Yaj¤avalkya-Smrti Printed by Muneo Tokunaga, Checked by Yasuke Ikari Version 1 (completed on March 12, 1991) Edition: Yajnavalkya-smrti of Yogisvara Yajnavalkya. With the commentary Mitaksara of Vij¤anesvara, Notes, Variant readings, etc. 1949. Ed. by Narayan Ram Acharya. Nirnayasagara Press, Bombay, 1949. (1) Visarga is not marked. (2) Anusvaara is not always marked. (3) Members of a compound are separated by periods. (4) External vowel sandhi is decomposed by `^'. (5) Verbs are marked by `('. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ [àcàra.adhyàya] [1. upodghàta.prakaraõam](p.1) Yàj1.1a/ yogi.ã÷varam yàj¤avalkyam (sampåjya munayo^(abruvan / Yàj1.1c/ varõa.à÷rama.itaràõàm no (bråhi dharmàn a÷eùatah // Yàj1.2a/ mithilà.sthah sa yogi.indrah kùaõam (dhyàtvà^(abravãn munãn /(2) Yàj1.2c/ yasmin de÷e mçgah kçùõas tasmin dharmàn (nibodhata // Yàj1.3a/ puràõa.nyàya.mãmàmsà.dharma.÷àstra.aïga.mi÷ritàh / Yàj1.3c/ vedàh sthànàni vidyànàm dharmasya ca caturda÷a // Yàj1.4a/ manv.atri.viùõu.hàrãta.yàj¤avalkya.u÷ano.aïgiràh /(p.3) Yàj1.4c/ yama.àpastamba.samvartàh kàtyàyana.bçhaspatã // Yàj1.5a/ parà÷ara.vyàsa.÷aïkha.likhità dakùa.gautamau / Yàj1.5c/ ÷àtàtapo vasiùñha÷ ca dharma.÷àstra.yojakàh // Yàj1.6a/ de÷e kàla upàyena dravyam ÷raddhà.samanvitam / Yàj1.6c/ pàtre (pradãyate yat tat sakalam dharma.lakùaõam // Yàj1.7a/ ÷rutih smçtih sad.àcàrah svasya ca priyam àtmanah /(p.4) Yàj1.7c/ samyak.samkalpajah kàmo dharma.målam idam smçtam // Yàj1.8a/ ijyà.àcàra.dama.ahimsà.dàna.svàdhyàya.karmaõàm / Yàj1.8c/ ayam tu paramo dharmo yad yogena àtma.dar÷anam // Yàj1.9a/ catvàro veda.dharmaj¤àh parùat traividyam eva và / Yàj1.9c/ sà (bråte yam sa dharmah (syàd eko và^adhyàtmavittamah // [2. brahma.càri.prakaraõam](p.5) Yàj1.10a/ brahma.kùatriya.viñ.÷ådrà varõàs tv àdyàs trayo dvijàh / Yàj1.10c/ niùeka.àdyàh ÷ma÷àna.antàs teùàm vai mantratah kriyàh // Yàj1.11a/ garbha.àdhànam çtau pumsah savanam spandanàt purà / Yàj1.11c/ ùaùñhe^aùñame và sãmanto màsy ete jàta.karma ca // Yàj1.12a/ ahany ekàda÷e nàma caturthe màsi niùkramah / Yàj1.12c/ ùaùñhe^anna.prà÷anam màsi cåóà (kàryà yathà.kulam // Yàj1.13a/ evam enah ÷amam (yàti bãja.garbha.samudbhavam /(p.6) Yàj1.13c/ tåùõãm etàh kriyàh strãõàm vivàhas tu sa.mantrakah // Yàj1.14a/ garbha.aùñame^aùñame và^abde bràhmaõasya^upanàyanam / Yàj1.14c/ ràj¤àm ekàda÷e sà^eke vi÷àm eke yathà.kulam // Yàj1.15a/ (upanãya guruh ÷iùyam mahà.vyàhçti.pårvakam / Yàj1.15c/ vedam (adhyàpayed enam ÷auca.àcàràm÷ ca (÷ikùayet // Yàj1.16a/ divà.samdhyàsu karõastha.brahma.såtra.udaï.mukhah /(p.7) Yàj1.16c/ (kuryàn måtra.purãùe ca ràtrau ced dakùiõà.mukhah // Yàj1.17a/ gçhãta.÷i÷na÷ ca^(utthàya mçdbhir abhyuddhçtair jalaih / Yàj1.17c/ gandha.lepa.kùaya.karam ÷aucam (kuryàd atandritah // Yàj1.18a/ antar.jànu ÷ucau de÷a upaviùña udaï.mukhah / Yàj1.18c/ pràg và bràhmeõa tãrthena dvijo nityam (upaspç÷et // Yàj1.19a/ kaniùñhà.de÷iny.aïguùñha.målàny agram karasya ca / Yàj1.19c/ prajàpati.pitç.brahma.deva.tãrthàny anukramàt // Yàj1.20a/ trih (prà÷ya^apo dvir (unmçjya khàny adbhih (samupaspç÷et /(p.8) Yàj1.20c/ adbhis tu prakçtisthàbhir hãnàbhih phena.budbudaih // Yàj1.21a/ hçt.kaõñha.tàlugàbhis tu yathà.samkhyam dvijàtayah / Yàj1.21c/ (÷udhyeran strã ca ÷ådra÷ ca sakçt spçùñàbhir antatah // Yàj1.22a/ snànam ab.daivatair mantrair màrjanam pràõa.samyamah / Yàj1.22c/ såryasya ca^apy upasthànam gàyatryàh pratyaham japah // Yàj1.23a/ gàyatrãm ÷irasà sàrdham (japed vyàhçti.pårvikàm / Yàj1.23c/ pratipraõava.samyuktàm trir ayam pràõa.samyamah // Yàj1.24a/ pràõàn (àyamya (samprokùya tçcena ab.daivatena tu / Yàj1.24c/ (japann (àsãta sàvitrãm pratyag à.tàraka.udayàt // Yàj1.25a/ samdhyàm pràk pràtar evam hi (tiùñhed à.sårya.dar÷anàt /(p.9) Yàj1.25a/ agni.kàryam tatah (kuryàt samdhyayor ubhayor api // Yàj1.26a/ tato^(abhivàdayed vçddhàn asàv aham iti (bruvan / Yàj1.26c/ gurum caiva apy (upàsãta svàdhyàya.artham samàhitah // Yàj1.27a/ àhåta÷ ca^apy (adhãyãta labdham ca^asmai (nivedayet / Yàj1.27c/ hitam tasya^(àcaren nityam mano.vàk.kàya.karmabhih // Yàj1.28a/ kçtaj¤a.adrohi.medhàvi.÷uci.kalyàna.såyakàh / Yàj1.28c/ (adhyàpyà dharmatah sàdhu ÷akta.àpta.j¤àna.vittadàh // Yàj1.29a/ daõóa.ajina.upavãtàni mekhalàm caiva (dhàrayet /(p.10) Yàj1.29c/ bràhmaõeùu (cared bhaikùam anindyeùv àtma.vçttaye // Yàj1.30a/ àdi.madhya.avasàneùu bhavat.÷abda.upalakùità / Yàj1.30c/ bràhmaõa.kùatriya.vi÷àm bhaikùa.caryà yathà.kramam // Yàj1.31a/ kçta.agni.kàryo (bhu¤jãta vàg.yato guru.anuj¤ayà / Yàj1.31c/ àpo÷àna.kriyà.pårvam (sat.kçtya^annam (akutsayan // Yàj1.32a/ brahma.carye sthito na^ekam annam (adyàd anàpadi / Yàj1.32c/ bràhmaõah kàmam (a÷nãyàt^÷ràddhe vratam (apãóayan // Yàj1.33a/ madhu.màmsa.a¤jana.ucchiùña.÷ukta.strã.pràõi.himsanam /(p.11) Yàj1.33c/ bhàskara.àlokana.a÷lãla.parivàda.àdi (varjayet // Yàj1.34a/ sa gurur yah kriyàh (kçtvà vedam asmai (prayacchati / Yàj1.34c/ (upanãya (dadad vedam àcàryah sa udàhçtah // Yàj1.35a/ ekade÷am upàdhyàya çtvig yaj¤a.kçd (ucyate / Yàj1.35c/ ete (mànyà yathà.pårvam ebhyo màtà garãyasã // Yàj1.36a/ prativedam brahma.caryam dvàda÷a.abdàni pa¤ca và / Yàj1.36c/ grahaõa.antikam ity eke ke÷a.anta÷ caiva ùoóa÷e // Yàj1.37a/ à.ùoóa÷àd à.dvàvim÷àc catur.vim÷àc ca vatsaràt /(p.12) Yàj1.37c/ brahma.kùatra.vi÷àm kàla aupanàyanikah parah // Yàj1.38a/ ata årdhvam (patanty ete sarva.dharma.bahiù.kçtàh / Yàj1.38c/ sàvitrã.patità vràtyà vràtya.stomàd çte kratoh // Yàj1.39a/ màtur yad agre (jàyante dvitãyam mau¤ji.bandhanàt / Yàj1.39c/ bràhmaõa.kùatriya.vi÷as tasmàd ete dvijàh smçtàh // Yàj1.40a/ yaj¤ànàm tapasàm caiva ÷ubhànàm caiva karmaõàm / Yàj1.40c/ veda eva dvijàtãnàm nih÷reyasa.karah parah // Yàj1.41a/ madhunà payasà caiva sa devàüs (tarpayed dvijah /(p.13) Yàj1.41c/ pitén madhu.ghçtàbhyàm ca çco^(adhãte ca yo^anvaham // Yàj1.42a/ yajåmùi ÷aktito^(adhãte yo^anvaham sa ghçta.amçtaih / Yàj1.42c/ (prãõàti devàn àjyena madhunà ca pitéüs tathà // Yàj1.43a/ sa tu soma.ghçtair devàüs (tarpayed yo^anvaham (pañhet / Yàj1.43c/ sàmàni tçptim (kuryàc ca pitéõàm madhu.sarpiùà // Yàj1.44a/ medasà (tarpayed devàn atharva.aïgirasah (pañhan / Yàj1.44c/ pitém÷ ca madhu.sarpirbhyàm anvaham ÷aktito dvijah // Yàj1.45a/ vàkovàkyam puràõam ca nàrà÷amsã÷ ca gàthikàh / Yàj1.45c/ itihàsàüs tathà vidyàh ÷aktyà^(adhãte hi yo^anvaham // Yàj1.46a/ màmsa.kùãra.odana.madhu.tarpaõam sa diva.okasàm / Yàj1.46c/ (karoti tçptim (kuryàc ca pitéõàm madhu.sarpiùà // Yàj1.47a/ te tçptàs (tarpayanty enam sarva.kàma.phalaih ÷ubhaih /(p.14) Yàj1.47c/ yam yam kratum (adhãte ca tasya tasya^(àpnuyàt phalam // Yàj1.48a/ trir vitta.pårõa.pçthivã.dànasya phalam (a÷nute / Yàj1.48c/ tapasa÷ ca parasya^iha nityam svàdhyàyavàn dvijah // Yàj1.49a/ naiùñhiko brahma.càrã tu (vased àcàrya.samnidhau / Yàj1.49c/ tad.abhàve^asya tanaye patnyàm vai÷vànare^api và // Yàj1.50c/ anena vidhinà deham (sàdayan vijita.indriyah / Yàj1.50c/ brahma.lokam (avàpnoti na ca^iha^(àjàyate punah //E [3. vivàha.prakaraõam] Yàj1.51a/ gurave tu varam (dattvà (snàyàd và tad.anuj¤ayà / Yàj1.51c/ vedam vratàni và pàram (nãtvà hy ubhayam eva và // Yàj1.52a/ avipluta.brahma.caryo lakùaõyàm striyam (udvahet /(p.15) Yàj1.52c/ ananya.pårvikàm kàntàm asapiõóàm yavãyasãm // Yàj1.53a/ arogiõãm bhràtçmatãm asamàna.àrùa.gotrajàn /(p.16) Yàj1.53c/ pa¤camàt saptamàd årdhvam màtçtah pitçtas tathà //(p.17) Yàj1.54a/ da÷a.påruùa.vikhyàtàt^÷rotriyàõàm mahà.kulàt / Yàj1.54c/ sphãtàd api na samcàri.roga.doùa.samanvitàt //(p.18) Yàj1.55a/ etair eva guõair yuktah savarõah ÷rotriyo varah / Yàj1.55c/ yatnàt parãkùitah pumstve yuvà dhãmàn jana.priyah // Yàj1.56a/ yad (ucyate dvijàtãnàm ÷ådràd dàra.upasamgrahah / Yàj1.56c/ na^etan mama matam yasmàt tatra^ayam (jàyate svayam // Yàj1.57a/ tisro varõa.ànupårvyeõa dve tathà^ekà yathà.kramam /(p.19) Yàj1.57c/ bràhmaõa.kùatriya.vi÷àm bhàryà svà ÷ådra.janmanah // Yàj1.58a/ bràhmo vivàha (àhåya (dãyate ÷akty.alamkçtà / Yàj1.58c/ tajjah (punàty ubhayatah puruùàn ekavim÷atim // Yàj1.59a/ yaj¤astha çtvije daiva (àdàya^àrùas tu go.dvayam / Yàj1.59c/ caturda÷a prathamajah (punàty uttaraja÷ ca ùañ // Yàj1.60a/ ity (uktvà (caratàm dharmam saha yà (dãyate^arthine / Yàj1.60c/ sa kàyah (pàvayet tajjah ùañ ùaó.vam÷yàn saha^àtmanà // Yàj1.61a/ àsuro draviõa.àdànàd gàndharvah samayàn mithah /(p.20) Yàj1.61c/ ràkùaso yuddha.haraõàt pai÷àcah kanyakà.chalàt // Yàj1.62a/ pàõir (gràhyah savarõàsu (gçhõãyàt kùatriyà ÷aram / Yàj1.62c/ vai÷yà pratodam (àdadyàd vedane tv agra.janmanah // Yàj1.63a/ pità pitàmaho bhràtà sakulyo jananã tathà / Yàj1.63c/ kanyà.pradah pårva.nà÷e prakçtisthah parah parah // Yàj1.64a/ (aprayacchan (samàpnoti bhråõa.hatyàm çtàv çtau / Yàj1.64c/ gamyam tv abhàve dàtéõàm kanyà (kuryàt svayamvaram // Yàj1.65a/ sakçt (pradãyate kanyà (haraüs tàm cora.daõóa.bhàk / Yàj1.65c/ dattàm api (haret pårvàt^÷reyàm÷ ced vara (àvrajet // Yàj1.66a/ (anàkhyàya (dadad doùam (daõóya uttama.sàhasam /(p.21) Yàj1.66c/ aduùñàm tu (tyajan (daõóyo (dåùayaüs tu mçùà ÷atam // Yàj1.67a/ akùatà ca kùatà caiva punar.bhåh samskçtà punah / Yàj1.67c/ svairiõã yà patim (hitvà savarõam kàmatah (÷rayet // Yàj1.68a/ aputràm guru.anuj¤àto devarah putra.kàmyayà / Yàj1.68c/ sapiõóo và sagotro và ghçta.abhyakta çtàv (iyàt // Yàj1.69a/ à.garbha.sambhavàd (gacchet patitas tv anyathà (bhavet / Yàj1.69c/ anena vidhinà jàtah kùetrajo^asya (bhavet sutah // Yàj1.70a/ hçta.adhikàràm malinàm piõóa.màtra.upajãvinàm / Yàj1.70c/ paribhåtàm adhah.÷ayyàm (vàsayed vyabhicàriõãm // Yàj1.71a/ somah ÷aucam (dadàv àsàm gandharva÷ ca ÷ubhàm giram /(p.22) Yàj1.71c/ pàvakah sarva.medhyatvam medhyà vai yoùito hy atah // Yàj1.72a/ vyabhicàràd çtau ÷uddhir garbhe tyàgo (vidhãyate / Yàj1.72c/ garbha.bhartç.vadha.àdau ca tathà mahati pàtake // Yàj1.73a/ suràpã vyàdhità dhårtà vandhyà^arthaghny apriyam.vadà Yàj1.73c/ strã.praså÷ ca^(adhivettavyà puruùa.dveùiõã tathà // Yàj1.74a/ adhivinnà tu (bhartavyà mahad eno^anyathà (bhavet / Yàj1.74c/ yatra^ànukålyam dampatyos trivargas tatra (vardhate // Yàj1.75a/ mçte (jãvati và patyau yà na^anyam (upagacchati /(p.23) Yàj1.75c/ sà^iha kãrtim (avàpnoti (modate ca^umayà saha // Yàj1.76a/ àj¤à.sampàdinãm dakùàm vãrasåm priya.vàdinãm / Yàj1.76c/ (tyajan (dàpyas tçtãya.am÷am adravyo bharaõam striyàh // Yàj1.77a/ strãbhir bhartç.vacah (kàryam eùa dharmah parah striyàh / Yàj1.77c/ à.÷uddheh (sampratãkùyo hi mahà.pàtaka.dåùitah // Yàj1.78a/ loka.ànantyam divah pràptih putra.pautra.prapautrakaih / Yàj1.78c/ yasmàt tasmàt striyah (sevyàh (kartavyà÷ ca su.rakùitàh // Yàj1.79a/ ùoóa÷a.çtu.ni÷àh strãõàm tasmin yugmàsu (samvi÷et /(p.24) Yàj1.79c/ brahma.càry eva parvàõy àdyà÷ catasras tu (varjayet // Yàj1.80a/ evam (gacchan striyam kùàmàm maghàm målam ca (varjayet / Yàj1.80c/ sustha indau sakçt putram lakùaõyam (janayet pumàn // Yàj1.81a/ yathà.kàmã (bhaved và^api strãõàm varam (anusmaran / Yàj1.81c/ sva.dàra.nirata÷ caiva striyo (rakùyà yatah smçtàh // Yàj1.82a/ bhartç.bhràtç.pitç.j¤àti.÷va÷rå.÷va÷ura.devaraih /(p.27) Yàj1.82c/ bandhubhi÷ ca striyah (påjyà bhåùaõa.àcchàdana.a÷anaih // Yàj1.83a/ samyata.upaskarà dakùà hçùñà vyaya.paràï.mukhã / Yàj1.83c/ (kuryàt^÷va÷urayoh pàda.vandanam bhartç.tat.parà // Yàj1.84a/ krãóàm ÷arãra.samskàram samàja.utsava.dar÷anam/ Yàj1.84c/ hàsyam para.gçhe yànam (tyajet proùita.bhartçkà // Yàj1.85a/ (rakùet kanyàm pità vinnàm patih putràs tu vàrdhake / Yàj1.85c/ abhàve j¤àtayas teùàm na svàtantryam kvacit striyàh // Yàj1.86a/ pitç.màtç.suta.bhràtç.÷va÷rå.÷va÷ura.màtulaih / Yàj1.86c/ hãnà na (syàd vinà bhartrà (garhaõãyà^anyathà (bhavet // Yàj1.87a/ pati.priya.hite yuktà sva.àcàrà vijita.indriyà /(p.29) Yàj1.87c/ sà^iha kãrtim (avàpnoti (pretya ca^anuttamàm gatim // Yàj1.88a/ satyàm anyàm savarõàyàm dharma.kàryam na (kàrayet / Yàj1.88c/ savarõàsu vidhau dharmye jyeùñhayà na vinà^itarà // Yàj1.89a/ (dàhayitvà^agni.hotreõa striyam vçttavatãm patih /(p.30) Yàj1.89c/ (àhared vidhivad dàràn agnãm÷ caiva^(avilambayan //E [4. varõa.jàti.viveka.prakaraõam] Yàj1.90a/ savarõebhyah savarõàsu (jàyante hi sajàtayah / Yàj1.90c/ anindyeùu vivàheùu putràh samtàna.vardhanàh // Yàj1.91a/ vipràn mårdha.avasikto hi kùatriyàyàm vi÷ah striyàm /(p.31) Yàj1.91c/ ambaùñhah ÷ådryàm niùàdo jàtah pàra÷avo^api và // Yàj1.92a/ vai÷yà.÷ådryos tu ràjanyàn màhiùya.ugrau sutau smçtau / Yàj1.92c/ vai÷yàt tu karaõah ÷ådryàm vinnàsv eùa vidhih smçtah // Yàj1.93a/ bràhmaõyàm kùatriyàt (såto vai÷yàd vaidehakas tathà /(p.32) Yàj1.93c/ ÷ådràj (jàtas tu caõóàlah sarva.dharma.bahiù.kçtah // Yàj1.94a/ kùatriyà màgadham vai÷yàt^÷ådràt kùattàram eva ca / Yàj1.94c/ ÷ådràd àyogavam vai÷yà (janayàm.àsa vai sutam // Yàj1.95a/ màhiùyeõa karaõyàm tu ratha.kàrah (prajàyate / Yàj1.95c/ asat.santas tu (vij¤eyàh pratiloma.anulomajàh // Yàj1.96a/ jàty.utkarùo yuge (j¤eyah saptame pa¤came^api và / Yàj1.96c/ vyatyaye karmaõàm sàmyam pårvavac ca^adhara.uttaram //E [5. gçhastha.dharma.prakaraõam](p.33) Yàj1.97a/ karma smàrtam vivàha.agnau (kurvãta pratyaham gçhã / Yàj1.97c/ dàya.kàla.àhçte và^api ÷rautam vaitànika.agniùu // Yàj1.98a/ ÷arãra.cintàm (nirvartya kçta.÷auca.vidhir dvijah /(p.34) Yàj1.98c/ pràtah.samdhyàm (upàsãta danta.dhàvana.pårvakam // Yàj1.99a/ (hutvà^agnãn sårya.daivatyàn (japen mantràn samàhitah / Yàj1.99c/ veda.arthàn (adhigacchec ca ÷àstràõi vividhàni ca // Yàj1.100a/ (upeyàd ã÷varam caiva yoga.kùema.artha.siddhaye /(p.35) Yàj1.100c/ (snàtvà devàn pitém÷ caiva (tarpayed (arcayet tathà // Yàj1.101a/ veda.atharva.puràõàni sa.itihàsàni ÷aktitah / Yàj1.101c/ japa.yaj¤a.prasiddhy.artham vidyàm ca^àdhyàtmikãm (japet // Yàj1.102a/ bali.karma.svadhà.homa.svàdhyàya.atithi.satkriyàh / Yàj1.102c/ bhåta.pitç.amara.brahma.manuùyàõàm mahà.makhàh // Yàj1.103a/ devebhya÷ ca hutàd annàt^÷eùàd bhåta.balim (haret / Yàj1.103c/ annam bhåmau ÷va.càõóàla.vàyasebhya÷ ca (nikùipet // Yàj1.104a/ annam pitç.manuùyebhyo (deyam apy anvaham jalam /(p.36) Yàj1.104c/ svàdhyàyam satatam (kuryàn na (paced annam àtmane // Yàj1.105a/ bàla.sva.vàsinã.vçddha.garbhiõy.àtura.kanyakàh / Yàj1.105c/ (sambhojya^atithi.bhçtyàm÷ ca dampatyoh ÷eùa.bhojanam // Yàj1.106a/ àpo÷anena^upariùñàd adhastàd (a÷natà tathà / Yàj1.106c/ anagnam amçtam caiva (kàryam annam dvijanmanà // Yàj1.107a/ atithitvena varõànàm (deyam ÷aktyà^anupårva÷ah / Yàj1.107c/ (apraõodyo^atithih sàyam api vàg.bhå.tçõa.udakaih // Yàj1.108a/ (sat.kçtya bhikùave bhikùà (dàtavyà sa.vratàya ca / Yàj1.108c/ (bhojayec ca^àgatàn kàle sakhi.sambandhi.bàndhavàn // Yàj1.109a/ mahà.ukùam và mahàjam và ÷rotriyàya^(upakalpayet /(p.37) Yàj1.109c/ satkriyà^anvàsanam svàdu bhojanam sånçtam vacah // Yàj1.110a/ pratisamvatsaram tv arghyàh snàtaka.àcàrya.pàrthivàh / Yàj1.110c/ priyo vivàhya÷ ca tathà yaj¤am praty çtvijah punah // Yàj1.111a/ adhvanãno atithir (j¤eyah ÷rotriyo veda.pàragah / Yàj1.111c/ (mànyàv etau gçhasthasya brahma.lokam (abhãpsatah // Yàj1.112a/ para.pàka.rucir na (syàd anindya.àmantraõàd çte /(p.38) Yàj1.112c/ vàk.pàõi.pàda.càpalyam (varjayec ca^ati.bhojanam // Yàj1.113a/ atithim ÷rotriyam tçptam à.sãmantam (anuvrajet / Yàj1.113c/ ahah.÷eùam saha^(àsãta ÷iùñair iùñai÷ ca bandhubhih // Yàj1.114a/ (upàsya pa÷cimàm samdhyàm (hutvà^agnãüs tàn (upàsya ca / Yàj1.114c/ bhçtyaih parivçto (bhuktvà na^atitçptyà^atha (samvi÷et // Yàj1.115a/ bràhme muhårte ca^(utthàya (cintayed àtmano hitam / Yàj1.115c/ dharma.artha.kàmàn sve kàle yathà.÷akti na (hàpayet // Yàj1.116a/ vidyà.karma.vayo.bandhu.vittair (mànyà yathà.kramam /(p.39) Yàj1.116c/ etaih prabhåtaih ÷ådro^api vàrdhake mànam (arhati // Yàj1.117a/ vçddha.bhàri.nçpa.snàta.strã.rogi.vara.cakriõàm / Yàj1.117c/ panthà (deyo nçpas teùàm (mànyah snàta÷ ca bhåpateh // Yàj1.118a/ ijyà.adhyayana.dànàni vai÷yasya kùatriyasya ca / Yàj1.118c/ pratigraho^adhiko vipre yàjana.adhyàpane tathà // Yàj1.119a/ pradhànam kùatriye karma prajànàm paripàlanam /(p.40) Yàj1.119c/ kusãda.kçùi.vàõijya.pà÷upàlyam vi÷ah smçtam // Yàj1.120a/ ÷ådrasya dvija.÷u÷råùà tayà^(ajãvan vaõig (bhavet / Yàj1.120c/ ÷ilpair và vividhair (jãved dvijàti.hitam (àcaran // Yàj1.121a/ bhàryà.ratih ÷ucir bhçtya.bhartà ÷ràddha.kriyà.ratah / Yàj1.121c/ namas.kàreõa mantreõa pa¤ca.yaj¤àn na (hàpayet // Yàj1.122a/ ahimsà satyam asteyam ÷aucam indriya.nigrahah /(p.41) Yàj1.122c/ dànam damo dayà kùàntih sarveùàm dharma.sàdhanam // Yàj1.123a/ vayo.buddhy.artha.vàg.veùa.