Yajnavalkya-Smrti


Printed by Muneo Tokunaga, Checked by Yasuke Ikari
Version 1 (completed on March 12, 1991)
Edition: Yajnavalkya-smrti of Yogisvara Yajnavalkya. With the
commentary Mitaksara of Vijñanesvara, Notes, Variant readings, etc.
1949. Ed. by Narayan Ram Acharya. Nirnayasagara Press, Bombay, 1949.

(1) Visarga is not marked.
(2) Anusvaara is not always marked.
(3) Members of a compound are separated by periods.
(4) External vowel sandhi is decomposed by `^'.
(5) Verbs are marked by `('.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






[ācāra.adhyāya]

[1. upodghāta.prakaraṇam](p.1)

Yāj1.1a/ yogi.īśvaram yājñavalkyam (sampūjya munayo^(abruvan /

Yāj1.1c/ varṇa.āśrama.itarāṇām no (brūhi dharmān aśeṣatah //

Yāj1.2a/ mithilā.sthah sa yogi.indrah kṣaṇam (dhyātvā^(abravīn munīn /(2)

Yāj1.2c/ yasmin deśe mṛgah kṛṣṇas tasmin dharmān (nibodhata //

Yāj1.3a/ purāṇa.nyāya.mīmāmsā.dharma.śāstra.aṅga.miśritāh /

Yāj1.3c/ vedāh sthānāni vidyānām dharmasya ca caturdaśa //

Yāj1.4a/ manv.atri.viṣṇu.hārīta.yājñavalkya.uśano.aṅgirāh /(p.3)

Yāj1.4c/ yama.āpastamba.samvartāh kātyāyana.bṛhaspatī //

Yāj1.5a/ parāśara.vyāsa.śaṅkha.likhitā dakṣa.gautamau /

Yāj1.5c/ śātātapo vasiṣṭhaś ca dharma.śāstra.yojakāh //

Yāj1.6a/ deśe kāla upāyena dravyam śraddhā.samanvitam /

Yāj1.6c/ pātre (pradīyate yat tat sakalam dharma.lakṣaṇam //

Yāj1.7a/ śrutih smṛtih sad.ācārah svasya ca priyam ātmanah /(p.4)

Yāj1.7c/ samyak.samkalpajah kāmo dharma.mūlam idam smṛtam //

Yāj1.8a/ ijyā.ācāra.dama.ahimsā.dāna.svādhyāya.karmaṇām /

Yāj1.8c/ ayam tu paramo dharmo yad yogena ātma.darśanam //

Yāj1.9a/ catvāro veda.dharmajñāh parṣat traividyam eva vā /

Yāj1.9c/ sā (brūte yam sa dharmah (syād eko vā^adhyātmavittamah //



[2. brahma.cāri.prakaraṇam](p.5)

Yāj1.10a/ brahma.kṣatriya.viṭ.śūdrā varṇās tv ādyās trayo dvijāh /

Yāj1.10c/ niṣeka.ādyāh śmaśāna.antās teṣām vai mantratah kriyāh //

Yāj1.11a/ garbha.ādhānam ṛtau pumsah savanam spandanāt purā /

Yāj1.11c/ ṣaṣṭhe^aṣṭame vā sīmanto māsy ete jāta.karma ca //

Yāj1.12a/ ahany ekādaśe nāma caturthe māsi niṣkramah /

Yāj1.12c/ ṣaṣṭhe^anna.prāśanam māsi cūḍā (kāryā yathā.kulam //

Yāj1.13a/ evam enah śamam (yāti bīja.garbha.samudbhavam /(p.6)

Yāj1.13c/ tūṣṇīm etāh kriyāh strīṇām vivāhas tu sa.mantrakah //

Yāj1.14a/ garbha.aṣṭame^aṣṭame vā^abde brāhmaṇasya^upanāyanam /

Yāj1.14c/ rājñām ekādaśe sā^eke viśām eke yathā.kulam //

Yāj1.15a/ (upanīya guruh śiṣyam mahā.vyāhṛti.pūrvakam /

Yāj1.15c/ vedam (adhyāpayed enam śauca.ācārāmś ca (śikṣayet //

Yāj1.16a/ divā.samdhyāsu karṇastha.brahma.sūtra.udaṅ.mukhah /(p.7)

Yāj1.16c/ (kuryān mūtra.purīṣe ca rātrau ced dakṣiṇā.mukhah //

Yāj1.17a/ gṛhīta.śiśnaś ca^(utthāya mṛdbhir abhyuddhṛtair jalaih /

Yāj1.17c/ gandha.lepa.kṣaya.karam śaucam (kuryād atandritah //

Yāj1.18a/ antar.jānu śucau deśa upaviṣṭa udaṅ.mukhah /

Yāj1.18c/ prāg vā brāhmeṇa tīrthena dvijo nityam (upaspṛśet //

Yāj1.19a/ kaniṣṭhā.deśiny.aṅguṣṭha.mūlāny agram karasya ca /

Yāj1.19c/ prajāpati.pitṛ.brahma.deva.tīrthāny anukramāt //

Yāj1.20a/ trih (prāśya^apo dvir (unmṛjya khāny adbhih (samupaspṛśet /(p.8)

Yāj1.20c/ adbhis tu prakṛtisthābhir hīnābhih phena.budbudaih //

Yāj1.21a/ hṛt.kaṇṭha.tālugābhis tu yathā.samkhyam dvijātayah /

Yāj1.21c/ (śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antatah //

Yāj1.22a/ snānam ab.daivatair mantrair mārjanam prāṇa.samyamah /

Yāj1.22c/ sūryasya ca^apy upasthānam gāyatryāh pratyaham japah //

Yāj1.23a/ gāyatrīm śirasā sārdham (japed vyāhṛti.pūrvikām /

Yāj1.23c/ pratipraṇava.samyuktām trir ayam prāṇa.samyamah //

Yāj1.24a/ prāṇān (āyamya (samprokṣya tṛcena ab.daivatena tu /

Yāj1.24c/ (japann (āsīta sāvitrīm pratyag ā.tāraka.udayāt //

Yāj1.25a/ samdhyām prāk prātar evam hi (tiṣṭhed ā.sūrya.darśanāt /(p.9)

Yāj1.25a/ agni.kāryam tatah (kuryāt samdhyayor ubhayor api //

Yāj1.26a/ tato^(abhivādayed vṛddhān asāv aham iti (bruvan /

Yāj1.26c/ gurum caiva apy (upāsīta svādhyāya.artham samāhitah //

Yāj1.27a/ āhūtaś ca^apy (adhīyīta labdham ca^asmai (nivedayet /

Yāj1.27c/ hitam tasya^(ācaren nityam mano.vāk.kāya.karmabhih //

Yāj1.28a/ kṛtajña.adrohi.medhāvi.śuci.kalyāna.sūyakāh /

Yāj1.28c/ (adhyāpyā dharmatah sādhu śakta.āpta.jñāna.vittadāh //

Yāj1.29a/ daṇḍa.ajina.upavītāni mekhalām caiva (dhārayet /(p.10)

Yāj1.29c/ brāhmaṇeṣu (cared bhaikṣam anindyeṣv ātma.vṛttaye //

Yāj1.30a/ ādi.madhya.avasāneṣu bhavat.śabda.upalakṣitā /

Yāj1.30c/ brāhmaṇa.kṣatriya.viśām bhaikṣa.caryā yathā.kramam //

Yāj1.31a/ kṛta.agni.kāryo (bhuñjīta vāg.yato guru.anujñayā /

Yāj1.31c/ āpośāna.kriyā.pūrvam (sat.kṛtya^annam (akutsayan //

Yāj1.32a/ brahma.carye sthito na^ekam annam (adyād anāpadi /

Yāj1.32c/ brāhmaṇah kāmam (aśnīyāt^śrāddhe vratam (apīḍayan //

Yāj1.33a/ madhu.māmsa.añjana.ucchiṣṭa.śukta.strī.prāṇi.himsanam /(p.11)

Yāj1.33c/ bhāskara.ālokana.aślīla.parivāda.ādi (varjayet //

Yāj1.34a/ sa gurur yah kriyāh (kṛtvā vedam asmai (prayacchati /

Yāj1.34c/ (upanīya (dadad vedam ācāryah sa udāhṛtah //

Yāj1.35a/ ekadeśam upādhyāya ṛtvig yajña.kṛd (ucyate /

Yāj1.35c/ ete (mānyā yathā.pūrvam ebhyo mātā garīyasī //

Yāj1.36a/ prativedam brahma.caryam dvādaśa.abdāni pañca vā /

Yāj1.36c/ grahaṇa.antikam ity eke keśa.antaś caiva ṣoḍaśe //

Yāj1.37a/ ā.ṣoḍaśād ā.dvāvimśāc catur.vimśāc ca vatsarāt /(p.12)

Yāj1.37c/ brahma.kṣatra.viśām kāla aupanāyanikah parah //

Yāj1.38a/ ata ūrdhvam (patanty ete sarva.dharma.bahiṣ.kṛtāh /

Yāj1.38c/ sāvitrī.patitā vrātyā vrātya.stomād ṛte kratoh //

Yāj1.39a/ mātur yad agre (jāyante dvitīyam mauñji.bandhanāt /

Yāj1.39c/ brāhmaṇa.kṣatriya.viśas tasmād ete dvijāh smṛtāh //

Yāj1.40a/ yajñānām tapasām caiva śubhānām caiva karmaṇām /

Yāj1.40c/ veda eva dvijātīnām nihśreyasa.karah parah //

Yāj1.41a/ madhunā payasā caiva sa devāṃs (tarpayed dvijah /(p.13)

Yāj1.41c/ pitṝn madhu.ghṛtābhyām ca ṛco^(adhīte ca yo^anvaham //

Yāj1.42a/ yajūmṣi śaktito^(adhīte yo^anvaham sa ghṛta.amṛtaih /

Yāj1.42c/ (prīṇāti devān ājyena madhunā ca pitṝṃs tathā //

Yāj1.43a/ sa tu soma.ghṛtair devāṃs (tarpayed yo^anvaham (paṭhet /

Yāj1.43c/ sāmāni tṛptim (kuryāc ca pitṝṇām madhu.sarpiṣā //

Yāj1.44a/ medasā (tarpayed devān atharva.aṅgirasah (paṭhan /

Yāj1.44c/ pitṝmś ca madhu.sarpirbhyām anvaham śaktito dvijah //

Yāj1.45a/ vākovākyam purāṇam ca nārāśamsīś ca gāthikāh /

Yāj1.45c/ itihāsāṃs tathā vidyāh śaktyā^(adhīte hi yo^anvaham //

Yāj1.46a/ māmsa.kṣīra.odana.madhu.tarpaṇam sa diva.okasām /

Yāj1.46c/ (karoti tṛptim (kuryāc ca pitṝṇām madhu.sarpiṣā //

Yāj1.47a/ te tṛptās (tarpayanty enam sarva.kāma.phalaih śubhaih /(p.14)

Yāj1.47c/ yam yam kratum (adhīte ca tasya tasya^(āpnuyāt phalam //

Yāj1.48a/ trir vitta.pūrṇa.pṛthivī.dānasya phalam (aśnute /

Yāj1.48c/ tapasaś ca parasya^iha nityam svādhyāyavān dvijah //

Yāj1.49a/ naiṣṭhiko brahma.cārī tu (vased ācārya.samnidhau /

Yāj1.49c/ tad.abhāve^asya tanaye patnyām vaiśvānare^api vā //

Yāj1.50c/ anena vidhinā deham (sādayan vijita.indriyah /

Yāj1.50c/ brahma.lokam (avāpnoti na ca^iha^(ājāyate punah //E


[3. vivāha.prakaraṇam]

Yāj1.51a/ gurave tu varam (dattvā (snāyād vā tad.anujñayā /

Yāj1.51c/ vedam vratāni vā pāram (nītvā hy ubhayam eva vā //

Yāj1.52a/ avipluta.brahma.caryo lakṣaṇyām striyam (udvahet /(p.15)

Yāj1.52c/ ananya.pūrvikām kāntām asapiṇḍām yavīyasīm //

Yāj1.53a/ arogiṇīm bhrātṛmatīm asamāna.ārṣa.gotrajān /(p.16)

Yāj1.53c/ pañcamāt saptamād ūrdhvam mātṛtah pitṛtas tathā //(p.17)

Yāj1.54a/ daśa.pūruṣa.vikhyātāt^śrotriyāṇām mahā.kulāt /

Yāj1.54c/ sphītād api na samcāri.roga.doṣa.samanvitāt //(p.18)

Yāj1.55a/ etair eva guṇair yuktah savarṇah śrotriyo varah /

Yāj1.55c/ yatnāt parīkṣitah pumstve yuvā dhīmān jana.priyah //

Yāj1.56a/ yad (ucyate dvijātīnām śūdrād dāra.upasamgrahah /

Yāj1.56c/ na^etan mama matam yasmāt tatra^ayam (jāyate svayam //

Yāj1.57a/ tisro varṇa.ānupūrvyeṇa dve tathā^ekā yathā.kramam /(p.19)

Yāj1.57c/ brāhmaṇa.kṣatriya.viśām bhāryā svā śūdra.janmanah //

Yāj1.58a/ brāhmo vivāha (āhūya (dīyate śakty.alamkṛtā /

Yāj1.58c/ tajjah (punāty ubhayatah puruṣān ekavimśatim //

Yāj1.59a/ yajñastha ṛtvije daiva (ādāya^ārṣas tu go.dvayam /

Yāj1.59c/ caturdaśa prathamajah (punāty uttarajaś ca ṣaṭ //

Yāj1.60a/ ity (uktvā (caratām dharmam saha yā (dīyate^arthine /

Yāj1.60c/ sa kāyah (pāvayet tajjah ṣaṭ ṣaḍ.vamśyān saha^ātmanā //

Yāj1.61a/ āsuro draviṇa.ādānād gāndharvah samayān mithah /(p.20)

Yāj1.61c/ rākṣaso yuddha.haraṇāt paiśācah kanyakā.chalāt //

Yāj1.62a/ pāṇir (grāhyah savarṇāsu (gṛhṇīyāt kṣatriyā śaram /

Yāj1.62c/ vaiśyā pratodam (ādadyād vedane tv agra.janmanah //

Yāj1.63a/ pitā pitāmaho bhrātā sakulyo jananī tathā /

Yāj1.63c/ kanyā.pradah pūrva.nāśe prakṛtisthah parah parah //

Yāj1.64a/ (aprayacchan (samāpnoti bhrūṇa.hatyām ṛtāv ṛtau /

Yāj1.64c/ gamyam tv abhāve dātṝṇām kanyā (kuryāt svayamvaram //

Yāj1.65a/ sakṛt (pradīyate kanyā (haraṃs tām cora.daṇḍa.bhāk /

Yāj1.65c/ dattām api (haret pūrvāt^śreyāmś ced vara (āvrajet //

Yāj1.66a/ (anākhyāya (dadad doṣam (daṇḍya uttama.sāhasam /(p.21)

Yāj1.66c/ aduṣṭām tu (tyajan (daṇḍyo (dūṣayaṃs tu mṛṣā śatam //

Yāj1.67a/ akṣatā ca kṣatā caiva punar.bhūh samskṛtā punah /

Yāj1.67c/ svairiṇī yā patim (hitvā savarṇam kāmatah (śrayet //

Yāj1.68a/ aputrām guru.anujñāto devarah putra.kāmyayā /

Yāj1.68c/ sapiṇḍo vā sagotro vā ghṛta.abhyakta ṛtāv (iyāt //

Yāj1.69a/ ā.garbha.sambhavād (gacchet patitas tv anyathā (bhavet /

Yāj1.69c/ anena vidhinā jātah kṣetrajo^asya (bhavet sutah //

Yāj1.70a/ hṛta.adhikārām malinām piṇḍa.mātra.upajīvinām /

Yāj1.70c/ paribhūtām adhah.śayyām (vāsayed vyabhicāriṇīm //

Yāj1.71a/ somah śaucam (dadāv āsām gandharvaś ca śubhām giram /(p.22)

Yāj1.71c/ pāvakah sarva.medhyatvam medhyā vai yoṣito hy atah //

Yāj1.72a/ vyabhicārād ṛtau śuddhir garbhe tyāgo (vidhīyate /

Yāj1.72c/ garbha.bhartṛ.vadha.ādau ca tathā mahati pātake //

Yāj1.73a/ surāpī vyādhitā dhūrtā vandhyā^arthaghny apriyam.vadā

Yāj1.73c/ strī.prasūś ca^(adhivettavyā puruṣa.dveṣiṇī tathā //

Yāj1.74a/ adhivinnā tu (bhartavyā mahad eno^anyathā (bhavet /
Yāj1.74c/ yatra^ānukūlyam dampatyos trivargas tatra (vardhate //

Yāj1.75a/ mṛte (jīvati vā patyau yā na^anyam (upagacchati /(p.23)

Yāj1.75c/ sā^iha kīrtim (avāpnoti (modate ca^umayā saha //

Yāj1.76a/ ājñā.sampādinīm dakṣām vīrasūm priya.vādinīm /

Yāj1.76c/ (tyajan (dāpyas tṛtīya.amśam adravyo bharaṇam striyāh //

Yāj1.77a/ strībhir bhartṛ.vacah (kāryam eṣa dharmah parah striyāh /

Yāj1.77c/ ā.śuddheh (sampratīkṣyo hi mahā.pātaka.dūṣitah //

Yāj1.78a/ loka.ānantyam divah prāptih putra.pautra.prapautrakaih /

Yāj1.78c/ yasmāt tasmāt striyah (sevyāh (kartavyāś ca su.rakṣitāh //

Yāj1.79a/ ṣoḍaśa.ṛtu.niśāh strīṇām tasmin yugmāsu (samviśet /(p.24)

Yāj1.79c/ brahma.cāry eva parvāṇy ādyāś catasras tu (varjayet //

Yāj1.80a/ evam (gacchan striyam kṣāmām maghām mūlam ca (varjayet /

Yāj1.80c/ sustha indau sakṛt putram lakṣaṇyam (janayet pumān //

Yāj1.81a/ yathā.kāmī (bhaved vā^api strīṇām varam (anusmaran /

Yāj1.81c/ sva.dāra.nirataś caiva striyo (rakṣyā yatah smṛtāh //

Yāj1.82a/ bhartṛ.bhrātṛ.pitṛ.jñāti.śvaśrū.śvaśura.devaraih /(p.27)

Yāj1.82c/ bandhubhiś ca striyah (pūjyā bhūṣaṇa.ācchādana.aśanaih //

Yāj1.83a/ samyata.upaskarā dakṣā hṛṣṭā vyaya.parāṅ.mukhī /

Yāj1.83c/ (kuryāt^śvaśurayoh pāda.vandanam bhartṛ.tat.parā //

Yāj1.84a/ krīḍām śarīra.samskāram samāja.utsava.darśanam/

Yāj1.84c/ hāsyam para.gṛhe yānam (tyajet proṣita.bhartṛkā //

Yāj1.85a/ (rakṣet kanyām pitā vinnām patih putrās tu vārdhake /

Yāj1.85c/ abhāve jñātayas teṣām na svātantryam kvacit striyāh //

Yāj1.86a/ pitṛ.mātṛ.suta.bhrātṛ.śvaśrū.śvaśura.mātulaih /

Yāj1.86c/ hīnā na (syād vinā bhartrā (garhaṇīyā^anyathā (bhavet //

Yāj1.87a/ pati.priya.hite yuktā sva.ācārā vijita.indriyā /(p.29)

Yāj1.87c/ sā^iha kīrtim (avāpnoti (pretya ca^anuttamām gatim //

Yāj1.88a/ satyām anyām savarṇāyām dharma.kāryam na (kārayet /

Yāj1.88c/ savarṇāsu vidhau dharmye jyeṣṭhayā na vinā^itarā //

Yāj1.89a/ (dāhayitvā^agni.hotreṇa striyam vṛttavatīm patih /(p.30)

Yāj1.89c/ (āhared vidhivad dārān agnīmś caiva^(avilambayan //E



[4. varṇa.jāti.viveka.prakaraṇam]

Yāj1.90a/ savarṇebhyah savarṇāsu (jāyante hi sajātayah /

Yāj1.90c/ anindyeṣu vivāheṣu putrāh samtāna.vardhanāh //

Yāj1.91a/ viprān mūrdha.avasikto hi kṣatriyāyām viśah striyām /(p.31)

Yāj1.91c/ ambaṣṭhah śūdryām niṣādo jātah pāraśavo^api vā //

Yāj1.92a/ vaiśyā.śūdryos tu rājanyān māhiṣya.ugrau sutau smṛtau /

Yāj1.92c/ vaiśyāt tu karaṇah śūdryām vinnāsv eṣa vidhih smṛtah //

Yāj1.93a/ brāhmaṇyām kṣatriyāt (sūto vaiśyād vaidehakas tathā /(p.32)

Yāj1.93c/ śūdrāj (jātas tu caṇḍālah sarva.dharma.bahiṣ.kṛtah //

Yāj1.94a/ kṣatriyā māgadham vaiśyāt^śūdrāt kṣattāram eva ca /

Yāj1.94c/ śūdrād āyogavam vaiśyā (janayām.āsa vai sutam //

Yāj1.95a/ māhiṣyeṇa karaṇyām tu ratha.kārah (prajāyate /

Yāj1.95c/ asat.santas tu (vijñeyāh pratiloma.anulomajāh //

Yāj1.96a/ jāty.utkarṣo yuge (jñeyah saptame pañcame^api vā /

Yāj1.96c/ vyatyaye karmaṇām sāmyam pūrvavac ca^adhara.uttaram //E



[5. gṛhastha.dharma.prakaraṇam](p.33)

Yāj1.97a/ karma smārtam vivāha.agnau (kurvīta pratyaham gṛhī /

Yāj1.97c/ dāya.kāla.āhṛte vā^api śrautam vaitānika.agniṣu //

Yāj1.98a/ śarīra.cintām (nirvartya kṛta.śauca.vidhir dvijah /(p.34)

Yāj1.98c/ prātah.samdhyām (upāsīta danta.dhāvana.pūrvakam //

Yāj1.99a/ (hutvā^agnīn sūrya.daivatyān (japen mantrān samāhitah /

Yāj1.99c/ veda.arthān (adhigacchec ca śāstrāṇi vividhāni ca //

Yāj1.100a/ (upeyād īśvaram caiva yoga.kṣema.artha.siddhaye /(p.35)

Yāj1.100c/ (snātvā devān pitṝmś caiva (tarpayed (arcayet tathā //

Yāj1.101a/ veda.atharva.purāṇāni sa.itihāsāni śaktitah /

Yāj1.101c/ japa.yajña.prasiddhy.artham vidyām ca^ādhyātmikīm (japet //

Yāj1.102a/ bali.karma.svadhā.homa.svādhyāya.atithi.satkriyāh /

Yāj1.102c/ bhūta.pitṛ.amara.brahma.manuṣyāṇām mahā.makhāh //

Yāj1.103a/ devebhyaś ca hutād annāt^śeṣād bhūta.balim (haret /

Yāj1.103c/ annam bhūmau śva.cāṇḍāla.vāyasebhyaś ca (nikṣipet //

Yāj1.104a/ annam pitṛ.manuṣyebhyo (deyam apy anvaham jalam /(p.36)

Yāj1.104c/ svādhyāyam satatam (kuryān na (paced annam ātmane //

Yāj1.105a/ bāla.sva.vāsinī.vṛddha.garbhiṇy.ātura.kanyakāh /

Yāj1.105c/ (sambhojya^atithi.bhṛtyāmś ca dampatyoh śeṣa.bhojanam //

Yāj1.106a/ āpośanena^upariṣṭād adhastād (aśnatā tathā /

Yāj1.106c/ anagnam amṛtam caiva (kāryam annam dvijanmanā //
Yāj1.107a/ atithitvena varṇānām (deyam śaktyā^anupūrvaśah /

Yāj1.107c/ (apraṇodyo^atithih sāyam api vāg.bhū.tṛṇa.udakaih //

Yāj1.108a/ (sat.kṛtya bhikṣave bhikṣā (dātavyā sa.vratāya ca /

Yāj1.108c/ (bhojayec ca^āgatān kāle sakhi.sambandhi.bāndhavān //

Yāj1.109a/ mahā.ukṣam vā mahājam vā śrotriyāya^(upakalpayet /(p.37)

Yāj1.109c/ satkriyā^anvāsanam svādu bhojanam sūnṛtam vacah //

Yāj1.110a/ pratisamvatsaram tv arghyāh snātaka.ācārya.pārthivāh /

Yāj1.110c/ priyo vivāhyaś ca tathā yajñam praty ṛtvijah punah //

Yāj1.111a/ adhvanīno atithir (jñeyah śrotriyo veda.pāragah /

Yāj1.111c/ (mānyāv etau gṛhasthasya brahma.lokam (abhīpsatah //

Yāj1.112a/ para.pāka.rucir na (syād anindya.āmantraṇād ṛte /(p.38)

Yāj1.112c/ vāk.pāṇi.pāda.cāpalyam (varjayec ca^ati.bhojanam //

Yāj1.113a/ atithim śrotriyam tṛptam ā.sīmantam (anuvrajet /

Yāj1.113c/ ahah.śeṣam saha^(āsīta śiṣṭair iṣṭaiś ca bandhubhih //

Yāj1.114a/ (upāsya paścimām samdhyām (hutvā^agnīṃs tān (upāsya ca /

Yāj1.114c/ bhṛtyaih parivṛto (bhuktvā na^atitṛptyā^atha (samviśet //

Yāj1.115a/ brāhme muhūrte ca^(utthāya (cintayed ātmano hitam /

Yāj1.115c/ dharma.artha.kāmān sve kāle yathā.śakti na (hāpayet //

Yāj1.116a/ vidyā.karma.vayo.bandhu.vittair (mānyā yathā.kramam /(p.39)

Yāj1.116c/ etaih prabhūtaih śūdro^api vārdhake mānam (arhati //

Yāj1.117a/ vṛddha.bhāri.nṛpa.snāta.strī.rogi.vara.cakriṇām /

Yāj1.117c/ panthā (deyo nṛpas teṣām (mānyah snātaś ca bhūpateh //

Yāj1.118a/ ijyā.adhyayana.dānāni vaiśyasya kṣatriyasya ca /

Yāj1.118c/ pratigraho^adhiko vipre yājana.adhyāpane tathā //

Yāj1.119a/ pradhānam kṣatriye karma prajānām paripālanam /(p.40)

Yāj1.119c/ kusīda.kṛṣi.vāṇijya.pāśupālyam viśah smṛtam //

Yāj1.120a/ śūdrasya dvija.śuśrūṣā tayā^(ajīvan vaṇig (bhavet /

Yāj1.120c/ śilpair vā vividhair (jīved dvijāti.hitam (ācaran //

Yāj1.121a/ bhāryā.ratih śucir bhṛtya.bhartā śrāddha.kriyā.ratah /

Yāj1.121c/ namas.kāreṇa mantreṇa pañca.yajñān na (hāpayet //

Yāj1.122a/ ahimsā satyam asteyam śaucam indriya.nigrahah /(p.41)

Yāj1.122c/ dānam damo dayā kṣāntih sarveṣām dharma.sādhanam //

Yāj1.123a/ vayo.buddhy.artha.vāg.veṣa.śruta.abhijana.karmaṇām /

Yāj1.123c/ (ācaret sadṛśīm vṛttim ajihmām aśaṭhām tathā //

Yāj1.124a/ traivārṣika.adhika.anno yah sa hi somam (pibed dvijah /

Yāj1.124c/ prāk.saumikīh kriyāh (kuryād yasya^annam vārṣikam (bhavet //

Yāj1.125a/ pratisamvatsaram somah paśuh pratyayanam tathā /(p.42)

