Visnusmrti Based on the edition by V. Krishnamacharya, Madras : The Adyar Library and Research Center, 1964 (in 2 parts). (The Adyar Library Series ; vol. 93,1 + 2) Input by I. Shima, and collated by T. Hayashi in August 1991. Completely revised GRETIL version, 2002. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकामः स्वयम् अर्जितम् Vi_18.43d अकारं चाप्य् उकारं च Vi_55.10a अकृत्वा भैक्षचरणम् Vi_28.52a अक्लेद्यो ऽशोष्य एव च Vi_20.52b अक्षयं परिकीर्तितम् Vi_49.10b अक्षरं त्व् अक्षरं ज्ञेयं Vi_55.18c अग्निजिह्वो दर्भरोमा Vi_1.3c अग्नितुण्डैर् भक्ष्यमाणा Vi_43.34c अग्निना दह्यमानाश् च Vi_43.35a अग्निव्रतं वामदेव्यं बृहच् च Vi_56.27b अग्रतो विकिरन् भुवि Vi_81.22d अघं स केवलं भुङ्क्ते Vi_67.43a अचरं चरम् एव च Vi_97.18b अचलो ऽयं सनातनः Vi_20.52d अच्छेद्यो ऽयम् अदाह्यो ऽयम् Vi_20.52a अजाश्वं मुखतो मेध्यं Vi_23.40a अजिह्मस्याशठस्य च Vi_81.24b अत ऊर्ध्वं त्रयो ऽप्य् एते Vi_27.27a अतस् त्व् अभ्येति तान् एव Vi_20.32c अतिकृच्छ्रं निपातने Vi_54.30b अतिक्रमं व्रतस्याहुर् Vi_28.48c अतिथिभ्यो ऽग्र एवैतान् Vi_67.39c अतिथिर् ब्राह्मणः स्मृतः Vi_67.34b अतिथिर् यस्य भग्नाशो Vi_67.33a अतिथींश् च लभेमहि Vi_73.30b अतिपातकिनस् त्व् एते Vi_34.2a अतीन्द्रिय सुदुष्पार Vi_1.51a अतो न रोदितव्यं हि Vi_20.30c अत्यन्तोपहतात् तथा Vi_23.44b अत्यन्तोपहतानां च Vi_23.42c अत्रैव पशवो हिंस्या Vi_51.64c अथ पुत्रस्य पौत्रेण Vi_15.46c अदत्त्वा यस् तु एतेभ्यः Vi_67.40a अदुःखं कुर्वन्न् अमृतं संप्रयच्छन् Vi_30.47b अदृष्टम् अद्भिर् निर्णिक्तं Vi_23.47c अद्भिर् गात्राणि शुध्यन्ति Vi_22.92a अधर्मेण च यः प्राह Vi_29.7a अधःशायी जितेन्द्रियः Vi_46.24d अधोदृष्टिर् नैकृतिकः Vi_93.9a अधोभुवनवर्तिनम् Vi_1.37d अध्येतव्यं धारणीयं Vi_100.3a अनभ्यर्च्य पितॄन् देवान् Vi_51.75c अनभ्यसूया च तथा Vi_2.17c अनवाप्तं यद् आप्नुयात् Vi_18.43b अनस्ह्थ्नां चैव हिंसायां Vi_50.47c अनातुरः सप्तरात्रम् Vi_28.52c अनादृत्यास् तु यस्यैते Vi_31.9c अनित्यं हि स्थितो यस्मात् Vi_67.34c अनिधायैव तद् द्रव्यम् Vi_23.55c अनिर्देश्यपरीमाणम् Vi_1.40a अनिर्देश्यर्द्धिसंयुतम् Vi_1.40b अनुक्तनिष्कृतीनां तु Vi_54.34a अनुपघ्नन् पितृद्रव्यं Vi_18.42a अनुपातकिनस् त्व् एते Vi_36.8a अनुभूय सुदुःखिताः Vi_43.45b अनुमन्ता विशसिता Vi_51.74a अनुव्रज्याभिवाद्य च Vi_73.32d अनेकपितृकाणां तु Vi_17.23a अनेन krŬantÅÓ चरत प्रियेण Vi_86.16b अनौरसेषु पुत्रेषु Vi_22.43a अन्तरस्थेन हरिणा Vi_1.36c अन्तश् चरसि साक्षिवत् Vi_11.11b अन्तश् चरसि साक्षिवत् Vi_12.7b अन्धकारेषु तिष्ठन्ति Vi_43.40a अन्नशौचं परं स्मृतम् Vi_22.89b अन्नं च नो बहु भवेद् Vi_73.30a अन्नं चैव यथाशक्त्या Vi_67.45c अन्नाद्यजानां सत्त्वानां Vi_50.49a अन्यत्र गतमानसम् Vi_20.42b अन्यथा वादिनो यस्य Vi_8.39c अन्यथा ह्य् अविशुद्धः स्याद् Vi_12.6c अन्वहं चाभिवादनम् Vi_32.15b अपराधेषु चान्येसु Vi_5.195a अपहृत्य बलान् नरः Vi_44.44b अपः समुद्धरेत् सर्वाः Vi_23.44c अपात्रीकरणं कृत्वा Vi_40.2a अपि जायेत सो ऽस्माकं Vi_78.52a अपि जायेत सो ऽस्माकं Vi_85.70a अपि दुष्कृतकर्मणः Vi_57.11d अपि स स्यात् कुले ऽस्माकं Vi_83.21a अप्सु प्रास्य विनष्टानि Vi_27.29c अब्देन स विशुध्यति Vi_28.50d अब्मात्रेणाभिषिक्तस्य Vi_64.41c अभिचारम् अहीनं च Vi_54.25c अभिमन्त्र्यास्य करयोर् Vi_11.10c अमावास्यां न चाश्नीयाद् Vi_61.17c अमुक्तहस्तासु सुतान्वितासु Vi_99.21c अमृतत्वं च गच्छति Vi_15.45b अमेध्यानि दशैतानि Vi_22.84a अयस्कारस्य दातव्यं Vi_86.18a अयाज्ययाजनं कृत्वा Vi_54.25a अयाज्यस्य च याजनम् Vi_48.22d अर्चिष्यन् पितृदेवताः Vi_57.13b अर्थे दुष्परिहार्ये ऽस्मिन् Vi_20.29c अर्थे ऽविशेषिते त्व् एषु Vi_6 42c अर्धिकः कुलमित्रं च Vi_57.16a अर्वाक् सपिण्डीकरणं Vi_21.23a अर्वाक् सपिण्दीकरणात् Vi_20.33a अलक्ष्मीं कालकर्णीं च Vi_48.19c अलक्स्मीः कालकर्णी च Vi_64.41a अलंकारो धृतो भवेत् Vi_17.22b अलिङ्गी लिङ्गिवेषेण Vi_93.13a अलिसंघालकां शुभ्रां Vi_1.22c अवकीर्णिव्रतं चरेत् Vi_28.52d अवगूर्य चरेत् कृच्छ्रम् Vi_54.30a अवधूतम् अवक्षुतम् Vi_23.38b अवशिष्टं तु दंपती Vi_67.41d अवश्यम् याति तिर्यक्त्वं Vi_44.44c अविकार्यो ऽयम् उच्यते Vi_20.53b अविक्रेयस्य विक्रयैः Vi_58.10b अविज्ञातां गतिं याते Vi_1.19a अविज्ञातां तदा गतिम् Vi_1.18d अविभक्तं च भूतेन Vi_97.19a अविशेषेण सर्वेषां Vi_58.9c अव्यक्तनिधनान्य् एव Vi_20.48c अव्यक्तादीनि भूतानि Vi_20.48a अव्यक्तो ऽयम् अचिन्त्यो ऽयम् Vi_20.53a अव्याप्तं चेद् अमेध्येन Vi_23.43c अशक्तं सर्वभृच् चैव Vi_97.17c अशीतिर् यस्य वर्षाणि Vi_54.33a अश्वमेधसहस्रं च Vi_8.36a अश्वमेधसहस्राद् धि Vi_8.36c अश्वमेधेन शुद्ध्येयुर् Vi_35.6a अश्वमेधेन शुध्यन्ति Vi_36.8c अष्टौ ग्रासान् वने वसन् Vi_94.13b असमिद्ध्य च पावकम् Vi_28.52b असंस्कृतप्रमीतानां Vi_81.23a असंस्कृतान् पशून् मन्त्रैर् Vi_51.59a असाव् अहम् इति ब्रुवन् Vi_32.14d असूयकायानृजवे ऽयताय न Vi_29.9c अस्थन्वतां तु सत्त्वानां Vi_50.46a अस्याज्ञया यं मनसा स्मरामि Vi_99.8a अहिंसा गुरुशुश्रूषा Vi_2.16c अहिंसाम् एव तां विद्याद् Vi_51.67c अहोरात्रेक्षणो दिव्यो Vi_1.4a आकराः सर्व एव च Vi_23.48d आक्रम्य सर्वं तु यथा त्रिलोकीं Vi_99.6a आक्रम्य सर्वः कालेन Vi_20.28a आगामिनम् अनर्थं हि Vi_20.46a आ चतुर्विंशतेर् विशः Vi_27.26d आचान्तः शुचिताम् इयात् Vi_23.55d आचारसेविन्य् अथ शास्त्रनित्ये Vi_99.18a आचाराद् ईप्सितां गतिम् Vi_71.91b आचाराद् धनम् अक्षय्यम् Vi_71.91c आचाराद् धन्त्य् अलक्षणम् Vi_71.91d आचाराल् लभते चायुर् Vi_71.91a आचार्यस् त्व् अस्य यां जातिं Vi_30.46a आचार्यं स्वम् उपाध्यायं Vi_22.86a आज्यनासः स्रुवतुण्डः Vi_1.4c आततायिनम् आयान्तं Vi_5.190c आत्मनो वृत्तिम् अन्विच्छन् Vi_57.15c आत्मानं च पशूंश् चैव Vi_51.65c आथर्वणेन हन्तारं Vi_5.192c आददीत यतो ज्ञानं Vi_30.43c आदर्शबिम्बे च तथा स्थिताहम् Vi_99.12d आदिदेवो महायोगी Vi_1.11c आदिष्टी नोदकं कुर्याद् Vi_22.87a आद्यौ तु वितथे दाप्याव् Vi_6 41c आ द्वाविंशात् क्षत्रबन्धोर् Vi_27.26c आनृशंस्यं प्रयोजयन् Vi_67.37d आपद्य् अपि समाचरेत् Vi_51.66d आपूर्यमाणम् अचलप्रतिष्ठं Vi_72.7a आपो वा अमृतं यवाः Vi_48.18b आप्यायन अपां स्थान Vi_1.56a आयसीषु च वट्यन्ते Vi_43.38c आयुष्ये कर्मणि क्षीणे Vi_20.43c आयुः सा हरते भर्तुर् Vi_25.16c आर्जवं लोभशून्यत्वं Vi_2.17a आर्यावर्तस् ततः परः Vi_84.4d आ व्रतस्य समापनात् Vi_22.87b आशासते कुडुम्बिभ्यस् Vi_59.28c आश्रमाचारसंयुक्तान् Vi_1.62a आश्रमाचारसंयुक्तान् Vi_1.63c आश्वासनं कुर्युर् अदीनसत्त्वाः Vi_19.24b आ षोडशाद् ब्राह्मणस्य Vi_27.26a आसूर्यं तांस् तु भुङ्क्ष्महे Vi_80.14d आहर्ता लभते तत्र Vi_5.186c आहुर् धर्मार्थहारकान् Vi_5.193d आहूयाभ्युद्यतां भिक्षां Vi_57.11a आह्वयानम् इव क्षितिम् Vi_1.35d इतरस्य सुता अपि Vi_6 41d इतरान् अपि सख्यादीन् Vi_67.38a इति क्षेत्रं तथा ज्ञानं Vi_97.21a इत्य् एवम् उक्ता वसुधां babhëe Vi_99.7a इत्य् एवम् उक्ता संपूज्य Vi_1.33a इदं पवित्रं मङ्गल्यं Vi_100.2a इदं रहस्यं परमं Vi_100.4c इदं शरीरं वसुधे Vi_96.97a indranÅlaka¬Ãrìhyaæ Vi_1.38a इमं लोकं मातृभक्त्या Vi_31.10a उच्छिष्टं भागधेयं स्याद् Vi_81.23c उच्छिष्टेन तु संस्पृष्टो Vi_23.55a उच्छिष्टोपहतं च यत् Vi_48.20b उच्छेषणं भूमिगतम् Vi_81.24a उच्छ्वसन् न स जीवति Vi_59.25d उज्जहार वसुंधराम् Vi_1.2d उत्कृत्यन्ते तथा क्वचित् Vi_43.42d उत्कोचशुल्कसंप्राप्तम् Vi_58.10a उत्पादकब्रह्मदात्रोर् Vi_30.44a उत्पादयति सावित्र्या Vi_30.46c उत्सृष्टो वृषभो यस्मिन् Vi_86.19a उद्गात्रान्त्रो होमलिङ्गो Vi_1.6a उद्देशतस् ते कथितो Vi_5.194a उद्धृता पृथिवी देवी Vi_1.12c उद्धृताहं त्वया देव Vi_1.45a उद्धृत्य निश्चले स्थाने Vi_1.13a उद्यतासिविषाग्निं च Vi_5.192a उद्वहन्तो द्विजातयः Vi_26.6b उन्निद्रकोकनदचारुकरे वरेण्ये Vi_99.2a उन्निद्रकोकनदनाभिगृहीतपादे Vi_99.2b उन्निद्रकोकनदमध्यसमानवर्णे Vi_99.2d उन्निद्रकोकनदसद्मसदास्थितीते Vi_99.2c उपपातकिनस् त्व् एते Vi_37.36a उपवासव्रतं चरेत् Vi_25.16b उपवीतं कमण्डलुम् Vi_27.29b उपस्थितं गृहे