Visnusmrti


(1) Members of a compound are separated by `-'.
(2) External vowel sandhi is decomposed with `^'.
(3) Verbs are marked by `\'.
(4) The negative prefix (a-/an-) is, as a rule, separated from the main part
by a hyphen (e.g. a-mRta).

Text used:
Visnusmrti edited by V. Krishnamacharya. The Adyar Library Series,
vol. 93 (in 2 parts), Madras: The Adyar Library and Research Center, 1964.

Input by I. Shima, and collated by T. Hayashi in August 1991.

N.B.
The part beginning with askerisk (*) is emended by us. The original
reading of the Adyar Library edition is indicated in square brackets.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Viṣṇu_1

Viṣṇu 1.01a/ brahma-rātryāṃ vyatītāyāṃ prabuddhe padma-saṃbhave /

Viṣṇu 1.01c/ viṣṇuḥ sisṛkṣur\ bhūtāni jñātvā\ bhūmiṃ jala-anugām //

Viṣṇu 1.02a/ jala-krīḍā-ruci śubhaṃ kalpa-ādhiṣu yathā purā /

Viṣṇu 1.02c/ vārāham āsthito rūpam ujjahāra\ vasuṃdharām //

Viṣṇu 1.03a/ veda-pādo yūpa-daṃṣṭraḥ kratu-dantaś citī-mukhaḥ /

Viṣṇu 1.03c/ agni-jihvo darbha-romā brahma-śīrṣo mahā-tapāḥ //

Viṣṇu 1.04a/ aho-rātra-īkṣaṇo divyo veda-aṅga-śruti-bhūṣaṇaḥ /

Viṣṇu 1.04c/ ājya-nāsaḥ sruva-tuṇḍaḥ sāma-ghoṣa-svano mahān //

Viṣṇu 1.05a/ dharma-satya-mayaḥ śrīmān krama-vikrama-satkṛtaḥ /

Viṣṇu 1.05c/ prāyaścitta-mahā-ghoṇaḥ paśu-jānur mahā-kṛtiḥ //

Viṣṇu 1.06a/ udgātra-antro homa-liṅgo bīja-oṣadhi-mahā-phalaḥ /

Viṣṇu 1.06c/ vedy-antara-ātmā mantra-sphig-vikṛtaḥ soma-śoṇitaḥ /

Viṣṇu 1.07a/ vedi-skandho havir gandho havya-kavya-ādi-vega-vān /

Viṣṇu 1.07c/ prāgvaṃṣa-kāyo dyuti-mān nānā-dīkṣābhir anvitaḥ //

Viṣṇu 1.08a/ dakṣiṇā-hṛdayo yoga-mahā-mantra-mayo mahān /

Viṣṇu 1.08c/ upākarma-uṣṭha-ruciraḥ pravargya-āvarta-bhūṣaṇaḥ //

Viṣṇu 1.09a/ nānā-cchando-gati-patho guhya-upaniṣad-āsanaḥ /

Viṣṇu 1.09c/ chāyā-patnī-sahāyo vai maṇi-śṛṅga iva^uditaḥ //

Viṣṇu 1.10a/ mahīṃ sāgara-paryantāṃ sa-śaila-vana-kānanāṃ /

Viṣṇu 1.10c/ eka-arṇava-jala-bhraṣṭām eka-arṇava-gataḥ prabhuḥ //

Viṣṇu 1.11a/ daṃṣṭra-agreṇa samuddhṛtya lokānāṃ hita-kāmyayā /

Viṣṇu 1.11c/ ādi-devo mahā-yogī cakāra\ jagatīṃ punaḥ //

Viṣṇu 1.12a/ evaṃ yajña-varāheṇa bhūtvā bhūta-hita-arthinā /

Viṣṇu 1.12c/ uddhṛtā pṛthivī devī rasātala-gatā purā //

Viṣṇu 1.13a/ uddhṛtya\ niścale sthāne sthāpayitvā\ tathā svake /

Viṣṇu 1.13c/ yathā-sthānaṃ vibhajya\^āpas tad-gatā madhusūdanaḥ //

Viṣṇu 1.14a/ sāmudryaś ca samudreṣu nādeyīś ca nadīṣu ca /

Viṣṇu 1.14c/ palvaleṣu ca pālvalyaḥ saraḥsu ca saro-bhavāḥ //

Viṣṇu 1.15a/ pātāla-saptakaṃ (cakre lokānāṃ saptakaṃ tathā /

Viṣṇu 1.15c/ dvīpānām udadhīnāṃ ca sthānāni vividhāni ca //

Viṣṇu 1.16a/ sthāna-pālān loka-pālān nadīḥ śaila-vanaspatīn /

Viṣṇu 1.16c/ ṛṣīṃś ca sapta dharma-jñān vedān sa-anṅān sura-asurān //

Viṣṇu 1.17a/ piśāca-uraga-gandharva-yakṣa-rākṣasa-mānuṣān /

Viṣṇu 1.17c/ paśu-pakṣi-mṛga-ādyāṃś ca bhūta-grāmaṃ catur-vidham /

Viṣṇu 1.17e/ megha-indra-cāpa-śampā-ādyān yajñāṃś ca vividhāṃs tathā //

Viṣṇu 1.18a/ evaṃ varāho bhagavān kṛtvā\^idaṃ sa-cara-acaram /

Viṣṇu 1.18c/ jagaj jagāma\ lokānām avijñātāṃ tadā gatim //

Viṣṇu 1.19a/ avijñātāṃ gatiṃ yāte\ deva-deve janārdane /

Viṣṇu 1.19c/ vasudhā cintayām āsa\ kā dhṛtir me bhaviṣyati\ //

Viṣṇu 1.20a/ pṛcchāmi\ kaśyapaṃ gatvā sa me (vakṣyaty a-saṃśayam /

Viṣṇu 1.20c/ madīyāṃ (vahate cintāṃ nityam eva mahā-muniḥ //

Viṣṇu 1.21a/ evaṃ sā niścayaṃ kṛtvā devī strī-rūpa-dhāriṇī /

Viṣṇu 1.21c/ jagāma\ kaśyapaṃ draṣṭuṃ dṛṣṭavāṃs tāṃ ca kaśyapaḥ //

Viṣṇu 1.22a/ nīla-paṅka-ja-patra-akṣīṃ śārada-indu-nibha-ānanām /

Viṣṇu 1.22c/ ali-saṃghāla-kāṃ śubhrāṃ bandhu-jīvā-dharāṃ śubhām //

Viṣṇu 1.23a/ su-bhrūṃ su-sūkṣma-daśanāṃ cāru-nāsāṃ nata-bhruvam /

Viṣṇu 1.23c/ kambu-kaṇṭhīṃ saṃhata-ūrūṃ pīna-ūrujaghana-sthalām /

Viṣṇu 1.24a/ virejatuḥ\ stanau yasyāḥ samau pīnau nirantarau /

Viṣṇu 1.24c/ śakra-ibha-kumbha-saṃkāśau śāta-kumbha-sama-dyutī //

Viṣṇu 1.25a/ mṛṇāla-komalau bāhū karau kisalaya-upamau /

Viṣṇu 1.25c/ rukma-stambha-nibhāv ūrū gūḍhe śliṣṭe ca jānunī //

Viṣṇu 1.26a/ jaṅghe virome su-same pādāv ati-mano-ramau /

Viṣṇu 1.26c/ jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //

Viṣṇu 1.27a/ prabhā-yutā nakhās tāmrā rūpaṃ sarva-mano-haram /

Viṣṇu 1.27c/ kurvāṇāṃ vīkṣitair nityaṃ nīla-utpala-yutā diśaḥ //

Viṣṇu 1.28a/ kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ /

Viṣṇu 1.28c/ su-sūkṣma-śukla-vasanāṃ ratna-uttama-vibhūṣitāṃ //

Viṣṇu 1.29a/ pada-nyāsair vasu-matīṃ sa-padmām iva kurvatīṃ /

Viṣṇu 1.29c/ rūpa-yauvana-saṃpannāṃ vinīta-vad upasthitām //

Viṣṇu 1.30a/ samīpam āgatāṃ dṛṣṭvā pūjayitvā^atha kaśyapaḥ /

Viṣṇu 1.30c/ uvāca\ tāṃ vara-ārohe vijñātaṃ hṛd-gataṃ mayā //

Viṣṇu 1.31a/ dhare tava viśāla-akṣi gaccha\ devi janārdanam /

Viṣṇu 1.31c/ sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //

Viṣṇu 1.32a/ kṣīra-ude vasatis tasya mayā jñātā śubha-ānane /

Viṣṇu 1.32c/ dhyāna-yogena cārv-aṅgi tvad-arthaṃ tat-prasādataḥ //

Viṣṇu 1.33a/ ity evam uktā saṃpūjya kaśyapaṃ vasudhā tataḥ /

Viṣṇu 1.33c/ prayayau\ keśavaṃ draṣṭuṃ kṣīra-udam atha sāgaram //

Viṣṇu 1.34a/ sā dadarśa\^amṛta-nidhiṃ candra-raśmi-mano-haram /

Viṣṇu 1.34c/ pavana-kṣobha-saṃjāta-vīcī-śata-samākulam //

Viṣṇu 1.35a/ himavac-chata-saṃkāśaṃ bhū-maṇḍalam iva^aparam //

Viṣṇu 1.35c/ vīcī-hastaiḥ pracalitair āhvayānam iva kṣitim //

Viṣṇu 1.36a/ tair eva śuklatāṃ candre vidadhānam iva^aniśam /

Viṣṇu 1.36c/ antara-sthena hariṇā vigata-aśeṣa-kalmaṣam //

Viṣṇu 1.37a/ yasmāt tasmād dhārayantaṃ su-śuklāṃ tanum ūrjitām /

Viṣṇu 1.37c/ pāṇḍuraṃ kha-gama-agamyam adho-bhuvana-vartinam //

Viṣṇu 1.38a/ indra-nīla-kaḍāra-āḍhyaṃ viparītam iva^ambaram /

Viṣṇu 1.38c/ phala-āvalī-samudbhūta-vana-saṃgham iva^ācitam //

Viṣṇu 1.39a/ nirmokam iva śeṣa-aher vistīrṇa-antam atīva hi /

Viṣṇu 1.39c/ taṃ dṛṣṭvā tatra madhya-sthaṃ daḍṛśe\ keśava-ālayam //

Viṣṇu 1.40a/ anirdeśya-parīmāṇam anirdeśya-ṛddhi-saṃyutam /

Viṣṇu 1.40c/ śeṣa-paryaṅka-gaṃ tasmin dadarśa\ madhu-sūdanam //

Viṣṇu 1.41a/ śeṣa-ahi-phaṇa-ratna-aṃśu-dur-vibhāvya-mukha-ambujam /

Viṣṇu 1.41c/ śaśa-aṅka-śata-saṃkāśaṃ sūrya-ayuta-sama-prabham //

Viṣṇu 1.42a/ pīta-vāsa-sama-kṣobhyaṃ *sarva-ratna-vibhūṣitam / [savaratna-]

Viṣṇu 1.42c/ mukuṭena^arka-varṇena kuṇḍalābhyāṃ virājitam //

Viṣṇu 1.43a/ saṃvāhyamāna-aṅghri-yugaṃ lakṣmyā kara-talaiḥ śubhaiḥ /

Viṣṇu 1.43c/ śarīra-dhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ //

Viṣṇu 1.44a/ taṃ dṛṣṭvā puṇḍarīka-akṣaṃ vavande\ madhu-sūdanam /

Viṣṇu 1.44c/ jānubhyām avaniṃ gatvā vijñāpayati\ ca^apy atha //

Viṣṇu 1.45a/ uddhṛtā^ahaṃ tvayā deva rasātala-talaṃ gatā /

Viṣṇu 1.45c/ sva-sthāne sthāpitā viṣṇo lokānāṃ hita-kāmyayā //

Viṣṇu 1.46a/ tatra^adhunā hi deva-īśa kā dhṛtir me bhaviṣyati\ /

Viṣṇu 1.46c/ evam uktas tayā devyā devo vacanam abravīt //

Viṣṇu 1.47a/ varṇa-āśrama-ācāra-ratāḥ santaḥ śāstra-eka-tat-parāḥ /

Viṣṇu 1.47c/ tvāṃ dhare dhārayiṣyanti\ teṣāṃ tvad-bhāra āhitaḥ //

Viṣṇu 1.48a/ evam uktā vasu-matī deva-devam abhāṣata /

Viṣṇu 1.48c/ varṇānām āśramāṇāṃ ca dharmān vada sanātana //

Viṣṇu 1.49a/ tvatto^aham śrotum\ icchāmi\ tvaṃ hi me paramā gatiḥ //

Viṣṇu 1.49c/ namas te deva-deva-īśa deva-ari-bala-sūdana //

Viṣṇu 1.50a/ nārāyaṇa jagan-nātha śaṅkha-cakra-gadā-dhara /

Viṣṇu 1.50c/ padma-nābha hṛṣīkeśa mahā-bala-parākrama //

Viṣṇu 1.51a/ ati-indriya su-duṣ-pāra deva śārṅga-dhanur-dhara /

Viṣṇu 1.51c/ varāha bhīma govinda purāṇa puruṣa-uttama //

Viṣṇu 1.52a/ hiraṇya-keśa viśva-akṣa yajña-mūrte nir-añjana /

Viṣṇu 1.52c/ kṣetra-kṣetra-jña-deva-īśa salila-arṇava-śāyaka //

Viṣṇu 1.53a/ mantra mantra-vaha^acintya veda-veda-aṅga-vigraha /

Viṣṇu 1.53c/ jagato^asya samagrasya sṛṣṭi-saṃhāra-kāraka //

Viṣṇu 1.54a/ dharma-adharma-jña dharma-aṅga dharma-yone vara-prada /

Viṣṇu 1.54c/ viṣvak-sena^amṛta vyoma madhu-kaiṭabha-sūdana //

Viṣṇu 1.55a/ bṛhatāṃ bṛṃhaṇa^ajñeya sarva sarva-abhaya-prada /

Viṣṇu 1.55c/ vareṇya^anagha jīmūta jagan-nirmāṇa-kāraka //

Viṣṇu 1.56a/ āpyāyana apāṃ sthāna caitanya-ādhāra niṣkriya /

Viṣṇu 1.56c/ sapta-śīrṣa-adhvara-guro purāṇa-puruṣa-uttama //

Viṣṇu 1.57a/ dhruva^akṣara su-sūkṣma-īśa bhakta-vatsala pāvana /

Viṣṇu 1.57c/ tvaṃ gatiḥ sarva-devānāṃ tvaṃ gatir brahma-vādinām //

Viṣṇu 1.58a/ tathā vidita-vedyānāṃ gatis tvaṃ puruṣa-uttama /

Viṣṇu 1.58c/ prapannā^asmi\ jagan-nātha dhruvaṃ vācaspatiṃ prabhum //

Viṣṇu 1.59a/ su-brahmaṇyam an-ādhṛṣyaṃ vasu-ṣeṇaṃ vasu-pradam /

Viṣṇu 1.59c/ mahā-yoga-bala-upetaṃ pṛśni-garbhaṃ dhṛta-arciṣam //

Viṣṇu 1.60a/ vāsudevaṃ mahā-ātmānaṃ puṇḍarīka-akṣaṃ acyutam /

Viṣṇu 1.60c/ sura-asura-guruṃ devaṃ vibhuṃ bhūta-mahā-īśvaram //

Viṣṇu 1.61a/ eka-vyūhaṃ catur-bāhuṃ jagat-kāraṇa-kāraṇam /

Viṣṇu 1.61c/ brūhi\ me bhagavan dharmāṃś cāturvarṇyasya śāśvatān //

Viṣṇu 1.62a/ āśrama-ācāra-saṃyuktān sa-rahasyān sa-saṃgrahān /

Viṣṇu 1.62c/ evam uktas tu deva-īśaḥ kṣoṇyā kṣoṇīm abhāṣata //

Viṣṇu 1.63a/ śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān /

Viṣṇu 1.63c/ āśrama-ācāra-saṃyuktān sa-rahasyān sa-saṃgrahān //

Viṣṇu 1.64a/ ye tu tvāṃ dhārayiṣyanti\ santas teṣāṃ parāyaṇān /

Viṣṇu 1.64c/ niṣaṇṇā bhava vāma-ūru kāñcane^asmin vara-āsane //

Viṣṇu 1.65a/ sukha-āsīnā nibodha tvaṃ dharmān nigadato mama /

Viṣṇu 1.65c/ śuśruve\ vaiṣṇavān dharmān sukha-āsīnā dharā tadā //

Viṣṇu_2

Viṣṇu 2.01 om / brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ca^iti varṇāś catvāraḥ //

Viṣṇu 2.02 teṣām ādyā dvi-jātayas trayaḥ //

Viṣṇu 2.03 teṣāṃ niṣeka-ādyaḥ śmaśāna-anto mantra-vat kriyā-samūhaḥ //

Viṣṇu 2.04 teṣāṃ ca dharmāḥ //

Viṣṇu 2.05 brāhmaṇasya^adhyāpanam //

Viṣṇu 2.06 kṣatriyasya śastra-nityatā //

Viṣṇu 2.07 vaiśyasya paśu-pālanam //

Viṣṇu 2.08 śūdrasya dvi-jāti-śuśrūṣā //

Viṣṇu 2.09 dvijānāṃ yajana-adhyayane //

Viṣṇu 2.10 atha^eteṣāṃ vṛttayaḥ //

Viṣṇu 2.11 brāhmaṇasya yājana-pratigrahau //

Viṣṇu 2.12 kṣatriyasya kṣiti-trāṇam //

Viṣṇu 2.13 kṛṣi-go-rakṣa-vāṇijya-kusīda-yoni-poṣaṇāni vaiśyasya //

Viṣṇu 2.14 śūdrasya sarva-śilpāni //

Viṣṇu 2.15 āpady anantarā vṛttiḥ //

Viṣṇu 2.16a/ kṣamā satyam damaḥ śaucaṃ dānam indriya-saṃyamaḥ /

Viṣṇu 2.16c/ ahiṃsā guru-śuśrūṣā tīrtha-anusaraṇaṃ dayā //

Viṣṇu 2.17a/ ārjavaṃ lobha-śūnyatvaṃ deva-brāhmaṇa-pūjanam /

Viṣṇu 2.17c/ an-abhyasūyā ca tathā dharmaḥ sāmānya ucyate\ //

Viṣṇu_3

Viṣṇu 3.01 atha rāja-dharmāḥ //

Viṣṇu 3.02 prajā-paripālanam //

Viṣṇu 3.03 varṇa-āśramāṇāṃ sve sve dharme vyavasthāpanam //

Viṣṇu 3.04 rājā ca jāṅgalaṃ paśavyaṃ sasya-upetaṃ deśam āśrayet\//

Viṣṇu 3.05 vaiśya-śūdra-prāyaṃ ca //

Viṣṇu 3.06 tatra dhanva-nṛ-mahī-vāri-vṛkṣa-giri-durgāṇām anyatamaṃ durgam āśrayet\ //

Viṣṇu 3.07 tatra-sthaś ca sva-sva-grāma-adhipān kuryāt\ //

Viṣṇu 3.08 daśa-adhyakṣān //

Viṣṇu 3.09 śata-adhyakṣān //

Viṣṇu 3.10 deśa-adhyakṣāṃś ca //

Viṣṇu 3.11 grāma-doṣāṇāṃ grāma-adhyakṣaḥ parihāraṃ kuryāt\ //

Viṣṇu 3.12 a-śakto daśa-grāma-adhyakṣāya nivedayet\ //

Viṣṇu 3.13 so^apy a-śaktaḥ śata-adhyakṣāya //

Viṣṇu 3.14 so^apy a-śakto deśa-adhyakṣāya //

Viṣṇu 3.15 deśa-adhyakṣo^api sarva-ātmanā doṣam ucchindyāt\ //

Viṣṇu 3.16 ākara-śulka-tara-nāga-vaneśv āptān niyuñjīta\ //

Viṣṇu 3.17 dharmiṣṭhān dharma-kāryeṣu //

Viṣṇu 3.18 nipuṇān artha-kāryeṣu //

Viṣṇu 3.19 śūrān saṃgrāma-karmasu //

Viṣṇu 3.20 ugrān ugreṣu //

Viṣṇu 3.21 ṣaṇḍhān strīṣu //

Viṣṇu 3.22 prajābhyo baly-arthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt\ //

Viṣṇu 3.23 sarva-sasyebhyaś ca //

Viṣṇu 3.24 dvikaṃ śataṃ paśu-hiraṇyebhyo vastrebhyaś ca //

Viṣṇu 3.25 māṃsa-madhu-ghṛta-oṣadhi-gandha-puṣpa-mūla-phala-rasa-dāru-patra-ajina-mṛd-bhāṇḍa-aśma-bhāṇḍa-vaidalebhyaḥ ṣāṣṭha-bhāgaṃ rājā //

Viṣṇu 3.26 brāhmaṇebhyaḥ kara-ādānaṃ na kuryāt\ //

Viṣṇu 3.27 te hi rājño dharma-karāḥ //

Viṣṇu 3.28 rājā ca prajābhyaḥ su-kṛta-duṣ-kṛtebhyaḥ ṣaṣṭha-aṃśa-bhāk //

Viṣṇu 3.29 sva-deśa-paṇyāc ca śulka-aṃśaṃ daśamam ādadyāt\ //

Viṣṇu 3.30 para-deśa-paṇyāc ca viṃśatitamam //

Viṣṇu 3.31 śulka-sthānād apākrāman sarva-apahāram āpnuyāt\ //

Viṣṇu 3.32 śilpinaḥ karma-jīvinaś ca māsena^ekaṃ rājñaḥ karma kuryuḥ\ //

Viṣṇu 3.33 svāmy-amātya-durga-kośa-daṇḍa-rāṣṭra-mitrāṇi prakṛtayaḥ //

Viṣṇu 3.34 tad-dūṣakāṃś ca hanyāt\ //

Viṣṇu 3.35 sva-rāṣṭra-para-rāṣṭrayoś ca cāra-cakṣuḥ syāt\ //

Viṣṇu 3.36 sādhūnāṃ pūjanaṃ kuryāt\ //

Viṣṇu 3.37 duṣṭāṃś ca hanyāt\ //

Viṣṇu 3.38 śatru-mitra-udāsīna-madhyameṣu sāma-bheda-dāna-daṇḍān yathā-arhaṃ yathā-kālaṃ prayuñjīta\ //

Viṣṇu 3.39 saṃdhi-vigraha-yāna-āsana-saṃśraya-dvaidhī-bhāvāṃś ca yathā-kālam āśrayet\ //

Viṣṇu 3.40 caitre mārgaśīrṣe vā yātrāṃ yāyāt\ //

Viṣṇu 3.41 parasya vyasane vā //

Viṣṇu 3.42 para-deśa-avāptau tad-deśa-dharmān na^ucchindyāt\ //

Viṣṇu 3.43 pareṇa^abhiyuktaś ca sarva-ātmanā sva-rāṣṭraṃ gopāyet\ //

Viṣṇu 3.44 na^asti\ rājñāṃ samare tanu-tyāga-sadṛśo dharmaḥ //

Viṣṇu 3.45 go-brāhmaṇa-nṛpa-mitra-dhana-dāra-jīvita-rakṣaṇāt ye hatās te svarga-loka-bhājaḥ //

Viṣṇu 3.46 varṇa-saṃkara-rakṣaṇa-arthaṃ ca //

Viṣṇu 3.47 rājā para-pura-avāptau tatra tat-kulīnam abhiṣiñcet\ //

Viṣṇu 3.48 na rāja-kulam ucchindyāt\ //

Viṣṇu 3.49 anyatra^a-kulīna-rāja-kulāt //

Viṣṇu 3.50 mṛgayā-akṣa-strī-pāna-abhiratiṃ pariharet\ //

Viṣṇu 3.51 vāk-pāruṣya-daṇḍa-pāruṣye ca //

Viṣṇu 3.52 na^artha-dūṣaṇaṃ kuryāt\ //

Viṣṇu 3.53 ādya-dvārāṇi na^ucchindyāt\ //

Viṣṇu 3.54 na^apātra-varṣī syāt\ //

Viṣṇu 3.55 ākarebhyaḥ sarvam ādadyāt\ //

Viṣṇu 3.56 nidhiṃ labdhvā tad-ardhaṃ brāhmaṇebhyo dadyāt\ //

Viṣṇu 3.57 dvitīym ardhaṃ kośe praveśayet\ //

Viṣṇu 3.58 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt\ //

Viṣṇu 3.59 kṣatriyaś caturtham aṃśaṃ rājñe dadyāt\, caturtham aṃśaṃ brāhmaṇebhyaḥ, ardham ādadyāt\ //

Viṣṇu 3.60 vaiṣyas tu caturtham aṃśaṃ rājñe dadyāt\, brāhmaṇebhyo^ardhaṃ, caturtham aṃśam ādadyāt\ //

Viṣṇu 3.61 śūdraś ca^avāptaṃ dvādaśadhā vibhajya pañca-aṃśān rājñe dadyāt\, pañca-aṃśān brāhmaṇebhyaḥ, aṃśa-dvayam ādadyāt\ //

Viṣṇu 3.62 a-nivedita-vijñātasya sarvam apaharet\ //

Viṣṇu 3.63 sva-nihitād rājñe brāhmaṇa-varjaṃ dvādaśam aṃśaṃ dadyuḥ\ //

Viṣṇu 3.64 para-nihitaṃ sva-nihitam iti bruvaṃs tat-samaṃ daṇḍam āvahet\ //

Viṣṇu 3.65 bāla-anātha-strī-dhanāni rājā paripālayet\ //

Viṣṇu 3.66 caura-hṛtaṃ dhanam avāpya sarvam eva sarva-varṇebhyo dadyāt\ //

Viṣṇu 3.67 an-avāpya ca sva-kośād eva dadyāt\ //

Viṣṇu 3.68 śānti-svasty-ayana-upāyair daiva-upaghātān praśamayet\ //

Viṣṇu 3.69 para-cakra-upaghātāṃś ca śastra-nityatayā //

Viṣṇu 3.70 veda-itihāsa-dharma-śāstra-artha-kuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet\ //

Viṣṇu 3.71 śucīn alubdhān avahitān śakti-saṃpannān sarva-artheṣu ca sahāyān //

Viṣṇu 3.72 svayam eva vyavahārān paśyed\ vidvadbhir brāhmaṇaiḥ sa-ardham //

Viṣṇu 3.73 vyavahāra-darśane brāhmaṇaṃ vā niyuñjyāt\ //

Viṣṇu 3.74 janma-karma-vrata-upetāś ca rājñā sabhā-sadaḥ kāryāḥ, ripau mitre ca ye samāḥ, kāma-krodha-bhaya-lobha-ādibhiḥ kārya-arthabhir an-āhāryāḥ //

Viṣṇu 3.75 rājā ca sarva-kāryeṣu sāṃvatsara-adhīnaḥ syāt\ //

Viṣṇu 3.76 deva-brāhmaṇān satatam eva pūjayet\ //

Viṣṇu 3.77 vṛddha-sevī bhavet //

Viṣṇu 3.78 yajña-yājī ca //

Viṣṇu 3.79 na ca^asya viṣaye brāhmaṇaḥ kṣudhā-ārto^avasīdet\ //

Viṣṇu 3.80 na ca^anyo^api sat-karma-nirataḥ //

Viṣṇu 3.81 brāhmaṇebhyaś ca bhuvaṃ pratipādayet\ /

Viṣṇu 3.82 yeṣāṃ ca pratipādayet\ teṣāṃ sva-vaṃśyān bhuvaḥ parimāṇaṃ dāna-ccheda-upavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ sva-mudrā-aṅkitaṃ ca^āgāmi-nṛpati-vijñāpana-arthaṃ dadyāt\ //

Viṣṇu 3.83 para-dattāṃ ca bhuvaṃ na^apaharet\ //

Viṣṇu 3.84 brāhmaṇebhyaḥ sarva-dāyān prayacchet\ //

Viṣṇu 3.85 sarvatas tv ātmānaṃ gopāyet\ //

Viṣṇu 3.86 su-darśanaś ca syāt\ //

Viṣṇu 3.87 viṣa-ghna-agada-mantra-dhārī ca //

Viṣṇu 3.88 na^a-parīkṣitam upayuñjyāt\ //

Viṣṇu 3.89 smita-pūrva-abhibhāṣī syāt\ //

Viṣṇu 3.90 vadhyeṣv api na bhruṃkuṭīm ācaret\ //

Viṣṇu 3.91 aparādha-anurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet\ //

Viṣṇu 3.92 samyag-daṇḍa-praṇayanaṃ kuryāt\ //

Viṣṇu 3.93 dvitīyam aparādhaṃ na sa kasya-cit kṣameta\ //

Viṣṇu 3.94 sva-dharmam a-pālayan na^adaṇḍyo nāma^asti rājñām //

Viṣṇu 3.95a/ yatra śyāmo lohita-akṣo daṇḍaś carati\ nirbhayaḥ /

Viṣṇu 3.95c/ prajās tatra vivardhante\ netā cet sādhu paśyati\ //

Viṣṇu 3.96a/ sva-rāṣṭro nyāya-daṇḍaḥ syād\ bhṛśa-daṇḍaś ca śatruṣu /

Viṣṇu 3.96c/ suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣama-anvitaḥ //

Viṣṇu 3.97a/ evaṃ-vṛttasya nṛpateḥ śila-uñchena^api jīvataḥ /

Viṣṇu 3.97c/ vistīryate yaśo loke taila-bindur iva^ambhasi //

Viṣṇu 3.98a/ prajā-sukhe sukhī rājā tad-duḥkhe yaś ca duḥkhitaḥ /

Viṣṇu 3.98c/ sa kīrti-yukto loke^asmin pretya\ svarge mahīyate\ //

Viṣṇu_4

Viṣṇu 4.01 jāla-stha-arka-marīci-gataṃ rajaḥ trasareṇu-saṃjñakam //

Viṣṇu 4.02 tad-aṣṭakaṃ likṣā //

Viṣṇu 4.03 tat-trayaṃ rāja-sarṣapaḥ //

Viṣṇu 4.04 tat-trayaṃ gaura-sarṣapaḥ //

Viṣṇu 4.05 tat-ṣaṭkaṃ yavaḥ //

Viṣṇu 4.06 tat-trayaṃ kṛṣṇalam //

Viṣṇu 4.07 tat-pañcakaṃ māṣaḥ //

Viṣṇu 4.08 tad-dvādaśakam akṣa-ardham //

Viṣṇu 4.09 akṣa-ardham eva sa-catur-māṣakaṃ suvarṇaḥ //

Viṣṇu 4.10 catuḥ-suvarṇako niṣkaḥ //

Viṣṇu 4.11 dve kṛṣṇale sama-dhṛte rūpya-māṣakaḥ //

Viṣṇu 4.12 tat-ṣoḍaśakaṃ dharaṇam //

Viṣṇu 4.13 tāmra-kārṣikaḥ kārṣāpaṇaḥ //

Viṣṇu 4.14a/ paṇānāṃ dve śate sa-ardhe prathamaḥ sāhasaḥ smṛtaḥ /

Viṣṇu 4.14c/ madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eṣa ca^uttamaḥ //

Viṣṇu_5

Viṣṇu 5.01 atha mahā-pātakino brāhmaṇa-varjaṃ sarve vadhyāḥ //

Viṣṇu 5.02 na śārīro brāhmaṇasya daṇḍaḥ //

Viṣṇu 5.03 sva-deśāt brāhmaṇaṃ kṛta-aṅkaṃ vivāsayet\ //

Viṣṇu 5.04 tasya ca brahma-hatyāyām a-śiras-kaṃ puruṣaṃ lalāṭe kuryāt\ //

Viṣṇu 5.05 surā-dhvajaṃ surā-pāne //

Viṣṇu 5.06 śva-padaṃ steye //

Viṣṇu 5.07 bhagaṃ guru-talpa-gamane //

Viṣṇu 5.08 anyatra^api vadhya-karmaṇi tiṣṭhantaṃ samagra-dhanam akṣataṃ vivāsayet\ //

Viṣṇu 5.09 kūṭa-śāsana-kartṛṛṃś ca rājā hanyāt\ //

Viṣṇu 5.10 kūṭa-lekhya-kārāṃś ca //

Viṣṇu 5.11 gara-da-agni-da-prasahya-taskarān strī-bāla-puruṣa-ghātinaś ca //

Viṣṇu 5.12 ye ca dhānyaṃ daśabhyaḥ kumbhebhyo^adhikam apahareyuḥ\ //

Viṣṇu 5.13 dharima-meyānāṃ śatād abhyadhikam //

Viṣṇu 5.14 ye ca^akulīnā rājyam abhikāmayeyuḥ\ //

Viṣṇu 5.15 setu-bheda-kāṃś ca //

Viṣṇu 5.16 prasahya taskarāṇāṃ ca^avakāśa-bhakta-pradāṃś ca //

Viṣṇu 5.17 anyatra rāja-a-śakteḥ //

Viṣṇu 5.18 striyam a-śakta-bhartṛ-kāṃ tad-atikramaṇīṃ ca //

Viṣṇu 5.19 hīna-varṇo^adhika-varṇasya yena^aṅgena^aparādhaṃ kuryāt\ tad eva^asya śātayet\ //

Viṣṇu 5.20 eka-āsana-upaveśī kaṭyāṃ kṛta-aṅko nirvāsyaḥ //

Viṣṇu 5.21 niṣṭhīvya\^oṣṭha-dvaya-vihīnaḥ kāryaḥ //

Viṣṇu 5.22 avaśardhayitā ca guda-hīnaḥ //

Viṣṇu 5.23 ākrośayitā ca vi-jihvaḥ //

Viṣṇu 5.24 darpeṇa dharma-upadeśa-kāriṇāṃ rājā taptam āsecayet\ tailam āsye //

Viṣṇu 5.25 droheṇa ca nāma-jāti-grahaṇe daśa-aṅgulo^asya śaṅkur nikheyaḥ //

Viṣṇu 5.26 śruta-deśa-jāti-karmaṇām anyathā-vādī kārśāpaṇa-śata-dvayaṃ daṇḍyaḥ //

Viṣṇu 5.27 kāṇa-khañja-ādīnāṃ tathya-vādy api kārśāpaṇa-dvayam //

Viṣṇu 5.28 gurūn ākṣipan kārśāpaṇa-śata-dvayam //

Viṣṇu 5.29 parasya patanīya-ākṣepe kṛte tu^uttama-sāhasam //

Viṣṇu 5.30 upapātaka-yukte madhyamam //

Viṣṇu 5.31 trai-vidya-vṛddhānāṃ kṣepe jāti-pūgānāṃ ca //

Viṣṇu 5.32 grāma-deśayoś ca prathama-sāhasam //

Viṣṇu 5.33 nyaṅga-tā-yukte kṣepe kārśāpaṇa-śatam //

Viṣṇu 5.34 mātṛ-yukte tu^uttamam //

Viṣṇu 5.35 sama-varṇa-ākrośane dvādaśa paṇān daṇḍyaḥ //

Viṣṇu 5.36 hīna-varṇa-ākṛośane ṣaṭ //

Viṣṇu 5.37 yathā-kālam uttama-varṇa-ākṣepe tat-pramāṇo daṇḍaḥ //

Viṣṇu 5.38 trayo vā kārṣāpaṇāḥ //

Viṣṇu 5.39 śukta-vākya-abhidhāne tv^evam eva //

Viṣṇu 5.40 pārajāyī sa-varṇā-gamane tu^uttama-sāhasaṃ daṇḍyaḥ //

Viṣṇu 5.41 hīna-varṇā-gamane madhyamam //

Viṣṇu 5.42 go-gamane ca //

Viṣṇu 5.43 antyā-gamane vadhyaḥ //

Viṣṇu 5.44 paśu-gamane kārṣāpaṇa-śataṃ daṇḍyaḥ //

Viṣṇu 5.45 doṣam an-ākhyāya\ kanyāṃ prayacchaṃś ca //

Viṣṇu 5.46 tāṃ ca bibhṛyāt\ //

Viṣṇu 5.47 a-duṣṭāṃ duṣṭām iti bruvann uttama-sāhasam //

Viṣṇu 5.48 gaja-aśva-uṣṭra-go-ghātī tv eka-kara-pādaḥ kāryaḥ //

Viṣṇu 5.49 vi-māṃsa-vikrayī ca //

Viṣṇu 5.50 grāmya-paśu-ghātī kārṣāpaṇa-śataṃ daṇḍyaḥ //

Viṣṇu 5.51 paśu-svāmine tan-mūlyaṃ dadyāt\ //

Viṣṇu 5.52 āraṇya-paśu-ghātī pañcāśataṃ kārṣāpaṇān //

Viṣṇu 5.53 pakṣi-ghātī matsya-ghātī ca daśa kārṣāpaṇān //

Viṣṇu 5.54 kīṭa-upaghātī ca kārṣāpaṇam //

Viṣṇu 5.55 phala-upagama-druma-cchedī tu^uttama-sāhasam //

Viṣṇu 5.56 puṣpa-upagama-druma-cchedī madhyamam //

Viṣṇu 5.57 vallī-gulma-latā-cchedī kārṣāpaṇa-śatam //

Viṣṇu 5.58 tṛṇa-cchedy ekam //

Viṣṇu 5.59 sarve ca tat-svāmināṃ tad-utpattim //

Viṣṇu 5.60 hastena^udgūrayitā daśa-kārṣāpaṇam //

Viṣṇu 5.61 pādena viṃśatim //

Viṣṇu 5.62 kāṣṭhena prathama-sāhasam //

Viṣṇu 5.63 pāṣāṇena madhyamam //
Viṣṇu 5.64 śastreṇa^uttamam //
Viṣṇu 5.65 pāda-keśa-aṃśuka-kara-luñcane daśa paṇān //

Viṣṇu 5.66 śoṇitena vinā duḥkham utpādayitā dvātriṃśat paṇān //

Viṣṇu 5.67 saha śoṇitena catuḥṣaṣṭim //

Viṣṇu 5.68 kara-pāda-danta-bhaṅge karṇa-nāsā-vikartane madhyamam //

Viṣṇu 5.69 ceṣṭā-bhojana-vāg-rodhe prahāra-dāne ca //

Viṣṇu 5.70 netra-kaṃdharā-bāhu-sakthy-aṃsa-bhaṅge ca^uttamam //

Viṣṇu 5.71 ubhaya-netra-bhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet\ //

Viṣṇu 5.72 tādṛśam eva vā kuryāt\ //

Viṣṇu 5.73 ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dvi-guṇaḥ //

Viṣṇu 5.74 utkrośantam an-abhidhāvatāṃ tat-samīpa-vartināṃ saṃsaratāṃ ca //

Viṣṇu 5.75 sarve ca puruṣa-pīḍā-karās tad-utthāna-vyayaṃ dadyuḥ\ //

Viṣṇu 5.76 grāmya-paśu-pīḍā-karāś ca //

Viṣṇu 5.77 go-^aśva-uṣṭra-gaja-apahāry eka-kara-pādaḥ kāryaḥ //

Viṣṇu 5.78 aja-avy-apahāry eka-karaś ca //

Viṣṇu 5.79 dhānya-apahāry ekādaśa-guṇaṃ daṇḍyaḥ //

Viṣṇu 5.80 sasya-apahārī ca //

Viṣṇu 5.81 suvarṇa-rajata-vastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //

Viṣṇu 5.82 tad-ūnam ekādaśa-guṇaṃ daṇḍyaḥ //

Viṣṇu 5.83 sūtra-kārpāsa-gomaya-guḍa-dadhi-kṣīra-takra-tṛṇa-lavaṇa-mṛd-bhasma-pakṣi-matsya-ghṛta-taila-māṃsa-madhu-vaidala-veṇu-mṛnmaya-loha-bhāṇḍānām apahartā mūlyāt tri-guṇaṃ daṇḍyaḥ //

Viṣṇu 5.84 pakva-annānāṃ ca //

Viṣṇu 5.85 puṣpa-harita-gulma-vallī-latā-parṇānām apaharaṇe pañca-kṛṣṇalam //

Viṣṇu 5.86 śāka-mūla-phalānāṃ ca //

Viṣṇu 5.87 ratna-apahāry uttama-sāhasam //

Viṣṇu 5.88 an-ukta-dravyāṇām apahartā mūlya-samam //

Viṣṇu 5.89 stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ //

Viṣṇu 5.90 tatas teṣām abhihita-daṇḍa-prayogaḥ //

Viṣṇu 5.91 yeṣāṃ deyaḥ panthās teṣām a-patha-dāyī kārṣāpaṇa-pañcaviṃśatiṃ daṇḍyaḥ //

Viṣṇu 5.92 āsana-arhasya^āsanam a-dadac ca //

Viṣṇu 5.93 pūjā-arham a-pūjayaṃś ca //

Viṣṇu 5.94 prātiveśya-brāhmaṇa-nimantraṇa-atikramaṇe ca //

Viṣṇu 5.95 nimantrayitvā\ bhojana-a-dāyinaś ca //

Viṣṇu 5.96 nimantritas tathā^ity uktvā\ ca^a-bhuñjānaḥ suvarṇa-māṣakam //

Viṣṇu 5.97 niketayituś ca dvi-guṇam annam //

Viṣṇu 5.98 abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān //

Viṣṇu 5.99 jāty-apahāriṇā śatam //

Viṣṇu 5.100 surayā vadhyaḥ //

Viṣṇu 5.101 kṣatriyaṃ dūṣayitus tad-ardham //

Viṣṇu 5.102 vaiśyaṃ dūṣayitus tad-ardham api //

Viṣṇu 5.103 śūdraṃ dūṣayituḥ prathama-sāhasam //

Viṣṇu 5.104 a-spṛśyaḥ kāma-kāreṇa spṛśan spṛśyaṃ trai-varṇikaṃ vadhyaḥ //

Viṣṇu 5.105 rajas-valāṃ śiphābhis tāḍayet\ //

Viṣṇu 5.106 pathy-udyāna-udaka-samīpe^apy aśuci-kārī paṇa-śatam //

Viṣṇu 5.107 tac ca^apāsyāt\ //

Viṣṇu 5.108 gṛha-bhū-kuḍya-ādy-upabhettā madhyama-sāhasam //

Viṣṇu 5.109 tac ca yojayet\ //

Viṣṇu 5.110 gṛhe pīḍā-karaṃ dravyaṃ prakṣipan paṇa-śatam //

Viṣṇu 5.111 sādhāraṇa-apalāpī ca //

Viṣṇu 5.112 preṣitasya^a-pradātā ca //

Viṣṇu 5.113 pitṛ-putra-ācārya-yājya-ṛtvijām anyonya-a-patita-tyāgī ca //

Viṣṇu 5.114 na ca tān jahyāt\ //

Viṣṇu 5.115 śūdra-pravrajitānāṃ daive pitrye bhojakāś ca //

Viṣṇu 5.116 a-yogya-karma-kārī ca //

Viṣṇu 5.117 samudra-gṛha-bhedakaś ca //

Viṣṇu 5.118 a-niyuktaḥ śapatha-kārī //

Viṣṇu 5.119 paśūnāṃ puṃs-tva-upaghāta-kārī //

Viṣṇu 5.120 pitā-putra-virodhe sākṣiṇāṃ daśa-paṇo daṇḍaḥ //

Viṣṇu 5.121 yas tayoś ca^antare syāt\ tasya^uttama-sāhasaḥ //

Viṣṇu 5.122 tulā-māna-kūṭa-kartuś ca //

Viṣṇu 5.123 tad-a-kūṭe kūṭa-vādinaś ca //

Viṣṇu 5.124 dravyāṇāṃ pratirūpa-vikrayikasya ca //

Viṣṇu 5.125 saṃbhūya\ vaṇijāṃ paṇyam an-argheṇa^avarundhatām\ //

Viṣṇu 5.126 praty-ekaṃ vikrīṇatāṃ ca //

Viṣṇu 5.127 gṛhīta-mūlyaṃ yaḥ paṇyaṃ kretur na^eva dadyāt\, tasya^asau sa-udayaṃ dāpyaḥ //

Viṣṇu 5.128 rājñā ca paṇa-śataṃ daṇḍyaḥ //

Viṣṇu 5.129 krītam a-krīṇato yā hāniḥ sā kretur eva syāt\ //

Viṣṇu 5.130 rāja-niṣiddhaṃ vikrīṇatas tad-apahāraḥ //

Viṣṇu 5.131 tarikaḥ sthala-jaṃ śulkaṃ gṛhṇan daśa-paṇān daṇḍyaḥ //

Viṣṇu 5.132 brahmacāri-vānaprastha-bhikṣu-gurviṇī-tīrtha-anusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca //

Viṣṇu 5.133 tac ca teṣāṃ dadyāt\ //

Viṣṇu 5.134 dyūte kūṭa-akṣa-devināṃ kara-cchedaḥ //

Viṣṇu 5.135 upadhi-devināṃ saṃdaṃśa-cchedaḥ //

Viṣṇu 5.136 granthi-bhedakānāṃ ca //

Viṣṇu 5.137 utkṣepakānāṃ ca kara-cchedaḥ //

Viṣṇu 5.138 divā paśūnāṃ vṛka-ādy-upaghāte pāle tv an-āyati pāla-doṣaḥ //

Viṣṇu 5.139 vinaṣṭa-paśu-mūlyaṃ ca svāmine dadyāt\ //

Viṣṇu 5.140 an-anujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān //

Viṣṇu 5.141 mahiṣī cet sasya-nāśaṃ kuryāt\, tat-pālas tv aṣṭau māṣān daṇḍyaḥ //

Viṣṇu 5.142 a-pālāyāḥ svāmī //

Viṣṇu 5.143 aśvas tu^uṣṭro gardabho vā //

Viṣṇu 5.144 gauś cet tad-ardham //

Viṣṇu 5.145 tad-ardham aja-avikam //

Viṣṇu 5.146 bhakṣayitvā\^upaviṣṭeṣu dvi-guṇam //

Viṣṇu 5.147 sarvatra svāmine vinaṣṭa-sasya-mūlyaṃ ca //

Viṣṇu 5.148 pathi grāme vivīta-ante na doṣaḥ //

Viṣṇu 5.149 an-āvṛte ca //

Viṣṇu 5.150 alpa-kālam //

Viṣṇu 5.151 utsṛṣṭa-vṛṣabha-sūtikānāṃ ca //

Viṣṇu 5.152 yas tu^uttama-varṇān dāsye niyojayet\ tasya^uttama-sāhaso daṇḍaḥ //

Viṣṇu 5.153 tyakta-pravrajyo rājño dāsyaṃ kuryāt\ //

Viṣṇu 5.154 bhṛtakaś ca^a-pūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt\ //

Viṣṇu 5.155 jājñe ca paṇa-śataṃ dadyāt\ //

Viṣṇu 5.156 tad-doṣeṇa yad vinaśyet\ tat svāmine //

Viṣṇu 5.157 anyatra daiva-upaghātāt //

Viṣṇu 5.158 svāmī cet bhṛtakam apūrṇe kāle jahyāt\, tasya sarvam eva mūlyaṃ dadyāt\//

Viṣṇu 5.159 paṇa-śataṃ ca rājani //

Viṣṇu 5.160 anyatra bhṛtaka-dośāt //

Viṣṇu 5.161 yaḥ kanyāṃ pūrva-dattām anyasmai dadyāt\, sa caura-vac^śāsyaḥ //

Viṣṇu 5.162 vara-doṣaṃ vinā //

Viṣṇu 5.163 nir-doṣāṃ parityajan //

Viṣṇu 5.164 patnīṃ ca //

Viṣṇu 5.165 a-jānānaḥ prakāśaṃ yaḥ para-dravyaṃ krīṇīyāt\, tatra tasya na doṣaḥ //

Viṣṇu 5.166 svāmī dravyam āpnuyāt\ //

Viṣṇu 5.167 yady a-prakāśaṃ hīna-mūlyaṃ ca krīṇīyāt\, tadā kretā vikretā ca caura-vac^śāsyau //

Viṣṇu 5.168 gaṇa-dravya-apahartā vivāsyaḥ //

Viṣṇu 5.169 tat-saṃvidaṃ yaś ca laṅghayet\ //

Viṣṇu 5.170 nikṣepa-apahāry-artha-vṛddhi-sahitaṃ dhanaṃ dhanikasya dāpyaḥ //

Viṣṇu 5.171 rājñā caura-vac^śāsyaḥ //

Viṣṇu 5.172 yaś ca^a-nikṣiptaṃ nikṣiptam iti brūyāt\ //

Viṣṇu 5.173 sīmā-bhettāram uttama-sāhasaṃ daṇḍayitvā\ punaḥ sīmāṃ kārayet\ //

Viṣṇu 5.174 jāti-bhraṃśa-karasya^abhakṣyasya bhakṣayitā vivāsyaḥ //

Viṣṇu 5.175 a-bhakṣyasya^a-vikreyasya vikrayī deva-pratimā-bhedakaś ca^uttama-sāhasaṃ daṇḍanīyaḥ //

Viṣṇu 5.176 bhiṣaṅ mithyā-carann uttameṣu puruṣeṣu //

Viṣṇu 5.177 madhyameṣu madhyamam //

Viṣṇu 5.178 tiryakṣu prathamam //

Viṣṇu 5.179 pratiśrutasya^a-pradāyī tad dāpayitvā\ prathama-sāhasaṃ daṇḍyaḥ //

Viṣṇu 5.180 kūṭa-sākṣiṇāṃ sarva-sva-apahāraḥ kāryaḥ //

Viṣṇu 5.181 utkoca-upajīvināṃ sabhyānāṃ ca //

Viṣṇu 5.182 go-carma-mātra-adhikāṃ bhuvam anyasya^ādhī-kṛtāṃ tasmād anirmocya\^anyasya yaḥ prayacchet\ sa vadhyaḥ //

Viṣṇu 5.183 ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ //

Viṣṇu 5.184a/ eko^aśnīyād\ yad utpannaṃ naraḥ saṃvatsaraṃ phalam /

Viṣṇu 5.184c/ go-carma-mātrā sā kṣoṇī stokā vā yadi vā bahu //

Viṣṇu 5.185a/ yayor nikṣipta ādhis tau vivadetāṃ\ yadā narau /

Viṣṇu 5.185c/ yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā //

Viṣṇu 5.186a/ sa-āgamena tu bhogena bhuktaṃ samyag yadā tu yat /

Viṣṇu 5.186c/ āahartā labhate\ tatra na^apahāryaṃ tu tat kva-cit //

Viṣṇu 5.187a/ pitrā bhuktaṃ tu yad dravyaṃ bhukty-ācāreṇa dharmataḥ /

Viṣṇu 5.187c/ tasmin prete na vācyo^asau bhuktyā prāptaṃ hi tasya tat //

Viṣṇu 5.188a/ tribhir eva tu yā bhuktā puruṣair bhūr yathā-vidhi /

Viṣṇu 5.188c/ lekhya-abhāve^api tāṃ tatra caturthaḥ samavāpnuyāt\ //

Viṣṇu 5.189a/ nakhināṃ śṛṅgiṇāṃ ca^eva daṃṣṭriṇām ātatāyinām /

Viṣṇu 5.189c/ hasty-aśvānāṃ tathā^anyeṣāṃ vadhe hantā na doṣa-bhāk //

Viṣṇu 5.190a/ guruṃ vā bāla-vṛddhau vā brāhmaṇaṃ vā bahu-śrutam /

Viṣṇu 5.190c/ ātatāyinam āyāntaṃ hanyād\ eva^a-vicārayan //

Viṣṇu 5.191a/ na^ātatāyi-vadhe doṣo hantur bhavati\ kaś-cana /

Viṣṇu 5.191c/ prakāśaṃ vā^aprakāśaṃ vā manyus tan manyum ṛcchati\ //

Viṣṇu 5.192a/ udyata-asi-viṣa-agniṃ ca śāpa-udyata-karaṃ tathā /

Viṣṇu 5.192c/ ātharvaṇena hantāraṃ piśunaṃ ca^eva rājasu //

Viṣṇu 5.193a/ bhāryā-atikramiṇaṃ ca^eva vidyāt\ sapta-ātatāyinaḥ /

Viṣṇu 5.193c/ yaśo-vitta-harān anyān āhur\ dharma-artha-hārakān //

Viṣṇu 5.194a/ uddeśatas te kathito dhare daṇḍa-vidhir mayā /

Viṣṇu 5.194c/ sarveṣām aparādhānāṃ vistarād ativistaraḥ //

Viṣṇu 5.195a/ aparādheṣu ca^anyesu jñātvā\ jātiṃ dhanaṃ vayaḥ /

Viṣṇu 5.195c/ daṇḍaṃ prakalpayed\ rājā saṃmantrya brāhmaṇaiḥ saha //

Viṣṇu 5.196a/ daṇḍyaṃ pramocayan daṇḍyād dvi-guṇaṃ daṇḍam āvahet\ /

Viṣṇu 5.196c/ niyuktaś ca^apy a-daṇḍyānāṃ daṇḍa-kārī nara-adhamaḥ /

Viṣṇu 5.197a/ yasya cauraḥ pure na^asti\ na^anya-strī-go na duṣṭa-vāk /

Viṣṇu 5.197c/ na sāhasika-daṇḍa-ghnau sa rājā śakra-loka-bhāk //

Viṣṇu_6

Viṣṇu 6.01 atha^uttama-ṛṇo^adhama-ṛṇād yathā-dattam arthaṃ gṛhṇīyāt\ //

Viṣṇu 6.02 dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇa-anukrameṇa pratimāsam//

Viṣṇu 6.03 sarve varṇā vā sva-pratipannāṃ vṛddhiṃ dadyuḥ\ //

Viṣṇu 6.04 a-kṛtām api vatsara-atikrameṇa yathā-vihitam //

Viṣṇu 6.05 ādhy-upabhoge vṛddhy-abhāvaḥ //

Viṣṇu 6.06 daiva-rāja-upaghātād ṛte vinaṣṭam ādhim uttama-ṛṇo dadyāt\ //

Viṣṇu 6.07 anta-vṛddhau praviṣṭāyām api //

Viṣṇu 6.08 na sthāvaram ādhim ṛte vacanāt //

Viṣṇu 6.09 gṛhīta-dhana-praveśa-artham eva yat sthāvaraṃ dattaṃ tat gṛhīta-dhana-praveśe dadyāt\ //

Viṣṇu 6.10 dīyamānaṃ prayuktam artham uttama-ṛṇasya^agṛhṇatas tataḥ paraṃ na vardhate\ //

Viṣṇu 6.11 hiraṇyasya parā vṛddhir dvi-guṇā //

Viṣṇu 6.12 dhānyasya tri-guṇā //

Viṣṇu 6.13 vastrasya catur-guṇā //

Viṣṇu 6.14 rasasya^aṣṭa-guṇā //

Viṣṇu 6.15 saṃtatiḥ strī-paśūnām //

Viṣṇu 6.16 kiṇva-kārpāsa-sūtra-carma-āyudha-iṣṭakā-aṅgarāṇām akṣayā //

Viṣṇu 6.17 anuktānāṃ dvi-guṇā //

Viṣṇu 6.18 prayuktam arthaṃ yathā kathaṃ-cit sādhayan na rājño vācyaḥ syāt\ //

Viṣṇu 6.19 sādhyamānaś ced rājānam abhigacchet\ tat-samaṃ daṇḍyaḥ //

Viṣṇu 6.20 uttama-ṛṇaś ced rājānam iyāt\, tad-vibhāvito^adhama-ṛṇo rājñe dhana-daśa-bhāga-saṃmitaṃ daṇḍaṃ dadyāt\ //

Viṣṇu 6.21 prāpta-arthaś ca^uttama-ṛṇo viṃśatitamam aṃśam //

Viṣṇu 6.22 sarva-apalāpy eka-deśa-vibhāavito^api sarvaṃ dadyāt\ //

Viṣṇu 6.23 tasya ca bhāvanās tisro bhavanti\ likhitaṃ sākṣiṇaḥ samaya-kriyā ca //

Viṣṇu 6.24 sa-sākṣikam āptaṃ sa-sākṣikam eva dadyāt\ //

Viṣṇu 6.25 likhta-arthe praviṣṭe likhitaṃ pāṭayet\ //

Viṣṇu 6.26 a-samagra-dāne lekhyā-saṃnidhāne ca^uttama-ṛṇaḥ sva-likhitaṃ dadyāt\ //

Viṣṇu 6.27 dhana-grāhiṇi prete prevrajite dvidaśāḥ samāḥ pravasite vā tat-putra-pautrair dhanaṃ deyam //

Viṣṇu 6.28 na^ataḥ param anicchubhiḥ //

Viṣṇu 6.29 sa-putrasya vā^apy a-putrasya vā riktha-grāhī ṛṇaṃ dadyāt\ //

Viṣṇu 6.30 nir-dhanasya strī-grāhī //

Viṣṇu 6.31 na strī pati-putra-kṛtam //

Viṣṇu 6.32 na strī-kṛtaṃ pati-putrau //

Viṣṇu 6.33 na pitā putra-kṛtam //

Viṣṇu 6.34 a-vibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet\ sa dadyāt\ //

Viṣṇu 6.35 paitṛkam ṛṇam a-vibhaktānāṃ bhrātṛṛṇāṃ ca //
Viṣṇu 6.36 vibhaktāś ca dāya-anurūpam aṃśam //

Viṣṇu 6.37 gopa-śauṇḍika-śailūṣa-rajaka-vyādha-strīṇāṃ patir dadyāt\ //

Viṣṇu 6.38 vāk-pratipannaṃ na^ādeyaṃ kasya-cit //

Viṣṇu 6.39 kuṭumba-arthe kṛtaṃ ca //

Viṣṇu 6.40a/ yo gṛhītvā\ ṛṇaṃ sarvaṃ śvo dāsyāmi\^iti sāmakam /

Viṣṇu 6.40c/ na dadyāl\ lobhataḥ paścāt tathā vṛddhim avāpnuyāt\ //

Viṣṇu 6.41a/ darśane pratyaye dāne prātibhāvyaṃ vidhīyate\ /

Viṣṇu 6 41c/ ādyau tu vitathe dāpyāv itarasya sutā api //

Viṣṇu 6.42a/ bahavaś cet pratibhuvo dadyus\ te^arthaṃ yathā-kṛtam /

Viṣṇu 6 42c/ arthe^a-viśeṣite tv eṣu dhanika-cchandataḥ kriyā //

Viṣṇu 6.43a/ yam arthaṃ pratibhūr dadyād\ dhanikena^upapīḍitaḥ /

Viṣṇu 6 43c/ ṛṇikas taṃ pratibhuve dvi-guṇaṃ dātum\ arhati\ //

Viṣṇu_7

Viṣṇu 7.01 atha lekhyaṃ tri-vidham //

Viṣṇu 7.02 rāja-sākṣikaṃ sa-sākṣikam a-sākṣikaṃ ca //

Viṣṇu 7.03 rāja-adhikaraṇe tan-niyukta-kāya-stha-kṛtaṃ tad-adhyakṣa-kara-cihnitaṃ rāja-sākṣikam //

Viṣṇu 7.04 yatra kva-cana yena kena-cil likhitaṃ sākṣibhiḥ sva-hasta-cihnitaṃ sa-sākṣikam //

Viṣṇu 7.05 sva-hasta-likhitam a-sākṣikam //

Viṣṇu 7.06 tat balāt kāritam a-pramāṇam //

Viṣṇu 7.07 upadhi-kṛtāni sarvāṇy eva //

Viṣṇu 7.08 dūṣita-karma-duṣṭa-sākṣy-aṅkitaṃ sa-sākṣikam api //

Viṣṇu 7.09 tādṛg-vidhena lekhakena likhitaṃ ca //

Viṣṇu 7.10 strī-bāla-a-svatantra-matta-unmatta-bhīta-tāḍita-kṛtaṃ ca //

Viṣṇu 7.11 deśa-ācāra-aviruddhaṃ vyakta-adhikṛta-lakṣaṇam alupta-prakrama-akṣaraṃ pramāṇam //

Viṣṇu 7.12a/ varṇaiś ca tat-kṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /

Viṣṇu 7.12c/ saṃdigdhaṃ sādhayel\ lekhyaṃ tad-yukti-pratirūpitaiḥ //

Viṣṇu 7.13a/ yatra^ṛṇī dhaniko vā^api sākṣī vā lekhako^api vā /

Viṣṇu 7.13c/ mriyate\ tatra tal-lekhyaṃ tat-sva-hastaiḥ prasādhayet\ //

Viṣṇu_8

Viṣṇu 8.01 atha^a-sākṣiṇaḥ //

Viṣṇu 8.02 na rāja-śrotriya-pravrajita-kitava-taskara-para-adhīna-strī-bāla-sāhasika-ativṛddha-matta-unmata-abhiśasta-patita-kṣut-tṛṣṇā-arta-vyasani-rāga-andhāḥ //

Viṣṇu 8.03 ripu-mitra-artha-saṃbandhi-vikarma-dṛṣṭa-doṣa-sahāyāś ca //

Viṣṇu 8.04 a-nirdiṣṭas tu sākṣitve yaś ca^upetya\ brūyāt\ //

Viṣṇu 8.05 ekaś ca^a-sākṣī //

Viṣṇu 8.06 steya-sāhasa-vāg-daṇḍa-pāruṣya-saṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //

Viṣṇu 8.07 atha sākṣiṇaḥ //

Viṣṇu 8.08 kula-jā vṛtta-vitta-saṃpannā yajvānas tapasvinaḥ putriṇo dharma-jñā adhīyānāḥ satya-vantas trai-vidya-vṛddhāś ca //

Viṣṇu 8.09 abhihita-guṇa-saṃpanna ubhaya-anumata eko^api //

Viṣṇu 8.10 dvayor vivadamānayor yasya pūrva-vādas tasya sākṣiṇaḥ praṣṭavyāḥ //

Viṣṇu 8.11 ādharyaṃ kārya-vaśād yatra pūrva-pakṣasya bhavet\ tatra prativādino^api //

Viṣṇu 8.12 uddiṣṭa-sākṣiṇi mṛte deśa-antara-gate ca tad-abhihita-śrotāraḥ pramāṇam //

Viṣṇu 8.13 samakṣa-darśanāt sākṣī śravaṇād vā //

Viṣṇu 8.14 sākṣiṇaś ca satyena pūyante\ //

Viṣṇu 8.15 varṇināṃ yatra vadhas tatra^anṛtena //

Viṣṇu 8.16 tat-pāvanāya kūśmāṇḍībhir dvijo^agniṃ ghṛtena juhuyāt\ //

Viṣṇu 8.17 śūdra eka-ahikam go-daśakasya grāsaṃ dadyāt\ //

Viṣṇu 8.18 svabhāva-vikṛtau mukha-varṇa-vināśe^asaṃbaddha-pralāpe ca kūṭa-sākṣiṇaṃ vidyāt\ //

Viṣṇu 8.19 sākṣiṇaś ca^āhūya\ āditya-udaye kṛta-śapathān pṛcchet\ //

Viṣṇu 8.20 brūhi\^iti brāhmaṇaṃ pṛcchet\ //

Viṣṇu 8.21 satyaṃ brūhi\^iti rājanyam //
Viṣṇu 8.22 go-bīja-kāñcanair vaiśyam //

Viṣṇu 8.23 sarva-mahā-pātakais tu śūdram //

Viṣṇu 8.24 sākṣiṇaś ca śrāvayet\ //

Viṣṇu 8.25 ye mahā-pātakināṃ lokā ye ca^upapātakināṃ te kūṭa-sākṣiṇām api //

Viṣṇu 8.26 janana-maraṇa-antare kṛta-su-kṛta-hāniś ca //

Viṣṇu 8.27 satyena^ādityas tapati\ //

Viṣṇu 8.28 satyena bhāti\ candramāḥ //

Viṣṇu 8.29 satyena vāti\ pavanaḥ //

Viṣṇu 8.30 satyena bhūr dhārayati\ //

Viṣṇu 8.31 satyena^apas tiṣṭhanti\ //

Viṣṇu 8.32 satyena^agniḥ //

Viṣṇu 8.33 khaṃ ca satyena //

Viṣṇu 8.34 satyena devāḥ //

Viṣṇu 8.35 satyena yajñāḥ //

Viṣṇu 8.36a/ aśvamedha-sahasraṃ ca satyaṃ ca tulayā dhṛtam /

Viṣṇu 8.36c/ aśvamedha-sahasrād dhi satyam eva viśiṣyate\ //

Viṣṇu 8.37a/ jānanto^api hi ye sākṣye tūṣṇīṃ-bhūtā udāsate\ /

Viṣṇu 8.37c/ te kūṭa-sākṣiṇāṃ pāpais tulyā daṇḍena ca^apy atha //

Viṣṇu 8.38a/ evaṃ hi sākṣiṇaḥ pṛcched\ varṇa-anukramato nṛpaḥ // [half śloka]

Viṣṇu 8.39a/ yasya^ūcuḥ\ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet\ /

Viṣṇu 8.39c/ anyathā vādino yasya dhruvas tasya parājayaḥ //

Viṣṇu 8.40a/ bahu-tvaṃ pratigṛhṇīyāt\ sākṣi-dvaidhe nara-adhipaḥ /

Viṣṇu 8.40c/ sameṣu ca guṇa-utkṛṣṭān guṇi-dvaidhe dvija-uttamān //

Viṣṇu 8.41a/ yasmin yasmin vivāde tu kūṭa-sākṣy an-ṛtaṃ vadet\ /

Viṣṇu 8.41c/ tat-tat-kāryaṃ nivarteta\ kṛtaṃ ca^apy a-kṛtaṃ bhavet\ //

Viṣṇu_9

Viṣṇu 9.01 atha samaya-kriyā //

Viṣṇu 9.02 rāja-droha-sāhaseṣu yathā-kāmam //

Viṣṇu 9.03 nikṣepa-steyeṣv artha-pramāṇaṃ //

Viṣṇu 9.04 sarveṣv eva^artha-jāteṣu mūlyaṃ kanakaṃ kalpayet\ //

Viṣṇu 9.05 tatra kṛṣṇala-ūne śūdraṃ dūrvā-karaṃ śāpayet\ //

Viṣṇu 9.06 dvi-kṛṣṇala-ūne tila-karam //

Viṣṇu 9.07 tri-kṛṣṇala-ūne rajata-karam //

Viṣṇu 9.08 catuḥ-kṛṣṇala-ūne suvarṇa-karam //

Viṣṇu 9.09 pañca-kṛṣṇalone sīra-uddhṛta-mahī-karam //

Viṣṇu 9.10 suvarṇa-ardha-ūne kośo deyaḥ śūdrasya //

Viṣṇu 9.11 tataḥ paraṃ yathā-arhaṃ dhaṭa-agny-udaka-viṣāṇām anyatamam //

Viṣṇu 9.12 dvi-guṇe^arthe yathā-abhihitāḥ samaya-kriyā vaiśyasya //

Viṣṇu 9.13 tri-guṇe rājanyasya //

Viṣṇu 9.14 kośa-varjaṃ catur-guṇe brāhmaṇasya //

Viṣṇu 9.15 na brāhmaṇasya kośaṃ dadyāt\ //

Viṣṇu 9.16 anyatra^āgāmi-kāla-samaya-nibandhana-kriyātaḥ //

Viṣṇu 9.17 kośa-sthāne brāhmaṇaṃ sīta-uddhṛta-mahī-karam eva śāpayet\ //

Viṣṇu 9.18 prāg-dṛṣṭa-doṣe svalpe^apy arthe divyānām anyatamam eva kārayet\ //

Viṣṇu 9.19 satsu viditaṃ sac caritaṃ na mahaty arthe^api //

Viṣṇu 9.20 abhiyoktā vartayec\^śīrṣam //

Viṣṇu 9.21 abhiyuktaś ca divyaṃ kuryāt\ //

Viṣṇu 9.22 rāja-droha-sāhaseṣu vinā^api śīrṣa-vartanāt //

Viṣṇu 9.23 strī-brāhmaṇa-vikalā-samartha-rogiṇāṃ tulā deyā //

Viṣṇu 9.24 sā ca na vāti vāyau //

Viṣṇu 9.25 na kuṣṭhy-a-samartha-loha-kārāṇām agnir deyaḥ //

Viṣṇu 9.26 śarad-grīṣmayoś ca //

Viṣṇu 9.27 na kuṣṭhi-paittika-brāhmaṇānāṃ viṣaṃ deyam //

Viṣṇu 9.28 prāvṛṣi ca //

Viṣṇu 9.29 na śleṣma-vyādhy-arditānāṃ bhīrūṇāṃ śvāsa-kāsinām ambu-jīvināṃ ca^udakam //

Viṣṇu 9.30 hemanta-śiśirayoś ca //

Viṣṇu 9.31 na nāstikebhyaḥ kośo deyaḥ //

Viṣṇu 9.32 na deśe vyādhi-maraka-upasṛṣṭe ce //

Viṣṇu 9.33a/ sa-caila-snātam āhūya\ sūrya-udaya upoṣitam /

Viṣṇu 9.33c/ kārayet\ sarva-divyāni deva-brāhmaṇa-saṃnidhau //

Viṣṇu_10

Viṣṇu 10.01 atha dhaṭaḥ //

Viṣṇu 10.02 catur-hasta-ucchrito dvi-hasta-āyataḥ //

Viṣṇu 10.03 tatra sāra-vṛkṣa-udbhavā pañca-hasta-āyata-ubhayataḥ-śikyā tulā //

Viṣṇu 10.04 tāṃ ca suvarṇa-kāra-kāṃsya-kāarāṇām anyatamo bibhṛyāt\ //

Viṣṇu 10.05 tatra ca^ekasmin śikye puruṣaṃ divya-kāriṇam āropayet\, dvitīye pratimānaṃ śilā-ādi //

Viṣṇu 10.06 pratimāna-puruṣau samadhṛtau su-cihnitau kṛtvā\ puruṣam avatārayet\ //

Viṣṇu 10.07 dhaṭaṃ ca samayena gṛhṇīyāt\ //

Viṣṇu 10.08 tulā-dhāraṃ ca //

Viṣṇu 10.09a/ brahma-ghnāṃ ye smṛtā lokā ye lokāḥ kūṭa-sākṣiṇām /

Viṣṇu 10.09c/ tulā-dhārasya te lokās tulāṃ dhārayato mṛṣā //

Viṣṇu 10.10a/ dharma-paryāya-vacanair dhaṭa ity abhidhīyase\ /

Viṣṇu 10.10c/ tvam eva dhaṭa jānīṣe\ na vidur\ yāni mānuṣāḥ //

Viṣṇu 10.11a/ vyavahāra-abhiśasto^ayaṃ mānuṣas tolyate\ tvayi /

Viṣṇu 10.11c/ tad enaṃ saṃśayād asmād dharmatas trātum\ arhasi\ //

Viṣṇu 10.12a/ tatas tv āropayec\^śikye bhūya eva^atha taṃ naram /

Viṣṇu 10.12c/ tulito yadi vardheta\ tataḥ śuddhaḥ sa dharmataḥ //

Viṣṇu 10.13a/ śikya-ccheda-akṣa-bhaṅgeṣu bhūyas tv āropayen\ naram /

Viṣṇu 10.13c/ evaṃ niḥsaṃśayaṃ jñānaṃ yato bhavati\ nirṇayaḥ //

Viṣṇu_11

Viṣṇu 11.01 atha^agniḥ //

Viṣṇu 11.02 ṣoḍaśa-aṅgulaṃ tāvad antaraṃ maṇḍala-saptakaṃ kuryāt\ //

Viṣṇu 11.03 tataḥ prāṅ-mukhasya prasārita-bhuja-dvayasya sapta-aśvattha-patrāṇi karayor dadyāt\ //

Viṣṇu 11.04 tāni ca kara-dvaya-sahitāni sūtreṇa veṣṭayet\ //

Viṣṇu 11.05 tatas tatra^agni-varṇaṃ loha-piṇḍaṃ pañcāśat-palikaṃ samaṃ nyaset\ //

Viṣṇu 11.06 tam ādāya\ na-ati-drutaṃ na-ati-vilambitaṃ maṇḍaleṣu pāda-nyāsaṃ kurvan vrajet\ //

Viṣṇu 11.07 tataḥ saptamaṃ maṇḍalam atītya\ bhūmau loha-piṇḍaṃ jahyāt\ //

Viṣṇu 11.08a/ yo hastayoḥ kva-cid dagdhas tam a-śuddhaṃ vinirdiṣet\ /

Viṣṇu 11.08c/ na dagdhaḥ sarvathā yas tu sa viśuddho bhaven\ naraḥ //

Viṣṇu 11.09a/ bhayād vā pātayed\ yas tu dagdho vā na vibhāvyate\ /

Viṣṇu 11.09c/ punas taṃ hārayel\ lohaṃ samayasya^aviśodhanāt //

Viṣṇu 11.10a/ karau vimṛdita-vrīhes tasya^ādāv eva lakṣayet\ /

Viṣṇu 11.10c/ abhimantrya\^asya karayor loha-piṇḍaṃ tato nyaset\ //

Viṣṇu 11.11a/ tvam agne sarva-bhūtānām antaś carasi\ sākṣivat /

Viṣṇu 11.11c/ tvam eva^agne vijānīṣe\ na vidur\ yāni mānavāḥ //

Viṣṇu 11.12a/ vyavahāra-abhiśasto^ayaṃ mānuṣaḥ śuddhim icchati\ /

Viṣṇu 11.12c/ tad enaṃ saṃśayād asmād dharmatas trātum\ arhasi\ //

Viṣṇu_12

Viṣṇu 12.01 atha^udakam //

Viṣṇu 12.02 paṅka-śaivāla-duṣṭa-grāha-matsya-jalaukā-ādi-varjite^ambhasi //

Viṣṇu 12.03 tatra ...-nābhi-magnasya^a-roga-dveṣiṇaḥ puruṣasya^anyasya jānunī gṛhītvā\^abhimantritam ambhaḥ praviśet\ //

Viṣṇu 12.04 tat-sama-kālaṃ ca na-ati-krūra-mṛdunā dhanuṣā puruṣo^aparaḥ śara-kṣepaṃ kuryāt\ //

Viṣṇu 12.05 taṃ ca^aparaḥ puruṣo javena śaram ānayet\ //

Viṣṇu 12.06a/ tan-madhye yo na dṛśyeta\ sa śuddhaḥ parikīrtitaḥ /

Viṣṇu 12.06c/ anyathā hy aviśuddhaḥ syād\ eka-aṅgasya^api darśane //

Viṣṇu 12.07a/ tvam ambhaḥ sarva-bhūtānām antaś carasi\ sākṣi-vat /

Viṣṇu 12.07c/ tvam eva^ambho vijānīṣe\ na vidur yāni mānuṣāḥ //

Viṣṇu 12.08a/ vyavahāra-abhiśato^ayaṃ mānuṣas tvayi majjati\ //

Viṣṇu 12.08c/ tad enaṃ saṃśayād asmād dharmatas trātum\ arhasi\ //

Viṣṇu_13

Viṣṇu 13.01 atha viṣam //

Viṣṇu 13.02 viṣāny a-deyāni sārvāṇi //

Viṣṇu 13.03 ṛte hima-acala-udbhavāt śārṅgāt //

Viṣṇu 13.04 tasya ca yava-saptakaṃ ghṛta-plutam abhiśastāya dadyāt\ //

Viṣṇu 13.05a/ viṣaṃ vega-klama-apetaṃ sukhena yadi jīryate\ /

Viṣṇu 13.05c/ viśuddhaṃ tam iti jñātvā\ divasa-ante visarjayet\ //

Viṣṇu 13.06a/ viṣa-tvād viṣama-tvāc ca krūraṃ tvaṃ sarva-dehinām /

Viṣṇu 13.06c/ tvam eva viṣa jānīṣe\ na vidur\ yāni mānuṣāḥ //

Viṣṇu 13.07a/ vyavahāra-abhiśasto^ayaṃ mānuṣaḥ śuddhim icchati\ /

Viṣṇu 13.07c/ tad enaṃ saṃśayād asmād dharmatas trātum\ arhasi\ //

Viṣṇu_14

Viṣṇu 14.01 atha kośaḥ //

Viṣṇu 14.02 ugrān devān samabhyarcya\ tat-snāna-udakāt prasṛti-trayaṃ pibet\ //

Viṣṇu 14.03 idaṃ mayā na kṛtam iti vadan sthāpita-devatā-abhimukhaḥ //

Viṣṇu 14.04a/ yasya paśyed\ dvi-sapta-ahāt tri-sapta-ahād atha^api vā /

Viṣṇu 14.04c/ rogo^agnir jñāti-maraṇaṃ rāja-ātaṅkaṃ atha^api vā //

Viṣṇu 14.05a/ tam aśuddhaṃ vijānīyāt\ tathā śuddhaṃ viparyaye /

Viṣṇu 14.05c/ divye ca śuddhaṃ puruṣaṃ sat kuryād\ dhārmiko nṛpaḥ //

Viṣṇu_15

Viṣṇu 15.01 atha dvādaśa putrā bhavanti\ //

Viṣṇu 15.02 sva-kṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ //

Viṣṇu 15.03 niyuktāyāṃ sa-piṇḍena^uttama-varṇena vā^utpāditaḥ kṣetra-jo dvitīyaḥ //

Viṣṇu 15.04 putrīkā-putras tṛtīyaḥ //

Viṣṇu 15.05 yas tv asyāḥ putraḥ sa me putro bhaved\ iti yā pitrā dattā sā putrikā //
Viṣṇu 15.06 putrikā-vidhiṃ vinā^api pratipāditā bhrātṛ-vihīnā putrikā^eva //

Viṣṇu 15.07 paunarbhavaś caturthaḥ //

Viṣṇu 15.08 akṣatā bhūyaḥ saṃskṛtā punar-bhūḥ //

Viṣṇu 15.09 bhūyas tv a-saṃskṛtā^api para-pūrvā //

Viṣṇu 15.10 kānīnaḥ pañcamaḥ //

Viṣṇu 15.11 pitṛ-gṛhe a-saṃskṛtayā^eva^utpāditaḥ //

Viṣṇu 15.12 sa ca pāṇi-grāhasya //

Viṣṇu 15.13 gṛhe ca gūḍha-utpannaḥ ṣaṣṭhaḥ //

Viṣṇu 15.14 yasya talpa-jas tasya^asau //

Viṣṇu 15.15 sahoḍhaḥ saptamaḥ //

Viṣṇu 15.16 yā garbhiṇī saṃskriyate\ tasyāḥ putraḥ //

Viṣṇu 15.17 sa ca pāṇi-grāhasya //

Viṣṇu 15.18 dattakaś ca^aṣṭamaḥ //

Viṣṇu 15.19 sa ca mātā-pitṛbhyāṃ yasya dattaḥ //

Viṣṇu 15.20 krītaś ca navamaḥ //

Viṣṇu 15.21 sa ca yena krītaḥ //

Viṣṇu 15.22 svayam upagato daśamaḥ //

Viṣṇu 15.23 sa ca yasya^upagataḥ //

Viṣṇu 15.24 apaviddhas tv ekādaśaḥ //

Viṣṇu 15.25 pitrā mātrā ca parityaktaḥ //

Viṣṇu 15.26 sa ca yena gṛhītaḥ //

Viṣṇu 15.27 yatra kva-cana^utpāditaś ca dvādaśaḥ //

Viṣṇu 15.28 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //

Viṣṇu 15.29 sa eva dāya-haraḥ //

Viṣṇu 15.30 sa ca^anyān bibhṛyāt\ //

Viṣṇu 15.31 an-ūḍhānāṃ sva-vitta-anurūpeṇa saṃskāraṃ kuryāt\ //

Viṣṇu 15.32 patita-klība-a-cikitsya-roga-vikalās tv a-bhāga-hāriṇaḥ //

Viṣṇu 15.33 riktha-grāhibhis te bhartavyāḥ //

Viṣṇu 15.34 teṣāṃ ca^aurasāḥ putrā bhāga-hāriṇaḥ //

Viṣṇu 15.35 na tu patitasya //

Viṣṇu 15.36 patanīye karmaṇi kṛte tv anantara-utpannāḥ //

Viṣṇu 15.37 pratilomāsu strīṣu ca^utpannāś ca^a-bhāginaḥ //

Viṣṇu 15.38 tat-putrāḥ paitāmahe^apy arthe //

Viṣṇu 15.39 aṃśa-grāhibhis te bharaṇīyāḥ //

Viṣṇu 15.40 yaś ca^artha-haraḥ sa piṇḍa-dāyī //

Viṣṇu 15.41 eka-ūḍhānām apy ekasyāḥ putraḥ sarvāsāṃ putra eva //

Viṣṇu 15.42 bhrātṛṛṇām eka-jātānāṃ ca //

Viṣṇu 15.43 putraḥ pitṛ-vitta-a-lābhe^api piṇḍaṃ dadyāt\ //

Viṣṇu 15.44a/ pun-nāmno narakād yasmāt pitaraṃ trāyate\ sutaḥ /

Viṣṇu 15.44c/ tasmāt puttra iti proktaḥ svayam eva svayaṃbhuvā //

Viṣṇu 15.45a/ ṛṇam asmin saṃnayaty\ amṛta-tvaṃ ca gacchati\ /

Viṣṇu 15.45c/ pitā putrasya jātasya paśyec\ cej jīvato mukham //

Viṣṇu 15.46a/ putreṇa lokān jayati\ pautreṇa^anantyam aśnute\ /

Viṣṇu 15.46c/ atha putrasya pautreṇa bradhnasya^āpnoti\ viṣṭapam //

Viṣṇu 15.47a/ pautra-dauhitrayor loke viśeṣo na^upapadyate\ /

Viṣṇu 15.47c/ dauhitro^api hy a-putraṃ taṃ saṃtārayati\ pautra-vat //

Viṣṇu_16

Viṣṇu 16.01 samāna-varṇāsu putrāḥ sa-varṇā bhavanti\ //

Viṣṇu 16.02 anulomāsu mātṛ-sa-varṇāḥ //

Viṣṇu 16.03 pratilomāsv ārya-vigarhitāḥ //

Viṣṇu 16.04 tatra vaiśyā-putraḥ śūdreṇa^āyogavaḥ //

Viṣṇu 16.05 pulkasa-māgadhau kṣatriyā-putrau vaiśya-śūdrābhyām //

Viṣṇu 16.06 caṇḍāla-vaidehaka-sūtāś ca brāhmaṇī-putrāḥ śūdra-viṭ-kṣatriyaiḥ //

Viṣṇu 16.07 saṃkara-saṃkarāś ca^a-saṃkhyeyāḥ //

Viṣṇu 16.08 raṅga-avataraṇam āyogavānām //

Viṣṇu 16.09 vyādha-tā pulkasānām //

Viṣṇu 16.10 stuti-kriyā māgadhānām //

Viṣṇu 16.11 vadhya-ghāti-tvaṃ caṇḍālānām //

Viṣṇu 16.12 strī-raksā taj-jīvanaṃ ca vaidehakānām //

Viṣṇu 16.13 aśva-sārathyaṃ sūtānām //

Viṣṇu 16.14 caṇḍālānāṃ bahir grāma-nivasanaṃ mṛta-caila-dhāraṇam iti viśeṣaḥ //

Viṣṇu 16.15 sarveṣāṃ ca samāna-jātibhir vivāhaḥ //

Viṣṇu 16.16 sva-pitṛ-vitta-anuharaṇaṃ ca //

Viṣṇu 16.17a/ saṃkare jātayas tv etāḥ pitṛ-mātṛ-pradarśitāḥ /

Viṣṇu 16.17c/ pracchannā vā prakāśā vā veditavyāḥ sva-karmabhiḥ //

Viṣṇu 16.18a/ brāhmaṇa-arthe gava-arthe vā deha-tyāgo^an-upaskṛtaḥ /

Viṣṇu 16.18c/ strī-bāla-ādy-avapattau ca bāhyānāṃ siddhi-kāraṇam //

Viṣṇu_17

Viṣṇu 17.01 pitā cet putrān vibhajet\ tasya sva-icchā svayam upārjite^arthe //

Viṣṇu 17.02 paitāmahe tv arthe pitṛ-putrayos tulyaṃ svāmi-tvam //

Viṣṇu 17.03 pitṛ-vibhaktā vibhāga-anantara-utpannasya bhāgaṃ dadyuḥ\ //

Viṣṇu 17.04 a-putra-dhanaṃ patny-abhigāmi //

Viṣṇu 17.05 tad-abhāve duhitṛ-gāmi //

Viṣṇu 17.06 tad-abhāve pitṛ-gāmi //

Viṣṇu 17.07 tad-abhāve mātṛ-gāmi //

Viṣṇu 17.08 tad-abhāve bhrātṛ-gāmi //

Viṣṇu 17.09 tad-abhāve bhrātṛ-putra-gāmi //

Viṣṇu 17.10 tad-abhāve bandhu-gāmi //

Viṣṇu 17.11 tad-abhāve sa-kulya-gāmi //

Viṣṇu 17.12 tad-abhāve saha-adhyāyi-gāmi //

Viṣṇu 17.13 tad-abhāve brāhmaṇa-dhana-varjaṃ rāja-gāmi //

Viṣṇu 17.14 brāhmaṇa-artho brāhmaṇānām //

Viṣṇu 17.15 vānaprastha-dhanam ācāryo gṛhṇīyāt\ //

Viṣṇu 17.16 śiṣyo vā //

Viṣṇu 17.17a/ saṃsṛṣṭinas tu saṃsṛṣṭī sa-udarasya tu sa-udaraḥ /

Viṣṇu 17.17c/ dadyād\ apaharec\ ca^aṃśaṃ jātasya ca mṛtasya ca //

Viṣṇu 17.18 pitṛ-mātṛ-suta-bhrātṛ-dattam, adhyagny-upāgatam, ādhivedanikaṃ, bandhu-dattaṃ, śulkam, anvādheyakam iti strī-dhanam //

Viṣṇu 17.19 brāhma-ādiṣu caturṣu vivāheṣv a-prajāyām atītāyāṃ tad-bhartuḥ //

Viṣṇu 17.20 śeṣeṣu ca pitā haret\ //

Viṣṇu 17.21 sarveṣv eva prasūtāyāṃ yad-dhanaṃ tat duhitṛ-gāmi //

Viṣṇu 17.22a/ patyau jīvati\ yaḥ strībhir alaṃ-kāro dhṛto bhavet\ /

Viṣṇu 17.22c/ na taṃ bhajeran\ dāyā-dā bhajamānāḥ patanti\ te //

Viṣṇu 17.23a/ aneka-pitṛkāṇāṃ tu pitṛto^aṃśa-prakalpanā /

Viṣṇu 17.23c/ yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta\ na^itaraḥ //

Viṣṇu_18

Viṣṇu 18.01 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ\, te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ\ //

Viṣṇu 18.02 tatra brāhmaṇī-putraś caturo^aṃśān ādadyāt\ //

Viṣṇu 18.03 kṣatriyā-putras trīn //

Viṣṇu 18.04 dvāv aṃśau vaiśyā-putraḥ //
Viṣṇu 18.05 śūdrā-putras tv ekam //

Viṣṇu 18.06 atha cet śūdra-varjaṃ brāhmaṇasya putra-trayaṃ bhavet\, tadā tad-dhanaṃ navadhā vibhajeyuḥ\ //

Viṣṇu 18.07 varna-anukrameṇa catus-tri-dvi-bhāgī-kṛtān aṃśān ādadyuḥ\ //

Viṣṇu 18.08 vaiśya-varjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ ca^ādadyuḥ\ //

Viṣṇu 18.09 kṣatriya-varjam saptadhā kṛtaṃ caturo dvāv ekaṃ ca //

Viṣṇu 18.10 brāhmaṇa-varjaṃ ṣaḍdhā kṛtaṃ trīn dvāv ekaṃ ca //

Viṣṇu 18.11 kṣatriyasya kṣatriyā-vaiśyā-śūdrā-putreṣv ayam eva vibhāgaḥ //

Viṣṇu 18.12 atha brāhmaṇasya brāhmaṇa-kṣatriyau putrau syātāṃ\, tadā saptadhā kṛtād dhanād brāhmaṇaś caturo^aṃśān ādadyāt\ //

Viṣṇu 18.13 trīn rājanyaḥ //

Viṣṇu 18.14 atha brāhmaṇasya brāhmaṇa-vaiśyau, tadā ṣaḍdhā vibhaktasya caturo^aṃśān brāhmaṇas tv ādadyāt\ //

Viṣṇu 18.15 dvāv aṃśau vaiśyaḥ //

Viṣṇu 18.16 atha brāhmaṇasya brāhmaṇa-śūdrau putrau syātāṃ\, tadā tad-dhanam pañcadhā vibhajeyātām\ //