÷ruta.abhijana.karmaõàm / Yàj1.123c/ (àcaret sadç÷ãm vçttim ajihmàm a÷añhàm tathà // Yàj1.124a/ traivàrùika.adhika.anno yah sa hi somam (pibed dvijah / Yàj1.124c/ pràk.saumikãh kriyàh (kuryàd yasya^annam vàrùikam (bhavet // Yàj1.125a/ pratisamvatsaram somah pa÷uh pratyayanam tathà /(p.42) Yàj1.125c/ (kartavyà^àgrayaõa.iùñi÷ ca càturmàsyàni caiva hi // Yàj1.126a/ eùàm asambhave (kuryàd iùñim vai÷vànarãm dvijah / Yàj1.126c/ hãna.kalpam na (kurvãta sati dravye phala.pradam // Yàj1.127a/ càõóàlo (jàyate yaj¤a.karaõàt^÷ådra.bhikùitàt / Yàj1.127c/ yaj¤a.artham labdham (adadad bhàsah kàko^api và (bhavet // Yàj1.128a/ ku÷åla.kumbhã.dhànyo và tryàhiko^a÷vastano^api và /(p.43) Yàj1.128c/ (jãved và^api ÷ila.u¤chena ÷reyàn eùàm parah parah //E [6. snàtaka.dharma.prakaraõam](p.44) Yàj1.129a/ na svàdhyàya.virodhy.artham (ãheta na yatas tatah / Yàj1.129c/ na viruddha.prasaïgena samtoùã ca (bhavet sadà // Yàj1.130a/ ràja.antevàsi.yàjyebhyah (sãdann (icched dhanam kùudhà / Yàj1.130c/ dambhi.haituka.pàkhaõói.baka.vçttãm÷ ca (varjayet // Yàj1.131a/ ÷ukla.ambara.dharo nãca.ke÷a.÷ma÷ru.nakhah ÷ucih /(p.45) Yàj1.131c/ na bhàryà.dar÷ane^(a÷nãyàn^na^eka.vàsà na samsthitah // Yàj1.132a/ na sam÷ayam (prapadyeta na^akasmàd apriyam (vadet / Yàj1.132c/ na^ahitam na^ançtam caiva na stenah (syàn na vàrdhuùã // Yàj1.133a/ dàkùàyaõã brahma.såtrã veõumàn sa.kamaõóaluh / Yàj1.133c/ (kuryàt pradakùiõam deva.mçd.go.vipra.vanaspatãn // Yàj1.134a/ na tu (mehen nadã.chàyà.vartma.goùñha.ambu.bhasmasu /(p.46) Yàj1.134c/ na pratyagny.arka.go.soma.samdhyà.ambu.strã.dvijanmanah // Yàj1.135a/ na^(ãkùeta^arkam na nagnàm strãm na ca samsçùña.maithunàm / Yàj1.135c/ na ca måtram purãùam và na^a÷ucã ràhu.tàrakàh // Yàj1.136a/ ayam me vajra ity evam sarvam mantram (udãrayet /(p.47) Yàj1.136c/ (varùaty apràvçto (gacchet (svapet pratyak.÷irà na ca // Yàj1.137a/ ùñhãvana.asçk.÷akçn.måtra.retàmsy apsu na (nikùipet / [retas] Yàj1.137c/ pàdau (pratàpayen na^agnau na ca^enam (abhilaïghayet // Yàj1.138a/ jalam (piben na^a¤jalinà na (÷ayànam (prabodhayet / Yàj1.138c/ na^akùaih (krãóen na dharmaghnair vyàdhitair và na (samvi÷et // Yàj1.139a/ viruddham (varjayet karma preta.dhåmam nadã.taram /(p.48) Yàj1.139c/ ke÷a.bhasma.tuùa.aïgàra.kapàleùu ca samsthitim // Yàj1.140a/ na^(àcakùãta dhayantãm gàm na^advàreõa (vi÷et kvacit / Yàj1.140c/ na ràj¤ah (pratigçhõãyàl lubdhasya^ucchàstra.vartinah // Yàj1.141a/ pratigrahe såni.cakri.dhvaji.ve÷yà.nara.adhipàh / Yàj1.141c/ duùñà da÷a.guõam pårvàt pårvàd ete yathà.kramam // Yàj1.142a/ adhyàyànàm upàkarma ÷ràvaõyàm ÷ravaõena và / Yàj1.142c/ hastena^oùadhi.bhàve và pa¤camyàm ÷ràvaõasya tu // Yàj1.143a/ pauùa.màsasya rohiõyàm aùñakàyàm atha^api và / Yàj1.143c/ jala.ante chandasàm (kuryàd utsargam vidhivad bahih // Yàj1.144a/ tryaham preteùv anadhyàyah ÷iùya.çtvig.guru.bandhuùu /(p.49) Yàj1.144c/ upàkarmaõi ca^utsarge sva.÷àkhà.÷rotriye tathà // [svà÷àkhà.÷rotriye ñXt] Yàj1.145a/ samdhyà.garjita.nirghàta.bhå.kampa.ulkà.nipàtane / Yàj1.145c/ (samàpya vedam dyu.ni÷am àraõyakam (adhãtya ca // Yàj1.146a/ pa¤cada÷yàm caturda÷yàm aùñamyàm ràhu.såtake / Yàj1.146c/ çtu.samdhiùu (bhuktvà và ÷ràddhikam (pratigçhya ca // Yàj1.147a/ pa÷u.maõóåka.nakula.÷va.ahi.màrjàra.måùakaih /(p.50) Yàj1.147c/ kçte^anantare tv ahoràtram ÷akra.pàte tathà^ucchraye // Yàj1.148a/ ÷va.kroùñç.gardabha.ulåka.sàma.bàõa.àrta.nihsvane / Yàj1.148c/ amedhya.÷ava.÷ådra.antya.÷ma÷àna.patita.antike // Yàj1.149a/ de÷e^a÷ucàv àtmani ca vidyut.stanita.samplave / Yàj1.149c/ (bhuktvà^àrdra.pàõir ambho.antar ardha.ràtre^ati.màrute // Yàj1.150a/ pàmsu.pravarùe dig.dàhe samdhyà.nãhàra.bhãtiùu /(p.51) Yàj1.150c/ (dhàvatah påti.gandhe ca ÷iùñe ca gçham àgate // Yàj1.151a/ khara.uùñra.yàna.hasty.a÷va.nau.vçkùa.iriõa.rohaõe / Yàj1.151c/ sapta.trim÷ad.anadhyàyàn etàüs tàtkàlikàn (viduh // Yàj1.152a/ deva.çtvik.snàtaka.àcàrya.ràj¤àm chàyàm para.striyàh / Yàj1.152c/ na^(àkràmed rakta.viõ.måtra.ùñhãvana.udvartana.àdi ca // Yàj1.153a/ vipra.ahi.kùatriya.àtmàno na^(avaj¤eyàh kadàcana / Yàj1.153c/ à.mçtyoh ÷riyam (àkàïkùen na kamcin marmaõi (spç÷et // Yàj1.154a/ dåràd ucchiùña.viõ.måtra.pàda.ambhàmsi (samutsçjet /(p.52) Yàj1.154c/ ÷ruti.smçty.uditam samyaï nityam àcàram (àcaret // Yàj1.155a/ go.bràhmaõa.anala.annàni na^uccchiùño na padà (spç÷et / Yàj1.155c/ na nindà.tàóane (kuryàt putram ÷iùyam ca (tàóayet // Yàj1.156a/ karmaõà manasà vàcà yatnàd dharmam (samàcaret / Yàj1.156c/ asvargyam loka.vidviùñam dharmyam apy (àcaren na tu // Yàj1.157a/ màtç.pitç.atithi.bhràtç.jàmi.sambandhi.màtulaih / Yàj1.157c/ vçddha.bàla.àtura.àcàrya.vaidya.sam÷rita.bàndhavaih // Yàj1.158a/ çtvik.purohita.apatya.bhàryà.dàsa.sanàbhibhih / Yàj1.158c/ vivàdam (varjayitvà tu sarvàml lokठ(jayed gçhã // Yàj1.159a/ pa¤ca piõóàn (anuddhçtya na (snàyàt para.vàriùu /(p.53) Yàj1.159c/ (snàyàn nadã.deva.khàta.hrada.prasravaõeùu ca // Yàj1.160a/ para.÷ayyà.àsana.udyàna.gçha.yànàni (varjayet / Yàj1.160c/ adattàny agni.hãnasya na^annam (adyàd anàpadi // Yàj1.161a/ kadarya.baddha.cauràõàm klãba.raïga.avatàriõàm /(p.54) Yàj1.161c/ vaiõa.abhi÷asta.vàrdhuùya.gaõikà.gaõa.dãkùiõàm // Yàj1.162a/ cikitsaka.àtura.kruddha.pum÷calã.matta.vidviùàm / Yàj1.162c/ kråra.ugra.patita.vràtya.dàmbhika.ucchiùña.bhojinàm // Yàj1.163a/ avãrà.strã.svarõa.kàra.strã.jita.gràma.yàjinàm / Yàj1.163c/ ÷astra.vikrayi.karmàra.tantu.vàya.÷va.vçttinàm // Yàj1.164a/ nç÷amsa.ràja.rajaka.kçtaghna.vadha.jãvinàm /(p.55) Yàj1.164c/ caila.dhàva.surà.jãva.saha.upapati.ve÷manàm // Yàj1.165a/ pi÷una.ançtino÷ caiva tathà càkrika.bandinàm / Yàj1.165c/ eùàm annam na (bhoktavyam soma.vikrayiõas tathà // Yàj1.166a/ ÷ådreùu dàsa.go.pàla.kula.mitra.ardha.sãriõah / Yàj1.166c/ bhojya.annàh nàpita÷ caiva ya÷ ca^àtmànam (nivedayet //E [7. bhakùya.abhakùya.prakaraõam] Yàj1.167a/ anarcitam vçthà.màmsam ke÷a.kãña.samanvitam / Yàj1.167c/ ÷uktam paryuùita.ucchiùñam ÷va.spçùñam patita.ãkùitam // Yàj1.168a/ udakyà.spçùña.samghuùñam paryàya.annam ca (varjayet /(p.56) Yàj1.168c/ go.ghràtam ÷akuna.ucchiùñam padà spçùñam ca kàmatah // Yàj1.169a/ annam paryuùitam (bhojyam sneha.aktam cira.samsthitam / Yàj1.169c/ asnehà api go.dhåma.yava.go.rasa.vikriyàh // Yàj1.170a/ samdhiny.anirda÷à.vatsà.go.payah (parivarjayet /(p.57) Yàj1.170c/ auùñram aika÷apham straiõam àraõyakam atha^avikam // Yàj1.171a/ devatà.artham havih ÷igrum lohitàn vra÷canàüs tathà / Yàj1.171c/ anupàkçta.màmsàni viójàni kavakàni ca // Yàj1.172a/ kravyàda.pakùi.dàtyåha.÷uka.pratuda.ñiññibhàn /(p.58) Yàj1.172c/ sàrasa.eka÷aphàn hamsàn sarvàm÷ ca gràma.vàsinah // Yàj1.173a/ koyaùñi.plava.cakràhva.balàkà.baka.viùkiràn / Yàj1.173c/ vçthà.kçsara.samyàva.pàyasa.apåpa.÷aùkulãh // Yàj1.174a/ kalaviïkam sa.kàkolam kuraram rajju.dàlakam / Yàj1.174c/ jàla.pàdàn kha¤jarãñàn aj¤àtàm÷ ca mçga.dvijàn // Yàj1.175a/ càùàm÷ ca rakta.pàdàm÷ ca saunam vallåram eva ca / Yàj1.175c/ matsyàm÷ ca kàmato (jagdhvà sa.upavàsas tryaham (vaset // Yàj1.176a/ palàõóum vió.varàham ca chatràkam gràma.kukkuñam /(p.59) Yàj1.176c/ la÷unam gç¤janam caiva (jagdhvà càndràyaõam (caret // Yàj1.177a/ (bhakùyàh pa¤ca.nakhàh sedhà.godhà.kacchapa.÷allakàh / Yàj1.177c/ ÷a÷a÷ ca matsyeùv api hi simha.tuõóaka.rohitàh // Yàj1.178a/ tathà pàñhãna.ràjãva.sa÷alkà÷ ca dvijàtibhih /(p.60) Yàj1.178c/ atah (÷çõudhvam màmsasya vidhim bhakùaõa.varjane // Yàj1.179a/ pràõa.atyaye tathà ÷ràddhe prokùite dvija.kàmyayà / Yàj1.179c/ devàn pitén (samabhyarcya (khàdan màmsam na doùa.bhàk // Yàj1.180a/ (vaset sa narake ghore dinàni pa÷u.romabhih / Yàj1.180c/ sammitàni duràcàro yo (hanty avidhinà pa÷ån // Yàj1.181a/ sarvàn kàmàn (avàpnoti haya.medha.phalam tathà /(p.61) Yàj1.181c/ gçhe^api (nivasan vipro munir màmsa.vivarjanàt //E [8. dravya.÷uddhi.prakaraõam] Yàj1.182a/ sauvarõa.ràjata.abjànàm årdhvapàtra.graha.a÷manàm / Yàj1.182c/ ÷àka.rajju.måla.phala.vàso.vidala.carmaõàm // Yàj1.183a/ pàtràõàm camasànàm ca vàriõà ÷uddhir (iùyate / Yàj1.183c/ caru.sruk.sruva.sasneha.pàtràõy uùõena vàriõà // Yàj1.184a/ sphya.÷årpa.ajina.dhànyànàm musala.ulåkhala.anasàm /(p.62) Yàj1.184c/ prokùaõam samhatànàm ca bahånàm dhànya.vàsasàm // Yàj1.185a/ takùaõam dàru.÷çïga.asthnàm go.vàlaih phala.sambhuvàm /(p.63) Yàj1.185c/ màrjanam yaj¤a.pàtràõàm pàõinà yaj¤a.karmaõi // Yàj1.186a/ sa.åùara.udaka.go.måtraih (÷udhyaty àvika.kau÷ikam / Yàj1.186c/ sa.÷rã.phalair am÷u.paññam sa.ariùñaih kutapam tathà // Yàj1.187a/ sa.gaura.sarùapaih kùaumam punah.pàkàn mahã.mayam /(p.64) Yàj1.187c/ kàru.hastah ÷ucih paõyam bhaikùam yoùin.mukham tathà // Yàj1.188a/ bhå.÷uddhir màrjanàd dàhàt kàlàd go.kramaõàt tathà / Yàj1.188c/ sekàd ullekhanàl lepàd gçham màrjana.lepanàt // Yàj1.189a/ go.ghràte^anne tathà ke÷a.makùikà.kãña.dåùite /(p.65) Yàj1.189c/ salilam bhasma mçd và^api (prakùeptavyam vi÷uddhaye // Yàj1.190a/ trapu.sãsaka.tàmràõàm kùàra.àmla.udaka.vàribhih / Yàj1.190c/ bhasma.adbhih kàmsya.lohànàm ÷uddhih plàvo dravasya ca // Yàj1.191a/ amedhya.aktasya mçt.toyaih ÷uddhir gandha.àdi.karùaõàt /(p.66) Yàj1.191c/ vàk.÷astam ambu.nirõiktam aj¤àtam ca sadà ÷uci // Yàj1.192a/ ÷uci go.tçpti.kçt toyam prakçtistham mahã.gatam /(p.67) Yàj1.192c/ tathà màmsam ÷va.caõóàla.kravyàda.àdi.nipàtitam // Yàj1.193a/ ra÷mir agnã raja÷.chàyà gaur a÷vo vasudhà^anilah / Yàj1.193c/ vipruùo makùikàh spar÷e vatsah prasnavane ÷ucih // Yàj1.194a/ aja.a÷vayor mukham medhyam na gor na narajà malàh / Yàj1.194c/ panthàna÷ ca (vi÷udhyanti soma.sårya.am÷u.màrutaih // Yàj1.195a/ mukhajà vipruùo medhyàs tathà^àcamana.bindavah /(p.68) Yàj1.195c/ ÷ma÷ru ca àsya.gatam danta.saktam (tyaktvà tatah ÷ucih // Yàj1.196a/ (snàtvà (pãtvà kùute supte (bhuktvà rathya.upasarpaõe / Yàj1.196c/ àcàntah punar (àcàmed vàso (viparidhàya ca // Yàj1.197a/ rathyà.kardama.toyàni spçùñàny antya.÷va.vàyasaih / Yàj1.197c/ màrutena^eva (÷udhyanti pakva.iùñaka.citàni ca //E [9. dàna.prakaraõam](p.69) Yàj1.198a/ tapas (taptvà^(asçjad brahmà bràhmaõàn veda.guptaye / Yàj1.198c/ tçpty.artham pitç.devànàm dharma.samrakùaõàya ca // Yàj1.199a/ sarvasya prabhavo vipràh ÷ruta.adhyayana.÷ãlinah / Yàj1.199c/ tebhyah kriyà.paràh ÷reùñhàs tebhyo^apy adhyàtmavittamàh // Yàj1.200a/ na vidyayà kevalayà tapasà và^api pàtratà / Yàj1.200c/ yatra vçttam ime ca^ubhe tadd hi pàtram prakãrtitam // Yàj1.201a/ go.bhå.tila.hiraõya.àdi pàtre (dàtavyam arcitam /(p.70) Yàj1.201c/ na^apàtre viduùà kimcid àtmanah ÷reya (icchatà // Yàj1.202a/ vidyà.tapobhyàm hãnena na tu (gràhyah pratigrahah / Yàj1.202c/ (gçhõan pradàtàram adho (nayaty àtmànam eva ca // Yàj1.203a/ (dàtavyam pratyaham pàtre nimitteùu vi÷eùatah / Yàj1.203c/ yàcitena^api (dàtavyam ÷raddhà.påtam sva.÷aktitah // Yàj1.204a/ hema.÷çïgã ÷aphai raupyaih su.÷ãlà vastra.samyutà / Yàj1.204c/ sa.kàmsya.pàtrà (dàtavyà kùãriõã gauh sa.dakùiõà // Yàj1.205a/ dàtà^asyàh svargam (àpnoti vatsaràn roma.sammitàn /(p.71) Yàj1.205c/ kapilà cet (tàrayati bhåya÷ ca^à.saptamam kulam // Yàj1.206a/ savatsà.roma.tulyàni yugàny ubhayato.mukhãm / Yàj1.206c/ dàtà^asyàh svargam (àpnoti pårveõa vidhinà (dadat // Yàj1.207a/ yàvad vatsasya pàdau dvau mukham yonyàm ca (dç÷yate / Yàj1.207c/ tàvad gauh pçthivã (j¤eyà yàvad garbham na (mu¤cati // Yàj1.208a/ yathà.kathamcid (dattvà gàm dhenum và^adhenum eva và / Yàj1.208c/ arogàm aparikliùñàm dàtà svarge (mahãyate // Yàj1.209a/ ÷rànta.samvàhanam rogi.paricaryà sura.arcanam / Yàj1.209c/ pàda.÷aucam dvija.ucchiùñamàrjanam go.pradànavat // Yàj1.210a/ bhå.dãpàm÷ ca anna.vastra.ambhas.tila.sarpih.prati÷rayàn /(72) Yàj1.210c/ naive÷ikam svarõa.dhuryam (dattvà svarge (mahãyate // Yàj1.211a/ gçha.dhànya.abhaya.upànac.chatra.màlya.anulepanam / Yàj1.211c/ yànam vçkùam priyam ÷ayyàm (dattvà^atyantam sukhã (bhavet // Yàj1.212a/ sarva.dharma.mayam brahma pradànebhyo^adhikam yatah / Yàj1.212c/ tad (dadat (samavàpnoti brahma.lokam avicyutam // Yàj1.213a/ pratigraha.samartho^api na^(àdatte yah pratigraham /(p.73) Yàj1.213c/ ye lokà dàna.÷ãlànàm sa tàn (àpnoti puùkalàn // Yàj1.214a/ ku÷àh ÷àkam payo matsyà gandhàh puùpam dadhi kùitih / Yàj1.214c/ màmsam ÷ayyà^àsanam dhànàh (pratyàkheyam na vàri ca // Yàj1.215a/ ayàcita.àhçtam gràhyam api duùkçta.karmaõah / Yàj1.215c/ anyatra kulañà.ùaõóha.patitebhyas tathà dviùah // Yàj1.216a/ deva.atithi.arcana.kçte guru.bhçtya.artham eva và / Yàj1.216c/ sarvatah (pratigçhõãyàd àtma.vçtty.artham eva ca //E [10. ÷ràddha.prakaraõam](p.74) Yàj1.217a/ amàvàsyà^aùñakà vçddhih kçùõa.pakùo^ayana.dvayam / Yàj1.217c/ dravyam bràhmaõa.sampattir viùuvat sårya.samkramah // Yàj1.218a/ vyatãpàto gajac.chàyà grahaõam candra.såryayoh / Yàj1.218c/ ÷ràddham prati ruci÷ ca^ete ÷ràddha.kàlàh prakãrtitàh // Yàj1.219a/ agryah sarveùu vedeùu ÷rotriyo brahmavid yuvà /(p.75) Yàj1.219c/ veda.arthavij jyeùñha.sàmà tri.madhus tri.suparõakah // Yàj1.220a/ svasrãya.çtvij.jàmàtç.yàjya.÷va÷ura.màtulàh / Yàj1.220c/ triõàciketa.dauhitra.÷iùya.sambandhi.bàndhavàh // Yàj1.221a/ karma.niùñhàs tapo.niùñhàh pa¤ca.agnir brahma.càriõah / Yàj1.221c/ pitç.màtç.parà÷ caiva bràhmaõàh ÷ràddha.sampadah // Yàj1.222a/ rogã hãna.atirikta.aïgah kàõah paunarbhavas tathà / Yàj1.222c/ avakãrõã kuõóa.golau kunakhã ÷yàva.dantakah // Yàj1.223a/ bhçtaka.adhyàpakah klãbah kanyà.dåùy abhi÷astakah /(p.76) Yàj1.223c/ mitra.dhruk pi÷unah soma.vikrayã parivindakah // Yàj1.224a/ màtà.pitç.guru.tyàgã kuõóa.à÷ã vçùala.àtmajah / Yàj1.224c/ para.pårvà.patih stenah karma.duùñà÷ ca ninditàh // Yàj1.225a/ (nimantrayeta pårve.dyur bràhmaõàn àtmavàn ÷ucih /(p.77) Yàj1.225c/ tai÷ ca^api samyatair (bhàvyam mano.vàk.kàya.karmabhih // Yàj1.226a/ apara.ahõe (samabhyarcya svàgatena àgatàüs tu tàn / Yàj1.226c/ pavitra.pàõir àcàntàn àsaneùu^(upave÷ayet // Yàj1.227a/ yugmàn daive yathà.÷akti pitrye^ayugmàüs tathaiva ca / Yàj1.227c/ paristçte ÷ucau de÷e dakùiõà.pravaõe tathà // Yàj1.228a/ dvau daive pràk trayah pitrya udag ekaikam eva và /(p.78) Yàj1.228c/ màtàmahànàm apy evam tantram và vai÷vadevikam // Yàj1.229a/ pàõi.prakùàlanam (dattvà viùñara.artham ku÷àn api / Yàj1.229c/ (àvàhayed anuj¤àto vi÷ve devàsa ity çcà // Yàj1.230a/ yavair (anvavakãrya^atha bhàjane sa.pavitrake / Yàj1.230c/ ÷am no devyà payah (kùiptvà yavo^(asi^iti yavàüs tathà // Yàj1.231a/ yà divyà iti mantreõa hasteùv arghyam (vinikùipet / Yàj1.231c/ (dattvà udakam gandha.màlyam dhåpa.dànam sa.dãpakam //(p.79) Yàj1.232a/ tathà^àcchàdana.dànam ca kara.÷auca.artham ambu ca / Yàj1.232c/ apasavyam tatah (kçtvà pitéõàm apradakùiõam // Yàj1.233a/ dvi.guõàüs tu ku÷àn (dattvà hy (uùantas tvà^ity çcà pitén / Yàj1.233c/ (àvàhya tad.anuj¤àto (japed (àyantu nas tatah // Yàj1.234a/ apahatà iti tilàn (vikãrya ca samantatah /) (p.80) Yàj1.234c/ yava.arthàs tu tilaih (kàryàh (kuryàd arghya.àdi pårvavat // Yàj1.235a/ (dattvà arghyam samsravàüs teùàm pàtre (kçtvà vidhànatah / Yàj1.235c/ pitçbhyah sthànam (asi^iti nyubjam pàtram (karoty adhah // Yàj1.236a/ agnau (kariùyann (àdàya (pçcchaty annam ghçta.plutam / Yàj1.236c/ (kuruùva^ity abhyanuj¤àto (hutvà^agnau pitç.yaj¤avat // Yàj1.237a/ huta.÷eùam (pradadyàt tu bhàjaneùu samàhitah / Yàj1.237c/ yathà.làbha.upapanneùu raupyeùu ca vi÷eùatah // Yàj1.238a/ (dattvà^annam pçthivã.pàtram iti pàtra.abhimantraõam /(p.82) Yàj1.238c/ (kçtvà^idam viùõur ity anne dvija.aïguùñham (nive÷ayet // Yàj1.239a/ sa.vyàhçtikàm gàyatrãm madhu vàtà iti tryçcam / Yàj1.239c/ (japtvà yathà.sukham vàcyam (bhu¤jãraüs te^api vàg.yatàh // Yàj1.240a/ annam iùtam haviùyam ca (dadyàd akrodhano^atvarah / Yàj1.240c/ à.tçptes tu pavitràõi (japtvà pårva.japam tathà // Yàj1.241a/ annam (àdàya tçptàh (stha ÷eùam ca^eva^(anumànya ca /(p.83) Yàj1.241c/ tad annam (vikired bhåmau (dadyàc ca^apah sakçt sakçt // Yàj1.242a/ sarvam annam (upàdàya sa.tilam dakùiõà.mukhah / Yàj1.242c/ ucchiùña.samnidhau piõóàn (dadyàd vai pitç.yaj¤avat // Yàj1.243a/ màtàmahànàm apy evam (dadyàd àcamanam tatah / Yàj1.243c/ svasti.vàcyam tatah (kuryàd akùayya.udakam eva ca // Yàj1.244a/ (dattvà tu dakùiõàm ÷aktyà svadhà.kàram (udàharet / Yàj1.244c/ (vàcyatàm ity anuj¤àtah prakçtebhyah svadhà^(ucyatàm // Yàj1.245a/ (bråyur (astu svadhà^ity ukte bhåmau (si¤cet tato jalam /(84) Yàj1.245c/ vi÷ve devà÷ ca (prãyantàm viprai÷ ca^ukta idam (japet // Yàj1.246a/ dàtàro no^(abhivardhantàm vedàh samtatir eva ca / Yàj1.246c/ ÷raddhà ca no mà (vyagamad bahu deyam ca no^(astv iti // Yàj1.247a/ ity (uktvà^(uktvà priyà vàcah (praõipatya (visarjayet / Yàj1.247c/ vàje vàja iti prãtah pitç.pårvam visarjanam // Yàj1.248a/ yasmiüs tu samsravàh pårvam arghya.pàtre nive÷itàh / Yàj1.248c/ pitç.pàtram tad.uttànam (kçtvà vipràn (visarjayet // Yàj1.249a/ pradakùiõam (anuvrajya (bhu¤jãta pitç.sevitam /(p.85) Yàj1.249c/ brahma.càrã (bhavet tàm tu rajanãm bràhmaõaih saha // Yàj1.250a/ evam pradakùiõà.