Yajnavalkya-Smrti


Input by Muneo Tokunaga, checked by Yasuke Ikari
Based on the edition: Yajnavalkya-smrti of Yogisvara Yajnavalkya-
With the commentary Mitaksara of Vijñanesvara, Notes, Variant readings, etc.
Ed. by Narayan Ram Acharya- Nirnayasagara Press, Bombay, 1949.



REVISED GRETIL VERSION with variants notes, analysis (see below)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //



[ācārā1dhyāya]

[1. upodghāta-prakaraṇam](p.1)

yogī3śvaraṃ yājñavalkyaṃ $ saṃpūjya munayo 'bruvan &
varṇā3śrame1tarāṇāṃ no % brūhi dharmān aśeṣataḥ // Yj_1.1 //

mithilā-sthaḥ sa yogī1ndraḥ $ kṣaṇaṃ dhyātvā9bravīn munīn (2) &
yasmin deśe mṛgaḥ kṛṣṇas % tasmin dharmān nibodhata // Yj_1.2 //

purāṇa-nyāya-mīmāṃsā- $ dharma-śāstrā1ṅga-miśritāḥ &
vedāḥ sthānāni vidyānāṃ % dharmasya ca caturdaśa // Yj_1.3 //

manv-atri-viṣṇu-hārīta- $ yājñavalkyo1śano 'ṅgirāḥ (p.3) &
yamā3pastamba-saṃvartāḥ % kātyāyana-bṛhaspatī // Yj_1.4 //

parāśara-vyāsa-śaṅkha- $ likhitā dakṣa-gautamau &
śātātapo vasiṣṭhaś ca % dharma-śāstra-prayojakāḥ // Yj_1.5 //

deśe kāla upāyena $ dravyaṃ śraddhā-samanvitam &
pātre pradīyate yat tat % sakalaṃ dharma-lakṣaṇam // Yj_1.6 //

śrutiḥ smṛtiḥ sad-ācāraḥ $ svasya ca priyam ātmanaḥ (p.4) &
samyak-saṃkalpajaḥ kāmo % dharma-mūlam idaṃ smṛtam // Yj_1.7 //

ijyā4cāra-damā1hiṃsā- $ dāna-svādhyāya-karmaṇām &
ayaṃ tu paramo dharmo % yad yogenā8tma-darśanam // Yj_1.8 //

catvāro veda-dharmajñāḥ $ parṣat traividyam eva vā &
sā brūte yaṃ sa dharmaḥ syād % eko vā9dhyātmavittamaḥ // Yj_1.9 //



[2. brahma-cāri-prakaraṇam](p.5)

brahma-kṣatriya-viṭ-śūdrā $ varṇās tv ādyās trayo dvijāḥ &
niṣekā3dyāḥ śmaśānā1ntās % teṣāṃ vai mantrataḥ kriyāḥ // Yj_1.10 //

garbhā3dhānam ṛtau puṃsaḥ $ savanaṃ spandanāt purā &
ṣaṣṭhe 'ṣṭame vā sīmanto % māsy ete jāta-karma ca // Yj_1.11 //

ahany ekādaśe nāma $ caturthe māsi niṣkramaḥ &
ṣaṣṭhe 'nna-prāśanaṃ māsi % cūḍā kāryā yathā-kulam // Yj_1.12 //
evam enaḥ śamaṃ yāti $ bīja-garbha-samudbhavam (p.6) &
tūṣṇīm etāḥ kriyāḥ strīṇāṃ % vivāhas tu sa-mantrakaḥ // Yj_1.13 //

garbhā1ṣṭame 'ṣṭame vā9bde $ brāhmaṇasyo7panāyanam &
rājñām ekādaśe sai9ke % viśām eke yathā-kulam // Yj_1.14 //

upanīya guruḥ śiṣyaṃ $ mahā-vyāhṛti-pūrvakam &
vedam adhyāpayed enaṃ % śaucā3cārāṃś ca śikṣayet // Yj_1.15 //

divā-saṃdhyāsu karṇastha- $ brahma-sūtro1daṅ-mukhaḥ (p.7) &
kuryān mūtra-purīṣe ca % rātrau ced dakṣiṇā-mukhaḥ // Yj_1.16 //

gṛhīta-śiśnaś co7tthāya $ mṛdbhir abhyuddhṛtair jalaiḥ &
gandha-lepa-kṣaya-karaṃ % śaucaṃ kuryād atandritaḥ // Yj_1.17 //

antar-jānu śucau deśa $ upaviṣṭa udaṅ-mukhaḥ &
prāg vā brāhmeṇa tīrthena % dvijo nityam upaspṛśet // Yj_1.18 //

kaniṣṭhā-deśiny-aṅguṣṭha- $ mūlāny agraṃ karasya ca &
prajāpati-pitṛ-brahma- % deva-tīrthāny anukramāt // Yj_1.19 //

triḥ prāśyā7po dvir unmṛjya $ khāny adbhiḥ samupaspṛśet (p.8) &
adbhis tu prakṛtisthābhir % hīnābhiḥ phena-budbudaiḥ // Yj_1.20 //

hṛt-kaṇṭha-tālugābhis tu $ yathā-saṃkhyaṃ dvijātayaḥ &
śudhyeran strī ca śūdraś ca % sakṛt spṛṣṭābhir antataḥ // Yj_1.21 //

snānam ab-daivatair mantrair $ mārjanaṃ prāṇa-saṃyamaḥ &
sūryasya cā7py upasthānaṃ % gāyatryāḥ pratyahaṃ japaḥ // Yj_1.22 //

gāyatrīṃ śirasā sārdhaṃ $ japed vyāhṛti-pūrvikām &
pratipraṇava-saṃyuktāṃ % trir ayaṃ prāṇa-saṃyamaḥ // Yj_1.23 //

prāṇān āyamya saṃprokṣya $ tṛcenā7b-daivatena tu &
japann āsīta sāvitrīṃ % pratyag ā-tārako1dayāt // Yj_1.24 //

saṃdhyāṃ prāk prātar evaṃ hi $ tiṣṭhed ā-sūrya-darśanāt (p.9) &
agni-kāryaṃ tataḥ kuryāt % saṃdhyayor ubhayor api // Yj_1.25 //

tato 'bhivādayed vṛddhān $ asāv aham iti bruvan &
guruṃ caivā7py upāsīta % svādhyāyā1rthaṃ samāhitaḥ // Yj_1.26 //

āhūtaś cā7py adhīyīta $ labdhaṃ cā7smai nivedayet &
hitaṃ tasyā8caren nityaṃ % mano-vāk-kāya-karmabhiḥ // Yj_1.27 //

kṛtajñā1drohi-medhāvi- $ śuci-kalyāna-sūyakāḥ &
adhyāpyā dharmataḥ sādhu % śaktā3pta-jñāna-vittadāḥ // Yj_1.28 //

daṇḍā1jino1pavītāni $ mekhalāṃ caiva dhārayet (p.10) &
brāhmaṇeṣu cared bhaikṣam % anindyeṣv ātma-vṛttaye // Yj_1.29 //

ādi-madhyā1vasāneṣu $ bhavac-chabdo1palakṣitā &
brāhmaṇa-kṣatriya-viśāṃ % bhaikṣa-caryā yathā-kramam // Yj_1.30 //

kṛtā1gni-kāryo bhuñjīta $ vāg-yato gurv-anujñayā &
āpośāna-kriyā-pūrvaṃ % sat-kṛtyā7nnam akutsayan // Yj_1.31 //
brahma-carye sthito nai7kam $ annam adyād anāpadi &
brāhmaṇaḥ kāmam aśnīyāc % chrāddhe vratam apīḍayan // Yj_1.32 //

madhu-māṃsā1ñjano1cchiṣṭa- $ śukta-strī-prāṇi-hiṃsanam (p.11) &
bhāskarā3lokanā1ślīla- % parivādā3di varjayet // Yj_1.33 //

sa gurur yaḥ kriyāḥ kṛtvā $ vedam asmai prayacchati &
upanīya dadad vedam % ācāryaḥ sa udāhṛtaḥ // Yj_1.34 //

ekadeśam upādhyāya $ ṛtvig yajña-kṛd ucyate &
ete mānyā yathā-pūrvam % ebhyo mātā garīyasī // Yj_1.35 //

prativedaṃ brahma-caryaṃ $ dvādaśā1bdāni pañca vā &
grahaṇā1ntikam ity eke % keśā1ntaś caiva ṣoḍaśe // Yj_1.36 //

ā-ṣoḍaśād ā-dvāviṃśāc $ catur-viṃśāc ca vatsarāt (p.12) &
brahma-kṣatra-viśāṃ % kālau0panāyanikaḥ paraḥ // Yj_1.37 //

ata ūrdhvaṃ patanty ete $ sarva-dharma-bahiṣ-kṛtāḥ &
sāvitrī-patitā vrātyā % vrātya-stomād ṛte kratoḥ // Yj_1.38 //

mātur yad agre jāyante $ dvitīyaṃ mauñji-bandhanāt &
brāhmaṇa-kṣatriya-viśas % tasmād ete dvijāḥ smṛtāḥ // Yj_1.39 //

yajñānāṃ tapasāṃ caiva $ śubhānāṃ caiva karmaṇām &
veda eva dvijātīnāṃ % niḥśreyasa-karaḥ paraḥ // Yj_1.40 //

madhunā payasā caiva $ sa devāṃs tarpayed dvijaḥ (p.13) &
pitṝn madhu-ghṛtābhyāṃ ca % ṛco 'dhīte ca yo 'nvaham // Yj_1.41 //

yajūṃṣi śaktito 'dhīte $ yo 'nvahaṃ sa ghṛtā1mṛtaiḥ &
prīṇāti devān ājyena % madhunā ca pitṝṃs tathā // Yj_1.42 //

sa tu soma-ghṛtair devāṃs $ tarpayed yo 'nvahaṃ paṭhet &
sāmāni tṛptiṃ kuryāc ca % pitṝṇāṃ madhu-sarpiṣā // Yj_1.43 //

medasā tarpayed devān $ atharvā1ṅgirasaḥ paṭhan &
pitṝṃś ca madhu-sarpirbhyām % anvahaṃ śaktito dvijaḥ // Yj_1.44 //

vākovākyaṃ purāṇaṃ ca $ nārāśaṃsīś ca gāthikāḥ &
itihāsāṃs tathā vidyāḥ % śaktyā9dhīte hi yo 'nvaham // Yj_1.45 //

māṃsa-kṣīrau1dana-madhu- $ tarpaṇaṃ sa divau1kasām &
karoti tṛptiṃ kuryāc ca % pitṝṇāṃ madhu-sarpiṣā // Yj_1.46 //

te tṛptās tarpayanty enaṃ $ sarva-kāma-phalaiḥ śubhaiḥ (p.14) &
yaṃ yaṃ kratum adhīte ca % tasya tasyā8pnuyāt phalam // Yj_1.47 //

trir vitta-pūrṇa-pṛthivī- $ dānasya phalam aśnute &
tapasaś ca parasye7ha % nityaṃ svādhyāyavān dvijaḥ // Yj_1.48 //

naiṣṭhiko brahma-cārī tu $ vased ācārya-saṃnidhau &
tad-abhāve 'sya tanaye % patnyāṃ vaiśvānare 'pi vā // Yj_1.49 //

anena vidhinā dehaṃ $ sādayan vijite1ndriyaḥ &
brahma-lokam avāpnoti % na ce7hā8jāyate punaḥ // Yj_1.50 //


[3. vivāha-prakaraṇam]

gurave tu varaṃ dattvā $ snāyād vā tad-anujñayā &
vedaṃ vratāni vā pāraṃ % nītvā hy ubhayam eva vā // Yj_1.51 //

avipluta-brahma-caryo $ lakṣaṇyāṃ striyam udvahet (p.15) &
ananya-pūrvikāṃ kāntām % asapiṇḍāṃ yavīyasīm // Yj_1.52 //

arogiṇīṃ bhrātṛmatīm $ asamānā3rṣa-gotrajān (p.16) &
pañcamāt saptamād ūrdhvaṃ % mātṛtaḥ pitṛtas tathā (p.17) // Yj_1.53 //

daśa-pūruṣa-vikhyātāc $ chrotriyāṇāṃ mahā-kulāt &
sphītād api na saṃcāri- % roga-doṣa-samanvitāt (p.18) // Yj_1.54 //

etair eva guṇair yuktaḥ $ savarṇaḥ śrotriyo varaḥ &
yatnāt parīkṣitaḥ puṃstve % yuvā dhīmān jana-priyaḥ // Yj_1.55 //

yad ucyate dvijātīnāṃ $ śūdrād dāro1pasaṃgrahaḥ &
nai7tan mama mataṃ yasmāt % tatrā7yaṃ jāyate svayam // Yj_1.56 //

tisro varṇā3nupūrvyeṇa $ dve tathai9kā yathā-kramam (p.19) &
brāhmaṇa-kṣatriya-viśāṃ % bhāryā svā śūdra-janmanaḥ // Yj_1.57 //

brāhmo vivāha āhūya $ dīyate śakty-alaṃkṛtā &
tajjaḥ punāty ubhayataḥ % puruṣān ekaviṃśatim // Yj_1.58 //

yajñastha ṛtvije daiva $ ādāyā8rṣas tu go-dvayam &
caturdaśa prathamajaḥ % punāty uttarajaś ca ṣaṭ // Yj_1.59 //

ity uktvā caratāṃ dharmaṃ $ saha yā dīyate 'rthine &
sa kāyaḥ pāvayet tajjaḥ % ṣaṭ ṣaḍ-vaṃśyān sahā8tmanā // Yj_1.60 //

āsuro draviṇā3dānād $ gāndharvaḥ samayān mithaḥ (p.20) &
rākṣaso yuddha-haraṇāt % paiśācaḥ kanyakā-chalāt // Yj_1.61 //

pāṇir grāhyaḥ savarṇāsu $ gṛhṇīyāt kṣatriyā śaram &
vaiśyā pratodam ādadyād % vedane tv agra-janmanaḥ // Yj_1.62 //

pitā pitāmaho bhrātā $ sakulyo jananī tathā &
kanyā-pradaḥ pūrva-nāśe % prakṛtisthaḥ paraḥ paraḥ // Yj_1.63 //

aprayacchan samāpnoti $ bhrūṇa-hatyām ṛtāv ṛtau &
gamyaṃ tv abhāve dātṝṇāṃ % kanyā kuryāt svayaṃvaram // Yj_1.64 //

sakṛt pradīyate kanyā $ haraṃs tāṃ cora-daṇḍa-bhāk &
dattām api haret pūrvāc % chreyāṃś ced vara āvrajet // Yj_1.65 //

anākhyāya dadad doṣaṃ $ daṇḍya uttama-sāhasam (p.21) &
aduṣṭāṃ tu tyajan daṇḍyo % dūṣayaṃs tu mṛṣā śatam // Yj_1.66 //

akṣatā ca kṣatā caiva $ punar-bhūḥ saṃskṛtā punaḥ &
svairiṇī yā patiṃ hitvā % savarṇaṃ kāmataḥ śrayet // Yj_1.67 //

aputrāṃ gurv-anujñāto $ devaraḥ putra-kāmyayā &
sapiṇḍo vā sagotro vā % ghṛtā1bhyakta ṛtāv iyāt // Yj_1.68 //

ā-garbha-saṃbhavād gacchet $ patitas tv anyathā bhavet &
anena vidhinā jātaḥ % kṣetrajo 'sya bhavet sutaḥ // Yj_1.69 //

hṛtā1dhikārāṃ malināṃ $ piṇḍa-mātro1pajīvinām &
paribhūtām adhaḥ-śayyāṃ % vāsayed vyabhicāriṇīm // Yj_1.70 //

somaḥ śaucaṃ dadāv āsāṃ $ gandharvaś ca śubhāṃ giram (p.22) &
pāvakaḥ sarva-medhyatvaṃ % medhyā vai yoṣito hy ataḥ // Yj_1.71 //

vyabhicārād ṛtau śuddhir $ garbhe tyāgo vidhīyate &
garbha-bhartṛ-vadhā3dau ca % tathā mahati pātake // Yj_1.72 //

surāpī vyādhitā dhūrtā $ vandhyā9rthaghny apriyaṃ-vadā &
strī-prasūś cā7dhivettavyā % puruṣa-dveṣiṇī tathā // Yj_1.73 //

adhivinnā tu bhartavyā $ mahad eno 'nyathā bhavet &
yatrā8nukūlyaṃ daṃpatyos % trivargas tatra vardhate // Yj_1.74 //

mṛte jīvati vā patyau $ yā nā7nyam upagacchati (p.23) &
se9ha kīrtim avāpnoti % modate co7mayā saha // Yj_1.75 //

ājñā-saṃpādinīṃ dakṣāṃ $ vīrasūṃ priya-vādinīm &
tyajan dāpyas tṛtīyā1ṃśam % adravyo bharaṇaṃ striyāḥ // Yj_1.76 //

strībhir bhartṛ-vacaḥ kāryam $ eṣa dharmaḥ paraḥ striyāḥ &
ā-śuddheḥ saṃpratīkṣyo hi % mahā-pātaka-dūṣitaḥ // Yj_1.77 //

lokā3nantyaṃ divaḥ prāptiḥ $ putra-pautra-prapautrakaiḥ &
yasmāt tasmāt striyaḥ sevyāḥ % kartavyāś ca su-rakṣitāḥ // Yj_1.78 //

ṣoḍaśartu-niśāḥ strīṇāṃ $ tasmin yugmāsu saṃviśet (p.24) &
brahma-cāry eva parvāṇy % ādyāś catasras tu varjayet // Yj_1.79 //

evaṃ gacchan striyaṃ kṣāmāṃ $ maghāṃ mūlaṃ ca varjayet &
sustha indau sakṛt putraṃ % lakṣaṇyaṃ janayet pumān // Yj_1.80 //

yathā-kāmī bhaved vā9pi $ strīṇāṃ varam anusmaran &
sva-dāra-nirataś caiva % striyo rakṣyā yataḥ smṛtāḥ // Yj_1.81 //

bhartṛ-bhrātṛ-pitṛ-jñāti- $ śvaśrū-śvaśura-devaraiḥ (p.27) &
bandhubhiś ca striyaḥ pūjyā % bhūṣaṇā3cchādanā1śanaiḥ // Yj_1.82 //

saṃyato1paskarā dakṣā $ hṛṣṭā vyaya-parāṅ-mukhī &
kuryāc chvaśurayoḥ pāda- % vandanaṃ bhartṛ-tat-parā // Yj_1.83 //

krīḍāṃ śarīra-saṃskāraṃ $ samājo1tsava-darśanam &
hāsyaṃ para-gṛhe yānaṃ % tyajet proṣita-bhartṛkā // Yj_1.84 //

rakṣet kanyāṃ pitā vinnāṃ $ patiḥ putrās tu vārdhake &
abhāve jñātayas teṣāṃ % na svātantryaṃ kvacit striyāḥ // Yj_1.85 //

pitṛ-mātṛ-suta-bhrātṛ- $ śvaśrū-śvaśura-mātulaiḥ &
hīnā na syād vinā bhartrā % garhaṇīyā9nyathā bhavet // Yj_1.86 //

pati-priya-hite yuktā $ svā3cārā vijite1ndriyā (p.29) &
se9ha kīrtim avāpnoti % pretya cā7nuttamāṃ gatim // Yj_1.87 //

satyām anyāṃ savarṇāyāṃ $ dharma-kāryaṃ na kārayet &
savarṇāsu vidhau dharmye % jyeṣṭhayā na vine9tarā // Yj_1.88 //

dāhayitvā9gni-hotreṇa $ striyaṃ vṛttavatīṃ patiḥ (p.30) &
āhared vidhivad dārān % agnīṃś caivā7vilambayan // Yj_1.89 //



[4. varṇa-jāti-viveka-prakaraṇam]

savarṇebhyaḥ savarṇāsu $ jāyante hi sajātayaḥ &
anindyeṣu vivāheṣu % putrāḥ saṃtāna-vardhanāḥ // Yj_1.90 //

viprān mūrdhā1vasikto hi $ kṣatriyāyāṃ viśaḥ striyām (p.31) &
ambaṣṭhaḥ śūdryāṃ niṣādo % jātaḥ pāraśavo 'pi vā // Yj_1.91 //

vaiśyā-śūdryos tu rājanyān $ māhiṣyo1grau sutau smṛtau &
vaiśyāt tu karaṇaḥ śūdryāṃ % vinnāsv eṣa vidhiḥ smṛtaḥ // Yj_1.92 //

brāhmaṇyāṃ kṣatriyāt sūto $ vaiśyād vaidehakas tathā (p.32) &
śūdrāj jātas tu caṇḍālaḥ % sarva-dharma-bahiṣ-kṛtaḥ // Yj_1.93 //

kṣatriyā māgadhaṃ vaiśyāc $ chūdrāt kṣattāram eva ca &
śūdrād āyogavaṃ vaiśyā % janayām-āsa vai sutam // Yj_1.94 //

māhiṣyeṇa karaṇyāṃ tu $ ratha-kāraḥ prajāyate &
asat-santas tu vijñeyāḥ % pratilomā1nulomajāḥ // Yj_1.95 //

jāty-utkarṣo yuge jñeyaḥ $ saptame pañcame 'pi vā &
vyatyaye karmaṇāṃ sāmyaṃ % pūrvavac cā7dharo1ttaram // Yj_1.96 //



[5. gṛhastha-dharma-prakaraṇam](p.33)

karma smārtaṃ vivāhā1gnau $ kurvīta pratyahaṃ gṛhī &
dāya-kālā3hṛte vā9pi % śrautaṃ vaitānikā1gniṣu // Yj_1.97 //

śarīra-cintāṃ nirvartya $ kṛta-śauca-vidhir dvijaḥ (p.34) &
prātaḥ-saṃdhyām upāsīta % danta-dhāvana-pūrvakam // Yj_1.98 //

hutvā9gnīn sūrya-daivatyān $ japen mantrān samāhitaḥ &
vedā1rthān adhigacchec ca % śāstrāṇi vividhāni ca // Yj_1.99 //

upeyād īśvaraṃ caiva $ yoga-kṣemā1rtha-siddhaye (p.35) &
snātvā devān pitṝṃś caiva % tarpayed arcayet tathā // Yj_1.100 //

vedā1tharva-purāṇāni $ se1tihāsāni śaktitaḥ &
japa-yajña-prasiddhy-arthaṃ % vidyāṃ cā8dhyātmikīṃ japet // Yj_1.101 //

bali-karma-svadhā-homa- $ svādhyāyā1tithi-satkriyāḥ &
bhūta-pitr-amara-brahma- % manuṣyāṇāṃ mahā-makhāḥ // Yj_1.102 //

devebhyaś ca hutād annāc $ cheṣād bhūta-baliṃ haret &
annaṃ bhūmau śva-cāṇḍāla- % vāyasebhyaś ca nikṣipet // Yj_1.103 //

annaṃ pitṛ-manuṣyebhyo $ deyam apy anvahaṃ jalam (p.36) &
svādhyāyaṃ satataṃ kuryān % na paced annam ātmane // Yj_1.104 //

bāla-sva-vāsinī-vṛddha- $ garbhiṇy-ātura-kanyakāḥ &
saṃbhojyā7tithi-bhṛtyāṃś ca % daṃpatyoḥ śeṣa-bhojanam // Yj_1.105 //

āpośaneno7pariṣṭād $ adhastād aśnatā tathā &
anagnam amṛtaṃ caiva % kāryam annaṃ dvijanmanā // Yj_1.106 //

atithitvena varṇānāṃ $ deyaṃ śaktyā9nupūrvaśaḥ &
apraṇodyo 'tithiḥ sāyam % api vāg-bhū-tṛṇo1dakaiḥ // Yj_1.107 //

sat-kṛtya bhikṣave bhikṣā $ dātavyā sa-vratāya ca &
bhojayec cā8gatān kāle % sakhi-saṃbandhi-bāndhavān // Yj_1.108 //

maho2kṣaṃ vā mahājaṃ vā $ śrotriyāyo7pakalpayet (p.37) &
satkriyā9nvāsanaṃ svādu % bhojanaṃ sūnṛtaṃ vacaḥ // Yj_1.109 //

pratisaṃvatsaraṃ tv arghyāḥ $ snātakā3cārya-pārthivāḥ &
priyo vivāhyaś ca tathā % yajñaṃ praty ṛtvijaḥ punaḥ // Yj_1.110 //

adhvanīno 'tithir jñeyaḥ $ śrotriyo veda-pāragaḥ &
mānyāv etau gṛhasthasya % brahma-lokam abhīpsataḥ // Yj_1.111 //

para-pāka-rucir na syād $ anindyā3mantraṇād ṛte (p.38) &
vāk-pāṇi-pāda-cāpalyaṃ % varjayec cā7ti-bhojanam // Yj_1.112 //

atithiṃ śrotriyaṃ tṛptam $ ā-sīmantam anuvrajet &
ahaḥ-śeṣaṃ sahā8sīta % śiṣṭair iṣṭaiś ca bandhubhiḥ // Yj_1.113 //

upāsya paścimāṃ saṃdhyāṃ $ hutvā9gnīṃs tān upāsya ca &
bhṛtyaiḥ parivṛto bhuktvā % nā7titṛptyā9tha saṃviśet // Yj_1.114 //

brāhme muhūrte co7tthāya $ cintayed ātmano hitam &
dharmā1rtha-kāmān sve kāle % yathā-śakti na hāpayet // Yj_1.115 //

vidyā-karma-vayo-bandhu- $ vittair mānyā yathā-kramam (p.39) &
etaiḥ prabhūtaiḥ śūdro 'pi % vārdhake mānam arhati // Yj_1.116 //

vṛddha-bhāri-nṛpa-snāta- $ strī-rogi-vara-cakriṇām &
panthā deyo nṛpas teṣāṃ % mānyaḥ snātaś ca bhūpateḥ // Yj_1.117 //

ijyā2dhyayana-dānāni $ vaiśyasya kṣatriyasya ca &
pratigraho 'dhiko vipre % yājanā1dhyāpane tathā // Yj_1.118 //

pradhānaṃ kṣatriye karma $ prajānāṃ paripālanam (p.40) &
kusīda-kṛṣi-vāṇijya- % pāśupālyaṃ viśaḥ smṛtam // Yj_1.119 //

śūdrasya dvija-śuśrūṣā $ tayā9jīvan vaṇig bhavet &
śilpair vā vividhair jīved % dvijāti-hitam ācaran // Yj_1.120 //

bhāryā-ratiḥ śucir bhṛtya- $ bhartā śrāddha-kriyā-rataḥ &
namas-kāreṇa mantreṇa % pañca-yajñān na hāpayet // Yj_1.121 //
ahiṃsā satyam asteyaṃ $ śaucam indriya-nigrahaḥ (p.41) &
dānaṃ damo dayā kṣāntiḥ % sarveṣāṃ dharma-sādhanam // Yj_1.122 //

vayo-buddhy-artha-vāg-veṣa- $ śrutā1bhijana-karmaṇām &
ācaret sadṛśīṃ vṛttim % ajihmām aśaṭhāṃ tathā // Yj_1.123 //

traivārṣikā1dhikā1nno yaḥ $ sa hi somaṃ pibed dvijaḥ &
prāk-saumikīḥ kriyāḥ kuryād % yasyā7nnaṃ vārṣikaṃ bhavet // Yj_1.124 //

pratisaṃvatsaraṃ somaḥ $ paśuḥ pratyayanaṃ tathā (p.42) &
kartavyā0grayaṇe1ṣṭiś ca % cāturmāsyāni caiva hi // Yj_1.125 //

eṣām asaṃbhave kuryād $ iṣṭiṃ vaiśvānarīṃ dvijaḥ &
hīna-kalpaṃ na kurvīta % sati dravye phala-pradam // Yj_1.126 //

cāṇḍālo jāyate yajña- $ karaṇāc chūdra-bhikṣitāt &
yajñā1rthaṃ labdham adadad % bhāsaḥ kāko 'pi vā bhavet // Yj_1.127 //

kuśūla-kumbhī-dhānyo vā $ tryāhiko 'śvastano 'pi vā (p.43) &
jīved vā9pi śilo1ñchena % śreyān eṣāṃ paraḥ paraḥ // Yj_1.128 //



