्रा वा श्वशुरेण वा Yj_2.115d भवच्छब्दोपलक्षिता Yj_1.30b भवति ब्रह्मराक्षसः Yj_3.212d भवत्य् एको ऽपि धर्मवित् Yj_2.72b भवन्त्य् उत्तरवादिनः Yj_2.17d भवं योनिशतेषु च Yj_3.131d भवेत् कीटो ऽथ वा कृमिः Yj_3.197d भवेत् तिर्यक्षु तामसः Yj_3.139d भवेयुः कार्यचिन्तकाः Yj_2.191b भवो जातिसहस्रेषु Yj_3.64a भस्मपङ्करजःस्पर्शे Yj_2.213a भस्माद्भिः कांस्यलोहानां Yj_1.190c भागं शुल्कं नृपो हरेत् Yj_2.261b भाजनेषु समाहितः Yj_1.237b भाजने सपवित्रके Yj_1.230b भाण्डं दाप्यस् तु वाहकः Yj_2.197b भाण्डागारेषु निक्षिपेत् Yj_1.328b भार्यादाससनाभिभिः Yj_1.158b भार्याया विक्रयश् चैषाम् Yj_3.242c भार्यारतिः शुचिर् भृत्य- Yj_1.121a भार्यास्व् अन्यगतासु च Yj_3.25b भार्या स्वा शूद्रजन्मनः Yj_1.57d भावनां चैव संस्थितिम् Yj_3.104d भावस् तत्र प्रयोजनम् Yj_3.133d भावाभावौ च जगतस् Yj_1.308c भावैर् अनिष्टैः संयुक्तः Yj_3.140c भासं च हत्वा दद्याद् गाम् Yj_3.272c भासः काको ऽपि वा भवेत् Yj_1.127d भास्करालोकनाश्लील- Yj_1.33c भिक्षार्थी ग्रामम् आश्रयेत् Yj_3.58d भिक्षाशी कर्म वेदयन् Yj_3.243b भिक्षुकेण विशेषतः Yj_3.62b भिन्ने दग्धे ऽथवा छिन्ने Yj_2.91c भिन्ने पणे च पञ्चाशत्- Yj_2.248a 'भिशंसेन् मृषा परम् Yj_3.285b भिषङ् मिथ्याचरन् दण्ड्यस् Yj_2.242a भुक्तिस् तत्र गरीयसी Yj_2.28d भुक्तिः स्तोकापि यत्र नो Yj_2.27d भुक्त्वा रथ्योपसर्पणे Yj_1.196b भुक्त्वार्द्रपाणिर् अम्भो ऽन्तर् Yj_1.149c भुजिष्यासु तथैव च Yj_2.290b भुञ्जानो वा यतस् ततः Yj_3.41b भुञ्जीत पितृसेवितम् Yj_1.249b भुञ्जीरंस् ते ऽपि वाग्यताः Yj_1.239d भूकंपोल्कानिपातने Yj_1.145b भूतपित्रमरब्रह्म- Yj_1.102c भूतम् अप्य् अनुपन्यस्तं Yj_2.19c भूतः शुद्धिम् अवाप्नुयात् Yj_3.248b भूतात्मनस् तपोविद्ये Yj_3.34a भूता धर्मप्रवर्तकाः Yj_3.186d भूतो धातुविमूर्च्छितः Yj_3.75b भूदीपांश् चान्नवस्त्राम्भस्- Yj_1.210a भूधेनुहरणं तथा Yj_3.230b भूमिराजवशेन वा Yj_2.166b भूमेर् गन्धं तथा घ्राणं Yj_3.78a भूमौ कृत्वा ततः शिरः Yj_1.289d भूमौ सिञ्चेत् ततो जलम् Yj_1.245b भूम्यर्थम् अपराङ्मुखाः Yj_1.324b भूयश् चासप्तमं कुलम् Yj_1.205d भूर् या पितामहोपात्ता Yj_2.121a भूशुद्धिर् मार्जनाद् दाहात् Yj_1.188a भूषणाच्छादनाशनैः Yj_1.82d भृतकाध्यापकः क्लीबः Yj_1.223a भृतकाध्यापनं तथा Yj_3.235b भृताद् अध्ययनादानं Yj_3.235a भृतिम् अर्धपथे सर्वां Yj_2.198c भृत्यांश् च तर्पयेत् श्मश्रु- Yj_3.46c भृत्यै रक्ष्य उपस्करः Yj_2.193d भृत्यैः परिवृतो भुक्त्वा Yj_1.114c भेदं चैषां नृपो रक्षेत् Yj_2.192c भेदे कुड्यावपातने Yj_2.223b भेदो दण्डस् तथैव च Yj_1.346b भेषजस्नेहलवण- Yj_2.245a भेषजाग्निक्रियासु च Yj_3.283अद् भैक्षचर्या यथाक्रमम् Yj_1.30d भैक्षं योषिन्मुखं तथा Yj_1.187d भैक्षाग्निकार्ये त्यक्त्वा तु Yj_3.281a भोगांश् च दद्याद् विप्रेभ्यो Yj_1.315a भोजनस् तत्फलप्रदः Yj_2.184d भोजनं सूनृतं वचः Yj_1.109d भोजयेच् चागतान् काले Yj_1.108c भोज्यान्नाः नापितश् चैव Yj_1.166c भ्रातरस् त्व् अर्धभागिकम् Yj_2.134b भ्रातृभार्याप्रहारकः Yj_2.232b भ्रातृभिः पूर्वसंस्कृतैः Yj_2.124b भ्रातॄणाम् अथ दंपत्योः Yj_2.52a भ्रूणहत्याम् ऋताव् ऋतौ Yj_1.64b भ्रेषश् चेन् मार्गिते ऽअदत्ते Yj_2.66c मक्षिकाकीटदूषिते Yj_1.189b मघासु च विशेषतः Yj_1.261d मघां मूलं च वर्जयेत् Yj_1.80b मज्जान्तां जुहुयाद् वापि Yj_3.247c मज्जैकोर्ध्वम् तु मस्तके Yj_3.106d मण्डलं तस्य मध्यस्थ Yj_3.109a मण्डलं तावद् अन्तरम् Yj_2.106d मण्डलानि शनैर् व्रजेत् Yj_2.106b मण्डूकांश् च पतत्रिणः Yj_3.270b मतं मे ऽमुकपुत्रस्य Yj_2.86c मतुलानीं स्नुषाम् अपि Yj_3.232b मत्तोन्मत्ताभिशस्तकाः Yj_2.70b मत्तोन्मत्तार्तव्यसनि- Yj_2.32a मत्स्यान् पक्वांस् तथैवामान् Yj_1.287c मत्स्यांश् च कामतो जग्ध्वा Yj_1.175c मदादिभिरदण्डनम् Yj_2.214d मद्यपस्त्रीनिषेवणम् Yj_3.239b मद्रकं प्रकरीं तथा Yj_3.113b मधु दंशः पलं गृध्रो Yj_3.215a मधुना च पितॄंस् तथा Yj_1.42d मधुना पयसा चैव Yj_1.41a madhumÃæsäjanocchi«Âa- Yj_1.33a मधुमांसाशने कार्यः Yj_3.282c मधु मुन्यन्नम् एव वा Yj_1.260b मधुरः सन् रसो ऽपि न Yj_3.142b मधु लाक्षा च बर्हिषः Yj_3.37b मधु वाता इति त्र्यृचम् Yj_1.239b मध्यमं क्षत्रियं वैश्यं Yj_2.296c मध्यमो जातिपूगानां Yj_2.211c मध्यमो मूल्यम् एव च Yj_2.226b मध्यस्थस्थापितं चेत् स्याद् Yj_2.44c मध्यस्थो यवसं गवाम् Yj_3.299b मध्ये पञ्चपला वृद्धिः Yj_2.179c मध्यो दण्डो व्रणोद्भेदे Yj_2.219c मनश्चैतन्ययुक्तो ऽसौ Yj_3.81a मनश् चैवोभयात्मकम् Yj_3.92d मनसश् चन्द्रमा जातश् Yj_3.128a मनसः सत्यम् उच्यते Yj_3.33d मनः कर्मेन्द्रियाणि च Yj_3.177b मनः कुर्यात् तु नान्यथा Yj_3.57d मनः सत्त्वस्थम् ईश्वरम् Yj_3.161b मनुष्याणां महामखाः Yj_1.102d मनुष्यापूपवीरुधः Yj_3.36b मनो ज्ञानं तपो जलम् Yj_3.31b मनोबुद्धिस्मृतीन्द्रियम् Yj_3.111b मनोवाक्कायकर्मजैः Yj_3.131b मनोवाक्कायकर्मभिः Yj_1.27d मनोवाक्कायकर्मभिः Yj_1.225d मनोवाक्कायकर्मभिः Yj_2.15b मन्त्रमूलं यतो राज्यं Yj_1.344a मन्त्रिभिर् वा समागतः Yj_1.329b मन्त्रैर् एभिर् यथाक्रमम् Yj_3.247d मन्त्रोपकरणव्ययान् Yj_2.276b मन्त्रौषधिफलैर् अपि Yj_3.173b मन्यते ऽनुगतं परैः Yj_1.274b मन्वत्रिविष्णुहारीत- Yj_1.4a मन्वन्तरैर् युगप्राप्त्या Yj_3.173a मम दाराः सुतामात्या Yj_3.153a मया ह्य् अमुकसूनुना Yj_2.88b मयि तेज इति छायां Yj_3.279a मयोक्तं स्तेयकर्मणि Yj_3.216b मरणाच् छुद्धिम् ऋच्छति Yj_3.253d मर्त्यलोको न यास्यति Yj_3.10d मर्यादायाः प्रभेदे च Yj_2.155a मलिनो हि यथा आदर्शो Yj_3.141a महतीं श्रियम् आप्नुयात् Yj_3.327b महद् एनो ऽन्यथा भवेत् Yj_1.74b महागणपतेश् चैव Yj_1.294c महानरककाकोलं Yj_3.223c महानिरयशाल्मली Yj_3.222b महापशूनाम् एतेषु Yj_2.226c महापातकजान् घोरान् Yj_3.206a महापातकजान्य् अपि Yj_3.310d महापातकजैर् घोरैर् Yj_3.225a महापातकदूषितः Yj_1.77d महापातकिनस् त्व् इह Yj_3.206d महापातकिनां तथा Yj_2.73d महापापोपपापाभ्यां यो Yj_3.285a महाभियोगेष्व् एतानि Yj_2.95c महाभूतानि सत्यानि Yj_3.149a महाव्याहृतिपूर्वकम् Yj_1.15b महासान्तपनः स्मृतः Yj_3.315d महासाहसिकादिभिः Yj_1.336b महिषोष्ट्रगवां द्वौ द्वौ Yj_2.174c महीपतीनां नाशौचं Yj_3.27a महोक्षं वा महाजं वा Yj_1.109a महोक्षोत्सृष्टपशवः Yj_2.163a महोत्साहः स्थूललक्षः Yj_1.309a मातरं वा तवेति ह Yj_2.205b मातापितृगुरुत्यागी Yj_1.224a माताप्य् अंशं समं हरेत् Yj_2.123d मातामहसुतो मतः Yj_2.129d मातामहानाम् अप्य् एवं Yj_1.228c मातामहानाम् अप्य् एवं Yj_1.243a मातुर् दुहितरः शेषम् Yj_2.117c मातुर् यद् अग्रे जायन्ते Yj_1.39a मातुः सपत्नीं भगिनीम् Yj_3.232c मातृतः पितृतस् तथा Yj_1.53d मातृपित्रतिथिभ्रातृ- Yj_1.157a मात्स्यहारिणकौरभ- Yj_1.258c मानसो ब्रह्मलौकिकान् Yj_3.194b मानुषे मध्यमं राज- Yj_2.242c मानुष्ये कदलीस्तम्भ- Yj_3.8a मानेन तुलया वापि Yj_2.244a मान्यः स्नातश् च भूपतेः Yj_1.117d मान्याव् एतौ गृहस्थस्य Yj_1.111c मारुतेनैव शुध्यन्ति Yj_1.197c मार्गद्वितयम् आत्मवान् Yj_3.197b मार्गेणाधर्षितः परैः Yj_2.5b मार्जनं गोप्रदानवत् Yj_1.209d मार्जनं प्राणसंयमः Yj_1.22b मार्जनं यज्ञपात्राणां Yj_1.185c मार्जारगोधानकुल- Yj_3.270a