Yaj¤avalkya-Smrti Printed by Muneo Tokunaga, Checked by Yasuke Ikari Version 1 (completed on March 12, 1991) Edition: Yajnavalkya-smrti of Yogisvara Yajnavalkya. With the commentary Mitaksara of Vij¤anesvara, Notes, Variant readings, etc. 1949. Ed. by Narayan Ram Acharya. Nirnayasagara Press, Bombay, 1949. (1) Visarga is not marked. (2) Anusvaara is not always marked. (3) Members of a compound are separated by periods. (4) External vowel sandhi is decomposed by `^'. (5) Verbs are marked by `('. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ [ÃcÃra.adhyÃya] [1. upodghÃta.prakaraïam](p.1) YÃj1.1a/ yogi.ÅÓvaram yÃj¤avalkyam (sampÆjya munayo^(abruvan / YÃj1.1c/ varïa.ÃÓrama.itarÃïÃm no (brÆhi dharmÃn aÓe«atah // YÃj1.2a/ mithilÃ.sthah sa yogi.indrah k«aïam (dhyÃtvÃ^(abravÅn munÅn /(2) YÃj1.2c/ yasmin deÓe m­gah k­«ïas tasmin dharmÃn (nibodhata // YÃj1.3a/ purÃïa.nyÃya.mÅmÃmsÃ.dharma.ÓÃstra.aÇga.miÓritÃh / YÃj1.3c/ vedÃh sthÃnÃni vidyÃnÃm dharmasya ca caturdaÓa // YÃj1.4a/ manv.atri.vi«ïu.hÃrÅta.yÃj¤avalkya.uÓano.aÇgirÃh /(p.3) YÃj1.4c/ yama.Ãpastamba.samvartÃh kÃtyÃyana.b­haspatÅ // YÃj1.5a/ parÃÓara.vyÃsa.ÓaÇkha.likhità dak«a.gautamau / YÃj1.5c/ ÓÃtÃtapo vasi«ÂhaÓ ca dharma.ÓÃstra.yojakÃh // YÃj1.6a/ deÓe kÃla upÃyena dravyam ÓraddhÃ.samanvitam / YÃj1.6c/ pÃtre (pradÅyate yat tat sakalam dharma.lak«aïam // YÃj1.7a/ Órutih sm­tih sad.ÃcÃrah svasya ca priyam Ãtmanah /(p.4) YÃj1.7c/ samyak.samkalpajah kÃmo dharma.mÆlam idam sm­tam // YÃj1.8a/ ijyÃ.ÃcÃra.dama.ahimsÃ.dÃna.svÃdhyÃya.karmaïÃm / YÃj1.8c/ ayam tu paramo dharmo yad yogena Ãtma.darÓanam // YÃj1.9a/ catvÃro veda.dharmaj¤Ãh par«at traividyam eva và / YÃj1.9c/ sà (brÆte yam sa dharmah (syÃd eko vÃ^adhyÃtmavittamah // [2. brahma.cÃri.prakaraïam](p.5) YÃj1.10a/ brahma.k«atriya.viÂ.ÓÆdrà varïÃs tv ÃdyÃs trayo dvijÃh / YÃj1.10c/ ni«eka.ÃdyÃh ÓmaÓÃna.antÃs te«Ãm vai mantratah kriyÃh // YÃj1.11a/ garbha.ÃdhÃnam ­tau pumsah savanam spandanÃt purà / YÃj1.11c/ «a«Âhe^a«Âame và sÅmanto mÃsy ete jÃta.karma ca // YÃj1.12a/ ahany ekÃdaÓe nÃma caturthe mÃsi ni«kramah / YÃj1.12c/ «a«Âhe^anna.prÃÓanam mÃsi cƬà (kÃryà yathÃ.kulam // YÃj1.13a/ evam enah Óamam (yÃti bÅja.garbha.samudbhavam /(p.6) YÃj1.13c/ tÆ«ïÅm etÃh kriyÃh strÅïÃm vivÃhas tu sa.mantrakah // YÃj1.14a/ garbha.a«Âame^a«Âame vÃ^abde brÃhmaïasya^upanÃyanam / YÃj1.14c/ rÃj¤Ãm ekÃdaÓe sÃ^eke viÓÃm eke yathÃ.kulam // YÃj1.15a/ (upanÅya guruh Ói«yam mahÃ.vyÃh­ti.pÆrvakam / YÃj1.15c/ vedam (adhyÃpayed enam Óauca.ÃcÃrÃmÓ ca (Óik«ayet // YÃj1.16a/ divÃ.samdhyÃsu karïastha.brahma.sÆtra.udaÇ.mukhah /(p.7) YÃj1.16c/ (kuryÃn mÆtra.purÅ«e ca rÃtrau ced dak«iïÃ.mukhah // YÃj1.17a/ g­hÅta.ÓiÓnaÓ ca^(utthÃya m­dbhir abhyuddh­tair jalaih / YÃj1.17c/ gandha.lepa.k«aya.karam Óaucam (kuryÃd atandritah // YÃj1.18a/ antar.jÃnu Óucau deÓa upavi«Âa udaÇ.mukhah / YÃj1.18c/ prÃg và brÃhmeïa tÅrthena dvijo nityam (upasp­Óet // YÃj1.19a/ kani«ÂhÃ.deÓiny.aÇgu«Âha.mÆlÃny agram karasya ca / YÃj1.19c/ prajÃpati.pit­.brahma.deva.tÅrthÃny anukramÃt // YÃj1.20a/ trih (prÃÓya^apo dvir (unm­jya khÃny adbhih (samupasp­Óet /(p.8) YÃj1.20c/ adbhis tu prak­tisthÃbhir hÅnÃbhih phena.budbudaih // YÃj1.21a/ h­t.kaïÂha.tÃlugÃbhis tu yathÃ.samkhyam dvijÃtayah / YÃj1.21c/ (Óudhyeran strÅ ca ÓÆdraÓ ca sak­t sp­«ÂÃbhir antatah // YÃj1.22a/ snÃnam ab.daivatair mantrair mÃrjanam prÃïa.samyamah / YÃj1.22c/ sÆryasya ca^apy upasthÃnam gÃyatryÃh pratyaham japah // YÃj1.23a/ gÃyatrÅm Óirasà sÃrdham (japed vyÃh­ti.pÆrvikÃm / YÃj1.23c/ pratipraïava.samyuktÃm trir ayam prÃïa.samyamah // YÃj1.24a/ prÃïÃn (Ãyamya (samprok«ya t­cena ab.daivatena tu / YÃj1.24c/ (japann (ÃsÅta sÃvitrÅm pratyag Ã.tÃraka.udayÃt // YÃj1.25a/ samdhyÃm prÃk prÃtar evam hi (ti«Âhed Ã.sÆrya.darÓanÃt /(p.9) YÃj1.25a/ agni.kÃryam tatah (kuryÃt samdhyayor ubhayor api // YÃj1.26a/ tato^(abhivÃdayed v­ddhÃn asÃv aham iti (bruvan / YÃj1.26c/ gurum caiva apy (upÃsÅta svÃdhyÃya.artham samÃhitah // YÃj1.27a/ ÃhÆtaÓ ca^apy (adhÅyÅta labdham ca^asmai (nivedayet / YÃj1.27c/ hitam tasya^(Ãcaren nityam mano.vÃk.kÃya.karmabhih // YÃj1.28a/ k­taj¤a.adrohi.medhÃvi.Óuci.kalyÃna.sÆyakÃh / YÃj1.28c/ (adhyÃpyà dharmatah sÃdhu Óakta.Ãpta.j¤Ãna.vittadÃh // YÃj1.29a/ daï¬a.ajina.upavÅtÃni mekhalÃm caiva (dhÃrayet /(p.10) YÃj1.29c/ brÃhmaïe«u (cared bhaik«am anindye«v Ãtma.v­ttaye // YÃj1.30a/ Ãdi.madhya.avasÃne«u bhavat.Óabda.upalak«ità / YÃj1.30c/ brÃhmaïa.k«atriya.viÓÃm bhaik«a.caryà yathÃ.kramam // YÃj1.31a/ k­ta.agni.kÃryo (bhu¤jÅta vÃg.yato guru.anuj¤ayà / YÃj1.31c/ ÃpoÓÃna.kriyÃ.pÆrvam (sat.k­tya^annam (akutsayan // YÃj1.32a/ brahma.carye sthito na^ekam annam (adyÃd anÃpadi / YÃj1.32c/ brÃhmaïah kÃmam (aÓnÅyÃt^ÓrÃddhe vratam (apŬayan // YÃj1.33a/ madhu.mÃmsa.a¤jana.ucchi«Âa.Óukta.strÅ.prÃïi.himsanam /(p.11) YÃj1.33c/ bhÃskara.Ãlokana.aÓlÅla.parivÃda.Ãdi (varjayet // YÃj1.34a/ sa gurur yah kriyÃh (k­tvà vedam asmai (prayacchati / YÃj1.34c/ (upanÅya (dadad vedam ÃcÃryah sa udÃh­tah // YÃj1.35a/ ekadeÓam upÃdhyÃya ­tvig yaj¤a.k­d (ucyate / YÃj1.35c/ ete (mÃnyà yathÃ.pÆrvam ebhyo mÃtà garÅyasÅ // YÃj1.36a/ prativedam brahma.caryam dvÃdaÓa.abdÃni pa¤ca và / YÃj1.36c/ grahaïa.antikam ity eke keÓa.antaÓ caiva «o¬aÓe // YÃj1.37a/ Ã.«o¬aÓÃd Ã.dvÃvimÓÃc catur.vimÓÃc ca vatsarÃt /(p.12) YÃj1.37c/ brahma.k«atra.viÓÃm kÃla aupanÃyanikah parah // YÃj1.38a/ ata Ærdhvam (patanty ete sarva.dharma.bahi«.k­tÃh / YÃj1.38c/ sÃvitrÅ.patità vrÃtyà vrÃtya.stomÃd ­te kratoh // YÃj1.39a/ mÃtur yad agre (jÃyante dvitÅyam mau¤ji.bandhanÃt / YÃj1.39c/ brÃhmaïa.k«atriya.viÓas tasmÃd ete dvijÃh sm­tÃh // YÃj1.40a/ yaj¤ÃnÃm tapasÃm caiva ÓubhÃnÃm caiva karmaïÃm / YÃj1.40c/ veda eva dvijÃtÅnÃm nihÓreyasa.karah parah // YÃj1.41a/ madhunà payasà caiva sa devÃæs (tarpayed dvijah /(p.13) YÃj1.41c/ pitÌn madhu.gh­tÃbhyÃm ca ­co^(adhÅte ca yo^anvaham // YÃj1.42a/ yajÆm«i Óaktito^(adhÅte yo^anvaham sa gh­ta.am­taih / YÃj1.42c/ (prÅïÃti devÃn Ãjyena madhunà ca pitÌæs tathà // YÃj1.43a/ sa tu soma.gh­tair devÃæs (tarpayed yo^anvaham (paÂhet / YÃj1.43c/ sÃmÃni t­ptim (kuryÃc ca pitÌïÃm madhu.sarpi«Ã // YÃj1.44a/ medasà (tarpayed devÃn atharva.aÇgirasah (paÂhan / YÃj1.44c/ pitÌmÓ ca madhu.sarpirbhyÃm anvaham Óaktito dvijah // YÃj1.45a/ vÃkovÃkyam purÃïam ca nÃrÃÓamsÅÓ ca gÃthikÃh / YÃj1.45c/ itihÃsÃæs tathà vidyÃh ÓaktyÃ^(adhÅte hi yo^anvaham // YÃj1.46a/ mÃmsa.k«Åra.odana.madhu.tarpaïam sa diva.okasÃm / YÃj1.46c/ (karoti t­ptim (kuryÃc ca pitÌïÃm madhu.sarpi«Ã // YÃj1.47a/ te t­ptÃs (tarpayanty enam sarva.kÃma.phalaih Óubhaih /(p.14) YÃj1.47c/ yam yam kratum (adhÅte ca tasya tasya^(ÃpnuyÃt phalam // YÃj1.48a/ trir vitta.pÆrïa.p­thivÅ.dÃnasya phalam (aÓnute / YÃj1.48c/ tapasaÓ ca parasya^iha nityam svÃdhyÃyavÃn dvijah // YÃj1.49a/ nai«Âhiko brahma.cÃrÅ tu (vased ÃcÃrya.samnidhau / YÃj1.49c/ tad.abhÃve^asya tanaye patnyÃm vaiÓvÃnare^api và // YÃj1.50c/ anena vidhinà deham (sÃdayan vijita.indriyah / YÃj1.50c/ brahma.lokam (avÃpnoti na ca^iha^(ÃjÃyate punah //E [3. vivÃha.prakaraïam] YÃj1.51a/ gurave tu varam (dattvà (snÃyÃd và tad.anuj¤ayà / YÃj1.51c/ vedam vratÃni và pÃram (nÅtvà hy ubhayam eva và // YÃj1.52a/ avipluta.brahma.caryo lak«aïyÃm striyam (udvahet /(p.15) YÃj1.52c/ ananya.pÆrvikÃm kÃntÃm asapiï¬Ãm yavÅyasÅm // YÃj1.53a/ arogiïÅm bhrÃt­matÅm asamÃna.Ãr«a.gotrajÃn /(p.16) YÃj1.53c/ pa¤camÃt saptamÃd Ærdhvam mÃt­tah pit­tas tathà //(p.17) YÃj1.54a/ daÓa.pÆru«a.vikhyÃtÃt^ÓrotriyÃïÃm mahÃ.kulÃt / YÃj1.54c/ sphÅtÃd api na samcÃri.roga.do«a.samanvitÃt //(p.18) YÃj1.55a/ etair eva guïair yuktah savarïah Órotriyo varah / YÃj1.55c/ yatnÃt parÅk«itah pumstve yuvà dhÅmÃn jana.priyah // YÃj1.56a/ yad (ucyate dvijÃtÅnÃm ÓÆdrÃd dÃra.upasamgrahah / YÃj1.56c/ na^etan mama matam yasmÃt tatra^ayam (jÃyate svayam // YÃj1.57a/ tisro varïa.ÃnupÆrvyeïa dve tathÃ^ekà yathÃ.kramam /(p.19) YÃj1.57c/ brÃhmaïa.k«atriya.viÓÃm bhÃryà svà ÓÆdra.janmanah // YÃj1.58a/ brÃhmo vivÃha (ÃhÆya (dÅyate Óakty.alamk­tà / YÃj1.58c/ tajjah (punÃty ubhayatah puru«Ãn ekavimÓatim // YÃj1.59a/ yaj¤astha ­tvije daiva (ÃdÃya^Ãr«as tu go.dvayam / YÃj1.59c/ caturdaÓa prathamajah (punÃty uttarajaÓ ca «a // YÃj1.60a/ ity (uktvà (caratÃm dharmam saha yà (dÅyate^arthine / YÃj1.60c/ sa kÃyah (pÃvayet tajjah «a «a¬.vamÓyÃn saha^Ãtmanà // YÃj1.61a/ Ãsuro draviïa.ÃdÃnÃd gÃndharvah samayÃn mithah /(p.20) YÃj1.61c/ rÃk«aso yuddha.haraïÃt paiÓÃcah kanyakÃ.chalÃt // YÃj1.62a/ pÃïir (grÃhyah savarïÃsu (g­hïÅyÃt k«atriyà Óaram / YÃj1.62c/ vaiÓyà pratodam (ÃdadyÃd vedane tv agra.janmanah // YÃj1.63a/ pità pitÃmaho bhrÃtà sakulyo jananÅ tathà / YÃj1.63c/ kanyÃ.pradah pÆrva.nÃÓe prak­tisthah parah parah // YÃj1.64a/ (aprayacchan (samÃpnoti bhrÆïa.hatyÃm ­tÃv ­tau / YÃj1.64c/ gamyam tv abhÃve dÃtÌïÃm kanyà (kuryÃt svayamvaram // YÃj1.65a/ sak­t (pradÅyate kanyà (haraæs tÃm cora.daï¬a.bhÃk / YÃj1.65c/ dattÃm api (haret pÆrvÃt^ÓreyÃmÓ ced vara (Ãvrajet // YÃj1.66a/ (anÃkhyÃya (dadad do«am (daï¬ya uttama.sÃhasam /(p.21) YÃj1.66c/ adu«ÂÃm tu (tyajan (daï¬yo (dÆ«ayaæs tu m­«Ã Óatam // YÃj1.67a/ ak«atà ca k«atà caiva punar.bhÆh samsk­tà punah / YÃj1.67c/ svairiïÅ yà patim (hitvà savarïam kÃmatah (Órayet // YÃj1.68a/ aputrÃm guru.anuj¤Ãto devarah putra.kÃmyayà / YÃj1.68c/ sapiï¬o và sagotro và gh­ta.abhyakta ­tÃv (iyÃt // YÃj1.69a/ Ã.garbha.sambhavÃd (gacchet patitas tv anyathà (bhavet / YÃj1.69c/ anena vidhinà jÃtah k«etrajo^asya (bhavet sutah // YÃj1.70a/ h­ta.adhikÃrÃm malinÃm piï¬a.mÃtra.upajÅvinÃm / YÃj1.70c/ paribhÆtÃm adhah.ÓayyÃm (vÃsayed vyabhicÃriïÅm // YÃj1.71a/ somah Óaucam (dadÃv ÃsÃm gandharvaÓ ca ÓubhÃm giram /(p.22) YÃj1.71c/ pÃvakah sarva.medhyatvam medhyà vai yo«ito hy atah // YÃj1.72a/ vyabhicÃrÃd ­tau Óuddhir garbhe tyÃgo (vidhÅyate / YÃj1.72c/ garbha.bhart­.vadha.Ãdau ca tathà mahati pÃtake // YÃj1.73a/ surÃpÅ vyÃdhità dhÆrtà vandhyÃ^arthaghny apriyam.vadà YÃj1.73c/ strÅ.prasÆÓ ca^(adhivettavyà puru«a.dve«iïÅ tathà // YÃj1.74a/ adhivinnà tu (bhartavyà mahad eno^anyathà (bhavet / YÃj1.74c/ yatra^ÃnukÆlyam dampatyos trivargas tatra (vardhate // YÃj1.75a/ m­te (jÅvati và patyau yà na^anyam (upagacchati /(p.23) YÃj1.75c/ sÃ^iha kÅrtim (avÃpnoti (modate ca^umayà saha // YÃj1.76a/ Ãj¤Ã.sampÃdinÅm dak«Ãm vÅrasÆm priya.vÃdinÅm / YÃj1.76c/ (tyajan (dÃpyas t­tÅya.amÓam adravyo bharaïam striyÃh // YÃj1.77a/ strÅbhir bhart­.vacah (kÃryam e«a dharmah parah striyÃh / YÃj1.77c/ Ã.Óuddheh (sampratÅk«yo hi mahÃ.pÃtaka.dÆ«itah // YÃj1.78a/ loka.Ãnantyam divah prÃptih putra.pautra.prapautrakaih / YÃj1.78c/ yasmÃt tasmÃt striyah (sevyÃh (kartavyÃÓ ca su.rak«itÃh // YÃj1.79a/ «o¬aÓa.­tu.niÓÃh strÅïÃm tasmin yugmÃsu (samviÓet /(p.24) YÃj1.79c/ brahma.cÃry eva parvÃïy ÃdyÃÓ catasras tu (varjayet // YÃj1.80a/ evam (gacchan striyam k«ÃmÃm maghÃm mÆlam ca (varjayet / YÃj1.80c/ sustha indau sak­t putram lak«aïyam (janayet pumÃn // YÃj1.81a/ yathÃ.kÃmÅ (bhaved vÃ^api strÅïÃm varam (anusmaran / YÃj1.81c/ sva.dÃra.nirataÓ caiva striyo (rak«yà yatah sm­tÃh // YÃj1.82a/ bhart­.bhrÃt­.pit­.j¤Ãti.ÓvaÓrÆ.ÓvaÓura.devaraih /(p.27) YÃj1.82c/ bandhubhiÓ ca striyah (pÆjyà bhÆ«aïa.ÃcchÃdana.aÓanaih // YÃj1.83a/ samyata.upaskarà dak«Ã h­«Âà vyaya.parÃÇ.mukhÅ / YÃj1.83c/ (kuryÃt^ÓvaÓurayoh pÃda.vandanam bhart­.tat.parà // YÃj1.84a/ krŬÃm ÓarÅra.samskÃram samÃja.utsava.darÓanam/ YÃj1.84c/ hÃsyam para.g­he yÃnam (tyajet pro«ita.bhart­kà // YÃj1.85a/ (rak«et kanyÃm pità vinnÃm patih putrÃs tu vÃrdhake / YÃj1.85c/ abhÃve j¤Ãtayas te«Ãm na svÃtantryam kvacit striyÃh // YÃj1.86a/ pit­.mÃt­.suta.bhrÃt­.ÓvaÓrÆ.ÓvaÓura.mÃtulaih / YÃj1.86c/ hÅnà na (syÃd vinà bhartrà (garhaïÅyÃ^anyathà (bhavet // YÃj1.87a/ pati.priya.hite yuktà sva.ÃcÃrà vijita.indriyà /(p.29) YÃj1.87c/ sÃ^iha kÅrtim (avÃpnoti (pretya ca^anuttamÃm gatim // YÃj1.88a/ satyÃm anyÃm savarïÃyÃm dharma.kÃryam na (kÃrayet / YÃj1.88c/ savarïÃsu vidhau dharmye jye«Âhayà na vinÃ^itarà // YÃj1.89a/ (dÃhayitvÃ^agni.hotreïa striyam v­ttavatÅm patih /(p.30) YÃj1.89c/ (Ãhared vidhivad dÃrÃn agnÅmÓ caiva^(avilambayan //E [4. varïa.jÃti.viveka.prakaraïam] YÃj1.90a/ savarïebhyah savarïÃsu (jÃyante hi sajÃtayah / YÃj1.90c/ anindye«u vivÃhe«u putrÃh samtÃna.vardhanÃh // YÃj1.91a/ viprÃn mÆrdha.avasikto hi k«atriyÃyÃm viÓah striyÃm /(p.31) YÃj1.91c/ amba«Âhah ÓÆdryÃm ni«Ãdo jÃtah pÃraÓavo^api và // YÃj1.92a/ vaiÓyÃ.ÓÆdryos tu rÃjanyÃn mÃhi«ya.ugrau sutau sm­tau / YÃj1.92c/ vaiÓyÃt tu karaïah ÓÆdryÃm vinnÃsv e«a vidhih sm­tah // YÃj1.93a/ brÃhmaïyÃm k«atriyÃt (sÆto vaiÓyÃd vaidehakas tathà /(p.32) YÃj1.93c/ ÓÆdrÃj (jÃtas tu caï¬Ãlah sarva.dharma.bahi«.k­tah // YÃj1.94a/ k«atriyà mÃgadham vaiÓyÃt^ÓÆdrÃt k«attÃram eva ca / YÃj1.94c/ ÓÆdrÃd Ãyogavam vaiÓyà (janayÃm.Ãsa vai sutam // YÃj1.95a/ mÃhi«yeïa karaïyÃm tu ratha.kÃrah (prajÃyate / YÃj1.95c/ asat.santas tu (vij¤eyÃh pratiloma.anulomajÃh // YÃj1.96a/ jÃty.utkar«o yuge (j¤eyah saptame pa¤came^api và / YÃj1.96c/ vyatyaye karmaïÃm sÃmyam pÆrvavac ca^adhara.uttaram //E [5. g­hastha.dharma.prakaraïam](p.33) YÃj1.97a/ karma smÃrtam vivÃha.agnau (kurvÅta pratyaham g­hÅ / YÃj1.97c/ dÃya.kÃla.Ãh­te vÃ^api Órautam vaitÃnika.agni«u // YÃj1.98a/ ÓarÅra.cintÃm (nirvartya k­ta.Óauca.vidhir dvijah /(p.34) YÃj1.98c/ prÃtah.samdhyÃm (upÃsÅta danta.dhÃvana.pÆrvakam // YÃj1.99a/ (hutvÃ^agnÅn sÆrya.daivatyÃn (japen mantrÃn samÃhitah / YÃj1.99c/ veda.arthÃn (adhigacchec ca ÓÃstrÃïi vividhÃni ca // YÃj1.100a/ (upeyÃd ÅÓvaram caiva yoga.k«ema.artha.siddhaye /(p.35) YÃj1.100c/ (snÃtvà devÃn pitÌmÓ caiva (tarpayed (arcayet tathà // YÃj1.101a/ veda.atharva.purÃïÃni sa.itihÃsÃni Óaktitah / YÃj1.101c/ japa.yaj¤a.prasiddhy.artham vidyÃm ca^ÃdhyÃtmikÅm (japet // YÃj1.102a/ bali.karma.svadhÃ.homa.svÃdhyÃya.atithi.satkriyÃh / YÃj1.102c/ bhÆta.pit­.amara.brahma.manu«yÃïÃm mahÃ.makhÃh // YÃj1.103a/ devebhyaÓ ca hutÃd annÃt^Óe«Ãd bhÆta.balim (haret / YÃj1.103c/ annam bhÆmau Óva.cÃï¬Ãla.vÃyasebhyaÓ ca (nik«ipet // YÃj1.104a/ annam pit­.manu«yebhyo (deyam apy anvaham jalam /(p.36) YÃj1.104c/ svÃdhyÃyam satatam (kuryÃn na (paced annam Ãtmane // YÃj1.105a/ bÃla.sva.vÃsinÅ.v­ddha.garbhiïy.Ãtura.kanyakÃh / YÃj1.105c/ (sambhojya^atithi.bh­tyÃmÓ ca dampatyoh Óe«a.bhojanam // YÃj1.106a/ ÃpoÓanena^upari«ÂÃd adhastÃd (aÓnatà tathà / YÃj1.106c/ anagnam am­tam caiva (kÃryam annam dvijanmanà // YÃj1.107a/ atithitvena varïÃnÃm (deyam ÓaktyÃ^anupÆrvaÓah / YÃj1.107c/ (apraïodyo^atithih sÃyam api vÃg.bhÆ.t­ïa.udakaih // YÃj1.108a/ (sat.k­tya bhik«ave bhik«Ã (dÃtavyà sa.vratÃya ca / YÃj1.108c/ (bhojayec ca^ÃgatÃn kÃle sakhi.sambandhi.bÃndhavÃn // YÃj1.109a/ mahÃ.uk«am và mahÃjam và ÓrotriyÃya^(upakalpayet /(p.37) YÃj1.109c/ satkriyÃ^anvÃsanam svÃdu bhojanam sÆn­tam vacah // YÃj1.110a/ pratisamvatsaram tv arghyÃh snÃtaka.ÃcÃrya.pÃrthivÃh / YÃj1.110c/ priyo vivÃhyaÓ ca tathà yaj¤am praty ­tvijah punah // YÃj1.111a/ adhvanÅno atithir (j¤eyah Órotriyo veda.pÃragah / YÃj1.111c/ (mÃnyÃv etau g­hasthasya brahma.lokam (abhÅpsatah // YÃj1.112a/ para.pÃka.rucir na (syÃd anindya.ÃmantraïÃd ­te /(p.38) YÃj1.112c/ vÃk.pÃïi.pÃda.cÃpalyam (varjayec ca^ati.bhojanam // YÃj1.113a/ atithim Órotriyam t­ptam Ã.sÅmantam (anuvrajet / YÃj1.113c/ ahah.Óe«am saha^(ÃsÅta Ói«Âair i«ÂaiÓ ca bandhubhih // YÃj1.114a/ (upÃsya paÓcimÃm samdhyÃm (hutvÃ^agnÅæs tÃn (upÃsya ca / YÃj1.114c/ bh­tyaih pariv­to (bhuktvà na^atit­ptyÃ^atha (samviÓet // YÃj1.115a/ brÃhme muhÆrte ca^(utthÃya (cintayed Ãtmano hitam / YÃj1.115c/ dharma.artha.kÃmÃn sve kÃle yathÃ.Óakti na (hÃpayet // YÃj1.116a/ vidyÃ.karma.vayo.bandhu.vittair (mÃnyà yathÃ.kramam /(p.39) YÃj1.116c/ etaih prabhÆtaih ÓÆdro^api vÃrdhake mÃnam (arhati // YÃj1.117a/ v­ddha.bhÃri.n­pa.snÃta.strÅ.rogi.vara.cakriïÃm / YÃj1.117c/ panthà (deyo n­pas te«Ãm (mÃnyah snÃtaÓ ca bhÆpateh // YÃj1.118a/ ijyÃ.adhyayana.dÃnÃni vaiÓyasya k«atriyasya ca / YÃj1.118c/ pratigraho^adhiko vipre yÃjana.adhyÃpane tathà // YÃj1.119a/ pradhÃnam k«atriye karma prajÃnÃm paripÃlanam /(p.40) YÃj1.119c/ kusÅda.k­«i.vÃïijya.pÃÓupÃlyam viÓah sm­tam // YÃj1.120a/ ÓÆdrasya dvija.ÓuÓrÆ«Ã tayÃ^(ajÅvan vaïig (bhavet / YÃj1.120c/ Óilpair và vividhair (jÅved dvijÃti.hitam (Ãcaran // YÃj1.121a/ bhÃryÃ.ratih Óucir bh­tya.bhartà ÓrÃddha.kriyÃ.ratah / YÃj1.121c/ namas.kÃreïa mantreïa pa¤ca.yaj¤Ãn na (hÃpayet // YÃj1.122a/ ahimsà satyam asteyam Óaucam indriya.nigrahah /(p.41) YÃj1.122c/ dÃnam damo dayà k«Ãntih sarve«Ãm dharma.sÃdhanam // YÃj1.123a/ vayo.buddhy.artha.vÃg.ve«a.