Visnusmrti


Based on the edition by V. Krishnamacharya,
Madras : The Adyar Library and Research Center, 1964 (in 2 parts).
(The Adyar Library Series ; vol. 93,1 + 2)

Input by I. Shima, and collated by T. Hayashi in August 1991.



Completely revised GRETIL version, 2002.


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akāmaḥ svayam arjitam Vi_18.43d
akāraṃ cāpy ukāraṃ ca Vi_55.10a
akṛtvā bhaikṣacaraṇam Vi_28.52a
akledyo 'śoṣya eva ca Vi_20.52b
akṣayaṃ parikīrtitam Vi_49.10b
akṣaraṃ tv akṣaraṃ jñeyaṃ Vi_55.18c
agnijihvo darbharomā Vi_1.3c
agnituṇḍair bhakṣyamāṇā Vi_43.34c
agninā dahyamānāś ca Vi_43.35a
agnivrataṃ vāmadevyaṃ bṛhac ca Vi_56.27b
agrato vikiran bhuvi Vi_81.22d
aghaṃ sa kevalaṃ bhuṅkte Vi_67.43a
acaraṃ caram eva ca Vi_97.18b
acalo 'yaṃ sanātanaḥ Vi_20.52d
acchedyo 'yam adāhyo 'yam Vi_20.52a
ajāśvaṃ mukhato medhyaṃ Vi_23.40a
ajihmasyāśaṭhasya ca Vi_81.24b
ata ūrdhvaṃ trayo 'py ete Vi_27.27a
atas tv abhyeti tān eva Vi_20.32c
atikṛcchraṃ nipātane Vi_54.30b
atikramaṃ vratasyāhur Vi_28.48c
atithibhyo 'gra evaitān Vi_67.39c
atithir brāhmaṇaḥ smṛtaḥ Vi_67.34b
atithir yasya bhagnāśo Vi_67.33a
atithīṃś ca labhemahi Vi_73.30b
atipātakinas tv ete Vi_34.2a
atīndriya suduṣpāra Vi_1.51a
ato na roditavyaṃ hi Vi_20.30c
atyantopahatāt tathā Vi_23.44b
atyantopahatānāṃ ca Vi_23.42c
atraiva paśavo hiṃsyā Vi_51.64c
atha putrasya pautreṇa Vi_15.46c
adattvā yas tu etebhyaḥ Vi_67.40a
aduḥkhaṃ kurvann amṛtaṃ saṃprayacchan Vi_30.47b
adṛṣṭam adbhir nirṇiktaṃ Vi_23.47c
adbhir gātrāṇi śudhyanti Vi_22.92a
adharmeṇa ca yaḥ prāha Vi_29.7a
adhaḥśāyī jitendriyaḥ Vi_46.24d
adhodṛṣṭir naikṛtikaḥ Vi_93.9a
adhobhuvanavartinam Vi_1.37d
adhyetavyaṃ dhāraṇīyaṃ Vi_100.3a
anabhyarcya pitṝn devān Vi_51.75c
anabhyasūyā ca tathā Vi_2.17c
anavāptaṃ yad āpnuyāt Vi_18.43b
anashthnāṃ caiva hiṃsāyāṃ Vi_50.47c
anāturaḥ saptarātram Vi_28.52c
anādṛtyās tu yasyaite Vi_31.9c
anityaṃ hi sthito yasmāt Vi_67.34c
anidhāyaiva tad dravyam Vi_23.55c
anirdeśyaparīmāṇam Vi_1.40a
anirdeśyarddhisaṃyutam Vi_1.40b
anuktaniṣkṛtīnāṃ tu Vi_54.34a
anupaghnan pitṛdravyaṃ Vi_18.42a
anupātakinas tv ete Vi_36.8a
anubhūya suduḥkhitāḥ Vi_43.45b
anumantā viśasitā Vi_51.74a
anuvrajyābhivādya ca Vi_73.32d
anekapitṛkāṇāṃ tu Vi_17.23a
anena krīḍantīś carata priyeṇa Vi_86.16b
anauraseṣu putreṣu Vi_22.43a
antarasthena hariṇā Vi_1.36c
antaś carasi sākṣivat Vi_11.11b
antaś carasi sākṣivat Vi_12.7b
andhakāreṣu tiṣṭhanti Vi_43.40a
annaśaucaṃ paraṃ smṛtam Vi_22.89b
annaṃ ca no bahu bhaved Vi_73.30a
annaṃ caiva yathāśaktyā Vi_67.45c
annādyajānāṃ sattvānāṃ Vi_50.49a
anyatra gatamānasam Vi_20.42b
anyathā vādino yasya Vi_8.39c
anyathā hy aviśuddhaḥ syād Vi_12.6c
anvahaṃ cābhivādanam Vi_32.15b
aparādheṣu cānyesu Vi_5.195a
apahṛtya balān naraḥ Vi_44.44b
apaḥ samuddharet sarvāḥ Vi_23.44c
apātrīkaraṇaṃ kṛtvā Vi_40.2a
api jāyeta so 'smākaṃ Vi_78.52a
api jāyeta so 'smākaṃ Vi_85.70a
api duṣkṛtakarmaṇaḥ Vi_57.11d
api sa syāt kule 'smākaṃ Vi_83.21a
apsu prāsya vinaṣṭāni Vi_27.29c
abdena sa viśudhyati Vi_28.50d
abmātreṇābhiṣiktasya Vi_64.41c
abhicāram ahīnaṃ ca Vi_54.25c
abhimantryāsya karayor Vi_11.10c
amāvāsyāṃ na cāśnīyād Vi_61.17c
amuktahastāsu sutānvitāsu Vi_99.21c
amṛtatvaṃ ca gacchati Vi_15.45b
amedhyāni daśaitāni Vi_22.84a
ayaskārasya dātavyaṃ Vi_86.18a
ayājyayājanaṃ kṛtvā Vi_54.25a
ayājyasya ca yājanam Vi_48.22d
arciṣyan pitṛdevatāḥ Vi_57.13b
arthe duṣparihārye 'smin Vi_20.29c
arthe 'viśeṣite tv eṣu Vi_6 42c
ardhikaḥ kulamitraṃ ca Vi_57.16a
arvāk sapiṇḍīkaraṇaṃ Vi_21.23a
arvāk sapiṇdīkaraṇāt Vi_20.33a
alakṣmīṃ kālakarṇīṃ ca Vi_48.19c
alaksmīḥ kālakarṇī ca Vi_64.41a
alaṃkāro dhṛto bhavet Vi_17.22b
aliṅgī liṅgiveṣeṇa Vi_93.13a
alisaṃghālakāṃ śubhrāṃ Vi_1.22c
avakīrṇivrataṃ caret Vi_28.52d
avagūrya caret kṛcchram Vi_54.30a
avadhūtam avakṣutam Vi_23.38b
avaśiṣṭaṃ tu daṃpatī Vi_67.41d
avaśyam yāti tiryaktvaṃ Vi_44.44c
avikāryo 'yam ucyate Vi_20.53b
avikreyasya vikrayaiḥ Vi_58.10b
avijñātāṃ gatiṃ yāte Vi_1.19a
avijñātāṃ tadā gatim Vi_1.18d
avibhaktaṃ ca bhūtena Vi_97.19a
aviśeṣeṇa sarveṣāṃ Vi_58.9c
avyaktanidhanāny eva Vi_20.48c
avyaktādīni bhūtāni Vi_20.48a
avyakto 'yam acintyo 'yam Vi_20.53a
avyāptaṃ ced amedhyena Vi_23.43c
aśaktaṃ sarvabhṛc caiva Vi_97.17c
aśītir yasya varṣāṇi Vi_54.33a
aśvamedhasahasraṃ ca Vi_8.36a
aśvamedhasahasrād dhi Vi_8.36c
aśvamedhena śuddhyeyur Vi_35.6a
aśvamedhena śudhyanti Vi_36.8c
aṣṭau grāsān vane vasan Vi_94.13b
asamiddhya ca pāvakam Vi_28.52b
asaṃskṛtapramītānāṃ Vi_81.23a
asaṃskṛtān paśūn mantrair Vi_51.59a
asāv aham iti bruvan Vi_32.14d
asūyakāyānṛjave 'yatāya na Vi_29.9c
asthanvatāṃ tu sattvānāṃ Vi_50.46a
asyājñayā yaṃ manasā smarāmi Vi_99.8a
ahiṃsā guruśuśrūṣā Vi_2.16c
ahiṃsām eva tāṃ vidyād Vi_51.67c
ahorātrekṣaṇo divyo Vi_1.4a
ākarāḥ sarva eva ca Vi_23.48d
ākramya sarvaṃ tu yathā trilokīṃ Vi_99.6a
ākramya sarvaḥ kālena Vi_20.28a
āgāminam anarthaṃ hi Vi_20.46a
ā caturviṃśater viśaḥ Vi_27.26d
ācāntaḥ śucitām iyāt Vi_23.55d
ācāraseviny atha śāstranitye Vi_99.18a
ācārād īpsitāṃ gatim Vi_71.91b
ācārād dhanam akṣayyam Vi_71.91c
ācārād dhanty alakṣaṇam Vi_71.91d
ācārāl labhate cāyur Vi_71.91a
ācāryas tv asya yāṃ jātiṃ Vi_30.46a
ācāryaṃ svam upādhyāyaṃ Vi_22.86a
ājyanāsaḥ sruvatuṇḍaḥ Vi_1.4c
ātatāyinam āyāntaṃ Vi_5.190c
ātmano vṛttim anvicchan Vi_57.15c
ātmānaṃ ca paśūṃś caiva Vi_51.65c
ātharvaṇena hantāraṃ Vi_5.192c
ādadīta yato jñānaṃ Vi_30.43c
ādarśabimbe ca tathā sthitāham Vi_99.12d
ādidevo mahāyogī Vi_1.11c
ādiṣṭī nodakaṃ kuryād Vi_22.87a
ādyau tu vitathe dāpyāv Vi_6 41c
ā dvāviṃśāt kṣatrabandhor Vi_27.26c
ānṛśaṃsyaṃ prayojayan Vi_67.37d
āpady api samācaret Vi_51.66d
āpūryamāṇam acalapratiṣṭhaṃ Vi_72.7a
āpo vā amṛtaṃ yavāḥ Vi_48.18b
āpyāyana apāṃ sthāna Vi_1.56a
āyasīṣu ca vaṭyante Vi_43.38c
āyuṣye karmaṇi kṣīṇe Vi_20.43c
āyuḥ sā harate bhartur Vi_25.16c
ārjavaṃ lobhaśūnyatvaṃ Vi_2.17a
āryāvartas tataḥ paraḥ Vi_84.4d
ā vratasya samāpanāt Vi_22.87b
āśāsate kuḍumbibhyas Vi_59.28c
āśramācārasaṃyuktān Vi_1.62a
āśramācārasaṃyuktān Vi_1.63c
āśvāsanaṃ kuryur adīnasattvāḥ Vi_19.24b
ā ṣoḍaśād brāhmaṇasya Vi_27.26a
āsūryaṃ tāṃs tu bhuṅkṣmahe Vi_80.14d
āhartā labhate tatra Vi_5.186c
āhur dharmārthahārakān Vi_5.193d
āhūyābhyudyatāṃ bhikṣāṃ Vi_57.11a
āhvayānam iva kṣitim Vi_1.35d
itarasya sutā api Vi_6 41d
itarān api sakhyādīn Vi_67.38a
iti kṣetraṃ tathā jñānaṃ Vi_97.21a
ity evam uktā vasudhāṃ babhāṣe Vi_99.7a
ity evam uktā saṃpūjya Vi_1.33a
idaṃ pavitraṃ maṅgalyaṃ Vi_100.2a
idaṃ rahasyaṃ paramaṃ Vi_100.4c
idaṃ śarīraṃ vasudhe Vi_96.97a
indranīlakaḍārāḍhyaṃ Vi_1.38a
imaṃ lokaṃ mātṛbhaktyā Vi_31.10a
ucchiṣṭaṃ bhāgadheyaṃ syād Vi_81.23c
ucchiṣṭena tu saṃspṛṣṭo Vi_23.55a
ucchiṣṭopahataṃ ca yat Vi_48.20b
uccheṣaṇaṃ bhūmigatam Vi_81.24a
ucchvasan na sa jīvati Vi_59.25d
ujjahāra vasuṃdharām Vi_1.2d
utkṛtyante tathā kvacit Vi_43.42d
utkocaśulkasaṃprāptam Vi_58.10a
utpādakabrahmadātror Vi_30.44a
utpādayati sāvitryā Vi_30.46c
utsṛṣṭo vṛṣabho yasmin Vi_86.19a
udgātrāntro homaliṅgo Vi_1.6a
uddeśatas te kathito Vi_5.194a
uddhṛtā pṛthivī devī Vi_1.12c
uddhṛtāhaṃ tvayā deva Vi_1.45a
uddhṛtya niścale sthāne Vi_1.13a
udyatāsiviṣāgniṃ ca Vi_5.192a
udvahanto dvijātayaḥ Vi_26.6b
unnidrakokanadacārukare vareṇye Vi_99.2a
unnidrakokanadanābhigṛhītapāde Vi_99.2b
unnidrakokanadamadhyasamānavarṇe Vi_99.2d
unnidrakokanadasadmasadāsthitīte Vi_99.2c
upapātakinas tv ete Vi_37.36a
upavāsavrataṃ caret Vi_25.16b
upavītaṃ kamaṇḍalum Vi_27.29b
upasthitaṃ gṛhe vindyād Vi_67.35c
upaspṛśaṃs triṣavaṇam Vi_28.50c
upākarmoṣṭharuciraḥ Vi_1.8c
upāṃśuḥ syāc chataguṇaḥ Vi_55.19c
ubhayoḥ sapta dātavyā Vi_60.25c
ubhau tau narakaṃ yāto Vi_54.7c
uvāca tāṃ varārohe Vi_1.30c
uvāca saṃmukhaṃ devīṃ Vi_98.102c
ūrdhvaṃ nābher yāni khāni Vi_23.51a
ṛṇam asmin saṃnayaty Vi_15.45a
ṛṇikas taṃ pratibhuve Vi_6 43c
ṛtutrayam upāsyaiva Vi_24.40a
ṛtutraye vyatīte tu Vi_24.40c
ṛṣayaḥ pitaro devā Vi_59.28a
ṛṣir viprāṇāṃ mahiṣo mṛgāṇām Vi_48.6b
ṛṣīṃś ca sapta dharmajñān Vi_1.16c
ekarātraṃ hi nivasann Vi_67.34a
ekavyūhaṃ caturbāhuṃ Vi_1.61a
ekākṣaraṃ paraṃ brahma Vi_55.17a
ekāṅgasyāpi darśane Vi_12.6d
ekārṇavagataḥ prabhuḥ Vi_1.10d
ekārṇavajalabhraṣṭām Vi_1.10c
ekā liṅge gude tisras Vi_60.25a