Viṣṇu 18.17 caturo^aṃśān brāhmaṇas tv ādadyāt\ //

Viṣṇu 18.18 ekaṃ śūdraḥ //

Viṣṇu 18.19 atha brāhmaṇasya kṣatriyasya vā kṣatriya-vaiśyau putrau syātāṃ\, tadā tad-dhanaṃ pañcadhā vibhajeyātām\ //

Viṣṇu 18.20 trīn aṃśān kṣatriyas tv ādadyāt\ //

Viṣṇu 18.21 dvāv aṃśau vaiśyaḥ //

Viṣṇu 18.22 atha brāhmaṇasya kṣatriyasya vā kṣatriya-śūdrau putrau syātāṃ\, tadā tad-dhanaṃ caturdhā vibhajeyātām\ //

Viṣṇu 18.23 trīn aṃśān kṣatriyas tv ādadyāt\ //

Viṣṇu 18.24 ekaṃ śūdraḥ //

Viṣṇu 18.25 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśya-śūdrau putrau syātāṃ\, tadā tad-dhanaṃ tridhā vibhajeyātām\ //

Viṣṇu 18.26 dvāv aṃśau vaiśyas tv ādadyāt\ //

Viṣṇu 18.27 ekaṃ śūdraḥ //

Viṣṇu 18.28 atha^eka-putrā brāhmaṇasya brāhmaṇa-kṣatriya-vaiśyāḥ sarva-harāḥ //

Viṣṇu 18.29 kṣatriyasya rājanya-vaiśyau //

Viṣṇu 18.30 vaiśyasya vaiśyaḥ //

Viṣṇu 18.31 śūdraḥ śūdrasya //

Viṣṇu 18.32 dvi-jātīnāṃ śūdras tv ekaḥ putro^ardha-haraḥ //

Viṣṇu 18.33 a-putra-rikthasya yā gatiḥ, sā^atra^ardhasya dvitīyasya //

Viṣṇu 18.34 mātaraḥ putra-bhāga-anusāreṇa bhāga-apahāriṇyaḥ //

Viṣṇu 18.35 an-ūḍhāś ca duhitaraḥ //

Viṣṇu 18.36 samāna-varṇāḥ putrāḥ samān aṃśān ādadyuḥ\ //

Viṣṇu 18.37 jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ\ //

Viṣṇu 18.38 yadi dvau brāhmaṇī-putrau syātām\ ekaḥ śūdrā-putraḥ, tadā navadhā vibhaktasya^arthasya brāhmaṇī-putrāv aṣṭau bhāgān ādadyātām\ ekaṃ śūdrā-putraḥ //

Viṣṇu 18.39 atha śūdrā-putrāv ubhau syātām\ eko brāhmaṇī-putraḥ, tadā ṣaḍdhā vibhaktasya^arthasya caturo^aṃśān brāhmaṇas tv ādadyāt\, dvāv aṃśau śūdrā-putrau //

Viṣṇu 18.40 anena krameṇa^anyatra^apy aṃśa-kalpanā bhavati\ //

Viṣṇu 18.41a/ vibhaktāḥ saha jīvanto vibhajeran\ punar yadi /

Viṣṇu 18.41c/ samas tatra vibhāgaḥ syāj\ jyeiṣṭhyaṃ tatra na vidyate\ //

Viṣṇu 18.42a/ anupaghnan pitṛ-dravyaṃ śrameṇa yad upārjayet\ /

Viṣṇu 18.42c/ svayam īhita-labdhaṃ tan na^a-kāmo dātum\ arhati\ //

Viṣṇu 18.43a/ paitṛkaṃ tu yadā dravyam an-avāptaṃ yad āpnuyāt\ /

Viṣṇu 18.43c/ na tat putrair bhajet\ sa-ardham a-kāmaḥ svayam arjitam //

Viṣṇu 18.44a/ vastraṃ patram alaṃkāraḥ kṛta-annam udakaṃ striyaḥ /

Viṣṇu 18.44c/ yoga-kṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam //

Viṣṇu_19

Viṣṇu 19.01 mṛtaṃ dvijaṃ na śūdreṇa nirhārayet\ //

Viṣṇu 19.02 na śūdraṃ dvijena //

Viṣṇu 19.03 pitaraṃ mātaraṃ ca putrā nirhareyuḥ\ //

Viṣṇu 19.04 na dvijaṃ pitaram api śūdrāḥ //

Viṣṇu 19.05 brāhmaṇam a-nāthaṃ ye brāhmaṇā nirharanti\ te svarga-loka-bhājaḥ //

Viṣṇu 19.06 nirhṛtya\ ca bāndhavaṃ pretaṃ saṃṣkṛtya^a-pradakṣiṇena citām abhigamya\^apsu sa-vāsaso nimajjanaṃ kuryuḥ\ //

Viṣṇu 19.07 pretasya^udaka-nirvapaṇaṃ kṛtvā\^ekaṃ piṇḍaṃ kuśeṣu dadyuḥ\ //

Viṣṇu 19.08 privartita-vāsasaś ca nimba-patrāṇi vidaśya\ dvāry aśmani pada-nyāsaṃ kṛtvā\ gṛhaṃ praviśeyuḥ\ //

Viṣṇu 19.09 akṣatāṃś ca^agnau kṣipeyuḥ\ //

Viṣṇu 19.10 caturthe divase^asthi-saṃcayanaṃ kuryuḥ\ //

Viṣṇu 19.11 teṣāṃ gaṅgā-ambhasi prakṣepaḥ //

Viṣṇu 19.12 yāvat saṃkhyam asthi puruṣasya gaṅgā-ambhasi tiṣṭhati\, tāvad varṣa-sahasrāṇi svarga-lokam adhitiṣṭhati\ //

Viṣṇu 19.13 yāvad āśaucaṃ tāvat pretasya^udakaṃ piṇḍam ekaṃ ca dadyuḥ\ //

Viṣṇu 19.14 krīta-labdha-aśanāś ca bhaveyuḥ\ //

Viṣṇu 19.15 a-māṃsa-aśanāś ca //

Viṣṇu 19.16 sthaṇḍila-śāyinaḥ //

Viṣṇu 19.17 pṛthak-śāyinaś ca //

Viṣṇu 19.18 grāmān niṣkramya\^āśauca-ante kṛta-śmaśru-karmāṇas tila-kalkaiḥ sarṣapa-kalkair vā snātāḥ parivartita-vāsaso gṛhaṃ praviśeyuḥ\ //

Viṣṇu 19.19 tatra śāntiṃ kṛtvā\ brāhmaṇānāṃ ca pūjanaṃ kuryuḥ\ //

Viṣṇu 19.20 devāḥ parokṣa-devāḥ, pratyakṣa-devā brāhmāṇāḥ //

Viṣṇu 19.21 brāhmaṇair lokā dhāryante\ //

Viṣṇu 19.22a/ brāhmaṇānāṃ prasādena divi tiṣṭhanti\ devatāḥ /

Viṣṇu 19.22c/ brāhmaṇa-abhihitaṃ vākyaṃ na mithyā jāyate\ kva-cit //

Viṣṇu 19.23a/ yad brāhmaṇās tuṣṭa-tamā vadanti\ tad devatāḥ pratyabhinandayanti\ /

Viṣṇu 19.23c/ tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti\ pratyakṣa-deveṣu parokṣa-devāḥ //

Viṣṇu 19.24a/ duḥkha-anvitānāṃ mṛta-bāndhavānām āśvāsanaṃ kuryur\ adīna-sattvāḥ /

Viṣṇu 19.24c/ vākyais tu yair bhūmi tava^abhidhāsye\ vākyāny ahaṃ tāni mano^abhirāme\ //

Viṣṇu_20

Viṣṇu 20.01 yad uttara-ayaṇaṃ tad ahar devānām //

Viṣṇu 20.02 dakṣiṇa-ayanaṃ rātriḥ //

Viṣṇu 20.03 saṃvatsaro^aho-rātraḥ //

Viṣṇu 20.04 tat-triṃśatā māsāḥ //

Viṣṇu 20.05 māsā dvādaśa varṣam //

Viṣṇu 20.06 dvādaśa varṣa-śatāni divyāni kali-yugam //

Viṣṇu 20.07 dvi-guṇāni dvāparam //

Viṣṇu 20.08 tri-guṇāni tretā //

Viṣṇu 20.09 catur-guṇāni kṛta-yugam //

Viṣṇu 20.10 dvādaśa-varṣa-sahasrāṇi divyāni catur-yugam //

Viṣṇu 20.11 catur-yugāṇām eka-saptatir manv-antaram //

Viṣṇu 20.12 catur-yuga-sahasram ca kalpaḥ //
Viṣṇu 20.13 sa ca pitāmahasya^ahaḥ //

Viṣṇu 20.14 tāvatī ca^asya rātriḥ //

Viṣṇu 20.15 evaṃ-vidhena^aho-rātreṇa māsa-varṣa-gaṇanayā sarvasya^eva brahmaṇo varṣa-śatam āyuḥ //

Viṣṇu 20.16 brahma-āyuṣā ca paricchinnaḥ pauruṣo divasaḥ //

Viṣṇu 20.17 tasya^ante mahā-kalpaḥ //

Viṣṇu 20.18 tāvaty eva^asya niśā //

Viṣṇu 20.19 paurūṣeyāṇām aho-rātrāṇām atītānāṃ saṃkhyā^eva na^asti\ //

Viṣṇu 20.20 na ca bhaviṣyāṇām //

Viṣṇu 20.21 an-ādy-antatvāt kālasya //

Viṣṇu 20.22a/ evam asmin nir-ālambe kāle satata-yāyini /

Viṣṇu 20.22c/ na tad-bhūtaṃ prapaśyāmi\ sthitir yasya bhaved\ dhruvā //

Viṣṇu 20.23a/ gaṅgāyāḥ sikatā dhārās tathā varṣati\ vāsave /

Viṣṇu 20.23c/ śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //

Viṣṇu 20.24a/ caturdaśa vinaśyanti\ kalpe kalpe sura-īśvarāḥ /

Viṣṇu 20.24c/ sarva-loka-pradhānāś ca manavaś ca caturdaśa //

Viṣṇu 20.25a/ bahūni^indra-sahasrāṇi daitya-indra-niyutāni ca /

Viṣṇu 20.25c/ vinaṣtāni^iha kālena manujeṣv atha kā kathā //

Viṣṇu 20.26a/ rāja-ṛṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ /

Viṣṇu 20.26c/ devā brahma-ṛṣayaś ca^eva kālena nidhanaṃ gatāḥ //

Viṣṇu 20.27a/ ye samarthā jagaty asmin sṛṣṭi-saṃhāra-kāraṇe /

Viṣṇu 20.27c/ te^api kālena nīyante\ kālo hi dur-atikramaḥ //

Viṣṇu 20.28a/ ākramya\ sarvaḥ kālena para-lokaṃ ca nīyate\ /

Viṣṇu 20.28c/ karma-pāśa-vaśo jantus tatra kā paridevanā //

Viṣṇu 20.29a/ jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /

Viṣṇu 20.29c/ arthe duṣ-parihārye^asmin na^asti\ loke sahāya-tā //

Viṣṇu 20.30a/ śocanto na^upakurvanti\ mṛtasya^iha janā yataḥ /

Viṣṇu 20.30c/ ato na roditavyaṃ hi kriyā kāryā sva-śaktitaḥ //

Viṣṇu 20.31a/ su-kṛtaṃ duṣ-kṛtaṃ ca^ubhau sahāyau yasya gacchataḥ /

Viṣṇu 20.31c/ bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //

Viṣṇu 20.32a/ bāndhavānām a-śauce tu sthitiṃ preto na vindati\ /

Viṣṇu 20.32c/ atas tv abhyeti\ tān eva piṇḍa-toya-pradāyinaḥ //

Viṣṇu 20.33a/ arvāk sa-piṇdī-karaṇāt preto bhavati\ yo mṛtaḥ /
Viṣṇu 20.33c/ preta-loka-gatasya^annaṃ sa-uda-kumbhaṃ prayacchata\ //

Viṣṇu 20.34a/ pitṛ-loka-gataś ca^annaṃ śrāddhe bhuṅkte svadhā-samam /

Viṣṇu 20.34c/ pitṛ-loka-gatasya^asya tasmāc^śrāddhaṃ prayacchata\ //

Viṣṇu 20.35a/ deva-tve yātanā-sthāne tiryag-yonau tathā^eva ca /

Viṣṇu 20.35c/ mānuṣye ca tathā^āpnoti śrādhaṃ dattaṃ sva-bāndhavaiḥ //

Viṣṇu 20.36a/ pretasya śrāddha-kartuś ca puṣṭiḥ śrāddhe kṛte dhruvam /

Viṣṇu 20.36c/ tasmāc^śrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā\ nir-arthakam //

Viṣṇu 20.37a/ etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ /

Viṣṇu 20.37c/ na^upakuryān\ naraḥ śocan pretasya^ātmana eva ca //

Viṣṇu 20.38a/ dṛṣṭvā\ lokam an-ākrandaṃ mriyamāṇāṃś ca bāndhavān /

Viṣṇu 20.38c/ dharmam ekaṃ sahāya-arthaṃ varayadhvaṃ\ sadā narāḥ //

Viṣṇu 20.39a/ mṛto^api bāndhavaḥ śakto na^anugantuṃ\ naraṃ mṛtam /

Viṣṇu 20.39c/ jāyā-varjaṃ hi sarvasya yāmyaḥ panthā virudhyate\ //

Viṣṇu 20.40a/ dharma eko^anuyāty\ enaṃ yatra kva-cana gāminam /

Viṣṇu 20.40c/ nanv a-sāre nṛ-loke^asmin dharmaṃ kuruta\ mā ciram //

Viṣṇu 20.41a/ śvaḥ kāryam adya kurvīta\ pūrva-ahṇe ca^apara-ahṇikam /

Viṣṇu 20.41c/ na hi pratīkṣate\ mṛtyuḥ kṛtaṃ vā^asya na vā^a-kṛtam //

Viṣṇu 20.42a/ kṣetra-āpaṇa-gṛha-āsaktam anyatra gata-mānasam /

Viṣṇu 20.42c/ vṛkī^iva^uraṇam āsādya\ mṛtyur ādāya\ gacchati\ //

Viṣṇu 20.43a/ na kālasya priyaḥ kaś-cid dveṣyaś ca^asya na vidyate\ /

Viṣṇu 20.43c/ āyuṣye karmaṇi kṣīṇe prasahya\ harate\ janam //

Viṣṇu 20.44a/ na^a-prāpta-kālo mriyate viddhaḥ śara-śatair api /

Viṣṇu 20.44c/ kuśa-agreṇa^api saṃṣpṛṣṭaḥ prāpta-kālo na jīvati\ //

Viṣṇu 20.45a/ na^auśadhāni na mantrāś ca na homā na punar japāḥ /

Viṣṇu 20.45c/ trāyante\ mṛtyunā^upetaṃ jarayā vā^api mānavam //

Viṣṇu 20.46a/ āgāminam an-arthaṃ hi pravidhāna-śatair api /

Viṣṇu 20.46c/ na nivārayituṃ\ śaktas tatra kā paridevanā //

Viṣṇu 20.47a/ yathā dhenu-sahasreṣu vatso vindati\ mātaram /

Viṣṇu 20.47c/ tathā pūrva-kṛtaṃ karma kartāraṃ vindate\ dhruvam //

Viṣṇu 20.48a/ a-vyakta-ādīni bhūtāni vyakta-madhyāni ca^apy atha /

Viṣṇu 20.48c/ a-vyakta-nidhanāny eva tatra kā paridevanā //

Viṣṇu 20.49a/ dehino^asmin yathā dehe kaumāraṃ yauvanaṃ jarā /

Viṣṇu 20.49c/ tahtā deha-antara-prāptir dhīras tatra na muhyati\ //

Viṣṇu 20.50a/ gṛhṇāti\^iha yathā vastraṃ tyaktvā\ pūrva-dhṛtaṃ naraḥ /

Viṣṇu 20.50c/ gṛhṇāty\ evaṃ navaṃ dehī dehaṃ karma-nibandhanam //

Viṣṇu 20.51a/ na^enaṃ chindanti\ śastrāṇi na^enaṃ dahati\ pāvakaḥ /

Viṣṇu 20.51c/ na ca^enaṃ kledayanty\ āpo na śoṣayati\ mārutaḥ //

Viṣṇu 20.52a/ a-cchedyo^ayam a-dāhyo^ayam a-kledyo^a-śoṣya eva ca /

Viṣṇu 20.52c/ nityaḥ satata-gaḥ sthāṇur a-calo^ayaṃ sanātanaḥ //

Viṣṇu 20.53a/ a-vyakto^ayam a-cintyo^ayam a-vikāryo^ayam ucyate /

Viṣṇu 20.53c/ tasmād evaṃ viditvā\^enaṃ na^anuśocitum\ arhatha\ //

Viṣṇu_21

Viṣṇu 21.01 atha^āśauca-vyapagame su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācāntas tv evaṃ-vidhān eva brāhmaṇān yathā-śakti udaṅ-mukhān gandha-mālya-vastra-alaṃkāra-ādibhiḥ pūjitān bhojayet\ //

Viṣṇu 21.02 ekavan-mantrān ūhed\ eka-uddiṣṭe //

Viṣṇu 21.03 ucchiṣṭa-saṃnidhāv ekam eva tan-nāma-gotrābhyāṃ piṇḍaṃ nirvapet\ //

Viṣṇu 21.04 bhukta-vatsu brāhmaṇeṣu dakṣiṇayā^abhipūjiteṣu preta-nāma-gotrābhyāṃ datta-akṣayya-udakaḥ catur-aṅgula-pṛthvīḥ tāvad-antarāḥ tāvad-adhaḥ-khātāḥ vitasty-āyatāḥ tisraḥ karṣūḥ kuryāt\ //

Viṣṇu 21.05 karṣū-samīpe ca^agni-trayam upasamādhāya\ paristīrya\ tatra^eka-ekasmin āhuti-trayaṃ juhuyāt\ //

Viṣṇu 21.06 somāya pitṛ-mate svadhā namaḥ //

Viṣṇu 21.07 agnaye kavya-vāhanāya svathā namaḥ //

Viṣṇu 21.08 yamāya^aṅgirase svadhā namaḥ //

Viṣṇu 21.09 sthāna-traye ca prāgvat piṇḍa-nirvapaṇaṃ kuryāt\ //

Viṣṇu 21.10 anna-dadhi-ghṛta-madhu-māṃsaiḥ karṣū-trayaṃ pūrayitvā\ etat ta iti japet\ //

Viṣṇu 21.11 evaṃ mṛta-ahe prati-māsaṃ kuryāt\ //

Viṣṇu 21.12 saṃvatsara-ante pretāya tat-pitre tat-pitāmahāya tat-prapitāmahāya ca brāhmaṇān deva-pūrvān bhojayet\ //

Viṣṇu 21.13 atra^agnau-karaṇam āvāhanaṃ pādyaṃ ca kuryāt\ //

Viṣṇu 21.14 saṃsṛjatu\ tvā pṛthivī samānī ca iti ca preta-pādya-pātre pitṛ-pādya-pātra-traye yojayet\ //

Viṣṇu 21.15 ucchiṣṭa-saṃnidhau piṇḍa-catuṣṭayaṃ kuryāt\ //

Viṣṇu 21.16 brāhmaṇāṃś ca sva-āca-antān datta-dakṣiṇāṃś ca^anuvrajya\ visarjayet\ //

Viṣṇu 21.17 tataḥ preta-piṇḍaṃ pādya-pātra-udaka-vat piṇḍa-traye nidadhyāt\ //

Viṣṇu 21.18 karṣū-traya-saṃnikrṣe^apy evam eva //

Viṣṇu 21.19 sa-piṇḍī-karaṇaṃ māsika-artha-vat dvādaśa-ahaṃ śrāddhaṃ kṛtvā\ trayodaśe^ahni vā kuryāt\ //

Viṣṇu 21.20 mantra-varjaṃ hi śūdrāṇāṃ dvādaśe^ahni //

Viṣṇu 21.21 saṃvatsara-abhyantare yady adhimāso bhavet\, tadā māsika-arthe dinam ekaṃ vardhayet\ //

Viṣṇu 21.22a/ sa-piṇḍī-karaṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet\ /

Viṣṇu 21.22c/ yāvaj jīvaṃ tathā kuryāc\^śrāddhaṃ tu prativatsaram //

Viṣṇu 21.23a/ arvāk sa-piṇḍī-karaṇaṃ yasya saṃvatsarāt kṛtaṃ /

Viṣṇu 21.23c/ tasya^apy annaṃ sa-uda-kumbhaṃ dadyād\ varṣaṃ dvi-janmane //

Viṣṇu_22

Viṣṇu 22.01 brāhmaṇasya sa-piṇḍānāṃ janana-maraṇayor daśa-aham āśaucam //

Viṣṇu 22.02 dvādaśa-ahaṃ rājanyasya //

Viṣṇu 22.03 pañcadaśa-ahaṃ vaiśyasya //

Viṣṇu 22.04 māsaṃ śūdrasya //

Viṣṇu 22.05 sa-piṇḍatā ca puruṣe saptame vinivartate\ //

Viṣṇu 22.06 āśauce homa-dāna-pratigraha-sva-adhyāyā nivartante\ //

Viṣṇu 22.07 na^āśauce kasya-cid annam aśnīyāt\ //

Viṣṇu 22.08 brāhmaṇa-ādīnām aśauce yaḥ sakṛd eva^annam atti\ tasya tāvad āśaucaṃ yāvat teṣām //

Viṣṇu 22.09 āśauśa-apagame prāyaścittaṃ kuryāt\ //

Viṣṇu 22.10 sa-varṇasya^āśauce dvijo bhuktvā\ sravantīm āsādya\ tan-nimagnas trir-aghamarṣaṇaṃ japtvā\^uttīrya\ gāyatry-aṣṭa-sahasraṃ japet\ //

Viṣṇu 22.11 kṣatriya-āśauce brāhmaṇas tv etad eva^upoṣitaḥ kṛtvā\ śudhyati\ //

Viṣṇu 22.12 vaiśya-āśauce rājanyaś ca //

Viṣṇu 22.13 vaiśya-āśauce brāhmaṇas tri-rātra-upoṣitaś ca //

Viṣṇu 22.14 brāhmaṇa-āśauce rājanyaḥ kṣatriya-āśauce vaiśyaś ca sravantīm āsādya\ gāyatrī-śata-pañcakaṃ japet\ //

Viṣṇu 22.15 vaiśyaś ca brāhmaṇa-āśauce gāyatry-aṣṭa-śataṃ japet\ //

Viṣṇu 22.16 śūdra-āśauce dvijo bhuktvā\ prājāpatyaṃ caret\ //

Viṣṇu 22.17 śūdraś ca dvija-āśauce snānam ācaret\ //

Viṣṇu 22.18 śūdraḥ śūdra-āśauce snātaḥ pañca-gavyaṃ pibet\ //

Viṣṇu 22.19 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //

Viṣṇu 22.20 mṛte svāminy ātmīyam //

Viṣṇu 22.21 hīna-varṇānām adhika-varṇeṣu sa-piṇḍeṣu tad-aśauca-vyapagame śuddhiḥ //

Viṣṇu 22.22 brāhmaṇasya kṣatri-viṭ-śūdreṣu sa-piṇḍeṣu ṣaḍ-rātra-tri-rātra-eka-rātraiḥ //

Viṣṇu 22.23 kṣatriyasya viṭ-śūdrayoḥ ṣaḍ-rātra-tri-rātrābhyām //

Viṣṇu 22.24 vaiśyasya śūdreṣu ṣaḍ-rātreṇa //

Viṣṇu 22.25 māsa-tulyair aho-rātrair garbha-srāve //

Viṣṇu 22.26 jāta-mṛte mṛta-jāte vā kulasya sadyaḥ śaucam //

Viṣṇu 22.27 a-danta-jāte bāle prete sadya eva //

Viṣṇu 22.28 na^asya^agni-saṃskāro na^udaka-kriyā //

Viṣṇu 22.29 danta-jāte tv a-kṛta-cūḍe tv aho-rātreṇa //

Viṣṇu 22.30 kṛta-cūḍe tv a-saṃskṛte tri-rātreṇa //

Viṣṇu 22.31 tataḥ paraṃ yathā^ukta-kālena //

Viṣṇu 22.32 strīṇāṃ vivāhaḥ saṃskāraḥ //

Viṣṇu 22.33 saṃskṛtāsu strīṣu na^āśaucaṃ pitṛ-pakṣe //

Viṣṇu 22.34 tat-prasava-maraṇe cet pitṛ-gṛhe syātāṃ\ , tadā eka-rātraṃ tri-rātraṃ ca //

Viṣṇu 22.35 janana-āśauca-madhye yady aparaṃ janana-āśaucaṃ syāt\ , tadā pūrva-āśauca-vyapagame śuddhiḥ //

Viṣṇu 22.36 rātri-śeṣe dina-dvayena //

Viṣṇu 22.37 prabhāte\ dina-trayeṇa //

Viṣṇu 22.38 maraṇa-āśauca-madhye jñāti-maraṇe^apy evam //

Viṣṇu 22.39 śrutvā\ deśa-antara-stho janana-maraṇe āśauca-śeṣeṇa śudhyet\ //

Viṣṇu 22.40 vyatīte^aśauce saṃvatsara-antas tv eka-rātreṇa //

Viṣṇu 22.41 tataḥ paraṃ snānena //

Viṣṇu 22.42 ācārye mātāmahe ca vyatīte tri-rātreṇa //

Viṣṇu 22.43a/ an-auraseṣu putreṣu jāteṣu ca mṛteṣu ca /

Viṣṇu 22.43c/ para-pūrvāsu bhāryāsu prasūtāsu mṛtāsu ca //

Viṣṇu 22.44 ācārya-patnī-putra-upādhyāya-mātula-śvaśura-śvaśurya-sahādhyāyi-śiṣyeṣv atīteṣv eka-rātreṇa //

Viṣṇu 22.45 sva-deśa-rājani ca //

Viṣṇu 22.46 a-sapiṇḍe sva-veśmani mṛte ca //

Viṣṇu 22.47 bhṛgv-agny-anāśaka-ambu-saṃgrāma-vidyun-nṛpa-hatānāṃ na^āśaucam //

Viṣṇu 22.48 na rājñāṃ raja-karmaṇi //

Viṣṇu 22.49 na vratināṃ vrate //

Viṣṇu 22.50 na satriṇāṃ satre //

Viṣṇu 22.51 na kārūṇāṃ kāru-karmaṇi //

Viṣṇu 22.52 na rāja-ājñā-kāriṇāṃ tad-icchayā //

Viṣṇu 22.53 na deva-pratiṣṭhā-vivāhayoḥ pūrva-saṃbhṛtayoḥ //

Viṣṇu 22.54 na deśa-vibhrame //

Viṣṇu 22.55 āpady api ca kaṣṭāyām //

Viṣṇu 22.56 ātma-tyāginaḥ patitāś ca na^āśauca-udaka-bhājaḥ //

Viṣṇu 22.57 patitasya dāsī mṛte^ahni padā apāṃ ghaṭam apavarjayet\ //

Viṣṇu 22.58 udbandhana-mṛtasya yaḥ pāśaṃ chindyāt\ sa tapta-kṛcchreṇa śudhyati\ //

Viṣṇu 22.59 ātma-tyāgināṃ saṃskartā ca //

Viṣṇu 22.60 tad-aśru-pāta-kārī ca //

Viṣṇu 22.61 sarvasya^eva pretasya bāndhavaiḥ saha-aśru-pātaṃ kṛtvā\ snānena //

Viṣṇu 22.62 a-kṛte^asthi-saṃcaye sa-caila-snānena //

Viṣṇu 22.63 dvijaḥ śūdra-preta-anugamanaṃ kṛtvā\ sravantīm āsādya\ tan-nimagnaḥ trir-aghamarṣaṇaṃ japtvā\^uttīrya\ gāyatry-aṣṭa-sahasraṃ japet\ //

Viṣṇu 22.64 dvija-pretasya^aṣṭa-śatam //

Viṣṇu 22.65 śūdraḥ preta-anugamanaṃ kṛtvā snānam ācaret\ //

Viṣṇu 22.66 citā-dhūma-sevane sarve varṇāḥ snānam ācareyuḥ\ //

Viṣṇu 22.67 maithune duḥ-svapne rudhira-upagata-kaṇṭhe vamana-virekayoś ca //

Viṣṇu 22.68 śmaśru-karmaṇi kṛte ca //

Viṣṇu 22.69 śava-spṛśaṃ ca spṛṣṭvā\ rajasvalā-caṇḍāla-yūpāṃś ca //

Viṣṇu 22.70 bhakṣya-varjaṃ pañca-nakha-śavaṃ tad-asthi-snehaṃ ca //

Viṣṇu 22.71 sarveṣv eteṣu snāneṣu vastraṃ na^a-prakṣālitaṃ bibhṛyāt\ //

Viṣṇu 22.72 rajasvalā caturthe^ahni snānāc^śudhyati\ //

Viṣṇu 22.73 rajasvalā hīna-varṇāṃ rajasvalāṃ spṛṣṭvā\ na tāvad aśnīyāt\ yāvan na śuddhā //

Viṣṇu 22.74 sa-varṇām adhika-varṇāṃ vā spṛṣṭvā\ sadyaḥ snātvā\ śudhyati\ //

Viṣṇu 22.75 kṣutvā\ suptvā\ bhuktvā\ bhojana-adhyayana-īpsuḥ pītvā\ snātvā\ niṣṭhīvya\ vāsaḥ paridhāya\ rathyām ākramya\ mūtra-purīṣaṃ kṛtvā\ pañca-nakha-asthi a-snehaṃ spṛṣṭvā\ ca^ācamet\ //

Viṣṇu 22.76 caṇḍāla-mleccha-saṃbhāṣaṇe ca //

Viṣṇu 22.77 nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś ca^upahato mṛt-toyais tad-aṅgaṃ prakṣālya\ śudhyet\ //

Viṣṇu 22.78 anyatra^upahato mṛt-toyais tad-aṅgaṃ prakṣālya\ snānena //

Viṣṇu 22.79 vaktra-upahatas tv upoṣya\ snātvā\ pañca-gavyena //

Viṣṇu 22.80 daśana-cchada-upahataś ca //

Viṣṇu 22.81a/ vasā śukram asṛṅ majjā mūtraṃ viṭ karṇa-viṇ-nakhāḥ /

Viṣṇu 22.81c/ śleṣma-aśru dūṣikā svedo dvādaśa^ete nṛṇāṃ malāḥ //

Viṣṇu 22.82a/ gauḍī mādhvī ca paiṣṭī ca jjñeyā tri-vidhā surā /
Viṣṇu 22.82c/ yathā^eva^ekā tathā sarvā na pātavyā dvijātibhiḥ //

Viṣṇu 22.83a/ mādhūkam aikṣavaṃ ṭāṅkaṃ kaulaṃ khārjūra-pānase /

Viṣṇu 22.83c/ mṛdvīkā-rasa-mādhvīke maireyaṃ nārikela-jam //

Viṣṇu 22.84a/ a-medhyāni daśa^etāni madyāni brāhmaṇasya ca /

Viṣṇu 22.84c/ rājanyaś ca^eva vaiśyaś ca spṛṣṭvā\^etāni na duṣyataḥ //

Viṣṇu 22.85a/ guroḥ pretasya śiṣyas tu pitṛ-medhaṃ samācaran /

Viṣṇu 22.85c/ preta-āhāraiḥ samaṃ tatra daśa-rātreṇa śudhyati\ //

Viṣṇu 22.86a/ ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /

Viṣṇu 22.86c/ nirhṛtya\ tu vratī pretān na vratena viyujyate\ //

Viṣṇu 22.87a/ ādiṣṭī na^udakaṃ *kuryād\ ā vratasya samāpanāt / [kṛryād]

Viṣṇu 22.87c/ samāpte tu^udakaṃ kṛtvā\ tri-rātreṇa^eva śudhyati\ //

Viṣṇu 22.88a/ jñānaṃ tapo^agnir āhāro mṛn-mano vāry-upāñjanam /

Viṣṇu 22.88c/ vāyuḥ karma-arka-kālau ca śuddhi-kartṛṛṇi dehinām //

Viṣṇu 22.89a/ sarveṣām eva śaucānām anna-śaucaṃ paraṃ smṛtam /

Viṣṇu 22.89c/ yo^anne śuciḥ sa hi śucir na mṛd-vāri-śuciḥ śuciḥ //

Viṣṇu 22.90a/ kṣāntyā śudhyanti\ vidvāṃso dānena^a-kārya-kāriṇaḥ /

Viṣṇu 22.90c/ pracchanna-pāpā japyena tapasā veda-vit-tamāḥ //

Viṣṇu 22.91a/ mṛt-toyaiḥ śudhyate\ śodhyaṃ nadī vegena śudhyati\ /

Viṣṇu 22.91c/ rajasā strī mano-duṣṭā saṃnyāsena dvija-uttamāḥ //

Viṣṇu 22.92a/ adbhir gātrāṇi śudhyanti\ manaḥ satyena śudhyati\ /

Viṣṇu 22.92c/ vidyā-tapobhyāṃ bhūta-ātmā buddhir jñānena śudhyati\ //

Viṣṇu 22.93a/ eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ /

Viṣṇu 22.93c/ nānā-vidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu\ vinirṇayam //

Viṣṇu_23

Viṣṇu 23.01 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyanta-upahatam //

Viṣṇu 23.02 atyanta-upahataṃ sarvaṃ loha-bhāṇḍam agnau prakṣiptaṃ śudhyet\ //

Viṣṇu 23.03 maṇi-mayam aśma-mayam abjaṃ ca sapta-rātraṃ mahī-nikhananena //

Viṣṇu 23.04 śṛṅga-danta-asthi-mayaṃ takṣaṇena //

Viṣṇu 23.05 dāravaṃ mṛn-mayaṃ ca jahyāt\ //

Viṣṇu 23.06 atyanta-upahatasya vastrasya yat prakṣālitaṃ sad virajyate\ tac chindyāt\ //

Viṣṇu 23.07 sauvarṇa-rājata-abja-maṇi-mayānāṃ nirlepānām adbhiḥ śuddhiḥ //

Viṣṇu 23.08 aśma-mayānāṃ camasānāṃ grahāṇāṃ ca //

Viṣṇu 23.09 caru-sruk-sruvāṇām uṣṇena^ambhasā //

Viṣṇu 23.10 yajña-karmaṇi yajña-pātrāṇāṃ pāṇinā saṃmārjanena //

Viṣṇu 23.11 sphya-śūrpa-śakaṭa-musala-ulūkhalānāṃ prokṣaṇena //

Viṣṇu 23.12 śayana-yāna-āsanānāṃ ca //

Viṣṇu 23.13 bahūnāṃ ca //

Viṣṇu 23.14 dhānya-ajina-rajju-tāntava-vaidala-sūtra-kārpāsa-vāsasāṃ ca //

Viṣṇu 23.15 śāka-mūla-phala-puṣpāṇāṃ ca //

Viṣṇu 23.16 tṛṇa-kāṣṭha-śuṣka-palāśānāṃ ca //

Viṣṇu 23.17 eteṣāṃ prakṣālanena //

Viṣṇu 23.18 alpānāṃ ca //

Viṣṇu 23.19 ūṣaiḥ kauśeya-āvikayoḥ //

Viṣṇu 23.20 ariṣṭakaiḥ kutapānām //

Viṣṇu 23.21 śrī-phalair aṃśupaṭṭānām //

Viṣṇu 23.22 gaura-sarṣapaiḥ kṣaumāṇām //

Viṣṇu 23.23 śṛṅga-asthi-danta-mayānāṃ ca //

Viṣṇu 23.24 padma-akṣair mṛga-lomikānām //

Viṣṇu 23.25 tāmra-rīti-trapu-sīsa-mayānām amla-udakena //

Viṣṇu 23.26 bhasmanā kāṃsya-lohayoḥ //

Viṣṇu 23.27 takṣaṇena dāravāṇām //

Viṣṇu 23.28 go-vālaiḥ phala-saṃbhavānām //

Viṣṇu 23.29 prokṣaṇena saṃhatānām //

Viṣṇu 23.30 utpavanena dravāṇām //

Viṣṇu 23.31 guḍa-ādīnām ikṣu-vikārāṇāṃ prabhūtānāṃ gṛha-nihitānāṃ vāry-agni-dānena //

Viṣṇu 23.32 sarva-lavaṇānāṃ ca //

Viṣṇu 23.33 punaḥ pākena mṛn-mayānām //

Viṣṇu 23.34 dravya-vat kṛta-śaucānāṃ devatā-arcānāṃ bhūyaḥ pratiṣṭhāpanena //

Viṣṇu 23.35 a-siddhasya^annasya yan-mātram upahataṃ tan-mātraṃ parityajya\ śeṣasya kaṇḍana-prakṣālane kuryāt\ //

Viṣṇu 23.36 droṇa-abhyadhikam siddham annam upahataṃ na duṣyati\ //

Viṣṇu 23.37 tasya^upahata-mātram apāsya\ gāyatryā^abhimantritaṃ suvarṇa-ambhaḥ prakṣipet\ bastasya ca pradarśayed\ agneś ca //

Viṣṇu 23.38a/ pakṣi-jagdhaṃ gavā ghrātam avadhūtam avakṣutam /

Viṣṇu 23.38c/ dūṣitaṃ keśa-kīṭaiś ca mṛt-prakṣepeṇa śudhyati\ //

Viṣṇu 23.39a/ yāvan na^apaity\ a-medhya-aktād gandho lepaś ca tat-kṛtaḥ /

Viṣṇu 23.39c/ tāvan mṛd-vāri deyaṃ syāt\ sarvāsu dravya-śuddhiṣu //

Viṣṇu 23.40a/ aja-aśvaṃ mukhato medhyaṃ na gaur na nara-jā malāḥ /

Viṣṇu 23.40c/ panthānaś ca viśudhyanti\ soma-sūrya-aṃśu-mārutaiḥ //

Viṣṇu 23.41a/ rathyā-kardama-toyāni spṛṣṭāny antya-śva-vāyasaiḥ /

Viṣṇu 23.41c/ mārutena^eva śudhyanti\ pakva-iṣṭaka-citāni ca //

Viṣṇu 23.42a/ prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet\ /

Viṣṇu 23.42c/ atyanta-upahatānāṃ ca śaucaṃ nityam a-tandritam //

Viṣṇu 23.43a/ bhūmi-ṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet\ /

Viṣṇu 23.43c/ a-vyāptaṃ ced a-medhyena tad-vad eva śilā-gatam //

Viṣṇu 23.44a/ mṛta-pañca-nakhāt kūpād atyanta-upahatāt tathā /

Viṣṇu 23.44c/ apaḥ samuddharet\ sarvāḥ śeṣaṃ vastreṇa śodhayet\ //

Viṣṇu 23.45a/ vahni-prajvālanaṃ kuryāt\ kūpe pakva-iṣṭakā-cite /

Viṣṇu 23.45c/ pañca-gavyaṃ nyaset\ paścān nava-toya-samudbhave //

Viṣṇu 23.46a/ jala-āśayeṣv atha^alpeṣu sthāvareṣu vasuṃdhare /

Viṣṇu 23.46c/ kūpa-vat kathitā śuddhir mahatsu ca na dūṣaṇam //

Viṣṇu 23.47a/ trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan\ /

Viṣṇu 23.47c/ a-dṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate\ //
Viṣṇu 23.48a/ nityaṃ śuddhaḥ kāru-hastaḥ paṇyaṃ yac ca prasāritam /

Viṣṇu 23.48c/ brāhamaṇa-antaritaṃ bhaikṣyam ākarāḥ sarva eva ca //

Viṣṇu 23.49a/ nityam āsyaṃ śuci strīṇāṃ śakuniḥ phala-pātane /

Viṣṇu 23.49c/ prasrave ca śucir vatsaḥ śvā mṛga-grahaṇe śuciḥ //

Viṣṇu 23.50a/ śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam /

Viṣṇu 23.50c/ kravya-adbhiś ca hatasya^anyaiś caṇḍāla-ādyaiś ca dasyubhiḥ //

Viṣṇu 23.51a/ ūrdhvaṃ nābher yāni khāni tāni medhyāni nirdiśet\ /

Viṣṇu 23.51c/ yāny adhastāny a-medhyāni dehāc ca^eva malāś cyutāḥ //

Viṣṇu 23.52a/ makṣikā vipruṣaś chāyā gaur gaja-aśva-marīcayaḥ /

Viṣṇu 23.52c/ rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ //

Viṣṇu 23.53a/ na^ucchiṣṭaṃ kurvate\ mukhyā vipruṣo^aṅge na yānti\ yāḥ /

Viṣṇu 23.53c/ na śmaśrūṇi gatāny āsyaṃ na danta-antara-veṣṭitam //

Viṣṇu 23.54a/ spṛśanti\ bindavaḥ pādau ya ācāmayataḥ parān /

Viṣṇu 23.54c/ bhaumikais te samā jñeyā na tair a-prayato bhavet\ //

Viṣṇu 23.55a/ ucchiṣṭena tu saṃspṛṣṭo dravya-hastaḥ kathaṃ-cana /

Viṣṇu 23.55c/ a-nidhāya\^eva tad dravyam ācāntaḥ śuci-tām iyāt\ //

Viṣṇu 23.56a/ mārjana-upāñjanair veśma prokṣaṇena^eva pustakam /

Viṣṇu 23.56c/ saṃmārjanena^āñjanena sekena^ullekhanena ca //

Viṣṇu 23.57a/ dāhena ca bhuvaḥ śuddhir vāsena^apy atha vā gavām /

Viṣṇu 23.57c/ gāvaḥ pavitra-maṅgalyaṃ goṣu lokāḥ pratiṣṭhitāḥ //

Viṣṇu 23.58a/ gāvo vitanvate\ yjñaṃ gāvaḥ sarva-agha-sūdanāḥ /

Viṣṇu 23.58c/ go-mūtraṃ go-mayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //

Viṣṇu 23.59a/ ṣaḍ-aṅgam etat paramaṃ maṅgalyaṃ paramaṃ gavām /

Viṣṇu 23.59c/ śṛṅga-udakaṃ gavāṃ puṇyaṃ sarva-agha-viniṣūdanam //

Viṣṇu 23.60a/ gavām kaṇḍūyanaṃ ca^eva sarva-kalmaṣa-nāśanam /

Viṣṇu 23.60c/ gavāṃ grāsa-pradānena svarga-loke mahīyate\ //

Viṣṇu 23.61a/ gavāṃ hi tīrthe vasati\^iha gaṅgā puṣṭis tathā^āsāṃ rajasi pravṛddhā /

Viṣṇu 23.61c/ lakṣmīḥ karīṣe praṇatau ca dharmas tāsāṃ praṇāmaṃ satataṃ ca kuryāt\ //

Viṣṇu_24

Viṣṇu 24.01 atha brāhmaṇasya varṇa-anukrameṇa catasro bhāryā bhavanti\ //

Viṣṇu 24.02 tisraḥ kṣatriyasya //

Viṣṇu 24.03 dve vaiśyasya //

Viṣṇu 24.04 ekā śūdrasya //

Viṣṇu 24.05 tāsāṃ savarṇa-āvedane pāṇir grāhyaḥ //

Viṣṇu 24.06 a-savarṇa-āvedane śaraḥ kṣatriya-kanyayā //

Viṣṇu 24.07 pratodo vaiśya-kanyayā //

Viṣṇu 24.08 vasana-daśāntaḥ śūdra-kanyayā //

Viṣṇu 24.09 na sa-gotrāṃ na samāna-ārṣa-pravarāṃ bhāryāṃ vindeta\ //

Viṣṇu 24.10 mātṛtas tv ā pañcamāt puruṣāt *pitṛtaś ca^ā saptamāt // [pitṛtāś]