Óruta.abhijana.karmaïÃm / YÃj1.123c/ (Ãcaret sad­ÓÅm v­ttim ajihmÃm aÓaÂhÃm tathà // YÃj1.124a/ traivÃr«ika.adhika.anno yah sa hi somam (pibed dvijah / YÃj1.124c/ prÃk.saumikÅh kriyÃh (kuryÃd yasya^annam vÃr«ikam (bhavet // YÃj1.125a/ pratisamvatsaram somah paÓuh pratyayanam tathà /(p.42) YÃj1.125c/ (kartavyÃ^Ãgrayaïa.i«ÂiÓ ca cÃturmÃsyÃni caiva hi // YÃj1.126a/ e«Ãm asambhave (kuryÃd i«Âim vaiÓvÃnarÅm dvijah / YÃj1.126c/ hÅna.kalpam na (kurvÅta sati dravye phala.pradam // YÃj1.127a/ cÃï¬Ãlo (jÃyate yaj¤a.karaïÃt^ÓÆdra.bhik«itÃt / YÃj1.127c/ yaj¤a.artham labdham (adadad bhÃsah kÃko^api và (bhavet // YÃj1.128a/ kuÓÆla.kumbhÅ.dhÃnyo và tryÃhiko^aÓvastano^api và /(p.43) YÃj1.128c/ (jÅved vÃ^api Óila.u¤chena ÓreyÃn e«Ãm parah parah //E [6. snÃtaka.dharma.prakaraïam](p.44) YÃj1.129a/ na svÃdhyÃya.virodhy.artham (Åheta na yatas tatah / YÃj1.129c/ na viruddha.prasaÇgena samto«Å ca (bhavet sadà // YÃj1.130a/ rÃja.antevÃsi.yÃjyebhyah (sÅdann (icched dhanam k«udhà / YÃj1.130c/ dambhi.haituka.pÃkhaï¬i.baka.v­ttÅmÓ ca (varjayet // YÃj1.131a/ Óukla.ambara.dharo nÅca.keÓa.ÓmaÓru.nakhah Óucih /(p.45) YÃj1.131c/ na bhÃryÃ.darÓane^(aÓnÅyÃn^na^eka.vÃsà na samsthitah // YÃj1.132a/ na samÓayam (prapadyeta na^akasmÃd apriyam (vadet / YÃj1.132c/ na^ahitam na^an­tam caiva na stenah (syÃn na vÃrdhu«Å // YÃj1.133a/ dÃk«ÃyaïÅ brahma.sÆtrÅ veïumÃn sa.kamaï¬aluh / YÃj1.133c/ (kuryÃt pradak«iïam deva.m­d.go.vipra.vanaspatÅn // YÃj1.134a/ na tu (mehen nadÅ.chÃyÃ.vartma.go«Âha.ambu.bhasmasu /(p.46) YÃj1.134c/ na pratyagny.arka.go.soma.samdhyÃ.ambu.strÅ.dvijanmanah // YÃj1.135a/ na^(Åk«eta^arkam na nagnÃm strÅm na ca sams­«Âa.maithunÃm / YÃj1.135c/ na ca mÆtram purÅ«am và na^aÓucÅ rÃhu.tÃrakÃh // YÃj1.136a/ ayam me vajra ity evam sarvam mantram (udÅrayet /(p.47) YÃj1.136c/ (var«aty aprÃv­to (gacchet (svapet pratyak.Óirà na ca // YÃj1.137a/ «ÂhÅvana.as­k.Óak­n.mÆtra.retÃmsy apsu na (nik«ipet / [retas] YÃj1.137c/ pÃdau (pratÃpayen na^agnau na ca^enam (abhilaÇghayet // YÃj1.138a/ jalam (piben na^a¤jalinà na (ÓayÃnam (prabodhayet / YÃj1.138c/ na^ak«aih (krŬen na dharmaghnair vyÃdhitair và na (samviÓet // YÃj1.139a/ viruddham (varjayet karma preta.dhÆmam nadÅ.taram /(p.48) YÃj1.139c/ keÓa.bhasma.tu«a.aÇgÃra.kapÃle«u ca samsthitim // YÃj1.140a/ na^(Ãcak«Åta dhayantÅm gÃm na^advÃreïa (viÓet kvacit / YÃj1.140c/ na rÃj¤ah (pratig­hïÅyÃl lubdhasya^ucchÃstra.vartinah // YÃj1.141a/ pratigrahe sÆni.cakri.dhvaji.veÓyÃ.nara.adhipÃh / YÃj1.141c/ du«Âà daÓa.guïam pÆrvÃt pÆrvÃd ete yathÃ.kramam // YÃj1.142a/ adhyÃyÃnÃm upÃkarma ÓrÃvaïyÃm Óravaïena và / YÃj1.142c/ hastena^o«adhi.bhÃve và pa¤camyÃm ÓrÃvaïasya tu // YÃj1.143a/ pau«a.mÃsasya rohiïyÃm a«ÂakÃyÃm atha^api và / YÃj1.143c/ jala.ante chandasÃm (kuryÃd utsargam vidhivad bahih // YÃj1.144a/ tryaham prete«v anadhyÃyah Ói«ya.­tvig.guru.bandhu«u /(p.49) YÃj1.144c/ upÃkarmaïi ca^utsarge sva.ÓÃkhÃ.Órotriye tathà // [svÃÓÃkhÃ.Órotriye ÂXt] YÃj1.145a/ samdhyÃ.garjita.nirghÃta.bhÆ.kampa.ulkÃ.nipÃtane / YÃj1.145c/ (samÃpya vedam dyu.niÓam Ãraïyakam (adhÅtya ca // YÃj1.146a/ pa¤cadaÓyÃm caturdaÓyÃm a«ÂamyÃm rÃhu.sÆtake / YÃj1.146c/ ­tu.samdhi«u (bhuktvà và ÓrÃddhikam (pratig­hya ca // YÃj1.147a/ paÓu.maï¬Æka.nakula.Óva.ahi.mÃrjÃra.mÆ«akaih /(p.50) YÃj1.147c/ k­te^anantare tv ahorÃtram Óakra.pÃte tathÃ^ucchraye // YÃj1.148a/ Óva.kro«Â­.gardabha.ulÆka.sÃma.bÃïa.Ãrta.nihsvane / YÃj1.148c/ amedhya.Óava.ÓÆdra.antya.ÓmaÓÃna.patita.antike // YÃj1.149a/ deÓe^aÓucÃv Ãtmani ca vidyut.stanita.samplave / YÃj1.149c/ (bhuktvÃ^Ãrdra.pÃïir ambho.antar ardha.rÃtre^ati.mÃrute // YÃj1.150a/ pÃmsu.pravar«e dig.dÃhe samdhyÃ.nÅhÃra.bhÅti«u /(p.51) YÃj1.150c/ (dhÃvatah pÆti.gandhe ca Ói«Âe ca g­ham Ãgate // YÃj1.151a/ khara.u«Âra.yÃna.hasty.aÓva.nau.v­k«a.iriïa.rohaïe / YÃj1.151c/ sapta.trimÓad.anadhyÃyÃn etÃæs tÃtkÃlikÃn (viduh // YÃj1.152a/ deva.­tvik.snÃtaka.ÃcÃrya.rÃj¤Ãm chÃyÃm para.striyÃh / YÃj1.152c/ na^(ÃkrÃmed rakta.viï.mÆtra.«ÂhÅvana.udvartana.Ãdi ca // YÃj1.153a/ vipra.ahi.k«atriya.ÃtmÃno na^(avaj¤eyÃh kadÃcana / YÃj1.153c/ Ã.m­tyoh Óriyam (ÃkÃÇk«en na kamcin marmaïi (sp­Óet // YÃj1.154a/ dÆrÃd ucchi«Âa.viï.mÆtra.pÃda.ambhÃmsi (samuts­jet /(p.52) YÃj1.154c/ Óruti.sm­ty.uditam samyaÇ nityam ÃcÃram (Ãcaret // YÃj1.155a/ go.brÃhmaïa.anala.annÃni na^uccchi«Âo na padà (sp­Óet / YÃj1.155c/ na nindÃ.tìane (kuryÃt putram Ói«yam ca (tìayet // YÃj1.156a/ karmaïà manasà vÃcà yatnÃd dharmam (samÃcaret / YÃj1.156c/ asvargyam loka.vidvi«Âam dharmyam apy (Ãcaren na tu // YÃj1.157a/ mÃt­.pit­.atithi.bhrÃt­.jÃmi.sambandhi.mÃtulaih / YÃj1.157c/ v­ddha.bÃla.Ãtura.ÃcÃrya.vaidya.samÓrita.bÃndhavaih // YÃj1.158a/ ­tvik.purohita.apatya.bhÃryÃ.dÃsa.sanÃbhibhih / YÃj1.158c/ vivÃdam (varjayitvà tu sarvÃml lokä (jayed g­hÅ // YÃj1.159a/ pa¤ca piï¬Ãn (anuddh­tya na (snÃyÃt para.vÃri«u /(p.53) YÃj1.159c/ (snÃyÃn nadÅ.deva.khÃta.hrada.prasravaïe«u ca // YÃj1.160a/ para.ÓayyÃ.Ãsana.udyÃna.g­ha.yÃnÃni (varjayet / YÃj1.160c/ adattÃny agni.hÅnasya na^annam (adyÃd anÃpadi // YÃj1.161a/ kadarya.baddha.caurÃïÃm klÅba.raÇga.avatÃriïÃm /(p.54) YÃj1.161c/ vaiïa.abhiÓasta.vÃrdhu«ya.gaïikÃ.gaïa.dÅk«iïÃm // YÃj1.162a/ cikitsaka.Ãtura.kruddha.pumÓcalÅ.matta.vidvi«Ãm / YÃj1.162c/ krÆra.ugra.patita.vrÃtya.dÃmbhika.ucchi«Âa.bhojinÃm // YÃj1.163a/ avÅrÃ.strÅ.svarïa.kÃra.strÅ.jita.grÃma.yÃjinÃm / YÃj1.163c/ Óastra.vikrayi.karmÃra.tantu.vÃya.Óva.v­ttinÃm // YÃj1.164a/ n­Óamsa.rÃja.rajaka.k­taghna.vadha.jÅvinÃm /(p.55) YÃj1.164c/ caila.dhÃva.surÃ.jÅva.saha.upapati.veÓmanÃm // YÃj1.165a/ piÓuna.an­tinoÓ caiva tathà cÃkrika.bandinÃm / YÃj1.165c/ e«Ãm annam na (bhoktavyam soma.vikrayiïas tathà // YÃj1.166a/ ÓÆdre«u dÃsa.go.pÃla.kula.mitra.ardha.sÅriïah / YÃj1.166c/ bhojya.annÃh nÃpitaÓ caiva yaÓ ca^ÃtmÃnam (nivedayet //E [7. bhak«ya.abhak«ya.prakaraïam] YÃj1.167a/ anarcitam v­thÃ.mÃmsam keÓa.kÅÂa.samanvitam / YÃj1.167c/ Óuktam paryu«ita.ucchi«Âam Óva.sp­«Âam patita.Åk«itam // YÃj1.168a/ udakyÃ.sp­«Âa.samghu«Âam paryÃya.annam ca (varjayet /(p.56) YÃj1.168c/ go.ghrÃtam Óakuna.ucchi«Âam padà sp­«Âam ca kÃmatah // YÃj1.169a/ annam paryu«itam (bhojyam sneha.aktam cira.samsthitam / YÃj1.169c/ asnehà api go.dhÆma.yava.go.rasa.vikriyÃh // YÃj1.170a/ samdhiny.anirdaÓÃ.vatsÃ.go.payah (parivarjayet /(p.57) YÃj1.170c/ au«Âram aikaÓapham straiïam Ãraïyakam atha^avikam // YÃj1.171a/ devatÃ.artham havih Óigrum lohitÃn vraÓcanÃæs tathà / YÃj1.171c/ anupÃk­ta.mÃmsÃni vi¬jÃni kavakÃni ca // YÃj1.172a/ kravyÃda.pak«i.dÃtyÆha.Óuka.pratuda.ÂiÂÂibhÃn /(p.58) YÃj1.172c/ sÃrasa.ekaÓaphÃn hamsÃn sarvÃmÓ ca grÃma.vÃsinah // YÃj1.173a/ koya«Âi.plava.cakrÃhva.balÃkÃ.baka.vi«kirÃn / YÃj1.173c/ v­thÃ.k­sara.samyÃva.pÃyasa.apÆpa.Óa«kulÅh // YÃj1.174a/ kalaviÇkam sa.kÃkolam kuraram rajju.dÃlakam / YÃj1.174c/ jÃla.pÃdÃn kha¤jarÅÂÃn aj¤ÃtÃmÓ ca m­ga.dvijÃn // YÃj1.175a/ cëÃmÓ ca rakta.pÃdÃmÓ ca saunam vallÆram eva ca / YÃj1.175c/ matsyÃmÓ ca kÃmato (jagdhvà sa.upavÃsas tryaham (vaset // YÃj1.176a/ palÃï¬um vi¬.varÃham ca chatrÃkam grÃma.kukkuÂam /(p.59) YÃj1.176c/ laÓunam g­¤janam caiva (jagdhvà cÃndrÃyaïam (caret // YÃj1.177a/ (bhak«yÃh pa¤ca.nakhÃh sedhÃ.godhÃ.kacchapa.ÓallakÃh / YÃj1.177c/ ÓaÓaÓ ca matsye«v api hi simha.tuï¬aka.rohitÃh // YÃj1.178a/ tathà pÃÂhÅna.rÃjÅva.saÓalkÃÓ ca dvijÃtibhih /(p.60) YÃj1.178c/ atah (Ó­ïudhvam mÃmsasya vidhim bhak«aïa.varjane // YÃj1.179a/ prÃïa.atyaye tathà ÓrÃddhe prok«ite dvija.kÃmyayà / YÃj1.179c/ devÃn pitÌn (samabhyarcya (khÃdan mÃmsam na do«a.bhÃk // YÃj1.180a/ (vaset sa narake ghore dinÃni paÓu.romabhih / YÃj1.180c/ sammitÃni durÃcÃro yo (hanty avidhinà paÓÆn // YÃj1.181a/ sarvÃn kÃmÃn (avÃpnoti haya.medha.phalam tathà /(p.61) YÃj1.181c/ g­he^api (nivasan vipro munir mÃmsa.vivarjanÃt //E [8. dravya.Óuddhi.prakaraïam] YÃj1.182a/ sauvarïa.rÃjata.abjÃnÃm ÆrdhvapÃtra.graha.aÓmanÃm / YÃj1.182c/ ÓÃka.rajju.mÆla.phala.vÃso.vidala.carmaïÃm // YÃj1.183a/ pÃtrÃïÃm camasÃnÃm ca vÃriïà Óuddhir (i«yate / YÃj1.183c/ caru.sruk.sruva.sasneha.pÃtrÃïy u«ïena vÃriïà // YÃj1.184a/ sphya.ÓÆrpa.ajina.dhÃnyÃnÃm musala.ulÆkhala.anasÃm /(p.62) YÃj1.184c/ prok«aïam samhatÃnÃm ca bahÆnÃm dhÃnya.vÃsasÃm // YÃj1.185a/ tak«aïam dÃru.Ó­Çga.asthnÃm go.vÃlaih phala.sambhuvÃm /(p.63) YÃj1.185c/ mÃrjanam yaj¤a.pÃtrÃïÃm pÃïinà yaj¤a.karmaïi // YÃj1.186a/ sa.Æ«ara.udaka.go.mÆtraih (Óudhyaty Ãvika.kauÓikam / YÃj1.186c/ sa.ÓrÅ.phalair amÓu.paÂÂam sa.ari«Âaih kutapam tathà // YÃj1.187a/ sa.gaura.sar«apaih k«aumam punah.pÃkÃn mahÅ.mayam /(p.64) YÃj1.187c/ kÃru.hastah Óucih païyam bhaik«am yo«in.mukham tathà // YÃj1.188a/ bhÆ.Óuddhir mÃrjanÃd dÃhÃt kÃlÃd go.kramaïÃt tathà / YÃj1.188c/ sekÃd ullekhanÃl lepÃd g­ham mÃrjana.lepanÃt // YÃj1.189a/ go.ghrÃte^anne tathà keÓa.mak«ikÃ.kÅÂa.dÆ«ite /(p.65) YÃj1.189c/ salilam bhasma m­d vÃ^api (prak«eptavyam viÓuddhaye // YÃj1.190a/ trapu.sÅsaka.tÃmrÃïÃm k«Ãra.Ãmla.udaka.vÃribhih / YÃj1.190c/ bhasma.adbhih kÃmsya.lohÃnÃm Óuddhih plÃvo dravasya ca // YÃj1.191a/ amedhya.aktasya m­t.toyaih Óuddhir gandha.Ãdi.kar«aïÃt /(p.66) YÃj1.191c/ vÃk.Óastam ambu.nirïiktam aj¤Ãtam ca sadà Óuci // YÃj1.192a/ Óuci go.t­pti.k­t toyam prak­tistham mahÅ.gatam /(p.67) YÃj1.192c/ tathà mÃmsam Óva.caï¬Ãla.kravyÃda.Ãdi.nipÃtitam // YÃj1.193a/ raÓmir agnÅ rajaÓ.chÃyà gaur aÓvo vasudhÃ^anilah / YÃj1.193c/ vipru«o mak«ikÃh sparÓe vatsah prasnavane Óucih // YÃj1.194a/ aja.aÓvayor mukham medhyam na gor na narajà malÃh / YÃj1.194c/ panthÃnaÓ ca (viÓudhyanti soma.sÆrya.amÓu.mÃrutaih // YÃj1.195a/ mukhajà vipru«o medhyÃs tathÃ^Ãcamana.bindavah /(p.68) YÃj1.195c/ ÓmaÓru ca Ãsya.gatam danta.saktam (tyaktvà tatah Óucih // YÃj1.196a/ (snÃtvà (pÅtvà k«ute supte (bhuktvà rathya.upasarpaïe / YÃj1.196c/ ÃcÃntah punar (ÃcÃmed vÃso (viparidhÃya ca // YÃj1.197a/ rathyÃ.kardama.toyÃni sp­«ÂÃny antya.Óva.vÃyasaih / YÃj1.197c/ mÃrutena^eva (Óudhyanti pakva.i«Âaka.citÃni ca //E [9. dÃna.prakaraïam](p.69) YÃj1.198a/ tapas (taptvÃ^(as­jad brahmà brÃhmaïÃn veda.guptaye / YÃj1.198c/ t­pty.artham pit­.devÃnÃm dharma.samrak«aïÃya ca // YÃj1.199a/ sarvasya prabhavo viprÃh Óruta.adhyayana.ÓÅlinah / YÃj1.199c/ tebhyah kriyÃ.parÃh Óre«ÂhÃs tebhyo^apy adhyÃtmavittamÃh // YÃj1.200a/ na vidyayà kevalayà tapasà vÃ^api pÃtratà / YÃj1.200c/ yatra v­ttam ime ca^ubhe tadd hi pÃtram prakÅrtitam // YÃj1.201a/ go.bhÆ.tila.hiraïya.Ãdi pÃtre (dÃtavyam arcitam /(p.70) YÃj1.201c/ na^apÃtre vidu«Ã kimcid Ãtmanah Óreya (icchatà // YÃj1.202a/ vidyÃ.tapobhyÃm hÅnena na tu (grÃhyah pratigrahah / YÃj1.202c/ (g­hïan pradÃtÃram adho (nayaty ÃtmÃnam eva ca // YÃj1.203a/ (dÃtavyam pratyaham pÃtre nimitte«u viÓe«atah / YÃj1.203c/ yÃcitena^api (dÃtavyam ÓraddhÃ.pÆtam sva.Óaktitah // YÃj1.204a/ hema.Ó­ÇgÅ Óaphai raupyaih su.ÓÅlà vastra.samyutà / YÃj1.204c/ sa.kÃmsya.pÃtrà (dÃtavyà k«ÅriïÅ gauh sa.dak«iïà // YÃj1.205a/ dÃtÃ^asyÃh svargam (Ãpnoti vatsarÃn roma.sammitÃn /(p.71) YÃj1.205c/ kapilà cet (tÃrayati bhÆyaÓ ca^Ã.saptamam kulam // YÃj1.206a/ savatsÃ.roma.tulyÃni yugÃny ubhayato.mukhÅm / YÃj1.206c/ dÃtÃ^asyÃh svargam (Ãpnoti pÆrveïa vidhinà (dadat // YÃj1.207a/ yÃvad vatsasya pÃdau dvau mukham yonyÃm ca (d­Óyate / YÃj1.207c/ tÃvad gauh p­thivÅ (j¤eyà yÃvad garbham na (mu¤cati // YÃj1.208a/ yathÃ.kathamcid (dattvà gÃm dhenum vÃ^adhenum eva và / YÃj1.208c/ arogÃm aparikli«ÂÃm dÃtà svarge (mahÅyate // YÃj1.209a/ ÓrÃnta.samvÃhanam rogi.paricaryà sura.arcanam / YÃj1.209c/ pÃda.Óaucam dvija.ucchi«ÂamÃrjanam go.pradÃnavat // YÃj1.210a/ bhÆ.dÅpÃmÓ ca anna.vastra.ambhas.tila.sarpih.pratiÓrayÃn /(72) YÃj1.210c/ naiveÓikam svarïa.dhuryam (dattvà svarge (mahÅyate // YÃj1.211a/ g­ha.dhÃnya.abhaya.upÃnac.chatra.mÃlya.anulepanam / YÃj1.211c/ yÃnam v­k«am priyam ÓayyÃm (dattvÃ^atyantam sukhÅ (bhavet // YÃj1.212a/ sarva.dharma.mayam brahma pradÃnebhyo^adhikam yatah / YÃj1.212c/ tad (dadat (samavÃpnoti brahma.lokam avicyutam // YÃj1.213a/ pratigraha.samartho^api na^(Ãdatte yah pratigraham /(p.73) YÃj1.213c/ ye lokà dÃna.ÓÅlÃnÃm sa tÃn (Ãpnoti pu«kalÃn // YÃj1.214a/ kuÓÃh ÓÃkam payo matsyà gandhÃh pu«pam dadhi k«itih / YÃj1.214c/ mÃmsam ÓayyÃ^Ãsanam dhÃnÃh (pratyÃkheyam na vÃri ca // YÃj1.215a/ ayÃcita.Ãh­tam grÃhyam api du«k­ta.karmaïah / YÃj1.215c/ anyatra kulaÂÃ.«aï¬ha.patitebhyas tathà dvi«ah // YÃj1.216a/ deva.atithi.arcana.k­te guru.bh­tya.artham eva và / YÃj1.216c/ sarvatah (pratig­hïÅyÃd Ãtma.v­tty.artham eva ca //E [10. ÓrÃddha.prakaraïam](p.74) YÃj1.217a/ amÃvÃsyÃ^a«Âakà v­ddhih k­«ïa.pak«o^ayana.dvayam / YÃj1.217c/ dravyam brÃhmaïa.sampattir vi«uvat sÆrya.samkramah // YÃj1.218a/ vyatÅpÃto gajac.chÃyà grahaïam candra.sÆryayoh / YÃj1.218c/ ÓrÃddham prati ruciÓ ca^ete ÓrÃddha.kÃlÃh prakÅrtitÃh // YÃj1.219a/ agryah sarve«u vede«u Órotriyo brahmavid yuvà /(p.75) YÃj1.219c/ veda.arthavij jye«Âha.sÃmà tri.madhus tri.suparïakah // YÃj1.220a/ svasrÅya.­tvij.jÃmÃt­.yÃjya.ÓvaÓura.mÃtulÃh / YÃj1.220c/ triïÃciketa.dauhitra.Ói«ya.sambandhi.bÃndhavÃh // YÃj1.221a/ karma.ni«ÂhÃs tapo.ni«ÂhÃh pa¤ca.agnir brahma.cÃriïah / YÃj1.221c/ pit­.mÃt­.parÃÓ caiva brÃhmaïÃh ÓrÃddha.sampadah // YÃj1.222a/ rogÅ hÅna.atirikta.aÇgah kÃïah paunarbhavas tathà / YÃj1.222c/ avakÅrïÅ kuï¬a.golau kunakhÅ ÓyÃva.dantakah // YÃj1.223a/ bh­taka.adhyÃpakah klÅbah kanyÃ.dÆ«y abhiÓastakah /(p.76) YÃj1.223c/ mitra.dhruk piÓunah soma.vikrayÅ parivindakah // YÃj1.224a/ mÃtÃ.pit­.guru.tyÃgÅ kuï¬a.ÃÓÅ v­«ala.Ãtmajah / YÃj1.224c/ para.pÆrvÃ.patih stenah karma.du«ÂÃÓ ca ninditÃh // YÃj1.225a/ (nimantrayeta pÆrve.dyur brÃhmaïÃn ÃtmavÃn Óucih /(p.77) YÃj1.225c/ taiÓ ca^api samyatair (bhÃvyam mano.vÃk.kÃya.karmabhih // YÃj1.226a/ apara.ahïe (samabhyarcya svÃgatena ÃgatÃæs tu tÃn / YÃj1.226c/ pavitra.pÃïir ÃcÃntÃn Ãsane«u^(upaveÓayet // YÃj1.227a/ yugmÃn daive yathÃ.Óakti pitrye^ayugmÃæs tathaiva ca / YÃj1.227c/ parist­te Óucau deÓe dak«iïÃ.pravaïe tathà // YÃj1.228a/ dvau daive prÃk trayah pitrya udag ekaikam eva và /(p.78) YÃj1.228c/ mÃtÃmahÃnÃm apy evam tantram và vaiÓvadevikam // YÃj1.229a/ pÃïi.prak«Ãlanam (dattvà vi«Âara.artham kuÓÃn api / YÃj1.229c/ (ÃvÃhayed anuj¤Ãto viÓve devÃsa ity ­cà // YÃj1.230a/ yavair (anvavakÅrya^atha bhÃjane sa.pavitrake / YÃj1.230c/ Óam no devyà payah (k«iptvà yavo^(asi^iti yavÃæs tathà // YÃj1.231a/ yà divyà iti mantreïa haste«v arghyam (vinik«ipet / YÃj1.231c/ (dattvà udakam gandha.mÃlyam dhÆpa.dÃnam sa.dÅpakam //(p.79) YÃj1.232a/ tathÃ^ÃcchÃdana.dÃnam ca kara.Óauca.artham ambu ca / YÃj1.232c/ apasavyam tatah (k­tvà pitÌïÃm apradak«iïam // YÃj1.233a/ dvi.guïÃæs tu kuÓÃn (dattvà hy (u«antas tvÃ^ity ­cà pitÌn / YÃj1.233c/ (ÃvÃhya tad.anuj¤Ãto (japed (Ãyantu nas tatah // YÃj1.234a/ apahatà iti tilÃn (vikÅrya ca samantatah /) (p.80) YÃj1.234c/ yava.arthÃs tu tilaih (kÃryÃh (kuryÃd arghya.Ãdi pÆrvavat // YÃj1.235a/ (dattvà arghyam samsravÃæs te«Ãm pÃtre (k­tvà vidhÃnatah / YÃj1.235c/ pit­bhyah sthÃnam (asi^iti nyubjam pÃtram (karoty adhah // YÃj1.236a/ agnau (kari«yann (ÃdÃya (p­cchaty annam gh­ta.plutam / YÃj1.236c/ (kuru«va^ity abhyanuj¤Ãto (hutvÃ^agnau pit­.yaj¤avat // YÃj1.237a/ huta.Óe«am (pradadyÃt tu bhÃjane«u samÃhitah / YÃj1.237c/ yathÃ.lÃbha.upapanne«u raupye«u ca viÓe«atah // YÃj1.238a/ (dattvÃ^annam p­thivÅ.pÃtram iti pÃtra.abhimantraïam /(p.82) YÃj1.238c/ (k­tvÃ^idam vi«ïur ity anne dvija.aÇgu«Âham (niveÓayet // YÃj1.239a/ sa.vyÃh­tikÃm gÃyatrÅm madhu vÃtà iti try­cam / YÃj1.239c/ (japtvà yathÃ.sukham vÃcyam (bhu¤jÅraæs te^api vÃg.yatÃh // YÃj1.240a/ annam i«tam havi«yam ca (dadyÃd akrodhano^atvarah / YÃj1.240c/ Ã.t­ptes tu pavitrÃïi (japtvà pÆrva.japam tathà // YÃj1.241a/ annam (ÃdÃya t­ptÃh (stha Óe«am ca^eva^(anumÃnya ca /(p.83) YÃj1.241c/ tad annam (vikired bhÆmau (dadyÃc ca^apah sak­t sak­t // YÃj1.242a/ sarvam annam (upÃdÃya sa.tilam dak«iïÃ.mukhah / YÃj1.242c/ ucchi«Âa.samnidhau piï¬Ãn (dadyÃd vai pit­.yaj¤avat // YÃj1.243a/ mÃtÃmahÃnÃm apy evam (dadyÃd Ãcamanam tatah / YÃj1.243c/ svasti.vÃcyam tatah (kuryÃd ak«ayya.udakam eva ca // YÃj1.244a/ (dattvà tu dak«iïÃm Óaktyà svadhÃ.kÃram (udÃharet / YÃj1.244c/ (vÃcyatÃm ity anuj¤Ãtah prak­tebhyah svadhÃ^(ucyatÃm // YÃj1.245a/ (brÆyur (astu svadhÃ^ity ukte bhÆmau (si¤cet tato jalam /(84) YÃj1.245c/ viÓve devÃÓ ca (prÅyantÃm vipraiÓ ca^ukta idam (japet // YÃj1.246a/ dÃtÃro no^(abhivardhantÃm vedÃh samtatir eva ca / YÃj1.246c/ Óraddhà ca no mà (vyagamad bahu deyam ca no^(astv iti // YÃj1.247a/ ity (uktvÃ^(uktvà priyà vÃcah (praïipatya (visarjayet / YÃj1.247c/ vÃje vÃja iti prÅtah pit­.pÆrvam visarjanam // YÃj1.248a/ yasmiæs tu samsravÃh pÆrvam arghya.pÃtre niveÓitÃh / YÃj1.248c/ pit­.pÃtram tad.uttÃnam (k­tvà viprÃn (visarjayet // YÃj1.249a/ pradak«iïam (anuvrajya (bhu¤jÅta pit­.sevitam /(p.85) YÃj1.249c/ brahma.cÃrÅ (bhavet tÃm tu rajanÅm brÃhmaïaih saha // YÃj1.250a/ evam pradak«iïÃ.