eko 'śnīyād yad utpannaṃ Vi_5.184a
eta eva trayaḥ surāḥ Vi_31.7b
eta eva trayo 'gnayaḥ Vi_31.7d
eta eva trayo lokā Vi_31.7c
eta eva trayo vedā Vi_31.7a
etac chaucaṃ gṛhasthānāṃ Vi_60.26a
etattrayavisaṃyuktaḥ Vi_55.14a
etad akṣaram etāṃ ca Vi_55.12a
etad yo vetti taṃ prāhuḥ Vi_96.97c
etan māṃsasya māṃsatvaṃ Vi_51.78c
etasminn enasi prāpte Vi_28.49a
etaṃ yuvānaṃ patiṃ vo dadāmy Vi_86.16a
etāni gītāni punāti jantūn Vi_56.27c
etāni mānasthānāni Vi_32.16c
etān vivarjayed yatnāc Vi_82.30c
etāvad eva kartavyaṃ Vi_20.37a
etāṃs tu śrāddhakālān vai Vi_76.2a
etāṃs tu śrāddhakālān vai Vi_77.7a
ete śūdreṣu bhojyānnā Vi_57.16c
eteṣām eva jantūnāṃ Vi_44.45c
eteṣv api ca kāryeṣu Vi_57.14a
enasvibhir nirṇiktair Vi_54.31a
evam abhyarcya tu japet Vi_65.15a
evam asmin nirālambe Vi_20.22a
evam uktas tayā devyā Vi_1.46c
evam uktas tu deveśaḥ Vi_1.62c
evam uktā vasumatī Vi_1.48a
evaṃ karmaviśeṣeṇa Vi_45.32a
evaṃ carati yo vipro Vi_28.47a
evaṃ niḥsaṃśayaṃ jñānaṃ Vi_10.13c
evaṃ pātakinaḥ pāpam Vi_43.45a
evaṃ yajñavarāheṇa Vi_1.12a
evaṃ varāho bhagavān Vi_1.18a
evaṃvṛttasya nṛpateḥ Vi_3.97a
evaṃ sā niścayaṃ kṛtvā Vi_1.21a
evaṃ hi sākṣiṇaḥ pṛcched Vi_8.38a
eṣa śaucasya te proktaḥ Vi_22.93a
eṣṭavyā bahavaḥ putrā Vi_85.71a
aiśānyāṃ kārayed diśi Vi_86.17b
oṣadhyaḥ paśavo vṛkṣās Vi_51.63a
oṃkārapūrvikās tisro Vi_55.15a
kaṇṭeṣu dattapādāś ca Vi_43.43a
kathitaṃ ca dhare tava Vi_100.4d
kathitāḥ paṅktidūṣakāḥ Vi_82.30b
kanīnyagrasamasthaulyaṃ Vi_61.16a
kanyā kuryāt svayaṃ varam Vi_24.40b
kambukaṇṭhīṃ saṃhatorūṃ Vi_1.23c
karau vimṛditavrīhes Vi_11.10a
kartāraṃ vindate dhruvam Vi_20.47d
karmaṇā brāhmaṇā dhanam Vi_54.28b
karmaṇāṃ samatikrame Vi_54.29b
karmapāśavaśo jantus Vi_20.28c
kalāṃ nārhanti ṣoḍaśīm Vi_55.20d
kalivyapetāsv avilolupāsu Vi_99.22b
kalpādhiṣu yathā purā Vi_1.2b
kalpe kalpe sureśvarāḥ Vi_20.24b
kalmaṣasyāpanuttaye Vi_52.14d
kalyāṇacitte ca sadā vinīte Vi_99.20d
kaśyapaṃ vasudhā tataḥ Vi_1.33b
kākakaṅkabakādibhiḥ Vi_43.34b
kākakaṅkabakādīnāṃ Vi_43.37c
kāñcane 'smin varāsane Vi_1.64d
kā dhṛtir me bhaviṣyati Vi_1.19d
kā dhṛtir me bhaviṣyati Vi_1.46b
kāntiḥ prabhā kīrtir atho vibhūtiḥ Vi_99.4c
kāmato retasaḥ sekaṃ Vi_28.48a
kāmaṃ tam api bhojayet Vi_67.36d
kāmaṃ tu gurupatnīnāṃ Vi_32.14a
kāmaḥ krodhas tathā lobhas Vi_33.6c
kāmān mātā pitā cainaṃ Vi_30.45a
kāmyān āha prajāpatiḥ Vi_77.7b
kārayet sarvadivyāni Vi_9.33c
kārttikaṃ sakalaṃ māsaṃ Vi_78.53c
kārttikaṃ sakalaṃ māsaṃ Vi_89.4a
kāryam evaṃ tathā bhavet Vi_21.22b
kālaśākaṃ mahāśalkaṃ Vi_80.14a
kāle ca kriyayā svayā Vi_55.14b
kālena nidhanaṃ gatāḥ Vi_20.26d
kāle satatayāyini Vi_20.22b
kālo hi duratikramaḥ Vi_20.27d
kisalayopamau Vi_1.25b
kiṃcid eva tu viprāya Vi_50.47a
kuṭumbe 'tithidharmiṇau Vi_67.37b
kuṇḍalābhyāṃ virājitam Vi_1.42d
kubjakhañjaikalocanāḥ Vi_45.32d
kuryād anyan na vā kuryān Vi_55.21c
kuryuś cāndrāyaṇaṃ narāḥ Vi_37.36b
kurvan strīśūdradambhanam Vi_93.11d
kurvāṇāṃ prabhayā devīṃ Vi_1.28a
kurvāṇāṃ vīkṣitair nityaṃ Vi_1.27c
kurvīta kṛtavāpanaḥ Vi_46.24b
kulāny eva nayanty āśu Vi_26.6c
kule kaścin narottamaḥ Vi_78.52b
kule kaścin narottamaḥ Vi_85.70b
kule 'smākaṃ sa jantuḥ syād Vi_85.69a
kuśāgreṇāpi saṃṣpṛṣṭaḥ Vi_20.44c
kūṭasākṣy anṛtaṃ vadet Vi_8.41b
kūṭāgārapramāṇaiś ca Vi_43.44c
kūpavat kathitā śuddhir Vi_23.46c
kūpārāmataḍāgeṣu Vi_91.19a
kūpe pakveṣṭakācite Vi_23.45b
kṛcchrāṇy etāni sarvāṇi Vi_46.24a
kṛcchrātikṛcchram atha vā Vi_39.2c
kṛcchrātikṛcchram atha vā Vi_41.5c
*kṛcchrātikṛcchraṃ kurvīta Vi_54.30c
kṛtanirṇejanāṃś caitān Vi_54.31c
kṛtapātakinaḥ pāpāḥ Vi_43.32a
kṛtaṃ cāpy akṛtaṃ bhavet Vi_8.41d
kṛtaṃ vāsya na vākṛtam Vi_20.41d
kṛtānnam udakaṃ striyaḥ Vi_18.44b
kṛtopakārād āptaṃ ca Vi_58.10c
kṛtvā gṛhī śakrapadaṃ prayāti Vi_59.29d
kṛtvā caivāvasakthikām Vi_68.49d
kṛtvānyatamam icchayā Vi_38.7b
kṛtvā saptarṣayo 'malāḥ Vi_47.10b
kṛtvedaṃ sacarācaram Vi_1.18b
kṛṣṭajānām oṣadhīnāṃ Vi_50.50a
kṛṣṇājine tilān kṛtvā Vi_87.10a
kṛṣyamāṇā yatas tataḥ Vi_43.33b
kṛṣyamāṇāś ca jānubhiḥ Vi_43.43d
keśavaṃ mahad āpnuyāt Vi_49.8d
kaumāraṃ yauvanaṃ jarā Vi_20.49b
kaulaṃ khārjūrapānase Vi_22.83b
krakacaiḥ pāṭyamānāś ca Vi_43.35c
kratudantaś citīmukhaḥ Vi_1.3b
kramavikramasatkṛtaḥ Vi_1.5b
kramāgataṃ prītidāyaṃ Vi_58.9a
kravyādbhiś ca hatasyānyaiś Vi_23.50c
krimibhir bhakṣyamāṇāś ca Vi_43.40c
kriyā kāryā svaśaktitaḥ Vi_20.30d
krūraṃ tvaṃ sarvadehinām Vi_13.6b
kvacic chītena bādhyante Vi_43.41a
kvacit kṣipyanti bānaughair Vi_43.42c
kvacit cāmedhyamadhyagāḥ Vi_43.41b
kvacit tailena kvāthyante Vi_43.38a
kvacit pūyam asṛk kvacit Vi_43.39b
kvacit pretāḥ sudāruṇāḥ Vi_43.41d
kvacid bhūtena tāḍyante Vi_43.42a
kvacid vāntam athāśnanti Vi_43.39a
kvacid viṣṭhāṃ kvacin māṃsaṃ Vi_43.39c
kṣatriyāṇāṃ tu vīryataḥ Vi_32.18b
kṣatriyo gṛham āgataḥ Vi_67.36b
kṣamānvite krodhavivarjite ca Vi_99.20b
kṣamā satyam damaḥ śaucaṃ Vi_2.16a
kṣaranti sarvā vaidikyo Vi_55.18a
kṣāntyā śudhyanti vidvāṃso Vi_22.90a
kṣīraṃ dadhi ca rocanā Vi_23.58d
kṣīre tathā sarpiṣi śādbale ca Vi_99.14a
kṣīrodam atha sāgaram Vi_1.33d
kṣīrode vasatis tasya Vi_1.32a
kṣudhayā vyathamānāś ca Vi_43.36a
kṣetrakṣetrajñadeveśa Vi_1.52c
kṣetrakṣetrajñavijñānaṃ Vi_96.98c
kṣetrajñam api māṃ viddhi Vi_96.98a
kṣetrajñam iti tadvidaḥ Vi_96.97d
kṣetram ity abhidhīyate Vi_96.97b
kṣetrāpaṇagṛhāsaktam Vi_20.42a
kṣoṇyā kṣoṇīm abhāṣata Vi_1.62d
kṣaudre tathā dadhni puraṃdhrigātre Vi_99.14b
khaḍgenaudumbareṇa vā Vi_79.24b
khādakaś ceti ghātakāḥ Vi_51.74d
khyātir viśālā ca tathānasūyā Vi_99.5c
gaṅgāyāḥ sikatā dhārās Vi_20.23a
gaccha devi janārdanam Vi_1.31b
gaṇānnaṃ gaṇikānnaṃ ca Vi_48.21a
gatis tvaṃ puruṣottama Vi_1.58b
gandho lepaś ca tatkṛtaḥ Vi_23.39b
gamayaty uttamāṃ gatim Vi_51.65d
gayāśīrṣe vaṭe śrāddhaṃ Vi_85.70c
garīyān brahmadaḥ pitā Vi_30.44b
garīyo yad yad uttaram Vi_32.16d
garhaṇāṃ yāti sādhuṣu Vi_55.14d
garhyate brahmavādibhiḥ Vi_93.12b
gavām kaṇḍūyanaṃ caiva Vi_23.60a
gavāṃ grāsapradānena Vi_23.60c
gavāṃ hi tīrthe vasatīha gaṅgā Vi_23.61a
gāyatrīṃ śirasā saha Vi_55.9b
gāvaḥ pavitramaṅgalyaṃ Vi_23.57c
gāvaḥ sarvāghasūdanāḥ Vi_23.58b
gāvo vitanvate yjñaṃ Vi_23.58a
guṇadoṣau vijānatā Vi_32.13d
guṇavatsarvakāmīyaṃ Vi_77.9c
guṇidvaidhe dvijottamān Vi_8.40d
gurutvam atha lāghavam Vi_42.2b
gurudāreṣu kurvīta Vi_32.15c
gurupatnī tu yuvatir Vi_32.13a
guruśuśrūṣayā tv eva Vi_31.10c
guruṣu tv abhyatīteṣu Vi_57.15a
guruṃ vā bālavṛddhau vā Vi_5.190a
gurūn bhṛtyān ujjihīrṣur Vi_57.13a
guroḥ pretasya śiṣyas tu Vi_22.85a
gulmavallīlatānāṃ ca Vi_50.48c
guhyopaniṣadāsanaḥ Vi_1.9b
gūḍhe śliṣṭe ca jānunī Vi_1.25d
gṛhastha eva yajate Vi_59.27a
gṛhasthas tapyate tapaḥ Vi_59.27b
gṛhasthaḥ śeṣabhug bhavet Vi_67.42d
gṛhastho nāvamānayet Vi_59.26d
gṛhāt pratinivartate Vi_67.33b
gṛhītapādāṃ tapasā jvalantīm Vi_99.1b
gṛhe gurāv araṇye vā Vi_51.66a
gṛhṇātīha yathā vastraṃ Vi_20.50a
gṛhṇāty evaṃ navaṃ dehī Vi_20.50c
gṛhṇītānyāni mantravat Vi_27.29d
gṛhṇīyāt sādhutaḥ sadā Vi_57.15d
gocarmamātrā sā kṣoṇī Vi_5.184c
gopāya mā śevadhiṣṭe 'ham asti Vi_29.9b
gopradānasamaṃ phalam Vi_67.46d
gomūtraṃ gomayaṃ sarpiḥ Vi_23.58c
goṣu lokāḥ pratiṣṭhitāḥ Vi_23.57d
gauḍī mādhvī ca paiṣṭī ca Vi_22.82a
gaur gajāśvamarīcayaḥ Vi_23.52b
grasiṣṇu prabhaviṣṇu ca Vi_97.19d
grāmād āhṛtya vāśnīyād Vi_94.13a
grāhyāṃ prajāpatir mene Vi_57.11c
ghṛtaprāśo viśodhanam Vi_50.49d
ghṛtaṃ yavā madhu yavā Vi_48.18a
ghorair vyāghragaṇais tathā Vi_43.36b
cakāra jagatīṃ punaḥ Vi_1.11d
caṇḍālādyaiś ca dasyubhiḥ Vi_23.50d
caturantā bhaved dattā Vi_87.9c
caturthaḥ samavāpnuyāt Vi_5.188d
caturdaśa vinaśyanti Vi_20.24a
catuṣpādaḥ prakīrtitaḥ Vi_86.15b
candanenaikam ukṣataḥ Vi_96.23b
candraraśmimanoharam Vi_1.34b
candrasūryagrahopagān Vi_90.29b
candrānane sūryasamānabhāse Vi_99.3c
caret sāṃtapanaṃ kṛcchraṃ Vi_38.7c
cāturvarṇyavyavasthānaṃ Vi_84.4a
cāturvarṇyasya śāśvatān Vi_1.61d
cāturvarṇyasya śāśvatān Vi_1.63b
cāmaraṃ vyajanaṃ mātrāṃ Vi_65.14a
cārunāsāṃ natabhruvam Vi_1.23b
caitanyādhāra niṣkriya Vi_1.56b
caurasyānnaṃ navaśrāddhaṃ Vi_48.21c
chatraṃ yānāsane tathā Vi_65.14b
chatre ca śaṅkhe ca tathaiva padme Vi_99.12b
chadmanācaritaṃ yac ca Vi_93.12c
chādmiko lokadāmbhikaḥ Vi_93.8b
chāyāpatnīsahāyo vai Vi_1.9c
chāśvataṃ vidhim āsthitaḥ Vi_51.59d