विन्द्याद् Vi_67.35c उपस्पृशंस् त्रिषवणम् Vi_28.50c उपाकर्मोष्ठरुचिरः Vi_1.8c उपांशुः स्याच् छतगुणः Vi_55.19c उभयोः सप्त दातव्या Vi_60.25c उभौ तौ नरकं यातो Vi_54.7c उवाच तां वरारोहे Vi_1.30c उवाच संमुखं देवीं Vi_98.102c ऊर्ध्वं नाभेर् यानि खानि Vi_23.51a ऋणम् अस्मिन् संनयत्य् Vi_15.45a ऋणिकस् तं प्रतिभुवे Vi_6 43c ऋतुत्रयम् उपास्यैव Vi_24.40a ऋतुत्रये व्यतीते तु Vi_24.40c ऋषयः पितरो देवा Vi_59.28a ऋषिर् विप्राणां महिषो मृगाणाम् Vi_48.6b ऋषींश् च सप्त धर्मज्ञान् Vi_1.16c एकरात्रं हि निवसन्न् Vi_67.34a एकव्यूहं चतुर्बाहुं Vi_1.61a एकाक्षरं परं ब्रह्म Vi_55.17a एकाङ्गस्यापि दर्शने Vi_12.6d एकार्णवगतः प्रभुः Vi_1.10d एकार्णवजलभ्रष्टाम् Vi_1.10c एका लिङ्गे गुदे तिस्रस् Vi_60.25a एको ऽश्नीयाद् यद् उत्पन्नं Vi_5.184a एत एव त्रयः सुराः Vi_31.7b एत एव त्रयो ऽग्नयः Vi_31.7d एत एव त्रयो लोका Vi_31.7c एत एव त्रयो वेदा Vi_31.7a एतच् छौचं गृहस्थानां Vi_60.26a एतत्त्रयविसंयुक्तः Vi_55.14a एतद् अक्षरम् एतां च Vi_55.12a एतद् यो वेत्ति तं प्राहुः Vi_96.97c एतन् मांसस्य मांसत्वं Vi_51.78c एतस्मिन्न् एनसि प्राप्ते Vi_28.49a एतं युवानं पतिं वो ददाम्य् Vi_86.16a एतानि गीतानि पुनाति जन्तून् Vi_56.27c एतानि मानस्थानानि Vi_32.16c एतान् विवर्जयेद् यत्नाच् Vi_82.30c एतावद् एव कर्तव्यं Vi_20.37a एतांस् तु श्राद्धकालान् वै Vi_76.2a एतांस् तु श्राद्धकालान् वै Vi_77.7a एते शूद्रेषु भोज्यान्ना Vi_57.16c एतेषाम् एव जन्तूनां Vi_44.45c एतेष्व् अपि च कार्येषु Vi_57.14a एनस्विभिर् निर्णिक्तैर् Vi_54.31a एवम् अभ्यर्च्य तु जपेत् Vi_65.15a एवम् अस्मिन् निरालम्बे Vi_20.22a एवम् उक्तस् तया देव्या Vi_1.46c एवम् उक्तस् तु देवेशः Vi_1.62c एवम् उक्ता वसुमती Vi_1.48a एवं कर्मविशेषेण Vi_45.32a एवं चरति यो विप्रो Vi_28.47a एवं निःसंशयं ज्ञानं Vi_10.13c एवं पातकिनः पापम् Vi_43.45a एवं यज्ञवराहेण Vi_1.12a एवं वराहो भगवान् Vi_1.18a एवंवृत्तस्य नृपतेः Vi_3.97a एवं सा निश्चयं कृत्वा Vi_1.21a एवं हि साक्षिणः पृच्छेद् Vi_8.38a एष शौचस्य ते प्रोक्तः Vi_22.93a एष्टव्या बहवः पुत्रा Vi_85.71a ऐशान्यां कारयेद् दिशि Vi_86.17b ओषध्यः पशवो वृक्षास् Vi_51.63a ओंकारपूर्विकास् तिस्रो Vi_55.15a कण्टेषु दत्तपादाश् च Vi_43.43a कथितं च धरे तव Vi_100.4d कथिताः पङ्क्तिदूषकाः Vi_82.30b कनीन्यग्रसमस्थौल्यं Vi_61.16a कन्या कुर्यात् स्वयं वरम् Vi_24.40b कम्बुकण्ठीं संहतोरूं Vi_1.23c करौ विमृदितव्रीहेस् Vi_11.10a कर्तारं विन्दते ध्रुवम् Vi_20.47d कर्मणा ब्राह्मणा धनम् Vi_54.28b कर्मणां समतिक्रमे Vi_54.29b कर्मपाशवशो जन्तुस् Vi_20.28c कलां नार्हन्ति षोडशीम् Vi_55.20d कलिव्यपेतास्व् अविलोलुपासु Vi_99.22b कल्पाधिषु यथा पुरा Vi_1.2b कल्पे कल्पे सुरेश्वराः Vi_20.24b कल्मषस्यापनुत्तये Vi_52.14d कल्याणचित्ते च सदा विनीते Vi_99.20d कश्यपं वसुधा ततः Vi_1.33b काककङ्कबकादिभिः Vi_43.34b काककङ्कबकादीनां Vi_43.37c käcane ऽस्मिन् वरासने Vi_1.64d का धृतिर् मे भविष्यति Vi_1.19d का धृतिर् मे भविष्यति Vi_1.46b कान्तिः प्रभा कीर्तिर् अथो विभूतिः Vi_99.4c कामतो रेतसः सेकं Vi_28.48a कामं तम् अपि भोजयेत् Vi_67.36d कामं तु गुरुपत्नीनां Vi_32.14a कामः क्रोधस् तथा लोभस् Vi_33.6c कामान् माता पिता चैनं Vi_30.45a काम्यान् आह प्रजापतिः Vi_77.7b कारयेत् सर्वदिव्यानि Vi_9.33c कार्त्तिकं सकलं मासं Vi_78.53c कार्त्तिकं सकलं मासं Vi_89.4a कार्यम् एवं तथा भवेत् Vi_21.22b कालशाकं महाशल्कं Vi_80.14a काले च क्रियया स्वया Vi_55.14b कालेन निधनं गताः Vi_20.26d काले सततयायिनि Vi_20.22b कालो हि दुरतिक्रमः Vi_20.27d किसलयोपमौ Vi_1.25b किंचिद् एव तु विप्राय Vi_50.47a कुटुम्बे ऽतिथिधर्मिणौ Vi_67.37b कुण्डलाभ्यां विराजितम् Vi_1.42d कुब्जखञ्जइकलोचनाः Vi_45.32d कुर्याद् अन्यन् न वा कुर्यान् Vi_55.21c कुर्युश् चान्द्रायणं नराः Vi_37.36b कुर्वन् स्त्रीशूद्रदम्भनम् Vi_93.11d कुर्वाणां प्रभया देवीं Vi_1.28a कुर्वाणां वीक्षितैर् नित्यं Vi_1.27c कुर्वीत कृतवापनः Vi_46.24b कुलान्य् एव नयन्त्य् आशु Vi_26.6c कुले कश्चिन् नरोत्तमः Vi_78.52b कुले कश्चिन् नरोत्तमः Vi_85.70b कुले ऽस्माकं स जन्तुः स्याद् Vi_85.69a कुशाग्रेणापि संष्पृष्टः Vi_20.44c कूटसाक्ष्य् अनृतं वदेत् Vi_8.41b कूटागारप्रमाणैश् च Vi_43.44c कूपवत् कथिता शुद्धिर् Vi_23.46c कूपारामतडागेषु Vi_91.19a कूपे पक्वेष्टकाचिते Vi_23.45b कृच्छ्राण्य् एतानि सर्वाणि Vi_46.24a कृच्छ्रातिकृच्छ्रम् अथ वा Vi_39.2c कृच्छ्रातिकृच्छ्रम् अथ वा Vi_41.5c *कृच्छ्रातिकृच्छ्रं कुर्वीत Vi_54.30c कृतनिर्णेजनांश् चैतान् Vi_54.31c कृतपातकिनः पापाः Vi_43.32a कृतं चाप्य् अकृतं भवेत् Vi_8.41d कृतं वास्य न वाकृतम् Vi_20.41d कृतान्नम् उदकं स्त्रियः Vi_18.44b कृतोपकाराद् आप्तं च Vi_58.10c कृत्वा गृही शक्रपदं प्रयाति Vi_59.29d कृत्वा चैवावसक्थिकाम् Vi_68.49d कृत्वान्यतमम् इच्छया Vi_38.7b कृत्वा सप्तर्षयो ऽमलाः Vi_47.10b कृत्वेदं सचराचरम् Vi_1.18b कृष्टजानाम् ओषधीनां Vi_50.50a कृष्णाजिने तिलान् कृत्वा Vi_87.10a कृष्यमाणा यतस् ततः Vi_43.33b कृष्यमाणाश् च जानुभिः Vi_43.43d केशवं महद् आप्नुयात् Vi_49.8d कौमारं यौवनं जरा Vi_20.49b कौलं खार्जूरपानसे Vi_22.83b क्रकचैः पाट्यमानाश् च Vi_43.35c क्रतुदन्तश् चितीमुखः Vi_1.3b क्रमविक्रमसत्कृतः Vi_1.5b क्रमागतं प्रीतिदायं Vi_58.9a क्रव्याद्भिश् च हतस्यान्यैश् Vi_23.50c क्रिमिभिर् भक्ष्यमाणाश् च Vi_43.40c क्रिया कार्या स्वशक्तितः Vi_20.30d क्रूरं त्वं सर्वदेहिनाम् Vi_13.6b क्वचिच् छीतेन बाध्यन्ते Vi_43.41a क्वचित् क्षिप्यन्ति बानौघैर् Vi_43.42c क्वचित् चामेध्यमध्यगाः Vi_43.41b क्वचित् तैलेन क्वाथ्यन्ते Vi_43.38a क्वचित् पूयम् असृक् क्वचित् Vi_43.39b क्वचित् प्रेताः सुदारुणाः Vi_43.41d क्वचिद् भूतेन tìyante Vi_43.42a क्वचिद् वान्तम् अथाश्नन्ति Vi_43.39a क्वचिद् विष्ठां क्वचिन् मांसं Vi_43.39c क्षत्रियाणां तु वीर्यतः Vi_32.18b क्षत्रियो गृहम् आगतः Vi_67.36b क्षमान्विते क्रोधविवर्जिते च Vi_99.20b क्षमा सत्यम् दमः शौचं Vi_2.16a क्षरन्ति सर्वा वैदिक्यो Vi_55.18a क्षान्त्या शुध्यन्ति विद्वांसो Vi_22.90a क्षीरं दधि च रोचना Vi_23.58d क्षीरे तथा सर्पिषि शाद्बले च Vi_99.14a क्षीरोदम् अथ सागरम् Vi_1.33d क्षीरोदे वसतिस् तस्य Vi_1.32a क्षुधया व्यथमानाश् च Vi_43.36a क्षेत्रक्षेत्रज्ञदेवेश Vi_1.52c क्षेत्रक्षेत्रज्ञविज्ञानं Vi_96.98c क्षेत्रज्ञम् अपि मां विद्धि Vi_96.98a क्षेत्रज्ञम् इति तद्विदः Vi_96.97d क्षेत्रम् इत्य् अभिधीयते Vi_96.97b क्षेत्रापणगृहासक्तम् Vi_20.42a क्षोण्या क्षोणीम् abhëata Vi_1.62d क्षौद्रे तथा दध्नि पुरंध्रिगात्रे Vi_99.14b खड्गेनौदुम्बरेण वा Vi_79.24b खादकश् चेति घातकाः Vi_51.74d ख्यातिर् विशाला च तथानसूया Vi_99.5c गङ्गायाः सिकता धारास् Vi_20.23a गच्छ देवि जनार्दनम् Vi_1.31b गणान्नं गणिकान्नं च Vi_48.21a गतिस् त्वं पुरुषोत्तम Vi_1.58b गन्धो लेपश् च तत्कृतः Vi_23.39b गमयत्य् उत्तमां गतिम् Vi_51.65d गयाशीर्षे वटे श्राद्धं Vi_85.70c गरीयान् ब्रह्मदः पिता Vi_30.44b गरीयो यद् यद् उत्तरम् Vi_32.16d गर्हणां याति साधुषु Vi_55.14d गर्ह्यते ब्रह्मवादिभिः Vi_93.12b गवाम् कण्डूयनं चैव Vi_23.60a गवां ग्रासप्रदानेन Vi_23.60c गवां हि तीर्थे वसतीह गङ्गा Vi_23.61a गायत्रीं शिरसा सह Vi_55.9b गावः पवित्रमङ्गल्यं Vi_23.57c गावः सर्वाघसूदनाः Vi_23.58b गावो वितन्वते य्ज्ञं Vi_23.58a गुणदोषौ विजानता Vi_32.13d गुणवत्सर्वकामीयं Vi_77.9c गुणिद्वैधे द्विजोत्तमान् Vi_8.40d गुरुत्वम् अथ लाघवम् Vi_42.2b गुरुदारेषु कुर्वीत Vi_32.15c गुरुपत्नी तु युवतिर् Vi_32.13a गुरुशुश्रूषया त्व् एव Vi_31.10c गुरुषु त्व् अभ्यतीतेषु Vi_57.15a गुरुं वा बालवृद्धौ वा Vi_5.190a गुरून् भृत्यान् उज्जिहीर्षुर् Vi_57.13a गुरोः प्रेतस्य शिष्यस् तु Vi_22.85a गुल्मवल्लीलतानां च Vi_50.48c गुह्योपनिषदासनः Vi_1.9b gƬhe श्लिष्टे च जानुनी Vi_1.25d गृहस्थ एव यजते Vi_59.27a गृहस्थस् तप्यते तपः Vi_59.27b गृहस्थः शेषभुग् भवेत् Vi_67.42d गृहस्थो नावमानयेत् Vi_59.26d गृहात् प्रतिनिवर्तते Vi_67.33b गृहीतपादां तपसा ज्वलन्तीम् Vi_99.1b गृहे गुराव् अरण्ये वा Vi_51.66a गृह्णातीह