àvçtko vçddhau nàndã.mukhàn pitén / Yàj1.250c/ (yajeta dadhi karkandhu.mi÷ràn piõóàn yavaih kriyàh // Yàj1.251a/ eka.uddiùñam deva.hãnam eka.arghya.eka.pavitrakam /(p.86) Yàj1.251c/ àvàhana.agnau.karaõa.rahitam hy apasavyavat // Yàj1.252a/ (upatiùñhatàm akùayya.sthàne vipra.visarjane / Yàj1.252c/ (abhiramyatàm iti (vaded (bråyus te^abhiratàh sma ha // Yàj1.253a/ gandha.udaka.tilair yuktam (kuryàt pàtra.catuùñayam /(p.87) Yàj1.253c/ arghya.artham pitç.pàtreùu preta.pàtram (prasecayet // Yàj1.254a/ ye samànà iti dvàbhyàm ÷eùam pårvavad (àcaret / Yàj1.254c/ etat sapiõóã.karaõam eka.uddiùñam striyà api // Yàj1.255a/ arvàk.sapiõóã.karaõam yasya samvatsaràd (bhavet /(p.90) Yàj1.255c/ tasya^apy annam sa.uda.kumbham (dadyàt samvatsaram dvije // Yàj1.256a/ mçte^ahani (prakartavyam pratimàsam tu vatsaram /(p.91) Yàj1.256c/ pratisamvatsaram ca^evam àdyam ekàda÷e^ahani // Yàj1.257a/ piõóàüs tu go.aja.viprebhyo (dadyàd agnau jale^api và /(p.93) Yàj1.257c/ (prakùipet satsu vipreùu dvija.ucchiùñam na (màrjayet // Yàj1.258a/ haviùya.annena vai màsam pàyasena tu vatsaram / Yàj1.258c/ màtsya.hàriõa.kaurabha.÷àkuna.chàga.pàrùataih // Yàj1.259a/ aiõa.raurava.vàràha.÷à÷air màmsair yathà.kramam / Yàj1.259a/ màsa.vçddhyà^(abhitçpyanti dattair iha pitàmahàh // Yàj1.260a/ khaóda.àmiùam mahà.÷alkam madhu muny.annam eva và /(p.94) Yàj1.260c/ lauha.àmiùam mahà.÷àkam màmsam vàrdhrãõasasya ca // Yàj1.261a/ yad (dadàti gayàstha÷ ca sarvam ànantyam (a÷nute / Yàj1.261c/ tathà varùà.trayoda÷yàm maghàsu ca vi÷eùatah // Yàj1.262a/ kanyàm kanyà.vedina÷ ca pa÷ån vai sat.sutàn api /(p.95) Yàj1.262c/ dyåtam kçùim vàõijyàm ca dvi÷apha.eka÷aphàüs tathà // Yàj1.263a/ brahma.varcasvinah putràn svarõa.råpye sa.kupyake / Yàj1.263c/ j¤àti.÷raiùñhyam sarva.kàmàn (àpnoti ÷ràddhadah sadà // Yàj1.264a/ pratipat.prabhçtiùv ekàm (varjayitvà caturda÷ãm / Yàj1.264c/ ÷astreõa tu hatà ye vai tebhyas tatra (pradãyate // Yàj1.265a/ svargam hy apatyam oja÷ ca ÷auryam kùetram balam tathà /(p.96) Yàj1.265c/ putram ÷raiùñhyam ca saubhàgyam samçddhim mukhyatàm ÷ubham // Yàj1.266a/ pravçtta.cakratàm caiva vàõijya.prabhçtãn api / Yàj1.266c/ arogitvam ya÷o vãta.÷okatàm paramàm gatim // Yàj1.267a/ dhanam vedàn bhiùak.siddhim kupyam gà apy aja.avikam / Yàj1.267c/ a÷vàn àyu÷ ca vidhivad yah ÷ràdham (samprayacchati // Yàj1.268a/ kçttikà.àdi.bharaõy.antam sa kàmàn (àpnuyàd imàn / Yàj1.268c/ àstikah ÷raddadhàna÷ ca vyapeta.mada.matsarah // Yàj1.269a/ vasu.rudra.aditi.sutàh pitarah ÷ràddha.devatàh / Yàj1.269c/ (prãõayanti manuùyàõàm pitén ÷ràddhena tarpitàh // Yàj1.270a/ àyuh prajàm dhanam vidyàm svargam mokùam sukhàni ca /(p.97) Yàj1.270c/ (prayacchanti tathà ràjyam prãtà néõàm pitàmahàh //E [11. gaõapati.kalpa.prakaraõam] Yàj1.271a/ vinàyakah karma.vighna.siddhy.artham viniyojitah / Yàj1.271c/ gaõànàm àdhipatye ca rudreõa brahmaõà tathà // Yàj1.272a/ tena^upasçùño yas tasya lakùaõàni (nibodhata /(p.98) Yàj1.272c/ svapne^(avagàhate^atyartham jalam muõóàm÷ ca (pa÷yati // Yàj1.273a/ kàùàya.vàsasa÷ caiva kravyàdàm÷ ca^(adhirohati / Yàj1.273c/ antyajair gardabhair uùñraih saha^ekatra^(avatiùñhate // Yàj1.274a/ (vrajann api tathà^àtmànam (manyate anugatam paraih / Yàj1.274c/ vimanà viphala.àrambhah (samsãdaty animittatah // Yàj1.275a/ tena^upasçùño (labhate na ràjyam ràja.nandanah / Yàj1.275c/ kumàrã ca na bhartàram apatyam garbham aïganà // Yàj1.276a/ àcàryatvam ÷rotriya÷ ca na ÷iùyo^adhyayanam tathà / Yàj1.276c/ vaõig.làbham na ca^(àpnoti kçùim ca^api kçùã.valah // Yàj1.277a/ snapanam tasya (kartavyam puõye^ahni vidhi.pårvakam /(p.99) Yàj1.277c/ gaura.sarùapa.kalkena sa.àjyena utsàditasya ca // Yàj1.278a/ sarva.auùadhaih sarva.gandhair vilipta.÷irasas tathà / Yàj1.278c/ bhadra.àsana.upaviùñasya (svasti.vàcyà dvijàh ÷ubhàh // Yàj1.279a/ a÷va.sthànàd gaja.sthànàd valmãkàt samgamàd hradàt / Yàj1.279c/ mçttikàm rocanàm gandhàn guggulum ca^apsu (nikùipet // Yàj1.280a/ yà àhçtà hy eka.varõai÷ caturbhih kala÷air hradàt / Yàj1.280c/ carmaõy ànaóuhe rakte (sthàpyam bhadra.àsanam tatah // Yàj1.281a/ sahasra.akùam ÷ata.dhàram çùibhih pàvanam kçtam / Yàj1.281c/ tena tvàm (abhiùi¤càmi pàvamànyah (punantu te // Yàj1.282a/ bhagam te varuõo ràjà bhagam såryo bçhaspatih /(p.100) Yàj1.282c/ bhagam indra÷ ca vàyu÷ ca bhagam sapta.çùayo (daduh // Yàj1.283a/ yat te ke÷eùu daurbhàgyam sãmante yac ca mårdhani / Yàj1.283c/ lalàñe karõayor akùõor àpas tad (ghnantu sarvadà // Yàj1.284a/ snàtasya sàrùapam tailam sruveõa audumbareõa tu / Yàj1.284c/ (juhuyàn mårdhani ku÷àn savyena (parigçhya ca // Yàj1.285a/ mita÷ ca sammita÷ caiva tathà ÷àla.kañaïkañau / Yàj1.285c/ kå÷màõóo ràja.putra÷ ca^ity ante svàhà.samanvitaih // Yàj1.286a/ nàmabhir bali.mantrai÷ ca namas.kàra.samanvitaih / Yàj1.286c/ (dadyàc catuù.pathe ÷årpe ku÷àn (àstãrya sarvatah //(101) Yàj1.287a/ kçta.akçtàüs taõóulàm÷ ca palala.odanam eva ca / Yàj1.287c/ matsyàn pakvàüs tathaiva^amàn màmsam etàvad eva tu // Yàj1.288a/ puùpam citram su.gandham ca suràm ca trividhàm api / Yàj1.288c/ målakam pårika.apåpàüs tathaiva^uõóeraka.srajah // Yàj1.289a/ dadhy annam pàyasam caiva guóa.piùñam sa.modakam / Yàj1.289c/ etàn sarvàn (samàhçtya bhåmau (kçtvà tatah ÷irah // Yàj1.290a/ vinàyakasya jananãm (upatiùñhet tato^ambikàm / Yàj1.290c/ dårvà.sarùapa.puùpàõàm (dattvà^arghyam pårõam a¤jalim //(102) Yàj1.291a/ råpam (dehi ya÷o (dehi bhagam bhavati (dehi me / Yàj1.291c/ putràn (dehi dhanam (dehi sarva.kàmàm÷ ca (dehi me // Yàj1.292a/ tatah ÷ukla.ambara.dharah ÷ukla.màlya.anulepanah / Yàj1.292c/ bràhmaõàn (bhojayed (dadyàd vastra.yugmam guror api // Yàj1.293a/ evam vinàyakam (påjya grahàm÷ caiva vidhànatah / Yàj1.293c/ karmaõàm phalam (àpnoti ÷riyam ca^(àpnoty anuttamàm // Yàj1.294a/ àdityasya sadà påjàm tilakam svàminas tathà /(p.103) Yàj1.294c/ mahà.gaõapate÷ caiva (kurvan siddhim (avàpnuyàt //E [12. graha.÷ànti.prakaraõam] Yàj1.295a/ ÷rã.kàmah ÷ànti.kàmo và graha.yaj¤am (samàcaret / Yàj1.295c/ vçùñy.àyuh.puùñi.kàmo và tathaiva^(abhicarann api // Yàj1.296a/ såryah somo mahã.putrah soma.putro bçhaspatih / Yàj1.296c/ ÷ukrah ÷anai÷caro ràhuh ketu÷ ca^iti grahàh smçtàh // Yàj1.297a/ tàmrakàt sphañikàd rakta.candanàt svarõakàd ubhau /(p.104) Yàj1.297c/ ràjatàd ayasah sãsàt kàmsyàt (kàryà grahàh kramàt // Yàj1.298a/ sva.varõair và pañe (lekhyà gandhair maõóalakeùu và / Yàj1.298c/ yathà.varõam (pradeyàni vàsàmsi kusumàni ca // Yàj1.299a/ gandhà÷ ca balaya÷ caiva dhåpo (deya÷ ca gugguluh / Yàj1.299c/ (kartavyà mantravanta÷ ca caravah pratidaivatam // Yàj1.300a/ àkçùõena imam devà agnir mårdhà divah kakut /(p.105) Yàj1.300c/ (udbudhyasva^iti ca çco yathà.samkhyam prakãrtitàh // Yàj1.301a/ bçhaspate ati yad aryas tathaiva annàt parisrutah / Yàj1.301c/ ÷am no devãs tathà kàõóàt ketum (kçõvann imàüs tathà // Yàj1.302a/ arkah palà÷ah khadira apàmàrgo^atha pippalah / Yàj1.302c/ udumbarah ÷amã dårvà ku÷à÷ ca samidhah kramàt // Yàj1.303a/ ekaikasya tv aùña.÷atam aùñàvim÷atir eva và / Yàj1.303c/ (hotavyà madhu.sarpirbhyàm dadhnà kùãreõa và yutàh // Yàj1.304a/ guóa.odanam pàyasam ca haviùyam kùãra.ùàùñikam / Yàj1.304c/ dadhy.odanam havi÷ cårõam màmsam citra.annam eva ca // Yàj1.305a/ (dadyàd graha.kramàd evam dvijebhyo bhojanam budhah / Yàj1.305c/ ÷aktito và yathà.làbham (sat.kçtya vidhi.pårvakam // Yàj1.306a/ dhenuh ÷aïkhas tathà^anaóvàn hema vàso hayah kramàt /(p.106) Yàj1.306c/ kçùõà gaur àyasam chàga età vai dakùiõàh smçtàh // Yàj1.307a/ ya÷ ca yasya yadà duhsthah sa tam yatnena (påjayet / Yàj1.307c/ brahmaõà^eùàm varo dattah påjitàh (påjayiùyatha // Yàj1.308a/ graha.adhãnà nara.indràõàm ucchràyàh patanàni ca / Yàj1.308c/ bhàva.abhàvau ca jagatas tasmàt påjyatamà grahàh // [1.308Aa/ grahàõàm idam àtithyam (kuryàt samvatsaràd api /] [1.308Ac/ àrogya.bala.sampanno (jãvet sa ÷aradah ÷atam //] [13. ràjadharma.prakaraõam](p.107) Yàj1.309a/ mahà.utsàhah sthåla.lakùah kçtaj¤o vçddha.sevakah / Yàj1.309c/ vinãtah sattva.sampannah kulãnah satya.vàk ÷ucih // Yàj1.310a/ adãrgha.såtrah smçtimàn akùudro^aparuùas tathà / Yàj1.310c/ dhàrmiko^avyasana÷ caiva pràj¤ah ÷åro rahasyavit // Yàj1.311a/ sva.randhra.goptà^anvãkùikyàm daõóa.nãtyàm tathaiva ca / Yàj1.311c/ vinãtas tv atha vàrtàyàm trayyàm caiva nara.adhipah // Yàj1.312a/ sa mantriõah (prakurvãta pràj¤àn maulàn sthiràn ÷ucãn/(108) Yàj1.312c/ taih sàrdham (cintayed ràjyam vipreõa^atha tatah svayam // Yàj1.313a/ purohitam (prakurvãta daivaj¤am udita.uditam / Yàj1.313c/ daõóa.nãtyàm ca ku÷alam atharva.aïgirase tathà // Yàj1.314a/ ÷rauta.smàrta.kriyà.hetor (vçõuyàd eva ca^çtvijah /(p.109) Yàj1.314c/ yaj¤àm÷ caiva (prakurvãta vidhivad bhåri.dakùiõàn // Yàj1.315a/ bhogàm÷ ca (dadyàd viprebhyo vasåni vividhàni ca / Yàj1.315c/ akùayo^ayam nidhã ràj¤àm yad vipreùu^upapàditam // Yàj1.316a/ askannam avyatham caiva pràya÷cittair adåùitam / Yàj1.316c/ agneh sakà÷àd vipra.agnau hutam ÷reùñham iha^(ucyate // Yàj1.317a/ alabdham (ãhed dharmeõa labdham yatnena (pàlayet / Yàj1.317c/ pàlitam (vardhayen nãtyà vçddham pàtreùu (nikùipet // Yàj1.318a/ (dattvà bhåmim nibandham và (kçtvà lekhyam tu (kàrayet /(110) Yàj1.318c/ àgàmi.bhadra.nçpati.parij¤ànàya pàrthivah // Yàj1.319a/ pañe và tàmra.paññe và sva.mudrà.upari.cihnitam / Yàj1.319c/ (abhilekhya^àtmano vam÷yàn àtmànam ca mahã.patih // Yàj1.320a/ pratigraha.parãmàõam dànac.cheda.upavarõanam / Yàj1.320c/ sva.hasta.kàla.sampannam ÷àsanam (kàrayet sthiram // Yàj1.321a/ ramyam pa÷avyam àjãvyam jàïgalam de÷am (àvaset /(p.111) Yàj1.321c/ tatra durgàõi (kurvãta jana.ko÷a.àtma.guptaye // Yàj1.322a/ tatra tatra ca niùõàtàn adhyakùàn ku÷alàn ÷ucãn / Yàj1.322c/ (prakuryàd àya.karma.anta.vyaya.karmasu ca^udyatàn // Yàj1.323a/ na^atah parataro dharmo nçpàõàm yad raõa.arjitam / Yàj1.323c/ viprebhyo (dãyate dravyam prajàbhya÷ ca^abhayam sadà // Yàj1.324a/ ya àhaveùu (vadhyante bhåmy.artham aparàï.mukhàh /(p.112) Yàj1.324c/ akåñair àyudhair (yànti te svargam yogino yathà // Yàj1.325a/ padàni kratu.tulyàni bhagneùv avinivartinàm / Yàj1.325c/ ràjà sukçtam (àdatte hatànàm vipalàyinàm // Yàj1.326a/ tava^aham.vàdinam klãbam nirhetim para.samgatam / Yàj1.326c/ na (hanyàd vinivçttam ca yuddha.prekùaõaka.àdikam // Yàj1.327a/ kçta.rakùah (samutthàya (pa÷yed àya.vyayau svayam / Yàj1.327c/ vyavahàràüs tato (dçùñvà (snàtvà (bhu¤jãta kàmatah // Yàj1.328a/ hiraõyam vyàpçta.ànãtam bhàõóa.àgàreùu (nikùipet / Yàj1.328c/ (pa÷yec càràüs tato dåtàn (preùayen mantri.samgatah // Yàj1.329a/ tatah svaira.vihàrã (syàn mantribhir và samàgatah /(p.113) Yàj1.329c/ balànàm dar÷anam (kçtvà senànyà saha (cintayet // Yàj1.330a/ samdhyàm (upàsya (÷çõuyàc càràõàm gåóha.bhàùitam / Yàj1.330c/ gãta.nçtyai÷ ca (bhu¤jãta (pañhet svàdhyàyam eva ca // Yàj1.331a/ (samvi÷et tårya.ghoùeõa (pratibudhyet tathaiva ca /[ñxt: pratibuddhyat] Yàj1.331c/ ÷àstràõi (cintayed buddhyà sarva.kartavyatàs tathà // Yàj1.332a/ (preùayec ca tata÷ càràn sveùv anyeùu ca sa.àdaràn /(p.114) Yàj1.332c/ çtvik.purohita.àcàryair à÷ãrbhir abhinanditah // Yàj1.333a/ (dçùñvà jyotirvido vaidyàn (dadyàd gàm kà¤canam mahãm / Yàj1.333c/ naive÷ikàni ca tatah ÷rotriyebhyo gçhàõi ca // Yàj1.334a/ bràhmaõeùu kùamã snigdheùv ajihmah krodhano^ariùu / Yàj1.334c/ (syàd ràjà bhçtya.vargeùu prajàsu ca yathà pità // Yàj1.335a/ puõyàt ùaó.bhàgam (àdatte nyàyena (paripàlayan / Yàj1.335c/ sarva.dàna.adhikam yasmàt prajànàm paripàlanam // Yàj1.336a/ càña.taskara.durvçtta.mahà.sàhasika.àdibhih /(p.115) Yàj1.336c/ (pãóyamànàh prajà (rakùet kàyasthai÷ ca vi÷eùatah // Yàj1.337a/ (arakùyamàõàh (kurvanti yat.kimcit kilbiùam prajàh / Yàj1.337c/ tasmàt tu nçpater ardham yasmàd (gçhõàty asau karàn // Yàj1.338a/ ye ràùñra.adhikçtàs teùàm càrair (j¤àtvà viceùñitam / Yàj1.338c/ sàdhån (sammànayed ràjà viparãtàm÷ ca (ghàtayet // Yàj1.339a/ utkoca.jãvino dravya.hãnàn (kçtvà (vivàsayet / Yàj1.339c/ sad.dàna.màna.satkàràn ÷rotriyàn (vàsayet sadà // Yàj1.340a/ anyàyena nçpo ràùñràt sva.ko÷am yo^(abhivardhayet / Yàj1.340c/ so^aciràd vigata.÷rãko nà÷am (eti sa.bàndhavah // Yàj1.341a/ prajà.pãóana.samtàpàt samudbhåto hutà÷anah /(p.116) Yàj1.341c/ ràj¤ah kulam ÷riyam pràõàm÷ ca^(adagdhvà na (nivartate // Yàj1.342a/ ya eva nçpater dharmah sva.ràùñra.paripàlane / Yàj1.342c/ tam eva kçtsnam (àpnoti para.ràùñram va÷am (nayan // Yàj1.343a/ yasmin de÷e ya àcàro vyavahàrah kula.sthitih / Yàj1.343c/ tathaiva (paripàlyo^asau yadà va÷am upàgatah // Yàj1.344a/ mantra.målam yato ràjyam tasmàn mantram su.rakùitam / Yàj1.344c/ (kuryàd yathà^asya na (viduh karmaõàm à.phala.udayàt // Yàj1.345a/ arir mitram udàsãno^anantaras tat.parah parah / Yàj1.345c/ krama÷o maõóalam (cintyam sàma.àdibhir upakramaih // Yàj1.346a/ upàyàh sàma dànam ca bhedo daõóas tathaiva ca /(p.117) Yàj1.346c/ samyak.prayuktàh (sidhyeyur daõóas tv agatikà gatih // Yàj1.347a/ samdhim ca vigraham yànam àsanam sam÷rayam tathà / Yàj1.347c/ dvaidhã.bhàvam guõàn etàn yathàvat (parikalpayet // Yàj1.348a/ yadà sasya.guõa.upetam para.ràùñram tadà (vrajet /(p.118) Yàj1.348c/ para÷ ca hãna àtmà ca hçùña.vàhana.påruùah // Yàj1.349a/ daive puruùa.kàre ca karma.siddhir vyavasthità / Yàj1.349c/ tatra daivam abhivyaktam pauruùam paurvadehikam // Yàj1.350a/ kecid daivàt svabhàvàd và kàlàt puruùa.kàratah / Yàj1.350c/ samyoge kecid (icchanti phalam ku÷ala.buddhayah // Yàj1.351a/ yathà hy ekena cakreõa rathasya na gatir (bhavet / Yàj1.351c/ evam puruùa.kàreõa vinà daivam na (sidhyati // Yàj1.352a/ hiraõya.bhåmi.làbhebhyo mitra.labdhir varà yatah /(p.119) Yàj1.352c/ ato (yateta tat.pràptyai (rakùet satyam samàhitah // Yàj1.353a/ svàmy amàtyà jano durgam ko÷o daõóas tathaiva ca / Yàj1.353c/ mitràõy etàh prakçtayo ràjyam sapta.aïgam (ucyate // Yàj1.354a/ tad (avàpya nçpo daõóam durvçtteùu (nipàtayet / Yàj1.354c/ dharmo hi daõóa.råpeõa brahmaõà nirmitah purà // Yàj1.355a/ sa (netum nyàyato^a÷akyo lubdhena^akçta.buddhinà / Yàj1.355c/ satya.samdhena ÷ucinà su.sahàyena dhãmatà // Yàj1.356a/ yathà.÷àstram prayuktah (san sa.deva.asura.mànavam /(p.120) Yàj1.356c/ jagad (ànandayet sarvam anyathà tat (prakopayet // Yàj1.357a/ adharma.daõóanam svarga.kãrti.loka.vinà÷anam / Yàj1.357c/ samyak tu daõóanam ràj¤ah svarga.kãrti.jaya.àvaham // Yàj1.358a/ api bhràtà suto^arghyo và ÷va÷uro màtulo^api và / Yàj1.358c/ na^adaõóyo nàma ràj¤o^(asti dharmàd vicalitah svakàt // Yàj1.359a/ yo daõóyàn (daõóayed ràjà samyag vadhyàm÷ ca (ghàtayet / Yàj1.359c/ iùñam (syàt kratubhis tena samàpta.vara.dakùiõaih // Yàj1.360a/ iti (samcintya nçpatih kratu.tulya.phalam pçthak /(p.121) Yàj1.360c/ vyavahàràn svayam (pa÷yet sabhyaih parivçto anvaham // Yàj1.361a/ kulàni jàtãh ÷reõã÷ ca gaõàn jànapadàn api / Yàj1.361c/ sva.dharmàc calitàn ràjà (vinãya (sthàpayet pathi // Yàj1.362a/ jàla.sårya.marãcistham trasa.reõå rajah smçtam / Yàj1.362c/ te^aùñau likùà tu tàs tisro ràja.sarùapa (ucyate // Yàj1.363a/ gauras tu te trayah ùañ te yavo madhyas tu te trayah /(p.122) Yàj1.363c/ kçùõalah pa¤ca te màùas te suvarõas tu ùoóa÷a // Yàj1.364a/ palam suvarõà÷ catvàrah pa¤ca và^api prakãrtitam / Yàj1.364c/ dve kçùõale råpya.màùo dharaõam ùoóa÷a^eva te // Yàj1.365a/ ÷ata.mànam tu da÷abhir dharaõaih palam eva tu /(p.123) Yàj1.365c/ niùkam suvarõà÷ catvàrah kàrùikas tàmrikah paõah // Yàj1.366a/ sa.a÷ãti.paõa.sàhasro daõóa uttama.sàhasah / Yàj1.366c/ tad.ardham madhyamah proktas tad.ardham adhamah smçtah // Yàj1.367a/ dhig.daõóas tv atha vàg.daõóo dhana.daõóo vadhas tathà /(p.124) Yàj1.367c/ (yojyà vyastàh samastà và hy aparàdha.va÷àd ime // Yàj1.368a/ (j¤àtvà^aparàdham de÷am ca kàlam balam atha^api và / Yàj1.368c/ vayah karma ca vittam ca daõóam daõóyeùu (pàtayet //E [End of the àcàra.adhyàya] [II. vyavahàra.adhyàya](p.125) [1. sàdhàraõa.vyavahàra.màtçkà.prakaraõam] Yàj2.1a/ vyavahàràn nçpah (pa÷yed vidvadbhir bràhmaõaih saha / Yàj2.1c/ dharma÷àstrànusàreõa krodhalobhavivarjitah // Yàj2.2a/ ÷rutàdhyayanasampannà dharmaj¤àh satyavàdinah / Yàj2.2c/ ràj¤à sabhàsadah (kàryà ripau mitre ca ye samàh // Yàj2.3a/ (apa÷yatà kàryava÷àd vyavahàràn nçpeõa tu / Yàj2.3c/ sabhyaih saha (niyoktavyo bràhmaõah sarvadharmavit // Yàj2.4a/ ràgàl lobhàd bhayàd vàpi smçtyapetàdikàriõah / Yàj2.4c/ sabhyàh pçthak pçthag (daõóyà vivàdàd dviguõam damam // Yàj2.5a/ smçtyàcàravyapetena màrgeõàdharùitah paraih / Yàj2.5c/ (àvedayati ced ràj¤e vyavahàrapadam hi tat // Yàj2.6a/ pratyarthino^agrato (lekhyam yathàveditam arthinà / Yàj2.6c/ samàmàsatadardhàharnàmajàtyàdicihnitam // Yàj2.7a/ ÷rutàrthasyottaram (lekhyam pårvàvedakasamnidhau / Yàj2.7c/ tato 'rthã (lekhayet sadyah pratij¤àtàrthasàdhanam // Yàj2.8a/ tat.siddhau siddhim (àpnoti viparãtam ato 'nyathà / Yàj2.8c/ catuùpàd vyavahàro 'yam vivàdeùåpadar÷itah // [2. asàdhàraõavyavahàramàtçkà.prakaraõam] Yàj2.9a/ abhiyogam (anistãrya nainam (pratyabhiyojayet / Yàj2.9c/ abhiyuktam ca nànyena noktam viprakçtim (nayet // Yàj2.10a/ (kuryàt pratyabhiyogam ca kalahe sàhaseùu ca / Yàj2.10c/ ubhayoh pratibhår (gràhyah samarthah kàryanirõaye // Yàj2.11a/ nihnave bhàvito (dadyàd dhanam ràj¤e ca tatsamam / Yàj2.11c/ mithyàbhiyogã dviguõam abhiyogàd dhanam (vahet // Yàj2.12a/ sàhasasteyapàruùyago'abhi÷àpàtyaye striyàm / Yàj2.12c/ (vivàdayet sadya eva kàlo 'anyatra-icchayà smçtah // Yàj2.13a/ de÷àd de÷àntaram (yàti sçkkiõã (parileóhi ca / Yàj2.13c/ lalàñam (svidyate càsya mukham vaivarõyam (eti ca // Yàj2.14a/ (pari÷uùyatskhaladvàkyo viruddham bahu bhàùite / Yàj2.14c/ vàk.cakùuh (påjayati no tathauùñhau (nirbhujaty api // Yàj2.15a/ svabhàvàd vikçtim (gacchen manovàkkàyakarmabhih / Yàj2.15c/ abhiyoge 'tha sàkùye và duùñah sa parikãrtitah // Yàj2.16a/ samdigdhàrtham svatantro yah (sàdhayed ya÷ ca (niùpatet / Yàj2.16c/ na càhåto (vadet kimcidd hãno (daõóya÷ ca sa smçtah // Yàj2.17a/ sàkùiùåbhayatah satsu sàkùiõah pårvavàdinah / Yàj2.17c/ pårvapakùe.adharãbhåte (bhavanty uttaravàdinah // Yàj2.18a/ sapaõa÷ ced vivàdah (syàt tatra hãnam tu (dàpayet / Yàj2.18c/ daõóaü ca svapaõam caiva dhanine dhanam eva ca // Yàj2.19a/ chalam (nirasya bhåtena vyavahàràn (nayen nçpah / Yàj2.19c/ bhåtam apy anupanyastaü (hãyate vyavahàratah // Yàj2.20a/ (nihnute likhitaü na^ekam ekade÷e vibhàvitah / Yàj2.20c/ (dàpyah sarvam nçpeõàrthaü na (gràhyas tv aniveditah // Yàj2.21a/ smçtyor virodhe nyàyas tu balavàn vyavahàratah / Yàj2.21c/ artha÷àstràt tu balavad dharma÷àstram iti sthitih // Yàj2.22a/ pramàõam likhitam bhuktih sàkùiõa÷ ca.iti kãrtitam / Yàj2.22c/ eùàm anyatamàbhàve divyànyatamam (ucyate // Yàj2.23a/ sarveùv arthavivàdeùu balavaty uttaràkriyà / Yàj2.23c/ àdhau pratigrahe krãte pårvà tu balavattarà // Yàj2.24a/ (pa÷yato.