chucau deśe prayatnataḥ Vi_61.17b
chedane japyam ṛkśatam Vi_50.48b
chrāddhakarmaṇi paṇḍitaḥ Vi_82.30d
chrāddhaṃ tu prativatsaram Vi_21.22d
jagaj jagāma lokānām Vi_1.18c
jagato 'sya samagrasya Vi_1.53c
jagatkāraṇakāraṇam Vi_1.61b
jagannirmāṇakāraka Vi_1.55d
jagāma kaśyapaṃ draṣṭuṃ Vi_1.21c
jagdhvā caivāhutaṃ haviḥ Vi_44.44d
jaghanaṃ ca ghanaṃ madhyaṃ Vi_1.26c
jaṅghe virome susame Vi_1.26a
japann upavased dinam Vi_28.53d
japan vyāhṛtipūrvikām Vi_55.12b
japan haviṣyabhugdāntaḥ Vi_89.4c
japitvā trīṇi sāvitryāḥ Vi_54.24a
japyena tapasā tathā Vi_54.28d
japyenaiva tu saṃsidhyed Vi_55.21a
jarayā vāpi mānavam Vi_20.45d
jalakrīḍāruci śubhaṃ Vi_1.2a
jalāśayaṃ tat sakalaṃ Vi_86.19c
jalāśayeṣv athālpeṣu Vi_23.46a
jātasya ca mṛtasya ca Vi_17.17d
jātasya hi dhruvo mṛtyur Vi_20.29a
jātānāṃ ca svayaṃ vane Vi_50.50b
jātibhraṃśakaraṃ karma Vi_38.7a
jātismaratvaṃ labhate yadīcchet Vi_56.27d
jāteṣu ca mṛteṣu ca Vi_22.43b
jānanto 'pi hi ye sākṣye Vi_8.37a
jānubhyām avaniṃ gatvā Vi_1.44c
jāyante lakṣaṇānvitāḥ Vi_45.32b
jāyāvarjaṃ hi sarvasya Vi_20.39c
jīvanty ete gṛhāśramāt Vi_59.26b
jīvitaṃ dharmakāmau ca Vi_52.16a
juhuyāc caiva śaktitaḥ Vi_46.25d
juhotiyajatikriyāḥ Vi_55.18b
jñātvā jātiṃ dhanaṃ vayaḥ Vi_5.195b
jñātvā bhūmiṃ jalānugām Vi_1.1d
jñānaṃ caiva yaśasyaṃ ca Vi_100.2c
jñānaṃ jñeyaṃ jñānagamyaṃ Vi_97.20c
jñānaṃ tapo 'gnir āhāro Vi_22.88a
jñeyaṃ coktaṃ samāsataḥ Vi_97.21b
jñeyaṃ nityaṃ mumukṣuṇā Vi_96.98d
jyaiṣṭhyaṃ tatra na vidyate Vi_18.41d
jyotiṣām api tajjyotis Vi_97.20a
tatas tv āropayec chikye Vi_10.12a
tataḥ śuddhaḥ sa dharmataḥ Vi_10.12d
tat kṛṣṇaṃ samudāhṛtam Vi_58.11d
tattatkāryaṃ nivarteta Vi_8.41c
tat tad asya vrateṣv api Vi_27.28d
tat tad guṇavate deyaṃ Vi_92.32c
tattvātmānam agamyaṃ ca Vi_97.17a
tat punīdhvaṃ yavā mama Vi_48.20d
tatpradhānāni yasya tu Vi_26.7b
tatra kā paridevanā Vi_20.28d
tatra kā paridevanā Vi_20.46d
tatra kā paridevanā Vi_20.48d
tatra vidyā na vaktavyā Vi_29.8c
tatrādhunā hi deveśa Vi_1.46a
tatsvahastaiḥ prasādhayet Vi_7.13d
tathāgataṃ nāvajayanti śatravaḥ Vi_72.6d
tathāghamarṣaṇaṃ sūktaṃ Vi_55.7c
tathādhyātmikam eva vā Vi_30.43b
tathānusaraṇena ca Vi_35.6d
tathā pūrvakṛtaṃ karma Vi_20.47c
tathā varṣati vāsave Vi_20.23b
tathā vitimirā diśaḥ Vi_1.28b
tathā viditavedyānāṃ Vi_1.58a
tathāvidham avāpnoti Vi_58.12c
tathā vṛddhim avāpnuyāt Vi_6.40d
tathā śuddhaṃ viparyaye Vi_14.5b
tathā suvarṇe vimale ca rūpye Vi_99.10a
tathā sthitā tvaṃ varade tathāpi Vi_99.6c
tathaikatra kare daśa Vi_60.25b
tathaiva ca vayo 'dhikām Vi_69.17b
tathaiva dvādaśī śuklā Vi_49.10c
tad ānantyāya kalpate Vi_77.7d
tad ity ṛco 'syāḥ sāvitryāḥ Vi_55.11c
tad enaṃ saṃśayād asmād Vi_10.11c
tad enaṃ saṃśayād asmād Vi_11.12c
tad enaṃ saṃśayād asmād Vi_12.8c
tad enaṃ saṃśayād asmād Vi_13.7c
tad evākṣayam icchatā Vi_92.32d
tad evāpnoty ayatnena Vi_51.70c
tadgatā madhusūdanaḥ Vi_1.13d
tadduḥkhe yaś ca duḥkhitaḥ Vi_3.98b
tad devatāḥ pratyabhinandayanti Vi_19.23b
tad bhaikṣyabhug japan nityaṃ Vi_53.9c
tadyuktipratirūpitaiḥ Vi_7.12d
tadvat kāmā yaṃ praviśanti sarve Vi_72.7c
tadvad eva śilāgatam Vi_23.43d
tanmadhye yo na dṛśyeta Vi_12.6a
tanmanāḥ sumanā bhūtvā Vi_66.16c
tapasā ca tathā dhṛtam Vi_95.15d
tapasā vedavittamāḥ Vi_22.90d
tapasvināṃ yajñahutāṃ ca dehe Vi_99.14d
tapomadhyaṃ tapo 'ntaṃ ca Vi_95.15c
tapomūlam idaṃ sarvaṃ Vi_95.15a
tapo hi duratikramam Vi_95.16d
taptakṛcchraṃ viśodhanam Vi_41.5b
taptakṛcchreṇa śudhyati Vi_40.2b
tam aśuddhaṃ vijānīyāt Vi_14.5a
tam aśuddhaṃ vinirdiṣet Vi_11.8b
tamasaḥ param ucyate Vi_97.20b
tam ācāraṃ niṣeveta Vi_71.90c
tayor anyataraḥ praiti Vi_29.7c
tayor api ca kartavyaṃ Vi_77.8c
tayor api ca cintayet Vi_96.23d
tayoḥ puṇyaphalaṃ samam Vi_51.76d
tasmāc chrāddhaṃ prayacchata Vi_20.34d
tasmāc chrāddhaṃ sadā kāryaṃ Vi_20.36c
tasmāc chreṣṭho gṛhāśramī Vi_59.27d
tasmāc chreṣṭho gṛhāśramī Vi_59.28d
tasmāt puttra iti proktaḥ Vi_15.44c
tasmāt puruṣa ity evaṃ Vi_97.15c
tasmāt sarvaprayatnena Vi_45.33c
tasmāt sarvaprayatnena Vi_52.16c
tasmāt sukṛtam ādāya Vi_67.33c
tasmād atithir ucyate Vi_67.34d
tasmād abhyāgatān etān Vi_59.26c
tasmād etat trayaṃ jyayet Vi_33.6d
tasmād evaṃ viditvainaṃ Vi_20.53c
tasmād yajñe vadho 'vadhaḥ Vi_51.61d
tasmān māṃsaṃ vivarjayet Vi_51.71d
tasmin prete na vācyo 'sau Vi_5.187c
tasmai na druhyet kṛtam asya jānan Vi_30.47d
tasmai māṃ brūyā nidhipāya brahman Vi_29.10d
tasyādāv eva lakṣayet Vi_11.10b
tasyāpy annaṃ sodakumbhaṃ Vi_21.23c
tasyāṃ dānopavāsādyam Vi_49.10a
tasyotsargeṇa śudhyanti Vi_54.28c
tahtā dehāntaraprāptir Vi_20.49c
taṃ ced abhyudiyāt sūryaḥ Vi_28.53a
taṃ ced rathaṃ nāpaharanti vājinas Vi_72.6c
taṃ dṛṣṭvā tatra madhyasthaṃ Vi_1.39c
taṃ dṛṣṭvā puṇḍarīkākṣaṃ Vi_1.44a
taṃ manyeta pitaraṃ mātaraṃ ca Vi_30.47c
taṃ saṃtārayati pautravat Vi_15.47d
tāḍyante musalaiḥ kvacit Vi_43.38b
tādyamānāś ca kiṃkaraiḥ Vi_43.37b
tāni medhyāni nirdiśet Vi_23.51b
tārāgaṇāḍhye gagane vimeghe Vi_99.9b
tāvat kṛtveha māraṇam Vi_51.60b
tāvad aśnanti pitaro Vi_81.21c
tāvan mṛdvāri deyaṃ syāt Vi_23.39c
tāsāṃ praṇāmaṃ satataṃ ca kuryāt Vi_23.61d
tāṃś cārayitvā trīn kṛcchrān Vi_54.26c
tiryagyonau tathaiva ca Vi_20.35b
tiryagyonau prajāyate Vi_93.13d
tiryagyonau prapadyante Vi_43.45c
tiryañcaḥ pakṣiṇas tathā Vi_51.63b
tilaiḥ pracchādya vāsobhiḥ Vi_87.8c
tiṣṭhaty ayaṃ devavaro 'sitākṣi Vi_99.6b
tīrthānusaraṇaṃ dayā Vi_2.16d
tīrthānusaraṇena vā Vi_36.8d
tudyamānāś ca kaṇṭakaiḥ Vi_43.35b
tulādhārasya te lokās Vi_10.9c
tulāṃ dhārayato mṛṣā Vi_10.9d
tulito yadi vardheta Vi_10.12c
tulyā daṇḍena cāpy atha Vi_8.37d
tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti Vi_19.23c
tūṣṇīṃbhūtā udāsate Vi_8.37b
te kūṭasākṣiṇāṃ pāpais Vi_8.37c
tena tena vihīnaḥ syād Vi_52.15c
tena pāpena karmaṇā Vi_93.10d
tena svarge mahīyate Vi_25.15d
tenaiva cājyaṃ juhuyād Vi_65.15c
te patanty andhatāmisre Vi_93.10c
te 'pi kālena nīyante Vi_20.27c
tebhyo labdhena bhaikṣyeṇa Vi_28.50a
teṣām apy etad ādiśet Vi_54.27d
teṣāṃ tvadbhāra āhitaḥ Vi_1.47d
teṣāṃ svarge gatiḥ parā Vi_100.1d
te sarve japayajñasya Vi_55.20c
tair eva śuklatāṃ candre Vi_1.36a
tailabindur ivāmbhasi Vi_3.97d
tyaktvā pūrvadhṛtaṃ naraḥ Vi_20.50b
tyāgināṃ kulayoṣitām Vi_81.23b
trayodaśyāṃ samāhitaḥ Vi_78.52d
trāyante mṛtyunopetaṃ Vi_20.45c
triguṇaṃ tu vanasthānāṃ Vi_60.26c
tripadā caiva gāyatrī Vi_55.15c
tribhir eva tu yā bhuktā Vi_5.188a
tribhir varṣair vyapohati Vi_53.9d
tribhiḥ kṛcchrair vyapohati Vi_54.25d
tribhya eva tu vedebhyaḥ Vi_55.11a
trirātreṇaiva śudhyati Vi_22.87d
trivargasevāṃ satatānnadānaṃ Vi_59.29a
trividhaṃ narakasyedaṃ Vi_33.6a
trisaptāhād athāpi vā Vi_14.4b
triḥ paṭhed āyataprāṇaḥ Vi_55.9c
trīṇi devāḥ pavitrāṇi Vi_23.47a
trīṇi varṣāṇy atandritaḥ Vi_55.16b
trīṇy ājyadohāni rathantaraṃ ca Vi_56.27a
tvacevāhir vimucyate Vi_55.13d
tvatto 'ham śrotum icchāmi Vi_1.49a
tvadarthaṃ tatprasādataḥ Vi_1.32d
tvam agne sarvabhūtānām Vi_11.11a
tvam ambhaḥ sarvabhūtānām Vi_12.7a
tvam eva dhaṭa jānīṣe Vi_10.10c
tvam eva nidrā jagataḥ pradhānā Vi_99.4a
tvam eva viṣa jānīṣe Vi_13.6c
tvam evāgne vijānīṣe Vi_11.11c
tvam evāmbho vijānīṣe Vi_12.7c
tvarākrodhavivarjitaḥ Vi_66.16d
tvaṃ gatir brahmavādinām Vi_1.57d
tvaṃ gatiḥ sarvadevānāṃ Vi_1.57c
tvaṃ hi me paramā gatiḥ Vi_1.49b
tvāṃ dhare dhārayiṣyanti Vi_1.47c
dakṣiṇāhṛdayo yoga- Vi_1.8a
dagdho vā na vibhāvyate Vi_11.9b
daḍṛśe keśavālayam Vi_1.39d
daṇḍakārī narādhamaḥ Vi_5.196d
daṇḍaś carati nirbhayaḥ Vi_3.95b
daṇḍaṃ prakalpayed rājā Vi_5.195c
daṇḍyaṃ pramocayan daṇḍyād Vi_5.196a
dattam akṣayyatāṃ yāti Vi_79.24c
dattvā svargam avāpnoti Vi_88.4c
dattvaivāpahṛtaṃ dravyaṃ Vi_52.14a
dadarśa madhusūdanam Vi_1.40d
dadāti yas tu viprāya Vi_87.10c
dadyād apaharec cāṃśaṃ Vi_17.17c
dadyād asthimatāṃ vadhe Vi_50.47b
dadyād varṣaṃ dvijanmane Vi_21.23d
dadyus te 'rthaṃ yathākṛtam Vi_6 42b
dantakāṣṭhaṃ kadācana Vi_61.17d
damaḥ pavitraṃ paramaṃ Vi_72.5a
damena sarvam āpnoti Vi_72.5c
darbheṣu vikiraś ca yaḥ Vi_81.23d
darśane pratyaye dāne Vi_6 41a
daśarātreṇa śudhyati Vi_22.85d
daśa varṣāṇi pañca ca Vi_57.12b
daśārdhayuktena rathena yāto Vi_72.6a
dahyante sarvapāpāni Vi_55.8c
daṃṣṭrāgreṇa samuddhṛtya Vi_1.11a
daṃṣṭriṇām ātatāyinām Vi_5.189b
dātāro no 'bhivardhantāṃ Vi_73.28a