Ãv­tko v­ddhau nÃndÅ.mukhÃn pitÌn / YÃj1.250c/ (yajeta dadhi karkandhu.miÓrÃn piï¬Ãn yavaih kriyÃh // YÃj1.251a/ eka.uddi«Âam deva.hÅnam eka.arghya.eka.pavitrakam /(p.86) YÃj1.251c/ ÃvÃhana.agnau.karaïa.rahitam hy apasavyavat // YÃj1.252a/ (upati«ÂhatÃm ak«ayya.sthÃne vipra.visarjane / YÃj1.252c/ (abhiramyatÃm iti (vaded (brÆyus te^abhiratÃh sma ha // YÃj1.253a/ gandha.udaka.tilair yuktam (kuryÃt pÃtra.catu«Âayam /(p.87) YÃj1.253c/ arghya.artham pit­.pÃtre«u preta.pÃtram (prasecayet // YÃj1.254a/ ye samÃnà iti dvÃbhyÃm Óe«am pÆrvavad (Ãcaret / YÃj1.254c/ etat sapiï¬Å.karaïam eka.uddi«Âam striyà api // YÃj1.255a/ arvÃk.sapiï¬Å.karaïam yasya samvatsarÃd (bhavet /(p.90) YÃj1.255c/ tasya^apy annam sa.uda.kumbham (dadyÃt samvatsaram dvije // YÃj1.256a/ m­te^ahani (prakartavyam pratimÃsam tu vatsaram /(p.91) YÃj1.256c/ pratisamvatsaram ca^evam Ãdyam ekÃdaÓe^ahani // YÃj1.257a/ piï¬Ãæs tu go.aja.viprebhyo (dadyÃd agnau jale^api và /(p.93) YÃj1.257c/ (prak«ipet satsu vipre«u dvija.ucchi«Âam na (mÃrjayet // YÃj1.258a/ havi«ya.annena vai mÃsam pÃyasena tu vatsaram / YÃj1.258c/ mÃtsya.hÃriïa.kaurabha.ÓÃkuna.chÃga.pÃr«ataih // YÃj1.259a/ aiïa.raurava.vÃrÃha.ÓÃÓair mÃmsair yathÃ.kramam / YÃj1.259a/ mÃsa.v­ddhyÃ^(abhit­pyanti dattair iha pitÃmahÃh // YÃj1.260a/ kha¬da.Ãmi«am mahÃ.Óalkam madhu muny.annam eva và /(p.94) YÃj1.260c/ lauha.Ãmi«am mahÃ.ÓÃkam mÃmsam vÃrdhrÅïasasya ca // YÃj1.261a/ yad (dadÃti gayÃsthaÓ ca sarvam Ãnantyam (aÓnute / YÃj1.261c/ tathà var«Ã.trayodaÓyÃm maghÃsu ca viÓe«atah // YÃj1.262a/ kanyÃm kanyÃ.vedinaÓ ca paÓÆn vai sat.sutÃn api /(p.95) YÃj1.262c/ dyÆtam k­«im vÃïijyÃm ca dviÓapha.ekaÓaphÃæs tathà // YÃj1.263a/ brahma.varcasvinah putrÃn svarïa.rÆpye sa.kupyake / YÃj1.263c/ j¤Ãti.Órai«Âhyam sarva.kÃmÃn (Ãpnoti ÓrÃddhadah sadà // YÃj1.264a/ pratipat.prabh­ti«v ekÃm (varjayitvà caturdaÓÅm / YÃj1.264c/ Óastreïa tu hatà ye vai tebhyas tatra (pradÅyate // YÃj1.265a/ svargam hy apatyam ojaÓ ca Óauryam k«etram balam tathà /(p.96) YÃj1.265c/ putram Órai«Âhyam ca saubhÃgyam sam­ddhim mukhyatÃm Óubham // YÃj1.266a/ prav­tta.cakratÃm caiva vÃïijya.prabh­tÅn api / YÃj1.266c/ arogitvam yaÓo vÅta.ÓokatÃm paramÃm gatim // YÃj1.267a/ dhanam vedÃn bhi«ak.siddhim kupyam gà apy aja.avikam / YÃj1.267c/ aÓvÃn ÃyuÓ ca vidhivad yah ÓrÃdham (samprayacchati // YÃj1.268a/ k­ttikÃ.Ãdi.bharaïy.antam sa kÃmÃn (ÃpnuyÃd imÃn / YÃj1.268c/ Ãstikah ÓraddadhÃnaÓ ca vyapeta.mada.matsarah // YÃj1.269a/ vasu.rudra.aditi.sutÃh pitarah ÓrÃddha.devatÃh / YÃj1.269c/ (prÅïayanti manu«yÃïÃm pitÌn ÓrÃddhena tarpitÃh // YÃj1.270a/ Ãyuh prajÃm dhanam vidyÃm svargam mok«am sukhÃni ca /(p.97) YÃj1.270c/ (prayacchanti tathà rÃjyam prÅtà nÌïÃm pitÃmahÃh //E [11. gaïapati.kalpa.prakaraïam] YÃj1.271a/ vinÃyakah karma.vighna.siddhy.artham viniyojitah / YÃj1.271c/ gaïÃnÃm Ãdhipatye ca rudreïa brahmaïà tathà // YÃj1.272a/ tena^upas­«Âo yas tasya lak«aïÃni (nibodhata /(p.98) YÃj1.272c/ svapne^(avagÃhate^atyartham jalam muï¬ÃmÓ ca (paÓyati // YÃj1.273a/ këÃya.vÃsasaÓ caiva kravyÃdÃmÓ ca^(adhirohati / YÃj1.273c/ antyajair gardabhair u«Âraih saha^ekatra^(avati«Âhate // YÃj1.274a/ (vrajann api tathÃ^ÃtmÃnam (manyate anugatam paraih / YÃj1.274c/ vimanà viphala.Ãrambhah (samsÅdaty animittatah // YÃj1.275a/ tena^upas­«Âo (labhate na rÃjyam rÃja.nandanah / YÃj1.275c/ kumÃrÅ ca na bhartÃram apatyam garbham aÇganà // YÃj1.276a/ ÃcÃryatvam ÓrotriyaÓ ca na Ói«yo^adhyayanam tathà / YÃj1.276c/ vaïig.lÃbham na ca^(Ãpnoti k­«im ca^api k­«Å.valah // YÃj1.277a/ snapanam tasya (kartavyam puïye^ahni vidhi.pÆrvakam /(p.99) YÃj1.277c/ gaura.sar«apa.kalkena sa.Ãjyena utsÃditasya ca // YÃj1.278a/ sarva.au«adhaih sarva.gandhair vilipta.Óirasas tathà / YÃj1.278c/ bhadra.Ãsana.upavi«Âasya (svasti.vÃcyà dvijÃh ÓubhÃh // YÃj1.279a/ aÓva.sthÃnÃd gaja.sthÃnÃd valmÅkÃt samgamÃd hradÃt / YÃj1.279c/ m­ttikÃm rocanÃm gandhÃn guggulum ca^apsu (nik«ipet // YÃj1.280a/ yà Ãh­tà hy eka.varïaiÓ caturbhih kalaÓair hradÃt / YÃj1.280c/ carmaïy Ãna¬uhe rakte (sthÃpyam bhadra.Ãsanam tatah // YÃj1.281a/ sahasra.ak«am Óata.dhÃram ­«ibhih pÃvanam k­tam / YÃj1.281c/ tena tvÃm (abhi«i¤cÃmi pÃvamÃnyah (punantu te // YÃj1.282a/ bhagam te varuïo rÃjà bhagam sÆryo b­haspatih /(p.100) YÃj1.282c/ bhagam indraÓ ca vÃyuÓ ca bhagam sapta.­«ayo (daduh // YÃj1.283a/ yat te keÓe«u daurbhÃgyam sÅmante yac ca mÆrdhani / YÃj1.283c/ lalÃÂe karïayor ak«ïor Ãpas tad (ghnantu sarvadà // YÃj1.284a/ snÃtasya sÃr«apam tailam sruveïa audumbareïa tu / YÃj1.284c/ (juhuyÃn mÆrdhani kuÓÃn savyena (parig­hya ca // YÃj1.285a/ mitaÓ ca sammitaÓ caiva tathà ÓÃla.kaÂaÇkaÂau / YÃj1.285c/ kÆÓmÃï¬o rÃja.putraÓ ca^ity ante svÃhÃ.samanvitaih // YÃj1.286a/ nÃmabhir bali.mantraiÓ ca namas.kÃra.samanvitaih / YÃj1.286c/ (dadyÃc catu«.pathe ÓÆrpe kuÓÃn (ÃstÅrya sarvatah //(101) YÃj1.287a/ k­ta.ak­tÃæs taï¬ulÃmÓ ca palala.odanam eva ca / YÃj1.287c/ matsyÃn pakvÃæs tathaiva^amÃn mÃmsam etÃvad eva tu // YÃj1.288a/ pu«pam citram su.gandham ca surÃm ca trividhÃm api / YÃj1.288c/ mÆlakam pÆrika.apÆpÃæs tathaiva^uï¬eraka.srajah // YÃj1.289a/ dadhy annam pÃyasam caiva gu¬a.pi«Âam sa.modakam / YÃj1.289c/ etÃn sarvÃn (samÃh­tya bhÆmau (k­tvà tatah Óirah // YÃj1.290a/ vinÃyakasya jananÅm (upati«Âhet tato^ambikÃm / YÃj1.290c/ dÆrvÃ.sar«apa.pu«pÃïÃm (dattvÃ^arghyam pÆrïam a¤jalim //(102) YÃj1.291a/ rÆpam (dehi yaÓo (dehi bhagam bhavati (dehi me / YÃj1.291c/ putrÃn (dehi dhanam (dehi sarva.kÃmÃmÓ ca (dehi me // YÃj1.292a/ tatah Óukla.ambara.dharah Óukla.mÃlya.anulepanah / YÃj1.292c/ brÃhmaïÃn (bhojayed (dadyÃd vastra.yugmam guror api // YÃj1.293a/ evam vinÃyakam (pÆjya grahÃmÓ caiva vidhÃnatah / YÃj1.293c/ karmaïÃm phalam (Ãpnoti Óriyam ca^(Ãpnoty anuttamÃm // YÃj1.294a/ Ãdityasya sadà pÆjÃm tilakam svÃminas tathà /(p.103) YÃj1.294c/ mahÃ.gaïapateÓ caiva (kurvan siddhim (avÃpnuyÃt //E [12. graha.ÓÃnti.prakaraïam] YÃj1.295a/ ÓrÅ.kÃmah ÓÃnti.kÃmo và graha.yaj¤am (samÃcaret / YÃj1.295c/ v­«Ây.Ãyuh.pu«Âi.kÃmo và tathaiva^(abhicarann api // YÃj1.296a/ sÆryah somo mahÅ.putrah soma.putro b­haspatih / YÃj1.296c/ Óukrah ÓanaiÓcaro rÃhuh ketuÓ ca^iti grahÃh sm­tÃh // YÃj1.297a/ tÃmrakÃt sphaÂikÃd rakta.candanÃt svarïakÃd ubhau /(p.104) YÃj1.297c/ rÃjatÃd ayasah sÅsÃt kÃmsyÃt (kÃryà grahÃh kramÃt // YÃj1.298a/ sva.varïair và paÂe (lekhyà gandhair maï¬alake«u và / YÃj1.298c/ yathÃ.varïam (pradeyÃni vÃsÃmsi kusumÃni ca // YÃj1.299a/ gandhÃÓ ca balayaÓ caiva dhÆpo (deyaÓ ca gugguluh / YÃj1.299c/ (kartavyà mantravantaÓ ca caravah pratidaivatam // YÃj1.300a/ Ãk­«ïena imam devà agnir mÆrdhà divah kakut /(p.105) YÃj1.300c/ (udbudhyasva^iti ca ­co yathÃ.samkhyam prakÅrtitÃh // YÃj1.301a/ b­haspate ati yad aryas tathaiva annÃt parisrutah / YÃj1.301c/ Óam no devÅs tathà kÃï¬Ãt ketum (k­ïvann imÃæs tathà // YÃj1.302a/ arkah palÃÓah khadira apÃmÃrgo^atha pippalah / YÃj1.302c/ udumbarah ÓamÅ dÆrvà kuÓÃÓ ca samidhah kramÃt // YÃj1.303a/ ekaikasya tv a«Âa.Óatam a«ÂÃvimÓatir eva và / YÃj1.303c/ (hotavyà madhu.sarpirbhyÃm dadhnà k«Åreïa và yutÃh // YÃj1.304a/ gu¬a.odanam pÃyasam ca havi«yam k«Åra.«Ã«Âikam / YÃj1.304c/ dadhy.odanam haviÓ cÆrïam mÃmsam citra.annam eva ca // YÃj1.305a/ (dadyÃd graha.kramÃd evam dvijebhyo bhojanam budhah / YÃj1.305c/ Óaktito và yathÃ.lÃbham (sat.k­tya vidhi.pÆrvakam // YÃj1.306a/ dhenuh ÓaÇkhas tathÃ^ana¬vÃn hema vÃso hayah kramÃt /(p.106) YÃj1.306c/ k­«ïà gaur Ãyasam chÃga età vai dak«iïÃh sm­tÃh // YÃj1.307a/ yaÓ ca yasya yadà duhsthah sa tam yatnena (pÆjayet / YÃj1.307c/ brahmaïÃ^e«Ãm varo dattah pÆjitÃh (pÆjayi«yatha // YÃj1.308a/ graha.adhÅnà nara.indrÃïÃm ucchrÃyÃh patanÃni ca / YÃj1.308c/ bhÃva.abhÃvau ca jagatas tasmÃt pÆjyatamà grahÃh // [1.308Aa/ grahÃïÃm idam Ãtithyam (kuryÃt samvatsarÃd api /] [1.308Ac/ Ãrogya.bala.sampanno (jÅvet sa Óaradah Óatam //] [13. rÃjadharma.prakaraïam](p.107) YÃj1.309a/ mahÃ.utsÃhah sthÆla.lak«ah k­taj¤o v­ddha.sevakah / YÃj1.309c/ vinÅtah sattva.sampannah kulÅnah satya.vÃk Óucih // YÃj1.310a/ adÅrgha.sÆtrah sm­timÃn ak«udro^aparu«as tathà / YÃj1.310c/ dhÃrmiko^avyasanaÓ caiva prÃj¤ah ÓÆro rahasyavit // YÃj1.311a/ sva.randhra.goptÃ^anvÅk«ikyÃm daï¬a.nÅtyÃm tathaiva ca / YÃj1.311c/ vinÅtas tv atha vÃrtÃyÃm trayyÃm caiva nara.adhipah // YÃj1.312a/ sa mantriïah (prakurvÅta prÃj¤Ãn maulÃn sthirÃn ÓucÅn/(108) YÃj1.312c/ taih sÃrdham (cintayed rÃjyam vipreïa^atha tatah svayam // YÃj1.313a/ purohitam (prakurvÅta daivaj¤am udita.uditam / YÃj1.313c/ daï¬a.nÅtyÃm ca kuÓalam atharva.aÇgirase tathà // YÃj1.314a/ Órauta.smÃrta.kriyÃ.hetor (v­ïuyÃd eva ca^­tvijah /(p.109) YÃj1.314c/ yaj¤ÃmÓ caiva (prakurvÅta vidhivad bhÆri.dak«iïÃn // YÃj1.315a/ bhogÃmÓ ca (dadyÃd viprebhyo vasÆni vividhÃni ca / YÃj1.315c/ ak«ayo^ayam nidhÅ rÃj¤Ãm yad vipre«u^upapÃditam // YÃj1.316a/ askannam avyatham caiva prÃyaÓcittair adÆ«itam / YÃj1.316c/ agneh sakÃÓÃd vipra.agnau hutam Óre«Âham iha^(ucyate // YÃj1.317a/ alabdham (Åhed dharmeïa labdham yatnena (pÃlayet / YÃj1.317c/ pÃlitam (vardhayen nÅtyà v­ddham pÃtre«u (nik«ipet // YÃj1.318a/ (dattvà bhÆmim nibandham và (k­tvà lekhyam tu (kÃrayet /(110) YÃj1.318c/ ÃgÃmi.bhadra.n­pati.parij¤ÃnÃya pÃrthivah // YÃj1.319a/ paÂe và tÃmra.paÂÂe và sva.mudrÃ.upari.cihnitam / YÃj1.319c/ (abhilekhya^Ãtmano vamÓyÃn ÃtmÃnam ca mahÅ.patih // YÃj1.320a/ pratigraha.parÅmÃïam dÃnac.cheda.upavarïanam / YÃj1.320c/ sva.hasta.kÃla.sampannam ÓÃsanam (kÃrayet sthiram // YÃj1.321a/ ramyam paÓavyam ÃjÅvyam jÃÇgalam deÓam (Ãvaset /(p.111) YÃj1.321c/ tatra durgÃïi (kurvÅta jana.koÓa.Ãtma.guptaye // YÃj1.322a/ tatra tatra ca ni«ïÃtÃn adhyak«Ãn kuÓalÃn ÓucÅn / YÃj1.322c/ (prakuryÃd Ãya.karma.anta.vyaya.karmasu ca^udyatÃn // YÃj1.323a/ na^atah parataro dharmo n­pÃïÃm yad raïa.arjitam / YÃj1.323c/ viprebhyo (dÅyate dravyam prajÃbhyaÓ ca^abhayam sadà // YÃj1.324a/ ya Ãhave«u (vadhyante bhÆmy.artham aparÃÇ.mukhÃh /(p.112) YÃj1.324c/ akÆÂair Ãyudhair (yÃnti te svargam yogino yathà // YÃj1.325a/ padÃni kratu.tulyÃni bhagne«v avinivartinÃm / YÃj1.325c/ rÃjà suk­tam (Ãdatte hatÃnÃm vipalÃyinÃm // YÃj1.326a/ tava^aham.vÃdinam klÅbam nirhetim para.samgatam / YÃj1.326c/ na (hanyÃd viniv­ttam ca yuddha.prek«aïaka.Ãdikam // YÃj1.327a/ k­ta.rak«ah (samutthÃya (paÓyed Ãya.vyayau svayam / YÃj1.327c/ vyavahÃrÃæs tato (d­«Âvà (snÃtvà (bhu¤jÅta kÃmatah // YÃj1.328a/ hiraïyam vyÃp­ta.ÃnÅtam bhÃï¬a.ÃgÃre«u (nik«ipet / YÃj1.328c/ (paÓyec cÃrÃæs tato dÆtÃn (pre«ayen mantri.samgatah // YÃj1.329a/ tatah svaira.vihÃrÅ (syÃn mantribhir và samÃgatah /(p.113) YÃj1.329c/ balÃnÃm darÓanam (k­tvà senÃnyà saha (cintayet // YÃj1.330a/ samdhyÃm (upÃsya (Ó­ïuyÃc cÃrÃïÃm gƬha.bhëitam / YÃj1.330c/ gÅta.n­tyaiÓ ca (bhu¤jÅta (paÂhet svÃdhyÃyam eva ca // YÃj1.331a/ (samviÓet tÆrya.gho«eïa (pratibudhyet tathaiva ca /[Âxt: pratibuddhyat] YÃj1.331c/ ÓÃstrÃïi (cintayed buddhyà sarva.kartavyatÃs tathà // YÃj1.332a/ (pre«ayec ca tataÓ cÃrÃn sve«v anye«u ca sa.ÃdarÃn /(p.114) YÃj1.332c/ ­tvik.purohita.ÃcÃryair ÃÓÅrbhir abhinanditah // YÃj1.333a/ (d­«Âvà jyotirvido vaidyÃn (dadyÃd gÃm käcanam mahÅm / YÃj1.333c/ naiveÓikÃni ca tatah Órotriyebhyo g­hÃïi ca // YÃj1.334a/ brÃhmaïe«u k«amÅ snigdhe«v ajihmah krodhano^ari«u / YÃj1.334c/ (syÃd rÃjà bh­tya.varge«u prajÃsu ca yathà pità // YÃj1.335a/ puïyÃt «a¬.bhÃgam (Ãdatte nyÃyena (paripÃlayan / YÃj1.335c/ sarva.dÃna.adhikam yasmÃt prajÃnÃm paripÃlanam // YÃj1.336a/ cÃÂa.taskara.durv­tta.mahÃ.sÃhasika.Ãdibhih /(p.115) YÃj1.336c/ (pŬyamÃnÃh prajà (rak«et kÃyasthaiÓ ca viÓe«atah // YÃj1.337a/ (arak«yamÃïÃh (kurvanti yat.kimcit kilbi«am prajÃh / YÃj1.337c/ tasmÃt tu n­pater ardham yasmÃd (g­hïÃty asau karÃn // YÃj1.338a/ ye rëÂra.adhik­tÃs te«Ãm cÃrair (j¤Ãtvà vice«Âitam / YÃj1.338c/ sÃdhÆn (sammÃnayed rÃjà viparÅtÃmÓ ca (ghÃtayet // YÃj1.339a/ utkoca.jÅvino dravya.hÅnÃn (k­tvà (vivÃsayet / YÃj1.339c/ sad.dÃna.mÃna.satkÃrÃn ÓrotriyÃn (vÃsayet sadà // YÃj1.340a/ anyÃyena n­po rëÂrÃt sva.koÓam yo^(abhivardhayet / YÃj1.340c/ so^acirÃd vigata.ÓrÅko nÃÓam (eti sa.bÃndhavah // YÃj1.341a/ prajÃ.pŬana.samtÃpÃt samudbhÆto hutÃÓanah /(p.116) YÃj1.341c/ rÃj¤ah kulam Óriyam prÃïÃmÓ ca^(adagdhvà na (nivartate // YÃj1.342a/ ya eva n­pater dharmah sva.rëÂra.paripÃlane / YÃj1.342c/ tam eva k­tsnam (Ãpnoti para.rëÂram vaÓam (nayan // YÃj1.343a/ yasmin deÓe ya ÃcÃro vyavahÃrah kula.sthitih / YÃj1.343c/ tathaiva (paripÃlyo^asau yadà vaÓam upÃgatah // YÃj1.344a/ mantra.mÆlam yato rÃjyam tasmÃn mantram su.rak«itam / YÃj1.344c/ (kuryÃd yathÃ^asya na (viduh karmaïÃm Ã.phala.udayÃt // YÃj1.345a/ arir mitram udÃsÅno^anantaras tat.parah parah / YÃj1.345c/ kramaÓo maï¬alam (cintyam sÃma.Ãdibhir upakramaih // YÃj1.346a/ upÃyÃh sÃma dÃnam ca bhedo daï¬as tathaiva ca /(p.117) YÃj1.346c/ samyak.prayuktÃh (sidhyeyur daï¬as tv agatikà gatih // YÃj1.347a/ samdhim ca vigraham yÃnam Ãsanam samÓrayam tathà / YÃj1.347c/ dvaidhÅ.bhÃvam guïÃn etÃn yathÃvat (parikalpayet // YÃj1.348a/ yadà sasya.guïa.upetam para.rëÂram tadà (vrajet /(p.118) YÃj1.348c/ paraÓ ca hÅna Ãtmà ca h­«Âa.vÃhana.pÆru«ah // YÃj1.349a/ daive puru«a.kÃre ca karma.siddhir vyavasthità / YÃj1.349c/ tatra daivam abhivyaktam pauru«am paurvadehikam // YÃj1.350a/ kecid daivÃt svabhÃvÃd và kÃlÃt puru«a.kÃratah / YÃj1.350c/ samyoge kecid (icchanti phalam kuÓala.buddhayah // YÃj1.351a/ yathà hy ekena cakreïa rathasya na gatir (bhavet / YÃj1.351c/ evam puru«a.kÃreïa vinà daivam na (sidhyati // YÃj1.352a/ hiraïya.bhÆmi.lÃbhebhyo mitra.labdhir varà yatah /(p.119) YÃj1.352c/ ato (yateta tat.prÃptyai (rak«et satyam samÃhitah // YÃj1.353a/ svÃmy amÃtyà jano durgam koÓo daï¬as tathaiva ca / YÃj1.353c/ mitrÃïy etÃh prak­tayo rÃjyam sapta.aÇgam (ucyate // YÃj1.354a/ tad (avÃpya n­po daï¬am durv­tte«u (nipÃtayet / YÃj1.354c/ dharmo hi daï¬a.rÆpeïa brahmaïà nirmitah purà // YÃj1.355a/ sa (netum nyÃyato^aÓakyo lubdhena^ak­ta.buddhinà / YÃj1.355c/ satya.samdhena Óucinà su.sahÃyena dhÅmatà // YÃj1.356a/ yathÃ.ÓÃstram prayuktah (san sa.deva.asura.mÃnavam /(p.120) YÃj1.356c/ jagad (Ãnandayet sarvam anyathà tat (prakopayet // YÃj1.357a/ adharma.daï¬anam svarga.kÅrti.loka.vinÃÓanam / YÃj1.357c/ samyak tu daï¬anam rÃj¤ah svarga.kÅrti.jaya.Ãvaham // YÃj1.358a/ api bhrÃtà suto^arghyo và ÓvaÓuro mÃtulo^api và / YÃj1.358c/ na^adaï¬yo nÃma rÃj¤o^(asti dharmÃd vicalitah svakÃt // YÃj1.359a/ yo daï¬yÃn (daï¬ayed rÃjà samyag vadhyÃmÓ ca (ghÃtayet / YÃj1.359c/ i«Âam (syÃt kratubhis tena samÃpta.vara.dak«iïaih // YÃj1.360a/ iti (samcintya n­patih kratu.tulya.phalam p­thak /(p.121) YÃj1.360c/ vyavahÃrÃn svayam (paÓyet sabhyaih pariv­to anvaham // YÃj1.361a/ kulÃni jÃtÅh ÓreïÅÓ ca gaïÃn jÃnapadÃn api / YÃj1.361c/ sva.dharmÃc calitÃn rÃjà (vinÅya (sthÃpayet pathi // YÃj1.362a/ jÃla.sÆrya.marÅcistham trasa.reïÆ rajah sm­tam / YÃj1.362c/ te^a«Âau lik«Ã tu tÃs tisro rÃja.sar«apa (ucyate // YÃj1.363a/ gauras tu te trayah «a te yavo madhyas tu te trayah /(p.122) YÃj1.363c/ k­«ïalah pa¤ca te mëas te suvarïas tu «o¬aÓa // YÃj1.364a/ palam suvarïÃÓ catvÃrah pa¤ca vÃ^api prakÅrtitam / YÃj1.364c/ dve k­«ïale rÆpya.mëo dharaïam «o¬aÓa^eva te // YÃj1.365a/ Óata.mÃnam tu daÓabhir dharaïaih palam eva tu /(p.123) YÃj1.365c/ ni«kam suvarïÃÓ catvÃrah kÃr«ikas tÃmrikah païah // YÃj1.366a/ sa.aÓÅti.païa.sÃhasro daï¬a uttama.sÃhasah / YÃj1.366c/ tad.ardham madhyamah proktas tad.ardham adhamah sm­tah // YÃj1.367a/ dhig.daï¬as tv atha vÃg.daï¬o dhana.daï¬o vadhas tathà /(p.124) YÃj1.367c/ (yojyà vyastÃh samastà và hy aparÃdha.vaÓÃd ime // YÃj1.368a/ (j¤ÃtvÃ^aparÃdham deÓam ca kÃlam balam atha^api và / YÃj1.368c/ vayah karma ca vittam ca daï¬am daï¬ye«u (pÃtayet //E [End of the ÃcÃra.adhyÃya] [II. vyavahÃra.adhyÃya](p.125) [1. sÃdhÃraïa.vyavahÃra.mÃt­kÃ.prakaraïam] YÃj2.1a/ vyavahÃrÃn n­pah (paÓyed vidvadbhir brÃhmaïaih saha / YÃj2.1c/ dharmaÓÃstrÃnusÃreïa krodhalobhavivarjitah // YÃj2.2a/ ÓrutÃdhyayanasampannà dharmaj¤Ãh satyavÃdinah / YÃj2.2c/ rÃj¤Ã sabhÃsadah (kÃryà ripau mitre ca ye samÃh // YÃj2.3a/ (apaÓyatà kÃryavaÓÃd vyavahÃrÃn n­peïa tu / YÃj2.3c/ sabhyaih saha (niyoktavyo brÃhmaïah sarvadharmavit // YÃj2.4a/ rÃgÃl lobhÃd bhayÃd vÃpi sm­tyapetÃdikÃriïah / YÃj2.4c/ sabhyÃh p­thak p­thag (daï¬yà vivÃdÃd dviguïam damam // YÃj2.5a/ sm­tyÃcÃravyapetena mÃrgeïÃdhar«itah paraih / YÃj2.5c/ (Ãvedayati ced rÃj¤e vyavahÃrapadam hi tat // YÃj2.6a/ pratyarthino^agrato (lekhyam yathÃveditam arthinà / YÃj2.6c/ samÃmÃsatadardhÃharnÃmajÃtyÃdicihnitam // YÃj2.7a/ ÓrutÃrthasyottaram (lekhyam pÆrvÃvedakasamnidhau / YÃj2.7c/ tato 'rthÅ (lekhayet sadyah pratij¤ÃtÃrthasÃdhanam // YÃj2.8a/ tat.siddhau siddhim (Ãpnoti viparÅtam ato 'nyathà / YÃj2.8c/ catu«pÃd vyavahÃro 'yam vivÃde«ÆpadarÓitah // [2. asÃdhÃraïavyavahÃramÃt­kÃ.prakaraïam] YÃj2.9a/ abhiyogam (anistÅrya nainam (pratyabhiyojayet / YÃj2.9c/ abhiyuktam ca nÃnyena noktam viprak­tim (nayet // YÃj2.10a/ (kuryÃt pratyabhiyogam ca kalahe sÃhase«u ca / YÃj2.10c/ ubhayoh pratibhÆr (grÃhyah samarthah kÃryanirïaye // YÃj2.11a/ nihnave bhÃvito (dadyÃd dhanam rÃj¤e ca tatsamam / YÃj2.11c/ mithyÃbhiyogÅ dviguïam abhiyogÃd dhanam (vahet // YÃj2.12a/ sÃhasasteyapÃru«yago'abhiÓÃpÃtyaye striyÃm / YÃj2.12c/ (vivÃdayet sadya eva kÃlo 'anyatra-icchayà sm­tah // YÃj2.13a/ deÓÃd deÓÃntaram (yÃti s­kkiïÅ (parile¬hi ca / YÃj2.13c/ lalÃÂam (svidyate cÃsya mukham vaivarïyam (eti ca // YÃj2.14a/ (pariÓu«yatskhaladvÃkyo viruddham bahu bhëite / YÃj2.14c/ vÃk.cak«uh (pÆjayati no tathau«Âhau (nirbhujaty api // YÃj2.15a/ svabhÃvÃd vik­tim (gacchen manovÃkkÃyakarmabhih / YÃj2.15c/ abhiyoge 'tha sÃk«ye và du«Âah sa parikÅrtitah // YÃj2.16a/ samdigdhÃrtham svatantro yah (sÃdhayed yaÓ ca (ni«patet / YÃj2.16c/ na cÃhÆto (vadet kimcidd hÅno (daï¬yaÓ ca sa sm­tah // YÃj2.17a/ sÃk«i«Æbhayatah satsu sÃk«iïah pÆrvavÃdinah / YÃj2.17c/ pÆrvapak«e.adharÅbhÆte (bhavanty uttaravÃdinah // YÃj2.18a/ sapaïaÓ ced vivÃdah (syÃt tatra hÅnam tu (dÃpayet / YÃj2.18c/ daï¬aæ ca svapaïam caiva dhanine dhanam eva ca // YÃj2.19a/ chalam (nirasya bhÆtena vyavahÃrÃn (nayen n­pah / YÃj2.19c/ bhÆtam apy anupanyastaæ (hÅyate vyavahÃratah // YÃj2.20a/ (nihnute likhitaæ na^ekam ekadeÓe vibhÃvitah / YÃj2.20c/ (dÃpyah sarvam n­peïÃrthaæ na (grÃhyas tv aniveditah // YÃj2.21a/ sm­tyor virodhe nyÃyas tu balavÃn vyavahÃratah / YÃj2.21c/ arthaÓÃstrÃt tu balavad dharmaÓÃstram iti sthitih // YÃj2.22a/ pramÃïam likhitam bhuktih sÃk«iïaÓ ca.iti kÅrtitam / YÃj2.22c/ e«Ãm anyatamÃbhÃve divyÃnyatamam (ucyate // YÃj2.23a/ sarve«v arthavivÃde«u balavaty uttarÃkriyà / YÃj2.23c/ Ãdhau pratigrahe krÅte pÆrvà tu balavattarà // YÃj2.24a/ (paÓyato.