Viṣṇu 24.11 na^a-kulīnām //

Viṣṇu 24.12 na ca vyādhitām //

Viṣṇu 24.13 na^adhika-aṅgīm //

Viṣṇu 24.14 na hīna-aṅgīm //

Viṣṇu 24.15 na^atikapilām //

Viṣṇu 24.16 na vācāṭām //

Viṣṇu 24.17 atha^aṣṭau vivāhā bhavanti\ //

Viṣṇu 24.18 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ca^iti //

Viṣṇu 24.19 āhūya\ guṇavate kanyā-dānaṃ brāhmaḥ //

Viṣṇu 24.20 yajña-stha-ṛtvije daivaḥ //

Viṣṇu 24.21 go-mithuna-grahaṇena^ārṣaḥ //

Viṣṇu 24.22 prārthita-pradānena prājāpatyaḥ //

Viṣṇu 24.23 dvayoḥ sa-kāmayor mātā-pitṛ-rahito yogo gāndharvaḥ //

Viṣṇu 24.24 krayeṇa^āsuraḥ //

Viṣṇu 24.25 yuddha-haraṇena rākṣasaḥ //

Viṣṇu 24.26 supta-pramatta-abhigamanāt *paiśācaḥ // [paiśacaḥ]

Viṣṇu 24.27 eteṣv ādyāś catvāro dharmyāḥ //

Viṣṇu 24.28 gāndharvo^api rājanyānām //

Viṣṇu 24.29 brāhmī-putraḥ puruṣān ekaviṃśatiṃ punīte\ //

Viṣṇu 24.30 daivī-putraś caturdaśa //

Viṣṇu 24.31 ārṣī-putraś ca sapta //

Viṣṇu 24.32 prājāpatyaś caturaḥ //

Viṣṇu 24.33 brāhmeṇa vivāhena kanyāṃ dadat brahma-lokaṃ gamayati\ //

Viṣṇu 24.34 daivena svargam //

Viṣṇu 24.35 ārṣeṇa vaiṣṇavam //

Viṣṇu 24.36 prājāpatyena deva-lokam //

Viṣṇu 24.37 gāndharveṇa gandharva-lokaṃ gacchati\ //

Viṣṇu 24.38 pitā pitāmaho bhrātā sa-kulyo mātāmaho mātā ca^iti kanyā-pradāḥ //

Viṣṇu 24.39 pūrva-abhāve prakṛti-sthaḥ paraḥ para iti //

Viṣṇu 24.40a/ ṛtu-trayam upāsya\^eva kanyā kuryāt\ svayaṃ varam /

Viṣṇu 24.40c/ ṛtu-traye vyatīte tu prabhavaty\ ātmanaḥ sadā //

Viṣṇu 24.41a/ pitṛ-veśmani yā kanyā rajaḥ paśyaty\ a-saṃskṛtā /

Viṣṇu 24.41c/ sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati\ //

Viṣṇu_25

Viṣṇu 25.01 atha strīṇāṃ dharmāḥ //

Viṣṇu 25.02 bhartuḥ samāna-vrata-cāritvam //

Viṣṇu 25.03 śvaśrū-śvaśura-guru-devatā-atithi-pūjanam //

Viṣṇu 25.04 su-saṃskṛta-upaskara-tā //

Viṣṇu 25.05 a-mukta-hasta-tā //

Viṣṇu 25.06 su-gupta-bhāṇḍa-tā //

Viṣṇu 25.07 mūla-kriyāsv an-abhiratiḥ //

Viṣṇu 25.08 maṅgala-ācāra-tat-para-tā //

Viṣṇu 25.09 bhartari pravasite^a-pratikarma-kriyā //

Viṣṇu 25.10 para-gṛheṣv an-abhigamanam //

Viṣṇu 25.11 dvāra-deśa-gava-akṣeṣv an-avasthānam //

Viṣṇu 25.12 sarva-karmasv a-svatantra-tā //

Viṣṇu 25.13 bālya-yauvana-vārdhakeṣv api pitṛ-bhartṛ-putra-adhīna-tā //

Viṣṇu 25.14 mṛte bhartari brahma-caryaṃ tad-anv ārohaṇaṃ vā //

Viṣṇu 25.15a/ na^asti strīṇāṃ pṛthag-yajño na vrataṃ na^apy upoṣitam /

Viṣṇu 25.15c/ patiṃ śuśrūṣate\ yat tu tena svarge mahīyate\ //

Viṣṇu 25.16a/ patyau jīvati yā yoṣid-upavāsa-vrataṃ caret\ /

Viṣṇu 25.16c/ āyuḥ sā harate\ bhartur narakaṃ ca^eva gacchati\ //

Viṣṇu 25.17a/ mṛte bhartari sādhvī strī brahma-carye vyavasthitā /

Viṣṇu 25.17c/ svargaṃ gacchaty\ a-putrā^api yathā te brahma-cāriṇaḥ //

Viṣṇu_26

Viṣṇu 26.01 savarṇāsu bahu-bhāryāsu vidyamānāsu *jyeṣṭhayā saha dharma-kāryaṃ kuryāt\ // [jyeṣṭayā]

Viṣṇu 26.02 miśrāsu ca kaniṣṭhayā^api samāna-varṇayā //

Viṣṇu 26.03 samāna-varṇāyā abhāve tv anantarayā^eva^āpdi ca //

Viṣṇu 26.04 na tv eva dvijaḥ śūdrayā //

Viṣṇu 26.05a/ dvijasya bhāryā śūdrā tu dharma-arthaṃ na kva-cid bhavet\ /

Viṣṇu 26.05c/ raty-artham eva sā tasya rāga-andhasya prakīrtitā //

Viṣṇu 26.06a/ hīna-jātiṃ striyaṃ mohād udvahanto dvijātayaḥ /

Viṣṇu 26.06c/ kulāny eva nayanty\ āśu sa-saṃtānāni śūdra-tāṃ //

Viṣṇu 26.07a/ daiva-pitry-āthiteyāni tat-pradhānāni yasya tu /
Viṣṇu 26.07c/ na^aśnanti\ pitṛ-devās tu na ca svargaṃ sa gacchati\ //

Viṣṇu_27

Viṣṇu 27.01 garbhasya spaṣṭatā-jñāne niṣeka-karma //

Viṣṇu 27.02 spandanāt purā puṃsavanam //

Viṣṇu 27.03 *ṣaṣṭhe^aṣṭame vā māsi sīmanta-unnayanam // [paṣṭhe]

Viṣṇu 27.04 jāte ca dārake jāta-karma //

Viṣṇu 27.05 āśauca-vyapagame nāma-dheyam //

Viṣṇu 27.06 maṅgalyaṃ brāhamaṇasya //

Viṣṇu 27.07 balavat kṣatriyasya //

Viṣṇu 27.08 dhana-upetaṃ vaiśyasya //

Viṣṇu 27.09 jugupsitaṃ śūdrasya //

Viṣṇu 27.10 caturthe māsy āditya-darśanam //

Viṣṇu 27.11 ṣaṣṭhe^anna-prāśanam //

Viṣṇu 27.12 tṛtīye^abde cūḍā-karaṇam //
Viṣṇu 27.13 etā eva kriyāḥ strīṇām a-mantrakāḥ //

Viṣṇu 27.14 tāsāṃ sa-mantrako vivāhaḥ //

Viṣṇu 27.15 garbha-aṣṭame^abde brāhmaṇasya^upanayanam //

Viṣṇu 27.16 garbha-ekādaśe rājñaḥ //

Viṣṇu 27.17 garbha-dvādaśe viśaḥ //

Viṣṇu 27.18 teṣāṃ muñja-jyā-balbaja-mayyo mauñjyaḥ //

Viṣṇu 27.19 kārpāsa-śāṇā-avikāny upavītāni vāsāṃsi ca //

Viṣṇu 27.20 mārga-vaiyāghra-bāstāni carmāṇi //

Viṣṇu 27.21 pālāśa-khādira-audumbarā daṇḍāḥ //

Viṣṇu 27.22 keśa-anta-lalāṭa-nāsā-deśa-tulyāḥ //

Viṣṇu 27.23 sarva eva vā //

Viṣṇu 27.24 a-kuṭilāḥ satvacaś ca //

Viṣṇu 27.25 bhavad-ādyaṃ bhavan-madhyaṃ bhavad-antaṃ ca bhaikṣya-caranam //

Viṣṇu 27.26a/ ā ṣoḍaśād brāhmaṇasya sāvitrī na^ativartate\ /

Viṣṇu 27.26c/ ā dvāviṃśāt kṣatra-bandhor ā caturviṃśater viśaḥ //

Viṣṇu 27.27a/ ata ūrdhvaṃ trayo^apy ete yathā-kālam a-saṃskṛtāḥ /

Viṣṇu 27.27c/ sāvitrī-patitā vrātyā bhavanty\ ārya-vigarhitāḥ //

Viṣṇu 27.28a/ yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā /

Viṣṇu 27.28c/ yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //

Viṣṇu 27.29a/ mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /

Viṣṇu 27.29c/ apsu prāsya\ vinaṣṭāni gṛhṇīta-anyāni mantra-vat //

Viṣṇu_28

Viṣṇu 28.01 atha brahma-cariṇāṃ guru-kula-vāsaḥ //

Viṣṇu 28.02 saṃdhyā-dvaya-upāsanam //

Viṣṇu 28.03 pūrvāṃ saṃdhyāṃ japet\ tiṣṭhan paścimām āsīnaḥ //

Viṣṇu 28.04 kāla-dvayam abhiṣeka-agni-karma-karaṇam //

Viṣṇu 28.05 apsu daṇḍa-van majjanam //

Viṣṇu 28.06 āhūta-adhyayanam //

Viṣṇu 28.07 guroḥ priya-hita-ācaraṇam //

Viṣṇu 28.08 mekhalā-daṇḍa-ajina-upavīta-dhāraṇam //

Viṣṇu 28.09 guru-kula-varjaṃ guṇa-vatsu bhaikṣya-caraṇam //

Viṣṇu 28.10 gurv-anujñātaṃ bhaikṣya-abhyavaharaṇam //

Viṣṇu 28.11 śrāddha-kṛta-lavaṇa-śukta-paryuṣita-nṛtya-gīta-strī-madhu-māṃsa-añjana-ucchiṣṭa-prāṇi-hiṃsā-ślīla-parivarjanam //

Viṣṇu 28.12 adhaḥ śayyā //

Viṣṇu 28.13 guroḥ pūrva-utthānaṃ caramaṃ saṃveśanam //

Viṣṇu 28.14 kṛta-saṃdhyā-upāsanaś ca gurv-abhivādanaṃ kuryāt\ //

Viṣṇu 28.15 tasya ca vyatyasta-karaḥ pādāv upaspṛśet\ //

Viṣṇu 28.16 dakṣiṇaṃ dakṣiṇena^itaram itareṇa //

Viṣṇu 28.17 svaṃ ca nāma^asya^abhivādana-ante bhoḥ-śabda-antaṃ nivedayet\ //

Viṣṇu 28.18 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅ-mukhaś ca na^asya^abhibhāṣaṇaṃ kuryāt\ //

Viṣṇu 28.19 āsīnasya sthitaḥ kuryād\ abhigacchaṃs tu gacchataḥ / āgacchataḥ pratyudgamya\ paścād dhāvaṃs tu dhāvataḥ //

Viṣṇu 28.20 parāṅ-mukhasya^abhimukhaḥ //

Viṣṇu 28.21 dūra-sthasya^antikam upetya\ //

Viṣṇu 28.22 śayānasya praṇamya\ //

Viṣṇu 28.23 tasya ca cakṣur-viṣaye na yathā^iṣṭa-āsanaḥ syāt\ //

Viṣṇu 28.24 na ca^asya kevalaṃ nāma brūyāt\ //

Viṣṇu 28.25 gati-ceṣṭā-bhāṣita-ādyaṃ na^asya^anukuryāt\ //

Viṣṇu 28.26 yatra^asya nindā-parivādau syātāṃ\ na tatra tiṣṭhet\ //

Viṣṇu 28.27 na^asya^eka-āsano bhavet\ //

Viṣṇu 28.28 ṛte śilā-phalaka-nau-yānebhyaḥ //

Viṣṇu 28.29 guror gurau saṃnihite guru-vad varteta\ //

Viṣṇu 28.30 a-nirdiṣṭaś ca guruṇā svān gurun na^abhivādayet\ //

Viṣṇu 28.31 bāle samāna-vayasi vā^adhyāpake guru-putre guru-vad varteta\ //

Viṣṇu 28.32 na^asya pādau prakṣālayet\ //

Viṣṇu 28.33 na^ucchiṣṭam aśnīyāt\ //

Viṣṇu 28.34 evaṃ vedaṃ vedau vedān vā svī-kuryāt\ //

Viṣṇu 28.35 tato veda-aṅgāni //

Viṣṇu 28.36 yas tv an-adhīta-vedo^anyatra śramaṃ kuryād\ asau sa-saṃtānaḥ śūdra-tvam eti\ //

Viṣṇu 28.37 mātur agre vijananaṃ dvitīyaṃ mauñji-bandhanam //

Viṣṇu 28.38 tatra^asya mātā sāvitrī bhavati\ pitā tv *ācāryaḥ // [ācārthaḥ]

Viṣṇu 28.39 etena^eva teṣāṃ dvija-tvam //

Viṣṇu 28.40 prāṅ mauñjī-bandhanād dvijaḥ śūdra-samo bhavati\ //

Viṣṇu 28.41 brahma-cāriṇā muṇḍena jaṭilena vā bhāvyam //

Viṣṇu 28.42 veda-svīkaraṇād ūrdhvaṃ gurv-anujñātas tasmai varaṃ dattvā\ snāyāt\ //

Viṣṇu 28.43 tato guru-kula eva vā janmanaḥ śeṣaṃ nayet\ //

Viṣṇu 28.44 tatra^ācārye prete guru-vat guru-putre varteta\ //

Viṣṇu 28.45 guru-dāreṣu sa-varṇeṣu vā //

Viṣṇu 28.46 tad-abhāve^agni-śuśrūṣur naiṣṭhiko brahma-cārī syāt\ //

Viṣṇu 28.47a/ evaṃ carati\ yo vipro brahma-caryam a-tandritaḥ /

Viṣṇu 28.47c/ sa gacchaty\ uttamaṃ sthānaṃ na ca^iha^ājāyate\ punaḥ //

Viṣṇu 28.48a/ kāmato retasaḥ sekaṃ vrata-sthasya dvi-janmanaḥ //

Viṣṇu 28.48c/ atikramaṃ vratasya^āhur\ dharma-jñā brahma-cāriṇaḥ //

Viṣṇu 28.49a/ etasminn enasi prāpte vasitvā\ gardabha-ajinam /

Viṣṇu 28.49c/ sapta-āgāraṃ cared\ bhaikṣaṃ sva-karma parikīrtayan //

Viṣṇu 28.50a/ tebhyo labdhena bhaikṣyeṇa vartayann eka-kālikam /

Viṣṇu 28.50c/ upaspṛśaṃs tri-ṣavaṇam abdena sa viśudhyati\ //

Viṣṇu 28.51a/ svapne siktvā\ brahma-cārī dvijaḥ śukram a-kāmataḥ /

Viṣṇu 28.51c/ snātvā\^arkam arcayitvā\ triḥ punar mām ity ṛcaṃ japet\ //

Viṣṇu 28.52a/ a-kṛtvā\ bhaikṣa-caraṇam a-samiddhya\ ca pāvakam /

Viṣṇu 28.52c/ an-āturaḥ sapta-rātram avakīrṇi-vrataṃ caret\ //

Viṣṇu 28.53a/ taṃ ced abhyudiyāt\ sūryaḥ śayānaṃ kāma-kārataḥ /

Viṣṇu 28.53c/ nimloced\ vā^apy^avijñānāj japann upavased\ dinam //

Viṣṇu_29

Viṣṇu 29.01 yas tu^upanīya\ vrata-ādeśaṃ kṛtvā\ vedam adhyāpayet\ tam ācāryaṃ vidyāt\//

Viṣṇu 29.02 yas tv enaṃ mūlyena^adhyāpayet\ tam upādhyāyam eka-deśaṃ vā //

Viṣṇu 29.03 yo yasya yajñna-karmāṇi kuryāt\ tam ṛtvijaṃ vidyāt\ //

Viṣṇu 29.04 na^aparīkṣitaṃ yojayet\ //

Viṣṇu 29.05 na^adhyāpayet\ //

Viṣṇu 29.06 na^upanayet\ //

Viṣṇu 29.07a/ a-dharmeṇa ca yaḥ prāha\ yaś ca^a-dharmeṇa pṛcchati\ /

Viṣṇu 29.07c/ tayor anyataraḥ praiti\ vidveṣaṃ vā^adhigacchati\ //

Viṣṇu 29.08a/ dharma-arthau yatra na syātāṃ\ śuśrūṣā vā^api tad-vidhā /

Viṣṇu 29.08c/ tatra vidyā na vaktavyā śubhaṃ bījam iva^ūṣare //

Viṣṇu 29.09a/ vidyā ha vai brahmaṇam ājagāma\ gopāya mā śevadhiṣṭe^aham asti\ //

Viṣṇu 29.09c/ a-sūyakāya^an-ṛjave^ayatāya na māṃ brūyā\ a-vīrya-vatī tathā syām\ //

Viṣṇu 29.10a/ yam eva vidyāḥ śucim a-pramattaṃ medhāvinaṃ brahma-carya-upapannam /

Viṣṇu 29.10c/ yas te na druhyet\ katamac ca na^āha\ tasmai māṃ brūyā\ nidhi-pāya brahman //

Viṣṇu_30

Viṣṇu 30.01 śrāvaṇyāṃ prauṣṭha-padyāṃ vā chandāṃsy upākṛtya\^ardha-pañcamān māsān adhīyīta\ //

Viṣṇu 30.02 tatas teṣām utsargaṃ bahiḥ kuryāt\ //

Viṣṇu 30.03 utsarjana-upākarmaṇor madhye veda-aṅga-adhyayanaṃ kuryāt\ //

Viṣṇu 30.04 na^adhīyīta\^aho-rātraṃ caturdaśy-aṣṭamīṣu ca //

Viṣṇu 30.05 na^ṛtv-antara-graha-sūtake //

Viṣṇu 30.06 na^indra-prayāṇe //

Viṣṇu 30.07 na vāti caṇḍa-pavane //

Viṣṇu 30.08 na^a-kāla-varṣa-vidyut-staniteṣu //

Viṣṇu 30.09 na bhū-kaṃpa-ulkā-pāta-dig-dāheṣu //

Viṣṇu 30.10 na^antaḥ-śave grāme //

Viṣṇu 30.11 na śāstra-saṃpāte //

Viṣṇu 30.12 na śva-sṛgāla-gardabha-nirhrādeṣu //

Viṣṇu 30.13 na vāditra-śabde //

Viṣṇu 30.14 na śūdra-patitayoḥ samīpe //

Viṣṇu 30.15 na devatā-āyatana-śmaśāna-catuṣpatha-rathyāsu //

Viṣṇu 30.16 na^udaka-antaḥ //

Viṣṇu 30.17 na pīṭha-upahita-pādaḥ //

Viṣṇu 30.18 na hasty-aśva-uṣṭra-nau-go-yāneṣu //

Viṣṇu 30.19 na vāntaḥ //

Viṣṇu 30.20 na viriktaḥ //

Viṣṇu 30.21 na^a-jīrṇī //

Viṣṇu 30.22 na pañca-nakha-antarā-gamane //

Viṣṇu 30.23 na rāja-śrotriya-go-brāhmaṇa-vyasane //

Viṣṇu 30.24 na^upākarmaṇi //

Viṣṇu 30.25 na^utsarge //

Viṣṇu 30.26 na sāma-dhvanāv ṛg-yajuṣī //

Viṣṇu 30.27 na^apara-rātram adhītya\ śayīta\ //

Viṣṇu 30.28 abhiyukto^apy an-adhyāyeṣv adhyayanaṃ pariharet\ //

Viṣṇu 30.29 yasmād an-adhyāya-adhītaṃ na^iha-amutra phala-pradam //

Viṣṇu 30.30 tad-adhyayanena^āyuṣaḥ kṣayo guru-śiṣyayoś ca //

Viṣṇu 30.31 tasmād an-adhyāya-varjaṃ guruṇā brahma-loka-kāmena vidyā sat-śiṣya-kṣetreṣu vaptavyā //

Viṣṇu 30.32 śiṣyeṇa brahma-ārambha-avasānayor guroḥ pāda-upasaṃgrahaṇaṃ kāryam //

Viṣṇu 30.33 praṇavaś ca vyāhartavyaḥ //

Viṣṇu 30.34 tatra ca yad ṛco^adhīte tena^asya^ājyena pitṛṛṇāṃ tṛptir bhavati\ //

Viṣṇu 30.35 yad yajūṃṣi tena madhunā //

Viṣṇu 30.36 yat sāmāni tena payasā //

Viṣṇu 30.37 yad ātharvaṇaṃ tena māṃsena //

Viṣṇu 30.38 yat purāṇa-itihāsa-veda-aṅga-dharma-śāstrāṇy adhīte tena^asya^annena //

Viṣṇu 30.39 yaś ca vidyām āsādya\^asmin loke tayā jīvet\, na sā tasya para-loke phala-pradā bhavet\ //

Viṣṇu 30.40 yaś ca vidyayā yaśaḥ pareṣāṃ hanti\ //

Viṣṇu 30.41 an-anujñātaś ca^anyasmād adhīyānān na vidyām ādadyāt\ //

Viṣṇu 30.42 tad-ādānam asya brahma-steyaṃ narakāya bhavati\ //

Viṣṇu 30.43a/ laukikaṃ vaidikaṃ vā^api tathā^adhyātmikam eva vā /

Viṣṇu 30.43c/ ādadīta\ yato jñānaṃ na taṃ druhyet\ kadā-cana //

Viṣṇu 30.44a/ utpādaka-brahma-dātror garīyān brahma-daḥ pitā /

Viṣṇu 30.44c/ brahma-janma hi viprasya pretya\ ca^iha ca śāśvatam //

Viṣṇu 30.45a/ kāmān mātā pitā ca^enaṃ yad utpādayato mithaḥ /

Viṣṇu 30.45c/ saṃbhūtiṃ tasya tāṃ vidyād\ yad yonāv iha jāyate\ //

Viṣṇu 30.46a/ ācāryas tv asya yāṃ jātiṃ vidhi-vad veda-pāragaḥ /

Viṣṇu 30.46c/ utpādayati\ sāvitryā sā satyā sā^a-jarā^a-marā //

Viṣṇu 30.47a/ ya āvṛṇoty\ a-vitathena karṇāv a-duḥkhaṃ kurvann a-mṛtaṃ saṃprayacchan /

Viṣṇu 30.47c/ taṃ manyeta\ pitaraṃ mātaraṃ ca tasmai na druhyet\ kṛtam asya jānan //

Viṣṇu_31

Viṣṇu 31.01 trayaḥ puruṣasya^atiguravo bhavanti\ //

Viṣṇu 31.02 mātā pitā ācāryaś ca //

Viṣṇu 31.03 teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam //

Viṣṇu 31.04 yat te brūyus\ tat kuryāt\ //

Viṣṇu 31.05 teṣāṃ priya-hitam ācaret\ //

Viṣṇu 31.06 na tair an-anujñātaḥ kiṃ-cid api kuryāt\ //

Viṣṇu 31.07a/ eta eva trayo vedā eta eva trayaḥ surāḥ /

Viṣṇu 31.07c/ eta eva trayo lokā eta eva trayo^agnayaḥ //

Viṣṇu 31.08 pitā gārhaptyo^agniḥ dakṣina-agnir mātā gurur āhavanīyaḥ //

Viṣṇu 31.09a/ sarve tasya^ādṛtā dharmā yasya^ete traya ādṛtāḥ /

Viṣṇu 31.09c/ an-ādṛtyās tu yasya^ete sarvās tasya^a-phalāḥ kriyāḥ //

Viṣṇu 31.10a/ imaṃ lokaṃ mātṛ-bhaktyā pitṛ-bhaktyā tu madhyamam /

Viṣṇu 31.10c/ guru-śuśrūṣayā tv eva brahma-lokaṃ samāśnute\ //

Viṣṇu_32

Viṣṇu 32.01 rāja-ṛtvik-śrotriya-adharma-pratiṣedhy-upādhyāya-pitṛvya-mātāmaha-mātula-śvaśura-jyeṣṭha-bhrātṛ-saṃbandhinaś ca^ācārya-vat //

Viṣṇu 32.02 patnya eteṣāṃ savarṇāḥ //

Viṣṇu 32.03 mātṛ-ṣvasā pitṛ-ṣvasā jyeṣṭhā svasā ca //

Viṣṇu 32.04 śvaśura-pitṛvya-mātula-ṛtvijāṃ kanīyasāṃ pratyutthānam eva^abhivādanam //

Viṣṇu 32.05 hīna-varṇānāṃ guru-patnīnāṃ dūrād abhivādanaṃ na pāda-upasparśanam //
Viṣṇu 32.06 guru-patnīnāṃ gotra-utsādana-añjana-keśa-saṃyamana-pāda-prakṣālana-ādīni na kuryāt\ //

Viṣṇu 32.07 a-saṃstutā^api para-patnī bhaginī^iti vācyā putrī^iti mātā^iti vā //

Viṣṇu 32.08 na ca gurūṇāṃ tvam iti brūyāt\ //

Viṣṇu 32.09 tad-atikrame nir-āhāro divasa-ante taṃ prasādya\^aśnīyāt\ //

Viṣṇu 32.10 na ca guruṇā saha vigṛhya\ kathāḥ kuryāt\ //

Viṣṇu 32.11 na ca^eva^asya parīvādam //

Viṣṇu 32.12 na ca^an-abhipretam //

Viṣṇu 32.13a/ guru-patnī tu yuvatir na^abhivādyā^iha pādayoḥ /

Viṣṇu 32.13c/ pūrṇa-viṃśati-varṣeṇa guṇa-doṣau vijānatā //

Viṣṇu 32.14a/ kāmaṃ tu guru-patnīnāṃ yuvatīnāṃ yuvā bhuvi /

Viṣṇu 32.14c/ vidhi-vad vandanaṃ kuryād\ asāv aham iti bruvan //

Viṣṇu 32.15a/ viproṣya\ pāda-grahaṇam anvahaṃ ca^abhivādanam /

Viṣṇu 32.15c/ guru-dāreṣu kurvīta\ satāṃ dharmam anusmaran //

Viṣṇu 32.16a/ vittaṃ bandhur vayaḥ karma vidyā bhavati\ pañcamī /

Viṣṇu 32.16c/ etāni māna-sthānāni garīyo yad yad uttaram //

Viṣṇu 32.17a/ brāhmaṇaṃ daśa-varṣaṃ ca śata-varṣaṃ ca bhūmi-pam /

Viṣṇu 32.17c/ pitā-putrau vijānīyād\ brāhmaṇas tu tayoḥ pitā //

Viṣṇu 32.18a/ viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ /

Viṣṇu 32.18c/ vaiśyānāṃ dhānya-dhanataḥ śūdrāṇām eva janmataḥ // [End of Part 1]

Viṣṇu_33

Viṣṇu 33.01 atha puruṣasya kāma-krodha-lobha-ākhyaṃ ripu-trayaṃ su-ghoraṃ bhavati\ //

Viṣṇu 33.02 parigraha-prasaṅgād viśeṣeṇa gṛha-āśramiṇaḥ //

Viṣṇu 33.03 tena^ayam ākrānto^atipātaka-mahāpātaka-anupātaka-upapātakeṣu pravartate\ //

Viṣṇu 33.04 jāti-bhraṃśa-kareṣu saṃkarī-karaṇeṣV a-pātrī-karaṇeṣu //

Viṣṇu 33.05 mala-āvaheṣu prakīrṇakeṣu ca //

Viṣṇu 33.06a/ tri-vidhaṃ narakasya^idaṃ dvāraṃ nāśanam ātmanaḥ /

Viṣṇu 33.06c/ kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ jyayet\ //

Viṣṇu_34

Viṣṇu 34.01 mātṛ-gamanaṃ duhitṛ-gamanaṃ snuṣā-gamanam ity atipātakāni //

Viṣṇu 34.02a/ atipātakinas tv ete praviśeyur huta-aśanam /

Viṣṇu 34.02c/ na hy anyā niṣkṛtis teṣāṃ vidyate\ hi kathaṃ-cana //

Viṣṇu_35

Viṣṇu 35.01 brahma-hatyā surā-pānaṃ brāhmaṇa-suvarṇa-haraṇaṃ guru-dāra-gamanam iti mahā-pātakāni //

Viṣṇu 35.02 tat-saṃyogaś ca //

Viṣṇu 35.03 saṃvatsareṇa patati\ patitena saha^ācaran //

Viṣṇu 35.04 eka-yāna-bhojana-aśana-śayanaiḥ //

Viṣṇu 35.05 yauna-srauva-mukhyaiḥ saṃbandhais tu sadya eva //

Viṣṇu 35.06a/ aśvamedhena śuddhyeyur\ mahāpātikas tv ime /

Viṣṇu 35.06c/ pṛthivyāṃ sarva-tīrthānāṃ tathā-anusaraṇena ca //

Viṣṇu_36

Viṣṇu 36.01 yāga-sthasya kṣatriyasya vaiśyasya ca rajasvalāyāś ca^antar-vatnyāś ca^atri-gotrāyāś ca^avijñātasya garbhasya śaraṇa-āgatasya ca ghātanaṃ brahma-hatyā-samāni^iti //

Viṣṇu 36.02 kauṭa-sākṣyaṃ suhṛd-vadha ity etau surā-pāna-samau //

Viṣṇu 36.03 brāhmaṇasya bhūmy-apaharaṇaṃ nikṣepa-apaharaṇaṃ suvarṇa-steya-samam //

Viṣṇu 36.04 pitṛvya-mātāmaha-mātula-śvaśura-nṛpa-patny-abhigamanaṃ guru-dāra-gamana-samam //

Viṣṇu 36.05 pitṛ-ṣvasṛ-mātṛ-ṣvasṛ-svasṛ-gamanam ca //

Viṣṇu 36.06 śrotriya-ṛtvig-upādhyāya-mitra-patny-abhigamanaṃ ca //

Viṣṇu 36.07 svasuḥ sakhyāḥ sa-gotrāya uttama-varṇāyāḥ kumāryā antya-jāyā rajasvalāyāḥ śaraṇa-āgatāyāḥ *pravrajitāyā nikṣiptāyāś ca // [pravrajitāyāḥ ni-]

Viṣṇu 36.08a/ anupātakinas tv ete mahāpātakino yathā /

Viṣṇu 36.08c/ aśvamedhena śudhyanti\ tīrtha-anusaraṇena vā //

Viṣṇu_37

Viṣṇu 37.01 anṛta-vacanam utkarṣe //

Viṣṇu 37.02 rāja-gāmi paiśunyam //

Viṣṇu 37.03 guroś ca^alīka-nirbandhaḥ //

Viṣṇu 37.04 veda-nindā //

Viṣṇu 37.05 adhītasya ca tyāgaḥ //

Viṣṇu 37.06 agni-pitṛ-mātṛ-suta-dārāṇāṃ ca //

Viṣṇu 37.07 abhojya-anna-abhakṣya-bhakṣaṇam //

Viṣṇu 37.08 para-sva-apaharaṇam //

Viṣṇu 37.09 para-dārā-abhigamanam //

Viṣṇu 37.10 a-yājya-yājanam //

Viṣṇu 37.11 vikarma-jīvanam //

Viṣṇu 37.12 asat-pratigrahaś ca //

Viṣṇu 37.13 kṣatra-viṭ-śūdra-go-vadhaḥ //
Viṣṇu 37.14 a-vikreya-vikrayaḥ //

Viṣṇu 37.15 parivittitā-anujena jyeṣṭhasya //

Viṣṇu 37.16 parivedanam //

Viṣṇu 37.17 tasya ca kanyā-dānam //

Viṣṇu 37.18 yājanaṃ ca //

Viṣṇu 37.19 vrātya-tā //

Viṣṇu 37.20 bhṛtaka-adhyāpanam //

Viṣṇu 37.21 bhṛtakāc ca^adhyayana-ādānam //

Viṣṇu 37.22 sarva-ākareṣv adhīkāraḥ //

Viṣṇu 37.23 mahā-yantra-pravartanam //

Viṣṇu 37.24 druma-gulma-vallī-latā-oṣadhīnāṃ hiṃsā //

Viṣṇu 37.25 stryā jīvanam //

Viṣṇu 37.26 abhicāra-bala-karmasu ca pravṛttiḥ //

Viṣṇu 37.27 ātma-arthe kriyā-ārambhaḥ //

Viṣṇu 37.28 an-āhita-agni-tā //

Viṣṇu 37.29 deva-ṛṣi-pitṛ-ṛṇānām an-apakriyā //

Viṣṇu 37.30 asat-śāstra-abhigamanam //

Viṣṇu 37.31 nāstika-tā //

Viṣṇu 37.32 kuśīlavatā //

Viṣṇu 37.33 madya-pa-strī-niṣevaṇam //

Viṣṇu 37.34 ity upapātakāni //

Viṣṇu 37.35a/ upapātakinas tv ete kuryuś\ cāndrāyaṇaṃ narāḥ /

Viṣṇu 37.36c/ parākaṃ ca tathā kuryur\ yajeyur\ go-savena vā //

Viṣṇu_38

Viṣṇu 38.01 brāhmaṇasya rujaḥ karaṇam //

Viṣṇu 38.02 aghreya-madyayor ghrātiḥ //

Viṣṇu 38.03 jaihmyam //

Viṣṇu 38.04 paśuṣu maithuna-ācaraṇam //

Viṣṇu 38.05 puṃsi ca //

Viṣṇu 38.06 iti jāti-bhraṃśa-karāṇi //

Viṣṇu 38.07a/ jāti-bhraṃśa-karaṃ karma kṛtvā\^anyatamam icchayā /

Viṣṇu 38.07c/ caret\ sāṃtapanaṃ kṛcchraṃ prājāpatyam an-icchayā //

Viṣṇu_39

Viṣṇu 39.01 grāmya-araṇyānāṃ paśūnāṃ hiṃsā saṃkarī-karaṇam //

Viṣṇu 39.02a/ saṃkarī-karaṇaṃ kṛtvā\ māsam aśnīta\ yāvakam /

Viṣṇu 39.02c/ kṛcchra-atikṛcchram atha vā prāyaścittaṃ tu kārayet\ //

Viṣṇu_40

Viṣṇu 40.01 ninditebhyo ghana-ādānaṃ vāṇijyaṃ kusīda-jīvanam asatya-bhāṣaṇaṃ śūdra-sevanam ity a-pātrī-karaṇam //

Viṣṇu 40.02a/ a-pātrī-karaṇaṃ kṛtvā\ tapta-kṛcchreṇa śudhyati\ /

Viṣṇu 40.02c/ śīta-kṛcchreṇa vā bhūyo mahā-sāṃtapanena vā //

Viṣṇu_41

Viṣṇu 41.01 pakṣiṇāṃ jala-carāṇāṃ jala-jānāṃ ca ghātanam //

Viṣṇu 41.02 krimi-kīṭānāṃ ca //

Viṣṇu 41.03 madhya-anugata-bhojanam //

Viṣṇu 41.04 iti mala-āvahāni //

Viṣṇu 41.05a/ malinī-karaṇīyeṣu tapta-kṛcchraṃ viśodhanam /

Viṣṇu 41.05c/ kṛcchra-ati-kṛcchram atha vā prāyaścittaṃ viśodhanam //

Viṣṇu_42

Viṣṇu 42.01 yad anuktaṃ tat prakīrṇakam //

Viṣṇu 42.02a/ prakīrṇa-pātake jñātvā\ gurutvam atha lāghavam /

Viṣṇu 42.02c/ prāyaścittaṃ budhaḥ kuryād\ brāhmaṇa-anumato yathā //

Viṣṇu_43

Viṣṇu 43.01 atha narakāḥ //

Viṣṇu 43.02 tāmisram //

Viṣṇu 43.03 andha-tāmisram //

Viṣṇu 43.04 rauravam //

Viṣṇu 43.05 mahā-rauravam //

Viṣṇu 43.06 kāla-sūtram //

Viṣṇu 43.07 mahā-narakam //

Viṣṇu 43.08 saṃjīvanam //

Viṣṇu 43.09 avīci //

Viṣṇu 43.10 tapanam //

Viṣṇu 43.11 saṃpratāpanam //

Viṣṇu 43.12 saṃghātakam //

Viṣṇu 43.13 kākolam //

Viṣṇu 43.14 kuḍmalam //

Viṣṇu 43.15 pūti-mṛttikam //

Viṣṇu 43.16 loha-śaṅkuḥ //

Viṣṇu 43.17 ṛbīsam //

Viṣṇu 43.18 viṣama-panthāḥ //

Viṣṇu 43.19 kaṇṭaka-śālmaliḥ //

Viṣṇu 43.20 dīpa-nadī //

Viṣṇu 43.21 asi-patra-vanam //

Viṣṇu 43.22 loha-cārakam iti //

Viṣṇu 43.23 eteṣv akṛta-prāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante\ //

Viṣṇu 43.24 mahāpātakino manv-antaram //

Viṣṇu 43.25 anupātakinaś ca //

Viṣṇu 43.26 upapātakinaś catur-yugam //

Viṣṇu 43.27 kṛta-saṃkarī-karaṇāś ca saṃvatsara-sahasram //

Viṣṇu 43.28 kṛta-jāti-bhraṃśa-karaṇāś ca //

Viṣṇu 43.29 kṛta-apātrī-karaṇāś ca //

Viṣṇu 43.30 kṛta-malinī-karaṇāś ca //

Viṣṇu 43.31 prakīrṇa-pātakinaś ca bahūn varṣa-pūgān //

Viṣṇu 43.32a/ kṛta-pātakinaḥ pāpāḥ prāṇa-tyāgād anantaram /

Viṣṇu 43.32c/ yāmyaṃ panthānam āsādya\ duḥkham aśnanti\ dāruṇam //

Viṣṇu 43.33a/ yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ /

Viṣṇu 43.33c/ sa-kṛcchreṇa^anukāreṇa nīyamānāś ca te yathā //

Viṣṇu 43.34a/ śvabhiḥ śṛgālaiḥ kravya-ādaiḥ kāka-kaṅka-baka-ādibhiḥ /

Viṣṇu 43.34c/ agni-tuṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā //

Viṣṇu 43.35a/ agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ /

Viṣṇu 43.35c/ krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā //

Viṣṇu 43.36a/ kṣudhayā vyathamānāś ca ghorair vyāghra-gaṇais tathā /

Viṣṇu 43.36c/ pūya-śoṇita-gandhena mūrchamānāḥ pade pade //

Viṣṇu 43.37a/ para-anna-pānaṃ lipsantas tādyamānāś ca kiṃkaraiḥ /

Viṣṇu 43.37c/ kāka-kaṅka-baka-ādīnāṃ bhīmānāṃ sadṛśa-ānanaiḥ //

Viṣṇu 43.38a/ kva-cit tailena kvāthyante\ tāḍyante\ musalaiḥ kva-cit /

Viṣṇu 43.38c/ āyasīṣu ca vaṭyante\ śilāsu ca tathā kva-cit //

Viṣṇu 43.39a/ kva-cid vāntam atha^aśnanti\ kva-cit pūyam asṛk kva-cit /

Viṣṇu 43.39c/ kva-cid viṣṭhāṃ kva-cin māṃsaṃ pūya-gandhi su-dāruṇam //

Viṣṇu 43.40a/ andhakāreṣu tiṣṭhanti\ dāruṇeṣu tathā kva-cit /

Viṣṇu 43.40c/ krimibhir bhakṣyamāṇāś ca vahni-tuṇḍaiḥ su-dāruṇaiḥ //

Viṣṇu 43.41a/ kva-cic^śītena bādhyante\ kva-cit ca^a-medhya-madhya-gāḥ /

Viṣṇu 43.41c/ parasparam atha^aśnanti\ kva-cit pretāḥ su-dāruṇāḥ //

Viṣṇu 43.42a/ kva-cid bhūtena tāḍyante\ lambamānās tathā kva-cit /

Viṣṇu 43.42c/ kva-cit kṣipyanti\ bāna-oghair utkṛtyante\ tathā kva-cit //

Viṣṇu 43.43a/ kaṇṭeṣu datta-pādāś ca bhujaṅga-ābhoga-veṣṭitāḥ /

Viṣṇu 43.43c/ pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ //

Viṣṇu 43.44a/ bhagna-pṛṣṭha-śiro-grīvāḥ sūcī-kaṇṭhāḥ su-dāruṇāḥ /

Viṣṇu 43.44c/ kūṭa-agāra-pramāṇaiś ca śarīrair yātana-akṣamaiḥ //

Viṣṇu 43.45a/ evaṃ pātakinaḥ pāpam anubhūya\ su-duḥkhitāḥ /

Viṣṇu 43.45c/ tiryag-yonau prapadyante\ duḥkhāni vividhāni ca //

Viṣṇu_44

Viṣṇu 44.01 atha pāpa-ātmanāṃ narakeṣv anubhūta-duḥkhānāṃ tiryag-yonayo bhavanti\ //

Viṣṇu 44.02 atipātakināṃ paryāyeṇa sarvāḥ sthāvara-yonayaḥ //

Viṣṇu 44.03 mahāpātakināṃ ca krimi-yonayaḥ //

Viṣṇu 44.04 anupātakināṃ pakṣi-yonayaḥ //

Viṣṇu 44.05 upapātakināṃ jalaja-yonayaḥ //

Viṣṇu 44.06 kṛta-jāti-bhraṃśa-karāṇāṃ jala-cara-yonayaḥ //

Viṣṇu 44.07 kṛta-saṃkarī-karaṇa-karmaṇāṃ mṛga-yonayaḥ //

Viṣṇu 44.08 kṛta-apātrī-karaṇa-karmaṇāṃ paśu-yonayaḥ //

Viṣṇu 44.09 kṛta-malinī-karaṇa-karmaṇāṃ manuṣyeṣv a-spṛśya-yonayaḥ //
Viṣṇu 44.10 prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravya-adā bhavanti\ //

Viṣṇu 44.11 a-bhojya-anna-a-bhakṣya-āśī krimiḥ //

Viṣṇu 44.12 stenaḥ śyenaḥ //

Viṣṇu 44.13 prakṛṣṭa-vartma-apahārī bileśayaḥ //

Viṣṇu 44.14 ākhur dhānya-hārī //

Viṣṇu 44.15 haṃsaḥ kāṃsya-apahārī //

Viṣṇu 44.16 jala-hṛj jala-abhiplavaḥ //

Viṣṇu 44.17 madhu daṃśaḥ //

Viṣṇu 44.18 payaḥ kākaḥ //

Viṣṇu 44.19 rasaṃ śvā //

Viṣṇu 44.20 ghṛtaṃ nakulaḥ //

Viṣṇu 44.21 māṃsaṃ gṛdhraḥ //

Viṣṇu 44.22 vasāṃ madguḥ //

Viṣṇu 44.23 tailaṃ taila-pāyikaḥ //

Viṣṇu 44.24 lavaṇaṃ cīvi-vāk //

Viṣṇu 44.25 dadhi balākā //

Viṣṇu 44.26 kauśeyaṃ hṛtvā\ bhavati\ tittiriḥ //

Viṣṇu 44.27 kṣaumaṃ darduraḥ //

Viṣṇu 44.28 kārpāsa-tāntavaṃ krauñcaḥ //

Viṣṇu 44.29 godhā gām //

Viṣṇu 44.30 vālgudo guḍam //

Viṣṇu 44.31 chuchundarir gandhān //

Viṣṇu 44.32 patra-śākaṃ barhī //

Viṣṇu 44.33 kṛta-annaṃ sedhā //

Viṣṇu 44.34 a-kṛta-annaṃ śalyakaḥ //

Viṣṇu 44.35 agniṃ bakaḥ //

Viṣṇu 44.36 gṛha-kāry upaskaram //

Viṣṇu 44.37 rakta-vāsāṃsi jīva-jīvakaḥ //

Viṣṇu 44.38 gajaṃ kūrmaḥ //

Viṣṇu 44.39 aśvaṃ vyāghraḥ //

Viṣṇu 44.40 phalaṃ puṣpaṃ vā markaṭaḥ //

Viṣṇu 44.41 ṛkṣaḥ striyam //

Viṣṇu 44.42 yānam uṣṭraḥ //

Viṣṇu 44.43 paśūn gṛdhraḥ //

Viṣṇu 44.44a/ yad vā tad vā para-dravyam apahṛtya\ balān naraḥ /

Viṣṇu 44.44c/ avaśyam yāti\ tiryak-tvaṃ jagdhvā\ ca^eva^ahutaṃ haviḥ //

Viṣṇu 44.45a/ striyo^apy etena kalpena hṛtvā\ doṣam avāpnuyuḥ\ /

Viṣṇu 44.45c/ eteṣām eva jantūnāṃ bhāryā-tvam upayānti\ tāḥ //

Viṣṇu_45

Viṣṇu 45.01 naraka-abhibhūta-duḥkhānāṃ tiryak-tvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti\ //