Yāj1.125c/ (kartavyā^āgrayaṇa.iṣṭiś ca cāturmāsyāni caiva hi //

Yāj1.126a/ eṣām asambhave (kuryād iṣṭim vaiśvānarīm dvijah /

Yāj1.126c/ hīna.kalpam na (kurvīta sati dravye phala.pradam //

Yāj1.127a/ cāṇḍālo (jāyate yajña.karaṇāt^śūdra.bhikṣitāt /

Yāj1.127c/ yajña.artham labdham (adadad bhāsah kāko^api vā (bhavet //

Yāj1.128a/ kuśūla.kumbhī.dhānyo vā tryāhiko^aśvastano^api vā /(p.43)

Yāj1.128c/ (jīved vā^api śila.uñchena śreyān eṣām parah parah //E



[6. snātaka.dharma.prakaraṇam](p.44)

Yāj1.129a/ na svādhyāya.virodhy.artham (īheta na yatas tatah /

Yāj1.129c/ na viruddha.prasaṅgena samtoṣī ca (bhavet sadā //

Yāj1.130a/ rāja.antevāsi.yājyebhyah (sīdann (icched dhanam kṣudhā /

Yāj1.130c/ dambhi.haituka.pākhaṇḍi.baka.vṛttīmś ca (varjayet //

Yāj1.131a/ śukla.ambara.dharo nīca.keśa.śmaśru.nakhah śucih /(p.45)

Yāj1.131c/ na bhāryā.darśane^(aśnīyān^na^eka.vāsā na samsthitah //

Yāj1.132a/ na samśayam (prapadyeta na^akasmād apriyam (vadet /

Yāj1.132c/ na^ahitam na^anṛtam caiva na stenah (syān na vārdhuṣī //

Yāj1.133a/ dākṣāyaṇī brahma.sūtrī veṇumān sa.kamaṇḍaluh /

Yāj1.133c/ (kuryāt pradakṣiṇam deva.mṛd.go.vipra.vanaspatīn //

Yāj1.134a/ na tu (mehen nadī.chāyā.vartma.goṣṭha.ambu.bhasmasu /(p.46)

Yāj1.134c/ na pratyagny.arka.go.soma.samdhyā.ambu.strī.dvijanmanah //

Yāj1.135a/ na^(īkṣeta^arkam na nagnām strīm na ca samsṛṣṭa.maithunām /

Yāj1.135c/ na ca mūtram purīṣam vā na^aśucī rāhu.tārakāh //

Yāj1.136a/ ayam me vajra ity evam sarvam mantram (udīrayet /(p.47)

Yāj1.136c/ (varṣaty aprāvṛto (gacchet (svapet pratyak.śirā na ca //

Yāj1.137a/ ṣṭhīvana.asṛk.śakṛn.mūtra.retāmsy apsu na (nikṣipet / [retas]

Yāj1.137c/ pādau (pratāpayen na^agnau na ca^enam (abhilaṅghayet //

Yāj1.138a/ jalam (piben na^añjalinā na (śayānam (prabodhayet /

Yāj1.138c/ na^akṣaih (krīḍen na dharmaghnair vyādhitair vā na (samviśet //

Yāj1.139a/ viruddham (varjayet karma preta.dhūmam nadī.taram /(p.48)

Yāj1.139c/ keśa.bhasma.tuṣa.aṅgāra.kapāleṣu ca samsthitim //

Yāj1.140a/ na^(ācakṣīta dhayantīm gām na^advāreṇa (viśet kvacit /

Yāj1.140c/ na rājñah (pratigṛhṇīyāl lubdhasya^ucchāstra.vartinah //

Yāj1.141a/ pratigrahe sūni.cakri.dhvaji.veśyā.nara.adhipāh /

Yāj1.141c/ duṣṭā daśa.guṇam pūrvāt pūrvād ete yathā.kramam //

Yāj1.142a/ adhyāyānām upākarma śrāvaṇyām śravaṇena vā /

Yāj1.142c/ hastena^oṣadhi.bhāve vā pañcamyām śrāvaṇasya tu //

Yāj1.143a/ pauṣa.māsasya rohiṇyām aṣṭakāyām atha^api vā /

Yāj1.143c/ jala.ante chandasām (kuryād utsargam vidhivad bahih //

Yāj1.144a/ tryaham preteṣv anadhyāyah śiṣya.ṛtvig.guru.bandhuṣu /(p.49)

Yāj1.144c/ upākarmaṇi ca^utsarge sva.śākhā.śrotriye tathā //

[svāśākhā.śrotriye ṭXt]

Yāj1.145a/ samdhyā.garjita.nirghāta.bhū.kampa.ulkā.nipātane /

Yāj1.145c/ (samāpya vedam dyu.niśam āraṇyakam (adhītya ca //

Yāj1.146a/ pañcadaśyām caturdaśyām aṣṭamyām rāhu.sūtake /

Yāj1.146c/ ṛtu.samdhiṣu (bhuktvā vā śrāddhikam (pratigṛhya ca //

Yāj1.147a/ paśu.maṇḍūka.nakula.śva.ahi.mārjāra.mūṣakaih /(p.50)

Yāj1.147c/ kṛte^anantare tv ahorātram śakra.pāte tathā^ucchraye //

Yāj1.148a/ śva.kroṣṭṛ.gardabha.ulūka.sāma.bāṇa.ārta.nihsvane /

Yāj1.148c/ amedhya.śava.śūdra.antya.śmaśāna.patita.antike //

Yāj1.149a/ deśe^aśucāv ātmani ca vidyut.stanita.samplave /

Yāj1.149c/ (bhuktvā^ārdra.pāṇir ambho.antar ardha.rātre^ati.mārute //

Yāj1.150a/ pāmsu.pravarṣe dig.dāhe samdhyā.nīhāra.bhītiṣu /(p.51)

Yāj1.150c/ (dhāvatah pūti.gandhe ca śiṣṭe ca gṛham āgate //

Yāj1.151a/ khara.uṣṭra.yāna.hasty.aśva.nau.vṛkṣa.iriṇa.rohaṇe /

Yāj1.151c/ sapta.trimśad.anadhyāyān etāṃs tātkālikān (viduh //

Yāj1.152a/ deva.ṛtvik.snātaka.ācārya.rājñām chāyām para.striyāh /

Yāj1.152c/ na^(ākrāmed rakta.viṇ.mūtra.ṣṭhīvana.udvartana.ādi ca //

Yāj1.153a/ vipra.ahi.kṣatriya.ātmāno na^(avajñeyāh kadācana /

Yāj1.153c/ ā.mṛtyoh śriyam (ākāṅkṣen na kamcin marmaṇi (spṛśet //

Yāj1.154a/ dūrād ucchiṣṭa.viṇ.mūtra.pāda.ambhāmsi (samutsṛjet /(p.52)

Yāj1.154c/ śruti.smṛty.uditam samyaṅ nityam ācāram (ācaret //

Yāj1.155a/ go.brāhmaṇa.anala.annāni na^uccchiṣṭo na padā (spṛśet /

Yāj1.155c/ na nindā.tāḍane (kuryāt putram śiṣyam ca (tāḍayet //

Yāj1.156a/ karmaṇā manasā vācā yatnād dharmam (samācaret /

Yāj1.156c/ asvargyam loka.vidviṣṭam dharmyam apy (ācaren na tu //

Yāj1.157a/ mātṛ.pitṛ.atithi.bhrātṛ.jāmi.sambandhi.mātulaih /

Yāj1.157c/ vṛddha.bāla.ātura.ācārya.vaidya.samśrita.bāndhavaih //

Yāj1.158a/ ṛtvik.purohita.apatya.bhāryā.dāsa.sanābhibhih /

Yāj1.158c/ vivādam (varjayitvā tu sarvāml lokāñ (jayed gṛhī //

Yāj1.159a/ pañca piṇḍān (anuddhṛtya na (snāyāt para.vāriṣu /(p.53)

Yāj1.159c/ (snāyān nadī.deva.khāta.hrada.prasravaṇeṣu ca //

Yāj1.160a/ para.śayyā.āsana.udyāna.gṛha.yānāni (varjayet /

Yāj1.160c/ adattāny agni.hīnasya na^annam (adyād anāpadi //

Yāj1.161a/ kadarya.baddha.caurāṇām klība.raṅga.avatāriṇām /(p.54)

Yāj1.161c/ vaiṇa.abhiśasta.vārdhuṣya.gaṇikā.gaṇa.dīkṣiṇām //

Yāj1.162a/ cikitsaka.ātura.kruddha.pumścalī.matta.vidviṣām /

Yāj1.162c/ krūra.ugra.patita.vrātya.dāmbhika.ucchiṣṭa.bhojinām //
Yāj1.163a/ avīrā.strī.svarṇa.kāra.strī.jita.grāma.yājinām /

Yāj1.163c/ śastra.vikrayi.karmāra.tantu.vāya.śva.vṛttinām //
Yāj1.164a/ nṛśamsa.rāja.rajaka.kṛtaghna.vadha.jīvinām /(p.55)

Yāj1.164c/ caila.dhāva.surā.jīva.saha.upapati.veśmanām //

Yāj1.165a/ piśuna.anṛtinoś caiva tathā cākrika.bandinām /

Yāj1.165c/ eṣām annam na (bhoktavyam soma.vikrayiṇas tathā //

Yāj1.166a/ śūdreṣu dāsa.go.pāla.kula.mitra.ardha.sīriṇah /

Yāj1.166c/ bhojya.annāh nāpitaś caiva yaś ca^ātmānam (nivedayet //E



[7. bhakṣya.abhakṣya.prakaraṇam]

Yāj1.167a/ anarcitam vṛthā.māmsam keśa.kīṭa.samanvitam /

Yāj1.167c/ śuktam paryuṣita.ucchiṣṭam śva.spṛṣṭam patita.īkṣitam //

Yāj1.168a/ udakyā.spṛṣṭa.samghuṣṭam paryāya.annam ca (varjayet /(p.56)

Yāj1.168c/ go.ghrātam śakuna.ucchiṣṭam padā spṛṣṭam ca kāmatah //

Yāj1.169a/ annam paryuṣitam (bhojyam sneha.aktam cira.samsthitam /

Yāj1.169c/ asnehā api go.dhūma.yava.go.rasa.vikriyāh //

Yāj1.170a/ samdhiny.anirdaśā.vatsā.go.payah (parivarjayet /(p.57)

Yāj1.170c/ auṣṭram aikaśapham straiṇam āraṇyakam atha^avikam //

Yāj1.171a/ devatā.artham havih śigrum lohitān vraścanāṃs tathā /

Yāj1.171c/ anupākṛta.māmsāni viḍjāni kavakāni ca //

Yāj1.172a/ kravyāda.pakṣi.dātyūha.śuka.pratuda.ṭiṭṭibhān /(p.58)

Yāj1.172c/ sārasa.ekaśaphān hamsān sarvāmś ca grāma.vāsinah //

Yāj1.173a/ koyaṣṭi.plava.cakrāhva.balākā.baka.viṣkirān /

Yāj1.173c/ vṛthā.kṛsara.samyāva.pāyasa.apūpa.śaṣkulīh //

Yāj1.174a/ kalaviṅkam sa.kākolam kuraram rajju.dālakam /

Yāj1.174c/ jāla.pādān khañjarīṭān ajñātāmś ca mṛga.dvijān //

Yāj1.175a/ cāṣāmś ca rakta.pādāmś ca saunam vallūram eva ca /

Yāj1.175c/ matsyāmś ca kāmato (jagdhvā sa.upavāsas tryaham (vaset //

Yāj1.176a/ palāṇḍum viḍ.varāham ca chatrākam grāma.kukkuṭam /(p.59)

Yāj1.176c/ laśunam gṛñjanam caiva (jagdhvā cāndrāyaṇam (caret //

Yāj1.177a/ (bhakṣyāh pañca.nakhāh sedhā.godhā.kacchapa.śallakāh /

Yāj1.177c/ śaśaś ca matsyeṣv api hi simha.tuṇḍaka.rohitāh //

Yāj1.178a/ tathā pāṭhīna.rājīva.saśalkāś ca dvijātibhih /(p.60)

Yāj1.178c/ atah (śṛṇudhvam māmsasya vidhim bhakṣaṇa.varjane //

Yāj1.179a/ prāṇa.atyaye tathā śrāddhe prokṣite dvija.kāmyayā /

Yāj1.179c/ devān pitṝn (samabhyarcya (khādan māmsam na doṣa.bhāk //

Yāj1.180a/ (vaset sa narake ghore dināni paśu.romabhih /

Yāj1.180c/ sammitāni durācāro yo (hanty avidhinā paśūn //

Yāj1.181a/ sarvān kāmān (avāpnoti haya.medha.phalam tathā /(p.61)

Yāj1.181c/ gṛhe^api (nivasan vipro munir māmsa.vivarjanāt //E



[8. dravya.śuddhi.prakaraṇam]

Yāj1.182a/ sauvarṇa.rājata.abjānām ūrdhvapātra.graha.aśmanām /

Yāj1.182c/ śāka.rajju.mūla.phala.vāso.vidala.carmaṇām //

Yāj1.183a/ pātrāṇām camasānām ca vāriṇā śuddhir (iṣyate /

Yāj1.183c/ caru.sruk.sruva.sasneha.pātrāṇy uṣṇena vāriṇā //

Yāj1.184a/ sphya.śūrpa.ajina.dhānyānām musala.ulūkhala.anasām /(p.62)

Yāj1.184c/ prokṣaṇam samhatānām ca bahūnām dhānya.vāsasām //

Yāj1.185a/ takṣaṇam dāru.śṛṅga.asthnām go.vālaih phala.sambhuvām /(p.63)

Yāj1.185c/ mārjanam yajña.pātrāṇām pāṇinā yajña.karmaṇi //

Yāj1.186a/ sa.ūṣara.udaka.go.mūtraih (śudhyaty āvika.kauśikam /

Yāj1.186c/ sa.śrī.phalair amśu.paṭṭam sa.ariṣṭaih kutapam tathā //

Yāj1.187a/ sa.gaura.sarṣapaih kṣaumam punah.pākān mahī.mayam /(p.64)

Yāj1.187c/ kāru.hastah śucih paṇyam bhaikṣam yoṣin.mukham tathā //

Yāj1.188a/ bhū.śuddhir mārjanād dāhāt kālād go.kramaṇāt tathā /

Yāj1.188c/ sekād ullekhanāl lepād gṛham mārjana.lepanāt //

Yāj1.189a/ go.ghrāte^anne tathā keśa.makṣikā.kīṭa.dūṣite /(p.65)

Yāj1.189c/ salilam bhasma mṛd vā^api (prakṣeptavyam viśuddhaye //

Yāj1.190a/ trapu.sīsaka.tāmrāṇām kṣāra.āmla.udaka.vāribhih /

Yāj1.190c/ bhasma.adbhih kāmsya.lohānām śuddhih plāvo dravasya ca //

Yāj1.191a/ amedhya.aktasya mṛt.toyaih śuddhir gandha.ādi.karṣaṇāt /(p.66)

Yāj1.191c/ vāk.śastam ambu.nirṇiktam ajñātam ca sadā śuci //

Yāj1.192a/ śuci go.tṛpti.kṛt toyam prakṛtistham mahī.gatam /(p.67)

Yāj1.192c/ tathā māmsam śva.caṇḍāla.kravyāda.ādi.nipātitam //

Yāj1.193a/ raśmir agnī rajaś.chāyā gaur aśvo vasudhā^anilah /

Yāj1.193c/ vipruṣo makṣikāh sparśe vatsah prasnavane śucih //

Yāj1.194a/ aja.aśvayor mukham medhyam na gor na narajā malāh /

Yāj1.194c/ panthānaś ca (viśudhyanti soma.sūrya.amśu.mārutaih //

Yāj1.195a/ mukhajā vipruṣo medhyās tathā^ācamana.bindavah /(p.68)

Yāj1.195c/ śmaśru ca āsya.gatam danta.saktam (tyaktvā tatah śucih //

Yāj1.196a/ (snātvā (pītvā kṣute supte (bhuktvā rathya.upasarpaṇe /

Yāj1.196c/ ācāntah punar (ācāmed vāso (viparidhāya ca //

Yāj1.197a/ rathyā.kardama.toyāni spṛṣṭāny antya.śva.vāyasaih /

Yāj1.197c/ mārutena^eva (śudhyanti pakva.iṣṭaka.citāni ca //E



[9. dāna.prakaraṇam](p.69)

Yāj1.198a/ tapas (taptvā^(asṛjad brahmā brāhmaṇān veda.guptaye /

Yāj1.198c/ tṛpty.artham pitṛ.devānām dharma.samrakṣaṇāya ca //

Yāj1.199a/ sarvasya prabhavo viprāh śruta.adhyayana.śīlinah /

Yāj1.199c/ tebhyah kriyā.parāh śreṣṭhās tebhyo^apy adhyātmavittamāh //

Yāj1.200a/ na vidyayā kevalayā tapasā vā^api pātratā /

Yāj1.200c/ yatra vṛttam ime ca^ubhe tadd hi pātram prakīrtitam //

Yāj1.201a/ go.bhū.tila.hiraṇya.ādi pātre (dātavyam arcitam /(p.70)

Yāj1.201c/ na^apātre viduṣā kimcid ātmanah śreya (icchatā //

Yāj1.202a/ vidyā.tapobhyām hīnena na tu (grāhyah pratigrahah /

Yāj1.202c/ (gṛhṇan pradātāram adho (nayaty ātmānam eva ca //

Yāj1.203a/ (dātavyam pratyaham pātre nimitteṣu viśeṣatah /

Yāj1.203c/ yācitena^api (dātavyam śraddhā.pūtam sva.śaktitah //

Yāj1.204a/ hema.śṛṅgī śaphai raupyaih su.śīlā vastra.samyutā /

Yāj1.204c/ sa.kāmsya.pātrā (dātavyā kṣīriṇī gauh sa.dakṣiṇā //

Yāj1.205a/ dātā^asyāh svargam (āpnoti vatsarān roma.sammitān /(p.71)

Yāj1.205c/ kapilā cet (tārayati bhūyaś ca^ā.saptamam kulam //

Yāj1.206a/ savatsā.roma.tulyāni yugāny ubhayato.mukhīm /

Yāj1.206c/ dātā^asyāh svargam (āpnoti pūrveṇa vidhinā (dadat //

Yāj1.207a/ yāvad vatsasya pādau dvau mukham yonyām ca (dṛśyate /

Yāj1.207c/ tāvad gauh pṛthivī (jñeyā yāvad garbham na (muñcati //

Yāj1.208a/ yathā.kathamcid (dattvā gām dhenum vā^adhenum eva vā /

Yāj1.208c/ arogām aparikliṣṭām dātā svarge (mahīyate //

Yāj1.209a/ śrānta.samvāhanam rogi.paricaryā sura.arcanam /

Yāj1.209c/ pāda.śaucam dvija.ucchiṣṭamārjanam go.pradānavat //

Yāj1.210a/ bhū.dīpāmś ca anna.vastra.ambhas.tila.sarpih.pratiśrayān /(72)

Yāj1.210c/ naiveśikam svarṇa.dhuryam (dattvā svarge (mahīyate //

Yāj1.211a/ gṛha.dhānya.abhaya.upānac.chatra.mālya.anulepanam /

Yāj1.211c/ yānam vṛkṣam priyam śayyām (dattvā^atyantam sukhī (bhavet //

Yāj1.212a/ sarva.dharma.mayam brahma pradānebhyo^adhikam yatah /

Yāj1.212c/ tad (dadat (samavāpnoti brahma.lokam avicyutam //

Yāj1.213a/ pratigraha.samartho^api na^(ādatte yah pratigraham /(p.73)

Yāj1.213c/ ye lokā dāna.śīlānām sa tān (āpnoti puṣkalān //

Yāj1.214a/ kuśāh śākam payo matsyā gandhāh puṣpam dadhi kṣitih /

Yāj1.214c/ māmsam śayyā^āsanam dhānāh (pratyākheyam na vāri ca //

Yāj1.215a/ ayācita.āhṛtam grāhyam api duṣkṛta.karmaṇah /

Yāj1.215c/ anyatra kulaṭā.ṣaṇḍha.patitebhyas tathā dviṣah //

Yāj1.216a/ deva.atithi.arcana.kṛte guru.bhṛtya.artham eva vā /

Yāj1.216c/ sarvatah (pratigṛhṇīyād ātma.vṛtty.artham eva ca //E



[10. śrāddha.prakaraṇam](p.74)

Yāj1.217a/ amāvāsyā^aṣṭakā vṛddhih kṛṣṇa.pakṣo^ayana.dvayam /

Yāj1.217c/ dravyam brāhmaṇa.sampattir viṣuvat sūrya.samkramah //

Yāj1.218a/ vyatīpāto gajac.chāyā grahaṇam candra.sūryayoh /

Yāj1.218c/ śrāddham prati ruciś ca^ete śrāddha.kālāh prakīrtitāh //

Yāj1.219a/ agryah sarveṣu vedeṣu śrotriyo brahmavid yuvā /(p.75)

Yāj1.219c/ veda.arthavij jyeṣṭha.sāmā tri.madhus tri.suparṇakah //

Yāj1.220a/ svasrīya.ṛtvij.jāmātṛ.yājya.śvaśura.mātulāh /

Yāj1.220c/ triṇāciketa.dauhitra.śiṣya.sambandhi.bāndhavāh //

Yāj1.221a/ karma.niṣṭhās tapo.niṣṭhāh pañca.agnir brahma.cāriṇah /

Yāj1.221c/ pitṛ.mātṛ.parāś caiva brāhmaṇāh śrāddha.sampadah //

Yāj1.222a/ rogī hīna.atirikta.aṅgah kāṇah paunarbhavas tathā /

Yāj1.222c/ avakīrṇī kuṇḍa.golau kunakhī śyāva.dantakah //

Yāj1.223a/ bhṛtaka.adhyāpakah klībah kanyā.dūṣy abhiśastakah /(p.76)

Yāj1.223c/ mitra.dhruk piśunah soma.vikrayī parivindakah //

Yāj1.224a/ mātā.pitṛ.guru.tyāgī kuṇḍa.āśī vṛṣala.ātmajah /

Yāj1.224c/ para.pūrvā.patih stenah karma.duṣṭāś ca ninditāh //

Yāj1.225a/ (nimantrayeta pūrve.dyur brāhmaṇān ātmavān śucih /(p.77)

Yāj1.225c/ taiś ca^api samyatair (bhāvyam mano.vāk.kāya.karmabhih //

Yāj1.226a/ apara.ahṇe (samabhyarcya svāgatena āgatāṃs tu tān /

Yāj1.226c/ pavitra.pāṇir ācāntān āsaneṣu^(upaveśayet //

Yāj1.227a/ yugmān daive yathā.śakti pitrye^ayugmāṃs tathaiva ca /

Yāj1.227c/ paristṛte śucau deśe dakṣiṇā.pravaṇe tathā //

Yāj1.228a/ dvau daive prāk trayah pitrya udag ekaikam eva vā /(p.78)

Yāj1.228c/ mātāmahānām apy evam tantram vā vaiśvadevikam //

Yāj1.229a/ pāṇi.prakṣālanam (dattvā viṣṭara.artham kuśān api /

Yāj1.229c/ (āvāhayed anujñāto viśve devāsa ity ṛcā //

Yāj1.230a/ yavair (anvavakīrya^atha bhājane sa.pavitrake /

Yāj1.230c/ śam no devyā payah (kṣiptvā yavo^(asi^iti yavāṃs tathā //

Yāj1.231a/ yā divyā iti mantreṇa hasteṣv arghyam (vinikṣipet /

Yāj1.231c/ (dattvā udakam gandha.mālyam dhūpa.dānam sa.dīpakam //(p.79)

Yāj1.232a/ tathā^ācchādana.dānam ca kara.śauca.artham ambu ca /

Yāj1.232c/ apasavyam tatah (kṛtvā pitṝṇām apradakṣiṇam //

Yāj1.233a/ dvi.guṇāṃs tu kuśān (dattvā hy (uṣantas tvā^ity ṛcā pitṝn /

Yāj1.233c/ (āvāhya tad.anujñāto (japed (āyantu nas tatah //

Yāj1.234a/ apahatā iti tilān (vikīrya ca samantatah /) (p.80)

Yāj1.234c/ yava.arthās tu tilaih (kāryāh (kuryād arghya.ādi pūrvavat //

Yāj1.235a/ (dattvā arghyam samsravāṃs teṣām pātre (kṛtvā vidhānatah /

Yāj1.235c/ pitṛbhyah sthānam (asi^iti nyubjam pātram (karoty adhah //

Yāj1.236a/ agnau (kariṣyann (ādāya (pṛcchaty annam ghṛta.plutam /

Yāj1.236c/ (kuruṣva^ity abhyanujñāto (hutvā^agnau pitṛ.yajñavat //

Yāj1.237a/ huta.śeṣam (pradadyāt tu bhājaneṣu samāhitah /

Yāj1.237c/ yathā.lābha.upapanneṣu raupyeṣu ca viśeṣatah //

Yāj1.238a/ (dattvā^annam pṛthivī.pātram iti pātra.abhimantraṇam /(p.82)

Yāj1.238c/ (kṛtvā^idam viṣṇur ity anne dvija.aṅguṣṭham (niveśayet //

Yāj1.239a/ sa.vyāhṛtikām gāyatrīm madhu vātā iti tryṛcam /

Yāj1.239c/ (japtvā yathā.sukham vācyam (bhuñjīraṃs te^api vāg.yatāh //

Yāj1.240a/ annam iṣtam haviṣyam ca (dadyād akrodhano^atvarah /

Yāj1.240c/ ā.tṛptes tu pavitrāṇi (japtvā pūrva.japam tathā //

Yāj1.241a/ annam (ādāya tṛptāh (stha śeṣam ca^eva^(anumānya ca /(p.83)

Yāj1.241c/ tad annam (vikired bhūmau (dadyāc ca^apah sakṛt sakṛt //

Yāj1.242a/ sarvam annam (upādāya sa.tilam dakṣiṇā.mukhah /

Yāj1.242c/ ucchiṣṭa.samnidhau piṇḍān (dadyād vai pitṛ.yajñavat //

Yāj1.243a/ mātāmahānām apy evam (dadyād ācamanam tatah /

Yāj1.243c/ svasti.vācyam tatah (kuryād akṣayya.udakam eva ca //

Yāj1.244a/ (dattvā tu dakṣiṇām śaktyā svadhā.kāram (udāharet /

Yāj1.244c/ (vācyatām ity anujñātah prakṛtebhyah svadhā^(ucyatām //

Yāj1.245a/ (brūyur (astu svadhā^ity ukte bhūmau (siñcet tato jalam /(84)

Yāj1.245c/ viśve devāś ca (prīyantām vipraiś ca^ukta idam (japet //

Yāj1.246a/ dātāro no^(abhivardhantām vedāh samtatir eva ca /

Yāj1.246c/ śraddhā ca no mā (vyagamad bahu deyam ca no^(astv iti //

Yāj1.247a/ ity (uktvā^(uktvā priyā vācah (praṇipatya (visarjayet /

Yāj1.247c/ vāje vāja iti prītah pitṛ.pūrvam visarjanam //

Yāj1.248a/ yasmiṃs tu samsravāh pūrvam arghya.pātre niveśitāh /

Yāj1.248c/ pitṛ.pātram tad.uttānam (kṛtvā viprān (visarjayet //

Yāj1.249a/ pradakṣiṇam (anuvrajya (bhuñjīta pitṛ.sevitam /(p.85)