(abruvato bhÆmer hÃnir vimÓati.vÃr«ikÅ / YÃj2.24c/ pareïa (bhujyamÃnÃyà dhanasya daÓavÃr«ikÅ // YÃj2.25a/ ÃdhisÅma.upanik«epaja¬abÃladhanair vinà / YÃj2.25c/ tathÃ.upanidhirÃjastrÅÓrotriyÃïÃm dhanair api // YÃj2.26a/ ÃdhyÃdÅnÃm vihartÃram dhanine (dÃpayed dhanam / YÃj2.26c/ daï¬am ca tatsamam rÃj¤e Óaktyapek«am athÃpi và // YÃj2.27a/ Ãgamo.abhyadhiko bhogÃd vinà pÆrvakramÃgatÃt / YÃj2.27c/ Ãgame.api balam na.eva bhuktih stokÃapi yatra no // YÃj2.28a/ Ãgamas tu k­to yena so.abhiyuktas tam (uddharet / YÃj2.28c/ na tatsutas tatsuto và bhuktis tatra garÅyasÅ // YÃj2.29a/ yo.abhiyuktah para.itah (syÃt tasya rikthÅ tam (uddharet / YÃj2.29c/ na tatra kÃraïam bhuktir Ãgamena vinÃk­tà // YÃj2.30a/ n­peïÃdhik­tÃh pÆgÃh Óreïayo.atha kulÃni ca / YÃj2.30c/ pÆrvam pÆrvam guru j¤eyam vyavahÃravidhau n­ïÃm // YÃj2.31a/ bala.upÃdhivinirv­ttÃn vyavahÃrÃn (nivartayet / YÃj2.31c/ strÅ.naktam.antarÃgÃra.bahih.Óatruk­tÃæs tathà // YÃj2.32a/ matta.unmattÃrtavyasanibÃlabhÅtÃdiyojitah / YÃj2.32c/ asambaddhak­taÓ caiva vyavahÃro na (sidhyati // YÃj2.33a/ prana«ÂÃdhigatam (deyam n­peïa dhanine dhanam / YÃj2.33c/ (vibhÃvayen na cel liÇgais tatsamam daï¬am (arhati // YÃj2.34a/ rÃjà (labdhvà nidhim (dadyÃd dvijebhyo.ardham dvijah punah/ YÃj2.34c/ vidvÃn aÓe«am (ÃdadyÃt sa sarvasya prabhur yatah // YÃj2.35a/ itareïa nidhau labdhe rÃjà «a«ÂhÃæÓam (Ãharet / YÃj2.35c/ aniveditavij¤Ãto (dÃpyas tam daï¬am eva ca // YÃj2.36a/ (deyam caurah­tam dravyam rÃj¤Ã jÃnapadÃya tu / YÃj2.36c/ (adadadd hi (samÃpnoti kilbi«am yasya tasya tat // [3. ­ïa.ÃdÃna.prakaraïam] YÃj2.37a/ aÓÅti.bhÃgo v­ddhih (syÃn mÃsi mÃsi sabandhake / YÃj2.37c/ varïa.kramÃt^Óatam dvi.tri.catu«.pa¤cakam anyathà // YÃj2.38a/ kÃntÃragÃs tu daÓakam sÃmudrà vimÓakam Óatam / YÃj2.38c/ (dadyur và sva.k­tÃm v­ddhim sarve sarvÃsu jÃti«u // YÃj2.39a/ samtatis tu paÓu.strÅïÃm rasasya^a«Âa.guïà parà /(p.162) YÃj2.39c/ vastra.dhÃnya.hiraïyÃnÃm catus.tri.dvi.guïà parà // YÃj2.40a/ prapannam (sÃdhayann artham na vÃcyo n­pater (bhavet /(p.163) YÃj2.40c/ (sÃdhyamÃno n­pam (gacchan (daï¬yo (dÃpyaÓ ca tad.dhanam // YÃj2.41a/ g­hÅta.anukramÃd (dÃpyo dhaninÃm adhama.­ïikah / YÃj2.41c/ (dattvà tu brÃhmaïÃya^eva n­pates tad.anantaram // YÃj2.42a/ rÃj¤Ã^adhama.­ïiko (dÃpyah sÃdhitÃd daÓakam Óatam /(p.164) YÃj2.42c/ pa¤cakam ca Óatam (dÃpyah prÃpta.artho hy uttama.­ïikah // YÃj2.43a/ hÅna.jÃtim parik«Åïam ­ïa.artham karma (kÃrayet / YÃj2.43c/ brÃhmaïas tu parik«Åïah Óanair (dÃpyo yathÃ.udayam // YÃj2.44a/ (dÅyamÃnam na (g­hïÃti prayuktam yah svakam dhanam / YÃj2.44c/ madhyastha.sthÃpitam cet (syÃd (vardhate na tatah param // YÃj2.45a/ avibhaktaih kuÂumba.arthe yad ­ïam tu k­tam (bhavet /(p.165) YÃj2.45c/ (dadyus tad rikthinah prete pro«ite và kuÂumbini // YÃj2.46a/ na yo«it.pati.putrÃbhyÃm na putreïa k­tam pità / YÃj2.46c/ (dadyÃd ­te kuÂumba.arthÃn na patih strÅ.k­tam tathà // YÃj2.47a/ surÃ.kÃma.dyÆta.k­tam daï¬a.Óulka.avaÓi«Âakam / YÃj2.47c/ v­thÃ.dÃnam tathaiva^iha putro (dadyÃn na pait­kam // YÃj2.48a/ gopa.Óauï¬ika.ÓailÆ«a.rajaka.vyÃdha.yo«itÃm / YÃj2.48c/ ­ïam (dadyÃt patis te«Ãm yasmÃd v­ttis tad.ÃÓrayà // YÃj2.49a/ pratipannam striyà (deyam patyà và saha yat k­tam /(p.166) YÃj2.49c/ svayam.k­tam và yad ­ïam na anyat strÅ (dÃtum (arhati // YÃj2.50a/ pitari pro«ite prete vyasana.abhiplute^api và / YÃj2.50c/ putra.pautrair ­ïam (deyam nihnave sÃk«i.bhÃvitam // YÃj2.51a/ riktha.grÃha ­ïam (dÃpyo yo«id.grÃhas tathaiva ca /(p.167) YÃj2.51c/ putro^ananya.ÃÓrita.dravyah putra.hÅnasya rikthinah // YÃj2.52a/ bhrÃtÌïÃm atha dampatyoh pituh putrasya caiva hi /(p.169) YÃj2.52c/ prÃtibhÃvyam ­ïam sÃk«yam avibhakte na tu sm­tam // YÃj2.53a/ darÓane pratyaye dÃne prÃtibhÃvyam (vidhÅyate /(p.170) YÃj2.53c/ Ãdyau tu vitathe (dÃpyÃv itarasya sutà api // YÃj2.54a/ darÓana.pratibhÆr yatra m­tah prÃtyayiko^api và /(p.171) YÃj2.54c/ na tat.putrà ­ïam (dadyur (dadyur dÃnÃya yah sthitah // YÃj2.55a/ bahavah (syur yadi sva.amÓair (dadyuh pratibhuvo dhanam / YÃj2.55c/ eka.cchÃyÃ.ÃÓrite«v e«u dhanikasya yathÃ.ruci // YÃj2.56a/ pratibhÆr dÃpito yat tu prakÃÓam dhanino dhanam /(p.172) YÃj2.56c/ dvi.guïam (pratidÃtavyam ­ïikais tasya tad (bhavet // YÃj2.57a/ samtatih strÅ.paÓu«v eva dhÃnyam tri.guïam eva ca /(p.173) YÃj2.57c/ vastram catur.guïam proktam rasaÓ ca a«Âa.guïas tathà // YÃj2.58a/ Ãdhih (praïaÓyed dvi.guïe dhane yadi na (mok«yate / YÃj2.58c/ kÃle kÃla.k­to (naÓyet phala.bhogyo na (naÓyati // YÃj2.59a/ gopya.adhibhoge no v­ddhih sa.upakÃre ca hÃpite /(p.174) YÃj2.59c/ na«Âo (deyo vina«ÂaÓ ca daiva.rÃja.k­tÃd ­te // YÃj2.60a/ Ãdheh svÅkaraïÃt siddhÅ (rak«yamÃïo^apy asÃratÃm /(p.175) YÃj2.60c/ yÃtaÓ ced anya Ãdheyo dhana.bhÃg và dhanÅ (bhavet // YÃj2.61a/ caritra.bandhaka.k­tam sa v­ddhyà (dÃpayed dhanam / YÃj2.61c/ satyam.kÃra.k­tam dravyam dvi.guïam (pratidÃpayet // YÃj2.62a/ upasthitasya (moktavya Ãdhih steno^anyathà (bhavet /(p.176) YÃj2.62c/ prayojake^asati dhanam kule (nyasya^Ãdhim (ÃpnuyÃt // YÃj2.63a/ tat.kÃla.k­ta.mÆlyo và tatra (ti«Âhed av­ddhikah / YÃj2.63c/ vinà dhÃraïakÃd vÃ^api (vikrÅïÅta sa.sÃk«ikam // YÃj2.64a/ yadà tu dvi.guïÅ.bhÆtam ­ïam Ãdhau tadà khalu /(p.177) YÃj2.64c/ (mocya Ãdhis tad.utpanne pravi«Âe dvi.guïe dhane //E [4. upanidhi.prakaraïam](p.178) YÃj2.65a/ vÃsanastham (anÃkhyÃya haste^anyasya yad (arpyate / YÃj2.65c/ dravyam tad aupanidhikam (pratideyam tathÃ^eva tat // YÃj2.66a/ na (dÃpyo^apah­tam tam tu rÃja.daivika.taskaraih / YÃj2.66c/ bhre«aÓ cen mÃrgite 'adatte (dÃpyo daï¬am ca tat.samam // YÃj2.67a/ (ÃjÅvan sva.icchayà (daï¬yo (dÃpyas tam ca^api sa.udayam / YÃj2.67c/ yÃcita.anvÃhita.nyÃsa.nik«epa.Ãdi«v ayam vidhih //E (p.179) [5. sÃk«i.prakaraïam] YÃj2.68a/ tapasvino dÃna.ÓÅlÃh kulÅnÃh satya.vÃdinah /(p.180) YÃj2.68c/ dharma.pradhÃnà ­javah putravanto dhana.anvitÃh // YÃj2.69a/ try.avarÃh sÃk«iïo j¤eyÃh Órauta.smÃrta.kriyÃ.parÃh / YÃj2.69c/ yathÃ.jÃti yathÃ.varïam sarve sarve«u và sm­tÃh // YÃj2.70a/ strÅ.bÃla.v­ddha.kitava.matta.unmatta.abhiÓastakÃh /(p.181) YÃj2.70c/ raÇga.avatÃri.pÃkhaï¬i.kÆÂa.k­d.vikala.indriyÃh // YÃj2.71a/ patita.Ãpta.artha.sambandhi.sahÃya.ripu.taskarÃh / YÃj2.71c/ sÃhasÅ d­«Âa.do«aÓ ca nirdhÆta.ÃdyÃs tv asÃk«iïah // YÃj2.72a/ ubhaya.anumatah sÃk«Å (bhavaty eko^api dharmavit /(p.182) YÃj2.72c/ sarvah sÃk«Å samgrahaïe caurya.pÃru«ya.sÃhase // YÃj2.73a/ sÃk«iïah (ÓrÃvayed vÃdi.prativÃdi.samÅpagÃn / YÃj2.73c/ ye pÃtaka.k­tÃm lokà mahÃ.pÃtakinÃm tathà //(p.183) YÃj2.74a/ agni.dÃnÃm ca ye lokà ye ca strÅ.bÃla.ghÃtinÃm / YÃj2.74c/ sa tÃn sarvÃn (avÃpnoti yah sÃk«yam an­tam (vadet // YÃj2.75a/ suk­tam yat tvayà kimcij janma.antara.Óataih k­tam / YÃj2.75c/ tat sarvam tasya (jÃnÅhi yam (parÃjayase m­«Ã // YÃj2.76a/ (abruvan hi narah sÃk«yam ­ïam sa.daÓa.bandhakam /(p.184) YÃj2.76c/ rÃj¤Ã sarvam pradÃpyah (syÃt «aÂ.catvÃrimÓake^ahani // YÃj2.77a/ na (dadÃti hi yah sÃk«yam (jÃnann api nara.adhamah / YÃj2.77c/ sa kÆÂa.sÃk«iïÃm pÃpais tulyo daï¬ena caiva hi // YÃj2.78a/ dvaidhe bahÆnÃm vacanam same«u guïinÃm tathà / YÃj2.78c/ guïi.dvaidhe tu vacanam grÃhyam ye guïavattamÃh // YÃj2.79a/ yasya^(Æcuh sÃk«iïah satyÃm pratij¤Ãm sa jayÅ (bhavet /(p.185) YÃj2.79c/ anyathà vÃdino yasya dhruvas tasya parÃjayah // YÃj2.80a/ ukte^api sÃk«ibhih sÃk«ye yady anye guïavattamÃh / YÃj2.80c/ dvi.guïà vÃ^anyathà (brÆyuh kÆÂÃh (syuh pÆrva.sÃk«iïah // YÃj2.81a/ p­thak p­thag (daï¬anÅyÃh kÆÂak­t sÃk«iïas tathà /(p.187) YÃj2.81c/ vivÃdÃd dvi.guïam daï¬am (vivÃsyo brÃhmaïah sm­tah // YÃj2.82a/ yah sÃk«yam (ÓrÃvito^anyebhyo (nihnute tat tamo.v­tah /(p.189) YÃj2.82c/ sa (dÃpyo^a«Âa.guïam daï¬am brÃhmaïam tu (vivÃsayet // YÃj2.83a/ varïinÃm hi vadho yatra tatra sÃk«y an­tam (vadet / YÃj2.83c/ tat.pÃvanÃya (nirvÃpyaÓ caruh sÃrasvato dvijaih //E (p.190) [6. lekhya.prakaraïam](p.191) YÃj2.84a/ yah kaÓcid artho ni«ïÃtah sva.rucyà tu parasparam / YÃj2.84c/ lekhyam tu sÃk«imat (kÃryam tasmin dhanika.pÆrvakam // YÃj2.85a/ samÃ.mÃsa.tad.ardha.ahar.nÃma.jÃti.sva.gotrakaih / YÃj2.85c/ sa.brahmacÃrika.ÃtmÅya.pit­.nÃma.Ãdi.cihnitam // YÃj2.86a/ samÃpte^arthe ­ïÅ nÃma sva.hastena (niveÓayet / YÃj2.86c/ matam me^amuka.putrasya yad atra^upari lekhitam // YÃj2.87a/ sÃk«iïaÓ ca sva.hastena pit­.nÃmaka.pÆrvakam /(p.192) YÃj2.87c/ atra^aham amukah sÃk«Å (likheyur iti te samÃh // YÃj2.88a/ ubhaya.abhyarthitena^etan mayà hy amuka.sÆnunà / YÃj2.88c/ likhitam hy amukena^iti lekhako^ante tato (likhet // YÃj2.89a/ vinÃ^api sÃk«ibhir (lekhyam sva.hasta.likhitam tu yat / YÃj2.89c/ tat pramÃïam sm­tam lekhyam bala.upadhi.k­tÃd ­te // YÃj2.90a/ ­ïam lekhya.k­tam (deyam puru«ais tribhir eva tu /(p.193) YÃj2.90c/ Ãdhis tu (bhujyate tÃvad yÃvat tan na (pradÅyate // YÃj2.91a/ deÓa.antarasthe durlekhye na«Âa.unm­«Âe h­te tathà / YÃj2.91c/ bhinne dagdhe^athavà chinne lekhyam anyat tu (kÃrayet // YÃj2.92a/ samdigdha.lekhya.Óuddhih (syÃt sva.hasta.likhita.Ãdibhih /(p.195) YÃj2.92c/ yukti.prÃpti.kriyÃ.cihna.sambandha.Ãgama.hetubhih // YÃj2.93a/ lekhyasya p­«Âhe^(abhilikhed (dattvà (dattvÃ^­ïiko dhanam / YÃj2.93c/ dhanÅ vÃ^upagatam (dadyÃt sva.hasta.paricihnitam // YÃj2.94a/ (dattvÃ^­ïam (pÃÂayel lekhyam Óuddhyai vÃ^anyat tu (kÃrayet / YÃj2.94c/ sÃk«imac ca (bhaved yad và tad (dÃtavyam sa.sÃk«ikam //E (p.196) [7. divya.prakaraïam] YÃj2.95a/ tulÃ.agny.Ãpo vi«am koÓo divyÃni^iha viÓuddhaye / YÃj2.95c/ mahÃ.abhiyoge«v etÃni ÓÅr«akasthe^abhiyoktari // YÃj2.96a/ rucyà vÃ^anyatarah (kuryÃd itaro (vartayet^Óirah /(p.197) YÃj2.96c/ vinÃ^api ÓÅr«akÃt (kuryÃn n­pa.drohe^atha pÃtake // YÃj2.97a/ sa.cailam snÃtam (ÃhÆya sÆrya.udaya upo«itam /(p.198) YÃj2.97c/ (kÃrayet sarva.divyÃni n­pa.brÃhmaïa.samnidhau // YÃj2.98a/ tulà strÅ.bÃla.v­ddha.andha.paÇgu.brÃhmaïa.rogiïÃm /(p.199) YÃj2.98c/ agnir jalam và ÓÆdrasya yavÃh sapta vi«asya và // YÃj2.99a/ na^asahasrÃdd (haret phÃlam na vi«am na tulÃm tathà /(p.200) YÃj2.99c/ n­pa.arthe«v abhiÓÃpe ca (vaheyuh Óucayah sadà //(p.201) YÃj2.100a/ tulÃ.dhÃraïa.vidvadbhir abhiyuktas tulÃ.ÃÓritah / YÃj2.100c/ pratimÃna.samÅ.bhÆto rekhÃm (k­tvÃ^avatÃritah // YÃj2.101a/ tvam tule satya.dhÃmÃ^(asi purà devair vinirmità / YÃj2.101c/ tat satyam (vada kalyÃïi samÓayÃn mÃm (vimocaya // YÃj2.102a/ yady (asmi pÃpa.k­n mÃtas tato mÃm tvam adho (naya / YÃj2.102c/ ÓuddhaÓ ced (gamaya^Ærdhvam mÃm tulÃm ity (abhimantrayet // YÃj2.103a/ karau vim­dita.vrÅher (lak«ayitvà tato (nyaset /(p.205) YÃj2.103c/ sapta.aÓvatthasya patrÃïi tÃvat sÆtreïa (ve«Âayet // YÃj2.104a/ tvam agne sarva.bhÆtÃnÃm antaÓ (carasi pÃvaka / YÃj2.104c/ sÃk«ivat puïya.pÃpebhyo (brÆhi satyam kave mama // YÃj2.105a/ tasya^ity uktavato lauham pa¤cÃÓat palikam samam /(p.206) YÃj2.105c/ agni.varïam (nyaset piï¬am hastayor ubhayor api // YÃj2.106a/ sa tam (ÃdÃya sapta^eva maï¬alÃni Óanair (vrajet / YÃj2.106c/ «o¬aÓa.angulakam (j¤eyam maï¬alam tÃvad antaram // YÃj2.107a/ (muktvÃ^agnim m­dita.vrÅhir adagdhah Óuddhim (ÃpnuyÃt /(p.207) YÃj2.107c/ antarà patite piï¬e samdehe và punar (haret //(p.208) YÃj2.108a/ satyena mÃ^(abhirak«a tvam varuïa^ity (abhiÓÃpya kam / YÃj2.108c/ nÃbhi.daghna.udakasthasya (g­hÅtvÃ^ÆrÆ jalam (vaÓet // YÃj2.109a/ sama.kÃlam i«um muktam (ÃnÅya^anyo javÅ narah / YÃj2.109c/ gate tasmin nimagna.aÇgam (paÓyec cet^Óuddhim (ÃpnuyÃt // (p.209) YÃj2.110a/ tvam vi«a brahmaïah putrah satya.dharme vyavasthitah /(p.211) YÃj2.110c/ (trÃyasva^asmÃd abhÅÓÃpÃt satyena (bhava me^am­tam // YÃj2.111a/ evam (uktvà vi«am ÓÃrÇgam (bhak«ayedd hima.Óailajam / YÃj2.111c/ yasya vegair vinà (jÅryet^Óuddhim tasya (vinirdiÓet // YÃj2.112a/ devÃn ugrÃn (samabhyarcya tat.snÃna.udakam (Ãharet /(p.212) YÃj2.112c/ (samsrÃvya (pÃyayet tasmÃj jalam tu pras­ti.trayam // YÃj2.113a/ arvÃk caturdaÓÃd ahno yasya no rÃja.daivikam /(p.213) YÃj2.113c/ vyasanam (jÃyate ghoram sa Óuddhah (syÃn na samÓayah // [8. dÃya.vibhÃga.prakaraïam](p.216) YÃj2.114a/ vibhÃgam cet pità (kuryÃd icchayà (vibhajet sutÃn /(p.220) YÃj2.114c/ jye«Âham và Óre«Âha.bhÃgena sarve và (syuh sama.amÓinah // YÃj2.115a/ yadi (kuryÃt samÃn amÓÃn patnyah (kÃryÃh sama.amÓikÃh / (221) YÃj2.115c/ na dattam strÅ.dhanam yÃsÃm bhartrà và ÓvaÓureïa và // YÃj2.116a/ Óaktasya^(anÅhamÃnasya kimcid (dattvà p­thak kriyà / YÃj2.116c/ nyÆna.adhika.vibhaktÃnÃm dharmyah pit­.k­tah (sm­tah // YÃj2.117a/ (vibhajeran sutÃh pitror Ærdhvam riktham ­ïam samam /(p.222) YÃj2.117c/ mÃtur duhitarah Óe«am ­ïÃt tÃbhya ­te^anvayah //(p.223) YÃj2.118a/ pit­.dravya.avirodhena yad anyat svayam arjitam /(p.224) YÃj2.118c/ maitra.maudvÃhikam caiva dÃyÃdÃnÃm na tad (bhavet // YÃj2.119a/ kramÃd abhyÃgatam dravyam h­tam apy (uddharet tu yah / YÃj2.119c/ dÃyÃdebhyo na tad (dadyÃd vidyayà labdham eva ca // YÃj2.120a/ sÃmÃnya.artha.samutthÃne vibhÃgas tu samah sm­tah /(p.226) YÃj2.120c/ aneka.pit­kÃïÃm tu pit­to bhÃga.kalpanà // YÃj2.121a/ bhÆr yà pitÃmaha.upÃttà nibandho dravyam eva và /(p.227) YÃj2.121c/ tatra (syÃt sad­Óam svÃmyam pituh putrasya caiva hi // YÃj2.122a/ vibhakte«u suto jÃtah savarïÃyÃm vibhÃga.bhÃk /(p.228) YÃj2.122c/ d­ÓyÃd và tad vibhÃgah (syÃd Ãya.vyaya.viÓodhitÃt // YÃj2.123a/ pit­bhyÃm yasya tad dattam tat tasya^eva dhanam (bhavet /(p.229) YÃj2.123c/ pitur Ærdhvam (vibhajatÃm mÃtÃ^apy amÓam samam (haret // YÃj2.124a/ asamsk­tÃs tu (samskÃryà bhrÃt­bhih pÆrva.samsk­taih / YÃj2.124c/ bhaginyaÓ ca nijÃd amÓÃd (dattvÃ^amÓam tu turÅyakam // YÃj2.125a/ catus.tri.dvy.eka.bhÃgÃh (syur varïaÓo brÃhmaïa.ÃtmajÃh /(231) YÃj2.125c/ k«atrajÃs tri.dvy.eka.bhÃgà vi¬jÃs tu dvy.eka.bhÃginah // YÃj2.126a/ anyonya.apah­tam dravyam vibhakte yat tu (d­Óyate / YÃj2.126c/ tat punas te samair amÓair (vibhajerann iti sthitih // YÃj2.127a/ aputreïa para.k«etre niyoga.utpÃditah sutah /(p.232) YÃj2.127c/ ubhayor apy asau rikthÅ piï¬a.dÃtà ca dharmatah // YÃj2.128a/ auraso dharma.patnÅjas tat.samah putrikÃ.sutah /(p.234) YÃj2.128c/ k«etrajah k«etra.jÃtas tu sa.gotreïa^itareïa và // YÃj2.129a/ g­he pracchanna utpanno gƬhajas tu sutah sm­tah / YÃj2.129c/ kÃnÅnah kanyakÃ.jÃto mÃtÃmaha.suto matah // YÃj2.130a/ ak«atÃyÃm k«atÃyÃm và jÃtah paunarbhavah sutah / YÃj2.130c/ (dadyÃn mÃtà pità và yam sa putro dattako (bhavet // YÃj2.131a/ krÅtaÓ ca tÃbhyÃm vikrÅtah k­trimah (syÃt svayam.k­tah /(235) YÃj2.131c/ (dattvÃ^Ãtmà tu svayam.datto garbhe vinnah saha.Ƭhajah // YÃj2.132a/ uts­«Âo (g­hyate yas tu so^apaviddho (bhavet sutah /(p.236) YÃj2.132c/ piï¬ado^amÓa.haraÓ ca^e«Ãm pÆrva.abhÃve parah parah // YÃj2.133a/ sa.jÃtÅye«v ayam proktas tanaye«u mayà vidhih /(p.237) YÃj2.133c/ jÃto^api dÃsyÃm ÓÆdreïa kÃmato^amÓa.haro (bhavet //(p.238) YÃj2.134a/ m­te pitari (kuryus tam bhrÃtaras tv ardha.bhÃgikam / YÃj2.134c/ abhrÃt­ko (haret sarvam duhitÌïÃm sutÃd ­te // YÃj2.135a/ patnÅ duhitaraÓ caiva pitarau bhrÃtaras tathà / YÃj2.135c/ tat.sutà gotrajà bandhu.