[6. snātaka-dharma-prakaraṇam](p.44)

na svādhyāya-virodhy-artham $ īheta na yatas tataḥ &
na viruddha-prasaṅgena % saṃtoṣī ca bhavet sadā // Yj_1.129 //

rājā1ntevāsi-yājyebhyaḥ $ sīdann icched dhanaṃ kṣudhā &
dambhi-haituka-pākhaṇḍi- % baka-vṛttīṃś ca varjayet // Yj_1.130 //

śuklā1mbara-dharo nīca- $ keśa-śmaśru-nakhaḥ śuciḥ (p.45) &
na bhāryā-darśane 'śnīyān % nai7ka-vāsā na saṃsthitaḥ // Yj_1.131 //

na saṃśayaṃ prapadyeta $ nā7kasmād apriyaṃ vadet &
nā7hitaṃ nā7nṛtaṃ caiva % na stenaḥ syān na vārdhuṣī // Yj_1.132 //

dākṣāyaṇī brahma-sūtrī $ veṇumān sa-kamaṇḍaluḥ &
kuryāt pradakṣiṇaṃ deva- % mṛd-go-vipra-vanaspatīn // Yj_1.133 //

na tu mehen nadī-chāyā- $ vartma-goṣṭhā1mbu-bhasmasu (p.46) &
na pratyagny-arka-go-soma- % saṃdhyā2mbu-strī-dvijanmanaḥ // Yj_1.134 //

ne8kṣetā7rkaṃ na nagnāṃ strīṃ $ na ca saṃsṛṣṭa-maithunām &
na ca mūtraṃ purīṣaṃ vā % nā7śucī rāhu-tārakāḥ // Yj_1.135 //

ayaṃ me vajra ity evaṃ $ sarvaṃ mantram udīrayet (p.47) &
varṣaty aprāvṛto gacchet % svapet pratyak-śirā na ca // Yj_1.136 //

ṣṭhīvanā1sṛk-śakṛn-mūtra- $ retāṃsy apsu na nikṣipet [retas] &
pādau pratāpayen nā7gnau % na cai7nam abhilaṅghayet // Yj_1.137 //

jalaṃ piben nā7ñjalinā $ na śayānaṃ prabodhayet &
nā7kṣaiḥ krīḍen na dharmaghnair % vyādhitair vā na saṃviśet // Yj_1.138 //

viruddhaṃ varjayet karma $ preta-dhūmaṃ nadī-taram (p.48) &
keśa-bhasma-tuṣā1ṅgāra- % kapāleṣu ca saṃsthitim // Yj_1.139 //

nā8cakṣīta dhayantīṃ gāṃ $ nā7dvāreṇa viśet kvacit &
na rājñaḥ pratigṛhṇīyāl % lubdhasyo7cchāstra-vartinaḥ // Yj_1.140 //

pratigrahe sūni-cakri- $ dhvaji-veśyā-narā1dhipāḥ &
duṣṭā daśa-guṇaṃ pūrvāt % pūrvād ete yathā-kramam // Yj_1.141 //

adhyāyānām upākarma $ śrāvaṇyāṃ śravaṇena vā &
hastenau7ṣadhi-bhāve vā % pañcamyāṃ śrāvaṇasya tu // Yj_1.142 //

pauṣa-māsasya rohiṇyām $ aṣṭakāyām athā7pi vā &
jalā1nte chandasāṃ kuryād % utsargaṃ vidhivad bahiḥ // Yj_1.143 //

tryahaṃ preteṣv anadhyāyaḥ $ śiṣyartvig-guru-bandhuṣu (p.49) &
upākarmaṇi co7tsarge % sva-śākhā-śrotriye tathā // Yj_1.144 //

[svāśākhā-śrotriye Txt]

saṃdhyā-garjita-nirghāta- $ bhū-kaṃpo1lkā-nipātane &
samāpya vedaṃ dyu-niśam % āraṇyakam adhītya ca // Yj_1.145 //

pañcadaśyāṃ caturdaśyām $ aṣṭamyāṃ rāhu-sūtake &
ṛtu-saṃdhiṣu bhuktvā vā % śrāddhikaṃ pratigṛhya ca // Yj_1.146 //

paśu-maṇḍūka-nakula- $ śvā1hi-mārjāra-mūṣakaiḥ (p.50) &
kṛte 'nantare tv ahorātraṃ % śakra-pāte tatho9cchraye // Yj_1.147 //

śva-kroṣṭṛ-gardabho1lūka- $ sāma-bāṇā3rta-niḥsvane &
amedhya-śava-śūdrā1ntya- % śmaśāna-patitā1ntike // Yj_1.148 //

deśe 'śucāv ātmani ca $ vidyut-stanita-saṃplave &
bhuktvā0rdra-pāṇir ambho 'ntar % ardha-rātre 'ti-mārute // Yj_1.149 //

pāṃsu-pravarṣe dig-dāhe $ saṃdhyā-nīhāra-bhītiṣu (p.51) &
dhāvataḥ pūti-gandhe ca % śiṣṭe ca gṛham āgate // Yj_1.150 //

kharo1ṣṭra-yāna-hasty-aśva- $ nau-vṛkṣe1riṇa-rohaṇe &
sapta-triṃśad-anadhyāyān % etāṃs tātkālikān viduḥ // Yj_1.151 //

devartvik-snātakā3cārya- $ rājñāṃ chāyāṃ para-striyāḥ &
nā8krāmed rakta-viṇ-mūtra- % ṣṭhīvano1dvartanā3di ca // Yj_1.152 //

viprā1hi-kṣatriyā3tmāno $ nā7vajñeyāḥ kadācana &
ā-mṛtyoḥ śriyam ākāṅkṣen % na kaṃcin marmaṇi spṛśet // Yj_1.153 //

dūrād ucchiṣṭa-viṇ-mūtra- $ pādā1mbhāṃsi samutsṛjet (p.52) &
śruti-smṛty-uditaṃ samyaṅ % nityam ācāram ācaret // Yj_1.154 //

go-brāhmaṇā1nalā1nnāni $ no7ccchiṣṭo na padā spṛśet &
na nindā-tāḍane kuryāt % putraṃ śiṣyaṃ ca tāḍayet // Yj_1.155 //

karmaṇā manasā vācā $ yatnād dharmaṃ samācaret &
asvargyaṃ loka-vidviṣṭaṃ % dharmyam apy ācaren na tu // Yj_1.156 //

mātṛ-pitr-atithi-bhrātṛ- $ jāmi-saṃbandhi-mātulaiḥ &
vṛddha-bālā3turā3cārya- % vaidya-saṃśrita-bāndhavaiḥ // Yj_1.157 //

ṛtvik-purohitā1patya- $ bhāryā-dāsa-sanābhibhiḥ &
vivādaṃ varjayitvā tu % sarvāṃl lokāñ jayed gṛhī // Yj_1.158 //

pañca piṇḍān anuddhṛtya $ na snāyāt para-vāriṣu (p.53) &
snāyān nadī-deva-khāta- % hrada-prasravaṇeṣu ca // Yj_1.159 //

para-śayyā4sano1dyāna- $ gṛha-yānāni varjayet &
adattāny agni-hīnasya % nā7nnam adyād anāpadi // Yj_1.160 //

kadarya-baddha-caurāṇāṃ $ klība-raṅgā1vatāriṇām (p.54) &
vaiṇā1bhiśasta-vārdhuṣya- % gaṇikā-gaṇa-dīkṣiṇām // Yj_1.161 //

cikitsakā3tura-kruddha- $ puṃścalī-matta-vidviṣām &
krūro1gra-patita-vrātya- % dāmbhiko1cchiṣṭa-bhojinām // Yj_1.162 //

avīrā-strī-svarṇa-kāra- $ strī-jita-grāma-yājinām &
śastra-vikrayi-karmāra- % tantu-vāya-śva-vṛttinām // Yj_1.163 //

nṛśaṃsa-rāja-rajaka- $ kṛtaghna-vadha-jīvinām (p.55) &
caila-dhāva-surā-jīva- % saho1papati-veśmanām // Yj_1.164 //

piśunā1nṛtinoś caiva $ tathā cākrika-bandinām &
eṣām annaṃ na bhoktavyaṃ % soma-vikrayiṇas tathā // Yj_1.165 //

śūdreṣu dāsa-go-pāla- $ kula-mitrā1rdha-sīriṇaḥ &
bhojyā1nnāḥ nāpitaś caiva % yaś cā8tmānaṃ nivedayet // Yj_1.166 //



[7. bhakṣyā1bhakṣya-prakaraṇam]

anarcitaṃ vṛthā-māṃsaṃ $ keśa-kīṭa-samanvitam &
śuktaṃ paryuṣito1cchiṣṭaṃ % śva-spṛṣṭaṃ patite3kṣitam // Yj_1.167 //

udakyā-spṛṣṭa-saṃghuṣṭaṃ $ paryāyā1nnaṃ ca varjayet (p.56) &
go-ghrātaṃ śakuno1cchiṣṭaṃ % padā spṛṣṭaṃ ca kāmataḥ // Yj_1.168 //

annaṃ paryuṣitaṃ bhojyaṃ $ snehā1ktaṃ cira-saṃsthitam &
asnehā api go-dhūma- % yava-go-rasa-vikriyāḥ // Yj_1.169 //

saṃdhiny-anirdaśā-vatsā- $ go-payaḥ parivarjayet (p.57) &
auṣṭram aikaśaphaṃ straiṇam % āraṇyakam athā7vikam // Yj_1.170 //

devatā2rthaṃ haviḥ śigruṃ $ lohitān vraścanāṃs tathā &
anupākṛta-māṃsāni % viḍjāni kavakāni ca // Yj_1.171 //

kravyāda-pakṣi-dātyūha- $ śuka-pratuda-ṭiṭṭibhān (p.58) &
sārasai1kaśaphān haṃsān % sarvāṃś ca grāma-vāsinaḥ // Yj_1.172 //

koyaṣṭi-plava-cakrāhva- $ balākā-baka-viṣkirān &
vṛthā-kṛsara-samyāva- % pāyasā1pūpa-śaṣkulīḥ // Yj_1.173 //

kalaviṅkaṃ sa-kākolaṃ $ kuraraṃ rajju-dālakam &
jāla-pādān khañjarīṭān % ajñātāṃś ca mṛga-dvijān // Yj_1.174 //
cāṣāṃś ca rakta-pādāṃś ca $ saunaṃ vallūram eva ca &
matsyāṃś ca kāmato jagdhvā % so1pavāsas tryahaṃ vaset // Yj_1.175 //

palāṇḍuṃ viḍ-varāhaṃ ca $ chatrākaṃ grāma-kukkuṭam (p.59) &
laśunaṃ gṛñjanaṃ caiva % jagdhvā cāndrāyaṇaṃ caret // Yj_1.176 //

bhakṣyāḥ pañca-nakhāḥ $ sedhā-godhā-kacchapa-śallakāḥ &
śaśaś ca matsyeṣv api hi % siṃha-tuṇḍaka-rohitāḥ // Yj_1.177 //

tathā pāṭhīna-rājīva- $ saśalkāś ca dvijātibhiḥ (p.60) &
ataḥ śṛṇudhvaṃ māṃsasya % vidhiṃ bhakṣaṇa-varjane // Yj_1.178 //

prāṇā1tyaye tathā śrāddhe $ prokṣite dvija-kāmyayā &
devān pitṝn samabhyarcya % khādan māṃsaṃ na doṣa-bhāk // Yj_1.179 //

vaset sa narake ghore $ dināni paśu-romabhiḥ &
sammitāni durācāro yo % hanty avidhinā paśūn // Yj_1.180 //

sarvān kāmān avāpnoti $ haya-medha-phalaṃ tathā (p.61) &
gṛhe 'pi nivasan vipro % munir māṃsa-vivarjanāt // Yj_1.181 //



[8. dravya-śuddhi-prakaraṇam]

sauvarṇa-rājatā1bjānām $ ūrdhvapātra-grahā1śmanām &
śāka-rajju-mūla-phala- % vāso-vidala-carmaṇām // Yj_1.182 //

pātrāṇāṃ camasānāṃ ca $ vāriṇā śuddhir iṣyate &
caru-sruk-sruva-sasneha- % pātrāṇy uṣṇena vāriṇā // Yj_1.183 //

sphya-śūrpā1jina-dhānyānāṃ $ musalo1lūkhalā1nasām (p.62) &
prokṣaṇaṃ saṃhatānāṃ ca % bahūnāṃ dhānya-vāsasām // Yj_1.184 //

takṣaṇaṃ dāru-śṛṅgā1sthnāṃ $ go-vālaiḥ phala-saṃbhuvām (p.63) &
mārjanaṃ yajña-pātrāṇāṃ % pāṇinā yajña-karmaṇi // Yj_1.185 //

so3ṣaro1daka-go-mūtraiḥ $ śudhyaty āvika-kauśikam &
sa-śrī-phalair aṃśu-paṭṭaṃ % sā1riṣṭaiḥ kutapaṃ tathā // Yj_1.186 //

sa-gaura-sarṣapaiḥ kṣaumaṃ $ punaḥ-pākān mahī-mayam (p.64) &
kāru-hastaḥ śuciḥ paṇyaṃ % bhaikṣaṃ yoṣin-mukhaṃ tathā // Yj_1.187 //

bhū-śuddhir mārjanād dāhāt $ kālād go-kramaṇāt tathā &
sekād ullekhanāl lepād % gṛhaṃ mārjana-lepanāt // Yj_1.188 //

go-ghrāte 'nne tathā keśa- $ makṣikā-kīṭa-dūṣite (p.65) &
salilaṃ bhasma mṛd vā9pi % prakṣeptavyaṃ viśuddhaye // Yj_1.189 //

trapu-sīsaka-tāmrāṇāṃ $ kṣārā3mlo1daka-vāribhiḥ &
bhasmā1dbhiḥ kāṃsya-lohānāṃ % śuddhiḥ plāvo dravasya ca // Yj_1.190 //

amedhyā1ktasya mṛt-toyaiḥ $ śuddhir gandhā3di-karṣaṇāt (p.66) &
vāk-śastam ambu-nirṇiktam % ajñātaṃ ca sadā śuci // Yj_1.191 //

śuci go-tṛpti-kṛt toyaṃ $ prakṛtisthaṃ mahī-gatam (p.67) &
tathā māṃsaṃ śva-caṇḍāla- % kravyādā3di-nipātitam // Yj_1.192 //

raśmir agnī rajaś-chāyā $ gaur aśvo vasudhā9nilaḥ &
vipruṣo makṣikāḥ sparśe % vatsaḥ prasnavane śuciḥ // Yj_1.193 //

ajā1śvayor mukhaṃ medhyaṃ $ na gor na narajā malāḥ &
panthānaś ca viśudhyanti % soma-sūryā1ṃśu-mārutaiḥ // Yj_1.194 //

mukhajā vipruṣo medhyās $ tathā0camana-bindavaḥ (p.68) &
śmaśru cā8sya-gataṃ danta- % saktaṃ tyaktvā tataḥ śuciḥ // Yj_1.195 //

snātvā pītvā kṣute supte $ bhuktvā rathyo1pasarpaṇe &
ācāntaḥ punar ācāmed % vāso viparidhāya ca // Yj_1.196 //

rathyā-kardama-toyāni $ spṛṣṭāny antya-śva-vāyasaiḥ &
mārutenai7va śudhyanti % pakve1ṣṭaka-citāni ca // Yj_1.197 //



[9. dāna-prakaraṇam](p.69)

tapas taptvā9sṛjad brahmā $ brāhmaṇān veda-guptaye &
tṛpty-arthaṃ pitṛ-devānāṃ % dharma-saṃrakṣaṇāya ca // Yj_1.198 //

sarvasya prabhavo viprāḥ $ śrutā1dhyayana-śīlinaḥ &
tebhyaḥ kriyā-parāḥ śreṣṭhās % tebhyo 'py adhyātmavittamāḥ // Yj_1.199 //

na vidyayā kevalayā $ tapasā vā9pi pātratā &
yatra vṛttam ime co7bhe % tad dhi pātraṃ prakīrtitam // Yj_1.200 //

go-bhū-tila-hiraṇyā3di $ pātre dātavyam arcitam (p.70) &
nā7pātre viduṣā kiṃcid % ātmanaḥ śreya icchatā // Yj_1.201 //

vidyā-tapobhyāṃ hīnena $ na tu grāhyaḥ pratigrahaḥ &
gṛhṇan pradātāram adho % nayaty ātmānam eva ca // Yj_1.202 //

dātavyaṃ pratyahaṃ pātre $ nimitteṣu viśeṣataḥ &
yācitenā7pi dātavyaṃ % śraddhā-pūtaṃ sva-śaktitaḥ // Yj_1.203 //

hema-śṛṅgī śaphai raupyaiḥ $ su-śīlā vastra-saṃyutā &
sa-kāṃsya-pātrā dātavyā % kṣīriṇī gauḥ sa-dakṣiṇā // Yj_1.204 //

dātā9syāḥ svargam āpnoti $ vatsarān roma-sammitān (p.71) &
kapilā cet tārayati % bhūyaś cā8-saptamaṃ kulam // Yj_1.205 //

savatsā-roma-tulyāni $ yugāny ubhayato-mukhīm &
dātā9syāḥ svargam āpnoti % pūrveṇa vidhinā dadat // Yj_1.206 //

yāvad vatsasya pādau dvau $ mukhaṃ yonyāṃ ca dṛśyate &
tāvad gauḥ pṛthivī jñeyā % yāvad garbhaṃ na muñcati // Yj_1.207 //

yathā-kathaṃcid dattvā gāṃ $ dhenuṃ vā9dhenum eva vā &
arogām aparikliṣṭāṃ % dātā svarge mahīyate // Yj_1.208 //

śrānta-saṃvāhanaṃ rogi- $ paricaryā surā1rcanam &
pāda-śaucaṃ dvijo1cchiṣṭa- % mārjanaṃ go-pradānavat // Yj_1.209 //
bhū-dīpāṃś cā7nna-vastrā1mbhas- $ tila-sarpiḥ-pratiśrayān (72) &
naiveśikaṃ svarṇa-dhuryaṃ % dattvā svarge mahīyate // Yj_1.210 //

gṛha-dhānyā1bhayo1pānac- $ chatra-mālyā1nulepanam &
yānaṃ vṛkṣaṃ priyaṃ śayyāṃ % dattvā9tyantaṃ sukhī bhavet // Yj_1.211 //

sarva-dharma-mayaṃ brahma $ pradānebhyo 'dhikaṃ yataḥ &
tad dadat samavāpnoti % brahma-lokam avicyutam // Yj_1.212 //

pratigraha-samartho 'pi $ nā8datte yaḥ pratigraham (p.73) &
ye lokā dāna-śīlānāṃ % sa tān āpnoti puṣkalān // Yj_1.213 //

kuśāḥ śākaṃ payo matsyā $ gandhāḥ puṣpaṃ dadhi kṣitiḥ &
māṃsaṃ śayyā0sanaṃ dhānāḥ % pratyākheyaṃ na vāri ca // Yj_1.214 //

ayācitā3hṛtaṃ grāhyam $ api duṣkṛta-karmaṇaḥ &
anyatra kulaṭā-ṣaṇḍha- % patitebhyas tathā dviṣaḥ // Yj_1.215 //
devā1tithi-arcana-kṛte $ guru-bhṛtyā1rtham eva vā &
sarvataḥ pratigṛhṇīyād % ātma-vṛtty-artham eva ca // Yj_1.216 //



[10. śrāddha-prakaraṇam](p.74)

amāvāsyā9ṣṭakā vṛddhiḥ $ kṛṣṇa-pakṣo 'yana-dvayam &
dravyaṃ brāhmaṇa-saṃpattir % viṣuvat sūrya-saṃkramaḥ // Yj_1.217 //

vyatīpāto gaja-cchāyā $ grahaṇaṃ candra-sūryayoḥ &
śrāddhaṃ prati ruciś cai7te % śrāddha-kālāḥ prakīrtitāḥ // Yj_1.218 //

agryaḥ sarveṣu vedeṣu $ śrotriyo brahmavid yuvā (p.75) &
vedā1rthavij jyeṣṭha-sāmā % tri-madhus tri-suparṇakaḥ // Yj_1.219 //

svasrīyartvij-jāmātṛ- $ yājya-śvaśura-mātulāḥ &
triṇāciketa-dauhitra- % śiṣya-saṃbandhi-bāndhavāḥ // Yj_1.220 //

karma-niṣṭhās tapo-niṣṭhāḥ $ pañcā1gnir brahma-cāriṇaḥ &
pitṛ-mātṛ-parāś caiva % brāhmaṇāḥ śrāddha-saṃpadaḥ // Yj_1.221 //

rogī hīnā1tiriktā1ṅgaḥ $ kāṇaḥ paunarbhavas tathā &
avakīrṇī kuṇḍa-golau % kunakhī śyāva-dantakaḥ // Yj_1.222 //

bhṛtakā1dhyāpakaḥ klībaḥ $ kanyā-dūṣy abhiśastakaḥ (p.76) &
mitra-dhruk piśunaḥ soma- % vikrayī parivindakaḥ // Yj_1.223 //

mātā-pitṛ-guru-tyāgī $ kuṇḍā3śī vṛṣalā3tmajaḥ &
para-pūrvā-patiḥ stenaḥ % karma-duṣṭāś ca ninditāḥ // Yj_1.224 //

nimantrayeta pūrve-dyur $ brāhmaṇān ātmavān śuciḥ (p.77) &
taiś cā7pi saṃyatair bhāvyaṃ % mano-vāk-kāya-karmabhiḥ // Yj_1.225 //

aparā1hṇe samabhyarcya $ svāgatenā8gatāṃs tu tān &
pavitra-pāṇir ācāntān % āsaneṣū7paveśayet // Yj_1.226 //

yugmān daive yathā-śakti $ pitrye 'yugmāṃs tathaiva ca &
paristṛte śucau deśe % dakṣiṇā-pravaṇe tathā // Yj_1.227 //

dvau daive prāk trayaḥ pitrya $ udag ekaikam eva vā (p.78) &
mātāmahānām apy evaṃ % tantraṃ vā vaiśvadevikam // Yj_1.228 //

pāṇi-prakṣālanaṃ dattvā $ viṣṭarā1rthaṃ kuśān api &
āvāhayed anujñāto % viśve devāsa ity ṛcā // Yj_1.229 //

yavair anvavakīryā7tha $ bhājane sa-pavitrake &
śaṃ no devyā payaḥ kṣiptvā % yavo 'sī7ti yavāṃs tathā // Yj_1.230 //

yā divyā iti mantreṇa $ hasteṣv arghyaṃ vinikṣipet &
dattvā udakaṃ gandha-mālyaṃ % dhūpa-dānaṃ sa-dīpakam (p.79) // Yj_1.231 //

tathā0cchādana-dānaṃ ca $ kara-śaucā1rtham ambu ca &
apasavyaṃ tataḥ kṛtvā % pitṝṇām apradakṣiṇam // Yj_1.232 //

dvi-guṇāṃs tu kuśān dattvā hy $ uṣantas tve9ty ṛcā pitṝn &
āvāhya tad-anujñāto % japed āyantu nas tataḥ // Yj_1.233 //

apahatā iti tilān $ vikīrya ca samantataḥ (p.80) &
yavā1rthās tu tilaiḥ kāryāḥ % kuryād arghyā3di pūrvavat // Yj_1.234 //

dattvā arghyaṃ saṃsravāṃs teṣāṃ $ pātre kṛtvā vidhānataḥ &
pitṛbhyaḥ sthānam asī7ti % nyubjaṃ pātraṃ karoty adhaḥ // Yj_1.235 //

agnau kariṣyann ādāya $ pṛcchaty annaṃ ghṛta-plutam &
kuruṣve7ty abhyanujñāto % hutvā9gnau pitṛ-yajñavat // Yj_1.236 //

huta-śeṣaṃ pradadyāt tu $ bhājaneṣu samāhitaḥ &
yathā-lābho1papanneṣu % raupyeṣu ca viśeṣataḥ // Yj_1.237 //

dattvā9nnaṃ pṛthivī-pātram $ iti pātrā1bhimantraṇam (p.82) &
kṛtve9daṃ viṣṇur ity anne % dvijā1ṅguṣṭhaṃ niveśayet // Yj_1.238 //

sa-vyāhṛtikāṃ gāyatrīṃ $ madhu vātā iti tryṛcam &
japtvā yathā-sukhaṃ vācyaṃ % bhuñjīraṃs te 'pi vāg-yatāḥ // Yj_1.239 //

annam iṣtaṃ haviṣyaṃ ca $ dadyād akrodhano 'tvaraḥ &
ā-tṛptes tu pavitrāṇi % japtvā pūrva-japaṃ tathā // Yj_1.240 //

annam ādāya tṛptāḥ stha $ śeṣaṃ cai7vā7numānya ca (p.83) &
tad annaṃ vikired bhūmau % dadyāc cā7paḥ sakṛt sakṛt // Yj_1.241 //

sarvam annam upādāya $ sa-tilaṃ dakṣiṇā-mukhaḥ &
ucchiṣṭa-saṃnidhau piṇḍān % dadyād vai pitṛ-yajñavat // Yj_1.242 //

mātāmahānām apy evaṃ $ dadyād ācamanaṃ tataḥ &
svasti-vācyaṃ tataḥ kuryād % akṣayyo1dakam eva ca // Yj_1.243 //

dattvā tu dakṣiṇāṃ śaktyā $ svadhā-kāram udāharet &
vācyatām ity anujñātaḥ % prakṛtebhyaḥ svadho9cyatām // Yj_1.244 //

brūyur astu svadhe9ty ukte $ bhūmau siñcet tato jalam (84) &
viśve devāś ca prīyantāṃ % vipraiś co7kta idaṃ japet // Yj_1.245 //

dātāro no 'bhivardhantāṃ $ vedāḥ saṃtatir eva ca &
śraddhā ca no mā vyagamad % bahu deyaṃ ca no 'stv iti // Yj_1.246 //

ity uktvo9ktvā priyā vācaḥ $ praṇipatya visarjayet &
vāje vāja iti prītaḥ % pitṛ-pūrvaṃ visarjanam // Yj_1.247 //

yasmiṃs tu saṃsravāḥ pūrvam $ arghya-pātre niveśitāḥ &
pitṛ-pātraṃ tad-uttānaṃ % kṛtvā viprān visarjayet // Yj_1.248 //

pradakṣiṇam anuvrajya $ bhuñjīta pitṛ-sevitam (p.85) &
brahma-cārī bhavet tāṃ tu % rajanīṃ brāhmaṇaiḥ saha // Yj_1.249 //