mëÃn अष्टौ तु महिषी Yj_2.159a मासत्र्यहार्धमासिकम् Yj_2.177b मासम् आसीत संयतः Yj_3.263b मासम् एकं पयोव्रतम् Yj_3.289b मासवृद्ध्याभितृप्यन्ति Yj_1.259c मासि मासि सबन्धके Yj_2.37b मासेनैवोपभुञ्जीत Yj_3.324c मासे वाहनि वा गते Yj_3.50d मास्य् अर्बुदं द्वितीये तु Yj_3.75c मास्य् एते जातकर्म च Yj_1.11d माहिष्येण करण्यां तु Yj_1.95a माहिष्योग्रौ सुतौ स्मृतौ Yj_1.92b मांसक्षीरौदनमधु- Yj_1.46a मांसम् एतावद् एव तु Yj_1.287d मांसं चित्रान्नम् एव च Yj_1.304d मांसं वार्ध्रीणसस्य च Yj_1.260d मांसं शय्यासनं धानाः Yj_1.214c मांसैकशफसीसकान् Yj_3.38b मितभुक् शुद्धिम् आप्नुयात् Yj_3.243d मितश् च सम्मितश् चैव Yj_1.285a मित्रध्रुक् पिशुनः सोम- Yj_1.223c मित्रलब्धिर् वरा यतः Yj_1.352b मित्राण्य् एताः प्रकृतयो Yj_1.353c मिथिलास्थः स योगीन्द्रः Yj_1.2a मिथ्याभियोगी द्विगुणम् Yj_2.11c मिथ्याभिशस्तदोषं च Yj_3.284c मिथ्याभिशंसिनो दोषो Yj_3.284a मिथ्या वदन् परीमाणं Yj_2.262a मिश्रान् पिण्डान् यवैः क्रियाः Yj_1.250d मुक्तपूर्वः कथंचन Yj_3.164d मुक्त्वाग्निं मृदितव्रीहिर् Yj_2.107a मुखजा विप्रुषो मेध्यास् Yj_1.195a मुखबाहूरुपज्जाः स्युस् Yj_3.126c मुखं योन्यां च दृश्यते Yj_1.207b मुखं विष्टभ्य चोरसा Yj_3.198d मुखं वैवर्ण्यम् एति च Yj_2.13d मुच्यते गुरुतल्पगः Yj_3.304b मुञ्चतो दण्ड उत्तमः Yj_2.295d मुनयो गृहमेधिनः Yj_3.186b मुनिर् मांसविवर्जनात् Yj_1.181d मुसलोलूखलानसाम् Yj_1.184b मूको वागपहारकः Yj_3.210d मूर्धांसकण्ठहृदयं Yj_3.93c मूलकं पूरिकापूपांस् Yj_1.288c मूलान्य् अग्रं करस्य च Yj_1.19b मूल्यवृद्धौ च वृद्धिमान् Yj_2.248d मूल्यात् तु द्विगुणो भवेत् Yj_2.257d मूषको धान्यहारी स्याद् Yj_3.214a मृगपक्षिषु जायते Yj_3.135d मृगाश्वसूकरोष्ट्राणां Yj_3.207a मृच्चर्मपुष्पकुतप- Yj_3.37c मृच्चर्ममणिसूत्रायः- Yj_2.246a मृतकल्पहते तथा Yj_2.219d मृतकल्पः प्रहारार्तो Yj_3.248c मृतः प्रात्ययिको ऽपि वा Yj_2.54b मृताङ्गलग्नविक्रेतुर् Yj_2.303a मृतायां दत्तम् आदद्यात् Yj_2.146c मृते जीवति वा पत्यौ Yj_1.75a मृते पितरि कुर्युस् तं Yj_2.134a मृते विप्रे न पातकम् Yj_3.283अब् मृते ऽहनि प्रकर्तव्यं Yj_1.256a मृतो जन्माधिगच्छति Yj_3.138d मृत्तिकं कालसूत्रकम् Yj_3.222d मृत्तिकां रोचनां गन्धान् Yj_1.279c मृत्युदेशसमासन्नं Yj_2.281c मृदुशाद्वलसंस्थितान् Yj_3.7b मृद्गोविप्रवनस्पतीन् Yj_1.133d मृद्दण्डचक्रसंयोगात् Yj_3.146a मृद्भिर् अभ्युद्धृतैर् जलैः Yj_1.17b मेखलां चैव धारयेत् Yj_1.29b मेदसा तर्पयेद् देवान् Yj_1.44a मेध्या वै योषितो ह्य् अतः Yj_1.71d मैत्रमौद्वाहिकं चैव Yj_2.118c मोक्षमार्गं नियच्छति Yj_3.115d मोच्य आधिस् तदुत्पन्ने Yj_2.64c मोदते चोमया सह Yj_1.75d मोहजालम् अपास्येह Yj_3.119a मोहेच्छाद्वेषकर्मजः Yj_3.125d म्रियते प्रहितो यदि Yj_3.283d य आहवेषु वध्यन्ते Yj_1.324a य इदं धारयिष्यन्ति Yj_3.329a य इदं श्रावयेद् विद्वान् Yj_3.333a य एनम् एवं विन्दन्ति Yj_3.192a य एव नृपतेर् धर्मः Yj_1.342a यच् च किंचन वाङ्मयम् Yj_3.189d यच् चान्यस्मै प्रतिश्रुतम् Yj_2.175d यजमानं फलेन च Yj_3.121d यजूंषि शक्तितो ऽधीते Yj_1.42a यजेत दधि कर्कन्धु- Yj_1.250c यज् जन्म सर्वभूतानाम् Yj_3.123c यज्ञत्वम् उपगच्छति Yj_3.120d यज्ञस्थ ऋत्विजे दैव Yj_1.59a यज्ञं प्रत्य् ऋत्विजः पुनः Yj_1.110d यज्ञानां तपसां चैव Yj_1.40a यज्ञार्थं लब्धम् अददद् Yj_1.127c यज्ञांश् चैव प्रकुर्वीत Yj_1.314c यज्ञियं कर्म कुर्वताम् Yj_3.28b यज्ञेन तपसा दानैर् Yj_3.195a यत एतानि दृश्यन्ते Yj_3.176a यतिपात्राणि मृद्वेणु- Yj_3.60a यतो वेदाः पुराणानि Yj_3.189a यत्किंचित् किल्बिषं प्रजाः Yj_1.337b यत् तद् दाप्यम् असंशयम् Yj_2.181d यत् ते केशेषु दौर्भाग्यं Yj_1.283a यत्नात् परीक्षितः पुंस्त्वे Yj_1.55c यत्नाद् धर्मं समाचरेत् Yj_1.156b यत्र चोक्ता न निष्कृतिः Yj_3.293d यत्र यत्र च संकीर्णम् Yj_3.309a यत्र वृत्तम् इमे चोभे Yj_1.200c यत्रानुकूल्यं दंपत्योस् Yj_1.74c यथाकथंचित् त्रिगुणः Yj_3.319a यथाकथंचित् पिण्डानां Yj_3.324a यथाकथंचिद् दत्त्वा गां Yj_1.208a यथाकर्म फलं प्राप्य Yj_3.217a यथाकामी भवेद् वापि Yj_1.81a यथा गुरुक्रतुफलं Yj_3.327c यथाजाति यथावर्णं Yj_2.69c यथात्मानं सृजत्य् आत्मा Yj_3.181a यथात्मापि तथैव हि Yj_3.149b यथा दीपस्य संस्थितिः Yj_3.165b यथार्पितान् पशून् गोपः Yj_2.164a यथालाभोपपन्नेषु Yj_1.237c यथावत् परिकल्पयेत् Yj_1.347d यथावर्णं प्रदेयानि Yj_1.298c यथा वा संविदा कृतौ Yj_2.259d यथाविधानेन पठन् Yj_3.112a यथावेदितम् अर्थिना Yj_2.6b यथाशक्ति न हापयेत् Yj_1.115d यथाशास्त्रं प्रयुक्तः सन् Yj_1.356a यथासंख्यं द्विजातयः Yj_1.21b यथासंख्यं प्रकीर्तिताः Yj_1.300d यथा संग्रहणे तथा Yj_2.285d यथा हि भरतो वर्णैर् Yj_3.162a यथा ह्य् एकेन चक्रेण Yj_1.351a यथोक्ताद् द्विगुणो दमः Yj_2.160b यथोक्ताद् द्विगुणो दमः Yj_2.221b यद् अगस्त्यस्य चान्तरम् Yj_3.184b यद् अज्ञानकृतं भवेत् Yj_3.226b यद् अज्ञानकृतं भवेत् Yj_3.307b यद् अत्रोपरि लेखितम् Yj_2.86d यद् अन्यत् स्वयम् अर्जितम् Yj_2.118b यद् अस्यान्यद् रश्मिशतम् Yj_3.168a यदा तु द्विगुणीभूतम् Yj_2.64a यद् आदित्याद् अवाप्तवान् Yj_3.110b यदा वशम् उपागतः Yj_1.343d यदा सस्यगुणोपेतं Yj_1.348a यदि कुर्यात् समान् अंशान् Yj_2.115a यदि पञ्चत्वम् आगतः Yj_3.9b यद् उच्यते द्विजातीनां Yj_1.56a यद् ऋणं तु कृतं भवेत् Yj_2.45b यद् ददाति गयास्थश् च Yj_1.261a यद्य् अन्ये गुणवत्तमाः Yj_2.80b यद्य् अप्य् एको ऽनुवेत्त्य् एषां Yj_3.104c यद्य् असौ नार्पयेत् स्वयम् Yj_2.190d यद्य् अस्मि पापकृन् मातस् Yj_2.102a यद्य् एवं स कथं ब्रह्मन् Yj_3.129a यद् योगेनात्मदर्शनम् Yj_1.8d यद् विप्रेषूपपादितम् Yj_1.315d यन्त्रच्छिद्रेण सज्वरः Yj_3.83d यन् मे ऽद्य रेत इत्याभ्यां Yj_3.278a यमसूक्तं तथा गाथा Yj_3.2a यमापस्तम्बसंवर्ताः Yj_1.4c यल् लभेत तद् अर्पयेत् Yj_2.190b यवगोरसविक्रियाः Yj_1.169d य वारण्यकम् आश्रिताः Yj_3.192b यवार्थास् तु तिलैः कार्याः Yj_1.234c यवाः सप्त विषस्य वा Yj_2.98d यवैर् अन्ववकीर्याथ Yj_1.230a यवो मध्यस् तु ते त्रयः Yj_1.363b यवो ऽसीति यवांस् तथा Yj_1.230d यश् च तैः सह संवसेत् Yj_3.227d यश् च यस्य यदा दुःस्थः Yj_1.307a यश् चात्मानं निवेदयेत् Yj_1.166d यश् चैवम् उक्त्वाहं दाता Yj_2.231c यस् तत्र विपरीतः स्यात् Yj_2.188c यस् तु समयिको भवेत् Yj_2.186b यस्मात् तस्मात् स्त्रियः सेव्याः Yj_1.78c यस्माद् गृह्णात्य् असौ करान् Yj_1.337d यस्माद् वृत्तिस् तदाश्रया Yj_2.48d यस्मिन् देशे मृगः कृष्णस् Yj_1.2c यस्मिन् देशे य आचारो Yj_1.343a यस्मिंस् तु संस्रवाः पूर्वम् Yj_1.248a यस्य चेच्छति भूमिपः Yj_3.27d यस्य नो राजदैविकम् Yj_2.113b यस्य मोक्षाय कृत्य् असौ Yj_3.107d यस्य वेगैर् विना जीर्येच् Yj_2.111c यस्य संवत्सराद् भवेत् Yj_1.255b यस्यान्नं वार्षिकं भवेत् Yj_1.124d यस्योचुः साक्षिणः सत्यां Yj_2.79a यं पराजयसे मृषा Yj_2.75d यं यं क्रतुम् अधीते च Yj_1.47c यः कण्टकैर् वितुदति Yj_3.53a यः कश्चिद् अर्थो निष्णातः Yj_2.84a यः श्राद्धं संप्रयच्छति Yj_1.267d यः श्राद्धे श्रावयिष्यति Yj_3.331b यः सद्यः क्रयविक्रयी Yj_2.252d यः साक्ष्यम् अनृतं वदेत् Yj_2.74d यः