dānam indriyasaṃyamaḥ Vi_2.16b
dāne ca vidhibodhite Vi_64.40d
dānenākāryakāriṇaḥ Vi_22.90b
dāruṇeṣu tathā kvacit Vi_43.40b
dāsagopālanāpitāḥ Vi_57.16b
dāsavargasya tat pitrye Vi_81.24c
dāhena ca bhuvaḥ śuddhir Vi_23.57a
dinam ekam payovrataḥ Vi_50.50d
divasānte visarjayet Vi_13.5d
divi candrabṛhaspatī Vi_49.9b
divi tiṣṭhanti devatāḥ Vi_19.22b
divye ca śuddhaṃ puruṣaṃ Vi_14.5c
dīpte hutāśe vimale ca khḍga Vi_99.12c
dīrgham āyur jijīviṣuḥ Vi_69.17d
durbalāś ca tathāpare Vi_45.33b
durvibhāvyamukhāmbujam Vi_1.41b
duṣkṛtaṃ tu prayacchati Vi_67.33d
duḥkham aśnanti dāruṇam Vi_43.32d
duḥkhāni vividhāni ca Vi_43.45d
duḥkhānvitānāṃ mṛtabāndhavānām Vi_19.24a
duḥsvapnanāśaṃ bahupuṇyayuktaṃ Vi_100.5c
duḥsvapnaṃ durvicintitam Vi_64.41b
dūrasthaṃ cāntike ca tat Vi_97.18d
dūṣitaṃ keśakīṭaiś ca Vi_23.38c
dṛśyete sahitau yasyāṃ Vi_49.9a
dṛṣṭavāṃs tāṃ ca kaśyapaḥ Vi_1.21d
dṛṣṭvā lokam anākrandaṃ Vi_20.38a
dṛṣṭvā śriyaṃ devadevasya viṣṇor Vi_99.1a
devatātithibhṛtyānāṃ Vi_59.25a
devatāyataneṣu ca Vi_91.19b
devatve yātanāsthāne Vi_20.35a
devadevam abhāṣata Vi_1.48b
devadeve janārdane Vi_1.19b
devabrāhmaṇapūjanam Vi_2.17b
devabrāhmaṇasaṃnidhau Vi_9.33d
devamānuṣikaṃ jagat Vi_95.15b
deva śārṅgadhanurdhara Vi_1.51b
devasya pārśve tapanīyavarṇe Vi_99.7d
devāgāre kathaṃcana Vi_68.47b
devān pitṝn manuṣyāṃś ca Vi_67.42a
devā brahmarṣayaś caiva Vi_20.26c
devāya vinivedayet Vi_65.14d
devāribalasūdana Vi_1.49d
devālayeṣu dhvajabhūṣiteṣu Vi_99.10d
devī strīrūpadhāriṇī Vi_1.21b
devo vacanam abravīt Vi_1.46d
deśe na ca aśucau nārdre Vi_70.17c
dehatyāgo 'nupaskṛtaḥ Vi_16.18b
dehaṃ karmanibandhanam Vi_20.50d
dehāc caiva malāś cyutāḥ Vi_23.51d
dehino 'smin yathā dehe Vi_20.49a
dehe kumāryāś ca tathā surāṇāṃ Vi_99.14c
daityendraniyutāni ca Vi_20.25b
daivapitryāthiteyāni Vi_26.7a
daive pitrye ca karmaṇi Vi_64.40b
dauhitro 'pi hy aputraṃ Vi_15.47c
dravyahastaḥ kathaṃcana Vi_23.55b
dvādaśaite nṛṇāṃ malāḥ Vi_22.81d
dvāraṃ nāśanam ātmanaḥ Vi_33.6b
dviguṇaṃ daṇḍam āvahet Vi_5.196b
dviguṇaṃ dātum arhati Vi_6 43d
dviguṇaṃ brahmacāriṇām Vi_60.26b
dvijasya bhāryā śūdrā tu Vi_26.5a
dvijaḥ śukram akāmataḥ Vi_28.51b
dvīpānām udadhīnāṃ ca Vi_1.15c
dveṣyaś cāsya na vidyate Vi_20.43b
dvau māsau māghaphālgunau Vi_90.29d
dhaṭa ity abhidhīyase Vi_10.10b
dhanasaubhāgyavardhanam Vi_100.2d
dhanahiṃsāparas tathā Vi_52.17b
dhanahiṃsāparas tayoḥ Vi_52.17d
dhanahiṃsāṃ vivarjayet Vi_52.16d
dhanaṃ śuklam udāhṛtam Vi_58.9d
dhanikacchandataḥ kriyā Vi_6 42d
dhanikasyāpy upāyataḥ Vi_52.14b
dhanikenopapīḍitaḥ Vi_6 43b
dhane yasmāt pratiṣṭhitau Vi_52.16b
dhare tava viśālākṣi Vi_1.31a
dhare daṇḍavidhir mayā Vi_5.194b
dharma eko 'nuyāty enaṃ Vi_20.40a
dharmakāmo jitendriyaḥ Vi_71.90d
dharmajñā brahmacāriṇaḥ Vi_28.48d
dharmatas trātum arhasi Vi_10.11d
dharmatas trātum arhasi Vi_11.12d
dharmatas trātum arhasi Vi_12.8d
dharmatas trātum arhasi Vi_13.7d
dharmadhvajī sadā lubdhaś Vi_93.8a
dharmaparyāyavacanair Vi_10.10a
dharmam ekaṃ sahāyārthaṃ Vi_20.38c
dharmayone varaprada Vi_1.54b
dharmavyapekṣāsu dayānvitāsu Vi_99.22c
dharmaśāstram idaṃ śreṣṭhaṃ Vi_100.1a
dharmasatyamayaḥ śrīmān Vi_1.5a
dharmaṃ kuruta mā ciram Vi_20.40d
dharmaḥ sāmānya ucyate Vi_2.17d
dharmādharmajña dharmāṅga Vi_1.54a
dharmān nigadato mama Vi_1.65b
dharmān vada sanātana Vi_1.48d
dharmārtham iti niścitam Vi_93.14d
dharmārthaṃ na kvacid bhavet Vi_26.5b
dharmārthau yatra na syātāṃ Vi_29.8a
dharmotkaṭe cātyaśanād vimukte Vi_99.19b
dhīras tatra na muhyati Vi_20.49d
dhyānayogena cārvaṅgi Vi_1.32c
dhyāyeta puruṣaṃ viṣṇuṃ Vi_97.16c
dhruvas tasya parājayaḥ Vi_8.39d
dhruvaṃ janma mṛtasya ca Vi_20.29b
dhruvaṃ vācaspatiṃ prabhum Vi_1.58d
dhruvākṣara susūkṣmeśa Vi_1.57a
na kālasya priyaḥ kaścid Vi_20.43a
na kvacit sukham edhate Vi_51.68d
nakhināṃ śṛṅgiṇāṃ caiva Vi_5.189a
na gaur na narajā malāḥ Vi_23.40b
na ca parvatamastake Vi_70.17d
na ca prāṇivadhaḥ svargyas Vi_51.71c
na ca svargaṃ sa gacchati Vi_26.7d
na ca havyaṃ vahaty agnir Vi_57.12c
na cāpathyaṃ kathaṃcana Vi_68.48b
na cāpnoti gṛhī lokān Vi_67.44c
na cehājāyate punaḥ Vi_28.47d
na cainaṃ kledayanty āpo Vi_20.51c
na jātu tiṣṭhe puruṣottamena Vi_99.23b
na jugupseta dharmavit Vi_54.31d
na tato 'nyo 'sty apuṇyakṛt Vi_51.75d
na tat putrair bhajet sārdham Vi_18.43c
na tat phalam avāpnoti Vi_51.77c
na tadbhūtaṃ prapaśyāmi Vi_20.22c
na taṃ druhyet kadācana Vi_30.43d
na taṃ bhajeran dāyādā Vi_17.22c
na tādṛśaṃ bhavaty eno Vi_51.62a
na tu tṛpyet svayaṃ tataḥ Vi_57.13d
na tṛtīyam athāśnīta Vi_68.48a
na tair aprayato bhavet Vi_23.54d
na dagdhaḥ sarvathā yas tu Vi_11.8c
na dadyāl lobhataḥ paścāt Vi_6.40c
na dantāntaraveṣṭitam Vi_23.53d
na dānaṃ yaśase dadyān Vi_93.14a
nadī vegena śudhyati Vi_22.91b
nadīṣu bahutoyāsu Vi_85.69c
nadīḥ śailavanaspatīn Vi_1.16b
na dharmasyāpadeśena Vi_93.11a
na nirvapati pañcānām Vi_59.25c
na nivārayituṃ śaktas Vi_20.46c
na nṛtyagītaśīlebhyo Vi_93.14c
nanv asāre nṛloke 'smin Vi_20.40c
na pātavyā dvijātibhiḥ Vi_22.82d
na bakavratike pāpe Vi_93.7c
na bhakṣayati yo māṃsaṃ Vi_51.73a
na bhayān nopakāriṇe Vi_93.14b
na bhāṇḍe bhāvadūṣite Vi_68.49b
na bhāvaduṣṭam aśnīyān Vi_68.49a
namas te devadeveśa Vi_1.49c
na mithyā jāyate kvacit Vi_19.22d
na mṛdvāriśuciḥ śuciḥ Vi_22.89d
narakaṃ caiva gacchati Vi_25.16d
narakaṃ pratipadyate Vi_76.2d
naraḥ saṃvatsaraṃ phalam Vi_5.184b
navatoyasamudbhave Vi_23.45d
na vāry api prayaccheta Vi_93.7a
na vidur yāni mānavāḥ Vi_11.11d
na vidur yāni mānuṣāḥ Vi_10.10d
na vidur yāni mānuṣāḥ Vi_12.7d
na vidur yāni mānuṣāḥ Vi_13.6d
na vibhājyaṃ ca pustakam Vi_18.44d
na vyatītāḥ pitāmahāḥ Vi_20.23d
na vrataṃ nāpy upoṣitam Vi_25.15b
na vratena viyujyate Vi_22.86d
na śoṣayati mārutaḥ Vi_20.51d
na śmaśrūṇi gatāny āsyaṃ Vi_23.53c
naśyanta iti dhāraṇā Vi_64.41d
na sāyaṃ prātar āśitaḥ Vi_68.48d
na sāhasikadaṇḍaghnau Vi_5.197c
na hi pratīkṣate mṛtyuḥ Vi_20.41c
na hīnāṅgīṃ nādhikāṅgīṃ Vi_69.17a
na homā na punar japāḥ Vi_20.45b
na hy anyā niṣkṛtis teṣāṃ Vi_34.2c
nākalyāṇaṃ na kalyāṇaṃ Vi_96.23c
nākāmo dātum arhati Vi_18.42d
nākāśe na tathotthitaḥ Vi_68.46b
nākṛtvā prāṇināṃ hiṃsāṃ Vi_51.71a
nātatāyivadhe doṣo Vi_5.191a
nātiprage nātisāyaṃ Vi_68.48c
nātisauhityam ācaret Vi_68.47d
nādadyāt kulaṭāṣaṇḍha- Vi_57.14c
nādeyīś ca nadīṣu ca Vi_1.14b
nādyād vipraḥ kathaṃcana Vi_51.59b
nānācchandogatipatho Vi_1.9a
nānādīkṣābhir anvitaḥ Vi_1.7d
nānāvidhānāṃ dravyāṇāṃ Vi_22.93c
nānugantuṃ naraṃ mṛtam Vi_20.39b
nānuśocitum arhatha Vi_20.53d
nānūcyeta yathāvidhi Vi_54.26b
nānyatreti kathaṃcana Vi_51.64d
nānyastrīgo na duṣṭavāk Vi_5.197b
nāpahāryaṃ tu tat kvacit Vi_5.186d
nāprāptakālo mriyate Vi_20.44a
nābhivādyeha pādayoḥ Vi_32.13b
nārāyaṇa jagannātha Vi_1.50a
nārīṣu nityaṃ suvibhūṣitāsu Vi_99.21a
nārthaṃ kiṃcit samācaret Vi_54.31b
nāvedavidi dharmavit Vi_93.7d
nāvedavihitāṃ hiṃsām Vi_51.66c
nāśayadhvaṃ yavā mama Vi_48.19d
nāśnanti pitaras tasya Vi_57.12a
nāśnanti pitṛdevās tu Vi_26.7c
nāśnīyād bhāryayā sārdhaṃ Vi_68.46a
nāsti loke sahāyatā Vi_20.29d
nāsti strīṇāṃ pṛthagyajño Vi_25.15a
nityam āsyaṃ śuci strīṇāṃ Vi_23.49a
nityam eva mahāmuniḥ Vi_1.20d
nityasnānena pūyante Vi_64.42c
nityasnāyī jitendriyaḥ Vi_89.4b
nityasnāyī na paśyati Vi_64.42b
nityaṃ triṣavaṇasnāyī Vi_46.24c
nityaṃ śuddhaḥ kāruhastaḥ Vi_23.48a
nityaḥ satatagaḥ sthāṇur Vi_20.52c
nityān āha prajāpatiḥ Vi_76.2b
nimeṣamātraṃ ca vinā kṛtāhaṃ Vi_99.23a
nimloced vāpy+avijñānāj Vi_28.53c
niyatāsmiṃś carācare Vi_51.67b
niyuktaś cāpy adaṇḍyānāṃ Vi_5.196c
nirguṇaṃ guṇabhoktṛ ca Vi_97.17d
nirguṇaṃ pañcaviṃśakam Vi_97.16d
nirṇodaḥ sarvapāpānāṃ Vi_48.17c
nirmokam iva śeṣāher Vi_1.39a
nirhṛtya tu vratī pretān Vi_22.86c
nivasann ātmavān dvijaḥ Vi_51.66b
niṣaṇṇā bhava vāmoru Vi_1.64c
nihantā krayavikrayī Vi_51.74b
nīyamānāś ca te yathā Vi_43.33d
nīlapaṅkajapatrākṣīṃ Vi_1.22a
nīlaṃ vā vṛṣam utsṛjet Vi_85.71d
nīlābjanetre tapanīyavarṇe Vi_99.3a
nīlotpalayutā diśaḥ Vi_1.27d
netā cet sādhu paśyati Vi_3.95d
naikagrāmīṇam atithiṃ Vi_67.35a
naikasmin bahavas tathā Vi_68.46d
nainaṃ chindanti śastrāṇi Vi_20.51a
nainaṃ dahati pāvakaḥ Vi_20.51b
nocchiṣṭaṃ kurvate mukhyā Vi_23.53a
nocchiṣṭo na divā supyāt Vi_70.17a
nopakuryān naraḥ śocan Vi_20.37c
nopeyād gurviṇīṃ nārīṃ Vi_69.17c