Yāj1.249c/ brahma.cārī (bhavet tām tu rajanīm brāhmaṇaih saha //

Yāj1.250a/ evam pradakṣiṇā.āvṛtko vṛddhau nāndī.mukhān pitṝn /

Yāj1.250c/ (yajeta dadhi karkandhu.miśrān piṇḍān yavaih kriyāh //
Yāj1.251a/ eka.uddiṣṭam deva.hīnam eka.arghya.eka.pavitrakam /(p.86)

Yāj1.251c/ āvāhana.agnau.karaṇa.rahitam hy apasavyavat //

Yāj1.252a/ (upatiṣṭhatām akṣayya.sthāne vipra.visarjane /

Yāj1.252c/ (abhiramyatām iti (vaded (brūyus te^abhiratāh sma ha //

Yāj1.253a/ gandha.udaka.tilair yuktam (kuryāt pātra.catuṣṭayam /(p.87)

Yāj1.253c/ arghya.artham pitṛ.pātreṣu preta.pātram (prasecayet //

Yāj1.254a/ ye samānā iti dvābhyām śeṣam pūrvavad (ācaret /

Yāj1.254c/ etat sapiṇḍī.karaṇam eka.uddiṣṭam striyā api //

Yāj1.255a/ arvāk.sapiṇḍī.karaṇam yasya samvatsarād (bhavet /(p.90)

Yāj1.255c/ tasya^apy annam sa.uda.kumbham (dadyāt samvatsaram dvije //

Yāj1.256a/ mṛte^ahani (prakartavyam pratimāsam tu vatsaram /(p.91)

Yāj1.256c/ pratisamvatsaram ca^evam ādyam ekādaśe^ahani //

Yāj1.257a/ piṇḍāṃs tu go.aja.viprebhyo (dadyād agnau jale^api vā /(p.93)

Yāj1.257c/ (prakṣipet satsu vipreṣu dvija.ucchiṣṭam na (mārjayet //

Yāj1.258a/ haviṣya.annena vai māsam pāyasena tu vatsaram /

Yāj1.258c/ mātsya.hāriṇa.kaurabha.śākuna.chāga.pārṣataih //

Yāj1.259a/ aiṇa.raurava.vārāha.śāśair māmsair yathā.kramam /

Yāj1.259a/ māsa.vṛddhyā^(abhitṛpyanti dattair iha pitāmahāh //

Yāj1.260a/ khaḍda.āmiṣam mahā.śalkam madhu muny.annam eva vā /(p.94)

Yāj1.260c/ lauha.āmiṣam mahā.śākam māmsam vārdhrīṇasasya ca //

Yāj1.261a/ yad (dadāti gayāsthaś ca sarvam ānantyam (aśnute /

Yāj1.261c/ tathā varṣā.trayodaśyām maghāsu ca viśeṣatah //

Yāj1.262a/ kanyām kanyā.vedinaś ca paśūn vai sat.sutān api /(p.95)

Yāj1.262c/ dyūtam kṛṣim vāṇijyām ca dviśapha.ekaśaphāṃs tathā //

Yāj1.263a/ brahma.varcasvinah putrān svarṇa.rūpye sa.kupyake /

Yāj1.263c/ jñāti.śraiṣṭhyam sarva.kāmān (āpnoti śrāddhadah sadā //

Yāj1.264a/ pratipat.prabhṛtiṣv ekām (varjayitvā caturdaśīm /

Yāj1.264c/ śastreṇa tu hatā ye vai tebhyas tatra (pradīyate //

Yāj1.265a/ svargam hy apatyam ojaś ca śauryam kṣetram balam tathā /(p.96)

Yāj1.265c/ putram śraiṣṭhyam ca saubhāgyam samṛddhim mukhyatām śubham //

Yāj1.266a/ pravṛtta.cakratām caiva vāṇijya.prabhṛtīn api /

Yāj1.266c/ arogitvam yaśo vīta.śokatām paramām gatim //

Yāj1.267a/ dhanam vedān bhiṣak.siddhim kupyam gā apy aja.avikam /

Yāj1.267c/ aśvān āyuś ca vidhivad yah śrādham (samprayacchati //

Yāj1.268a/ kṛttikā.ādi.bharaṇy.antam sa kāmān (āpnuyād imān /

Yāj1.268c/ āstikah śraddadhānaś ca vyapeta.mada.matsarah //

Yāj1.269a/ vasu.rudra.aditi.sutāh pitarah śrāddha.devatāh /

Yāj1.269c/ (prīṇayanti manuṣyāṇām pitṝn śrāddhena tarpitāh //

Yāj1.270a/ āyuh prajām dhanam vidyām svargam mokṣam sukhāni ca /(p.97)

Yāj1.270c/ (prayacchanti tathā rājyam prītā nṝṇām pitāmahāh //E



[11. gaṇapati.kalpa.prakaraṇam]

Yāj1.271a/ vināyakah karma.vighna.siddhy.artham viniyojitah /

Yāj1.271c/ gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā //

Yāj1.272a/ tena^upasṛṣṭo yas tasya lakṣaṇāni (nibodhata /(p.98)

Yāj1.272c/ svapne^(avagāhate^atyartham jalam muṇḍāmś ca (paśyati //

Yāj1.273a/ kāṣāya.vāsasaś caiva kravyādāmś ca^(adhirohati /

Yāj1.273c/ antyajair gardabhair uṣṭraih saha^ekatra^(avatiṣṭhate //

Yāj1.274a/ (vrajann api tathā^ātmānam (manyate anugatam paraih /

Yāj1.274c/ vimanā viphala.ārambhah (samsīdaty animittatah //

Yāj1.275a/ tena^upasṛṣṭo (labhate na rājyam rāja.nandanah /
Yāj1.275c/ kumārī ca na bhartāram apatyam garbham aṅganā //

Yāj1.276a/ ācāryatvam śrotriyaś ca na śiṣyo^adhyayanam tathā /

Yāj1.276c/ vaṇig.lābham na ca^(āpnoti kṛṣim ca^api kṛṣī.valah //

Yāj1.277a/ snapanam tasya (kartavyam puṇye^ahni vidhi.pūrvakam /(p.99)

Yāj1.277c/ gaura.sarṣapa.kalkena sa.ājyena utsāditasya ca //

Yāj1.278a/ sarva.auṣadhaih sarva.gandhair vilipta.śirasas tathā /

Yāj1.278c/ bhadra.āsana.upaviṣṭasya (svasti.vācyā dvijāh śubhāh //

Yāj1.279a/ aśva.sthānād gaja.sthānād valmīkāt samgamād hradāt /

Yāj1.279c/ mṛttikām rocanām gandhān guggulum ca^apsu (nikṣipet //

Yāj1.280a/ yā āhṛtā hy eka.varṇaiś caturbhih kalaśair hradāt /

Yāj1.280c/ carmaṇy ānaḍuhe rakte (sthāpyam bhadra.āsanam tatah //

Yāj1.281a/ sahasra.akṣam śata.dhāram ṛṣibhih pāvanam kṛtam /

Yāj1.281c/ tena tvām (abhiṣiñcāmi pāvamānyah (punantu te //

Yāj1.282a/ bhagam te varuṇo rājā bhagam sūryo bṛhaspatih /(p.100)

Yāj1.282c/ bhagam indraś ca vāyuś ca bhagam sapta.ṛṣayo (daduh //

Yāj1.283a/ yat te keśeṣu daurbhāgyam sīmante yac ca mūrdhani /

Yāj1.283c/ lalāṭe karṇayor akṣṇor āpas tad (ghnantu sarvadā //

Yāj1.284a/ snātasya sārṣapam tailam sruveṇa audumbareṇa tu /

Yāj1.284c/ (juhuyān mūrdhani kuśān savyena (parigṛhya ca //

Yāj1.285a/ mitaś ca sammitaś caiva tathā śāla.kaṭaṅkaṭau /

Yāj1.285c/ kūśmāṇḍo rāja.putraś ca^ity ante svāhā.samanvitaih //

Yāj1.286a/ nāmabhir bali.mantraiś ca namas.kāra.samanvitaih /

Yāj1.286c/ (dadyāc catuṣ.pathe śūrpe kuśān (āstīrya sarvatah //(101)

Yāj1.287a/ kṛta.akṛtāṃs taṇḍulāmś ca palala.odanam eva ca /

Yāj1.287c/ matsyān pakvāṃs tathaiva^amān māmsam etāvad eva tu //

Yāj1.288a/ puṣpam citram su.gandham ca surām ca trividhām api /

Yāj1.288c/ mūlakam pūrika.apūpāṃs tathaiva^uṇḍeraka.srajah //

Yāj1.289a/ dadhy annam pāyasam caiva guḍa.piṣṭam sa.modakam /

Yāj1.289c/ etān sarvān (samāhṛtya bhūmau (kṛtvā tatah śirah //

Yāj1.290a/ vināyakasya jananīm (upatiṣṭhet tato^ambikām /

Yāj1.290c/ dūrvā.sarṣapa.puṣpāṇām (dattvā^arghyam pūrṇam añjalim //(102)

Yāj1.291a/ rūpam (dehi yaśo (dehi bhagam bhavati (dehi me /

Yāj1.291c/ putrān (dehi dhanam (dehi sarva.kāmāmś ca (dehi me //

Yāj1.292a/ tatah śukla.ambara.dharah śukla.mālya.anulepanah /

Yāj1.292c/ brāhmaṇān (bhojayed (dadyād vastra.yugmam guror api //

Yāj1.293a/ evam vināyakam (pūjya grahāmś caiva vidhānatah /

Yāj1.293c/ karmaṇām phalam (āpnoti śriyam ca^(āpnoty anuttamām //

Yāj1.294a/ ādityasya sadā pūjām tilakam svāminas tathā /(p.103)

Yāj1.294c/ mahā.gaṇapateś caiva (kurvan siddhim (avāpnuyāt //E



[12. graha.śānti.prakaraṇam]

Yāj1.295a/ śrī.kāmah śānti.kāmo vā graha.yajñam (samācaret /

Yāj1.295c/ vṛṣṭy.āyuh.puṣṭi.kāmo vā tathaiva^(abhicarann api //

Yāj1.296a/ sūryah somo mahī.putrah soma.putro bṛhaspatih /

Yāj1.296c/ śukrah śanaiścaro rāhuh ketuś ca^iti grahāh smṛtāh //

Yāj1.297a/ tāmrakāt sphaṭikād rakta.candanāt svarṇakād ubhau /(p.104)

Yāj1.297c/ rājatād ayasah sīsāt kāmsyāt (kāryā grahāh kramāt //

Yāj1.298a/ sva.varṇair vā paṭe (lekhyā gandhair maṇḍalakeṣu vā /

Yāj1.298c/ yathā.varṇam (pradeyāni vāsāmsi kusumāni ca //

Yāj1.299a/ gandhāś ca balayaś caiva dhūpo (deyaś ca gugguluh /

Yāj1.299c/ (kartavyā mantravantaś ca caravah pratidaivatam //

Yāj1.300a/ ākṛṣṇena imam devā agnir mūrdhā divah kakut /(p.105)

Yāj1.300c/ (udbudhyasva^iti ca ṛco yathā.samkhyam prakīrtitāh //

Yāj1.301a/ bṛhaspate ati yad aryas tathaiva annāt parisrutah /

Yāj1.301c/ śam no devīs tathā kāṇḍāt ketum (kṛṇvann imāṃs tathā //

Yāj1.302a/ arkah palāśah khadira apāmārgo^atha pippalah /

Yāj1.302c/ udumbarah śamī dūrvā kuśāś ca samidhah kramāt //

Yāj1.303a/ ekaikasya tv aṣṭa.śatam aṣṭāvimśatir eva vā /

Yāj1.303c/ (hotavyā madhu.sarpirbhyām dadhnā kṣīreṇa vā yutāh //

Yāj1.304a/ guḍa.odanam pāyasam ca haviṣyam kṣīra.ṣāṣṭikam /

Yāj1.304c/ dadhy.odanam haviś cūrṇam māmsam citra.annam eva ca //

Yāj1.305a/ (dadyād graha.kramād evam dvijebhyo bhojanam budhah /

Yāj1.305c/ śaktito vā yathā.lābham (sat.kṛtya vidhi.pūrvakam //

Yāj1.306a/ dhenuh śaṅkhas tathā^anaḍvān hema vāso hayah kramāt /(p.106)

Yāj1.306c/ kṛṣṇā gaur āyasam chāga etā vai dakṣiṇāh smṛtāh //

Yāj1.307a/ yaś ca yasya yadā duhsthah sa tam yatnena (pūjayet /

Yāj1.307c/ brahmaṇā^eṣām varo dattah pūjitāh (pūjayiṣyatha //

Yāj1.308a/ graha.adhīnā nara.indrāṇām ucchrāyāh patanāni ca /

Yāj1.308c/ bhāva.abhāvau ca jagatas tasmāt pūjyatamā grahāh //

[1.308Aa/ grahāṇām idam ātithyam (kuryāt samvatsarād api /]

[1.308Ac/ ārogya.bala.sampanno (jīvet sa śaradah śatam //]



[13. rājadharma.prakaraṇam](p.107)

Yāj1.309a/ mahā.utsāhah sthūla.lakṣah kṛtajño vṛddha.sevakah /

Yāj1.309c/ vinītah sattva.sampannah kulīnah satya.vāk śucih //

Yāj1.310a/ adīrgha.sūtrah smṛtimān akṣudro^aparuṣas tathā /

Yāj1.310c/ dhārmiko^avyasanaś caiva prājñah śūro rahasyavit //

Yāj1.311a/ sva.randhra.goptā^anvīkṣikyām daṇḍa.nītyām tathaiva ca /

Yāj1.311c/ vinītas tv atha vārtāyām trayyām caiva nara.adhipah //

Yāj1.312a/ sa mantriṇah (prakurvīta prājñān maulān sthirān śucīn/(108)

Yāj1.312c/ taih sārdham (cintayed rājyam vipreṇa^atha tatah svayam //

Yāj1.313a/ purohitam (prakurvīta daivajñam udita.uditam /

Yāj1.313c/ daṇḍa.nītyām ca kuśalam atharva.aṅgirase tathā //

Yāj1.314a/ śrauta.smārta.kriyā.hetor (vṛṇuyād eva ca^ṛtvijah /(p.109)

Yāj1.314c/ yajñāmś caiva (prakurvīta vidhivad bhūri.dakṣiṇān //

Yāj1.315a/ bhogāmś ca (dadyād viprebhyo vasūni vividhāni ca /

Yāj1.315c/ akṣayo^ayam nidhī rājñām yad vipreṣu^upapāditam //

Yāj1.316a/ askannam avyatham caiva prāyaścittair adūṣitam /

Yāj1.316c/ agneh sakāśād vipra.agnau hutam śreṣṭham iha^(ucyate //

Yāj1.317a/ alabdham (īhed dharmeṇa labdham yatnena (pālayet /

Yāj1.317c/ pālitam (vardhayen nītyā vṛddham pātreṣu (nikṣipet //

Yāj1.318a/ (dattvā bhūmim nibandham vā (kṛtvā lekhyam tu (kārayet /(110)

Yāj1.318c/ āgāmi.bhadra.nṛpati.parijñānāya pārthivah //

Yāj1.319a/ paṭe vā tāmra.paṭṭe vā sva.mudrā.upari.cihnitam /

Yāj1.319c/ (abhilekhya^ātmano vamśyān ātmānam ca mahī.patih //

Yāj1.320a/ pratigraha.parīmāṇam dānac.cheda.upavarṇanam /

Yāj1.320c/ sva.hasta.kāla.sampannam śāsanam (kārayet sthiram //

Yāj1.321a/ ramyam paśavyam ājīvyam jāṅgalam deśam (āvaset /(p.111)

Yāj1.321c/ tatra durgāṇi (kurvīta jana.kośa.ātma.guptaye //

Yāj1.322a/ tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn /

Yāj1.322c/ (prakuryād āya.karma.anta.vyaya.karmasu ca^udyatān //

Yāj1.323a/ na^atah parataro dharmo nṛpāṇām yad raṇa.arjitam /

Yāj1.323c/ viprebhyo (dīyate dravyam prajābhyaś ca^abhayam sadā //

Yāj1.324a/ ya āhaveṣu (vadhyante bhūmy.artham aparāṅ.mukhāh /(p.112)

Yāj1.324c/ akūṭair āyudhair (yānti te svargam yogino yathā //

Yāj1.325a/ padāni kratu.tulyāni bhagneṣv avinivartinām /

Yāj1.325c/ rājā sukṛtam (ādatte hatānām vipalāyinām //

Yāj1.326a/ tava^aham.vādinam klībam nirhetim para.samgatam /

Yāj1.326c/ na (hanyād vinivṛttam ca yuddha.prekṣaṇaka.ādikam //

Yāj1.327a/ kṛta.rakṣah (samutthāya (paśyed āya.vyayau svayam /

Yāj1.327c/ vyavahārāṃs tato (dṛṣṭvā (snātvā (bhuñjīta kāmatah //

Yāj1.328a/ hiraṇyam vyāpṛta.ānītam bhāṇḍa.āgāreṣu (nikṣipet /

Yāj1.328c/ (paśyec cārāṃs tato dūtān (preṣayen mantri.samgatah //

Yāj1.329a/ tatah svaira.vihārī (syān mantribhir vā samāgatah /(p.113)

Yāj1.329c/ balānām darśanam (kṛtvā senānyā saha (cintayet //

Yāj1.330a/ samdhyām (upāsya (śṛṇuyāc cārāṇām gūḍha.bhāṣitam /

Yāj1.330c/ gīta.nṛtyaiś ca (bhuñjīta (paṭhet svādhyāyam eva ca //

Yāj1.331a/ (samviśet tūrya.ghoṣeṇa (pratibudhyet tathaiva ca /[ṭxt: pratibuddhyat]

Yāj1.331c/ śāstrāṇi (cintayed buddhyā sarva.kartavyatās tathā //

Yāj1.332a/ (preṣayec ca tataś cārān sveṣv anyeṣu ca sa.ādarān /(p.114)

Yāj1.332c/ ṛtvik.purohita.ācāryair āśīrbhir abhinanditah //

Yāj1.333a/ (dṛṣṭvā jyotirvido vaidyān (dadyād gām kāñcanam mahīm /

Yāj1.333c/ naiveśikāni ca tatah śrotriyebhyo gṛhāṇi ca //

Yāj1.334a/ brāhmaṇeṣu kṣamī snigdheṣv ajihmah krodhano^ariṣu /

Yāj1.334c/ (syād rājā bhṛtya.vargeṣu prajāsu ca yathā pitā //

Yāj1.335a/ puṇyāt ṣaḍ.bhāgam (ādatte nyāyena (paripālayan /

Yāj1.335c/ sarva.dāna.adhikam yasmāt prajānām paripālanam //

Yāj1.336a/ cāṭa.taskara.durvṛtta.mahā.sāhasika.ādibhih /(p.115)

Yāj1.336c/ (pīḍyamānāh prajā (rakṣet kāyasthaiś ca viśeṣatah //

Yāj1.337a/ (arakṣyamāṇāh (kurvanti yat.kimcit kilbiṣam prajāh /

Yāj1.337c/ tasmāt tu nṛpater ardham yasmād (gṛhṇāty asau karān //

Yāj1.338a/ ye rāṣṭra.adhikṛtās teṣām cārair (jñātvā viceṣṭitam /

Yāj1.338c/ sādhūn (sammānayed rājā viparītāmś ca (ghātayet //
Yāj1.339a/ utkoca.jīvino dravya.hīnān (kṛtvā (vivāsayet /

Yāj1.339c/ sad.dāna.māna.satkārān śrotriyān (vāsayet sadā //

Yāj1.340a/ anyāyena nṛpo rāṣṭrāt sva.kośam yo^(abhivardhayet /

Yāj1.340c/ so^acirād vigata.śrīko nāśam (eti sa.bāndhavah //

Yāj1.341a/ prajā.pīḍana.samtāpāt samudbhūto hutāśanah /(p.116)

Yāj1.341c/ rājñah kulam śriyam prāṇāmś ca^(adagdhvā na (nivartate //

Yāj1.342a/ ya eva nṛpater dharmah sva.rāṣṭra.paripālane /

Yāj1.342c/ tam eva kṛtsnam (āpnoti para.rāṣṭram vaśam (nayan //

Yāj1.343a/ yasmin deśe ya ācāro vyavahārah kula.sthitih /

Yāj1.343c/ tathaiva (paripālyo^asau yadā vaśam upāgatah //

Yāj1.344a/ mantra.mūlam yato rājyam tasmān mantram su.rakṣitam /

Yāj1.344c/ (kuryād yathā^asya na (viduh karmaṇām ā.phala.udayāt //

Yāj1.345a/ arir mitram udāsīno^anantaras tat.parah parah /

Yāj1.345c/ kramaśo maṇḍalam (cintyam sāma.ādibhir upakramaih //

Yāj1.346a/ upāyāh sāma dānam ca bhedo daṇḍas tathaiva ca /(p.117)

Yāj1.346c/ samyak.prayuktāh (sidhyeyur daṇḍas tv agatikā gatih //

Yāj1.347a/ samdhim ca vigraham yānam āsanam samśrayam tathā /

Yāj1.347c/ dvaidhī.bhāvam guṇān etān yathāvat (parikalpayet //

Yāj1.348a/ yadā sasya.guṇa.upetam para.rāṣṭram tadā (vrajet /(p.118)

Yāj1.348c/ paraś ca hīna ātmā ca hṛṣṭa.vāhana.pūruṣah //

Yāj1.349a/ daive puruṣa.kāre ca karma.siddhir vyavasthitā /

Yāj1.349c/ tatra daivam abhivyaktam pauruṣam paurvadehikam //

Yāj1.350a/ kecid daivāt svabhāvād vā kālāt puruṣa.kāratah /

Yāj1.350c/ samyoge kecid (icchanti phalam kuśala.buddhayah //

Yāj1.351a/ yathā hy ekena cakreṇa rathasya na gatir (bhavet /

Yāj1.351c/ evam puruṣa.kāreṇa vinā daivam na (sidhyati //

Yāj1.352a/ hiraṇya.bhūmi.lābhebhyo mitra.labdhir varā yatah /(p.119)

Yāj1.352c/ ato (yateta tat.prāptyai (rakṣet satyam samāhitah //

Yāj1.353a/ svāmy amātyā jano durgam kośo daṇḍas tathaiva ca /

Yāj1.353c/ mitrāṇy etāh prakṛtayo rājyam sapta.aṅgam (ucyate //

Yāj1.354a/ tad (avāpya nṛpo daṇḍam durvṛtteṣu (nipātayet /

Yāj1.354c/ dharmo hi daṇḍa.rūpeṇa brahmaṇā nirmitah purā //

Yāj1.355a/ sa (netum nyāyato^aśakyo lubdhena^akṛta.buddhinā /

Yāj1.355c/ satya.samdhena śucinā su.sahāyena dhīmatā //

Yāj1.356a/ yathā.śāstram prayuktah (san sa.deva.asura.mānavam /(p.120)

Yāj1.356c/ jagad (ānandayet sarvam anyathā tat (prakopayet //

Yāj1.357a/ adharma.daṇḍanam svarga.kīrti.loka.vināśanam /

Yāj1.357c/ samyak tu daṇḍanam rājñah svarga.kīrti.jaya.āvaham //

Yāj1.358a/ api bhrātā suto^arghyo vā śvaśuro mātulo^api vā /

Yāj1.358c/ na^adaṇḍyo nāma rājño^(asti dharmād vicalitah svakāt //

Yāj1.359a/ yo daṇḍyān (daṇḍayed rājā samyag vadhyāmś ca (ghātayet /

Yāj1.359c/ iṣṭam (syāt kratubhis tena samāpta.vara.dakṣiṇaih //

Yāj1.360a/ iti (samcintya nṛpatih kratu.tulya.phalam pṛthak /(p.121)

Yāj1.360c/ vyavahārān svayam (paśyet sabhyaih parivṛto anvaham //

Yāj1.361a/ kulāni jātīh śreṇīś ca gaṇān jānapadān api /

Yāj1.361c/ sva.dharmāc calitān rājā (vinīya (sthāpayet pathi //

Yāj1.362a/ jāla.sūrya.marīcistham trasa.reṇū rajah smṛtam /

Yāj1.362c/ te^aṣṭau likṣā tu tās tisro rāja.sarṣapa (ucyate //

Yāj1.363a/ gauras tu te trayah ṣaṭ te yavo madhyas tu te trayah /(p.122)

Yāj1.363c/ kṛṣṇalah pañca te māṣas te suvarṇas tu ṣoḍaśa //

Yāj1.364a/ palam suvarṇāś catvārah pañca vā^api prakīrtitam /

Yāj1.364c/ dve kṛṣṇale rūpya.māṣo dharaṇam ṣoḍaśa^eva te //

Yāj1.365a/ śata.mānam tu daśabhir dharaṇaih palam eva tu /(p.123)

Yāj1.365c/ niṣkam suvarṇāś catvārah kārṣikas tāmrikah paṇah //

Yāj1.366a/ sa.aśīti.paṇa.sāhasro daṇḍa uttama.sāhasah /

Yāj1.366c/ tad.ardham madhyamah proktas tad.ardham adhamah smṛtah //

Yāj1.367a/ dhig.daṇḍas tv atha vāg.daṇḍo dhana.daṇḍo vadhas tathā /(p.124)

Yāj1.367c/ (yojyā vyastāh samastā vā hy aparādha.vaśād ime //

Yāj1.368a/ (jñātvā^aparādham deśam ca kālam balam atha^api vā /

Yāj1.368c/ vayah karma ca vittam ca daṇḍam daṇḍyeṣu (pātayet //E



[End of the ācāra.adhyāya]



[II. vyavahāra.adhyāya](p.125)

[1. sādhāraṇa.vyavahāra.mātṛkā.prakaraṇam]

Yāj2.1a/ vyavahārān nṛpah (paśyed vidvadbhir brāhmaṇaih saha /

Yāj2.1c/ dharmaśāstrānusāreṇa krodhalobhavivarjitah //

Yāj2.2a/ śrutādhyayanasampannā dharmajñāh satyavādinah /

Yāj2.2c/ rājñā sabhāsadah (kāryā ripau mitre ca ye samāh //

Yāj2.3a/ (apaśyatā kāryavaśād vyavahārān nṛpeṇa tu /

Yāj2.3c/ sabhyaih saha (niyoktavyo brāhmaṇah sarvadharmavit //

Yāj2.4a/ rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇah /

Yāj2.4c/ sabhyāh pṛthak pṛthag (daṇḍyā vivādād dviguṇam damam //

Yāj2.5a/ smṛtyācāravyapetena mārgeṇādharṣitah paraih /

Yāj2.5c/ (āvedayati ced rājñe vyavahārapadam hi tat //

Yāj2.6a/ pratyarthino^agrato (lekhyam yathāveditam arthinā /

Yāj2.6c/ samāmāsatadardhāharnāmajātyādicihnitam //

Yāj2.7a/ śrutārthasyottaram (lekhyam pūrvāvedakasamnidhau /

Yāj2.7c/ tato 'rthī (lekhayet sadyah pratijñātārthasādhanam //

Yāj2.8a/ tat.siddhau siddhim (āpnoti viparītam ato 'nyathā /

Yāj2.8c/ catuṣpād vyavahāro 'yam vivādeṣūpadarśitah //



[2. asādhāraṇavyavahāramātṛkā.prakaraṇam]