Ói«ya.sa.brahmacÃriïah // YÃj2.136a/ e«Ãm abhÃve pÆrvasya dhana.bhÃg uttara.uttarah / YÃj2.136c/ svar.yÃtasya hy aputrasya sarva.varïe«v ayam vidhih // YÃj2.137a/ vÃnaprastha.yati.brahmacÃriïÃm riktha.bhÃginah /(p.247) YÃj2.137c/ krameïa^ÃcÃrya.sat.Ói«ya.dharma.bhrÃt­.eka.tÅrthinah // YÃj2.138a/ sams­«Âinas tu sams­«ÂÅ sodarasya tu sodarah /(p.248) YÃj2.138c/ (dadyÃd (apaharec ca^amÓam jÃtasya ca m­tasya ca // YÃj2.139a/ anya.udaryas tu sams­«ÂÅ na anya.udaryo dhanam (haret / YÃj2.139c/ asams­«Ây api vÃ^(ÃdadyÃt sams­«Âo na^anya.mÃt­jah // YÃj2.140a/ klÅbo^atha patitas tajjah paÇgur unmattako ja¬ah /(249) YÃj2.140c/ andho^acikitsya.roga.Ãdyà (bhartavyÃh (syur niramÓakÃh // YÃj2.141a/ aurasÃh k«etrajÃs tv e«Ãm nirdo«Ã bhÃga.hÃriïah /(p.250) YÃj2.141c/ sutÃÓ ca^e«Ãm (prabhartavyà yÃvad vai bhart­.sÃtk­tÃh // YÃj2.142a/ aputrà yo«itaÓ ca^e«Ãm (bhartavyÃh sÃdhu.v­ttayah / YÃj2.142c/ (nirvÃsyà vyabhicÃriïyah pratikÆlÃs tathaiva ca // YÃj2.143a/ pit­.mÃt­.pati.bhrÃt­.dattam adhyagny.upÃgatam / YÃj2.143c/ Ãdhivedanika.Ãdyam ca strÅ.dhanam parikÅrtitam // YÃj2.144a/ bandhu.dattam tathà Óulkam anvÃdheyakam eva ca /(p.251) YÃj2.144c/ atÅtÃyÃm aprajasi bÃndhavÃs tad (avÃpnuyuh // YÃj2.145a/ apraja.strÅ.dhanam bhartur brÃhma.Ãdi«u catur«v api / YÃj2.145c/ duhitÌïÃm prasÆtà cet^Óe«e«u pit­.gÃmi tat // YÃj2.146a/ (dattvà kanyÃm (haran daï¬yo vyayam (dadyÃc ca sa.udayam /(p.253) YÃj2.146c/ m­tÃyÃm dattam (ÃdadyÃt (pariÓodhya^ubhaya.vyayam // YÃj2.147a/ durbhik«e dharma.kÃrye ca vyÃdhau sampratirodhake / YÃj2.147c/ g­hÅtam strÅ.dhanam bhartà na striyai (dÃtum (arhati // YÃj2.148a/ adhivinna.striyai (dadyÃd Ãdhivedanikam samam /(p.254) YÃj2.148c/ na dattam strÅ.dhanam yasyai datte tv ardham (prakalpayet // YÃj2.149a/ vibhÃga.nihnave j¤Ãti.bandhu.sÃk«y.abhilekhitaih / YÃj2.149c/ vibhÃga.bhÃvanà j¤eyà g­ha.k«etraiÓ ca yautakaih //E [9. sÅmÃ.vivÃda.prakaraïam](p.255) YÃj2.150a/ sÅmno vivÃde k«etrasya sÃmantÃh sthavira.Ãdayah / YÃj2.150c/ gopÃh sÅmÃ.k­«Ãïà ye sarve ca vana.gocarÃh // YÃj2.151a/ (nayeyur ete sÅmÃnam sthala.aÇgÃra.tu«a.drumaih / YÃj2.151c/ setu.valmÅka.nimna.asthi.caitya.Ãdyair upalak«itÃm // YÃj2.152a/ sÃmantà và sama.grÃmÃÓ catvÃro^a«Âau daÓa^api và /(p.256) YÃj2.152c/ rakta.srag.vasanÃh sÅmÃm (nayeyuh k«iti.dhÃriïah // YÃj2.153a/ an­te tu p­thag (daï¬yà rÃj¤Ã madhyama.sÃhasam /(p.258) YÃj2.153c/ abhÃve j¤Ãt­.cihnÃnÃm rÃjà sÅmnah pravartità // YÃj2.154a/ ÃrÃma.Ãyatana.grÃma.nipÃna.udyÃna.veÓmasu /(p.259) YÃj2.154c/ e«a eva vidhir (j¤eyo var«a.ambu.pravaha.Ãdi«u // YÃj2.155a/ maryÃdÃyÃh prabhede ca sÅmÃ.atikramaïe tathà / YÃj2.155c/ k«etrasya haraïe daï¬Ã adhama.uttama.madhyamÃh // YÃj2.156a/ na ni«edhyo^alpa.bÃdhas tu setuh kalyÃïa.kÃrakah /(p.260) YÃj2.156c/ para.bhÆmim (haran kÆpah svalpa.k«etro^bahu.udakah // YÃj2.157a/ svÃmine yo^(anivedya^eva k«etre setum (pravartayet / YÃj2.157c/ utpanne svÃmino bhogas tad.abhÃve mahÅ.pateh // YÃj2.158a/ phÃla.Ãhatam api k«etram na (kuryÃd yo na (kÃrayet / YÃj2.158c/ sa (pradÃpyah k­«Âa.phalam k«etram anyena (kÃrayet //E [10. svÃmi.pÃla.vivÃda.prakaraïam](p.261) YÃj2.159a/ mëÃn a«Âau tu mahi«Å sasya.ghÃtasya kÃriïÅ / YÃj2.159c/ (daï¬anÅyà tad.ardham tu gaus tad.ardham aja.avikam // YÃj2.160a/ (bhak«ayitvÃ^upavi«ÂÃnÃm yathÃ.uktÃd dvi.guïo damah / YÃj2.160c/ samam e«Ãm vivÅte^api khara.u«Âram mahi«Å.samam // YÃj2.161a/ yÃvat sasyam (vinaÓyet tu tÃvat (syÃt k«etriïah phalam /(p.262) YÃj2.161c/ gopas (tìyaÓ ca gomÅ tu pÆrva.uktam daï¬am (arhati // YÃj2.162a/ pathi grÃma.vivÅta.ante k«etre do«o na (vidyate / YÃj2.162c/ akÃmatah kÃma.cÃre cauravad daï¬am (arhati // YÃj2.163a/ mahÃ.uk«a.uts­«Âa.paÓavah sÆtikÃ.gantuka.Ãdayah /(p.263) YÃj2.163c/ pÃlo ye«Ãm na te (mocyà daiva.rÃja.pariplutÃh // YÃj2.164a/ yathÃ^arpitÃn paÓÆn gopah sÃyam (pratyarpayet tathà / YÃj2.164c/ pramÃda.m­ta.na«ÂÃmÓ ca (pradÃpyah k­ta.vetanah // YÃj2.165a/ pÃla.do«a.vinÃÓe tu pÃle daï¬o (vidhÅyate /(p.264) YÃj2.165c/ ardha.trayodaÓa.païah svÃmino dravyam eva ca // YÃj2.166a/ grÃmya.icchayà go.pracÃro bhÆmi.rÃja.vaÓena và / YÃj2.166c/ dvijas t­ïa.edhah.pu«pÃïi sarvatah sarvadà (haret // YÃj2.167a/ dhanuh.Óatam parÅïÃho grÃme k«etra.antaram (bhavet / YÃj2.167c/ dve Óate kharvaÂasya (syÃn nagarasya catuh.Óatam //E [11. asvÃmi.vikraya.prakaraïam](p.265) YÃj2.168a/ svam (labheta^anya.vikrÅtam kretur do«o^aprakÃÓite / YÃj2.168c/ hÅnÃd raho hÅna.mÆlye velÃ.hÅne ca taskarah // YÃj2.169a/ na«Âa.apah­tam (ÃsÃdya hartÃram (grÃhayen naram / YÃj2.169c/ deÓa.kÃla.atipattau ca (g­hÅtvà svayam (arpayet // YÃj2.170a/ vikretur darÓanÃt^Óuddhih svÃmÅ dravyam n­po damam /(p.170) YÃj2.170c/ kretà mÆlyam (avÃpnoti tasmÃd yas tasya vikrayÅ // YÃj2.171a/ Ãgamena^upabhogena na«Âam (bhÃvyam ato^anyathà / YÃj2.171c/ pa¤ca.bandho damas tasya rÃj¤e tena^avibhÃvite // YÃj2.172a/ h­tam prana«Âam yo dravyam para.hastÃd (avÃpnuyÃt /(p.267) YÃj2.172c/ (anivedya n­pe (daï¬yah sa tu «aï.ïavatim païÃn // YÃj2.173a/ Óaulkikaih sthÃna.pÃlair và na«Âa.apah­tam Ãh­tam / YÃj2.173c/ arvÃk samvatsarÃt svÃmÅ (hareta parato n­pah // YÃj2.174a/ païÃn ekaÓaphe (dadyÃc caturah pa¤ca mÃnu«e / YÃj2.174c/ mahi«a.u«Âra.gavÃm dvau dvau pÃdam pÃdam aja.avike //E [12. datta.apradÃnika.prakaraïam](p.268) YÃj2.175a/ svam kuÂumba.avirodhena (deyam dÃra.sutÃd ­te / YÃj2.175c/ na^anvaye sati sarvasvam yac ca^anyasmai pratiÓrutam // YÃj2.176a/ pratigrahah prakÃÓah (syÃt sthÃvarasya viÓe«atah /(p.269) YÃj2.176c/ (deyam pratiÓrutam caiva (dattvà na^(apaharet punah //E [13. krÅta.anuÓaya.prakaraïam](p.270) YÃj2.177a/ daÓa.eka.pa¤ca.sapta.aha.mÃsa.try.aha.ardha.mÃsikam / YÃj2.177c/ bÅja.ayo.vÃhya.ratna.strÅ.dohya.pumsÃm parÅk«aïam // YÃj2.178a/ agnau suvarïam ak«Åïam rajate dvi.palam Óate /(p.271) YÃj2.178c/ a«Âau trapuïi sÅse ca tÃmre pa¤ca daÓa^ayasi // YÃj2.179a/ Óate daÓa.palà v­ddhir aurïe kÃrpÃsa.sautrike / YÃj2.179c/ madhye pa¤ca.palà v­ddhih sÆk«me tu tri.palà matà // YÃj2.180a/ kÃrmike roma.baddhe ca trimÓad.bhÃgah k«ayo matah / YÃj2.180c/ na k«ayo na ca v­ddhiÓ ca kauÓeye vÃlkale«u ca // YÃj2.181a/ deÓam kÃlam ca bhogam ca (j¤Ãtvà na«Âe bala.abalam /(p.272) YÃj2.181c/ dravyÃïÃm kuÓalà (brÆyur yat tad (dÃpyam asamÓayam //E [14. abhyupetya.aÓuÓrÆ«Ã.prakaraïam] YÃj2.182a/ balÃd.dÃsÅ.k­taÓ caurair vikrÅtaÓ ca^api (mucyate /(p.273) YÃj2.182c/ svÃmi.prÃïa.prado bhakta.tyÃgÃt tan ni«krayÃd api // YÃj2.183a/ pravrajyÃ.avasito rÃj¤o dÃsa Ã.maraïa.antikam /(p.274) YÃj2.183c/ varïÃnÃm Ãnulomyena dÃsyam na pratilomatah // YÃj2.184a/ k­ta.Óilpo^api (nivaset k­ta.kÃlam guror g­he /(p.275) YÃj2.184c/ antevÃsÅ guru.prÃpta.bhojanas tat.phala.pradah //E [15. samvid.vyatikrama.prakaraïam] YÃj2.185a/ rÃjà (k­tvà pure sthÃnam brÃhmaïÃn (nyasya tatra tu / YÃj2.185c/ traividyam v­ttimad[?] (brÆyÃt sva.dharmah (pÃlyatÃm iti // YÃj2.186a/ nija.dharma.avirodhena yas tu samayiko (bhavet /(p.276) YÃj2.186c/ so^api yatnena (samrak«yo dharmo rÃja.k­taÓ ca yah // YÃj2.187a/ gaïa.dravyam (hared yas tu samvidam (laÇghayec ca yah / YÃj2.187c/ sarvasva.haraïam (k­tvà tam rëÂrÃd (vipravÃsayet // YÃj2.188a/ (kartavyam vacanam sarvaih samÆha.hita.vÃdinÃm / YÃj2.188c/ yas tatra viparÅtah (syÃt sa (dÃpyah prathamam damam // YÃj2.189a/ samÆha.kÃrya [?]ÃyÃtÃn k­ta.kÃryÃn (visarjayet /(p.277) YÃj2.189c/ sa dÃna.mÃna.satkÃraih (pÆjayitvà mahÅ.patih // YÃj2.190a/ samÆha.kÃrya.prahito yal (labheta tad (arpayet / YÃj2.190c/ ekÃdaÓa.guïam (dÃpyo yady asau na^(arpayet svayam // YÃj2.191a/ dharmaj¤Ãh Óucayo^alubdhà (bhaveyuh kÃrya.cintakÃh / YÃj2.191c/ (kartavyam vacanam te«Ãm samÆha.hita.vÃdinÃm // YÃj2.192a/ Óreïi.naigama.pÃkhaï¬a.gaïÃnÃm apy ayam vidhih / YÃj2.192c/ bhedam ca^e«Ãm n­po (rak«et pÆrva.v­ttim ca (pÃlayet //E [16. vetanÃ.dÃna.prakaraïam](p.278) YÃj2.193a/ g­hÅta.vetanah karma (tyajan dvi.guïam (Ãvahet / YÃj2.193c/ ag­hÅte samam (dÃpyo bh­tyai (rak«ya upaskarah // YÃj2.194a/ (dÃpyas tu daÓamam bhÃgam vÃïijya.paÓu.sasyatah / YÃj2.194c/ (aniÓcitya bh­tim yas tu (kÃrayet sa mahÅ.k«ità // YÃj2.195a/ deÓam kÃlam ca yo^(atÅyÃl lÃbham (kuryÃc ca yo^anyathà / YÃj2.195c/ tatra (syÃt svÃminaÓ chando^adhikam (deyam k­te^adhike // YÃj2.196a/ yo yÃvat (kurute karma tÃvat tasya tu vetanam /(p.279) YÃj2.196c/ ubhayor apy asÃdhyam cet sÃdhye (kuryÃd yathÃ.Órutam // YÃj2.197a/ arÃja.daivikam na«Âam bhÃï¬am (dÃpyas tu vÃhakah / YÃj2.197c/ prasthÃna.vighna.k­t^caiva (pradÃpyo dvi.guïÃm bh­tim // YÃj2.198a/ prakrÃnte saptamam bhÃgam caturtham pathi (samtyajan / YÃj2.198c/ bh­tim ardha.pathe sarvÃm (pradÃpyas tyÃjako^api ca //E [17. dyÆta.samÃhvaya.prakaraïam](p.280) YÃj2.199a/ glahe Óatika.v­ddhes tu sabhikah pa¤cakam Óatam / YÃj2.199c/ (g­hïÅyÃd dhÆrta.kitavÃd itarÃd daÓakam Óatam // YÃj2.200a/ sa samyak.pÃlito (dadyÃd rÃj¤e bhÃgam yathÃ.k­tam /(p.281) YÃj2.200c/ jitam (udgrÃhayej jetre (dadyÃt satyam vacah k«amÅ // YÃj2.201a/ prÃpte n­patinà bhÃge prasiddhe dhÆrta.maï¬ale / YÃj2.201c/ jitam sa.sabhike sthÃne (dÃpayed anyathà na tu // YÃj2.202a/ dra«ÂÃro vyavahÃrÃïÃm sÃk«iïaÓ ca ta eva hi / YÃj2.202c/ rÃj¤Ã sa.cihnam (nirvÃsyÃh kÆÂa.ak«a.upadhi.devinah // YÃj2.203a/ dyÆtam eka.mukham (kÃryam taskara.j¤Ãna.kÃraïÃt /(p.282) YÃj2.203c/ e«a eva vidhir (j¤eyah prÃïi.dyÆte samÃhvaye //E [18. vÃk.pÃru«ya.prakaraïam] YÃj2.204a/ satya.asatya.anyathÃ.stotrair nyÆna.aÇga.indriya.rogiïÃm/(283) YÃj2.204c/ k«epam (karoti ced (daï¬yah païÃn ardha.trayodaÓÃn // YÃj2.205a/ abhigantÃ^(asmi bhaginÅm mÃtaram và tava^iti ha / YÃj2.205c/ (Óapantam (dÃpayed rÃjà pa¤ca.vimÓatikam damam // YÃj2.206a/ ardho^adharme«u dvi.guïah para.strÅ«u^uttame«u ca / YÃj2.206c/ daï¬a.praïayanam (kÃryam varïa.jÃty.uttara.adharaih // YÃj2.207a/ prÃtilomya.apavÃde«u dvi.guïa.tri.guïà damÃh /(p.284) YÃj2.207c/ varïÃnÃm Ãnulomyena tasmÃd ardha.ardha.hÃnitah // YÃj2.208a/ bÃhu.grÅvÃ.netra.sakthi.vinÃÓe vÃcike damah / YÃj2.208c/ satyas tad.ardhikah pÃda.nÃsÃ.karïa.kara.Ãdi«u // YÃj2.209a/ aÓaktas tu (vadann evam (daï¬anÅyah païÃn daÓa /(p.285) YÃj2.209c/ tathà Óaktah pratibhuvam (dÃpyah k«emÃya tasya tu // YÃj2.210a/ patanÅya.k­te k«epe daï¬o madhyama.sÃhasah / YÃj2.210c/ upapÃtaka.yukte tu (dÃpyah prathama.sÃhasam // YÃj2.211a/ traividya.n­pa.devÃnÃm ksepa uttama.sÃhasah / YÃj2.211c/ madhyamo jÃti.pÆgÃnÃm prathamo grÃma.deÓayoh //E [19. daï¬a.pÃru«ya.prakaraïam](p.286) YÃj2.212a/ asÃk«ika.hate cihnair yuktibhiÓ ca^Ãgamena ca /(p.287) YÃj2.212c/ (dra«Âavyo vyavahÃras tu kÆÂa.cihna.k­to bhayÃt // YÃj2.213a/ bhasma.paÇka.rajah.sparÓe daï¬o daÓa.païah sm­tah / YÃj2.213c/ amedhya.pÃr«ïi.ni«ÂhyÆta.sparÓane dvi.guïas tatah // YÃj2.214a/ same«v evam para.strÅ«u dvi.guïas tu^uttame«u ca / YÃj2.214c/ hÅne«v ardha.damo moha.mada.Ãdibhir.adaï¬anam // YÃj2.215a/ vipra.pŬÃ.karam (chedyam aÇgam abrÃhmaïasya tu / YÃj2.215c/ udgÆrïe prathamo daï¬ah samsparÓe tu tad.ardhikah // YÃj2.216a/ udgÆrïe hasta.pÃde tu daÓa.vimÓatikau damau /(p.288) YÃj2.216c/ parasparam tu sarve«Ãm Óastre madhyama.sÃhasah // YÃj2.217a/ pÃda.keÓa.amÓuka.kara.ullu¤cane«u païÃn daÓa / YÃj2.217c/ pŬÃ.kar«a.amÓuka.Ãve«Âa.pÃda.adhyÃse Óatam damah // YÃj2.218a/ Óoïitena vinà duhkham (kurvan këÂha.Ãdibhir narah / YÃj2.218c/ dvÃtrimÓatam païÃn (daï¬yo dvi.guïam darÓane^as­jah // YÃj2.219a/ kara.pÃda.dato bhaÇge chedane karïa.nÃsayoh /(p.289) YÃj2.219c/ madhyo daï¬o vraïa.udbhede m­ta.kalpa.hate tathà // YÃj2.220a/ ce«ÂÃ.bhojana.vÃg.rodhe netra.Ãdi.pratibhedane / YÃj2.220c/ kandharÃ.bÃhu.sakthnÃm ca bhaÇge madhyama.sÃhasah // YÃj2.221a/ ekam ghnatÃm bahÆnÃm ca yathÃ.uktÃd dvi.guïo damah / YÃj2.221c/ kalaha.apah­tam (deyam daï¬aÓ ca dvi.guïas tatah // YÃj2.222a/ duhkham (utpÃdayed yas tu sa samutthÃnajam vyayam / YÃj2.222c/ (dÃpyo daï¬am ca yo yasmin kalahe samudÃh­tah // YÃj2.223a/ abhighÃte tathà chede bhede ku¬ya.avapÃtane /(p.290) YÃj2.223c/ païÃn (dÃpyah pa¤ca daÓa vimÓatim tad vyayam tathà // YÃj2.224a/ duhkha.utpÃdi g­he dravyam (k«ipan prÃïa.haram tathà / YÃj2.224c/ «o¬aÓa.Ãdyah païÃn (dÃpyo dvitÅyo madhyamam damam // YÃj2.225a/ duhkhe ca Óoïita.utpÃde ÓÃkhÃ.aÇgac.chedane tathà / YÃj2.225c/ daï¬ah k«udra.paÓÆnÃm tu dvi.païa.prabh­tih kramÃt // YÃj2.226a/ liÇgasya chedane m­tyau madhyamo mÆlyam eva ca / YÃj2.226c/ mahÃ.paÓÆnÃm ete«u sthÃne«u dvi.guïo damah // YÃj2.227a/ prarohi.ÓÃkhinÃm ÓÃkhÃ.skandha.sarva.vidÃraïe /(p.291) YÃj2.227c/ upajÅvya.drumÃïÃm ca vimÓater dvi.guïo damah // YÃj2.228a/ caitya.ÓmaÓÃna.sÅmÃsu puïya.sthÃne sura.Ãlaye / YÃj2.228c/ jÃta.drumÃïÃm dvi.guïo damo v­k«e ca viÓrute // YÃj2.229a/ gulma.guccha.k«upa.latÃ.pratÃna.o«adhi.vÅrudhÃm / YÃj2.229c/ pÆrva.sm­tÃd ardha.daï¬ah sthÃne«u^ukte«u kartane //E [20. sÃhasa.prakaraïam] YÃj2.230a/ sÃmÃnya.dravya.prasabha.haraïÃt sÃhasam sm­tam / YÃj2.230c/ tan.mÆlyÃd dvi.guïo daï¬o nihnave tu catur.guïah //(p.292) YÃj2.231a/ yah sÃhasam (kÃrayati sa (dÃpyo dvi.guïam damam / YÃj2.231c/ yaÓ ca.evam (uktvÃ^aham dÃtà (kÃrayet sa catur.guïam // YÃj2.232a/ arghya.Ãk«epa.atikrama.k­d bhrÃt­.bhÃryÃ.prahÃrakah /(p.293) YÃj2.232c/ samdi«Âasya^apradÃtà ca samudra.g­ha.bheda.k­t // YÃj2.233a/ sÃmanta.kulika.ÃdÅnÃm apakÃrasya kÃrakah / YÃj2.233c/ pa¤cÃÓat.païiko daï¬a e«Ãm iti viniÓcayah // YÃj2.234a/ svacchanda.vidhava.ÃgÃmÅ vikru«Âe^anabhidhÃvakah / YÃj2.234c/ akÃraïe ca vikro«Âà caï¬ÃlaÓ ca^uttamÃn (sp­Óet // YÃj2.235a/ ÓÆdra.pravrajitÃnÃm ca daive pitrye ca bhojakah / YÃj2.235c/ ayuktam Óapatham (kurvann ayogyo yogya.karma.k­t // YÃj2.236a/ v­«a.k«udra.paÓÆnÃm ca pumstvasya pratighÃta.k­t / YÃj2.236c/ sÃdhÃraïasya^apalÃpÅ dÃsÅ.garbha.vinÃÓa.k­t // YÃj2.237a/ pit­.putra.svas­.bhÃt­.dampaty.ÃcÃrya.Ói«yakÃh / YÃj2.237c/ e«Ãm apatita.anyonya.tyÃgÅ ca Óata.daï¬a.bhÃk // YÃj2.238a/ vasÃnas.trÅn païÃn (daï¬yo nejakas tu para.amÓukam /(p.294) YÃj2.238c/ vikraya.avakraya.ÃdhÃna.yÃcite«u païÃn daÓa // YÃj2.239a/ pitÃ.putra.virodhe tu sÃk«iïÃm tri.païo damah / YÃj2.239c/ antare ca tayor yah (syÃt tasya^apy a«Âa.guïo damah // YÃj2.240a/ tulÃ.ÓÃsana.mÃnÃnÃm kÆÂa.k­n.nÃïakasya ca / YÃj2.240c/ ebhiÓ ca vyavahartà yah sa (dÃpyo damam uttamam // YÃj2.241a/ akÆÂam kÆÂakam (brÆte kÆÂam yaÓ ca^apy akÆÂakam /(p.295) YÃj2.241c/ sa nÃïaka.parÅk«Å tu (dÃpya uttama.sÃhasam // YÃj2.242a/ bhi«aÇ mithyÃ^(Ãcaran (daï¬yas tiryak«u prathamam damam / YÃj2.242c/ mÃnu«e madhyamam rÃja.puru«e«u^uttamam damam // YÃj2.243a/ abandhyam yaÓ ca (badhnÃti baddham yaÓ ca (pramu¤cati / YÃj2.243c/ aprÃpta.vyavahÃram ca sa (dÃpyo damam uttamam // YÃj2.244a/ mÃnena tulayà vÃ^api yo^amÓam a«Âamakam (haret / YÃj2.244c/ daï¬am sa (dÃpyo dvi.Óatam v­ddhau hÃnau ca kalpitam // YÃj2.245a/ bhe«aja.sneha.lavaïa.gandha.dhÃnya.gu¬a.Ãdi«u / YÃj2.245c/ païye«u (prak«ipan hÅnam païÃn (dÃpyas tu «o¬aÓa // YÃj2.246a/ m­c.carma.maïi.sÆtra.ayah.këÂha.valkala.vÃsasÃm /(p.296) YÃj2.246c/ ajÃtau jÃti.karaïe vikreya.a«Âa.guïo damah // YÃj2.247a/ samudga.parivartam ca sÃra.bhÃï¬am ca k­trimam / YÃj2.247c/ ÃdhÃnam vikrayam vÃ^api (nayato daï¬a.kalpanà // YÃj2.248a/ bhinne païe ca pa¤cÃÓatpaïe tu Óatam (ucyate / YÃj2.248c/ dvi.païe (dviÓato daï¬o mÆlya.v­ddhau ca v­ddhimÃn // YÃj2.249a/ (sambhÆya (kurvatÃm argham sambÃdham kÃru.ÓilpinÃm / YÃj2.249c/ arghasya hrÃsam v­ddhim và (jÃnato dama uttamah // YÃj2.250a/ (sambhÆya vaïijÃm païyam anargheïa^(uparundhatÃm /(p.297) YÃj2.250c/ (vikrÅïatÃm và vihito daï¬a uttama.sÃhasah // YÃj2.251a/ rÃjani (sthÃpyate yo^arghah pratyaham tena vikrayah / YÃj2.251c/ krayo và nihsravas tasmÃd vaïijÃm lÃbha.k­t sm­tah // YÃj2.252a/ sva.deÓa.païye tu Óatam vaïig (g­hïÅta pa¤cakam / YÃj2.252c/ daÓakam pÃradeÓye tu yah sadyah kraya.vikrayÅ // YÃj2.253a/ païyasya^upari (samsthÃpya vyayam païya.samudbhavam / YÃj2.253c/ argho^anugraha.k­t (kÃryah kretur vikretur eva ca //E [21. vikrÅya.asampradÃna.prakaraïam](p.298) YÃj2.254a/ g­hÅta.mÆlyam yah païyam kretur na^eva (prayacchati / YÃj2.254c/ sa.udayam tasya (dÃpyo^asau dig.lÃbham và dig.Ãgate // YÃj2.255a/ vikrÅtam api vikreyam pÆrva.kretary (ag­hïati /(p.299) YÃj2.255c/ hÃniÓ cet kret­.do«eïa kretur eva hi sà (bhavet // YÃj2.256a/ rÃja.daiva.upaghÃtena païye do«am upÃgate / YÃj2.256c/ hÃnir vikretur eva^asau yÃcitasya^(aprayacchatah // YÃj2.257a/ anya.haste ca (vikrÅya du«Âam vÃ^adu«Âavad yadi / YÃj2.257c/ (vikrÅïÅte damas tatra mÆlyÃt tu dvi.guïo (bhavet // YÃj2.258a/ k«ayam v­ddhim ca vaïijà païyÃnÃm (avijÃnatà / YÃj2.258c/ (krÅtvà na^anuÓayah (kÃryah (kurvan «a¬.bhÃga.daï¬a.bhÃk //E [22 sambhÆya.samutthÃna.prakaraïam](p.300) YÃj2.259a/ samavÃyena vaïijÃm lÃbha.artham karma (kurvatÃm / YÃj2.259c/ lÃbha.alÃbhau yathÃ.dravyam yathà và samvidà k­tau // YÃj2.260a/ prati«iddham anÃdi«Âam pramÃdÃd yac ca nÃÓitam / YÃj2.260c/ sa tad (dadyÃd viplavÃc ca rak«itÃd daÓama.amÓa.bhÃk // YÃj2.261a/ argha.prak«epaïÃd vimÓam bhÃgam Óulkam n­po (haret /(p.301) YÃj2.261c/ vyÃsiddham rÃja.yogyam ca vikrÅtam rÃja.gÃmi tat // YÃj2.262a/ mithyà (vadan parÅmÃïam Óulka.sthÃnÃd (apÃsaran / YÃj2.262c/ (dÃpyas tv a«Âa.guïam yaÓ ca sa.vyÃja.kraya.vikrayÅ // YÃj2.263a/ tarikah sthalajam Óulkam (g­hïan (dÃpyah païÃn daÓa / YÃj2.263c/ brÃhmaïa.prÃtiveÓyÃnÃm etad eva animantraïe // YÃj2.264a/ deÓa.antara.gate prete dravyam dÃyÃda.bÃndhavÃh /(p.302) YÃj2.264c/ j¤Ãtayo và (hareyus tad.