साक्ष्यं श्रावितो ऽन्येभ्यो Yj_2.82a यः साहसं कारयति Yj_2.231a या आहृता ह्य् एकवर्णैश् Yj_1.280a यागस्थक्षत्रविड्घाती Yj_3.251a याचितस्याप्रयच्छतः Yj_2.256d याचितान्वाहितन्यास- Yj_2.67c याचितेनापि दातव्यं Yj_1.203c याजको ऽभिचरन्न् अपि Yj_3.288b याजनाध्यापने तथा Yj_1.118d याज्ञवल्क्येन bhëitÃn Yj_3.328b याज्ञवल्क्योशनो ऽङ्गिराः Yj_1.4b याज्यश्वशुरमातुलाः Yj_1.220b यातश् चेद् अन्य आधेयो Yj_2.60c यात्रामात्रम् अलोलुपः Yj_3.59d यात्रार्थं भैक्षम् आचरेत् Yj_3.54d या दिव्या इति मन्त्रेण Yj_1.231a यानम् उष्ट्रः कपिः फलम् Yj_3.214b यानं वृक्षं प्रियं शय्यां Yj_1.211c या नान्यम् उपगच्छति Yj_1.75b यावत् तन् न प्रदीयते Yj_2.90d यावत् सस्यं विनश्येत् तु Yj_2.161a यावद् आभूतसंप्लवम् Yj_3.188d यावद् गर्भं न मुञ्चति Yj_1.207d यावद् वत्सस्य पादौ द्वौ Yj_1.207a यावद् वै भर्तृसात्कृताः Yj_2.141d युक्तिप्राप्तिक्रियाचिह्न- Yj_2.92c युक्तिभिश् चागमेन च Yj_2.212b युगान्य् उभयतोमुखीम् Yj_1.206b युग्मान् दैवे यथाशक्ति Yj_1.227a युद्धप्रेक्षणकादिकम् Yj_1.326d युवा धीमान् जनप्रियः Yj_1.55d ये च दानपराः सम्यग् Yj_3.185a ये च स्त्रीबालघातिनाम् Yj_2.74b ये ऽनेकरूपाश् चाधस्ताद् Yj_3.169a ये पातककृतां लोका Yj_2.73c ये rëÂrÃdhik­tÃs तेषां Yj_1.338a ये लोका दानशीलानां Yj_1.213c ये समाना इति द्वाभ्यां Yj_1.254a ये हि स्वर्गजितो नराः Yj_3.195b योगक्षेमार्थसिद्धये Yj_1.100b योगशास्त्रं च मत्प्रोक्तं Yj_3.110c योगसिद्धेर् हि लक्षणम् Yj_3.203b योगाभ्यासेन वा तथा Yj_3.51d योगीन्द्रम् अमितौजसम् Yj_3.328d योगी मुक्तश् च सर्वासां Yj_3.143c योगीश्वरं याज्ञवल्क्यं Yj_1.1a योज्या व्यस्ताः समस्ता वा ह्य् Yj_1.367c यो दण्ड्यान् दण्डयेद् राजा Yj_1.359a यो द्रव्यदेवतात्याग- Yj_3.121a यो न चाप्नोति वेदनाम् Yj_3.143d यो ऽन्वहं स घृतामृतैः Yj_1.42b यो भित्त्वा सूर्यमण्डलम् Yj_3.167b यो ऽभियुक्तः परेतः स्यात् Yj_2.29a यो मन्येताजितो ऽस्मीति Yj_2.306a यो यस्मान् निःसृतश् चैषां Yj_3.180c यो यावत् कुरुते कर्म Yj_2.196a यो येन संवसत्य् एषां Yj_3.210a योषिद्ग्राहस् तथैव च Yj_2.51b यो ऽंशम् अष्टमकं हरेत् Yj_2.244b raktasyëÂau प्रकीर्तिताः Yj_3.105d रक्तस्रग्वसनाः सीमां Yj_2.152c रक्षिताद् दशमांशभाक् Yj_2.260d रक्षेत् कन्यां पिता विन्नां Yj_1.85a रक्षेत् सत्यं समाहितः Yj_1.352d रक्ष्यमाणो ऽप्य् असारताम् Yj_2.60b रङ्गावतारिपाखण्डि- Yj_2.70c रजकव्याधयोषिताम् Yj_2.48b रजते द्विपलं शते Yj_2.178b रजनीं ब्राह्मणैः सह Yj_1.249d रजसा तमसा चैवं Yj_3.140a रजस्तमोभ्याम् आविष्टश् Yj_3.182c रजस्वलामुखास्वादः Yj_3.229c रथकारः प्रजायते Yj_1.95b रथस्य न गतिर् भवेत् Yj_1.351b रथ्याकर्दमतोयानि Yj_1.197a रम्यं पशव्यम् आजीव्यं Yj_1.321a रश्मयो ऽस्य मृदुप्रभाः Yj_3.169b रश्मिर् अग्नी रजश्छाया Yj_1.193a रसश् cëÂaguïas तथा Yj_2.57d रसस्य नव विज्ञेया Yj_3.105a rasasyëÂaguïà परा Yj_2.39b रसात् तु रसनं शैत्यं Yj_3.77c रसो गन्धश् च तद्गुणाः Yj_3.180b रहस्यं व्रतम् आचरेत् Yj_3.300d रहितं ह्य् अपसव्यवत् Yj_1.251d रहिते भिक्षुकैर् ग्रामे Yj_3.59c राक्षसो युद्धहरणात् Yj_1.61c रागद्वेषौ प्रहाय च Yj_3.61b रागाल् लोभाद् भयाद् वापि Yj_2.4a राजताद् अयसः सीसात् Yj_1.297c राजदैविकतस्करैः Yj_2.66b राजदैवोपघातेन Yj_2.256a राजनि स्थाप्यते यो ऽर्घः Yj_2.251a राजपत्न्यभिगामी च Yj_2.282c राजयानासनारोढुर् Yj_2.303c राजसर्षप उच्यते Yj_1.362d राजा कृत्वा पुरे स्थानं Yj_2.185a राजान्तेवासियाज्येभ्यः Yj_1.130a राजा लब्ध्वा निधिं दद्याद् Yj_2.34a राजा षष्ठांशम् आहरेत् Yj_2.35b राजा सींनः प्रवर्तिता Yj_2.153d राजा सुकृतम् आदत्ते Yj_1.325c राज्ञः कुलं श्रियं प्राणांश् Yj_1.341c राज्ञा जानपदाय तु Yj_2.36b राज्ञाधमर्णिको दाप्यः Yj_2.42a राज्ञान्यायेन यो दण्डो Yj_2.307a राज्ञा मध्यमसाहसम् Yj_2.153b राज्ञाम् एकादशे सैके Yj_1.14c राज्ञा सचिह्नं निर्वास्याः Yj_2.202c राज्ञा सभासदः कार्या Yj_2.2c राज्ञा सर्वं प्रदाप्यः स्यात् Yj_2.76c राज्ञां छायां परस्त्रियाः Yj_1.152b राज्ञे तेनाविभाविते Yj_2.171d राज्ञे भागं यथाकृतम् Yj_2.200b राज्ञे मुसलम् अर्पयेत् Yj_3.257b राज्ञो ऽनिष्टप्रवक्तारं Yj_2.302a राज्यं सप्ताङ्गम् उच्यते Yj_1.353d रात्रिं नीत्वाप्सु सूर्यदृक् Yj_3.311b रात्रौ चेद् दक्षिणामुखः Yj_1.16d रिक्थग्राह ऋणं दाप्यो Yj_2.51a रिपौ मित्रे च ये समाः Yj_2.2d रुच्या वान्यतरः कुर्याद् Yj_2.96a रुद्रजापी जले स्थितः Yj_3.303d रुद्रस्यानुचरो भूत्वा Yj_3.116c रुद्रेण ब्रह्मणा तथा Yj_1.271d रुद्रैकादशिनी तथा Yj_3.308d रूपं देहि यशो देहि Yj_1.291a रूपं वा हेमकारकः Yj_3.147b रूपाण्यपि तथैवेह Yj_3.132c रूपालोकस्य न क्षमः Yj_3.141b रेखां कृत्वावतारितः Yj_2.100d रेतसस् तावद् एव तु Yj_3.107b रेतांस्य् अप्सु न निक्षिपेत् Yj_1.137b रेतो विण्मूत्रम् एव च Yj_3.255b रोगदोषसमन्वितात् Yj_1.54d रोगी हीनातिरिक्ताङ्गः Yj_1.222a रोम्णां कोट्यस् तु पञ्चाशच् Yj_3.103a रौप्येषु च विशेषतः Yj_1.237d रौरवं कुड्मलं पूति- Yj_3.222c लक्षणानि निबोधत Yj_1.272b लक्षण्यं जनयेत् पुमान् Yj_1.80d लक्षण्यां स्त्रियम् उद्वहेत् Yj_1.52b लक्षयित्वा ततो न्यसेत् Yj_2.103b लब्धं चास्मै निवेदयेत् Yj_1.27b लब्धं यत्नेन पालयेत् Yj_1.317b ललाटं स्विद्यते चास्य Yj_2.13c ललाटे कर्णयोर् अक्ष्णोर् Yj_1.283c लशुनं गृञ्जनं चैव Yj_1.176c लाक्षालवणमांसानि Yj_3.40a लाभं कुर्याच् च यो ऽन्यथा Yj_2.195b लाभार्थं कर्म कुर्वताम् Yj_2.259b लाभालाभौ यथाद्रव्यं Yj_2.259c लिखितं ह्य् अमुकेनेति Yj_2.88c लिखिता दक्षगौतमौ Yj_1.5b लिखेद् यो राजशासनम् Yj_2.295b लिखेयुर् इति ते समाः Yj_2.87d लिङ्गस्य छेदने मृत्यौ Yj_2.226a लिङ्गं छित्त्वा वधस् Yj_3.233c लिङ्गानि परमात्मनः Yj_3.176b लिङ्गेन्द्रियग्राह्यरूपः Yj_3.183c लुञ्चनेषु पणान् दश Yj_2.217b लुब्धस्योच्छास्त्रवर्तिनः Yj_1.140d लुब्धेनाकृतबुद्धिना Yj_1.355b लेखको ऽन्ते ततो लिखेत् Yj_2.88d लेख्यम् अन्यत् तु कारयेत् Yj_2.91d लेख्यस्य पृष्ठे ऽभिलिखेद् Yj_2.93a लेख्यं तु साक्षिमत् कार्यं Yj_2.84c लोकश् चैव प्रसीदति Yj_3.220d लोकानन्त्यं दिवः प्राप्तिः Yj_1.78a लोप्त्रेणाथ पदेन वा Yj_2.266b लोमप्रभृति वै तनुम् Yj_3.247b लोमभ्यः स्वाहेत्य् अथ वा Yj_3.302a लोमभ्यः स्वाहेत्य् एवं हि Yj_3.247a लोहितान् व्रश्चनांस् तथा Yj_1.171b लौहामिषं महाशाकं Yj_1.260c वङ्क्षणौ वृषणौ वृक्कौ Yj_3.97a वचनाद् इह जायते Yj_3.226d वणिग् गृह्णीत पञ्चकम् Yj_2.252b वणिग्लाभं न चाप्नोति Yj_1.276c वणिजां लाभकृत् स्मृतः Yj_2.251d वत्सरत्रितयं चरेत् Yj_3.266d वत्सरं सो ऽपि तत्समः Yj_3.261b वत्सरान् रोमसम्मितान् Yj_1.205b वत्सः प्रस्नवने शुचिः Yj_1.193d वनाद् गृहाद् वा कृत्वेष्टिं Yj_3.56a वन्दनं भर्तृतत्परा Yj_1.83d वन्ध्यार्थघ्न्य् अप्रियंवदा Yj_1.73b वपा वसावहननं Yj_3.94a वयः कर्म च वित्तं च Yj_1.368c वयोबुद्ध्यर्थवाग्वेष- Yj_1.123a वरुणेत्य् अभिशाप्य कम् Yj_2.108b वर्जयित्वा चतुर्दशीम् Yj_1.264b वर्जयेच् चातिभोजनम् Yj_1.112d वर्णक्रमाच् छतं द्वित्रि- Yj_2.37c वर्णजात्युत्तराधरैः Yj_2.206d वर्णयत्य् आत्मनस् तनुम् Yj_3.162b वर्णशो ब्राह्मणात्मजाः