(abruvato bhåmer hànir vim÷ati.vàrùikã / Yàj2.24c/ pareõa (bhujyamànàyà dhanasya da÷avàrùikã // Yàj2.25a/ àdhisãma.upanikùepajaóabàladhanair vinà / Yàj2.25c/ tathà.upanidhiràjastrã÷rotriyàõàm dhanair api // Yàj2.26a/ àdhyàdãnàm vihartàram dhanine (dàpayed dhanam / Yàj2.26c/ daõóam ca tatsamam ràj¤e ÷aktyapekùam athàpi và // Yàj2.27a/ àgamo.abhyadhiko bhogàd vinà pårvakramàgatàt / Yàj2.27c/ àgame.api balam na.eva bhuktih stokàapi yatra no // Yàj2.28a/ àgamas tu kçto yena so.abhiyuktas tam (uddharet / Yàj2.28c/ na tatsutas tatsuto và bhuktis tatra garãyasã // Yàj2.29a/ yo.abhiyuktah para.itah (syàt tasya rikthã tam (uddharet / Yàj2.29c/ na tatra kàraõam bhuktir àgamena vinàkçtà // Yàj2.30a/ nçpeõàdhikçtàh pågàh ÷reõayo.atha kulàni ca / Yàj2.30c/ pårvam pårvam guru j¤eyam vyavahàravidhau nçõàm // Yàj2.31a/ bala.upàdhivinirvçttàn vyavahàràn (nivartayet / Yàj2.31c/ strã.naktam.antaràgàra.bahih.÷atrukçtàüs tathà // Yàj2.32a/ matta.unmattàrtavyasanibàlabhãtàdiyojitah / Yàj2.32c/ asambaddhakçta÷ caiva vyavahàro na (sidhyati // Yàj2.33a/ pranaùñàdhigatam (deyam nçpeõa dhanine dhanam / Yàj2.33c/ (vibhàvayen na cel liïgais tatsamam daõóam (arhati // Yàj2.34a/ ràjà (labdhvà nidhim (dadyàd dvijebhyo.ardham dvijah punah/ Yàj2.34c/ vidvàn a÷eùam (àdadyàt sa sarvasya prabhur yatah // Yàj2.35a/ itareõa nidhau labdhe ràjà ùaùñhàü÷am (àharet / Yàj2.35c/ aniveditavij¤àto (dàpyas tam daõóam eva ca // Yàj2.36a/ (deyam caurahçtam dravyam ràj¤à jànapadàya tu / Yàj2.36c/ (adadadd hi (samàpnoti kilbiùam yasya tasya tat // [3. çõa.àdàna.prakaraõam] Yàj2.37a/ a÷ãti.bhàgo vçddhih (syàn màsi màsi sabandhake / Yàj2.37c/ varõa.kramàt^÷atam dvi.tri.catuù.pa¤cakam anyathà // Yàj2.38a/ kàntàragàs tu da÷akam sàmudrà vim÷akam ÷atam / Yàj2.38c/ (dadyur và sva.kçtàm vçddhim sarve sarvàsu jàtiùu // Yàj2.39a/ samtatis tu pa÷u.strãõàm rasasya^aùña.guõà parà /(p.162) Yàj2.39c/ vastra.dhànya.hiraõyànàm catus.tri.dvi.guõà parà // Yàj2.40a/ prapannam (sàdhayann artham na vàcyo nçpater (bhavet /(p.163) Yàj2.40c/ (sàdhyamàno nçpam (gacchan (daõóyo (dàpya÷ ca tad.dhanam // Yàj2.41a/ gçhãta.anukramàd (dàpyo dhaninàm adhama.çõikah / Yàj2.41c/ (dattvà tu bràhmaõàya^eva nçpates tad.anantaram // Yàj2.42a/ ràj¤à^adhama.çõiko (dàpyah sàdhitàd da÷akam ÷atam /(p.164) Yàj2.42c/ pa¤cakam ca ÷atam (dàpyah pràpta.artho hy uttama.çõikah // Yàj2.43a/ hãna.jàtim parikùãõam çõa.artham karma (kàrayet / Yàj2.43c/ bràhmaõas tu parikùãõah ÷anair (dàpyo yathà.udayam // Yàj2.44a/ (dãyamànam na (gçhõàti prayuktam yah svakam dhanam / Yàj2.44c/ madhyastha.sthàpitam cet (syàd (vardhate na tatah param // Yàj2.45a/ avibhaktaih kuñumba.arthe yad çõam tu kçtam (bhavet /(p.165) Yàj2.45c/ (dadyus tad rikthinah prete proùite và kuñumbini // Yàj2.46a/ na yoùit.pati.putràbhyàm na putreõa kçtam pità / Yàj2.46c/ (dadyàd çte kuñumba.arthàn na patih strã.kçtam tathà // Yàj2.47a/ surà.kàma.dyåta.kçtam daõóa.÷ulka.ava÷iùñakam / Yàj2.47c/ vçthà.dànam tathaiva^iha putro (dadyàn na paitçkam // Yàj2.48a/ gopa.÷auõóika.÷ailåùa.rajaka.vyàdha.yoùitàm / Yàj2.48c/ çõam (dadyàt patis teùàm yasmàd vçttis tad.à÷rayà // Yàj2.49a/ pratipannam striyà (deyam patyà và saha yat kçtam /(p.166) Yàj2.49c/ svayam.kçtam và yad çõam na anyat strã (dàtum (arhati // Yàj2.50a/ pitari proùite prete vyasana.abhiplute^api và / Yàj2.50c/ putra.pautrair çõam (deyam nihnave sàkùi.bhàvitam // Yàj2.51a/ riktha.gràha çõam (dàpyo yoùid.gràhas tathaiva ca /(p.167) Yàj2.51c/ putro^ananya.à÷rita.dravyah putra.hãnasya rikthinah // Yàj2.52a/ bhràtéõàm atha dampatyoh pituh putrasya caiva hi /(p.169) Yàj2.52c/ pràtibhàvyam çõam sàkùyam avibhakte na tu smçtam // Yàj2.53a/ dar÷ane pratyaye dàne pràtibhàvyam (vidhãyate /(p.170) Yàj2.53c/ àdyau tu vitathe (dàpyàv itarasya sutà api // Yàj2.54a/ dar÷ana.pratibhår yatra mçtah pràtyayiko^api và /(p.171) Yàj2.54c/ na tat.putrà çõam (dadyur (dadyur dànàya yah sthitah // Yàj2.55a/ bahavah (syur yadi sva.am÷air (dadyuh pratibhuvo dhanam / Yàj2.55c/ eka.cchàyà.à÷riteùv eùu dhanikasya yathà.ruci // Yàj2.56a/ pratibhår dàpito yat tu prakà÷am dhanino dhanam /(p.172) Yàj2.56c/ dvi.guõam (pratidàtavyam çõikais tasya tad (bhavet // Yàj2.57a/ samtatih strã.pa÷uùv eva dhànyam tri.guõam eva ca /(p.173) Yàj2.57c/ vastram catur.guõam proktam rasa÷ ca aùña.guõas tathà // Yàj2.58a/ àdhih (praõa÷yed dvi.guõe dhane yadi na (mokùyate / Yàj2.58c/ kàle kàla.kçto (na÷yet phala.bhogyo na (na÷yati // Yàj2.59a/ gopya.adhibhoge no vçddhih sa.upakàre ca hàpite /(p.174) Yàj2.59c/ naùño (deyo vinaùña÷ ca daiva.ràja.kçtàd çte // Yàj2.60a/ àdheh svãkaraõàt siddhã (rakùyamàõo^apy asàratàm /(p.175) Yàj2.60c/ yàta÷ ced anya àdheyo dhana.bhàg và dhanã (bhavet // Yàj2.61a/ caritra.bandhaka.kçtam sa vçddhyà (dàpayed dhanam / Yàj2.61c/ satyam.kàra.kçtam dravyam dvi.guõam (pratidàpayet // Yàj2.62a/ upasthitasya (moktavya àdhih steno^anyathà (bhavet /(p.176) Yàj2.62c/ prayojake^asati dhanam kule (nyasya^àdhim (àpnuyàt // Yàj2.63a/ tat.kàla.kçta.målyo và tatra (tiùñhed avçddhikah / Yàj2.63c/ vinà dhàraõakàd và^api (vikrãõãta sa.sàkùikam // Yàj2.64a/ yadà tu dvi.guõã.bhåtam çõam àdhau tadà khalu /(p.177) Yàj2.64c/ (mocya àdhis tad.utpanne praviùñe dvi.guõe dhane //E [4. upanidhi.prakaraõam](p.178) Yàj2.65a/ vàsanastham (anàkhyàya haste^anyasya yad (arpyate / Yàj2.65c/ dravyam tad aupanidhikam (pratideyam tathà^eva tat // Yàj2.66a/ na (dàpyo^apahçtam tam tu ràja.daivika.taskaraih / Yàj2.66c/ bhreùa÷ cen màrgite 'adatte (dàpyo daõóam ca tat.samam // Yàj2.67a/ (àjãvan sva.icchayà (daõóyo (dàpyas tam ca^api sa.udayam / Yàj2.67c/ yàcita.anvàhita.nyàsa.nikùepa.àdiùv ayam vidhih //E (p.179) [5. sàkùi.prakaraõam] Yàj2.68a/ tapasvino dàna.÷ãlàh kulãnàh satya.vàdinah /(p.180) Yàj2.68c/ dharma.pradhànà çjavah putravanto dhana.anvitàh // Yàj2.69a/ try.avaràh sàkùiõo j¤eyàh ÷rauta.smàrta.kriyà.paràh / Yàj2.69c/ yathà.jàti yathà.varõam sarve sarveùu và smçtàh // Yàj2.70a/ strã.bàla.vçddha.kitava.matta.unmatta.abhi÷astakàh /(p.181) Yàj2.70c/ raïga.avatàri.pàkhaõói.kåña.kçd.vikala.indriyàh // Yàj2.71a/ patita.àpta.artha.sambandhi.sahàya.ripu.taskaràh / Yàj2.71c/ sàhasã dçùña.doùa÷ ca nirdhåta.àdyàs tv asàkùiõah // Yàj2.72a/ ubhaya.anumatah sàkùã (bhavaty eko^api dharmavit /(p.182) Yàj2.72c/ sarvah sàkùã samgrahaõe caurya.pàruùya.sàhase // Yàj2.73a/ sàkùiõah (÷ràvayed vàdi.prativàdi.samãpagàn / Yàj2.73c/ ye pàtaka.kçtàm lokà mahà.pàtakinàm tathà //(p.183) Yàj2.74a/ agni.dànàm ca ye lokà ye ca strã.bàla.ghàtinàm / Yàj2.74c/ sa tàn sarvàn (avàpnoti yah sàkùyam ançtam (vadet // Yàj2.75a/ sukçtam yat tvayà kimcij janma.antara.÷ataih kçtam / Yàj2.75c/ tat sarvam tasya (jànãhi yam (paràjayase mçùà // Yàj2.76a/ (abruvan hi narah sàkùyam çõam sa.da÷a.bandhakam /(p.184) Yàj2.76c/ ràj¤à sarvam pradàpyah (syàt ùañ.catvàrim÷ake^ahani // Yàj2.77a/ na (dadàti hi yah sàkùyam (jànann api nara.adhamah / Yàj2.77c/ sa kåña.sàkùiõàm pàpais tulyo daõóena caiva hi // Yàj2.78a/ dvaidhe bahånàm vacanam sameùu guõinàm tathà / Yàj2.78c/ guõi.dvaidhe tu vacanam gràhyam ye guõavattamàh // Yàj2.79a/ yasya^(åcuh sàkùiõah satyàm pratij¤àm sa jayã (bhavet /(p.185) Yàj2.79c/ anyathà vàdino yasya dhruvas tasya paràjayah // Yàj2.80a/ ukte^api sàkùibhih sàkùye yady anye guõavattamàh / Yàj2.80c/ dvi.guõà và^anyathà (bråyuh kåñàh (syuh pårva.sàkùiõah // Yàj2.81a/ pçthak pçthag (daõóanãyàh kåñakçt sàkùiõas tathà /(p.187) Yàj2.81c/ vivàdàd dvi.guõam daõóam (vivàsyo bràhmaõah smçtah // Yàj2.82a/ yah sàkùyam (÷ràvito^anyebhyo (nihnute tat tamo.vçtah /(p.189) Yàj2.82c/ sa (dàpyo^aùña.guõam daõóam bràhmaõam tu (vivàsayet // Yàj2.83a/ varõinàm hi vadho yatra tatra sàkùy ançtam (vadet / Yàj2.83c/ tat.pàvanàya (nirvàpya÷ caruh sàrasvato dvijaih //E (p.190) [6. lekhya.prakaraõam](p.191) Yàj2.84a/ yah ka÷cid artho niùõàtah sva.rucyà tu parasparam / Yàj2.84c/ lekhyam tu sàkùimat (kàryam tasmin dhanika.pårvakam // Yàj2.85a/ samà.màsa.tad.ardha.ahar.nàma.jàti.sva.gotrakaih / Yàj2.85c/ sa.brahmacàrika.àtmãya.pitç.nàma.àdi.cihnitam // Yàj2.86a/ samàpte^arthe çõã nàma sva.hastena (nive÷ayet / Yàj2.86c/ matam me^amuka.putrasya yad atra^upari lekhitam // Yàj2.87a/ sàkùiõa÷ ca sva.hastena pitç.nàmaka.pårvakam /(p.192) Yàj2.87c/ atra^aham amukah sàkùã (likheyur iti te samàh // Yàj2.88a/ ubhaya.abhyarthitena^etan mayà hy amuka.sånunà / Yàj2.88c/ likhitam hy amukena^iti lekhako^ante tato (likhet // Yàj2.89a/ vinà^api sàkùibhir (lekhyam sva.hasta.likhitam tu yat / Yàj2.89c/ tat pramàõam smçtam lekhyam bala.upadhi.kçtàd çte // Yàj2.90a/ çõam lekhya.kçtam (deyam puruùais tribhir eva tu /(p.193) Yàj2.90c/ àdhis tu (bhujyate tàvad yàvat tan na (pradãyate // Yàj2.91a/ de÷a.antarasthe durlekhye naùña.unmçùñe hçte tathà / Yàj2.91c/ bhinne dagdhe^athavà chinne lekhyam anyat tu (kàrayet // Yàj2.92a/ samdigdha.lekhya.÷uddhih (syàt sva.hasta.likhita.àdibhih /(p.195) Yàj2.92c/ yukti.pràpti.kriyà.cihna.sambandha.àgama.hetubhih // Yàj2.93a/ lekhyasya pçùñhe^(abhilikhed (dattvà (dattvà^çõiko dhanam / Yàj2.93c/ dhanã và^upagatam (dadyàt sva.hasta.paricihnitam // Yàj2.94a/ (dattvà^çõam (pàñayel lekhyam ÷uddhyai và^anyat tu (kàrayet / Yàj2.94c/ sàkùimac ca (bhaved yad và tad (dàtavyam sa.sàkùikam //E (p.196) [7. divya.prakaraõam] Yàj2.95a/ tulà.agny.àpo viùam ko÷o divyàni^iha vi÷uddhaye / Yàj2.95c/ mahà.abhiyogeùv etàni ÷ãrùakasthe^abhiyoktari // Yàj2.96a/ rucyà và^anyatarah (kuryàd itaro (vartayet^÷irah /(p.197) Yàj2.96c/ vinà^api ÷ãrùakàt (kuryàn nçpa.drohe^atha pàtake // Yàj2.97a/ sa.cailam snàtam (àhåya sårya.udaya upoùitam /(p.198) Yàj2.97c/ (kàrayet sarva.divyàni nçpa.bràhmaõa.samnidhau // Yàj2.98a/ tulà strã.bàla.vçddha.andha.païgu.bràhmaõa.rogiõàm /(p.199) Yàj2.98c/ agnir jalam và ÷ådrasya yavàh sapta viùasya và // Yàj2.99a/ na^asahasràdd (haret phàlam na viùam na tulàm tathà /(p.200) Yàj2.99c/ nçpa.artheùv abhi÷àpe ca (vaheyuh ÷ucayah sadà //(p.201) Yàj2.100a/ tulà.dhàraõa.vidvadbhir abhiyuktas tulà.à÷ritah / Yàj2.100c/ pratimàna.samã.bhåto rekhàm (kçtvà^avatàritah // Yàj2.101a/ tvam tule satya.dhàmà^(asi purà devair vinirmità / Yàj2.101c/ tat satyam (vada kalyàõi sam÷ayàn màm (vimocaya // Yàj2.102a/ yady (asmi pàpa.kçn màtas tato màm tvam adho (naya / Yàj2.102c/ ÷uddha÷ ced (gamaya^årdhvam màm tulàm ity (abhimantrayet // Yàj2.103a/ karau vimçdita.vrãher (lakùayitvà tato (nyaset /(p.205) Yàj2.103c/ sapta.a÷vatthasya patràõi tàvat såtreõa (veùñayet // Yàj2.104a/ tvam agne sarva.bhåtànàm anta÷ (carasi pàvaka / Yàj2.104c/ sàkùivat puõya.pàpebhyo (bråhi satyam kave mama // Yàj2.105a/ tasya^ity uktavato lauham pa¤cà÷at palikam samam /(p.206) Yàj2.105c/ agni.varõam (nyaset piõóam hastayor ubhayor api // Yàj2.106a/ sa tam (àdàya sapta^eva maõóalàni ÷anair (vrajet / Yàj2.106c/ ùoóa÷a.angulakam (j¤eyam maõóalam tàvad antaram // Yàj2.107a/ (muktvà^agnim mçdita.vrãhir adagdhah ÷uddhim (àpnuyàt /(p.207) Yàj2.107c/ antarà patite piõóe samdehe và punar (haret //(p.208) Yàj2.108a/ satyena mà^(abhirakùa tvam varuõa^ity (abhi÷àpya kam / Yàj2.108c/ nàbhi.daghna.udakasthasya (gçhãtvà^årå jalam (va÷et // Yàj2.109a/ sama.kàlam iùum muktam (ànãya^anyo javã narah / Yàj2.109c/ gate tasmin nimagna.aïgam (pa÷yec cet^÷uddhim (àpnuyàt // (p.209) Yàj2.110a/ tvam viùa brahmaõah putrah satya.dharme vyavasthitah /(p.211) Yàj2.110c/ (tràyasva^asmàd abhã÷àpàt satyena (bhava me^amçtam // Yàj2.111a/ evam (uktvà viùam ÷àrïgam (bhakùayedd hima.÷ailajam / Yàj2.111c/ yasya vegair vinà (jãryet^÷uddhim tasya (vinirdi÷et // Yàj2.112a/ devàn ugràn (samabhyarcya tat.snàna.udakam (àharet /(p.212) Yàj2.112c/ (samsràvya (pàyayet tasmàj jalam tu prasçti.trayam // Yàj2.113a/ arvàk caturda÷àd ahno yasya no ràja.daivikam /(p.213) Yàj2.113c/ vyasanam (jàyate ghoram sa ÷uddhah (syàn na sam÷ayah // [8. dàya.vibhàga.prakaraõam](p.216) Yàj2.114a/ vibhàgam cet pità (kuryàd icchayà (vibhajet sutàn /(p.220) Yàj2.114c/ jyeùñham và ÷reùñha.bhàgena sarve và (syuh sama.am÷inah // Yàj2.115a/ yadi (kuryàt samàn am÷àn patnyah (kàryàh sama.am÷ikàh / (221) Yàj2.115c/ na dattam strã.dhanam yàsàm bhartrà và ÷va÷ureõa và // Yàj2.116a/ ÷aktasya^(anãhamànasya kimcid (dattvà pçthak kriyà / Yàj2.116c/ nyåna.adhika.vibhaktànàm dharmyah pitç.kçtah (smçtah // Yàj2.117a/ (vibhajeran sutàh pitror årdhvam riktham çõam samam /(p.222) Yàj2.117c/ màtur duhitarah ÷eùam çõàt tàbhya çte^anvayah //(p.223) Yàj2.118a/ pitç.dravya.avirodhena yad anyat svayam arjitam /(p.224) Yàj2.118c/ maitra.maudvàhikam caiva dàyàdànàm na tad (bhavet // Yàj2.119a/ kramàd abhyàgatam dravyam hçtam apy (uddharet tu yah / Yàj2.119c/ dàyàdebhyo na tad (dadyàd vidyayà labdham eva ca // Yàj2.120a/ sàmànya.artha.samutthàne vibhàgas tu samah smçtah /(p.226) Yàj2.120c/ aneka.pitçkàõàm tu pitçto bhàga.kalpanà // Yàj2.121a/ bhår yà pitàmaha.upàttà nibandho dravyam eva và /(p.227) Yàj2.121c/ tatra (syàt sadç÷am svàmyam pituh putrasya caiva hi // Yàj2.122a/ vibhakteùu suto jàtah savarõàyàm vibhàga.bhàk /(p.228) Yàj2.122c/ dç÷yàd và tad vibhàgah (syàd àya.vyaya.vi÷odhitàt // Yàj2.123a/ pitçbhyàm yasya tad dattam tat tasya^eva dhanam (bhavet /(p.229) Yàj2.123c/ pitur årdhvam (vibhajatàm màtà^apy am÷am samam (haret // Yàj2.124a/ asamskçtàs tu (samskàryà bhràtçbhih pårva.samskçtaih / Yàj2.124c/ bhaginya÷ ca nijàd am÷àd (dattvà^am÷am tu turãyakam // Yàj2.125a/ catus.tri.dvy.eka.bhàgàh (syur varõa÷o bràhmaõa.àtmajàh /(231) Yàj2.125c/ kùatrajàs tri.dvy.eka.bhàgà viójàs tu dvy.eka.bhàginah // Yàj2.126a/ anyonya.apahçtam dravyam vibhakte yat tu (dç÷yate / Yàj2.126c/ tat punas te samair am÷air (vibhajerann iti sthitih // Yàj2.127a/ aputreõa para.kùetre niyoga.utpàditah sutah /(p.232) Yàj2.127c/ ubhayor apy asau rikthã piõóa.dàtà ca dharmatah // Yàj2.128a/ auraso dharma.patnãjas tat.samah putrikà.sutah /(p.234) Yàj2.128c/ kùetrajah kùetra.jàtas tu sa.gotreõa^itareõa và // Yàj2.129a/ gçhe pracchanna utpanno gåóhajas tu sutah smçtah / Yàj2.129c/ kànãnah kanyakà.jàto màtàmaha.suto matah // Yàj2.130a/ akùatàyàm kùatàyàm và jàtah paunarbhavah sutah / Yàj2.130c/ (dadyàn màtà pità và yam sa putro dattako (bhavet // Yàj2.131a/ krãta÷ ca tàbhyàm vikrãtah kçtrimah (syàt svayam.kçtah /(235) Yàj2.131c/ (dattvà^àtmà tu svayam.datto garbhe vinnah saha.åóhajah // Yàj2.132a/ utsçùño (gçhyate yas tu so^apaviddho (bhavet sutah /(p.236) Yàj2.132c/ piõóado^am÷a.hara÷ ca^eùàm pårva.abhàve parah parah // Yàj2.133a/ sa.jàtãyeùv ayam proktas tanayeùu mayà vidhih /(p.237) Yàj2.133c/ jàto^api dàsyàm ÷ådreõa kàmato^am÷a.haro (bhavet //(p.238) Yàj2.134a/ mçte pitari (kuryus tam bhràtaras tv ardha.bhàgikam / Yàj2.134c/ abhràtçko (haret sarvam duhitéõàm sutàd çte // Yàj2.135a/ patnã duhitara÷ caiva pitarau bhràtaras tathà / Yàj2.135c/ tat.sutà gotrajà bandhu.