Viṣṇu 45.02 kuṣṭhy atipātakī //

Viṣṇu 45.03 brahma-hā yakṣmī //

Viṣṇu 45.04 surā-paḥ śyāva-dantakaḥ //

Viṣṇu 45.05 suvarṇa-hārī kunakhī //

Viṣṇu 45.06 guru-tarlpa-go duś-carmā //

Viṣṇu 45.07 pūti-nāsaḥ piśunaḥ //

Viṣṇu 45.08 pūti-vaktraḥ sūcakaḥ //

Viṣṇu 45.09 dhānya-coro^aṅga-hīnaḥ //

Viṣṇu 45.10 miśra-coro^atirikta-aṅgaḥ //

Viṣṇu 45.11 anna-apahārakas tv āmayāvī //

Viṣṇu 45.12 vāg-apahārako mūkaḥ //

Viṣṇu 45.13 vastra-apahārakaḥ śvitrī //

Viṣṇu 45.14 aśva-apahārakaḥ paṅguḥ //

Viṣṇu 45.15 deva-brāhmaṇa-ākrośako mūkaḥ //

Viṣṇu 45.16 lola-jihvo garadaḥ //

Viṣṇu 45.17 unmatto^agni-daḥ //

Viṣṇu 45.18 guroḥ pratikūlo^apasmārī //

Viṣṇu 45.19 go-ghnas tv andhaḥ //

Viṣṇu 45.20 dīpa-apahārakaś ca //

Viṣṇu 45.21 kāṇaś ca dīpa-nirvāpakaḥ //

Viṣṇu 45.22 trapu-cāmara-sīsaka-vikrayī rajakaḥ //

Viṣṇu 45.23 eka-śapha-vikrayī mṛga-vyādhaḥ //

Viṣṇu 45.24 kuṇḍa-āśī bhagāsyaḥ //

Viṣṇu 45.25 ghāṇṭikaḥ stenaḥ //

Viṣṇu 45.26 vārdhuṣiko bhrāmarī //

Viṣṇu 45.27 mṛṣṭa-āśy ekākī vāta-gulmī //

Viṣṇu 45.28 samaya-bhettā khalvāṭaḥ //

Viṣṇu 45.29 ślīpady avakīrṇī //

Viṣṇu 45.30 para-vṛtti-ghno daridraḥ //

Viṣṇu 45.31 para-pīḍā-karo dīrgha-rogī //

Viṣṇu 45.32a/ evaṃ karma-viśeṣeṇa jāyante\ lakṣaṇa-anvitāḥ /

Viṣṇu 45.32c/ roga-anvitās tathā^andhāś ca kubja-khañja-eka-locanāḥ //

Viṣṇu 45.33a/ vāmanā badhirā mūkā dur-balāś ca tathā^apare /

Viṣṇu 45.33c/ tasmāt sarva-prayatnena prāyaścittaṃ samācaret\ //

Viṣṇu_46

Viṣṇu 46.01 atha kṛcchrāṇi bhavanti\ //

Viṣṇu 46.02 try-ahaṃ na^aśnīyāt\ //

Viṣṇu 46.03 pratyahaṃ ca tri-ṣavaṇaṃ snānam ācaret\ //

Viṣṇu 46.04 triḥ pratisnānam apsu majjanam //

Viṣṇu 46.05 magnas trir aghamarṣaṇaṃ japet\ //

Viṣṇu 46.06 divā sthitas tiṣṭhet\ //

Viṣṇu 46.07 rātrāv āsīnaḥ //

Viṣṇu 46.08 karmaṇo^ante payasvinīṃ dadyāt\ //

Viṣṇu 46.09 ity aghmarṣaṇam //

Viṣṇu 46.10 try-ahaṃ sāyaṃ try-ahaṃ prātas try-aham a-yācitam aśnīyāt\ / eṣa prājāpatyaḥ //

Viṣṇu 46.11 try-aham uṣṇāḥ pibed\ apas try-aham uṣṇaṃ ghṛtaṃ try-aham uṣṇaṃ payas try-ahaṃ ca na^aśnīyād\ eṣa tapta-kṛcchraḥ //

Viṣṇu 46.12 etair eva śītaiḥ śīta-kṛcchraḥ //

Viṣṇu 46.13 kṛcchra-atikṛcchraḥ payasā divasa-ekaviṃśati-kṣapaṇam //

Viṣṇu 46.14 udaka-saktūnāṃ māsa-abhyavahāreṇa^udaka-kṛcchraḥ //

Viṣṇu 46.15 bisa-abhyavahāreṇa mūla-kṛcchraḥ //

Viṣṇu 46.16 bilva-abhyavahāreṇa śrī-phala-kṛcchraḥ //

Viṣṇu 46.17 padma-akṣair vā //

Viṣṇu 46.18 nir-āhārasya dvādaśa-ahena parākaḥ //

Viṣṇu 46.19 go-mūtraṃ go-mayaṃ kṣīraṃ dadhi sarpiḥ kuśa-udakāny eka-divasam aśnīyāt\ / dvitīyam upavaset\ / etat sāṃtapanam //

Viṣṇu 46.20 go-mūtra-ādibhiḥ pratyaham abhyastair mahā-sāṃtapanam //

Viṣṇu 46.21 try-aha-abhyastaiś ca^atisāṃtapanam //

Viṣṇu 46.22 piṇyāka-ācāma-takra-udaka-saktūnām upavāsa-antarito^abhyavahāras tulā-puruṣaḥ //

Viṣṇu 46.23 kuśa-palāśa-udumbara-padma-śaṅkhapuṣpī-vaṭa-brāhmī-suvarcalā-patraiḥ kvathitasya^ambhasaḥ pratyekaṃ pānena parṇa-kṛcchraḥ //

Viṣṇu 46.24a/ kṛcchrāṇy etāni sarvāṇi kurvīta\ kṛta-vāpanaḥ /

Viṣṇu 46.24c/ nityaṃ triṣavaṇa-snāyī adhaḥ-śāyī jita-indriyaḥ //

Viṣṇu 46.25a/ strī-śūdra-patitānāṃ ca varjayec\ ca^atibhāṣaṇam /

Viṣṇu 46.25c/ pavitrāṇi japen\ nityaṃ juhuyāc\ ca^eva śaktitaḥ //

Viṣṇu_47

Viṣṇu 47.01 atha cāndrāyaṇam //

Viṣṇu 47.02 grāsān a-vikārān aśnīyāt\ //

Viṣṇu 47.03 tāṃś candra-kalā-abhivṛddhau vardhayet\, hānau hrāsayet\, amāvāsyāyāṃ na^aśnīyāt\ / eṣa cāndrāyaṇo yava-madhyaḥ //

Viṣṇu 47.04 pipīlikā-madhyo vā //

Viṣṇu 47.05 yasya^amāvāsyā madhye bhavati\ sa pipīlikā-madhyaḥ //

Viṣṇu 47.06 yasya paurṇamāsī sa yava-madhyaḥ //

Viṣṇu 47.07 aṣṭau grāsān prati-divasaṃ māsam aśnīyāt\ sa yati-cāndrāyaṇaḥ //

Viṣṇu 47.08 sāyaṃ prātaś caturaś caturaḥ sa śiśu-cāndrāyaṇaḥ //

Viṣṇu 47.09 yathā kathaṃ-cit ṣaṣṭyā^ūnāṃ triśatīṃ māsena^aśnīyāt\ sa sāmānya-cāndrāyaṇaḥ //
Viṣṇu 47.10a/ vratam etat purā bhūmi kṛtvā\ sapta-ṛṣayo^a-malāḥ /

Viṣṇu 47.10c/ prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathā^eva ca //

Viṣṇu_48

Viṣṇu 48.01 atha karmabhir ātma-kṛtair gurum ātmānaṃ manyeta\^ātma-arthe prasṛti-yāvakaṃ śrapayet\ //

Viṣṇu 48.02 na tato^agnau juhuyāt\ //

Viṣṇu 48.03 na ca^atra bali-karma //

Viṣṇu 48.04 aśṛtaṃ śrapyamāṇaṃ śṛtaṃ ca^abhimantrayet\ //

Viṣṇu 48.05 śrapyamāṇe rakṣāṃ kuryāt\ //

Viṣṇu 48.06a/ brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /

Viṣṇu 48.06c/ śyeno gṛdhrāṇāṃ sva-dhitir vanānāṃ somaḥ pavitram atyeti\ rebhan //

Viṣṇu 48.06 iti darbhān badhnāti\ //

Viṣṇu 48.07 śṛtaṃ ca tam aśnīyāt\ pātre niṣicya\ //

Viṣṇu 48.08 ye devā mano-jātā mono-juṣaḥ su-dakṣā dakṣa-pitaras te naḥ pāntu\ te no^avantu\ tebhyo namas tebhyaḥ svāhā^ity ātmani juhuyāt\ //

Viṣṇu 48.09 atha^āca-anto nābhim ālabheta\ //

Viṣṇu 48.10 snātāḥ pītā bhavata\ yūyam āpo asmākam udare yavāḥ, tā asmabhyam anamīvā a-yakṣmā an-āgasaḥ santu\ devīr amṛtāṃ ṛtāvṛdha iti //

Viṣṇu 48.11 tri-rātraṃ medha-arthī //

Viṣṇu 48.12 ṣaḍ-rātraṃ pāpa-kṛt //

Viṣṇu 48.13 sapta-rātraṃ pītvā\ mahā-pātakinām anyatamaṃ punāti\ //

Viṣṇu 48.14 dvādaśa-rātreṇa pūrva-puruṣa-kṛtam api pāpaṃ nirdahati\ //

Viṣṇu 48.15 māsaṃ pītvā\ sarva-pāpāni //

Viṣṇu 48.16 go-nihāra-muktānāṃ yavānām ekaviṃśati-rātraṃ ca //

Viṣṇu 48.17a/ yavo^asi\ dhānya-rājo^asi\ vāruṇo madhu-saṃyutaḥ /

Viṣṇu 48.17c/ nirṇodaḥ sarva-pāpānāṃ pavitram ṛṣibhir dhṛtam //

Viṣṇu 48.18a/ ghṛtaṃ yavā madhu yavā āpo vā amṛtaṃ yavāḥ /

Viṣṇu 48.18c/ sarve punīta\ me pāpaṃ yan me kiṃ-cana duṣkṛtam //

Viṣṇu 48.19a/ vācā kṛtaṃ karma-kṛtaṃ manasā dur-vicintitam /

Viṣṇu 48.19c/ a-lakṣmīṃ kāla-karṇīṃ ca nāśayadhvaṃ\ yavā mama //

Viṣṇu 48.20a/ śva-sūkara-avalīḍhaṃ ca ucchiṣṭa-upahataṃ ca yat /

Viṣṇu 48.20c/ mātā-pitror aśuśrūṣāṃ tat punīdhvaṃ\ yavā mama //

Viṣṇu 48.21a/ gaṇa-annaṃ gaṇikā-annaṃ ca śūdra-annaṃ śrāddha-sūtakam /

Viṣṇu 48.21c/ caurasya^annaṃ nava-śrāddhaṃ punīdhvaṃ\ ca yavā mama //

Viṣṇu 48.22a/ bāla-dhūrtam a-dharmaṃ ca rāja-dvāra-kṛtaṃ ca yat /

Viṣṇu 48.22c/ suvarṇa-stainyam a-vrātyam a-yājyasya ca yājanam /

Viṣṇu 48.22e/ brāhmaṇānāṃ parīvādaṃ punīdhvaṃ\ ca yavā mama //

Viṣṇu_49

Viṣṇu 49.01 mārgaśīrṣa-śukla-ekādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrī-vāsudevam arcayet\ //

Viṣṇu 49.02 puṣpa-dhūpa-anulepana-dīpa-naivedyaiḥ vahni-brāhmaṇa-tarpaṇaiś ca //

Viṣṇu 49.03 vratam etat saṃvatsaraṃ kṛtvā\ pāpebhyaḥ pūto bhavati\ //

Viṣṇu 49.04 yāvaj jīvaṃ kṛtvā\ śveta-dvīpam āpnoti\ //

Viṣṇu 49.05 ubhaya-pakṣa-dvādaśīṣv evaṃ saṃvatsareṇa svarga-lokam āpnoti\ //

Viṣṇu 49.06 yāvaj jīvaṃ kṛtvā\ viṣṇu-lokam //

Viṣṇu 49.07 evam eva pañcadaśīṣv api //

Viṣṇu 49.08a/ brahma-bhūtam amāvāsyāṃ paurṇamāsyāṃ tathā^eva ca /

Viṣṇu 49.08c/ yoga-bhūtaṃ paricaran keśavaṃ mahad āpnuyāt\ //

Viṣṇu 49.09a/ dṛśyete\ sahitau yasyāṃ divi candra-bṛhaspatī /

Viṣṇu 49.09c/ paurṇamāsī tu mahatī proktā saṃvatsare tu sā //

Viṣṇu 49.10a/ tasyāṃ dāna-upavāsa-ādyam a-kṣayaṃ parikīrtitam /

Viṣṇu 49.10c/ tathā^eva dvādaśī śuklā yā syāc\^śravaṇa-saṃyutā //

Viṣṇu_50

Viṣṇu 50.01 vane parṇa-kuṭīṃ kṛtvā\ vaset\ //

Viṣṇu 50.02 tri-ṣavaṇaṃ snāyāt\ //

Viṣṇu 50.03 sva-karma ca^ācakṣāṇo grāme grāme bhaikṣyam ācaret\ //

Viṣṇu 50.04 tṛṇa-śāyī ca syāt\ //

Viṣṇu 50.05 etan mahā-vratam //

Viṣṇu 50.06 brāhmaṇaṃ hatvā\ dvādaśa-saṃvatsaraṃ kuryāt\ //

Viṣṇu 50.07 yāga-sthaṃ kṣatriyaṃ vaiśyaṃ vā //

Viṣṇu 50.08 gurviṇīṃ rajasvalāṃ vā //

Viṣṇu 50.09 atri-gotrāṃ vā nārīm //

Viṣṇu 50.10 mitraṃ vā //

Viṣṇu 50.11 nṛpati-vadhe mahā-vratam eva dvi-guṇaṃ kuryāt\ //

Viṣṇu 50.12 pāda-ūnaṃ kṣatriya-vadhe //

Viṣṇu 50.13 ardhaṃ vaiśya-vadhe //

Viṣṇu 50.14 tad-ardhaṃ śūdra-vadhe //

Viṣṇu 50.15 sarveṣu śava-śiro-dhvajī syāt\ //

Viṣṇu 50.16 māsam ekaṃ kṛta-vāpano gavām anugamanaṃ kuryāt\ //

Viṣṇu 50.17 tāsv āsīnāsv āsīta\ //

Viṣṇu 50.18 sthitāsu sthitaś ca syāt\ //

Viṣṇu 50.19 sannāṃ ca^uddharet\ //

Viṣṇu 50.20 bhayebhyaś ca rakṣet\ //

Viṣṇu 50.21 tāsāṃ śīta-ādi-trāṇam a-kṛtvā\ na^ātmanaḥ kuryāt\ //

Viṣṇu 50.22 go-mūtreṇa snāyāt\ //

Viṣṇu 50.23 go-rasaiś ca varteta\ //
Viṣṇu 50.24 etad go-vrataṃ go-vadhe kuryāt\ //

Viṣṇu 50.25 gajaṃ hatvā\ pañca nīla-vṛṣabhān dadyāt\ //

Viṣṇu 50.26 turagaṃ vāsaḥ //

Viṣṇu 50.27 eka-hāyanam anaḍvāhaṃ khara-vadhe //

Viṣṇu 50.28 meṣa-aja-vadhe ca //

Viṣṇu 50.29 suvarṇa-kṛṣṇalam uṣṭra-vadhe //

Viṣṇu 50.30 śvānaṃ hatvā\ tri-rātram upavaset\ //

Viṣṇu 50.31 hatvā\ mūṣaka-mārjāra-nakula-maṇḍūka-ḍuṇḍubha-ajagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā\ loha-daṇḍaṃ dakṣiṇāṃ dadyāt\ //

Viṣṇu 50.32 godhā-ulūka-kāka-jhaṣa-vadhe tri-rātram upavaset\ //

Viṣṇu 50.33 haṃsa-baka-balākā-madgu-vānara-śyena-bhāsa-cakravākānām anyatamaṃ hatvā\ brāhmaṇāya gāṃ dadyāt\ //

Viṣṇu 50.34 sarpaṃ hatvā\^abhrīṃ kārṣṇa-ayasīṃ dadyāt\ //

Viṣṇu 50.35 ṣaṇḍhaṃ hatvā\ palāla-bhārakam //

Viṣṇu 50.36 varāhaṃ hatvā\ ghṛta-kumbham //

Viṣṇu 50.37 tittiriṃ tila-droṇam //

Viṣṇu 50.38 śukaṃ dvi-hāyana-vatsam //

Viṣṇu 50.39 krauñcaṃ tri-hāyanam //

Viṣṇu 50.40 kravya-ada-mṛga-vadhe payasvinīṃ gāṃ dadyāt\ //

Viṣṇu 50.41 a-kravya-ada-mṛga-vadhe vatsatarīm //

Viṣṇu 50.42 an-ukta-mṛga-vadhe tri-rātraṃ payasā varteta\ //

Viṣṇu 50.43 pakṣi-vadhe nakta-āśī syāt\ //

Viṣṇu 50.44 rūpya-māṣaṃ vā dadyāt\ //

Viṣṇu 50.45 hatvā\ jala-caram upavaset\ //

Viṣṇu 50.46a/ asthan-vatāṃ tu sattvānāṃ sahasrasya pramāpaṇe /

Viṣṇu 50.46c/ pūrṇe ca^anasy an-asthnāṃ tu śūdra-hatyā-vrataṃ caret\ //

Viṣṇu 50.47a/ kiṃ-cid eva tu viprāya dadyād\ asthi-matāṃ vadhe /

Viṣṇu 50.47c/ an-ashthnāṃ ca^eva hiṃsāyāṃ prāṇa-āyāmena śudhyati\ //

Viṣṇu 50.48a/ phala-dānāṃ tu vṛkṣāṇāṃ chedane japyam ṛk-śatam /

Viṣṇu 50.48c/ gulma-vallī-latānāṃ ca puṣpitānāṃ ca vīrudhām //

Viṣṇu 50.49a/ anna-adya-jānāṃ sattvānāṃ rasa-jānāṃ ca sarvaśaḥ /

Viṣṇu 50.49c/ phala-puṣpa-udbhavānāṃ ca ghṛta-prāśo viśodhanam //

Viṣṇu 50.50a/ kṛṣṭa-jānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /

Viṣṇu 50.50c/ vṛthā-lambhe^anugacched\ gāṃ dinam ekam payo-vrataḥ //

Viṣṇu_51

Viṣṇu 51.01 surā-paḥ sarva-karma-varjitaḥ kaṇān varṣam aśnīyāt\ //

Viṣṇu 51.02 malānāṃ madyānāṃ ca^anyatamasya prāśane cāndrāyaṇaṃ kuryāt\ //

Viṣṇu 51.03 laśuna-palāṇḍu-gṛñjana-etad-gandhi-viḍvarāha-grāma-kukkuṭa-vānara-go-māṃsa-bhakṣaṇe ca //

Viṣṇu 51.04 sarveṣv eteṣu dvijānāṃ prāyaścitta-ante bhūyaḥ saṃskāraṃ kuryāt\ //

Viṣṇu 51.05 vapana-mekhalā-daṇḍa-bhaikṣya-caryā-vratāni punaḥ-saṃskāra-karmaṇi varjanīyāni //

Viṣṇu 51.06 śaśaka-śalyaka-godhā-khaḍga-kūrma-varjaṃ pañca-nakha-māṃsa-aśane sapta-rātram upavaset\ //

Viṣṇu 51.07 gaṇa-gaṇikā-stena-gāyana-annāni bhuktvā\ sapta-rātraṃ payasā varteta\ //

Viṣṇu 51.08 takṣaka-annaṃ carma-kartuś ca //

Viṣṇu 51.09 vārdhuṣika-kadarya-dīkṣita-baddha-nigaḍa-abhiśasta-ṣaṇḍhānāṃ ca //

Viṣṇu 51.10 puṃścalī-dāmbhika-cikitsaka-lubdhaka-krūra-ugra-ucchiṣṭa-bhojināṃ ca //

Viṣṇu 51.11 avīra-strī suvarṇa-kāra-sapatna-patitānāṃ ca //

Viṣṇu 51.12 piśuna-anṛta-vādi-kṣata-dharma-ātma-rasa-vikrayiṇāṃ ca //
Viṣṇu 51.13 śailūṣa-tantuvāya-kṛta-ghna-rajakānāṃ ca //

Viṣṇu 51.14 karma-kāra-niṣāda-raṅga-avatāri-vaiṇa-śastra-vikrayiṇāṃ ca //

Viṣṇu 51.15 śva-jīvi-śauṇḍika-tailika-caila-nirṇejakānāṃ ca //

Viṣṇu 51.16 rajasvalā-saha-upapati-veśmānāṃ ca //

Viṣṇu 51.17 bhrūṇa-ghna-avekṣitam udakyā-saṃspṛṣṭaṃ patatriṇā-avalīḍhaṃ śunā saṃspṛṣṭaṃ gava-āghrātaṃ ca //

Viṣṇu 51.18 kāmataḥ padā spṛṣṭam avakṣutam //

Viṣṇu 51.19 matta-kruddha-āturāṇāṃ ca //

Viṣṇu 51.20 an-arcitaṃ vṛthā māṃsaṃ ca //

Viṣṇu 51.21 pāṭhīna-rohita-rājīva-siṃha-tuṇḍa-śakula-varjaṃ sarva-matsya-māṃsa-aśane tri-rātram upavaset\ //

Viṣṇu 51.22 sarva-jala-ja-māṃsa-aśane ca //

Viṣṇu 51.23 āpaḥ surā-bhāṇḍa-sthāḥ pītvā\ sapta-rātraṃ śaṅkha-puṣpīśṛtaṃ payaḥ pibet\ //

Viṣṇu 51.24 madya-bhāṇḍa-sthāś ca pañca-rātram //

Viṣṇu 51.25 soma-paḥ surā-pasya^āghrāya gandham udaka-magnas trir aghamarṣaṇaṃ japtvā\ ghṛta-prāśanam ācaret\ //

Viṣṇu 51.26 khara-ūṣṭra-kāka-māṃsa-aśane cāndrāyaṇaṃ kuryāt\ //

Viṣṇu 51.27 prāśya\-ajñātaṃ sūnā-sthaṃ śuṣka-māṃsaṃ ca //

Viṣṇu 51.28 kravya-ada-mṛga-pakṣi-māṃsa-aśane tapta-kṛcchram //

Viṣṇu 51.29 kalaviṅka-plava-cakravāka-haṃsa-rajju-dāla-sārasa-dātyūha-śuka-sārikā-baka-balākā-kokila-khañjarīṭa-aśane tri-rātram upavaset\ //

Viṣṇu 51.30 eka-śapha-ubhaya-danta-aśane ca //

Viṣṇu 51.31 tittiri-kapiñjala-lāvaka-vartikā-mayūra-varjaṃ sarva-pakṣi-māṃsa-aśane ca^aho-rātram //

Viṣṇu 51.32 kīṭa-aśane dinam ekaṃ brahma-suvarcalāṃ pibet\ //

Viṣṇu 51.33 śunāṃ māṃsa-aśane ca //

Viṣṇu 51.34 chatrāka-kavaka-aśane sāṃtapanam //

Viṣṇu 51.35 yava-godhūma-payo-vikāraṃ sneha-aktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā\ yat paryuṣitaṃ tat prāśya\^upavaset\ //

Viṣṇu 51.36 vraścana-a-medhya-prabhavān lohitāṃś ca vṛkṣa-niryāsān //

Viṣṇu 51.37 śālūka-vṛthā-kṛsara-saṃyāva-pāyasa-apūpa-śaṣkulī-deva-annāni havīṃṣi ca //

Viṣṇu 51.38 go-ajā-mahiṣī-varjaṃ sarva-payāṃsi ca //

Viṣṇu 51.39 a-nir-daśa-ahāni tāny api //

Viṣṇu 51.40 syandinī-sandhinī-vi-vatsā-kṣīraṃ ca //

Viṣṇu 51.41 a-medhya-bhujaś ca //

Viṣṇu 51.42 dadhi-varjaṃ kevalāni ca śuktāni //

Viṣṇu 51.43 brahma-carya-āśramī śrāddha-bhojane tri-rātram upavaset\ //

Viṣṇu 51.44 dinam ekaṃ ca^udake vaset\ //

Viṣṇu 51.45 madhu-māṃsa-aśane prājāpatyam //

Viṣṇu 51.46 biḍāla-kāka-nakula-ākhu-ucchiṣṭa-bhakṣaṇe brahmasuvarcalāṃ pibet\ //

Viṣṇu 51.47 śva-ucchiṣṭa-aśane dinam ekam upoṣitaḥ pañca-gavyaṃ pibet\ //

Viṣṇu 51.48 pañca-nakhaviṇ-mūtra-aśane sapta-rātram //

Viṣṇu 51.49 āma-śrāddha-aśane tri-rātraṃ payasā varteta\ //

Viṣṇu 51.50 brāhmaṇaḥ śūdra-ucchiṣṭa-aśane sapta-rātram //

Viṣṇu 51.51 vaiśya-ucchiṣṭa-aśane pañca-rātram //

Viṣṇu 51.52 rājanya-ucchiṣṭa-aśane tri-rātram //

Viṣṇu 51.53 brāhmaṇa-ucchiṣṭa-aśane tv eka-aham //

Viṣṇu 51.54 rājanyaḥ śūdra-ucchiṣṭa-āśī pañca-rātram //

Viṣṇu 51.55 vaiśya-ucchiṣṭa-āśī tri-rātram //

Viṣṇu 51.56 vaiśyaḥ śūdra-ucchiṣṭa-āśī ca //

Viṣṇu 51.57 caṇḍāla-annaṃ bhuktvā\ tri-rātram upavaset\ //

Viṣṇu 51.58 siddhaṃ bhuktvā\ parākaḥ //

Viṣṇu 51.59a/ a-saṃskṛtān paśūn mantrair na^adyād\ vipraḥ kathaṃ-cana /

Viṣṇu 51.59c/ mantrais tu saṃskṛtān adyāc\^śāśvataṃ vidhim āsthitaḥ //

Viṣṇu 51.60a/ yāvanti paśu-romāṇi tāvat kṛtvā\^iha māraṇam /

Viṣṇu 51.60c/ vṛthā paśu-ghnaḥ prāpnoti\ pretya\ ca^iha ca niṣkṛtim //

Viṣṇu 51.61a/ yajña-arthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /

Viṣṇu 51.61c/ yajño hi bhūtyai sarvasya tasmād yajñe vadho^avadhaḥ //

Viṣṇu 51.62a/ na tādṛśaṃ bhavaty\ eno mṛga-hantur dhana-arthinaḥ /

Viṣṇu 51.62c/ yādṛśaṃ bhavati\ pretya\ vṛthā māṃsāni khādataḥ //

Viṣṇu 51.63a/ oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /

Viṣṇu 51.63c/ yajña-arthaṃ nidhanam prāptāḥ prāpnuvanty\ ucchritīḥ punaḥ //

Viṣṇu 51.64a/ madhu-parke ca yajñe ca pitṛ-daivata-karmaṇi /

Viṣṇu 51.64c/ atra^eva paśavo hiṃsyā na^anyatra^iti kathaṃ-cana //

Viṣṇu 51.65a/ yajña-artheṣu paśūn hiṃsan veda-tattva-artha-vid dvijaḥ /

Viṣṇu 51.65c/ ātmānaṃ ca paśūṃś ca^eva gamayaty\ uttamāṃ gatim //

Viṣṇu 51.66a/ gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /

Viṣṇu 51.66c/ na^aveda-vihitāṃ hiṃsām āpady api samācaret\ //

Viṣṇu 51.67a/ yā veda-vihitā hiṃsā niyatā^asmiṃś cara-acare /

Viṣṇu 51.67c/ ahiṃsām eva tāṃ vidyād\ vedād dharmo hi nirbabhau\ //

Viṣṇu 51.68a/ yo^ahiṃsakāni bhūtāni hinasty\ ātma-sukha-icchayā /

Viṣṇu 51.68c/ sa jīvaṃś ca mṛtaś ca^eva na kva-cit sukham edhate\ //

Viṣṇu 51.69a/ yo bandhana-vadha-kleśān prāṇināṃ na cikīrṣati\ /

Viṣṇu 51.69c/ sa sarvasya hita-prepsuḥ sukham atyantam aśnute\ //

Viṣṇu 51.70a/ yad dhyāyati\ yat kurute\ ratiṃ badhnāti\ yatra ca /

Viṣṇu 51.70c/ tad eva^āpnoty\ a-yatnena yo hinasti\ na kiṃ-cana //

Viṣṇu 51.71a/ na^a-kṛtvā\ prāṇināṃ hiṃsāṃ māṃsam utpadyate\ kva-cit /

Viṣṇu 51.71c/ na ca prāṇi-vadhaḥ svargyas tasmān māṃsaṃ vivarjayet\ //

Viṣṇu 51.72a/ samutpattiṃ ca māṃsasya vadha-bandhau ca dehinām /

Viṣṇu 51.72c/ prasamīkṣya\ nivarteta\ sarva-māṃsasya bhakṣaṇāt //

Viṣṇu 51.73a/ na bhakṣayati\ yo māṃsaṃ vidhiṃ hitvā\ piśāca-vat /

Viṣṇu 51.73c/ sa loke priyatāṃ yāti\ vyādhibhiś ca na pīḍyate\ //

Viṣṇu 51.74a/ anumantā viśasitā nihantā kraya-vikrayī /

Viṣṇu 51.74c/ saṃskartā ca^upahartā ca khādakaś ca^iti ghātakāḥ //

Viṣṇu 51.75a/ sva-māṃsaṃ para-māṃsena yo vardhayitum\ icchati\ /

Viṣṇu 51.75c/ an-abhyarcya\ pitṛṛn devān na tato^anyo^asty\ a-puṇya-kṛt //

Viṣṇu 51.76a/ varṣe varṣe^aśvamedhena yo yajeta\ śataṃ samāḥ /

Viṣṇu 51.76c/ māṃsāni ca na khāded\ yas tayoḥ puṇya-phalaṃ samam //

Viṣṇu 51.77a/ phala-mūla-aśanair divyair muny-annānāṃ ca bhojanaiḥ /

Viṣṇu 51.77c/ na tat phalam avāpnoti\ yan māṃsa-parivarjanāt //

Viṣṇu 51.78a/ māṃ sa bhakṣayitā^amutra yasya māṃsam iha^admi\ aham /

Viṣṇu 51.78c/ etan māṃsasya māṃsa-tvaṃ pravadanti\ manīṣiṇaḥ //

Viṣṇu_52

Viṣṇu 52.01 suvarṇa-steya-kṛd rājñe karma-ācakṣāṇo musalam arpayet\ //

Viṣṇu 52.02 vadhāt tyāgād vā prayato bhavati\ //

Viṣṇu 52.03 mahā-vrataṃ dvādaśa-abdāni vā kuryāt\ //

Viṣṇu 52.04 nikṣepa-apahārī ca //

Viṣṇu 52.05 dhānya-dhana-apahārī ca kṛcchram abdam //

Viṣṇu 52.06 manuṣya-strī-kūpa-kṣetra-vāpīnām apahāre cāndrāyaṇam //

Viṣṇu 52.07 dravyāṇām alpa-sārāṇāṃ sāṃtapanam //

Viṣṇu 52.08 bhakṣya-bhojjya-yāna-śayyā-āsana-puṣpa-mūla-phalānāṃ pañca-gavya-pānam //

Viṣṇu 52.09 tṛṇa-kāṣṭha-druma-śuṣka-anna-guḍa-vastra-carma-āmiṣāṇāṃ tri-rātram upavaset\ //

Viṣṇu 52.10 maṇi-muktā-pravāla-tāmra-rajata-ayaḥ-kāṃsyānāṃ dvādaśa-ahaṃ kaṇān aśnīyāt\ //

Viṣṇu 52.11 kārpāsa-kīṭa-ja-ūrṇā-ādy-apaharaṇe tri-rātraṃ payasā varteta\ /1/

Viṣṇu 52.12 dvi-śapha-eka-śapha-apaharaṇe dvi-rātram upavaset\ //

Viṣṇu 52.13 pakṣi-gandha-oṣadhi-rajju-vaidalānām apaharaṇe dinam upavaset\ //

Viṣṇu 52.14a/ dattvā\^eva^apahṛtaṃ dravyaṃ dhanikasya^apy upāyataḥ /

Viṣṇu 52.14c/ prāyaścittaṃ tataḥ kuryāt\ kalmaṣasya^apanuttaye //

Viṣṇu 52.15a/ yad yat parebhyas tv ādadyāt\ puruṣas tu nir-aṅkuśaḥ /

Viṣṇu 52.15c/ tena tena vihīnaḥ syād\ yatra yatra^abhijāyate\ //

Viṣṇu 52.16a/ jīvitaṃ dharma-kāmau ca dhane yasmāt pratiṣṭhitau /

Viṣṇu 52.16c/ tasmāt sarva-prayatnena dhana-hiṃsāṃ vivarjayet\ //

Viṣṇu 52.17a/ prāṇi-hiṃsā-paro yas tu dhana-hiṃsā-paras tathā /

Viṣṇu 52.17c/ mahad duḥkham avāpnoti\ dhana-hiṃsā-paras tayoḥ //

Viṣṇu_53

Viṣṇu 53.01 atha^agamyā-gamane mahā-vrata-vidhānena^abdaṃ cīra-vāsā vane prājāpatyaṃ kuryāt\ //

Viṣṇu 53.02 para-dāra-gamane ca //

Viṣṇu 53.03 go-vrataṃ go-gamane ca //

Viṣṇu 53.04 puṃsy a-yonāv ākāśe^apsu divā go-yāne ca sa-vāsāḥ snānam ācaret\ //

Viṣṇu 53.05 caṇḍālī-gamane tat-sāmyam āpnuyāt\ //

Viṣṇu 53.06 a-jñānataś cāndrāyaṇa-dvayaṃ kuryāt\ //

Viṣṇu 53.07 paśu-veśyā-gamane ca prājāpatyam //

Viṣṇu 53.08 sakṛd duṣṭā ca strī yat puruṣasya para-dāre tad-vrataṃ kuryāt\ //

Viṣṇu 53.09a/ yat karoty\ eka-rātreṇa vṛṣalī-sevanād dvijaḥ /

Viṣṇu 53.09c/ tad bhaikṣya-bhug japan nityaṃ tribhir varṣair vyapohati\ //

Viṣṇu_54

Viṣṇu 54.01 yaḥ pāpa-ātmā yena saha saṃyujyate\ sa tasya^eva prāyaścittaṃ kuryāt\ //

Viṣṇu 54.02 mṛta-pañca-nakhāt kūpād atyanta-upahatāc ca^udakaṃ pītvā\ brāhamaṇas tri-rātram upavaset\ //

Viṣṇu 54.03 dvy-ahaṃ rājanyaḥ //

Viṣṇu 54.04 eka-ahaṃ vaiśyaḥ //

Viṣṇu 54.05 śūdro naktam //

Viṣṇu 54.06 sarve ca^ante vratasya pañca-gavyaṃ pibeyuḥ\ //

Viṣṇu 54.07a/ pañca-gavyaṃ pibec\^śūdro brāhmaṇas tu surāṃ pibet\ /

Viṣṇu 54.07c/ ubhau tau narakaṃ yāto mahā-raurava-saṃjñitam //

Viṣṇu 54.08 parva-anārogya-varjam ṛtāv avagacchan patnīṃ tri-rātram upavaset\ //

Viṣṇu 54.09 kūṭa-sākṣī brahma-hatyā-vrataṃ caret\ //

Viṣṇu 54.10 an-udaka-mūtra-purīṣa-karaṇe sacailaṃ snānaṃ mahā-vyāhṛti-homaś ca //

Viṣṇu 54.11 sūrya-abhyudita-nirmuktaḥ sacaila-snātaḥ sāvitry-aṣṭaśatam āvartayet\ //

Viṣṇu 54.12 śva-sṛgāla-viḍvarāha-khara-vānara-vāyasa-puṃścalībhir daṣṭaḥ sravantīm āsādya\ ṣoḍaśa prāṇa-āyāmān kuryāt\ //

Viṣṇu 54.13 veda-agny-utsādī tri-ṣavaṇa-snāyy adhaḥ-śāyī saṃvatsaraṃ sakṛd-bhaikṣyeṇa varteta\ //

Viṣṇu 54.14 samutkarṣa-anṛte guroś ca^alīka-nirbandhe tad-ākṣepaṇe ca māsaṃ payasā varteta\ //

Viṣṇu 54.15 nāstiko nāstika-vṛttiḥ kṛta-ghnaḥ kūṭa-vyavahārī brāhmaṇa-vṛtti-ghnaś ca^ete saṃvatsaraṃ bhaikṣyeṇa varteran\ //

Viṣṇu 54.16 parivittiḥ parivettā ca yayā ca parividyate\ dātā yājakaś ca cāndrāyaṇaṃ kuryāt\ //

Viṣṇu 54.17 prāṇi-bhū-puṇya-soma-vikrayī tapta-kṛcchram //

Viṣṇu 54.18 ārdra-oṣadhi-gandha-puṣpa-phala-mūla-carma-vetra-vidala-tuṣa-kapāla-keśa-bhasma-asthi-go-rasa-piṇyāka-tila-taila-vikrayī prājāpatyam //
Viṣṇu 54.19 ślaiṣma-jatu-madhu-ucchiṣṭa-śaṅkha-śukti-trapu-sīsa-kṛṣṇa-loha-audumbara-khaḍga-pātra-vikrayī cāndrāyaṇaṃ kuryāt\ //

Viṣṇu 54.20 rakta-vastra-raṅga-ratna-gandha-guḍa-madhu-rasa-ūrṇā-vikrayī tri-rātram upavaset\ //

Viṣṇu 54.21 māṃsa-lavaṇa-lākṣā-kṣīra-vikrayī cāndrāyaṇaṃ kuryāt\ //

Viṣṇu 54.22 taṃ ca bhūyaś ca^upanayet\ //

Viṣṇu 54.23 uṣṭreṇa khareṇa vā gatvā\ nagnaḥ snātvā\ suptvā\ bhuktvā\ prāṇāyāma-trayam kuryāt\ //

Viṣṇu 54.24a/ japitvā\ trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /

Viṣṇu 54.24c/ māsaṃ go-ṣṭhe payaḥ pītvā\ mucyate\^asat-pratigrahāt //

Viṣṇu 54.25a/ a-yājya-yājanaṃ kṛtvā\ pareṣām antya-karma ca /

Viṣṇu 54.25c/ abhicāram a-hīnaṃ ca tribhiḥ kṛcchrair vyapohati\ //

Viṣṇu 54.26a/ yeṣāṃ dvijānāṃ sāvitrī na^anūcyeta\ yathā-vidhi /

Viṣṇu 54.26c/ tāṃś cārayitvā\ trīn kṛcchrān yathā-vidhy upanāyayet\ //

Viṣṇu 54.27a/ prāyaścittaṃ cikīrṣanti\ vikarma-sthās tu ye dvijāḥ /

Viṣṇu 54.27c/ brāhmaṇyāc ca parityaktās teṣām apy etad ādiśet\ //

Viṣṇu 54.28a/ yad garhitena^arjayanti\ karmaṇā brāhmaṇā dhanam /

Viṣṇu 54.28c/ tasya^utsargeṇa śudhyanti\ japyena tapasā tathā //

Viṣṇu 54.29a/ veda-uditānāṃ nityānāṃ karmaṇāṃ samatikrame /

Viṣṇu 54.29c/ snātaka-vrata-lope ca prāyaścittam a-bhojanam //

Viṣṇu 54.30a/ avagūrya\ caret\ kṛcchram atikṛcchraṃ nipātane /

Viṣṇu 54.30c/ *kṛcchra-atikṛcchraṃ kurvīta\ viprasya^utpādya\ śoṇitam // [kucchra-]

Viṣṇu 54.31a/ enasvibhir nirṇiktair na^arthaṃ kiṃ-cit samācaret\ /

Viṣṇu 54.31c/ kṛta-nirṇejanāṃś ca^etān na jugupseta\ dharma-vit //

Viṣṇu 54.32a/ bāla-ghnāṃś ca kṛta-ghnāṃś ca viśuddhān api dharmataḥ /

Viṣṇu 54.32c/ śaraṇa-āgata-hantṛṛṃś ca strī-hantṛṛṃś ca na saṃvaset\ //

Viṣṇu 54.33a/ aśītir yasya varṣāṇi bālo vā^apy ūna-ṣoḍaśaḥ /

Viṣṇu 54.33c/ prāyaścitta-ardham arhanti\ striyo rogiṇa eva ca //

Viṣṇu 54.34a/ an-ukta-niṣkṛtīnāṃ tu pāpānām apanuttaye /

Viṣṇu 54.34c/ śaktiṃ ca^avekṣya\ pāpaṃ ca prāyaścittaṃ prakalpyet\ //

Viṣṇu_55

Viṣṇu 55.01 atha rahasya-prāyaścittāni bhavanti\ //

Viṣṇu 55.02 sravantīm āsādya\ snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvā\^eka-kālaṃ haviṣya-āśī māsena brahma-hā pūto bhavati\ //