evaṃ pradakṣiṇā4vṛtko $ vṛddhau nāndī-mukhān pitṝn &
yajeta dadhi karkandhu- % miśrān piṇḍān yavaiḥ kriyāḥ // Yj_1.250 //

eko1ddiṣṭaṃ deva-hīnam $ ekā1rghyai1ka-pavitrakam (p.86) &
āvāhanā1gnau-karaṇa- % rahitaṃ hy apasavyavat // Yj_1.251 //

upatiṣṭhatām akṣayya- $ sthāne vipra-visarjane &
abhiramyatām iti vaded % brūyus te 'bhiratāḥ sma ha // Yj_1.252 //

gandho1daka-tilair yuktaṃ $ kuryāt pātra-catuṣṭayam (p.87) &
arghyā1rthaṃ pitṛ-pātreṣu % preta-pātraṃ prasecayet // Yj_1.253 //

ye samānā iti dvābhyāṃ $ śeṣaṃ pūrvavad ācaret &
etat sapiṇḍī-karaṇam % eko1ddiṣṭaṃ striyā api // Yj_1.254 //

arvāk-sapiṇḍī-karaṇaṃ $ yasya saṃvatsarād bhavet (p.90) &
tasyā7py annaṃ so1da-kumbhaṃ % dadyāt saṃvatsaraṃ dvije // Yj_1.255 //

mṛte 'hani prakartavyaṃ $ pratimāsaṃ tu vatsaram (p.91) &
pratisaṃvatsaraṃ cai7vam % ādyam ekādaśe 'hani // Yj_1.256 //

piṇḍāṃs tu go-'ja-viprebhyo $ dadyād agnau jale 'pi vā (p.93) &
prakṣipet satsu vipreṣu % dvijo1cchiṣṭaṃ na mārjayet // Yj_1.257 //

haviṣyā1nnena vai māsaṃ $ pāyasena tu vatsaram &
mātsya-hāriṇa-kaurabha- % śākuna-cchāga-pārṣataiḥ // Yj_1.258 //

aiṇa-raurava-vārāha- $ śāśair māṃsair yathā-kramam &
māsa-vṛddhyā9bhitṛpyanti % dattair iha pitāmahāḥ // Yj_1.259 //

khaḍdā3miṣaṃ mahā-śalkaṃ $ madhu muny-annam eva vā (p.94) &
lauhā3miṣaṃ mahā-śākaṃ % māṃsaṃ vārdhrīṇasasya ca // Yj_1.260 //

yad dadāti gayāsthaś ca $ sarvam ānantyam aśnute &
tathā varṣā-trayodaśyāṃ % maghāsu ca viśeṣataḥ // Yj_1.261 //

kanyāṃ kanyā-vedinaś ca $ paśūn vai sat-sutān api (p.95) &
dyūtaṃ kṛṣiṃ vāṇijyāṃ ca % dviśaphai1kaśaphāṃs tathā // Yj_1.262 //

brahma-varcasvinaḥ putrān $ svarṇa-rūpye sa-kupyake &
jñāti-śraiṣṭhyaṃ sarva-kāmān % āpnoti śrāddhadaḥ sadā // Yj_1.263 //

pratipat-prabhṛtiṣv ekāṃ $ varjayitvā caturdaśīm &
śastreṇa tu hatā ye vai % tebhyas tatra pradīyate // Yj_1.264 //
svargaṃ hy apatyam ojaś ca $ śauryaṃ kṣetraṃ balaṃ tathā (p.96) &
putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ % samṛddhiṃ mukhyatāṃ śubham // Yj_1.265 //

pravṛtta-cakratāṃ caiva $ vāṇijya-prabhṛtīn api &
arogitvaṃ yaśo vīta- % śokatāṃ paramāṃ gatim // Yj_1.266 //

dhanaṃ vedān bhiṣak-siddhiṃ $ kupyaṃ gā apy ajā1vikam &
aśvān āyuś ca vidhivad % yaḥ śrāddhaṃ saṃprayacchati // Yj_1.267 //

kṛttikā4di-bharaṇy-antaṃ $ sa kāmān āpnuyād imān &
āstikaḥ śraddadhānaś ca % vyapeta-mada-matsaraḥ // Yj_1.268 //

vasu-rudrā1diti-sutāḥ $ pitaraḥ śrāddha-devatāḥ &
prīṇayanti manuṣyāṇāṃ % pitṝn śrāddhena tarpitāḥ // Yj_1.269 //

āyuḥ prajāṃ dhanaṃ vidyāṃ $ svargaṃ mokṣaṃ sukhāni ca (p.97) &
prayacchanti tathā rājyaṃ % prītā nṝṇāṃ pitāmahāḥ // Yj_1.270 //



[11. gaṇapati-kalpa-prakaraṇam]

vināyakaḥ karma-vighna- $ siddhy-arthaṃ viniyojitaḥ &
gaṇānām ādhipatye ca % rudreṇa brahmaṇā tathā // Yj_1.271 //

teno7pasṛṣṭo yas tasya $ lakṣaṇāni nibodhata (p.98) &
svapne 'vagāhate 'tyarthaṃ % jalaṃ muṇḍāṃś ca paśyati // Yj_1.272 //

kāṣāya-vāsasaś caiva $ kravyādāṃś cā7dhirohati &
antyajair gardabhair uṣṭraiḥ % sahai7katrā7vatiṣṭhate // Yj_1.273 //

vrajann api tathā0tmānaṃ $ manyate 'nugataṃ paraiḥ &
vimanā viphalā3rambhaḥ % saṃsīdaty animittataḥ // Yj_1.274 //

teno7pasṛṣṭo labhate $ na rājyaṃ rāja-nandanaḥ &
kumārī ca na bhartāram % apatyaṃ garbham aṅganā // Yj_1.275 //

ācāryatvaṃ śrotriyaś ca $ na śiṣyo 'dhyayanaṃ tathā &
vaṇig-lābhaṃ na cā8pnoti % kṛṣiṃ cā7pi kṛṣī-valaḥ // Yj_1.276 //

snapanaṃ tasya kartavyaṃ $ puṇye 'hni vidhi-pūrvakam (p.99) &
gaura-sarṣapa-kalkena % sā3jyeno7tsāditasya ca // Yj_1.277 //

sarvā1uṣadhaiḥ sarva-gandhair $ vilipta-śirasas tathā &
bhadrā3sano1paviṣṭasya % svasti-vācyā dvijāḥ śubhāḥ // Yj_1.278 //

aśva-sthānād gaja-sthānād $ valmīkāt saṃgamād hradāt &
mṛttikāṃ rocanāṃ gandhān % gugguluṃ cā7psu nikṣipet // Yj_1.279 //

yā āhṛtā hy eka-varṇaiś $ caturbhiḥ kalaśair hradāt &
carmaṇy ānaḍuhe rakte % sthāpyaṃ bhadrā3sanaṃ tataḥ // Yj_1.280 //

sahasrā1kṣaṃ śata-dhāram $ ṛṣibhiḥ pāvanaṃ kṛtam &
tena tvām abhiṣiñcāmi % pāvamānyaḥ punantu te // Yj_1.281 //

bhagaṃ te varuṇo rājā $ bhagaṃ sūryo bṛhaspatiḥ (p.100) &
bhagam indraś ca vāyuś ca % bhagaṃ saptarṣayo daduḥ // Yj_1.282 //

yat te keśeṣu daurbhāgyaṃ $ sīmante yac ca mūrdhani &
lalāṭe karṇayor akṣṇor % āpas tad ghnantu sarvadā // Yj_1.283 //

snātasya sārṣapaṃ tailaṃ $ sruveṇau0dumbareṇa tu &
juhuyān mūrdhani kuśān % savyena parigṛhya ca // Yj_1.284 //

mitaś ca sammitaś caiva $ tathā śāla-kaṭaṅkaṭau &
kūśmāṇḍo rāja-putraś ce7ty % ante svāhā-samanvitaiḥ // Yj_1.285 //

nāmabhir bali-mantraiś ca $ namas-kāra-samanvitaiḥ &
dadyāc catuṣ-pathe śūrpe % kuśān āstīrya sarvataḥ (101) // Yj_1.286 //

kṛtā1kṛtāṃs taṇḍulāṃś ca $ palalau1danam eva ca &
matsyān pakvāṃs tathaivā7mān % māṃsam etāvad eva tu // Yj_1.287 //

puṣpaṃ citraṃ su-gandhaṃ ca $ surāṃ ca trividhām api &
mūlakaṃ pūrikā1pūpāṃs % tathaivo7ṇḍeraka-srajaḥ // Yj_1.288 //

dadhy annaṃ pāyasaṃ caiva $ guḍa-piṣṭaṃ sa-modakam &
etān sarvān samāhṛtya % bhūmau kṛtvā tataḥ śiraḥ // Yj_1.289 //

vināyakasya jananīm $ upatiṣṭhet tato 'mbikām &
dūrvā-sarṣapa-puṣpāṇāṃ % dattvā9rghyaṃ pūrṇam añjalim (102) // Yj_1.290 //

rūpaṃ dehi yaśo dehi $ bhagaṃ bhavati dehi me &
putrān dehi dhanaṃ dehi % sarva-kāmāṃś ca dehi me // Yj_1.291 //

tataḥ śuklā1mbara-dharaḥ $ śukla-mālyā1nulepanaḥ &
brāhmaṇān bhojayed dadyād % vastra-yugmaṃ guror api // Yj_1.292 //

evaṃ vināyakaṃ pūjya $ grahāṃś caiva vidhānataḥ &
karmaṇāṃ phalam āpnoti % śriyaṃ cā8pnoty anuttamām // Yj_1.293 //

ādityasya sadā pūjāṃ $ tilakaṃ svāminas tathā (p.103) &
mahā-gaṇapateś caiva % kurvan siddhim avāpnuyāt // Yj_1.294 //



[12. graha-śānti-prakaraṇam]

śrī-kāmaḥ śānti-kāmo vā $ graha-yajñaṃ samācaret &
vṛṣṭy-āyuḥ-puṣṭi-kāmo vā % tathaivā7bhicarann api // Yj_1.295 //

sūryaḥ somo mahī-putraḥ $ soma-putro bṛhaspatiḥ &
śukraḥ śanaiścaro rāhuḥ % ketuś ce7ti grahāḥ smṛtāḥ // Yj_1.296 //

tāmrakāt sphaṭikād rakta- $ candanāt svarṇakād ubhau (p.104) &
rājatād ayasaḥ sīsāt % kāṃsyāt kāryā grahāḥ kramāt // Yj_1.297 //

sva-varṇair vā paṭe lekhyā $ gandhair maṇḍalakeṣu vā &
yathā-varṇaṃ pradeyāni % vāsāṃsi kusumāni ca // Yj_1.298 //

gandhāś ca balayaś caiva $ dhūpo deyaś ca gugguluḥ &
kartavyā mantravantaś ca % caravaḥ pratidaivatam // Yj_1.299 //
ākṛṣṇena imaṃ devā $ agnir mūrdhā divaḥ kakut (p.105) &
udbudhyasve7ti ca ṛco % yathā-saṃkhyaṃ prakīrtitāḥ // Yj_1.300 //

bṛhaspate 'ti yad aryas $ tathaivā7nnāt parisrutaḥ &
śaṃ no devīs tathā kāṇḍāt % ketuṃ kṛṇvann imāṃs tathā // Yj_1.301 //

arkaḥ palāśaḥ khadira $ apāmārgo 'tha pippalaḥ &
udumbaraḥ śamī dūrvā % kuśāś ca samidhaḥ kramāt // Yj_1.302 //

ekaikasya tv aṣṭa-śatam $ aṣṭāviṃśatir eva vā &
hotavyā madhu-sarpirbhyāṃ % dadhnā kṣīreṇa vā yutāḥ // Yj_1.303 //

guḍau1danaṃ pāyasaṃ ca $ haviṣyaṃ kṣīra-ṣāṣṭikam &
dadhy-odanaṃ haviś cūrṇaṃ % māṃsaṃ citrā1nnam eva ca // Yj_1.304 //

dadyād graha-kramād evaṃ $ dvijebhyo bhojanaṃ budhaḥ &
śaktito vā yathā-lābhaṃ % sat-kṛtya vidhi-pūrvakam // Yj_1.305 //

dhenuḥ śaṅkhas tathā9naḍvān $ hema vāso hayaḥ kramāt (p.106) &
kṛṣṇā gaur āyasaṃ chāga % etā vai dakṣiṇāḥ smṛtāḥ // Yj_1.306 //

yaś ca yasya yadā duḥsthaḥ $ sa taṃ yatnena pūjayet &
brahmaṇai9ṣāṃ varo dattaḥ % pūjitāḥ pūjayiṣyatha // Yj_1.307 //

grahā1dhīnā nare1ndrāṇām $ ucchrāyāḥ patanāni ca &
bhāvā1bhāvau ca jagatas % tasmāt pūjyatamā grahāḥ // Yj_1.308 //

grahāṇām idam ātithyaṃ $ kuryāt saṃvatsarād api &
ārogya-bala-saṃpanno % jīvet sa śaradaḥ śatam // Yj_1.308A //



[13. rājadharma-prakaraṇam](p.107)

maho2tsāhaḥ sthūla-lakṣaḥ $ kṛtajño vṛddha-sevakaḥ &
vinītaḥ sattva-saṃpannaḥ % kulīnaḥ satya-vāk śuciḥ // Yj_1.309 //

adīrgha-sūtraḥ smṛtimān $ akṣudro 'paruṣas tathā &
dhārmiko 'vyasanaś caiva % prājñaḥ śūro rahasyavit // Yj_1.310 //

sva-randhra-goptā9nvīkṣikyāṃ $ daṇḍa-nītyāṃ tathaiva ca &
vinītas tv atha vārtāyāṃ % trayyāṃ caiva narā1dhipaḥ // Yj_1.311 //

sa mantriṇaḥ prakurvīta $ prājñān maulān sthirān śucīn(108) &
taiḥ sārdhaṃ cintayed rājyaṃ % vipreṇā7tha tataḥ svayam // Yj_1.312 //

purohitaṃ prakurvīta $ daivajñam udito1ditam &
daṇḍa-nītyāṃ ca kuśalam % atharvā1ṅgirase tathā // Yj_1.313 //

śrauta-smārta-kriyā-hetor $ vṛṇuyād eva ca rtvijaḥ (p.109) &
yajñāṃś caiva prakurvīta % vidhivad bhūri-dakṣiṇān // Yj_1.314 //

bhogāṃś ca dadyād viprebhyo $ vasūni vividhāni ca &
akṣayo 'yaṃ nidhī rājñāṃ % yad vipreṣū7papāditam // Yj_1.315 //

askannam avyathaṃ caiva $ prāyaścittair adūṣitam &
agneḥ sakāśād viprā1gnau % hutaṃ śreṣṭham iho7cyate // Yj_1.316 //

alabdham īhed dharmeṇa $ labdhaṃ yatnena pālayet &
pālitaṃ vardhayen nītyā % vṛddhaṃ pātreṣu nikṣipet // Yj_1.317 //

dattvā bhūmiṃ nibandhaṃ vā $ kṛtvā lekhyaṃ tu kārayet (110) &
āgāmi-bhadra-nṛpati- % parijñānāya pārthivaḥ // Yj_1.318 //

paṭe vā tāmra-paṭṭe vā $ sva-mudro2pari-cihnitam &
abhilekhyā8tmano vaṃśyān % ātmānaṃ ca mahī-patiḥ // Yj_1.319 //

pratigraha-parīmāṇaṃ $ dāna-cchedo1pavarṇanam &
sva-hasta-kāla-saṃpannaṃ % śāsanaṃ kārayet sthiram // Yj_1.320 //

ramyaṃ paśavyam ājīvyaṃ $ jāṅgalaṃ deśam āvaset (p.111) &
tatra durgāṇi kurvīta % jana-kośā3tma-guptaye // Yj_1.321 //

tatra tatra ca niṣṇātān $ adhyakṣān kuśalān śucīn &
prakuryād āya-karmā1nta- % vyaya-karmasu co7dyatān // Yj_1.322 //

nā7taḥ parataro dharmo $ nṛpāṇāṃ yad raṇā1rjitam &
viprebhyo dīyate dravyaṃ % prajābhyaś cā7bhayaṃ sadā // Yj_1.323 //

ya āhaveṣu vadhyante $ bhūmy-artham aparāṅ-mukhāḥ (p.112) &
akūṭair āyudhair yānti % te svargaṃ yogino yathā // Yj_1.324 //

padāni kratu-tulyāni $ bhagneṣv avinivartinām &
rājā sukṛtam ādatte % hatānāṃ vipalāyinām // Yj_1.325 //

tavā7haṃ-vādinaṃ klībaṃ $ nirhetiṃ para-saṃgatam &
na hanyād vinivṛttaṃ ca % yuddha-prekṣaṇakā3dikam // Yj_1.326 //

kṛta-rakṣaḥ samutthāya $ paśyed āya-vyayau svayam &
vyavahārāṃs tato dṛṣṭvā % snātvā bhuñjīta kāmataḥ // Yj_1.327 //

hiraṇyaṃ vyāpṛtā3nītaṃ $ bhāṇḍā3gāreṣu nikṣipet &
paśyec cārāṃs tato dūtān % preṣayen mantri-saṃgataḥ // Yj_1.328 //

tataḥ svaira-vihārī syān $ mantribhir vā samāgataḥ (p.113) &
balānāṃ darśanaṃ kṛtvā % senānyā saha cintayet // Yj_1.329 //

saṃdhyām upāsya śṛṇuyāc $ cārāṇāṃ gūḍha-bhāṣitam &
gīta-nṛtyaiś ca bhuñjīta % paṭhet svādhyāyam eva ca // Yj_1.330 //

saṃviśet tūrya-ghoṣeṇa $ pratibudhyet tathaiva ca [Txt: pratibuddhyat] &
śāstrāṇi cintayed buddhyā % sarva-kartavyatās tathā // Yj_1.331 //

preṣayec ca tataś cārān $ sveṣv anyeṣu ca sā3darān (p.114) &
ṛtvik-purohitā3cāryair % āśīrbhir abhinanditaḥ // Yj_1.332 //

dṛṣṭvā jyotirvido vaidyān $ dadyād gāṃ kāñcanaṃ mahīm &
naiveśikāni ca tataḥ % śrotriyebhyo gṛhāṇi ca // Yj_1.333 //

brāhmaṇeṣu kṣamī snigdheṣv $ ajihmaḥ krodhano 'riṣu &
syād rājā bhṛtya-vargeṣu % prajāsu ca yathā pitā // Yj_1.334 //

puṇyāt ṣaḍ-bhāgam ādatte $ nyāyena paripālayan &
sarva-dānā1dhikaṃ yasmāt % prajānāṃ paripālanam // Yj_1.335 //

cāṭa-taskara-durvṛtta- $ mahā-sāhasikā3dibhiḥ (p.115) &
pīḍyamānāḥ prajā rakṣet % kāyasthaiś ca viśeṣataḥ // Yj_1.336 //

arakṣyamāṇāḥ kurvanti $ yat-kiṃcit kilbiṣaṃ prajāḥ &
tasmāt tu nṛpater ardhaṃ % yasmād gṛhṇāty asau karān // Yj_1.337 //

ye rāṣṭrā1dhikṛtās teṣāṃ $ cārair jñātvā viceṣṭitam &
sādhūn sammānayed rājā % viparītāṃś ca ghātayet // Yj_1.338 //

utkoca-jīvino dravya- $ hīnān kṛtvā vivāsayet &
sad-dāna-māna-satkārān % śrotriyān vāsayet sadā // Yj_1.339 //

anyāyena nṛpo rāṣṭrāt $ sva-kośaṃ yo 'bhivardhayet &
so 'cirād vigata-śrīko % nāśam eti sa-bāndhavaḥ // Yj_1.340 //

prajā-pīḍana-saṃtāpāt $ samudbhūto hutāśanaḥ (p.116) &
rājñaḥ kulaṃ śriyaṃ prāṇāṃś % cā7dagdhvā na nivartate // Yj_1.341 //

ya eva nṛpater dharmaḥ $ sva-rāṣṭra-paripālane &
tam eva kṛtsnam āpnoti % para-rāṣṭraṃ vaśaṃ nayan // Yj_1.342 //

yasmin deśe ya ācāro $ vyavahāraḥ kula-sthitiḥ &
tathaiva paripālyo 'sau % yadā vaśam upāgataḥ // Yj_1.343 //

mantra-mūlaṃ yato rājyaṃ $ tasmān mantraṃ su-rakṣitam &
kuryād yathā9sya na viduḥ % karmaṇām ā-phalo1dayāt // Yj_1.344 //

arir mitram udāsīno $ 'nantaras tat-paraḥ paraḥ &
kramaśo maṇḍalaṃ cintyaṃ % sāmā3dibhir upakramaiḥ // Yj_1.345 //

upāyāḥ sāma dānaṃ ca $ bhedo daṇḍas tathaiva ca (p.117) &
samyak-prayuktāḥ sidhyeyur % daṇḍas tv agatikā gatiḥ // Yj_1.346 //

saṃdhiṃ ca vigrahaṃ yānam $ āsanaṃ saṃśrayaṃ tathā &
dvaidhī-bhāvaṃ guṇān etān % yathāvat parikalpayet // Yj_1.347 //

yadā sasya-guṇo1petaṃ $ para-rāṣṭraṃ tadā vrajet (p.118) &
paraś ca hīna ātmā ca % hṛṣṭa-vāhana-pūruṣaḥ // Yj_1.348 //

daive puruṣa-kāre ca $ karma-siddhir vyavasthitā &
tatra daivam abhivyaktaṃ % pauruṣaṃ paurvadehikam // Yj_1.349 //

kecid daivāt svabhāvād vā $ kālāt puruṣa-kārataḥ &
saṃyoge kecid icchanti % phalaṃ kuśala-buddhayaḥ // Yj_1.350 //

yathā hy ekena cakreṇa $ rathasya na gatir bhavet &
evaṃ puruṣa-kāreṇa % vinā daivaṃ na sidhyati // Yj_1.351 //

hiraṇya-bhūmi-lābhebhyo $ mitra-labdhir varā yataḥ (p.119) &
ato yateta tat-prāptyai % rakṣet satyaṃ samāhitaḥ // Yj_1.352 //

svāmy amātyā jano durgaṃ $ kośo daṇḍas tathaiva ca &
mitrāṇy etāḥ prakṛtayo % rājyaṃ saptā1ṅgam ucyate // Yj_1.353 //
tad avāpya nṛpo daṇḍaṃ $ durvṛtteṣu nipātayet &
dharmo hi daṇḍa-rūpeṇa % brahmaṇā nirmitaḥ purā // Yj_1.354 //

sa netuṃ nyāyato 'śakyo $ lubdhenā7kṛta-buddhinā &
satya-saṃdhena śucinā % su-sahāyena dhīmatā // Yj_1.355 //

yathā-śāstraṃ prayuktaḥ san $ sa-devā1sura-mānavam (p.120) &
jagad ānandayet sarvam % anyathā tat prakopayet // Yj_1.356 //
adharma-daṇḍanaṃ svarga- $ kīrti-loka-vināśanam &
samyak tu daṇḍanaṃ rājñaḥ % svarga-kīrti-jayā3vaham // Yj_1.357 //

api bhrātā suto 'rghyo vā $ śvaśuro mātulo 'pi vā &
nā7daṇḍyo nāma rājño 'sti % dharmād vicalitaḥ svakāt // Yj_1.358 //

yo daṇḍyān daṇḍayed rājā $ samyag vadhyāṃś ca ghātayet &
iṣṭaṃ syāt kratubhis tena % samāpta-vara-dakṣiṇaiḥ // Yj_1.359 //

iti saṃcintya nṛpatiḥ $ kratu-tulya-phalaṃ pṛthak (p.121) &
vyavahārān svayaṃ paśyet % sabhyaiḥ parivṛto 'nvaham // Yj_1.360 //

kulāni jātīḥ śreṇīś ca $ gaṇān jānapadān api &
sva-dharmāc calitān rājā % vinīya sthāpayet pathi // Yj_1.361 //

jāla-sūrya-marīcisthaṃ $ trasa-reṇū rajaḥ smṛtam &
te 'ṣṭau likṣā tu tās tisro % rāja-sarṣapa ucyate // Yj_1.362 //

gauras tu te trayaḥ ṣaṭ te $ yavo madhyas tu te trayaḥ (p.122) &
kṛṣṇalaḥ pañca te māṣas % te suvarṇas tu ṣoḍaśa // Yj_1.363 //

palaṃ suvarṇāś catvāraḥ $ pañca vā9pi prakīrtitam &
dve kṛṣṇale rūpya-māṣo % dharaṇaṃ ṣoḍaśai7va te // Yj_1.364 //

śata-mānaṃ tu daśabhir $ dharaṇaiḥ palam eva tu (p.123) &
niṣkaṃ suvarṇāś catvāraḥ % kārṣikas tāmrikaḥ paṇaḥ // Yj_1.365 //

sā1śīti-paṇa-sāhasro $ daṇḍa uttama-sāhasaḥ &
tad-ardhaṃ madhyamaḥ proktas % tad-ardham adhamaḥ smṛtaḥ // Yj_1.366 //

dhig-daṇḍas tv atha vāg-daṇḍo $ dhana-daṇḍo vadhas tathā (p.124) &
yojyā vyastāḥ samastā vā hy % aparādha-vaśād ime // Yj_1.367 //

jñātvā9parādhaṃ deśaṃ ca $ kālaṃ balam athā7pi vā &
vayaḥ karma ca vittaṃ ca % daṇḍaṃ daṇḍyeṣu pātayet // Yj_1.368 //



[End of the ācārā1dhyāya]



[II. vyavahārā1dhyāya](p.125)

[1. sādhāraṇa-vyavahāra-mātṛkā-prakaraṇam]

vyavahārān nṛpaḥ paśyed $ vidvadbhir brāhmaṇaiḥ saha &
dharmaśāstrānusāreṇa % krodhalobhavivarjitaḥ // Yj_2.1 //

śrutādhyayanasaṃpannā $ dharmajñāḥ satyavādinaḥ &
rājñā sabhāsadaḥ kāryā % ripau mitre ca ye samāḥ // Yj_2.2 //

apaśyatā kāryavaśād $ vyavahārān nṛpeṇa tu &
sabhyaiḥ saha niyoktavyo % brāhmaṇaḥ sarvadharmavit // Yj_2.3 //

rāgāl lobhād bhayād vāpi $ smṛtyapetādikāriṇaḥ &
sabhyāḥ pṛthak pṛthag daṇḍyā % vivādād dviguṇaṃ damam // Yj_2.4 //

smṛtyācāravyapetena $ mārgeṇādharṣitaḥ paraiḥ &
āvedayati ced rājñe % vyavahārapadaṃ hi tat // Yj_2.5 //

pratyarthino 'grato lekhyaṃ $ yathāveditam arthinā &
samāmāsatadardhāhar- % nāmajātyādicihnitam // Yj_2.6 //

śrutārthasyottaraṃ lekhyaṃ $ pūrvāvedakasaṃnidhau &
tato 'rthī lekhayet sadyaḥ % pratijñātārthasādhanam // Yj_2.7 //

tat-siddhau siddhim āpnoti $ viparītam ato 'nyathā &
catuṣpād vyavahāro 'yaṃ % vivādeṣūpadarśitaḥ // Yj_2.8 //