÷iùya.sa.brahmacàriõah // Yàj2.136a/ eùàm abhàve pårvasya dhana.bhàg uttara.uttarah / Yàj2.136c/ svar.yàtasya hy aputrasya sarva.varõeùv ayam vidhih // Yàj2.137a/ vànaprastha.yati.brahmacàriõàm riktha.bhàginah /(p.247) Yàj2.137c/ krameõa^àcàrya.sat.÷iùya.dharma.bhràtç.eka.tãrthinah // Yàj2.138a/ samsçùñinas tu samsçùñã sodarasya tu sodarah /(p.248) Yàj2.138c/ (dadyàd (apaharec ca^am÷am jàtasya ca mçtasya ca // Yàj2.139a/ anya.udaryas tu samsçùñã na anya.udaryo dhanam (haret / Yàj2.139c/ asamsçùñy api và^(àdadyàt samsçùño na^anya.màtçjah // Yàj2.140a/ klãbo^atha patitas tajjah païgur unmattako jaóah /(249) Yàj2.140c/ andho^acikitsya.roga.àdyà (bhartavyàh (syur niram÷akàh // Yàj2.141a/ aurasàh kùetrajàs tv eùàm nirdoùà bhàga.hàriõah /(p.250) Yàj2.141c/ sutà÷ ca^eùàm (prabhartavyà yàvad vai bhartç.sàtkçtàh // Yàj2.142a/ aputrà yoùita÷ ca^eùàm (bhartavyàh sàdhu.vçttayah / Yàj2.142c/ (nirvàsyà vyabhicàriõyah pratikålàs tathaiva ca // Yàj2.143a/ pitç.màtç.pati.bhràtç.dattam adhyagny.upàgatam / Yàj2.143c/ àdhivedanika.àdyam ca strã.dhanam parikãrtitam // Yàj2.144a/ bandhu.dattam tathà ÷ulkam anvàdheyakam eva ca /(p.251) Yàj2.144c/ atãtàyàm aprajasi bàndhavàs tad (avàpnuyuh // Yàj2.145a/ apraja.strã.dhanam bhartur bràhma.àdiùu caturùv api / Yàj2.145c/ duhitéõàm prasåtà cet^÷eùeùu pitç.gàmi tat // Yàj2.146a/ (dattvà kanyàm (haran daõóyo vyayam (dadyàc ca sa.udayam /(p.253) Yàj2.146c/ mçtàyàm dattam (àdadyàt (pari÷odhya^ubhaya.vyayam // Yàj2.147a/ durbhikùe dharma.kàrye ca vyàdhau sampratirodhake / Yàj2.147c/ gçhãtam strã.dhanam bhartà na striyai (dàtum (arhati // Yàj2.148a/ adhivinna.striyai (dadyàd àdhivedanikam samam /(p.254) Yàj2.148c/ na dattam strã.dhanam yasyai datte tv ardham (prakalpayet // Yàj2.149a/ vibhàga.nihnave j¤àti.bandhu.sàkùy.abhilekhitaih / Yàj2.149c/ vibhàga.bhàvanà j¤eyà gçha.kùetrai÷ ca yautakaih //E [9. sãmà.vivàda.prakaraõam](p.255) Yàj2.150a/ sãmno vivàde kùetrasya sàmantàh sthavira.àdayah / Yàj2.150c/ gopàh sãmà.kçùàõà ye sarve ca vana.gocaràh // Yàj2.151a/ (nayeyur ete sãmànam sthala.aïgàra.tuùa.drumaih / Yàj2.151c/ setu.valmãka.nimna.asthi.caitya.àdyair upalakùitàm // Yàj2.152a/ sàmantà và sama.gràmà÷ catvàro^aùñau da÷a^api và /(p.256) Yàj2.152c/ rakta.srag.vasanàh sãmàm (nayeyuh kùiti.dhàriõah // Yàj2.153a/ ançte tu pçthag (daõóyà ràj¤à madhyama.sàhasam /(p.258) Yàj2.153c/ abhàve j¤àtç.cihnànàm ràjà sãmnah pravartità // Yàj2.154a/ àràma.àyatana.gràma.nipàna.udyàna.ve÷masu /(p.259) Yàj2.154c/ eùa eva vidhir (j¤eyo varùa.ambu.pravaha.àdiùu // Yàj2.155a/ maryàdàyàh prabhede ca sãmà.atikramaõe tathà / Yàj2.155c/ kùetrasya haraõe daõóà adhama.uttama.madhyamàh // Yàj2.156a/ na niùedhyo^alpa.bàdhas tu setuh kalyàõa.kàrakah /(p.260) Yàj2.156c/ para.bhåmim (haran kåpah svalpa.kùetro^bahu.udakah // Yàj2.157a/ svàmine yo^(anivedya^eva kùetre setum (pravartayet / Yàj2.157c/ utpanne svàmino bhogas tad.abhàve mahã.pateh // Yàj2.158a/ phàla.àhatam api kùetram na (kuryàd yo na (kàrayet / Yàj2.158c/ sa (pradàpyah kçùña.phalam kùetram anyena (kàrayet //E [10. svàmi.pàla.vivàda.prakaraõam](p.261) Yàj2.159a/ màùàn aùñau tu mahiùã sasya.ghàtasya kàriõã / Yàj2.159c/ (daõóanãyà tad.ardham tu gaus tad.ardham aja.avikam // Yàj2.160a/ (bhakùayitvà^upaviùñànàm yathà.uktàd dvi.guõo damah / Yàj2.160c/ samam eùàm vivãte^api khara.uùñram mahiùã.samam // Yàj2.161a/ yàvat sasyam (vina÷yet tu tàvat (syàt kùetriõah phalam /(p.262) Yàj2.161c/ gopas (tàóya÷ ca gomã tu pårva.uktam daõóam (arhati // Yàj2.162a/ pathi gràma.vivãta.ante kùetre doùo na (vidyate / Yàj2.162c/ akàmatah kàma.càre cauravad daõóam (arhati // Yàj2.163a/ mahà.ukùa.utsçùña.pa÷avah såtikà.gantuka.àdayah /(p.263) Yàj2.163c/ pàlo yeùàm na te (mocyà daiva.ràja.pariplutàh // Yàj2.164a/ yathà^arpitàn pa÷ån gopah sàyam (pratyarpayet tathà / Yàj2.164c/ pramàda.mçta.naùñàm÷ ca (pradàpyah kçta.vetanah // Yàj2.165a/ pàla.doùa.vinà÷e tu pàle daõóo (vidhãyate /(p.264) Yàj2.165c/ ardha.trayoda÷a.paõah svàmino dravyam eva ca // Yàj2.166a/ gràmya.icchayà go.pracàro bhåmi.ràja.va÷ena và / Yàj2.166c/ dvijas tçõa.edhah.puùpàõi sarvatah sarvadà (haret // Yàj2.167a/ dhanuh.÷atam parãõàho gràme kùetra.antaram (bhavet / Yàj2.167c/ dve ÷ate kharvañasya (syàn nagarasya catuh.÷atam //E [11. asvàmi.vikraya.prakaraõam](p.265) Yàj2.168a/ svam (labheta^anya.vikrãtam kretur doùo^aprakà÷ite / Yàj2.168c/ hãnàd raho hãna.målye velà.hãne ca taskarah // Yàj2.169a/ naùña.apahçtam (àsàdya hartàram (gràhayen naram / Yàj2.169c/ de÷a.kàla.atipattau ca (gçhãtvà svayam (arpayet // Yàj2.170a/ vikretur dar÷anàt^÷uddhih svàmã dravyam nçpo damam /(p.170) Yàj2.170c/ kretà målyam (avàpnoti tasmàd yas tasya vikrayã // Yàj2.171a/ àgamena^upabhogena naùñam (bhàvyam ato^anyathà / Yàj2.171c/ pa¤ca.bandho damas tasya ràj¤e tena^avibhàvite // Yàj2.172a/ hçtam pranaùñam yo dravyam para.hastàd (avàpnuyàt /(p.267) Yàj2.172c/ (anivedya nçpe (daõóyah sa tu ùaõ.õavatim paõàn // Yàj2.173a/ ÷aulkikaih sthàna.pàlair và naùña.apahçtam àhçtam / Yàj2.173c/ arvàk samvatsaràt svàmã (hareta parato nçpah // Yàj2.174a/ paõàn eka÷aphe (dadyàc caturah pa¤ca mànuùe / Yàj2.174c/ mahiùa.uùñra.gavàm dvau dvau pàdam pàdam aja.avike //E [12. datta.apradànika.prakaraõam](p.268) Yàj2.175a/ svam kuñumba.avirodhena (deyam dàra.sutàd çte / Yàj2.175c/ na^anvaye sati sarvasvam yac ca^anyasmai prati÷rutam // Yàj2.176a/ pratigrahah prakà÷ah (syàt sthàvarasya vi÷eùatah /(p.269) Yàj2.176c/ (deyam prati÷rutam caiva (dattvà na^(apaharet punah //E [13. krãta.anu÷aya.prakaraõam](p.270) Yàj2.177a/ da÷a.eka.pa¤ca.sapta.aha.màsa.try.aha.ardha.màsikam / Yàj2.177c/ bãja.ayo.vàhya.ratna.strã.dohya.pumsàm parãkùaõam // Yàj2.178a/ agnau suvarõam akùãõam rajate dvi.palam ÷ate /(p.271) Yàj2.178c/ aùñau trapuõi sãse ca tàmre pa¤ca da÷a^ayasi // Yàj2.179a/ ÷ate da÷a.palà vçddhir aurõe kàrpàsa.sautrike / Yàj2.179c/ madhye pa¤ca.palà vçddhih såkùme tu tri.palà matà // Yàj2.180a/ kàrmike roma.baddhe ca trim÷ad.bhàgah kùayo matah / Yàj2.180c/ na kùayo na ca vçddhi÷ ca kau÷eye vàlkaleùu ca // Yàj2.181a/ de÷am kàlam ca bhogam ca (j¤àtvà naùñe bala.abalam /(p.272) Yàj2.181c/ dravyàõàm ku÷alà (bråyur yat tad (dàpyam asam÷ayam //E [14. abhyupetya.a÷u÷råùà.prakaraõam] Yàj2.182a/ balàd.dàsã.kçta÷ caurair vikrãta÷ ca^api (mucyate /(p.273) Yàj2.182c/ svàmi.pràõa.prado bhakta.tyàgàt tan niùkrayàd api // Yàj2.183a/ pravrajyà.avasito ràj¤o dàsa à.maraõa.antikam /(p.274) Yàj2.183c/ varõànàm ànulomyena dàsyam na pratilomatah // Yàj2.184a/ kçta.÷ilpo^api (nivaset kçta.kàlam guror gçhe /(p.275) Yàj2.184c/ antevàsã guru.pràpta.bhojanas tat.phala.pradah //E [15. samvid.vyatikrama.prakaraõam] Yàj2.185a/ ràjà (kçtvà pure sthànam bràhmaõàn (nyasya tatra tu / Yàj2.185c/ traividyam vçttimad[?] (bråyàt sva.dharmah (pàlyatàm iti // Yàj2.186a/ nija.dharma.avirodhena yas tu samayiko (bhavet /(p.276) Yàj2.186c/ so^api yatnena (samrakùyo dharmo ràja.kçta÷ ca yah // Yàj2.187a/ gaõa.dravyam (hared yas tu samvidam (laïghayec ca yah / Yàj2.187c/ sarvasva.haraõam (kçtvà tam ràùñràd (vipravàsayet // Yàj2.188a/ (kartavyam vacanam sarvaih samåha.hita.vàdinàm / Yàj2.188c/ yas tatra viparãtah (syàt sa (dàpyah prathamam damam // Yàj2.189a/ samåha.kàrya [?]àyàtàn kçta.kàryàn (visarjayet /(p.277) Yàj2.189c/ sa dàna.màna.satkàraih (påjayitvà mahã.patih // Yàj2.190a/ samåha.kàrya.prahito yal (labheta tad (arpayet / Yàj2.190c/ ekàda÷a.guõam (dàpyo yady asau na^(arpayet svayam // Yàj2.191a/ dharmaj¤àh ÷ucayo^alubdhà (bhaveyuh kàrya.cintakàh / Yàj2.191c/ (kartavyam vacanam teùàm samåha.hita.vàdinàm // Yàj2.192a/ ÷reõi.naigama.pàkhaõóa.gaõànàm apy ayam vidhih / Yàj2.192c/ bhedam ca^eùàm nçpo (rakùet pårva.vçttim ca (pàlayet //E [16. vetanà.dàna.prakaraõam](p.278) Yàj2.193a/ gçhãta.vetanah karma (tyajan dvi.guõam (àvahet / Yàj2.193c/ agçhãte samam (dàpyo bhçtyai (rakùya upaskarah // Yàj2.194a/ (dàpyas tu da÷amam bhàgam vàõijya.pa÷u.sasyatah / Yàj2.194c/ (ani÷citya bhçtim yas tu (kàrayet sa mahã.kùità // Yàj2.195a/ de÷am kàlam ca yo^(atãyàl làbham (kuryàc ca yo^anyathà / Yàj2.195c/ tatra (syàt svàmina÷ chando^adhikam (deyam kçte^adhike // Yàj2.196a/ yo yàvat (kurute karma tàvat tasya tu vetanam /(p.279) Yàj2.196c/ ubhayor apy asàdhyam cet sàdhye (kuryàd yathà.÷rutam // Yàj2.197a/ aràja.daivikam naùñam bhàõóam (dàpyas tu vàhakah / Yàj2.197c/ prasthàna.vighna.kçt^caiva (pradàpyo dvi.guõàm bhçtim // Yàj2.198a/ prakrànte saptamam bhàgam caturtham pathi (samtyajan / Yàj2.198c/ bhçtim ardha.pathe sarvàm (pradàpyas tyàjako^api ca //E [17. dyåta.samàhvaya.prakaraõam](p.280) Yàj2.199a/ glahe ÷atika.vçddhes tu sabhikah pa¤cakam ÷atam / Yàj2.199c/ (gçhõãyàd dhårta.kitavàd itaràd da÷akam ÷atam // Yàj2.200a/ sa samyak.pàlito (dadyàd ràj¤e bhàgam yathà.kçtam /(p.281) Yàj2.200c/ jitam (udgràhayej jetre (dadyàt satyam vacah kùamã // Yàj2.201a/ pràpte nçpatinà bhàge prasiddhe dhårta.maõóale / Yàj2.201c/ jitam sa.sabhike sthàne (dàpayed anyathà na tu // Yàj2.202a/ draùñàro vyavahàràõàm sàkùiõa÷ ca ta eva hi / Yàj2.202c/ ràj¤à sa.cihnam (nirvàsyàh kåña.akùa.upadhi.devinah // Yàj2.203a/ dyåtam eka.mukham (kàryam taskara.j¤àna.kàraõàt /(p.282) Yàj2.203c/ eùa eva vidhir (j¤eyah pràõi.dyåte samàhvaye //E [18. vàk.pàruùya.prakaraõam] Yàj2.204a/ satya.asatya.anyathà.stotrair nyåna.aïga.indriya.rogiõàm/(283) Yàj2.204c/ kùepam (karoti ced (daõóyah paõàn ardha.trayoda÷àn // Yàj2.205a/ abhigantà^(asmi bhaginãm màtaram và tava^iti ha / Yàj2.205c/ (÷apantam (dàpayed ràjà pa¤ca.vim÷atikam damam // Yàj2.206a/ ardho^adharmeùu dvi.guõah para.strãùu^uttameùu ca / Yàj2.206c/ daõóa.praõayanam (kàryam varõa.jàty.uttara.adharaih // Yàj2.207a/ pràtilomya.apavàdeùu dvi.guõa.tri.guõà damàh /(p.284) Yàj2.207c/ varõànàm ànulomyena tasmàd ardha.ardha.hànitah // Yàj2.208a/ bàhu.grãvà.netra.sakthi.vinà÷e vàcike damah / Yàj2.208c/ satyas tad.ardhikah pàda.nàsà.karõa.kara.àdiùu // Yàj2.209a/ a÷aktas tu (vadann evam (daõóanãyah paõàn da÷a /(p.285) Yàj2.209c/ tathà ÷aktah pratibhuvam (dàpyah kùemàya tasya tu // Yàj2.210a/ patanãya.kçte kùepe daõóo madhyama.sàhasah / Yàj2.210c/ upapàtaka.yukte tu (dàpyah prathama.sàhasam // Yàj2.211a/ traividya.nçpa.devànàm ksepa uttama.sàhasah / Yàj2.211c/ madhyamo jàti.pågànàm prathamo gràma.de÷ayoh //E [19. daõóa.pàruùya.prakaraõam](p.286) Yàj2.212a/ asàkùika.hate cihnair yuktibhi÷ ca^àgamena ca /(p.287) Yàj2.212c/ (draùñavyo vyavahàras tu kåña.cihna.kçto bhayàt // Yàj2.213a/ bhasma.païka.rajah.spar÷e daõóo da÷a.paõah smçtah / Yàj2.213c/ amedhya.pàrùõi.niùñhyåta.spar÷ane dvi.guõas tatah // Yàj2.214a/ sameùv evam para.strãùu dvi.guõas tu^uttameùu ca / Yàj2.214c/ hãneùv ardha.damo moha.mada.àdibhir.adaõóanam // Yàj2.215a/ vipra.pãóà.karam (chedyam aïgam abràhmaõasya tu / Yàj2.215c/ udgårõe prathamo daõóah samspar÷e tu tad.ardhikah // Yàj2.216a/ udgårõe hasta.pàde tu da÷a.vim÷atikau damau /(p.288) Yàj2.216c/ parasparam tu sarveùàm ÷astre madhyama.sàhasah // Yàj2.217a/ pàda.ke÷a.am÷uka.kara.ullu¤caneùu paõàn da÷a / Yàj2.217c/ pãóà.karùa.am÷uka.àveùña.pàda.adhyàse ÷atam damah // Yàj2.218a/ ÷oõitena vinà duhkham (kurvan kàùñha.àdibhir narah / Yàj2.218c/ dvàtrim÷atam paõàn (daõóyo dvi.guõam dar÷ane^asçjah // Yàj2.219a/ kara.pàda.dato bhaïge chedane karõa.nàsayoh /(p.289) Yàj2.219c/ madhyo daõóo vraõa.udbhede mçta.kalpa.hate tathà // Yàj2.220a/ ceùñà.bhojana.vàg.rodhe netra.àdi.pratibhedane / Yàj2.220c/ kandharà.bàhu.sakthnàm ca bhaïge madhyama.sàhasah // Yàj2.221a/ ekam ghnatàm bahånàm ca yathà.uktàd dvi.guõo damah / Yàj2.221c/ kalaha.apahçtam (deyam daõóa÷ ca dvi.guõas tatah // Yàj2.222a/ duhkham (utpàdayed yas tu sa samutthànajam vyayam / Yàj2.222c/ (dàpyo daõóam ca yo yasmin kalahe samudàhçtah // Yàj2.223a/ abhighàte tathà chede bhede kuóya.avapàtane /(p.290) Yàj2.223c/ paõàn (dàpyah pa¤ca da÷a vim÷atim tad vyayam tathà // Yàj2.224a/ duhkha.utpàdi gçhe dravyam (kùipan pràõa.haram tathà / Yàj2.224c/ ùoóa÷a.àdyah paõàn (dàpyo dvitãyo madhyamam damam // Yàj2.225a/ duhkhe ca ÷oõita.utpàde ÷àkhà.aïgac.chedane tathà / Yàj2.225c/ daõóah kùudra.pa÷ånàm tu dvi.paõa.prabhçtih kramàt // Yàj2.226a/ liïgasya chedane mçtyau madhyamo målyam eva ca / Yàj2.226c/ mahà.pa÷ånàm eteùu sthàneùu dvi.guõo damah // Yàj2.227a/ prarohi.÷àkhinàm ÷àkhà.skandha.sarva.vidàraõe /(p.291) Yàj2.227c/ upajãvya.drumàõàm ca vim÷ater dvi.guõo damah // Yàj2.228a/ caitya.÷ma÷àna.sãmàsu puõya.sthàne sura.àlaye / Yàj2.228c/ jàta.drumàõàm dvi.guõo damo vçkùe ca vi÷rute // Yàj2.229a/ gulma.guccha.kùupa.latà.pratàna.oùadhi.vãrudhàm / Yàj2.229c/ pårva.smçtàd ardha.daõóah sthàneùu^ukteùu kartane //E [20. sàhasa.prakaraõam] Yàj2.230a/ sàmànya.dravya.prasabha.haraõàt sàhasam smçtam / Yàj2.230c/ tan.målyàd dvi.guõo daõóo nihnave tu catur.guõah //(p.292) Yàj2.231a/ yah sàhasam (kàrayati sa (dàpyo dvi.guõam damam / Yàj2.231c/ ya÷ ca.evam (uktvà^aham dàtà (kàrayet sa catur.guõam // Yàj2.232a/ arghya.àkùepa.atikrama.kçd bhràtç.bhàryà.prahàrakah /(p.293) Yàj2.232c/ samdiùñasya^apradàtà ca samudra.gçha.bheda.kçt // Yàj2.233a/ sàmanta.kulika.àdãnàm apakàrasya kàrakah / Yàj2.233c/ pa¤cà÷at.paõiko daõóa eùàm iti vini÷cayah // Yàj2.234a/ svacchanda.vidhava.àgàmã vikruùñe^anabhidhàvakah / Yàj2.234c/ akàraõe ca vikroùñà caõóàla÷ ca^uttamàn (spç÷et // Yàj2.235a/ ÷ådra.pravrajitànàm ca daive pitrye ca bhojakah / Yàj2.235c/ ayuktam ÷apatham (kurvann ayogyo yogya.karma.kçt // Yàj2.236a/ vçùa.kùudra.pa÷ånàm ca pumstvasya pratighàta.kçt / Yàj2.236c/ sàdhàraõasya^apalàpã dàsã.garbha.vinà÷a.kçt // Yàj2.237a/ pitç.putra.svasç.bhàtç.dampaty.àcàrya.÷iùyakàh / Yàj2.237c/ eùàm apatita.anyonya.tyàgã ca ÷ata.daõóa.bhàk // Yàj2.238a/ vasànas.trãn paõàn (daõóyo nejakas tu para.am÷ukam /(p.294) Yàj2.238c/ vikraya.avakraya.àdhàna.yàciteùu paõàn da÷a // Yàj2.239a/ pità.putra.virodhe tu sàkùiõàm tri.paõo damah / Yàj2.239c/ antare ca tayor yah (syàt tasya^apy aùña.guõo damah // Yàj2.240a/ tulà.÷àsana.mànànàm kåña.kçn.nàõakasya ca / Yàj2.240c/ ebhi÷ ca vyavahartà yah sa (dàpyo damam uttamam // Yàj2.241a/ akåñam kåñakam (bråte kåñam ya÷ ca^apy akåñakam /(p.295) Yàj2.241c/ sa nàõaka.parãkùã tu (dàpya uttama.sàhasam // Yàj2.242a/ bhiùaï mithyà^(àcaran (daõóyas tiryakùu prathamam damam / Yàj2.242c/ mànuùe madhyamam ràja.puruùeùu^uttamam damam // Yàj2.243a/ abandhyam ya÷ ca (badhnàti baddham ya÷ ca (pramu¤cati / Yàj2.243c/ apràpta.vyavahàram ca sa (dàpyo damam uttamam // Yàj2.244a/ mànena tulayà và^api yo^am÷am aùñamakam (haret / Yàj2.244c/ daõóam sa (dàpyo dvi.÷atam vçddhau hànau ca kalpitam // Yàj2.245a/ bheùaja.sneha.lavaõa.gandha.dhànya.guóa.àdiùu / Yàj2.245c/ paõyeùu (prakùipan hãnam paõàn (dàpyas tu ùoóa÷a // Yàj2.246a/ mçc.carma.maõi.såtra.ayah.kàùñha.valkala.vàsasàm /(p.296) Yàj2.246c/ ajàtau jàti.karaõe vikreya.aùña.guõo damah // Yàj2.247a/ samudga.parivartam ca sàra.bhàõóam ca kçtrimam / Yàj2.247c/ àdhànam vikrayam và^api (nayato daõóa.kalpanà // Yàj2.248a/ bhinne paõe ca pa¤cà÷atpaõe tu ÷atam (ucyate / Yàj2.248c/ dvi.paõe (dvi÷ato daõóo målya.vçddhau ca vçddhimàn // Yàj2.249a/ (sambhåya (kurvatàm argham sambàdham kàru.÷ilpinàm / Yàj2.249c/ arghasya hràsam vçddhim và (jànato dama uttamah // Yàj2.250a/ (sambhåya vaõijàm paõyam anargheõa^(uparundhatàm /(p.297) Yàj2.250c/ (vikrãõatàm và vihito daõóa uttama.sàhasah // Yàj2.251a/ ràjani (sthàpyate yo^arghah pratyaham tena vikrayah / Yàj2.251c/ krayo và nihsravas tasmàd vaõijàm làbha.kçt smçtah // Yàj2.252a/ sva.de÷a.paõye tu ÷atam vaõig (gçhõãta pa¤cakam / Yàj2.252c/ da÷akam pàrade÷ye tu yah sadyah kraya.vikrayã // Yàj2.253a/ paõyasya^upari (samsthàpya vyayam paõya.samudbhavam / Yàj2.253c/ argho^anugraha.kçt (kàryah kretur vikretur eva ca //E [21. vikrãya.asampradàna.prakaraõam](p.298) Yàj2.254a/ gçhãta.målyam yah paõyam kretur na^eva (prayacchati / Yàj2.254c/ sa.udayam tasya (dàpyo^asau dig.làbham và dig.àgate // Yàj2.255a/ vikrãtam api vikreyam pårva.kretary (agçhõati /(p.299) Yàj2.255c/ hàni÷ cet kretç.doùeõa kretur eva hi sà (bhavet // Yàj2.256a/ ràja.daiva.upaghàtena paõye doùam upàgate / Yàj2.256c/ hànir vikretur eva^asau yàcitasya^(aprayacchatah // Yàj2.257a/ anya.haste ca (vikrãya duùñam và^aduùñavad yadi / Yàj2.257c/ (vikrãõãte damas tatra målyàt tu dvi.guõo (bhavet // Yàj2.258a/ kùayam vçddhim ca vaõijà paõyànàm (avijànatà / Yàj2.258c/ (krãtvà na^anu÷ayah (kàryah (kurvan ùaó.bhàga.daõóa.bhàk //E [22 sambhåya.samutthàna.prakaraõam](p.300) Yàj2.259a/ samavàyena vaõijàm làbha.artham karma (kurvatàm / Yàj2.259c/ làbha.alàbhau yathà.dravyam yathà và samvidà kçtau // Yàj2.260a/ pratiùiddham anàdiùñam pramàdàd yac ca nà÷itam / Yàj2.260c/ sa tad (dadyàd viplavàc ca rakùitàd da÷ama.am÷a.bhàk // Yàj2.261a/ argha.prakùepaõàd vim÷am bhàgam ÷ulkam nçpo (haret /(p.301) Yàj2.261c/ vyàsiddham ràja.yogyam ca vikrãtam ràja.gàmi tat // Yàj2.262a/ mithyà (vadan parãmàõam ÷ulka.sthànàd (apàsaran / Yàj2.262c/ (dàpyas tv aùña.guõam ya÷ ca sa.vyàja.kraya.vikrayã // Yàj2.263a/ tarikah sthalajam ÷ulkam (gçhõan (dàpyah paõàn da÷a / Yàj2.263c/ bràhmaõa.pràtive÷yànàm etad eva animantraõe // Yàj2.264a/ de÷a.antara.gate prete dravyam dàyàda.bàndhavàh /(p.302) Yàj2.264c/ j¤àtayo và (hareyus tad.