Viṣṇu 55.03 karmaṇo^ante payasvinīṃ gāṃ dadyāt\ //

Viṣṇu 55.04 vratena^aghamarṣaṇena ca surā-paḥ pūto bhavati\ //

Viṣṇu 55.05 gāyatrī-daśasāhasra-japena suvarṇa-steya-kṛt //

Viṣṇu 55.06 tri-rātra-upoṣitaḥ puruṣa-sūkta-japa-homābhyāṃ guru-talpa-gaḥ //

Viṣṇu 55.07a/ yathā^aśvamedhaḥ kratu-rāṭ sarva-pāpa-apanodakaḥ /

Viṣṇu 55.07c/ tathā^aghamarṣaṇaṃ sūktaṃ sarva-pāpa-apanodakam //

Viṣṇu 55.08a/ prāṇāyāmaṃ dvijaḥ kuryāt\ sarva-pāpa-apanuttaye /

Viṣṇu 55.08c/ dahyante\ sarva-pāpāni prāṇāyāmair dvijasya tu //

Viṣṇu 55.09a/ sa-vyāhṛtiṃ sa-praṇavāṃ gāyatrīṃ śirasā saha /

Viṣṇu 55.09c/ triḥ paṭhed\ āyata-prāṇaḥ prāṇāyāmaḥ sa ucyate\ //

Viṣṇu 55.10a/ a-kāraṃ ca^apy u-kāraṃ ca ma-kāraṃ ca prajā-patiḥ /

Viṣṇu 55.10c/ veda-trayān niraduhad\ bhūr bhuvaḥ svar iti^iti ca //

Viṣṇu 55.11a/ tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat\ /

Viṣṇu 55.11c/ tad ity ṛco^asyāḥ sāvitryāḥ parame-ṣṭhī prajāpatiḥ //

Viṣṇu 55.12a/ etad akṣaram etāṃ ca japan vyāhṛti-pūrvikām /

Viṣṇu 55.12c/ saṃdhyayor vedavid vipro veda-puṇyena yujyate\ //

Viṣṇu 55.13a/ sahasra-kṛtvas tv abhyasya\ bahir etat trikaṃ dvijaḥ /

Viṣṇu 55.13c/ mahato^apy enaso māsāt tvacā^iva^ahir vimucyate\ //

Viṣṇu 55.14a/ etat-traya-visaṃyuktaḥ kāle ca kriyayā svayā /

Viṣṇu 55.14c/ vipra-kṣatriya-viḍ-jātir garhaṇāṃ yāti\ sādhuṣu //

Viṣṇu 55.15a/ oṃ-kāra-pūrvikās tisro mahā-vyāhṛtayo^a-vyayāḥ /

Viṣṇu 55.15c/ tri-padā ca^eva gāyatrī vijñeyā brāhmaṇo mukham //

Viṣṇu 55.16a/ yo^adhīte^ahany ahany etāṃ trīṇi varṣāṇy a-tandritaḥ /

Viṣṇu 55.16c/ sa brahma param abhyeti\ vāyu-bhūtaḥ kha-mūrti-mān //

Viṣṇu 55.17a/ eka-akṣaraṃ paraṃ brahma prāṇāyāmāḥ paraṃ tapaḥ /

Viṣṇu 55.17c/ sāvitryās tu paraṃ na^anyan maunāt satyaṃ viśiṣyate //

Viṣṇu 55.18a/ kṣaranti\ sarvā vaidikyo juhoti-yajati-kriyāḥ /

Viṣṇu 55.18c/ akṣaraṃ tv akṣaraṃ jñeyaṃ brahmā ca^eva prajāpatiḥ //

Viṣṇu 55.19a/ vidhi-yajñāj japa-yajño viśiṣṭo daśabhir guṇaiḥ /

Viṣṇu 55.19c/ upāṃśuḥ syāc\^śata-guṇaḥ sahasro mānasaḥ smṛtaḥ //

Viṣṇu 55.20a/ ye pākayajñāś catvāro vidhi-yajña-samanvitāḥ /

Viṣṇu 55.20c/ te sarve japa-yajñasya kalāṃ na^arhanti\ ṣoḍaśīm //

Viṣṇu 55.21a/ japyena^eva tu saṃsidhyed\ brāhmaṇo na^atra saṃśayaḥ /

Viṣṇu 55.21c/ kuryād\ anyan na vā kuryān\ maitro brāhmaṇa ucyate\ //

Viṣṇu_56

Viṣṇu 56.01 atha^athaḥ sarva-veda-pavitrāṇi bhavanti\ //

Viṣṇu 56.02 yeṣāṃ japyaiś ca homaiś ca dvijātayaḥ pāpebhyaḥ pūyante\ //

Viṣṇu 56.03 aghamarṣaṇam //

Viṣṇu 56.04 deva-kṛtam //

Viṣṇu 56.05 śuddhavatyaḥ //

Viṣṇu 56.06 taratsamandīyam //

Viṣṇu 56.07 kūśmāṇḍyaḥ //

Viṣṇu 56.08 pāvamānyaḥ //

Viṣṇu 56.09 durgā-sāvitrī //

Viṣṇu 56.10 atīṣaṅgāḥ //

Viṣṇu 56.11 pada-stomāḥ //

Viṣṇu 56.12 samāni vyāhṛtayaḥ //

Viṣṇu 56.13 bhāruṇḍāṇi //

Viṣṇu 56.14 candra-sāma //

Viṣṇu 56.15 puruṣa-vrate sāmanī //

Viṣṇu 56.16 ab-liṅgam //

Viṣṇu 56.17 bārhaspatyam //

Viṣṇu 56.18 go-sūktam //

Viṣṇu 56.19 aśva-sūktam //

Viṣṇu 56.20 sāmanī candra-sūkte ca //

Viṣṇu 56.21 śata-rudriyam //

Viṣṇu 56.22 atharva-śiraḥ //

Viṣṇu 56.23 tri-suparṇam //

Viṣṇu 56.24 mahā-vratam //

Viṣṇu 56.25 nārāyaṇīyam //

Viṣṇu 56.26 puruṣa-sūktaṃ ca //

Viṣṇu 56.27a/ trīṇy ājya-dohāni rathantaraṃ ca agni-vrataṃ vāma-devyaṃ bṛhac ca /

Viṣṇu 56.27c/ etāni gītāni punāti\ jantūn jāti-smaratvaṃ labhate\ yadi^icchet\ //

Viṣṇu_57
Viṣṇu 57.01 atha tyājyāḥ //

Viṣṇu 57.02 vrātyāḥ //

Viṣṇu 57.03 patitāḥ //

Viṣṇu 57.04 tri-puruṣaṃ mātṛtaḥ pitṛtaś ca^a-śuddhāḥ //

Viṣṇu 57.05 sarva eva^a-bhojyāś ca^a-pratigrāhyāḥ //

Viṣṇu 57.06 a-pratigrāhyebhyaś ca pratigraha-prasaṅgaṃ varjayet\ //

Viṣṇu 57.07 pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati\ //

Viṣṇu 57.08 dravyāṇāṃ vā^avijñāya\ pratigraha-vidhiṃ yaḥ pratigrahaṃ kuryāt\ sa dātrā saha nimajjati\ //

Viṣṇu 57.09 pratigraha-samarthaś ca yaḥ pratigrahaṃ varjayet\ sa dātṛ-lokam avāpnoti\ //

Viṣṇu 57.10 edha-udaka-mūla-phala-abhaya-āmiṣa-madhu-śayyā-āsana-gṛha-puṣpa-dadhi-śākaṃś ca^abhyudyatān na nirṇudet\ //

Viṣṇu 57.11a/ āhūya\^abhyudyatāṃ bhikṣāṃ purastād anucoditām /

Viṣṇu 57.11c/ grāhyāṃ prajāpatir mene\ api duṣkṛta-karmaṇaḥ //

Viṣṇu 57.12a/ na^aśnanti\ pitaras tasya daśa varṣāṇi pañca ca /

Viṣṇu 57.12c/ na ca havyaṃ vahaty\ agnir yas tām abhyavamanyate\ //

Viṣṇu 57.13a/ gurūn bhṛtyān ujjihīrṣur\ arciṣyan pitṛ-devatāḥ /

Viṣṇu 57.13c/ sarvataḥ pratigṛhṇīyān\ na tu tṛpyet\ svayaṃ tataḥ //

Viṣṇu 57.14a/ eteṣv api ca kāryeṣu samarthas tat-pratigrahe /

Viṣṇu 57.14c/ na^ādadyāt\ kulaṭā-ṣaṇḍha-patitebhyas tathā dviṣaḥ //

Viṣṇu 57.15a/ guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /

Viṣṇu 57.15c/ ātmano vṛttim anvicchan gṛhṇīyāt\ sādhutaḥ sadā //

Viṣṇu 57.16a/ ardhikaḥ kula-mitraṃ ca dāsa-gopāla-nāpitāḥ /

Viṣṇu 57.16c/ ete śūdreṣu bhojya-annā yaś ca^ātmānaṃ nivedayet\ //

Viṣṇu_58

Viṣṇu 58.01 atha gṛha-āśramiṇas tri-vidho^artho bhavati\ //

Viṣṇu 58.02 śuklaḥ śabalo^asitaś ca //

Viṣṇu 58.03 śuklena^arthena yad^aurdhva-dehikaṃ karoti\ tena^asya deva-tvam āsādayati\ //

Viṣṇu 58.04 yac^śabalena tan mānuṣyam //

Viṣṇu 58.05 yat kṛṣṇena tat tiryak-tvam //

Viṣṇu 58.06 sva-vṛtty-upārjitaṃ sarveṣāṃ śuklam //

Viṣṇu 58.07 anantara-vṛtty-upāttaṃ śabalam //

Viṣṇu 58.08 eka-antarita-vṛtty-upāttaṃ ca kṛṣṇam //

Viṣṇu 58.09a/ krama-āgataṃ prīti-dāyaṃ prāptaṃ ca saha bhāryayā /

Viṣṇu 58.09c/ aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam //

Viṣṇu 58.10a/ utkoca-śulka-saṃprāptam a-vikreyasya vikrayaiḥ /

Viṣṇu 58.10c/ kṛta-upakārād āptaṃ ca śabalaṃ samudāhṛtam //

Viṣṇu 58.11a/ pārśvika-dyūta-caurya-āpta-pratirūpaka-sāhasaiḥ /

Viṣṇu 58.11c/ vyājena^upārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //

Viṣṇu 58.12a/ yathā-vidhena dravyeṇa yat kiṃ-cit kurute\ naraḥ /

Viṣṇu 58.12c/ tathā-vidham avāpnoti\ sa phalaṃ pretya\ ca^iha ca //

Viṣṇu_59

Viṣṇu 59.01 gṛha-āśramī vaivāhika-agnau pākayajñān kuryāt\ //

Viṣṇu 59.02 sāyaṃ prātaś ca^agnihotraṃ //

Viṣṇu 59.03 *devatābhyo juhuyāt\ // [devātābhyo]

Viṣṇu 59.04 candra-arka-saṃnikarṣa-viprakarṣayor darśapūrṇamāsābhyāṃ yajeta\ //

Viṣṇu 59.05 pratyayanaṃ paśunā //

Viṣṇu 59.06 śarad-grīṣmayoś ca āgrayaṇena //

Viṣṇu 59.07 vrīhi-yavayor vā pāke //

Viṣṇu 59.08 trai-vārṣika-abhyadhikān naḥ //

Viṣṇu 59.09 pratyabdaṃ somena //

Viṣṇu 59.10 vitta-abhāve iṣṭyā vaiśvānaryā //

Viṣṇu 59.11 yajña-arthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret\ //

Viṣṇu 59.12 sāyaṃ prātar vaiśvadevaṃ juhuyāt\ //

Viṣṇu 59.13 bhikṣāṃ ca bhikṣave dadyāt\ //

Viṣṇu 59.14 arcita-bhikṣā-dānena go-dāna-phalam āpnoti\ //

Viṣṇu 59.15 bhikṣv-abhāve grāsa-mātraṃ gavāṃ dadyāt\ //

Viṣṇu 59.16 vahnau vā prakṣipet\ //

Viṣṇu 59.17 bhukte^apy anne vidyamāne na bhikṣukaṃ pratyācakṣīta\ //

Viṣṇu 59.18 kaṇḍanī peṣaṇī cullī uda-kumbha upaskara iti pañca sūnā gṛha-sthasya //

Viṣṇu 59.19 tan-niṣkṛty-arthaṃ ca brahma-deva-bhūta-pitṛ-nara-yajñān kuryāt\ //

Viṣṇu 59.20 sva-adhyāyo brahma-yajñaḥ //

Viṣṇu 59.21 homo daivaḥ //

Viṣṇu 59.22 pitṛ-tarpaṇaṃ pitryaḥ //

Viṣṇu 59.23 balir bhautaḥ //

Viṣṇu 59.24 nṛ-yajñaś ca^atithi-pūjanam //

Viṣṇu 59.25a/ devatā-atithi-bhṛtyānāṃ pitṛṛṇām ātmanaś ca yaḥ /

Viṣṇu 59.25c/ na nirvapati\ pañcānām ucchvasan na sa jīvati\ //

Viṣṇu 59.26a/ brahma-cārī yatir bhikṣur jīvanty\ ete gṛha-āśramāt /

Viṣṇu 59.26c/ tasmād abhyāgatān etān gṛha-stho na^avamānayet\ //

Viṣṇu 59.27a/ gṛha-stha eva yajate\ gṛha-sthas tapyate\ tapaḥ /

Viṣṇu 59.27c/ pradadāti\ gṛha-sthaś ca atasmāc^śreṣṭho gṛha-āśramī //

Viṣṇu 59.28a/ ṛṣayaḥ pitaro devā bhūtāny atithayas tathā /

Viṣṇu 59.28c/ āśāsate\ kuḍumbibhyas tasmāc^śreṣṭho gṛha-āśramī //

Viṣṇu 59.29a/ tri-varga-sevāṃ satata-anna-dānaṃ sura-arcanaṃ brāhmaṇa-pūjanaṃ ca /

Viṣṇu 59.29c/ sva-adhyāya-sevāṃ pitṛ-tarpaṇaṃ ca kṛtvā\ gṛhī śakra-padaṃ prayāti\ //

Viṣṇu_60

Viṣṇu 60.01 brāhme muhūrte utthāya\ mūtra-purīṣa-utsargaṃ kuryāt\ //

Viṣṇu 60.02 dakṣiṇa-abhimukho rātrau divā ca^udaṅ-mukhaḥ saṃdhyayoś ca //

Viṣṇu 60.03 na^a-pracchāditāyāṃ bhūmau //

Viṣṇu 60.04 na phāla-kṛṣṭāyām //

Viṣṇu 60.05 na chāyāyām //

Viṣṇu 60.06 na ca^ūṣare //

Viṣṇu 60.07 na śādvale //

Viṣṇu 60.08 na sa-sattve //

Viṣṇu 60.09 na garte //

Viṣṇu 60.10 na valmīke //

Viṣṇu 60.11 na pathi //

Viṣṇu 60.12 na rathyāyām //

Viṣṇu 60.13 na para-āśucau //

Viṣṇu 60.14 na^udyāne //

Viṣṇu 60.15 na^udyāna-udka-samīpayoḥ //
Viṣṇu 60.16 na bhasmani //

Viṣṇu 60.17 na^aṅgāre //

Viṣṇu 60.18 na go-maye //

Viṣṇu 60.19 na go-vraje //

Viṣṇu 60.20 na^ākāśe //

Viṣṇu 60.21 na^udake //

Viṣṇu 60.22 na praty-anila-anala-indv-arka-strī-guru-brāhmaṇānām //

Viṣṇu 60.23 na^eva^an-avaguṇṭhita-śirāḥ //

Viṣṇu 60.24 loṣṭa-iṣṭakā-parimṛṣṭa-gudo gṛhīta-śiśnaś ca^utthāya\^adbhir mṛdbhiś ca^uddhṛtābhir gandha-lepa-kṣaya-karaṃ śaucaṃ kuryāt\ //

Viṣṇu 60.25a/ ekā liṅge gude tisras tathā^ekatra kare daśa /

Viṣṇu 60.25c/ ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //

Viṣṇu 60.26a/ etac^śaucaṃ gṛha-sthānāṃ dvi-guṇaṃ brahma-cāriṇām /

Viṣṇu 60.26c/ tri-guṇaṃ tu vana-sthānāṃ yatīnāṃ tu catur-guṇam //

Viṣṇu_61

Viṣṇu 61.01 atha pālāśaṃ danta-dhāvanaṃ na^adyāt\ //

Viṣṇu 61.02 na^eva śleṣmātaka-ariṣṭa-vibhītaka-dhava-dhanvana-jam //

Viṣṇu 61.03 na ca bandhūka-nirguṇḍī-śigru-tilva-tinduka-jam //

Viṣṇu 61.04 na ca kovidāra-śamī-pīlu-pippala-iṅguda-guggulu-jam //

Viṣṇu 61.05 na pāribhadraka-amlikā-mocaka-śālmalī-śaṇa-jam //

Viṣṇu 61.06 na madhuram //

Viṣṇu 61.07 na^āmlam //

Viṣṇu 61.08 na^ūrdhva-śuṣkam //

Viṣṇu 61.09 na suṣiram //

Viṣṇu 61.10 na pūti-gandhi //

Viṣṇu 61.11 na picchilam //

Viṣṇu 61.12 na dakṣiṇā-aparā-abhimukhaḥ //

Viṣṇu 61.13 adyāc\ ca^udaṅmukhaḥ prāṅmukho vā //
Viṣṇu 61.14 vaṭa-asana-arka-khadira-karañja-badara-sarja-nimba-arimeda-apāmārga-mālatī-kakubha-bilvānām anyatamam //

Viṣṇu 61.15 kaṣāyaṃ tiktaṃ kaṭukaṃ ca //

Viṣṇu 61.16a/ kanīny-agra-sama-sthaulyaṃ sakūrcaṃ dvādaśa-aṅgulam /

Viṣṇu 61.16c/ prātar-bhūtvā\ ca yata-vāg bhakṣayed\ danta-dhāvanam //

Viṣṇu 61.17a/ prakṣālya\ bhaṅktvā\ taj jahyāc\^śucau deśe prayatnataḥ /

Viṣṇu 61.17c/ amāvāsyāṃ na ca^aśnīyād\ danta-kāṣṭhaṃ kadā-cana //

Viṣṇu_62

Viṣṇu 62.01 atha dvijātīnāṃ kanīnikā-mūle prājāpatyaṃ nāma tīrtham //

Viṣṇu 62.02 aṅguṣṭha-mūle brāhmam //

Viṣṇu 62.03 aṅguly-agre daivam //

Viṣṇu 62.04 tarjanī-mūle pitryam //

Viṣṇu 62.05 an-agny-uṣṇābhir a-phenilābhiḥ a-śūdra-eka-kara-āvarjitābhir a-kṣārābhir adbhiḥ śucau deśe sva-āsīno^antar-jānu prāṅ-mukhaś ca^udaṅ-mukho vā tan-manāḥ su-manāś ca^ācāmet\ //

Viṣṇu 62.06 brāhmeṇa tīrthena trir ācāmet\ //

Viṣṇu 62.07 dviḥ pramṛjyāt\ //

Viṣṇu 62.08 khāny adbhir mūrdhānaṃ hṛdayaṃ spṛśet\ //

Viṣṇu 62.09a/ hṛt-kaṇṭha-tālu-gābhiś ca yathā-saṃkhyaṃ dvijātayaḥ /

Viṣṇu 62.09c/ śudhyeran\ strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ //

Viṣṇu_63

Viṣṇu 63.01 atha yoga-kṣema-artham īśvaram abhigacchet\ //

Viṣṇu 63.02 na^eko^adhvānaṃ prapadyeta\ //

Viṣṇu 63.03 na^adhārmikaiḥ sārdham //

Viṣṇu 63.04 na vṛṣalaiḥ //

Viṣṇu 63.05 na dviṣadbhiḥ //

Viṣṇu 63.06 na^atipratyūṣasi //

Viṣṇu 63.07 na^atisāyam //

Viṣṇu 63.08 na saṃdhyayoḥ //

Viṣṇu 63.09 na madhya-ahne //

Viṣṇu 63.10 na saṃnihita-pānīyam //

Viṣṇu 63.11 na^atitūrṇam //

Viṣṇu 63.12 na satataṃ bāla-vyādhita-ārtair vāhanaiḥ //

Viṣṇu 63.13 na hīna-aṅgaiḥ //

Viṣṇu 63.14 na dīnaiḥ //

Viṣṇu 63.15 na gobhiḥ //

Viṣṇu 63.16 na^a-dāntaiḥ //

Viṣṇu 63.17 yavasa-udake vāhanānām a-dattvā\ ātmanaḥ kṣut-tṛṣṇa-apanodanaṃ na kuryāt\ //

Viṣṇu 63.18 na catuṣ-patham adhitiṣṭhet\ //

Viṣṇu 63.19 na rātrau vṛkṣa-mūle //

Viṣṇu 63.20 na śūnya-ālayam //

Viṣṇu 63.21 na tṛṇam //

Viṣṇu 63.22 na paśūnāṃ bandhana-āgāram //

Viṣṇu 63.23 na keśa-tuṣa-kapāla-asthi-bhasma-aṅgārān //

Viṣṇu 63.24 na kārpāsa-asthi //

Viṣṇu 63.25 catuṣ-pathaṃ prakakṣiṇī-kuryāt\ //

Viṣṇu 63.26 devatā-arcāṃ ca //

Viṣṇu 63.27 prajñātāṃś ca vanasptīn //

Viṣṇu 63.28 agni-brāhmaṇa-gaṇikā-pūrṇa-kumbha-ādarśa-cchatra-dhvaja-patākā-śrīvṛkṣa-vardhamāna-nandyāvartāṃś ca //

Viṣṇu 63.29 tālavṛnta-cāmara-aśva-gaja-aja-go-dadhi-kṣīra-madhu-siddhārthakāṃś ca //

Viṣṇu 63.30 vīṇā-candana-āyudha-ārdra-gomaya-phala-puṣpa-ārdra-śāka-gorocanā-dūrvā-prarohāṃś ca //

Viṣṇu 63.31 uṣṇīṣa-alaṃkāra-maṇi-kanaka-rajata-vastra-āsana-yāna-āmiṣāṃś ca //

Viṣṇu 63.32 bhṛṅgāra-uddhṛta-urvarā-baddha-eka-paśu-kumārī-mīnāṃś ca dṛṣṭvā\ prayāyād\ iti //

Viṣṇu 63.33 atha matta-unmatta-vyaṅgān dṛṣṭvā\ nivarteta\ //

Viṣṇu 63.34 vānta-virikta-muṇḍa-jaṭila-vāmanāṃś ca //

Viṣṇu 63.35 kāṣāyi-pravrajita-malināṃś ca //

Viṣṇu 63.36 taila-guḍa-śuṣka-gomaya-indhana-tṛṇa-palāśa-bhasma-aṅgārāṃś ca //

Viṣṇu 63.37 lavaṇa-klība-āsava-napuṃsaka-kārpāsa-rajju-nigaḍa-mukta-keśāṃś ca //

Viṣṇu 63.38 vīnā-candana-ārdra-śāka-uṣṇīṣa-alaṃkaraṇa-kumārīs tu prasthāna-kāle abhinandayed\ iti //

Viṣṇu 63.39 deva-brāhmaṇa-guru-babhru-dīkṣitānāṃ chāyāṃ na^ākrāmet\ //

Viṣṇu 63.40 niṣṭhyūta-vānta-rudhira-viṇmūtra-snāna-udakāni ca //

Viṣṇu 63.41 na vatsa-tantrīṃ laṅghayet\ //

Viṣṇu 63.42 pravarṣati na dhāvet\ //

Viṣṇu 63.43 na vṛthā nadīṃ taret\ //

Viṣṇu 63.44 na devatābhyaḥ pitṛbhyaś ca^udakam a-pradāya\ //

Viṣṇu 63.45 na bāhubhyām //

Viṣṇu 63.46 na bhinnayā nāvā //

Viṣṇu 63.47 na kūlam adhitiṣṭhet\ //

Viṣṇu 63.48 na kūpam avalokayet\ //

Viṣṇu 63.49 na laṅghayet\ //

Viṣṇu 63.50a/ vṛddha-bhāri-nṛpa-snāta-strī-rogi-vara-cakriṇām /

Viṣṇu 63.50c/ panthā deyā nṛpas tv eṣāṃ mā^anyaḥ snātaś ca bhū-pateḥ //

Viṣṇu_64

Viṣṇu 64.01 para-nipāneṣu na snānam ācaret\ //

Viṣṇu 64.02 ācaret\ pañca piṇḍān uddhṛtya\^āpas tad āpadi //

Viṣṇu 64.03 na^ajīrṇe //

Viṣṇu 64.04 na ca^āturaḥ //

Viṣṇu 64.05 na nagnaḥ //

Viṣṇu 64.06 na rātrau //

Viṣṇu 64.07 rāhu-darśana-varjam //

Viṣṇu 64.08 na saṃdhyayoḥ //

Viṣṇu 64.09 prātaḥ-snāna-śīlo^aruṇa-tāmrāṃ prācīm ālokya\ snāyāt\ //

Viṣṇu 64.10 snātaḥ śiro na^avadhunet\ //

Viṣṇu 64.11 na^aṅgebhyas toyam uddharet\ //

Viṣṇu 64.12 na tailavat saṃspṛśet //

Viṣṇu 64.13 na^a-prakṣālitaṃ pūrva-dhṛtaṃ vasanaṃ bibhṛyāt\ //

Viṣṇu 64.14 snāta eva sa-uṣṇīṣe dhaute vāsasī bibhṛyāt\ //

Viṣṇu 64.15 na mleccha-antyaja-patitaiḥ saha saṃbhāṣaṇaṃ kuryāt\ //

Viṣṇu 64.16 snāyāt\ prasravaṇa-deva-khāta-saro-vareṣu //

Viṣṇu 64.17 uddhṛtāt bhūmi-ṣṭham udakaṃ puṇyaṃ, sthāvarāt prasravat, tasmān na^ādeyaṃ, tasmād api sādhu-parigṛhītaṃ, sarvata eva gāṅgam //

Viṣṇu 64.18 mṛt-toyaiḥ kṛta-mala-apakaṛṣo^apsu nimajjya\^upaviśya\^āpo hi ṣṭhā^iti tisṛbhir hiraṇya-varṇa^iti catasṛbhir idam āpaḥ pravahata\^iti ca tīrtham abhimantrayet\ //

Viṣṇu 64.19 tato^apsu nimagnas trir aghamarṣaṇaṃ japet\ //

Viṣṇu 64.20 tad-viṣṇoḥ paramaṃ padam iti vā //

Viṣṇu 64.21 drupadāṃ sāvitrīṃ ca //

Viṣṇu 64.22 yuñjate\ mana ity anuvākaṃ vā //

Viṣṇu 64.23 puruṣa-sūktaṃ vā //

Viṣṇu 64.24 snātaś ca^ārdra-vāsā deva-pitṛ-tarpaṇam ambhaḥ-stha eva kuryāt\ //

Viṣṇu 64.25 parivartita-vāsāś cet tīrtham uttīrya\ //

Viṣṇu 64.26 a-kṛtvā\ deva-pitṛ-tarpaṇaṃ snāna-śāṭīṃ na pīḍayet\ //

Viṣṇu 64.27 snātvā\^ācamya\ vidhi-vad upaspṛśet\ //

Viṣṇu 64.28 puruṣa-sūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt\ //

Viṣṇu 64.29 udaka-añjalīṃś ca //

Viṣṇu 64.30 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt\ //

Viṣṇu 64.31 tad-anantaraṃ pitryeṇa pitṛṛṇām //

Viṣṇu 64.32 tatra^ādau sva-vaṃśyānāṃ tarpaṇaṃ kuryāt\ //

Viṣṇu 64.33 tataḥ saṃbandhi-bāndhavānām //

Viṣṇu 64.34 tataḥ su-hṛdām //

Viṣṇu 64.35 evaṃ nitya-snāyī syāt\ //

Viṣṇu 64.36 snātaś ca pavitrāṇi yathā-śakti japet\ //

Viṣṇu 64.37 viśeṣataḥ sāvitrīm //

Viṣṇu 64.38 puruṣa-sūktaṃ ca //

Viṣṇu 64.39 na^etābhyām adhikam asti\ //

Viṣṇu 64.40a/ snāto^adhikārī bhavati\ daive pitrye ca karmaṇi /

Viṣṇu 64.40c/ pavitrāṇāṃ tathā japye dāne ca vidhi-bodhite //

Viṣṇu 64.41a/ a-laksmīḥ kāla-karṇī ca duḥ-svapnaṃ dur-vicintitam /

Viṣṇu 64.41c/ ab-mātreṇa^abhiṣiktasya naśyanta\ iti dhāraṇā //

Viṣṇu 64.42a/ yāmyaṃ hi yātanā-duḥkhaṃ nitya-snāyī na paśyati\ /

Viṣṇu 64.42c/ nitya-snānena pūyante\ ye^api pāpa-kṛto narāḥ //

Viṣṇu_65

Viṣṇu 65.01 atha^ataḥ su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācānto devatā-arcāyāṃ sthale vā bhagavantam an-ādi-nidhanaṃ vāsudevam abhyarcayet\ //

Viṣṇu 65.02 aśvinoḥ prāṇas tau ta iti jīva-ādānaṃ dattvā\ yuñjate\ mana ity anuvākena^āvāhanaṃ kṛtvā\ jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt\ //

Viṣṇu 65.03 āpo hi ṣṭhā^iti tisṛbhir arghyaṃ nivedayet\ //

Viṣṇu 65.04 hiraṇya-varṇā iti catasṛbhiḥ pādyam //

Viṣṇu 65.05 śaṃ na āpo dhanvanyā ity ācamanīyam //

Viṣṇu 65.06 idam āpaḥ pravahata^iti snānīyam //

Viṣṇu 65.07 rathe akṣeṣu vrṣabhasya vāje ity anulepana-alaṃkārau //

Viṣṇu 65.08 yuvā su-vāsā iti vāsaḥ //

Viṣṇu 65.09 puṣpāvatīr iti puṣpam //

Viṣṇu 65.10 dhūr asi\ dhūrva^iti dhūpam //

Viṣṇu 65.11 tejo^asi\ śukram iti dīpam //

Viṣṇu 65.12 dadhi-krāvṇa iti madhu-parkam //

Viṣṇu 65.13 hiraṇya-garbha ity aṣṭābhir naivedyam //

Viṣṇu 65.14a/ cāmaraṃ vyajanaṃ mātrāṃ chatraṃ yāna-āsane tathā /

Viṣṇu 65.14c/ sāvitreṇa^eva tat sarvaṃ devāya vinivedayet\ //

Viṣṇu 65.15a/ evam abhyarcya\ tu japet\ sūktaṃ vai pauruṣaṃ tataḥ /

Viṣṇu 65.15c/ tena^eva ca^ājyaṃ juhuyād\ yadi^icchec\^śāśvataṃ padam //

Viṣṇu_66

Viṣṇu 66.01 na naktaṃ gṛhītena^udakena deva-pitṛ-karma kuryāt\ //

Viṣṇu 66.02 cadana-mṛga-mada-dāru-karpūra-kuṅkuma-jātī-phala-varjam anulepanaṃ na dadyāt\ //

Viṣṇu 66.03 na vāso nīlī-raktam //

Viṣṇu 66.04 na maṇi-suvarṇayoḥ pratirūpam alaṃkaraṇam //

Viṣṇu 66.05 na^ugra-ghandhi //

Viṣṇu 66.06 na^a-gandhi //

Viṣṇu 66.07 na kaṇṭaki-jam //

Viṣṇu 66.08 kaṇṭaki-jam api śuklaṃ su-gandhikaṃ tu dadyāt\ //

Viṣṇu 66.09 raktam api kuṅkumaṃ jala-jaṃ ca dadyāt\ //

Viṣṇu 66.10 na dhūpa-arthe jīva-jātam //

Viṣṇu 66.11 na ghṛta-tailaṃ vinā kiṃ-cana dīpa-arthe //

Viṣṇu 66.12 na^abhakṣyaṃ naivedya-arthe //

Viṣṇu 66.13 na bhakṣye apy ajā-mahiṣī-kṣīre //

Viṣṇu 66.14 pañca-nakha-matsya-varāha-māṃsāni ca //

Viṣṇu 66.15a/ prayataś ca śucir bhūtvā\ sarvam eva nivedayet\ /

Viṣṇu 66.16c/ tan-manāḥ su-manā bhūtvā\ tvarā-krodha-vivarjitaḥ //

Viṣṇu_67

Viṣṇu 67.01 atha^agniṃ parisamuhya\ paryukṣya\ paristīrya\ pariṣicya\ sarvataḥ pākād agram uddhṛtya\ juhuyāt\ //

Viṣṇu 67.02 vāsudevāya saṃkarṣaṇāya pradyumnāya^aniruddhāya puruṣāya satyāya^acyutāya vāsudevāya //

Viṣṇu 67.03 atha^agnaye, somāya, mitrāya, varuṇāya, indrāya, indra-agnibhyāṃ, viśvebhyo devebhyaḥ, prajāpataye, anumatyai, dhanvantaraye, vāstoṣpataye, agnaye sviṣṭakṛte ca //

Viṣṇu 67.04 tato^anna-śeṣeṇa balim upaharet\ //

Viṣṇu 67.05 bhakṣa-upabhakṣābhyām //

Viṣṇu 67.06 abhitaḥ pūrveṇa^agnim //
Viṣṇu 67.07 ambā nāma^asi\^iti, dulā nāma^asi\^iti, nitantī nāma^asi\^iti, cupuṇīkā nāma^asi\^iti sarvāsām //

Viṣṇu 67.08 nandini subhage sumaṅgali bhadraṃkarī^iti svaśriṣv abhipradakṣiṇam //

Viṣṇu 67.09 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ca //

Viṣṇu 67.10 dharma-adharmayor dvāre mṛtyave ca //

Viṣṇu 67.11 uda-dhāne varuṇāya //

Viṣṇu 67.12 viṣṇava ity ulūkhale //

Viṣṇu 67.13 marudbhya iti dṛṣadi //

Viṣṇu 67.14 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ca //

Viṣṇu 67.15 indrāya^indra-puruṣebhyaś ca^iti pūrva-ardhe //

Viṣṇu 67.16 yamāya yama-puruṣebhya iti dakṣina-ardhe //

Viṣṇu 67.17 varuṇāya varuṇa-puruṣebhya iti paśca-ardhe //

Viṣṇu 67.18 somāya soma-puruṣebhya ity uttara-ardhe //

Viṣṇu 67.19 brahmaṇe brahma-puruṣebhya iti madhye //

Viṣṇu 67.20 ūrdhvam ākāśāya //

Viṣṇu 67.21 sthaṇḍile divā-carebhyo bhūtebhya iti divā //

Viṣṇu 67.22 naktaṃ-carebhya iti naktam //

Viṣṇu 67.23 tato *dakṣiṇa-agreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāma-gotrābhyāṃ ca piṇḍa-nirvāpaṇaṃ kuryāt\ // [dakṣiṇagreṣu]

Viṣṇu 67.24 piṇḍānāṃ ca^anulepana-puṣpa-dhūpa-naivedya-ādi dadyāt\ //

Viṣṇu 67.25 udaka-kalaśam upanidhāya\ svasty-ayanaṃ vācayet\ //

Viṣṇu 67.26 śva-kāka-śva-pacānāṃ bhuvi nirvapet\ //

Viṣṇu 67.27 bhikṣāṃ ca dadyāt\ //

Viṣṇu 67.28 atithi-pūjane ca paraṃ yatnam ātiṣṭheta\ //

Viṣṇu 67.29 sāyam atithiṃ prāptaṃ prayatnena^arcayet\ //

Viṣṇu 67.30 an-āśitam atithiṃ gṛhe na vāsayet\ //

Viṣṇu 67.31 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasya^atithiḥ //

Viṣṇu 67.32 tat-pūjayā svargam āpnoti\ //

Viṣṇu 67.33a/ atithir yasya bhagna-āśo gṛhāt pratinivartate\ /

Viṣṇu 67.33c/ tasmāt su-kṛtam ādāya\ duṣkṛtaṃ tu prayacchati\ //

Viṣṇu 67.34a/ eka-rātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ /

Viṣṇu 67.34c/ anityaṃ hi sthito yasmāt tasmād atithir ucyate\ //

Viṣṇu 67.35a/ na^eka-grāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /

Viṣṇu 67.35c/ upasthitaṃ gṛhe vindyād\ bhāryā yatra^agnayo^api vā //

Viṣṇu 67.36a/ yadi tv atithi-dharmeṇa kṣatriyo gṛham āgataḥ /

Viṣṇu 67.36c/ bhuktavatsu ca vipresu kāmaṃ tam api bhojayet\ //

Viṣṇu 67.37a/ vaiśya-śūdrāv api prāptau kuṭumbe^atithi-dharmiṇau /

Viṣṇu 67.37c/ bhojayet\ saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //

Viṣṇu 67.38a/ itarān api sakhy-ādīn saṃprītyā gṛham āgatān /

Viṣṇu 67.38c/ prakṛta-annaṃ yathā-śakti bhojayet\ saha bhāryayā //

Viṣṇu 67.39a/ sva-vāsinīṃ kumārīṃ ca rogiṇīṃ gurviṇīṃ tathā /

Viṣṇu 67.39c/ atithibhyo^agra eva^etān bhojayed\ a-vicārayan //

Viṣṇu 67.40a/ a-dattvā\ yas tu etebhyaḥ pūrvaṃ bhuṅkte\^a-vicakṣaṇaḥ /

Viṣṇu 67.40c/ bhuñjāno na sa jānāti\ śva-gṛdhrair jagdhim ātmanaḥ //

Viṣṇu 67.41a/ bhuktavatsu ca vipreṣu sveṣu bhṛtyeṣu ca^eva hi /

Viṣṇu 67.41c/ bhuñjīyātāṃ\ tataḥ paścād avaśiṣṭaṃ tu daṃpatī //

Viṣṇu 67.42a/ devān pitṛṛn manuṣyāṃś ca bhṛtyān gṛhyāś\ ca devatāḥ /

Viṣṇu 67.42c/ pūjayitvā\ tataḥ paścād gṛhasthaḥ śeṣa-bhug bhavet\ //

Viṣṇu 67.43a/ aghaṃ sa kevalaṃ bhuṅkte\ yaḥ pacaty\ ātma-kāraṇāt /

Viṣṇu 67.43c/ yajña-śiṣṭa-aśanaṃ hy etat satām annaṃ vidhīyate\ //

Viṣṇu 67.44a/ sva-adhyāyena^agnihotreṇa yajñena tapasā tathā /

Viṣṇu 67.44c/ na ca^āpnoti gṛhī lokān yathā tv atithi-pūjanāt //

Viṣṇu 67.45a/ sāyaṃ prātas tv atithaye pradadyād\ āsana-udake /

Viṣṇu 67.45c/ annaṃ ca^eva yathā-śaktyā sat-kṛtya\ vidhi-pūrvakam //

Viṣṇu 67.46a/ pratiśrayaṃ tathā śayyāṃ pāda-abhyaṅgaṃ sa-dīpakam /

Viṣṇu 67.46c/ pratyeka-dānena^āpnoti\ go-pradāna-samaṃ phalam //

Viṣṇu_68

Viṣṇu 68.01 candra-arka-uparāge na^aśnīyāt\ //

Viṣṇu 68.02 snātvā muktayor aśnīyāt\ //

Viṣṇu 68.03 a-muktayor astaṃ gatayoḥ snātvā\ dṛṣṭvā\ ca^apare^ahni //

Viṣṇu 68.04 na go-brāhmaṇa-uparāge^aśnīyāt\ //

Viṣṇu 68.05 na rājño vyasane //

Viṣṇu 68.06 pravasita-agnihotrī yadā^agnihotraṃ kṛtaṃ manyate\ tadā^aśnīyāt\ //

Viṣṇu 68.07 yadā kṛtaṃ manyeta\ vaiśvadevam api //

Viṣṇu 68.08 parvaṇi ca yadā kṛtaṃ manyeta\ parva //

Viṣṇu 68.09 na^aśnīyāc\ ca^a-jīrṇe //

Viṣṇu 68.10 na^ardha-rātre //

Viṣṇu 68.11 na madya-ahne //

Viṣṇu 68.12 na saṃdhyayoḥ //

Viṣṇu 68.13 na^ārdra-vāsāḥ //

Viṣṇu 68.14 na^eka-vāsāḥ //

Viṣṇu 68.15 na nagnaḥ //

Viṣṇu 68.16 na^udake //

Viṣṇu 68.17 na^utkuṭakaḥ //

Viṣṇu 68.18 na bhinna-āsana-gataḥ //

Viṣṇu 68.19 na ca śayana-gataḥ //

Viṣṇu 68.20 na bhinna-bhojane //

Viṣṇu 68.21 na^utsaṅge //
Viṣṇu 68.22 na bhuvi //

Viṣṇu 68.23 na pāṇau //

Viṣṇu 68.24 lavaṇaṃ ca yatra dadyāt\ tan na^aśnīyāt\ //

Viṣṇu 68.25 na bālakān nirbhatseyan\ //

Viṣṇu 68.26 na^eko mṛṣṭam //

Viṣṇu 68.27 na^uddhṛta-sneham //

Viṣṇu 68.28 na divā dhānāḥ //

Viṣṇu 68.29 na rātrau tila-saṃbandham //

Viṣṇu 68.30 na dadhi-saktūn //

Viṣṇu 68.31 na kovidāra-vaṭa-pippala-śāṇa-śākam //

Viṣṇu 68.32 na^a-dattvā\ //

Viṣṇu 68.33 na^a-hutvā\ //

Viṣṇu 68.34 na^an-ārdra-pādaḥ //

Viṣṇu 68.35 na^an-ārdra-kara-mukhaś ca //

Viṣṇu 68.36 na^ucchiṣṭaś ca ghṛtam ādadyāt\ //

Viṣṇu 68.37 na candra-arka-tārakā nirīkṣeta\ //

Viṣṇu 68.38 na mūrdhānaṃ spṛśet\ //

Viṣṇu 68.39 na brahma kīrtayet\ //

Viṣṇu 68.40 prāṅmukho^aśnīyāt\ //

Viṣṇu 68.41 dakṣiṇā-mukho vā //

Viṣṇu 68.42 abhipūjya\^annam //

Viṣṇu 68.43 su-manāḥ srag-vyanuliptaś ca //

Viṣṇu 68.44 na niḥśeṣa-kṛt syāt\ //

Viṣṇu 68.45 anyatra dadhi-madhu-sarpiḥ-payaḥ-saktu-pala-modakebhyaḥ //

Viṣṇu 68.46a/ na^aśnīyād\ bhāryayā sārdhaṃ na^ākāśe na tathā-utthitaḥ /

Viṣṇu 68.46c/ bahūnāṃ prekṣamāṇānāṃ na^ekasmin bahavas tathā //

Viṣṇu 68.47a/ śūnya-ālaye vahni-gṛhe deva-agāre kathaṃ-cana /

Viṣṇu 68.47c/ piben na^añjalinā toyaṃ na^atisauhityam ācaret\ //

Viṣṇu 68.48a/ na tṛtīyam atha^aśnīta\ na ca^a-pathyaṃ kathaṃ-cana /

Viṣṇu 68.48c/ na^atiprage na^atisāyaṃ na sāyaṃ prātar āśitaḥ //

Viṣṇu 68.49a/ na bhāva-duṣṭam aśnīyān\ na bhāṇḍe bhāva-dūṣite /

Viṣṇu 68.49c/ śayānaḥ prauḍha-pādaś ca kṛtvā\ ca^eva^avasakthikām //

Viṣṇu_69

Viṣṇu 69.01 na^aṣṭamī-caturdaśī-pañcadaśīṣu striyam upeyāt\ //

Viṣṇu 69.02 na śrāddhaṃ bhuktvā\ //

Viṣṇu 69.03 na dattvā\ //

Viṣṇu 69.04 na^upanimantritaḥ śrāddhe //

Viṣṇu 69.05 na vratī //

Viṣṇu 69.06 na dīkṣitaḥ //

Viṣṇu 69.07 na deva-āyatana-śmaśāna-śūnya-ālayeṣu //

Viṣṇu 69.08 na vṛkṣa-mūleṣu //

Viṣṇu 69.09 na divā //

Viṣṇu 69.10 na saṃdhyayoḥ //

Viṣṇu 69.11 na malinām //

Viṣṇu 69.12 na malinaḥ //

Viṣṇu 69.13 na^abhyaktām //

Viṣṇu 69.14 na^abhyaktaḥ //

Viṣṇu 69.15 na roga-artām //

Viṣṇu 69.16 na roga-artaḥ //

Viṣṇu 69.17a/ na hīna-aṅgīṃ na^adhika-aṅgīṃ tathā^eva ca vayo^adhikām /

Viṣṇu 69.17c/ na^upeyād\ gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ //

Viṣṇu_70

Viṣṇu 70.01 na^ārdra-pādaḥ supyāt\ //

Viṣṇu 70.02 na^uttara-apara-śirāḥ //

Viṣṇu 70.03 na nagnaḥ //

Viṣṇu 70.04 na^anuvaṃśam //

Viṣṇu 70.05 na^ākāśe //

Viṣṇu 70.06 na pālāśe śayane //

Viṣṇu 70.07 na pañca-dāru-kṛte //

Viṣṇu 70.08 na gaja-bhagna-kṛte //

Viṣṇu 70.09 na vidyud-dagdha-kṛte //

Viṣṇu 70.10 na bhinne //

Viṣṇu 70.11 na^agni-pṛṣṭhe //

Viṣṇu 70.12 na ghaṭa-āsikta-druma-je //

Viṣṇu 70.13 na śmaśāna-śūnya-ālaya-devatā-āyataneṣu //

Viṣṇu 70.14 na capala-madhye //

Viṣṇu 70.15 na nārī-madhye //

Viṣṇu 70.16 na dhānya-go-guru-hutāśana-surāṇām upari //

Viṣṇu 70.17a/ na^ucchiṣṭo na divā supyāt\ saṃdhyayor na ca bhasmani /

Viṣṇu 70.17c/ deśe na ca aśucau na^ārdre na ca parvata-mastake //

Viṣṇu_71

Viṣṇu 71.01 atha na kaṃ-cana^avamanyeta\ //

Viṣṇu 71.02 na ca hīna-adhika-aṅgān mūrkhān dhana-hīnān avahaset\ //

Viṣṇu 71.03 na hīnān seveta\ //

Viṣṇu 71.04 sva-adhyāya-virodhi karma na^ācaret\ //

Viṣṇu 71.05 vayo^anurūpaṃ veṣaṃ kuryāt\ //

Viṣṇu 71.06 śrutasya^abhijanasya dhanasya deśasya ca //

Viṣṇu 71.07 na^uddhataḥ //

Viṣṇu 71.08 nityaṃ śāstra-ādy-avekṣī syāt\ //

Viṣṇu 71.09 sati vibhave na jīrṇa-malavad-vāsāḥ syāt\ //

Viṣṇu 71.10 na na^asti\^ity abhibhāṣeta\ //

Viṣṇu 71.11 na nir-gandha-ugra-gandhi raktaṃ ca mālyaṃ bibhṛyāt\ //

Viṣṇu 71.12 bibhṛyāj\ jala-jaṃ raktam api //

Viṣṇu 71.13 yaṣṭiṃ ca vaiṇavīm //

Viṣṇu 71.14 kamaṇḍaluṃ ca sa-udakam //

Viṣṇu 71.15 kārpāsam upavītam //

Viṣṇu 71.16 raukme ca kuṇḍale //

Viṣṇu 71.17 na^ādityam udyantam īkṣeta\ //

Viṣṇu 71.18 na^astaṃ yāntam //

Viṣṇu 71.19 na vāsasā tirohitam //

Viṣṇu 71.20 na ca^ādarśa-jala-madhya-stham //

Viṣṇu 71.21 na madhya-ahne //

Viṣṇu 71.22 na kruddhasya guror mukham //

Viṣṇu 71.23 na taila-udakayoḥ svāṃ chāyām //

Viṣṇu 71.24 na malavaty ādarśe //

Viṣṇu 71.25 na patnīṃ bhojana-samaye //

Viṣṇu 71.26 na striyaṃ nagnām //

Viṣṇu 71.27 na kaṃ-cana mehamānam //

Viṣṇu 71.28 na ca^ālāna-bhraṣṭaṃ kuñjaram //

Viṣṇu 71.29 na ca viṣama-stho vṛṣa-ādi-yuddham //

Viṣṇu 71.30 na^unmattam //

Viṣṇu 71.31 na mattam //

Viṣṇu 71.32 na^amedhyam agnau prakṣipet\ //

Viṣṇu 71.33 na^asṛk //

Viṣṇu 71.34 na viṣam //

Viṣṇu 71.35 ambhasya^api //

Viṣṇu 71.36 na^agniṃ laṅghayet\ //

Viṣṇu 71.37 na pādau pratāpayet\ //
Viṣṇu 71.38 na kuśeṣu parimṛjyāt\ //

Viṣṇu 71.39 na kāṃsya-bhājane dhāvayet\ //

Viṣṇu 71.40 na pādaṃ pādena //

Viṣṇu 71.41 na bhuvam ālikhet\ //

Viṣṇu 71.42 na loṣṭa-mardī syāt\ //

Viṣṇu 71.43 na tṛṇa-cchedī syāt\ //

Viṣṇu 71.44 na dantair nakha-lomāni chindyāt\ //

Viṣṇu 71.45 dyūtaṃ ca varjayet\ //

Viṣṇu 71.46 bāla-ātapa-sevāṃ va //
Viṣṇu 71.47 vastra-upānaha-mālya-upavītāny anya-dhṛtāni na dhārayet\ //

Viṣṇu 71.48 na śūdrāya matiṃ dadyāt\ //

Viṣṇu 71.49 na^ucchiṣṭa-haviṣī //

Viṣṇu 71.50 na tilān //

Viṣṇu 71.51 na ca^asya^upadiśed\ dharmam //

Viṣṇu 71.52 na vratam //

Viṣṇu 71.53 na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet\ //

Viṣṇu 71.54 na dadhi-sumanasī pratyācakṣīta\ //

Viṣṇu 71.55 na^ātmanaḥ srajam apakarṣet\ //

Viṣṇu 71.56 suptaṃ na prabodhayet\ //

Viṣṇu 71.57 na raktaṃ virāgayet\ //

Viṣṇu 71.58 na^udakyām abhibhāṣeta\ //

Viṣṇu 71.59 na mleccha-antya-jān //

Viṣṇu 71.60 agni-deva-brāhmaṇa-saṃnidhau dakṣiṇaṃ pāṇim uddharet\ //

Viṣṇu 71.61 na para-kṣetre carantīṃ gām ācakṣīta\ //

Viṣṇu 71.62 na pibantaṃ vatsakam //

Viṣṇu 71.63 na^uddhatān praharṣayet\ //

Viṣṇu 71.64 na śūdra-rājye nivaset\ //

Viṣṇu 71.65 na^adhārmika-jana-ākīrṇe //

Viṣṇu 71.66 na saṃvased\ vaidya-hīne //

Viṣṇu 71.67 na^upasṛṣṭe //

Viṣṇu 71.68 na ciraṃ parvate //

Viṣṇu 71.69 na vṛthā-ceṣṭāṃ kuryāt\ //

Viṣṇu 71.70 na nṛtya-gīte //

Viṣṇu 71.71 na^āsphoṭanam //

Viṣṇu 71.72 na^a-ślīlaṃ kīrtayet\ //

Viṣṇu 71.73 na^an-ṛtam //

Viṣṇu 71.74 na^a-priyam //

Viṣṇu 71.75 na kaṃ-cin marmaṇi spṛśet\ //

Viṣṇu 71.76 na^ātmānam avajānīyād\ dīrgham āyur jijīviṣuḥ //

Viṣṇu 71.77 ciraṃ saṃdhyā-upāsanaṃ kuryāt\ //

Viṣṇu 71.78 na sarpa-śastraiḥ kṛīḍet\ //

Viṣṇu 71.79 a-nimittataḥ khāni na spṛśet\ //

Viṣṇu 71.80 parasya daṇḍaṃ na^udyacchet\ //

Viṣṇu 71.81 śāsyaṃ śāsana-arthaṃ tāḍayet\ //

Viṣṇu 71.82 taṃ veṇu-dalena rajjvā vā pṛṣṭhe //

Viṣṇu 71.83 deva-brāhmaṇa-śāstra-mahā-ātmanāṃ parivādaṃ pariharet\ //

Viṣṇu 71.84 dharma-viruddhau ca^artha-kāmau //

Viṣṇu 71.85 loka-vidviṣṭaṃ ca dharmam api //

Viṣṇu 71.86 parvasu ca śānti-homān kuryāt\ //

Viṣṇu 71.87 na tṛṇam api chindyāt\ //

Viṣṇu 71.88 alaṃkṛtaś ca tiṣṭhet\ //

Viṣṇu 71.89 evam ācāra-sevī syāt\ //

Viṣṇu 71.90a/ śruti-smṛty-uditaṃ dharmyaṃ sādhubhiś ca niṣevitam /

Viṣṇu 71.90c/ tam ācāraṃ niṣeveta\ dharma-kāmo jita-indriyaḥ //

Viṣṇu 71.91a/ ācārāl labhate\ ca^āyur ācārād īpsitāṃ gatim /

Viṣṇu 71.91c/ ācārād dhanam akṣayyam ācārād dhanty\ alakṣaṇam //

Viṣṇu 71.92a/ sarva-lakṣana-hīno^api yaḥ sad-ācāra-vān naraḥ /

Viṣṇu 71.93c/ śraddha-dhāno^anasūyaś ca śataṃ varṣāṇi jīvati\ //

Viṣṇu_72

Viṣṇu 72.01 dama-yamena tiṣṭhet\ //

Viṣṇu 72.02 damaś ca^indriyāṇāṃ prakīrtitaḥ //

Viṣṇu 72.03 dāntasya^ayaṃ lokaḥ paraś ca //

Viṣṇu 72.04 na^a-dāntasya kriyā kā-cit samṛdhyati\ //

Viṣṇu 72.05a/ damaḥ pavitraṃ paramaṃ maṅgalyaṃ paramaṃ damaḥ /

Viṣṇu 72.05c/ damena sarvam āpnoti\ yat kiṃ-cin manasā^icchati\ //

Viṣṇu 72.06a/ daśa-ardha-yuktena rathena yāto mano-vaśena^ārya-patha-anuvartinā /

Viṣṇu 72.06c/ taṃ ced rathaṃ na^apaharanti\ vājinas tathā gataṃ na^avajayanti\ śatraViṣṇuaḥ //

Viṣṇu 72.07a/ āpūryamāṇam acala-pratiṣṭhaṃ samudram āpaḥ praviśanti\ yad-vat /

Viṣṇu 72.07c/ tad-vat kāmā yaṃ praviśanti\ sarve sa śāntim āpnoti\ na kāma-kāmī //

Viṣṇu_73

Viṣṇu 73.01 atha śrāddha-īpsuḥ pūrvedyur brāhmaṇān āmantrayet\ //

Viṣṇu 73.02 dvitīye^ahni śukla-pakṣasya pūrva-ahṇe kṛṣṇa-pakṣasya^apara-ahṇe viprān su-snātān sv-ācāntān yathā-bhūyo vayaḥ-krameṇa kuśa-uttareṣv āsaneṣu^upaveśayet\ //

Viṣṇu 73.03 dvau daive prāṅmukhau trīṃś ca pitrye udaṅmukhān //

Viṣṇu 73.04 eka-ekam ubhayatra vā^iti //

Viṣṇu 73.05 āma-śrāddheṣu kāmyeṣu ca prathama-pañcakena^agniṃ hutvā\ //

Viṣṇu 73.06 paśu-śrāddheṣu madhyama-pañcakena //

Viṣṇu 73.07 amāvāsyāsu^uttama-pañcakena //

Viṣṇu 73.08 āgrahāyaṇyā ūrdhvaṃ kṛṣṇa-aṣṭakāsu ca krameṇa^eva prathama-madhyama-uttama-pañcakaiḥ //

Viṣṇu 73.09 anv-aṣṭakāsu ca //

Viṣṇu 73.10 tato brāhmaṇa-anujñātaḥ pitṛṛn āvāhayet\ //

Viṣṇu 73.11 apayantv\ asurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā\ //

Viṣṇu 73.12 eta pitaraḥ sarvāṃs tān agra ā me yantv\ etad vaḥ pitara ity āvāhanaṃ kṛtvā\, kuśa-tila-miśreṇa gandha-udakena yās tiṣṭhanty\ a-mṛtā vāg iti yan me mātā^iti ca pādyaṃ nivedya\, arghyaṃ kṛtvā\ nivedya\ ca^anulepanaṃ kṛtvā\ kuśa-tila-vastra-puṣpa-alaṃkāra-dhūpa-dīpair yathā-śaktyā viprān samabhyarcya\ ghṛta-plutam annam ādāya\ ādityā rudrā vasava
iti vīkṣya\, agnau karavāṇī\^ity uktvā\ tac ca vipraiḥ kurv\ ity ukte āhuti-trayaṃ dadyāt\ //

Viṣṇu 73.13 ye māmakāḥ pitara etad vaḥ pitaro^ayaṃ yajña iti ca havir anumantraṇaṃ kṛtvā\ yathā^upapanneṣu pātreṣu viśeṣād rajata-mayeṣv annaṃ namo viśvebhyo devebhya ity annam ādau prāṅ-mukhayor nivedayet\ //

Viṣṇu 73.14 pitre pitāmahāya prapitāmahāya ca nāma-gotrābhyām udaṅmukheṣu //

Viṣṇu 73.15 tad adatsu brāhmaṇeṣu yan me prakāmād aho-rātrair yad vaḥ kravyād iti japet\ //

Viṣṇu 73.16 itihāsa-purāṇa-dharma-śāstrāṇi ca^iti //

Viṣṇu 73.17 ucchiṣṭa-saṃnidhau dakṣina-agreṣu kuśeṣu pṛthivī darvir akṣitā ity ekaṃ piṇḍaṃ pitre nidadhyāt\ //

Viṣṇu 73.18 antarikṣaṃ darvir akṣitā ity dvitīyaṃ piṇḍaṃ pitāmahāya //

Viṣṇu 73.19 dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya //

Viṣṇu 73.20 ye atra pitaraḥ pretā iti vāso deyam //

Viṣṇu 73.21 vīra-annaḥ pitaro dhatta ity annam //

Viṣṇu 73.22 atra pitaro mādayadhvaṃ\ yathā-bhāgam iti darbha-mūle kara-avagharṣaṇam //

Viṣṇu 73.23 ūrjaṃ vahantīr ity anena sa-udakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā\ argha-puṣpa-dhūpa-ālepana-anna-ādi-bhakṣya-bhojyāni nivedayet\ //

Viṣṇu 73.24 udaka-pātraṃ madhu-ghṛta-tilaiḥ saṃyuktaṃ ca //

Viṣṇu 73.25 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu, mā me kṣeṣthā^ity annaṃ sa-tṛṇam abhyukṣya\^anna-vikiram ucchiṣṭa-agrataḥ kṛtvā\, tṛptā bhavantaḥ saṃpannam iti ca pṛṣṭvā\ udaṅ-mukheṣv ācamanam ādau dattvā\, tataḥ prāṅ-mukheṣu dattvā\, tataś ca su-prokṣitam iti śrāddha-deśaṃ saṃprokṣya\, darbha-pāṇiḥ sarvaṃ kuryāt\ //

Viṣṇu 73.26 tataḥ prāṅ-mukha-agrato yan me rāma iti pradakṣiṇaṃ kṛtvā\ pratyetya\ ca, yathā-śakti-dakṣiṇābhiḥ samabhyarcya\, abhiramantu\ bhavanta ity uktvā\, tair ukte^abhiratāḥ sma\ iti, devāś ca pitaraś ca^ity abhijapet\ //

Viṣṇu 73.27 akṣayya-udakaṃ ca nāma-gotrābhyāṃ dattvā\ viśve devāḥ prīyantām\ iti prāṅ-mukhebhyas tataḥ prāñjalir idaṃ tan-manāḥ su-manā yāceta\ //

Viṣṇu 73.28a/ dātāro no^abhivardhantāṃ vedāḥ saṃtatir eva ca /

Viṣṇu 73.28c/ śraddhā ca no mā vyagamad\ bahu deyaṃ ca no^astv\ iti //

Viṣṇu 73.29 tathā^astv\ iti brūyuḥ\ //

Viṣṇu 73.30a/ annaṃ ca no bahu bhaved\ atithīṃś ca labhemahi\ /

Viṣṇu 73.30c/ yācitāraś ca naḥ santu\ mā ca yāciṣma\ kaṃ-cana //

Viṣṇu 73.31 ity etābhyām āśiṣaḥ pratigṛhya\ //

Viṣṇu 73.32a/ vāje vāje^ity ca tato brāhmaṇāṃś ca visarjayet\ /

Viṣṇu 73.32c/ pūjayitvā\ yathā-nyāyam anuvrajya\^abhivādya\ ca //

Viṣṇu_74

Viṣṇu 74.01 aṣṭakāsu daiva-pūrvaṃ śāka-māṃsa-apūpaiḥ śrāddhaṃ kṛtvā\^anv-aṣṭakāsv aṣṭakāvad vahnau hutvā\ daiva-pūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā\ dakṣiṇābhiś ca^abhyarcya\^anuvrajya\ visarjayet\ //

Viṣṇu 74.02 tataḥ karṣūḥ kuryāt\ //

Viṣṇu 74.03 tan-mūle prāg-udag-agny-upasamādhānaṃ kṛtvā\ piṇḍa-nirvapaṇam //

Viṣṇu 74.04 karṣū-traya-mūle puruṣāṇāṃ karṣū-traya-mūle strīṇām //

Viṣṇu 74.05 puruṣa-karṣū-trayaṃ sa-annena^udakena pūrayet\ //

Viṣṇu 74.06 strī-karṣū-trayaṃ sa-annena payasā //

Viṣṇu 74.07 dadhnā māṃsena payasā pratyekaṃ karṣū-trayam //

Viṣṇu 74.08 pūrayitvā\ japed\ etad bhavadbhyo bhavatībyo^astu\ ca^akṣayam //

Viṣṇu_75

Viṣṇu 75.01 pitari jīvati yaḥ śrāddhaṃ kuryāt\, sa yeṣāṃ pitā kuryāt\ teṣāṃ kuryāt\ //

Viṣṇu 75.02 pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ //

Viṣṇu 75.03 pitari pitāmahe prapitāmahe ca jīvati na^eva kuryāt\ //

Viṣṇu 75.04 yasya pitā pretaḥ syāt\ sa pitre piṇḍaṃ nidhāya\ pitāmahāt paraṃ dvābhyāṃ dadyāt\ //

Viṣṇu 75.05 yasya pitā pitāmahaś ca pretau syātāṃ\ sa tābhyāṃ piṇḍau dattvā\ pitāmaha-pitāmahāya dadyāt\ //

Viṣṇu 75.06 yasya pitāmahaḥ pretaḥ syāt\ sa tasmai piṇḍaṃ nidhāya\ prapitāmahāt paraṃ dvābhyāṃ dadyāt\ //

Viṣṇu 75.07a/ mātāmahānām apy evaṃ śrāddhaṃ kuryād\ vicakṣaṇaḥ /

Viṣṇu 75.07c/ mantra-ūheṇa yathā-nyāyaṃ śeṣāṇāṃ mantra-varjitam //

Viṣṇu_76

Viṣṇu 76.01 amāvāsyās tisro^aṣṭakās tisro^anvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇa-trayodaśī vrīhi-yava-pākau ca^iti //
Viṣṇu 76.02a/ etāṃs tu śrāddha-kālān vai nityān āha\ prajāpatiḥ /

Viṣṇu 76.02c/ śrāddham eteṣv a-kurvāṇo narakaṃ pratipadyate\ //

Viṣṇu_77

Viṣṇu 77.01 āditya-saṃkramaṇam //

Viṣṇu 77.02 viṣuvad-dvayam //

Viṣṇu 77.03 viśeṣeṇa^ayana-dvayam //

Viṣṇu 77.04 vyatīpātaḥ //

Viṣṇu 77.05 janma-ṛkṣam //

Viṣṇu 77.06 abhyudayaś ca //

Viṣṇu 77.07a/ etāṃs tu śrāddha-kālān vai kāmyān āha\ prajāpatiḥ /

Viṣṇu 77.07c/ śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate\ //

Viṣṇu 77.08a/ saṃdhyā-rātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /

Viṣṇu 77.08c/ tayor api ca kartavyaṃ yadi syād\ rāhu-darśanam //

Viṣṇu 77.09a/ rāhu-darśana-dattaṃ hi śrāddham ā-candra-tārakam /

Viṣṇu 77.09c/ guṇavat-sarva-kāmīyaṃ pitṛṛṇām upatiṣṭhate\ //

Viṣṇu_78

Viṣṇu 78.01 satatam āditye^ahni śrāddhaṃ kurvann ārogyam āpnoti\ //

Viṣṇu 78.02 saubhāgyaṃ cāndre //

Viṣṇu 78.03 samara-vijayaṃ kauje //

Viṣṇu 78.04 sarvān kāmān baudhe //

Viṣṇu 78.05 vidyām abhīṣṭāṃ jaive //

Viṣṇu 78.06 dhanaṃ śaukre //

Viṣṇu 78.07 jīvitaṃ śanaiścare //

Viṣṇu 78.08 svargaṃ kṛttikāsu //

Viṣṇu 78.09 apatyaṃ rohiṇīṣu //

Viṣṇu 78.10 brahma-varcasyaṃ saumye //

Viṣṇu 78.11 karma-siddhiṃ raudre //

Viṣṇu 78.12 bhuvaṃ punarvasau //

Viṣṇu 78.13 puṣṭiṃ puṣye //

Viṣṇu 78.14 śriyaṃ sārpe //

Viṣṇu 78.15 sarvān kāmān paitrye //

Viṣṇu 78.16 saubhāgyaṃ bhāgye //

Viṣṇu 78.17 dhanam āyamaṇe //

Viṣṇu 78.18 jñāti-śraiṣṭhyaṃ haste //

Viṣṇu 78.19 rūpavataḥ sutāṃs tvāṣṭre //

Viṣṇu 78.20 vāṇijya-siddhiṃ svātau //

Viṣṇu 78.21 kanakaṃ viśākhāsu //

Viṣṇu 78.22 mitrāṇi maitre //

Viṣṇu 78.23 rājyaṃ śākre //

Viṣṇu 78.24 kṛṣiṃ mūle //

Viṣṇu 78.25 samudra-yāna-siddhim āpye //

Viṣṇu 78.26 sarvān kāmān vaiśvadeve //

Viṣṇu 78.27 śraiṣṭhyam abhijiti //

Viṣṇu 78.28 sarvān kāmān śravaṇe //

Viṣṇu 78.29 lavaṇaṃ vāsave //

Viṣṇu 78.30 ārogyaṃ vāruṇe //

Viṣṇu 78.31 kupya-dravyam āje //

Viṣṇu 78.32 gṛha-māhir budhnye //

Viṣṇu 78.33 gāḥ pauṣṇe //

Viṣṇu 78.34 turaṅgamān āśvine //

Viṣṇu 78.35 jīvitaṃ yāmye //

Viṣṇu 78.36 gṛhaṃ su-rūpāḥ striyaḥ pratipadi //

Viṣṇu 78.37 kanyāṃ varadāṃ dvitīyāyām //

Viṣṇu 78.38 sarvān kāmāṃs tṛtīyāyām //

Viṣṇu 78.39 paśūṃś caturthyām //

Viṣṇu 78.40 su-rūpān sutān pañcamyām //

Viṣṇu 78.41 dyūta-vijayaṃ ṣaṣṭhyām //

Viṣṇu 78.42 kṛṣiṃ saptamyām //

Viṣṇu 78.43 vāṇijyam aṣṭamyām //
Viṣṇu 78.44 paśūn navamyām //

Viṣṇu 78.45 vājino daśamyām //

Viṣṇu 78.46 putrān brahma-varcasvina ekādaśyām //

Viṣṇu 78.47 kanaka-rajataṃ dvādaśyām //

Viṣṇu 78.48 sāubhāgyaṃ trayodaśyām //

Viṣṇu 78.49 sarvān kāmān pañcadaśyām //

Viṣṇu 78.50 śastra-hatānāṃ śrāddha-karmaṇi caturdaśī śastā //

Viṣṇu 78.51 api pitṛ-gīte gāthe bhavataḥ\ //

Viṣṇu 78.52a/ api jāyeta\ so^asmākaṃ kule kaś-cin nara-uttamaḥ /

Viṣṇu 78.52c/ prāvṛṭ-kāle^asite pakṣe trayodaśyāṃ samāhitaḥ //

Viṣṇu 78.53a/ madhu-utkaṭena yaḥ śrāddhaṃ pāyasena samācaret\ /

Viṣṇu 78.53c/ kārttikaṃ sakalaṃ māsaṃ prāk-chāye kuñjarasya ca //

Viṣṇu_79

Viṣṇu 79.01 atha na naktaṃ gṛhītena^udakena śrāddhaṃ kuryāt\ //

Viṣṇu 79.02 kuśa-abhāve kuśa-sthāne kāśān dūrvāṃ vā dadyāt\ //

Viṣṇu 79.03 vāso^arthe kārpāsa-utthaṃ sūtram //

Viṣṇu 79.04 daśāṃ visarjayet\ yady apy ahata-vastra-jā syāt\ //

Viṣṇu 79.05 ugra-gandhīny a-gandhīni kaṇṭaki-jāni ca puṣpāṇi //

Viṣṇu 79.06 śuklāni su-gandhīni kaṇṭaki-jāny api jala-jāni raktāny api dadyāt\ //

Viṣṇu 79.07 vasāṃ medaṃ ca dīpa-arthe na dadyāt\ //

Viṣṇu 79.08 ghṛtaṃ tailaṃ vā dadyāt\ //

Viṣṇu 79.09 jīva-jaṃ sarvaṃ dhūpa-arthe na dadyāt\ //

Viṣṇu 79.10 madhu-ghṛta-saṃyuktaṃ gugguluṃ dadyāt\ //

Viṣṇu 79.11 candana-kuṅkuma-karpūra-agaru-padmakāny anulepana-arthe //

Viṣṇu 79.12 na pratyakṣa-lavaṇaṃ dadyāt\ //

Viṣṇu 79.13 hastena ca ghṛta-vyañjana-ādi //

Viṣṇu 79.14 taijasāni pātrāṇi dadyāt\ //

Viṣṇu 79.15 viśeṣato rājatāni //

Viṣṇu 79.16 khaḍga-kutapa-kṛṣṇa-ajina-tila-siddhārthaka-akṣatāni ca pavitrāṇi rakṣo-ghnāni ca nidadhyāt\ //

Viṣṇu 79.17 pippalī-mukundaka-bhūstṛṇa-śigru-sarṣapa-surasā-sarjaka-suvarcala-kūśmāṇḍa-alābu-vārtāka-pālakyā-upodakī-taṇḍulīyaka-kusumbha-piṇḍāluka-mahiṣī-kṣīrāṇi varjayet\ //

Viṣṇu 79.18 rājamāṣa-masūra-paryuṣita-kṛta-lavaṇāni ca //

Viṣṇu 79.19 kopaṃ pariharet\ //

Viṣṇu 79.20 na^aśru pātayet\ //

Viṣṇu 79.21 na tvarāṃ kuryāt\ //

Viṣṇu 79.22 ghṛta-ādi-dāne taijasāni pātrāṇi khaḍga-pātrāṇi phalgu-pātrāṇi ca praśastāni //

Viṣṇu 79.23 atra ca śloko bhavati\ //

Viṣṇu 79.24a/ sauvarṇa-rājatābhyāṃ ca khaḍgena^audumbareṇa vā /

Viṣṇu 79.24c/ dattam akṣayyatāṃ yāti\ phalgu-pātreṇa ca^apy atha //

Viṣṇu_80

Viṣṇu 80.01 tilair vrīhi-yavair māṣair adbhir mūla-phalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiś ca māsaṃ prīyante\ //

Viṣṇu 80.02 dvau māsau matsya-māṃsena //

Viṣṇu 80.03 trīn hāriṇena //

Viṣṇu 80.04 caturaś ca^aurabhreṇa //

Viṣṇu 80.05 pañca śākunena //

Viṣṇu 80.06 ṣaṭ chāgena //

Viṣṇu 80.07 sapta rauraveṇa //

Viṣṇu 80.08 aṣṭau pārṣatena //

Viṣṇu 80.09 nava gāvayena //

Viṣṇu 80.10 daśa māhiṣeṇa //

Viṣṇu 80.11 ekādaśa tūpareṇa^ajena //

Viṣṇu 80.12 saṃvatsaraṃ gavyena payasā tad-vikārair vā //

Viṣṇu 80.13 atra pitṛ-gītā gāthā bhavati\ //

Viṣṇu 80.14a/ kāla-śākaṃ mahā-śalkaṃ māṃsaṃ vārdhrīṇasasya ca /

Viṣṇu 80.14c/ viṣāṇa-varjyā ye khaḍgā ā-sūryaṃ tāṃs tu bhuṅkṣmahe\ //

Viṣṇu_81

Viṣṇu 81.01 na^annam āsanam āropayet\ //

Viṣṇu 81.02 na padā spṛśet\ //

Viṣṇu 81.03 na^avakṣutaṃ kuryāt\ //
Viṣṇu 81.04 tilaiḥ sarṣapair vā yātu-dhānān visarjayet\ //

Viṣṇu 81.05 saṃvṛte ca śrāddhaṃ kuryāt\ //

Viṣṇu 81.06 na rajasvalāṃ paśyet\ //

Viṣṇu 81.07 na śvānam //

Viṣṇu 81.08 na viḍ-varāham //

Viṣṇu 81.09 na grāma-kukkuṭam //

Viṣṇu 81.10 prayatnāt śrāddham ajasya darśayet\ //

Viṣṇu 81.11 aśnīyur\ brāhmaṇāś ca vāg-yatāḥ //

Viṣṇu 81.12 na veṣṭita-śirasaḥ //

Viṣṇu 81.13 na sopānatkāḥ //

Viṣṇu 81.14 na pīṭha-upahita-pādāḥ //

Viṣṇu 81.15 na hīna-aṅgā adhika-aṅgāḥ śrāddhaṃ paśyeyuḥ\ //

Viṣṇu 81.16 na śūdrāḥ //

Viṣṇu 81.17 na patitāḥ //

Viṣṇu 81.18 na mahā-rogiṇaḥ //

Viṣṇu 81.19 tat-kālaṃ brāhmaṇaṃ brāhmaṇa-anumatena bhikṣukaṃ vā pūjayet\ //

Viṣṇu 81.20 havir guṇān na brāhmaṇā brūyur\ dātrā pṛṣṭāḥ //

Viṣṇu 81.21a/ yāvad ūṣmā bhavaty\ anne yāvad aśnanti\ vāg-yatāḥ /

Viṣṇu 81.21c/ tāvad aśnanti\ pitaro yāvan na^uktā havir guṇāḥ //

Viṣṇu 81.22a/ sārva-varṇikam anna-ādyaṃ saṃnīya\^āplāvya\ vāriṇā /

Viṣṇu 81.22c/ samutsṛjed\ bhuktavatām agrato vikiran bhuvi //

Viṣṇu 81.23a/ a-saṃskṛta-pramītānāṃ tyāgināṃ kula-yoṣitām /

Viṣṇu 81.23c/ ucchiṣṭaṃ bhāga-dheyaṃ syād\ darbheṣu vikiraś ca yaḥ //

Viṣṇu 81.24a/ uccheṣaṇaṃ bhūmi-gatam a-jihmasya^a-śaṭhasya ca /

Viṣṇu 81.24c/ dāsa-vargasya tat pitrye bhāga-dheyaṃ pracakṣate\ //

Viṣṇu_82

Viṣṇu 82.01 daive karmaṇi brāhmaṇaṃ na parīkṣeta\ //

Viṣṇu 82.02 prayatnāt pitrye parīkṣeta\ //

Viṣṇu 82.03 hīna-adhika-aṅgān vivarjayet\ //

Viṣṇu 82.04 vikarma-sthāṃś ca //

Viṣṇu 82.05 baiḍāla-vratikān //

Viṣṇu 82.06 vṛthā-liṅginaḥ //

Viṣṇu 82.07 nakṣatra-jīvinaḥ //

Viṣṇu 82.08 devalakāṃś ca //

Viṣṇu 82.09 cikitsakān //

Viṣṇu 82.10 an-ūḍhā-putrān //

Viṣṇu 82.11 tat-putrān //

Viṣṇu 82.12 bahu-yājinaḥ //

Viṣṇu 82.13 grāma-yājinaḥ //

Viṣṇu 82.14 śūdra-yājinaḥ //

Viṣṇu 82.15 a-yājya-yājinaḥ //

Viṣṇu 82.16 vrātyān //

Viṣṇu 82.17 tad-yājinaḥ //

Viṣṇu 82.18 parva-kārān //

Viṣṇu 82.19 sūcakān //

Viṣṇu 82.20 bhṛtaka-adhyāpakān //

Viṣṇu 82.21 bhṛtaka-adhyāpitān //

Viṣṇu 82.22 śūdra-anna-puṣṭān //

Viṣṇu 82.23 patita-saṃsargān //

Viṣṇu 82.24 an-adhīyānān //

Viṣṇu 82.25 saṃdhyā-upāsana-bhraṣṭān //

Viṣṇu 82.26 rāja-sevakān //

Viṣṇu 82.27 nagnān //

Viṣṇu 82.28 pitrā vivadamānān //

Viṣṇu 82.29 pitṛ-mātṛ-gurv-agni-sva-adhyāya-tyāginaś ca //

Viṣṇu 82.30a/ brāhmaṇa-apaśadā hy ete kathitāḥ paṅkti-dūṣakāḥ /

Viṣṇu 82.30c/ etān vivarjayed\ yatnāc^śrāddha-karmaṇi paṇḍitaḥ //

Viṣṇu_83

Viṣṇu 83.01 atha paṅkti-pāvanāḥ //

Viṣṇu 83.02 triṇāciketaḥ //

Viṣṇu 83.03 pañca-agniḥ //

Viṣṇu 83.04 jyeṣṭha-sāma-gaḥ //

Viṣṇu 83.05 veda-pāra-gaḥ //

Viṣṇu 83.06 veda-aṅgasya^apy ekasya pāra-gaḥ //

Viṣṇu 83.07 purāṇa-itihāsa-vyākaraṇa-pāra-gaḥ //

Viṣṇu 83.08 dharma-śāstrasya^apy ekasya pāra-gaḥ //

Viṣṇu 83.09 tīrtha-pūtaḥ //

Viṣṇu 83.10 yajña-pūtaḥ //

Viṣṇu 83.11 tapaḥ-pūtaḥ //

Viṣṇu 83.12 satya-pūtaḥ //

Viṣṇu 83.13 mantra-pūtaḥ //

Viṣṇu 83.14 gāyatrī-japa-nirataḥ //

Viṣṇu 83.15 brahma-deya-anusaṃtānaḥ //

Viṣṇu 83.16 trisuparṇaḥ //

Viṣṇu 83.17 jāmātā //

Viṣṇu 83.18 dauhitraś ca^iti pātram //

Viṣṇu 83.19 viśeṣeṇa ca yoginaḥ //

Viṣṇu 83.20 atra pitṛ-gītā gāthā bhavati\ //

Viṣṇu 83.21a/ api sa syāt\ kule^asmākaṃ bhojayed\ yas tu yoginam /

Viṣṇu 83.21c/ vipraṃ śrāddhe prayatnena yena tṛpyāmahe\ vayam //

Viṣṇu_84

Viṣṇu 84.01 na mleccha-viṣaye śrāddhaṃ kuryāt\ //

Viṣṇu 84.02 na gacchen\ mleccha-viṣayam //

Viṣṇu 84.03 para-nipāneṣv apaḥ pītvā\ tat-sāmyam upagacchati\^iti //

Viṣṇu 84.04a/ cātur-varṇya-vyavasthānaṃ yasmin deśe na vidyate\ /

Viṣṇu 84.04c/ sa mleccha-deśo jijñeya āryāvartas tataḥ paraḥ //

Viṣṇu_85

Viṣṇu 85.01 atha puṣkareṣv a-kṣayaṃ śrāddham //

Viṣṇu 85.02 japya-homa-tapāṃsi ca //

Viṣṇu 85.03 puṣkare snāna-mātrāt sarva-pāpebhyaḥ pūto bhavati\ //

Viṣṇu 85.04 evam eva gayāśīrṣe //

Viṣṇu 85.05 vaṭe //

Viṣṇu 85.06 amarakaṇṭaka-parvate //

Viṣṇu 85.07 varāha-parvate //

Viṣṇu 85.08 yatra kva-cana narmadā-tīre //

Viṣṇu 85.09 yamunā-tīre //

Viṣṇu 85.10 gaṅgāyāṃ viśeṣataḥ //

Viṣṇu 85.11 kuśāvarte //

Viṣṇu 85.12 binduke //

Viṣṇu 85.13 nīla-parvate //

Viṣṇu 85.14 kanakhale //

Viṣṇu 85.15 kubjāmre //

Viṣṇu 85.16 bhṛgutuṅge //

Viṣṇu 85.17 kedāre //

Viṣṇu 85.18 mahālaye //

Viṣṇu 85.19 naḍantikāyām //

Viṣṇu 85.20 sugandhāyām //

Viṣṇu 85.21 śākaṃbharyām //

Viṣṇu 85.22 phalgutīrthe //

Viṣṇu 85.23 mahāgaṅgāyām //

Viṣṇu 85.24 trihalikāgrāme //

Viṣṇu 85.25 kumāradhārāyām //

Viṣṇu 85.26 prabhāse //

Viṣṇu 85.27 yatra kva-cana sarasvatyāṃ viśeṣataḥ //

Viṣṇu 85.28 gaṅgādvāre //

Viṣṇu 85.29 prayāge ca //

Viṣṇu 85.30 gaṅgā-sāgara-saṃgame //

Viṣṇu 85.31 satataṃ naimiṣa-araṇye //

Viṣṇu 85.32 vārāṇasyāṃ viśeṣataḥ //

Viṣṇu 85.33 agastya-āśrame //

Viṣṇu 85.34 kaṇVa-āśrame //

Viṣṇu 85.35 kauśikyām //

Viṣṇu 85.36 sarayū-tīre //

Viṣṇu 85.37 śoṇasya jyotiṣāyāś ca saṃgame //

Viṣṇu 85.38 śrīparvate //

Viṣṇu 85.39 kālodake //
Viṣṇu 85.40 uttaramānase //

Viṣṇu 85.41 baḍabāyām //

Viṣṇu 85.42 mataṅgavāpyām //

Viṣṇu 85.43 saptārṣe //

Viṣṇu 85.44 viṣṇupade //

Viṣṇu 85.45 svargamārgapade //

Viṣṇu 85.46 godāvaryām //

Viṣṇu 85.47 gomatyām //

Viṣṇu 85.48 vetravatyām //

Viṣṇu 85.49 vipāśāyām //

Viṣṇu 85.50 vitastāyām //

Viṣṇu 85.51 śatadrū-tīre //

Viṣṇu 85.52 candrabhāgāyām //

Viṣṇu 85.53 irāvatyām //

Viṣṇu 85.54 sindhos tīre //

Viṣṇu 85.55 dakṣiṇe pañcanade //

Viṣṇu 85.56 ausaje //

Viṣṇu 85.57 evam-ādiṣv atha^anyeṣu tīrtheṣu //

Viṣṇu 85.58 sarid-varāsu //

Viṣṇu 85.59 sarveṣv api sva-bhāveṣu //

Viṣṇu 85.60 pulineṣu //

Viṣṇu 85.61 prasravaṇeṣu //

Viṣṇu 85.62 parvateṣu //

Viṣṇu 85.63 nikuñjeṣu //

Viṣṇu 85.64 vaneṣu //

Viṣṇu 85.65 upavaneṣu //

Viṣṇu 85.66 gomayena^upalipteṣu gṛheṣu //

Viṣṇu 85.67 manojñeṣu //

Viṣṇu 85.68 atra ca pitṛ-gītā gāthā bhavanti\ //

Viṣṇu 85.69a/ kule^asmākaṃ sa jantuḥ syād\ yo no dadyāj\ jala-añjalīn /

Viṣṇu 85.69c/ nadīṣu bahu-toyāsu śītalāsu viśeṣataḥ //

Viṣṇu 85.70a/ api jāyeta\ so^asmākaṃ kule kaś-cin nara-uttamaḥ /

Viṣṇu 85.70c/ gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt\ samāhitaḥ //

Viṣṇu 85.71a/ eṣṭavyā bahavaḥ putrā yady eko^api gayāṃ vrajet\ /

Viṣṇu 85.71c/ yajeta\ vā^aśvamedhena nīlaṃ vā vṛṣam utsṛjet\ //

Viṣṇu_86

Viṣṇu 86.01 atha vṛṣa-utsargaḥ //

Viṣṇu 86.02 kārttikyām āśvayujyāṃ vā //

Viṣṇu 86.03 tatra^ādāv eva vṛṣabhaṃ parīkṣeta\ //

Viṣṇu 86.04 jīvad-vatsāyāḥ payasvinyāḥ putram //

Viṣṇu 86.05 sarva-lakṣaṇa-upetam //

Viṣṇu 86.06 nīlam //

Viṣṇu 86.07 lohitaṃ vā mukha-puccha-pāda-śṛṅga-śuklam //

Viṣṇu 86.08 yūthasya^ācchādakam //

Viṣṇu 86.09 tato gavāṃ madhye su-samiddham agniṃ paristīrya\ pauṣṇaṃ caruṃ payasā śrapayitvā\ pūṣā gā anvetu\ na iha ratir iti ca hutvā\ vṛṣam ayas-kāras tv aṅkayet\ //

Viṣṇu 86.10 ekasmin pārśve cakreṇa^aparasmin pārśve śūlena //

Viṣṇu 86.11 aṅkitaṃ ca hiraṇya-varṇā^iti catasṛbhiḥ śaṃ no devīr iti ca snāpayet\ //

Viṣṇu 86.12 snātam alaṃkṛtaṃ snāta-alaṃkṛtābhiś catasṛbhir vatsatarībhiḥ sārdham ānīya\ rudrān puruṣa-sūktaṃ kūśmāṇḍīś ca japet\ //

Viṣṇu 86.13 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet\ //

Viṣṇu 86.14 imaṃ ca //

Viṣṇu 86.15a/ vṛṣo hi bhagavān dharmaś catuṣ-pādaḥ prakīrtitaḥ /

Viṣṇu 86.15c/ vṛṇomi\ tam ahaṃ bhaktyā sa me rakṣatu\ sarvataḥ //

Viṣṇu 86.16a/ etaṃ yuvānaṃ patiṃ vo dadāmy\ anena krīḍantīś carata\ priyeṇa /

Viṣṇu 86.16c/ mā hāsmahi\ prajayā mā tanūbhir mā radhāma\ dviṣate soma rājan //

Viṣṇu 86.17a/ vṛṣaṃ vatsatarī-yuktam aiśānyāṃ kārayed\ diśi /

Viṣṇu 86.17c/ hotur vastra-yugaṃ dadyāt\ suvarṇaṃ kāṃsyam eva ca //

Viṣṇu 86.18a/ ayas-kārasya dātavyaṃ vetanaṃ manasā^īpsitam /

Viṣṇu 86.18c/ bhojanaṃ bahu-sarpiṣkaṃ brāhmaṇāṃś ca^atra bhojayet\ //

Viṣṇu 86.19a/ utsṛṣṭo vṛṣabho yasmin pibaty\ atha jala-āśaye /

Viṣṇu 86.19c/ jala-āśayaṃ tat sakalaṃ pitṛṛṃs tasya^upatisṭhati\ //

Viṣṇu 86.20a/ śṛṅgeṇa^ullikhate\ bhūmiṃ yatra kva-cana darpitaḥ /

Viṣṇu 86.20c/ pitṛṛṇām anna-pānaṃ tat prabhūtam upatiṣṭhati\ //

Viṣṇu_87

Viṣṇu 87.01 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇa-ajinaṃ sa-khuraṃ sa-śṛṅgaṃ suvarṇa-śṛṅgaṃ raupya-khuraṃ mauktika-lāṅgūla-bhūṣitaṃ kṛtvā\^āvike ca vastre prasārayet\ //

Viṣṇu 87.02 tatas tilaiḥ pracchādayet\ //

Viṣṇu 87.03 suvarṇa-nābhiṃ ca kuryāt\ //

Viṣṇu 87.04 ahatena vāso-yugena pracchādayet\ //

Viṣṇu 87.05 sarva-gandha-ratnaiś ca^alaṃkṛtaṃ kuryāt\ //

Viṣṇu 87.06 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīra-dadhi-madhu-ghṛta-pūrṇāni nidhyāya\^āhita-agnaye brāhmaṇāya^alaṃkṛtāya vāso-yugena pracchāditāya dadyāt\ //

Viṣṇu 87.07 atra ca gāthā bhavanti\ //

Viṣṇu 87.08a/ yas tu kṛṣṇa-ajinaṃ dadyāt\ sa-khuraṃ śṛṅga-saṃyutam /

Viṣṇu 87.08c/ tilaiḥ pracchādya\ vāsobhiḥ sarva-ratnair alaṃkṛtam //

Viṣṇu 87.09a/ sa-samudra-guhā tena sa-śaila-vana-kānanā /

Viṣṇu 87.09c/ caturantā bhaved\ dattā pṛthivī na^atra saṃśayaḥ //

Viṣṇu 87.10a/ kṛṣṇa-ajine tilān kṛtvā\ hiraṇyaṃ madhu-sarpiṣī /

Viṣṇu 87.10c/ dadāti\ yas tu viprāya sarvaṃ tarati\ duṣ-kṛtam //

Viṣṇu_88

Viṣṇu 88.01 atha prasūyamānā gauḥ pṛthivī bhavati\ //

Viṣṇu 88.02 tām alaṃkṛtāṃ brāhmaṇāya dattvā\ pṛthivī-dāna-phalam āpnoti\ //

Viṣṇu 88.03 atra gāthā bhavati\ //

Viṣṇu 88.04a/ sa-vatsā-roma-tulyāni yugāny ubhayato-mukhīm /

Viṣṇu 88.04c/ dattvā\ svargam avāpnoti\ śraddadhānaḥ samāhitaḥ //

Viṣṇu_89

Viṣṇu 89.01 māsaḥ kārttiko^agni-daivatyaḥ //

Viṣṇu 89.02 agniś ca sarva-devānāṃ mukham //

Viṣṇu 89.03 tasmāt tu kārttikaṃ māsaṃ bahiḥ-snāyī gāyatrī-japa-nirataḥ sakṛd eva haviṣya-āśī saṃvatsara-kṛtāt pāpāt pūto bhavati\ //

Viṣṇu 89.04a/ kārttikaṃ sakalaṃ māsaṃ nitya-snāyī jita-indriyaḥ /

Viṣṇu 89.04c/ japan haviṣya-bhug-dāntaḥ sarva-pāpaiḥ pramucyate\ //

Viṣṇu_90

Viṣṇu 90.01 mārgaśīrṣa-śukla-pañcadaśyāṃ mṛga-śirasā yuktāyāṃ cūrṇita-lavaṇasya suvarṇa-nābhaṃ prastham ekaṃ candra-udaye brāhmaṇāya pradāpayet\ //