[2. asādhāraṇavyavahāramātṛkā-prakaraṇam]

abhiyogam anistīrya $ nainaṃ pratyabhiyojayet &
abhiyuktaṃ ca nānyena % no7ktaṃ viprakṛtiṃ nayet // Yj_2.9 //

kuryāt pratyabhiyogaṃ ca $ kalahe sāhaseṣu ca &
ubhayoḥ pratibhūr grāhyaḥ % samarthaḥ kāryanirṇaye // Yj_2.10 //

nihnave bhāvito dadyād $ dhanaṃ rājñe ca tatsamam &
mithyābhiyogī dviguṇam % abhiyogād dhanaṃ vahet // Yj_2.11 //

sāhasasteyapāruṣya- $ go'bhiśāpātyaye striyām &
vivādayet sadya eva % kālo 'nyatre7cchayā smṛtaḥ // Yj_2.12 //

deśād deśāntaraṃ yāti $ sṛkkiṇī parileḍhi ca &
lalāṭaṃ svidyate cāsya % mukhaṃ vaivarṇyam eti ca // Yj_2.13 //

pariśuṣyatskhaladvākyo $ viruddhaṃ bahu bhāṣite &
vāk-cakṣuḥ pūjayati no % tathauṣṭhau nirbhujaty api // Yj_2.14 //

svabhāvād vikṛtiṃ gacchen $ mano-vāk-kāya-karmabhiḥ &
abhiyoge 'tha sākṣye vā % duṣṭaḥ sa parikīrtitaḥ // Yj_2.15 //

saṃdigdhārthaṃ svatantro yaḥ $ sādhayed yaś ca niṣpatet &
na cāhūto vadet kiṃcid % dhīno daṇḍyaś ca sa smṛtaḥ // Yj_2.16 //

sākṣiṣūbhayataḥ satsu $ sākṣiṇaḥ pūrvavādinaḥ &
pūrvapakṣe 'dharībhūte % bhavanty uttaravādinaḥ // Yj_2.17 //

sapaṇaś ced vivādaḥ syāt $ tatra hīnaṃ tu dāpayet &
daṇḍaṃ ca svapaṇaṃ caiva % dhanine dhanam eva ca // Yj_2.18 //
chalaṃ nirasya bhūtena $ vyavahārān nayen nṛpaḥ &
bhūtam apy anupanyastaṃ % hīyate vyavahārataḥ // Yj_2.19 //

nihnute likhitaṃ nai7kam $ ekadeśe vibhāvitaḥ &
dāpyaḥ sarvaṃ nṛpeṇārthaṃ % na grāhyas tv aniveditaḥ // Yj_2.20 //

smṛtyor virodhe nyāyas tu $ balavān vyavahārataḥ &
arthaśāstrāt tu balavad % dharmaśāstram iti sthitiḥ // Yj_2.21 //

pramāṇaṃ likhitaṃ bhuktiḥ $ sākṣiṇaś ce1ti kīrtitam &
eṣām anyatamābhāve % divyānyatamam ucyate // Yj_2.22 //

sarveṣv arthavivādeṣu $ balavaty uttarākriyā &
ādhau pratigrahe krīte % pūrvā tu balavattarā // Yj_2.23 //

paśyato 'bruvato bhūmer $ hānir viṃśati-vārṣikī &
pareṇa bhujyamānāyā % dhanasya daśavārṣikī // Yj_2.24 //

ādhisīmo1panikṣepa- $ jaḍabāladhanair vinā &
tatho2panidhirājastrī- % śrotriyāṇāṃ dhanair api // Yj_2.25 //

ādhyādīnāṃ vihartāraṃ $ dhanine dāpayed dhanam &
daṇḍaṃ ca tatsamaṃ rājñe % śaktyapekṣam athāpi vā // Yj_2.26 //

āgamo 'bhyadhiko bhogād $ vinā pūrvakramāgatāt &
āgame 'pi balaṃ nai1va % bhuktiḥ stokāpi yatra no // Yj_2.27 //

āgamas tu kṛto yena $ so 'bhiyuktas tam uddharet &
na tatsutas tatsuto vā % bhuktis tatra garīyasī // Yj_2.28 //

yo 'bhiyuktaḥ pare1taḥ syāt $ tasya rikthī tam uddharet &
na tatra kāraṇaṃ bhuktir % āgamena vinākṛtā // Yj_2.29 //

nṛpeṇādhikṛtāḥ pūgāḥ $ śreṇayo 'tha kulāni ca &
pūrvaṃ pūrvaṃ guru jñeyaṃ % vyavahāravidhau nṛṇām // Yj_2.30 //

balo1pādhivinirvṛttān $ vyavahārān nivartayet &
strī-naktam-antarāgāra- % bahiḥ-śatrukṛtāṃs tathā // Yj_2.31 //

matto1nmattārtavyasani- $ bālabhītādiyojitaḥ &
asaṃbaddhakṛtaś caiva % vyavahāro na sidhyati // Yj_2.32 //

pranaṣṭādhigataṃ deyaṃ $ nṛpeṇa dhanine dhanam &
vibhāvayen na cel liṅgais % tatsamaṃ daṇḍam arhati // Yj_2.33 //

rājā labdhvā nidhiṃ dadyād $ dvijebhyo 'rdhaṃ dvijaḥ punaḥ &
vidvān aśeṣam ādadyāt % sa sarvasya prabhur yataḥ // Yj_2.34 //

itareṇa nidhau labdhe $ rājā ṣaṣṭhāṃśam āharet &
aniveditavijñāto % dāpyas taṃ daṇḍam eva ca // Yj_2.35 //

deyaṃ caurahṛtaṃ dravyaṃ $ rājñā jānapadāya tu &
adadad dhi samāpnoti % kilbiṣaṃ yasya tasya tat // Yj_2.36 //



[3. ṛṇā3dāna-prakaraṇam]

aśīti-bhāgo vṛddhiḥ syān $ māsi māsi sabandhake &
varṇa-kramāc chataṃ dvi-tri- % catuṣ-pañcakam anyathā // Yj_2.37 //

kāntāragās tu daśakaṃ $ sāmudrā viṃśakaṃ śatam &
dadyur vā sva-kṛtāṃ vṛddhiṃ % sarve sarvāsu jātiṣu // Yj_2.38 //

saṃtatis tu paśu-strīṇāṃ $ rasasyā7ṣṭa-guṇā parā (p.162) &
vastra-dhānya-hiraṇyānāṃ % catus-tri-dvi-guṇā parā // Yj_2.39 //

prapannaṃ sādhayann arthaṃ $ na vācyo nṛpater bhavet (p.163) &
sādhyamāno nṛpaṃ gacchan % daṇḍyo dāpyaś ca tad-dhanam // Yj_2.40 //

gṛhītā1nukramād dāpyo $ dhaninām adhamarṇikaḥ &
dattvā tu brāhmaṇāyai7va % nṛpates tad-anantaram // Yj_2.41 //

rājñā9dhamarṇiko dāpyaḥ $ sādhitād daśakaṃ śatam (p.164) &
pañcakaṃ ca śataṃ dāpyaḥ % prāptā1rtho hy uttamarṇikaḥ // Yj_2.42 //

hīna-jātiṃ parikṣīṇam $ ṛṇā1rthaṃ karma kārayet &
brāhmaṇas tu parikṣīṇaḥ % śanair dāpyo yatho2dayam // Yj_2.43 //

dīyamānaṃ na gṛhṇāti $ prayuktaṃ yaḥ svakaṃ dhanam &
madhyastha-sthāpitaṃ cet syād % vardhate na tataḥ param // Yj_2.44 //

avibhaktaiḥ kuṭumbā1rthe $ yad ṛṇaṃ tu kṛtaṃ bhavet (p.165) &
dadyus tad rikthinaḥ prete % proṣite vā kuṭumbini // Yj_2.45 //

na yoṣit-pati-putrābhyāṃ $ na putreṇa kṛtaṃ pitā &
dadyād ṛte kuṭumbā1rthān % na patiḥ strī-kṛtaṃ tathā // Yj_2.46 //

surā-kāma-dyūta-kṛtaṃ $ daṇḍa-śulkā1vaśiṣṭakam &
vṛthā-dānaṃ tathaive7ha % putro dadyān na paitṛkam // Yj_2.47 //

gopa-śauṇḍika-śailūṣa- $ rajaka-vyādha-yoṣitām &
ṛṇaṃ dadyāt patis teṣāṃ % yasmād vṛttis tad-āśrayā // Yj_2.48 //

pratipannaṃ striyā deyaṃ $ patyā vā saha yat kṛtam (p.166) &
svayaṃ-kṛtaṃ vā yad ṛṇaṃ % nā7nyat strī dātum arhati // Yj_2.49 //

pitari proṣite prete $ vyasanā1bhiplute 'pi vā &
putra-pautrair ṛṇaṃ deyaṃ % nihnave sākṣi-bhāvitam // Yj_2.50 //

riktha-grāha ṛṇaṃ dāpyo $ yoṣid-grāhas tathaiva ca (p.167) &
putro 'nanyā3śrita-dravyaḥ % putra-hīnasya rikthinaḥ // Yj_2.51 //

bhrātṝṇām atha daṃpatyoḥ $ pituḥ putrasya caiva hi (p.169) &
prātibhāvyam ṛṇaṃ sākṣyam % avibhakte na tu smṛtam // Yj_2.52 //

darśane pratyaye dāne $ prātibhāvyaṃ vidhīyate (p.170) &
ādyau tu vitathe dāpyāv % itarasya sutā api // Yj_2.53 //

darśana-pratibhūr yatra $ mṛtaḥ prātyayiko 'pi vā (p.171) &
na tat-putrā ṛṇaṃ dadyur % dadyur dānāya yaḥ sthitaḥ // Yj_2.54 //

bahavaḥ syur yadi svā1ṃśair $ dadyuḥ pratibhuvo dhanam &
eka-cchāyā4śriteṣv eṣu % dhanikasya yathā-ruci // Yj_2.55 //

pratibhūr dāpito yat tu $ prakāśaṃ dhanino dhanam (p.172) &
dvi-guṇaṃ pratidātavyam % ṛṇikais tasya tad bhavet // Yj_2.56 //

saṃtatiḥ strī-paśuṣv eva $ dhānyaṃ tri-guṇam eva ca (p.173) &
vastraṃ catur-guṇaṃ proktaṃ % rasaś cā7ṣṭa-guṇas tathā // Yj_2.57 //

ādhiḥ praṇaśyed dvi-guṇe $ dhane yadi na mokṣyate &
kāle kāla-kṛto naśyet % phala-bhogyo na naśyati // Yj_2.58 //

gopyā1dhibhoge no vṛddhiḥ $ so1pakāre ca hāpite (p.174) &
naṣṭo deyo vinaṣṭaś ca % daiva-rāja-kṛtād ṛte // Yj_2.59 //

ādheḥ svīkaraṇāt siddhī $ rakṣyamāṇo 'py asāratām (p.175) &
yātaś ced anya ādheyo % dhana-bhāg vā dhanī bhavet // Yj_2.60 //
caritra-bandhaka-kṛtaṃ $ sa vṛddhyā dāpayed dhanam &
satyaṃ-kāra-kṛtaṃ dravyaṃ % dvi-guṇaṃ pratidāpayet // Yj_2.61 //

upasthitasya moktavya $ ādhiḥ steno 'nyathā bhavet (p.176) &
prayojake 'sati dhanaṃ % kule nyasyā8dhim āpnuyāt // Yj_2.62 //

tat-kāla-kṛta-mūlyo vā $ tatra tiṣṭhed avṛddhikaḥ &
vinā dhāraṇakād vā9pi % vikrīṇīta sa-sākṣikam // Yj_2.63 //

yadā tu dvi-guṇī-bhūtam $ ṛṇam ādhau tadā khalu (p.177) &
mocya ādhis tad-utpanne % praviṣṭe dvi-guṇe dhane // Yj_2.64 //



[4. upanidhi-prakaraṇam](p.178)

vāsanastham anākhyāya $ haste 'nyasya yad arpyate &
dravyaṃ tad aupanidhikaṃ % pratideyaṃ tathai9va tat // Yj_2.65 //

na dāpyo 'pahṛtaṃ taṃ tu $ rāja-daivika-taskaraiḥ &
bhreṣaś cen mārgite 'adatte % dāpyo daṇḍaṃ ca tat-samam // Yj_2.66 //

ājīvan sve1cchayā daṇḍyo $ dāpyas taṃ cā7pi so1dayam &
yācitā1nvāhita-nyāsa- % nikṣepā3diṣv ayaṃ vidhiḥ (p.179) // Yj_2.67 //



[5. sākṣi-prakaraṇam]

tapasvino dāna-śīlāḥ $ kulīnāḥ satya-vādinaḥ (p.180) &
dharma-pradhānā ṛjavaḥ % putravanto dhanā1nvitāḥ // Yj_2.68 //

try-avarāḥ sākṣiṇo jñeyāḥ $ śrauta-smārta-kriyā-parāḥ &
yathā-jāti yathā-varṇaṃ % sarve sarveṣu vā smṛtāḥ // Yj_2.69 //

strī-bāla-vṛddha-kitava- $ matto1nmattā1bhiśastakāḥ (p.181) &
raṅgā1vatāri-pākhaṇḍi- % kūṭa-kṛd-vikale1ndriyāḥ // Yj_2.70 //

patitā3ptā1rtha-saṃbandhi- $ sahāya-ripu-taskarāḥ &
sāhasī dṛṣṭa-doṣaś ca % nirdhūtā3dyās tv asākṣiṇaḥ // Yj_2.71 //

ubhayā1numataḥ sākṣī $ bhavaty eko 'pi dharmavit (p.182) &
sarvaḥ sākṣī saṃgrahaṇe % caurya-pāruṣya-sāhase // Yj_2.72 //

sākṣiṇaḥ śrāvayed vādi- $ prativādi-samīpagān &
ye pātaka-kṛtāṃ lokā % mahā-pātakināṃ tathā (p.183) // Yj_2.73 //

agni-dānāṃ ca ye lokā $ ye ca strī-bāla-ghātinām &
sa tān sarvān avāpnoti % yaḥ sākṣyam anṛtaṃ vadet // Yj_2.74 //

sukṛtaṃ yat tvayā kiṃcij $ janmā1ntara-śataiḥ kṛtam &
tat sarvaṃ tasya jānīhi % yaṃ parājayase mṛṣā // Yj_2.75 //

abruvan hi naraḥ sākṣyam $ ṛṇaṃ sa-daśa-bandhakam (p.184) &
rājñā sarvaṃ pradāpyaḥ syāt % ṣaṭ-catvāriṃśake 'hani // Yj_2.76 //

na dadāti hi yaḥ sākṣyaṃ $ jānann api narā1dhamaḥ &
sa kūṭa-sākṣiṇāṃ pāpais % tulyo daṇḍena caiva hi // Yj_2.77 //

dvaidhe bahūnāṃ vacanaṃ $ sameṣu guṇināṃ tathā &
guṇi-dvaidhe tu vacanaṃ % grāhyaṃ ye guṇavattamāḥ // Yj_2.78 //

yasyo8cuḥ sākṣiṇaḥ satyāṃ $ pratijñāṃ sa jayī bhavet (p.185) &
anyathā vādino yasya % dhruvas tasya parājayaḥ // Yj_2.79 //

ukte 'pi sākṣibhiḥ sākṣye $ yady anye guṇavattamāḥ &
dvi-guṇā vā9nyathā brūyuḥ % kūṭāḥ syuḥ pūrva-sākṣiṇaḥ // Yj_2.80 //

pṛthak pṛthag daṇḍanīyāḥ $ kūṭakṛt sākṣiṇas tathā (p.187) &
vivādād dvi-guṇaṃ daṇḍaṃ % vivāsyo brāhmaṇaḥ smṛtaḥ // Yj_2.81 //

yaḥ sākṣyaṃ śrāvito 'nyebhyo $ nihnute tat tamo-vṛtaḥ (p.189) &
sa dāpyo 'ṣṭa-guṇaṃ daṇḍaṃ % brāhmaṇaṃ tu vivāsayet // Yj_2.82 //

varṇināṃ hi vadho yatra $ tatra sākṣy anṛtaṃ vadet &
tat-pāvanāya nirvāpyaś % caruḥ sārasvato dvijaiḥ (p.190) // Yj_2.83 //



[6. lekhya-prakaraṇam](p.191)

yaḥ kaścid artho niṣṇātaḥ $ sva-rucyā tu parasparam &
lekhyaṃ tu sākṣimat kāryaṃ % tasmin dhanika-pūrvakam // Yj_2.84 //

samā-māsa-tad-ardhā1har- $ nāma-jāti-sva-gotrakaiḥ &
sa-brahmacārikā3tmīya- % pitṛ-nāmā3di-cihnitam // Yj_2.85 //

samāpte 'rthe ṛṇī nāma $ sva-hastena niveśayet &
mataṃ me 'muka-putrasya % yad atro7pari lekhitam // Yj_2.86 //

sākṣiṇaś ca sva-hastena $ pitṛ-nāmaka-pūrvakam (p.192) &
atrā7ham amukaḥ sākṣī % likheyur iti te samāḥ // Yj_2.87 //

ubhayā1bhyarthitenai7tan $ mayā hy amuka-sūnunā &
likhitaṃ hy amukene7ti % lekhako 'nte tato likhet // Yj_2.88 //

vinā9pi sākṣibhir lekhyaṃ $ sva-hasta-likhitaṃ tu yat &
tat pramāṇaṃ smṛtaṃ lekhyaṃ % balo1padhi-kṛtād ṛte // Yj_2.89 //

ṛṇaṃ lekhya-kṛtaṃ deyaṃ $ puruṣais tribhir eva tu (p.193) &
ādhis tu bhujyate tāvad % yāvat tan na pradīyate // Yj_2.90 //

deśā1ntarasthe durlekhye $ naṣṭo1nmṛṣṭe hṛte tathā &
bhinne dagdhe 'thavā chinne % lekhyam anyat tu kārayet // Yj_2.91 //

saṃdigdha-lekhya-śuddhiḥ syāt $ sva-hasta-likhitā3dibhiḥ (p.195) &
yukti-prāpti-kriyā-cihna- % saṃbandhā3gama-hetubhiḥ // Yj_2.92 //

lekhyasya pṛṣṭhe 'bhilikhed $ dattvā dattvā rṇiko dhanam &
dhanī vo9pagataṃ dadyāt % sva-hasta-paricihnitam // Yj_2.93 //

dattvā rṇaṃ pāṭayel lekhyaṃ $ śuddhyai vā9nyat tu kārayet &
sākṣimac ca bhaved yad vā % tad dātavyaṃ sa-sākṣikam (p.196) // Yj_2.94 //



[7. divya-prakaraṇam]

tulā2gny-āpo viṣaṃ kośo $ divyānī7ha viśuddhaye &
mahā2bhiyogeṣv etāni % śīrṣakasthe 'bhiyoktari // Yj_2.95 //

rucyā vā9nyataraḥ kuryād $ itaro vartayec chiraḥ (p.197) &
vinā9pi śīrṣakāt kuryān % nṛpa-drohe 'tha pātake // Yj_2.96 //

sa-cailaṃ snātam āhūya $ sūryo1daya upoṣitam (p.198) &
kārayet sarva-divyāni % nṛpa-brāhmaṇa-saṃnidhau // Yj_2.97 //

tulā strī-bāla-vṛddhā1ndha- $ paṅgu-brāhmaṇa-rogiṇām (p.199) &
agnir jalaṃ vā śūdrasya % yavāḥ sapta viṣasya vā // Yj_2.98 //

nā7sahasrād dharet phālaṃ $ na viṣaṃ na tulāṃ tathā (p.200) &
nṛpā1rtheṣv abhiśāpe ca % vaheyuḥ śucayaḥ sadā (p.201) // Yj_2.99 //

tulā-dhāraṇa-vidvadbhir $ abhiyuktas tulā4śritaḥ &
pratimāna-samī-bhūto % rekhāṃ kṛtvā9vatāritaḥ // Yj_2.100 //

tvaṃ tule satya-dhāmā9si $ purā devair vinirmitā &
tat satyaṃ vada kalyāṇi % saṃśayān māṃ vimocaya // Yj_2.101 //

yady asmi pāpa-kṛn mātas $ tato māṃ tvam adho naya &
śuddhaś ced gamayo8rdhvaṃ māṃ % tulām ity abhimantrayet // Yj_2.102 //

karau vimṛdita-vrīher $ lakṣayitvā tato nyaset (p.205) &
saptā1śvatthasya patrāṇi % tāvat sūtreṇa veṣṭayet // Yj_2.103 //

tvam agne sarva-bhūtānām $ antaś carasi pāvaka &
sākṣivat puṇya-pāpebhyo % brūhi satyaṃ kave mama // Yj_2.104 //

tasye7ty uktavato lauhaṃ $ pañcāśat palikaṃ samam (p.206) &
agni-varṇaṃ nyaset piṇḍaṃ % hastayor ubhayor api // Yj_2.105 //
sa tam ādāya saptai7va $ maṇḍalāni śanair vrajet &
ṣoḍaśā1ṅgulakaṃ jñeyaṃ % maṇḍalaṃ tāvad antaram // Yj_2.106 //

muktvā9gniṃ mṛdita-vrīhir $ adagdhaḥ śuddhim āpnuyāt (p.207) &
antarā patite piṇḍe % saṃdehe vā punar haret (p.208) // Yj_2.107 //

satyena mā9bhirakṣa tvaṃ $ varuṇe7ty abhiśāpya kam &
nābhi-daghno1dakasthasya % gṛhītvo0rū jalaṃ vaśet // Yj_2.108 //

sama-kālam iṣuṃ muktam $ ānīyā7nyo javī naraḥ &
gate tasmin nimagnā1ṅgaṃ % paśyec cec chuddhim āpnuyāt (p.209) // Yj_2.109 //

tvaṃ viṣa brahmaṇaḥ putraḥ $ satya-dharme vyavasthitaḥ (p.211) &
trāyasvā7smād abhīśāpāt % satyena bhava me 'mṛtam // Yj_2.110 //

evam uktvā viṣaṃ śārṅgaṃ $ bhakṣayed dhima-śailajam &
yasya vegair vinā jīryec % chuddhiṃ tasya vinirdiśet // Yj_2.111 //

devān ugrān samabhyarcya $ tat-snāno1dakam āharet (p.212) &
saṃsrāvya pāyayet tasmāj % jalaṃ tu prasṛti-trayam // Yj_2.112 //

arvāk caturdaśād ahno $ yasya no rāja-daivikam (p.213) &
vyasanaṃ jāyate ghoraṃ sa % śuddhaḥ syān na saṃśayaḥ // Yj_2.113 //



[8. dāya-vibhāga-prakaraṇam](p.216)

vibhāgaṃ cet pitā kuryād $ icchayā vibhajet sutān (p.220) &
jyeṣṭhaṃ vā śreṣṭha-bhāgena % sarve vā syuḥ samā1ṃśinaḥ // Yj_2.114 //

yadi kuryāt samān aṃśān $ patnyaḥ kāryāḥ samā1ṃśikāḥ (p.221) &
na dattaṃ strī-dhanaṃ yāsāṃ % bhartrā vā śvaśureṇa vā // Yj_2.115 //

śaktasyā7nīhamānasya $ kiṃcid dattvā pṛthak kriyā &
nyūnā1dhika-vibhaktānāṃ % dharmyaḥ pitṛ-kṛtaḥ smṛtaḥ // Yj_2.116 //

vibhajeran sutāḥ pitror $ ūrdhvaṃ riktham ṛṇaṃ samam (p.222) &
mātur duhitaraḥ śeṣam % ṛṇāt tābhya ṛte 'nvayaḥ (p.223) // Yj_2.117 //

pitṛ-dravyā1virodhena $ yad anyat svayam arjitam (p.224) &
maitra-maudvāhikaṃ caiva % dāyādānāṃ na tad bhavet // Yj_2.118 //

kramād abhyāgataṃ dravyaṃ $ hṛtam apy uddharet tu yaḥ &
dāyādebhyo na tad dadyād % vidyayā labdham eva ca // Yj_2.119 //

sāmānyā1rtha-samutthāne $ vibhāgas tu samaḥ smṛtaḥ (p.226) &
aneka-pitṛkāṇāṃ tu % pitṛto bhāga-kalpanā // Yj_2.120 //

bhūr yā pitāmaho1pāttā $ nibandho dravyam eva vā (p.227) &
tatra syāt sadṛśaṃ svāmyaṃ % pituḥ putrasya caiva hi // Yj_2.121 //

vibhakteṣu suto jātaḥ $ savarṇāyāṃ vibhāga-bhāk (p.228) &
dṛśyād vā tad vibhāgaḥ syād % āya-vyaya-viśodhitāt // Yj_2.122 //

pitṛbhyāṃ yasya tad dattaṃ $ tat tasyai7va dhanaṃ bhavet (p.229) &
pitur ūrdhvaṃ vibhajatāṃ % mātā9py aṃśaṃ samaṃ haret // Yj_2.123 //

asaṃskṛtās tu saṃskāryā $ bhrātṛbhiḥ pūrva-saṃskṛtaiḥ &
bhaginyaś ca nijād aṃśād % dattvā9ṃśaṃ tu turīyakam // Yj_2.124 //

catus-tri-dvy-eka-bhāgāḥ syur $ varṇaśo brāhmaṇā3tmajāḥ (231) &
kṣatrajās tri-dvy-eka-bhāgā % viḍjās tu dvy-eka-bhāginaḥ // Yj_2.125 //

anyonyā1pahṛtaṃ dravyaṃ $ vibhakte yat tu dṛśyate &
tat punas te samair aṃśair % vibhajerann iti sthitiḥ // Yj_2.126 //

aputreṇa para-kṣetre $ niyogo1tpāditaḥ sutaḥ (p.232) &
ubhayor apy asau rikthī % piṇḍa-dātā ca dharmataḥ // Yj_2.127 //

auraso dharma-patnījas $ tat-samaḥ putrikā-sutaḥ (p.234) &
kṣetrajaḥ kṣetra-jātas tu % sa-gotreṇe7tareṇa vā // Yj_2.128 //

gṛhe pracchanna utpanno $ gūḍhajas tu sutaḥ smṛtaḥ &
kānīnaḥ kanyakā-jāto % mātāmaha-suto mataḥ // Yj_2.129 //

akṣatāyāṃ kṣatāyāṃ vā $ jātaḥ paunarbhavaḥ sutaḥ &
dadyān mātā pitā vā yaṃ % sa putro dattako bhavet // Yj_2.130 //

krītaś ca tābhyāṃ vikrītaḥ $ kṛtrimaḥ syāt svayaṃ-kṛtaḥ (235) &
dattvā0tmā tu svayaṃ-datto % garbhe vinnaḥ saho3ḍhajaḥ // Yj_2.131 //

utsṛṣṭo gṛhyate yas tu $ so 'paviddho bhavet sutaḥ (p.236) &
piṇḍado 'ṃśa-haraś cai7ṣāṃ % pūrvā1bhāve paraḥ paraḥ // Yj_2.132 //

sa-jātīyeṣv ayaṃ proktas $ tanayeṣu mayā vidhiḥ (p.237) &
jāto 'pi dāsyāṃ śūdreṇa % kāmato 'ṃśa-haro bhavet (p.238) // Yj_2.133 //

mṛte pitari kuryus taṃ $ bhrātaras tv ardha-bhāgikam &
abhrātṛko haret sarvaṃ % duhitṝṇāṃ sutād ṛte // Yj_2.134 //

patnī duhitaraś caiva $ pitarau bhrātaras tathā &
tat-sutā gotrajā bandhu- % śiṣya-sa-brahmacāriṇaḥ // Yj_2.135 //

eṣām abhāve pūrvasya $ dhana-bhāg uttaro1ttaraḥ &
svar-yātasya hy aputrasya % sarva-varṇeṣv ayaṃ vidhiḥ // Yj_2.136 //

vānaprastha-yati-brahma- $ cāriṇāṃ riktha-bhāginaḥ (p.247) &
krameṇā8cārya-sac-chiṣya- % dharma-bhrātr-eka-tīrthinaḥ // Yj_2.137 //

saṃsṛṣṭinas tu saṃsṛṣṭī $ sodarasya tu sodaraḥ (p.248) &
dadyād apaharec cā7ṃśaṃ % jātasya ca mṛtasya ca // Yj_2.138 //

anyo1daryas tu saṃsṛṣṭī $ nā7nyo1daryo dhanaṃ haret &
asaṃsṛṣṭy api vā0dadyāt % saṃsṛṣṭo nā7nya-mātṛjaḥ // Yj_2.139 //

klībo 'tha patitas tajjaḥ $ paṅgur unmattako jaḍaḥ (249) &
andho 'cikitsya-rogā3dyā % bhartavyāḥ syur niraṃśakāḥ // Yj_2.140 //

aurasāḥ kṣetrajās tv eṣāṃ $ nirdoṣā bhāga-hāriṇaḥ (p.250) &
sutāś cai7ṣāṃ prabhartavyā % yāvad vai bhartṛ-sātkṛtāḥ // Yj_2.141 //

aputrā yoṣitaś cai7ṣāṃ $ bhartavyāḥ sādhu-vṛttayaḥ &
nirvāsyā vyabhicāriṇyaḥ % pratikūlās tathaiva ca // Yj_2.142 //

pitṛ-mātṛ-pati-bhrātṛ- $ dattam adhyagny-upāgatam &
ādhivedanikā3dyaṃ ca % strī-dhanaṃ parikīrtitam // Yj_2.143 //

bandhu-dattaṃ tathā śulkam $ anvādheyakam eva ca (p.251) &
atītāyām aprajasi % bāndhavās tad avāpnuyuḥ // Yj_2.144 //

apraja-strī-dhanaṃ bhartur $ brāhmā3diṣu caturṣv api &
duhitṝṇāṃ prasūtā cec % cheṣeṣu pitṛ-gāmi tat // Yj_2.145 //

dattvā kanyāṃ haran daṇḍyo $ vyayaṃ dadyāc ca so1dayam (p.253) &
mṛtāyāṃ dattam ādadyāt % pariśodhyo7bhaya-vyayam // Yj_2.146 //

durbhikṣe dharma-kārye ca $ vyādhau saṃpratirodhake &
gṛhītaṃ strī-dhanaṃ bhartā % na striyai dātum arhati // Yj_2.147 //

adhivinna-striyai dadyād $ ādhivedanikaṃ samam (p.254) &
na dattaṃ strī-dhanaṃ yasyai % datte tv ardhaṃ prakalpayet // Yj_2.148 //

vibhāga-nihnave jñāti- $ bandhu-sākṣy-abhilekhitaiḥ &
vibhāga-bhāvanā jñeyā % gṛha-kṣetraiś ca yautakaiḥ // Yj_2.149 //