यथा वस्त्रं Vi_20.50a गृह्णात्य् एवं नवं देही Vi_20.50c गृह्णीतान्यानि मन्त्रवत् Vi_27.29d गृह्णीयात् साधुतः सदा Vi_57.15d गोचर्ममात्रा सा क्षोणी Vi_5.184c गोपाय मा शेवधिष्टे ऽहम् अस्ति Vi_29.9b गोप्रदानसमं फलम् Vi_67.46d गोमूत्रं गोमयं सर्पिः Vi_23.58c गोषु लोकाः प्रतिष्ठिताः Vi_23.57d गौडी माध्वी च पैष्टी च Vi_22.82a गौर् गजाश्वमरीचयः Vi_23.52b ग्रसिष्णु प्रभविष्णु च Vi_97.19d ग्रामाद् आहृत्य वाश्नीयाद् Vi_94.13a ग्राह्यां प्रजापतिर् मेने Vi_57.11c घृतप्राशो विशोधनम् Vi_50.49d घृतं यवा मधु यवा Vi_48.18a घोरैर् व्याघ्रगणैस् तथा Vi_43.36b चकार जगतीं पुनः Vi_1.11d चण्डालाद्यैश् च दस्युभिः Vi_23.50d चतुरन्ता भवेद् दत्ता Vi_87.9c चतुर्थः समवाप्नुयात् Vi_5.188d चतुर्दश विनश्यन्ति Vi_20.24a चतुष्पादः प्रकीर्तितः Vi_86.15b चन्दनेनैकम् उक्षतः Vi_96.23b चन्द्ररश्मिमनोहरम् Vi_1.34b चन्द्रसूर्यग्रहोपगान् Vi_90.29b चन्द्रानने सूर्यसमानभासे Vi_99.3c चरेत् सांतपनं कृच्छ्रं Vi_38.7c चातुर्वर्ण्यव्यवस्थानं Vi_84.4a चातुर्वर्ण्यस्य शाश्वतान् Vi_1.61d चातुर्वर्ण्यस्य शाश्वतान् Vi_1.63b चामरं व्यजनं मात्रां Vi_65.14a चारुनासां नतभ्रुवम् Vi_1.23b चैतन्याधार निष्क्रिय Vi_1.56b चौरस्यान्नं नवश्राद्धं Vi_48.21c छत्रं यानासने तथा Vi_65.14b छत्रे च शङ्खे च तथैव पद्मे Vi_99.12b छद्मनाचरितं यच् च Vi_93.12c छाद्मिको लोकदाम्भिकः Vi_93.8b छायापत्नीसहायो वै Vi_1.9c छाश्वतं विधिम् आस्थितः Vi_51.59d छुचौ देशे प्रयत्नतः Vi_61.17b छेदने जप्यम् ऋक्शतम् Vi_50.48b छ्राद्धकर्मणि पण्डितः Vi_82.30d छ्राद्धं तु प्रतिवत्सरम् Vi_21.22d जगज् जगाम लोकानाम् Vi_1.18c जगतो ऽस्य समग्रस्य Vi_1.53c जगत्कारणकारणम् Vi_1.61b जगन्निर्माणकारक Vi_1.55d जगाम कश्यपं द्रष्टुं Vi_1.21c जग्ध्वा चैवाहुतं हविः Vi_44.44d जघनं च घनं मध्यं Vi_1.26c जङ्घे विरोमे सुसमे Vi_1.26a जपन्न् उपवसेद् दिनम् Vi_28.53d जपन् व्याहृतिपूर्विकाम् Vi_55.12b जपन् हविष्यभुग्दान्तः Vi_89.4c जपित्वा त्रीणि सावित्र्याः Vi_54.24a जप्येन तपसा तथा Vi_54.28d जप्येनैव तु संसिध्येद् Vi_55.21a जरया वापि मानवम् Vi_20.45d jalakrŬÃruci शुभं Vi_1.2a जलाशयं तत् सकलं Vi_86.19c जलाशयेष्व् अथाल्पेषु Vi_23.46a जातस्य च मृतस्य च Vi_17.17d जातस्य हि ध्रुवो मृत्युर् Vi_20.29a जातानां च स्वयं वने Vi_50.50b जातिभ्रंशकरं कर्म Vi_38.7a जातिस्मरत्वं लभते यदीच्छेत् Vi_56.27d जातेषु च मृतेषु च Vi_22.43b जानन्तो ऽपि हि ये साक्ष्ये Vi_8.37a जानुभ्याम् अवनिं गत्वा Vi_1.44c जायन्ते लक्षणान्विताः Vi_45.32b जायावर्जं हि सर्वस्य Vi_20.39c जीवन्त्य् एते गृहाश्रमात् Vi_59.26b जीवितं धर्मकामौ च Vi_52.16a जुहुयाच् चैव शक्तितः Vi_46.25d जुहोतियजतिक्रियाः Vi_55.18b ज्ञात्वा जातिं धनं वयः Vi_5.195b ज्ञात्वा भूमिं जलानुगाम् Vi_1.1d ज्ञानं चैव यशस्यं च Vi_100.2c ज्ञानं ज्ञेयं ज्ञानगम्यं Vi_97.20c ज्ञानं तपो ऽग्निर् आहारो Vi_22.88a ज्ञेयं चोक्तं समासतः Vi_97.21b ज्ञेयं नित्यं मुमुक्षुणा Vi_96.98d ज्यैष्ठ्यं तत्र न विद्यते Vi_18.41d ज्योतिषाम् अपि तज्ज्योतिस् Vi_97.20a ततस् त्व् आरोपयेच् छिक्ये Vi_10.12a ततः शुद्धः स धर्मतः Vi_10.12d तत् कृष्णं समुदाहृतम् Vi_58.11d तत्तत्कार्यं निवर्तेत Vi_8.41c तत् तद् अस्य व्रतेष्व् अपि Vi_27.28d तत् तद् गुणवते देयं Vi_92.32c तत्त्वात्मानम् अगम्यं च Vi_97.17a तत् पुनीध्वं यवा मम Vi_48.20d तत्प्रधानानि यस्य तु Vi_26.7b तत्र का परिदेवना Vi_20.28d तत्र का परिदेवना Vi_20.46d तत्र का परिदेवना Vi_20.48d तत्र विद्या न वक्तव्या Vi_29.8c तत्राधुना हि देवेश Vi_1.46a तत्स्वहस्तैः प्रसाधयेत् Vi_7.13d तथागतं नावजयन्ति शत्रवः Vi_72.6d तथाघमर्षणं सूक्तं Vi_55.7c तथाध्यात्मिकम् एव वा Vi_30.43b तथानुसरणेन च Vi_35.6d तथा पूर्वकृतं कर्म Vi_20.47c तथा वर्षति वासवे Vi_20.23b तथा वितिमिरा दिशः Vi_1.28b तथा विदितवेद्यानां Vi_1.58a तथाविधम् अवाप्नोति Vi_58.12c तथा वृद्धिम् अवाप्नुयात् Vi_6.40d तथा शुद्धं विपर्यये Vi_14.5b तथा सुवर्णे विमले च रूप्ये Vi_99.10a तथा स्थिता त्वं वरदे तथापि Vi_99.6c तथैकत्र करे दश Vi_60.25b तथैव च वयो ऽधिकाम् Vi_69.17b तथैव द्वादशी शुक्ला Vi_49.10c तद् आनन्त्याय कल्पते Vi_77.7d तद् इत्य् ऋचो ऽस्याः सावित्र्याः Vi_55.11c तद् एनं संशयाद् अस्माद् Vi_10.11c तद् एनं संशयाद् अस्माद् Vi_11.12c तद् एनं संशयाद् अस्माद् Vi_12.8c तद् एनं संशयाद् अस्माद् Vi_13.7c तद् एवाक्षयम् इच्छता Vi_92.32d तद् एवाप्नोत्य् अयत्नेन Vi_51.70c तद्गता मधुसूदनः Vi_1.13d तद्दुःखे यश् च दुःखितः Vi_3.98b तद् देवताः प्रत्यभिनन्दयन्ति Vi_19.23b तद् भैक्ष्यभुग् जपन् नित्यं Vi_53.9c तद्युक्तिप्रतिरूपितैः Vi_7.12d तद्वत् कामा यं प्रविशन्ति सर्वे Vi_72.7c तद्वद् एव शिलागतम् Vi_23.43d तन्मध्ये यो न दृश्येत Vi_12.6a तन्मनाः सुमना भूत्वा Vi_66.16c तपसा च तथा धृतम् Vi_95.15d तपसा वेदवित्तमाः Vi_22.90d तपस्विनां यज्ञहुतां च देहे Vi_99.14d तपोमध्यं तपो ऽन्तं च Vi_95.15c तपोमूलम् इदं सर्वं Vi_95.15a तपो हि दुरतिक्रमम् Vi_95.16d तप्तकृच्छ्रं विशोधनम् Vi_41.5b तप्तकृच्छ्रेण शुध्यति Vi_40.2b तम् अशुद्धं विजानीयात् Vi_14.5a तम् अशुद्धं विनिर्दिषेत् Vi_11.8b तमसः परम् उच्यते Vi_97.20b तम् आचारं निषेवेत Vi_71.90c तयोर् अन्यतरः प्रइति Vi_29.7c तयोर् अपि च कर्तव्यं Vi_77.8c तयोर् अपि च चिन्तयेत् Vi_96.23d तयोः पुण्यफलं समम् Vi_51.76d तस्माच् छ्राद्धं प्रयच्छत Vi_20.34d तस्माच् छ्राद्धं सदा कार्यं Vi_20.36c तस्माच् छ्रेष्ठो गृहाश्रमी Vi_59.27d तस्माच् छ्रेष्ठो गृहाश्रमी Vi_59.28d तस्मात् पुत्त्र इति प्रोक्तः Vi_15.44c तस्मात् पुरुष इत्य् एवं Vi_97.15c तस्मात् सर्वप्रयत्नेन Vi_45.33c तस्मात् सर्वप्रयत्नेन Vi_52.16c तस्मात् सुकृतम् आदाय Vi_67.33c तस्माद् अतिथिर् उच्यते Vi_67.34d तस्माद् अभ्यागतान् एतान् Vi_59.26c तस्माद् एतत् त्रयं ज्ययेत् Vi_33.6d तस्माद् एवं विदित्वैनं Vi_20.53c तस्माद् यज्ञे वधो ऽवधः Vi_51.61d तस्मान् मांसं विवर्जयेत् Vi_51.71d तस्मिन् प्रेते न वाच्यो ऽसौ Vi_5.187c तस्मै न द्रुह्येत् कृतम् अस्य जानन् Vi_30.47d तस्मै मां ब्रूया निधिपाय ब्रह्मन् Vi_29.10d तस्यादाव् एव लक्षयेत् Vi_11.10b तस्याप्य् अन्नं सोदकुम्भं Vi_21.23c तस्यां दानोपवासाद्यम् Vi_49.10a तस्योत्सर्गेण शुध्यन्ति Vi_54.28c तह्ता देहान्तरप्राप्तिर् Vi_20.49c तं चेद् अभ्युदियात् सूर्यः Vi_28.53a तं चेद् रथं नापहरन्ति वाजिनस् Vi_72.6c तं दृष्ट्वा तत्र मध्यस्थं Vi_1.39c तं दृष्ट्वा पुण्डरीकाक्षं Vi_1.44a तं मन्येत पितरं मातरं च Vi_30.47c तं संतारयति पौत्रवत् Vi_15.47d tìyante मुसलैः क्वचित् Vi_43.38b ताद्यमानाश् च किंकरैः Vi_43.37b तानि मेध्यानि निर्दिशेत् Vi_23.51b tÃrÃgaïìhye गगने विमेघे Vi_99.9b तावत् कृत्वेह मारणम् Vi_51.60b तावद् अश्नन्ति पितरो Vi_81.21c तावन् मृद्वारि देयं स्यात् Vi_23.39c तासां प्रणामं सततं च कुर्यात् Vi_23.61d तांश् चारयित्वा त्रीन् कृच्छ्रान् Vi_54.26c तिर्यग्योनौ तथैव च Vi_20.35b तिर्यग्योनौ प्रजायते Vi_93.13d तिर्यग्योनौ प्रपद्यन्ते Vi_43.45c तिर्यञ्चः पक्षिणस् तथा Vi_51.63b तिलैः प्रच्छाद्य वासोभिः Vi_87.8c तिष्ठत्य् अयं देववरो ऽसिताक्षि Vi_99.6b तीर्थानुसरणं दया Vi_2.16d तीर्थानुसरणेन वा Vi_36.8d तुद्यमानाश् च कण्टकैः Vi_43.35b तुलाधारस्य ते लोकास् Vi_10.9c तुलां धारयतो मृषा Vi_10.9d तुलितो यदि वर्धेत Vi_10.12c तुल्या दण्डेन चाप्य् अथ Vi_8.37d तुष्टेषु तुष्टाः सततं भवन्ति Vi_19.23c तूष्णींभूता उदासते Vi_8.37b ते कूटसाक्षिणां पापैस् Vi_8.37c तेन तेन विहीनः स्याद् Vi_52.15c तेन पापेन कर्मणा Vi_93.10d तेन स्वर्गे महीयते Vi_25.15d तेनैव चाज्यं जुहुयाद् Vi_65.15c ते पतन्त्य् अन्धतामिस्रे Vi_93.10c ते ऽपि कालेन नीयन्ते Vi_20.27c तेभ्यो लब्धेन भैक्ष्येण Vi_28.50a तेषाम् अप्य् एतद् आदिशेत् Vi_54.27d तेषां त्वद्भार आहितः Vi_1.47d तेषां स्वर्गे गतिः परा Vi_100.1d ते सर्वे जपयज्ञस्य Vi_55.20c तैर् एव शुक्लतां चन्द्रे Vi_1.36a तैलबिन्दुर् इवाम्भसि Vi_3.97d त्यक्त्वा पूर्वधृतं नरः Vi_20.50b त्यागिनां कुलयोषिताम् Vi_81.23b त्रयोदश्यां समाहितः Vi_78.52d त्रायन्ते मृत्युनोपेतं Vi_20.45c त्रिगुणं तु वनस्थानां