ÃgatÃs tair vinà n­pah // YÃj2.265a/ jihmam (tyajeyur nirlÃbham aÓakto^anyena (kÃrayet / YÃj2.265c/ anena vidhir (ÃkhyÃta ­tvik.kar«aka.karmiïÃm //E [23 steya.prakaraïam](p.303) YÃj2.266a/ grÃhakair (g­hyate cauro loptreïa^atha padena và / YÃj2.266c/ pÆrva.karma.aparÃdhÅ ca tathà ca^aÓuddha.vÃsakah // YÃj2.267a/ anye^api ÓaÇkayà (grÃhyà jÃti.nÃma.Ãdi.nihnavaih /(p.304) YÃj2.267c/ dyÆta.strÅ.pÃna.saktÃÓ ca Óu«ka.bhinna.mukha.svarÃh // YÃj2.268a/ para.dravya.g­hÃïÃm ca p­cchakà gƬha.cÃriïah / YÃj2.268c/ nirÃyà vyayavantaÓ ca vina«Âa.dravya.vikrayÃh // YÃj2.269a/ g­hÅtah ÓaÇkayà caurye na^ÃtmÃnam ced (viÓodhayet / YÃj2.269c/ (dÃpayitvà h­tam dravyam caura.daï¬ena (daï¬ayet // YÃj2.270a/ cauram (pradÃpya^apah­tam (ghÃtayed vividhair vadhaih /(p.305) YÃj2.270c/ sa.cihnam brÃhmaïam (k­tvà sva.rëÂrÃd (vipravÃsayet // YÃj2.271a/ ghÃtite^apah­te do«o grÃma.bhartur anirgate / YÃj2.271c/ vivÅta.bhartus tu pathi caura.uddhartur avÅtake // YÃj2.272a/ sva.sÅmni (dadyÃd grÃmas tu padam và yatra (gacchati /(p.306) YÃj2.272c/ pa¤ca.grÃmÅ bahih kroÓÃd daÓa.grÃmy atha và punah // YÃj2.273a/ bandi.grÃhÃæs tathà vÃji.ku¤jarÃïÃm ca hÃriïah / YÃj2.273c/ (prasahya.ghÃtinaÓ caiva ÓÆlÃn (Ãropayen narÃn // YÃj2.274a/ utk«epaka.granthi.bhedau kara.samdamÓa.hÅnakau / YÃj2.274c/ kÃryau dvitÅya.aparÃdhe kara.pÃda.eka.hÅnakau // YÃj2.275a/ k«udra.madhya.mahÃ.dravya.haraïe sÃrato damah /(p.307) YÃj2.275c/ deÓa.kÃla.vayah.Óakti (samcintyam daï¬a.karmaïi // YÃj2.276a/ bhakta.avakÃÓa.agny.udaka.mantra.upakaraïa.vyayÃn /(p.308) YÃj2.276c/ (dattvà caurasya và hantur (jÃnato dama uttamah // YÃj2.277a/ Óastra.avapÃte garbhasya pÃtane ca^uttamo damah / YÃj2.277c/ uttamo vÃ^adhamo vÃ^api puru«a.strÅ.pramÃpaïe // YÃj2.278a/ vipradu«ÂÃm striyam caiva puru«a.ghnÅm agarbhiïÅm /(p.309) YÃj2.278c/ setu.bheda.karÅm ca^apsu ÓilÃm (baddhvà (praveÓayet // YÃj2.279a/ vi«a.agnidÃm pati.guru.nija.apatya.pramÃpaïÅm / YÃj2.279c/ vikarïa.kara.nÃsa.o«ÂhÅm (k­tvà gobhih (pramÃpayet // YÃj2.280a/ avij¤Ãta.hatasya^ÃÓu kalaham suta.bÃndhavÃh / YÃj2.280c/ (pra«Âavyà yo«itaÓ ca^asya para.pumsi ratÃh p­thak // YÃj2.281a/ strÅ.dravya.v­tti.kÃmo và kena vÃ^ayam gatah saha / YÃj2.281c/ m­tyu.deÓa.samÃsannam (p­cched vÃ^api janam Óanaih // YÃj2.282a/ k«etra.veÓma.vana.grÃma.vivÅta.khala.dÃhakÃh /(p.310) YÃj2.282c/ rÃja.patny.abhigÃmÅ ca (dagdhavyÃs tu kaÂa.agninà //E [24 strÅ.samgrahaïa.prakaraïam] YÃj2.283a/ pumÃn samgrahaïe (grÃhyah keÓÃ.keÓi para.striyà / YÃj2.283c/ sadyo và kÃmajaiÓ cihnaih pratipattau dvayos tathà // YÃj2.284a/ nÅvÅ.stana.prÃvaraïa.sakthi.keÓa.avamarÓanam / YÃj2.284c/ adeÓa.kÃla.sambhëam saha.eka.Ãsanam eva ca // YÃj2.285a/ strÅ ni«edhe Óatam (dadyÃd dvi.Óatam tu damam pumÃn /(p.311) YÃj2.285c/ prati«edhe tayor daï¬o yathà samgrahaïe tathà // YÃj2.286a/ sajÃtÃv uttamo daï¬a Ãnulomye tu madhyamah / YÃj2.286c/ prÃtilomye vadhah pumso nÃryÃh karïa.Ãdi.kartanam // YÃj2.287a/ alamk­tÃm (haran kanyÃm uttamam hy anyathÃ^adhamam /(p.312) YÃj2.287c/ daï¬am (dadyÃt savarïÃsu prÃtilomye vadhah sm­tah // YÃj2.288a/ sa.kÃmÃsv anulomÃsu na do«as tv anyathà damah / YÃj2.288c/ dÆ«aïe tu karac.cheda uttamÃyÃm vadhas tathà // YÃj2.289a/ Óatam strÅ.dÆ«aïe (dadyÃd dve tu mithyÃ.abhiÓamsane /(p.313) YÃj2.289c/ paÓÆn (gacchan Óatam (dÃpyo hÅnÃm strÅm gÃm ca madhyamam // YÃj2.290a/ avaruddhÃsu dÃsÅsu bhuji«yÃsu tathaiva ca / YÃj2.290c/ gamyÃsv api pumÃn (dÃpyah pa¤cÃÓat païikam damam // YÃj2.291a/ (prasahya dÃsy.abhigame daï¬o daÓa.païah sm­tah /(p.315) YÃj2.291c/ bahÆnÃm yady akÃmÃ^asau caturvimÓatikah p­thak // YÃj2.292a/ g­hÅta.vetanà veÓyà na^(icchantÅ dvi.guïam (vahet / YÃj2.292c/ ag­hÅte samam (dÃpyah pumÃn apy evam eva hi // YÃj2.293a/ ayonau (gacchato yo«Ãm puru«am vÃ^(abhimehatah /(p.316) YÃj2.293c/ caturvimÓatiko daï¬as tathà pravrajitÃ.game // YÃj2.294a/ antyÃ.abhigamane tv (aÇkyah[aÇkya?] kubandhena (pravÃsayet / YÃj2.294c/ ÓÆdras tathÃ^antya eva (syÃd antyasya^ÃryÃ.game vadhah //E [25 prakÅrïaka.prakaraïam] YÃj2.295a/ Ænam vÃ^abhyadhikam vÃ^api (likhed yo rÃja.ÓÃsanam /(p.317) YÃj2.295c/ pÃradÃrika.cauram và (mu¤cato daï¬a uttamah // YÃj2.296a/ abhak«yeïa dvijam (dÆ«yo[dÆ«ya?] (daï¬ya uttama.sÃhasam / YÃj2.296c/ madhyamam k«atriyam vaiÓyam prathamam ÓÆdram ardhikam // YÃj2.297a/ kÆÂa.svarïa.vyavahÃrÅ vimÃmsasya ca vikrayÅ / YÃj2.297c/ try.aÇga.hÅnas tu (kartavyo (dÃpyaÓ ca^uttama.sÃhasam // YÃj2.298a/ catu«pÃda.k­to do«o na^(apehi^iti (prajalpatah /(p.318) YÃj2.298c/ këÂha.lo«Âa.i«u.pëÃïa.bÃhu.yugya.k­tas tathà // YÃj2.299a/ chinna.nasyena yÃnena tathà bhagna.yuga.Ãdinà / YÃj2.299c/ paÓcÃc caiva^(apasaratà himsane svÃmy ado«a.bhÃk // YÃj2.300a/ Óakto^apy (amok«ayan svÃmÅ dam«ÂriïÃm Ó­ÇgiïÃm tathà / YÃj2.300c/ prathamam sÃhasam (dadyÃd vikru«Âe dvi.guïam tathà // YÃj2.301a/ jÃram caura^ity (abhivadan (dÃpyah pa¤ca.Óatam damam /(p.319) YÃj2.301c/ (upajÅvya dhanam (mu¤caæs tad eva^a«Âa.guïÅ.k­tam // YÃj2.302a/ rÃj¤o^ani«Âa.pravaktÃram tasya^eva^ÃkroÓa.kÃriïam / YÃj2.302c/ tan.mantrasya ca bhettÃram (chittvà jihvÃm (pravÃsayet // YÃj2.303a/ m­ta.aÇga.lagna.vikretur guros tìayitus tathà / YÃj2.303c/ rÃja.yÃna.Ãsana.Ãro¬hur daï¬a uttama.sÃhasah // YÃj2.304a/ dvi.netra.bhedino rÃja.dvi«Âa.ÃdeÓa.k­tas tathà / YÃj2.304c/ vipratvena ca ÓÆdrasya (jÅvato^a«Âa.Óato damah // YÃj2.305a/ durd­«ÂÃæs tu punar (d­«Âvà vyavahÃrÃn n­peïa tu /(p.320) YÃj2.305c/ sabhyÃh sajayino (daï¬yà vivÃdÃd dvi.guïam damam // YÃj2.306a/ yo (manyeta^ajito^(asmi^iti nyÃyena^api parÃjitah / YÃj2.306c/ tam (ÃyÃntam punar (jitvà (dÃpayed dvi.guïam damam // YÃj2.307a/ rÃj¤Ã^anyÃyena yo daï¬o g­hÅto varuïÃya tam /(p.321) YÃj2.307c/ (nivedya (dadyÃd viprebhyah svayam trimÓad.guïÅ.k­tam //E [End of the vyavahÃra.adhyÃya] [III. prÃyaÓcitta.adhyÃyah](p.322) [1. ÃÓauca.prakaraïam] YÃj3.1a/ Æna.dvi.var«am (nikhanen na (kuryÃd udakam tatah / YÃj3.1c/ Ã.ÓmaÓÃnÃd (anuvrajya itaro j¤Ãtibhir v­tah // YÃj3.2a/ yama.sÆktam tathà gÃthà (japadbhir laukika.agninà / YÃj3.2c/ sa (dagdhavya upetaÓ ced Ãhita.agny.Ãv­ta.arthavat // YÃj3.3a/ saptamÃd daÓamÃd vÃ^api j¤Ãtayo^(abhyupayanty apah /(p.324) YÃj3.3c/ apa nah (ÓoÓucad agham anena pit­.diÇ.mukhÃh // YÃj3.4a/ evam mÃtÃmaha.ÃcÃrya.pretÃnÃm udaka.kriyà /(p.325) YÃj3.4c/ kÃma.udakam sakhi.prattÃ.svasrÅya.ÓvaÓura.­tvijÃm // YÃj3.5a/ sak­t (prasi¤canty udakam nÃma.gotreïa vÃg.yatÃh / YÃj3.5c/ na brahma.cÃriïah (kuryur udakam patitÃs tathà // YÃj3.6a/ pÃkhaï¬y.anÃÓritÃh stenà bhart­ghnyah kÃmaga.ÃdikÃh /(p.326) YÃj3.6c/ surÃpya Ãtma.tyÃginyo na^ÃÓauca.udaka.bhÃjanÃh // YÃj3.7a/ k­ta.udakÃn samuttÅrïÃn m­du.ÓÃdvala.samsthitÃn /(p.329) YÃj3.7c/ snÃtÃn (apavadeyus tÃn itihÃsaih purÃtanaih // YÃj3.8a/ mÃnu«ye kadalÅ.stambha.nihsÃre sÃra.mÃrgaïam / YÃj3.8c/ (karoti yah sa sammƬho jala.budbuda.samnibhe // YÃj3.9a/ pa¤cadhà sambh­tah kÃyo yadi pa¤catvam Ãgatah / YÃj3.9c/ karmabhih sva.ÓarÅra.utthais tatra kà paridevanà // YÃj3.10a/ gantrÅ vasumatÅ nÃÓam udadhir daivatÃni ca / YÃj3.10c/ phena.prakhyah katham nÃÓam martya.loko na (yÃsyati // YÃj3.11a/ Óle«ma.aÓru bÃndhavair muktam preto (bhuÇkte yato^avaÓah /(p.330) YÃj3.11c/ ato na (roditavyam hi kriyÃh kÃryÃh sva.Óaktitah // YÃj3.12a/ iti (samÓrutya (gaccheyur g­ham bÃla.purahsarÃh / YÃj3.12c/ (vidaÓya nimba.patrÃïi niyatà dvÃri veÓmanah // YÃj3.13a/ (Ãcamya^agny.Ãdi salilam gomayam gaura.sar«apÃn / YÃj3.13c/ (praviÓeyuh (samÃlabhya (k­tvÃ^aÓmani padam Óanaih // YÃj3.14a/ praveÓana.Ãdikam karma preta.samsparÓinÃm api / YÃj3.14c/ (icchatÃm tat.k«aïÃt^Óuddhih pare«Ãm snÃna.samyamÃn // YÃj3.15a/ ÃcÃrya.pit­.upÃdhyÃyÃn (nirh­tya^api vratÅ vratÅ /(p.331) YÃj3.15c/ samkaÂa.annam ca na^(aÓnÅyÃn na ca taih saha (samvaset // YÃj3.16a/ krÅta.labdha.aÓanà bhÆmau (svapeyus te p­thak k«itau / YÃj3.16c/ piï¬a.yaj¤a.Ãv­tà (deyam pretÃya^annam dina.trayam // YÃj3.17a/ jalam eka.aham ÃkÃÓe (sthÃpyam k«Åram ca m­n.maye /(p.332) YÃj3.17c/ vaitÃna.aupÃsanÃh (kÃryÃh kriyÃÓ ca Óruti.codanÃt //(p.333) YÃj3.18a/ tri.rÃtram daÓa.rÃtram và ÓÃvam ÃÓaucam (i«yate /(p.334) YÃj3.18c/ Æna.dvi.var«a ubhayoh sÆtakam mÃtur eva hi // YÃj3.19a/ pitros tu sÆtakam mÃtus tad as­g.darÓanÃd dhruvam /(p.336) YÃj3.19c/ tad ahar na (pradu«yeta pÆrve«Ãm janma.kÃraïÃt // YÃj3.20a/ antarà janma.maraïe Óe«a.ahobhir (viÓudhyati /(p.337) YÃj3.20c/ garbha.srÃve mÃsa.tulyà niÓÃh Óuddhes tu kÃraïam //(p.338) YÃj3.21a/ hatÃnÃm n­pa.go.viprair anvak«am ca^Ãtma.ghÃtinÃm /(p.341) YÃj3.21c/ pro«ite kÃla.Óe«ah (syÃt pÆrïe (dattvÃ^udakam Óucih // YÃj3.22a/ k«atrasya dvÃdaÓa.ahÃni viÓah pa¤ca.daÓa^eva tu /(p.343) YÃj3.22c/ trimÓad.dinÃni ÓÆdrasya tad.ardham nyÃya.vartinah // YÃj3.23a/ Ã.danta.janmanah sadya Ã.cƬÃn naiÓikÅ sm­tà /(p.344) YÃj3.23c/ tri.rÃtram Ã.vrata.ÃdeÓÃd daÓa.rÃtram atah param // YÃj3.24a/ ahas tv adatta.kanyÃsu bÃle«u ca viÓodhanam /(p.345) YÃj3.24c/ gurv.antevÃsy.anÆcÃnam Ãtula.Órotriye«u ca //(p.346) YÃj3.25a/ anaurase«u putre«u bhÃryÃsv anya.gatÃsu ca /(p.347) YÃj3.25c/ nivÃsa.rÃjani prete tad ahah Óuddhi.kÃraïam // YÃj3.26a/ brÃhmaïena^(anugantavyo na ÓÆdro na dvijah kvacit /(p.348) YÃj3.26c/ (anugamya^ambhasi (snÃtvà (sp­«ÂvÃ^agnim gh­ta.bhuk Óucih // YÃj3.27a/ mahÅ.patÅnÃm na^ÃÓaucam hatÃnÃm vidyutà tathà / YÃj3.27c/ go.brÃhmaïa.artham samgrÃme yasya ca^(icchati bhÆmipah // YÃj3.28a/ ­tvijÃm dÅk«itÃnÃm ca yaj¤iyam karma (kurvatÃm /(p.349) YÃj3.28c/ satri.vrati.brahmacÃri.dÃt­.brahmavidÃm tathà // YÃj3.29a/ dÃne vivÃhe yaj¤e ca samgrÃme deÓa.viplave / YÃj3.29c/ Ãpady^api hi ka«ÂÃyÃm sadyah Óaucam (vidhÅyate // YÃj3.30a/ udakyÃ^aÓucibhih (snÃyÃt samsp­«Âas tair (upasp­Óet /(p.351) YÃj3.30c/ ab.liÇgÃni (japec caiva gÃyatrÅm manasà sak­t // YÃj3.31a/ kÃlo^agnih karma m­d vÃyur mano j¤Ãnam tapo jalam /(p.354) YÃj3.31c/ paÓcÃt tÃpo nirÃhÃrah sarve^amÅ Óuddhi.hetavah // YÃj3.32a/ akÃrya.kÃriïÃm dÃnam vego nadyÃÓ ca Óuddhi.k­t / YÃj3.32c/ (Óodhyasya m­c ca toyam ca samnyÃso vai dvijanmanÃm // YÃj3.33a/ tapo vedavidÃm k«Ãntir vidu«Ãm var«maïo jalam /(p.355) YÃj3.33c/ japah pracchanna.pÃnÃnÃm manasah satyam (ucyate // YÃj3.34a/ bhÆta.Ãtmanas tapo.vidye buddher j¤Ãnam viÓodhanam / YÃj3.34c/ k«etraj¤asya^ÅÓvara.j¤ÃnÃd viÓuddhih paramà matà //E [2. Ãpad.dharma.prakaraïam](p.356) YÃj3.35a/ k«Ãtreïa karmaïà (jÅved viÓÃm vÃ^apy Ãpadi dvijah / YÃj3.35c/ (nistÅrya tÃm atha^ÃtmÃnam (pÃvayitvà (nyaset pathi // YÃj3.36a/ phala.upala.k«auma.soma.manu«ya.apÆpa.vÅrudhah /(p.357) YÃj3.36c/ tila.odana.rasa.k«ÃrÃn dadhi k«Åram gh­tam jalam // YÃj3.37a/ Óastra.Ãsava.madhu.ucchi«Âam madhu lÃk«Ã ca barhi«ah / YÃj3.37c/ m­c.carma.pu«pa.kutapa.keÓa.takra.vi«a.k«itih // YÃj3.38a/ kauÓeya.nÅla.lavaïa.mÃmsa.ekaÓapha.sÅsakÃn / YÃj3.38c/ Óaka.Ãrdra.o«adhi.piïyÃka.paÓu.gandhÃæs tathaiva ca // YÃj3.39a/ vaiÓya.v­ttyÃ^api (jÅvan no (vikrÅïÅta kadÃcana /(p.358) YÃj3.39c/ dharma.artham vikrayam (neyÃs tilà dhÃnyena tat.samÃh // YÃj3.40a/ lÃk«Ã.lavaïa.mÃmsÃni (patanÅyÃni vikraye / YÃj3.40c/ pÃyo dadhi ca madyam ca hÅna.varïa.karÃïi tu // YÃj3.41a/ Ãpad.gatah (samprag­hïan (bhu¤jÃno và yatas tatah / YÃj3.41c/ na (lipyeta^enasà vipro jvalana.arka.samo hi sah // YÃj3.42a/ k­«ih Óilpam bh­tir vidyà kusÅdam ÓakaÂam girih /(p.359) YÃj3.42c/ sevÃ^anÆpam n­po bhaik«am Ãpattau jÅvanÃni tu // YÃj3.43a/ bubhuk«itas tryaham (sthitvà dhÃnyam abrÃhmaïÃd (haret / YÃj3.43c/ (pratig­hya tad (Ãkhyeyam abhiyuktena dharmatah // YÃj3.44a/ tasya v­ttam kulam ÓÅlam Órutam adhyayanam tapah / YÃj3.44c/ (j¤Ãtvà rÃjà kuÂumbam ca dharmyÃm v­ttim (prakalpayet // [3. vÃnaprastha.dharma.prakaraïam](p.360) YÃj3.45a/ suta.vinyasta.patnÅkas tayà vÃ^anugato vanam / YÃj3.45c/ vÃnaprastho brahma.cÃrÅ sa.agnih sa.upÃsano (vrajet // YÃj3.46a/ aphÃla.k­«tena^agnÅmÓ ca pitÌn deva.atithÅn api /(p.361) YÃj3.46c/ bh­tyÃmÓ ca (tarpayet ÓmaÓru.jaÂÃ.loma.bh­d ÃtmavÃn // YÃj3.47a/ ahno mÃsasya «aïïÃm và tathà samvatsarasya và /(p.362) YÃj3.47c/ arthasya samcayam (kuryÃt k­tam ÃÓvayuje (tyajet // YÃj3.48a/ dÃntas tri«avaïa.snÃyÅ niv­ttaÓ ca pratigrahÃt / YÃj3.48c/ svÃdhyÃyavÃn dÃna.ÓÅlah sarva.sattva.hite ratah // YÃj3.49a/ danta.ulÆkhalikah kÃla.pakva.ÃÓÅ vÃ^aÓma.kuÂÂakah / YÃj3.49c/ Órautram smÃrtam phala.snehaih karma kuryÃt tathà kriyÃh // YÃj3.50a/ cÃndrÃyaïair (nayet kÃlam k­cchrair và (vartayet sadà / YÃj3.50c/ pak«e gate vÃ^apy (aÓnÅyÃn mÃse vÃ^ahani và gate // YÃj3.51a/ (svapyÃd bhÆmau ÓucÅ rÃtrau divà samprapadair (nayet /(p.363) YÃj3.51c/ sthÃna.Ãsana.vihÃrair và yoga.abhyÃsena và tathà // YÃj3.52a/ grÅ«me pa¤ca.agni.madhyastho var«Ãsu sthaï¬ile.Óayah / YÃj3.52c/ Ãrdra.vÃsÃs tu hemante Óaktyà vÃ^api tapaÓ (caret // YÃj3.53a/ yah kaïÂakair (vitudati candanair yaÓ ca (limpati / YÃj3.53c/ akruddho^aparitu«ÂaÓ ca samastasya ca tasya ca // YÃj3.54a/ agnÅn vÃ^apy ÃtmasÃt.(k­tvà v­k«a.ÃvÃso mita.aÓanah / YÃj3.54c/ vÃnaprastha.g­he«v eva yÃtrÃ.artham bhaik«am (Ãcaret // YÃj3.55a/ grÃmÃd (Ãh­tya và grÃsÃn a«Âau (bhu¤jÅta vÃg.yatah /(p.364) YÃj3.55c/ vÃyu.bhak«ah prÃg.udÅcÅm (gacched vÃ^Ã.var«ma.samk«ayÃt //E [4 yati.dharma.prakaraïam](p.365) YÃj3.56a/ vanÃd g­hÃd và (k­tvà i«Âim sÃrvavedasa.dak«iïÃm / YÃj3.56c/ prÃjÃpatyÃm tad.ante tÃn agnÅn (Ãropya ca^Ãtmani // YÃj3.57a/ adhÅta.vedo japa.k­t putravÃn annado agnimÃn / YÃj3.57c/ Óaktyà ca yaj¤a.k­n mok«e manah (kuryÃt tu na^anyathà // YÃj3.58a/ sarva.bhÆta.hitah ÓÃntas tri.daï¬Å sa.kamaï¬aluh /(p.366) YÃj3.58c/ eka.ÃrÃmah (parivrajya bhik«Ã.arthÅ grÃmam (ÃÓrayet // YÃj3.59a/ apramattaÓ (cared bhaik«am sÃya.ahne^anabhilak«itah /(p.367) YÃj3.59c/ rahite bhik«ukair grÃme yÃtrÃ.mÃtram alolupah // YÃj3.60a/ yati.pÃtrÃïi m­d.veïu.dÃrv.alÃbu.mayÃni ca / YÃj3.60c/ salilam Óuddhir ete«Ãm go.vÃlaiÓ ca avaghar«aïam // YÃj3.61a/ (samnirudhya^indriya.grÃmam rÃga.dve«au (prahÃya ca /(p.368) YÃj3.61c/ bhayam (hitvà ca bhÆtÃnÃm am­tÅ.(bhavati dvijah // YÃj3.62a/ kartavyÃ^ÃÓaya.Óuddhis tu bhik«ukeïa viÓe«atah / YÃj3.62c/ j¤Ãna.utpatti.nimittatvÃt svÃtantrya.karaïÃya ca // YÃj3.63a/ avek«yà garbha.vÃsÃÓ ca karmajà gatayas tathà / YÃj3.63c/ Ãdhayo vyÃdhayah kleÓà jarà rÆpa.viparyayah // YÃj3.64a/ bhavo jÃti.sahasre«u priya.apriya.viparyayah / YÃj3.64c/ dhyÃna.yogena (sampaÓyet sÆk«ma ÃtmÃ^Ãtmani sthitah //(p.369) YÃj3.65a/ na^ÃÓramah kÃraïam dharme (kriyamÃïo (bhaved hi sah / YÃj3.65c/ ato yad Ãtmano^apathyam pare«Ãm na tad (Ãcaret // YÃj3.66a/ satyam asteyam akrodho hrÅh Óaucam dhÅr dh­tir damah / YÃj3.66c/ samyata.indriyatà vidyà dharmah sarva udÃh­tah // YÃj3.67a/ (nihsaranti yathà loha.piï¬Ãt taptÃt sphuliÇgakÃh / YÃj3.67c/ sakÃÓÃd Ãtmanas tadvad ÃtmÃnah (prabhavanti hi // YÃj3.68a/ tatra^Ãtmà hi svayam kimcit karma kimcit svabhÃvatah /(p.370) YÃj3.68c/ (karoti kimcid abhyÃsÃd dharma.adharma.ubhaya.Ãtmakam // YÃj3.69a/ nimittam ak«arah kartà boddhà guïÅ vaÓÅ / YÃj3.69c/ ajah ÓarÅra.grahaïÃt sa jÃta iti (kÅrtyate // YÃj3.70a/ sarga.Ãdau sa yathÃ.ÃkÃÓam vÃyum jyotir jalam mahÅm /(p.371) YÃj3.70c/ (s­jaty eka.uttara.guïÃæs tathÃ^(Ãdatte (bhavann api // YÃj3.71a/ ÃhutyÃ^(ÃpyÃyate sÆryah sÆryÃd v­«Âir atha^o«adhih / YÃj3.71c/ tad annam rasa.rÆpeïa Óukratvam (adhigacchati // YÃj3.72a/ strÅ.pumsayos tu samyoge viÓuddhe Óukra.Óoïite / YÃj3.72c/ pa¤ca.dhÃtÆn svayam «a«Âha (Ãdatte yugapat prabhuh // YÃj3.73a/ indriyÃïi manah prÃïo j¤Ãnam Ãyuh sukham dh­tih /(p.372) YÃj3.73c/ dhÃraïà preraïam duhkham icchÃ^ahamkÃra eva ca // YÃj3.74a/ prayatna Ãk­tir varïah svara.dve«au bhava.abhavau / YÃj3.74c/ tasya^etad Ãtmajam sarvam anÃder Ãdim (icchatah // YÃj3.75a/ prathame mÃsi samkleda.bhÆto dhÃtu.vimÆrcchitah / YÃj3.75c/ mÃsy arbudam dvitÅye tu t­tÅye^aÇga.indriyair yutah // YÃj3.76a/ ÃkÃÓÃl lÃghavam sauk«myam Óabdam Órotram bala.Ãdikam / YÃj3.76c/ vÃyoÓ ca sparÓanam ce«ÂÃm vyÆhanam rauk«yam eva ca // YÃj3.77a/ pittÃt tu darÓanam paktim au«ïyam rÆpam prakÃÓitÃm / YÃj3.77c/ rasÃt tu rasanam Óaityam sneham kledam samÃrdavam // YÃj3.78a/ bhÆmer gandham tathà ghrÃïam gauravam mÆrtim eva ca / YÃj3.78c/ Ãtmà (g­hïÃty ajah sarvam t­tÅye (spandate tatah // YÃj3.79a/ dauh­dasya^apradÃnena garbho do«am (avÃpnuyÃt /(p.373) YÃj3.79c/ vairÆpyam maraïam vÃ^api tasmÃt kÃryam priyam striyÃh // YÃj3.80a/ sthairyam caturthe tv aÇgÃnÃm pa¤came Óoïita.udbhavah / YÃj3.80c/ «a«Âhe balasya varïasya nakha.romïÃm ca sambhavah // YÃj3.81a/ manaÓ.caitanya.yukto^asau nìÅ.snÃyu.