[9. sīmā-vivāda-prakaraṇam](p.255)

sīṃno vivāde kṣetrasya $ sāmantāḥ sthavirā3dayaḥ &
gopāḥ sīmā-kṛṣāṇā ye % sarve ca vana-gocarāḥ // Yj_2.150 //

nayeyur ete sīmānaṃ $ sthalā1ṅgāra-tuṣa-drumaiḥ &
setu-valmīka-niṃnā1sthi- % caityā3dyair upalakṣitām // Yj_2.151 //

sāmantā vā sama-grāmāś $ catvāro 'ṣṭau daśā7pi vā (p.256) &
rakta-srag-vasanāḥ sīmāṃ % nayeyuḥ kṣiti-dhāriṇaḥ // Yj_2.152 //
anṛte tu pṛthag daṇḍyā $ rājñā madhyama-sāhasam (p.258) &
abhāve jñātṛ-cihnānāṃ % rājā sīṃnaḥ pravartitā // Yj_2.153 //

ārāmā3yatana-grāma- $ nipāno1dyāna-veśmasu (p.259) &
eṣa eva vidhir jñeyo % varṣā1mbu-pravahā3diṣu // Yj_2.154 //

maryādāyāḥ prabhede ca $ sīmā2tikramaṇe tathā &
kṣetrasya haraṇe daṇḍā % adhamo1ttama-madhyamāḥ // Yj_2.155 //

na niṣedhyo 'lpa-bādhas tu $ setuḥ kalyāṇa-kārakaḥ (p.260) &
para-bhūmiṃ haran kūpaḥ % svalpa-kṣetro-bahū1dakaḥ // Yj_2.156 //

svāmine yo 'nivedyai7va $ kṣetre setuṃ pravartayet &
utpanne svāmino bhogas % tad-abhāve mahī-pateḥ // Yj_2.157 //

phālā3hatam api kṣetraṃ $ na kuryād yo na kārayet &
sa pradāpyaḥ kṛṣṭa-phalaṃ % kṣetram anyena kārayet // Yj_2.158 //


[10. svāmi-pāla-vivāda-prakaraṇam](p.261)

māṣān aṣṭau tu mahiṣī $ sasya-ghātasya kāriṇī &
daṇḍanīyā tad-ardhaṃ tu % gaus tad-ardham ajā1vikam // Yj_2.159 //

bhakṣayitvo9paviṣṭānāṃ $ yatho2ktād dvi-guṇo damaḥ &
samam eṣāṃ vivīte 'pi % kharo1ṣṭraṃ mahiṣī-samam // Yj_2.160 //

yāvat sasyaṃ vinaśyet tu $ tāvat syāt kṣetriṇaḥ phalam (p.262) &
gopas tāḍyaś ca gomī tu % pūrvo1ktaṃ daṇḍam arhati // Yj_2.161 //

pathi grāma-vivītā1nte $ kṣetre doṣo na vidyate &
akāmataḥ kāma-cāre % cauravad daṇḍam arhati // Yj_2.162 //

maho2kṣo1tsṛṣṭa-paśavaḥ $ sūtikā-gantukā3dayaḥ (p.263) &
pālo yeṣāṃ na te mocyā % daiva-rāja-pariplutāḥ // Yj_2.163 //

yathā9rpitān paśūn gopaḥ $ sāyaṃ pratyarpayet tathā &
pramāda-mṛta-naṣṭāṃś ca % pradāpyaḥ kṛta-vetanaḥ // Yj_2.164 //

pāla-doṣa-vināśe tu pāle $ daṇḍo vidhīyate (p.264) &
ardha-trayodaśa-paṇaḥ % svāmino dravyam eva ca // Yj_2.165 //

grāmye1cchayā go-pracāro $ bhūmi-rāja-vaśena vā &
dvijas tṛṇai1dhaḥ-puṣpāṇi % sarvataḥ sarvadā haret // Yj_2.166 //

dhanuḥ-śataṃ parīṇāho $ grāme kṣetrā1ntaraṃ bhavet &
dve śate kharvaṭasya syān % nagarasya catuḥ-śatam // Yj_2.167 //



[11. asvāmi-vikraya-prakaraṇam](p.265)

svaṃ labhetā7nya-vikrītaṃ $ kretur doṣo 'prakāśite &
hīnād raho hīna-mūlye % velā-hīne ca taskaraḥ // Yj_2.168 //

naṣṭā1pahṛtam āsādya $ hartāraṃ grāhayen naram &
deśa-kālā1tipattau ca % gṛhītvā svayam arpayet // Yj_2.169 //

vikretur darśanāc chuddhiḥ $ svāmī dravyaṃ nṛpo damam (p.170) &
kretā mūlyam avāpnoti % tasmād yas tasya vikrayī // Yj_2.170 //

āgameno7pabhogena $ naṣṭaṃ bhāvyam ato 'nyathā &
pañca-bandho damas tasya % rājñe tenā7vibhāvite // Yj_2.171 //

hṛtaṃ pranaṣṭaṃ yo dravyaṃ $ para-hastād avāpnuyāt (p.267) &
anivedya nṛpe daṇḍyaḥ % sa tu ṣaṇ-ṇavatiṃ paṇān // Yj_2.172 //

śaulkikaiḥ sthāna-pālair vā $ naṣṭā1pahṛtam āhṛtam &
arvāk saṃvatsarāt svāmī % hareta parato nṛpaḥ // Yj_2.173 //

paṇān ekaśaphe dadyāc $ caturaḥ pañca mānuṣe &
mahiṣo1ṣṭra-gavāṃ dvau dvau % pādaṃ pādam ajā1vike // Yj_2.174 //



[12. dattā1pradānika-prakaraṇam](p.268)

svaṃ kuṭumbā1virodhena $ deyaṃ dāra-sutād ṛte &
nā7nvaye sati sarvasvaṃ % yac cā7nyasmai pratiśrutam // Yj_2.175 //

pratigrahaḥ prakāśaḥ syāt $ sthāvarasya viśeṣataḥ (p.269) &
deyaṃ pratiśrutaṃ caiva % dattvā nā7paharet punaḥ // Yj_2.176 //



[13. krītā1nuśaya-prakaraṇam](p.270)

daśai1ka-pañca-saptā1ha- $ māsa-try-ahā1rdha-māsikam &
bījā1yo-vāhya-ratna-strī- % dohya-puṃsāṃ parīkṣaṇam // Yj_2.177 //

agnau suvarṇam akṣīṇaṃ $ rajate dvi-palaṃ śate (p.271) &
aṣṭau trapuṇi sīse ca % tāmre pañca daśā7yasi // Yj_2.178 //

śate daśa-palā vṛddhir $ aurṇe kārpāsa-sautrike &
madhye pañca-palā vṛddhiḥ % sūkṣme tu tri-palā matā // Yj_2.179 //

kārmike roma-baddhe ca $ triṃśad-bhāgaḥ kṣayo mataḥ &
na kṣayo na ca vṛddhiś ca % kauśeye vālkaleṣu ca // Yj_2.180 //

deśaṃ kālaṃ ca bhogaṃ ca $ jñātvā naṣṭe balā1balam (p.272) &
dravyāṇāṃ kuśalā brūyur % yat tad dāpyam asaṃśayam // Yj_2.181 //



[14. abhyupetyā1śuśrūṣā-prakaraṇam]

balād-dāsī-kṛtaś caurair $ vikrītaś cā7pi mucyate (p.273) &
svāmi-prāṇa-prado bhakta- % tyāgāt tan niṣkrayād api // Yj_2.182 //

pravrajyā2vasito rājño $ dāsa ā-maraṇā1ntikam (p.274) &
varṇānām ānulomyena % dāsyaṃ na pratilomataḥ // Yj_2.183 //

kṛta-śilpo 'pi nivaset $ kṛta-kālaṃ guror gṛhe (p.275) &
antevāsī guru-prāpta- % bhojanas tat-phala-pradaḥ // Yj_2.184 //



[15. saṃvid-vyatikrama-prakaraṇam]

rājā kṛtvā pure sthānaṃ $ brāhmaṇān nyasya tatra tu &
traividyaṃ vṛttimad[?] brūyāt % sva-dharmaḥ pālyatām iti // Yj_2.185 //

nija-dharmā1virodhena $ yas tu samayiko bhavet (p.276) &
so 'pi yatnena saṃrakṣyo % dharmo rāja-kṛtaś ca yaḥ // Yj_2.186 //

gaṇa-dravyaṃ hared yas tu $ saṃvidaṃ laṅghayec ca yaḥ &
sarvasva-haraṇaṃ kṛtvā % taṃ rāṣṭrād vipravāsayet // Yj_2.187 //

kartavyaṃ vacanaṃ sarvaiḥ $ samūha-hita-vādinām &
yas tatra viparītaḥ syāt % sa dāpyaḥ prathamaṃ damam // Yj_2.188 //

samūha-kārya [?]āyātān $ kṛta-kāryān visarjayet (p.277) &
sa dāna-māna-satkāraiḥ % pūjayitvā mahī-patiḥ // Yj_2.189 //

samūha-kārya-prahito $ yal labheta tad arpayet &
ekādaśa-guṇaṃ dāpyo % yady asau nā7rpayet svayam // Yj_2.190 //

dharmajñāḥ śucayo 'lubdhā $ bhaveyuḥ kārya-cintakāḥ &
kartavyaṃ vacanaṃ teṣāṃ % samūha-hita-vādinām // Yj_2.191 //

śreṇi-naigama-pākhaṇḍa- $ gaṇānām apy ayaṃ vidhiḥ &
bhedaṃ cai7ṣāṃ nṛpo rakṣet % pūrva-vṛttiṃ ca pālayet // Yj_2.192 //



[16. vetanā-dāna-prakaraṇam](p.278)

gṛhīta-vetanaḥ karma $ tyajan dvi-guṇam āvahet &
agṛhīte samaṃ dāpyo % bhṛtyai rakṣya upaskaraḥ // Yj_2.193 //

dāpyas tu daśamaṃ bhāgaṃ $ vāṇijya-paśu-sasyataḥ &
aniścitya bhṛtiṃ yas tu % kārayet sa mahī-kṣitā // Yj_2.194 //

deśaṃ kālaṃ ca yo 'tīyāl $ lābhaṃ kuryāc ca yo 'nyathā &
tatra syāt svāminaś chando % 'dhikaṃ deyaṃ kṛte 'dhike // Yj_2.195 //

yo yāvat kurute karma $ tāvat tasya tu vetanam (p.279) &
ubhayor apy asādhyaṃ cet % sādhye kuryād yathā-śrutam // Yj_2.196 //

arāja-daivikaṃ naṣṭaṃ $ bhāṇḍaṃ dāpyas tu vāhakaḥ &
prasthāna-vighna-kṛc caiva % pradāpyo dvi-guṇāṃ bhṛtim // Yj_2.197 //

prakrānte saptamaṃ bhāgaṃ $ caturthaṃ pathi saṃtyajan &
bhṛtim ardha-pathe sarvāṃ % pradāpyas tyājako 'pi ca // Yj_2.198 //


[17. dyūta-samāhvaya-prakaraṇam](p.280)

glahe śatika-vṛddhes tu $ sabhikaḥ pañcakaṃ śatam &
gṛhṇīyād dhūrta-kitavād % itarād daśakaṃ śatam // Yj_2.199 //

sa samyak-pālito dadyād $ rājñe bhāgaṃ yathā-kṛtam (p.281) &
jitam udgrāhayej jetre % dadyāt satyaṃ vacaḥ kṣamī // Yj_2.200 //

prāpte nṛpatinā bhāge $ prasiddhe dhūrta-maṇḍale &
jitaṃ sa-sabhike sthāne % dāpayed anyathā na tu // Yj_2.201 //

draṣṭāro vyavahārāṇāṃ $ sākṣiṇaś ca ta eva hi &
rājñā sa-cihnaṃ nirvāsyāḥ % kūṭā1kṣo1padhi-devinaḥ // Yj_2.202 //

dyūtam eka-mukhaṃ kāryaṃ $ taskara-jñāna-kāraṇāt (p.282) &
eṣa eva vidhir jñeyaḥ % prāṇi-dyūte samāhvaye // Yj_2.203 //



[18. vāk-pāruṣya-prakaraṇam]
satyā1satyā1nyathā-stotrair $ nyūnā1ṅge1ndriya-rogiṇām(283) &
kṣepaṃ karoti ced daṇḍyaḥ % paṇān ardha-trayodaśān // Yj_2.204 //

abhigantā9smi bhaginīṃ $ mātaraṃ vā tave7ti ha &
śapantaṃ dāpayed rājā % pañca-viṃśatikaṃ damam // Yj_2.205 //

ardho 'dharmeṣu dvi-guṇaḥ $ para-strīṣū7ttameṣu ca &
daṇḍa-praṇayanaṃ kāryaṃ % varṇa-jāty-uttarā1dharaiḥ // Yj_2.206 //

prātilomyā1pavādeṣu $ dvi-guṇa-tri-guṇā damāḥ (p.284) &
varṇānām ānulomyena % tasmād ardhā1rdha-hānitaḥ // Yj_2.207 //

bāhu-grīvā-netra-sakthi- $ vināśe vācike damaḥ &
satyas tad-ardhikaḥ pāda- % nāsā-karṇa-karā3diṣu // Yj_2.208 //

aśaktas tu vadann evaṃ $ daṇḍanīyaḥ paṇān daśa (p.285) &
tathā śaktaḥ pratibhuvaṃ % dāpyaḥ kṣemāya tasya tu // Yj_2.209 //

patanīya-kṛte kṣepe $ daṇḍo madhyama-sāhasaḥ &
upapātaka-yukte tu % dāpyaḥ prathama-sāhasam // Yj_2.210 //

traividya-nṛpa-devānāṃ $ kṣepa uttama-sāhasaḥ &
madhyamo jāti-pūgānāṃ % prathamo grāma-deśayoḥ // Yj_2.211 //



[19. daṇḍa-pāruṣya-prakaraṇam](p.286)

asākṣika-hate cihnair $ yuktibhiś cā8gamena ca (p.287) &
draṣṭavyo vyavahāras tu % kūṭa-cihna-kṛto bhayāt // Yj_2.212 //

bhasma-paṅka-rajaḥ-sparśe $ daṇḍo daśa-paṇaḥ smṛtaḥ &
amedhya-pārṣṇi-niṣṭhyūta- % sparśane dvi-guṇas tataḥ // Yj_2.213 //

sameṣv evaṃ para-strīṣu $ dvi-guṇas tū7ttameṣu ca &
hīneṣv ardha-damo moha- % madā3dibhir-adaṇḍanam // Yj_2.214 //

vipra-pīḍā-karaṃ chedyam $ aṅgam abrāhmaṇasya tu &
udgūrṇe prathamo daṇḍaḥ % saṃsparśe tu tad-ardhikaḥ // Yj_2.215 //

udgūrṇe hasta-pāde tu $ daśa-viṃśatikau damau (p.288) &
parasparaṃ tu sarveṣāṃ % śastre madhyama-sāhasaḥ // Yj_2.216 //

pāda-keśā1ṃśuka-karo1l- $ luñcaneṣu paṇān daśa &
pīḍā-karṣā1ṃśukā3veṣṭa- % pādā1dhyāse śataṃ damaḥ // Yj_2.217 //

śoṇitena vinā duḥkhaṃ $ kurvan kāṣṭhā3dibhir naraḥ &
dvātriṃśataṃ paṇān daṇḍyo % dvi-guṇaṃ darśane 'sṛjaḥ // Yj_2.218 //

kara-pāda-dato bhaṅge $ chedane karṇa-nāsayoḥ (p.289) &
madhyo daṇḍo vraṇo1dbhede % mṛta-kalpa-hate tathā // Yj_2.219 //

ceṣṭā-bhojana-vāg-rodhe $ netrā3di-pratibhedane &
kandharā-bāhu-sakthnāṃ ca % bhaṅge madhyama-sāhasaḥ // Yj_2.220 //

ekaṃ ghnatāṃ bahūnāṃ ca $ yatho2ktād dvi-guṇo damaḥ &
kalahā1pahṛtaṃ deyaṃ % daṇḍaś ca dvi-guṇas tataḥ // Yj_2.221 //

duḥkham utpādayed yas tu $ sa samutthānajaṃ vyayam &
dāpyo daṇḍaṃ ca yo yasmin % kalahe samudāhṛtaḥ // Yj_2.222 //

abhighāte tathā chede $ bhede kuḍyā1vapātane (p.290) &
paṇān dāpyaḥ pañca daśa % viṃśatiṃ tad vyayaṃ tathā // Yj_2.223 //

duḥkho1tpādi gṛhe dravyaṃ $ kṣipan prāṇa-haraṃ tathā &
ṣoḍaśā3dyaḥ paṇān dāpyo % dvitīyo madhyamaṃ damam // Yj_2.224 //

duḥkhe ca śoṇito1tpāde $ śākhā2ṅga-cchedane tathā &
daṇḍaḥ kṣudra-paśūnāṃ tu % dvi-paṇa-prabhṛtiḥ kramāt // Yj_2.225 //

liṅgasya chedane mṛtyau $ madhyamo mūlyam eva ca &
mahā-paśūnām eteṣu % sthāneṣu dvi-guṇo damaḥ // Yj_2.226 //

prarohi-śākhināṃ śākhā- $ skandha-sarva-vidāraṇe (p.291) &
upajīvya-drumāṇāṃ ca % viṃśater dvi-guṇo damaḥ // Yj_2.227 //

caitya-śmaśāna-sīmāsu $ puṇya-sthāne surā3laye &
jāta-drumāṇāṃ dvi-guṇo % damo vṛkṣe ca viśrute // Yj_2.228 //

gulma-guccha-kṣupa-latā- $ pratānau1ṣadhi-vīrudhām &
pūrva-smṛtād ardha-daṇḍaḥ % sthāneṣū7kteṣu kartane // Yj_2.229 //



[20. sāhasa-prakaraṇam]

sāmānya-dravya-prasabha- $ haraṇāt sāhasaṃ smṛtam &
tan-mūlyād dvi-guṇo daṇḍo % nihnave tu catur-guṇaḥ (p.292) // Yj_2.230 //

yaḥ sāhasaṃ kārayati $ sa dāpyo dvi-guṇaṃ damam &
yaś cai1vam uktvā9haṃ dātā % kārayet sa catur-guṇam // Yj_2.231 //

arghyā3kṣepā1tikrama-kṛd $ bhrātṛ-bhāryā-prahārakaḥ (p.293) &
saṃdiṣṭasyā7pradātā ca % samudra-gṛha-bheda-kṛt // Yj_2.232 //

sāmanta-kulikā3dīnām $ apakārasya kārakaḥ &
pañcāśat-paṇiko daṇḍa % eṣām iti viniścayaḥ // Yj_2.233 //

svacchanda-vidhavā3gāmī $ vikruṣṭe 'nabhidhāvakaḥ &
akāraṇe ca vikroṣṭā % caṇḍālaś co7ttamān spṛśet // Yj_2.234 //

śūdra-pravrajitānāṃ ca $ daive pitrye ca bhojakaḥ &
ayuktaṃ śapathaṃ kurvann % ayogyo yogya-karma-kṛt // Yj_2.235 //

vṛṣa-kṣudra-paśūnāṃ ca $ puṃstvasya pratighāta-kṛt &
sādhāraṇasyā7palāpī % dāsī-garbha-vināśa-kṛt // Yj_2.236 //

pitṛ-putra-svasṛ-bhātṛ- $ daṃpaty-ācārya-śiṣyakāḥ &
eṣām apatitā1nyonya- % tyāgī ca śata-daṇḍa-bhāk // Yj_2.237 //

vasānas-trīn paṇān daṇḍyo $ nejakas tu parā1ṃśukam (p.294) &
vikrayā1vakrayā3dhāna-y % āciteṣu paṇān daśa // Yj_2.238 //
pitā-putra-virodhe tu $ sākṣiṇāṃ tri-paṇo damaḥ &
antare ca tayor yaḥ syāt % tasyā7py aṣṭa-guṇo damaḥ // Yj_2.239 //

tulā-śāsana-mānānāṃ $ kūṭa-kṛn-nāṇakasya ca &
ebhiś ca vyavahartā yaḥ % sa dāpyo damam uttamam // Yj_2.240 //

akūṭaṃ kūṭakaṃ brūte $ kūṭaṃ yaś cā7py akūṭakam (p.295) &
sa nāṇaka-parīkṣī tu % dāpya uttama-sāhasam // Yj_2.241 //

bhiṣaṅ mithyā0caran daṇḍyas $ tiryakṣu prathamaṃ damam &
mānuṣe madhyamaṃ rāja- % puruṣeṣū7ttamaṃ damam // Yj_2.242 //

abandhyaṃ yaś ca badhnāti $ baddhaṃ yaś ca pramuñcati &
aprāpta-vyavahāraṃ ca % sa dāpyo damam uttamam // Yj_2.243 //

mānena tulayā vā9pi $ yo 'ṃśam aṣṭamakaṃ haret &
daṇḍaṃ sa dāpyo dvi-śataṃ % vṛddhau hānau ca kalpitam // Yj_2.244 //

bheṣaja-sneha-lavaṇa- $ gandha-dhānya-guḍā3diṣu &
paṇyeṣu prakṣipan hīnaṃ % paṇān dāpyas tu ṣoḍaśa // Yj_2.245 //

mṛc-carma-maṇi-sūtrā1yaḥ- $ kāṣṭha-valkala-vāsasām (p.296) &
ajātau jāti-karaṇe % vikreyā1ṣṭa-guṇo damaḥ // Yj_2.246 //

samudga-parivartaṃ ca $ sāra-bhāṇḍaṃ ca kṛtrimam &
ādhānaṃ vikrayaṃ vā9pi % nayato daṇḍa-kalpanā // Yj_2.247 //

bhinne paṇe ca pañcāśat- $ paṇe tu śatam ucyate &
dvi-paṇe dviśato daṇḍo % mūlya-vṛddhau ca vṛddhimān // Yj_2.248 //

saṃbhūya kurvatām arghaṃ $ saṃbādhaṃ kāru-śilpinām &
arghasya hrāsaṃ vṛddhiṃ vā % jānato dama uttamaḥ // Yj_2.249 //

saṃbhūya vaṇijāṃ paṇyam $ anargheṇo7parundhatām (p.297) &
vikrīṇatāṃ vā vihito % daṇḍa uttama-sāhasaḥ // Yj_2.250 //

rājani sthāpyate yo 'rghaḥ $ pratyahaṃ tena vikrayaḥ &
krayo vā niḥsravas tasmād % vaṇijāṃ lābha-kṛt smṛtaḥ // Yj_2.251 //

sva-deśa-paṇye tu śataṃ $ vaṇig gṛhṇīta pañcakam &
daśakaṃ pāradeśye tu % yaḥ sadyaḥ kraya-vikrayī // Yj_2.252 //

paṇyasyo7pari saṃsthāpya $ vyayaṃ paṇya-samudbhavam &
argho 'nugraha-kṛt kāryaḥ % kretur vikretur eva ca // Yj_2.253 //



[21. vikrīyā1saṃpradāna-prakaraṇam](p.298)

gṛhīta-mūlyaṃ yaḥ paṇyaṃ $ kretur nai7va prayacchati &
so1dayaṃ tasya dāpyo 'sau % dig-lābhaṃ vā dig-āgate // Yj_2.254 //

vikrītam api vikreyaṃ $ pūrva-kretary agṛhṇati (p.299) &
hāniś cet kretṛ-doṣeṇa % kretur eva hi sā bhavet // Yj_2.255 //

rāja-daivo1paghātena $ paṇye doṣam upāgate &
hānir vikretur evā7sau % yācitasyā7prayacchataḥ // Yj_2.256 //

anya-haste ca vikrīya $ duṣṭaṃ vā9duṣṭavad yadi &
vikrīṇīte damas tatra % mūlyāt tu dvi-guṇo bhavet // Yj_2.257 //

kṣayaṃ vṛddhiṃ ca vaṇijā $ paṇyānām avijānatā &
krītvā nā7nuśayaḥ kāryaḥ % kurvan ṣaḍ-bhāga-daṇḍa-bhāk // Yj_2.258 //