Vi_60.26c त्रिपदा चैव गायत्री Vi_55.15c त्रिभिर् एव तु या भुक्ता Vi_5.188a त्रिभिर् वर्षैर् व्यपोहति Vi_53.9d त्रिभिः कृच्छ्रैर् व्यपोहति Vi_54.25d त्रिभ्य एव तु वेदेभ्यः Vi_55.11a त्रिरात्रेणैव शुध्यति Vi_22.87d त्रिवर्गसेवां सततान्नदानं Vi_59.29a त्रिविधं नरकस्येदं Vi_33.6a त्रिसप्ताहाद् अथापि वा Vi_14.4b त्रिः पठेद् आयतप्राणः Vi_55.9c त्रीणि देवाः पवित्राणि Vi_23.47a त्रीणि वर्षाण्य् अतन्द्रितः Vi_55.16b त्रीण्य् आज्यदोहानि रथन्तरं च Vi_56.27a त्वचेवाहिर् विमुच्यते Vi_55.13d त्वत्तो ऽहम् श्रोतुम् इच्छामि Vi_1.49a त्वदर्थं तत्प्रसादतः Vi_1.32d त्वम् अग्ने सर्वभूतानाम् Vi_11.11a त्वम् अम्भः सर्वभूतानाम् Vi_12.7a त्वम् एव धट जानीषे Vi_10.10c त्वम् एव निद्रा जगतः प्रधाना Vi_99.4a त्वम् एव विष जानीषे Vi_13.6c त्वम् एवाग्ने विजानीषे Vi_11.11c त्वम् एवाम्भो विजानीषे Vi_12.7c त्वराक्रोधविवर्जितः Vi_66.16d त्वं गतिर् ब्रह्मवादिनाम् Vi_1.57d त्वं गतिः सर्वदेवानां Vi_1.57c त्वं हि मे परमा गतिः Vi_1.49b त्वां धरे धारयिष्यन्ति Vi_1.47c दक्षिणाहृदयो योग- Vi_1.8a दग्धो वा न विभाव्यते Vi_11.9b दडृशे केशवालयम् Vi_1.39d दण्डकारी नराधमः Vi_5.196d दण्डश् चरति निर्भयः Vi_3.95b दण्डं प्रकल्पयेद् राजा Vi_5.195c दण्ड्यं प्रमोचयन् दण्ड्याद् Vi_5.196a दत्तम् अक्षय्यतां याति Vi_79.24c दत्त्वा स्वर्गम् अवाप्नोति Vi_88.4c दत्त्वैवापहृतं द्रव्यं Vi_52.14a ददर्श मधुसूदनम् Vi_1.40d ददाति यस् तु विप्राय Vi_87.10c दद्याद् अपहरेच् चांशं Vi_17.17c दद्याद् अस्थिमतां वधे Vi_50.47b दद्याद् वर्षं द्विजन्मने Vi_21.23d दद्युस् ते ऽर्थं यथाकृतम् Vi_6 42b dantakëÂhaæ कदाचन Vi_61.17d दमः पवित्रं परमं Vi_72.5a दमेन सर्वम् आप्नोति Vi_72.5c दर्भेषु विकिरश् च यः Vi_81.23d दर्शने प्रत्यये दाने Vi_6 41a दशरात्रेण शुध्यति Vi_22.85d दश वर्षाणि पञ्च च Vi_57.12b दशार्धयुक्तेन रथेन यातो Vi_72.6a दह्यन्ते सर्वपापानि Vi_55.8c दंष्ट्राग्रेण समुद्धृत्य Vi_1.11a दंष्ट्रिणाम् आततायिनाम् Vi_5.189b दातारो नो ऽभिवर्धन्तां Vi_73.28a दानम् इन्द्रियसंयमः Vi_2.16b दाने च विधिबोधिते Vi_64.40d दानेनाकार्यकारिणः Vi_22.90b दारुणेषु तथा क्वचित् Vi_43.40b दासगोपालनापिताः Vi_57.16b दासवर्गस्य तत् पित्र्ये Vi_81.24c दाहेन च भुवः शुद्धिर् Vi_23.57a दिनम् एकम् पयोव्रतः Vi_50.50d दिवसान्ते विसर्जयेत् Vi_13.5d दिवि चन्द्रबृहस्पती Vi_49.9b दिवि तिष्ठन्ति देवताः Vi_19.22b दिव्ये च शुद्धं पुरुषं Vi_14.5c दीप्ते हुताशे विमले च ख्ड्ग Vi_99.12c दीर्घम् आयुर् जिजीविषुः Vi_69.17d दुर्बलाश् च तथापरे Vi_45.33b दुर्विभाव्यमुखाम्बुजम् Vi_1.41b दुष्कृतं तु प्रयच्छति Vi_67.33d दुःखम् अश्नन्ति दारुणम् Vi_43.32d दुःखानि विविधानि च Vi_43.45d दुःखान्वितानां मृतबान्धवानाम् Vi_19.24a दुःस्वप्ननाशं बहुपुण्ययुक्तं Vi_100.5c दुःस्वप्नं दुर्विचिन्तितम् Vi_64.41b दूरस्थं चान्तिके च तत् Vi_97.18d दूषितं केशकीटैश् च Vi_23.38c दृश्येते सहितौ यस्यां Vi_49.9a दृष्टवांस् तां च कश्यपः Vi_1.21d दृष्ट्वा लोकम् अनाक्रन्दं Vi_20.38a दृष्ट्वा श्रियं देवदेवस्य विष्णोर् Vi_99.1a देवतातिथिभृत्यानां Vi_59.25a देवतायतनेषु च Vi_91.19b देवत्वे यातनास्थाने Vi_20.35a देवदेवम् abhëata Vi_1.48b देवदेवे जनार्दने Vi_1.19b देवब्राह्मणपूजनम् Vi_2.17b देवब्राह्मणसंनिधौ Vi_9.33d देवमानुषिकं जगत् Vi_95.15b देव शार्ङ्गधनुर्धर Vi_1.51b देवस्य पार्श्वे तपनीयवर्णे Vi_99.7d देवागारे कथंचन Vi_68.47b देवान् पितॄन् मनुष्यांश् च Vi_67.42a देवा ब्रह्मर्षयश् चैव Vi_20.26c देवाय विनिवेदयेत् Vi_65.14d देवारिबलसूदन Vi_1.49d देवालयेषु ध्वजभूषितेषु Vi_99.10d देवी स्त्रीरूपधारिणी Vi_1.21b देवो वचनम् अब्रवीत् Vi_1.46d देशे न च अशुचौ नार्द्रे Vi_70.17c देहत्यागो ऽनुपस्कृतः Vi_16.18b देहं कर्मनिबन्धनम् Vi_20.50d देहाच् चैव मलाश् च्युताः Vi_23.51d देहिनो ऽस्मिन् यथा देहे Vi_20.49a देहे कुमार्याश् च तथा सुराणां Vi_99.14c दैत्येन्द्रनियुतानि च Vi_20.25b दैवपित्र्याथितेयानि Vi_26.7a दैवे पित्र्ये च कर्मणि Vi_64.40b दौहित्रो ऽपि ह्य् अपुत्रं Vi_15.47c द्रव्यहस्तः कथंचन Vi_23.55b द्वादशैते नृणां मलाः Vi_22.81d द्वारं नाशनम् आत्मनः Vi_33.6b द्विगुणं दण्डम् आवहेत् Vi_5.196b द्विगुणं दातुम् अर्हति Vi_6 43d द्विगुणं ब्रह्मचारिणाम् Vi_60.26b द्विजस्य भार्या शूद्रा तु Vi_26.5a द्विजः शुक्रम् अकामतः Vi_28.51b द्वीपानाम् उदधीनां च Vi_1.15c द्वेष्यश् चास्य न विद्यते Vi_20.43b द्वौ मासौ माघफाल्गुनौ Vi_90.29d धट इत्य् अभिधीयसे Vi_10.10b धनसौभाग्यवर्धनम् Vi_100.2d धनहिंसापरस् तथा Vi_52.17b धनहिंसापरस् तयोः Vi_52.17d धनहिंसां विवर्जयेत् Vi_52.16d धनं शुक्लम् उदाहृतम् Vi_58.9d धनिकच्छन्दतः क्रिया Vi_6 42d धनिकस्याप्य् उपायतः Vi_52.14b dhanikenopapŬita÷ Vi_6 43b धने यस्मात् प्रतिष्ठितौ Vi_52.16b धरे तव विशालाक्षि Vi_1.31a धरे दण्डविधिर् मया Vi_5.194b धर्म एको ऽनुयात्य् एनं Vi_20.40a धर्मकामो जितेन्द्रियः Vi_71.90d धर्मज्ञा ब्रह्मचारिणः Vi_28.48d धर्मतस् त्रातुम् अर्हसि Vi_10.11d धर्मतस् त्रातुम् अर्हसि Vi_11.12d धर्मतस् त्रातुम् अर्हसि Vi_12.8d धर्मतस् त्रातुम् अर्हसि Vi_13.7d धर्मध्वजी सदा लुब्धश् Vi_93.8a धर्मपर्यायवचनैर् Vi_10.10a धर्मम् एकं सहायार्थं Vi_20.38c धर्मयोने वरप्रद Vi_1.54b धर्मव्यपेक्षासु दयान्वितासु Vi_99.22c धर्मशास्त्रम् इदं श्रेष्ठं Vi_100.1a धर्मसत्यमयः श्रीमान् Vi_1.5a धर्मं कुरुत मा चिरम् Vi_20.40d धर्मः सामान्य उच्यते Vi_2.17d धर्माधर्मज्ञ धर्माङ्ग Vi_1.54a धर्मान् निगदतो मम Vi_1.65b धर्मान् वद सनातन Vi_1.48d धर्मार्थम् इति निश्चितम् Vi_93.14d धर्मार्थं न क्वचिद् भवेत् Vi_26.5b धर्मार्थौ यत्र न स्यातां Vi_29.8a धर्मोत्कटे चात्यशनाद् विमुक्ते Vi_99.19b धीरस् तत्र न मुह्यति Vi_20.49d ध्यानयोगेन चार्वङ्गि Vi_1.32c ध्यायेत पुरुषं विष्णुं Vi_97.16c ध्रुवस् तस्य पराजयः Vi_8.39d ध्रुवं जन्म मृतस्य च Vi_20.29b ध्रुवं वाचस्पतिं प्रभुम् Vi_1.58d ध्रुवाक्षर सुसूक्ष्मेश Vi_1.57a न कालस्य प्रियः कश्चिद् Vi_20.43a न क्वचित् सुखम् एधते Vi_51.68d नखिनां शृङ्गिणां चैव Vi_5.189a न गौर् न नरजा मलाः Vi_23.40b न च पर्वतमस्तके Vi_70.17d न च प्राणिवधः स्वर्ग्यस् Vi_51.71c न च स्वर्गं स गच्छति Vi_26.7d न च हव्यं वहत्य् अग्निर् Vi_57.12c न चापथ्यं कथंचन Vi_68.48b न चाप्नोति गृही लोकान् Vi_67.44c न चेहाजायते पुनः Vi_28.47d न चैनं क्लेदयन्त्य् आपो Vi_20.51c न जातु तिष्ठे पुरुषोत्तमेन Vi_99.23b न जुगुप्सेत धर्मवित् Vi_54.31d न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् Vi_51.75d न तत् पुत्रैर् भजेत् सार्धम् Vi_18.43c न तत् फलम् अवाप्नोति Vi_51.77c न तद्भूतं प्रपश्यामि Vi_20.22c न तं द्रुह्येत् कदाचन Vi_30.43d न तं भजेरन् दायादा Vi_17.22c न तादृशं भवत्य् एनो Vi_51.62a न तु तृप्येत् स्वयं ततः Vi_57.13d न तृतीयम् अथाश्नीत Vi_68.48a न तैर् अप्रयतो भवेत् Vi_23.54d न दग्धः सर्वथा यस् तु Vi_11.8c न दद्याल् लोभतः पश्चात् Vi_6.40c न दन्तान्तरवेष्टितम् Vi_23.53d न दानं यशसे दद्यान् Vi_93.14a नदी वेगेन शुध्यति Vi_22.91b नदीषु बहुतोयासु Vi_85.69c नदीः शैलवनस्पतीन् Vi_1.16b न धर्मस्यापदेशेन Vi_93.11a न निर्वपति पञ्चानाम् Vi_59.25c न निवारयितुं शक्तस् Vi_20.46c न नृत्यगीतशीलेभ्यो Vi_93.14c नन्व् असारे नृलोके ऽस्मिन् Vi_20.40c न पातव्या द्विजातिभिः Vi_22.82d न बकव्रतिके पापे Vi_93.7c न भक्षयति यो मांसं Vi_51.73a न भयान् नोपकारिणे Vi_93.14b न भाण्डे भावदूषिते Vi_68.49b न भावदुष्टम् अश्नीयान् Vi_68.49a नमस् ते देवदेवेश Vi_1.49c न मिथ्या जायते क्वचित् Vi_19.22d न मृद्वारिशुचिः शुचिः Vi_22.89d नरकं चैव गच्छति Vi_25.16d नरकं प्रतिपद्यते Vi_76.2d नरः संवत्सरं फलम् Vi_5.184b नवतोयसमुद्भवे Vi_23.45d न वार्य् अपि प्रयच्छेत Vi_93.7a न विदुर् यानि मानवाः Vi_11.11d न विदुर् यानि मानुषाः Vi_10.10d न विदुर् यानि मानुषाः Vi_12.7d न विदुर् यानि मानुषाः Vi_13.6d न विभाज्यं च पुस्तकम् Vi_18.44d न व्यतीताः पितामहाः Vi_20.23d न व्रतं नाप्य् उपोषितम् Vi_25.15b न व्रतेन वियुज्यते Vi_22.86d न शोषयति मारुतः Vi_20.51d न श्मश्रूणि गतान्य् आस्यं