Viṣṇu 90.02 anena karmaṇā rūpa-saubhāgyavān abhijāyate\ //

Viṣṇu 90.03 pauṣī cet puṣya-yuktā syāt\, tasyāṃ gaura-sarṣapa-kalka-udvartita-śarīro gavya-ghṛta-pūrṇa-kumbhena^abhiṣiktaḥ sarva-auṣadhibhiḥ sarva-gandhaiḥ sarva-bījaiś ca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā\ gandha-puṣpa-dhūpa-dīpa-naivedya-ādibhir abhyarcya\ vaiṣṇavaiḥ śākrair bārhaspatyaiś ca mantraiḥ pāvake hutvā\ sa-suvarṇena ghṛtena brāhmaṇān
svasti vācayet\ //

Viṣṇu 90.04 vāso-yugaṃ kartre dadyāt\ //

Viṣṇu 90.05 anena karmaṇā puṣyate\ //

Viṣṇu 90.06 māghī maghā-yutā cet, tasyāṃ tilaiḥ śrāddhaṃ kṛtvā\ pūto bhavati\ //

Viṣṇu 90.07 phālgunī phalgunī-yutā cet, tasyāṃ brāhmaṇāya su-saṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya\ bhāryāṃ mano-jñāṃ rūpa-vatīṃ draviṇa-vatīṃ ca^āpnoti\ //

Viṣṇu 90.08 nāry api bhartāram //

Viṣṇu 90.09 caitrī citrā-yutā cet, tasyāṃ citra-vastra-pradānena saubhāgyam āpnoti\ //

Viṣṇu 90.10 vaiśākhī viśākhā-yutā cet, tasyāṃ brāhmaṇa-saptakaṃ kṣaudra-yuktais tilaiḥ saṃtarpya\ dharma-rājānaṃ prīṇayitvā\ pāpebhyaḥ pūto bhavati\ //

Viṣṇu 90.11 jyaiṣṭhī jyeṣṭhā-yutā cet syāt\, tasyāṃ chatra-upānaha-pradānena gava-ādhipatyaṃ prāpnoti\ //

Viṣṇu 90.12 āṣāḍhyām āṣāḍhā-yuktāyām anna-pāna-dānena tad eva^a-kṣayyam āpnoti\ //

Viṣṇu 90.13 śrāvaṇyāṃ śravaṇa-yuktāyāṃ jala-dhenuṃ sa-annāṃ vāso-yugāc chāditāṃ dattvā\ svargam āpnoti\ //

Viṣṇu 90.14 prauṣṭhapadyāṃ proṣṭhapadā-yuktāyāṃ go-dānena sarva-pāpa-vinirmukto bhavati\ //

Viṣṇu 90.15 āśvayujyām aśvinī-gate candramasi ghṛta-pūrṇaṃ bhājanaṃ suvarṇa-yutaṃ viprāya dattvā\ dīpta-agnir bhavati\ //

Viṣṇu 90.16 kārttikī kṛttikā-yutā cet syāt\, tasyāṃ sitam ukṣāṇam anya-varṇaṃ vā śaśa-aṅka-udye sarva-sasya-ratna-gandha-upetaṃ dīpa-madhye brāhmaṇāya dattvā\ kāntāra-bhayaṃ na paśyati\ //

Viṣṇu 90.17 vaiśākha-śukla-tṛtīyāyām upoṣito^akṣataiḥ śrī-vāsudevam abhyarcya\ tān eva hutvā dattvā ca sarva-pāpebhyaḥ pūto bhavati\ //

Viṣṇu 90.18 yac ca tasminn ahani prayacchati\ tad a-kṣayyatām āpnoti\ //

Viṣṇu 90.19 pauṣyāṃ samatītāyāṃ kṛṣṇa-pakṣa-dvādaśyāṃ sa-upavāsas tilaiḥ snātas tila-ukakaṃ dattvā\ tilair vāsudevam abhyarcya\ tān eva hutvā\ dattvā\ bhuktvā\ ca pāpebhyaḥ pūto bhavati\ //

Viṣṇu 90.20 māghyāṃ samatītāyāṃ kṛṣṇa-dvādaśyāṃ sa-upavāsaḥ śravaṇaṃ prāpya\ śrī-vāsudeva-agrato mahā-varti-dvayena dīpa-dvayaṃ dadyāt\ //

Viṣṇu 90.21 dakṣiṇa-pārśve mahā-rajana-raktena samagreṇa vāsasā ghṛta-tulām aṣṭa-adhikāṃ dattvā\ //

Viṣṇu 90.22 vāma-pārśve tila-taila-yutāṃ sa-aṣṭāṃ dattvā\ śvetena samagreṇa vāsasā //

Viṣṇu 90.23 etat kṛtvā\ yasmin rāṣṭre^abhijāyate\ yasmin deśe yasmin kule tatra^ujjvalo bhavati\ //

Viṣṇu 90.24 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāya\^aśvinau prīṇayitvā\ rūpa-bhāg bhavati\ //

Viṣṇu 90.25 tasminn eva māsi pratyahaṃ go-rasair brāhmaṇān bhojayitvā\ rājya-bhāg bhavati\ //

Viṣṇu 90.26 prati-māsaṃ revatī-yute candramasi madhu-ghṛta-yutaṃ pāyasaṃ revatī-prītyai parama-annaṃ brāhmaṇān bhojayitvā\ revatīṃ prīṇayitvā\ rūpasya bhāgī bhavati\ //

Viṣṇu 90.27 māghe māsy agniṃ pratyahaṃ tilair hutvā\ sa-ghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā\ dīpta-agnir bhavati\ //

Viṣṇu 90.28 sarvāṃ caturdaśīṃ nadī-jale snātvā\ dharma-rājānaṃ pūjayitvā\ sarva-pāpebhyaḥ pūto bhavati\ //

Viṣṇu 90.29a/ yadi^icched\ vipulān bhogāṃś candra-sūrya-graha-upagān /

Viṣṇu 90.29c/ prātaḥ-snāyī bhaven\ nityaṃ dvau māsau māgha-phālgunau //

Viṣṇu_91

Viṣṇu 91.01 atha kūpa-kartus tat-pravṛtte pānīye duṣ-kṛtasya^ardhaṃ vinaśyati\ //

Viṣṇu 91.02 taḍāga-kṛn nitya-tṛpto vāruṇaṃ lokam aśnute\ //

Viṣṇu 91.03 jala-pradaḥ sadā tṛpto bhavati\ //

Viṣṇu 91.04 vṛkṣa-āropayitur vṛkṣāḥ para-loke putrā bhavanti\ //

Viṣṇu 91.05 vṛkṣa-prado vṛkṣa-prasūnair devān prīṇayati\ //

Viṣṇu 91.06 phalaiś ca^atithīn //

Viṣṇu 91.07 chāyayā ca^abhyāgatān //

Viṣṇu 91.08 deve varṣaty udakena pitṛṛn //

Viṣṇu 91.09 setu-kṛt svargam āpnoti\ //

Viṣṇu 91.10 deva-āyatana-kārī yasya devasya^āyatanaṃ karoti\ tasya^eva lokam āpnoti\ //

Viṣṇu 91.11 sudhā-siktaṃ kṛtvā\ yaśasā virājate\ //

Viṣṇu 91.12 vicitraṃ kṛtvā\ gandharva-lokam āpnoti\ //

Viṣṇu 91.13 puṣpa-pradānena śrīmān bhavati\ //

Viṣṇu 91.14 anulepana-pradānena kīrtimān //

Viṣṇu 91.15 dīpa-pradānena cakṣuṣmān sarvatra^ujjvalaś ca //

Viṣṇu 91.16 anna-pradānena balavān //

Viṣṇu 91.17 deva-nirmālya-apanayanāt go-dāna-phalam āpnoti\ //

Viṣṇu 91.18 deva-gṛha-mārjanāt tad-upalepanāt brāhmaṇa-ucchiṣṭa-mārjanāt pāda-śaucād a-kalya-paricaraṇāc ca //

Viṣṇu 91.19a/ kūpa-ārāma-taḍāgeṣu devatā-āyataneṣu ca /

Viṣṇu 91.19c/ punaḥ saṃskāra-kartā ca labhate\ maulikaṃ phalam //

Viṣṇu_92

Viṣṇu 92.01 sarva-dāna-adhikam abhaya-pradānam //

Viṣṇu 92.02 tat-pradānena^abhīpsitaṃ lokam āpnoti\ //

Viṣṇu 92.03 bhūmi-dānena ca //

Viṣṇu 92.04 go-carma-mātrām api bhuvaṃ pradāya\ sarva-pāpebhyaḥ pūto bhavati\ //

Viṣṇu 92.05 go-pradānena svarga-lokam āpnoti\ //

Viṣṇu 92.06 daśa-dhenu-prado go-lokān //

Viṣṇu 92.07 śata-dhenu-prado brahama-lokān //

Viṣṇu 92.08 suvarṇa-śṛṅgīṃ raupya-khurāṃ muktā-lāṅgūlāṃ kāṃsya-upadohāṃ vastra-uttarīyāṃ dattvā\ dhenu-roma-saṃkhyāni varṣāṇi svarga-lokam āpnoti\ //

Viṣṇu 92.09 viśeṣataḥ kapilām //

Viṣṇu 92.10 dāntaṃ dhuraṃ-dharaṃ dattvā\ daśa-dhenu-prado bhavati\ //

Viṣṇu 92.11 aśva-daḥ sūrya-sālokyam āpnoti\ //

Viṣṇu 92.12 vāso-daś candra-sālokyam //

Viṣṇu 92.13 suvarṇa-dānena^agni-sālokyam //

Viṣṇu 92.14 rūpya-dānena rūpam //

Viṣṇu 92.15 taijasānāṃ pātrāṇāṃ pradānena pātrī-bhavati\ sarva-kāmānām //

Viṣṇu 92.16 ghṛta-madhu-taila-pradānena^ārogyam //

Viṣṇu 92.17 auṣadha-pradānena //

Viṣṇu 92.18 lavaṇa-dānena ca lāvaṇyam //

Viṣṇu 92.19 dhānya-pradānena tṛptim //

Viṣṇu 92.20 sasya-pradānena ca //

Viṣṇu 92.21 anna-daḥ sarvam //

Viṣṇu 92.22 dhānya-pradānena saubhāgyam //

Viṣṇu 92.23 tila-pradaḥ prajām iṣṭām //

Viṣṇu 92.24 indhana-pradānena dīpta-agnir bhavati\ //

Viṣṇu 92.25 saṃgrāme ca sarva-jayam āpnoti\ //

Viṣṇu 92.26 āsana-pradānena sthānam //

Viṣṇu 92.27 śayyā-pradānena bhāryām //

Viṣṇu 92.28 upānat-pradānena^aśva-tarī-yuktaṃ ratham //

Viṣṇu 92.29 chatra-pradānena svargam //

Viṣṇu 92.30 tālavṛnta-cāmara-pradānena^adhva-sukhi-tvam //

Viṣṇu 92.31 vāstu-pradānena nagara-ādhipatyam //

Viṣṇu 92.32a/ yad yad iṣṭa-tamaṃ loke yac ca^asti\ dayitaṃ gṛhe /

Viṣṇu 92.32c/ tat tad guṇa-vate deyaṃ tad eva^a-kṣayam icchatā //

Viṣṇu_93

Viṣṇu 93.01 a-brāhmaṇe dattaṃ tat-samam eva pāra-laukikam //

Viṣṇu 93.02 dvi-guṇaṃ brāhmaṇa-bruve //

Viṣṇu 93.03 sahasra-guṇaṃ prādhīte //

Viṣṇu 93.04 anantaṃ veda-pāra-ge //

Viṣṇu 93.05 purohitas tv ātmana eva pātram //

Viṣṇu 93.06 svasā duhitṛ-jāmātaraś ca //

Viṣṇu 93.07a/ na vāry api prayaccheta\ baiḍāla-vratike dvije /

Viṣṇu 93.07c/ na baka-vratike pāpe na^a-veda-vidi dharma-vit //

Viṣṇu 93.08a/ dharma-dhvajī sadā lubdhaś chādmiko loka-dāmbhikaḥ /
Viṣṇu 93.08c/ baiḍāla-vratiko jñeyo hiṃsraḥ sarva-abhisaṃdhakaḥ //

Viṣṇu 93.09a/ adho-dṛṣṭir naikṛtikaḥ sva-artha-sādhana-tat-paraḥ /

Viṣṇu 93.09c/ śaṭho mithyā-vinītaś ca baka-vrata-paro dvijaḥ //

Viṣṇu 93.10a/ ye baka-vratino loke ye ca mārjāra-liṅginaḥ /

Viṣṇu 93.10c/ te patanty\ andhatāmisre tena pāpena karmaṇā //

Viṣṇu 93.11a/ na dharmasya^apadeśena pāpaṃ kṛtvā\ vrataṃ caret\ /

Viṣṇu 93.11c/ vratena pāpaṃ pracchādya\ kurvan strī-śūdra-dambhanam //

Viṣṇu 93.12a/ pretya\^iha ca^īdṛśo vipro garhyate\ brahma-vādibhiḥ /

Viṣṇu 93.12c/ chadmanā^ācaritaṃ yac ca vrataṃ rakṣāṃsi gacchati\ //

Viṣṇu 93.13a/ a-liṅgī liṅgi-veṣeṇa yo vṛttim upajīvati\ /

Viṣṇu 93.13c/ sa liṅgināṃ haraty\ enas tiryag-yonau prajāyate\ //

Viṣṇu 93.14a/ na dānaṃ yaśase dadyān\ na bhayān na^upakāriṇe /

Viṣṇu 93.14c/ na nṛtya-gīta-śīlebhyo dharma-artham iti niścitam //

Viṣṇu_94

Viṣṇu 94.01 gṛhī valī-palita-darśane vana-āśrayo bhavet\ //

Viṣṇu 94.02 apatyasya ca^apatya-darśane vā //

Viṣṇu 94.03 putreṣu bhāryāṃ nikṣipya\ tayā^anugmyamāno vā //

Viṣṇu 94.04 tatra^apy agnīn upacaret\ //

Viṣṇu 94.05 a-phāla-kṛṣṭena pañca yajñān na hāpayet\ //

Viṣṇu 94.06 sva-adhyāyaṃ ca na jahyāt\ //

Viṣṇu 94.07 brahma-caryaṃ pālayet\ //

Viṣṇu 94.08 carma-cīra-vāsāḥ syāt\ //

Viṣṇu 94.09 jaṭā-śmaśru-loma-nakhāṃś ca bibhṛyāt\ //

Viṣṇu 94.10 tri-ṣavaṇa-snāyī syāt\ //

Viṣṇu 94.11 kapota-vṛttir māsa-nicayaḥ saṃvatsara-nicayo vā //

Viṣṇu 94.12 saṃvatsara-nicayī pūrva-nicitam āśvayujyāṃ jahyāt\ //

Viṣṇu 94.13a/ grāmād āhṛtya\ vā^aśnīyād\ aṣṭau grāsān vane vasan /

Viṣṇu 94.13c/ puṭena^eva palāśena pāṇinā śakalena vā //

Viṣṇu_95

Viṣṇu 95.01 vānaprasthas tapasā śarīraṃ śoṣayet\ //

Viṣṇu 95.02 grīṣme pañca-tapāḥ syāt\ //

Viṣṇu 95.03 ākāśa-śāyī prāvṛṣi //

Viṣṇu 95.04 ārdra-vāsā hemante //

Viṣṇu 95.05 nakta-āśī syāt\ //

Viṣṇu 95.06 eka-antara-dvy-antara-try-antara-āśī vā syāt\ //

Viṣṇu 95.07 puṣpa-āśī //

Viṣṇu 95.08 phala-āśī //

Viṣṇu 95.09 śāka-āśī //

Viṣṇu 95.10 parṇa-āśī vā //
Viṣṇu 95.11 yava-annaṃ pakṣa-antayor vā sakṛd aśnīyāt\ //

Viṣṇu 95.12 cāndrāyaṇair vā varteta\ //

Viṣṇu 95.13 aśma-kuṭṭaḥ //

Viṣṇu 95.14 danta-ulūkhaliko vā //

Viṣṇu 95.15a/ tapo-mūlam idaṃ sarvaṃ deva-mānuṣikaṃ jagat /

Viṣṇu 95.15c/ tapo-madhyaṃ tapo^antaṃ ca tapasā ca tathā dhṛtam //

Viṣṇu 95.16a/ yad duṣ-caraṃ yad dur-āpaṃ yad dūraṃ yac ca duṣ-karam /

Viṣṇu 95.16c/ sarvaṃ tat tapasā sādhyaṃ tapo hi dur-atikramam //

Viṣṇu_96

Viṣṇu 96.01 atha triṣv āśrameṣu pakva-kaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā\ sarva-vedasaṃ dakṣiṇāṃ dattvā\ pravrajya\^āśramī syāt\ //

Viṣṇu 96.02 ātmany agnīn āropya\ bhikṣā-arthaṃ grāmam iyāt\ //

Viṣṇu 96.03 sapta-āgārikaṃ bhaikṣam ācaret\ //

Viṣṇu 96.04 a-lābhe na vyatheta\ //

Viṣṇu 96.05 na bhikṣukaṃ bhikṣeta\ //

Viṣṇu 96.06 bhukta-vati jane atīte pātra-saṃpāte bhaikṣam ādadyāt\ //

Viṣṇu 96.07 mṛn-maye dāru-pātre^alābu-pātre vā //

Viṣṇu 96.08 teṣāṃ ca tasya^adbhiḥ śuddhiḥ syāt\ //

Viṣṇu 96.09 abhipūjita-lābhād udvijeta\ //

Viṣṇu 96.10 śūnya-āgāra-niketanaḥ syāt\ //

Viṣṇu 96.11 vṛkṣa-mūla-niketano vā //

Viṣṇu 96.12 na grāme dvitīyāṃ rātrim āvaset\ //

Viṣṇu 96.13 kaupīna-ācchādana-mātram eva vasanam ādadyāt\ //

Viṣṇu 96.14 dṛṣṭi-pūtaṃ nyaset\ pādam //

Viṣṇu 96.15 vastra-pūtaṃ jalam ādadyāt\ //

Viṣṇu 96.16 satya-pūtaṃ vadet\ //

Viṣṇu 96.17 manaḥ-pūtam ācaret\ //

Viṣṇu 96.18 maraṇaṃ na^abhikāmayeta\ jīvitaṃ ca //

Viṣṇu 96.19 ativādāṃs titikṣeta\ //

Viṣṇu 96.20 na kaṃ-cana^avamanyeta\ //

Viṣṇu 96.21 nir-āśīḥ syāt\ //

Viṣṇu 96.22 nir-namaskāraḥ //

Viṣṇu 96.23a/ vāsyā^ekaṃ takṣato bāhuṃ candanena^ekam ukṣataḥ /

Viṣṇu 96.23c/ na^a-kalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet\ //

Viṣṇu 96.24 prāṇāyāma-dhāraṇa-adhyāna-nityaḥ syāt\ //

Viṣṇu 96.25 saṃsārasya^anityatāṃ paśyet\ //

Viṣṇu 96.26 śarīrasya^a-śuci-bhāvam //

Viṣṇu 96.27 jarayā rūpa-viparyayam //

Viṣṇu 96.28 śārīra-mānasa-āgantuka-vyādhibhiś ca^upatāpam //

Viṣṇu 96.29 saha-jaiś ca //

Viṣṇu 96.30 nitya-andhakāre garbhe vasatim //

Viṣṇu 96.31 mūtra-purīṣa-madhye ca //

Viṣṇu 96.32 tatra ca śīta-uṣṇa-duḥkha-anubhavanam //

Viṣṇu 96.33 janma-samaye yoni-saṃkaṭa-nirgamanāt mahad-duḥkha-anubhavanam //

Viṣṇu 96.34 bālye mohaṃ guru-para-vaśyatām //

Viṣṇu 96.35 adhyayanād aneka-kleśam //

Viṣṇu 96.36 yauvane ca viṣaya-a-prāptāv a-mārgeṇa tad-avāptau viṣaya-sevanān narake patanam //

Viṣṇu 96.37 a-priyair vasatiṃ priyaiś ca viprayogam //

Viṣṇu 96.38 narake ca su-mahad-duḥkham //

Viṣṇu 96.39 saṃsāra-saṃsṛtau tiryag-yoniṣu ca //

Viṣṇu 96.40 evam asmin satata-yāyini saṃsāre na kiṃ-cit sukham //

Viṣṇu 96.41 yad api kiṃ-cit duḥkha-abhāva-apekṣayā sukha-saṃjñaṃ tad apy anityam //

Viṣṇu 96.42 tat-sevā-śaktāv a-lābhe vā mahad-duḥkham //

Viṣṇu 96.43 śarīraṃ ca^idaṃ sapta-dhātukaṃ paśyet\ //

Viṣṇu 96.44 vasā-rudhira-māṃsa-medo^asthi-majjā-śukra-ātmakam //

Viṣṇu 96.45 carma-avanaddham //

Viṣṇu 96.46 dur-gandhi ca //

Viṣṇu 96.47 mala-āyatanam //

Viṣṇu 96.48 sukha-śatair api vṛtaṃ vikāri //

Viṣṇu 96.49 prayatnād dhṛtam api vināśi //

Viṣṇu 96.50 kāma-krodha-lobha-moha-mada-mātsarya-sthānam //

Viṣṇu 96.51 pṛthivy-ap-tejo-vāyv-ākāśa-ātmakam //

Viṣṇu 96.52 asthi-sirā-dhamanī-snāyu-yutam //

Viṣṇu 96.53 rajasvalam //

Viṣṇu 96.54 ṣaṭ-tvacam //

Viṣṇu 96.55 asthnāṃ tribhiḥ śataiḥ ṣaṣty-adhikair dhāryamāṇam //

Viṣṇu 96.56 teṣāṃ vibhāgaḥ //

Viṣṇu 96.57 sūkṣmaiḥ saha catuḥ-ṣaṣṭir daśanāḥ //

Viṣṇu 96.58 viṃśatir nakhāḥ //

Viṣṇu 96.59 pāṇi-pāda-śalākāś ca //

Viṣṇu 96.60 ṣaṣṭir aṅgulīnāṃ parvāṇi //

Viṣṇu 96.61 dve pārṣṇyoḥ //

Viṣṇu 96.62 catuṣṭayaṃ gulpheṣu //

Viṣṇu 96.63 catvāry aratnyoḥ //

Viṣṇu 96.64 catvāri jaṅghayoḥ //

Viṣṇu 96.65 dve dve jānu-kapolayoḥ //

Viṣṇu 96.66 ūrv-aṃsayoh //

Viṣṇu 96.67 akṣa-tālūṣaka-śroṇi-phalakeṣu //

Viṣṇu 96.68 bhaga-asthy-ekam //

Viṣṇu 96.69 pṛṣṭha-asthi pañca-catvāriṃśad bhāgam //

Viṣṇu 96.70 pañca-daśa-asthīni grīvā //

Viṣṇu 96.71 jatrv-ekam //

Viṣṇu 96.72 tathā hanuḥ //

Viṣṇu 96.73 tan-mūle ca dve //

Viṣṇu 96.74 dve lalāṭa-akṣi-gaṇḍe //

Viṣṇu 96.75 nāsā ghana-asthikā //

Viṣṇu 96.76 arbudaiḥ sthālakaiś ca sārdhaṃ dvāsaptatiḥ pārśvakāḥ //

Viṣṇu 96.77 uraḥ saptadaśa //

Viṣṇu 96.78 dvau śaṅkhakau //

Viṣṇu 96.79 catvāri kapālāni śirasaś ca^iti //

Viṣṇu 96.80 śarīre^asmin sapta sirā-śatāni //

Viṣṇu 96.81 nava snāyu-śatāni //

Viṣṇu 96.82 dhamanī-śate dve //

Viṣṇu 96.83 pañca peśī-śatāni //

Viṣṇu 96.84 kṣudra-dhamanīnām ekonatriṃśal-lakṣāṇi nava-śatāni ṣaṭ-pañcāśad-dhamanyaḥ //

Viṣṇu 96.85 lakṣa-trayaṃ śmaśru-keśa-kūpānām //

Viṣṇu 96.86 sapta-uttaraṃ marma-śatam //

Viṣṇu 96.87 saṃdhi-śate dve //

Viṣṇu 96.88 catuṣpañcāśad-roma-koṭyaḥ sapta-ṣaṣṭiś ca lakṣāṇi //

Viṣṇu 96.89 nābhi-rājo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ca^iti prāṇa-āyatanāṇi //

Viṣṇu 96.90 bāhu-dvayaṃ jaṅghā-dvayaṃ madhyaṃ śīrṣam iti ṣaḍ-aṅgāni //

Viṣṇu 96.91 vasā vapā avahananaṃ nābhiḥ klomā yakṛt plīhā kṣudra-antraṃ vṛkkakau bastiḥ purīṣa-ādhānaṃ āma-āśayaḥ hṛdayaṃ sthūla-antraṃ gudam udaraṃ guda-koṣṭham //

Viṣṇu 96.92 kanīnike akṣi-kūṭe śaṣkulī karṇau karṇa-patrakau gaṇḍau bhruvau śaṅkhau danta-veṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣma-saṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālu-udaraṃ basti-śīrṣau cibukaṃ galaśuṇḍike avaṭuś ca^ity asmin śarīre sthānāni //

Viṣṇu 96.93 śabda-sparśa-rūpa-rasa-gandhāś ca viṣayāḥ //

Viṣṇu 96.94 nāsikā-locana-tvag-jihvā-śrotram iti buddhi-indriyāṇi //

Viṣṇu 96.95 hastau pādau pāyu-upasthaṃ jihvā^iti karma-indriyāṇi //

Viṣṇu 96.96 mano buddhir ātmā ca^avyaktam iti^indriya-atītāḥ //

Viṣṇu 96.97a/ idaṃ śarīraṃ vasudhe kṣetram ity abhidhīyate\ /

Viṣṇu 96.97c/ etad yo vetti\ taṃ prāhuḥ\ kṣetra-jñam iti tad-vidaḥ //

Viṣṇu 96.98a/ kṣetra-jñam api māṃ viddhi\ sarva-kṣetreṣu bhāvini /

Viṣṇu 96.98c/ kṣetra-kṣetra-jña-vijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā //

Viṣṇu_97

Viṣṇu 97.01 ūru-stha-uttāna-caraṇaḥ savye kare karam itaraṃ nyasya\ tālu-stha-acala-jihvo dantair dantān a-saṃspṛśan svaṃ nāsikā-agraṃ paśyan diśaś ca^an-avalokayan vibhīḥ praśānta-ātmā caturviṃśatyā tattvair vyatītaṃ cintayet\ //

Viṣṇu 97.02 nityam ati-indriyam a-guṇaṃ śabda-sparśa-rūpa-rasa-gandha-atītaṃ sarva-jñam ati-sthūlam //

Viṣṇu 97.03 sarvagam ati-sūkṣmam //

Viṣṇu 97.04 sarvataḥ-pāṇi-pādaṃ sarvato^akṣi-śiro-mukhaṃ sarvataḥ sarva-indriya-śaktim //

Viṣṇu 97.05 evaṃ dhyāyet\ //

Viṣṇu 97.06 dhyāna-niratasya ca saṃvatsareṇa yoga-āvir-bhāvo bhavati\ //

Viṣṇu 97.07 atha nir-ākāre lakṣa-bandhaṃ kartuṃ\ na śaknoti\, tadā pṛthivy-ap-tejo-vāyv-ākāśa-mano-buddhy-ātma-avyakta-puruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā\ tatra labdha-lakṣaḥ tat-parityajya\^aparam aparaṃ dhyāyet\ //

Viṣṇu 97.08 evaṃ puruṣa-dhyānam ārabheta\ //

Viṣṇu 97.09 tatra^apy a-samarthaḥ sva-hṛdaya-padmasya avāṅ-mukhasya madhye dīpa-vat puruṣaṃ dhyāyet\ //

Viṣṇu 97.10 tatra^apy a-samartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅga-dinaṃ śrī-vatsa-aṅkaṃ vana-mālā-vibhūṣita-uraskaṃ saumya-rūpaṃ catur-bhujaṃ śaṅkha-cakra-gadā-padma-dharaṃ caraṇa-madhya-gata-bhuvaṃ dhyāyet\ //

Viṣṇu 97.11 yad dhyāyati\ tad āpnoti\^iti dhyāna-guhyam //

Viṣṇu 97.12 tasmāt sarvam eva kṣaraṃ tyaktvā\ a-kṣaram eva dhyāyet\ //

Viṣṇu 97.13 na ca puruṣaṃ vinā kiṃ-cid apy akṣaram asti\ //

Viṣṇu 97.14 taṃ prāpya\ mukto bhavati\ //

Viṣṇu 97.15a/ puram ākramya\ sakalaṃ śete\ yasmān mahā-prabhuḥ /

Viṣṇu 97.15c/ tasmāt puruṣa ity evaṃ procyate\ tattva-cintakaiḥ //

Viṣṇu 97.16a/ prāg-rātra-apara-rātreṣu yogī nityam a-tandritaḥ //

Viṣṇu 97.16c/ dhyāyeta\ puruṣaṃ viṣṇuṃ nir-guṇaṃ pañcaviṃśakam //

Viṣṇu 97.17a/ tattva-ātmānam a-gamyaṃ ca sarva-tattva-vivarjitam /

Viṣṇu 97.17c/ a-śaktaṃ sarva-bhṛc ca^eva nir-guṇaṃ guṇa-bhoktṛ ca //

Viṣṇu 97.18a/ bahir antaś ca bhūtānām a-caraṃ caram eva ca /

Viṣṇu 97.18c/ sūkṣmatvāt tad-avijñeyaṃ dūra-sthaṃ ca^antike ca tat //

Viṣṇu 97.19a/ a-vibhaktaṃ ca bhūtena vibhaktam iva ca sthitam /

Viṣṇu 97.19c/ bhūta-bhavya-bhavad-rūpaṃ grasiṣṇu prabhaviṣṇu ca //

Viṣṇu 97.20a/ jyotiṣām api taj-jyotis tamasaḥ param ucyate\ /

Viṣṇu 97.20c/ jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya dhiṣṭhitam //

Viṣṇu 97.21a/ iti kṣetraṃ tathā jñānaṃ jñeyaṃ ca^uktaṃ samāsataḥ /

Viṣṇu 97.21c/ mad-bhakta etad-vijñāya mad-bhāvāya^upapadyate\ //

Viṣṇu_98

Viṣṇu 98.01 ity evam uktā vasu-matī jānubhyāṃ śirasā ca namaskāraṃ kṛtvā\^uvāca\ //

Viṣṇu 98.02 bhagavan, tvat-samīpe satatam evaṃ catvāri bhūtāni kṛta-ālayāni ākāśaḥ śaṅkha-rūpī, vāyuś cakra-rūpī, tejaś ca gadā-rūpi, ambho^ambho-ruha-rūpi / aham apy anena^eva rūpeṇa bhagavat-pāda-madhye parivartinī bhavitum\ icchāmi\ //

Viṣṇu 98.03 ity evam ukto bhagavāṃs tathā^ity uvāca\ //

Viṣṇu 98.04 vasudhā^api labdha-kāmā tathā cakre\ //

Viṣṇu 98.05 deva-devaṃ ca tuṣṭāva\ //
Viṣṇu 98.06 oṃ namas te //

Viṣṇu 98.07 deva-deva //

Viṣṇu 98.08 vāsu-deva //

Viṣṇu 98.09 ādi-deva //

Viṣṇu 98.10 kāma-deva //

Viṣṇu 98.11 kāma-pāla //

Viṣṇu 98.12 mahī-pāla //

Viṣṇu 98.13 an-ādi-madhya-nidhana //

Viṣṇu 98.14 prajāpate //

Viṣṇu 98.15 su-prajāpate //

Viṣṇu 98.16 mahā-prajāpate //

Viṣṇu 98.17 ūrjas-pate //

Viṣṇu 98.18 vācas-pate //

Viṣṇu 98.19 jagat-pate //

Viṣṇu 98.20 divas-pate //

Viṣṇu 98.21 vanas-pate //

Viṣṇu 98.22 payas-pate //

Viṣṇu 98.23 pṛthivī-pate //

Viṣṇu 98.24 salila-pate //

Viṣṇu 98.25 dik-pate //

Viṣṇu 98.26 mahat-pate //

Viṣṇu 98.27 marut-pate //

Viṣṇu 98.28 lakṣmī-pate //

Viṣṇu 98.29 brahma-rūpa //

Viṣṇu 98.30 brāhmaṇa-priya //

Viṣṇu 98.31 sarva-ga //

Viṣṇu 98.32 a-cintya //

Viṣṇu 98.33 jñāna-gamya //

Viṣṇu 98.34 puru-hūta //

Viṣṇu 98.35 puru-ṣṭuta //

Viṣṇu 98.36 brahmaṇya //

Viṣṇu 98.37 brahma-priya //

Viṣṇu 98.38 brahma-kāyika //

Viṣṇu 98.39 mahā-kāyika //

Viṣṇu 98.40 mahā-rājika //

Viṣṇu 98.41 catur-mahā-rājika //

Viṣṇu 98.42 bhāsvara //

Viṣṇu 98.43 mahā-bhāsvara //

Viṣṇu 98.44 sapta //

Viṣṇu 98.45 mahā-bhāga //

Viṣṇu 98.46 svara //

Viṣṇu 98.47 tuṣita //

Viṣṇu 98.48 mahā-tuṣita //

Viṣṇu 98.49 pratardana //

Viṣṇu 98.50 parinirmita //

Viṣṇu 98.51 a-parinirmita //

Viṣṇu 98.52 vaśa-vartin //

Viṣṇu 98.53 yajña //

Viṣṇu 98.54 mahā-yajña //

Viṣṇu 98.55 yajña-yoga //

Viṣṇu 98.56 yajña-gamya //

Viṣṇu 98.57 yajña-nidhana //

Viṣṇu 98.58 ajita //

Viṣṇu 98.59 vaikuṇṭha //

Viṣṇu 98.60 apāra //

Viṣṇu 98.61 para //

Viṣṇu 98.62 purāṇa //

Viṣṇu 98.63 lekhya //

Viṣṇu 98.64 prajā-dhara //

Viṣṇu 98.65 citra-śikhaṇḍa-dhara //

Viṣṇu 98.66 yajña-bhāga-hara //

Viṣṇu 98.67 puroḍāśa-hara //

Viṣṇu 98.68 viśva-īśvara //

Viṣṇu 98.69 viśva-dhara //

Viṣṇu 98.70 śuci-śravaḥ //

Viṣṇu 98.71 acyuta-arcana //

Viṣṇu 98.72 ghṛta-arciḥ //

Viṣṇu 98.73 khaṇḍa-paraśo //

Viṣṇu 98.74 padma-nābha //

Viṣṇu 98.75 padma-dhara //

Viṣṇu 98.76 padma-dhārā-dhara //

Viṣṇu 98.77 hṛṣīkeśa // (hṛṣīka-īśa or hṛṣī-keśa )

Viṣṇu 98.78 eka-śṛṅga //

Viṣṇu 98.79 mahā-varāha //

Viṣṇu 98.80 druhiṇa //

Viṣṇu 98.81 acyuta //

Viṣṇu 98.82 ananta //

Viṣṇu 98.83 puruṣa //

Viṣṇu 98.84 mahā-puruṣa //

Viṣṇu 98.85 kapila //

Viṣṇu 98.86 sāṃkhya-ācārya //

Viṣṇu 98.87 viṣvak-sena //

Viṣṇu 98.88 dharma //

Viṣṇu 98.89 dharma-da //

Viṣṇu 98.90 dharma-aṅga //

Viṣṇu 98.91 dharma-vasu-prada //

Viṣṇu 98.92 vara-prada //

Viṣṇu 98.93 viṣṇo //
Viṣṇu 98.94 jiṣṇo //

Viṣṇu 98.95 sahiṣṇo //

Viṣṇu 98.96 kṛṣṇa //

Viṣṇu 98.97 puṇḍarīka-akṣa //

Viṣṇu 98.98 nārāyaṇa //

Viṣṇu 98.99 para-āyaṇa //

Viṣṇu 98.100 jagat-para-āyana //

Viṣṇu 98.101 namo-nama iti //

Viṣṇu 98.102a/ stutvā\ tv evaṃ prasannena manasā pṛthivī tadā /

Viṣṇu 98.102c/ uvāca\ saṃmukhaṃ devīṃ labdha-kāmā vasuṃdharā //

Viṣṇu_99

Viṣṇu 99.01a/ dṛṣṭvā\ śriyaṃ deva-devasya viṣṇor gṛhīta-pādāṃ tapasā jvalantīm /

Viṣṇu 99.01c/ su-tapta-jāmbūnada-cāru-varṇāṃ papraccha\ devīṃ vasudhā prahṛṣṭā //

Viṣṇu 99.02a/ unnidra-kokanada-cāru-kare vareṇye unnidra-kokanada-nābhi-gṛhīta-pāde /

Viṣṇu 99.02c/ unnidra-kokanada-sadma-sadā-sthiti-ite unnidra-kokanada-madhya-samāna-varṇe //

Viṣṇu 99.03a/ nīla-ab-ja-netre tapanīya-varṇe śukla-ambare ratna-vibhūṣita-aṅgi /

Viṣṇu 99.03c/ candra-ānane sūrya-samāna-bhāse mahā-prabhāve jagataḥ pradhāne //

Viṣṇu 99.04a/ tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /

Viṣṇu 99.04c/ kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //

Viṣṇu 99.05a/ svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ su-dīkṣā ca tathā su-nītiḥ /

Viṣṇu 99.05c/ khyātir viśālā ca tathā^anasūyā svāhā ca medhā ca tathā^eva buddhiḥ //

Viṣṇu 99.06a/ ākramya\ sarvaṃ tu yathā tri-lokīṃ tiṣṭhaty\ ayaṃ deva-varo^asita-akṣi /

Viṣṇu 99.06c/ tathā sthitā tvaṃ varade tathā^api pṛcchāmy\ ahaṃ te vasatiṃ vibhūteḥ //

Viṣṇu 99.07a/ ity evam uktā vasudhāṃ babhāṣe\ lakṣmīs tadā deva-vara-agrataḥ-sthā /

Viṣṇu 99.07c/ sadā sthitā^ahaṃ madhu-sūdanasya devasya pārśve tapanīya-varṇe //

Viṣṇu 99.08a/ asya^ājñayā yaṃ manasā smarāmi\ śriyā yutaṃ taṃ pravadanti\ santaḥ /

Viṣṇu 99.08c/ saṃsmāraṇe ca^apy atha yatra ca^ahaṃ sthitā sadā tac^śṛṇu\ loka-dhātri //

Viṣṇu 99.09a/ vasāmy\ atha^arke ca niśā-kare ca tārā-gaṇa-āḍhye gagane vimeghe //

Viṣṇu 99.09c/ meghe tathā lamba-payo-dhare ca śakra-āyudha-āḍhye ca taḍit-prakāśe //

Viṣṇu 99.10a/ tathā su-varṇe vimale ca rūpye ratneṣu vastreṣv a-maleṣu bhūme /

Viṣṇu 99.10c/ prāsāda-mālāsu ca pāṇḍurāsu deva-ālayeṣu dhvaja-bhūṣiteṣu //

Viṣṇu 99.11a/ sadyaḥ kṛte ca^apy atha go-maye ca matte gaja-indre turage prahṛṣṭe /

Viṣṇu 99.11c/ vṛṣe tathā darpa-samanvite ca vipre tathā^eva^adhyayana-prapanne //

Viṣṇu 99.12a/ siṃha-āsane ca^āmalake ca bilve chatre ca śaṅkhe ca tathā^eva padme /

Viṣṇu 99.12c/ dīpte huta-aśe vimale ca khḍga ādarśa-bimbe ca tathā sthitā^aham //

Viṣṇu 99.13a/ pūrṇa-uda-kumbheṣu sa-cāmareṣu sa-tāla-vṛnteṣu vibhūṣiteṣu /

Viṣṇu 99.13c/ bhṛṅgāra-pātreṣu manohareṣu mṛdi sthitā^ahaṃ ca nava-uddhṛtāyām //

Viṣṇu 99.14a/ kṣīre tathā sarpiṣi śādbale ca kṣaudre tathā dadhni puraṃdhri-gātre /

Viṣṇu 99.14c/ dehe kumāryāś ca tathā surāṇāṃ tapasvināṃ yajña-hutāṃ ca dehe //

Viṣṇu 99.15a/ śare ca saṃgrāma-vinirgate ca sthitā mṛte svarga-sadaḥ-prayāte /

Viṣṇu 99.15c/ veda-dhvanau ca^apy atha śaṅkha-śabde svāhā-svadhāyām atha vādya-śabde //

Viṣṇu 99.16a/ rājya-abhiṣeke ca tathā vivāhe yajñe vare snāta-śirasy atha^api /

Viṣṇu 99.16c/ puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu sarid-varāsu //

Viṣṇu 99.17a/ saraḥsu pūrṇeṣu tathā jaleṣu sa-śādvalāyāṃ bhuvi padma-khaṇḍe /

Viṣṇu 99.17c/ vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharma-parāyaṇe ca //

Viṣṇu 99.18a/ ācāra-seviny atha śāstra-nitye vinīta-veṣe ca tathā su-veṣe //

Viṣṇu 99.18c/ su-śuddha-dānte mala-varjite ca mṛṣṭa-aśane ca^atithi-pūjake ca //

Viṣṇu 99.19a/ svadāra-tuṣṭe nirate ca dharme dharma-utkaṭe ca^atyaśanād vimukte /

Viṣṇu 99.19c/ sadā sa-puṣpe sa-su-gandhi-gātre su-gandha-lipte ca vibhūṣite ca //

Viṣṇu 99.20a/ satye sthite bhūta-hite niviṣṭe kṣama-anvite krodha-vivarjite ca /

Viṣṇu 99.20c/ sva-kārya-dakṣe para-kārya-dakṣe kalyāṇa-citte ca sadā vinīte //

Viṣṇu 99.21a/ nārīṣu nityaṃ su-vibhūṣitāsu pati-vratāsu priya-vādinīṣu /

Viṣṇu 99.21c/ a-mukta-hastāsu suta-anvitāsu su-gupta-bhāṇḍāsu bali-priyāsu //

Viṣṇu 99.22a/ saṃmṛṣṭa-veśmāsu jita-indriyāsu kali-vyapetāsv avilolupāsu /

Viṣṇu 99.22c/ dharma-vyapekṣāsu dayā-anvitāsu sthitā sadā^ahaṃ madhu-sūdane ca //

Viṣṇu 99.23a/ nimeṣa-mātraṃ ca vinā kṛtā^ahaṃ na jātu tiṣṭhe\ puruṣa-uttamena // (ā half verse.)

Viṣṇu_100

Viṣṇu 100.01a/ dharma-śāstram idaṃ śreṣṭhaṃ svayaṃ devena bhāṣitam /

Viṣṇu 100.01c/ ye dvijā dhārayiṣyanti\ teṣāṃ svarge gatiḥ parā //

Viṣṇu 100.02a/ idaṃ pavitraṃ maṅgalyaṃ svargyam āyuṣyam eva ca /

Viṣṇu 100.02c/ jñānaṃ ca^eva yaśasyaṃ ca dhana-saubhāgya-vardhanam //

Viṣṇu 100.03a/ adhyetavyaṃ dhāraṇīyaṃ śrāvyaṃ śrotavyam eva ca /

Viṣṇu 100.03c/ śrāddheṣu śrāvaṇīyaṃ ca bhūti-kāmair naraiḥ sadā //

Viṣṇu 100.04a/ ya idaṃ paṭhate\ nityaṃ bhūti-kāmo naraḥ sadā /

Viṣṇu 100.04c/ idaṃ rahasyaṃ paramaṃ kathitaṃ ca dhare tava //

Viṣṇu 100.05a/ mayā prasannena jagad-dhita-arthaṃ saubhāgyam etat paramaṃ yaśasyam /

Viṣṇu 100.05c/ duḥ-svapna-nāśaṃ bahu-puṇya-yuktaṃ śiva-ālayaṃ śāśvata-dharma-śāstram // [End of Part 2 = end of Viṣṇu.]