nauśadhāni na mantrāś ca Vi_20.45a
pakveṣṭakacitāni ca Vi_23.41d
pakṣijagdhaṃ gavā ghrātam Vi_23.38a
pañcagavyaṃ nyaset paścān Vi_23.45c
pañcagavyaṃ pibec chūdro Vi_54.7a
paṇānāṃ dve śate sārdhe Vi_4.14a
paṇyaṃ yac ca prasāritam Vi_23.48b
patitebhyas tathā dviṣaḥ Vi_57.14d
pativratāsu priyavādinīṣu Vi_99.21b
patiṃ śuśrūṣate yat tu Vi_25.15c
patyau jīvati yaḥ strībhir Vi_17.22a
patyau jīvati yā yoṣid Vi_25.16a
patrair eva ca yuktibhiḥ Vi_7.12b
padanyāsair vasumatīṃ Vi_1.29a
padmanābha hṛṣīkeśa Vi_1.50c
panthā deyā nṛpas tv eṣāṃ Vi_63.50c
panthānaś ca viśudhyanti Vi_23.40c
papraccha devīṃ vasudhā prahṛṣṭā Vi_99.1d
parapūrvāsu bhāryāsu Vi_22.43c
parameṣṭhī prajāpatiḥ Vi_55.11d
paralokaṃ ca nīyate Vi_20.28b
parasparam athāśnanti Vi_43.41c
parākaṃ ca tathā kuryur Vi_37.36c
parānnapānaṃ lipsantas Vi_43.37a
pareṣām antyakarma ca Vi_54.25b
palvaleṣu ca pālvalyaḥ Vi_1.14c
pavanakṣobhasaṃjāta- Vi_1.34c
pavitram ṛṣibhir dhṛtam Vi_48.17d
pavitrāṇāṃ tathā japye Vi_64.40c
pavitrāṇi japen nityaṃ Vi_46.25c
paśujānur mahākṛtiḥ Vi_1.5d
paśupakṣimṛgādyāṃś ca Vi_1.17c
paśyec cej jīvato mukham Vi_15.45d
pāṇinā śakalena vā Vi_94.13d
pāṇḍuraṃ khagamāgamyam Vi_1.37c
pātālasaptakaṃ cakre Vi_1.15a
pādaṃ pādam adūduhat Vi_55.11b
pādābhyaṅgaṃ sadīpakam Vi_67.46b
pādāv atimanoramau Vi_1.26b
pāpaṃ kṛtvā vrataṃ caret Vi_93.11b
pāpānām apanuttaye Vi_54.34b
pāyasena samācaret Vi_78.53b
pārśvikadyūtacauryāpta- Vi_58.11a
piṇḍatoyapradāyinaḥ Vi_20.32d
pitaraṃ trāyate sutaḥ Vi_15.44b
pitaraṃ mātaraṃ gurum Vi_22.86b
pitā putrasya jātasya Vi_15.45c
pitāputrau vijānīyād Vi_32.17c
pitṛto 'ṃśaprakalpanā Vi_17.23b
pitṛdaivatakarmaṇi Vi_51.64b
pitṛbhaktyā tu madhyamam Vi_31.10b
pitṛmātṛpradarśitāḥ Vi_16.17b
pitṛmedhaṃ samācaran Vi_22.85b
pitṛlokagataś cānnaṃ Vi_20.34a
pitṛlokagatasyāsya Vi_20.34c
pitṛveśmani yā kanyā Vi_24.41a
pitṝṇām annapānaṃ tat Vi_86.20c
pitṝṇām ātmanaś ca yaḥ Vi_59.25b
pitṝṇām upatiṣṭhate Vi_77.9d
pitṝṃs tasyopatisṭhati Vi_86.19d
pitrā bhuktaṃ tu yad dravyaṃ Vi_5.187a
pibaty atha jalāśaye Vi_86.19b
piben nāñjalinā toyaṃ Vi_68.47c
piśācoragagandharva- Vi_1.17a
piśunaṃ caiva rājasu Vi_5.192d
pīḍyamānāś ca tṛṣṇayā Vi_43.35d
pīḍyamānās tathā yantraiḥ Vi_43.43c
pītavāsasamakṣobhyaṃ Vi_1.42a
pīnorujaghanasthalām Vi_1.23d
puṭenaiva palāśena Vi_94.13c
puṇḍarīkākṣaṃ acyutam Vi_1.60b
putreṇa lokān jayati Vi_15.46a
punar mām ity ṛcaṃ japet Vi_28.51d
punas taṃ hārayel lohaṃ Vi_11.9c
punaḥ saṃskārakartā ca Vi_91.19c
punīdhvaṃ ca yavā mama Vi_48.21d
punīdhvaṃ ca yavā mama Vi_48.22f
punnāmno narakād yasmāt Vi_15.44a
puram ākramya sakalaṃ Vi_97.15a
purastād anucoditām Vi_57.11b
purāṇa puruṣottama Vi_1.51d
purāṇapuruṣottama Vi_1.56d
puruṣas tu niraṅkuśaḥ Vi_52.15b
puruṣair bhūr yathāvidhi Vi_5.188b
puṣṭis tathāsāṃ rajasi pravṛddhā Vi_23.61b
puṣṭiḥ śrāddhe kṛte dhruvam Vi_20.36b
puṣpitānāṃ ca vīrudhām Vi_50.48d
puṣpeṣu śukleṣu ca parvateṣu Vi_99.16c
pūjayitvā tataḥ paścād Vi_67.42c
pūjayitvātha kaśyapaḥ Vi_1.30b
pūjayitvā yathānyāyam Vi_73.32c
pūyagandhi sudāruṇam Vi_43.39d
pūyaśoṇitagandhena Vi_43.36c
pūrṇaviṃśativarṣeṇa Vi_32.13c
pūrṇe cānasy anasthnāṃ tu Vi_50.46c
pūrṇodakumbheṣu sacāmareṣu Vi_99.13a
pūrvaṃ bhuṅkte 'vicakṣaṇaḥ Vi_67.40b
pūrvāhṇe cāparāhṇikam Vi_20.41b
pṛcchāmi kaśyapaṃ gatvā Vi_1.20a
pṛcchāmy ahaṃ te vasatiṃ vibhūteḥ Vi_99.6d
pṛthivī nātra saṃśayaḥ Vi_87.9d
pṛthivyāṃ sarvatīrthānāṃ Vi_35.6c
pṛśnigarbhaṃ dhṛtārciṣam Vi_1.59d
paitṛkaṃ tu yadā dravyam Vi_18.43a
pautradauhitrayor loke Vi_15.47a
pautreṇānantyam aśnute Vi_15.46b
paurṇamāsī tu mahatī Vi_49.9c
paurṇamāsyāṃ tathaiva ca Vi_49.8b
prakāśaṃ vāprakāśaṃ vā Vi_5.191c
prakīrṇapātake jñātvā Vi_42.2a
prakṛtānnaṃ yathāśakti Vi_67.38c
prakṣālya bhaṅktvā taj jahyāc Vi_61.17a
pracchannapāpā japyena Vi_22.90c
pracchannā vā prakāśā vā Vi_16.17c
prajāsukhe sukhī rājā Vi_3.98a
prajās tatra vivardhante Vi_3.95c
pratijñāṃ sa jayī bhavet Vi_8.39b
pratirūpakasāhasaiḥ Vi_58.11b
pratiśrayaṃ tathā śayyāṃ Vi_67.46a
pratyakṣadeveṣu parokṣadevāḥ Vi_19.23d
pratyekadānenāpnoti Vi_67.46c
prathamaḥ sāhasaḥ smṛtaḥ Vi_4.14b
pradadāti gṛhasthaś ca Vi_59.27c
pradadyād āsanodake Vi_67.45b
prapannāsmi jagannātha Vi_1.58c
prabuddhe padmasaṃbhave Vi_1.1b
prabhavaty ātmanaḥ sadā Vi_24.40d
prabhāyutā nakhās tāmrā Vi_1.27a
prabhūtam upatiṣṭhati Vi_86.20d
prayataś ca śucir bhūtvā Vi_66.16a
prayayau keśavaṃ draṣṭuṃ Vi_1.33c
pravadanti manīṣiṇaḥ Vi_51.78d
pravargyāvartabhūṣaṇaḥ Vi_1.8d
pravidhānaśatair api Vi_20.46b
praviśeyur hutāśanam Vi_34.2b
prasamīkṣya nivarteta Vi_51.72c
prasahya harate janam Vi_20.43d
prasūtāsu mṛtāsu ca Vi_22.43d
prasrave ca śucir vatsaḥ Vi_23.49c
prākchāye kuñjarasya ca Vi_78.53d
prāgrātrāpararātreṣu Vi_97.16a
prāgvaṃṣakāyo dyutimān Vi_1.7c
prājāpatyam anicchayā Vi_38.7d
prāṇatyāgād anantaram Vi_43.32b
prāṇāyāmaṃ dvijaḥ kuryāt Vi_55.8a
prāṇāyāmaḥ sa ucyate Vi_55.9d
prāṇāyāmāḥ paraṃ tapaḥ Vi_55.17b
prāṇāyāmena śudhyati Vi_50.47d
prāṇāyāmair dvijasya tu Vi_55.8d
prāṇinām atha sarveṣāṃ Vi_23.42a
prāṇināṃ na cikīrṣati Vi_51.69b
prāṇihiṃsāparo yas tu Vi_52.17a
prātarbhūtvā ca yatavāg Vi_61.16c
prātaḥsnāyī bhaven nityaṃ Vi_90.29c
prātibhāvyaṃ vidhīyate Vi_6 41b
prāptakālo na jīvati Vi_20.44d
prāptavantaḥ paraṃ sthānaṃ Vi_47.10c
prāptaṃ ca saha bhāryayā Vi_58.9b
prāpnuvanty ucchritīḥ punaḥ Vi_51.63d
prāyaścittam abhojanam Vi_54.29d
prāyaścittamahāghoṇaḥ Vi_1.5c
prāyaścittaṃ cikīrṣanti Vi_54.27a
prāyaścittaṃ tataḥ kuryāt Vi_52.14c
prāyaścittaṃ tu kārayet Vi_39.2d
prāyaścittaṃ prakalpyet Vi_54.34d
prāyaścittaṃ budhaḥ kuryād Vi_42.2c
prāyaścittaṃ viśodhanam Vi_41.5d
prāyaścittaṃ samācaret Vi_45.33d
prāyaścittārdham arhanti Vi_54.33c
prāvṛṭkāle 'site pakṣe Vi_78.52c
prāsādamālāsu ca pāṇḍurāsu Vi_99.10c
pretalokagatasyānnaṃ Vi_20.33c
pretasya śrāddhakartuś ca Vi_20.36a
pretasyātmana eva ca Vi_20.37d
pretāhāraiḥ samaṃ tatra Vi_22.85c
preto bhavati yo mṛtaḥ Vi_20.33b
pretya ceha ca niṣkṛtim Vi_51.60d
pretya ceha ca śāśvatam Vi_30.44d
pretya svarge mahīyate Vi_3.98d
pretyeha cedṛśo vipro Vi_93.12a
proktā saṃvatsare tu sā Vi_49.9d
prokṣaṇenaiva pustakam Vi_23.56b
procyate tattvacintakaiḥ Vi_97.15d
phaladānāṃ tu vṛkṣāṇāṃ Vi_50.48a
phalapuṣpodbhavānāṃ ca Vi_50.49c
phalamūlāśanair divyair Vi_51.77a
phalāvalīsamudbhūta- Vi_1.38c
phaleṣu ramyeṣu saridvarāsu Vi_99.16d
phalgupātreṇa cāpy atha Vi_79.24d
bakavrataparo dvijaḥ Vi_93.9d
bandhujīvādharāṃ śubhām Vi_1.22d
balāt kāraṃ vinā kṛtā Vi_5.185d
bahavaś cet pratibhuvo Vi_6 42a
bahir antaś ca bhūtānām Vi_97.18a
bahir etat trikaṃ dvijaḥ Vi_55.13b
bahutvaṃ pratigṛhṇīyāt Vi_8.40a
bahu deyaṃ ca no 'stv iti Vi_73.28d
bahūnāṃ prekṣamāṇānāṃ Vi_68.46c
bahūnīndrasahasrāṇi Vi_20.25a
bāndhavānām aśauce tu Vi_20.32a
bāndhavais tasya kiṃ kāryaṃ Vi_20.31c
bālaghnāṃś ca kṛtaghnāṃś ca Vi_54.32a
bāladhūrtam adharmaṃ ca Vi_48.22a
bālo vāpy ūnaṣoḍaśaḥ Vi_54.33b
bāhyānāṃ siddhikāraṇam Vi_16.18d
bījauṣadhimahāphalaḥ Vi_1.6b
buddhir jñānena śudhyati Vi_22.92d
bṛhatāṃ bṛṃhaṇājñeya Vi_1.55a
baiḍālavratike dvije Vi_93.7b
baiḍālavratiko jñeyo Vi_93.8c
bradhnasyāpnoti viṣṭapam Vi_15.46d
brahmaghnāṃ ye smṛtā lokā Vi_10.9a
brahmacaryam atandritaḥ Vi_28.47b
brahmacarye vyavasthitā Vi_25.17b
brahmacārī yatir bhikṣur Vi_59.26a
brahmajanma hi viprasya Vi_30.44c
brahmabhūtam amāvāsyāṃ Vi_49.8a
brahmarātryāṃ vyatītāyāṃ Vi_1.1a
brahmalokaṃ samāśnute Vi_31.10d
brahmaśīrṣo mahātapāḥ Vi_1.3d
brahmā caiva prajāpatiḥ Vi_55.18d
brahmā devānāṃ padavīḥ kavīnām Vi_48.6a
brahmā rudras tathaiva ca Vi_47.10d
brāhamaṇāntaritaṃ bhaikṣyam Vi_23.48c
brāhmaṇas tu tayoḥ pitā Vi_32.17d
brāhmaṇas tu surāṃ pibet Vi_54.7b
brāhmaṇaṃ daśavarṣaṃ ca Vi_32.17a
brāhmaṇaṃ vā bahuśrutam Vi_5.190b
brāhmaṇānām akalpayan Vi_23.47b
brāhmaṇānāṃ parīvādaṃ Vi_48.22e
brāhmaṇānāṃ prasādena Vi_19.22a
brāhmaṇānumato yathā Vi_42.2d
brāhmaṇāpaśadā hy ete Vi_82.30a
brāhmaṇābhihitaṃ vākyaṃ Vi_19.22c
brāhmaṇārthe gavārthe vā Vi_16.18a
brāhmaṇāṃś ca visarjayet Vi_73.32b
brāhmaṇāṃś cātra bhojayet Vi_86.18d
brāhmaṇeṣu kṣamānvitaḥ Vi_3.96d
brāhmaṇo nātra saṃśayaḥ Vi_55.21b
brāhmaṇyāc ca parityaktās Vi_54.27c
brūhi me bhagavan dharmāṃś Vi_1.61c
bhaktavatsala pāvana Vi_1.57b