Vi_23.53c नश्यन्त इति धारणा Vi_64.41d न सायं प्रातर् आशितः Vi_68.48d न साहसिकदण्डघ्नौ Vi_5.197c न हि प्रतीक्षते मृत्युः Vi_20.41c न हीनाङ्गीं नाधिकाङ्गीं Vi_69.17a न होमा न पुनर् जपाः Vi_20.45b न ह्य् अन्या निष्कृतिस् तेषां Vi_34.2c नाकल्याणं न कल्याणं Vi_96.23c नाकामो दातुम् अर्हति Vi_18.42d नाकाशे न तथोत्थितः Vi_68.46b नाकृत्वा प्राणिनां हिंसां Vi_51.71a नाततायिवधे दोषो Vi_5.191a नातिप्रगे नातिसायं Vi_68.48c नातिसौहित्यम् आचरेत् Vi_68.47d नादद्यात् kulaÂëaï¬ha- Vi_57.14c नादेयीश् च नदीषु च Vi_1.14b नाद्याद् विप्रः कथंचन Vi_51.59b नानाच्छन्दोगतिपथो Vi_1.9a नानादीक्षाभिर् अन्वितः Vi_1.7d नानाविधानां द्रव्याणां Vi_22.93c नानुगन्तुं नरं मृतम् Vi_20.39b नानुशोचितुम् अर्हथ Vi_20.53d नानूच्येत यथाविधि Vi_54.26b नान्यत्रेति कथंचन Vi_51.64d नान्यस्त्रीगो न दुष्टवाक् Vi_5.197b नापहार्यं तु तत् क्वचित् Vi_5.186d नाप्राप्तकालो म्रियते Vi_20.44a नाभिवाद्येह पादयोः Vi_32.13b नारायण जगन्नाथ Vi_1.50a नारीषु नित्यं सुविभूषितासु Vi_99.21a नार्थं किंचित् समाचरेत् Vi_54.31b नावेदविदि धर्मवित् Vi_93.7d नावेदविहितां हिंसाम् Vi_51.66c नाशयध्वं यवा मम Vi_48.19d नाश्नन्ति पितरस् तस्य Vi_57.12a नाश्नन्ति पितृदेवास् तु Vi_26.7c नाश्नीयाद् भार्यया सार्धं Vi_68.46a नास्ति लोके सहायता Vi_20.29d नास्ति स्त्रीणां पृथग्यज्ञो Vi_25.15a नित्यम् आस्यं शुचि स्त्रीणां Vi_23.49a नित्यम् एव महामुनिः Vi_1.20d नित्यस्नानेन पूयन्ते Vi_64.42c नित्यस्नायी जितेन्द्रियः Vi_89.4b नित्यस्नायी न पश्यति Vi_64.42b नित्यं त्रिषवणस्नायी Vi_46.24c नित्यं शुद्धः कारुहस्तः Vi_23.48a नित्यः सततगः स्थाणुर् Vi_20.52c नित्यान् आह प्रजापतिः Vi_76.2b निमेषमात्रं च विना कृताहं Vi_99.23a निम्लोचेद् वाप्य्+अविज्ञानाज् Vi_28.53c नियतास्मिंश् चराचरे Vi_51.67b नियुक्तश् चाप्य् अदण्ड्यानां Vi_5.196c निर्गुणं गुणभोक्तृ च Vi_97.17d निर्गुणं पञ्चविंशकम् Vi_97.16d निर्णोदः सर्वपापानां Vi_48.17c निर्मोकम् इव शेषाहेर् Vi_1.39a निर्हृत्य तु व्रती प्रेतान् Vi_22.86c निवसन्न् आत्मवान् द्विजः Vi_51.66b निषण्णा भव वामोरु Vi_1.64c निहन्ता क्रयविक्रयी Vi_51.74b नीयमानाश् च ते यथा Vi_43.33d नीलपङ्कजपत्राक्षीं Vi_1.22a नीलं वा वृषम् उत्सृजेत् Vi_85.71d नीलाब्जनेत्रे तपनीयवर्णे Vi_99.3a नीलोत्पलयुता दिशः Vi_1.27d नेता चेत् साधु पश्यति Vi_3.95d नैकग्रामीणम् अतिथिं Vi_67.35a नैकस्मिन् बहवस् तथा Vi_68.46d नैनं छिन्दन्ति शस्त्राणि Vi_20.51a नैनं दहति पावकः Vi_20.51b नोच्छिष्टं कुर्वते मुख्या Vi_23.53a नोच्छिष्टो न दिवा सुप्यात् Vi_70.17a नोपकुर्यान् नरः शोचन् Vi_20.37c नोपेयाद् गुर्विणीं नारीं Vi_69.17c नौशधानि न मन्त्राश् च Vi_20.45a पक्वेष्टकचितानि च Vi_23.41d पक्षिजग्धं गवा घ्रातम् Vi_23.38a पञ्चगव्यं न्यसेत् पश्चान् Vi_23.45c पञ्चगव्यं पिबेच् छूद्रो Vi_54.7a पणानां द्वे शते सार्धे Vi_4.14a पण्यं यच् च प्रसारितम् Vi_23.48b पतितेभ्यस् तथा द्विषः Vi_57.14d पतिव्रतासु प्रियवादिनीषु Vi_99.21b पतिं शुश्रूषते यत् तु Vi_25.15c पत्यौ जीवति यः स्त्रीभिर् Vi_17.22a पत्यौ जीवति या योषिद् Vi_25.16a पत्रैर् एव च युक्तिभिः Vi_7.12b पदन्यासैर् वसुमतीं Vi_1.29a पद्मनाभ हृषीकेश Vi_1.50c पन्था देया नृपस् त्व् एषां Vi_63.50c पन्थानश् च विशुध्यन्ति Vi_23.40c पप्रच्छ देवीं वसुधा प्रहृष्टा Vi_99.1d परपूर्वासु भार्यासु Vi_22.43c परमेष्ठी प्रजापतिः Vi_55.11d परलोकं च नीयते Vi_20.28b परस्परम् अथाश्नन्ति Vi_43.41c पराकं च तथा कुर्युर् Vi_37.36c परान्नपानं लिप्सन्तस् Vi_43.37a परेषाम् अन्त्यकर्म च Vi_54.25b पल्वलेषु च पाल्वल्यः Vi_1.14c पवनक्षोभसंजात- Vi_1.34c पवित्रम् ऋषिभिर् धृतम् Vi_48.17d पवित्राणां तथा जप्ये Vi_64.40c पवित्राणि जपेन् नित्यं Vi_46.25c पशुजानुर् महाकृतिः Vi_1.5d पशुपक्षिमृगाद्यांश् च Vi_1.17c पश्येच् चेज् जीवतो मुखम् Vi_15.45d पाणिना शकलेन वा Vi_94.13d पाण्डुरं खगमागम्यम् Vi_1.37c पातालसप्तकं चक्रे Vi_1.15a पादं पादम् अदूदुहत् Vi_55.11b पादाभ्यङ्गं सदीपकम् Vi_67.46b पादाव् अतिमनोरमौ Vi_1.26b पापं कृत्वा व्रतं चरेत् Vi_93.11b पापानाम् अपनुत्तये Vi_54.34b पायसेन समाचरेत् Vi_78.53b पार्श्विकद्यूतचौर्याप्त- Vi_58.11a पिण्डतोयप्रदायिनः Vi_20.32d पितरं त्रायते सुतः Vi_15.44b पितरं मातरं गुरुम् Vi_22.86b पिता पुत्रस्य जातस्य Vi_15.45c पितापुत्रौ विजानीयाद् Vi_32.17c पितृतो ऽंशप्रकल्पना Vi_17.23b पितृदैवतकर्मणि Vi_51.64b पितृभक्त्या तु मध्यमम् Vi_31.10b पितृमातृप्रदर्शिताः Vi_16.17b पितृमेधं समाचरन् Vi_22.85b पितृलोकगतश् चान्नं Vi_20.34a पितृलोकगतस्यास्य Vi_20.34c पितृवेश्मनि या कन्या Vi_24.41a पितॄणाम् अन्नपानं तत् Vi_86.20c पितॄणाम् आत्मनश् च यः Vi_59.25b पितॄणाम् उपतिष्ठते Vi_77.9d पितॄंस् तस्योपतिस्ठति Vi_86.19d पित्रा भुक्तं तु यद् द्रव्यं Vi_5.187a पिबत्य् अथ जलाशये Vi_86.19b पिबेन् näjalinà तोयं Vi_68.47c पिशाचोरगगन्धर्व- Vi_1.17a पिशुनं चैव राजसु Vi_5.192d pŬyamÃnÃÓ च तृष्णया Vi_43.35d pŬyamÃnÃs तथा यन्त्रैः Vi_43.43c पीतवाससमक्षोभ्यं Vi_1.42a पीनोरुजघनस्थलाम् Vi_1.23d पुटेनैव पलाशेन Vi_94.13c पुण्डरीकाक्षं अच्युतम् Vi_1.60b पुत्रेण लोकान् जयति Vi_15.46a पुनर् माम् इत्य् ऋचं जपेत् Vi_28.51d पुनस् तं हारयेल् लोहं Vi_11.9c पुनः संस्कारकर्ता च Vi_91.19c पुनीध्वं च यवा मम Vi_48.21d पुनीध्वं च यवा मम Vi_48.22f पुन्नाम्नो नरकाद् यस्मात् Vi_15.44a पुरम् आक्रम्य सकलं Vi_97.15a पुरस्ताद् अनुचोदिताम् Vi_57.11b पुराण पुरुषोत्तम Vi_1.51d पुराणपुरुषोत्तम Vi_1.56d पुरुषस् तु निरङ्कुशः Vi_52.15b पुरुषैर् भूर् यथाविधि Vi_5.188b पुष्टिस् तथासां रजसि प्रवृद्धा Vi_23.61b पुष्टिः श्राद्धे कृते ध्रुवम् Vi_20.36b पुष्पितानां च वीरुधाम् Vi_50.48d पुष्पेषु शुक्लेषु च पर्वतेषु Vi_99.16c पूजयित्वा ततः पश्चाद् Vi_67.42c पूजयित्वाथ कश्यपः Vi_1.30b पूजयित्वा यथान्यायम् Vi_73.32c पूयगन्धि सुदारुणम् Vi_43.39d पूयशोणितगन्धेन Vi_43.36c पूर्णविंशतिवर्षेण Vi_32.13c पूर्णे चानस्य् अनस्थ्नां तु Vi_50.46c पूर्णोदकुम्भेषु सचामरेषु Vi_99.13a पूर्वं भुङ्क्ते ऽविचक्षणः Vi_67.40b पूर्वाह्णे चापराह्णिकम् Vi_20.41b पृच्छामि कश्यपं गत्वा Vi_1.20a पृच्छाम्य् अहं ते वसतिं विभूतेः Vi_99.6d पृथिवी नात्र संशयः Vi_87.9d पृथिव्यां सर्वतीर्थानां Vi_35.6c पृश्निगर्भं धृतार्चिषम् Vi_1.59d पैतृकं तु यदा द्रव्यम् Vi_18.43a पौत्रदौहित्रयोर् लोके Vi_15.47a पौत्रेणानन्त्यम् अश्नुते Vi_15.46b पौर्णमासी तु महती Vi_49.9c पौर्णमास्यां तथैव च Vi_49.8b प्रकाशं वाप्रकाशं वा Vi_5.191c प्रकीर्णपातके ज्ञात्वा Vi_42.2a प्रकृतान्नं यथाशक्ति Vi_67.38c प्रक्षाल्य भङ्क्त्वा तज् जह्याच् Vi_61.17a प्रच्छन्नपापा जप्येन Vi_22.90c प्रच्छन्ना वा प्रकाशा वा Vi_16.17c प्रजासुखे सुखी राजा Vi_3.98a प्रजास् तत्र विवर्धन्ते Vi_3.95c प्रतिज्ञां स जयी भवेत् Vi_8.39b प्रतिरूपकसाहसैः Vi_58.11b प्रतिश्रयं तथा शय्यां Vi_67.46a प्रत्यक्षदेवेषु परोक्षदेवाः Vi_19.23d प्रत्येकदानेनाप्नोति Vi_67.46c प्रथमः साहसः स्मृतः Vi_4.14b प्रददाति गृहस्थश् च Vi_59.27c प्रदद्याद् आसनोदके Vi_67.45b प्रपन्नास्मि जगन्नाथ Vi_1.58c प्रबुद्धे पद्मसंभवे Vi_1.1b प्रभवत्य् आत्मनः सदा Vi_24.40d प्रभायुता नखास् ताम्रा Vi_1.27a प्रभूतम् उपतिष्ठति Vi_86.20d प्रयतश् च शुचिर् भूत्वा Vi_66.16a प्रययौ केशवं द्रष्टुं Vi_1.33c प्रवदन्ति मनीषिणः Vi_51.78d प्रवर्ग्यावर्तभूषणः Vi_1.8d प्रविधानशतैर् अपि Vi_20.46b प्रविशेयुर् हुताशनम् Vi_34.2b प्रसमीक्ष्य निवर्तेत Vi_51.72c प्रसह्य हरते जनम् Vi_20.43d प्रसूतासु मृतासु च Vi_22.43d प्रस्रवे च शुचिर् वत्सः Vi_23.49c प्राक्छाये कुञ्जरस्य च Vi_78.53d प्राग्रात्रापररात्रेषु Vi_97.16a प्राग्वंषकायो द्युतिमान् Vi_1.7c प्राजापत्यम् अनिच्छया Vi_38.7d प्राणत्यागाद् अनन्तरम् Vi_43.32b प्राणायामं द्विजः कुर्यात् Vi_55.8a प्राणायामः स उच्यते Vi_55.9d प्राणायामाः परं तपः Vi_55.17b प्राणायामेन शुध्यति Vi_50.47d प्राणायामैर् द्विजस्य तु Vi_55.8d प्राणिनाम् अथ सर्वेषां Vi_23.42a प्राणिनां न चिकीर्षति Vi_51.69b प्राणिहिंसापरो यस् तु