[22 saṃbhūya-samutthāna-prakaraṇam](p.300)

samavāyena vaṇijāṃ $ lābhā1rthaṃ karma kurvatām &
lābhā1lābhau yathā-dravyaṃ % yathā vā saṃvidā kṛtau // Yj_2.259 //

pratiṣiddham anādiṣṭaṃ $ pramādād yac ca nāśitam &
sa tad dadyād viplavāc ca % rakṣitād daśamā1ṃśa-bhāk // Yj_2.260 //

argha-prakṣepaṇād viṃśaṃ $ bhāgaṃ śulkaṃ nṛpo haret (p.301) &
vyāsiddhaṃ rāja-yogyaṃ ca % vikrītaṃ rāja-gāmi tat // Yj_2.261 //

mithyā vadan parīmāṇaṃ $ śulka-sthānād apāsaran &
dāpyas tv aṣṭa-guṇaṃ yaś ca % sa-vyāja-kraya-vikrayī // Yj_2.262 //

tarikaḥ sthalajaṃ śulkaṃ $ gṛhṇan dāpyaḥ paṇān daśa &
brāhmaṇa-prātiveśyānām % etad evā7nimantraṇe // Yj_2.263 //

deśā1ntara-gate prete $ dravyaṃ dāyāda-bāndhavāḥ (p.302) &
jñātayo vā hareyus tad- % āgatās tair vinā nṛpaḥ // Yj_2.264 //

jihmaṃ tyajeyur nirlābham $ aśakto 'nyena kārayet &
anena vidhir ākhyāta % ṛtvik-karṣaka-karmiṇām // Yj_2.265 //



[23 steya-prakaraṇam](p.303)

grāhakair gṛhyate cauro $ loptreṇā7tha padena vā &
pūrva-karmā1parādhī ca % tathā cā7śuddha-vāsakaḥ // Yj_2.266 //

anye 'pi śaṅkayā grāhyā $ jāti-nāmā3di-nihnavaiḥ (p.304) &
dyūta-strī-pāna-saktāś ca % śuṣka-bhinna-mukha-svarāḥ // Yj_2.267 //

para-dravya-gṛhāṇāṃ ca $ pṛcchakā gūḍha-cāriṇaḥ &
nirāyā vyayavantaś ca % vinaṣṭa-dravya-vikrayāḥ // Yj_2.268 //

gṛhītaḥ śaṅkayā caurye $ nā8tmānaṃ ced viśodhayet &
dāpayitvā hṛtaṃ dravyaṃ % caura-daṇḍena daṇḍayet // Yj_2.269 //

cauraṃ pradāpyā7pahṛtaṃ $ ghātayed vividhair vadhaiḥ (p.305) &
sa-cihnaṃ brāhmaṇaṃ kṛtvā % sva-rāṣṭrād vipravāsayet // Yj_2.270 //

ghātite 'pahṛte doṣo $ grāma-bhartur anirgate &
vivīta-bhartus tu pathi % cauro1ddhartur avītake // Yj_2.271 //

sva-sīṃni dadyād grāmas tu $ padaṃ vā yatra gacchati (p.306) &
pañca-grāmī bahiḥ krośād % daśa-grāmy atha vā punaḥ // Yj_2.272 //

bandi-grāhāṃs tathā vāji- $ kuñjarāṇāṃ ca hāriṇaḥ &
prasahya-ghātinaś caiva % śūlān āropayen narān // Yj_2.273 //

utkṣepaka-granthi-bhedau $ kara-saṃdaṃśa-hīnakau &
kāryau dvitīyā1parādhe % kara-pādai1ka-hīnakau // Yj_2.274 //

kṣudra-madhya-mahā-dravya- $ haraṇe sārato damaḥ (p.307) &
deśa-kāla-vayaḥ-śakti % saṃcintyaṃ daṇḍa-karmaṇi // Yj_2.275 //

bhaktā1vakāśā1gny-udaka- $ mantro1pakaraṇa-vyayān (p.308) &
dattvā caurasya vā hantur % jānato dama uttamaḥ // Yj_2.276 //

śastrā1vapāte garbhasya $ pātane co7ttamo damaḥ &
uttamo vā9dhamo vā9pi % puruṣa-strī-pramāpaṇe // Yj_2.277 //

vipraduṣṭāṃ striyaṃ caiva $ puruṣa-ghnīm agarbhiṇīm (p.309) &
setu-bheda-karīṃ cā7psu % śilāṃ baddhvā praveśayet // Yj_2.278 //

viṣā1gnidāṃ pati-guru- $ nijā1patya-pramāpaṇīm &
vikarṇa-kara-nāsau1ṣṭhīṃ % kṛtvā gobhiḥ pramāpayet // Yj_2.279 //

avijñāta-hatasyā8śu $ kalahaṃ suta-bāndhavāḥ &
praṣṭavyā yoṣitaś cā7sya % para-puṃsi ratāḥ pṛthak // Yj_2.280 //

strī-dravya-vṛtti-kāmo vā $ kena vā9yaṃ gataḥ saha &
mṛtyu-deśa-samāsannaṃ % pṛcched vā9pi janaṃ śanaiḥ // Yj_2.281 //

kṣetra-veśma-vana-grāma- $ vivīta-khala-dāhakāḥ (p.310) &
rāja-patny-abhigāmī ca % dagdhavyās tu kaṭā1gninā // Yj_2.282 //



[24 strī-saṃgrahaṇa-prakaraṇam]

pumān saṃgrahaṇe grāhyaḥ $ keśā-keśi para-striyā &
sadyo vā kāmajaiś cihnaiḥ % pratipattau dvayos tathā // Yj_2.283 //

nīvī-stana-prāvaraṇa- $ sakthi-keśā1vamarśanam &
adeśa-kāla-saṃbhāṣaṃ % sahai1kā3sanam eva ca // Yj_2.284 //

strī niṣedhe śataṃ dadyād $ dvi-śataṃ tu damaṃ pumān (p.311) &
pratiṣedhe tayor daṇḍo % yathā saṃgrahaṇe tathā // Yj_2.285 //

sajātāv uttamo daṇḍa $ ānulomye tu madhyamaḥ &
prātilomye vadhaḥ puṃso % nāryāḥ karṇā3di-kartanam // Yj_2.286 //

alaṃkṛtāṃ haran kanyām $ uttamaṃ hy anyathā9dhamam (p.312) &
daṇḍaṃ dadyāt savarṇāsu % prātilomye vadhaḥ smṛtaḥ // Yj_2.287 //

sa-kāmāsv anulomāsu na $ doṣas tv anyathā damaḥ &
dūṣaṇe tu kara-ccheda % uttamāyāṃ vadhas tathā // Yj_2.288 //

śataṃ strī-dūṣaṇe dadyād $ dve tu mithyā2bhiśaṃsane (p.313) &
paśūn gacchan śataṃ dāpyo % hīnāṃ strīṃ gāṃ ca madhyamam // Yj_2.289 //
avaruddhāsu dāsīsu $ bhujiṣyāsu tathaiva ca &
gamyāsv api pumān dāpyaḥ % pañcāśat paṇikaṃ damam // Yj_2.290 //

prasahya dāsy-abhigame $ daṇḍo daśa-paṇaḥ smṛtaḥ (p.315) &
bahūnāṃ yady akāmā9sau % caturviṃśatikaḥ pṛthak // Yj_2.291 //

gṛhīta-vetanā veśyā $ ne7cchantī dvi-guṇaṃ vahet &
agṛhīte samaṃ dāpyaḥ % pumān apy evam eva hi // Yj_2.292 //

ayonau gacchato yoṣāṃ $ puruṣaṃ vā9bhimehataḥ (p.316) &
caturviṃśatiko daṇḍas % tathā pravrajitā-game // Yj_2.293 //

antyā2bhigamane tv aṅkyah[aṅkya?] $ kubandhena pravāsayet &
śūdras tathā9ntya eva syād % antyasyā8ryā-game vadhaḥ // Yj_2.294 //



[25 prakīrṇaka-prakaraṇam]
ūnaṃ vā9bhyadhikaṃ vā9pi $ likhed yo rāja-śāsanam (p.317) &
pāradārika-cauraṃ vā % muñcato daṇḍa uttamaḥ // Yj_2.295 //

abhakṣyeṇa dvijaṃ dūṣyo[dūṣya?] $ daṇḍya uttama-sāhasam &
madhyamaṃ kṣatriyaṃ vaiśyaṃ % prathamaṃ śūdram ardhikam // Yj_2.296 //

kūṭa-svarṇa-vyavahārī $ vimāṃsasya ca vikrayī &
try-aṅga-hīnas tu kartavyo % dāpyaś co7ttama-sāhasam // Yj_2.297 //

catuṣpāda-kṛto doṣo $ nā7pehī7ti prajalpataḥ (p.318) &
kāṣṭha-loṣṭe1ṣu-pāṣāṇa- % bāhu-yugya-kṛtas tathā // Yj_2.298 //

chinna-nasyena yānena $ tathā bhagna-yugā3dinā &
paścāc caivā7pasaratā % hiṃsane svāmy adoṣa-bhāk // Yj_2.299 //

śakto 'py amokṣayan svāmī $ daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā &
prathamaṃ sāhasaṃ dadyād % vikruṣṭe dvi-guṇaṃ tathā // Yj_2.300 //

jāraṃ caure7ty abhivadan $ dāpyaḥ pañca-śataṃ damam (p.319) &
upajīvya dhanaṃ muñcaṃs % tad evā7ṣṭa-guṇī-kṛtam // Yj_2.301 //

rājño 'niṣṭa-pravaktāraṃ $ tasyai7vā8krośa-kāriṇam &
tan-mantrasya ca bhettāraṃ % chittvā jihvāṃ pravāsayet // Yj_2.302 //

mṛtā1ṅga-lagna-vikretur $ guros tāḍayitus tathā &
rāja-yānā3sanā3roḍhur % daṇḍa uttama-sāhasaḥ // Yj_2.303 //

dvi-netra-bhedino rāja- $ dviṣṭā3deśa-kṛtas tathā &
vipratvena ca śūdrasya % jīvato 'ṣṭa-śato damaḥ // Yj_2.304 //

durdṛṣṭāṃs tu punar dṛṣṭvā $ vyavahārān nṛpeṇa tu (p.320) &
sabhyāḥ sajayino daṇḍyā % vivādād dvi-guṇaṃ damam // Yj_2.305 //

yo manyetā7jito 'smī7ti $ nyāyenā7pi parājitaḥ &
tam āyāntaṃ punar jitvā % dāpayed dvi-guṇaṃ damam // Yj_2.306 //

rājñā9nyāyena yo daṇḍo $ gṛhīto varuṇāya tam (p.321) &
nivedya dadyād viprebhyaḥ % svayaṃ triṃśad-guṇī-kṛtam // Yj_2.307 //

[End of the vyavahārā1dhyāya]



[III. prāyaścittā1dhyāyah](p.322)

[1. āśauca-prakaraṇam]

ūna-dvi-varṣaṃ nikhanen $ na kuryād udakaṃ tataḥ &
ā-śmaśānād anuvrajya % itaro jñātibhir vṛtaḥ // Yj_3.1 //

yama-sūktaṃ tathā gāthā $ japadbhir laukikā1gninā &
sa dagdhavya upetaś ced % āhitā1gny-āvṛtā1rthavat // Yj_3.2 //

saptamād daśamād vā9pi $ jñātayo 'bhyupayanty apaḥ (p.324) &
apa naḥ śośucad agham % anena pitṛ-diṅ-mukhāḥ // Yj_3.3 //

evaṃ mātāmahā3cārya- $ pretānām udaka-kriyā (p.325) &
kāmo1dakaṃ sakhi-prattā- % svasrīya-śvaśurartvijām // Yj_3.4 //

sakṛt prasiñcanty udakaṃ $ nāma-gotreṇa vāg-yatāḥ &
na brahma-cāriṇaḥ kuryur % udakaṃ patitās tathā // Yj_3.5 //

pākhaṇḍy-anāśritāḥ stenā $ bhartṛghnyaḥ kāmagā3dikāḥ (p.326) &
surāpya ātma-tyāginyo % nā7śauco1daka-bhājanāḥ // Yj_3.6 //

kṛto1dakān samuttīrṇān $ mṛdu-śādvala-saṃsthitān (p.329) &
snātān apavadeyus tān % itihāsaiḥ purātanaiḥ // Yj_3.7 //

mānuṣye kadalī-stambha- $ niḥsāre sāra-mārgaṇam &
karoti yaḥ sa sammūḍho % jala-budbuda-saṃnibhe // Yj_3.8 //

pañcadhā saṃbhṛtaḥ kāyo $ yadi pañcatvam āgataḥ &
karmabhiḥ sva-śarīro1tthais % tatra kā paridevanā // Yj_3.9 //

gantrī vasumatī nāśam $ udadhir daivatāni ca &
phena-prakhyaḥ kathaṃ nāśaṃ % martya-loko na yāsyati // Yj_3.10 //

śleṣmā1śru bāndhavair muktaṃ $ preto bhuṅkte yato 'vaśaḥ (p.330) &
ato na roditavyaṃ hi % kriyāḥ kāryāḥ sva-śaktitaḥ // Yj_3.11 //

iti saṃśrutya gaccheyur $ gṛhaṃ bāla-puraḥsarāḥ &
vidaśya nimba-patrāṇi % niyatā dvāri veśmanaḥ // Yj_3.12 //

ācamyā7gny-ādi salilaṃ $ gomayaṃ gaura-sarṣapān &
praviśeyuḥ samālabhya % kṛtvā9śmani padaṃ śanaiḥ // Yj_3.13 //

praveśanā3dikaṃ karma $ preta-saṃsparśinām api &
icchatāṃ tat-kṣaṇāc chuddhiḥ % pareṣāṃ snāna-saṃyamān // Yj_3.14 //

ācārya-pitṛ-upādhyāyān $ nirhṛtyā7pi vratī vratī (p.331) &
saṃkaṭā1nnaṃ ca nā7śnīyān % na ca taiḥ saha saṃvaset // Yj_3.15 //

krīta-labdhā1śanā bhūmau $ svapeyus te pṛthak kṣitau &
piṇḍa-yajñā3vṛtā deyaṃ % pretāyā7nnaṃ dina-trayam // Yj_3.16 //

jalam ekā1ham ākāśe $ sthāpyaṃ kṣīraṃ ca mṛn-maye (p.332) &
vaitānā1upāsanāḥ kāryāḥ % kriyāś ca śruti-codanāt (p.333) // Yj_3.17 //

tri-rātraṃ daśa-rātraṃ vā $ śāvam āśaucam iṣyate (p.334) &
ūna-dvi-varṣa ubhayoḥ % sūtakaṃ mātur eva hi // Yj_3.18 //

pitros tu sūtakaṃ mātus $ tad asṛg-darśanād dhruvam (p.336) &
tad ahar na praduṣyeta % pūrveṣāṃ janma-kāraṇāt // Yj_3.19 //

antarā janma-maraṇe $ śeṣā1hobhir viśudhyati (p.337) &
garbha-srāve māsa-tulyā % niśāḥ śuddhes tu kāraṇam (p.338) // Yj_3.20 //

hatānāṃ nṛpa-go-viprair $ anvakṣaṃ cā8tma-ghātinām (p.341) &
proṣite kāla-śeṣaḥ syāt % pūrṇe dattvo9dakaṃ śuciḥ // Yj_3.21 //

kṣatrasya dvādaśā1hāni $ viśaḥ pañca-daśai7va tu (p.343) &
triṃśad-dināni śūdrasya % tad-ardhaṃ nyāya-vartinaḥ // Yj_3.22 //

ā-danta-janmanaḥ sadyā $ a-cūḍān naiśikī smṛtā (p.344) &
tri-rātram ā-vratā3deśād % daśa-rātram ataḥ param // Yj_3.23 //

ahas tv adatta-kanyāsu $ bāleṣu ca viśodhanam (p.345) &
gurv-antevāsy-anūcānam % ātula-śrotriyeṣu ca (p.346) // Yj_3.24 //

anauraseṣu putreṣu $ bhāryāsv anya-gatāsu ca (p.347) &
nivāsa-rājani prete % tad ahaḥ śuddhi-kāraṇam // Yj_3.25 //

brāhmaṇenā7nugantavyo $ na śūdro na dvijaḥ kvacit (p.348) &
anugamyā7mbhasi snātvā % spṛṣṭvā9gniṃ ghṛta-bhuk śuciḥ // Yj_3.26 //

mahī-patīnāṃ nā8śaucaṃ $ hatānāṃ vidyutā tathā &
go-brāhmaṇā1rthaṃ saṃgrāme % yasya ce7cchati bhūmipaḥ // Yj_3.27 //

ṛtvijāṃ dīkṣitānāṃ ca $ yajñiyaṃ karma kurvatām (p.349) &
satri-vrati-brahmacāri- % dātṛ-brahmavidāṃ tathā // Yj_3.28 //

dāne vivāhe yajñe ca $ saṃgrāme deśa-viplave &
āpady-api hi kaṣṭāyāṃ % sadyaḥ śaucaṃ vidhīyate // Yj_3.29 //

udakyā9śucibhiḥ snāyāt $ saṃspṛṣṭas tair upaspṛśet (p.351) &
ab-liṅgāni japec caiva % gāyatrīṃ manasā sakṛt // Yj_3.30 //

kālo 'gniḥ karma mṛd vāyur $ mano jñānaṃ tapo jalam (p.354) &
paścāt tāpo nirāhāraḥ % sarve 'mī śuddhi-hetavaḥ // Yj_3.31 //

akārya-kāriṇāṃ dānaṃ $ vego nadyāś ca śuddhi-kṛt &
śodhyasya mṛc ca toyaṃ ca % saṃnyāso vai dvijanmanām // Yj_3.32 //

tapo vedavidāṃ kṣāntir $ viduṣāṃ varṣmaṇo jalam (p.355) &
japaḥ pracchanna-pānānāṃ % manasaḥ satyam ucyate // Yj_3.33 //

bhūtā3tmanas tapo-vidye $ buddher jñānaṃ viśodhanam &
kṣetrajñasye8śvara-jñānād % viśuddhiḥ paramā matā // Yj_3.34 //


[2. āpad-dharma-prakaraṇam](p.356)

kṣātreṇa karmaṇā jīved $ viśāṃ vā9py āpadi dvijaḥ &
nistīrya tām athā8tmānaṃ % pāvayitvā nyaset pathi // Yj_3.35 //

phalo1pala-kṣauma-soma- $ manuṣyā1pūpa-vīrudhaḥ (p.357) &
tilau1dana-rasa-kṣārān % dadhi kṣīraṃ ghṛtaṃ jalam // Yj_3.36 //

śastrā3sava-madhū1cchiṣṭaṃ $ madhu lākṣā ca barhiṣaḥ &
mṛc-carma-puṣpa-kutapa- % keśa-takra-viṣa-kṣitiḥ // Yj_3.37 //

kauśeya-nīla-lavaṇa- $ māṃsai1kaśapha-sīsakān &
śakā3rdrau1ṣadhi-piṇyāka- % paśu-gandhāṃs tathaiva ca // Yj_3.38 //

vaiśya-vṛttyā9pi jīvan no $ vikrīṇīta kadācana (p.358) &
dharmā1rthaṃ vikrayaṃ neyās % tilā dhānyena tat-samāḥ // Yj_3.39 //

lākṣā-lavaṇa-māṃsāni $ patanīyāni vikraye &
pāyo dadhi ca madyaṃ ca % hīna-varṇa-karāṇi tu // Yj_3.40 //

āpad-gataḥ saṃpragṛhṇan $ bhuñjāno vā yatas tataḥ &
na lipyetai7nasā vipro % jvalanā1rka-samo hi saḥ // Yj_3.41 //

kṛṣiḥ śilpaṃ bhṛtir vidyā $ kusīdaṃ śakaṭaṃ giriḥ (p.359) &
sevā9nūpaṃ nṛpo bhaikṣam % āpattau jīvanāni tu // Yj_3.42 //

bubhukṣitas tryahaṃ sthitvā $ dhānyam abrāhmaṇād haret &
pratigṛhya tad ākhyeyam % abhiyuktena dharmataḥ // Yj_3.43 //

tasya vṛttaṃ kulaṃ śīlaṃ $ śrutam adhyayanaṃ tapaḥ &
jñātvā rājā kuṭumbaṃ ca % dharmyāṃ vṛttiṃ prakalpayet // Yj_3.44 //



[3. vānaprastha-dharma-prakaraṇam](p.360)

suta-vinyasta-patnīkas $ tayā vā9nugato vanam &
vānaprastho brahma-cārī % sā1gniḥ so1pāsano vrajet // Yj_3.45 //

aphāla-kṛṣtenā7gnīṃś ca $ pitṝn devā1tithīn api (p.361) &
bhṛtyāṃś ca tarpayet śmaśru- % jaṭā-loma-bhṛd ātmavān // Yj_3.46 //

ahno māsasya ṣaṇṇāṃ vā $ tathā saṃvatsarasya vā (p.362) &
arthasya saṃcayaṃ kuryāt % kṛtam āśvayuje tyajet // Yj_3.47 //

dāntas triṣavaṇa-snāyī $ nivṛttaś ca pratigrahāt &
svādhyāyavān dāna-śīlaḥ % sarva-sattva-hite rataḥ // Yj_3.48 //

danto1lūkhalikaḥ kāla- $ pakvā3śī vā9śma-kuṭṭakaḥ &
śrautraṃ smārtaṃ phala-snehaiḥ % karma kuryāt tathā kriyāḥ // Yj_3.49 //

cāndrāyaṇair nayet kālaṃ $ kṛcchrair vā vartayet sadā &
pakṣe gate vā9py aśnīyān % māse vā9hani vā gate // Yj_3.50 //

svapyād bhūmau śucī rātrau $ divā saṃprapadair nayet (p.363) &
sthānā3sana-vihārair vā % yogā1bhyāsena vā tathā // Yj_3.51 //

grīṣme pañcā1gni-madhyastho $ varṣāsu sthaṇḍile-śayaḥ &
ārdra-vāsās tu hemante % śaktyā vā9pi tapaś caret // Yj_3.52 //

yaḥ kaṇṭakair vitudati $ candanair yaś ca liṃpati &
akruddho 'parituṣṭaś ca % samastasya ca tasya ca // Yj_3.53 //

agnīn vā9py ātmasāt-kṛtvā $ vṛkṣā3vāso mitā1śanaḥ &
vānaprastha-gṛheṣv eva % yātrā2rthaṃ bhaikṣam ācaret // Yj_3.54 //

grāmād āhṛtya vā grāsān $ aṣṭau bhuñjīta vāg-yataḥ (p.364) &
vāyu-bhakṣaḥ prāg-udīcīṃ % gacched vā0varṣma-saṃkṣayāt // Yj_3.55 //



[4. yati-dharma-prakaraṇam](p.365)

vanād gṛhād vā kṛtve9ṣṭiṃ $ sārvavedasa-dakṣiṇām &
prājāpatyāṃ tad-ante tān % agnīn āropya cā8tmani // Yj_3.56 //

adhīta-vedo japa-kṛt $ putravān annado 'gnimān &
śaktyā ca yajña-kṛn mokṣe % manaḥ kuryāt tu nā7nyathā // Yj_3.57 //

sarva-bhūta-hitaḥ śāntas $ tri-daṇḍī sa-kamaṇḍaluḥ (p.366) &
ekā3rāmaḥ parivrajya % bhikṣā2rthī grāmam āśrayet // Yj_3.58 //

apramattaś cared bhaikṣaṃ $ sāyā1hne 'nabhilakṣitaḥ (p.367) &
rahite bhikṣukair grāme % yātrā-mātram alolupaḥ // Yj_3.59 //

yati-pātrāṇi mṛd-veṇu- $ dārv-alābu-mayāni ca &
salilaṃ śuddhir eteṣāṃ % go-vālaiś cā7vagharṣaṇam // Yj_3.60 //

saṃnirudhye7ndriya-grāmaṃ $ rāga-dveṣau prahāya ca (p.368) &
bhayaṃ hitvā ca bhūtānām % amṛtī-bhavati dvijaḥ // Yj_3.61 //

kartavyā0śaya-śuddhis tu $ bhikṣukeṇa viśeṣataḥ &
jñāno1tpatti-nimittatvāt % svātantrya-karaṇāya ca // Yj_3.62 //

avekṣyā garbha-vāsāś ca $ karmajā gatayas tathā &
ādhayo vyādhayaḥ kleśā % jarā rūpa-viparyayaḥ // Yj_3.63 //

bhavo jāti-sahasreṣu $ priyā1priya-viparyayaḥ &
dhyāna-yogena saṃpaśyet % sūkṣma ātmā0tmani sthitaḥ (p.369) // Yj_3.64 //

nā8śramaḥ kāraṇaṃ dharme $ kriyamāṇo bhaved hi saḥ &
ato yad ātmano 'pathyaṃ % pareṣāṃ na tad ācaret // Yj_3.65 //

satyam asteyam akrodho $ hrīḥ śaucaṃ dhīr dhṛtir damaḥ &
saṃyate1ndriyatā vidyā % dharmaḥ sarva udāhṛtaḥ // Yj_3.66 //

niḥsaranti yathā loha- $ piṇḍāt taptāt sphuliṅgakāḥ &
sakāśād ātmanas tadvad % ātmānaḥ prabhavanti hi // Yj_3.67 //

tatrā8tmā hi svayaṃ kiṃcit $ karma kiṃcit svabhāvataḥ (p.370) &
karoti kiṃcid abhyāsād % dharmā1dharmo1bhayā3tmakam // Yj_3.68 //
nimittam akṣaraḥ $ kartā boddhā guṇī vaśī &
ajaḥ śarīra-grahaṇāt % sa jāta iti kīrtyate // Yj_3.69 //

sargā3dau sa yathā4kāśaṃ $ vāyuṃ jyotir jalaṃ mahīm (p.371) &
sṛjaty eko1ttara-guṇāṃs % tathā0datte bhavann api // Yj_3.70 //

āhutyā0pyāyate sūryaḥ $ sūryād vṛṣṭir athau7ṣadhiḥ &
tad annaṃ rasa-rūpeṇa % śukratvam adhigacchati // Yj_3.71 //

strī-puṃsayos tu saṃyoge $ viśuddhe śukra-śoṇite &
pañca-dhātūn svayaṃ ṣaṣṭha % ādatte yugapat prabhuḥ // Yj_3.72 //

indriyāṇi manaḥ prāṇo $ jñānam āyuḥ sukhaṃ dhṛtiḥ (p.372) &
dhāraṇā preraṇaṃ duḥkham % icchā9haṃkāra eva ca // Yj_3.73 //

prayatna ākṛtir varṇaḥ $ svara-dveṣau bhavā1bhavau &
tasyai7tad ātmajaṃ sarvam % anāder ādim icchataḥ // Yj_3.74 //

prathame māsi saṃkleda- $ bhūto dhātu-vimūrcchitaḥ &
māsy arbudaṃ dvitīye tu % tṛtīye 'ṅge1ndriyair yutaḥ // Yj_3.75 //