ÓirÃ.yutah / YÃj3.81c/ saptame ca^a«Âame caiva tvaÇ.mÃmsa.sm­timÃn api // YÃj3.82a/ punar dhÃtrÅm punar gharmam ojas tasya (pradhÃvati /(p.374) YÃj3.82c/ a«Âame mÃsy ato garbho jÃtah prÃïair (viyujyate // YÃj3.83a/ navame daÓame vÃ^api prabalaih sÆti.mÃrutaih / YÃj3.83c/ (nihsÃryate bÃïa iva yantrac.chidreïa sa.jvarah // YÃj3.84a/ tasya «o¬hà ÓarÅrÃïi Óa tvaco (dhÃrayanti ca / YÃj3.84c/ sa¬.aÇgÃni tathÃ^asthnÃm ca saha «a«Âyà Óata.trayam // YÃj3.85a/ sthÃlaih saha catuh.«a«Âir dantà vai vimÓatir nakhÃh /(p.375) YÃj3.85c/ pÃïi.pÃda.ÓalÃkÃÓ ca te«Ãm sthÃna.catu«Âayam // YÃj3.86a/ «a«Ây.aÇgulÅnÃm dve pÃr«ïyor gulphe«u ca catu«Âayam / YÃj3.86c/ catvÃry.aratnika.asthÅni jaÇghayos tÃvad eva tu // YÃj3.87a/ dve dve jÃnu.kapola.Æru.phalaka.amsa.samudbhave / YÃj3.87c/ ak«a.tÃlÆ«ake ÓroïÅ.phalake ca (vinirdiÓet // YÃj3.88a/ bhaga.asthy ekam tathà p­«Âhe catvÃrimÓac ca pa¤ca ca / YÃj3.88c/ grÅvà pancadaÓa.asthih (syÃj jatrv ekaikam tathà hanuh // YÃj3.89a/ tan.mÆle dve lalÃÂa.ak«i.gaï¬e nÃsà ghana.asthikà / YÃj3.89c/ pÃrÓvakÃh sthÃlakaih sÃrdham arbudaiÓ ca dvi.saptatih // YÃj3.90a/ dvau ÓaÇkhakau kapÃlÃni catvÃri Óirasas tathà /(p.376) YÃj3.90c/ urah sapta.daÓa.asthÅni puru«asya^asthi.samgrahah // YÃj3.91a/ gandha.rÆpa.rasa.sparÓa.ÓabdÃÓ ca vi«ayÃh sm­tÃh / YÃj3.91c/ nÃsikà locane jihvà tvak Órotram ca indriyÃïi ca // YÃj3.92a/ hastau pÃyur upastham ca jihvà pÃdau ca pa¤ca vai / YÃj3.92c/ karma.indriyÃïi (jÃnÅyÃn manaÓ caiva^ubhaya.Ãtmakam // YÃj3.93a/ nÃbhir ojo gudam Óukram Óoïitam ÓaÇkhakau tathà / YÃj3.93c/ mÆrdha.amsa.kaïÂha.h­dayam prÃïasya^ÃyatanÃni tu // YÃj3.94a/ vapà vasÃ^avahananam nÃbhih kloma yak­t plihà /(p.377) YÃj3.94c/ k«udra.antram v­kkakau bastih purÅ«a.ÃdhÃnam eva ca / YÃj3.95a/ Ãma.ÃÓayo^atha h­dayam sthÆla.antram guda eva ca / YÃj3.95c/ udaram ca gudau ko«Âhyau vistÃro^ayam udÃh­tah // YÃj3.96a/ kanÅnike ca^ak«i.kÆÂe Óa«kulÅ karïa.patrakau / YÃj3.96c/ karïau ÓaÇkhau bhruvau danta.ve«ÂÃv o«Âhau kakundare // YÃj3.97a/ vaÇk«aïau v­«aïau v­kkau Óle«ma.samghÃtajau stanau / YÃj3.97c/ upajihvÃ.sphijau bÃhÆ jaÇgha.Æru«u ca piï¬ikà // YÃj3.98a/ tÃlu.udaram basti.ÓÅr«am cibuke gala.Óuï¬ike / YÃj3.98c/ avaÂaÓ caivam etÃni sthÃnÃny atra ÓarÅrake // YÃj3.99a/ ak«i.karïa.catu«kam ca pad.hasta.h­dayÃni ca / YÃj3.99c/ nava chidrÃïi tÃny eva prÃïasya^ÃyatanÃni tu // YÃj3.100a/ ÓirÃh ÓatÃni sapta^eva nava snÃyu.ÓatÃni ca /(p.378) YÃj3.100c/ dhamanÅnÃm Óate dve tu pa¤ca peÓÅ.ÓatÃni ca // YÃj3.101a/ ekona.trimÓal.lak«Ãïi tathà nava ÓatÃni ca / YÃj3.101c/ «aÂ.pa¤cÃÓac ca (jÃnÅta Óirà dhamani.samj¤itÃh // YÃj3.102a/ trayo lak«Ãs tu (vij¤eyÃh ÓmaÓru.keÓÃh ÓarÅriïÃm / YÃj3.102c/ sapta.uttaram marma.Óatam dve ca samdhi.Óate tathà // YÃj3.103a/ romïÃm koÂyas tu pa¤cÃÓac catasrah koÂya eva ca / YÃj3.103c/ sapta.«a«Âis tathà lak«Ãh sa.ardhÃh sveda.ayanaih saha // YÃj3.104a/ vÃyavÅyair (vigaïyante vibhaktÃh parama.aïavah / YÃj3.104c/ yady apy eko^(anuvetty e«Ãm bhÃvanÃm caiva samsthitim // YÃj3.105a/ rasasya nava (vij¤eyà jalasya^a¤jalayo daÓa /(p.379) YÃj3.105c/ sapta^eva tu purÅ«asya raktasya^a«Âau prakÅrtitÃh // YÃj3.106a/ «a Óle«mà pa¤ca pittam tu catvÃro mÆtram eva ca / YÃj3.106c/ vasà trayo dvau tu medo majjÃ^ekÃ^Ærdhvam[ardham?] tu mastake// YÃj3.107a/ Óle«ma.ojasas tÃvad eva retasas tÃvad eva tu / YÃj3.107c/ ity etad asthiram var«ma yasya mok«Ãya k­ty asau // YÃj3.108a/ dvÃsaptati.sahasrÃïi h­dayÃd abhinihs­tÃh / YÃj3.108c/ hita.ahità nÃma nìyas tÃsÃm madhye ÓaÓi.prabham // YÃj3.109a/ maï¬alam tasya madhyastha Ãtmà dÅpa iva^acalah /(p.380) YÃj3.109c/ sa (j¤eyas tam (viditvÃ^iha punar (ÃjÃyate na tu // YÃj3.110a/ (j¤eyam ca^Ãraïyakam aham yad ÃdityÃd (avÃptavÃn / YÃj3.110c/ yoga.ÓÃstram ca mat.proktam (j¤eyam yogam (abhÅpsatà // YÃj3.111a/ ananya.vi«ayam (k­tvà mano.buddhi.sm­ti.indriyam / YÃj3.111c/ (dhyeya Ãtmà sthito yo^asau h­daye dÅpavat prabhuh // YÃj3.112a/ yathÃ.vidhÃnena (paÂhan sÃma.gÃyam avicyutam / YÃj3.112c/ sa.avadhÃnas tad abhyÃsÃt param brahma^(adhigacchati // YÃj3.113a/ apara.antakam (ullopyam madrakam prakarÅm tathà /(p.381) YÃj3.113c/ auveïakam saro.bindum uttaram gÅtakÃni ca // YÃj3.114a/ ­g.gÃthà pÃïikà dak«a.vihità brahma.gÅtikà / YÃj3.114c/ (geyam etat tad.abhyÃsa.karaïÃn mok«a.samj¤itam // YÃj3.115a/ vÅïÃ.vÃdana.tattvaj¤ah Óruti.jÃti.viÓÃradah / YÃj3.115c/ tÃlaj¤aÓ ca^aprayÃsena mok«a.mÃrgam (niyacchati // YÃj3.116a/ gÅtaj¤o yadi yogena na^(Ãpnoti paramam padam / YÃj3.116c/ rudrasya^anucaro (bhÆtvà tena^eva saha (modate // YÃj3.117a/ anÃdir Ãtmà kathitas tasya^Ãdis tu ÓarÅrakam /(p.382) YÃj3.117c/ Ãtmanas tu jagat sarvam jagataÓ ca^Ãtma.sambhavah // YÃj3.118a/ katham etad (vimuhyÃmah sa.deva.asura.mÃnavam / YÃj3.118c/ jagad.udbhÆtam Ãtmà ca katham tasmin (vadasva nah // YÃj3.119a/ moha.jÃlam (apÃsya^iha puru«o (d­Óyate hi yah / YÃj3.119c/ sahasra.kara.pan.netrah sÆrya.varcÃh sahasrakah // YÃj3.120a/ sa Ãtmà caiva yaj¤aÓ ca viÓva.rÆpah prajÃpatih / YÃj3.120c/ virÃjah so^anna.rÆpeïa yaj¤atvam (upagacchati // YÃj3.121a/ yo dravya.devatÃ.tyÃga.sambhÆto rasa uttamah /(p.383) YÃj3.121c/ devÃn (samtarpya sa raso yajamÃnam phalena ca // YÃj3.122a/ (samyojya vÃyunà somam (nÅyate raÓmibhis tatah / YÃj3.122c/ ­g.yajuh sÃma.vihitam sauram dhÃma^(upanÅyate // YÃj3.123a/ kha.maï¬alÃd asau sÆryah (s­jaty am­tam uttamam / YÃj3.123c/ yaj janma sarva.bhÆtÃnÃm aÓana.anaÓana.ÃtmanÃm // YÃj3.124a/ tasmÃd annÃt punar yaj¤ah punar annam punah kratuh / YÃj3.124c/ evam etad anÃdy.antam cakram (samparivartate // YÃj3.125a/ anÃdir Ãtmà sambhÆtir (vidyate na^antar.Ãtmanah / YÃj3.125c/ samavÃyÅ tu puru«o moha.icchÃ.dve«a.karmajah // YÃj3.126a/ sahasra.Ãtmà mayà yo va[vÃ?] Ãdi.deva udÃh­tah / YÃj3.126c/ mukha.bÃhu.Æru.pajjÃh (syus tasya varïà yathÃ.kramam // YÃj3.127a/ p­thivÅ pÃdatas tasya Óiraso dyaur (ajÃyata /(p.384) YÃj3.127c/ nastah prÃïà diÓah ÓrotrÃt sparÓÃd vÃyur mukhÃt^ÓikhÅ // YÃj3.128a/ manasaÓ candramà jÃtaÓ cak«u«aÓ ca divÃkarah / YÃj3.128c/ jaghanÃd antarik«am ca jagac ca sa.cara.acaram // YÃj3.129a/ yady evam sa katham brahman pÃpa.yoni«u (jÃyate / YÃj3.129c/ ÅÓvarah sa katham bhÃvair ani«Âaih (samprayujyate // YÃj3.130a/ karaïair anvitasya^api pÆrvam j¤Ãnam katham ca na / YÃj3.130c/ (vetti sarva.gatÃm kasmÃt sarvago^api na vedanÃm // YÃj3.131a/ antya.pak«i.sthÃvaratÃm mano.vÃk.kÃya.karmajaih / YÃj3.131c/ do«aih (prayÃti jÅvo^ayam bhavam yoni.Óate«u ca // YÃj3.132a/ anantÃÓ ca yathà bhÃvÃh ÓarÅre«u ÓarÅriïÃm /(p.385) YÃj3.132c/ rÆpÃïy^api tathaiva^iha sarva.yoni«u dehinÃm // YÃj3.133a/ vipÃkah karmaïÃm (pretya ke«Ãmcid iha (jÃyate / YÃj3.133c/ iha vÃ^amutra vÃ^eke«Ãm bhÃvas tatra prayojanam // YÃj3.134a/ para.dravyÃïy (abhidhyÃyaæs tathÃ^ani«ÂÃni (cintayan / YÃj3.134c/ vitathÃ.abhiniveÓÅ ca (jÃyate^anyÃsu yoni«u // YÃj3.135a/ puru«o^an­ta.vÃdÅ ca piÓunah paru«as tathà / YÃj3.135c/ anibaddha.pralÃpÅ ca m­ga.pak«i«u (jÃyate // YÃj3.136a/ adatta.ÃdÃna.niratah para.dÃra.upasevakah /(p.386) YÃj3.136c/ himsakaÓ ca^avidhÃnena sthÃvare«v (abhijÃyate // YÃj3.137a/ Ãtmaj¤ah ÓaucavÃn dÃntas tapasvÅ vijita.indriyah / YÃj3.137c/ dharmak­d veda.vidyÃvit sÃttviko deva.yonitÃm // YÃj3.138a/ asat.kÃrya.rato^adhÅra ÃrambhÅ vi«ayÅ ca yah / YÃj3.138c/ sa rÃjaso manu«ye«u m­to janma^(adhigacchati // YÃj3.139a/ nidrÃluh krÆra.k­l lubdho nÃstiko yÃcakas tathà / YÃj3.139c/ pramÃdavÃn bhinna.v­tto (bhavet tiryak«u tÃmasah // YÃj3.140a/ rajasà tamasà caivam samÃvi«Âo (bhramann iha / YÃj3.140c/ bhÃvair ani«Âaih samyuktah samsÃram (pratipadyate // YÃj3.141a/ malino hi yathà ÃdarÓo rÆpa.Ãlokasya na k«amah /(p.387) YÃj3.141c/ tathÃ^avipakva.karaïa Ãtma.j¤Ãnasya na k«amah // YÃj3.142a/ kaÂver vÃrau yathÃ^apakve madhurah san raso^api na / YÃj3.142c/ (prÃpyate hy Ãtmani tathà na^apakva.karaïe j¤atà // YÃj3.143a/ sarva.ÃÓrayÃm nije dehe dehÅ (vindati vedanÃm / YÃj3.143c/ yogÅ muktaÓ ca sarvÃsÃm yo na ca^(Ãpnoti vedanÃm // YÃj3.144a/ ÃkÃÓam ekam hi yathà ghaÂa.Ãdi«u p­thag (bhavet / YÃj3.144c/ tathÃ^Ãtmà eko hy anekaÓ ca jala.ÃdhÃre«v iva^amÓumÃn // YÃj3.145a/ brahma.kha.anila.tejÃmsi jalam bhÆÓ ca^iti dhÃtavah /(p.388) YÃj3.145c/ ime lokà e«a ca^Ãtmà tasmÃc ca sa.cara.acaram // YÃj3.146a/ m­d.daï¬a.cakra.samyogÃt kumbha.kÃro yathà ghaÂam / YÃj3.146c/ (karoti t­ïa.m­t.këÂhair g­ham và g­ha.kÃrakah // YÃj3.147a/ hema.mÃtram (upÃdÃya rÆpam và hema.kÃrakah / YÃj3.147c/ nija.lÃlÃ.samÃyogÃt koÓam và koÓa.kÃrakah // YÃj3.148a/ kÃraïÃany evam (ÃdÃya tÃsu tÃsv iha yoni«u / YÃj3.148c/ (s­jaty ÃtmÃnam Ãtmà ca (sambhÆya karaïÃni ca // YÃj3.149a/ mahÃ.bhÆtÃni satyÃni yathÃ^ÃtmÃ^api tathaiva hi / YÃj3.149c/ ko^anyathÃ^ekena netreïa d­«Âam anyena (paÓyati // YÃj3.150a/ vÃcam và ko (vijÃnÃti punah (samÓrutya samÓrutÃm /(p.389) YÃj3.150c/ atÅta.artha.sm­tih kasya ko và svapnasya kÃrakah // YÃj3.151a/ jÃti.rÆpa.vayo.v­tta.vidyÃ.Ãdibhir ahamk­tah / YÃj3.151c/ Óabda.Ãdi.vi«aya.udyogam karmaïà manasà girà // YÃj3.152a/ sa samdigdha.matih karma.phalam (asti na vÃ^iti và / YÃj3.152c/ viplutah siddham ÃtmÃnam asiddho^api hi (manyate // YÃj3.153a/ mama dÃrÃh suta.amÃtyà aham e«Ãm iti sthitih / YÃj3.153c/ hita.ahite«u bhÃve«u viparÅta.matih sadà // YÃj3.154a/ j¤eyaj¤e prak­tau caiva vikÃre ca^aviÓe«avÃn / YÃj3.154c/ anÃÓaka.anala.ÃghÃta.jala.prapatana.udyamÅ // YÃj3.155a/ evam.v­tto^avinÅta.Ãtmà vitathÃ.abhiniveÓavÃn / YÃj3.155c/ karmaïà dve«a.mohÃbhyÃm icchayà caiva (badhyate // YÃj3.156a/ ÃcÃrya.upÃsanam veda.ÓÃstra.arthe«u vivekità /(p.390) YÃj3.156c/ tat.karmaïÃm anu«ÂhÃnam saÇgah sadbhir girah ÓubhÃh // YÃj3.157a/ stry.Ãloka.Ãlambha.vigamah sarva.bhÆta.Ãtma.darÓanam / YÃj3.157c/ tyÃgah parigrahÃïÃm ca jÅrïa.këÃya.dhÃraïam // YÃj3.158a/ vi«aya.indriya.samrodhas tandra.Ãlasya.vivarjanam / YÃj3.158c/ ÓarÅra.parisamkhyÃnam prav­tti«v agha.darÓanam // YÃj3.159a/ nÅrajas.tamasÃ[?] sattva.Óuddhir nihsp­hatà Óamah / YÃj3.159c/ etair upÃyaih samÓuddhah sattva.yogy am­tÅ (bhavet // YÃj3.160a/ tattva.sm­ter upasthÃnÃt sattva.yogÃt parik«ayÃt / YÃj3.160c/ karmaïÃm samnikar«Ãc ca satÃm yogah (pravartate // YÃj3.161a/ ÓarÅra.samk«aye yasya manah sattvastham ÅÓvaram /(p.391) YÃj3.161c/ avipluta.matih samyak sa jÃti.samsmaratÃm (iyÃt // YÃj3.162a/ yathà hi bharato varïair (varïayaty Ãtmanas tanum / YÃj3.162c/ nÃnÃ.rÆpÃïi (kurvÃïas tathÃ^Ãtmà karmajÃs tanÆh // YÃj3.163a/ kÃla.karma.Ãtma.bÅjÃnÃm do«air mÃtus tathaiva ca / YÃj3.163c/ garbhasya vaik­tam d­«Âam aÇga.hÅna.Ãdi janmanah // YÃj3.164a/ ahamkÃreïa manasà gatyà karma.phalena ca / YÃj3.164c/ ÓarÅreïa ca na^ÃtmÃ^ayam mukta.pÆrvah kathamcana // YÃj3.165a/ varty.ÃdhÃra.sneha.yogÃd yathà dÅpasya samsthitih /(p.392) YÃj3.165c/ vikriyÃ^api ca d­«ÂÃ^evam akÃle prÃïa.samk«ayah // YÃj3.166a/ anantà raÓmayas tasya dÅpavad yah sthito h­di / YÃj3.166c/ sita.asitÃh karbu.rÆpÃh kapilà nÅla.lohitÃh // YÃj3.167a/ Ærdhvam ekah sthitas te«Ãm yo (bhittvà sÆrya.maï¬alam / YÃj3.167c/ brahma.lokam (atikramya tena (yÃti parÃm gatim // YÃj3.168a/ yad asya anyad raÓmi.Óatam Ærdhvam eva vyavasthitam / YÃj3.168c/ tena deva.ÓarÅrÃïi sa.dhÃmÃni (prapadyate // YÃj3.169a/ ye^aneka.rÆpÃÓ ca^adhastÃd raÓmayo^asya m­du.prabhÃh /(p.393) YÃj3.169c/ iha karma.upabhogÃya taih (samsarati so^avaÓah // YÃj3.170a/ vedaih ÓÃstraih sa.vij¤Ãnair janmanà maraïena ca / YÃj3.170c/ Ãrtyà gatyà tathÃ^agatyà satyena hy an­tena ca // YÃj3.171a/ Óreyasà sukha.duhkhÃbhyÃm karmabhiÓ ca Óubha.aÓubhaih / YÃj3.171c/ nimitta.ÓÃkuna.j¤Ãna.graha.samyogajaih phalaih // YÃj3.172a/ tÃrÃ.nak«atra.samcÃrair jÃgaraih svapnajair api / YÃj3.172c/ ÃkÃÓa.pavana.jyotir.jala.bhÆ.timirais tathà // YÃj3.173a/ manvantarair yuga.prÃptyà mantra.o«adhi.phalair api / YÃj3.173c/ vitta^ÃtmÃnam (vedyamÃnam kÃraïam jagatas tathà // YÃj3.174a/ ahamkÃrah sm­tir medhà dve«o buddhih sukham dh­tih /(p.194) YÃj3.174c/ indriya.antara.samcÃra icchà dhÃraïa.jÅvite // YÃj3.175a/ svargah svapnaÓ ca bhÃvÃnÃm preraïam manaso gatih / YÃj3.175c/ nime«aÓ cetanà yatna ÃdÃnam päcabhautikam // YÃj3.176a/ yata etÃni (d­Óyante liÇgÃni parama.Ãtmanah / YÃj3.176c/ tasmÃd (asti paro dehÃd Ãtmà sarvaga ÅÓvarah // YÃj3.177a/ buddhi.indriyÃïi sa.arthÃni manah karma.indriyÃïi ca / YÃj3.177c/ ahamkÃraÓ ca buddhiÓ ca p­thivy.ÃdÅni caiva hi // YÃj3.178a/ avyaktam Ãtmà k«etraj¤ah k«etrasya^asya (nigadyate / YÃj3.178c/ ÅÓravah sarvabhÆta.sthah sann asan sad asac ca yah // YÃj3.179a/ buddher utpattir avyaktÃt tato^ahamkÃra.sambhavah /(p.395) YÃj3.179c/ tanmÃtra.ÃdÅny ahamkÃrÃd eka.uttara.guïÃni ca // YÃj3.180a/ Óabdah sparÓaÓ ca rÆpam ca raso gandhaÓ ca tad.guïÃh / YÃj3.180c/ yo yasmÃn nihs­taÓ ca^e«Ãm sa tasminn eva (lÅyate // YÃj3.181a/ yathÃ^ÃtmÃnam (s­jaty Ãtmà tathà vah kathito mayà / YÃj3.181c/ vipÃkÃt tri.prakÃrÃïÃm karmaïÃm ÅÓvaro^api san // YÃj3.182a/ sattvam rajas tamaÓ caiva guïÃs tasya^eva kÅrtitÃh / YÃj3.182c/ rajas.tamobhyÃm Ãvi«ÂaÓ cakravad (bhrÃmyate hy asau // YÃj3.183a/ anÃdir ÃdimÃmÓ caiva sa eva puru«ah parah / YÃj3.183c/ liÇga.indriya.grÃhya.rÆpah sa.vikÃra udÃh­tah // YÃj3.184a/ pit­.yÃno^aja.vÅthyÃÓ ca yad agastyasya ca^antaram /(p.396) YÃj3.184c/ tena^agnihotriïo (yÃnti svarga.kÃmà divam prati // YÃj3.185a/ ye ca dÃna.parÃh samyag a«ÂÃbhiÓ ca guïair yutÃh / YÃj3.185c/ te^api tenaiva mÃrgeïa satya.vrata.parÃyaïÃh // YÃj3.186a/ tatra^a«ÂÃÓÅti.sÃhasra.munayo g­hamedhinah / YÃj3.186c/ punar.Ãvartino bÅja.bhÆtà dharma.pravartakÃh // YÃj3.187a/ sapta.­«i.nÃga.vÅthy.antar deva.lokam samÃÓritÃh / YÃj3.187c/ tÃvanta eva munayah sarva.Ãrambha.vivarjitÃh // YÃj3.188a/ tapasà brahma.caryeïa saÇga.tyÃgena medhayà / YÃj3.188c/ tatra (gatvÃ^(avati«Âhante yÃvad Ã.bhÆta.samplavam // YÃj3.189a/ yato vedÃh purÃïÃni vidyÃ.upani«adas tathà /(p.397) YÃj3.189c/ Ólokà sÆtrÃïi bhëyÃïi yac ca kimcana vÃÇ.mayam // YÃj3.190a/ veda.anuvacanam yaj¤o brahma.caryam tapo damah / YÃj3.190c/ ÓraddhÃ^upavÃsah svÃtantryam Ãtmano j¤Ãna.hetavah // YÃj3.191a/ sa hy ÃÓramair (vijij¤Ãsyah samastair evam eva tu / YÃj3.191c/ (dra«Âavyas tv atha (mantavyah (ÓrotavyaÓ ca dvijÃtibhih // YÃj3.192a/ ya enam evam (vindanti ya vÃ^Ãraïyakam ÃÓritÃh / YÃj3.192c/ (upÃsate dvijÃh satyam Óraddhayà parayà yutÃh // YÃj3.193a/ kramÃt te (sambhavanty arcir ahah Óuklam tathÃ^uttaram / YÃj3.193c/ ayanam deva.lokam ca savitÃram sa.vaidyutam // YÃj3.194a/ tatas tÃn puru«o^(abhyetya mÃnaso brahma.laukikÃn / YÃj3.194c/ (karoti punar.Ãv­ttis te«Ãm iha na (vidyate // YÃj3.195a/ yaj¤ena tapasà dÃnair ye hi svarga.jito narÃh /(p.398) YÃj3.195c/ dhÆmam niÓÃm k­«ïa.pak«am dak«iïa.ayanam eva ca // YÃj3.196a/ pit­.lokam candramasam vÃyum v­«Âim jalam mahÅm / YÃj3.196c/ kramÃt te (sambhavanti^iha punar eva (vrajanti ca // YÃj3.197a/ etad yo na (vijÃnÃti mÃrga.dvitayam ÃtmavÃn / YÃj3.197c/ dandaÓÆkah pataÇgo và (bhavet kÅÂo^atha và k­mih // YÃj3.198a/ Ærustha.uttÃna.caraïah savye (nyasya^uttaram karam / YÃj3.198c/ uttÃnam kimcid (unnÃmya mukham (vi«Âabhya ca^urasà // YÃj3.199a/ nimÅlita.ak«ah sattvastho dantair dantÃn (asamsp­Óan / YÃj3.199c/ tÃlustha.acala.jihvaÓ ca samv­ta.Ãsyah su.niÓcalah // YÃj3.200a/ (samnirudhya^indriya.grÃmam na^ati.nÅca.ucchrita.Ãsanah / YÃj3.200c/ dvi.guïam tri.guïam vÃ^api prÃïa.ÃyÃmam (upakramet // YÃj3.201a/ tato (dhyeyah sthito yo^asau h­daye dÅpavat prabhuh / YÃj3.201c/ (dhÃrayet tatra ca^ÃtmÃnam dhÃraïÃm (dhÃrayan budhah // YÃj3.202a/ antardhÃnam sm­tih kÃntir d­«Âih Órotraj¤atà tathà /(p.399) YÃj3.202c/ nijam ÓarÅram (uts­jya para.kÃya.praveÓanam // YÃj3.203a/ arthÃnÃm chandatah s­«Âir yoga.siddher hi lak«aïam / YÃj3.203c/ siddhe yoge (tyajan deham am­tatvÃya (kalpate // YÃj3.204a/ atha vÃ^apy (abhyasan vedam nyasta.karmà vane (vasan / YÃj3.204c/ ayÃcita.ÃÓÅ mita.bhuk parÃm siddhim (avÃpnuyÃt // YÃj3.205a/ nyÃya.Ãgata.dhanas tattva.j¤Ãna.ni«Âho^atithi.priyah /(p.400) YÃj3.205c/ ÓrÃdha.k­t satya.vÃdÅ ca g­hastho^api hi (mucyate //E [5 prÃyaÓcitta.prakaraïam] YÃj3.206a/ mahÃ.pÃtakajÃn ghorÃn narakÃn (prÃpya dÃruïÃn / YÃj3.206c/ karma.k«ayÃt (prajÃyante mahÃ.pÃtakinas tv iha // YÃj3.207a/ m­ga.aÓva[?].sÆkara.u«ÂrÃïÃm brahmahà yonim (­cchati / YÃj3.207c/ khara.pulkasa.venÃnÃm surÃpo na^atra samÓayah // YÃj3.208a/ k­mi.kÅÂa.pataÇgatvam svarïa.hÃrÅ (samÃpnuyÃt / YÃj3.208c/ t­ïa.gulma.latÃtvam ca kramaÓo guru.talpagah // YÃj3.209a/ brahmahà k«aya.rogÅ (syÃt surÃpah ÓyÃva.dantakah /(p.401) YÃj3.209c/ hema.hÃrÅ tu kunakhÅ duÓcarmà guru.talpagah // YÃj3.210a/ yo yena (samvasaty e«Ãm sa tal.liÇgo^(abhijÃyate / YÃj3.210c/ anna.hartÃ^Ãma.yÃvÅ (syÃn mÆko vÃg.apahÃrakah // YÃj3.211a/ dhÃnya.miÓro^atirikta.a¤gah piÓunah pÆti.nÃsikah / YÃj3.211c/ taila.h­t taila.pÃyÅ (syÃt pÆti.vaktras tu sÆcakah // YÃj3.212a/ parasya yo«itam (h­tvà brahma.svam (apah­tya ca /(p.402) YÃj3.212c/ araïye nirjale deÓe (bhavati brahma.rÃk«asah // YÃj3.213a/ hÅna.jÃtau (prajÃyeta para.ratna.apahÃrakah / YÃj3.213c/ patra.