àgatàs tair vinà nçpah // Yàj2.265a/ jihmam (tyajeyur nirlàbham a÷akto^anyena (kàrayet / Yàj2.265c/ anena vidhir (àkhyàta çtvik.karùaka.karmiõàm //E [23 steya.prakaraõam](p.303) Yàj2.266a/ gràhakair (gçhyate cauro loptreõa^atha padena và / Yàj2.266c/ pårva.karma.aparàdhã ca tathà ca^a÷uddha.vàsakah // Yàj2.267a/ anye^api ÷aïkayà (gràhyà jàti.nàma.àdi.nihnavaih /(p.304) Yàj2.267c/ dyåta.strã.pàna.saktà÷ ca ÷uùka.bhinna.mukha.svaràh // Yàj2.268a/ para.dravya.gçhàõàm ca pçcchakà gåóha.càriõah / Yàj2.268c/ niràyà vyayavanta÷ ca vinaùña.dravya.vikrayàh // Yàj2.269a/ gçhãtah ÷aïkayà caurye na^àtmànam ced (vi÷odhayet / Yàj2.269c/ (dàpayitvà hçtam dravyam caura.daõóena (daõóayet // Yàj2.270a/ cauram (pradàpya^apahçtam (ghàtayed vividhair vadhaih /(p.305) Yàj2.270c/ sa.cihnam bràhmaõam (kçtvà sva.ràùñràd (vipravàsayet // Yàj2.271a/ ghàtite^apahçte doùo gràma.bhartur anirgate / Yàj2.271c/ vivãta.bhartus tu pathi caura.uddhartur avãtake // Yàj2.272a/ sva.sãmni (dadyàd gràmas tu padam và yatra (gacchati /(p.306) Yàj2.272c/ pa¤ca.gràmã bahih kro÷àd da÷a.gràmy atha và punah // Yàj2.273a/ bandi.gràhàüs tathà vàji.ku¤jaràõàm ca hàriõah / Yàj2.273c/ (prasahya.ghàtina÷ caiva ÷ålàn (àropayen naràn // Yàj2.274a/ utkùepaka.granthi.bhedau kara.samdam÷a.hãnakau / Yàj2.274c/ kàryau dvitãya.aparàdhe kara.pàda.eka.hãnakau // Yàj2.275a/ kùudra.madhya.mahà.dravya.haraõe sàrato damah /(p.307) Yàj2.275c/ de÷a.kàla.vayah.÷akti (samcintyam daõóa.karmaõi // Yàj2.276a/ bhakta.avakà÷a.agny.udaka.mantra.upakaraõa.vyayàn /(p.308) Yàj2.276c/ (dattvà caurasya và hantur (jànato dama uttamah // Yàj2.277a/ ÷astra.avapàte garbhasya pàtane ca^uttamo damah / Yàj2.277c/ uttamo và^adhamo và^api puruùa.strã.pramàpaõe // Yàj2.278a/ vipraduùñàm striyam caiva puruùa.ghnãm agarbhiõãm /(p.309) Yàj2.278c/ setu.bheda.karãm ca^apsu ÷ilàm (baddhvà (prave÷ayet // Yàj2.279a/ viùa.agnidàm pati.guru.nija.apatya.pramàpaõãm / Yàj2.279c/ vikarõa.kara.nàsa.oùñhãm (kçtvà gobhih (pramàpayet // Yàj2.280a/ avij¤àta.hatasya^à÷u kalaham suta.bàndhavàh / Yàj2.280c/ (praùñavyà yoùita÷ ca^asya para.pumsi ratàh pçthak // Yàj2.281a/ strã.dravya.vçtti.kàmo và kena và^ayam gatah saha / Yàj2.281c/ mçtyu.de÷a.samàsannam (pçcched và^api janam ÷anaih // Yàj2.282a/ kùetra.ve÷ma.vana.gràma.vivãta.khala.dàhakàh /(p.310) Yàj2.282c/ ràja.patny.abhigàmã ca (dagdhavyàs tu kaña.agninà //E [24 strã.samgrahaõa.prakaraõam] Yàj2.283a/ pumàn samgrahaõe (gràhyah ke÷à.ke÷i para.striyà / Yàj2.283c/ sadyo và kàmajai÷ cihnaih pratipattau dvayos tathà // Yàj2.284a/ nãvã.stana.pràvaraõa.sakthi.ke÷a.avamar÷anam / Yàj2.284c/ ade÷a.kàla.sambhàùam saha.eka.àsanam eva ca // Yàj2.285a/ strã niùedhe ÷atam (dadyàd dvi.÷atam tu damam pumàn /(p.311) Yàj2.285c/ pratiùedhe tayor daõóo yathà samgrahaõe tathà // Yàj2.286a/ sajàtàv uttamo daõóa ànulomye tu madhyamah / Yàj2.286c/ pràtilomye vadhah pumso nàryàh karõa.àdi.kartanam // Yàj2.287a/ alamkçtàm (haran kanyàm uttamam hy anyathà^adhamam /(p.312) Yàj2.287c/ daõóam (dadyàt savarõàsu pràtilomye vadhah smçtah // Yàj2.288a/ sa.kàmàsv anulomàsu na doùas tv anyathà damah / Yàj2.288c/ dåùaõe tu karac.cheda uttamàyàm vadhas tathà // Yàj2.289a/ ÷atam strã.dåùaõe (dadyàd dve tu mithyà.abhi÷amsane /(p.313) Yàj2.289c/ pa÷ån (gacchan ÷atam (dàpyo hãnàm strãm gàm ca madhyamam // Yàj2.290a/ avaruddhàsu dàsãsu bhujiùyàsu tathaiva ca / Yàj2.290c/ gamyàsv api pumàn (dàpyah pa¤cà÷at paõikam damam // Yàj2.291a/ (prasahya dàsy.abhigame daõóo da÷a.paõah smçtah /(p.315) Yàj2.291c/ bahånàm yady akàmà^asau caturvim÷atikah pçthak // Yàj2.292a/ gçhãta.vetanà ve÷yà na^(icchantã dvi.guõam (vahet / Yàj2.292c/ agçhãte samam (dàpyah pumàn apy evam eva hi // Yàj2.293a/ ayonau (gacchato yoùàm puruùam và^(abhimehatah /(p.316) Yàj2.293c/ caturvim÷atiko daõóas tathà pravrajità.game // Yàj2.294a/ antyà.abhigamane tv (aïkyah[aïkya?] kubandhena (pravàsayet / Yàj2.294c/ ÷ådras tathà^antya eva (syàd antyasya^àryà.game vadhah //E [25 prakãrõaka.prakaraõam] Yàj2.295a/ ånam và^abhyadhikam và^api (likhed yo ràja.÷àsanam /(p.317) Yàj2.295c/ pàradàrika.cauram và (mu¤cato daõóa uttamah // Yàj2.296a/ abhakùyeõa dvijam (dåùyo[dåùya?] (daõóya uttama.sàhasam / Yàj2.296c/ madhyamam kùatriyam vai÷yam prathamam ÷ådram ardhikam // Yàj2.297a/ kåña.svarõa.vyavahàrã vimàmsasya ca vikrayã / Yàj2.297c/ try.aïga.hãnas tu (kartavyo (dàpya÷ ca^uttama.sàhasam // Yàj2.298a/ catuùpàda.kçto doùo na^(apehi^iti (prajalpatah /(p.318) Yàj2.298c/ kàùñha.loùña.iùu.pàùàõa.bàhu.yugya.kçtas tathà // Yàj2.299a/ chinna.nasyena yànena tathà bhagna.yuga.àdinà / Yàj2.299c/ pa÷càc caiva^(apasaratà himsane svàmy adoùa.bhàk // Yàj2.300a/ ÷akto^apy (amokùayan svàmã damùñriõàm ÷çïgiõàm tathà / Yàj2.300c/ prathamam sàhasam (dadyàd vikruùñe dvi.guõam tathà // Yàj2.301a/ jàram caura^ity (abhivadan (dàpyah pa¤ca.÷atam damam /(p.319) Yàj2.301c/ (upajãvya dhanam (mu¤caüs tad eva^aùña.guõã.kçtam // Yàj2.302a/ ràj¤o^aniùña.pravaktàram tasya^eva^àkro÷a.kàriõam / Yàj2.302c/ tan.mantrasya ca bhettàram (chittvà jihvàm (pravàsayet // Yàj2.303a/ mçta.aïga.lagna.vikretur guros tàóayitus tathà / Yàj2.303c/ ràja.yàna.àsana.àroóhur daõóa uttama.sàhasah // Yàj2.304a/ dvi.netra.bhedino ràja.dviùña.àde÷a.kçtas tathà / Yàj2.304c/ vipratvena ca ÷ådrasya (jãvato^aùña.÷ato damah // Yàj2.305a/ durdçùñàüs tu punar (dçùñvà vyavahàràn nçpeõa tu /(p.320) Yàj2.305c/ sabhyàh sajayino (daõóyà vivàdàd dvi.guõam damam // Yàj2.306a/ yo (manyeta^ajito^(asmi^iti nyàyena^api paràjitah / Yàj2.306c/ tam (àyàntam punar (jitvà (dàpayed dvi.guõam damam // Yàj2.307a/ ràj¤à^anyàyena yo daõóo gçhãto varuõàya tam /(p.321) Yàj2.307c/ (nivedya (dadyàd viprebhyah svayam trim÷ad.guõã.kçtam //E [End of the vyavahàra.adhyàya] [III. pràya÷citta.adhyàyah](p.322) [1. à÷auca.prakaraõam] Yàj3.1a/ åna.dvi.varùam (nikhanen na (kuryàd udakam tatah / Yàj3.1c/ à.÷ma÷ànàd (anuvrajya itaro j¤àtibhir vçtah // Yàj3.2a/ yama.såktam tathà gàthà (japadbhir laukika.agninà / Yàj3.2c/ sa (dagdhavya upeta÷ ced àhita.agny.àvçta.arthavat // Yàj3.3a/ saptamàd da÷amàd và^api j¤àtayo^(abhyupayanty apah /(p.324) Yàj3.3c/ apa nah (÷o÷ucad agham anena pitç.diï.mukhàh // Yàj3.4a/ evam màtàmaha.àcàrya.pretànàm udaka.kriyà /(p.325) Yàj3.4c/ kàma.udakam sakhi.prattà.svasrãya.÷va÷ura.çtvijàm // Yàj3.5a/ sakçt (prasi¤canty udakam nàma.gotreõa vàg.yatàh / Yàj3.5c/ na brahma.càriõah (kuryur udakam patitàs tathà // Yàj3.6a/ pàkhaõóy.anà÷ritàh stenà bhartçghnyah kàmaga.àdikàh /(p.326) Yàj3.6c/ suràpya àtma.tyàginyo na^à÷auca.udaka.bhàjanàh // Yàj3.7a/ kçta.udakàn samuttãrõàn mçdu.÷àdvala.samsthitàn /(p.329) Yàj3.7c/ snàtàn (apavadeyus tàn itihàsaih puràtanaih // Yàj3.8a/ mànuùye kadalã.stambha.nihsàre sàra.màrgaõam / Yàj3.8c/ (karoti yah sa sammåóho jala.budbuda.samnibhe // Yàj3.9a/ pa¤cadhà sambhçtah kàyo yadi pa¤catvam àgatah / Yàj3.9c/ karmabhih sva.÷arãra.utthais tatra kà paridevanà // Yàj3.10a/ gantrã vasumatã nà÷am udadhir daivatàni ca / Yàj3.10c/ phena.prakhyah katham nà÷am martya.loko na (yàsyati // Yàj3.11a/ ÷leùma.a÷ru bàndhavair muktam preto (bhuïkte yato^ava÷ah /(p.330) Yàj3.11c/ ato na (roditavyam hi kriyàh kàryàh sva.÷aktitah // Yàj3.12a/ iti (sam÷rutya (gaccheyur gçham bàla.purahsaràh / Yàj3.12c/ (vida÷ya nimba.patràõi niyatà dvàri ve÷manah // Yàj3.13a/ (àcamya^agny.àdi salilam gomayam gaura.sarùapàn / Yàj3.13c/ (pravi÷eyuh (samàlabhya (kçtvà^a÷mani padam ÷anaih // Yàj3.14a/ prave÷ana.àdikam karma preta.samspar÷inàm api / Yàj3.14c/ (icchatàm tat.kùaõàt^÷uddhih pareùàm snàna.samyamàn // Yàj3.15a/ àcàrya.pitç.upàdhyàyàn (nirhçtya^api vratã vratã /(p.331) Yàj3.15c/ samkaña.annam ca na^(a÷nãyàn na ca taih saha (samvaset // Yàj3.16a/ krãta.labdha.a÷anà bhåmau (svapeyus te pçthak kùitau / Yàj3.16c/ piõóa.yaj¤a.àvçtà (deyam pretàya^annam dina.trayam // Yàj3.17a/ jalam eka.aham àkà÷e (sthàpyam kùãram ca mçn.maye /(p.332) Yàj3.17c/ vaitàna.aupàsanàh (kàryàh kriyà÷ ca ÷ruti.codanàt //(p.333) Yàj3.18a/ tri.ràtram da÷a.ràtram và ÷àvam à÷aucam (iùyate /(p.334) Yàj3.18c/ åna.dvi.varùa ubhayoh såtakam màtur eva hi // Yàj3.19a/ pitros tu såtakam màtus tad asçg.dar÷anàd dhruvam /(p.336) Yàj3.19c/ tad ahar na (praduùyeta pårveùàm janma.kàraõàt // Yàj3.20a/ antarà janma.maraõe ÷eùa.ahobhir (vi÷udhyati /(p.337) Yàj3.20c/ garbha.sràve màsa.tulyà ni÷àh ÷uddhes tu kàraõam //(p.338) Yàj3.21a/ hatànàm nçpa.go.viprair anvakùam ca^àtma.ghàtinàm /(p.341) Yàj3.21c/ proùite kàla.÷eùah (syàt pårõe (dattvà^udakam ÷ucih // Yàj3.22a/ kùatrasya dvàda÷a.ahàni vi÷ah pa¤ca.da÷a^eva tu /(p.343) Yàj3.22c/ trim÷ad.dinàni ÷ådrasya tad.ardham nyàya.vartinah // Yàj3.23a/ à.danta.janmanah sadya à.cåóàn nai÷ikã smçtà /(p.344) Yàj3.23c/ tri.ràtram à.vrata.àde÷àd da÷a.ràtram atah param // Yàj3.24a/ ahas tv adatta.kanyàsu bàleùu ca vi÷odhanam /(p.345) Yàj3.24c/ gurv.antevàsy.anåcànam àtula.÷rotriyeùu ca //(p.346) Yàj3.25a/ anauraseùu putreùu bhàryàsv anya.gatàsu ca /(p.347) Yàj3.25c/ nivàsa.ràjani prete tad ahah ÷uddhi.kàraõam // Yàj3.26a/ bràhmaõena^(anugantavyo na ÷ådro na dvijah kvacit /(p.348) Yàj3.26c/ (anugamya^ambhasi (snàtvà (spçùñvà^agnim ghçta.bhuk ÷ucih // Yàj3.27a/ mahã.patãnàm na^à÷aucam hatànàm vidyutà tathà / Yàj3.27c/ go.bràhmaõa.artham samgràme yasya ca^(icchati bhåmipah // Yàj3.28a/ çtvijàm dãkùitànàm ca yaj¤iyam karma (kurvatàm /(p.349) Yàj3.28c/ satri.vrati.brahmacàri.dàtç.brahmavidàm tathà // Yàj3.29a/ dàne vivàhe yaj¤e ca samgràme de÷a.viplave / Yàj3.29c/ àpady^api hi kaùñàyàm sadyah ÷aucam (vidhãyate // Yàj3.30a/ udakyà^a÷ucibhih (snàyàt samspçùñas tair (upaspç÷et /(p.351) Yàj3.30c/ ab.liïgàni (japec caiva gàyatrãm manasà sakçt // Yàj3.31a/ kàlo^agnih karma mçd vàyur mano j¤ànam tapo jalam /(p.354) Yàj3.31c/ pa÷càt tàpo niràhàrah sarve^amã ÷uddhi.hetavah // Yàj3.32a/ akàrya.kàriõàm dànam vego nadyà÷ ca ÷uddhi.kçt / Yàj3.32c/ (÷odhyasya mçc ca toyam ca samnyàso vai dvijanmanàm // Yàj3.33a/ tapo vedavidàm kùàntir viduùàm varùmaõo jalam /(p.355) Yàj3.33c/ japah pracchanna.pànànàm manasah satyam (ucyate // Yàj3.34a/ bhåta.àtmanas tapo.vidye buddher j¤ànam vi÷odhanam / Yàj3.34c/ kùetraj¤asya^ã÷vara.j¤ànàd vi÷uddhih paramà matà //E [2. àpad.dharma.prakaraõam](p.356) Yàj3.35a/ kùàtreõa karmaõà (jãved vi÷àm và^apy àpadi dvijah / Yàj3.35c/ (nistãrya tàm atha^àtmànam (pàvayitvà (nyaset pathi // Yàj3.36a/ phala.upala.kùauma.soma.manuùya.apåpa.vãrudhah /(p.357) Yàj3.36c/ tila.odana.rasa.kùàràn dadhi kùãram ghçtam jalam // Yàj3.37a/ ÷astra.àsava.madhu.ucchiùñam madhu làkùà ca barhiùah / Yàj3.37c/ mçc.carma.puùpa.kutapa.ke÷a.takra.viùa.kùitih // Yàj3.38a/ kau÷eya.nãla.lavaõa.màmsa.eka÷apha.sãsakàn / Yàj3.38c/ ÷aka.àrdra.oùadhi.piõyàka.pa÷u.gandhàüs tathaiva ca // Yàj3.39a/ vai÷ya.vçttyà^api (jãvan no (vikrãõãta kadàcana /(p.358) Yàj3.39c/ dharma.artham vikrayam (neyàs tilà dhànyena tat.samàh // Yàj3.40a/ làkùà.lavaõa.màmsàni (patanãyàni vikraye / Yàj3.40c/ pàyo dadhi ca madyam ca hãna.varõa.karàõi tu // Yàj3.41a/ àpad.gatah (sampragçhõan (bhu¤jàno và yatas tatah / Yàj3.41c/ na (lipyeta^enasà vipro jvalana.arka.samo hi sah // Yàj3.42a/ kçùih ÷ilpam bhçtir vidyà kusãdam ÷akañam girih /(p.359) Yàj3.42c/ sevà^anåpam nçpo bhaikùam àpattau jãvanàni tu // Yàj3.43a/ bubhukùitas tryaham (sthitvà dhànyam abràhmaõàd (haret / Yàj3.43c/ (pratigçhya tad (àkhyeyam abhiyuktena dharmatah // Yàj3.44a/ tasya vçttam kulam ÷ãlam ÷rutam adhyayanam tapah / Yàj3.44c/ (j¤àtvà ràjà kuñumbam ca dharmyàm vçttim (prakalpayet // [3. vànaprastha.dharma.prakaraõam](p.360) Yàj3.45a/ suta.vinyasta.patnãkas tayà và^anugato vanam / Yàj3.45c/ vànaprastho brahma.càrã sa.agnih sa.upàsano (vrajet // Yàj3.46a/ aphàla.kçùtena^agnãm÷ ca pitén deva.atithãn api /(p.361) Yàj3.46c/ bhçtyàm÷ ca (tarpayet ÷ma÷ru.jañà.loma.bhçd àtmavàn // Yàj3.47a/ ahno màsasya ùaõõàm và tathà samvatsarasya và /(p.362) Yàj3.47c/ arthasya samcayam (kuryàt kçtam à÷vayuje (tyajet // Yàj3.48a/ dàntas triùavaõa.snàyã nivçtta÷ ca pratigrahàt / Yàj3.48c/ svàdhyàyavàn dàna.÷ãlah sarva.sattva.hite ratah // Yàj3.49a/ danta.ulåkhalikah kàla.pakva.à÷ã và^a÷ma.kuññakah / Yàj3.49c/ ÷rautram smàrtam phala.snehaih karma kuryàt tathà kriyàh // Yàj3.50a/ càndràyaõair (nayet kàlam kçcchrair và (vartayet sadà / Yàj3.50c/ pakùe gate và^apy (a÷nãyàn màse và^ahani và gate // Yàj3.51a/ (svapyàd bhåmau ÷ucã ràtrau divà samprapadair (nayet /(p.363) Yàj3.51c/ sthàna.àsana.vihàrair và yoga.abhyàsena và tathà // Yàj3.52a/ grãùme pa¤ca.agni.madhyastho varùàsu sthaõóile.÷ayah / Yàj3.52c/ àrdra.vàsàs tu hemante ÷aktyà và^api tapa÷ (caret // Yàj3.53a/ yah kaõñakair (vitudati candanair ya÷ ca (limpati / Yàj3.53c/ akruddho^aparituùña÷ ca samastasya ca tasya ca // Yàj3.54a/ agnãn và^apy àtmasàt.(kçtvà vçkùa.àvàso mita.a÷anah / Yàj3.54c/ vànaprastha.gçheùv eva yàtrà.artham bhaikùam (àcaret // Yàj3.55a/ gràmàd (àhçtya và gràsàn aùñau (bhu¤jãta vàg.yatah /(p.364) Yàj3.55c/ vàyu.bhakùah pràg.udãcãm (gacched và^à.varùma.samkùayàt //E [4 yati.dharma.prakaraõam](p.365) Yàj3.56a/ vanàd gçhàd và (kçtvà iùñim sàrvavedasa.dakùiõàm / Yàj3.56c/ pràjàpatyàm tad.ante tàn agnãn (àropya ca^àtmani // Yàj3.57a/ adhãta.vedo japa.kçt putravàn annado agnimàn / Yàj3.57c/ ÷aktyà ca yaj¤a.kçn mokùe manah (kuryàt tu na^anyathà // Yàj3.58a/ sarva.bhåta.hitah ÷àntas tri.daõóã sa.kamaõóaluh /(p.366) Yàj3.58c/ eka.àràmah (parivrajya bhikùà.arthã gràmam (à÷rayet // Yàj3.59a/ apramatta÷ (cared bhaikùam sàya.ahne^anabhilakùitah /(p.367) Yàj3.59c/ rahite bhikùukair gràme yàtrà.màtram alolupah // Yàj3.60a/ yati.pàtràõi mçd.veõu.dàrv.alàbu.mayàni ca / Yàj3.60c/ salilam ÷uddhir eteùàm go.vàlai÷ ca avagharùaõam // Yàj3.61a/ (samnirudhya^indriya.gràmam ràga.dveùau (prahàya ca /(p.368) Yàj3.61c/ bhayam (hitvà ca bhåtànàm amçtã.(bhavati dvijah // Yàj3.62a/ kartavyà^à÷aya.÷uddhis tu bhikùukeõa vi÷eùatah / Yàj3.62c/ j¤àna.utpatti.nimittatvàt svàtantrya.karaõàya ca // Yàj3.63a/ avekùyà garbha.vàsà÷ ca karmajà gatayas tathà / Yàj3.63c/ àdhayo vyàdhayah kle÷à jarà råpa.viparyayah // Yàj3.64a/ bhavo jàti.sahasreùu priya.apriya.viparyayah / Yàj3.64c/ dhyàna.yogena (sampa÷yet såkùma àtmà^àtmani sthitah //(p.369) Yàj3.65a/ na^à÷ramah kàraõam dharme (kriyamàõo (bhaved hi sah / Yàj3.65c/ ato yad àtmano^apathyam pareùàm na tad (àcaret // Yàj3.66a/ satyam asteyam akrodho hrãh ÷aucam dhãr dhçtir damah / Yàj3.66c/ samyata.indriyatà vidyà dharmah sarva udàhçtah // Yàj3.67a/ (nihsaranti yathà loha.piõóàt taptàt sphuliïgakàh / Yàj3.67c/ sakà÷àd àtmanas tadvad àtmànah (prabhavanti hi // Yàj3.68a/ tatra^àtmà hi svayam kimcit karma kimcit svabhàvatah /(p.370) Yàj3.68c/ (karoti kimcid abhyàsàd dharma.adharma.ubhaya.àtmakam // Yàj3.69a/ nimittam akùarah kartà boddhà guõã va÷ã / Yàj3.69c/ ajah ÷arãra.grahaõàt sa jàta iti (kãrtyate // Yàj3.70a/ sarga.àdau sa yathà.àkà÷am vàyum jyotir jalam mahãm /(p.371) Yàj3.70c/ (sçjaty eka.uttara.guõàüs tathà^(àdatte (bhavann api // Yàj3.71a/ àhutyà^(àpyàyate såryah såryàd vçùñir atha^oùadhih / Yàj3.71c/ tad annam rasa.råpeõa ÷ukratvam (adhigacchati // Yàj3.72a/ strã.pumsayos tu samyoge vi÷uddhe ÷ukra.÷oõite / Yàj3.72c/ pa¤ca.dhàtån svayam ùaùñha (àdatte yugapat prabhuh // Yàj3.73a/ indriyàõi manah pràõo j¤ànam àyuh sukham dhçtih /(p.372) Yàj3.73c/ dhàraõà preraõam duhkham icchà^ahamkàra eva ca // Yàj3.74a/ prayatna àkçtir varõah svara.dveùau bhava.abhavau / Yàj3.74c/ tasya^etad àtmajam sarvam anàder àdim (icchatah // Yàj3.75a/ prathame màsi samkleda.bhåto dhàtu.vimårcchitah / Yàj3.75c/ màsy arbudam dvitãye tu tçtãye^aïga.indriyair yutah // Yàj3.76a/ àkà÷àl làghavam saukùmyam ÷abdam ÷rotram bala.àdikam / Yàj3.76c/ vàyo÷ ca spar÷anam ceùñàm vyåhanam raukùyam eva ca // Yàj3.77a/ pittàt tu dar÷anam paktim auùõyam råpam prakà÷itàm / Yàj3.77c/ rasàt tu rasanam ÷aityam sneham kledam samàrdavam // Yàj3.78a/ bhåmer gandham tathà ghràõam gauravam mårtim eva ca / Yàj3.78c/ àtmà (gçhõàty ajah sarvam tçtãye (spandate tatah // Yàj3.79a/ dauhçdasya^apradànena garbho doùam (avàpnuyàt /(p.373) Yàj3.79c/ vairåpyam maraõam và^api tasmàt kàryam priyam striyàh // Yàj3.80a/ sthairyam caturthe tv aïgànàm pa¤came ÷oõita.udbhavah / Yàj3.80c/ ùaùñhe balasya varõasya nakha.romõàm ca sambhavah // Yàj3.81a/ mana÷.caitanya.yukto^asau nàóã.snàyu.