Yāj2.9a/ abhiyogam (anistīrya nainam (pratyabhiyojayet /

Yāj2.9c/ abhiyuktam ca nānyena noktam viprakṛtim (nayet //

Yāj2.10a/ (kuryāt pratyabhiyogam ca kalahe sāhaseṣu ca /

Yāj2.10c/ ubhayoh pratibhūr (grāhyah samarthah kāryanirṇaye //

Yāj2.11a/ nihnave bhāvito (dadyād dhanam rājñe ca tatsamam /

Yāj2.11c/ mithyābhiyogī dviguṇam abhiyogād dhanam (vahet //

Yāj2.12a/ sāhasasteyapāruṣyago'abhiśāpātyaye striyām /

Yāj2.12c/ (vivādayet sadya eva kālo 'anyatra-icchayā smṛtah //

Yāj2.13a/ deśād deśāntaram (yāti sṛkkiṇī (parileḍhi ca /

Yāj2.13c/ lalāṭam (svidyate cāsya mukham vaivarṇyam (eti ca //

Yāj2.14a/ (pariśuṣyatskhaladvākyo viruddham bahu bhāṣite /

Yāj2.14c/ vāk.cakṣuh (pūjayati no tathauṣṭhau (nirbhujaty api //

Yāj2.15a/ svabhāvād vikṛtim (gacchen manovākkāyakarmabhih /

Yāj2.15c/ abhiyoge 'tha sākṣye vā duṣṭah sa parikīrtitah //

Yāj2.16a/ samdigdhārtham svatantro yah (sādhayed yaś ca (niṣpatet /

Yāj2.16c/ na cāhūto (vadet kimcidd hīno (daṇḍyaś ca sa smṛtah //

Yāj2.17a/ sākṣiṣūbhayatah satsu sākṣiṇah pūrvavādinah /
Yāj2.17c/ pūrvapakṣe.adharībhūte (bhavanty uttaravādinah //

Yāj2.18a/ sapaṇaś ced vivādah (syāt tatra hīnam tu (dāpayet /

Yāj2.18c/ daṇḍaṃ ca svapaṇam caiva dhanine dhanam eva ca //

Yāj2.19a/ chalam (nirasya bhūtena vyavahārān (nayen nṛpah /

Yāj2.19c/ bhūtam apy anupanyastaṃ (hīyate vyavahāratah //

Yāj2.20a/ (nihnute likhitaṃ na^ekam ekadeśe vibhāvitah /

Yāj2.20c/ (dāpyah sarvam nṛpeṇārthaṃ na (grāhyas tv aniveditah //

Yāj2.21a/ smṛtyor virodhe nyāyas tu balavān vyavahāratah /

Yāj2.21c/ arthaśāstrāt tu balavad dharmaśāstram iti sthitih //

Yāj2.22a/ pramāṇam likhitam bhuktih sākṣiṇaś ca.iti kīrtitam /

Yāj2.22c/ eṣām anyatamābhāve divyānyatamam (ucyate //

Yāj2.23a/ sarveṣv arthavivādeṣu balavaty uttarākriyā /

Yāj2.23c/ ādhau pratigrahe krīte pūrvā tu balavattarā //

Yāj2.24a/ (paśyato.(abruvato bhūmer hānir vimśati.vārṣikī /

Yāj2.24c/ pareṇa (bhujyamānāyā dhanasya daśavārṣikī //

Yāj2.25a/ ādhisīma.upanikṣepajaḍabāladhanair vinā /

Yāj2.25c/ tathā.upanidhirājastrīśrotriyāṇām dhanair api //

Yāj2.26a/ ādhyādīnām vihartāram dhanine (dāpayed dhanam /

Yāj2.26c/ daṇḍam ca tatsamam rājñe śaktyapekṣam athāpi vā //

Yāj2.27a/ āgamo.abhyadhiko bhogād vinā pūrvakramāgatāt /

Yāj2.27c/ āgame.api balam na.eva bhuktih stokāapi yatra no //

Yāj2.28a/ āgamas tu kṛto yena so.abhiyuktas tam (uddharet /

Yāj2.28c/ na tatsutas tatsuto vā bhuktis tatra garīyasī //

Yāj2.29a/ yo.abhiyuktah para.itah (syāt tasya rikthī tam (uddharet /

Yāj2.29c/ na tatra kāraṇam bhuktir āgamena vinākṛtā //

Yāj2.30a/ nṛpeṇādhikṛtāh pūgāh śreṇayo.atha kulāni ca /

Yāj2.30c/ pūrvam pūrvam guru jñeyam vyavahāravidhau nṛṇām //

Yāj2.31a/ bala.upādhivinirvṛttān vyavahārān (nivartayet /

Yāj2.31c/ strī.naktam.antarāgāra.bahih.śatrukṛtāṃs tathā //

Yāj2.32a/ matta.unmattārtavyasanibālabhītādiyojitah /

Yāj2.32c/ asambaddhakṛtaś caiva vyavahāro na (sidhyati //

Yāj2.33a/ pranaṣṭādhigatam (deyam nṛpeṇa dhanine dhanam /

Yāj2.33c/ (vibhāvayen na cel liṅgais tatsamam daṇḍam (arhati //

Yāj2.34a/ rājā (labdhvā nidhim (dadyād dvijebhyo.ardham dvijah punah/

Yāj2.34c/ vidvān aśeṣam (ādadyāt sa sarvasya prabhur yatah //

Yāj2.35a/ itareṇa nidhau labdhe rājā ṣaṣṭhāṃśam (āharet /

Yāj2.35c/ aniveditavijñāto (dāpyas tam daṇḍam eva ca //

Yāj2.36a/ (deyam caurahṛtam dravyam rājñā jānapadāya tu /

Yāj2.36c/ (adadadd hi (samāpnoti kilbiṣam yasya tasya tat //



[3. ṛṇa.ādāna.prakaraṇam]

Yāj2.37a/ aśīti.bhāgo vṛddhih (syān māsi māsi sabandhake /

Yāj2.37c/ varṇa.kramāt^śatam dvi.tri.catuṣ.pañcakam anyathā //

Yāj2.38a/ kāntāragās tu daśakam sāmudrā vimśakam śatam /

Yāj2.38c/ (dadyur vā sva.kṛtām vṛddhim sarve sarvāsu jātiṣu //

Yāj2.39a/ samtatis tu paśu.strīṇām rasasya^aṣṭa.guṇā parā /(p.162)

Yāj2.39c/ vastra.dhānya.hiraṇyānām catus.tri.dvi.guṇā parā //

Yāj2.40a/ prapannam (sādhayann artham na vācyo nṛpater (bhavet /(p.163)

Yāj2.40c/ (sādhyamāno nṛpam (gacchan (daṇḍyo (dāpyaś ca tad.dhanam //

Yāj2.41a/ gṛhīta.anukramād (dāpyo dhaninām adhama.ṛṇikah /

Yāj2.41c/ (dattvā tu brāhmaṇāya^eva nṛpates tad.anantaram //

Yāj2.42a/ rājñā^adhama.ṛṇiko (dāpyah sādhitād daśakam śatam /(p.164)

Yāj2.42c/ pañcakam ca śatam (dāpyah prāpta.artho hy uttama.ṛṇikah //

Yāj2.43a/ hīna.jātim parikṣīṇam ṛṇa.artham karma (kārayet /

Yāj2.43c/ brāhmaṇas tu parikṣīṇah śanair (dāpyo yathā.udayam //

Yāj2.44a/ (dīyamānam na (gṛhṇāti prayuktam yah svakam dhanam /

Yāj2.44c/ madhyastha.sthāpitam cet (syād (vardhate na tatah param //

Yāj2.45a/ avibhaktaih kuṭumba.arthe yad ṛṇam tu kṛtam (bhavet /(p.165)

Yāj2.45c/ (dadyus tad rikthinah prete proṣite vā kuṭumbini //

Yāj2.46a/ na yoṣit.pati.putrābhyām na putreṇa kṛtam pitā /

Yāj2.46c/ (dadyād ṛte kuṭumba.arthān na patih strī.kṛtam tathā //

Yāj2.47a/ surā.kāma.dyūta.kṛtam daṇḍa.śulka.avaśiṣṭakam /

Yāj2.47c/ vṛthā.dānam tathaiva^iha putro (dadyān na paitṛkam //

Yāj2.48a/ gopa.śauṇḍika.śailūṣa.rajaka.vyādha.yoṣitām /

Yāj2.48c/ ṛṇam (dadyāt patis teṣām yasmād vṛttis tad.āśrayā //

Yāj2.49a/ pratipannam striyā (deyam patyā vā saha yat kṛtam /(p.166)

Yāj2.49c/ svayam.kṛtam vā yad ṛṇam na anyat strī (dātum (arhati //

Yāj2.50a/ pitari proṣite prete vyasana.abhiplute^api vā /

Yāj2.50c/ putra.pautrair ṛṇam (deyam nihnave sākṣi.bhāvitam //

Yāj2.51a/ riktha.grāha ṛṇam (dāpyo yoṣid.grāhas tathaiva ca /(p.167)

Yāj2.51c/ putro^ananya.āśrita.dravyah putra.hīnasya rikthinah //

Yāj2.52a/ bhrātṝṇām atha dampatyoh pituh putrasya caiva hi /(p.169)

Yāj2.52c/ prātibhāvyam ṛṇam sākṣyam avibhakte na tu smṛtam //

Yāj2.53a/ darśane pratyaye dāne prātibhāvyam (vidhīyate /(p.170)

Yāj2.53c/ ādyau tu vitathe (dāpyāv itarasya sutā api //

Yāj2.54a/ darśana.pratibhūr yatra mṛtah prātyayiko^api vā /(p.171)

Yāj2.54c/ na tat.putrā ṛṇam (dadyur (dadyur dānāya yah sthitah //

Yāj2.55a/ bahavah (syur yadi sva.amśair (dadyuh pratibhuvo dhanam /

Yāj2.55c/ eka.cchāyā.āśriteṣv eṣu dhanikasya yathā.ruci //

Yāj2.56a/ pratibhūr dāpito yat tu prakāśam dhanino dhanam /(p.172)

Yāj2.56c/ dvi.guṇam (pratidātavyam ṛṇikais tasya tad (bhavet //

Yāj2.57a/ samtatih strī.paśuṣv eva dhānyam tri.guṇam eva ca /(p.173)

Yāj2.57c/ vastram catur.guṇam proktam rasaś ca aṣṭa.guṇas tathā //

Yāj2.58a/ ādhih (praṇaśyed dvi.guṇe dhane yadi na (mokṣyate /
Yāj2.58c/ kāle kāla.kṛto (naśyet phala.bhogyo na (naśyati //

Yāj2.59a/ gopya.adhibhoge no vṛddhih sa.upakāre ca hāpite /(p.174)

Yāj2.59c/ naṣṭo (deyo vinaṣṭaś ca daiva.rāja.kṛtād ṛte //

Yāj2.60a/ ādheh svīkaraṇāt siddhī (rakṣyamāṇo^apy asāratām /(p.175)

Yāj2.60c/ yātaś ced anya ādheyo dhana.bhāg vā dhanī (bhavet //

Yāj2.61a/ caritra.bandhaka.kṛtam sa vṛddhyā (dāpayed dhanam /

Yāj2.61c/ satyam.kāra.kṛtam dravyam dvi.guṇam (pratidāpayet //

Yāj2.62a/ upasthitasya (moktavya ādhih steno^anyathā (bhavet /(p.176)

Yāj2.62c/ prayojake^asati dhanam kule (nyasya^ādhim (āpnuyāt //

Yāj2.63a/ tat.kāla.kṛta.mūlyo vā tatra (tiṣṭhed avṛddhikah /

Yāj2.63c/ vinā dhāraṇakād vā^api (vikrīṇīta sa.sākṣikam //

Yāj2.64a/ yadā tu dvi.guṇī.bhūtam ṛṇam ādhau tadā khalu /(p.177)

Yāj2.64c/ (mocya ādhis tad.utpanne praviṣṭe dvi.guṇe dhane //E



[4. upanidhi.prakaraṇam](p.178)

Yāj2.65a/ vāsanastham (anākhyāya haste^anyasya yad (arpyate /

Yāj2.65c/ dravyam tad aupanidhikam (pratideyam tathā^eva tat //

Yāj2.66a/ na (dāpyo^apahṛtam tam tu rāja.daivika.taskaraih /

Yāj2.66c/ bhreṣaś cen mārgite 'adatte (dāpyo daṇḍam ca tat.samam //

Yāj2.67a/ (ājīvan sva.icchayā (daṇḍyo (dāpyas tam ca^api sa.udayam /

Yāj2.67c/ yācita.anvāhita.nyāsa.nikṣepa.ādiṣv ayam vidhih //E (p.179)



[5. sākṣi.prakaraṇam]

Yāj2.68a/ tapasvino dāna.śīlāh kulīnāh satya.vādinah /(p.180)

Yāj2.68c/ dharma.pradhānā ṛjavah putravanto dhana.anvitāh //

Yāj2.69a/ try.avarāh sākṣiṇo jñeyāh śrauta.smārta.kriyā.parāh /

Yāj2.69c/ yathā.jāti yathā.varṇam sarve sarveṣu vā smṛtāh //

Yāj2.70a/ strī.bāla.vṛddha.kitava.matta.unmatta.abhiśastakāh /(p.181)

Yāj2.70c/ raṅga.avatāri.pākhaṇḍi.kūṭa.kṛd.vikala.indriyāh //

Yāj2.71a/ patita.āpta.artha.sambandhi.sahāya.ripu.taskarāh /

Yāj2.71c/ sāhasī dṛṣṭa.doṣaś ca nirdhūta.ādyās tv asākṣiṇah //

Yāj2.72a/ ubhaya.anumatah sākṣī (bhavaty eko^api dharmavit /(p.182)

Yāj2.72c/ sarvah sākṣī samgrahaṇe caurya.pāruṣya.sāhase //
Yāj2.73a/ sākṣiṇah (śrāvayed vādi.prativādi.samīpagān /

Yāj2.73c/ ye pātaka.kṛtām lokā mahā.pātakinām tathā //(p.183)

Yāj2.74a/ agni.dānām ca ye lokā ye ca strī.bāla.ghātinām /

Yāj2.74c/ sa tān sarvān (avāpnoti yah sākṣyam anṛtam (vadet //

Yāj2.75a/ sukṛtam yat tvayā kimcij janma.antara.śataih kṛtam /

Yāj2.75c/ tat sarvam tasya (jānīhi yam (parājayase mṛṣā //

Yāj2.76a/ (abruvan hi narah sākṣyam ṛṇam sa.daśa.bandhakam /(p.184)

Yāj2.76c/ rājñā sarvam pradāpyah (syāt ṣaṭ.catvārimśake^ahani //

Yāj2.77a/ na (dadāti hi yah sākṣyam (jānann api nara.adhamah /

Yāj2.77c/ sa kūṭa.sākṣiṇām pāpais tulyo daṇḍena caiva hi //

Yāj2.78a/ dvaidhe bahūnām vacanam sameṣu guṇinām tathā /

Yāj2.78c/ guṇi.dvaidhe tu vacanam grāhyam ye guṇavattamāh //

Yāj2.79a/ yasya^(ūcuh sākṣiṇah satyām pratijñām sa jayī (bhavet /(p.185)

Yāj2.79c/ anyathā vādino yasya dhruvas tasya parājayah //

Yāj2.80a/ ukte^api sākṣibhih sākṣye yady anye guṇavattamāh /

Yāj2.80c/ dvi.guṇā vā^anyathā (brūyuh kūṭāh (syuh pūrva.sākṣiṇah //

Yāj2.81a/ pṛthak pṛthag (daṇḍanīyāh kūṭakṛt sākṣiṇas tathā /(p.187)

Yāj2.81c/ vivādād dvi.guṇam daṇḍam (vivāsyo brāhmaṇah smṛtah //

Yāj2.82a/ yah sākṣyam (śrāvito^anyebhyo (nihnute tat tamo.vṛtah /(p.189)

Yāj2.82c/ sa (dāpyo^aṣṭa.guṇam daṇḍam brāhmaṇam tu (vivāsayet //

Yāj2.83a/ varṇinām hi vadho yatra tatra sākṣy anṛtam (vadet /

Yāj2.83c/ tat.pāvanāya (nirvāpyaś caruh sārasvato dvijaih //E (p.190)



[6. lekhya.prakaraṇam](p.191)

Yāj2.84a/ yah kaścid artho niṣṇātah sva.rucyā tu parasparam /

Yāj2.84c/ lekhyam tu sākṣimat (kāryam tasmin dhanika.pūrvakam //

Yāj2.85a/ samā.māsa.tad.ardha.ahar.nāma.jāti.sva.gotrakaih /

Yāj2.85c/ sa.brahmacārika.ātmīya.pitṛ.nāma.ādi.cihnitam //

Yāj2.86a/ samāpte^arthe ṛṇī nāma sva.hastena (niveśayet /

Yāj2.86c/ matam me^amuka.putrasya yad atra^upari lekhitam //

Yāj2.87a/ sākṣiṇaś ca sva.hastena pitṛ.nāmaka.pūrvakam /(p.192)

Yāj2.87c/ atra^aham amukah sākṣī (likheyur iti te samāh //

Yāj2.88a/ ubhaya.abhyarthitena^etan mayā hy amuka.sūnunā /

Yāj2.88c/ likhitam hy amukena^iti lekhako^ante tato (likhet //

Yāj2.89a/ vinā^api sākṣibhir (lekhyam sva.hasta.likhitam tu yat /

Yāj2.89c/ tat pramāṇam smṛtam lekhyam bala.upadhi.kṛtād ṛte //

Yāj2.90a/ ṛṇam lekhya.kṛtam (deyam puruṣais tribhir eva tu /(p.193)

Yāj2.90c/ ādhis tu (bhujyate tāvad yāvat tan na (pradīyate //

Yāj2.91a/ deśa.antarasthe durlekhye naṣṭa.unmṛṣṭe hṛte tathā /

Yāj2.91c/ bhinne dagdhe^athavā chinne lekhyam anyat tu (kārayet //

Yāj2.92a/ samdigdha.lekhya.śuddhih (syāt sva.hasta.likhita.ādibhih /(p.195)

Yāj2.92c/ yukti.prāpti.kriyā.cihna.sambandha.āgama.hetubhih //

Yāj2.93a/ lekhyasya pṛṣṭhe^(abhilikhed (dattvā (dattvā^ṛṇiko dhanam /

Yāj2.93c/ dhanī vā^upagatam (dadyāt sva.hasta.paricihnitam //

Yāj2.94a/ (dattvā^ṛṇam (pāṭayel lekhyam śuddhyai vā^anyat tu (kārayet /

Yāj2.94c/ sākṣimac ca (bhaved yad vā tad (dātavyam sa.sākṣikam //E (p.196)



[7. divya.prakaraṇam]

Yāj2.95a/ tulā.agny.āpo viṣam kośo divyāni^iha viśuddhaye /

Yāj2.95c/ mahā.abhiyogeṣv etāni śīrṣakasthe^abhiyoktari //

Yāj2.96a/ rucyā vā^anyatarah (kuryād itaro (vartayet^śirah /(p.197)

Yāj2.96c/ vinā^api śīrṣakāt (kuryān nṛpa.drohe^atha pātake //

Yāj2.97a/ sa.cailam snātam (āhūya sūrya.udaya upoṣitam /(p.198)

Yāj2.97c/ (kārayet sarva.divyāni nṛpa.brāhmaṇa.samnidhau //

Yāj2.98a/ tulā strī.bāla.vṛddha.andha.paṅgu.brāhmaṇa.rogiṇām /(p.199)

Yāj2.98c/ agnir jalam vā śūdrasya yavāh sapta viṣasya vā //

Yāj2.99a/ na^asahasrādd (haret phālam na viṣam na tulām tathā /(p.200)

Yāj2.99c/ nṛpa.artheṣv abhiśāpe ca (vaheyuh śucayah sadā //(p.201)

Yāj2.100a/ tulā.dhāraṇa.vidvadbhir abhiyuktas tulā.āśritah /

Yāj2.100c/ pratimāna.samī.bhūto rekhām (kṛtvā^avatāritah //

Yāj2.101a/ tvam tule satya.dhāmā^(asi purā devair vinirmitā /

Yāj2.101c/ tat satyam (vada kalyāṇi samśayān mām (vimocaya //

Yāj2.102a/ yady (asmi pāpa.kṛn mātas tato mām tvam adho (naya /

Yāj2.102c/ śuddhaś ced (gamaya^ūrdhvam mām tulām ity (abhimantrayet //

Yāj2.103a/ karau vimṛdita.vrīher (lakṣayitvā tato (nyaset /(p.205)

Yāj2.103c/ sapta.aśvatthasya patrāṇi tāvat sūtreṇa (veṣṭayet //

Yāj2.104a/ tvam agne sarva.bhūtānām antaś (carasi pāvaka /

Yāj2.104c/ sākṣivat puṇya.pāpebhyo (brūhi satyam kave mama //

Yāj2.105a/ tasya^ity uktavato lauham pañcāśat palikam samam /(p.206)

Yāj2.105c/ agni.varṇam (nyaset piṇḍam hastayor ubhayor api //

Yāj2.106a/ sa tam (ādāya sapta^eva maṇḍalāni śanair (vrajet /

Yāj2.106c/ ṣoḍaśa.angulakam (jñeyam maṇḍalam tāvad antaram //

Yāj2.107a/ (muktvā^agnim mṛdita.vrīhir adagdhah śuddhim (āpnuyāt /(p.207)

Yāj2.107c/ antarā patite piṇḍe samdehe vā punar (haret //(p.208)

Yāj2.108a/ satyena mā^(abhirakṣa tvam varuṇa^ity (abhiśāpya kam /

Yāj2.108c/ nābhi.daghna.udakasthasya (gṛhītvā^ūrū jalam (vaśet //

Yāj2.109a/ sama.kālam iṣum muktam (ānīya^anyo javī narah /

Yāj2.109c/ gate tasmin nimagna.aṅgam (paśyec cet^śuddhim (āpnuyāt // (p.209)

Yāj2.110a/ tvam viṣa brahmaṇah putrah satya.dharme vyavasthitah /(p.211)

Yāj2.110c/ (trāyasva^asmād abhīśāpāt satyena (bhava me^amṛtam //

Yāj2.111a/ evam (uktvā viṣam śārṅgam (bhakṣayedd hima.śailajam /

Yāj2.111c/ yasya vegair vinā (jīryet^śuddhim tasya (vinirdiśet //

Yāj2.112a/ devān ugrān (samabhyarcya tat.snāna.udakam (āharet /(p.212)

Yāj2.112c/ (samsrāvya (pāyayet tasmāj jalam tu prasṛti.trayam //

Yāj2.113a/ arvāk caturdaśād ahno yasya no rāja.daivikam /(p.213)

Yāj2.113c/ vyasanam (jāyate ghoram sa śuddhah (syān na samśayah //



[8. dāya.vibhāga.prakaraṇam](p.216)

Yāj2.114a/ vibhāgam cet pitā (kuryād icchayā (vibhajet sutān /(p.220)

Yāj2.114c/ jyeṣṭham vā śreṣṭha.bhāgena sarve vā (syuh sama.amśinah //

Yāj2.115a/ yadi (kuryāt samān amśān patnyah (kāryāh sama.amśikāh / (221)

Yāj2.115c/ na dattam strī.dhanam yāsām bhartrā vā śvaśureṇa vā //

Yāj2.116a/ śaktasya^(anīhamānasya kimcid (dattvā pṛthak kriyā /

Yāj2.116c/ nyūna.adhika.vibhaktānām dharmyah pitṛ.kṛtah (smṛtah //

Yāj2.117a/ (vibhajeran sutāh pitror ūrdhvam riktham ṛṇam samam /(p.222)

Yāj2.117c/ mātur duhitarah śeṣam ṛṇāt tābhya ṛte^anvayah //(p.223)

Yāj2.118a/ pitṛ.dravya.avirodhena yad anyat svayam arjitam /(p.224)

Yāj2.118c/ maitra.maudvāhikam caiva dāyādānām na tad (bhavet //

Yāj2.119a/ kramād abhyāgatam dravyam hṛtam apy (uddharet tu yah /

Yāj2.119c/ dāyādebhyo na tad (dadyād vidyayā labdham eva ca //

Yāj2.120a/ sāmānya.artha.samutthāne vibhāgas tu samah smṛtah /(p.226)

Yāj2.120c/ aneka.pitṛkāṇām tu pitṛto bhāga.kalpanā //

Yāj2.121a/ bhūr yā pitāmaha.upāttā nibandho dravyam eva vā /(p.227)

Yāj2.121c/ tatra (syāt sadṛśam svāmyam pituh putrasya caiva hi //

Yāj2.122a/ vibhakteṣu suto jātah savarṇāyām vibhāga.bhāk /(p.228)

Yāj2.122c/ dṛśyād vā tad vibhāgah (syād āya.vyaya.viśodhitāt //

Yāj2.123a/ pitṛbhyām yasya tad dattam tat tasya^eva dhanam (bhavet /(p.229)

Yāj2.123c/ pitur ūrdhvam (vibhajatām mātā^apy amśam samam (haret //

Yāj2.124a/ asamskṛtās tu (samskāryā bhrātṛbhih pūrva.samskṛtaih /

Yāj2.124c/ bhaginyaś ca nijād amśād (dattvā^amśam tu turīyakam //

Yāj2.125a/ catus.tri.dvy.eka.bhāgāh (syur varṇaśo brāhmaṇa.ātmajāh /(231)

Yāj2.125c/ kṣatrajās tri.dvy.eka.bhāgā viḍjās tu dvy.eka.bhāginah //

Yāj2.126a/ anyonya.apahṛtam dravyam vibhakte yat tu (dṛśyate /

Yāj2.126c/ tat punas te samair amśair (vibhajerann iti sthitih //

Yāj2.127a/ aputreṇa para.kṣetre niyoga.utpāditah sutah /(p.232)

Yāj2.127c/ ubhayor apy asau rikthī piṇḍa.dātā ca dharmatah //

Yāj2.128a/ auraso dharma.patnījas tat.samah putrikā.sutah /(p.234)

Yāj2.128c/ kṣetrajah kṣetra.jātas tu sa.gotreṇa^itareṇa vā //

Yāj2.129a/ gṛhe pracchanna utpanno gūḍhajas tu sutah smṛtah /

Yāj2.129c/ kānīnah kanyakā.jāto mātāmaha.suto matah //

Yāj2.130a/ akṣatāyām kṣatāyām vā jātah paunarbhavah sutah /

Yāj2.130c/ (dadyān mātā pitā vā yam sa putro dattako (bhavet //

Yāj2.131a/ krītaś ca tābhyām vikrītah kṛtrimah (syāt svayam.kṛtah /(235)

Yāj2.131c/ (dattvā^ātmā tu svayam.datto garbhe vinnah saha.ūḍhajah //

Yāj2.132a/ utsṛṣṭo (gṛhyate yas tu so^apaviddho (bhavet sutah /(p.236)

Yāj2.132c/ piṇḍado^amśa.haraś ca^eṣām pūrva.abhāve parah parah //

Yāj2.133a/ sa.jātīyeṣv ayam proktas tanayeṣu mayā vidhih /(p.237)

Yāj2.133c/ jāto^api dāsyām śūdreṇa kāmato^amśa.haro (bhavet //(p.238)