Yj_2.125b वर्णानाम् आनुलोम्येन Yj_2.183c वर्णानाम् आनुलोम्येन Yj_2.207c वर्णाश्रमेतराणां नो Yj_1.1c वर्णास् त्व् आद्यास् त्रयो द्विजाः Yj_1.10b वर्णिनां हि वधो यत्र Yj_2.83a वर्त्मगोष्ठाम्बुभस्मसु Yj_1.134b वर्त्याधारस्नेहयोगाद् Yj_3.165a वर्धते न ततः परम् Yj_2.44d वर्षत्य् अप्रावृतो गच्छेत् Yj_1.136c वर्षाम्बुप्रवहादिषु Yj_2.154d वर्षासु स्थण्डिलेशयः Yj_3.52b वल्मीकात् संगमाद् ह्रदात् Yj_1.279b वसा त्रयो द्वौ तु मेदो Yj_3.106c वसानस्त्रीन् पणान् दण्ड्यो Yj_2.238a वसुरुद्रादितिसुताः Yj_1.269a वसूनि विविधानि च Yj_1.315b वसेत् स नरके घोरे Yj_1.180a वसेद् आचार्यसंनिधौ Yj_1.49b वस्त्रधान्यहिरण्यानां Yj_2.39c वस्त्रयुग्मं गुरोर् अपि Yj_1.292d वस्त्रं चतुर्गुणं प्रोक्तं Yj_2.57c वहेयुः शुचयः सदा Yj_2.99d वाकोवाक्यं पुराणं च Yj_1.45a वाक्चक्षुः पूजयति नो Yj_2.14c वाक्पाणिपादचापल्यं Yj_1.112c वाक्शस्तम् अम्बुनिर्णिक्तम् Yj_1.191c वाग्यतो गुर्वनुज्ञया Yj_1.31b वाचं वा को विजानाति Yj_3.150a वाच्यताम् इत्य् अनुज्ञातः Yj_1.244c वाजे वाज इति प्रीतः Yj_1.247c वाणिज्यपशुसस्यतः Yj_2.194b वाणिज्यप्रभृतीन् अपि Yj_1.266b वानप्रस्थगृहेष्व् एव Yj_3.54c वानप्रस्थयतिब्रह्म- Yj_2.137a वानप्रस्थो ब्रह्मचारी Yj_3.45c वायवीयैर् विगण्यन्ते Yj_3.104a वायव्यं पशुम् एव वा Yj_3.286d वायसेभ्यश् च निक्षिपेत् Yj_1.103d वायुभक्षः प्रागुदीचीं Yj_3.55c वायुभक्षो दिवा तिष्ठन् Yj_3.311a वायुं ज्योतिर् जलं महीम् Yj_3.70b वायुं वृष्टिं जलं महीम् Yj_3.196b वायोश् च स्पर्शनं चेष्टां Yj_3.76c वारिणा शुद्धिर् इष्यते Yj_1.183b वार्धके मानम् अर्हति Yj_1.116d वार्धुष्यं लवणक्रिया Yj_3.235d वालवासा जटी वापि Yj_3.254a वासनस्थम् अनाख्याय Yj_2.65a वासयेद् व्यभिचारिणीम् Yj_1.70d वासांसि कुसुमानि च Yj_1.298d वासो गृहान्तके देयम् Yj_3.296c वासोविदलचर्मणाम् Yj_1.182d वासो विपरिधाय च Yj_1.196d विकर्णकरनासौष्ठीं Yj_2.279c विकारे चाविशेषवान् Yj_3.154b विकीर्य च समन्ततः Yj_1.234b विक्रयः परिदेवनम् Yj_3.234d विक्रयावक्रयाधानय् Yj_2.238c विक्रयी परिविन्दकः Yj_1.223d विक्रियापि च दृष्टैवम् Yj_3.165c विक्रीणतां वा विहितो Yj_2.250c विक्रीणीत कदाचन Yj_3.39b विक्रीणीत ससाक्षिकम् Yj_2.63d विक्रीणीते दमस् तत्र Yj_2.257c विक्रीतम् अपि विक्रेयं Yj_2.255a विक्रीतश् चापि मुच्यते Yj_2.182b विक्रीतं राजगामि तत् Yj_2.261d विक्रुष्टे द्विगुणं तथा Yj_2.300d विक्रुष्टे ऽनभिधावकः Yj_2.234b विक्रेतुर् दर्शनाच् छुद्धिः Yj_2.170a vikreyëÂaguïo दमः Yj_2.246d विख्यातदोषः कुर्वीत Yj_3.300a विड्जानि कवकानि च Yj_1.171d विड्जास् तु द्व्येकभागिनः Yj_2.125d वितथाभिनिवेशवान् Yj_3.155b वितथाभिनिवेशी च Yj_3.134c वित्तात्मानं वेद्यमानं Yj_3.173c वित्तैर् मान्या यथाक्रमम् Yj_1.116b विदश्य निम्बपत्राणि Yj_3.12c विदुषां वर्ष्मणो जलम् Yj_3.33b विद्यते नान्तरात्मनः Yj_3.125b विद्यया लब्धम् एव च Yj_2.119d विद्याकर्मवयोबन्धु- Yj_1.116a विद्यातपोभ्यां हीनेन Yj_1.202a विद्यादिभिर् अहंकृतः Yj_3.151b विद्यार्थी प्राप्नुयाद् विद्यां Yj_3.330a विद्यां चाध्यात्मिकीं जपेत् Yj_1.101d विद्युत्स्तनितसंप्लवे Yj_1.149b विद्योपनिषदस् तथा Yj_3.189b विद्वद्भिर् ब्राह्मणैः सह Yj_2.1b विद्वान् अशेषम् आदद्यात् Yj_2.34c विधिवद् भूरिदक्षिणान् Yj_1.314d विधिं भक्षणवर्जने Yj_1.178d विधिः स्त्रीणां प्रकीर्तितः Yj_3.296b विनष्टद्रव्यविक्रयाः Yj_2.268d विना दैवं न सिध्यति Yj_1.351d विना धारणकाद् वापि Yj_2.63c विनापि शीर्षकात् कुर्यान् Yj_2.96c विनापि साक्षिभिर् लेख्यं Yj_2.89a विना पूर्वक्रमागतात् Yj_2.27b विनायकस्य जननीम् Yj_1.290a विनायकः कर्मविघ्न- Yj_1.271a विनाशे वाचिके दमः Yj_2.208b विनीतस् त्व् अथ वार्तायां Yj_1.311c विनीतः सत्त्वसंपन्नः Yj_1.309c विनीय स्थापयेत् पथि Yj_1.361d विन्नास्व् एष विधिः स्मृतः Yj_1.92d विपरीतमतिः सदा Yj_3.153d विपरीतम् अतो ऽन्यथा Yj_2.8b विपरीतांश् च घातयेत् Yj_1.338d विपाकः कर्मणां प्रेत्य Yj_3.133a विपाकात् त्रिप्रकाराणां Yj_3.181c विपाके गोवृषाणां तु Yj_3.283अच् विप्रत्वेन च शूद्रस्य Yj_2.304c विप्रदण्डोद्यमे कृच्छ्रस् त्व् Yj_3.292a विप्रदुष्टां स्त्रियं चैव Yj_2.278a viprapŬÃkaraæ छेद्यम् Yj_2.215a विप्रं निर्जित्य वादतः Yj_3.291b विप्रान् मूर्धावसिक्तो हि Yj_1.91a विप्राहिक्षत्रियात्मानो Yj_1.153a विप्रुषो मक्षिकाः स्पर्शे Yj_1.193c विप्रेणाथ ततः स्वयम् Yj_1.312d विप्रेभ्यो दीयते द्रव्यं Yj_1.323c विप्रैश् चोक्त इदं जपेत् Yj_1.245d विप्लुतः सिद्धम् आत्मानम् Yj_3.152c विभक्ताः परमाणवः Yj_3.104b विभक्ते यत् तु दृश्यते Yj_2.126b विभक्तेषु सुतो जातः Yj_2.122a विभजेरन्न् इति स्थितिः Yj_2.126d विभजेरन् सुताः पित्रोर् Yj_2.117a विभागनिह्नवे ज्ञाति- Yj_2.149a विभागभावना ज्ञेया Yj_2.149c विभागस् तु समः स्मृतः Yj_2.120b विभागं चेत् पिता कुर्याद् Yj_2.114a विभावयेन् न चेल् लिङ्गैस् Yj_2.33c विमना विफलारम्भः Yj_1.274c विमांसस्य च विक्रयी Yj_2.297b विराजः सो ऽन्नरूपेण Yj_3.120c विरुद्धं बहु bhëite Yj_2.14b विरुद्धं वर्जयेत् कर्म Yj_1.139a विलिप्तशिरसस् तथा Yj_1.278b विवादयेत् सद्य एव Yj_2.12c विवादं वर्जयित्वा तु Yj_1.158c विवादाद् द्विगुणं दण्डं Yj_2.81c विवादाद् द्विगुणं दमम् Yj_2.4d विवादाद् द्विगुणं दमम् Yj_2.305d विवादेषूपदर्शितः Yj_2.8d विवास्यो ब्राह्मणः स्मृतः Yj_2.81d विवाहस् तु समन्त्रकः Yj_1.13d विवीतखलदाहकाः Yj_2.282b विवीतभर्तुस् तु पथि Yj_2.271c विशः पञ्चदशैव तु Yj_3.22b विशाम् एके यथाकुलम् Yj_1.14d विशां वाप्य् आपदि द्विजः Yj_3.35b विशुद्धिः परमा मता Yj_3.34d विशुद्धे शुक्रशोणिते Yj_3.72b विशेषपतनीयानि Yj_3.297c विश्वरूपः प्रजापतिः Yj_3.120b विश्वे देवाश् च प्रीयन्तां Yj_1.245c विश्वे देवास इत्य् ऋचा Yj_1.229d विषयेन्द्रियसंरोधस् Yj_3.158a विषाग्निदां पतिगुरु- Yj_2.279a विषुवत् सूर्यसंक्रमः Yj_1.217d विष्टरार्थं कुशान् अपि Yj_1.229b विस्तारो ऽयम् उदाहृतः Yj_3.95d विहितस्याननुष्ठानान् Yj_3.219a विहिता ब्रह्मगीतिका Yj_3.114b विंशतिं तद् व्ययं तथा Yj_2.223d विंशतेर् द्विगुणो दमः Yj_2.227d वीणावादनतत्त्वज्ञः Yj_3.115a वीरसूं प्रियवादिनीम् Yj_1.76b वृक्षगुल्मलतावीरु- Yj_3.276a वृक्षावासो मिताशनः Yj_3.54b वृणुयाद् एव च र्त्विजः Yj_1.314b वृथाकृसरसम्याव- Yj_1.173c वृथादानं तथैवेह Yj_2.47c वृद्धबालातुराचार्य- Yj_1.157c वृद्धभारिनृपस्नात- Yj_1.117a वृद्धं पात्रेषु निक्षिपेत् Yj_1.317d वृद्धौ नान्दीमुखान् पितॄन् Yj_1.250b वृद्धौ हानौ च कल्पितम् Yj_2.244d वृषक्षुद्रपशूनां च Yj_2.236a वृषभैकादशास् तु गाः Yj_3.264d वृष्ट्यायुःपुष्टिकामो वा Yj_1.295c वेगो नद्याश् च शुद्धिकृत् Yj_3.32b वेणुमान् सकमण्डलुः Yj_1.133b वेत्ति सर्वगतां कस्मात् Yj_3.130c वेद एव द्विजातीनां Yj_1.40c वेदनिन्दा सुहृद्वधः Yj_3.228b वेदने त्व् अग्रजन्मनः Yj_1.62d वेदप्लावी यवाश्य् अब्दं Yj_3.288c वेदम् अध्यापयेद् एनं Yj_1.15c वेदम् अस्मै प्रयच्छति Yj_1.34b वेदं व्रतानि वा पारं Yj_1.51c वेदाथर्वपुराणानि Yj_1.101a वेदानुवचनं यज्ञो Yj_3.190a वेदाभ्यासरतं क्षान्तं Yj_3.310a वेदार्थविज् ज्येष्ठसामा Yj_1.219c