÷irà.yutah / Yàj3.81c/ saptame ca^aùñame caiva tvaï.màmsa.smçtimàn api // Yàj3.82a/ punar dhàtrãm punar gharmam ojas tasya (pradhàvati /(p.374) Yàj3.82c/ aùñame màsy ato garbho jàtah pràõair (viyujyate // Yàj3.83a/ navame da÷ame và^api prabalaih såti.màrutaih / Yàj3.83c/ (nihsàryate bàõa iva yantrac.chidreõa sa.jvarah // Yàj3.84a/ tasya ùoóhà ÷arãràõi ÷añ tvaco (dhàrayanti ca / Yàj3.84c/ saó.aïgàni tathà^asthnàm ca saha ùaùñyà ÷ata.trayam // Yàj3.85a/ sthàlaih saha catuh.ùaùñir dantà vai vim÷atir nakhàh /(p.375) Yàj3.85c/ pàõi.pàda.÷alàkà÷ ca teùàm sthàna.catuùñayam // Yàj3.86a/ ùaùñy.aïgulãnàm dve pàrùõyor gulpheùu ca catuùñayam / Yàj3.86c/ catvàry.aratnika.asthãni jaïghayos tàvad eva tu // Yàj3.87a/ dve dve jànu.kapola.åru.phalaka.amsa.samudbhave / Yàj3.87c/ akùa.tàlåùake ÷roõã.phalake ca (vinirdi÷et // Yàj3.88a/ bhaga.asthy ekam tathà pçùñhe catvàrim÷ac ca pa¤ca ca / Yàj3.88c/ grãvà pancada÷a.asthih (syàj jatrv ekaikam tathà hanuh // Yàj3.89a/ tan.måle dve lalàña.akùi.gaõóe nàsà ghana.asthikà / Yàj3.89c/ pàr÷vakàh sthàlakaih sàrdham arbudai÷ ca dvi.saptatih // Yàj3.90a/ dvau ÷aïkhakau kapàlàni catvàri ÷irasas tathà /(p.376) Yàj3.90c/ urah sapta.da÷a.asthãni puruùasya^asthi.samgrahah // Yàj3.91a/ gandha.råpa.rasa.spar÷a.÷abdà÷ ca viùayàh smçtàh / Yàj3.91c/ nàsikà locane jihvà tvak ÷rotram ca indriyàõi ca // Yàj3.92a/ hastau pàyur upastham ca jihvà pàdau ca pa¤ca vai / Yàj3.92c/ karma.indriyàõi (jànãyàn mana÷ caiva^ubhaya.àtmakam // Yàj3.93a/ nàbhir ojo gudam ÷ukram ÷oõitam ÷aïkhakau tathà / Yàj3.93c/ mårdha.amsa.kaõñha.hçdayam pràõasya^àyatanàni tu // Yàj3.94a/ vapà vasà^avahananam nàbhih kloma yakçt plihà /(p.377) Yàj3.94c/ kùudra.antram vçkkakau bastih purãùa.àdhànam eva ca / Yàj3.95a/ àma.à÷ayo^atha hçdayam sthåla.antram guda eva ca / Yàj3.95c/ udaram ca gudau koùñhyau vistàro^ayam udàhçtah // Yàj3.96a/ kanãnike ca^akùi.kåñe ÷aùkulã karõa.patrakau / Yàj3.96c/ karõau ÷aïkhau bhruvau danta.veùñàv oùñhau kakundare // Yàj3.97a/ vaïkùaõau vçùaõau vçkkau ÷leùma.samghàtajau stanau / Yàj3.97c/ upajihvà.sphijau bàhå jaïgha.åruùu ca piõóikà // Yàj3.98a/ tàlu.udaram basti.÷ãrùam cibuke gala.÷uõóike / Yàj3.98c/ avaña÷ caivam etàni sthànàny atra ÷arãrake // Yàj3.99a/ akùi.karõa.catuùkam ca pad.hasta.hçdayàni ca / Yàj3.99c/ nava chidràõi tàny eva pràõasya^àyatanàni tu // Yàj3.100a/ ÷iràh ÷atàni sapta^eva nava snàyu.÷atàni ca /(p.378) Yàj3.100c/ dhamanãnàm ÷ate dve tu pa¤ca pe÷ã.÷atàni ca // Yàj3.101a/ ekona.trim÷al.lakùàõi tathà nava ÷atàni ca / Yàj3.101c/ ùañ.pa¤cà÷ac ca (jànãta ÷irà dhamani.samj¤itàh // Yàj3.102a/ trayo lakùàs tu (vij¤eyàh ÷ma÷ru.ke÷àh ÷arãriõàm / Yàj3.102c/ sapta.uttaram marma.÷atam dve ca samdhi.÷ate tathà // Yàj3.103a/ romõàm koñyas tu pa¤cà÷ac catasrah koñya eva ca / Yàj3.103c/ sapta.ùaùñis tathà lakùàh sa.ardhàh sveda.ayanaih saha // Yàj3.104a/ vàyavãyair (vigaõyante vibhaktàh parama.aõavah / Yàj3.104c/ yady apy eko^(anuvetty eùàm bhàvanàm caiva samsthitim // Yàj3.105a/ rasasya nava (vij¤eyà jalasya^a¤jalayo da÷a /(p.379) Yàj3.105c/ sapta^eva tu purãùasya raktasya^aùñau prakãrtitàh // Yàj3.106a/ ùañ ÷leùmà pa¤ca pittam tu catvàro måtram eva ca / Yàj3.106c/ vasà trayo dvau tu medo majjà^ekà^årdhvam[ardham?] tu mastake// Yàj3.107a/ ÷leùma.ojasas tàvad eva retasas tàvad eva tu / Yàj3.107c/ ity etad asthiram varùma yasya mokùàya kçty asau // Yàj3.108a/ dvàsaptati.sahasràõi hçdayàd abhinihsçtàh / Yàj3.108c/ hita.ahità nàma nàóyas tàsàm madhye ÷a÷i.prabham // Yàj3.109a/ maõóalam tasya madhyastha àtmà dãpa iva^acalah /(p.380) Yàj3.109c/ sa (j¤eyas tam (viditvà^iha punar (àjàyate na tu // Yàj3.110a/ (j¤eyam ca^àraõyakam aham yad àdityàd (avàptavàn / Yàj3.110c/ yoga.÷àstram ca mat.proktam (j¤eyam yogam (abhãpsatà // Yàj3.111a/ ananya.viùayam (kçtvà mano.buddhi.smçti.indriyam / Yàj3.111c/ (dhyeya àtmà sthito yo^asau hçdaye dãpavat prabhuh // Yàj3.112a/ yathà.vidhànena (pañhan sàma.gàyam avicyutam / Yàj3.112c/ sa.avadhànas tad abhyàsàt param brahma^(adhigacchati // Yàj3.113a/ apara.antakam (ullopyam madrakam prakarãm tathà /(p.381) Yàj3.113c/ auveõakam saro.bindum uttaram gãtakàni ca // Yàj3.114a/ çg.gàthà pàõikà dakùa.vihità brahma.gãtikà / Yàj3.114c/ (geyam etat tad.abhyàsa.karaõàn mokùa.samj¤itam // Yàj3.115a/ vãõà.vàdana.tattvaj¤ah ÷ruti.jàti.vi÷àradah / Yàj3.115c/ tàlaj¤a÷ ca^aprayàsena mokùa.màrgam (niyacchati // Yàj3.116a/ gãtaj¤o yadi yogena na^(àpnoti paramam padam / Yàj3.116c/ rudrasya^anucaro (bhåtvà tena^eva saha (modate // Yàj3.117a/ anàdir àtmà kathitas tasya^àdis tu ÷arãrakam /(p.382) Yàj3.117c/ àtmanas tu jagat sarvam jagata÷ ca^àtma.sambhavah // Yàj3.118a/ katham etad (vimuhyàmah sa.deva.asura.mànavam / Yàj3.118c/ jagad.udbhåtam àtmà ca katham tasmin (vadasva nah // Yàj3.119a/ moha.jàlam (apàsya^iha puruùo (dç÷yate hi yah / Yàj3.119c/ sahasra.kara.pan.netrah sårya.varcàh sahasrakah // Yàj3.120a/ sa àtmà caiva yaj¤a÷ ca vi÷va.råpah prajàpatih / Yàj3.120c/ viràjah so^anna.råpeõa yaj¤atvam (upagacchati // Yàj3.121a/ yo dravya.devatà.tyàga.sambhåto rasa uttamah /(p.383) Yàj3.121c/ devàn (samtarpya sa raso yajamànam phalena ca // Yàj3.122a/ (samyojya vàyunà somam (nãyate ra÷mibhis tatah / Yàj3.122c/ çg.yajuh sàma.vihitam sauram dhàma^(upanãyate // Yàj3.123a/ kha.maõóalàd asau såryah (sçjaty amçtam uttamam / Yàj3.123c/ yaj janma sarva.bhåtànàm a÷ana.ana÷ana.àtmanàm // Yàj3.124a/ tasmàd annàt punar yaj¤ah punar annam punah kratuh / Yàj3.124c/ evam etad anàdy.antam cakram (samparivartate // Yàj3.125a/ anàdir àtmà sambhåtir (vidyate na^antar.àtmanah / Yàj3.125c/ samavàyã tu puruùo moha.icchà.dveùa.karmajah // Yàj3.126a/ sahasra.àtmà mayà yo va[và?] àdi.deva udàhçtah / Yàj3.126c/ mukha.bàhu.åru.pajjàh (syus tasya varõà yathà.kramam // Yàj3.127a/ pçthivã pàdatas tasya ÷iraso dyaur (ajàyata /(p.384) Yàj3.127c/ nastah pràõà di÷ah ÷rotràt spar÷àd vàyur mukhàt^÷ikhã // Yàj3.128a/ manasa÷ candramà jàta÷ cakùuùa÷ ca divàkarah / Yàj3.128c/ jaghanàd antarikùam ca jagac ca sa.cara.acaram // Yàj3.129a/ yady evam sa katham brahman pàpa.yoniùu (jàyate / Yàj3.129c/ ã÷varah sa katham bhàvair aniùñaih (samprayujyate // Yàj3.130a/ karaõair anvitasya^api pårvam j¤ànam katham ca na / Yàj3.130c/ (vetti sarva.gatàm kasmàt sarvago^api na vedanàm // Yàj3.131a/ antya.pakùi.sthàvaratàm mano.vàk.kàya.karmajaih / Yàj3.131c/ doùaih (prayàti jãvo^ayam bhavam yoni.÷ateùu ca // Yàj3.132a/ anantà÷ ca yathà bhàvàh ÷arãreùu ÷arãriõàm /(p.385) Yàj3.132c/ råpàõy^api tathaiva^iha sarva.yoniùu dehinàm // Yàj3.133a/ vipàkah karmaõàm (pretya keùàmcid iha (jàyate / Yàj3.133c/ iha và^amutra và^ekeùàm bhàvas tatra prayojanam // Yàj3.134a/ para.dravyàõy (abhidhyàyaüs tathà^aniùñàni (cintayan / Yàj3.134c/ vitathà.abhinive÷ã ca (jàyate^anyàsu yoniùu // Yàj3.135a/ puruùo^ançta.vàdã ca pi÷unah paruùas tathà / Yàj3.135c/ anibaddha.pralàpã ca mçga.pakùiùu (jàyate // Yàj3.136a/ adatta.àdàna.niratah para.dàra.upasevakah /(p.386) Yàj3.136c/ himsaka÷ ca^avidhànena sthàvareùv (abhijàyate // Yàj3.137a/ àtmaj¤ah ÷aucavàn dàntas tapasvã vijita.indriyah / Yàj3.137c/ dharmakçd veda.vidyàvit sàttviko deva.yonitàm // Yàj3.138a/ asat.kàrya.rato^adhãra àrambhã viùayã ca yah / Yàj3.138c/ sa ràjaso manuùyeùu mçto janma^(adhigacchati // Yàj3.139a/ nidràluh kråra.kçl lubdho nàstiko yàcakas tathà / Yàj3.139c/ pramàdavàn bhinna.vçtto (bhavet tiryakùu tàmasah // Yàj3.140a/ rajasà tamasà caivam samàviùño (bhramann iha / Yàj3.140c/ bhàvair aniùñaih samyuktah samsàram (pratipadyate // Yàj3.141a/ malino hi yathà àdar÷o råpa.àlokasya na kùamah /(p.387) Yàj3.141c/ tathà^avipakva.karaõa àtma.j¤ànasya na kùamah // Yàj3.142a/ kañver vàrau yathà^apakve madhurah san raso^api na / Yàj3.142c/ (pràpyate hy àtmani tathà na^apakva.karaõe j¤atà // Yàj3.143a/ sarva.à÷rayàm nije dehe dehã (vindati vedanàm / Yàj3.143c/ yogã mukta÷ ca sarvàsàm yo na ca^(àpnoti vedanàm // Yàj3.144a/ àkà÷am ekam hi yathà ghaña.àdiùu pçthag (bhavet / Yàj3.144c/ tathà^àtmà eko hy aneka÷ ca jala.àdhàreùv iva^am÷umàn // Yàj3.145a/ brahma.kha.anila.tejàmsi jalam bhå÷ ca^iti dhàtavah /(p.388) Yàj3.145c/ ime lokà eùa ca^àtmà tasmàc ca sa.cara.acaram // Yàj3.146a/ mçd.daõóa.cakra.samyogàt kumbha.kàro yathà ghañam / Yàj3.146c/ (karoti tçõa.mçt.kàùñhair gçham và gçha.kàrakah // Yàj3.147a/ hema.màtram (upàdàya råpam và hema.kàrakah / Yàj3.147c/ nija.làlà.samàyogàt ko÷am và ko÷a.kàrakah // Yàj3.148a/ kàraõàany evam (àdàya tàsu tàsv iha yoniùu / Yàj3.148c/ (sçjaty àtmànam àtmà ca (sambhåya karaõàni ca // Yàj3.149a/ mahà.bhåtàni satyàni yathà^àtmà^api tathaiva hi / Yàj3.149c/ ko^anyathà^ekena netreõa dçùñam anyena (pa÷yati // Yàj3.150a/ vàcam và ko (vijànàti punah (sam÷rutya sam÷rutàm /(p.389) Yàj3.150c/ atãta.artha.smçtih kasya ko và svapnasya kàrakah // Yàj3.151a/ jàti.råpa.vayo.vçtta.vidyà.àdibhir ahamkçtah / Yàj3.151c/ ÷abda.àdi.viùaya.udyogam karmaõà manasà girà // Yàj3.152a/ sa samdigdha.matih karma.phalam (asti na và^iti và / Yàj3.152c/ viplutah siddham àtmànam asiddho^api hi (manyate // Yàj3.153a/ mama dàràh suta.amàtyà aham eùàm iti sthitih / Yàj3.153c/ hita.ahiteùu bhàveùu viparãta.matih sadà // Yàj3.154a/ j¤eyaj¤e prakçtau caiva vikàre ca^avi÷eùavàn / Yàj3.154c/ anà÷aka.anala.àghàta.jala.prapatana.udyamã // Yàj3.155a/ evam.vçtto^avinãta.àtmà vitathà.abhinive÷avàn / Yàj3.155c/ karmaõà dveùa.mohàbhyàm icchayà caiva (badhyate // Yàj3.156a/ àcàrya.upàsanam veda.÷àstra.artheùu vivekità /(p.390) Yàj3.156c/ tat.karmaõàm anuùñhànam saïgah sadbhir girah ÷ubhàh // Yàj3.157a/ stry.àloka.àlambha.vigamah sarva.bhåta.àtma.dar÷anam / Yàj3.157c/ tyàgah parigrahàõàm ca jãrõa.kàùàya.dhàraõam // Yàj3.158a/ viùaya.indriya.samrodhas tandra.àlasya.vivarjanam / Yàj3.158c/ ÷arãra.parisamkhyànam pravçttiùv agha.dar÷anam // Yàj3.159a/ nãrajas.tamasà[?] sattva.÷uddhir nihspçhatà ÷amah / Yàj3.159c/ etair upàyaih sam÷uddhah sattva.yogy amçtã (bhavet // Yàj3.160a/ tattva.smçter upasthànàt sattva.yogàt parikùayàt / Yàj3.160c/ karmaõàm samnikarùàc ca satàm yogah (pravartate // Yàj3.161a/ ÷arãra.samkùaye yasya manah sattvastham ã÷varam /(p.391) Yàj3.161c/ avipluta.matih samyak sa jàti.samsmaratàm (iyàt // Yàj3.162a/ yathà hi bharato varõair (varõayaty àtmanas tanum / Yàj3.162c/ nànà.råpàõi (kurvàõas tathà^àtmà karmajàs tanåh // Yàj3.163a/ kàla.karma.àtma.bãjànàm doùair màtus tathaiva ca / Yàj3.163c/ garbhasya vaikçtam dçùñam aïga.hãna.àdi janmanah // Yàj3.164a/ ahamkàreõa manasà gatyà karma.phalena ca / Yàj3.164c/ ÷arãreõa ca na^àtmà^ayam mukta.pårvah kathamcana // Yàj3.165a/ varty.àdhàra.sneha.yogàd yathà dãpasya samsthitih /(p.392) Yàj3.165c/ vikriyà^api ca dçùñà^evam akàle pràõa.samkùayah // Yàj3.166a/ anantà ra÷mayas tasya dãpavad yah sthito hçdi / Yàj3.166c/ sita.asitàh karbu.råpàh kapilà nãla.lohitàh // Yàj3.167a/ årdhvam ekah sthitas teùàm yo (bhittvà sårya.maõóalam / Yàj3.167c/ brahma.lokam (atikramya tena (yàti paràm gatim // Yàj3.168a/ yad asya anyad ra÷mi.÷atam årdhvam eva vyavasthitam / Yàj3.168c/ tena deva.÷arãràõi sa.dhàmàni (prapadyate // Yàj3.169a/ ye^aneka.råpà÷ ca^adhastàd ra÷mayo^asya mçdu.prabhàh /(p.393) Yàj3.169c/ iha karma.upabhogàya taih (samsarati so^ava÷ah // Yàj3.170a/ vedaih ÷àstraih sa.vij¤ànair janmanà maraõena ca / Yàj3.170c/ àrtyà gatyà tathà^agatyà satyena hy ançtena ca // Yàj3.171a/ ÷reyasà sukha.duhkhàbhyàm karmabhi÷ ca ÷ubha.a÷ubhaih / Yàj3.171c/ nimitta.÷àkuna.j¤àna.graha.samyogajaih phalaih // Yàj3.172a/ tàrà.nakùatra.samcàrair jàgaraih svapnajair api / Yàj3.172c/ àkà÷a.pavana.jyotir.jala.bhå.timirais tathà // Yàj3.173a/ manvantarair yuga.pràptyà mantra.oùadhi.phalair api / Yàj3.173c/ vitta^àtmànam (vedyamànam kàraõam jagatas tathà // Yàj3.174a/ ahamkàrah smçtir medhà dveùo buddhih sukham dhçtih /(p.194) Yàj3.174c/ indriya.antara.samcàra icchà dhàraõa.jãvite // Yàj3.175a/ svargah svapna÷ ca bhàvànàm preraõam manaso gatih / Yàj3.175c/ nimeùa÷ cetanà yatna àdànam pà¤cabhautikam // Yàj3.176a/ yata etàni (dç÷yante liïgàni parama.àtmanah / Yàj3.176c/ tasmàd (asti paro dehàd àtmà sarvaga ã÷varah // Yàj3.177a/ buddhi.indriyàõi sa.arthàni manah karma.indriyàõi ca / Yàj3.177c/ ahamkàra÷ ca buddhi÷ ca pçthivy.àdãni caiva hi // Yàj3.178a/ avyaktam àtmà kùetraj¤ah kùetrasya^asya (nigadyate / Yàj3.178c/ ã÷ravah sarvabhåta.sthah sann asan sad asac ca yah // Yàj3.179a/ buddher utpattir avyaktàt tato^ahamkàra.sambhavah /(p.395) Yàj3.179c/ tanmàtra.àdãny ahamkàràd eka.uttara.guõàni ca // Yàj3.180a/ ÷abdah spar÷a÷ ca råpam ca raso gandha÷ ca tad.guõàh / Yàj3.180c/ yo yasmàn nihsçta÷ ca^eùàm sa tasminn eva (lãyate // Yàj3.181a/ yathà^àtmànam (sçjaty àtmà tathà vah kathito mayà / Yàj3.181c/ vipàkàt tri.prakàràõàm karmaõàm ã÷varo^api san // Yàj3.182a/ sattvam rajas tama÷ caiva guõàs tasya^eva kãrtitàh / Yàj3.182c/ rajas.tamobhyàm àviùña÷ cakravad (bhràmyate hy asau // Yàj3.183a/ anàdir àdimàm÷ caiva sa eva puruùah parah / Yàj3.183c/ liïga.indriya.gràhya.råpah sa.vikàra udàhçtah // Yàj3.184a/ pitç.yàno^aja.vãthyà÷ ca yad agastyasya ca^antaram /(p.396) Yàj3.184c/ tena^agnihotriõo (yànti svarga.kàmà divam prati // Yàj3.185a/ ye ca dàna.paràh samyag aùñàbhi÷ ca guõair yutàh / Yàj3.185c/ te^api tenaiva màrgeõa satya.vrata.paràyaõàh // Yàj3.186a/ tatra^aùñà÷ãti.sàhasra.munayo gçhamedhinah / Yàj3.186c/ punar.àvartino bãja.bhåtà dharma.pravartakàh // Yàj3.187a/ sapta.çùi.nàga.vãthy.antar deva.lokam samà÷ritàh / Yàj3.187c/ tàvanta eva munayah sarva.àrambha.vivarjitàh // Yàj3.188a/ tapasà brahma.caryeõa saïga.tyàgena medhayà / Yàj3.188c/ tatra (gatvà^(avatiùñhante yàvad à.bhåta.samplavam // Yàj3.189a/ yato vedàh puràõàni vidyà.upaniùadas tathà /(p.397) Yàj3.189c/ ÷lokà såtràõi bhàùyàõi yac ca kimcana vàï.mayam // Yàj3.190a/ veda.anuvacanam yaj¤o brahma.caryam tapo damah / Yàj3.190c/ ÷raddhà^upavàsah svàtantryam àtmano j¤àna.hetavah // Yàj3.191a/ sa hy à÷ramair (vijij¤àsyah samastair evam eva tu / Yàj3.191c/ (draùñavyas tv atha (mantavyah (÷rotavya÷ ca dvijàtibhih // Yàj3.192a/ ya enam evam (vindanti ya và^àraõyakam à÷ritàh / Yàj3.192c/ (upàsate dvijàh satyam ÷raddhayà parayà yutàh // Yàj3.193a/ kramàt te (sambhavanty arcir ahah ÷uklam tathà^uttaram / Yàj3.193c/ ayanam deva.lokam ca savitàram sa.vaidyutam // Yàj3.194a/ tatas tàn puruùo^(abhyetya mànaso brahma.laukikàn / Yàj3.194c/ (karoti punar.àvçttis teùàm iha na (vidyate // Yàj3.195a/ yaj¤ena tapasà dànair ye hi svarga.jito naràh /(p.398) Yàj3.195c/ dhåmam ni÷àm kçùõa.pakùam dakùiõa.ayanam eva ca // Yàj3.196a/ pitç.lokam candramasam vàyum vçùñim jalam mahãm / Yàj3.196c/ kramàt te (sambhavanti^iha punar eva (vrajanti ca // Yàj3.197a/ etad yo na (vijànàti màrga.dvitayam àtmavàn / Yàj3.197c/ danda÷åkah pataïgo và (bhavet kãño^atha và kçmih // Yàj3.198a/ årustha.uttàna.caraõah savye (nyasya^uttaram karam / Yàj3.198c/ uttànam kimcid (unnàmya mukham (viùñabhya ca^urasà // Yàj3.199a/ nimãlita.akùah sattvastho dantair dantàn (asamspç÷an / Yàj3.199c/ tàlustha.acala.jihva÷ ca samvçta.àsyah su.ni÷calah // Yàj3.200a/ (samnirudhya^indriya.gràmam na^ati.nãca.ucchrita.àsanah / Yàj3.200c/ dvi.guõam tri.guõam và^api pràõa.àyàmam (upakramet // Yàj3.201a/ tato (dhyeyah sthito yo^asau hçdaye dãpavat prabhuh / Yàj3.201c/ (dhàrayet tatra ca^àtmànam dhàraõàm (dhàrayan budhah // Yàj3.202a/ antardhànam smçtih kàntir dçùñih ÷rotraj¤atà tathà /(p.399) Yàj3.202c/ nijam ÷arãram (utsçjya para.kàya.prave÷anam // Yàj3.203a/ arthànàm chandatah sçùñir yoga.siddher hi lakùaõam / Yàj3.203c/ siddhe yoge (tyajan deham amçtatvàya (kalpate // Yàj3.204a/ atha và^apy (abhyasan vedam nyasta.karmà vane (vasan / Yàj3.204c/ ayàcita.à÷ã mita.bhuk paràm siddhim (avàpnuyàt // Yàj3.205a/ nyàya.àgata.dhanas tattva.j¤àna.niùñho^atithi.priyah /(p.400) Yàj3.205c/ ÷ràdha.kçt satya.vàdã ca gçhastho^api hi (mucyate //E [5 pràya÷citta.prakaraõam] Yàj3.206a/ mahà.pàtakajàn ghoràn narakàn (pràpya dàruõàn / Yàj3.206c/ karma.kùayàt (prajàyante mahà.pàtakinas tv iha // Yàj3.207a/ mçga.a÷va[?].såkara.uùñràõàm brahmahà yonim (çcchati / Yàj3.207c/ khara.pulkasa.venànàm suràpo na^atra sam÷ayah // Yàj3.208a/ kçmi.kãña.pataïgatvam svarõa.hàrã (samàpnuyàt / Yàj3.208c/ tçõa.gulma.latàtvam ca krama÷o guru.talpagah // Yàj3.209a/ brahmahà kùaya.rogã (syàt suràpah ÷yàva.dantakah /(p.401) Yàj3.209c/ hema.hàrã tu kunakhã du÷carmà guru.talpagah // Yàj3.210a/ yo yena (samvasaty eùàm sa tal.liïgo^(abhijàyate / Yàj3.210c/ anna.hartà^àma.yàvã (syàn måko vàg.apahàrakah // Yàj3.211a/ dhànya.mi÷ro^atirikta.a¤gah pi÷unah påti.nàsikah / Yàj3.211c/ taila.hçt taila.pàyã (syàt påti.vaktras tu såcakah // Yàj3.212a/ parasya yoùitam (hçtvà brahma.svam (apahçtya ca /(p.402) Yàj3.212c/ araõye nirjale de÷e (bhavati brahma.ràkùasah // Yàj3.213a/ hãna.jàtau (prajàyeta para.ratna.apahàrakah / Yàj3.213c/ patra.