Yāj2.134a/ mṛte pitari (kuryus tam bhrātaras tv ardha.bhāgikam /

Yāj2.134c/ abhrātṛko (haret sarvam duhitṝṇām sutād ṛte //

Yāj2.135a/ patnī duhitaraś caiva pitarau bhrātaras tathā /

Yāj2.135c/ tat.sutā gotrajā bandhu.śiṣya.sa.brahmacāriṇah //

Yāj2.136a/ eṣām abhāve pūrvasya dhana.bhāg uttara.uttarah /

Yāj2.136c/ svar.yātasya hy aputrasya sarva.varṇeṣv ayam vidhih //

Yāj2.137a/ vānaprastha.yati.brahmacāriṇām riktha.bhāginah /(p.247)

Yāj2.137c/ krameṇa^ācārya.sat.śiṣya.dharma.bhrātṛ.eka.tīrthinah //

Yāj2.138a/ samsṛṣṭinas tu samsṛṣṭī sodarasya tu sodarah /(p.248)

Yāj2.138c/ (dadyād (apaharec ca^amśam jātasya ca mṛtasya ca //

Yāj2.139a/ anya.udaryas tu samsṛṣṭī na anya.udaryo dhanam (haret /

Yāj2.139c/ asamsṛṣṭy api vā^(ādadyāt samsṛṣṭo na^anya.mātṛjah //

Yāj2.140a/ klībo^atha patitas tajjah paṅgur unmattako jaḍah /(249)

Yāj2.140c/ andho^acikitsya.roga.ādyā (bhartavyāh (syur niramśakāh //

Yāj2.141a/ aurasāh kṣetrajās tv eṣām nirdoṣā bhāga.hāriṇah /(p.250)

Yāj2.141c/ sutāś ca^eṣām (prabhartavyā yāvad vai bhartṛ.sātkṛtāh //

Yāj2.142a/ aputrā yoṣitaś ca^eṣām (bhartavyāh sādhu.vṛttayah /

Yāj2.142c/ (nirvāsyā vyabhicāriṇyah pratikūlās tathaiva ca //

Yāj2.143a/ pitṛ.mātṛ.pati.bhrātṛ.dattam adhyagny.upāgatam /

Yāj2.143c/ ādhivedanika.ādyam ca strī.dhanam parikīrtitam //

Yāj2.144a/ bandhu.dattam tathā śulkam anvādheyakam eva ca /(p.251)

Yāj2.144c/ atītāyām aprajasi bāndhavās tad (avāpnuyuh //

Yāj2.145a/ apraja.strī.dhanam bhartur brāhma.ādiṣu caturṣv api /
Yāj2.145c/ duhitṝṇām prasūtā cet^śeṣeṣu pitṛ.gāmi tat //

Yāj2.146a/ (dattvā kanyām (haran daṇḍyo vyayam (dadyāc ca sa.udayam /(p.253)

Yāj2.146c/ mṛtāyām dattam (ādadyāt (pariśodhya^ubhaya.vyayam //

Yāj2.147a/ durbhikṣe dharma.kārye ca vyādhau sampratirodhake /

Yāj2.147c/ gṛhītam strī.dhanam bhartā na striyai (dātum (arhati //

Yāj2.148a/ adhivinna.striyai (dadyād ādhivedanikam samam /(p.254)

Yāj2.148c/ na dattam strī.dhanam yasyai datte tv ardham (prakalpayet //

Yāj2.149a/ vibhāga.nihnave jñāti.bandhu.sākṣy.abhilekhitaih /

Yāj2.149c/ vibhāga.bhāvanā jñeyā gṛha.kṣetraiś ca yautakaih //E



[9. sīmā.vivāda.prakaraṇam](p.255)

Yāj2.150a/ sīmno vivāde kṣetrasya sāmantāh sthavira.ādayah /

Yāj2.150c/ gopāh sīmā.kṛṣāṇā ye sarve ca vana.gocarāh //

Yāj2.151a/ (nayeyur ete sīmānam sthala.aṅgāra.tuṣa.drumaih /

Yāj2.151c/ setu.valmīka.nimna.asthi.caitya.ādyair upalakṣitām //

Yāj2.152a/ sāmantā vā sama.grāmāś catvāro^aṣṭau daśa^api vā /(p.256)

Yāj2.152c/ rakta.srag.vasanāh sīmām (nayeyuh kṣiti.dhāriṇah //

Yāj2.153a/ anṛte tu pṛthag (daṇḍyā rājñā madhyama.sāhasam /(p.258)

Yāj2.153c/ abhāve jñātṛ.cihnānām rājā sīmnah pravartitā //

Yāj2.154a/ ārāma.āyatana.grāma.nipāna.udyāna.veśmasu /(p.259)

Yāj2.154c/ eṣa eva vidhir (jñeyo varṣa.ambu.pravaha.ādiṣu //

Yāj2.155a/ maryādāyāh prabhede ca sīmā.atikramaṇe tathā /

Yāj2.155c/ kṣetrasya haraṇe daṇḍā adhama.uttama.madhyamāh //

Yāj2.156a/ na niṣedhyo^alpa.bādhas tu setuh kalyāṇa.kārakah /(p.260)

Yāj2.156c/ para.bhūmim (haran kūpah svalpa.kṣetro^bahu.udakah //

Yāj2.157a/ svāmine yo^(anivedya^eva kṣetre setum (pravartayet /

Yāj2.157c/ utpanne svāmino bhogas tad.abhāve mahī.pateh //

Yāj2.158a/ phāla.āhatam api kṣetram na (kuryād yo na (kārayet /

Yāj2.158c/ sa (pradāpyah kṛṣṭa.phalam kṣetram anyena (kārayet //E



[10. svāmi.pāla.vivāda.prakaraṇam](p.261)

Yāj2.159a/ māṣān aṣṭau tu mahiṣī sasya.ghātasya kāriṇī /

Yāj2.159c/ (daṇḍanīyā tad.ardham tu gaus tad.ardham aja.avikam //

Yāj2.160a/ (bhakṣayitvā^upaviṣṭānām yathā.uktād dvi.guṇo damah /

Yāj2.160c/ samam eṣām vivīte^api khara.uṣṭram mahiṣī.samam //

Yāj2.161a/ yāvat sasyam (vinaśyet tu tāvat (syāt kṣetriṇah phalam /(p.262)

Yāj2.161c/ gopas (tāḍyaś ca gomī tu pūrva.uktam daṇḍam (arhati //

Yāj2.162a/ pathi grāma.vivīta.ante kṣetre doṣo na (vidyate /

Yāj2.162c/ akāmatah kāma.cāre cauravad daṇḍam (arhati //

Yāj2.163a/ mahā.ukṣa.utsṛṣṭa.paśavah sūtikā.gantuka.ādayah /(p.263)

Yāj2.163c/ pālo yeṣām na te (mocyā daiva.rāja.pariplutāh //

Yāj2.164a/ yathā^arpitān paśūn gopah sāyam (pratyarpayet tathā /

Yāj2.164c/ pramāda.mṛta.naṣṭāmś ca (pradāpyah kṛta.vetanah //

Yāj2.165a/ pāla.doṣa.vināśe tu pāle daṇḍo (vidhīyate /(p.264)

Yāj2.165c/ ardha.trayodaśa.paṇah svāmino dravyam eva ca //

Yāj2.166a/ grāmya.icchayā go.pracāro bhūmi.rāja.vaśena vā /

Yāj2.166c/ dvijas tṛṇa.edhah.puṣpāṇi sarvatah sarvadā (haret //

Yāj2.167a/ dhanuh.śatam parīṇāho grāme kṣetra.antaram (bhavet /

Yāj2.167c/ dve śate kharvaṭasya (syān nagarasya catuh.śatam //E



[11. asvāmi.vikraya.prakaraṇam](p.265)

Yāj2.168a/ svam (labheta^anya.vikrītam kretur doṣo^aprakāśite /

Yāj2.168c/ hīnād raho hīna.mūlye velā.hīne ca taskarah //

Yāj2.169a/ naṣṭa.apahṛtam (āsādya hartāram (grāhayen naram /

Yāj2.169c/ deśa.kāla.atipattau ca (gṛhītvā svayam (arpayet //

Yāj2.170a/ vikretur darśanāt^śuddhih svāmī dravyam nṛpo damam /(p.170)

Yāj2.170c/ kretā mūlyam (avāpnoti tasmād yas tasya vikrayī //

Yāj2.171a/ āgamena^upabhogena naṣṭam (bhāvyam ato^anyathā /

Yāj2.171c/ pañca.bandho damas tasya rājñe tena^avibhāvite //

Yāj2.172a/ hṛtam pranaṣṭam yo dravyam para.hastād (avāpnuyāt /(p.267)

Yāj2.172c/ (anivedya nṛpe (daṇḍyah sa tu ṣaṇ.ṇavatim paṇān //

Yāj2.173a/ śaulkikaih sthāna.pālair vā naṣṭa.apahṛtam āhṛtam /

Yāj2.173c/ arvāk samvatsarāt svāmī (hareta parato nṛpah //

Yāj2.174a/ paṇān ekaśaphe (dadyāc caturah pañca mānuṣe /

Yāj2.174c/ mahiṣa.uṣṭra.gavām dvau dvau pādam pādam aja.avike //E



[12. datta.apradānika.prakaraṇam](p.268)

Yāj2.175a/ svam kuṭumba.avirodhena (deyam dāra.sutād ṛte /

Yāj2.175c/ na^anvaye sati sarvasvam yac ca^anyasmai pratiśrutam //

Yāj2.176a/ pratigrahah prakāśah (syāt sthāvarasya viśeṣatah /(p.269)

Yāj2.176c/ (deyam pratiśrutam caiva (dattvā na^(apaharet punah //E



[13. krīta.anuśaya.prakaraṇam](p.270)

Yāj2.177a/ daśa.eka.pañca.sapta.aha.māsa.try.aha.ardha.māsikam /

Yāj2.177c/ bīja.ayo.vāhya.ratna.strī.dohya.pumsām parīkṣaṇam //

Yāj2.178a/ agnau suvarṇam akṣīṇam rajate dvi.palam śate /(p.271)

Yāj2.178c/ aṣṭau trapuṇi sīse ca tāmre pañca daśa^ayasi //

Yāj2.179a/ śate daśa.palā vṛddhir aurṇe kārpāsa.sautrike /

Yāj2.179c/ madhye pañca.palā vṛddhih sūkṣme tu tri.palā matā //

Yāj2.180a/ kārmike roma.baddhe ca trimśad.bhāgah kṣayo matah /

Yāj2.180c/ na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca //

Yāj2.181a/ deśam kālam ca bhogam ca (jñātvā naṣṭe bala.abalam /(p.272)
Yāj2.181c/ dravyāṇām kuśalā (brūyur yat tad (dāpyam asamśayam //E



[14. abhyupetya.aśuśrūṣā.prakaraṇam]

Yāj2.182a/ balād.dāsī.kṛtaś caurair vikrītaś ca^api (mucyate /(p.273)

Yāj2.182c/ svāmi.prāṇa.prado bhakta.tyāgāt tan niṣkrayād api //

Yāj2.183a/ pravrajyā.avasito rājño dāsa ā.maraṇa.antikam /(p.274)

Yāj2.183c/ varṇānām ānulomyena dāsyam na pratilomatah //

Yāj2.184a/ kṛta.śilpo^api (nivaset kṛta.kālam guror gṛhe /(p.275)

Yāj2.184c/ antevāsī guru.prāpta.bhojanas tat.phala.pradah //E



[15. samvid.vyatikrama.prakaraṇam]

Yāj2.185a/ rājā (kṛtvā pure sthānam brāhmaṇān (nyasya tatra tu /

Yāj2.185c/ traividyam vṛttimad[?] (brūyāt sva.dharmah (pālyatām iti //

Yāj2.186a/ nija.dharma.avirodhena yas tu samayiko (bhavet /(p.276)

Yāj2.186c/ so^api yatnena (samrakṣyo dharmo rāja.kṛtaś ca yah //

Yāj2.187a/ gaṇa.dravyam (hared yas tu samvidam (laṅghayec ca yah /

Yāj2.187c/ sarvasva.haraṇam (kṛtvā tam rāṣṭrād (vipravāsayet //

Yāj2.188a/ (kartavyam vacanam sarvaih samūha.hita.vādinām /

Yāj2.188c/ yas tatra viparītah (syāt sa (dāpyah prathamam damam //

Yāj2.189a/ samūha.kārya [?]āyātān kṛta.kāryān (visarjayet /(p.277)

Yāj2.189c/ sa dāna.māna.satkāraih (pūjayitvā mahī.patih //

Yāj2.190a/ samūha.kārya.prahito yal (labheta tad (arpayet /

Yāj2.190c/ ekādaśa.guṇam (dāpyo yady asau na^(arpayet svayam //

Yāj2.191a/ dharmajñāh śucayo^alubdhā (bhaveyuh kārya.cintakāh /

Yāj2.191c/ (kartavyam vacanam teṣām samūha.hita.vādinām //

Yāj2.192a/ śreṇi.naigama.pākhaṇḍa.gaṇānām apy ayam vidhih /

Yāj2.192c/ bhedam ca^eṣām nṛpo (rakṣet pūrva.vṛttim ca (pālayet //E



[16. vetanā.dāna.prakaraṇam](p.278)

Yāj2.193a/ gṛhīta.vetanah karma (tyajan dvi.guṇam (āvahet /

Yāj2.193c/ agṛhīte samam (dāpyo bhṛtyai (rakṣya upaskarah //

Yāj2.194a/ (dāpyas tu daśamam bhāgam vāṇijya.paśu.sasyatah /

Yāj2.194c/ (aniścitya bhṛtim yas tu (kārayet sa mahī.kṣitā //

Yāj2.195a/ deśam kālam ca yo^(atīyāl lābham (kuryāc ca yo^anyathā /

Yāj2.195c/ tatra (syāt svāminaś chando^adhikam (deyam kṛte^adhike //

Yāj2.196a/ yo yāvat (kurute karma tāvat tasya tu vetanam /(p.279)

Yāj2.196c/ ubhayor apy asādhyam cet sādhye (kuryād yathā.śrutam //

Yāj2.197a/ arāja.daivikam naṣṭam bhāṇḍam (dāpyas tu vāhakah /

Yāj2.197c/ prasthāna.vighna.kṛt^caiva (pradāpyo dvi.guṇām bhṛtim //

Yāj2.198a/ prakrānte saptamam bhāgam caturtham pathi (samtyajan /

Yāj2.198c/ bhṛtim ardha.pathe sarvām (pradāpyas tyājako^api ca //E



[17. dyūta.samāhvaya.prakaraṇam](p.280)

Yāj2.199a/ glahe śatika.vṛddhes tu sabhikah pañcakam śatam /

Yāj2.199c/ (gṛhṇīyād dhūrta.kitavād itarād daśakam śatam //

Yāj2.200a/ sa samyak.pālito (dadyād rājñe bhāgam yathā.kṛtam /(p.281)

Yāj2.200c/ jitam (udgrāhayej jetre (dadyāt satyam vacah kṣamī //

Yāj2.201a/ prāpte nṛpatinā bhāge prasiddhe dhūrta.maṇḍale /

Yāj2.201c/ jitam sa.sabhike sthāne (dāpayed anyathā na tu //

Yāj2.202a/ draṣṭāro vyavahārāṇām sākṣiṇaś ca ta eva hi /

Yāj2.202c/ rājñā sa.cihnam (nirvāsyāh kūṭa.akṣa.upadhi.devinah //

Yāj2.203a/ dyūtam eka.mukham (kāryam taskara.jñāna.kāraṇāt /(p.282)

Yāj2.203c/ eṣa eva vidhir (jñeyah prāṇi.dyūte samāhvaye //E



[18. vāk.pāruṣya.prakaraṇam]

Yāj2.204a/ satya.asatya.anyathā.stotrair nyūna.aṅga.indriya.rogiṇām/(283)

Yāj2.204c/ kṣepam (karoti ced (daṇḍyah paṇān ardha.trayodaśān //

Yāj2.205a/ abhigantā^(asmi bhaginīm mātaram vā tava^iti ha /

Yāj2.205c/ (śapantam (dāpayed rājā pañca.vimśatikam damam //

Yāj2.206a/ ardho^adharmeṣu dvi.guṇah para.strīṣu^uttameṣu ca /

Yāj2.206c/ daṇḍa.praṇayanam (kāryam varṇa.jāty.uttara.adharaih //

Yāj2.207a/ prātilomya.apavādeṣu dvi.guṇa.tri.guṇā damāh /(p.284)

Yāj2.207c/ varṇānām ānulomyena tasmād ardha.ardha.hānitah //

Yāj2.208a/ bāhu.grīvā.netra.sakthi.vināśe vācike damah /

Yāj2.208c/ satyas tad.ardhikah pāda.nāsā.karṇa.kara.ādiṣu //

Yāj2.209a/ aśaktas tu (vadann evam (daṇḍanīyah paṇān daśa /(p.285)

Yāj2.209c/ tathā śaktah pratibhuvam (dāpyah kṣemāya tasya tu //

Yāj2.210a/ patanīya.kṛte kṣepe daṇḍo madhyama.sāhasah /

Yāj2.210c/ upapātaka.yukte tu (dāpyah prathama.sāhasam //

Yāj2.211a/ traividya.nṛpa.devānām ksepa uttama.sāhasah /

Yāj2.211c/ madhyamo jāti.pūgānām prathamo grāma.deśayoh //E



[19. daṇḍa.pāruṣya.prakaraṇam](p.286)

Yāj2.212a/ asākṣika.hate cihnair yuktibhiś ca^āgamena ca /(p.287)

Yāj2.212c/ (draṣṭavyo vyavahāras tu kūṭa.cihna.kṛto bhayāt //

Yāj2.213a/ bhasma.paṅka.rajah.sparśe daṇḍo daśa.paṇah smṛtah /

Yāj2.213c/ amedhya.pārṣṇi.niṣṭhyūta.sparśane dvi.guṇas tatah //

Yāj2.214a/ sameṣv evam para.strīṣu dvi.guṇas tu^uttameṣu ca /

Yāj2.214c/ hīneṣv ardha.damo moha.mada.ādibhir.adaṇḍanam //

Yāj2.215a/ vipra.pīḍā.karam (chedyam aṅgam abrāhmaṇasya tu /

Yāj2.215c/ udgūrṇe prathamo daṇḍah samsparśe tu tad.ardhikah //

Yāj2.216a/ udgūrṇe hasta.pāde tu daśa.vimśatikau damau /(p.288)

Yāj2.216c/ parasparam tu sarveṣām śastre madhyama.sāhasah //

Yāj2.217a/ pāda.keśa.amśuka.kara.ulluñcaneṣu paṇān daśa /

Yāj2.217c/ pīḍā.karṣa.amśuka.āveṣṭa.pāda.adhyāse śatam damah //

Yāj2.218a/ śoṇitena vinā duhkham (kurvan kāṣṭha.ādibhir narah /

Yāj2.218c/ dvātrimśatam paṇān (daṇḍyo dvi.guṇam darśane^asṛjah //

Yāj2.219a/ kara.pāda.dato bhaṅge chedane karṇa.nāsayoh /(p.289)

Yāj2.219c/ madhyo daṇḍo vraṇa.udbhede mṛta.kalpa.hate tathā //

Yāj2.220a/ ceṣṭā.bhojana.vāg.rodhe netra.ādi.pratibhedane /

Yāj2.220c/ kandharā.bāhu.sakthnām ca bhaṅge madhyama.sāhasah //

Yāj2.221a/ ekam ghnatām bahūnām ca yathā.uktād dvi.guṇo damah /

Yāj2.221c/ kalaha.apahṛtam (deyam daṇḍaś ca dvi.guṇas tatah //

Yāj2.222a/ duhkham (utpādayed yas tu sa samutthānajam vyayam /

Yāj2.222c/ (dāpyo daṇḍam ca yo yasmin kalahe samudāhṛtah //

Yāj2.223a/ abhighāte tathā chede bhede kuḍya.avapātane /(p.290)

Yāj2.223c/ paṇān (dāpyah pañca daśa vimśatim tad vyayam tathā //

Yāj2.224a/ duhkha.utpādi gṛhe dravyam (kṣipan prāṇa.haram tathā /

Yāj2.224c/ ṣoḍaśa.ādyah paṇān (dāpyo dvitīyo madhyamam damam //

Yāj2.225a/ duhkhe ca śoṇita.utpāde śākhā.aṅgac.chedane tathā /

Yāj2.225c/ daṇḍah kṣudra.paśūnām tu dvi.paṇa.prabhṛtih kramāt //

Yāj2.226a/ liṅgasya chedane mṛtyau madhyamo mūlyam eva ca /
Yāj2.226c/ mahā.paśūnām eteṣu sthāneṣu dvi.guṇo damah //

Yāj2.227a/ prarohi.śākhinām śākhā.skandha.sarva.vidāraṇe /(p.291)

Yāj2.227c/ upajīvya.drumāṇām ca vimśater dvi.guṇo damah //

Yāj2.228a/ caitya.śmaśāna.sīmāsu puṇya.sthāne sura.ālaye /

Yāj2.228c/ jāta.drumāṇām dvi.guṇo damo vṛkṣe ca viśrute //

Yāj2.229a/ gulma.guccha.kṣupa.latā.pratāna.oṣadhi.vīrudhām /

Yāj2.229c/ pūrva.smṛtād ardha.daṇḍah sthāneṣu^ukteṣu kartane //E



[20. sāhasa.prakaraṇam]

Yāj2.230a/ sāmānya.dravya.prasabha.haraṇāt sāhasam smṛtam /

Yāj2.230c/ tan.mūlyād dvi.guṇo daṇḍo nihnave tu catur.guṇah //(p.292)

Yāj2.231a/ yah sāhasam (kārayati sa (dāpyo dvi.guṇam damam /

Yāj2.231c/ yaś ca.evam (uktvā^aham dātā (kārayet sa catur.guṇam //

Yāj2.232a/ arghya.ākṣepa.atikrama.kṛd bhrātṛ.bhāryā.prahārakah /(p.293)

Yāj2.232c/ samdiṣṭasya^apradātā ca samudra.gṛha.bheda.kṛt //
Yāj2.233a/ sāmanta.kulika.ādīnām apakārasya kārakah /

Yāj2.233c/ pañcāśat.paṇiko daṇḍa eṣām iti viniścayah //

Yāj2.234a/ svacchanda.vidhava.āgāmī vikruṣṭe^anabhidhāvakah /

Yāj2.234c/ akāraṇe ca vikroṣṭā caṇḍālaś ca^uttamān (spṛśet //

Yāj2.235a/ śūdra.pravrajitānām ca daive pitrye ca bhojakah /

Yāj2.235c/ ayuktam śapatham (kurvann ayogyo yogya.karma.kṛt //

Yāj2.236a/ vṛṣa.kṣudra.paśūnām ca pumstvasya pratighāta.kṛt /

Yāj2.236c/ sādhāraṇasya^apalāpī dāsī.garbha.vināśa.kṛt //

Yāj2.237a/ pitṛ.putra.svasṛ.bhātṛ.dampaty.ācārya.śiṣyakāh /

Yāj2.237c/ eṣām apatita.anyonya.tyāgī ca śata.daṇḍa.bhāk //

Yāj2.238a/ vasānas.trīn paṇān (daṇḍyo nejakas tu para.amśukam /(p.294)

Yāj2.238c/ vikraya.avakraya.ādhāna.yāciteṣu paṇān daśa //

Yāj2.239a/ pitā.putra.virodhe tu sākṣiṇām tri.paṇo damah /

Yāj2.239c/ antare ca tayor yah (syāt tasya^apy aṣṭa.guṇo damah //

Yāj2.240a/ tulā.śāsana.mānānām kūṭa.kṛn.nāṇakasya ca /

Yāj2.240c/ ebhiś ca vyavahartā yah sa (dāpyo damam uttamam //

Yāj2.241a/ akūṭam kūṭakam (brūte kūṭam yaś ca^apy akūṭakam /(p.295)

Yāj2.241c/ sa nāṇaka.parīkṣī tu (dāpya uttama.sāhasam //

Yāj2.242a/ bhiṣaṅ mithyā^(ācaran (daṇḍyas tiryakṣu prathamam damam /

Yāj2.242c/ mānuṣe madhyamam rāja.puruṣeṣu^uttamam damam //

Yāj2.243a/ abandhyam yaś ca (badhnāti baddham yaś ca (pramuñcati /

Yāj2.243c/ aprāpta.vyavahāram ca sa (dāpyo damam uttamam //

Yāj2.244a/ mānena tulayā vā^api yo^amśam aṣṭamakam (haret /

Yāj2.244c/ daṇḍam sa (dāpyo dvi.śatam vṛddhau hānau ca kalpitam //

Yāj2.245a/ bheṣaja.sneha.lavaṇa.gandha.dhānya.guḍa.ādiṣu /

Yāj2.245c/ paṇyeṣu (prakṣipan hīnam paṇān (dāpyas tu ṣoḍaśa //

Yāj2.246a/ mṛc.carma.maṇi.sūtra.ayah.kāṣṭha.valkala.vāsasām /(p.296)

Yāj2.246c/ ajātau jāti.karaṇe vikreya.aṣṭa.guṇo damah //

Yāj2.247a/ samudga.parivartam ca sāra.bhāṇḍam ca kṛtrimam /

Yāj2.247c/ ādhānam vikrayam vā^api (nayato daṇḍa.kalpanā //

Yāj2.248a/ bhinne paṇe ca pañcāśatpaṇe tu śatam (ucyate /

Yāj2.248c/ dvi.paṇe (dviśato daṇḍo mūlya.vṛddhau ca vṛddhimān //

Yāj2.249a/ (sambhūya (kurvatām argham sambādham kāru.śilpinām /

Yāj2.249c/ arghasya hrāsam vṛddhim vā (jānato dama uttamah //

Yāj2.250a/ (sambhūya vaṇijām paṇyam anargheṇa^(uparundhatām /(p.297)

Yāj2.250c/ (vikrīṇatām vā vihito daṇḍa uttama.sāhasah //

Yāj2.251a/ rājani (sthāpyate yo^arghah pratyaham tena vikrayah /

Yāj2.251c/ krayo vā nihsravas tasmād vaṇijām lābha.kṛt smṛtah //

Yāj2.252a/ sva.deśa.paṇye tu śatam vaṇig (gṛhṇīta pañcakam /

Yāj2.252c/ daśakam pāradeśye tu yah sadyah kraya.vikrayī //

Yāj2.253a/ paṇyasya^upari (samsthāpya vyayam paṇya.samudbhavam /

Yāj2.253c/ argho^anugraha.kṛt (kāryah kretur vikretur eva ca //E



[21. vikrīya.asampradāna.prakaraṇam](p.298)

Yāj2.254a/ gṛhīta.mūlyam yah paṇyam kretur na^eva (prayacchati /

Yāj2.254c/ sa.udayam tasya (dāpyo^asau dig.lābham vā dig.āgate //

Yāj2.255a/ vikrītam api vikreyam pūrva.kretary (agṛhṇati /(p.299)

Yāj2.255c/ hāniś cet kretṛ.doṣeṇa kretur eva hi sā (bhavet //

Yāj2.256a/ rāja.daiva.upaghātena paṇye doṣam upāgate /

Yāj2.256c/ hānir vikretur eva^asau yācitasya^(aprayacchatah //

Yāj2.257a/ anya.haste ca (vikrīya duṣṭam vā^aduṣṭavad yadi /

Yāj2.257c/ (vikrīṇīte damas tatra mūlyāt tu dvi.guṇo (bhavet //

Yāj2.258a/ kṣayam vṛddhim ca vaṇijā paṇyānām (avijānatā /

Yāj2.258c/ (krītvā na^anuśayah (kāryah (kurvan ṣaḍ.bhāga.daṇḍa.bhāk //E



[22 sambhūya.samutthāna.prakaraṇam](p.300)