वेदार्थान् अधिगच्छेच् च Yj_1.99c वेदाः संततिर् एव च Yj_1.246b वेदाः स्थानानि विद्यानां Yj_1.3c वेदैः शास्त्रैः सविज्ञानैर् Yj_3.170a वेलाहीने च तस्करः Yj_2.168d वेष्टाव् ओष्ठौ ककुन्दरे Yj_3.96d वैणाभिशस्तवार्धुष्य- Yj_1.161c वैतानाउपासनाः कार्याः Yj_3.17c वैद्यसंश्रितबान्धवैः Yj_1.157d वैरूप्यं मरणं वापि Yj_3.79c वैश्यवृत्त्यापि जीवन् नो Yj_3.39a वैश्यश् च धान्यधनवान् Yj_3.332c वैश्यस्य क्षत्रियस्य च Yj_1.118b वैश्यहाब्दं चरेद् एतद् Yj_3.267a वैश्यात् तु करणः शूद्र्यां Yj_1.92c वैश्याद् वैदेहकस् तथा Yj_1.93b वैश्या प्रतोदम् आदद्याद् Yj_1.62c वैश्याशूद्र्योस् तु राजन्यान् Yj_1.92a व्यतीपातो गजच्छाया Yj_1.218a व्यत्यये कर्मणां साम्यं Yj_1.96c व्यपेतमदमत्सरः Yj_1.268d व्यभिचाराद् ऋतौ शुद्धिर् Yj_1.72a व्ययकर्मसु चोद्यतान् Yj_1.322d व्ययं दद्याच् च सोदयम् Yj_2.146b व्ययं पण्यसमुद्भवम् Yj_2.253b व्यवहारपदं हि तत् Yj_2.5d व्यवहारविधौ नृणाम् Yj_2.30d व्यवहारः कुलस्थितिः Yj_1.343b व्यवहारान् नयेन् नृपः Yj_2.19b व्यवहारान् निवर्तयेत् Yj_2.31b व्यवहारान् नृपः पश्येद् Yj_2.1a व्यवहारान् नृपेण तु Yj_2.3b व्यवहारान् नृपेण तु Yj_2.305b व्यवहारान् स्वयं पश्येत् Yj_1.360c व्यवहारांस् ततो दृष्ट्वा Yj_1.327c व्यवहारो न सिध्यति Yj_2.32d व्यसनं जायते घोरं स Yj_2.113c व्यसनान्य् आत्मविक्रयः Yj_3.240d व्यसनाभिप्लुते ऽपि वा Yj_2.50b व्याधितैर् वा न संविशेत् Yj_1.138d व्याधौ संप्रतिरोधके Yj_2.147b व्यासिद्धं राजयोग्यं च Yj_2.261c व्यूहनं रौक्ष्यम् एव च Yj_3.76d व्रजन्न् अपि तथात्मानं Yj_1.274a व्रात्यस्तोमाद् ऋते क्रतोः Yj_1.38d शकार्द्रौषधिपिण्याक- Yj_3.38c शक्तस्यानीहमानस्य Yj_2.116a शक्ताप्तज्ञानवित्तदाः Yj_1.28d शक्तितो वा यथालाभं Yj_1.305c शक्तो ऽप्य् अमोक्षयन् स्वामी Yj_2.300a शक्त्यपेक्षम् अथापि वा Yj_2.26d शक्त्या च यज्ञकृन् मोक्षे Yj_3.57c शक्त्याधीते हि यो ऽन्वहम् Yj_1.45d शक्त्या वापि तपश् चरेत् Yj_3.52d शक्रपाते तथोच्छ्रये Yj_1.147d श त्वचो धारयन्ति च Yj_3.84b शतमानं तु दशभिर् Yj_1.365a शतं स्त्रीदूषणे दद्याद् Yj_2.289a शते दशपला वृद्धिर् Yj_2.179a शनैर् दाप्यो यथोदयम् Yj_2.43d शपन्तं दापयेद् राजा Yj_2.205c शब्दं श्रोत्रं बलादिकम् Yj_3.76b शब्दः स्पर्शश् च रूपं च Yj_3.180a शब्दादिविषयोद्योगं Yj_3.151c शब्दाश् च विषयाः स्मृताः Yj_3.91b शरणागतबालस्त्री- Yj_3.298a शरीरचिन्तां निर्वर्त्य Yj_1.98a शरीरपरिसंख्यानं Yj_3.158c शरीरसंक्षये यस्य Yj_3.161a शरीरेण च नात्मायं Yj_3.164c शरीरेषु शरीरिणाम् Yj_3.132b शशश् च मत्स्येष्व् अपि हि Yj_1.177c शष्कुली कर्णपत्रकौ Yj_3.96b शस्त्रविक्रयिकर्मार- Yj_1.163c शस्त्रावपाते गर्भस्य Yj_2.277a शस्त्रासवमधूच्छिष्टं Yj_3.37a शस्त्रेण तु हता ये वै Yj_1.264c शस्त्रे मध्यमसाहसः Yj_2.216d शं नो देवीस् तथा काण्डात् Yj_1.301c शं नो देव्या पयः क्षिप्त्वा Yj_1.230c शाकरज्जुमूलफल- Yj_1.182c शाकुनच्छागपार्षतैः Yj_1.258d शाखाङ्गच्छेदने तथा Yj_2.225b शातातपो वसिष्ठश् च Yj_1.5c शावम् आशौचम् इष्यते Yj_3.18b शाशैर् मांसैर् यथाक्रमम् Yj_1.259b शासनं कारयेत् स्थिरम् Yj_1.320d शास्त्राणि चिन्तयेद् बुद्ध्या Yj_1.331c शास्त्राणि विविधानि च Yj_1.99d शास्त्रार्थेषु विवेकिता Yj_3.156b शिरसो द्यौर् अजायत Yj_3.127b शिरःकपाली ध्वजवान् Yj_3.243a शिरा धमनिसंज्ञिताः Yj_3.101d शिराः शतानि सप्तैव Yj_3.100a शिलां बद्ध्वा प्रवेशयेत् Yj_2.278d शिल्पैर् वा विविधैर् जीवेद् Yj_1.120c शिष्टे च गृहम् आगते Yj_1.150d शिष्टैर् इष्टैश् च बन्धुभिः Yj_1.113d शिष्यर्त्विग्गुरुबन्धुषु Yj_1.144b शिष्यसब्रह्मचारिणः Yj_2.135d शिष्यसंबन्धिबान्धवाः Yj_1.220d शीर्षकस्थे ऽभियोक्तरि Yj_2.95d शुकप्रतुदटिट्टिभान् Yj_1.172b शुके वत्सो द्विहायनः Yj_3.271b शुक्तस्त्रीप्राणिहिंसनम् Yj_1.33b शुक्तं पर्युषितोच्छिष्टं Yj_1.167c शुक्रत्वम् अधिगच्छति Yj_3.71d शुक्रः शनैश्चरो राहुः Yj_1.296c शुक्रियारण्यकजपो Yj_3.308a शुक्लमाल्यानुलेपनः Yj_1.292b शुक्लाम्बरधरो नीच- Yj_1.131a शुक्ले शिख्यण्डसम्मितान् Yj_3.323b शुचिकल्यानसूयकाः Yj_1.28b शुचि गोतृप्तिकृत् तोयं Yj_1.192a शुद्धश् चेद् गमयोर्ध्वं मां Yj_2.102c शुद्धः स्यान् न संशयः Yj_2.113d शुद्धिर् गन्धादिकर्षणात् Yj_1.191b शुद्धिर् निःस्पृहता शमः Yj_3.159b शुद्धिश् चान्द्रायणेन च Yj_3.326b शुद्धिः प्लावो द्रवस्य च Yj_1.190d शुद्ध्यै वान्यत् तु कारयेत् Yj_2.94b शुध्यते ऽसत्प्रतिग्रहात् Yj_3.289d शुध्यत्य् आविककौशिकम् Yj_1.186b शुध्येत वा मिताशित्वात् Yj_3.249c शुध्येद् ब्रह्मवधाद् ऋते Yj_3.311d शुध्येरन् स्त्री च शूद्रश् च Yj_1.21c शुभानां चैव कर्मणाम् Yj_1.40b शुल्कस्थानाद् अपासरन् Yj_2.262b शुष्कभिन्नमुखस्वराः Yj_2.267d शूद्रप्रव्रजितानां च Yj_2.235a शूद्रप्रेष्यं हीनसख्यं Yj_3.241a शूद्रयोषाः प्रमाप्य तु Yj_3.268b शूद्रस् तथान्त्य एव स्याद् Yj_2.294c शूद्रस्य द्विजशुश्रूषा Yj_1.120a शूद्रहत्याव्रतं चरेत् Yj_3.269b शूद्राज् जातस् तु चण्डालः Yj_1.93c शूद्राद् आयोगवं वैश्या Yj_1.94c शूद्राद् दारोपसंग्रहः Yj_1.56b शूद्रेषु दासगोपाल- Yj_1.166a शूद्रो ऽधिकारहीनोपि Yj_3.262c शूलान् आरोपयेन् नरान् Yj_2.273d शेषं चैवानुमान्य च Yj_1.241b शेषं पूर्ववद् आचरेत् Yj_1.254b शेषाहोभिर् विशुध्यति Yj_3.20b शोकतां परमां गतिम् Yj_1.266d शोणितं शङ्खकौ तथा Yj_3.93b शोणितेन विना दुःखं Yj_2.218a शोध्यस्य मृच् च तोयं च Yj_3.32c शौचम् इन्द्रियनिग्रहः Yj_1.122b शौचं कुर्याद् अतन्द्रितः Yj_1.17d शौचाक्रोधाप्रमादता Yj_3.313d शौचाचारांश् च शिक्षयेत् Yj_1.15d शौर्यं क्षेत्रं बलं तथा Yj_1.265b शौल्किकैः स्थानपालैर् वा Yj_2.173a श्मशानपतितान्तिके Yj_1.148d श्मश्रुकेशाः शरीरिणाम् Yj_3.102b श्मश्रु चास्यगतं दन्त- Yj_1.195c श्रद्धया परया युताः Yj_3.192d श्रद्धा च नो मा व्यगमद् Yj_1.246c श्रद्धापूतं स्वशक्तितः Yj_1.203d श्रद्धोपवासः स्वातन्त्र्यम् Yj_3.190c श्राद्धकालाः प्रकीर्तिताः Yj_1.218d श्राद्धं प्रति रुचिश् चैते Yj_1.218c श्राद्धिकं प्रतिगृह्य च Yj_1.146d श्राधकृत् सत्यवादी च Yj_3.205c श्रान्तसंवाहनं रोगि- Yj_1.209a श्रावण्यां श्रवणेन वा Yj_1.142b श्रियं चाप्नोत्य् अनुत्तमाम् Yj_1.293d श्रीकामः शान्तिकामो वा Yj_1.295a श्रीकामो महतीं श्रियम् Yj_3.330d श्रुतम् अध्ययनं तपः Yj_3.44b श्रुताध्ययनशीलिनः Yj_1.199b श्रुताध्ययनसंपन्ना Yj_2.2a श्रुताभिजनकर्मणाम् Yj_1.123b श्रुतार्थस्योत्तरं लेख्यं Yj_2.7a श्रुतिजातिविशारदः Yj_3.115b श्रुतिस्मृत्युदितं सम्यङ् Yj_1.154c श्रुतिः स्मृतिः सदाचारः Yj_1.7a श्रुत्वैतद् याज्ञवक्ल्यो ऽपि Yj_3.334a श्रुत्वैतान् ऋषयो धर्मान् Yj_3.328a श्रेणयो ऽथ कुलानि च Yj_2.30b श्रेणिनैगमपाखण्ड- Yj_2.192a श्रेयसा सुखदुःखाभ्यां Yj_3.171a श्रेयान् एषां परः परः Yj_1.128d श्रोतव्यश् च द्विजातिभिः Yj_3.191d श्रोत्रं च इन्द्रियाणि च Yj_3.91d श्रोत्रियाणां धनैर् अपि Yj_2.25d श्रोत्रियान् वासयेत् सदा Yj_1.339d श्रोत्रियायोपकल्पयेत् Yj_1.109b श्रोत्रियेभ्यो गृहाणि च Yj_1.333d श्रोत्रियो ब्रह्मविद् युवा Yj_1.219b श्रोत्रियो वेदपारगः Yj_1.111b श्रौतस्मार्तक्रियापराः Yj_2.69b श्रौतस्मार्तक्रियाहेतोर् Yj_1.314a