bhakṣayed dantadhāvanam Vi_61.16d
bhagnapṛṣṭhaśirogrīvāḥ Vi_43.44a
bhajamānāḥ patanti te Vi_17.22d
bhayād vā pātayed yas tu Vi_11.9a
bhavanty āryavigarhitāḥ Vi_27.27d
bhāgadheyaṃ pracakṣate Vi_81.24d
bhāryātikramiṇaṃ caiva Vi_5.193a
bhāryātvam upayānti tāḥ Vi_44.45d
bhāryā yatrāgnayo 'pi vā Vi_67.35d
bhāvinī te yathā dhṛtiḥ Vi_1.31d
bhīmānāṃ sadṛśānanaiḥ Vi_43.37d
bhuktavatsu ca vipreṣu Vi_67.41a
bhuktavatsu ca vipresu Vi_67.36c
bhuktaṃ samyag yadā tu yat Vi_5.186b
bhuktyācāreṇa dharmataḥ Vi_5.187b
bhuktyā prāptaṃ hi tasya tat Vi_5.187d
bhujaṅgābhogaveṣṭitāḥ Vi_43.43b
bhujaṅgair vṛścikais tathā Vi_43.34d
bhuñjāno na sa jānāti Vi_67.40c
bhuñjīyātāṃ tataḥ paścād Vi_67.41c
bhūtagrāmaṃ caturvidham Vi_1.17d
bhūtabhavyabhavadrūpaṃ Vi_97.19c
bhūtāny atithayas tathā Vi_59.28b
bhūtikāmair naraiḥ sadā Vi_100.3d
bhūtikāmo naraḥ sadā Vi_100.4b
bhūtvā bhūtahitārthinā Vi_1.12b
bhūmaṇḍalam ivāparam Vi_1.35b
bhūmiṣṭham udakaṃ puṇyaṃ Vi_23.43a
bhūya evātha taṃ naram Vi_10.12b
bhūyas tv āropayen naram Vi_10.13b
bhūr bhuvaḥ svar itīti ca Vi_55.10d
bhṛṅgārapātreṣu manohareṣu Vi_99.13c
bhṛtyān gṛhyāś ca devatāḥ Vi_67.42b
bhṛśadaṇḍaś ca śatruṣu Vi_3.96b
bhojanaṃ bahusarpiṣkaṃ Vi_86.18c
bhojayet saha bhāryayā Vi_67.38d
bhojayet saha bhṛtyais tāv Vi_67.37c
bhojayed avicārayan Vi_67.39d
bhojayed yas tu yoginam Vi_83.21b
bhaumikais te samā jñeyā Vi_23.54c
makāraṃ ca prajāpatiḥ Vi_55.10b
makṣikā vipruṣaś chāyā Vi_23.52a
maṅgalyaṃ paramaṃ gavām Vi_23.59b
maṅgalyaṃ paramaṃ damaḥ Vi_72.5b
maṇiśṛṅga ivoditaḥ Vi_1.9d
matte gajendre turage prahṛṣṭe Vi_99.11b
madīyāṃ vahate cintāṃ Vi_1.20c
madbhakta etadvijñāya Vi_97.21c
madbhāvāyopapadyate Vi_97.21d
madyāni brāhmaṇasya ca Vi_22.84b
madhukaiṭabhasūdana Vi_1.54d
madhuparke ca yajñe ca Vi_51.64a
madhūtkaṭena yaḥ śrāddhaṃ Vi_78.53a
madhyamaḥ pañca vijñeyaḥ Vi_4.14c
manavaś ca caturdaśa Vi_20.24d
manasā durvicintitam Vi_48.19b
manasā pṛthivī tadā Vi_98.102b
manaḥ satyena śudhyati Vi_22.92b
manujeṣv atha kā kathā Vi_20.25d
manovaśenāryapathānuvartinā Vi_72.6b
mantra mantravahācintya Vi_1.53a
mantrais tu saṃskṛtān adyāc Vi_51.59c
mantroheṇa yathānyāyaṃ Vi_75.7c
manyus tan manyum ṛcchati Vi_5.191d
mayā jñātā śubhānane Vi_1.32b
mayā prasannena jagaddhitārthaṃ Vi_100.5a
malinīkaraṇīyeṣu Vi_41.5a
mahato 'py enaso māsāt Vi_55.13c
mahatsu ca na dūṣaṇam Vi_23.46d
mahad duḥkham avāpnoti Vi_52.17c
mahāpātakinas tv ime Vi_35.6b
mahāpātakino yathā Vi_36.8b
mahāprabhāve jagataḥ pradhāne Vi_99.3d
mahābalaparākrama Vi_1.50d
mahāmantramayo mahān Vi_1.8b
mahāyogabalopetaṃ Vi_1.59c
mahārauravasaṃjñitam Vi_54.7d
mahāvyāhṛtayo 'vyayāḥ Vi_55.15b
mahāsāṃtapanena vā Vi_40.2d
mahīṃ sāgaraparyantāṃ Vi_1.10a
mā ca yāciṣma kaṃcana Vi_73.30d
mātāpitror aśuśrūṣāṃ Vi_48.20c
mātāmahānām apy evaṃ Vi_75.7a
mādhūkam aikṣavaṃ ṭāṅkaṃ Vi_22.83a
mānuṣas tolyate tvayi Vi_10.11b
mānuṣas tvayi majjati Vi_12.8b
mānuṣaḥ śuddhim icchati Vi_11.12b
mānuṣaḥ śuddhim icchati Vi_13.7b
mānuṣye ca tathāpnoti Vi_20.35c
mānyaḥ snātaś ca bhūpateḥ Vi_63.50d
mā radhāma dviṣate soma rājan Vi_86.16d
mārutenaiva śudhyanti Vi_23.41c
mārjanopāñjanair veśma Vi_23.56a
mārjāraś ca sadā śuciḥ Vi_23.52d
māsam aśnīta yāvakam Vi_39.2b
māsaṃ goṣṭhe payaḥ pītvā Vi_54.24c
mā hāsmahi prajayā mā tanūbhir Vi_86.16c
māṃ brūyā avīryavatī tathā syām Vi_29.9d
māṃ sa bhakṣayitāmutra Vi_51.78a
māṃsam utpadyate kvacit Vi_51.71b
māṃsaṃ vārdhrīṇasasya ca Vi_80.14b
māṃsāni ca na khāded yas Vi_51.76c
mukuṭenārkavarṇena Vi_1.42c
mucyate 'satpratigrahāt Vi_54.24d
munyannānāṃ ca bhojanaiḥ Vi_51.77b
mūtraṃ viṭ karṇaviṇnakhāḥ Vi_22.81b
mūrchamānāḥ pade pade Vi_43.36d
mṛgahantur dhanārthinaḥ Vi_51.62b
mṛṇālakomalau bāhū karau Vi_1.25a
mṛtapañcanakhāt kūpād Vi_23.44a
mṛtasyeha janā yataḥ Vi_20.30b
mṛte bhartari sādhvī strī Vi_25.17a
mṛto 'pi bāndhavaḥ śakto Vi_20.39a
mṛttoyaiḥ śudhyate śodhyaṃ Vi_22.91a
mṛtprakṣepeṇa śudhyati Vi_23.38d
mṛtyur ādāya gacchati Vi_20.42d
mṛdas tisras tu pādayoḥ Vi_60.25d
mṛdi sthitāhaṃ ca navoddhṛtāyām Vi_99.13d
mṛdbhir adbhiś ca kārayet Vi_23.42b
mṛdvīkārasamādhvīke Vi_22.83c
mṛnmano vāryupāñjanam Vi_22.88b
mṛṣṭāśane cātithipūjake ca Vi_99.18d
mekhalām ajinaṃ daṇḍam Vi_27.29a
meghe tathā lambapayodhare ca Vi_99.9c
meghendracāpaśampādyān Vi_1.17e
medhāvinaṃ brahmacaryopapannam Vi_29.10b
maitro brāhmaṇa ucyate Vi_55.21d
maireyaṃ nārikelajam Vi_22.83d
maunāt satyaṃ viśiṣyate Vi_55.17d
mriyate tatra tallekhyaṃ Vi_7.13c
mriyamāṇāṃś ca bāndhavān Vi_20.38b
ya ācāmayataḥ parān Vi_23.54b
ya āvṛṇoty avitathena karṇāv Vi_30.47a
ya idaṃ paṭhate nityaṃ Vi_100.4a
yakṣarākṣasamānuṣān Vi_1.17b
yac ca vācā praśasyate Vi_23.47d
yac cāsti dayitaṃ gṛhe Vi_92.32b
yajeta vāśvamedhena Vi_85.71c
yajeyur gosavena vā Vi_37.36d
yajñamūrte nirañjana Vi_1.52b
yajñaśiṣṭāśanaṃ hy etat Vi_67.43c
yajñārthaṃ nidhanam prāptāḥ Vi_51.63c
yajñārthaṃ paśavaḥ sṛṣṭāḥ Vi_51.61a
yajñārtheṣu paśūn hiṃsan Vi_51.65a
yajñāṃś ca vividhāṃs tathā Vi_1.17f
yajñena tapasā tathā Vi_67.44b
yajñe vare snātaśirasy athāpi Vi_99.16b
yajño hi bhūtyai sarvasya Vi_51.61c
yatīnāṃ tu caturguṇam Vi_60.26d
yato bhavati nirṇayaḥ Vi_10.13d
yat karoty ekarātreṇa Vi_53.9a
yat kiṃcit kurute naraḥ Vi_58.12b
yat kiṃcin manasecchati Vi_72.5d
yatra+ṛṇī dhaniko vāpi Vi_7.13a
yatra kvacana gāminam Vi_20.40b
yatra kvacana darpitaḥ Vi_86.20b
yatra yatrābhijāyate Vi_52.15d
yatra śyāmo lohitākṣo Vi_3.95a
yat sūtraṃ yā ca mekhalā Vi_27.28b
yathākālam asaṃskṛtāḥ Vi_27.27b
yathā kesariṇaḥ śiśoḥ Vi_1.26d
yathā te brahmacāriṇaḥ Vi_25.17d
yathā tv atithipūjanāt Vi_67.44d
yathā dhenusahasreṣu Vi_20.47a
yathāvidhena dravyeṇa Vi_58.12a
yathāvidhy upanāyayet Vi_54.26d
yathāśvamedhaḥ kraturāṭ Vi_55.7a
yathāsaṃkhyaṃ dvijātayaḥ Vi_62.9b
yathāsthānaṃ vibhajyāpas Vi_1.13c
yathaivaikā tathā sarvā Vi_22.82c
yadi tv atithidharmeṇa Vi_67.36a
yadi syād rāhudarśanam Vi_77.8d
yadīcchec chāśvataṃ padam Vi_65.15d
yadīcched vipulān bhogāṃś Vi_90.29a
yad utpādayato mithaḥ Vi_30.45b
yad garhitenārjayanti Vi_54.28a
yad duṣcaraṃ yad durāpaṃ Vi_95.16a
yad dūraṃ yac ca duṣkaram Vi_95.16b
yad dhyāyati yat kurute Vi_51.70a
yad brāhmaṇās tuṣṭatamā vadanti Vi_19.23a
yad yat parebhyas tv ādadyāt Vi_52.15a
yad yad iṣṭatamaṃ loke Vi_92.32a
yady asya vihitaṃ carma Vi_27.28a
yady eko 'pi gayāṃ vrajet Vi_85.71b
yad yonāv iha jāyate Vi_30.45d
yad vā tad vā paradravyam Vi_44.44a
yan māṃsaparivarjanāt Vi_51.77d
yan me kiṃcana duṣkṛtam Vi_48.18d
yam arthaṃ pratibhūr dadyād Vi_6 43a
yamasya puruṣair ghoraiḥ Vi_43.33a
yam eva vidyāḥ śucim apramattaṃ Vi_29.10a
yayor nikṣipta ādhis tau Vi_5.185a
yavo 'si dhānyarājo 'si Vi_48.17a
yaśovittaharān anyān Vi_5.193c
yaś cātmānaṃ nivedayet Vi_57.16d
yaś cādharmeṇa pṛcchati Vi_29.7b
yas tām abhyavamanyate Vi_57.12d
yas tu kṛṣṇājinaṃ dadyāt Vi_87.8a
yas te na druhyet katamac ca nāha Vi_29.10c
yasmāt tasmād dhārayantaṃ Vi_1.37a
yasmin deśe na vidyate Vi_84.4b
yasmin yasmin vivāde tu Vi_8.41a
yasya cauraḥ pure nāsti Vi_5.197a
yasya paśyed dvisaptāhāt Vi_14.4a
yasya bhuktiḥ phalaṃ tasya Vi_5.185c
yasya māṃsam ihādmy aham Vi_51.78b
yasya yat paitṛkaṃ rikthaṃ Vi_17.23c
yasya saṃvatsarāt kṛtaṃ Vi_21.23b
yasyaite traya ādṛtāḥ Vi_31.9b
yasyocuḥ sākṣiṇaḥ satyāṃ Vi_8.39a
yaḥ pacaty ātmakāraṇāt Vi_67.43b
yaḥ sadācāravān naraḥ Vi_71.93b
yācitāraś ca naḥ santu Vi_73.30c
yādṛśaṃ bhavati pretya Vi_51.62c
yāny adhastāny amedhyāni Vi_23.51c
yāmyaṃ panthānam āsādya Vi_43.32c
yāmyaṃ hi yātanāduḥkhaṃ Vi_64.42a
yāmyaḥ panthā virudhyate Vi_20.39d
yāvaj jīvaṃ tathā kuryāc Vi_21.22c
yāvad aśnanti vāgyatāḥ Vi_81.21b
yāvad ūṣmā bhavaty anne Vi_81.21a
yāvanti paśuromāṇi Vi_51.60a
yāvan nāpaity amedhyāktād Vi_23.39a
yāvan noktā havir guṇāḥ Vi_81.21d
yā vedavihitā hiṃsā Vi_51.67a
yā syāc chravaṇasaṃyutā Vi_49.10d
yugāny ubhayatomukhīm Vi_88.4b
yuvatīnāṃ yuvā bhuvi Vi_32.14b
ye ca mārjāraliṅginaḥ Vi_93.10b
ye tu tvāṃ dhārayiṣyanti Vi_1.64a
ye dvijā dhārayiṣyanti Vi_100.1c
yena tṛpyāmahe vayam Vi_83.21d
ye pākayajñāś catvāro Vi_55.20a
ye 'pi pāpakṛto narāḥ Vi_64.42d
ye bakavratino loke Vi_93.10a
ye lokāḥ kūṭasākṣiṇām Vi_10.9b
yeṣāṃ dvijānāṃ sāvitrī Vi_54.26a
ye samarthā jagaty asmin Vi_20.27a
yogakṣemaṃ pracāraś ca Vi_18.44c