Yāj2.259a/ samavāyena vaṇijām lābha.artham karma (kurvatām /

Yāj2.259c/ lābha.alābhau yathā.dravyam yathā vā samvidā kṛtau //

Yāj2.260a/ pratiṣiddham anādiṣṭam pramādād yac ca nāśitam /

Yāj2.260c/ sa tad (dadyād viplavāc ca rakṣitād daśama.amśa.bhāk //

Yāj2.261a/ argha.prakṣepaṇād vimśam bhāgam śulkam nṛpo (haret /(p.301)

Yāj2.261c/ vyāsiddham rāja.yogyam ca vikrītam rāja.gāmi tat //

Yāj2.262a/ mithyā (vadan parīmāṇam śulka.sthānād (apāsaran /

Yāj2.262c/ (dāpyas tv aṣṭa.guṇam yaś ca sa.vyāja.kraya.vikrayī //

Yāj2.263a/ tarikah sthalajam śulkam (gṛhṇan (dāpyah paṇān daśa /

Yāj2.263c/ brāhmaṇa.prātiveśyānām etad eva animantraṇe //

Yāj2.264a/ deśa.antara.gate prete dravyam dāyāda.bāndhavāh /(p.302)

Yāj2.264c/ jñātayo vā (hareyus tad.āgatās tair vinā nṛpah //

Yāj2.265a/ jihmam (tyajeyur nirlābham aśakto^anyena (kārayet /

Yāj2.265c/ anena vidhir (ākhyāta ṛtvik.karṣaka.karmiṇām //E



[23 steya.prakaraṇam](p.303)

Yāj2.266a/ grāhakair (gṛhyate cauro loptreṇa^atha padena vā /

Yāj2.266c/ pūrva.karma.aparādhī ca tathā ca^aśuddha.vāsakah //

Yāj2.267a/ anye^api śaṅkayā (grāhyā jāti.nāma.ādi.nihnavaih /(p.304)

Yāj2.267c/ dyūta.strī.pāna.saktāś ca śuṣka.bhinna.mukha.svarāh //

Yāj2.268a/ para.dravya.gṛhāṇām ca pṛcchakā gūḍha.cāriṇah /

Yāj2.268c/ nirāyā vyayavantaś ca vinaṣṭa.dravya.vikrayāh //

Yāj2.269a/ gṛhītah śaṅkayā caurye na^ātmānam ced (viśodhayet /

Yāj2.269c/ (dāpayitvā hṛtam dravyam caura.daṇḍena (daṇḍayet //

Yāj2.270a/ cauram (pradāpya^apahṛtam (ghātayed vividhair vadhaih /(p.305)

Yāj2.270c/ sa.cihnam brāhmaṇam (kṛtvā sva.rāṣṭrād (vipravāsayet //

Yāj2.271a/ ghātite^apahṛte doṣo grāma.bhartur anirgate /

Yāj2.271c/ vivīta.bhartus tu pathi caura.uddhartur avītake //

Yāj2.272a/ sva.sīmni (dadyād grāmas tu padam vā yatra (gacchati /(p.306)

Yāj2.272c/ pañca.grāmī bahih krośād daśa.grāmy atha vā punah //

Yāj2.273a/ bandi.grāhāṃs tathā vāji.kuñjarāṇām ca hāriṇah /

Yāj2.273c/ (prasahya.ghātinaś caiva śūlān (āropayen narān //

Yāj2.274a/ utkṣepaka.granthi.bhedau kara.samdamśa.hīnakau /

Yāj2.274c/ kāryau dvitīya.aparādhe kara.pāda.eka.hīnakau //

Yāj2.275a/ kṣudra.madhya.mahā.dravya.haraṇe sārato damah /(p.307)

Yāj2.275c/ deśa.kāla.vayah.śakti (samcintyam daṇḍa.karmaṇi //

Yāj2.276a/ bhakta.avakāśa.agny.udaka.mantra.upakaraṇa.vyayān /(p.308)

Yāj2.276c/ (dattvā caurasya vā hantur (jānato dama uttamah //

Yāj2.277a/ śastra.avapāte garbhasya pātane ca^uttamo damah /

Yāj2.277c/ uttamo vā^adhamo vā^api puruṣa.strī.pramāpaṇe //

Yāj2.278a/ vipraduṣṭām striyam caiva puruṣa.ghnīm agarbhiṇīm /(p.309)

Yāj2.278c/ setu.bheda.karīm ca^apsu śilām (baddhvā (praveśayet //

Yāj2.279a/ viṣa.agnidām pati.guru.nija.apatya.pramāpaṇīm /

Yāj2.279c/ vikarṇa.kara.nāsa.oṣṭhīm (kṛtvā gobhih (pramāpayet //

Yāj2.280a/ avijñāta.hatasya^āśu kalaham suta.bāndhavāh /

Yāj2.280c/ (praṣṭavyā yoṣitaś ca^asya para.pumsi ratāh pṛthak //

Yāj2.281a/ strī.dravya.vṛtti.kāmo vā kena vā^ayam gatah saha /

Yāj2.281c/ mṛtyu.deśa.samāsannam (pṛcched vā^api janam śanaih //

Yāj2.282a/ kṣetra.veśma.vana.grāma.vivīta.khala.dāhakāh /(p.310)

Yāj2.282c/ rāja.patny.abhigāmī ca (dagdhavyās tu kaṭa.agninā //E



[24 strī.samgrahaṇa.prakaraṇam]

Yāj2.283a/ pumān samgrahaṇe (grāhyah keśā.keśi para.striyā /

Yāj2.283c/ sadyo vā kāmajaiś cihnaih pratipattau dvayos tathā //

Yāj2.284a/ nīvī.stana.prāvaraṇa.sakthi.keśa.avamarśanam /

Yāj2.284c/ adeśa.kāla.sambhāṣam saha.eka.āsanam eva ca //

Yāj2.285a/ strī niṣedhe śatam (dadyād dvi.śatam tu damam pumān /(p.311)

Yāj2.285c/ pratiṣedhe tayor daṇḍo yathā samgrahaṇe tathā //

Yāj2.286a/ sajātāv uttamo daṇḍa ānulomye tu madhyamah /

Yāj2.286c/ prātilomye vadhah pumso nāryāh karṇa.ādi.kartanam //

Yāj2.287a/ alamkṛtām (haran kanyām uttamam hy anyathā^adhamam /(p.312)

Yāj2.287c/ daṇḍam (dadyāt savarṇāsu prātilomye vadhah smṛtah //

Yāj2.288a/ sa.kāmāsv anulomāsu na doṣas tv anyathā damah /

Yāj2.288c/ dūṣaṇe tu karac.cheda uttamāyām vadhas tathā //

Yāj2.289a/ śatam strī.dūṣaṇe (dadyād dve tu mithyā.abhiśamsane /(p.313)

Yāj2.289c/ paśūn (gacchan śatam (dāpyo hīnām strīm gām ca madhyamam //

Yāj2.290a/ avaruddhāsu dāsīsu bhujiṣyāsu tathaiva ca /

Yāj2.290c/ gamyāsv api pumān (dāpyah pañcāśat paṇikam damam //

Yāj2.291a/ (prasahya dāsy.abhigame daṇḍo daśa.paṇah smṛtah /(p.315)

Yāj2.291c/ bahūnām yady akāmā^asau caturvimśatikah pṛthak //

Yāj2.292a/ gṛhīta.vetanā veśyā na^(icchantī dvi.guṇam (vahet /

Yāj2.292c/ agṛhīte samam (dāpyah pumān apy evam eva hi //

Yāj2.293a/ ayonau (gacchato yoṣām puruṣam vā^(abhimehatah /(p.316)

Yāj2.293c/ caturvimśatiko daṇḍas tathā pravrajitā.game //

Yāj2.294a/ antyā.abhigamane tv (aṅkyah[aṅkya?] kubandhena (pravāsayet /

Yāj2.294c/ śūdras tathā^antya eva (syād antyasya^āryā.game vadhah //E



[25 prakīrṇaka.prakaraṇam]

Yāj2.295a/ ūnam vā^abhyadhikam vā^api (likhed yo rāja.śāsanam /(p.317)

Yāj2.295c/ pāradārika.cauram vā (muñcato daṇḍa uttamah //

Yāj2.296a/ abhakṣyeṇa dvijam (dūṣyo[dūṣya?] (daṇḍya uttama.sāhasam /

Yāj2.296c/ madhyamam kṣatriyam vaiśyam prathamam śūdram ardhikam //

Yāj2.297a/ kūṭa.svarṇa.vyavahārī vimāmsasya ca vikrayī /

Yāj2.297c/ try.aṅga.hīnas tu (kartavyo (dāpyaś ca^uttama.sāhasam //

Yāj2.298a/ catuṣpāda.kṛto doṣo na^(apehi^iti (prajalpatah /(p.318)

Yāj2.298c/ kāṣṭha.loṣṭa.iṣu.pāṣāṇa.bāhu.yugya.kṛtas tathā //

Yāj2.299a/ chinna.nasyena yānena tathā bhagna.yuga.ādinā /

Yāj2.299c/ paścāc caiva^(apasaratā himsane svāmy adoṣa.bhāk //

Yāj2.300a/ śakto^apy (amokṣayan svāmī damṣṭriṇām śṛṅgiṇām tathā /

Yāj2.300c/ prathamam sāhasam (dadyād vikruṣṭe dvi.guṇam tathā //

Yāj2.301a/ jāram caura^ity (abhivadan (dāpyah pañca.śatam damam /(p.319)

Yāj2.301c/ (upajīvya dhanam (muñcaṃs tad eva^aṣṭa.guṇī.kṛtam //

Yāj2.302a/ rājño^aniṣṭa.pravaktāram tasya^eva^ākrośa.kāriṇam /

Yāj2.302c/ tan.mantrasya ca bhettāram (chittvā jihvām (pravāsayet //

Yāj2.303a/ mṛta.aṅga.lagna.vikretur guros tāḍayitus tathā /

Yāj2.303c/ rāja.yāna.āsana.āroḍhur daṇḍa uttama.sāhasah //

Yāj2.304a/ dvi.netra.bhedino rāja.dviṣṭa.ādeśa.kṛtas tathā /

Yāj2.304c/ vipratvena ca śūdrasya (jīvato^aṣṭa.śato damah //

Yāj2.305a/ durdṛṣṭāṃs tu punar (dṛṣṭvā vyavahārān nṛpeṇa tu /(p.320)

Yāj2.305c/ sabhyāh sajayino (daṇḍyā vivādād dvi.guṇam damam //

Yāj2.306a/ yo (manyeta^ajito^(asmi^iti nyāyena^api parājitah /

Yāj2.306c/ tam (āyāntam punar (jitvā (dāpayed dvi.guṇam damam //

Yāj2.307a/ rājñā^anyāyena yo daṇḍo gṛhīto varuṇāya tam /(p.321)

Yāj2.307c/ (nivedya (dadyād viprebhyah svayam trimśad.guṇī.kṛtam //E

[End of the vyavahāra.adhyāya]



[III. prāyaścitta.adhyāyah](p.322)

[1. āśauca.prakaraṇam]

Yāj3.1a/ ūna.dvi.varṣam (nikhanen na (kuryād udakam tatah /

Yāj3.1c/ ā.śmaśānād (anuvrajya itaro jñātibhir vṛtah //

Yāj3.2a/ yama.sūktam tathā gāthā (japadbhir laukika.agninā /

Yāj3.2c/ sa (dagdhavya upetaś ced āhita.agny.āvṛta.arthavat //

Yāj3.3a/ saptamād daśamād vā^api jñātayo^(abhyupayanty apah /(p.324)
Yāj3.3c/ apa nah (śośucad agham anena pitṛ.diṅ.mukhāh //

Yāj3.4a/ evam mātāmaha.ācārya.pretānām udaka.kriyā /(p.325)

Yāj3.4c/ kāma.udakam sakhi.prattā.svasrīya.śvaśura.ṛtvijām //

Yāj3.5a/ sakṛt (prasiñcanty udakam nāma.gotreṇa vāg.yatāh /

Yāj3.5c/ na brahma.cāriṇah (kuryur udakam patitās tathā //

Yāj3.6a/ pākhaṇḍy.anāśritāh stenā bhartṛghnyah kāmaga.ādikāh /(p.326)

Yāj3.6c/ surāpya ātma.tyāginyo na^āśauca.udaka.bhājanāh //

Yāj3.7a/ kṛta.udakān samuttīrṇān mṛdu.śādvala.samsthitān /(p.329)

Yāj3.7c/ snātān (apavadeyus tān itihāsaih purātanaih //

Yāj3.8a/ mānuṣye kadalī.stambha.nihsāre sāra.mārgaṇam /

Yāj3.8c/ (karoti yah sa sammūḍho jala.budbuda.samnibhe //

Yāj3.9a/ pañcadhā sambhṛtah kāyo yadi pañcatvam āgatah /

Yāj3.9c/ karmabhih sva.śarīra.utthais tatra kā paridevanā //

Yāj3.10a/ gantrī vasumatī nāśam udadhir daivatāni ca /

Yāj3.10c/ phena.prakhyah katham nāśam martya.loko na (yāsyati //

Yāj3.11a/ śleṣma.aśru bāndhavair muktam preto (bhuṅkte yato^avaśah /(p.330)

Yāj3.11c/ ato na (roditavyam hi kriyāh kāryāh sva.śaktitah //

Yāj3.12a/ iti (samśrutya (gaccheyur gṛham bāla.purahsarāh /

Yāj3.12c/ (vidaśya nimba.patrāṇi niyatā dvāri veśmanah //

Yāj3.13a/ (ācamya^agny.ādi salilam gomayam gaura.sarṣapān /

Yāj3.13c/ (praviśeyuh (samālabhya (kṛtvā^aśmani padam śanaih //

Yāj3.14a/ praveśana.ādikam karma preta.samsparśinām api /

Yāj3.14c/ (icchatām tat.kṣaṇāt^śuddhih pareṣām snāna.samyamān //

Yāj3.15a/ ācārya.pitṛ.upādhyāyān (nirhṛtya^api vratī vratī /(p.331)

Yāj3.15c/ samkaṭa.annam ca na^(aśnīyān na ca taih saha (samvaset //

Yāj3.16a/ krīta.labdha.aśanā bhūmau (svapeyus te pṛthak kṣitau /

Yāj3.16c/ piṇḍa.yajña.āvṛtā (deyam pretāya^annam dina.trayam //

Yāj3.17a/ jalam eka.aham ākāśe (sthāpyam kṣīram ca mṛn.maye /(p.332)

Yāj3.17c/ vaitāna.aupāsanāh (kāryāh kriyāś ca śruti.codanāt //(p.333)

Yāj3.18a/ tri.rātram daśa.rātram vā śāvam āśaucam (iṣyate /(p.334)

Yāj3.18c/ ūna.dvi.varṣa ubhayoh sūtakam mātur eva hi //

Yāj3.19a/ pitros tu sūtakam mātus tad asṛg.darśanād dhruvam /(p.336)

Yāj3.19c/ tad ahar na (praduṣyeta pūrveṣām janma.kāraṇāt //

Yāj3.20a/ antarā janma.maraṇe śeṣa.ahobhir (viśudhyati /(p.337)

Yāj3.20c/ garbha.srāve māsa.tulyā niśāh śuddhes tu kāraṇam //(p.338)

Yāj3.21a/ hatānām nṛpa.go.viprair anvakṣam ca^ātma.ghātinām /(p.341)

Yāj3.21c/ proṣite kāla.śeṣah (syāt pūrṇe (dattvā^udakam śucih //

Yāj3.22a/ kṣatrasya dvādaśa.ahāni viśah pañca.daśa^eva tu /(p.343)

Yāj3.22c/ trimśad.dināni śūdrasya tad.ardham nyāya.vartinah //

Yāj3.23a/ ā.danta.janmanah sadya ā.cūḍān naiśikī smṛtā /(p.344)

Yāj3.23c/ tri.rātram ā.vrata.ādeśād daśa.rātram atah param //

Yāj3.24a/ ahas tv adatta.kanyāsu bāleṣu ca viśodhanam /(p.345)

Yāj3.24c/ gurv.antevāsy.anūcānam ātula.śrotriyeṣu ca //(p.346)

Yāj3.25a/ anauraseṣu putreṣu bhāryāsv anya.gatāsu ca /(p.347)

Yāj3.25c/ nivāsa.rājani prete tad ahah śuddhi.kāraṇam //

Yāj3.26a/ brāhmaṇena^(anugantavyo na śūdro na dvijah kvacit /(p.348)

Yāj3.26c/ (anugamya^ambhasi (snātvā (spṛṣṭvā^agnim ghṛta.bhuk śucih //

Yāj3.27a/ mahī.patīnām na^āśaucam hatānām vidyutā tathā /

Yāj3.27c/ go.brāhmaṇa.artham samgrāme yasya ca^(icchati bhūmipah //

Yāj3.28a/ ṛtvijām dīkṣitānām ca yajñiyam karma (kurvatām /(p.349)

Yāj3.28c/ satri.vrati.brahmacāri.dātṛ.brahmavidām tathā //

Yāj3.29a/ dāne vivāhe yajñe ca samgrāme deśa.viplave /

Yāj3.29c/ āpady^api hi kaṣṭāyām sadyah śaucam (vidhīyate //

Yāj3.30a/ udakyā^aśucibhih (snāyāt samspṛṣṭas tair (upaspṛśet /(p.351)

Yāj3.30c/ ab.liṅgāni (japec caiva gāyatrīm manasā sakṛt //

Yāj3.31a/ kālo^agnih karma mṛd vāyur mano jñānam tapo jalam /(p.354)

Yāj3.31c/ paścāt tāpo nirāhārah sarve^amī śuddhi.hetavah //

Yāj3.32a/ akārya.kāriṇām dānam vego nadyāś ca śuddhi.kṛt /

Yāj3.32c/ (śodhyasya mṛc ca toyam ca samnyāso vai dvijanmanām //

Yāj3.33a/ tapo vedavidām kṣāntir viduṣām varṣmaṇo jalam /(p.355)

Yāj3.33c/ japah pracchanna.pānānām manasah satyam (ucyate //

Yāj3.34a/ bhūta.ātmanas tapo.vidye buddher jñānam viśodhanam /

Yāj3.34c/ kṣetrajñasya^īśvara.jñānād viśuddhih paramā matā //E


[2. āpad.dharma.prakaraṇam](p.356)

Yāj3.35a/ kṣātreṇa karmaṇā (jīved viśām vā^apy āpadi dvijah /

Yāj3.35c/ (nistīrya tām atha^ātmānam (pāvayitvā (nyaset pathi //

Yāj3.36a/ phala.upala.kṣauma.soma.manuṣya.apūpa.vīrudhah /(p.357)

Yāj3.36c/ tila.odana.rasa.kṣārān dadhi kṣīram ghṛtam jalam //

Yāj3.37a/ śastra.āsava.madhu.ucchiṣṭam madhu lākṣā ca barhiṣah /

Yāj3.37c/ mṛc.carma.puṣpa.kutapa.keśa.takra.viṣa.kṣitih //

Yāj3.38a/ kauśeya.nīla.lavaṇa.māmsa.ekaśapha.sīsakān /

Yāj3.38c/ śaka.ārdra.oṣadhi.piṇyāka.paśu.gandhāṃs tathaiva ca //

Yāj3.39a/ vaiśya.vṛttyā^api (jīvan no (vikrīṇīta kadācana /(p.358)

Yāj3.39c/ dharma.artham vikrayam (neyās tilā dhānyena tat.samāh //

Yāj3.40a/ lākṣā.lavaṇa.māmsāni (patanīyāni vikraye /

Yāj3.40c/ pāyo dadhi ca madyam ca hīna.varṇa.karāṇi tu //

Yāj3.41a/ āpad.gatah (sampragṛhṇan (bhuñjāno vā yatas tatah /

Yāj3.41c/ na (lipyeta^enasā vipro jvalana.arka.samo hi sah //

Yāj3.42a/ kṛṣih śilpam bhṛtir vidyā kusīdam śakaṭam girih /(p.359)

Yāj3.42c/ sevā^anūpam nṛpo bhaikṣam āpattau jīvanāni tu //

Yāj3.43a/ bubhukṣitas tryaham (sthitvā dhānyam abrāhmaṇād (haret /

Yāj3.43c/ (pratigṛhya tad (ākhyeyam abhiyuktena dharmatah //

Yāj3.44a/ tasya vṛttam kulam śīlam śrutam adhyayanam tapah /

Yāj3.44c/ (jñātvā rājā kuṭumbam ca dharmyām vṛttim (prakalpayet //



[3. vānaprastha.dharma.prakaraṇam](p.360)

Yāj3.45a/ suta.vinyasta.patnīkas tayā vā^anugato vanam /

Yāj3.45c/ vānaprastho brahma.cārī sa.agnih sa.upāsano (vrajet //

Yāj3.46a/ aphāla.kṛṣtena^agnīmś ca pitṝn deva.atithīn api /(p.361)

Yāj3.46c/ bhṛtyāmś ca (tarpayet śmaśru.jaṭā.loma.bhṛd ātmavān //

Yāj3.47a/ ahno māsasya ṣaṇṇām vā tathā samvatsarasya vā /(p.362)

Yāj3.47c/ arthasya samcayam (kuryāt kṛtam āśvayuje (tyajet //

Yāj3.48a/ dāntas triṣavaṇa.snāyī nivṛttaś ca pratigrahāt /

Yāj3.48c/ svādhyāyavān dāna.śīlah sarva.sattva.hite ratah //

Yāj3.49a/ danta.ulūkhalikah kāla.pakva.āśī vā^aśma.kuṭṭakah /

Yāj3.49c/ śrautram smārtam phala.snehaih karma kuryāt tathā kriyāh //

Yāj3.50a/ cāndrāyaṇair (nayet kālam kṛcchrair vā (vartayet sadā /

Yāj3.50c/ pakṣe gate vā^apy (aśnīyān māse vā^ahani vā gate //

Yāj3.51a/ (svapyād bhūmau śucī rātrau divā samprapadair (nayet /(p.363)

Yāj3.51c/ sthāna.āsana.vihārair vā yoga.abhyāsena vā tathā //

Yāj3.52a/ grīṣme pañca.agni.madhyastho varṣāsu sthaṇḍile.śayah /

Yāj3.52c/ ārdra.vāsās tu hemante śaktyā vā^api tapaś (caret //

Yāj3.53a/ yah kaṇṭakair (vitudati candanair yaś ca (limpati /

Yāj3.53c/ akruddho^aparituṣṭaś ca samastasya ca tasya ca //

Yāj3.54a/ agnīn vā^apy ātmasāt.(kṛtvā vṛkṣa.āvāso mita.aśanah /

Yāj3.54c/ vānaprastha.gṛheṣv eva yātrā.artham bhaikṣam (ācaret //

Yāj3.55a/ grāmād (āhṛtya vā grāsān aṣṭau (bhuñjīta vāg.yatah /(p.364)

Yāj3.55c/ vāyu.bhakṣah prāg.udīcīm (gacched vā^ā.varṣma.samkṣayāt //E



[4 yati.dharma.prakaraṇam](p.365)

Yāj3.56a/ vanād gṛhād vā (kṛtvā iṣṭim sārvavedasa.dakṣiṇām /

Yāj3.56c/ prājāpatyām tad.ante tān agnīn (āropya ca^ātmani //

Yāj3.57a/ adhīta.vedo japa.kṛt putravān annado agnimān /

Yāj3.57c/ śaktyā ca yajña.kṛn mokṣe manah (kuryāt tu na^anyathā //

Yāj3.58a/ sarva.bhūta.hitah śāntas tri.daṇḍī sa.kamaṇḍaluh /(p.366)

Yāj3.58c/ eka.ārāmah (parivrajya bhikṣā.arthī grāmam (āśrayet //

Yāj3.59a/ apramattaś (cared bhaikṣam sāya.ahne^anabhilakṣitah /(p.367)

Yāj3.59c/ rahite bhikṣukair grāme yātrā.mātram alolupah //

Yāj3.60a/ yati.pātrāṇi mṛd.veṇu.dārv.alābu.mayāni ca /

Yāj3.60c/ salilam śuddhir eteṣām go.vālaiś ca avagharṣaṇam //

Yāj3.61a/ (samnirudhya^indriya.grāmam rāga.dveṣau (prahāya ca /(p.368)

Yāj3.61c/ bhayam (hitvā ca bhūtānām amṛtī.(bhavati dvijah //

Yāj3.62a/ kartavyā^āśaya.śuddhis tu bhikṣukeṇa viśeṣatah /

Yāj3.62c/ jñāna.utpatti.nimittatvāt svātantrya.karaṇāya ca //

Yāj3.63a/ avekṣyā garbha.vāsāś ca karmajā gatayas tathā /

Yāj3.63c/ ādhayo vyādhayah kleśā jarā rūpa.viparyayah //

Yāj3.64a/ bhavo jāti.sahasreṣu priya.apriya.viparyayah /

Yāj3.64c/ dhyāna.yogena (sampaśyet sūkṣma ātmā^ātmani sthitah //(p.369)

Yāj3.65a/ na^āśramah kāraṇam dharme (kriyamāṇo (bhaved hi sah /

Yāj3.65c/ ato yad ātmano^apathyam pareṣām na tad (ācaret //

Yāj3.66a/ satyam asteyam akrodho hrīh śaucam dhīr dhṛtir damah /

Yāj3.66c/ samyata.indriyatā vidyā dharmah sarva udāhṛtah //

Yāj3.67a/ (nihsaranti yathā loha.piṇḍāt taptāt sphuliṅgakāh /

Yāj3.67c/ sakāśād ātmanas tadvad ātmānah (prabhavanti hi //

Yāj3.68a/ tatra^ātmā hi svayam kimcit karma kimcit svabhāvatah /(p.370)

Yāj3.68c/ (karoti kimcid abhyāsād dharma.adharma.ubhaya.ātmakam //

Yāj3.69a/ nimittam akṣarah kartā boddhā guṇī vaśī /

Yāj3.69c/ ajah śarīra.grahaṇāt sa jāta iti (kīrtyate //

Yāj3.70a/ sarga.ādau sa yathā.ākāśam vāyum jyotir jalam mahīm /(p.371)

Yāj3.70c/ (sṛjaty eka.uttara.guṇāṃs tathā^(ādatte (bhavann api //

Yāj3.71a/ āhutyā^(āpyāyate sūryah sūryād vṛṣṭir atha^oṣadhih /

Yāj3.71c/ tad annam rasa.rūpeṇa śukratvam (adhigacchati //

Yāj3.72a/ strī.pumsayos tu samyoge viśuddhe śukra.śoṇite /

Yāj3.72c/ pañca.dhātūn svayam ṣaṣṭha (ādatte yugapat prabhuh //

Yāj3.73a/ indriyāṇi manah prāṇo jñānam āyuh sukham dhṛtih /(p.372)

Yāj3.73c/ dhāraṇā preraṇam duhkham icchā^ahamkāra eva ca //

Yāj3.74a/ prayatna ākṛtir varṇah svara.dveṣau bhava.abhavau /

Yāj3.74c/ tasya^etad ātmajam sarvam anāder ādim (icchatah //

Yāj3.75a/ prathame māsi samkleda.bhūto dhātu.vimūrcchitah /

Yāj3.75c/ māsy arbudam dvitīye tu tṛtīye^aṅga.indriyair yutah //

Yāj3.76a/ ākāśāl lāghavam saukṣmyam śabdam śrotram bala.ādikam /

Yāj3.76c/ vāyoś ca sparśanam ceṣṭām vyūhanam raukṣyam eva ca //

Yāj3.77a/ pittāt tu darśanam paktim auṣṇyam rūpam prakāśitām /

Yāj3.77c/ rasāt tu rasanam śaityam sneham kledam samārdavam //

Yāj3.78a/ bhūmer gandham tathā ghrāṇam gauravam mūrtim eva ca /

Yāj3.78c/ ātmā (gṛhṇāty ajah sarvam tṛtīye (spandate tatah //

Yāj3.79a/ dauhṛdasya^apradānena garbho doṣam (avāpnuyāt /(p.373)