श्रौतं वैतानिकाग्निषु Yj_1.97d श्रौत्रं स्मार्तं फलस्नेहैः Yj_3.49c श्लेष्मसंघातजौ स्तनौ Yj_3.97b श्लेष्माश्रु बान्धवैर् मुक्तं Yj_3.11a श्लेष्मौजसस् तावद् एव Yj_3.107a श्लोकत्रयम् अपि ह्य् अस्माद् Yj_3.331a श्लोका सूत्राणि bhëyÃïi Yj_3.189c श्वक्रोष्टृगर्दभोलूक- Yj_1.148a श्वशुरो मातुलो ऽपि वा Yj_1.358b श्वश्रूश्वशुरदेवरैः Yj_1.82b श्वश्रूश्वशुरमातुलैः Yj_1.86b श्वस्पृष्टं पतितेक्षितम् Yj_1.167d श्वाहिमार्जारमूषकैः Yj_1.147b श्वित्री वस्त्रं श्वा रसं तु Yj_3.215c षट्चत्वारिंशके ऽहनि Yj_2.76d षट्पञ्चाशच् च जानीत Yj_3.101c ष श्लेष्मा पञ्च पित्तं तु Yj_3.106a ष षड्वंश्यान् सहात्मना Yj_1.60d षडहः सोपवासकः Yj_3.315b षण्मासाच् छूद्रहाप्य् एतद् Yj_3.267c षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर् Yj_3.86a षष्ठे ऽन्नप्राशनं मासि Yj_1.12c षष्ठे बलस्य वर्णस्य Yj_3.80c षष्ठे ऽष्टमे वा सीमन्तो Yj_1.11c षोडशर्तुनिशाः स्त्रीणां Yj_1.79a षोडशाङ्गुलकं ज्ञेयं Yj_2.106c षोडशाद्यः पणान् दाप्यो Yj_2.224c ष्ठीवनासृक्शकृन्मूत्र- Yj_1.137a ष्ठीवनोद्वर्तनादि च Yj_1.152d स आत्मा चैव यज्ञश् च Yj_3.120a स एव पुरुषः परः Yj_3.183b सकलं धर्मलक्षणम् Yj_1.6d स कामान् आप्नुयाद् इमान् Yj_1.268b सकामास्व् अनुलोमासु न Yj_2.288a स कायः पावयेत् तज्जः Yj_1.60c सकाशाद् आत्मनस् तद्वद् Yj_3.67c सकांस्यपात्रा दातव्या Yj_1.204c सकुल्यो जननी तथा Yj_1.63b स कूटसाक्षिणां पापैस् Yj_2.77c सकृत् प्रदीयते कन्या Yj_1.65a सकृत् प्रसिञ्चन्त्य् उदकं Yj_3.5a सकृत् स्पृष्टाभिर् अन्ततः Yj_1.21d सक्तं त्यक्त्वा ततः शुचिः Yj_1.195d सक्तूनां प्रतिवासरम् Yj_3.321b सक्थिकेशावमर्शनम् Yj_2.284b सखिभार्याकुमारीषु Yj_3.231a सखिसंबन्धिबान्धवान् Yj_1.108d स गुरुर् यः क्रियाः कृत्वा Yj_1.34a सगोत्रासु सुतन्त्रीषु Yj_3.231c सगोत्रेणेतरेण वा Yj_2.128d सगौरसर्षपैः क्षौमं Yj_1.187a सङ्गत्यागेन मेधया Yj_3.188b सङ्गः सद्भिर् गिरः शुभाः Yj_3.156d सचिह्नं ब्राह्मणं कृत्वा Yj_2.270c सचैलं स्नातम् आहूय Yj_2.97a स जात इति कीर्त्यते Yj_3.69d सजाताव् उत्तमो दण्ड Yj_2.286a स जातिसंस्मरताम् इयात् Yj_3.161d सजातीयेष्व् अयं प्रोक्तस् Yj_2.133a स जापी नियतेन्द्रियः Yj_3.285d स ज्ञेयस् तं विदित्वेह Yj_3.109c सडङ्गानि तथास्थ्नां च Yj_3.84c स तद् दद्याद् विप्लवाच् च Yj_2.260c स तम् आदाय सप्तैव Yj_2.106a स तल्लिङ्गो ऽभिजायते Yj_3.210b स तस्मिन्न् एव लीयते Yj_3.180d स तं यत्नेन पूजयेत् Yj_1.307b स तान् आप्नोति पुष्कलान् Yj_1.213d स तान् सर्वान् अवाप्नोति Yj_2.74c सतां योगः प्रवर्तते Yj_3.160d सति द्रव्ये फलप्रदम् Yj_1.126d सतिलं दक्षिणामुखः Yj_1.242b स तु षण्णवतिं पणान् Yj_2.172d स तु सोमघृतैर् देवांस् Yj_1.43a सत्कृतस्य हि सत्क्रिया Yj_3.299d सत्कृत्य भिक्षवे भिक्षा Yj_1.108a सत्कृत्य विधिपूर्वकम् Yj_1.305d सत्कृत्यान्नम् अकुत्सयन् Yj_1.31d सत्क्रियान्वासनं स्वादु Yj_1.109c सत्त्वघाते घृताशनम् Yj_3.275b सत्त्वयोगात् परिक्षयात् Yj_3.160b सत्त्वयोग्य् अमृती भवेत् Yj_3.159d सत्त्वं रजस् तमश् चैव Yj_3.182a सत्यधर्मे व्यवस्थितः Yj_2.110b सत्यम् अस्तेयम् अक्रोधो Yj_3.66a सत्यव्रतपरायणाः Yj_3.185d सत्यसंधेन शुचिना Yj_1.355c सत्यस् तदर्धिकः पाद- Yj_2.208c सत्यंकारकृतं द्रव्यं Yj_2.61c सत्याम् अन्यां सवर्णायां Yj_1.88a सत्यासत्यान्यथास्तोत्रैर् Yj_2.204a सत्येन भव मे ऽमृतम् Yj_2.110d सत्येन माभिरक्ष त्वं Yj_2.108a सत्येन ह्य् अनृतेन च Yj_3.170d सत्रिव्रतिब्रह्मचारि- Yj_3.28c स दग्धव्य उपेतश् चेद् Yj_3.2c स दद्यात् प्रथमं गोभिः Yj_3.299c स दानमानसत्कारैः Yj_2.189c स दाप्यः प्रथमं दमम् Yj_2.188d स दाप्यो दमम् उत्तमम् Yj_2.240d स दाप्यो दमम् उत्तमम् Yj_2.243d स दाप्यो द्विगुणं दमम् Yj_2.231b स दाप्यो ऽष्टगुणं दण्डं Yj_2.82c सदेवासुरमानवम् Yj_1.356b सदेवासुरमानवम् Yj_3.118b स देवांस् तर्पयेद् द्विजः Yj_1.41b सद्दानमानसत्कारान् Yj_1.339c सद्यः शौचं विधीयते Yj_3.29d सद्यो वा कामजैश् चिह्नैः Yj_2.283c सधामानि प्रपद्यते Yj_3.168d स नाणकपरीक्षी तु Yj_2.241c स नेतुं न्यायतो ऽशक्यो Yj_1.355a सन्न् असन् सद् असच् च यः Yj_3.178d सपणश् चेद् विवादः स्यात् Yj_2.18a सपिण्डो वा सगोत्रो वा Yj_1.68c स पुत्रो दत्तको भवेत् Yj_2.130d सप्तत्रिंशदनध्यायान् Yj_1.151c सप्तमाद् दशमाद् वापि Yj_3.3a सप्तमे cëÂame चैव Yj_3.81c सप्तमे पञ्चमे ऽपि वा Yj_1.96b सप्तरात्रम् अनातुरः Yj_3.281b सप्तर्षिनागवीथ्यन्तर् Yj_3.187a सप्तषष्टिस् तथा लक्षाः Yj_3.103c सप्ताश्वत्थस्य पत्राणि Yj_2.103c सप्ताहेन तु कृच्छ्रो ऽयं Yj_3.315c सप्तैव तु पुरीषस्य Yj_3.105c सप्तोत्तरं मर्मशतं Yj_3.102c स प्रदाप्यः कृष्टफलं Yj_2.158c सब्रह्मचारिकात्मीय- Yj_2.85c सभिकः पञ्चकं शतम् Yj_2.199b सभ्याः पृथक् पृथग् दण्ड्या Yj_2.4c सभ्याः सजयिनो दण्ड्या Yj_2.305c सभ्यैः परिवृतो ऽन्वहम् Yj_1.360d सभ्यैः सह नियोक्तव्यो Yj_2.3c समकालम् इषुं मुक्तम् Yj_2.109a स मन्त्रिणः प्रकुर्वीत Yj_1.312a समम् एषां विवीते ऽपि Yj_2.160c समर्थः कार्यनिर्णये Yj_2.10d समवायी तु पुरुषो Yj_3.125c समवायेन वणिजां Yj_2.259a समस्तस्य च तस्य च Yj_3.53d समस्तैर् एवम् एव तु Yj_3.191b समाजोत्सवदर्शनम् Yj_1.84b समादत्ते मृषा वदन् Yj_3.284d समाप्तवरदक्षिणैः Yj_1.359d समाप्ते ऽर्थे ऋणी नाम Yj_2.86a समाप्य वेदं द्युनिशम् Yj_1.145c समामासतदर्धाहर्- Yj_2.6c समामासतदर्धाहर्- Yj_2.85a समा वा गुरुतल्पगः Yj_3.260b समाविष्टो भ्रमन्न् इह Yj_3.140b समुद्गपरिवर्तं च Yj_2.247a समुद्भूतो हुताशनः Yj_1.341b समुद्रगृहभेदकृत् Yj_2.232d समूहकार्य आयातान् Yj_2.189a समूहकार्यप्रहितो Yj_2.190a समूहहितवादिनाम् Yj_2.188b समूहहितवादिनाम् Yj_2.191d समृद्धिं मुख्यतां शुभम् Yj_1.265d समेषु गुणिनां तथा Yj_2.78b समेष्व् एवं परस्त्रीषु Yj_2.214a सम्मितानि दुराचारो यो Yj_1.180c सम्यक् तु दण्डनं राज्ञः Yj_1.357c सम्यक्प्रयुक्ताः सिध्येयुर् Yj_1.346c सम्यक्संकल्पजः कामो Yj_1.7c सम्यग् वध्यांश् च घातयेत् Yj_1.359b स राजसो मनुष्येषु Yj_3.138c सर्गादौ स यथाकाशं Yj_3.70a सर्वकर्तव्यतास् तथा Yj_1.331d सर्वकामफलैः शुभैः Yj_1.47b सर्वकामांश् च देहि मे Yj_1.291d सर्वकार्येषु चैव तम् Yj_3.294d सर्वगो ऽपि न वेदनाम् Yj_3.130d सर्वतः प्रतिगृह्णीयाद् Yj_1.216c सर्वतः सर्वदा हरेत् Yj_2.166d सर्वदानाधिकं यस्मात् Yj_1.335c सर्वधर्मबहिष्कृतः Yj_1.93d सर्वधर्मबहिष्कृताः Yj_1.38b सर्वधर्ममयं ब्रह्म Yj_1.212a सर्वपापहरा ह्य् एते Yj_3.308c सर्वपापापनुत्तये Yj_3.305b सर्वभूतहितः शान्तस् Yj_3.58a सर्वभूतात्मदर्शनम् Yj_3.157b सर्वम् अन्नम् उपादाय Yj_1.242a सर्वम् आनन्त्यम् अश्नुते Yj_1.261b सर्वयोनिषु देहिनाम् Yj_3.132d सर्ववर्णेष्व् अयं विधिः Yj_2.136d सर्वसत्त्वहिते रतः Yj_3.48d सर्वस्य प्रभवो विप्राः Yj_1.199a सर्वस्वहरणं कृत्वा Yj_2.187c सर्वं मन्त्रम् उदीरयेत् Yj_1.136b सर्वः साक्षी संग्रहणे Yj_2.72c सर्वाउषधैः सर्वगन्धैर् Yj_1.278a सर्वान् कामान् अवाप्नोति Yj_1.181a सर्वारम्भविवर्जिताः Yj_3.187d सर्वाश्रयां निजे देहे Yj_3.143a सर्वांल् lokä जयेद् गृही Yj_1.158d सर्वांश् च ग्रामवासिनः Yj_1.172d सर्वे च वनगोचराः