Vi_52.17a प्रातर्भूत्वा च यतवाग् Vi_61.16c प्रातःस्नायी भवेन् नित्यं Vi_90.29c प्रातिभाव्यं विधीयते Vi_6 41b प्राप्तकालो न जीवति Vi_20.44d प्राप्तवन्तः परं स्थानं Vi_47.10c प्राप्तं च सह भार्यया Vi_58.9b प्राप्नुवन्त्य् उच्छ्रितीः पुनः Vi_51.63d प्रायश्चित्तम् अभोजनम् Vi_54.29d प्रायश्चित्तमहाघोणः Vi_1.5c प्रायश्चित्तं चिकीर्षन्ति Vi_54.27a प्रायश्चित्तं ततः कुर्यात् Vi_52.14c प्रायश्चित्तं तु कारयेत् Vi_39.2d प्रायश्चित्तं प्रकल्प्येत् Vi_54.34d प्रायश्चित्तं बुधः कुर्याद् Vi_42.2c प्रायश्चित्तं विशोधनम् Vi_41.5d प्रायश्चित्तं समाचरेत् Vi_45.33d प्रायश्चित्तार्धम् अर्हन्ति Vi_54.33c प्रावृट्काले ऽसिते पक्षे Vi_78.52c प्रासादमालासु च पाण्डुरासु Vi_99.10c प्रेतलोकगतस्यान्नं Vi_20.33c प्रेतस्य श्राद्धकर्तुश् च Vi_20.36a प्रेतस्यात्मन एव च Vi_20.37d प्रेताहारैः समं तत्र Vi_22.85c प्रेतो भवति यो मृतः Vi_20.33b प्रेत्य चेह च निष्कृतिम् Vi_51.60d प्रेत्य चेह च शाश्वतम् Vi_30.44d प्रेत्य स्वर्गे महीयते Vi_3.98d प्रेत्येह चेदृशो विप्रो Vi_93.12a प्रोक्ता संवत्सरे तु सा Vi_49.9d प्रोक्षणेनैव पुस्तकम् Vi_23.56b प्रोच्यते तत्त्वचिन्तकैः Vi_97.15d फलदानां तु वृक्षाणां Vi_50.48a फलपुष्पोद्भवानां च Vi_50.49c फलमूलाशनैर् दिव्यैर् Vi_51.77a फलावलीसमुद्भूत- Vi_1.38c फलेषु रम्येषु सरिद्वरासु Vi_99.16d फल्गुपात्रेण चाप्य् अथ Vi_79.24d बकव्रतपरो द्विजः Vi_93.9d बन्धुजीवाधरां शुभाम् Vi_1.22d बलात् कारं विना कृता Vi_5.185d बहवश् चेत् प्रतिभुवो Vi_6 42a बहिर् अन्तश् च भूतानाम् Vi_97.18a बहिर् एतत् त्रिकं द्विजः Vi_55.13b बहुत्वं प्रतिगृह्णीयात् Vi_8.40a बहु देयं च नो ऽस्त्व् इति Vi_73.28d बहूनां प्रेक्षमाणानां Vi_68.46c बहूनीन्द्रसहस्राणि Vi_20.25a बान्धवानाम् अशौचे तु Vi_20.32a बान्धवैस् तस्य किं कार्यं Vi_20.31c बालघ्नांश् च कृतघ्नांश् च Vi_54.32a बालधूर्तम् अधर्मं च Vi_48.22a बालो वाप्य् ऊनषोडशः Vi_54.33b बाह्यानां सिद्धिकारणम् Vi_16.18d बीजौषधिमहाफलः Vi_1.6b बुद्धिर् ज्ञानेन शुध्यति Vi_22.92d बृहतां बृंहणाज्ञेय Vi_1.55a बैडालव्रतिके द्विजे Vi_93.7b बैडालव्रतिको ज्ञेयो Vi_93.8c ब्रध्नस्याप्नोति विष्टपम् Vi_15.46d ब्रह्मघ्नां ये स्मृता लोका Vi_10.9a ब्रह्मचर्यम् अतन्द्रितः Vi_28.47b ब्रह्मचर्ये व्यवस्थिता Vi_25.17b ब्रह्मचारी यतिर् भिक्षुर् Vi_59.26a ब्रह्मजन्म हि विप्रस्य Vi_30.44c ब्रह्मभूतम् अमावास्यां Vi_49.8a ब्रह्मरात्र्यां व्यतीतायां Vi_1.1a ब्रह्मलोकं समाश्नुते Vi_31.10d ब्रह्मशीर्षो महातपाः Vi_1.3d ब्रह्मा चैव प्रजापतिः Vi_55.18d ब्रह्मा देवानां पदवीः कवीनाम् Vi_48.6a ब्रह्मा रुद्रस् तथैव च Vi_47.10d ब्राहमणान्तरितं भैक्ष्यम् Vi_23.48c ब्राह्मणस् तु तयोः पिता Vi_32.17d ब्राह्मणस् तु सुरां पिबेत् Vi_54.7b ब्राह्मणं दशवर्षं च Vi_32.17a ब्राह्मणं वा बहुश्रुतम् Vi_5.190b ब्राह्मणानाम् अकल्पयन् Vi_23.47b ब्राह्मणानां परीवादं Vi_48.22e ब्राह्मणानां प्रसादेन Vi_19.22a ब्राह्मणानुमतो यथा Vi_42.2d ब्राह्मणापशदा ह्य् एते Vi_82.30a ब्राह्मणाभिहितं वाक्यं Vi_19.22c ब्राह्मणार्थे गवार्थे वा Vi_16.18a ब्राह्मणांश् च विसर्जयेत् Vi_73.32b ब्राह्मणांश् चात्र भोजयेत् Vi_86.18d ब्राह्मणेषु क्षमान्वितः Vi_3.96d ब्राह्मणो नात्र संशयः Vi_55.21b ब्राह्मण्याच् च परित्यक्तास् Vi_54.27c ब्रूहि मे भगवन् धर्मांश् Vi_1.61c भक्तवत्सल पावन Vi_1.57b भक्षयेद् दन्तधावनम् Vi_61.16d भग्नपृष्ठशिरोग्रीवाः Vi_43.44a भजमानाः पतन्ति ते Vi_17.22d भयाद् वा पातयेद् यस् तु Vi_11.9a भवन्त्य् आर्यविगर्हिताः Vi_27.27d भागधेयं प्रचक्षते Vi_81.24d भार्यातिक्रमिणं चैव Vi_5.193a भार्यात्वम् उपयान्ति ताः Vi_44.45d भार्या यत्राग्नयो ऽपि वा Vi_67.35d भाविनी ते यथा धृतिः Vi_1.31d भीमानां सदृशाननैः Vi_43.37d भुक्तवत्सु च विप्रेषु Vi_67.41a भुक्तवत्सु च विप्रेसु Vi_67.36c भुक्तं सम्यग् यदा तु यत् Vi_5.186b भुक्त्याचारेण धर्मतः Vi_5.187b भुक्त्या प्राप्तं हि तस्य तत् Vi_5.187d भुजङ्गाभोगवेष्टिताः Vi_43.43b भुजङ्गैर् वृश्चिकैस् तथा Vi_43.34d भुञ्जानो न स जानाति Vi_67.40c भुञ्जीयातां ततः पश्चाद् Vi_67.41c भूतग्रामं चतुर्विधम् Vi_1.17d भूतभव्यभवद्रूपं Vi_97.19c भूतान्य् अतिथयस् तथा Vi_59.28b भूतिकामैर् नरैः सदा Vi_100.3d भूतिकामो नरः सदा Vi_100.4b भूत्वा भूतहितार्थिना Vi_1.12b भूमण्डलम् इवापरम् Vi_1.35b भूमिष्ठम् उदकं पुण्यं Vi_23.43a भूय एवाथ तं नरम् Vi_10.12b भूयस् त्व् आरोपयेन् नरम् Vi_10.13b भूर् भुवः स्वर् इतीति च Vi_55.10d भृङ्गारपात्रेषु मनोहरेषु Vi_99.13c भृत्यान् गृह्याश् च देवताः Vi_67.42b भृशदण्डश् च शत्रुषु Vi_3.96b भोजनं बहुसर्पिष्कं Vi_86.18c भोजयेत् सह भार्यया Vi_67.38d भोजयेत् सह भृत्यैस् ताव् Vi_67.37c भोजयेद् अविचारयन् Vi_67.39d भोजयेद् यस् तु योगिनम् Vi_83.21b भौमिकैस् ते समा ज्ञेया Vi_23.54c मकारं च प्रजापतिः Vi_55.10b मक्षिका विप्रुषश् छाया Vi_23.52a मङ्गल्यं परमं गवाम् Vi_23.59b मङ्गल्यं परमं दमः Vi_72.5b मणिशृङ्ग इवोदितः Vi_1.9d मत्ते गजेन्द्रे तुरगे प्रहृष्टे Vi_99.11b मदीयां वहते चिन्तां Vi_1.20c मद्भक्त एतद्विज्ञाय Vi_97.21c मद्भावायोपपद्यते Vi_97.21d मद्यानि ब्राह्मणस्य च Vi_22.84b मधुकैटभसूदन Vi_1.54d मधुपर्के च यज्ञे च Vi_51.64a मधूत्कटेन यः श्राद्धं Vi_78.53a मध्यमः पञ्च विज्ञेयः Vi_4.14c मनवश् च चतुर्दश Vi_20.24d मनसा दुर्विचिन्तितम् Vi_48.19b मनसा पृथिवी तदा Vi_98.102b मनः सत्येन शुध्यति Vi_22.92b मनुजेष्व् अथ का कथा Vi_20.25d मनोवशेनार्यपथानुवर्तिना Vi_72.6b मन्त्र मन्त्रवहाचिन्त्य Vi_1.53a मन्त्रैस् तु संस्कृतान् अद्याच् Vi_51.59c मन्त्रोहेण यथान्यायं Vi_75.7c मन्युस् तन् मन्युम् ऋच्छति Vi_5.191d मया ज्ञाता शुभानने Vi_1.32b मया प्रसन्नेन जगद्धितार्थं Vi_100.5a मलिनीकरणीयेषु Vi_41.5a महतो ऽप्य् एनसो मासात् Vi_55.13c महत्सु च न दूषणम् Vi_23.46d महद् दुःखम् अवाप्नोति Vi_52.17c महापातकिनस् त्व् इमे Vi_35.6b महापातकिनो यथा Vi_36.8b महाप्रभावे जगतः प्रधाने Vi_99.3d महाबलपराक्रम Vi_1.50d महामन्त्रमयो महान् Vi_1.8b महायोगबलोपेतं Vi_1.59c महारौरवसंज्ञितम् Vi_54.7d महाव्याहृतयो ऽव्ययाः Vi_55.15b महासांतपनेन वा Vi_40.2d महीं सागरपर्यन्तां Vi_1.10a मा च याचिष्म कंचन Vi_73.30d मातापित्रोर् अशुश्रूषां Vi_48.20c मातामहानाम् अप्य् एवं Vi_75.7a माधूकम् ऐक्षवं टाङ्कं Vi_22.83a मानुषस् तोल्यते त्वयि Vi_10.11b मानुषस् त्वयि मज्जति Vi_12.8b मानुषः शुद्धिम् इच्छति Vi_11.12b मानुषः शुद्धिम् इच्छति Vi_13.7b मानुष्ये च तथाप्नोति Vi_20.35c मान्यः स्नातश् च भूपतेः Vi_63.50d मा रधाम द्विषते सोम राजन् Vi_86.16d मारुतेनैव शुध्यन्ति Vi_23.41c mÃrjanopäjanair वेश्म Vi_23.56a मार्जारश् च सदा शुचिः Vi_23.52d मासम् अश्नीत यावकम् Vi_39.2b मासं गोष्ठे पयः पीत्वा Vi_54.24c मा हास्महि प्रजया मा तनूभिर् Vi_86.16c मां ब्रूया अवीर्यवती तथा स्याम् Vi_29.9d मां स भक्षयितामुत्र Vi_51.78a मांसम् उत्पद्यते क्वचित् Vi_51.71b मांसं वार्ध्रीणसस्य च Vi_80.14b मांसानि च न खादेद् यस् Vi_51.76c मुकुटेनार्कवर्णेन Vi_1.42c मुच्यते ऽसत्प्रतिग्रहात् Vi_54.24d मुन्यन्नानां च भोजनैः Vi_51.77b मूत्रं वि कर्णविण्नखाः Vi_22.81b मूर्छमानाः पदे पदे Vi_43.36d मृगहन्तुर् धनार्थिनः Vi_51.62b मृणालकोमलौ बाहू करौ Vi_1.25a मृतपञ्चनखात् कूपाद् Vi_23.44a मृतस्येह जना यतः Vi_20.30b मृते भर्तरि साध्वी स्त्री Vi_25.17a मृतो ऽपि बान्धवः शक्तो Vi_20.39a मृत्तोयैः शुध्यते शोध्यं Vi_22.91a मृत्प्रक्षेपेण शुध्यति Vi_23.38d मृत्युर् आदाय गच्छति Vi_20.42d मृदस् तिस्रस् तु पादयोः Vi_60.25d मृदि स्थिताहं च नवोद्धृतायाम् Vi_99.13d मृद्भिर् अद्भिश् च कारयेत् Vi_23.42b मृद्वीकारसमाध्वीके Vi_22.83c मृन्मनो vÃryupäjanam Vi_22.88b मृष्टाशने चातिथिपूजके च Vi_99.18d मेखलाम् अजिनं दण्डम् Vi_27.29a मेघे तथा लम्बपयोधरे च Vi_99.9c मेघेन्द्रचापशम्पाद्यान् Vi_1.17e मेधाविनं ब्रह्मचर्योपपन्नम् Vi_29.10b मैत्रो ब्राह्मण उच्यते Vi_55.21d मैरेयं नारिकेलजम् Vi_22.83d मौनात् सत्यं विशिष्यते Vi_55.17d म्रियते तत्र तल्लेख्यं Vi_7.13c म्रियमाणांश् च बान्धवान् Vi_20.38b य आचामयतः परान् Vi_23.54b