ÓÃkam ÓikhÅ (hatvà gandhÃn chucchundarÅ ÓubhÃn // YÃj3.214a/ mÆ«ako dhÃnya.hÃrÅ (syÃd yÃnam u«Ârah kapih phalam / YÃj3.214c/ jalam plavah payah kÃko g­ha.kÃrÅ hy upaskaram // YÃj3.215a/ madhu damÓah palam g­dhro gÃm godhÃ^agnim bakas tathà / YÃj3.215c/ ÓvitrÅ vastram Óvà rasam tu cÅrÅ lavaïa.hÃrakah // YÃj3.216a/ pradarÓana.artham etat tu mayÃ^uktam steya.karmaïi / YÃj3.216c/ dravya.prakÃrà hi yathà tathaiva prÃïi.jÃtayah // YÃj3.217a/ yathÃ.karma phalam (prÃpya tiryaktvam kÃla.paryayÃt /(P.404) YÃj3.217c/ (jÃyante lak«aïa.bhra«Âà daridrÃh puru«a.adhamÃh // YÃj3.218a/ tato ni«kalma«Å.bhÆtÃh kule mahati bhoginah / YÃj3.218c/ (jÃyante vidyayÃ^upetà dhana.dhÃnya.samanvitÃh // YÃj3.219a/ vihitasya^ananu«ÂhÃnÃn ninditasya ca sevanÃt / YÃj3.219c/ anigrahÃc ca^indriyÃïÃm narah patanam (­cchati // YÃj3.220a/ tasmÃt tena^iha (kartavyam prÃyaÓcittam viÓuddhaye / YÃj3.220c/ evam asya^antar.Ãtmà ca lokaÓ caiva (prasÅdati // YÃj3.221a/ prÃyaÓcittam (akurvÃïÃh pÃpe«u niratà narÃh /(p.406) YÃj3.221c/ apaÓcÃt.tÃpinah ka«ÂÃn narakÃn (yÃnti dÃruïÃn // YÃj3.222a/ tÃmisram loha.ÓaÇkum ca mahÃ.niraya.ÓÃlmalÅ / YÃj3.222c/ rauravam ku¬malam pÆti.m­ttikam kÃla.sÆtrakam // YÃj3.223c/ samghÃtam lohita.udam ca sa.vi«am samprapÃtanam / YÃj3.223c/ mahÃ.naraka.kÃkolam samjÅvana.mahÃ.patham // YÃj3.224a/ avÅcim andha.tÃmisram kumbhÅ.pÃkam tathaiva ca / YÃj3.224c/ asi.patra.vanam caiva tÃpanam ca^ekavimÓakam // YÃj3.225a/ mahÃ.pÃtakajair ghorair upapÃtakajais tathà /(p.407) YÃj3.225c/ anvità (yÃnty acarita.prÃyaÓcittà nara.adhamÃh // YÃj3.226a/ prÃyaÓcittair (apaity eno yad aj¤Ãna.k­tam (bhavet / YÃj3.226c/ kÃmato (vyavahÃryas tu vacanÃd iha (jÃyate // YÃj3.227a/ brahmahà madyapah stenas tathaiva guru.talpagah /(p.409) YÃj3.227c/ ete mahÃ.pÃtakino yaÓ ca taih saha (samvaset // YÃj3.228a/ gurÆïÃm adhyadhik«epo veda.nindà suh­d.vadhah /(p.411) YÃj3.228c/ brahma.hatyÃ.samam (j¤eyam adhÅtasya ca nÃÓanam // YÃj3.229a/ ni«iddha.bhak«aïam jaihmyam utkar«e ca vaco^an­tam / YÃj3.229c/ rajasvalÃ.mukha.ÃsvÃdah surÃ.pÃna.samÃni tu // YÃj3.230a/ aÓva.ratna.manu«ya.strÅ.bhÆ.dhenu.haraïam tathà /(p.411) YÃj3.230c/ nik«epasya ca sarvam hi suvarïa.steya.sammitam // YÃj3.231a/ sakhi.bhÃryÃ.kumÃrÅ«u sva.yoni«v antyajÃsu ca / YÃj3.231c/ sa.gotrÃsu su.tantrÅ«u guru.talpa.samam sm­tam // YÃj3.232a/ pituh svasÃram mÃtuÓ ca matulÃnÅm snu«Ãm api /(p.412) YÃj3.232c/ mÃtuh sapatnÅm bhaginÅm ÃcÃrya.tanayÃm tathà // YÃj3.233a/ ÃcÃrya.patnÅm sva.sutÃm (gacchaæs tu guru.talpagah / YÃj3.233c/ liÇgam (chittvà vadhas tasya sa.kÃmÃyÃh striyà api // YÃj3.234a/ go.vadho vrÃtyatà steyam ­ïÃnÃm ca^anapÃkriyà /(p.414) YÃj3.234c/ anÃhita.agnitÃ^apaïya.vikrayah paridevanam // YÃj3.235a/ bh­tÃd adhyayana.ÃdÃnam bh­taka.adhyÃpanam tathà / YÃj3.235c/ pÃradÃryam pÃrivittyam vÃrdhu«yam lavaïa.kriyà // YÃj3.236a/ strÅ.ÓÆdra.viÂ.k«atra.vadho nindita.artha.upajÅvanam / YÃj3.236c/ nÃstikyam vrata.lopaÓ ca sutÃnÃm caiva vikrayah // YÃj3.237a/ dhÃnya.kupya.paÓu.steyam ayÃjyÃnÃm ca yÃjanam / YÃj3.237c/ pit­.mÃt­.suta.tyÃgas ta¬Ãga.ÃrÃma.vikrayah // YÃj3.238a/ kanyÃ.samdÆ«aïam caiva parivindaka.yÃjanam / YÃj3.238c/ kanyÃ.pradÃnam tasyaiva kauÂilyam vrata.lopanam // YÃj3.239a/ Ãtmano^arthe kriyÃ.Ãrambho madyapa.strÅ.ni«evaïam / YÃj3.239c/ svÃdhyÃya.agni.suta.tyÃgo bÃndhava.tyÃga eva ca // YÃj3.240a/ indhana.artham druma.chedah strÅ.himsÃ^au«adha.jÅvanam / YÃj3.240c/ himsra.yantra.vidhÃnam ca vyasanÃny Ãtma.vikrayah // YÃj3.241a/ ÓÆdra.pre«yam hÅna.sakhyam hÅna.yoni.ni«evaïam / YÃj3.241c/ tathaiva^anÃÓrame vÃsah para.anna.paripu«Âatà // YÃj3.242a/ asat.ÓÃstra.adhigamanam Ãkare«v adhikÃrità / YÃj3.242c/ bhÃryÃyà vikrayaÓ cai«Ãm ekaikam upapÃtakam // YÃj3.243a/ Óirah.kapÃlÅ dhvajavÃn bhik«Ã.ÃÓÅ karma (vedayan /(p.417) YÃj3.243c/ brahmahà dvÃdaÓa.abdÃni mita.bhuk Óuddhim (ÃpnuyÃt // YÃj3.244a/ brÃhmaïasya paritrÃïÃd gavÃm dvÃdaÓakasya ca /(p.423) YÃj3.244c/ tathÃ^aÓvamedha.avabh­tha.snÃnÃd và Óuddhim (ÃpnuyÃt // YÃj3.245a/ dÅrgha.tÅvra.Ãmaya.grastam brÃhmaïam gÃm atha^api và /(p.424) YÃj3.245c/ (d­«Âvà pathi nirÃtaÇkam (k­tvà tu brahmahà Óucih // YÃj3.246a/ (ÃnÅya vipra.sarvasvam h­tam ghÃtita eva và / YÃj3.246c/ tan.nimittam k«atah Óastrair (jÅvann api (viÓudhyati // YÃj3.247a/ lomabhyah svÃhÃ^ity evam hi loma.prabh­ti vai tanum /(p.425) YÃj3.247c/ majjÃ.antÃm (juhuyÃd vÃ^api mantrair ebhir yathÃ.kramam // YÃj3.248a/ samgrÃme và hato lak«ya.bhÆtah Óuddhim (avÃpnuyÃt /(p.426) YÃj3.248c/ m­ta.kalpah prahÃra.Ãrto (jÅvann api (viÓudhyati // YÃj3.249a/ araïye niyato (japtvà trir vai vedasya samhitÃm / YÃj3.249c/ (Óudhyeta và mita.ÃÓitvÃt pratisrotah sarasvatÅm // YÃj3.250a/ pÃtre dhanam và paryÃptam (dattvà Óuddhim (avÃpnuyÃt /(p.427) YÃj3.250c/ ÃdÃtuÓ ca viÓuddhy.artham i«Âair vaiÓvÃnarÅ sm­tà // YÃj3.251a/ yÃgastha.k«atra.vi¬.ghÃtÅ (cared brahmahaïi vratam /(p.429) YÃj3.251c/ garbhahà ca yathÃ.varïam tathÃ^ÃtreyÅ.ni«Ædakah // YÃj3.252a/ (cared vratam (ahatvÃ^api ghÃta.artham cet samÃgatah /(p.430) YÃj3.252c/ dvi.guïam savanasthe tu brÃhmaïe vratam (ÃdiÓet // YÃj3.253a/ surÃ.ambu.gh­ta.go.mÆtra.payasÃm agni.samnibham / YÃj3.253c/ surÃpo^anyatamam (pÅtvà maraïÃt^Óuddhim (­cchati // YÃj3.254a/ vÃla.vÃsà jaÂÅ vÃ^api brahma.hatyÃ.vratam (caret /(p.433) YÃj3.254c/ piïyÃkam và kaïÃn vÃ^api (bhak«ayet tri.samà niÓi // YÃj3.255a/ aj¤ÃnÃt tu surÃm (pÅtvà reto viï.mÆtram eva ca /(p.435) YÃj3.255c/ punah samskÃram (arhanti trayo varïà dvijÃtayah // YÃj3.256a/ pati.lokam na sà (yÃti brÃhmaïÅ yà surÃm (pibet /(p.436) YÃj3.256c/ iha^eva sà ÓunÅ g­dhrÅ sÆkarÅ ca^(upajÃyate // YÃj3.257a/ brÃhmaïa.svarïa.hÃrÅ tu rÃj¤e musalam (arpayet / YÃj3.257c/ sva.karma (vyÃkhyÃyaæs tena hato mukto^api vÃ^Óucih // YÃj3.258a/ (anivedya n­pe (Óudhyet surÃpa.vratam (Ãcaran /(p.439) YÃj3.258c/ Ãtma.tulyam suvarïam và (dadyÃd và vipra.tu«Âi.k­t // YÃj3.259a/ tapte^ayah.Óayane sÃrdham Ãyasyà yo«ità (svapet /(p.441) YÃj3.259c/ (g­hÅtvÃ^(utk­tya[utk­ttya] v­«aïau nair­tyÃm ca^(uts­jet tanum // YÃj3.260a/ prÃjÃpatyam (caret k­cchram samà và guru.talpagah /(p.443) YÃj3.260c/ cÃndrÃyaïam và trÅn mÃsÃn (abhyased veda.samhitÃm // YÃj3.261a/ ebhis tu (samvased yo vai vatsaram so^api tat.samah /(p.446) YÃj3.261c/ kanyÃm (samudvahed e«Ãm sa.upavÃsÃm akimcanÃm //(p.450) YÃj3.262a/ cÃndrÃyaïam (caret sarvÃn avak­«ÂÃn (nihatya tu / YÃj3.262c/ ÓÆdro^adhikÃra.hÅno^pi kÃlena^anena (Óudhyati // YÃj3.263a/ pa¤ca.gavyam (pibed goghno mÃsam (ÃsÅta samyatah /(p.451) YÃj3.263c/ go«Âhe.Óayo go.anugÃmÅ go.pradÃnena (Óudhyati // YÃj3.264a/ k­cchram caiva^atik­cchram ca (cared vÃ^api samÃhitah / YÃj3.264c/ (dadyÃt tri.rÃtram ca^(upo«ya v­«abha.ekÃdaÓÃs tu gÃh // YÃj3.265a/ upapÃtaka.Óuddhih (syÃd evam cÃndrÃyaïena và /(p.457) YÃj3.265c/ payasà vÃ^api mÃsena parÃkeïa^atha và punah // YÃj3.266a/ ­«abha.ekasahasrà gà (dadyÃt k«atra.vadhe pumÃn /(p.466) YÃj3.266c/ brahma.hatyÃ.vratam vÃ^api vatsara.tritayam (caret // YÃj3.267a/ vaiÓya.hÃ^abdam (cared etad (dadyÃd vÃ^ekaÓatam gavÃm / YÃj3.267c/ «aï.mÃsÃt^ÓÆdrahÃ^apy etad dhenur (dadyÃd daÓa^atha và // YÃj3.268a/ durv­tta.brahma.viÂ.k«atra.ÓÆdra.yo«Ãh (pramÃpya tu /(p.437) YÃj3.268c/ d­tim dhanur bastam avim kramÃd (dadyÃd viÓuddhaye // YÃj3.269a/ apradu«ÂÃm striyam (hatvà ÓÆdra.hatyÃ.vratam (caret /(p.468) YÃj3.269c/ asthimatÃm sahasram tu tathÃ^anasthimatÃam anah // YÃj3.270a/ mÃrjÃra.godhÃ.nakula.maï¬ÆkÃmÓ ca patatriïah /(p.469) YÃj3.270c/ (hatvà tryaham (pibet k«Åram k­cchram và pÃdikam (caret // YÃj3.271a/ gaje nÅla.v­«Ãh pa¤ca Óuke vatso dvi.hÃyanah / YÃj3.271c/ khara.aja.me«e«u v­«o (deyah krau¤ce tri.hÃyanah // YÃj3.272a/ hamsa.Óyena.kapi.kravya.aj jala.sthala.Óikhaï¬inah / YÃj3.272c/ bhÃsam ca (hatvà (dadyÃd gÃm akravya.adas tu vatsikÃm // YÃj3.273a/ urage«v Ãyaso daï¬ah paï¬ake trapu sÅsakam / YÃj3.273c/ kole gh­ta.ghaÂo (deya u«Âre gu¤jà haye^amÓukam // YÃj3.274a/ tittirau tu tila.droïam gaja.ÃdÅnÃm (aÓaknuvan /(p.470) YÃj3.274c/ dÃnam (dÃtum (caret k­cchram ekaikasya viÓuddhaye // YÃj3.275a/ phala.pu«pa.anna.rasaja.sattva.ghÃte gh­ta.aÓanam / YÃj3.275c/ kimcit sa.asthi.vadhe (deyam prÃïa.ÃyÃmas tv anasthike //(p.471) YÃj3.276a/ v­k«a.gulma.latÃ.vÅruc.chedane (japyam ­k.Óatam / YÃj3.276c/ (syÃd o«adhi.v­thÃ.chede k«Åra.ÃÓÅ go.anugo dinam // YÃj3.277a/ pumÓcalÅ.vÃnara.kharair da«Âa[da«Âah?].Óva.u«Âra.Ãdi.vÃyasaih /(p.472) YÃj3.277c/ prÃïa.ÃyÃmam jale (k­tvà gh­tam (prÃÓya (viÓudhyati // YÃj3.278a/ yan me^adya reta ity^ÃbhyÃm skannam reto^(abhimantrayet /(p.473) YÃj3.278c/ stana.antaram bhruvor madhyam tena^anÃmikayà (sp­Óet // YÃj3.279a/ mayi teja iti chÃyÃm svÃm (d­«ÂvÃ^ambu.gatÃm (japet / YÃj3.279c/ sÃvitrÅm aÓucau d­«Âe cÃpalye ca^an­te^api ca // YÃj3.280a/ avakÅrïÅ (bhaved (gatvà brahma.cÃrÅ tu yo«itam /(p.474) YÃj3.280c/ gardabham paÓum (Ãlabhya nair­tam sa (viÓudhyati // YÃj3.281a/ bhaik«a.agni.kÃrye (tyaktvà tu sapta.rÃtram anÃturah /(p.477) YÃj3.281c/ kÃma.avakÅrïa ity ÃbhyÃm (juhuyÃd Ãhuti.dvayam // YÃj3.282a/ upasthÃnam tatah (kuryÃt sam mà (simcantv anena tu / YÃj3.282c/ madhu.mÃmsa.aÓane (kÃryah k­cchrah Óe«a.vratÃni ca // YÃj3.283a/ pratikÆlam guroh (k­tvà (prasÃdya^eva (viÓudhyati / YÃj3.283c/ k­cchra.trayam guruh (kuryÃn (mriyate prahito yadi //(p.478) YÃj3.284a/ kriyamÃïa.upakÃre tu m­te vipre na pÃtakam / YÃj3.284c/ [vipÃke go.v­«ÃïÃm tu bhe«aja.agni.kriyÃsu ca //] YÃj3.284c/ mithyÃ.abhiÓamsino do«o dvih samo bhÆta.vÃdinah // YÃj3.285a/ mithyÃ.abhiÓasta.do«am ca (samÃdatte m­«Ã (vadan / YÃj3.285c/ mahÃ.pÃpa.upapÃpÃbhyÃm yo^(abhiÓamsen m­«Ã param /(p.479) YÃj3.285c/ ab.bhak«o mÃsam (ÃsÅta sa jÃpÅ niyata.indriyah // YÃj3.286a/ abhiÓasto m­«Ã k­cchram (cared Ãgneyam eva và / YÃj3.286c/ (nirvapet tu puro¬ÃÓam vÃyavyam paÓum eva và // YÃj3.287a/ aniyukto bhrÃt­.jÃyÃm (gacchamÓ cÃndrÃyaïam (caret /(p.480) YÃj3.287c/ tri.rÃtra.ante gh­tam (prÃÓya (gatvÃ^udakyÃm (viÓudhyati // YÃj3.288a/ trÅn k­cchrÃn (Ãcared vrÃtya.yÃjako^(abhicarann api /(p.482) YÃj3.288c/ veda.plÃvÅ yava.ÃÓy abdam (tyaktvà ca Óaraïa.Ãgatam // YÃj3.289a/ go«Âhe (vasan brahma.cÃrÅ mÃsam ekam payo.vratam /(p.486) YÃj3.289c/ gÃyatrÅ.japya.niratah (Óudhyate^asat.pratigrahÃt // YÃj3.290a/ prÃïa.ÃyÃmÅ jale (snÃtvà khara.yÃna.u«Âra.yÃna.gah /(p.497) YÃj3.290c/ nagnah (snÃtvà ca (bhuktvà ca (gatvà caiva divà striyam // YÃj3.291a/ gurum hum.(k­tya tvam.(k­tya vipram (nirjitya vÃdatah /(p.498) YÃj3.291c/ (baddhvà và vÃsasà k«ipram (prasÃdya^(upavased dinam // YÃj3.292a/ vipra.daï¬a.udyame k­cchras tv ati.k­cchro nipÃtane / YÃj3.292c/ k­cchra.ati.k­cchro^as­k.pÃte k­cchro^abhyantara.Óoïite // YÃj3.293a/ deÓam kÃlam vayah Óaktim pÃpam ca^(avek«ya yatnatah /(p.501) YÃj3.293c/ prÃyaÓcittam (prakalpyam (syÃd yatra ca^uktà na ni«k­tih // YÃj3.294a/ dëÅ.kumbham bahir.grÃmÃn (ninayeran sva.bÃndhavÃh /(p.502) YÃj3.294c/ patitasya bahih (kuryuh sarva.kÃrye«u caiva tam // YÃj3.295a/ carita.vrata (ÃyÃte (ninayeran navam ghaÂam /(p.295) YÃj3.295c/ (jugupseran na ca^apy enam (samvaseyuÓ ca sarvaÓah // YÃj3.296a/ patitÃnÃm e«a eva vidhih strÅïÃm prakÅrtitah / YÃj3.296c/ vÃso g­ha.antake (deyam annam vÃsah sa.rak«aïam // YÃj3.297a/ nÅca.abhigamanam garbha.pÃtanam bhart­.himsanam / YÃj3.297c/ viÓe«a.patanÅyÃni strÅmÃm etÃny api dhruvam // YÃj3.298a/ Óaraïa.Ãgata.bÃla.strÅ.himsakÃn (samvasen na tu /(p.504) YÃj3.298c/ cÅrïa.vratÃn api (satah k­ta.ghna.sahitÃn imÃn // YÃj3.299a/ ghaÂe^apavarjite j¤Ãti.madhyastho yavasam gavÃm / YÃj3.299c/ sa (dadyÃt prathamam gobhih satk­tasya hi satkriyà // YÃj3.300a/ vikhyÃta.do«ah (kurvÅta par«ado^anumatam vratam /E [rahasya.prÃyaÓcittam](p.505) YÃj3.300c/ anabhikhyÃta.do«as tu rahasyam vratam (Ãcaret // YÃj3.301a/ tri.rÃtra.upo«ito (japtvà brahmahà tv agha.mar«aïam /(p.506) YÃj3.301c/ antar.jale (viÓudhyeta (dattvà gÃm ca payasvinÃm // YÃj3.302a/ lomabhyah svÃhÃ^ity atha và divasam mÃruta.aÓanah /(p.507) YÃj3.302c/ jale (sthitvÃ^(abhijuhuyÃc catvÃrimÓad.gh­ta.ÃhutÅh // YÃj3.303a/ tri.rÃtra.upo«ito (hutvà kÆ«mÃï¬Åbhir gh­tam Óucih / YÃj3.303c/ brÃhmaïa.svarïa.hÃrÅ tu rudra.jÃpÅ jale sthitah //(p.508) YÃj3.304a/ sahasra.ÓÅr«Ã.jÃpÅ tu (mucyate guru.talpagah / YÃj3.304c/ gaur (deyà karmaïo^asya^ante p­thag ebhih payasvinÅ // YÃj3.305a/ prÃïa.ÃyÃma.Óatam (kÃryam sarva.pÃpa.apanuttaye /(p.509) YÃj3.305c/ upapÃtaka.jÃtÃnÃm anÃdi«Âasya caiva hi // YÃj3.306a/ om.kÃra.abhi«Âutam soma.salilam pÃvanam (pibet /(p.510) YÃj3.306c/ (k­tvà hi reto.viï.mÆtra.prÃÓanam tu dvija.uttamah // YÃj3.307a/ niÓÃyÃm và divà vÃ^api yad aj¤Ãna.k­tam (bhavet /(p.511) YÃj3.307c/ traikÃlya.samdhyÃ.karaïÃt tat sarvam (vipraïaÓyati // YÃj3.308a/ Óukriya.Ãraïyaka.japo gÃyatryÃÓ ca viÓe«atah / YÃj3.308c/ sarva.pÃpa.harà hy ete rudra.ekÃdaÓinÅ tathà // YÃj3.309a/ yatra yatra ca samkÅrïam ÃtmÃnam (manyate dvijah /(p.512) YÃj3.309c/ tatra tatra tilair homo gÃyatryà vÃcanam tathà // YÃj3.310a/ veda.abhyÃsa.ratam k«Ãntam pa¤ca.yaj¤a.kriyÃ.param /(p.513) YÃj3.310c/ na (sp­Óanti^iha pÃpÃni mahÃ.pÃtakajÃny api // YÃj3.311a/ vÃyu.bhak«o divà (ti«Âhan rÃtrim (nÅtvÃ^apsu sÆrya.d­k / YÃj3.311c/ (japtvà sahasram gÃyatryÃh (Óudhyed brahma.vadhÃd ­te // YÃj3.312a/ brahmacaryam dayà k«Ãntir dÃnam satyam akalkatà /(p.514) YÃj3.312c/ ahimsà steya.mÃdhurye damaÓ ca^iti yamÃh sm­tÃh // YÃj3.313a/ snÃnam mauna.upavÃsa.ijyÃ.svÃdhyÃya.upastha.nigrahÃh / YÃj3.313c/ niyamà guru.ÓuÓrÆ«Ã Óauca.akrodha.apramÃdatà // YÃj3.314a/ go.mÆtram go.mayam k«Åram dadhi sarpih kuÓa.udakam / YÃj3.314c/ (jagdhvà pare^ahny (upavaset k­cchram sÃntapanam (caret // YÃj3.315a/ p­thak.sÃntapana.dravyaih «a¬.ahah sa.upavÃsakah /(p.515) YÃj3.315c/ sapta.ahena tu k­cchro^ayam mahÃ.sÃntapanah sm­tah // YÃj3.316a/ parïa.udumbara.rÃjÅva.bilva.patra.kuÓa.udakaih / YÃj3.316c/ pratyekam pratyaham pÅtaih parïa.k­cchra udÃh­tah // YÃj3.317a/ tapta.k«Åra.gh­ta.ambÆnÃm ekaikam pratyaham (pibet /(p.516) YÃj3.317c/ eka.rÃtra.upavÃsaÓ ca tapta.k­cchra udÃh­tah // YÃj3.318a/ eka.bhaktena naktena tathaiva^ayÃcitena ca / YÃj3.318c/ upavÃsena caiva^ayam pÃda.k­cchrah prakÅrtitah // YÃj3.319a/ yathÃ.kathamcit tri.guïah prÃjÃpatyo^ayam (ucyate /(p.517) YÃj3.319c/ ayam eva^ati.k­cchrah (syÃt pÃïi.pÆra.anna.bhojanah //(p.518) YÃj3.320a/ k­cchra.ati.k­cchrah payasà divasÃ^anekavimÓatim / YÃj3.320c/ dvÃdaÓa.aha.upavÃsena parÃkah parikÅrtitah //(p.519) YÃj3.321a/ piïyÃka.ÃcÃma.takra.ambu.saktÆnÃm prativÃsaram / YÃj3.321c/ eka.rÃtra.upavÃsaÓ ca k­cchrah saumyo^ayam (ucyate // YÃj3.322a/ e«Ãm tri.rÃtram abhyÃsÃd ekaikasya yathÃ.kramam / YÃj3.322c/ tulÃ.puru«a ity e«a (j¤eyah pa¤cadaÓa.ahikah // YÃj3.323a/ tithi.v­ddhyà (caret piï¬Ãn Óukle Óikhy.aï¬a.sammitÃn / YÃj3.323c/ ekaikam (hrÃsayet k­«ne piï¬am cÃndrÃyaïam (caran // YÃj3.324a/ yathÃ.kathamcit piï¬ÃnÃm catvÃrimÓat^Óata.dvayam /(p.520) YÃj3.324c/ mÃsena^eva^(upabhu¤jÅta cÃndrÃyaïam atha^aparam // YÃj3.325a/ (kuryÃt tri«avaïa.snÃyÅ k­cchram cÃndrÃyaïam tathà /(p.521) YÃj3.325c/ pavitrÃïi (japet piï¬Ãn gÃyatryà ca^(abhimantrayet // YÃj3.326a/ anÃdi«Âe«u pÃpe«u ÓuddhiÓ cÃndrÃyaïena ca /(p.523) YÃj3.326c/ dharma.artham yaÓ (cared etac candrasya^(eti sa.lokatÃm // YÃj3.327a/ k­cchra.k­d dharma.kÃmas tu mahatÅm Óriyam (ÃpnuyÃt /(p.526) YÃj3.327c/ yathà guru.kratu.phalam (prÃpnoti su.samÃhitah // YÃj3.328a/ (ÓrutvÃ^etÃn ­«ayo dharmÃn yÃj¤avalkyena bhëitÃn /(p.527) YÃj3.328c/ idam (Æcur mahÃ.ÃtmÃnam yogi.indram amita.ojasam // YÃj3.329a/ ya idam (dhÃrayi«yanti dharma.ÓÃstram atandritÃh / YÃj3.329c/ iha loke yaÓah (prÃpya te (yÃsyanti tri.vi«Âapam // YÃj3.330a/ vidyÃ.arthÅ (prÃpnuyÃd vidyÃm dhana.kÃmo dhanam tathà / YÃj3.330c/ Ãyu«.kÃmas tathaiva^Ãyuh ÓrÅ.kÃmo mahatÅm Óriyam // YÃj3.331a/ Óloka.trayam api hy asmÃd yah ÓrÃddhe (ÓrÃvayi«yati / YÃj3.331c/ pitÌïÃm tasya t­ptih (syÃd ak«ayyà na^atra samÓayah // YÃj3.332a/ brÃhmaïah pÃtratÃm (yÃti k«atriyo vijayÅ (bhavet / YÃj3.332c/ vaiÓyaÓ ca dhÃnya.dhanavÃn asya ÓÃstrasya dhÃraïÃt // YÃj3.333a/ ya idam (ÓrÃvayed vidvÃn dvijÃn parvasu parvasu / YÃj3.333c/ aÓva.medha.phalam tasya tad bhavÃn (anumanyatÃm // YÃj3.334a/ (ÓrutvÃ^etad yÃj¤avaklyo^api prÅta.Ãtmà muni.bhëitam / YÃj3.334c/ evam (astv iti ha^(uvÃca namas.(k­tya svayambhuve //E [End of the prÃyaÓcitta.adhyÃya] =YÃj¤avalkya.sm­tih samÃptÃ=