Yj_2.150d सर्वे ऽमी शुद्धिहेतवः Yj_3.31d सर्वे वा स्युः समांशिनः Yj_2.114d सर्वेषां धर्मसाधनम् Yj_1.122d सर्वेष्व् अर्थविवादेषु Yj_2.23a सर्वे सर्वासु जातिषु Yj_2.38d सर्वे सर्वेषु वा स्मृताः Yj_2.69d सलिलं पावनं पिबेत् Yj_3.306b सलिलं भस्म मृद् वापि Yj_1.189c सलिलं शुद्धिर् एतेषां Yj_3.60c सवत्सारोमतुल्यानि Yj_1.206a सवनं स्पन्दनात् पुरा Yj_1.11b सवर्णं कामतः श्रयेत् Yj_1.67d सवर्णः श्रोत्रियो वरः Yj_1.55b सवर्णायां विभागभाक् Yj_2.122b सवर्णासु विधौ धर्म्ये Yj_1.88c सवर्णेभ्यः सवर्णासु Yj_1.90a सविकार उदाहृतः Yj_3.183d सवितारं सवैद्युतम् Yj_3.193d सविषं संप्रपातनम् Yj_3.223b स वृद्ध्या दापयेद् धनम् Yj_2.61b सव्याजक्रयविक्रयी Yj_2.262d सव्याहृतिकां गायत्रीं Yj_1.239a सव्येन परिगृह्य च Yj_1.284d सव्ये न्यस्योत्तरं करम् Yj_3.198b सशल्काश् च द्विजातिभिः Yj_1.178b सश्रीफलैर् अंशुपट्टं Yj_1.186c स समुत्थानजं व्ययम् Yj_2.222b स सम्यक्पालितो दद्याद् Yj_2.200a स सर्वस्य प्रभुर् यतः Yj_2.34d स संदिग्धमतिः कर्म- Yj_3.152a सस्यघातस्य कारिणी Yj_2.159b सह या दीयते ऽर्थिने Yj_1.60b सह षष्ट्या शतत्रयम् Yj_3.84d सहस्रकरपन्नेत्रः Yj_3.119c सहस्रशीर्षाजापी तु Yj_3.304a सहस्राक्षं शतधारम् Yj_1.281a सहस्रात्मा मया यो व Yj_3.126a सहायरिपुतस्कराः Yj_2.71b स हि सोमं पिबेद् द्विजः Yj_1.124b सहैकत्रावतिष्ठते Yj_1.273d सहैकासनम् एव च Yj_2.284d सहोपपतिवेश्मनाम् Yj_1.164d स ह्य् आश्रमैर् विजिज्ञास्यः Yj_3.191a संकटान्नं च नाश्नीयान् Yj_3.15c संग्रामे देशविप्लवे Yj_3.29b संग्रामे वा हतो लक्ष्य- Yj_3.248a संघातं लोहितोदं च Yj_3.223a संचिन्त्यं दण्डकर्मणि Yj_2.275d संजीवनमहापथम् Yj_3.223d संततिस् तु पशुस्त्रीणां Yj_2.39a संततिः स्त्रीपशुष्व् एव Yj_2.57a संतोषी च भवेत् सदा Yj_1.129d संदिग्धलेख्यशुद्धिः स्यात् Yj_2.92a संदिग्धार्थं स्वतन्त्रो यः Yj_2.16a संदिष्टस्याप्रदाता च Yj_2.232c संदेहे वा पुनर् हरेत् Yj_2.107d संधिन्यनिर्दशावत्सा- Yj_1.170a संधिं च विग्रहं यानम् Yj_1.347a संध्ययोर् उभयोर् अपि Yj_1.25d संध्यागर्जितनिर्घात- Yj_1.145a संध्यानीहारभीतिषु Yj_1.150b संध्याम् उपास्य शृणुयाच् Yj_1.330a संध्याम्बुस्त्रीद्विजन्मनः Yj_1.134d संध्यां प्राक् प्रातर् एवं हि Yj_1.25a संनिरुध्येन्द्रियग्रामं Yj_3.61a संनिरुध्येन्द्रियग्रामं Yj_3.200a संन्यासो वै द्विजन्मनाम् Yj_3.32d संपूज्य मुनयो ऽब्रुवन् Yj_1.1b संबन्धागमहेतुभिः Yj_2.92d संबाधं कारुशिल्पिनाम् Yj_2.249b संभूतो रस उत्तमः Yj_3.121b संभूय करणानि च Yj_3.148d संभूय कुर्वताम् अर्घं Yj_2.249a संभूय वणिजां पण्यम् Yj_2.250a संभोज्यातिथिभृत्यांश् च Yj_1.105c सं मा सिंचन्त्व् अनेन तु Yj_3.282b संयतेन्द्रियता विद्या Yj_3.66c संयतोपस्करा दक्षा Yj_1.83a संयोगे केचिद् इच्छन्ति Yj_1.350c संयोज्य वायुना सोमं Yj_3.122a संवसेयुश् च सर्वशः Yj_3.295d संविदं लङ्घयेच् च यः Yj_2.187b संविशेत् तूर्यघोषेण Yj_1.331a संवृतास्यः सुनिश्चलः Yj_3.199d संशयान् मां विमोचय Yj_2.101d संसारं प्रतिपद्यते Yj_3.140d संसीदत्य् अनिमित्ततः Yj_1.274d संसृष्टिनस् तु संसृष्टी Yj_2.138a संसृष्टो नान्यमातृजः Yj_2.139d संस्पर्शे तु तदर्धिकः Yj_2.215d संस्पृष्टस् तैर् उपस्पृशेत् Yj_3.30b संस्राव्य पाययेत् तस्माज् Yj_2.112c साक्षिणश् च त एव हि Yj_2.202b साक्षिणश् च स्वहस्तेन Yj_2.87a साक्षिणश् चेति कीर्तितम् Yj_2.22b साक्षिणः पूर्ववादिनः Yj_2.17b साक्षिणः श्रावयेद् वादि- Yj_2.73a साक्षिणां त्रिपणो दमः Yj_2.239b साक्षिमच् च भवेद् यद् वा Yj_2.94c साक्षिवत् पुण्यपापेभ्यो Yj_2.104c साक्षिषूभयतः सत्सु Yj_2.17a साग्निः सोपासनो व्रजेत् Yj_3.45d साज्येनोत्सादितस्य च Yj_1.277d सात्त्विको देवयोनिताम् Yj_3.137d सादयन् विजितेन्द्रियः Yj_1.50b साधयेद् यश् च निष्पतेत् Yj_2.16b साधारणस्यापलापी Yj_2.236c साधिताद् दशकं शतम् Yj_2.42b साधून् सम्मानयेद् राजा Yj_1.338c साध्यमानो नृपं गच्छन् Yj_2.40c साध्ये कुर्याद् यथाश्रुतम् Yj_2.196d सा ब्रूते यं स धर्मः स्याद् Yj_1.9c सामगायम् अविच्युतम् Yj_3.112b सामन्तकुलिकादीनाम् Yj_2.233a सामन्ता वा समग्रामाश् Yj_2.152a सामन्ताः स्थविरादयः Yj_2.150b सामबाणार्तनिःस्वने Yj_1.148b सामादिभिर् उपक्रमैः Yj_1.345d सामानि तृप्तिं कुर्याच् च Yj_1.43c सामान्यद्रव्यप्रसभ- Yj_2.230a सामान्यार्थसमुत्थाने Yj_2.120a सामुद्रा विंशकं शतम् Yj_2.38b सायं प्रत्यर्पयेत् तथा Yj_2.164b सायाह्ने ऽनभिलक्षितः Yj_3.59b सारभाण्डं च कृत्रिमम् Yj_2.247b सारसैकशफान् हंसान् Yj_1.172c सारिष्टैः कुतपं तथा Yj_1.186d सार्धाः स्वेदायनैः सह Yj_3.103d सार्ववेदसदक्षिणाम् Yj_3.56b सावधानस् तद् अभ्यासात् Yj_3.112c सावित्रीपतिता व्रात्या Yj_1.38c सावित्रीम् अशुचौ दृष्टे Yj_3.279c साशीतिपणसाहस्रो Yj_1.366a साहसस्तेयपारुष्य- Yj_2.12a साहसी दृष्टदोषश् च Yj_2.71c सितासिताः कर्बुरूपाः Yj_3.166c सिद्धे योगे त्यजन् देहम् Yj_3.203c सिद्ध्यर्थं विनियोजितः Yj_1.271b सिंहतुण्डकरोहिताः Yj_1.177d सीदन्न् इच्छेद् धनं क्षुधा Yj_1.130b सीमन्ते यच् च मूर्धनि Yj_1.283b सीमातिक्रमणे तथा Yj_2.155b सींनो विवादे क्षेत्रस्य Yj_2.150a सुकृतं यत् त्वया किंचिज् Yj_2.75a सुतविन्यस्तपत्नीकस् Yj_3.45a सुतानां चैव विक्रयः Yj_3.236d सुताश् चैषां प्रभर्तव्या Yj_2.141c सुराकामद्यूतकृतं Yj_2.47a सुरापव्रतम् आचरन् Yj_3.258b सुरापः श्यावदन्तकः Yj_3.209b सुरापानसमानि तु Yj_3.229d सुरापी व्याधिता धूर्ता Yj_1.73a सुरापो नात्र संशयः Yj_3.207d सुरापो ऽन्यतमं पीत्वा Yj_3.253c सुराप्य आत्मत्यागिन्यो Yj_3.6c सुराम्बुघृतगोमूत्र- Yj_3.253a सुरां च त्रिविधाम् अपि Yj_1.288b सुवर्णस्तेयसम्मितम् Yj_3.230d सुशीला वस्त्रसंयुता Yj_1.204b सुसहायेन धीमता Yj_1.355d सुस्थ इन्दौ सकृत् पुत्रं Yj_1.80c सूकरी चोपजायते Yj_3.256d सूक्ष्म आत्मात्मनि स्थितः Yj_3.64d सूक्ष्मे तु त्रिपला मता Yj_2.179d सूतकं मातुर् एव हि Yj_3.18d सूतिकागन्तुकादयः Yj_2.163b सूर्यवर्चाः सहस्रकः Yj_3.119d सूर्यस्य चाप्य् उपस्थानं Yj_1.22c सूर्यः सोमो महीपुत्रः Yj_1.296a सूर्याद् वृष्टिर् अथौषधिः Yj_3.71b सूर्योदय उपोषितम् Yj_2.97b सृक्किणी परिलेढि च Yj_2.13b सृजत्य् अमृतम् उत्तमम् Yj_3.123b सृजत्य् आत्मानम् आत्मा च Yj_3.148c सृजत्य् एकोत्तरगुणांस् Yj_3.70c सेकाद् उल्लेखनाल् लेपाद् Yj_1.188c सेतिहासानि शक्तितः Yj_1.101b सेतुभेदकरीं चाप्सु Yj_2.278c सेतुवल्मीकनिंनास्थि- Yj_2.151c सेतुः कल्याणकारकः Yj_2.156b सेधागोधाकच्छपशल्लकाः Yj_1.177b सेनान्या सह चिन्तयेत् Yj_1.329d सेवानूपं नृपो भैक्षम् Yj_3.42c सेह कीर्तिम् अवाप्नोति Yj_1.75c सेह कीर्तिम् अवाप्नोति Yj_1.87c सो ऽचिराद् विगतश्रीको Yj_1.340c सोदयं तस्य दाप्यो ऽसौ Yj_2.254c सोदरस्य तु सोदरः Yj_2.138b सोपकारे च हापिते Yj_2.59b सोपवासस् त्र्यहं वसेत् Yj_1.175d सोपवासाम् अकिंचनाम् Yj_3.261d सो ऽपविद्धो भवेत् सुतः Yj_2.132b सो ऽपि यत्नेन संरक्ष्यो Yj_2.186c सो ऽभियुक्तस् तम् उद्धरेत् Yj_2.28b सोमपुत्रो बृहस्पतिः Yj_1.296b सोमविक्रयिणस् तथा Yj_1.165d सोमसूर्यांशुमारुतैः Yj_1.194d सोमः शौचं ददाव् आसां Yj_1.71a सोषरोदकगोमूत्रैः Yj_1.186a सौनं वल्लूरम् एव च Yj_1.175b सौरं