yogabhūtaṃ paricaran Vi_49.8c
yogī nityam atandritaḥ Vi_97.16b
yo gṛhītvā ṛṇaṃ sarvaṃ Vi_6.40a
yo daṇḍo yac ca vasanaṃ Vi_27.28c
yo 'dhīte 'hany ahany etāṃ Vi_55.16a
yo naḥ kuryāt samāhitaḥ Vi_85.70d
yo no dadyāj jalāñjalīn Vi_85.69b
yo 'nne śuciḥ sa hi śucir Vi_22.89c
yo bandhanavadhakleśān Vi_51.69a
yo yajeta śataṃ samāḥ Vi_51.76b
yo vardhayitum icchati Vi_51.75b
yo vṛttim upajīvati Vi_93.13b
yo hastayoḥ kvacid dagdhas Vi_11.8a
yo hinasti na kiṃcana Vi_51.70d
yo 'hiṃsakāni bhūtāni Vi_51.68a
rajasā strī manoduṣṭā Vi_22.91c
rajaḥ paśyaty asaṃskṛtā Vi_24.41b
rajo bhūr vāyur agniś ca Vi_23.52c
ratiṃ badhnāti yatra ca Vi_51.70b
ratneṣu vastreṣv amaleṣu bhūme Vi_99.10b
ratnottamavibhūṣitāṃ Vi_1.28d
ratyartham eva sā tasya Vi_26.5c
rathyākardamatoyāni Vi_23.41a
rasajānāṃ ca sarvaśaḥ Vi_50.49b
rasātalagatā purā Vi_1.12d
rasātalatalaṃ gatā Vi_1.45b
rāgāndhasya prakīrtitā Vi_26.5d
rājadvārakṛtaṃ ca yat Vi_48.22b
rājanyaś caiva vaiśyaś ca Vi_22.84c
rājarṣayaś ca bahavaḥ Vi_20.26a
rājātaṅkaṃ athāpi vā Vi_14.4d
rājyābhiṣeke ca tathā vivāhe Vi_99.16a
rāhudarśanadattaṃ hi Vi_77.9a
rukmastambhanibhāv ūrū Vi_1.25c
rūpayauvanasaṃpannāṃ Vi_1.29c
rūpaṃ sarvamanoharam Vi_1.27b
rogānvitās tathāndhāś ca Vi_45.32c
rogiṇīṃ gurviṇīṃ tathā Vi_67.39b
rogo 'gnir jñātimaraṇaṃ Vi_14.4c
lakṣmīr dhṛtiḥ śrīr viratir jayā ca Vi_99.4b
lakṣmīs tadā devavarāgrataḥsthā Vi_99.7b
lakṣmīḥ karīṣe praṇatau ca dharmas Vi_23.61c
lakṣmyā karatalaiḥ śubhaiḥ Vi_1.43b
labdhakāmā vasuṃdharā Vi_98.102d
labhate maulikaṃ phalam Vi_91.19d
lambamānās tathā kvacit Vi_43.42b
lekhyābhāve 'pi tāṃ tatra Vi_5.188c
lokānāṃ saptakaṃ tathā Vi_1.15b
lokānāṃ hitakāmyayā Vi_1.11b
lokānāṃ hitakāmyayā Vi_1.45d
lohapiṇḍaṃ tato nyaset Vi_11.10d
laukikaṃ vaidikaṃ vāpi Vi_30.43a
vatso vindati mātaram Vi_20.47b
vadhabandhau ca dehinām Vi_51.72b
vadhe hantā na doṣabhāk Vi_5.189d
vanasaṃgham ivācitam Vi_1.38d
vane ca vatse ca śiśau prahṛṣṭe Vi_99.17c
varayadhvaṃ sadā narāḥ Vi_20.38d
varāha bhīma govinda Vi_1.51c
vareṇyānagha jīmūta Vi_1.55c
varjayec cātibhāṣaṇam Vi_46.25b
varṇānām āśramāṇāṃ ca Vi_1.48c
varṇānukramato nṛpaḥ Vi_8.38b
varṇāśramācāraratāḥ Vi_1.47a
varṇaiś ca tatkṛtaiś cihnaiḥ Vi_7.12a
vartayann ekakālikam Vi_28.50b
varṣe varṣe 'śvamedhena Vi_51.76a
vavande madhusūdanam Vi_1.44b
vasāmy athārke ca niśākare ca Vi_99.9a
vasā śukram asṛṅ majjā Vi_22.81a
vasitvā gardabhājinam Vi_28.49b
vasudhā cintayām āsa Vi_1.19c
vasuṣeṇaṃ vasupradam Vi_1.59b
vastraṃ patram alaṃkāraḥ Vi_18.44a
vahnituṇḍaiḥ sudāruṇaiḥ Vi_43.40d
vahniprajvālanaṃ kuryāt Vi_23.45a
vākyāny ahaṃ tāni mano 'bhirāme Vi_19.24d
vākyais tu yair bhūmi tavābhidhāsye Vi_19.24c
vācā kṛtaṃ karmakṛtaṃ Vi_48.19a
vāje vāja ity ca tato Vi_73.32a
vāmanā badhirā mūkā Vi_45.33a
vāyubhūtaḥ khamūrtimān Vi_55.16d
vāyuḥ karmārkakālau ca Vi_22.88c
vārāham āsthito rūpam Vi_1.2c
vāruṇo madhusaṃyutaḥ Vi_48.17b
vāsudevaṃ mahātmānaṃ Vi_1.60a
vāsenāpy atha vā gavām Vi_23.57b
vāsyaikaṃ takṣato bāhuṃ Vi_96.23a
vikarmasthās tu ye dvijāḥ Vi_54.27b
vikṛtaḥ somaśoṇitaḥ Vi_1.6d
vigatāśeṣakalmaṣam Vi_1.36d
vijñātaṃ hṛdgataṃ mayā Vi_1.30d
vijñāpayati cāpy atha Vi_1.44d
vijñeyā trividhā surā Vi_22.82b
vijñeyā brāhmaṇo mukham Vi_55.15d
vittaṃ bandhur vayaḥ karma Vi_32.16a
vidadhānam ivāniśam Vi_1.36b
viddhaḥ śaraśatair api Vi_20.44b
vidyate hi kathaṃcana Vi_34.2d
vidyātapobhyāṃ bhūtātmā Vi_22.92c
vidyāt saptātatāyinaḥ Vi_5.193b
vidyā bhavati pañcamī Vi_32.16b
vidyā ha vai brahmaṇam ājagāma Vi_29.9a
vidveṣaṃ vādhigacchati Vi_29.7d
vidhiyajñasamanvitāḥ Vi_55.20b
vidhiyajñāj japayajño Vi_55.19a
vidhivad vandanaṃ kuryād Vi_32.14c
vidhivad vedapāragaḥ Vi_30.46b
vidhiṃ hitvā piśācavat Vi_51.73b
vinaṣtānīha kālena Vi_20.25c
vinā vā tair gṛhe vasan Vi_57.15b
vinītavad upasthitām Vi_1.29d
vinītaveṣe ca tathā suveṣe Vi_99.18b
viparītam ivāmbaram Vi_1.38b
viprakṣatriyaviḍjātir Vi_55.14c
viprasyotpādya śoṇitam [kucchra] Vi_54.30d
vipraṃ śrāddhe prayatnena Vi_83.21c
vipraṃ sāṃgatikaṃ tathā Vi_67.35b
viprāṇāṃ jñānato jyaiṣṭhyaṃ Vi_32.18a
vipruṣo 'ṅge na yānti yāḥ Vi_23.53b
vipre tathaivādhyayanaprapanne Vi_99.11d
viproṣya pādagrahaṇam Vi_32.15a
vibhaktam iva ca sthitam Vi_97.19b
vibhaktāḥ saha jīvanto Vi_18.41a
vibhajeran punar yadi Vi_18.41b
vibhuṃ bhūtamaheśvaram Vi_1.60d
virejatuḥ stanau yasyāḥ Vi_1.24a
vivadetāṃ yadā narau Vi_5.185b
viśiṣṭo daśabhir guṇaiḥ Vi_55.19b
viśuddhaṃ tam iti jñātvā Vi_13.5c
viśuddhān api dharmataḥ Vi_54.32b
viśeṣo nopapadyate Vi_15.47b
viṣatvād viṣamatvāc ca Vi_13.6a
viṣaṃ vegaklamāpetaṃ Vi_13.5a
viṣāṇavarjyā ye khaḍgā Vi_80.14c
viṣṇuḥ sisṛkṣur bhūtāni Vi_1.1c
viṣvaksenāmṛta vyoma Vi_1.54c
vistarād ativistaraḥ Vi_5.194d
vistīrṇāntam atīva hi Vi_1.39b
vistīryate yaśo loke Vi_3.97c
vīcīśatasamākulam Vi_1.34d
vīcīhastaiḥ pracalitair Vi_1.35c
vṛkīvoraṇam āsādya Vi_20.42c
vṛṇomi tam ahaṃ bhaktyā Vi_86.15c
vṛthā paśughnaḥ prāpnoti Vi_51.60c
vṛthā māṃsāni khādataḥ Vi_51.62d
vṛthālambhe 'nugacched gāṃ Vi_50.50c
vṛddhabhārinṛpasnāta- Vi_63.50a
vṛṣalīsevanād dvijaḥ Vi_53.9b
vṛṣaṃ vatsatarīyuktam Vi_86.17a
vṛṣe tathā darpasamanvite ca Vi_99.11c
vṛṣo hi bhagavān dharmaś Vi_86.15a
vetanaṃ manasepsitam Vi_86.18b
vedatattvārthavid dvijaḥ Vi_51.65b
vedatrayān niraduhad Vi_55.10c
vedadhvanau cāpy atha śaṅkhaśabde Vi_99.15c
vedapādo yūpadaṃṣṭraḥ Vi_1.3a
vedapuṇyena yujyate Vi_55.12d
vedavedāṅgavigraha Vi_1.53b
vedāṅgaśrutibhūṣaṇaḥ Vi_1.4b
vedād dharmo hi nirbabhau Vi_51.67d
vedān sānṅān surāsurān Vi_1.16d
vedāḥ saṃtatir eva ca Vi_73.28b
veditavyāḥ svakarmabhiḥ Vi_16.17d
vediskandho havir gandho Vi_1.7a
vedoditānāṃ nityānāṃ Vi_54.29a
vedyantarātmā mantrasphig- Vi_1.6c
vaitṛṣṇyaṃ yatra gor bhavet Vi_23.43b
vaiśyaśūdrāv api prāptau Vi_67.37a
vaiśyānāṃ dhānyadhanataḥ Vi_32.18c
vyaktamadhyāni cāpy atha Vi_20.48b
vyavahārābhiśato 'yaṃ Vi_12.8a
vyavahārābhiśasto 'yaṃ Vi_10.11a
vyavahārābhiśasto 'yaṃ Vi_11.12a
vyavahārābhiśasto 'yaṃ Vi_13.7a
vyājenopārjitaṃ yac ca Vi_58.11c
vyādhibhiś ca na pīḍyate Vi_51.73d
vratam etat purā bhūmi Vi_47.10a
vratasthasya dvijanmanaḥ Vi_28.48b
vrataṃ rakṣāṃsi gacchati Vi_93.12d
vratena pāpaṃ pracchādya Vi_93.11c
śakuniḥ phalapātane Vi_23.49b
śaktiṃ cāvekṣya pāpaṃ ca Vi_54.34c
śakyā gaṇayituṃ loke Vi_20.23c
śakrāyudhāḍhye ca taḍitprakāśe Vi_99.9d
śakrebhakumbhasaṃkāśau Vi_1.24c
śaṅkhacakragadādhara Vi_1.50b
śaṭho mithyāvinītaś ca Vi_93.9c
śatavarṣaṃ ca bhūmipam Vi_32.17b
śataṃ varṣāṇi jīvati Vi_71.93d
śabalaṃ samudāhṛtam Vi_58.10d
śayānaṃ kāmakārataḥ Vi_28.53b
śayānaḥ prauḍhapādaś ca Vi_68.49c
śaraṇāgatahantṝṃś ca Vi_54.32c
śarīradhāribhiḥ śastraiḥ Vi_1.43c
śarīrair yātanākṣamaiḥ Vi_43.44d
śare ca saṃgrāmavinirgate ca Vi_99.15a
śaśāṅkaśatasaṃkāśaṃ Vi_1.41c
śātakumbhasamadyutī Vi_1.24d
śāpodyatakaraṃ tathā Vi_5.192b
śāradendunibhānanām Vi_1.22b
śārīrasya vinirṇayaḥ Vi_22.93b
śikyacchedākṣabhaṅgeṣu Vi_10.13a
śilāsu ca tathā kvacit Vi_43.38d
śiloñchenāpi jīvataḥ Vi_3.97b
śivālayaṃ śāśvatadharmaśāstram Vi_100.5d
śītakṛcchreṇa vā bhūyo Vi_40.2c
śītalāsu viśeṣataḥ Vi_85.69d
śuklāmbare ratnavibhūṣitāṅgi Vi_99.3b
śuci tat parikīrtitam Vi_23.50b
śuddhikartṝṇi dehinām Vi_22.88d
śuddheḥ śṛṇu vinirṇayam Vi_22.93d
śudhyeran strī ca śūdraś ca Vi_62.9c
śubhaṃ bījam ivoṣare Vi_29.8d
śuśruve vaiṣṇavān dharmān Vi_1.65c
śuśrūṣā vāpi tadvidhā Vi_29.8b
śūdrahatyāvrataṃ caret Vi_50.46d
śūdrāṇām eva janmataḥ Vi_32.18d
śūdrānnaṃ śrāddhasūtakam Vi_48.21b
śūnyālaye vahnigṛhe Vi_68.47a
śṛṅgeṇollikhate bhūmiṃ Vi_86.20a
śṛṅgodakaṃ gavāṃ puṇyaṃ Vi_23.59c
śṛṇu devi dhare dharmāṃś Vi_1.63a
śete yasmān mahāprabhuḥ Vi_97.15b
śeṣaparyaṅkagaṃ tasmin Vi_1.40c
śeṣaṃ vastreṇa śodhayet Vi_23.44d
śeṣāṇāṃ mantravarjitam Vi_75.7d
śeṣāhiphaṇaratnāṃśu- Vi_1.41a
śokaṃ tyaktvā nirarthakam Vi_20.36d
śocadbhir atha vā na vā Vi_20.31d
śocanto nopakurvanti Vi_20.30a
śaucaṃ nityam atandritam Vi_23.42d
śyeno gṛdhrāṇāṃ svadhitir vanānāṃ Vi_48.6c
śraddadhānaḥ samāhitaḥ Vi_88.4d
śraddhadhāno 'nasūyaś ca Vi_71.93c
śraddhā ca no mā vyagamad Vi_73.28c
śrameṇa yad upārjayet Vi_18.42b
śrāddham ācandratārakam Vi_77.9b
śrāddham eteṣu yad dattaṃ Vi_77.7c
śrāddham eteṣv akurvāṇo Vi_76.2c
śrāddhaṃ kuryād vicakṣaṇaḥ Vi_75.7b
śrāddhaṃ khalu vicakṣaṇaiḥ Vi_77.8b