Yāj3.79c/ vairūpyam maraṇam vā^api tasmāt kāryam priyam striyāh //

Yāj3.80a/ sthairyam caturthe tv aṅgānām pañcame śoṇita.udbhavah /

Yāj3.80c/ ṣaṣṭhe balasya varṇasya nakha.romṇām ca sambhavah //

Yāj3.81a/ manaś.caitanya.yukto^asau nāḍī.snāyu.śirā.yutah /

Yāj3.81c/ saptame ca^aṣṭame caiva tvaṅ.māmsa.smṛtimān api //

Yāj3.82a/ punar dhātrīm punar gharmam ojas tasya (pradhāvati /(p.374)

Yāj3.82c/ aṣṭame māsy ato garbho jātah prāṇair (viyujyate //

Yāj3.83a/ navame daśame vā^api prabalaih sūti.mārutaih /

Yāj3.83c/ (nihsāryate bāṇa iva yantrac.chidreṇa sa.jvarah //

Yāj3.84a/ tasya ṣoḍhā śarīrāṇi śaṭ tvaco (dhārayanti ca /

Yāj3.84c/ saḍ.aṅgāni tathā^asthnām ca saha ṣaṣṭyā śata.trayam //

Yāj3.85a/ sthālaih saha catuh.ṣaṣṭir dantā vai vimśatir nakhāh /(p.375)

Yāj3.85c/ pāṇi.pāda.śalākāś ca teṣām sthāna.catuṣṭayam //

Yāj3.86a/ ṣaṣṭy.aṅgulīnām dve pārṣṇyor gulpheṣu ca catuṣṭayam /

Yāj3.86c/ catvāry.aratnika.asthīni jaṅghayos tāvad eva tu //

Yāj3.87a/ dve dve jānu.kapola.ūru.phalaka.amsa.samudbhave /

Yāj3.87c/ akṣa.tālūṣake śroṇī.phalake ca (vinirdiśet //

Yāj3.88a/ bhaga.asthy ekam tathā pṛṣṭhe catvārimśac ca pañca ca /

Yāj3.88c/ grīvā pancadaśa.asthih (syāj jatrv ekaikam tathā hanuh //

Yāj3.89a/ tan.mūle dve lalāṭa.akṣi.gaṇḍe nāsā ghana.asthikā /

Yāj3.89c/ pārśvakāh sthālakaih sārdham arbudaiś ca dvi.saptatih //

Yāj3.90a/ dvau śaṅkhakau kapālāni catvāri śirasas tathā /(p.376)

Yāj3.90c/ urah sapta.daśa.asthīni puruṣasya^asthi.samgrahah //

Yāj3.91a/ gandha.rūpa.rasa.sparśa.śabdāś ca viṣayāh smṛtāh /

Yāj3.91c/ nāsikā locane jihvā tvak śrotram ca indriyāṇi ca //

Yāj3.92a/ hastau pāyur upastham ca jihvā pādau ca pañca vai /
Yāj3.92c/ karma.indriyāṇi (jānīyān manaś caiva^ubhaya.ātmakam //

Yāj3.93a/ nābhir ojo gudam śukram śoṇitam śaṅkhakau tathā /

Yāj3.93c/ mūrdha.amsa.kaṇṭha.hṛdayam prāṇasya^āyatanāni tu //

Yāj3.94a/ vapā vasā^avahananam nābhih kloma yakṛt plihā /(p.377)

Yāj3.94c/ kṣudra.antram vṛkkakau bastih purīṣa.ādhānam eva ca /

Yāj3.95a/ āma.āśayo^atha hṛdayam sthūla.antram guda eva ca /

Yāj3.95c/ udaram ca gudau koṣṭhyau vistāro^ayam udāhṛtah //

Yāj3.96a/ kanīnike ca^akṣi.kūṭe śaṣkulī karṇa.patrakau /

Yāj3.96c/ karṇau śaṅkhau bhruvau danta.veṣṭāv oṣṭhau kakundare //

Yāj3.97a/ vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣma.samghātajau stanau /

Yāj3.97c/ upajihvā.sphijau bāhū jaṅgha.ūruṣu ca piṇḍikā //

Yāj3.98a/ tālu.udaram basti.śīrṣam cibuke gala.śuṇḍike /

Yāj3.98c/ avaṭaś caivam etāni sthānāny atra śarīrake //

Yāj3.99a/ akṣi.karṇa.catuṣkam ca pad.hasta.hṛdayāni ca /

Yāj3.99c/ nava chidrāṇi tāny eva prāṇasya^āyatanāni tu //

Yāj3.100a/ śirāh śatāni sapta^eva nava snāyu.śatāni ca /(p.378)

Yāj3.100c/ dhamanīnām śate dve tu pañca peśī.śatāni ca //

Yāj3.101a/ ekona.trimśal.lakṣāṇi tathā nava śatāni ca /

Yāj3.101c/ ṣaṭ.pañcāśac ca (jānīta śirā dhamani.samjñitāh //

Yāj3.102a/ trayo lakṣās tu (vijñeyāh śmaśru.keśāh śarīriṇām /

Yāj3.102c/ sapta.uttaram marma.śatam dve ca samdhi.śate tathā //

Yāj3.103a/ romṇām koṭyas tu pañcāśac catasrah koṭya eva ca /

Yāj3.103c/ sapta.ṣaṣṭis tathā lakṣāh sa.ardhāh sveda.ayanaih saha //

Yāj3.104a/ vāyavīyair (vigaṇyante vibhaktāh parama.aṇavah /

Yāj3.104c/ yady apy eko^(anuvetty eṣām bhāvanām caiva samsthitim //

Yāj3.105a/ rasasya nava (vijñeyā jalasya^añjalayo daśa /(p.379)

Yāj3.105c/ sapta^eva tu purīṣasya raktasya^aṣṭau prakīrtitāh //

Yāj3.106a/ ṣaṭ śleṣmā pañca pittam tu catvāro mūtram eva ca /

Yāj3.106c/ vasā trayo dvau tu medo majjā^ekā^ūrdhvam[ardham?] tu mastake//

Yāj3.107a/ śleṣma.ojasas tāvad eva retasas tāvad eva tu /

Yāj3.107c/ ity etad asthiram varṣma yasya mokṣāya kṛty asau //

Yāj3.108a/ dvāsaptati.sahasrāṇi hṛdayād abhinihsṛtāh /

Yāj3.108c/ hita.ahitā nāma nāḍyas tāsām madhye śaśi.prabham //

Yāj3.109a/ maṇḍalam tasya madhyastha ātmā dīpa iva^acalah /(p.380)

Yāj3.109c/ sa (jñeyas tam (viditvā^iha punar (ājāyate na tu //

Yāj3.110a/ (jñeyam ca^āraṇyakam aham yad ādityād (avāptavān /

Yāj3.110c/ yoga.śāstram ca mat.proktam (jñeyam yogam (abhīpsatā //

Yāj3.111a/ ananya.viṣayam (kṛtvā mano.buddhi.smṛti.indriyam /

Yāj3.111c/ (dhyeya ātmā sthito yo^asau hṛdaye dīpavat prabhuh //

Yāj3.112a/ yathā.vidhānena (paṭhan sāma.gāyam avicyutam /

Yāj3.112c/ sa.avadhānas tad abhyāsāt param brahma^(adhigacchati //

Yāj3.113a/ apara.antakam (ullopyam madrakam prakarīm tathā /(p.381)

Yāj3.113c/ auveṇakam saro.bindum uttaram gītakāni ca //

Yāj3.114a/ ṛg.gāthā pāṇikā dakṣa.vihitā brahma.gītikā /

Yāj3.114c/ (geyam etat tad.abhyāsa.karaṇān mokṣa.samjñitam //

Yāj3.115a/ vīṇā.vādana.tattvajñah śruti.jāti.viśāradah /

Yāj3.115c/ tālajñaś ca^aprayāsena mokṣa.mārgam (niyacchati //

Yāj3.116a/ gītajño yadi yogena na^(āpnoti paramam padam /

Yāj3.116c/ rudrasya^anucaro (bhūtvā tena^eva saha (modate //

Yāj3.117a/ anādir ātmā kathitas tasya^ādis tu śarīrakam /(p.382)

Yāj3.117c/ ātmanas tu jagat sarvam jagataś ca^ātma.sambhavah //

Yāj3.118a/ katham etad (vimuhyāmah sa.deva.asura.mānavam /

Yāj3.118c/ jagad.udbhūtam ātmā ca katham tasmin (vadasva nah //

Yāj3.119a/ moha.jālam (apāsya^iha puruṣo (dṛśyate hi yah /

Yāj3.119c/ sahasra.kara.pan.netrah sūrya.varcāh sahasrakah //

Yāj3.120a/ sa ātmā caiva yajñaś ca viśva.rūpah prajāpatih /

Yāj3.120c/ virājah so^anna.rūpeṇa yajñatvam (upagacchati //

Yāj3.121a/ yo dravya.devatā.tyāga.sambhūto rasa uttamah /(p.383)

Yāj3.121c/ devān (samtarpya sa raso yajamānam phalena ca //

Yāj3.122a/ (samyojya vāyunā somam (nīyate raśmibhis tatah /

Yāj3.122c/ ṛg.yajuh sāma.vihitam sauram dhāma^(upanīyate //

Yāj3.123a/ kha.maṇḍalād asau sūryah (sṛjaty amṛtam uttamam /

Yāj3.123c/ yaj janma sarva.bhūtānām aśana.anaśana.ātmanām //

Yāj3.124a/ tasmād annāt punar yajñah punar annam punah kratuh /

Yāj3.124c/ evam etad anādy.antam cakram (samparivartate //

Yāj3.125a/ anādir ātmā sambhūtir (vidyate na^antar.ātmanah /

Yāj3.125c/ samavāyī tu puruṣo moha.icchā.dveṣa.karmajah //

Yāj3.126a/ sahasra.ātmā mayā yo va[vā?] ādi.deva udāhṛtah /

Yāj3.126c/ mukha.bāhu.ūru.pajjāh (syus tasya varṇā yathā.kramam //

Yāj3.127a/ pṛthivī pādatas tasya śiraso dyaur (ajāyata /(p.384)

Yāj3.127c/ nastah prāṇā diśah śrotrāt sparśād vāyur mukhāt^śikhī //

Yāj3.128a/ manasaś candramā jātaś cakṣuṣaś ca divākarah /

Yāj3.128c/ jaghanād antarikṣam ca jagac ca sa.cara.acaram //

Yāj3.129a/ yady evam sa katham brahman pāpa.yoniṣu (jāyate /

Yāj3.129c/ īśvarah sa katham bhāvair aniṣṭaih (samprayujyate //

Yāj3.130a/ karaṇair anvitasya^api pūrvam jñānam katham ca na /

Yāj3.130c/ (vetti sarva.gatām kasmāt sarvago^api na vedanām //

Yāj3.131a/ antya.pakṣi.sthāvaratām mano.vāk.kāya.karmajaih /

Yāj3.131c/ doṣaih (prayāti jīvo^ayam bhavam yoni.śateṣu ca //

Yāj3.132a/ anantāś ca yathā bhāvāh śarīreṣu śarīriṇām /(p.385)

Yāj3.132c/ rūpāṇy^api tathaiva^iha sarva.yoniṣu dehinām //

Yāj3.133a/ vipākah karmaṇām (pretya keṣāmcid iha (jāyate /

Yāj3.133c/ iha vā^amutra vā^ekeṣām bhāvas tatra prayojanam //

Yāj3.134a/ para.dravyāṇy (abhidhyāyaṃs tathā^aniṣṭāni (cintayan /

Yāj3.134c/ vitathā.abhiniveśī ca (jāyate^anyāsu yoniṣu //

Yāj3.135a/ puruṣo^anṛta.vādī ca piśunah paruṣas tathā /

Yāj3.135c/ anibaddha.pralāpī ca mṛga.pakṣiṣu (jāyate //

Yāj3.136a/ adatta.ādāna.niratah para.dāra.upasevakah /(p.386)

Yāj3.136c/ himsakaś ca^avidhānena sthāvareṣv (abhijāyate //

Yāj3.137a/ ātmajñah śaucavān dāntas tapasvī vijita.indriyah /

Yāj3.137c/ dharmakṛd veda.vidyāvit sāttviko deva.yonitām //

Yāj3.138a/ asat.kārya.rato^adhīra ārambhī viṣayī ca yah /

Yāj3.138c/ sa rājaso manuṣyeṣu mṛto janma^(adhigacchati //

Yāj3.139a/ nidrāluh krūra.kṛl lubdho nāstiko yācakas tathā /

Yāj3.139c/ pramādavān bhinna.vṛtto (bhavet tiryakṣu tāmasah //

Yāj3.140a/ rajasā tamasā caivam samāviṣṭo (bhramann iha /

Yāj3.140c/ bhāvair aniṣṭaih samyuktah samsāram (pratipadyate //

Yāj3.141a/ malino hi yathā ādarśo rūpa.ālokasya na kṣamah /(p.387)

Yāj3.141c/ tathā^avipakva.karaṇa ātma.jñānasya na kṣamah //

Yāj3.142a/ kaṭver vārau yathā^apakve madhurah san raso^api na /

Yāj3.142c/ (prāpyate hy ātmani tathā na^apakva.karaṇe jñatā //

Yāj3.143a/ sarva.āśrayām nije dehe dehī (vindati vedanām /

Yāj3.143c/ yogī muktaś ca sarvāsām yo na ca^(āpnoti vedanām //

Yāj3.144a/ ākāśam ekam hi yathā ghaṭa.ādiṣu pṛthag (bhavet /

Yāj3.144c/ tathā^ātmā eko hy anekaś ca jala.ādhāreṣv iva^amśumān //

Yāj3.145a/ brahma.kha.anila.tejāmsi jalam bhūś ca^iti dhātavah /(p.388)

Yāj3.145c/ ime lokā eṣa ca^ātmā tasmāc ca sa.cara.acaram //

Yāj3.146a/ mṛd.daṇḍa.cakra.samyogāt kumbha.kāro yathā ghaṭam /

Yāj3.146c/ (karoti tṛṇa.mṛt.kāṣṭhair gṛham vā gṛha.kārakah //

Yāj3.147a/ hema.mātram (upādāya rūpam vā hema.kārakah /

Yāj3.147c/ nija.lālā.samāyogāt kośam vā kośa.kārakah //

Yāj3.148a/ kāraṇāany evam (ādāya tāsu tāsv iha yoniṣu /

Yāj3.148c/ (sṛjaty ātmānam ātmā ca (sambhūya karaṇāni ca //
Yāj3.149a/ mahā.bhūtāni satyāni yathā^ātmā^api tathaiva hi /

Yāj3.149c/ ko^anyathā^ekena netreṇa dṛṣṭam anyena (paśyati //

Yāj3.150a/ vācam vā ko (vijānāti punah (samśrutya samśrutām /(p.389)

Yāj3.150c/ atīta.artha.smṛtih kasya ko vā svapnasya kārakah //

Yāj3.151a/ jāti.rūpa.vayo.vṛtta.vidyā.ādibhir ahamkṛtah /

Yāj3.151c/ śabda.ādi.viṣaya.udyogam karmaṇā manasā girā //

Yāj3.152a/ sa samdigdha.matih karma.phalam (asti na vā^iti vā /

Yāj3.152c/ viplutah siddham ātmānam asiddho^api hi (manyate //

Yāj3.153a/ mama dārāh suta.amātyā aham eṣām iti sthitih /

Yāj3.153c/ hita.ahiteṣu bhāveṣu viparīta.matih sadā //

Yāj3.154a/ jñeyajñe prakṛtau caiva vikāre ca^aviśeṣavān /

Yāj3.154c/ anāśaka.anala.āghāta.jala.prapatana.udyamī //

Yāj3.155a/ evam.vṛtto^avinīta.ātmā vitathā.abhiniveśavān /

Yāj3.155c/ karmaṇā dveṣa.mohābhyām icchayā caiva (badhyate //

Yāj3.156a/ ācārya.upāsanam veda.śāstra.artheṣu vivekitā /(p.390)

Yāj3.156c/ tat.karmaṇām anuṣṭhānam saṅgah sadbhir girah śubhāh //

Yāj3.157a/ stry.āloka.ālambha.vigamah sarva.bhūta.ātma.darśanam /

Yāj3.157c/ tyāgah parigrahāṇām ca jīrṇa.kāṣāya.dhāraṇam //

Yāj3.158a/ viṣaya.indriya.samrodhas tandra.ālasya.vivarjanam /

Yāj3.158c/ śarīra.parisamkhyānam pravṛttiṣv agha.darśanam //

Yāj3.159a/ nīrajas.tamasā[?] sattva.śuddhir nihspṛhatā śamah /

Yāj3.159c/ etair upāyaih samśuddhah sattva.yogy amṛtī (bhavet //

Yāj3.160a/ tattva.smṛter upasthānāt sattva.yogāt parikṣayāt /

Yāj3.160c/ karmaṇām samnikarṣāc ca satām yogah (pravartate //

Yāj3.161a/ śarīra.samkṣaye yasya manah sattvastham īśvaram /(p.391)

Yāj3.161c/ avipluta.matih samyak sa jāti.samsmaratām (iyāt //

Yāj3.162a/ yathā hi bharato varṇair (varṇayaty ātmanas tanum /

Yāj3.162c/ nānā.rūpāṇi (kurvāṇas tathā^ātmā karmajās tanūh //

Yāj3.163a/ kāla.karma.ātma.bījānām doṣair mātus tathaiva ca /

Yāj3.163c/ garbhasya vaikṛtam dṛṣṭam aṅga.hīna.ādi janmanah //

Yāj3.164a/ ahamkāreṇa manasā gatyā karma.phalena ca /

Yāj3.164c/ śarīreṇa ca na^ātmā^ayam mukta.pūrvah kathamcana //

Yāj3.165a/ varty.ādhāra.sneha.yogād yathā dīpasya samsthitih /(p.392)

Yāj3.165c/ vikriyā^api ca dṛṣṭā^evam akāle prāṇa.samkṣayah //

Yāj3.166a/ anantā raśmayas tasya dīpavad yah sthito hṛdi /

Yāj3.166c/ sita.asitāh karbu.rūpāh kapilā nīla.lohitāh //

Yāj3.167a/ ūrdhvam ekah sthitas teṣām yo (bhittvā sūrya.maṇḍalam /

Yāj3.167c/ brahma.lokam (atikramya tena (yāti parām gatim //

Yāj3.168a/ yad asya anyad raśmi.śatam ūrdhvam eva vyavasthitam /

Yāj3.168c/ tena deva.śarīrāṇi sa.dhāmāni (prapadyate //

Yāj3.169a/ ye^aneka.rūpāś ca^adhastād raśmayo^asya mṛdu.prabhāh /(p.393)

Yāj3.169c/ iha karma.upabhogāya taih (samsarati so^avaśah //

Yāj3.170a/ vedaih śāstraih sa.vijñānair janmanā maraṇena ca /

Yāj3.170c/ ārtyā gatyā tathā^agatyā satyena hy anṛtena ca //

Yāj3.171a/ śreyasā sukha.duhkhābhyām karmabhiś ca śubha.aśubhaih /

Yāj3.171c/ nimitta.śākuna.jñāna.graha.samyogajaih phalaih //

Yāj3.172a/ tārā.nakṣatra.samcārair jāgaraih svapnajair api /

Yāj3.172c/ ākāśa.pavana.jyotir.jala.bhū.timirais tathā //

Yāj3.173a/ manvantarair yuga.prāptyā mantra.oṣadhi.phalair api /

Yāj3.173c/ vitta^ātmānam (vedyamānam kāraṇam jagatas tathā //

Yāj3.174a/ ahamkārah smṛtir medhā dveṣo buddhih sukham dhṛtih /(p.194)

Yāj3.174c/ indriya.antara.samcāra icchā dhāraṇa.jīvite //

Yāj3.175a/ svargah svapnaś ca bhāvānām preraṇam manaso gatih /

Yāj3.175c/ nimeṣaś cetanā yatna ādānam pāñcabhautikam //

Yāj3.176a/ yata etāni (dṛśyante liṅgāni parama.ātmanah /

Yāj3.176c/ tasmād (asti paro dehād ātmā sarvaga īśvarah //

Yāj3.177a/ buddhi.indriyāṇi sa.arthāni manah karma.indriyāṇi ca /

Yāj3.177c/ ahamkāraś ca buddhiś ca pṛthivy.ādīni caiva hi //

Yāj3.178a/ avyaktam ātmā kṣetrajñah kṣetrasya^asya (nigadyate /

Yāj3.178c/ īśravah sarvabhūta.sthah sann asan sad asac ca yah //

Yāj3.179a/ buddher utpattir avyaktāt tato^ahamkāra.sambhavah /(p.395)

Yāj3.179c/ tanmātra.ādīny ahamkārād eka.uttara.guṇāni ca //

Yāj3.180a/ śabdah sparśaś ca rūpam ca raso gandhaś ca tad.guṇāh /

Yāj3.180c/ yo yasmān nihsṛtaś ca^eṣām sa tasminn eva (līyate //

Yāj3.181a/ yathā^ātmānam (sṛjaty ātmā tathā vah kathito mayā /

Yāj3.181c/ vipākāt tri.prakārāṇām karmaṇām īśvaro^api san //

Yāj3.182a/ sattvam rajas tamaś caiva guṇās tasya^eva kīrtitāh /

Yāj3.182c/ rajas.tamobhyām āviṣṭaś cakravad (bhrāmyate hy asau //

Yāj3.183a/ anādir ādimāmś caiva sa eva puruṣah parah /

Yāj3.183c/ liṅga.indriya.grāhya.rūpah sa.vikāra udāhṛtah //

Yāj3.184a/ pitṛ.yāno^aja.vīthyāś ca yad agastyasya ca^antaram /(p.396)
Yāj3.184c/ tena^agnihotriṇo (yānti svarga.kāmā divam prati //

Yāj3.185a/ ye ca dāna.parāh samyag aṣṭābhiś ca guṇair yutāh /

Yāj3.185c/ te^api tenaiva mārgeṇa satya.vrata.parāyaṇāh //

Yāj3.186a/ tatra^aṣṭāśīti.sāhasra.munayo gṛhamedhinah /

Yāj3.186c/ punar.āvartino bīja.bhūtā dharma.pravartakāh //

Yāj3.187a/ sapta.ṛṣi.nāga.vīthy.antar deva.lokam samāśritāh /

Yāj3.187c/ tāvanta eva munayah sarva.ārambha.vivarjitāh //

Yāj3.188a/ tapasā brahma.caryeṇa saṅga.tyāgena medhayā /

Yāj3.188c/ tatra (gatvā^(avatiṣṭhante yāvad ā.bhūta.samplavam //

Yāj3.189a/ yato vedāh purāṇāni vidyā.upaniṣadas tathā /(p.397)

Yāj3.189c/ ślokā sūtrāṇi bhāṣyāṇi yac ca kimcana vāṅ.mayam //

Yāj3.190a/ veda.anuvacanam yajño brahma.caryam tapo damah /

Yāj3.190c/ śraddhā^upavāsah svātantryam ātmano jñāna.hetavah //

Yāj3.191a/ sa hy āśramair (vijijñāsyah samastair evam eva tu /

Yāj3.191c/ (draṣṭavyas tv atha (mantavyah (śrotavyaś ca dvijātibhih //

Yāj3.192a/ ya enam evam (vindanti ya vā^āraṇyakam āśritāh /

Yāj3.192c/ (upāsate dvijāh satyam śraddhayā parayā yutāh //

Yāj3.193a/ kramāt te (sambhavanty arcir ahah śuklam tathā^uttaram /

Yāj3.193c/ ayanam deva.lokam ca savitāram sa.vaidyutam //

Yāj3.194a/ tatas tān puruṣo^(abhyetya mānaso brahma.laukikān /

Yāj3.194c/ (karoti punar.āvṛttis teṣām iha na (vidyate //

Yāj3.195a/ yajñena tapasā dānair ye hi svarga.jito narāh /(p.398)

Yāj3.195c/ dhūmam niśām kṛṣṇa.pakṣam dakṣiṇa.ayanam eva ca //

Yāj3.196a/ pitṛ.lokam candramasam vāyum vṛṣṭim jalam mahīm /

Yāj3.196c/ kramāt te (sambhavanti^iha punar eva (vrajanti ca //

Yāj3.197a/ etad yo na (vijānāti mārga.dvitayam ātmavān /

Yāj3.197c/ dandaśūkah pataṅgo vā (bhavet kīṭo^atha vā kṛmih //

Yāj3.198a/ ūrustha.uttāna.caraṇah savye (nyasya^uttaram karam /

Yāj3.198c/ uttānam kimcid (unnāmya mukham (viṣṭabhya ca^urasā //

Yāj3.199a/ nimīlita.akṣah sattvastho dantair dantān (asamspṛśan /

Yāj3.199c/ tālustha.acala.jihvaś ca samvṛta.āsyah su.niścalah //

Yāj3.200a/ (samnirudhya^indriya.grāmam na^ati.nīca.ucchrita.āsanah /

Yāj3.200c/ dvi.guṇam tri.guṇam vā^api prāṇa.āyāmam (upakramet //

Yāj3.201a/ tato (dhyeyah sthito yo^asau hṛdaye dīpavat prabhuh /

Yāj3.201c/ (dhārayet tatra ca^ātmānam dhāraṇām (dhārayan budhah //

Yāj3.202a/ antardhānam smṛtih kāntir dṛṣṭih śrotrajñatā tathā /(p.399)

Yāj3.202c/ nijam śarīram (utsṛjya para.kāya.praveśanam //

Yāj3.203a/ arthānām chandatah sṛṣṭir yoga.siddher hi lakṣaṇam /

Yāj3.203c/ siddhe yoge (tyajan deham amṛtatvāya (kalpate //

Yāj3.204a/ atha vā^apy (abhyasan vedam nyasta.karmā vane (vasan /

Yāj3.204c/ ayācita.āśī mita.bhuk parām siddhim (avāpnuyāt //

Yāj3.205a/ nyāya.āgata.dhanas tattva.jñāna.niṣṭho^atithi.priyah /(p.400)

Yāj3.205c/ śrādha.kṛt satya.vādī ca gṛhastho^api hi (mucyate //E



[5 prāyaścitta.prakaraṇam]

Yāj3.206a/ mahā.pātakajān ghorān narakān (prāpya dāruṇān /
Yāj3.206c/ karma.kṣayāt (prajāyante mahā.pātakinas tv iha //

Yāj3.207a/ mṛga.aśva[?].sūkara.uṣṭrāṇām brahmahā yonim (ṛcchati /

Yāj3.207c/ khara.pulkasa.venānām surāpo na^atra samśayah //

Yāj3.208a/ kṛmi.kīṭa.pataṅgatvam svarṇa.hārī (samāpnuyāt /

Yāj3.208c/ tṛṇa.gulma.latātvam ca kramaśo guru.talpagah //

Yāj3.209a/ brahmahā kṣaya.rogī (syāt surāpah śyāva.dantakah /(p.401)