य आवृणोत्य् अवितथेन कर्णाव् Vi_30.47a य इदं पठते नित्यं Vi_100.4a यक्षराक्षसमानुषान् Vi_1.17b यच् च वाचा प्रशस्यते Vi_23.47d यच् चास्ति दयितं गृहे Vi_92.32b यजेत वाश्वमेधेन Vi_85.71c यजेयुर् गोसवेन वा Vi_37.36d यज्ञमूर्ते निरञ्जन Vi_1.52b यज्ञशिष्टाशनं ह्य् एतत् Vi_67.43c यज्ञार्थं निधनम् प्राप्ताः Vi_51.63c यज्ञार्थं पशवः सृष्टाः Vi_51.61a यज्ञार्थेषु पशून् हिंसन् Vi_51.65a यज्ञांश् च विविधांस् तथा Vi_1.17f यज्ञेन तपसा तथा Vi_67.44b यज्ञे वरे स्नातशिरस्य् अथापि Vi_99.16b यज्ञो हि भूत्यै सर्वस्य Vi_51.61c यतीनां तु चतुर्गुणम् Vi_60.26d यतो भवति निर्णयः Vi_10.13d यत् करोत्य् एकरात्रेण Vi_53.9a यत् किंचित् कुरुते नरः Vi_58.12b यत् किंचिन् मनसेच्छति Vi_72.5d यत्र+ऋणी धनिको वापि Vi_7.13a यत्र क्वचन गामिनम् Vi_20.40b यत्र क्वचन दर्पितः Vi_86.20b यत्र यत्राभिजायते Vi_52.15d यत्र श्यामो लोहिताक्षो Vi_3.95a यत् सूत्रं या च मेखला Vi_27.28b यथाकालम् असंस्कृताः Vi_27.27b यथा केसरिणः शिशोः Vi_1.26d यथा ते ब्रह्मचारिणः Vi_25.17d यथा त्व् अतिथिपूजनात् Vi_67.44d यथा धेनुसहस्रेषु Vi_20.47a यथाविधेन द्रव्येण Vi_58.12a यथाविध्य् उपनाययेत् Vi_54.26d यथाश्वमेधः kraturàVi_55.7a यथासंख्यं द्विजातयः Vi_62.9b यथास्थानं विभज्यापस् Vi_1.13c यथैवैका तथा सर्वा Vi_22.82c यदि त्व् अतिथिधर्मेण Vi_67.36a यदि स्याद् राहुदर्शनम् Vi_77.8d यदीच्छेच् छाश्वतं पदम् Vi_65.15d यदीच्छेद् विपुलान् भोगांश् Vi_90.29a यद् उत्पादयतो मिथः Vi_30.45b यद् गर्हितेनार्जयन्ति Vi_54.28a यद् दुष्चरं यद् दुरापं Vi_95.16a यद् दूरं यच् च दुष्करम् Vi_95.16b यद् ध्यायति यत् कुरुते Vi_51.70a यद् ब्राह्मणास् तुष्टतमा वदन्ति Vi_19.23a यद् यत् परेभ्यस् त्व् आदद्यात् Vi_52.15a यद् यद् इष्टतमं लोके Vi_92.32a यद्य् अस्य विहितं चर्म Vi_27.28a यद्य् एको ऽपि गयां व्रजेत् Vi_85.71b यद् योनाव् इह जायते Vi_30.45d यद् वा तद् वा परद्रव्यम् Vi_44.44a यन् मांसपरिवर्जनात् Vi_51.77d यन् मे किंचन दुष्कृतम् Vi_48.18d यम् अर्थं प्रतिभूर् दद्याद् Vi_6 43a यमस्य पुरुषैर् घोरैः Vi_43.33a यम् एव विद्याः शुचिम् अप्रमत्तं Vi_29.10a ययोर् निक्षिप्त आधिस् तौ Vi_5.185a यवो ऽसि धान्यराजो ऽसि Vi_48.17a यशोवित्तहरान् अन्यान् Vi_5.193c यश् चात्मानं निवेदयेत् Vi_57.16d यश् चाधर्मेण पृच्छति Vi_29.7b यस् ताम् अभ्यवमन्यते Vi_57.12d यस् तु कृष्णाजिनं दद्यात् Vi_87.8a यस् ते न द्रुह्येत् कतमच् च नाह Vi_29.10c यस्मात् तस्माद् धारयन्तं Vi_1.37a यस्मिन् देशे न विद्यते Vi_84.4b यस्मिन् यस्मिन् विवादे तु Vi_8.41a यस्य चौरः पुरे नास्ति Vi_5.197a यस्य पश्येद् द्विसप्ताहात् Vi_14.4a यस्य भुक्तिः फलं तस्य Vi_5.185c यस्य मांसम् इहाद्म्य् अहम् Vi_51.78b यस्य यत् पैतृकं रिक्थं Vi_17.23c यस्य संवत्सरात् कृतं Vi_21.23b यस्यैते त्रय आदृताः Vi_31.9b यस्योचुः साक्षिणः सत्यां Vi_8.39a यः पचत्य् आत्मकारणात् Vi_67.43b यः सदाचारवान् नरः Vi_71.93b याचितारश् च नः सन्तु Vi_73.30c यादृशं भवति प्रेत्य Vi_51.62c यान्य् अधस्तान्य् अमेध्यानि Vi_23.51c याम्यं पन्थानम् आसाद्य Vi_43.32c याम्यं हि यातनादुःखं Vi_64.42a याम्यः पन्था विरुध्यते Vi_20.39d यावज् जीवं तथा कुर्याच् Vi_21.22c यावद् अश्नन्ति वाग्यताः Vi_81.21b यावद् ऊष्मा भवत्य् अन्ने Vi_81.21a यावन्ति पशुरोमाणि Vi_51.60a यावन् नापैत्य् अमेध्याक्ताद् Vi_23.39a यावन् नोक्ता हविर् गुणाः Vi_81.21d या वेदविहिता हिंसा Vi_51.67a या स्याच् छ्रवणसंयुता Vi_49.10d युगान्य् उभयतोमुखीम् Vi_88.4b युवतीनां युवा भुवि Vi_32.14b ये च मार्जारलिङ्गिनः Vi_93.10b ये तु त्वां धारयिष्यन्ति Vi_1.64a ये द्विजा धारयिष्यन्ति Vi_100.1c येन तृप्यामहे वयम् Vi_83.21d ये पाकयज्ञाश् चत्वारो Vi_55.20a ये ऽपि पापकृतो नराः Vi_64.42d ये बकव्रतिनो लोके Vi_93.10a ये लोकाः कूटसाक्षिणाम् Vi_10.9b येषां द्विजानां सावित्री Vi_54.26a ये समर्था जगत्य् अस्मिन् Vi_20.27a योगक्षेमं प्रचारश् च Vi_18.44c योगभूतं परिचरन् Vi_49.8c योगी नित्यम् अतन्द्रितः Vi_97.16b यो गृहीत्वा ऋणं सर्वं Vi_6.40a यो दण्डो यच् च वसनं Vi_27.28c यो ऽधीते ऽहन्य् अहन्य् एतां Vi_55.16a यो नः कुर्यात् समाहितः Vi_85.70d यो नो दद्याज् jaläjalÅn Vi_85.69b यो ऽन्ने शुचिः स हि शुचिर् Vi_22.89c यो बन्धनवधक्लेशान् Vi_51.69a यो यजेत शतं समाः Vi_51.76b यो वर्धयितुम् इच्छति Vi_51.75b यो वृत्तिम् उपजीवति Vi_93.13b यो हस्तयोः क्वचिद् दग्धस् Vi_11.8a यो हिनस्ति न किंचन Vi_51.70d यो ऽहिंसकानि भूतानि Vi_51.68a रजसा स्त्री मनोदुष्टा Vi_22.91c रजः पश्यत्य् असंस्कृता Vi_24.41b रजो भूर् वायुर् अग्निश् च Vi_23.52c रतिं बध्नाति यत्र च Vi_51.70b रत्नेषु वस्त्रेष्व् अमलेषु भूमे Vi_99.10b रत्नोत्तमविभूषितां Vi_1.28d रत्यर्थम् एव सा तस्य Vi_26.5c रथ्याकर्दमतोयानि Vi_23.41a रसजानां च सर्वशः Vi_50.49b रसातलगता पुरा Vi_1.12d रसातलतलं गता Vi_1.45b रागान्धस्य प्रकीर्तिता Vi_26.5d राजद्वारकृतं च यत् Vi_48.22b राजन्यश् चैव वैश्यश् च Vi_22.84c राजर्षयश् च बहवः Vi_20.26a राजातङ्कं अथापि वा Vi_14.4d राज्याभिषेके च तथा विवाहे Vi_99.16a राहुदर्शनदत्तं हि Vi_77.9a रुक्मस्तम्भनिभाव् ऊरू Vi_1.25c रूपयौवनसंपन्नां Vi_1.29c रूपं सर्वमनोहरम् Vi_1.27b रोगान्वितास् तथान्धाश् च Vi_45.32c रोगिणीं गुर्विणीं तथा Vi_67.39b रोगो ऽग्निर् ज्ञातिमरणं Vi_14.4c लक्ष्मीर् धृतिः श्रीर् विरतिर् जया च Vi_99.4b लक्ष्मीस् तदा देववराग्रतःस्था Vi_99.7b लक्ष्मीः करीषे प्रणतौ च धर्मस् Vi_23.61c लक्ष्म्या करतलैः शुभैः Vi_1.43b लब्धकामा वसुंधरा Vi_98.102d लभते मौलिकं फलम् Vi_91.19d लम्बमानास् तथा क्वचित् Vi_43.42b लेख्याभावे ऽपि तां तत्र Vi_5.188c लोकानां सप्तकं तथा Vi_1.15b लोकानां हितकाम्यया Vi_1.11b लोकानां हितकाम्यया Vi_1.45d लोहपिण्डं ततो न्यसेत् Vi_11.10d लौकिकं वैदिकं वापि Vi_30.43a वत्सो विन्दति मातरम् Vi_20.47b वधबन्धौ च देहिनाम् Vi_51.72b वधे हन्ता न दोषभाक् Vi_5.189d वनसंघम् इवाचितम् Vi_1.38d वने च वत्से च शिशौ प्रहृष्टे Vi_99.17c वरयध्वं सदा नराः Vi_20.38d वराह भीम गोविन्द Vi_1.51c वरेण्यानघ जीमूत Vi_1.55c वर्जयेच् cÃtibhëaïam Vi_46.25b वर्णानाम् आश्रमाणां च Vi_1.48c वर्णानुक्रमतो नृपः Vi_8.38b वर्णाश्रमाचाररताः Vi_1.47a वर्णैश् च तत्कृतैश् चिह्नैः Vi_7.12a वर्तयन्न् एककालिकम् Vi_28.50b वर्षे वर्षे ऽश्वमेधेन Vi_51.76a ववन्दे मधुसूदनम् Vi_1.44b वसाम्य् अथार्के च निशाकरे च Vi_99.9a वसा शुक्रम् असृङ् मज्जा Vi_22.81a वसित्वा गर्दभाजिनम् Vi_28.49b वसुधा चिन्तयाम् आस Vi_1.19c वसुषेणं वसुप्रदम् Vi_1.59b वस्त्रं पत्रम् अलंकारः Vi_18.44a वह्नितुण्डैः सुदारुणैः Vi_43.40d वह्निप्रज्वालनं कुर्यात् Vi_23.45a वाक्यान्य् अहं तानि मनो ऽभिरामे Vi_19.24d वाक्यैस् तु यैर् भूमि तवाभिधास्ये Vi_19.24c वाचा कृतं कर्मकृतं Vi_48.19a वाजे वाज इत्य् च ततो Vi_73.32a वामना बधिरा मूका Vi_45.33a वायुभूतः खमूर्तिमान् Vi_55.16d वायुः कर्मार्ककालौ च Vi_22.88c वाराहम् आस्थितो रूपम् Vi_1.2c वारुणो मधुसंयुतः Vi_48.17b वासुदेवं महात्मानं Vi_1.60a वासेनाप्य् अथ वा गवाम् Vi_23.57b वास्यैकं तक्षतो बाहुं Vi_96.23a विकर्मस्थास् तु ये द्विजाः Vi_54.27b विकृतः सोमशोणितः Vi_1.6d विगताशेषकल्मषम् Vi_1.36d विज्ञातं हृद्गतं मया Vi_1.30d विज्ञापयति चाप्य् अथ Vi_1.44d विज्ञेया त्रिविधा सुरा Vi_22.82b विज्ञेया ब्राह्मणो मुखम् Vi_55.15d वित्तं बन्धुर् वयः कर्म Vi_32.16a विदधानम् इवानिशम् Vi_1.36b विद्धः शरशतैर् अपि Vi_20.44b विद्यते हि कथंचन Vi_34.2d विद्यातपोभ्यां भूतात्मा Vi_22.92c विद्यात् सप्ताततायिनः Vi_5.193b विद्या भवति पञ्चमी Vi_32.16b विद्या ह वै ब्रह्मणम् आजगाम Vi_29.9a विद्वेषं वाधिगच्छति Vi_29.7d विधियज्ञसमन्विताः Vi_55.20b विधियज्ञाज् जपयज्ञो Vi_55.19a विधिवद् वन्दनं कुर्याद् Vi_32.14c विधिवद् वेदपारगः Vi_30.46b विधिं हित्वा पिशाचवत् Vi_51.73b विनष्तानीह कालेन Vi_20.25c विना वा तैर् गृहे वसन् Vi_57.15b विनीतवद् उपस्थिताम् Vi_1.29d विनीतवेषे च तथा सुवेषे Vi_99.18b विपरीतम् इवाम्बरम् Vi_1.38b विप्रक्षत्रियविड्जातिर् Vi_55.14c विप्रस्योत्पाद्य शोणितम् [कुच्छ्र] Vi_54.30d विप्रं श्राद्धे