śrāddhaṃ dattaṃ svabāndhavaiḥ Vi_20.35d
śrāddhe bhuṅkte svadhāsamam Vi_20.34b
śrāddheṣu śrāvaṇīyaṃ ca Vi_100.3c
śrāvyaṃ śrotavyam eva ca Vi_100.3b
śriyā yutaṃ taṃ pravadanti santaḥ Vi_99.8b
śrutismṛtyuditaṃ dharmyaṃ Vi_71.90a
śleṣmāśru dūṣikā svedo Vi_22.81c
śvagṛdhrair jagdhim ātmanaḥ Vi_67.40d
śvabhir hatasya yan māṃsaṃ Vi_23.50a
śvabhiḥ śṛgālaiḥ kravyādaiḥ Vi_43.34a
śvasūkarāvalīḍhaṃ ca Vi_48.20a
śvaḥ kāryam adya kurvīta Vi_20.41a
śvā mṛgagrahaṇe śuciḥ Vi_23.49d
śvo dāsyāmīti sāmakam Vi_6.40b
ṣaḍaṅgam etat paramaṃ Vi_23.59a
sa kīrtiyukto loke 'smin Vi_3.98c
sakūrcaṃ dvādaśāṅgulam Vi_61.16b
sakṛcchreṇānukāreṇa Vi_43.33c
sakṛt spṛṣṭābhir antataḥ Vi_62.9d
sakhuraṃ śṛṅgasaṃyutam Vi_87.8b
sa gacchaty uttamaṃ sthānaṃ Vi_28.47c
sacailasnātam āhūya Vi_9.33a
sa jīvaṃś ca mṛtaś caiva Vi_51.68c
sa tad gṛhṇīta netaraḥ Vi_17.23d
satām annaṃ vidhīyate Vi_67.43d
satālavṛnteṣu vibhūṣiteṣu Vi_99.13b
satāṃ dharmam anusmaran Vi_32.15d
sa te vakṣyaty aśeṣeṇa Vi_1.31c
sat kuryād dhārmiko nṛpaḥ Vi_14.5d
satkṛtya vidhipūrvakam Vi_67.45d
satyam eva viśiṣyate Vi_8.36d
satyaṃ ca tulayā dhṛtam Vi_8.36b
satye sthite bhūtahite niviṣṭe Vi_99.20a
sadā pretasya bandhubhiḥ Vi_20.37b
sadā sapuṣpe sasugandhigātre Vi_99.19c
sadā sthitāhaṃ madhusūdanasya Vi_99.7c
sadyaḥ kṛte cāpy atha gomaye ca Vi_99.11a
santas teṣāṃ parāyaṇān Vi_1.64b
santaḥ śāstraikatatparāḥ Vi_1.47b
sapadmām iva kurvatīṃ Vi_1.29b
sapiṇḍīkaraṇaṃ strīṇāṃ Vi_21.22a
saptaśīrṣādhvaraguro Vi_1.56c
saptāgāraṃ cared bhaikṣaṃ Vi_28.49c
sa phalaṃ pretya ceha ca Vi_58.12d
sa brahma param abhyeti Vi_55.16c
samayasyāviśodhanāt Vi_11.9d
samarthas tatpratigrahe Vi_57.14b
samas tatra vibhāgaḥ syāj Vi_18.41c
samāpte tūdakaṃ kṛtvā Vi_22.87c
samīpam āgatāṃ dṛṣṭvā Vi_1.30a
samutpattiṃ ca māṃsasya Vi_51.72a
samutsṛjed bhuktavatām Vi_81.22c
samudram āpaḥ praviśanti yadvat Vi_72.7b
sa me rakṣatu sarvataḥ Vi_86.15d
sa me vakṣyaty asaṃśayam Vi_1.20b
sameṣu ca guṇotkṛṣṭān Vi_8.40c
samau pīnau nirantarau Vi_1.24b
sa mlecchadeśo jijñeya Vi_84.4c
sarasvatī vāg atha pāvanī ca Vi_99.4d
sarahasyān sasaṃgrahān Vi_1.62b
sarahasyān sasaṃgrahān Vi_1.63d
saraḥsu ca sarobhavāḥ Vi_1.14d
saraḥsu pūrṇeṣu tathā jaleṣu Vi_99.17a
sa rājā śakralokabhāk Vi_5.197d
sarvakalmaṣanāśanam Vi_23.60b
sarvakṣetreṣu bhāvini Vi_96.98b
sarvatattvavivarjitam Vi_97.17b
sarvataḥ pratigṛhṇīyān Vi_57.13c
sarvapāpāpanuttaye Vi_55.8b
sarvapāpāpanodakam Vi_55.7d
sarvapāpāpanodakaḥ Vi_55.7b
sarvapāpaiḥ pramucyate Vi_89.4d
sarvamāṃsasya bhakṣaṇāt Vi_51.72d
sarvam eva nivedayet Vi_66.16b
sarvaratnavibhūṣitam [savaratna] Vi_1.42b
sarvaratnair alaṃkṛtam Vi_87.8d
sarvalakṣanahīno 'pi Vi_71.93a
sarvalokapradhānāś ca Vi_20.24c
sarva sarvābhayaprada Vi_1.55b
sarvaṃ tat tapasā sādhyaṃ Vi_95.16c
sarvaṃ tarati duṣkṛtam Vi_87.10d
sarvāghaviniṣūdanam Vi_23.59d
sarvāsu dravyaśuddhiṣu Vi_23.39d
sarvās tasyāphalāḥ kriyāḥ Vi_31.9d
sarve tasyādṛtā dharmā Vi_31.9a
sarve punīta me pāpaṃ Vi_48.18c
sarveṣām aparādhānāṃ Vi_5.194c
sarveṣām eva śaucānām Vi_22.89a
sarvaiḥ samuditā guṇaiḥ Vi_20.26b
sa liṅgināṃ haraty enas Vi_93.13c
salilārṇavaśāyaka Vi_1.52d
sa loke priyatāṃ yāti Vi_51.73c
savatsāromatulyāni Vi_88.4a
sa viśuddho bhaven naraḥ Vi_11.8d
savyāhṛtiṃ sapraṇavāṃ Vi_55.9a
saśādvalāyāṃ bhuvi padmakhaṇḍe Vi_99.17b
sa śāntim āpnoti na kāmakāmī Vi_72.7d
sa śuddhaḥ parikīrtitaḥ Vi_12.6b
saśailavanakānanā Vi_87.9b
saśailavanakānanāṃ Vi_1.10b
sasamudraguhā tena Vi_87.9a
sa sarvasya hitaprepsuḥ Vi_51.69c
sasaṃtānāni śūdratāṃ Vi_26.6d
sahasrakṛtvas tv abhyasya Vi_55.13a
sahasrasya pramāpaṇe Vi_50.46b
sahasraṃ tv eṣa cottamaḥ Vi_4.14d
sahasrāṇi samāhitaḥ Vi_54.24b
sahasro mānasaḥ smṛtaḥ Vi_55.19d
sahāyau yasya gacchataḥ Vi_20.31b
saṃkarīkaraṇaṃ kṛtvā Vi_39.2a
saṃkare jātayas tv etāḥ Vi_16.17a
saṃdigdhaṃ sādhayel lekhyaṃ Vi_7.12c
saṃdhyayor na ca bhasmani Vi_70.17b
saṃdhyayor vedavid vipro Vi_55.12c
saṃdhyārātryor na kartavyaṃ Vi_77.8a
saṃnīyāplāvya vāriṇā Vi_81.22b
saṃnyāsena dvijottamāḥ Vi_22.91d
saṃprītyā gṛham āgatān Vi_67.38b
saṃbhūtiṃ tasya tāṃ vidyād Vi_30.45c
saṃmantrya brāhmaṇaiḥ saha Vi_5.195d
saṃmārjanenāñjanena Vi_23.56c
saṃmṛṣṭaveśmāsu jitendriyāsu Vi_99.22a
saṃvāhyamānāṅghriyugaṃ Vi_1.43a
saṃsṛṣṭinas tu saṃsṛṣṭī Vi_17.17a
saṃskartā copahartā ca Vi_51.74c
saṃsmāraṇe cāpy atha yatra cāhaṃ Vi_99.8c
sā kanyā vṛṣalī jñeyā Vi_24.41c
sākṣidvaidhe narādhipaḥ Vi_8.40b
sākṣī vā lekhako 'pi vā Vi_7.13b
sāgamena tu bhogena Vi_5.186a
sā dadarśāmṛtanidhiṃ Vi_1.34a
sādhubhiś ca niṣevitam Vi_71.90b
sādhau nare dharmaparāyaṇe ca Vi_99.17d
sāmaghoṣasvano mahān Vi_1.4d
sāmudryaś ca samudreṣu Vi_1.14a
sāyaṃ prātas tv atithaye Vi_67.45a
sārvavarṇikam annādyaṃ Vi_81.22a
sāvitrī nātivartate Vi_27.26b
sāvitrīpatitā vrātyā Vi_27.27c
sāvitreṇaiva tat sarvaṃ Vi_65.14c
sāvitryās tu paraṃ nānyan Vi_55.17c
sā satyā sājarāmarā Vi_30.46d
siṃhāsane cāmalake ca bilve Vi_99.12a
sukṛtaṃ duṣkṛtaṃ cobhau Vi_20.31a
sukham atyantam aśnute Vi_51.69d
sukhāsīnā dharā tadā Vi_1.65d
sukhāsīnā nibodha tvaṃ Vi_1.65a
sukhena yadi jīryate Vi_13.5b
sugandhalipte ca vibhūṣite ca Vi_99.19d
suguptabhāṇḍāsu balipriyāsu Vi_99.21d
sutaptajāmbūnadacāruvarṇāṃ Vi_99.1c
subrahmaṇyam anādhṛṣyaṃ Vi_1.59a
subhrūṃ susūkṣmadaśanāṃ Vi_1.23a
surārcanaṃ brāhmaṇapūjanaṃ ca Vi_59.29b
surāsuraguruṃ devaṃ Vi_1.60c
suvarṇastainyam avrātyam Vi_48.22c
suvarṇaṃ kāṃsyam eva ca Vi_86.17d
suśuklāṃ tanum ūrjitām Vi_1.37b
suśuddhadānte malavarjite ca Vi_99.18c
susūkṣmaśuklavasanāṃ Vi_1.28c
suhṛtsv ajihmaḥ snigdheṣu Vi_3.96c
sūktaṃ vai pauruṣaṃ tataḥ Vi_65.15b
sūkṣmatvāt tadavijñeyaṃ Vi_97.18c
sūcīkaṇṭhāḥ sudāruṇāḥ Vi_43.44b
sūryāyutasamaprabham Vi_1.41d
sūryodaya upoṣitam Vi_9.33b
sṛṣṭisaṃhārakāraka Vi_1.53d
sṛṣṭisaṃhārakāraṇe Vi_20.27b
sekenollekhanena ca Vi_23.56d
sevyamānaṃ samantataḥ Vi_1.43d
sodakumbhaṃ prayacchata Vi_20.33d
sodarasya tu sodaraḥ Vi_17.17b
somasūryāṃśumārutaiḥ Vi_23.40d
somaḥ pavitram atyeti rebhan Vi_48.6d
saubhāgyam etat paramaṃ yaśasyam Vi_100.5b
sauvarṇarājatābhyāṃ ca Vi_79.24a
stutvā tv evaṃ prasannena Vi_98.102a
stokā vā yadi vā bahu Vi_5.184d
striyo 'py etena kalpena Vi_44.45a
striyo rogiṇa eva ca Vi_54.33d
strībālādyavapattau ca Vi_16.18c
strīrogivaracakriṇām Vi_63.50b
strīśūdrapatitānāṃ ca Vi_46.25a
strīhantṝṃś ca na saṃvaset Vi_54.32d
sthānapālān lokapālān Vi_1.16a
sthānāni vividhāni ca Vi_1.15d
sthāpayitvā tathā svake Vi_1.13b
sthāvareṣu vasuṃdhare Vi_23.46b
sthitā mṛte svargasadaḥprayāte Vi_99.15b
sthitā sadā tac chṛṇu lokadhātri Vi_99.8d
sthitā sadāhaṃ madhusūdane ca Vi_99.22d
sthitir yasya bhaved dhruvā Vi_20.22d
sthitiṃ preto na vindati Vi_20.32b
sthitiḥ sudīkṣā ca tathā sunītiḥ Vi_99.5b
snātakavratalope ca Vi_54.29c
snāto 'dhikārī bhavati Vi_64.40a
snātvārkam arcayitvā triḥ Vi_28.51c
spṛśanti bindavaḥ pādau Vi_23.54a
spṛṣṭāny antyaśvavāyasaiḥ Vi_23.41b
spṛṣṭvaitāni na duṣyataḥ Vi_22.84d
svakarma parikīrtayan Vi_28.49d
svakāryadakṣe parakāryadakṣe Vi_99.20c
svadāratuṣṭe nirate ca dharme Vi_99.19a
svadhā titikṣā vasudhā pratiṣṭhā Vi_99.5a
svapne siktvā brahmacārī Vi_28.51a
svamāṃsaṃ paramāṃsena Vi_51.75a
svayam īhitalabdhaṃ tan Vi_18.42c
svayam eva svayaṃbhuvā Vi_15.44d
svayam eva svayaṃbhuvā Vi_51.61b
svayaṃ devena bhāṣitam Vi_100.1b
svarāṣṭro nyāyadaṇḍaḥ syād Vi_3.96a
svargaloke mahīyate Vi_23.60d
svargaṃ gacchaty aputrāpi Vi_25.17c
svargyam āyuṣyam eva ca Vi_100.2b
svavāsinīṃ kumārīṃ ca Vi_67.39a
svasthāne sthāpitā viṣṇo Vi_1.45c
svādhyāyasevāṃ pitṛtarpaṇaṃ ca Vi_59.29c
svādhyāyenāgnihotreṇa Vi_67.44a
svārthasādhanatatparaḥ Vi_93.9b
svāhā ca medhā ca tathaiva buddhiḥ Vi_99.5d
svāhāsvadhāyām atha vādyaśabde Vi_99.15d
sveṣu bhṛtyeṣu caiva hi Vi_67.41b
hantur bhavati kaścana Vi_5.191b
hanyād evāvicārayan Vi_5.190d
haraṃs tāṃ na viduṣyati Vi_24.41d
havyakavyādivegavān Vi_1.7b
hastyaśvānāṃ tathānyeṣāṃ Vi_5.189c
hinasty ātmasukhecchayā Vi_51.68b
himavacchatasaṃkāśaṃ Vi_1.35a
hiraṇyakeśa viśvākṣa Vi_1.52a
hiraṇyaṃ madhusarpiṣī Vi_87.10b
hiṃsraḥ sarvābhisaṃdhakaḥ Vi_93.8d
hīnajātiṃ striyaṃ mohād Vi_26.6a
hṛtkaṇṭhatālugābhiś ca Vi_62.9a
hṛtvā doṣam avāpnuyuḥ Vi_44.45b
hṛdi sarvasya dhiṣṭhitam Vi_97.20d
hotur vastrayugaṃ dadyāt Vi_86.17c