ākāśāl lāghavaṃ saukṣmyaṃ $ śabdaṃ śrotraṃ balā3dikam &
vāyoś ca sparśanaṃ ceṣṭāṃ % vyūhanaṃ raukṣyam eva ca // Yj_3.76 //

pittāt tu darśanaṃ paktim $ auṣṇyaṃ rūpaṃ prakāśitām &
rasāt tu rasanaṃ śaityaṃ % snehaṃ kledaṃ samārdavam // Yj_3.77 //

bhūmer gandhaṃ tathā ghrāṇaṃ $ gauravaṃ mūrtim eva ca &
ātmā gṛhṇāty ajaḥ sarvaṃ % tṛtīye spandate tataḥ // Yj_3.78 //

dauhṛdasyā7pradānena $ garbho doṣam avāpnuyāt (p.373) &
vairūpyaṃ maraṇaṃ vā9pi % tasmāt kāryaṃ priyaṃ striyāḥ // Yj_3.79 //

sthairyaṃ caturthe tv aṅgānāṃ $ pañcame śoṇito1dbhavaḥ &
ṣaṣṭhe balasya varṇasya % nakha-romṇāṃ ca saṃbhavaḥ // Yj_3.80 //

manaś-caitanya-yukto 'sau $ nāḍī-snāyu-śirā-yutaḥ &
saptame cā7ṣṭame caiva % tvaṅ-māṃsa-smṛtimān api // Yj_3.81 //

punar dhātrīṃ punar gharmam $ ojas tasya pradhāvati (p.374) &
aṣṭame māsy ato garbho % jātaḥ prāṇair viyujyate // Yj_3.82 //

navame daśame vā9pi $ prabalaiḥ sūti-mārutaiḥ &
niḥsāryate bāṇa iva % yantra-cchidreṇa sa-jvaraḥ // Yj_3.83 //

tasya ṣoḍhā śarīrāṇi $ śaṭ tvaco dhārayanti ca &
saḍ-aṅgāni tathā9sthnāṃ ca % saha ṣaṣṭyā śata-trayam // Yj_3.84 //

sthālaiḥ saha catuḥ-ṣaṣṭir $ dantā vai viṃśatir nakhāḥ (p.375) &
pāṇi-pāda-śalākāś ca % teṣāṃ sthāna-catuṣṭayam // Yj_3.85 //

ṣaṣṭy-aṅgulīnāṃ dve pārṣṇyor $ gulpheṣu ca catuṣṭayam &
catvāry-aratnikā1sthīni % jaṅghayos tāvad eva tu // Yj_3.86 //

dve dve jānu-kapolo3ru- $ phalakā1ṃsa-samudbhave &
akṣa-tālūṣake śroṇī- % phalake ca vinirdiśet // Yj_3.87 //
bhagā1sthy ekaṃ tathā pṛṣṭhe $ catvāriṃśac ca pañca ca &
grīvā pañcadaśā1sthiḥ syāj % jatrv ekai1kaṃ tathā hanuḥ // Yj_3.88 //

tan-mūle dve lalāṭā1kṣi- $ gaṇḍe nāsā ghanā1sthikā &
pārśvakāḥ sthālakaiḥ sārdham % arbudaiś ca dvi-saptatiḥ // Yj_3.89 //

dvau śaṅkhakau kapālāni $ catvāri śirasas tathā (p.376) &
uraḥ sapta-daśā1sthīni % puruṣasyā7sthi-saṃgrahaḥ // Yj_3.90 //

gandha-rūpa-rasa-sparśa- $ śabdāś ca viṣayāḥ smṛtāḥ &
nāsikā locane jihvā tvak % śrotraṃ ca indriyāṇi ca // Yj_3.91 //

hastau pāyur upasthaṃ ca $ jihvā pādau ca pañca vai &
karme1ndriyāṇi jānīyān % manaś caivo7bhayā3tmakam // Yj_3.92 //

nābhir ojo gudaṃ śukraṃ $ śoṇitaṃ śaṅkhakau tathā &
mūrdhā1ṃsa-kaṇṭha-hṛdayaṃ % prāṇasyā8yatanāni tu // Yj_3.93 //

vapā vasā9vahananaṃ $ nābhiḥ kloma yakṛt plihā (p.377) &
kṣudrā1ntraṃ vṛkkakau bastiḥ % purīṣā3dhānam eva ca // Yj_3.94 //

āmā3śayo 'tha hṛdayaṃ $ sthūlā1ntraṃ guda eva ca &
udaraṃ ca gudau koṣṭhyau % vistāro 'yam udāhṛtaḥ // Yj_3.95 //

kanīnike cā7kṣi-kūṭe $ śaṣkulī karṇa-patrakau &
karṇau śaṅkhau bhruvau danta- % veṣṭāv oṣṭhau kakundare // Yj_3.96 //

vaṅkṣaṇau vṛṣaṇau vṛkkau $ śleṣma-saṃghātajau stanau &
upajihvā-sphijau bāhū % jaṅgho3ruṣu ca piṇḍikā // Yj_3.97 //

tālū1daraṃ basti-śīrṣaṃ $ cibuke gala-śuṇḍike &
avaṭaś caivam etāni % sthānāny atra śarīrake // Yj_3.98 //

akṣi-karṇa-catuṣkaṃ ca $ pad-dhasta-hṛdayāni ca &
nava chidrāṇi tāny eva % prāṇasyā8yatanāni tu // Yj_3.99 //

śirāḥ śatāni saptai7va $ nava snāyu-śatāni ca (p.378) &
dhamanīnāṃ śate dve tu % pañca peśī-śatāni ca // Yj_3.100 //

ekona-triṃśal-lakṣāṇi $ tathā nava śatāni ca &
ṣaṭ-pañcāśac ca jānīta % śirā dhamani-saṃjñitāḥ // Yj_3.101 //

trayo lakṣās tu vijñeyāḥ $ śmaśru-keśāḥ śarīriṇām &
sapto1ttaraṃ marma-śataṃ % dve ca saṃdhi-śate tathā // Yj_3.102 //

romṇāṃ koṭyas tu pañcāśac $ catasraḥ koṭya eva ca &
sapta-ṣaṣṭis tathā lakṣāḥ % sā1rdhāḥ svedā1yanaiḥ saha // Yj_3.103 //

vāyavīyair vigaṇyante $ vibhaktāḥ paramā1ṇavaḥ &
yady apy eko 'nuvetty eṣāṃ % bhāvanāṃ caiva saṃsthitim // Yj_3.104 //

rasasya nava vijñeyā $ jalasyā7ñjalayo daśa (p.379) &
saptai7va tu purīṣasya % raktasyā7ṣṭau prakīrtitāḥ // Yj_3.105 //

ṣaṭ śleṣmā pañca pittaṃ tu $ catvāro mūtram eva ca &
vasā trayo dvau tu medo % majjai9ko0rdhvam[ardham?] tu mastake // Yj_3.106 //
śleṣmau1jasas tāvad eva $ retasas tāvad eva tu &
ity etad asthiraṃ varṣma % yasya mokṣāya kṛty asau // Yj_3.107 //

dvāsaptati-sahasrāṇi $ hṛdayād abhiniḥsṛtāḥ &
hitā1hitā nāma nāḍyas % tāsāṃ madhye śaśi-prabham // Yj_3.108 //

maṇḍalaṃ tasya madhyastha $ ātmā dīpa ivā7calaḥ (p.380) &
sa jñeyas taṃ viditve9ha % punar ājāyate na tu // Yj_3.109 //

jñeyaṃ cā8raṇyakam ahaṃ $ yad ādityād avāptavān &
yoga-śāstraṃ ca mat-proktaṃ % jñeyaṃ yogam abhīpsatā // Yj_3.110 //

ananya-viṣayaṃ kṛtvā $ mano-buddhi-smṛtī1ndriyam &
dhyeya ātmā sthito yo 'sau % hṛdaye dīpavat prabhuḥ // Yj_3.111 //

yathā-vidhānena paṭhan $ sāma-gāyam avicyutam &
sā1vadhānas tad abhyāsāt % paraṃ brahmā7dhigacchati // Yj_3.112 //

aparā1ntakam ullopyaṃ $ madrakaṃ prakarīṃ tathā (p.381) &
auveṇakaṃ saro-bindum % uttaraṃ gītakāni ca // Yj_3.113 //

ṛg-gāthā pāṇikā dakṣa- $ vihitā brahma-gītikā &
geyam etat tad-abhyāsa- % karaṇān mokṣa-saṃjñitam // Yj_3.114 //

vīṇā-vādana-tattvajñaḥ $ śruti-jāti-viśāradaḥ &
tālajñaś cā7prayāsena % mokṣa-mārgaṃ niyacchati // Yj_3.115 //

gītajño yadi yogena $ nā8pnoti paramaṃ padam &
rudrasyā7nucaro bhūtvā % tenai7va saha modate // Yj_3.116 //

anādir ātmā kathitas $ tasyā8dis tu śarīrakam (p.382) &
ātmanas tu jagat sarvaṃ % jagataś cā8tma-saṃbhavaḥ // Yj_3.117 //

katham etad vimuhyāmaḥ $ sa-devā1sura-mānavam &
jagad-udbhūtam ātmā ca % kathaṃ tasmin vadasva naḥ // Yj_3.118 //

moha-jālam apāsye7ha $ puruṣo dṛśyate hi yaḥ &
sahasra-kara-pan-netraḥ % sūrya-varcāḥ sahasrakaḥ // Yj_3.119 //

sa ātmā caiva yajñaś ca $ viśva-rūpaḥ prajāpatiḥ &
virājaḥ so 'nna-rūpeṇa % yajñatvam upagacchati // Yj_3.120 //

yo dravya-devatā-tyāga- $ saṃbhūto rasa uttamaḥ (p.383) &
devān saṃtarpya sa raso % yajamānaṃ phalena ca // Yj_3.121 //

saṃyojya vāyunā somaṃ $ nīyate raśmibhis tataḥ &
ṛg-yajuḥ sāma-vihitaṃ % sauraṃ dhāmo7panīyate // Yj_3.122 //

kha-maṇḍalād asau sūryaḥ $ sṛjaty amṛtam uttamam &
yaj janma sarva-bhūtānām % aśanā1naśanā3tmanām // Yj_3.123 //

tasmād annāt punar yajñaḥ $ punar annaṃ punaḥ kratuḥ &
evam etad anādy-antaṃ % cakraṃ saṃparivartate // Yj_3.124 //

anādir ātmā saṃbhūtir $ vidyate nā7ntar-ātmanaḥ &
samavāyī tu puruṣo % mohe1cchā-dveṣa-karmajaḥ // Yj_3.125 //
sahasrā3tmā mayā yo va[vā?] $ ādi-deva udāhṛtaḥ &
mukha-bāhū3ru-pajjāḥ syus % tasya varṇā yathā-kramam // Yj_3.126 //

pṛthivī pādatas tasya $ śiraso dyaur ajāyata (p.384) &
nastaḥ prāṇā diśaḥ śrotrāt % sparśād vāyur mukhāc chikhī // Yj_3.127 //

manasaś candramā jātaś $ cakṣuṣaś ca divākaraḥ &
jaghanād antarikṣaṃ ca % jagac ca sa-carā1caram // Yj_3.128 //

yady evaṃ sa kathaṃ brahman $ pāpa-yoniṣu jāyate &
īśvaraḥ sa kathaṃ bhāvair % aniṣṭaiḥ saṃprayujyate // Yj_3.129 //

karaṇair anvitasyā7pi $ pūrvaṃ jñānaṃ kathaṃ ca na &
vetti sarva-gatāṃ kasmāt % sarvago 'pi na vedanām // Yj_3.130 //

antya-pakṣi-sthāvaratāṃ $ mano-vāk-kāya-karmajaiḥ &
doṣaiḥ prayāti jīvo 'yaṃ % bhavaṃ yoni-śateṣu ca // Yj_3.131 //

anantāś ca yathā bhāvāḥ $ śarīreṣu śarīriṇām (p.385) &
rūpāṇy-api tathaive7ha % sarva-yoniṣu dehinām // Yj_3.132 //

vipākaḥ karmaṇāṃ pretya $ keṣāṃcid iha jāyate &
iha vā9mutra vai9keṣāṃ % bhāvas tatra prayojanam // Yj_3.133 //

para-dravyāṇy abhidhyāyaṃs $ tathā9niṣṭāni cintayan &
vitathā2bhiniveśī ca % jāyate 'nyāsu yoniṣu // Yj_3.134 //

puruṣo 'nṛta-vādī ca $ piśunaḥ paruṣas tathā &
anibaddha-pralāpī ca % mṛga-pakṣiṣu jāyate // Yj_3.135 //

adattā3dāna-nirataḥ $ para-dāro1pasevakaḥ (p.386) &
hiṃsakaś cā7vidhānena % sthāvareṣv abhijāyate // Yj_3.136 //

ātmajñaḥ śaucavān dāntas $ tapasvī vijite1ndriyaḥ &
dharmakṛd veda-vidyāvit % sāttviko deva-yonitām // Yj_3.137 //

asat-kārya-rato 'dhīra $ ārambhī viṣayī ca yaḥ &
sa rājaso manuṣyeṣu % mṛto janmā7dhigacchati // Yj_3.138 //

nidrāluḥ krūra-kṛl lubdho $ nāstiko yācakas tathā &
pramādavān bhinna-vṛtto % bhavet tiryakṣu tāmasaḥ // Yj_3.139 //

rajasā tamasā caivaṃ $ samāviṣṭo bhramann iha &
bhāvair aniṣṭaiḥ saṃyuktaḥ % saṃsāraṃ pratipadyate // Yj_3.140 //

malino hi yathā ādarśo $ rūpā3lokasya na kṣamaḥ (p.387) &
tathā9vipakva-karaṇa % ātma-jñānasya na kṣamaḥ // Yj_3.141 //

kaṭver vārau yathā9pakve $ madhuraḥ san raso 'pi na &
prāpyate hy ātmani tathā % nā7pakva-karaṇe jñatā // Yj_3.142 //

sarvā3śrayāṃ nije dehe $ dehī vindati vedanām &
yogī muktaś ca sarvāsāṃ % yo na cā8pnoti vedanām // Yj_3.143 //

ākāśam ekaṃ hi yathā $ ghaṭā3diṣu pṛthag bhavet &
tathā0tmā eko hy anekaś ca % jalā3dhāreṣv ivā7ṃśumān // Yj_3.144 //
brahma-khā1nila-tejāṃsi $ jalaṃ bhūś ce7ti dhātavaḥ (p.388) &
ime lokā eṣa cā8tmā % tasmāc ca sa-carā1caram // Yj_3.145 //

mṛd-daṇḍa-cakra-saṃyogāt $ kumbha-kāro yathā ghaṭam &
karoti tṛṇa-mṛt-kāṣṭhair % gṛhaṃ vā gṛha-kārakaḥ // Yj_3.146 //

hema-mātram upādāya $ rūpaṃ vā hema-kārakaḥ &
nija-lālā-samāyogāt % kośaṃ vā kośa-kārakaḥ // Yj_3.147 //

kāraṇāny evam ādāya $ tāsu tāsv iha yoniṣu &
sṛjaty ātmānam ātmā ca % saṃbhūya karaṇāni ca // Yj_3.148 //

mahā-bhūtāni satyāni $ yathā0tmā9pi tathaiva hi &
ko 'nyathai9kena netreṇa % dṛṣṭam anyena paśyati // Yj_3.149 //

vācaṃ vā ko vijānāti $ punaḥ saṃśrutya saṃśrutām (p.389) &
atītā1rtha-smṛtiḥ kasya % ko vā svapnasya kārakaḥ // Yj_3.150 //

jāti-rūpa-vayo-vṛtta- $ vidyā4dibhir ahaṃkṛtaḥ &
śabdā3di-viṣayo1dyogaṃ % karmaṇā manasā girā // Yj_3.151 //

sa saṃdigdha-matiḥ karma- $ phalam asti na ve9ti vā &
viplutaḥ siddham ātmānam % asiddho 'pi hi manyate // Yj_3.152 //

mama dārāḥ sutā1mātyā $ aham eṣām iti sthitiḥ &
hitā1hiteṣu bhāveṣu % viparīta-matiḥ sadā // Yj_3.153 //

jñeyajñe prakṛtau caiva $ vikāre cā7viśeṣavān &
anāśakā1nalā3ghāta- % jala-prapatano1dyamī // Yj_3.154 //

evaṃ-vṛtto 'vinītā3tmā $ vitathā2bhiniveśavān &
karmaṇā dveṣa-mohābhyām % icchayā caiva badhyate // Yj_3.155 //

ācāryo1pāsanaṃ veda- $ śāstrā1rtheṣu vivekitā (p.390) &
tat-karmaṇām anuṣṭhānaṃ % saṅgaḥ sadbhir giraḥ śubhāḥ // Yj_3.156 //

stry-ālokā3lambha-vigamaḥ $ sarva-bhūtā3tma-darśanam &
tyāgaḥ parigrahāṇāṃ ca % jīrṇa-kāṣāya-dhāraṇam // Yj_3.157 //

viṣaye1ndriya-saṃrodhas $ tandrā3lasya-vivarjanam &
śarīra-parisaṃkhyānaṃ % pravṛttiṣv agha-darśanam // Yj_3.158 //

nīrajas-tamasā[?] sattva- $ śuddhir niḥspṛhatā śamaḥ &
etair upāyaiḥ saṃśuddhaḥ % sattva-yogy amṛtī bhavet // Yj_3.159 //

tattva-smṛter upasthānāt $ sattva-yogāt parikṣayāt &
karmaṇāṃ saṃnikarṣāc ca % satāṃ yogaḥ pravartate // Yj_3.160 //

śarīra-saṃkṣaye yasya $ manaḥ sattvastham īśvaram (p.391) &
avipluta-matiḥ samyak % sa jāti-saṃsmaratām iyāt // Yj_3.161 //

yathā hi bharato varṇair $ varṇayaty ātmanas tanum &
nānā-rūpāṇi kurvāṇas % tathā0tmā karmajās tanūḥ // Yj_3.162 //

kāla-karmā3tma-bījānāṃ $ doṣair mātus tathaiva ca &
garbhasya vaikṛtaṃ dṛṣṭam % aṅga-hīnā3di janmanaḥ // Yj_3.163 //
ahaṃkāreṇa manasā $ gatyā karma-phalena ca &
śarīreṇa ca nā8tmā9yaṃ % mukta-pūrvaḥ kathaṃcana // Yj_3.164 //

varty-ādhāra-sneha-yogād $ yathā dīpasya saṃsthitiḥ (p.392) &
vikriyā9pi ca dṛṣṭai9vam % akāle prāṇa-saṃkṣayaḥ // Yj_3.165 //

anantā raśmayas tasya $ dīpavad yaḥ sthito hṛdi &
sitā1sitāḥ karbu-rūpāḥ % kapilā nīla-lohitāḥ // Yj_3.166 //

ūrdhvam ekaḥ sthitas teṣāṃ $ yo bhittvā sūrya-maṇḍalam &
brahma-lokam atikramya % tena yāti parāṃ gatim // Yj_3.167 //

yad asyā7nyad raśmi-śatam $ ūrdhvam eva vyavasthitam &
tena deva-śarīrāṇi % sa-dhāmāni prapadyate // Yj_3.168 //

ye 'neka-rūpāś cā7dhastād $ raśmayo 'sya mṛdu-prabhāḥ (p.393) &
iha karmo1pabhogāya % taiḥ saṃsarati so 'vaśaḥ // Yj_3.169 //

vedaiḥ śāstraiḥ sa-vijñānair $ janmanā maraṇena ca &
ārtyā gatyā tathā9gatyā % satyena hy anṛtena ca // Yj_3.170 //

śreyasā sukha-duḥkhābhyāṃ $ karmabhiś ca śubhā1śubhaiḥ &
nimitta-śākuna-jñāna- % graha-saṃyogajaiḥ phalaiḥ // Yj_3.171 //

tārā-nakṣatra-saṃcārair $ jāgaraiḥ svapnajair api &
ākāśa-pavana-jyotir- % jala-bhū-timirais tathā // Yj_3.172 //

manvantarair yuga-prāptyā $ mantrau1ṣadhi-phalair api &
vittā8tmānaṃ vedyamānaṃ % kāraṇaṃ jagatas tathā // Yj_3.173 //

ahaṃkāraḥ smṛtir medhā $ dveṣo buddhiḥ sukhaṃ dhṛtiḥ (p.194) &
indriyā1ntara-saṃcāra % icchā dhāraṇa-jīvite // Yj_3.174 //

svargaḥ svapnaś ca bhāvānāṃ $ preraṇaṃ manaso gatiḥ &
nimeṣaś cetanā yatna % ādānaṃ pāñcabhautikam // Yj_3.175 //

yata etāni dṛśyante $ liṅgāni paramā3tmanaḥ &
tasmād asti paro dehād % ātmā sarvaga īśvaraḥ // Yj_3.176 //

buddhī1ndriyāṇi sā1rthāni $ manaḥ karme1ndriyāṇi ca &
ahaṃkāraś ca buddhiś ca % pṛthivy-ādīni caiva hi // Yj_3.177 //

avyaktam ātmā kṣetrajñaḥ $ kṣetrasyā7sya nigadyate &
īśravaḥ sarvabhūta-sthaḥ % sann asan sad asac ca yaḥ // Yj_3.178 //

buddher utpattir avyaktāt $ tato 'haṃkāra-saṃbhavaḥ (p.395) &
tanmātrā3dīny ahaṃkārād % eko1ttara-guṇāni ca // Yj_3.179 //

śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhaś ca tad-guṇāḥ &
yo yasmān niḥsṛtaś cai7ṣāṃ % sa tasminn eva līyate // Yj_3.180 //

yathā0tmānaṃ sṛjaty ātmā $ tathā vaḥ kathito mayā &
vipākāt tri-prakārāṇāṃ % karmaṇām īśvaro 'pi san // Yj_3.181 //

sattvaṃ rajas tamaś caiva $ guṇās tasyai7va kīrtitāḥ &
rajas-tamobhyām āviṣṭaś % cakravad bhrāmyate hy asau // Yj_3.182 //
anādir ādimāṃś caiva $ sa eva puruṣaḥ paraḥ &
liṅge1ndriya-grāhya-rūpaḥ % sa-vikāra udāhṛtaḥ // Yj_3.183 //

pitṛ-yāno 'ja-vīthyāś ca $ yad agastyasya cā7ntaram (p.396) &
tenā7gnihotriṇo yānti % svarga-kāmā divaṃ prati // Yj_3.184 //

ye ca dāna-parāḥ samyag $ aṣṭābhiś ca guṇair yutāḥ &
te 'pi tenaiva mārgeṇa % satya-vrata-parāyaṇāḥ // Yj_3.185 //

tatrā7ṣṭāśīti-sāhasra- $ munayo gṛhamedhinaḥ &
punar-āvartino bīja- % bhūtā dharma-pravartakāḥ // Yj_3.186 //
saptarṣi-nāga-vīthy-antar $ deva-lokaṃ samāśritāḥ &
tāvanta eva munayaḥ % sarvā3rambha-vivarjitāḥ // Yj_3.187 //

tapasā brahma-caryeṇa $ saṅga-tyāgena medhayā &
tatra gatvā9vatiṣṭhante % yāvad ā-bhūta-saṃplavam // Yj_3.188 //

yato vedāḥ purāṇāni $ vidyo2paniṣadas tathā (p.397) &
ślokā sūtrāṇi bhāṣyāṇi % yac ca kiṃcana vāṅ-mayam // Yj_3.189 //

vedā1nuvacanaṃ yajño $ brahma-caryaṃ tapo damaḥ &
śraddho9pavāsaḥ svātantryam % ātmano jñāna-hetavaḥ // Yj_3.190 //

sa hy āśramair vijijñāsyaḥ $ samastair evam eva tu &
draṣṭavyas tv atha mantavyaḥ % śrotavyaś ca dvijātibhiḥ // Yj_3.191 //

ya enam evaṃ vindanti $ ya vā0raṇyakam āśritāḥ &
upāsate dvijāḥ satyaṃ % śraddhayā parayā yutāḥ // Yj_3.192 //

kramāt te saṃbhavanty arcir $ ahaḥ śuklaṃ tatho9ttaram &
ayanaṃ deva-lokaṃ ca % savitāraṃ sa-vaidyutam // Yj_3.193 //

tatas tān puruṣo 'bhyetya $ mānaso brahma-laukikān &
karoti punar-āvṛttis % teṣām iha na vidyate // Yj_3.194 //

yajñena tapasā dānair $ ye hi svarga-jito narāḥ (p.398) &
dhūmaṃ niśāṃ kṛṣṇa-pakṣaṃ % dakṣiṇā1yanam eva ca // Yj_3.195 //

pitṛ-lokaṃ candramasaṃ $ vāyuṃ vṛṣṭiṃ jalaṃ mahīm &
kramāt te saṃbhavantī7ha % punar eva vrajanti ca // Yj_3.196 //

etad yo na vijānāti $ mārga-dvitayam ātmavān &
dandaśūkaḥ pataṅgo vā % bhavet kīṭo 'tha vā kṛmiḥ // Yj_3.197 //

ūrustho1ttāna-caraṇaḥ $ savye nyasyo7ttaraṃ karam &
uttānaṃ kiṃcid unnāmya % mukhaṃ viṣṭabhya co7rasā // Yj_3.198 //

nimīlitā1kṣaḥ sattvastho $ dantair dantān asaṃspṛśan &
tālusthā1cala-jihvaś ca % saṃvṛtā3syaḥ su-niścalaḥ // Yj_3.199 //

saṃnirudhye7ndriya-grāmaṃ $ nā7ti-nīco1cchritā3sanaḥ &
dvi-guṇaṃ tri-guṇaṃ vā9pi % prāṇā3yāmam upakramet // Yj_3.200 //

tato dhyeyaḥ sthito yo 'sau $ hṛdaye dīpavat prabhuḥ &
dhārayet tatra cā8tmānaṃ % dhāraṇāṃ dhārayan budhaḥ // Yj_3.201 //
antardhānaṃ smṛtiḥ kāntir $ dṛṣṭiḥ śrotrajñatā tathā (p.399) &
nijaṃ śarīram utsṛjya % para-kāya-praveśanam // Yj_3.202 //

arthānāṃ chandataḥ sṛṣṭir $ yoga-siddher hi lakṣaṇam &
siddhe yoge tyajan deham % amṛtatvāya kalpate // Yj_3.203 //

atha vā9py abhyasan vedaṃ $ nyasta-karmā vane vasan &
ayācitā3śī mita-bhuk % parāṃ siddhim avāpnuyāt // Yj_3.204 //

nyāyā3gata-dhanas tattva- $ jñāna-niṣṭho 'tithi-priyaḥ (p.400) &
śrādha-kṛt satya-vādī ca % gṛhastho 'pi hi mucyate // Yj_3.205 //