Yāj3.209c/ hema.hārī tu kunakhī duścarmā guru.talpagah //

Yāj3.210a/ yo yena (samvasaty eṣām sa tal.liṅgo^(abhijāyate /

Yāj3.210c/ anna.hartā^āma.yāvī (syān mūko vāg.apahārakah //

Yāj3.211a/ dhānya.miśro^atirikta.añgah piśunah pūti.nāsikah /

Yāj3.211c/ taila.hṛt taila.pāyī (syāt pūti.vaktras tu sūcakah //

Yāj3.212a/ parasya yoṣitam (hṛtvā brahma.svam (apahṛtya ca /(p.402)

Yāj3.212c/ araṇye nirjale deśe (bhavati brahma.rākṣasah //

Yāj3.213a/ hīna.jātau (prajāyeta para.ratna.apahārakah /

Yāj3.213c/ patra.śākam śikhī (hatvā gandhān chucchundarī śubhān //

Yāj3.214a/ mūṣako dhānya.hārī (syād yānam uṣṭrah kapih phalam /

Yāj3.214c/ jalam plavah payah kāko gṛha.kārī hy upaskaram //

Yāj3.215a/ madhu damśah palam gṛdhro gām godhā^agnim bakas tathā /

Yāj3.215c/ śvitrī vastram śvā rasam tu cīrī lavaṇa.hārakah //

Yāj3.216a/ pradarśana.artham etat tu mayā^uktam steya.karmaṇi /

Yāj3.216c/ dravya.prakārā hi yathā tathaiva prāṇi.jātayah //

Yāj3.217a/ yathā.karma phalam (prāpya tiryaktvam kāla.paryayāt /(P.404)

Yāj3.217c/ (jāyante lakṣaṇa.bhraṣṭā daridrāh puruṣa.adhamāh //

Yāj3.218a/ tato niṣkalmaṣī.bhūtāh kule mahati bhoginah /

Yāj3.218c/ (jāyante vidyayā^upetā dhana.dhānya.samanvitāh //

Yāj3.219a/ vihitasya^ananuṣṭhānān ninditasya ca sevanāt /

Yāj3.219c/ anigrahāc ca^indriyāṇām narah patanam (ṛcchati //

Yāj3.220a/ tasmāt tena^iha (kartavyam prāyaścittam viśuddhaye /

Yāj3.220c/ evam asya^antar.ātmā ca lokaś caiva (prasīdati //

Yāj3.221a/ prāyaścittam (akurvāṇāh pāpeṣu niratā narāh /(p.406)

Yāj3.221c/ apaścāt.tāpinah kaṣṭān narakān (yānti dāruṇān //

Yāj3.222a/ tāmisram loha.śaṅkum ca mahā.niraya.śālmalī /

Yāj3.222c/ rauravam kuḍmalam pūti.mṛttikam kāla.sūtrakam //

Yāj3.223c/ samghātam lohita.udam ca sa.viṣam samprapātanam /

Yāj3.223c/ mahā.naraka.kākolam samjīvana.mahā.patham //

Yāj3.224a/ avīcim andha.tāmisram kumbhī.pākam tathaiva ca /

Yāj3.224c/ asi.patra.vanam caiva tāpanam ca^ekavimśakam //

Yāj3.225a/ mahā.pātakajair ghorair upapātakajais tathā /(p.407)

Yāj3.225c/ anvitā (yānty acarita.prāyaścittā nara.adhamāh //

Yāj3.226a/ prāyaścittair (apaity eno yad ajñāna.kṛtam (bhavet /

Yāj3.226c/ kāmato (vyavahāryas tu vacanād iha (jāyate //

Yāj3.227a/ brahmahā madyapah stenas tathaiva guru.talpagah /(p.409)

Yāj3.227c/ ete mahā.pātakino yaś ca taih saha (samvaset //

Yāj3.228a/ gurūṇām adhyadhikṣepo veda.nindā suhṛd.vadhah /(p.411)

Yāj3.228c/ brahma.hatyā.samam (jñeyam adhītasya ca nāśanam //

Yāj3.229a/ niṣiddha.bhakṣaṇam jaihmyam utkarṣe ca vaco^anṛtam /

Yāj3.229c/ rajasvalā.mukha.āsvādah surā.pāna.samāni tu //

Yāj3.230a/ aśva.ratna.manuṣya.strī.bhū.dhenu.haraṇam tathā /(p.411)

Yāj3.230c/ nikṣepasya ca sarvam hi suvarṇa.steya.sammitam //

Yāj3.231a/ sakhi.bhāryā.kumārīṣu sva.yoniṣv antyajāsu ca /

Yāj3.231c/ sa.gotrāsu su.tantrīṣu guru.talpa.samam smṛtam //

Yāj3.232a/ pituh svasāram mātuś ca matulānīm snuṣām api /(p.412)

Yāj3.232c/ mātuh sapatnīm bhaginīm ācārya.tanayām tathā //

Yāj3.233a/ ācārya.patnīm sva.sutām (gacchaṃs tu guru.talpagah /

Yāj3.233c/ liṅgam (chittvā vadhas tasya sa.kāmāyāh striyā api //

Yāj3.234a/ go.vadho vrātyatā steyam ṛṇānām ca^anapākriyā /(p.414)

Yāj3.234c/ anāhita.agnitā^apaṇya.vikrayah paridevanam //

Yāj3.235a/ bhṛtād adhyayana.ādānam bhṛtaka.adhyāpanam tathā /

Yāj3.235c/ pāradāryam pārivittyam vārdhuṣyam lavaṇa.kriyā //

Yāj3.236a/ strī.śūdra.viṭ.kṣatra.vadho nindita.artha.upajīvanam /

Yāj3.236c/ nāstikyam vrata.lopaś ca sutānām caiva vikrayah //

Yāj3.237a/ dhānya.kupya.paśu.steyam ayājyānām ca yājanam /

Yāj3.237c/ pitṛ.mātṛ.suta.tyāgas taḍāga.ārāma.vikrayah //

Yāj3.238a/ kanyā.samdūṣaṇam caiva parivindaka.yājanam /

Yāj3.238c/ kanyā.pradānam tasyaiva kauṭilyam vrata.lopanam //

Yāj3.239a/ ātmano^arthe kriyā.ārambho madyapa.strī.niṣevaṇam /

Yāj3.239c/ svādhyāya.agni.suta.tyāgo bāndhava.tyāga eva ca //

Yāj3.240a/ indhana.artham druma.chedah strī.himsā^auṣadha.jīvanam /

Yāj3.240c/ himsra.yantra.vidhānam ca vyasanāny ātma.vikrayah //

Yāj3.241a/ śūdra.preṣyam hīna.sakhyam hīna.yoni.niṣevaṇam /

Yāj3.241c/ tathaiva^anāśrame vāsah para.anna.paripuṣṭatā //

Yāj3.242a/ asat.śāstra.adhigamanam ākareṣv adhikāritā /

Yāj3.242c/ bhāryāyā vikrayaś caiṣām ekaikam upapātakam //

Yāj3.243a/ śirah.kapālī dhvajavān bhikṣā.āśī karma (vedayan /(p.417)

Yāj3.243c/ brahmahā dvādaśa.abdāni mita.bhuk śuddhim (āpnuyāt //

Yāj3.244a/ brāhmaṇasya paritrāṇād gavām dvādaśakasya ca /(p.423)

Yāj3.244c/ tathā^aśvamedha.avabhṛtha.snānād vā śuddhim (āpnuyāt //

Yāj3.245a/ dīrgha.tīvra.āmaya.grastam brāhmaṇam gām atha^api vā /(p.424)

Yāj3.245c/ (dṛṣṭvā pathi nirātaṅkam (kṛtvā tu brahmahā śucih //

Yāj3.246a/ (ānīya vipra.sarvasvam hṛtam ghātita eva vā /

Yāj3.246c/ tan.nimittam kṣatah śastrair (jīvann api (viśudhyati //

Yāj3.247a/ lomabhyah svāhā^ity evam hi loma.prabhṛti vai tanum /(p.425)

Yāj3.247c/ majjā.antām (juhuyād vā^api mantrair ebhir yathā.kramam //

Yāj3.248a/ samgrāme vā hato lakṣya.bhūtah śuddhim (avāpnuyāt /(p.426)

Yāj3.248c/ mṛta.kalpah prahāra.ārto (jīvann api (viśudhyati //

Yāj3.249a/ araṇye niyato (japtvā trir vai vedasya samhitām /

Yāj3.249c/ (śudhyeta vā mita.āśitvāt pratisrotah sarasvatīm //

Yāj3.250a/ pātre dhanam vā paryāptam (dattvā śuddhim (avāpnuyāt /(p.427)

Yāj3.250c/ ādātuś ca viśuddhy.artham iṣṭair vaiśvānarī smṛtā //

Yāj3.251a/ yāgastha.kṣatra.viḍ.ghātī (cared brahmahaṇi vratam /(p.429)

Yāj3.251c/ garbhahā ca yathā.varṇam tathā^ātreyī.niṣūdakah //

Yāj3.252a/ (cared vratam (ahatvā^api ghāta.artham cet samāgatah /(p.430)

Yāj3.252c/ dvi.guṇam savanasthe tu brāhmaṇe vratam (ādiśet //

Yāj3.253a/ surā.ambu.ghṛta.go.mūtra.payasām agni.samnibham /

Yāj3.253c/ surāpo^anyatamam (pītvā maraṇāt^śuddhim (ṛcchati //

Yāj3.254a/ vāla.vāsā jaṭī vā^api brahma.hatyā.vratam (caret /(p.433)

Yāj3.254c/ piṇyākam vā kaṇān vā^api (bhakṣayet tri.samā niśi //

Yāj3.255a/ ajñānāt tu surām (pītvā reto viṇ.mūtram eva ca /(p.435)

Yāj3.255c/ punah samskāram (arhanti trayo varṇā dvijātayah //

Yāj3.256a/ pati.lokam na sā (yāti brāhmaṇī yā surām (pibet /(p.436)

Yāj3.256c/ iha^eva sā śunī gṛdhrī sūkarī ca^(upajāyate //

Yāj3.257a/ brāhmaṇa.svarṇa.hārī tu rājñe musalam (arpayet /

Yāj3.257c/ sva.karma (vyākhyāyaṃs tena hato mukto^api vā^śucih //

Yāj3.258a/ (anivedya nṛpe (śudhyet surāpa.vratam (ācaran /(p.439)

Yāj3.258c/ ātma.tulyam suvarṇam vā (dadyād vā vipra.tuṣṭi.kṛt //

Yāj3.259a/ tapte^ayah.śayane sārdham āyasyā yoṣitā (svapet /(p.441)

Yāj3.259c/ (gṛhītvā^(utkṛtya[utkṛttya] vṛṣaṇau nairṛtyām ca^(utsṛjet tanum //

Yāj3.260a/ prājāpatyam (caret kṛcchram samā vā guru.talpagah /(p.443)

Yāj3.260c/ cāndrāyaṇam vā trīn māsān (abhyased veda.samhitām //

Yāj3.261a/ ebhis tu (samvased yo vai vatsaram so^api tat.samah /(p.446)

Yāj3.261c/ kanyām (samudvahed eṣām sa.upavāsām akimcanām //(p.450)

Yāj3.262a/ cāndrāyaṇam (caret sarvān avakṛṣṭān (nihatya tu /

Yāj3.262c/ śūdro^adhikāra.hīno^pi kālena^anena (śudhyati //

Yāj3.263a/ pañca.gavyam (pibed goghno māsam (āsīta samyatah /(p.451)

Yāj3.263c/ goṣṭhe.śayo go.anugāmī go.pradānena (śudhyati //

Yāj3.264a/ kṛcchram caiva^atikṛcchram ca (cared vā^api samāhitah /

Yāj3.264c/ (dadyāt tri.rātram ca^(upoṣya vṛṣabha.ekādaśās tu gāh //

Yāj3.265a/ upapātaka.śuddhih (syād evam cāndrāyaṇena vā /(p.457)

Yāj3.265c/ payasā vā^api māsena parākeṇa^atha vā punah //

Yāj3.266a/ ṛṣabha.ekasahasrā gā (dadyāt kṣatra.vadhe pumān /(p.466)

Yāj3.266c/ brahma.hatyā.vratam vā^api vatsara.tritayam (caret //

Yāj3.267a/ vaiśya.hā^abdam (cared etad (dadyād vā^ekaśatam gavām /

Yāj3.267c/ ṣaṇ.māsāt^śūdrahā^apy etad dhenur (dadyād daśa^atha vā //

Yāj3.268a/ durvṛtta.brahma.viṭ.kṣatra.śūdra.yoṣāh (pramāpya tu /(p.437)

Yāj3.268c/ dṛtim dhanur bastam avim kramād (dadyād viśuddhaye //

Yāj3.269a/ apraduṣṭām striyam (hatvā śūdra.hatyā.vratam (caret /(p.468)

Yāj3.269c/ asthimatām sahasram tu tathā^anasthimatāam anah //

Yāj3.270a/ mārjāra.godhā.nakula.maṇḍūkāmś ca patatriṇah /(p.469)

Yāj3.270c/ (hatvā tryaham (pibet kṣīram kṛcchram vā pādikam (caret //

Yāj3.271a/ gaje nīla.vṛṣāh pañca śuke vatso dvi.hāyanah /

Yāj3.271c/ khara.aja.meṣeṣu vṛṣo (deyah krauñce tri.hāyanah //

Yāj3.272a/ hamsa.śyena.kapi.kravya.aj jala.sthala.śikhaṇḍinah /

Yāj3.272c/ bhāsam ca (hatvā (dadyād gām akravya.adas tu vatsikām //

Yāj3.273a/ urageṣv āyaso daṇḍah paṇḍake trapu sīsakam /

Yāj3.273c/ kole ghṛta.ghaṭo (deya uṣṭre guñjā haye^amśukam //

Yāj3.274a/ tittirau tu tila.droṇam gaja.ādīnām (aśaknuvan /(p.470)

Yāj3.274c/ dānam (dātum (caret kṛcchram ekaikasya viśuddhaye //

Yāj3.275a/ phala.puṣpa.anna.rasaja.sattva.ghāte ghṛta.aśanam /
Yāj3.275c/ kimcit sa.asthi.vadhe (deyam prāṇa.āyāmas tv anasthike //(p.471)

Yāj3.276a/ vṛkṣa.gulma.latā.vīruc.chedane (japyam ṛk.śatam /

Yāj3.276c/ (syād oṣadhi.vṛthā.chede kṣīra.āśī go.anugo dinam //

Yāj3.277a/ pumścalī.vānara.kharair daṣṭa[daṣṭah?].śva.uṣṭra.ādi.vāyasaih

/(p.472)

Yāj3.277c/ prāṇa.āyāmam jale (kṛtvā ghṛtam (prāśya (viśudhyati //

Yāj3.278a/ yan me^adya reta ity^ābhyām skannam reto^(abhimantrayet /(p.473)

Yāj3.278c/ stana.antaram bhruvor madhyam tena^anāmikayā (spṛśet //

Yāj3.279a/ mayi teja iti chāyām svām (dṛṣṭvā^ambu.gatām (japet /

Yāj3.279c/ sāvitrīm aśucau dṛṣṭe cāpalye ca^anṛte^api ca //

Yāj3.280a/ avakīrṇī (bhaved (gatvā brahma.cārī tu yoṣitam /(p.474)

Yāj3.280c/ gardabham paśum (ālabhya nairṛtam sa (viśudhyati //

Yāj3.281a/ bhaikṣa.agni.kārye (tyaktvā tu sapta.rātram anāturah /(p.477)

Yāj3.281c/ kāma.avakīrṇa ity ābhyām (juhuyād āhuti.dvayam //

Yāj3.282a/ upasthānam tatah (kuryāt sam mā (simcantv anena tu /

Yāj3.282c/ madhu.māmsa.aśane (kāryah kṛcchrah śeṣa.vratāni ca //

Yāj3.283a/ pratikūlam guroh (kṛtvā (prasādya^eva (viśudhyati /

Yāj3.283c/ kṛcchra.trayam guruh (kuryān (mriyate prahito yadi //(p.478)

Yāj3.284a/ kriyamāṇa.upakāre tu mṛte vipre na pātakam /

Yāj3.284c/ [vipāke go.vṛṣāṇām tu bheṣaja.agni.kriyāsu ca //]

Yāj3.284c/ mithyā.abhiśamsino doṣo dvih samo bhūta.vādinah //

Yāj3.285a/ mithyā.abhiśasta.doṣam ca (samādatte mṛṣā (vadan /

Yāj3.285c/ mahā.pāpa.upapāpābhyām yo^(abhiśamsen mṛṣā param /(p.479)

Yāj3.285c/ ab.bhakṣo māsam (āsīta sa jāpī niyata.indriyah //

Yāj3.286a/ abhiśasto mṛṣā kṛcchram (cared āgneyam eva vā /

Yāj3.286c/ (nirvapet tu puroḍāśam vāyavyam paśum eva vā //

Yāj3.287a/ aniyukto bhrātṛ.jāyām (gacchamś cāndrāyaṇam (caret /(p.480)

Yāj3.287c/ tri.rātra.ante ghṛtam (prāśya (gatvā^udakyām (viśudhyati //

Yāj3.288a/ trīn kṛcchrān (ācared vrātya.yājako^(abhicarann api /(p.482)

Yāj3.288c/ veda.plāvī yava.āśy abdam (tyaktvā ca śaraṇa.āgatam //

Yāj3.289a/ goṣṭhe (vasan brahma.cārī māsam ekam payo.vratam /(p.486)

Yāj3.289c/ gāyatrī.japya.niratah (śudhyate^asat.pratigrahāt //

Yāj3.290a/ prāṇa.āyāmī jale (snātvā khara.yāna.uṣṭra.yāna.gah /(p.497)

Yāj3.290c/ nagnah (snātvā ca (bhuktvā ca (gatvā caiva divā striyam //

Yāj3.291a/ gurum hum.(kṛtya tvam.(kṛtya vipram (nirjitya vādatah /(p.498)

Yāj3.291c/ (baddhvā vā vāsasā kṣipram (prasādya^(upavased dinam //

Yāj3.292a/ vipra.daṇḍa.udyame kṛcchras tv ati.kṛcchro nipātane /

Yāj3.292c/ kṛcchra.ati.kṛcchro^asṛk.pāte kṛcchro^abhyantara.śoṇite //

Yāj3.293a/ deśam kālam vayah śaktim pāpam ca^(avekṣya yatnatah /(p.501)

Yāj3.293c/ prāyaścittam (prakalpyam (syād yatra ca^uktā na niṣkṛtih //

Yāj3.294a/ dāṣī.kumbham bahir.grāmān (ninayeran sva.bāndhavāh /(p.502)

Yāj3.294c/ patitasya bahih (kuryuh sarva.kāryeṣu caiva tam //

Yāj3.295a/ carita.vrata (āyāte (ninayeran navam ghaṭam /(p.295)

Yāj3.295c/ (jugupseran na ca^apy enam (samvaseyuś ca sarvaśah //

Yāj3.296a/ patitānām eṣa eva vidhih strīṇām prakīrtitah /

Yāj3.296c/ vāso gṛha.antake (deyam annam vāsah sa.rakṣaṇam //

Yāj3.297a/ nīca.abhigamanam garbha.pātanam bhartṛ.himsanam /

Yāj3.297c/ viśeṣa.patanīyāni strīmām etāny api dhruvam //

Yāj3.298a/ śaraṇa.āgata.bāla.strī.himsakān (samvasen na tu /(p.504)

Yāj3.298c/ cīrṇa.vratān api (satah kṛta.ghna.sahitān imān //

Yāj3.299a/ ghaṭe^apavarjite jñāti.madhyastho yavasam gavām /

Yāj3.299c/ sa (dadyāt prathamam gobhih satkṛtasya hi satkriyā //

Yāj3.300a/ vikhyāta.doṣah (kurvīta parṣado^anumatam vratam /E



[rahasya.prāyaścittam](p.505)

Yāj3.300c/ anabhikhyāta.doṣas tu rahasyam vratam (ācaret //

Yāj3.301a/ tri.rātra.upoṣito (japtvā brahmahā tv agha.marṣaṇam /(p.506)

Yāj3.301c/ antar.jale (viśudhyeta (dattvā gām ca payasvinām //

Yāj3.302a/ lomabhyah svāhā^ity atha vā divasam māruta.aśanah /(p.507)

Yāj3.302c/ jale (sthitvā^(abhijuhuyāc catvārimśad.ghṛta.āhutīh //

Yāj3.303a/ tri.rātra.upoṣito (hutvā kūṣmāṇḍībhir ghṛtam śucih /

Yāj3.303c/ brāhmaṇa.svarṇa.hārī tu rudra.jāpī jale sthitah //(p.508)

Yāj3.304a/ sahasra.śīrṣā.jāpī tu (mucyate guru.talpagah /

Yāj3.304c/ gaur (deyā karmaṇo^asya^ante pṛthag ebhih payasvinī //

Yāj3.305a/ prāṇa.āyāma.śatam (kāryam sarva.pāpa.apanuttaye /(p.509)

Yāj3.305c/ upapātaka.jātānām anādiṣṭasya caiva hi //

Yāj3.306a/ om.kāra.abhiṣṭutam soma.salilam pāvanam (pibet /(p.510)

Yāj3.306c/ (kṛtvā hi reto.viṇ.mūtra.prāśanam tu dvija.uttamah //

Yāj3.307a/ niśāyām vā divā vā^api yad ajñāna.kṛtam (bhavet /(p.511)

Yāj3.307c/ traikālya.samdhyā.karaṇāt tat sarvam (vipraṇaśyati //

Yāj3.308a/ śukriya.āraṇyaka.japo gāyatryāś ca viśeṣatah /

Yāj3.308c/ sarva.pāpa.harā hy ete rudra.ekādaśinī tathā //

Yāj3.309a/ yatra yatra ca samkīrṇam ātmānam (manyate dvijah /(p.512)

Yāj3.309c/ tatra tatra tilair homo gāyatryā vācanam tathā //

Yāj3.310a/ veda.abhyāsa.ratam kṣāntam pañca.yajña.kriyā.param /(p.513)

Yāj3.310c/ na (spṛśanti^iha pāpāni mahā.pātakajāny api //

Yāj3.311a/ vāyu.bhakṣo divā (tiṣṭhan rātrim (nītvā^apsu sūrya.dṛk /

Yāj3.311c/ (japtvā sahasram gāyatryāh (śudhyed brahma.vadhād ṛte //

Yāj3.312a/ brahmacaryam dayā kṣāntir dānam satyam akalkatā /(p.514)

Yāj3.312c/ ahimsā steya.mādhurye damaś ca^iti yamāh smṛtāh //

Yāj3.313a/ snānam mauna.upavāsa.ijyā.svādhyāya.upastha.nigrahāh /

Yāj3.313c/ niyamā guru.śuśrūṣā śauca.akrodha.apramādatā //

Yāj3.314a/ go.mūtram go.mayam kṣīram dadhi sarpih kuśa.udakam /

Yāj3.314c/ (jagdhvā pare^ahny (upavaset kṛcchram sāntapanam (caret //

Yāj3.315a/ pṛthak.sāntapana.dravyaih ṣaḍ.ahah sa.upavāsakah /(p.515)

Yāj3.315c/ sapta.ahena tu kṛcchro^ayam mahā.sāntapanah smṛtah //

Yāj3.316a/ parṇa.udumbara.rājīva.bilva.patra.kuśa.udakaih /

Yāj3.316c/ pratyekam pratyaham pītaih parṇa.kṛcchra udāhṛtah //

Yāj3.317a/ tapta.kṣīra.ghṛta.ambūnām ekaikam pratyaham (pibet /(p.516)

Yāj3.317c/ eka.rātra.upavāsaś ca tapta.kṛcchra udāhṛtah //

Yāj3.318a/ eka.bhaktena naktena tathaiva^ayācitena ca /

Yāj3.318c/ upavāsena caiva^ayam pāda.kṛcchrah prakīrtitah //

Yāj3.319a/ yathā.kathamcit tri.guṇah prājāpatyo^ayam (ucyate /(p.517)

Yāj3.319c/ ayam eva^ati.kṛcchrah (syāt pāṇi.pūra.anna.bhojanah //(p.518)

Yāj3.320a/ kṛcchra.ati.kṛcchrah payasā divasā^anekavimśatim /
Yāj3.320c/ dvādaśa.aha.upavāsena parākah parikīrtitah //(p.519)

Yāj3.321a/ piṇyāka.ācāma.takra.ambu.saktūnām prativāsaram /

Yāj3.321c/ eka.rātra.upavāsaś ca kṛcchrah saumyo^ayam (ucyate //

Yāj3.322a/ eṣām tri.rātram abhyāsād ekaikasya yathā.kramam /

Yāj3.322c/ tulā.puruṣa ity eṣa (jñeyah pañcadaśa.ahikah //

Yāj3.323a/ tithi.vṛddhyā (caret piṇḍān śukle śikhy.aṇḍa.sammitān /

Yāj3.323c/ ekaikam (hrāsayet kṛṣne piṇḍam cāndrāyaṇam (caran //

Yāj3.324a/ yathā.kathamcit piṇḍānām catvārimśat^śata.dvayam /(p.520)

Yāj3.324c/ māsena^eva^(upabhuñjīta cāndrāyaṇam atha^aparam //

Yāj3.325a/ (kuryāt triṣavaṇa.snāyī kṛcchram cāndrāyaṇam tathā /(p.521)

Yāj3.325c/ pavitrāṇi (japet piṇḍān gāyatryā ca^(abhimantrayet //

Yāj3.326a/ anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca /(p.523)

Yāj3.326c/ dharma.artham yaś (cared etac candrasya^(eti sa.lokatām //

Yāj3.327a/ kṛcchra.kṛd dharma.kāmas tu mahatīm śriyam (āpnuyāt /(p.526)

Yāj3.327c/ yathā guru.kratu.phalam (prāpnoti su.samāhitah //

Yāj3.328a/ (śrutvā^etān ṛṣayo dharmān yājñavalkyena bhāṣitān /(p.527)

Yāj3.328c/ idam (ūcur mahā.ātmānam yogi.indram amita.ojasam //

Yāj3.329a/ ya idam (dhārayiṣyanti dharma.śāstram atandritāh /

Yāj3.329c/ iha loke yaśah (prāpya te (yāsyanti tri.viṣṭapam //

Yāj3.330a/ vidyā.arthī (prāpnuyād vidyām dhana.kāmo dhanam tathā /

Yāj3.330c/ āyuṣ.kāmas tathaiva^āyuh śrī.kāmo mahatīm śriyam //

Yāj3.331a/ śloka.trayam api hy asmād yah śrāddhe (śrāvayiṣyati /

Yāj3.331c/ pitṝṇām tasya tṛptih (syād akṣayyā na^atra samśayah //

Yāj3.332a/ brāhmaṇah pātratām (yāti kṣatriyo vijayī (bhavet /

Yāj3.332c/ vaiśyaś ca dhānya.dhanavān asya śāstrasya dhāraṇāt //

Yāj3.333a/ ya idam (śrāvayed vidvān dvijān parvasu parvasu /

Yāj3.333c/ aśva.medha.phalam tasya tad bhavān (anumanyatām //

Yāj3.334a/ (śrutvā^etad yājñavaklyo^api prīta.ātmā muni.bhāṣitam /

Yāj3.334c/ evam (astv iti ha^(uvāca namas.(kṛtya svayambhuve //E



[End of the prāyaścitta.adhyāya]



=Yājñavalkya.smṛtih samāptā=