÷àkam ÷ikhã (hatvà gandhàn chucchundarã ÷ubhàn // Yàj3.214a/ måùako dhànya.hàrã (syàd yànam uùñrah kapih phalam / Yàj3.214c/ jalam plavah payah kàko gçha.kàrã hy upaskaram // Yàj3.215a/ madhu dam÷ah palam gçdhro gàm godhà^agnim bakas tathà / Yàj3.215c/ ÷vitrã vastram ÷và rasam tu cãrã lavaõa.hàrakah // Yàj3.216a/ pradar÷ana.artham etat tu mayà^uktam steya.karmaõi / Yàj3.216c/ dravya.prakàrà hi yathà tathaiva pràõi.jàtayah // Yàj3.217a/ yathà.karma phalam (pràpya tiryaktvam kàla.paryayàt /(P.404) Yàj3.217c/ (jàyante lakùaõa.bhraùñà daridràh puruùa.adhamàh // Yàj3.218a/ tato niùkalmaùã.bhåtàh kule mahati bhoginah / Yàj3.218c/ (jàyante vidyayà^upetà dhana.dhànya.samanvitàh // Yàj3.219a/ vihitasya^ananuùñhànàn ninditasya ca sevanàt / Yàj3.219c/ anigrahàc ca^indriyàõàm narah patanam (çcchati // Yàj3.220a/ tasmàt tena^iha (kartavyam pràya÷cittam vi÷uddhaye / Yàj3.220c/ evam asya^antar.àtmà ca loka÷ caiva (prasãdati // Yàj3.221a/ pràya÷cittam (akurvàõàh pàpeùu niratà naràh /(p.406) Yàj3.221c/ apa÷càt.tàpinah kaùñàn narakàn (yànti dàruõàn // Yàj3.222a/ tàmisram loha.÷aïkum ca mahà.niraya.÷àlmalã / Yàj3.222c/ rauravam kuómalam påti.mçttikam kàla.såtrakam // Yàj3.223c/ samghàtam lohita.udam ca sa.viùam samprapàtanam / Yàj3.223c/ mahà.naraka.kàkolam samjãvana.mahà.patham // Yàj3.224a/ avãcim andha.tàmisram kumbhã.pàkam tathaiva ca / Yàj3.224c/ asi.patra.vanam caiva tàpanam ca^ekavim÷akam // Yàj3.225a/ mahà.pàtakajair ghorair upapàtakajais tathà /(p.407) Yàj3.225c/ anvità (yànty acarita.pràya÷città nara.adhamàh // Yàj3.226a/ pràya÷cittair (apaity eno yad aj¤àna.kçtam (bhavet / Yàj3.226c/ kàmato (vyavahàryas tu vacanàd iha (jàyate // Yàj3.227a/ brahmahà madyapah stenas tathaiva guru.talpagah /(p.409) Yàj3.227c/ ete mahà.pàtakino ya÷ ca taih saha (samvaset // Yàj3.228a/ guråõàm adhyadhikùepo veda.nindà suhçd.vadhah /(p.411) Yàj3.228c/ brahma.hatyà.samam (j¤eyam adhãtasya ca nà÷anam // Yàj3.229a/ niùiddha.bhakùaõam jaihmyam utkarùe ca vaco^ançtam / Yàj3.229c/ rajasvalà.mukha.àsvàdah surà.pàna.samàni tu // Yàj3.230a/ a÷va.ratna.manuùya.strã.bhå.dhenu.haraõam tathà /(p.411) Yàj3.230c/ nikùepasya ca sarvam hi suvarõa.steya.sammitam // Yàj3.231a/ sakhi.bhàryà.kumàrãùu sva.yoniùv antyajàsu ca / Yàj3.231c/ sa.gotràsu su.tantrãùu guru.talpa.samam smçtam // Yàj3.232a/ pituh svasàram màtu÷ ca matulànãm snuùàm api /(p.412) Yàj3.232c/ màtuh sapatnãm bhaginãm àcàrya.tanayàm tathà // Yàj3.233a/ àcàrya.patnãm sva.sutàm (gacchaüs tu guru.talpagah / Yàj3.233c/ liïgam (chittvà vadhas tasya sa.kàmàyàh striyà api // Yàj3.234a/ go.vadho vràtyatà steyam çõànàm ca^anapàkriyà /(p.414) Yàj3.234c/ anàhita.agnità^apaõya.vikrayah paridevanam // Yàj3.235a/ bhçtàd adhyayana.àdànam bhçtaka.adhyàpanam tathà / Yàj3.235c/ pàradàryam pàrivittyam vàrdhuùyam lavaõa.kriyà // Yàj3.236a/ strã.÷ådra.viñ.kùatra.vadho nindita.artha.upajãvanam / Yàj3.236c/ nàstikyam vrata.lopa÷ ca sutànàm caiva vikrayah // Yàj3.237a/ dhànya.kupya.pa÷u.steyam ayàjyànàm ca yàjanam / Yàj3.237c/ pitç.màtç.suta.tyàgas taóàga.àràma.vikrayah // Yàj3.238a/ kanyà.samdåùaõam caiva parivindaka.yàjanam / Yàj3.238c/ kanyà.pradànam tasyaiva kauñilyam vrata.lopanam // Yàj3.239a/ àtmano^arthe kriyà.àrambho madyapa.strã.niùevaõam / Yàj3.239c/ svàdhyàya.agni.suta.tyàgo bàndhava.tyàga eva ca // Yàj3.240a/ indhana.artham druma.chedah strã.himsà^auùadha.jãvanam / Yàj3.240c/ himsra.yantra.vidhànam ca vyasanàny àtma.vikrayah // Yàj3.241a/ ÷ådra.preùyam hãna.sakhyam hãna.yoni.niùevaõam / Yàj3.241c/ tathaiva^anà÷rame vàsah para.anna.paripuùñatà // Yàj3.242a/ asat.÷àstra.adhigamanam àkareùv adhikàrità / Yàj3.242c/ bhàryàyà vikraya÷ caiùàm ekaikam upapàtakam // Yàj3.243a/ ÷irah.kapàlã dhvajavàn bhikùà.à÷ã karma (vedayan /(p.417) Yàj3.243c/ brahmahà dvàda÷a.abdàni mita.bhuk ÷uddhim (àpnuyàt // Yàj3.244a/ bràhmaõasya paritràõàd gavàm dvàda÷akasya ca /(p.423) Yàj3.244c/ tathà^a÷vamedha.avabhçtha.snànàd và ÷uddhim (àpnuyàt // Yàj3.245a/ dãrgha.tãvra.àmaya.grastam bràhmaõam gàm atha^api và /(p.424) Yàj3.245c/ (dçùñvà pathi niràtaïkam (kçtvà tu brahmahà ÷ucih // Yàj3.246a/ (ànãya vipra.sarvasvam hçtam ghàtita eva và / Yàj3.246c/ tan.nimittam kùatah ÷astrair (jãvann api (vi÷udhyati // Yàj3.247a/ lomabhyah svàhà^ity evam hi loma.prabhçti vai tanum /(p.425) Yàj3.247c/ majjà.antàm (juhuyàd và^api mantrair ebhir yathà.kramam // Yàj3.248a/ samgràme và hato lakùya.bhåtah ÷uddhim (avàpnuyàt /(p.426) Yàj3.248c/ mçta.kalpah prahàra.àrto (jãvann api (vi÷udhyati // Yàj3.249a/ araõye niyato (japtvà trir vai vedasya samhitàm / Yàj3.249c/ (÷udhyeta và mita.à÷itvàt pratisrotah sarasvatãm // Yàj3.250a/ pàtre dhanam và paryàptam (dattvà ÷uddhim (avàpnuyàt /(p.427) Yàj3.250c/ àdàtu÷ ca vi÷uddhy.artham iùñair vai÷vànarã smçtà // Yàj3.251a/ yàgastha.kùatra.vió.ghàtã (cared brahmahaõi vratam /(p.429) Yàj3.251c/ garbhahà ca yathà.varõam tathà^àtreyã.niùådakah // Yàj3.252a/ (cared vratam (ahatvà^api ghàta.artham cet samàgatah /(p.430) Yàj3.252c/ dvi.guõam savanasthe tu bràhmaõe vratam (àdi÷et // Yàj3.253a/ surà.ambu.ghçta.go.måtra.payasàm agni.samnibham / Yàj3.253c/ suràpo^anyatamam (pãtvà maraõàt^÷uddhim (çcchati // Yàj3.254a/ vàla.vàsà jañã và^api brahma.hatyà.vratam (caret /(p.433) Yàj3.254c/ piõyàkam và kaõàn và^api (bhakùayet tri.samà ni÷i // Yàj3.255a/ aj¤ànàt tu suràm (pãtvà reto viõ.måtram eva ca /(p.435) Yàj3.255c/ punah samskàram (arhanti trayo varõà dvijàtayah // Yàj3.256a/ pati.lokam na sà (yàti bràhmaõã yà suràm (pibet /(p.436) Yàj3.256c/ iha^eva sà ÷unã gçdhrã såkarã ca^(upajàyate // Yàj3.257a/ bràhmaõa.svarõa.hàrã tu ràj¤e musalam (arpayet / Yàj3.257c/ sva.karma (vyàkhyàyaüs tena hato mukto^api và^÷ucih // Yàj3.258a/ (anivedya nçpe (÷udhyet suràpa.vratam (àcaran /(p.439) Yàj3.258c/ àtma.tulyam suvarõam và (dadyàd và vipra.tuùñi.kçt // Yàj3.259a/ tapte^ayah.÷ayane sàrdham àyasyà yoùità (svapet /(p.441) Yàj3.259c/ (gçhãtvà^(utkçtya[utkçttya] vçùaõau nairçtyàm ca^(utsçjet tanum // Yàj3.260a/ pràjàpatyam (caret kçcchram samà và guru.talpagah /(p.443) Yàj3.260c/ càndràyaõam và trãn màsàn (abhyased veda.samhitàm // Yàj3.261a/ ebhis tu (samvased yo vai vatsaram so^api tat.samah /(p.446) Yàj3.261c/ kanyàm (samudvahed eùàm sa.upavàsàm akimcanàm //(p.450) Yàj3.262a/ càndràyaõam (caret sarvàn avakçùñàn (nihatya tu / Yàj3.262c/ ÷ådro^adhikàra.hãno^pi kàlena^anena (÷udhyati // Yàj3.263a/ pa¤ca.gavyam (pibed goghno màsam (àsãta samyatah /(p.451) Yàj3.263c/ goùñhe.÷ayo go.anugàmã go.pradànena (÷udhyati // Yàj3.264a/ kçcchram caiva^atikçcchram ca (cared và^api samàhitah / Yàj3.264c/ (dadyàt tri.ràtram ca^(upoùya vçùabha.ekàda÷às tu gàh // Yàj3.265a/ upapàtaka.÷uddhih (syàd evam càndràyaõena và /(p.457) Yàj3.265c/ payasà và^api màsena paràkeõa^atha và punah // Yàj3.266a/ çùabha.ekasahasrà gà (dadyàt kùatra.vadhe pumàn /(p.466) Yàj3.266c/ brahma.hatyà.vratam và^api vatsara.tritayam (caret // Yàj3.267a/ vai÷ya.hà^abdam (cared etad (dadyàd và^eka÷atam gavàm / Yàj3.267c/ ùaõ.màsàt^÷ådrahà^apy etad dhenur (dadyàd da÷a^atha và // Yàj3.268a/ durvçtta.brahma.viñ.kùatra.÷ådra.yoùàh (pramàpya tu /(p.437) Yàj3.268c/ dçtim dhanur bastam avim kramàd (dadyàd vi÷uddhaye // Yàj3.269a/ apraduùñàm striyam (hatvà ÷ådra.hatyà.vratam (caret /(p.468) Yàj3.269c/ asthimatàm sahasram tu tathà^anasthimatàam anah // Yàj3.270a/ màrjàra.godhà.nakula.maõóåkàm÷ ca patatriõah /(p.469) Yàj3.270c/ (hatvà tryaham (pibet kùãram kçcchram và pàdikam (caret // Yàj3.271a/ gaje nãla.vçùàh pa¤ca ÷uke vatso dvi.hàyanah / Yàj3.271c/ khara.aja.meùeùu vçùo (deyah krau¤ce tri.hàyanah // Yàj3.272a/ hamsa.÷yena.kapi.kravya.aj jala.sthala.÷ikhaõóinah / Yàj3.272c/ bhàsam ca (hatvà (dadyàd gàm akravya.adas tu vatsikàm // Yàj3.273a/ urageùv àyaso daõóah paõóake trapu sãsakam / Yàj3.273c/ kole ghçta.ghaño (deya uùñre gu¤jà haye^am÷ukam // Yàj3.274a/ tittirau tu tila.droõam gaja.àdãnàm (a÷aknuvan /(p.470) Yàj3.274c/ dànam (dàtum (caret kçcchram ekaikasya vi÷uddhaye // Yàj3.275a/ phala.puùpa.anna.rasaja.sattva.ghàte ghçta.a÷anam / Yàj3.275c/ kimcit sa.asthi.vadhe (deyam pràõa.àyàmas tv anasthike //(p.471) Yàj3.276a/ vçkùa.gulma.latà.vãruc.chedane (japyam çk.÷atam / Yàj3.276c/ (syàd oùadhi.vçthà.chede kùãra.à÷ã go.anugo dinam // Yàj3.277a/ pum÷calã.vànara.kharair daùña[daùñah?].÷va.uùñra.àdi.vàyasaih /(p.472) Yàj3.277c/ pràõa.àyàmam jale (kçtvà ghçtam (prà÷ya (vi÷udhyati // Yàj3.278a/ yan me^adya reta ity^àbhyàm skannam reto^(abhimantrayet /(p.473) Yàj3.278c/ stana.antaram bhruvor madhyam tena^anàmikayà (spç÷et // Yàj3.279a/ mayi teja iti chàyàm svàm (dçùñvà^ambu.gatàm (japet / Yàj3.279c/ sàvitrãm a÷ucau dçùñe càpalye ca^ançte^api ca // Yàj3.280a/ avakãrõã (bhaved (gatvà brahma.càrã tu yoùitam /(p.474) Yàj3.280c/ gardabham pa÷um (àlabhya nairçtam sa (vi÷udhyati // Yàj3.281a/ bhaikùa.agni.kàrye (tyaktvà tu sapta.ràtram anàturah /(p.477) Yàj3.281c/ kàma.avakãrõa ity àbhyàm (juhuyàd àhuti.dvayam // Yàj3.282a/ upasthànam tatah (kuryàt sam mà (simcantv anena tu / Yàj3.282c/ madhu.màmsa.a÷ane (kàryah kçcchrah ÷eùa.vratàni ca // Yàj3.283a/ pratikålam guroh (kçtvà (prasàdya^eva (vi÷udhyati / Yàj3.283c/ kçcchra.trayam guruh (kuryàn (mriyate prahito yadi //(p.478) Yàj3.284a/ kriyamàõa.upakàre tu mçte vipre na pàtakam / Yàj3.284c/ [vipàke go.vçùàõàm tu bheùaja.agni.kriyàsu ca //] Yàj3.284c/ mithyà.abhi÷amsino doùo dvih samo bhåta.vàdinah // Yàj3.285a/ mithyà.abhi÷asta.doùam ca (samàdatte mçùà (vadan / Yàj3.285c/ mahà.pàpa.upapàpàbhyàm yo^(abhi÷amsen mçùà param /(p.479) Yàj3.285c/ ab.bhakùo màsam (àsãta sa jàpã niyata.indriyah // Yàj3.286a/ abhi÷asto mçùà kçcchram (cared àgneyam eva và / Yàj3.286c/ (nirvapet tu puroóà÷am vàyavyam pa÷um eva và // Yàj3.287a/ aniyukto bhràtç.jàyàm (gaccham÷ càndràyaõam (caret /(p.480) Yàj3.287c/ tri.ràtra.ante ghçtam (prà÷ya (gatvà^udakyàm (vi÷udhyati // Yàj3.288a/ trãn kçcchràn (àcared vràtya.yàjako^(abhicarann api /(p.482) Yàj3.288c/ veda.plàvã yava.à÷y abdam (tyaktvà ca ÷araõa.àgatam // Yàj3.289a/ goùñhe (vasan brahma.càrã màsam ekam payo.vratam /(p.486) Yàj3.289c/ gàyatrã.japya.niratah (÷udhyate^asat.pratigrahàt // Yàj3.290a/ pràõa.àyàmã jale (snàtvà khara.yàna.uùñra.yàna.gah /(p.497) Yàj3.290c/ nagnah (snàtvà ca (bhuktvà ca (gatvà caiva divà striyam // Yàj3.291a/ gurum hum.(kçtya tvam.(kçtya vipram (nirjitya vàdatah /(p.498) Yàj3.291c/ (baddhvà và vàsasà kùipram (prasàdya^(upavased dinam // Yàj3.292a/ vipra.daõóa.udyame kçcchras tv ati.kçcchro nipàtane / Yàj3.292c/ kçcchra.ati.kçcchro^asçk.pàte kçcchro^abhyantara.÷oõite // Yàj3.293a/ de÷am kàlam vayah ÷aktim pàpam ca^(avekùya yatnatah /(p.501) Yàj3.293c/ pràya÷cittam (prakalpyam (syàd yatra ca^uktà na niùkçtih // Yàj3.294a/ dàùã.kumbham bahir.gràmàn (ninayeran sva.bàndhavàh /(p.502) Yàj3.294c/ patitasya bahih (kuryuh sarva.kàryeùu caiva tam // Yàj3.295a/ carita.vrata (àyàte (ninayeran navam ghañam /(p.295) Yàj3.295c/ (jugupseran na ca^apy enam (samvaseyu÷ ca sarva÷ah // Yàj3.296a/ patitànàm eùa eva vidhih strãõàm prakãrtitah / Yàj3.296c/ vàso gçha.antake (deyam annam vàsah sa.rakùaõam // Yàj3.297a/ nãca.abhigamanam garbha.pàtanam bhartç.himsanam / Yàj3.297c/ vi÷eùa.patanãyàni strãmàm etàny api dhruvam // Yàj3.298a/ ÷araõa.àgata.bàla.strã.himsakàn (samvasen na tu /(p.504) Yàj3.298c/ cãrõa.vratàn api (satah kçta.ghna.sahitàn imàn // Yàj3.299a/ ghañe^apavarjite j¤àti.madhyastho yavasam gavàm / Yàj3.299c/ sa (dadyàt prathamam gobhih satkçtasya hi satkriyà // Yàj3.300a/ vikhyàta.doùah (kurvãta parùado^anumatam vratam /E [rahasya.pràya÷cittam](p.505) Yàj3.300c/ anabhikhyàta.doùas tu rahasyam vratam (àcaret // Yàj3.301a/ tri.ràtra.upoùito (japtvà brahmahà tv agha.marùaõam /(p.506) Yàj3.301c/ antar.jale (vi÷udhyeta (dattvà gàm ca payasvinàm // Yàj3.302a/ lomabhyah svàhà^ity atha và divasam màruta.a÷anah /(p.507) Yàj3.302c/ jale (sthitvà^(abhijuhuyàc catvàrim÷ad.ghçta.àhutãh // Yàj3.303a/ tri.ràtra.upoùito (hutvà kåùmàõóãbhir ghçtam ÷ucih / Yàj3.303c/ bràhmaõa.svarõa.hàrã tu rudra.jàpã jale sthitah //(p.508) Yàj3.304a/ sahasra.÷ãrùà.jàpã tu (mucyate guru.talpagah / Yàj3.304c/ gaur (deyà karmaõo^asya^ante pçthag ebhih payasvinã // Yàj3.305a/ pràõa.àyàma.÷atam (kàryam sarva.pàpa.apanuttaye /(p.509) Yàj3.305c/ upapàtaka.jàtànàm anàdiùñasya caiva hi // Yàj3.306a/ om.kàra.abhiùñutam soma.salilam pàvanam (pibet /(p.510) Yàj3.306c/ (kçtvà hi reto.viõ.måtra.prà÷anam tu dvija.uttamah // Yàj3.307a/ ni÷àyàm và divà và^api yad aj¤àna.kçtam (bhavet /(p.511) Yàj3.307c/ traikàlya.samdhyà.karaõàt tat sarvam (vipraõa÷yati // Yàj3.308a/ ÷ukriya.àraõyaka.japo gàyatryà÷ ca vi÷eùatah / Yàj3.308c/ sarva.pàpa.harà hy ete rudra.ekàda÷inã tathà // Yàj3.309a/ yatra yatra ca samkãrõam àtmànam (manyate dvijah /(p.512) Yàj3.309c/ tatra tatra tilair homo gàyatryà vàcanam tathà // Yàj3.310a/ veda.abhyàsa.ratam kùàntam pa¤ca.yaj¤a.kriyà.param /(p.513) Yàj3.310c/ na (spç÷anti^iha pàpàni mahà.pàtakajàny api // Yàj3.311a/ vàyu.bhakùo divà (tiùñhan ràtrim (nãtvà^apsu sårya.dçk / Yàj3.311c/ (japtvà sahasram gàyatryàh (÷udhyed brahma.vadhàd çte // Yàj3.312a/ brahmacaryam dayà kùàntir dànam satyam akalkatà /(p.514) Yàj3.312c/ ahimsà steya.màdhurye dama÷ ca^iti yamàh smçtàh // Yàj3.313a/ snànam mauna.upavàsa.ijyà.svàdhyàya.upastha.nigrahàh / Yàj3.313c/ niyamà guru.÷u÷råùà ÷auca.akrodha.apramàdatà // Yàj3.314a/ go.måtram go.mayam kùãram dadhi sarpih ku÷a.udakam / Yàj3.314c/ (jagdhvà pare^ahny (upavaset kçcchram sàntapanam (caret // Yàj3.315a/ pçthak.sàntapana.dravyaih ùaó.ahah sa.upavàsakah /(p.515) Yàj3.315c/ sapta.ahena tu kçcchro^ayam mahà.sàntapanah smçtah // Yàj3.316a/ parõa.udumbara.ràjãva.bilva.patra.ku÷a.udakaih / Yàj3.316c/ pratyekam pratyaham pãtaih parõa.kçcchra udàhçtah // Yàj3.317a/ tapta.kùãra.ghçta.ambånàm ekaikam pratyaham (pibet /(p.516) Yàj3.317c/ eka.ràtra.upavàsa÷ ca tapta.kçcchra udàhçtah // Yàj3.318a/ eka.bhaktena naktena tathaiva^ayàcitena ca / Yàj3.318c/ upavàsena caiva^ayam pàda.kçcchrah prakãrtitah // Yàj3.319a/ yathà.kathamcit tri.guõah pràjàpatyo^ayam (ucyate /(p.517) Yàj3.319c/ ayam eva^ati.kçcchrah (syàt pàõi.påra.anna.bhojanah //(p.518) Yàj3.320a/ kçcchra.ati.kçcchrah payasà divasà^anekavim÷atim / Yàj3.320c/ dvàda÷a.aha.upavàsena paràkah parikãrtitah //(p.519) Yàj3.321a/ piõyàka.àcàma.takra.ambu.saktånàm prativàsaram / Yàj3.321c/ eka.ràtra.upavàsa÷ ca kçcchrah saumyo^ayam (ucyate // Yàj3.322a/ eùàm tri.ràtram abhyàsàd ekaikasya yathà.kramam / Yàj3.322c/ tulà.puruùa ity eùa (j¤eyah pa¤cada÷a.ahikah // Yàj3.323a/ tithi.vçddhyà (caret piõóàn ÷ukle ÷ikhy.aõóa.sammitàn / Yàj3.323c/ ekaikam (hràsayet kçùne piõóam càndràyaõam (caran // Yàj3.324a/ yathà.kathamcit piõóànàm catvàrim÷at^÷ata.dvayam /(p.520) Yàj3.324c/ màsena^eva^(upabhu¤jãta càndràyaõam atha^aparam // Yàj3.325a/ (kuryàt triùavaõa.snàyã kçcchram càndràyaõam tathà /(p.521) Yàj3.325c/ pavitràõi (japet piõóàn gàyatryà ca^(abhimantrayet // Yàj3.326a/ anàdiùñeùu pàpeùu ÷uddhi÷ càndràyaõena ca /(p.523) Yàj3.326c/ dharma.artham ya÷ (cared etac candrasya^(eti sa.lokatàm // Yàj3.327a/ kçcchra.kçd dharma.kàmas tu mahatãm ÷riyam (àpnuyàt /(p.526) Yàj3.327c/ yathà guru.kratu.phalam (pràpnoti su.samàhitah // Yàj3.328a/ (÷rutvà^etàn çùayo dharmàn yàj¤avalkyena bhàùitàn /(p.527) Yàj3.328c/ idam (åcur mahà.àtmànam yogi.indram amita.ojasam // Yàj3.329a/ ya idam (dhàrayiùyanti dharma.÷àstram atandritàh / Yàj3.329c/ iha loke ya÷ah (pràpya te (yàsyanti tri.viùñapam // Yàj3.330a/ vidyà.arthã (pràpnuyàd vidyàm dhana.kàmo dhanam tathà / Yàj3.330c/ àyuù.kàmas tathaiva^àyuh ÷rã.kàmo mahatãm ÷riyam // Yàj3.331a/ ÷loka.trayam api hy asmàd yah ÷ràddhe (÷ràvayiùyati / Yàj3.331c/ pitéõàm tasya tçptih (syàd akùayyà na^atra sam÷ayah // Yàj3.332a/ bràhmaõah pàtratàm (yàti kùatriyo vijayã (bhavet / Yàj3.332c/ vai÷ya÷ ca dhànya.dhanavàn asya ÷àstrasya dhàraõàt // Yàj3.333a/ ya idam (÷ràvayed vidvàn dvijàn parvasu parvasu / Yàj3.333c/ a÷va.medha.phalam tasya tad bhavàn (anumanyatàm // Yàj3.334a/ (÷rutvà^etad yàj¤avaklyo^api prãta.àtmà muni.bhàùitam / Yàj3.334c/ evam (astv iti ha^(uvàca namas.(kçtya svayambhuve //E [End of the pràya÷citta.adhyàya] =Yàj¤avalkya.smçtih samàptà=