[5. prāyaścitta-prakaraṇam]

mahā-pātakajān ghorān $ narakān prāpya dāruṇān &
karma-kṣayāt prajāyante % mahā-pātakinas tv iha // Yj_3.206 //

mṛgā1śva[?]-sūkaro1ṣṭrāṇāṃ $ brahmahā yonim ṛcchati &
khara-pulkasa-venānāṃ % surāpo nā7tra saṃśayaḥ // Yj_3.207 //

kṛmi-kīṭa-pataṅgatvaṃ $ svarṇa-hārī samāpnuyāt &
tṛṇa-gulma-latātvaṃ ca % kramaśo guru-talpagaḥ // Yj_3.208 //

brahmahā kṣaya-rogī syāt $ surāpaḥ śyāva-dantakaḥ (p.401) &
hema-hārī tu kunakhī % duścarmā guru-talpagaḥ // Yj_3.209 //

yo yena saṃvasaty eṣāṃ $ sa tal-liṅgo 'bhijāyate &
anna-hartā0ma-yāvī syān % mūko vāg-apahārakaḥ // Yj_3.210 //

dhānya-miśro 'tiriktā1ñgaḥ $ piśunaḥ pūti-nāsikaḥ &
taila-hṛt taila-pāyī syāt % pūti-vaktras tu sūcakaḥ // Yj_3.211 //

parasya yoṣitaṃ hṛtvā $ brahma-svam apahṛtya ca (p.402) &
araṇye nirjale deśe % bhavati brahma-rākṣasaḥ // Yj_3.212 //

hīna-jātau prajāyeta $ para-ratnā1pahārakaḥ &
patra-śākaṃ śikhī hatvā % gandhān chucchundarī śubhān // Yj_3.213 //

mūṣako dhānya-hārī syād $ yānam uṣṭraḥ kapiḥ phalam &
jalaṃ plavaḥ payaḥ kāko % gṛha-kārī hy upaskaram // Yj_3.214 //

madhu daṃśaḥ palaṃ gṛdhro $ gāṃ godhā9gniṃ bakas tathā &
śvitrī vastraṃ śvā rasaṃ tu % cīrī lavaṇa-hārakaḥ // Yj_3.215 //

pradarśanā1rtham etat tu $ mayo9ktaṃ steya-karmaṇi &
dravya-prakārā hi yathā % tathaiva prāṇi-jātayaḥ // Yj_3.216 //

yathā-karma phalaṃ prāpya $ tiryaktvaṃ kāla-paryayāt (P.404) &
jāyante lakṣaṇa-bhraṣṭā % daridrāḥ puruṣā1dhamāḥ // Yj_3.217 //

tato niṣkalmaṣī-bhūtāḥ $ kule mahati bhoginaḥ &
jāyante vidyayo9petā % dhana-dhānya-samanvitāḥ // Yj_3.218 //

vihitasyā7nanuṣṭhānān $ ninditasya ca sevanāt &
anigrahāc ce7ndriyāṇāṃ % naraḥ patanam ṛcchati // Yj_3.219 //

tasmāt tene7ha kartavyaṃ $ prāyaścittaṃ viśuddhaye &
evam asyā7ntar-ātmā ca % lokaś caiva prasīdati // Yj_3.220 //

prāyaścittam akurvāṇāḥ $ pāpeṣu niratā narāḥ (p.406) &
apaścāt-tāpinaḥ kaṣṭān % narakān yānti dāruṇān // Yj_3.221 //

tāmisraṃ loha-śaṅkuṃ ca $ mahā-niraya-śālmalī &
rauravaṃ kuḍmalaṃ pūti- % mṛttikaṃ kāla-sūtrakam // Yj_3.222 //

saṃghātaṃ lohito1daṃ ca $ sa-viṣaṃ saṃprapātanam &
mahā-naraka-kākolaṃ % saṃjīvana-mahā-patham // Yj_3.223 //

avīcim andha-tāmisraṃ $ kumbhī-pākaṃ tathaiva ca &
asi-patra-vanaṃ caiva % tāpanaṃ cai7kaviṃśakam // Yj_3.224 //

mahā-pātakajair ghorair $ upapātakajais tathā (p.407) &
anvitā yānty acarita- % prāyaścittā narā1dhamāḥ // Yj_3.225 //

prāyaścittair apaity eno $ yad ajñāna-kṛtaṃ bhavet &
kāmato vyavahāryas tu % vacanād iha jāyate // Yj_3.226 //

brahmahā madyapaḥ stenas $ tathaiva guru-talpagaḥ (p.409) &
ete mahā-pātakino % yaś ca taiḥ saha saṃvaset // Yj_3.227 //

gurūṇām adhyadhikṣepo $ veda-nindā suhṛd-vadhaḥ (p.411) &
brahma-hatyā-samaṃ jñeyam % adhītasya ca nāśanam // Yj_3.228 //

niṣiddha-bhakṣaṇaṃ jaihmyam $ utkarṣe ca vaco 'nṛtam &
rajasvalā-mukhā3svādaḥ % surā-pāna-samāni tu // Yj_3.229 //

aśva-ratna-manuṣya-strī- $ bhū-dhenu-haraṇaṃ tathā (p.411) &
nikṣepasya ca sarvaṃ hi % suvarṇa-steya-sammitam // Yj_3.230 //

sakhi-bhāryā-kumārīṣu $ sva-yoniṣv antyajāsu ca &
sa-gotrāsu su-tantrīṣu % guru-talpa-samaṃ smṛtam // Yj_3.231 //

pituḥ svasāraṃ mātuś ca $ matulānīṃ snuṣām api (p.412) &
mātuḥ sapatnīṃ bhaginīm % ācārya-tanayāṃ tathā // Yj_3.232 //

ācārya-patnīṃ sva-sutāṃ $ gacchaṃs tu guru-talpagaḥ &
liṅgaṃ chittvā vadhas % tasya sa-kāmāyāḥ striyā api // Yj_3.233 //

go-vadho vrātyatā steyam $ ṛṇānāṃ cā7napākriyā (p.414) &
anāhitā1gnitā9paṇya- % vikrayaḥ paridevanam // Yj_3.234 //

bhṛtād adhyayanā3dānaṃ $ bhṛtakā1dhyāpanaṃ tathā &
pāradāryaṃ pārivittyaṃ % vārdhuṣyaṃ lavaṇa-kriyā // Yj_3.235 //

strī-śūdra-viṭ-kṣatra-vadho $ ninditā1rtho1pajīvanam &
nāstikyaṃ vrata-lopaś ca % sutānāṃ caiva vikrayaḥ // Yj_3.236 //

dhānya-kupya-paśu-steyam $ ayājyānāṃ ca yājanam &
pitṛ-mātṛ-suta-tyāgas % taḍāgā3rāma-vikrayaḥ // Yj_3.237 //

kanyā-saṃdūṣaṇaṃ caiva $ parivindaka-yājanam &
kanyā-pradānaṃ tasyaiva % kauṭilyaṃ vrata-lopanam // Yj_3.238 //

ātmano 'rthe kriyā4rambho $ madyapa-strī-niṣevaṇam &
svādhyāyā1gni-suta-tyāgo % bāndhava-tyāga eva ca // Yj_3.239 //

indhanā1rthaṃ druma-chedaḥ $ strī-hiṃsā9uṣadha-jīvanam &
hiṃsra-yantra-vidhānaṃ ca % vyasanāny ātma-vikrayaḥ // Yj_3.240 //

śūdra-preṣyaṃ hīna-sakhyaṃ $ hīna-yoni-niṣevaṇam &
tathaivā7nāśrame vāsaḥ % parā1nna-paripuṣṭatā // Yj_3.241 //

asac-chāstrā1dhigamanam $ ākareṣv adhikāritā &
bhāryāyā vikrayaś caiṣām % ekaikam upapātakam // Yj_3.242 //

śiraḥ-kapālī dhvajavān $ bhikṣā4śī karma vedayan (p.417) &
brahmahā dvādaśā1bdāni % mita-bhuk śuddhim āpnuyāt // Yj_3.243 //

brāhmaṇasya paritrāṇād $ gavāṃ dvādaśakasya ca (p.423) &
tathā9śvamedhā1vabhṛtha- % snānād vā śuddhim āpnuyāt // Yj_3.244 //

dīrgha-tīvrā3maya-grastaṃ $ brāhmaṇaṃ gām athā7pi vā (p.424) &
dṛṣṭvā pathi nirātaṅkaṃ % kṛtvā tu brahmahā śuciḥ // Yj_3.245 //

ānīya vipra-sarvasvaṃ $ hṛtaṃ ghātita eva vā &
tan-nimittaṃ kṣataḥ śastrair % jīvann api viśudhyati // Yj_3.246 //

lomabhyaḥ svāhe9ty evaṃ hi $ loma-prabhṛti vai tanum (p.425) &
majjā2ntāṃ juhuyād vā9pi % mantrair ebhir yathā-kramam // Yj_3.247 //

saṃgrāme vā hato lakṣya- $ bhūtaḥ śuddhim avāpnuyāt (p.426) &
mṛta-kalpaḥ prahārā3rto % jīvann api viśudhyati // Yj_3.248 //

araṇye niyato japtvā $ trir vai vedasya saṃhitām &
śudhyeta vā mitā3śitvāt % pratisrotaḥ sarasvatīm // Yj_3.249 //

pātre dhanaṃ vā paryāptaṃ $ dattvā śuddhim avāpnuyāt (p.427) &
ādātuś ca viśuddhy-artham % iṣṭair vaiśvānarī smṛtā // Yj_3.250 //

yāgastha-kṣatra-viḍ-ghātī $ cared brahmahaṇi vratam (p.429) &
garbhahā ca yathā-varṇaṃ % tathā0treyī-niṣūdakaḥ // Yj_3.251 //

cared vratam ahatvā9pi $ ghātā1rthaṃ cet samāgataḥ (p.430) &
dvi-guṇaṃ savanasthe tu % brāhmaṇe vratam ādiśet // Yj_3.252 //

surā2mbu-ghṛta-go-mūtra- $ payasām agni-saṃnibham &
surāpo 'nyatamaṃ pītvā % maraṇāc chuddhim ṛcchati // Yj_3.253 //

vāla-vāsā jaṭī vā9pi $ brahma-hatyā-vrataṃ caret (p.433) &
piṇyākaṃ vā kaṇān vā9pi % bhakṣayet tri-samā niśi // Yj_3.254 //

ajñānāt tu surāṃ pītvā $ reto viṇ-mūtram eva ca (p.435) &
punaḥ saṃskāram arhanti % trayo varṇā dvijātayaḥ // Yj_3.255 //

pati-lokaṃ na sā yāti $ brāhmaṇī yā surāṃ pibet (p.436) &
ihai7va sā śunī gṛdhrī % sūkarī co7pajāyate // Yj_3.256 //
brāhmaṇa-svarṇa-hārī tu $ rājñe musalam arpayet &
sva-karma vyākhyāyaṃs tena % hato mukto 'pi vā-śuciḥ // Yj_3.257 //

anivedya nṛpe śudhyet $ surāpa-vratam ācaran (p.439) &
ātma-tulyaṃ suvarṇaṃ vā % dadyād vā vipra-tuṣṭi-kṛt // Yj_3.258 //

tapte 'yaḥ-śayane sārdham $ āyasyā yoṣitā svapet (p.441) &
gṛhītvo9tkṛtya[utkṛttya] vṛṣaṇau % nairṛtyāṃ co7tsṛjet tanum // Yj_3.259 //

prājāpatyaṃ caret kṛcchraṃ $ samā vā guru-talpagaḥ (p.443) &
cāndrāyaṇaṃ vā trīn māsān % abhyased veda-saṃhitām // Yj_3.260 //

ebhis tu saṃvased yo vai $ vatsaraṃ so 'pi tat-samaḥ (p.446) &
kanyāṃ samudvahed eṣāṃ % so1pavāsām akiṃcanām (p.450) // Yj_3.261 //

cāndrāyaṇaṃ caret sarvān $ avakṛṣṭān nihatya tu &
śūdro 'dhikāra-hīno-pi % kālenā7nena śudhyati // Yj_3.262 //

pañca-gavyaṃ pibed goghno $ māsam āsīta saṃyataḥ (p.451) &
goṣṭhe-śayo go-'nugāmī % go-pradānena śudhyati // Yj_3.263 //
kṛcchraṃ caivā7tikṛcchraṃ ca $ cared vā9pi samāhitaḥ &
dadyāt tri-rātraṃ co7poṣya % vṛṣabhai1kādaśās tu gāḥ // Yj_3.264 //

upapātaka-śuddhiḥ syād $ evaṃ cāndrāyaṇena vā (p.457) &
payasā vā9pi māsena % parākeṇā7tha vā punaḥ // Yj_3.265 //

ṛṣabhai1kasahasrā gā $ dadyāt kṣatra-vadhe pumān (p.466) &
brahma-hatyā-vrataṃ vā9pi % vatsara-tritayaṃ caret // Yj_3.266 //

vaiśya-hā9bdaṃ cared etad $ dadyād vai9kaśataṃ gavām &
ṣaṇ-māsāc chūdrahā9py etad % dhenur dadyād daśā7tha vā // Yj_3.267 //

durvṛtta-brahma-viṭ-kṣatra- $ śūdra-yoṣāḥ pramāpya tu (p.437) &
dṛtiṃ dhanur bastam aviṃ % kramād dadyād viśuddhaye // Yj_3.268 //

apraduṣṭāṃ striyaṃ hatvā $ śūdra-hatyā-vrataṃ caret (p.468) &
asthimatāṃ sahasraṃ tu % tathā9nasthimatām anaḥ // Yj_3.269 //

mārjāra-godhā-nakula- $ maṇḍūkāṃś ca patatriṇaḥ (p.469) &
hatvā tryahaṃ pibet kṣīraṃ % kṛcchraṃ vā pādikaṃ caret // Yj_3.270 //

gaje nīla-vṛṣāḥ pañca $ śuke vatso dvi-hāyanaḥ &
kharā1ja-meṣeṣu vṛṣo % deyaḥ krauñce tri-hāyanaḥ // Yj_3.271 //

haṃsa-śyena-kapi-kravyā1j $ jala-sthala-śikhaṇḍinaḥ &
bhāsaṃ ca hatvā dadyād gām % akravyā1das tu vatsikām // Yj_3.272 //

urageṣv āyaso daṇḍaḥ $ paṇḍake trapu sīsakam &
kole ghṛta-ghaṭo deya % uṣṭre guñjā haye 'ṃśukam // Yj_3.273 //

tittirau tu tila-droṇaṃ $ gajā3dīnām aśaknuvan (p.470) &
dānaṃ dātuṃ caret kṛcchram % ekaikasya viśuddhaye // Yj_3.274 //

phala-puṣpā1nna-rasaja- $ sattva-ghāte ghṛtā1śanam &
kiṃcit sā1sthi-vadhe deyaṃ % prāṇā3yāmas tv anasthike (p.471) // Yj_3.275 //
vṛkṣa-gulma-latā-vīru- $ cchedane japyam ṛk-śatam &
syād oṣadhi-vṛthā-chede % kṣīrā3śī go-'nugo dinam // Yj_3.276 //

puṃścalī-vānara-kharair $ daṣṭa[daṣṭaḥ?]-śvo1ṣṭrā3di-vāyasaiḥ (p.472) &
prāṇā3yāmaṃ jale kṛtvā % ghṛtaṃ prāśya viśudhyati // Yj_3.277 //

yan me 'dya reta ity-ābhyāṃ $ skannaṃ reto 'bhimantrayet (p.473) &
stanā1ntaraṃ bhruvor madhyaṃ % tenā7nāmikayā spṛśet // Yj_3.278 //

mayi teja iti chāyāṃ $ svāṃ dṛṣṭvā9mbu-gatāṃ japet &
sāvitrīm aśucau dṛṣṭe % cāpalye cā7nṛte 'pi ca // Yj_3.279 //

avakīrṇī bhaved gatvā $ brahma-cārī tu yoṣitam (p.474) &
gardabhaṃ paśum ālabhya % nairṛtaṃ sa viśudhyati // Yj_3.280 //

bhaikṣā1gni-kārye tyaktvā tu $ sapta-rātram anāturaḥ (p.477) &
kāmā1vakīrṇa ity ābhyāṃ % juhuyād āhuti-dvayam // Yj_3.281 //

upasthānaṃ tataḥ kuryāt $ saṃ mā siṃcantv anena tu &
madhu-māṃsā1śane kāryaḥ % kṛcchraḥ śeṣa-vratāni ca // Yj_3.282 //

pratikūlaṃ guroḥ kṛtvā $ prasādyai7va viśudhyati &
kṛcchra-trayaṃ guruḥ kuryān % mriyate prahito yadi (p.478) // Yj_3.283 //

kriyamāṇo1pakāre tu $ mṛte vipre na pātakam &
vipāke go-vṛṣāṇāṃ tu % bheṣajā1gni-kriyāsu ca // Yj_3.283:1 //

mithyā2bhiśaṃsino doṣo $ dviḥ samo bhūta-vādinaḥ &
mithyā2bhiśasta-doṣaṃ ca % samādatte mṛṣā vadan // Yj_3.284 //

mahā-pāpo1papāpābhyāṃ yo $ 'bhiśaṃsen mṛṣā param (p.479) &
ab-bhakṣo māsam āsīta % sa jāpī niyate1ndriyaḥ // Yj_3.285 //

abhiśasto mṛṣā kṛcchraṃ $ cared āgneyam eva vā &
nirvapet tu puroḍāśaṃ % vāyavyaṃ paśum eva vā // Yj_3.286 //

aniyukto bhrātṛ-jāyāṃ $ gacchaṃś cāndrāyaṇaṃ caret (p.480) &
tri-rātrā1nte ghṛtaṃ prāśya % gatvo9dakyāṃ viśudhyati // Yj_3.287 //

trīn kṛcchrān ācared vrātya- $ yājako 'bhicarann api (p.482) &
veda-plāvī yavā3śy abdaṃ % tyaktvā ca śaraṇā3gatam // Yj_3.288 //

goṣṭhe vasan brahma-cārī $ māsam ekaṃ payo-vratam (p.486) &
gāyatrī-japya-nirataḥ % śudhyate 'sat-pratigrahāt // Yj_3.289 //

prāṇā3yāmī jale snātvā $ khara-yāno1ṣṭra-yāna-gaḥ (p.497) &
nagnaḥ snātvā ca bhuktvā ca % gatvā caiva divā striyam // Yj_3.290 //

guruṃ huṃ-kṛtya tvaṃ-kṛtya $ vipraṃ nirjitya vādataḥ (p.498) &
baddhvā vā vāsasā kṣipraṃ % prasādyo7pavased dinam // Yj_3.291 //

vipra-daṇḍo1dyame kṛcchras tv $ ati-kṛcchro nipātane &
kṛcchrā1ti-kṛcchro 'sṛk-pāte % kṛcchro 'bhyantara-śoṇite // Yj_3.292 //

deśaṃ kālaṃ vayaḥ śaktiṃ $ pāpaṃ cā7vekṣya yatnataḥ (p.501) &
prāyaścittaṃ prakalpyaṃ syād % yatra co7ktā na niṣkṛtiḥ // Yj_3.293 //
dāṣī-kumbhaṃ bahir-grāmān $ ninayeran sva-bāndhavāḥ (p.502) &
patitasya bahiḥ kuryuḥ % sarva-kāryeṣu caiva tam // Yj_3.294 //

carita-vrata āyāte $ ninayeran navaṃ ghaṭam (p.295) &
jugupseran na cā7py enaṃ % saṃvaseyuś ca sarvaśaḥ // Yj_3.295 //

patitānām eṣa eva $ vidhiḥ strīṇāṃ prakīrtitaḥ &
vāso gṛhā1ntake deyam % annaṃ vāsaḥ sa-rakṣaṇam // Yj_3.296 //

nīcā1bhigamanaṃ garbha- $ pātanaṃ bhartṛ-hiṃsanam &
viśeṣa-patanīyāni % strīmām etāny api dhruvam // Yj_3.297 //

śaraṇā3gata-bāla-strī- $ hiṃsakān saṃvasen na tu (p.504) &
cīrṇa-vratān api sataḥ % kṛta-ghna-sahitān imān // Yj_3.298 //

ghaṭe 'pavarjite jñāti- $ madhyastho yavasaṃ gavām &
sa dadyāt prathamaṃ gobhiḥ % satkṛtasya hi satkriyā // Yj_3.299 //

vikhyāta-doṣaḥ kurvīta $ parṣado 'numataṃ vratam &


[rahasya-prāyaścittam](p.505)

anabhikhyāta-doṣas tu % rahasyaṃ vratam ācaret // Yj_3.300 //

tri-rātro1poṣito japtvā $ brahmahā tv agha-marṣaṇam (p.506) &
antar-jale viśudhyeta % dattvā gāṃ ca payasvinām // Yj_3.301 //

lomabhyaḥ svāhe9ty atha vā $ divasaṃ mārutā1śanaḥ (p.507) &
jale sthitvā9bhijuhuyāc % catvāriṃśad-ghṛtā3hutīḥ // Yj_3.302 //

tri-rātro1poṣito hutvā $ kūṣmāṇḍībhir ghṛtaṃ śuciḥ &
brāhmaṇa-svarṇa-hārī tu % rudra-jāpī jale sthitaḥ (p.508) // Yj_3.303 //

sahasra-śīrṣā-jāpī tu $ mucyate guru-talpagaḥ &
gaur deyā karmaṇo 'syā7nte % pṛthag ebhiḥ payasvinī // Yj_3.304 //

prāṇā3yāma-śataṃ kāryaṃ $ sarva-pāpā1panuttaye (p.509) &
upapātaka-jātānām % anādiṣṭasya caiva hi // Yj_3.305 //

oṃ-kārā1bhiṣṭutaṃ soma- $ salilaṃ pāvanaṃ pibet (p.510) &
kṛtvā hi reto-viṇ-mūtra- % prāśanaṃ tu dvijo1ttamaḥ // Yj_3.306 //

niśāyāṃ vā divā vā9pi $ yad ajñāna-kṛtaṃ bhavet (p.511) &
traikālya-saṃdhyā-karaṇāt % tat sarvaṃ vipraṇaśyati // Yj_3.307 //

śukriyā3raṇyaka-japo $ gāyatryāś ca viśeṣataḥ &
sarva-pāpa-harā hy ete % rudrai1kādaśinī tathā // Yj_3.308 //

yatra yatra ca saṃkīrṇam $ ātmānaṃ manyate dvijaḥ (p.512) &
tatra tatra tilair homo % gāyatryā vācanaṃ tathā // Yj_3.309 //

vedā1bhyāsa-rataṃ kṣāntaṃ $ pañca-yajña-kriyā-param (p.513) &
na spṛśantī7ha pāpāni % mahā-pātakajāny api // Yj_3.310 //

vāyu-bhakṣo divā tiṣṭhan $ rātriṃ nītvā9psu sūrya-dṛk &
japtvā sahasraṃ gāyatryāḥ % śudhyed brahma-vadhād ṛte // Yj_3.311 //

brahmacaryaṃ dayā kṣāntir $ dānaṃ satyam akalkatā (p.514) &
ahiṃsā steya-mādhurye % damaś ce7ti yamāḥ smṛtāḥ // Yj_3.312 //

snānaṃ mauno1pavāse1jyā- $ svādhyāyo1pastha-nigrahāḥ &
niyamā guru-śuśrūṣā % śaucā1krodhā1pramādatā // Yj_3.313 //

go-mūtraṃ go-mayaṃ kṣīraṃ $ dadhi sarpiḥ kuśo1dakam &
jagdhvā pare 'hny upavaset % kṛcchraṃ sāntapanaṃ caret // Yj_3.314 //

pṛthak-sāntapana-dravyaiḥ $ ṣaḍ-ahaḥ so1pavāsakaḥ (p.515) &
saptā1hena tu kṛcchro 'yaṃ % mahā-sāntapanaḥ smṛtaḥ // Yj_3.315 //

parṇo1dumbara-rājīva- $ bilva-patra-kuśo1dakaiḥ &
pratyekaṃ pratyahaṃ pītaiḥ % parṇa-kṛcchra udāhṛtaḥ // Yj_3.316 //

tapta-kṣīra-ghṛtā1mbūnām $ ekaikaṃ pratyahaṃ pibet (p.516) &
eka-rātro1pavāsaś ca % tapta-kṛcchra udāhṛtaḥ // Yj_3.317 //

eka-bhaktena naktena $ tathaivā7yācitena ca &
upavāsena caivā7yaṃ % pāda-kṛcchraḥ prakīrtitaḥ // Yj_3.318 //

yathā-kathaṃcit tri-guṇaḥ $ prājāpatyo 'yam ucyate (p.517) &
ayam evā7ti-kṛcchraḥ syāt % pāṇi-pūrā1nna-bhojanaḥ (p.518) // Yj_3.319 //

kṛcchrā1ti-kṛcchraḥ payasā $ divasā9nekaviṃśatim &
dvādaśā1ho1pavāsena % parākaḥ parikīrtitaḥ (p.519) // Yj_3.320 //

piṇyākā3cāma-takrā1mbu- $ saktūnāṃ prativāsaram &
eka-rātro1pavāsaś ca % kṛcchraḥ saumyo 'yam ucyate // Yj_3.321 //

eṣāṃ tri-rātram abhyāsād $ ekaikasya yathā-kramam &
tulā-puruṣa ity eṣa % jñeyaḥ pañcadaśā1hikaḥ // Yj_3.322 //

tithi-vṛddhyā caret piṇḍān $ śukle śikhy-aṇḍa-sammitān &
ekaikaṃ hrāsayet kṛṣne % piṇḍaṃ cāndrāyaṇaṃ caran // Yj_3.323 //

yathā-kathaṃcit piṇḍānāṃ $ catvāriṃśac chata-dvayam (p.520) &
māsenai7vo7pabhuñjīta % cāndrāyaṇam athā7param // Yj_3.324 //

kuryāt triṣavaṇa-snāyī $ kṛcchraṃ cāndrāyaṇaṃ tathā (p.521) &
pavitrāṇi japet piṇḍān % gāyatryā cā7bhimantrayet // Yj_3.325 //

anādiṣṭeṣu pāpeṣu $ śuddhiś cāndrāyaṇena ca (p.523) &
dharmā1rthaṃ yaś cared etac % candrasyai7ti sa-lokatām // Yj_3.326 //

kṛcchra-kṛd dharma-kāmas tu $ mahatīṃ śriyam āpnuyāt (p.526) &
yathā guru-kratu-phalaṃ % prāpnoti su-samāhitaḥ // Yj_3.327 //

śrutvai9tān ṛṣayo dharmān $ yājñavalkyena bhāṣitān (p.527) &
idam ūcur mahā4tmānaṃ % yogī1ndram amitau1jasam // Yj_3.328 //

ya idaṃ dhārayiṣyanti $ dharma-śāstram atandritāḥ &
iha loke yaśaḥ prāpya % te yāsyanti tri-viṣṭapam // Yj_3.329 //

vidyā2rthī prāpnuyād vidyāṃ $ dhana-kāmo dhanaṃ tathā &
āyuṣ-kāmas tathaivā8yuḥ % śrī-kāmo mahatīṃ śriyam // Yj_3.330 //

śloka-trayam api hy asmād $ yaḥ śrāddhe śrāvayiṣyati &
pitṝṇāṃ tasya tṛptiḥ syād % akṣayyā nā7tra saṃśayaḥ // Yj_3.331 //

brāhmaṇaḥ pātratāṃ yāti $ kṣatriyo vijayī bhavet &
vaiśyaś ca dhānya-dhanavān % asya śāstrasya dhāraṇāt // Yj_3.332 //

ya idaṃ śrāvayed vidvān $ dvijān parvasu parvasu &
aśva-medha-phalaṃ tasya % tad bhavān anumanyatām // Yj_3.333 //

śrutvai9tad yājñavaklyo 'pi $ prītā3tmā muni-bhāṣitam &
evam astv iti ho7vāca % namas-kṛtya svayaṃbhuve // Yj_3.334 //