धामोपनीयते Yj_3.122d सौवर्णराजताब्जानाम् Yj_1.182a स्कन्धसर्वविदारणे Yj_2.227b स्कन्नं रेतो ऽभिमन्त्रयेत् Yj_3.278b स्तनान्तरं भ्रुवोर् मध्यं Yj_3.278c स्त्रियं वृत्तवतीं पतिः Yj_1.89b स्त्रियो रक्ष्या यतः स्मृताः Yj_1.81d स्त्रीजितग्रामयाजिनाम् Yj_1.163b स्त्रीणां वरम् अनुस्मरन् Yj_1.81b स्त्रीद्रव्यवृत्तिकामो वा Yj_2.281a स्त्रीधनं परिकीर्तितम् Yj_2.143d स्त्रीनक्तमन्तरागार- Yj_2.31c स्त्री निषेधे शतं दद्याद् Yj_2.285a स्त्रीपुंसयोस् तु संयोगे Yj_3.72a स्त्रीप्रसूश् चाधिवेत्तव्या Yj_1.73c स्त्रीबालवृद्धकितव- Yj_2.70a स्त्रीभिर् भर्तृवचः कार्यम् Yj_1.77a स्त्रीमाम् एतान्य् अपि ध्रुवम् Yj_3.297d स्त्रीरोगिवरचक्रिणाम् Yj_1.117b स्त्रीशूद्रविट्क्षत्रवधो Yj_3.236a स्त्रीहिंसाउषधजीवनम् Yj_3.240b स्त्र्यालोकालम्भविगमः Yj_3.157a स्थलाङ्गारतुषद्रुमैः Yj_2.151b स्थानान्य् अत्र शरीरके Yj_3.98d स्थानासनविहारैर् वा Yj_3.51c स्थाने विप्रविसर्जने Yj_1.252b स्थानेषु द्विगुणो दमः Yj_2.226d स्थानेषूक्तेषु कर्तने Yj_2.229d स्थाप्यं क्षीरं च मृन्मये Yj_3.17b स्थाप्यं भद्रासनं ततः Yj_1.280d स्थालैः सह चतुःषष्टिर् Yj_3.85a स्थावरस्य विशेषतः Yj_2.176b स्थावरेष्व् अभिजायते Yj_3.136d स्थूलान्त्रं गुद एव च Yj_3.95b स्थैर्यं चतुर्थे त्व् अङ्गानां Yj_3.80a स्नपनं तस्य कर्तव्यं Yj_1.277a स्नातकाचार्यपार्थिवाः Yj_1.110b स्नातस्य सार्षपं तैलं Yj_1.284a स्नातान् अपवदेयुस् तान् Yj_3.7c स्नात्वा देवान् पितॄंश् चैव Yj_1.100c स्नात्वा पीत्वा क्षुते सुप्ते Yj_1.196a स्नात्वा भुञ्जीत कामतः Yj_1.327d स्नानम् अब्दैवतैर् मन्त्रैर् Yj_1.22a स्नानं मौनोपवासेज्या- Yj_3.313a स्नानाद् वा शुद्धिम् आप्नुयात् Yj_3.244d स्नायाद् वा तदनुज्ञया Yj_1.51b स्नायान् नदीदेवखात- Yj_1.159c स्नेहं क्लेदं समार्दवम् Yj_3.77d स्नेहाक्तं चिरसंस्थितम् Yj_1.169b स्पर्शने द्विगुणस् ततः Yj_2.213d स्पर्शाद् वायुर् मुखाच् छिखी Yj_3.127d स्पृष्टान्य् अन्त्यश्ववायसैः Yj_1.197b स्पृष्ट्वाग्निं घृतभुक् शुचिः Yj_3.26d स्फीताद् अपि न संचारि- Yj_1.54c स्फ्यशूर्पाजिनधान्यानां Yj_1.184a स्मृत्यपेतादिकारिणः Yj_2.4b स्मृत्याचारव्यपेतेन Yj_2.5a स्मृत्योर् विरोधे न्यायस् तु Yj_2.21a स्याद् ओषधिवृथाछेदे Yj_3.276c स्याद् राजा भृत्यवर्गेषु Yj_1.334c स्रुवेणउदुम्बरेण तु Yj_1.284b स्वकर्म व्याख्यायंस् तेन Yj_3.257c स्वकोशं यो ऽभिवर्धयेत् Yj_1.340b स्वच्छन्दविधवागामी Yj_2.234a स्वदारनिरतश् चैव Yj_1.81c स्वदेशपण्ये तु शतं Yj_2.252a स्वधर्मः पाल्यताम् इति Yj_2.185d स्वधर्माच् चलितान् राजा Yj_1.361c स्वधाकारम् उदाहरेत् Yj_1.244b स्वपेत् प्रत्यक्शिरा न च Yj_1.136d स्वपेयुस् ते पृथक् क्षितौ Yj_3.16b स्वप्ने ऽवगाहते ऽत्यर्थं Yj_1.272c स्वप्याद् भूमौ शुची रात्रौ Yj_3.51a स्वभावाद् विकृतिं गच्छेन् Yj_2.15a स्वमुद्रोपरिचिह्नितम् Yj_1.319b स्वयंकृतं वा यद् ऋणं Yj_2.49c स्वयं त्रिंशद्गुणीकृतम् Yj_2.307d स्वयोनिष्व् अन्त्यजासु च Yj_3.231b स्वरद्वेषौ भवाभवौ Yj_3.74b स्वरन्ध्रगोप्तान्वीक्षिक्यां Yj_1.311a svarëÂraparipÃlane Yj_1.342b svarëÂrÃd विप्रवासयेत् Yj_2.270d स्वरुच्या तु परस्परम् Yj_2.84b स्वर्गकामा दिवं प्रति Yj_3.184d स्वर्गकीर्तिजयावहम् Yj_1.357d स्वर्गं मोक्षं सुखानि च Yj_1.270b स्वर्गं ह्य् अपत्यम् ओजश् च Yj_1.265a स्वर्गः स्वप्नश् च भावानां Yj_3.175a स्वर्णरूप्ये सकुप्यके Yj_1.263b स्वर्णहारी समाप्नुयात् Yj_3.208b स्वर्यातस्य ह्य् अपुत्रस्य Yj_2.136c स्वल्पक्षेत्रोबहूदकः Yj_2.156d स्ववर्णैर् वा पटे लेख्या Yj_1.298a स्वशाखाश्रोत्रिये तथा Yj_1.144d स्वसींनि दद्याद् ग्रामस् तु Yj_2.272a स्वस्तिवाच्यं ततः कुर्याद् Yj_1.243c स्वस्तिवाच्या द्विजाः शुभाः Yj_1.278d स्वस्य च प्रियम् आत्मनः Yj_1.7b स्वस्रीयर्त्विज्जामातृ- Yj_1.220a स्वस्रीयश्वशुरर्त्विजाम् Yj_3.4d स्वहस्तकालसंपन्नं Yj_1.320c स्वहस्तपरिचिह्नितम् Yj_2.93d स्वहस्तलिखितं तु यत् Yj_2.89b स्वहस्तलिखितादिभिः Yj_2.92b स्वहस्तेन निवेशयेत् Yj_2.86b स्वं कुटुम्बाविरोधेन Yj_2.175a स्वं लभेतान्यविक्रीतं Yj_2.168a स्वागतेनागतांस् तु तान् Yj_1.226b स्वाचारा विजितेन्द्रिया Yj_1.87b स्वातन्त्र्यकरणाय च Yj_3.62d स्वाध्यायवान् दानशीलः Yj_3.48c स्वाध्यायं सततं कुर्यान् Yj_1.104c स्वाध्यायाग्निसुतत्यागो Yj_3.239c स्वाध्यायातिथिसत्क्रियाः Yj_1.102b स्वाध्यायार्थं समाहितः Yj_1.26d स्वाध्यायोपस्थनिग्रहाः Yj_3.313b स्वामिने यो ऽनिवेद्यैव Yj_2.157a स्वामिनो द्रव्यम् एव च Yj_2.165d स्वामिप्राणप्रदो भक्त- Yj_2.182c स्वामी द्रव्यं नृपो दमम् Yj_2.170b स्वाम्य् अमात्या जनो दुर्गं Yj_1.353a स्वां दृष्ट्वाम्बुगतां जपेत् Yj_3.279b स्वेष्व् अन्येषु च सादरान् Yj_1.332b स्वैरिणी या पतिं हित्वा Yj_1.67c हतानां नृपगोविप्रैर् Yj_3.21a हतानां विद्युता तथा Yj_3.27b हतानां विपलायिनाम् Yj_1.325d हतो मुक्तो ऽपि वाशुचिः Yj_3.257d हत्वा त्र्यहं पिबेत् क्षीरं Yj_3.270c हन्त्य् अविधिना पशून् Yj_1.180d हयमेधफलं तथा Yj_1.181b हरणात् साहसं स्मृतम् Yj_2.230b हरणे सारतो दमः Yj_2.275b हरंस् तां चोरदण्डभाक् Yj_1.65b हरेत परतो नृपः Yj_2.173d हर्तारं ग्राहयेन् नरम् Yj_2.169b हविष्यं क्षीरषाष्टिकम् Yj_1.304b हविष्यान्नेन वै मासं Yj_1.258a हस्तयोर् उभयोर् अपि Yj_2.105d हस्तेनौषधिभावे वा Yj_1.142c हस्ते ऽन्यस्य यद् अर्प्यते Yj_2.65b हस्तेष्व् अर्घ्यं विनिक्षिपेत् Yj_1.231b हस्तौ पायुर् उपस्थं च Yj_3.92a हंसश्येनकपिक्रव्याज् Yj_3.272a हानिर् विक्रेतुर् एवासौ Yj_2.256c हानिर् विंशतिवार्षिकी Yj_2.24b हानिश् चेत् क्रेतृदोषेण Yj_2.255c हास्यं परगृहे यानं Yj_1.84c हितं तस्याचरेन् नित्यं Yj_1.27c हिताहिता नाम nìyas Yj_3.108c हिताहितेषु भावेषु Yj_3.153c हिरण्यभूमिलाभेभ्यो Yj_1.352a हिरण्यं व्यापृतानीतं Yj_1.328a हिंसकश् चाविधानेन Yj_3.136c हिंसकान् संवसेन् न तु Yj_3.298b हिंसने स्वाम्य् अदोषभाक् Yj_2.299d हिंस्रयन्त्रविधानं च Yj_3.240c हीनकल्पं न कुर्वीत Yj_1.126c हीनजातिं परिक्षीणम् Yj_2.43a हीनजातौ प्रजायेत Yj_3.213a हीनयोनिनिषेवणम् Yj_3.241b हीनवर्णकराणि तु Yj_3.40d हीनाद् रहो हीनमूल्ये Yj_2.168c हीना न स्याद् विना भर्त्रा Yj_1.86c हीनान् कृत्वा विवासयेत् Yj_1.339b हीनाभिः फेनबुद्बुदैः Yj_1.20d हीनां स्त्रीं गां च मध्यमम् Yj_2.289d हीनेष्व् अर्धदमो मोह- Yj_2.214c हीयते व्यवहारतः Yj_2.19d हुतशेषं प्रदद्यात् तु Yj_1.237a हुतं श्रेष्ठम् इहोच्यते Yj_1.316d हुत्वाग्नीन् सूर्यदैवत्यान् Yj_1.99a हुत्वाग्नींस् तान् उपास्य च Yj_1.114b हुत्वाग्नौ पितृयज्ञवत् Yj_1.236d हृतम् अप्य् उद्धरेत् तु यः Yj_2.119b हृतं घातित एव वा Yj_3.246b हृतं प्रनष्टं यो द्रव्यं Yj_2.172a हृताधिकारां मलिनां Yj_1.70a हृत्कण्ठतालुगाभिस् तु Yj_1.21a हृदयाद् अभिनिःसृताः Yj_3.108b हृदये दीपवत् प्रभुः Yj_3.111d हृदये दीपवत् प्रभुः Yj_3.201b हृष्टवाहनपूरुषः Yj_1.348d हृष्टा व्ययपराङ्मुखी Yj_1.83b हेममात्रम् उपादाय Yj_3.147a हेम वासो हयः क्रमात् Yj_1.306b हेमशृङ्गी शफै रौप्यैः Yj_1.204a हेमहारी तु कुनखी Yj_3.209c होतव्या मधुसर्पिर्भ्यां Yj_1.303c ह्रदप्रस्रवणेषु च Yj_1.159d ह्रीः शौचं धीर् धृतिर् दमः Yj_3.66b