प्रयत्नेन Vi_83.21c विप्रं सांगतिकं तथा Vi_67.35b विप्राणां ज्ञानतो ज्यैष्ठ्यं Vi_32.18a विप्रुषो ऽङ्गे न यान्ति याः Vi_23.53b विप्रे तथैवाध्ययनप्रपन्ने Vi_99.11d विप्रोष्य पादग्रहणम् Vi_32.15a विभक्तम् इव च स्थितम् Vi_97.19b विभक्ताः सह जीवन्तो Vi_18.41a विभजेरन् पुनर् यदि Vi_18.41b विभुं भूतमहेश्वरम् Vi_1.60d विरेजतुः स्तनौ यस्याः Vi_1.24a विवदेतां यदा नरौ Vi_5.185b विशिष्टो दशभिर् गुणैः Vi_55.19b विशुद्धं तम् इति ज्ञात्वा Vi_13.5c विशुद्धान् अपि धर्मतः Vi_54.32b विशेषो नोपपद्यते Vi_15.47b विषत्वाद् विषमत्वाच् च Vi_13.6a विषं वेगक्लमापेतं Vi_13.5a विषाणवर्ज्या ये खड्गा Vi_80.14c विष्णुः सिसृक्षुर् भूतानि Vi_1.1c विष्वक्सेनामृत व्योम Vi_1.54c विस्तराद् अतिविस्तरः Vi_5.194d विस्तीर्णान्तम् अतीव हि Vi_1.39b विस्तीर्यते यशो लोके Vi_3.97c वीचीशतसमाकुलम् Vi_1.34d वीचीहस्तैः प्रचलितैर् Vi_1.35c वृकीवोरणम् आसाद्य Vi_20.42c वृणोमि तम् अहं भक्त्या Vi_86.15c वृथा पशुघ्नः प्राप्नोति Vi_51.60c वृथा मांसानि खादतः Vi_51.62d वृथालम्भे ऽनुगच्छेद् गां Vi_50.50c वृद्धभारिनृपस्नात- Vi_63.50a वृषलीसेवनाद् द्विजः Vi_53.9b वृषं वत्सतरीयुक्तम् Vi_86.17a वृषे तथा दर्पसमन्विते च Vi_99.11c वृषो हि भगवान् धर्मश् Vi_86.15a वेतनं मनसेप्सितम् Vi_86.18b वेदतत्त्वार्थविद् द्विजः Vi_51.65b वेदत्रयान् निरदुहद् Vi_55.10c वेदध्वनौ चाप्य् अथ शङ्खशब्दे Vi_99.15c वेदपादो यूपदंष्ट्रः Vi_1.3a वेदपुण्येन युज्यते Vi_55.12d वेदवेदाङ्गविग्रह Vi_1.53b वेदाङ्गश्रुतिभूषणः Vi_1.4b वेदाद् धर्मो हि निर्बभौ Vi_51.67d वेदान् सान्ङान् सुरासुरान् Vi_1.16d वेदाः संततिर् एव च Vi_73.28b वेदितव्याः स्वकर्मभिः Vi_16.17d वेदिस्कन्धो हविर् गन्धो Vi_1.7a वेदोदितानां नित्यानां Vi_54.29a वेद्यन्तरात्मा मन्त्रस्फिग्- Vi_1.6c वैतृष्ण्यं यत्र गोर् भवेत् Vi_23.43b वैश्यशूद्राव् अपि प्राप्तौ Vi_67.37a वैश्यानां धान्यधनतः Vi_32.18c व्यक्तमध्यानि चाप्य् अथ Vi_20.48b व्यवहाराभिशतो ऽयं Vi_12.8a व्यवहाराभिशस्तो ऽयं Vi_10.11a व्यवहाराभिशस्तो ऽयं Vi_11.12a व्यवहाराभिशस्तो ऽयं Vi_13.7a व्याजेनोपार्जितं यच् च Vi_58.11c व्याधिभिश् च न pŬyate Vi_51.73d व्रतम् एतत् पुरा भूमि Vi_47.10a व्रतस्थस्य द्विजन्मनः Vi_28.48b व्रतं रक्षांसि गच्छति Vi_93.12d व्रतेन पापं प्रच्छाद्य Vi_93.11c शकुनिः फलपातने Vi_23.49b शक्तिं चावेक्ष्य पापं च Vi_54.34c शक्या गणयितुं लोके Vi_20.23c ÓakrÃyudhìhye च तडित्प्रकाशे Vi_99.9d शक्रेभकुम्भसंकाशौ Vi_1.24c शङ्खचक्रगदाधर Vi_1.50b शठो मिथ्याविनीतश् च Vi_93.9c शतवर्षं च भूमिपम् Vi_32.17b शतं वर्षाणि जीवति Vi_71.93d शबलं समुदाहृतम् Vi_58.10d शयानं कामकारतः Vi_28.53b शयानः प्रौढपादश् च Vi_68.49c शरणागतहन्तॄंश् च Vi_54.32c शरीरधारिभिः शस्त्रैः Vi_1.43c शरीरैर् यातनाक्षमैः Vi_43.44d शरे च संग्रामविनिर्गते च Vi_99.15a शशाङ्कशतसंकाशं Vi_1.41c शातकुम्भसमद्युती Vi_1.24d शापोद्यतकरं तथा Vi_5.192b शारदेन्दुनिभाननाम् Vi_1.22b शारीरस्य विनिर्णयः Vi_22.93b शिक्यच्छेदाक्षभङ्गेषु Vi_10.13a शिलासु च तथा क्वचित् Vi_43.38d शिलोञ्छेनापि जीवतः Vi_3.97b शिवालयं शाश्वतधर्मशास्त्रम् Vi_100.5d शीतकृच्छ्रेण वा भूयो Vi_40.2c शीतलासु विशेषतः Vi_85.69d शुक्लाम्बरे रत्नविभूषिताङ्गि Vi_99.3b शुचि तत् परिकीर्तितम् Vi_23.50b शुद्धिकर्तॄणि देहिनाम् Vi_22.88d शुद्धेः शृणु विनिर्णयम् Vi_22.93d शुध्येरन् स्त्री च शूद्रश् च Vi_62.9c शुभं बीजम् इवोषरे Vi_29.8d शुश्रुवे वैष्णवान् धर्मान् Vi_1.65c शुश्रूषा वापि तद्विधा Vi_29.8b शूद्रहत्याव्रतं चरेत् Vi_50.46d शूद्राणाम् एव जन्मतः Vi_32.18d शूद्रान्नं श्राद्धसूतकम् Vi_48.21b शून्यालये वह्निगृहे Vi_68.47a शृङ्गेणोल्लिखते भूमिं Vi_86.20a शृङ्गोदकं गवां पुण्यं Vi_23.59c शृणु देवि धरे धर्मांश् Vi_1.63a शेते यस्मान् महाप्रभुः Vi_97.15b शेषपर्यङ्कगं तस्मिन् Vi_1.40c शेषं वस्त्रेण शोधयेत् Vi_23.44d शेषाणां मन्त्रवर्जितम् Vi_75.7d शेषाहिफणरत्नांशु- Vi_1.41a शोकं त्यक्त्वा निरर्थकम् Vi_20.36d शोचद्भिर् अथ वा न वा Vi_20.31d शोचन्तो नोपकुर्वन्ति Vi_20.30a शौचं नित्यम् अतन्द्रितम् Vi_23.42d श्येनो गृध्राणां स्वधितिर् वनानां Vi_48.6c श्रद्दधानः समाहितः Vi_88.4d श्रद्धधानो ऽनसूयश् च Vi_71.93c श्रद्धा च नो मा व्यगमद् Vi_73.28c श्रमेण यद् उपार्जयेत् Vi_18.42b श्राद्धम् आचन्द्रतारकम् Vi_77.9b श्राद्धम् एतेषु यद् दत्तं Vi_77.7c श्राद्धम् एतेष्व् अकुर्वाणो Vi_76.2c श्राद्धं कुर्याद् विचक्षणः Vi_75.7b श्राद्धं खलु विचक्षणैः Vi_77.8b श्राद्धं दत्तं स्वबान्धवैः Vi_20.35d श्राद्धे भुङ्क्ते स्वधासमम् Vi_20.34b श्राद्धेषु श्रावणीयं च Vi_100.3c श्राव्यं श्रोतव्यम् एव च Vi_100.3b श्रिया युतं तं प्रवदन्ति सन्तः Vi_99.8b श्रुतिस्मृत्युदितं धर्म्यं Vi_71.90a श्लेष्माश्रु दूषिका स्वेदो Vi_22.81c श्वगृध्रैर् जग्धिम् आत्मनः Vi_67.40d श्वभिर् हतस्य यन् मांसं Vi_23.50a श्वभिः शृगालैः क्रव्यादैः Vi_43.34a ÓvasÆkarÃvalŬhaæ च Vi_48.20a श्वः कार्यम् अद्य कुर्वीत Vi_20.41a श्वा मृगग्रहणे शुचिः Vi_23.49d श्वो दास्यामीति सामकम् Vi_6.40b षडङ्गम् एतत् परमं Vi_23.59a स कीर्तियुक्तो लोके ऽस्मिन् Vi_3.98c सकूर्चं द्वादशाङ्गुलम् Vi_61.16b सकृच्छ्रेणानुकारेण Vi_43.33c सकृत् स्पृष्टाभिर् अन्ततः Vi_62.9d सखुरं शृङ्गसंयुतम् Vi_87.8b स गच्छत्य् उत्तमं स्थानं Vi_28.47c सचैलस्नातम् आहूय Vi_9.33a स जीवंश् च मृतश् चैव Vi_51.68c स तद् गृह्णीत नेतरः Vi_17.23d सताम् अन्नं विधीयते Vi_67.43d सतालवृन्तेषु विभूषितेषु Vi_99.13b सतां धर्मम् अनुस्मरन् Vi_32.15d स ते वक्ष्यत्य् अशेषेण Vi_1.31c सत् कुर्याद् धार्मिको नृपः Vi_14.5d सत्कृत्य विधिपूर्वकम् Vi_67.45d सत्यम् एव विशिष्यते Vi_8.36d सत्यं च तुलया धृतम् Vi_8.36b सत्ये स्थिते भूतहिते निविष्टे Vi_99.20a सदा प्रेतस्य बन्धुभिः Vi_20.37b सदा सपुष्पे ससुगन्धिगात्रे Vi_99.19c सदा स्थिताहं मधुसूदनस्य Vi_99.7c सद्यः कृते चाप्य् अथ गोमये च Vi_99.11a सन्तस् तेषां परायणान् Vi_1.64b सन्तः शास्त्रैकतत्पराः Vi_1.47b सपद्माम् इव कुर्वतीं Vi_1.29b सपिण्डीकरणं स्त्रीणां Vi_21.22a सप्तशीर्षाध्वरगुरो Vi_1.56c सप्तागारं चरेद् भैक्षं Vi_28.49c स फलं प्रेत्य चेह च Vi_58.12d स ब्रह्म परम् अभ्येति Vi_55.16c समयस्याविशोधनात् Vi_11.9d समर्थस् तत्प्रतिग्रहे Vi_57.14b समस् तत्र विभागः स्याज् Vi_18.41c समाप्ते तूदकं कृत्वा Vi_22.87c समीपम् आगतां दृष्ट्वा Vi_1.30a समुत्पत्तिं च मांसस्य Vi_51.72a समुत्सृजेद् भुक्तवताम् Vi_81.22c समुद्रम् आपः प्रविशन्ति यद्वत् Vi_72.7b स मे रक्षतु सर्वतः Vi_86.15d स मे वक्ष्यत्य् असंशयम् Vi_1.20b समेषु च गुणोत्कृष्टान् Vi_8.40c समौ पीनौ निरन्तरौ Vi_1.24b स म्लेच्छदेशो जिज्ञेय Vi_84.4c सरस्वती वाग् अथ पावनी च Vi_99.4d सरहस्यान् ससंग्रहान् Vi_1.62b सरहस्यान् ससंग्रहान् Vi_1.63d सरःसु च सरोभवाः Vi_1.14d सरःसु पूर्णेषु तथा जलेषु Vi_99.17a स राजा शक्रलोकभाक् Vi_5.197d सर्वकल्मषनाशनम् Vi_23.60b सर्वक्षेत्रेषु भाविनि Vi_96.98b सर्वतत्त्वविवर्जितम् Vi_97.17b सर्वतः प्रतिगृह्णीयान् Vi_57.13c सर्वपापापनुत्तये Vi_55.8b सर्वपापापनोदकम् Vi_55.7d सर्वपापापनोदकः Vi_55.7b सर्वपापैः प्रमुच्यते Vi_89.4d सर्वमांसस्य भक्षणात् Vi_51.72d सर्वम् एव निवेदयेत् Vi_66.16b सर्वरत्नविभूषितम् [सवरत्न] Vi_1.42b सर्वरत्नैर् अलंकृतम् Vi_87.8d सर्वलक्षनहीनो ऽपि Vi_71.93a सर्वलोकप्रधानाश् च Vi_20.24c सर्व सर्वाभयप्रद Vi_1.55b सर्वं तत् तपसा साध्यं Vi_95.16c सर्वं तरति दुष्कृतम् Vi_87.10d सर्वाघविनिषूदनम् Vi_23.59d सर्वासु द्रव्यशुद्धिषु Vi_23.39d सर्वास् तस्याफलाः क्रियाः Vi_31.9d सर्वे तस्यादृता धर्मा Vi_31.9a सर्वे पुनीत मे पापं Vi_48.18c सर्वेषाम् अपराधानां Vi_5.194c सर्वेषाम् एव शौचानाम् Vi_22.89a सर्वैः समुदिता गुणैः Vi_20.26b स लिङ्गिनां हरत्य् एनस् Vi_93.13c सलिलार्णवशायक Vi_1.52d स लोके प्रियतां याति Vi_51.73c सवत्सारोमतुल्यानि Vi_88.4a स विशुद्धो भवेन् नरः Vi_11.8d सव्याहृतिं सप्रणवां Vi_55.9a सशाद्वलायां भुवि पद्मखण्डे Vi_99.17b स शान्तिम् आप्नोति न कामकामी Vi_72.7d स शुद्धः परिकीर्तितः Vi_12.6b सशैलवनकानना Vi_87.9b सशैलवनकाननां Vi_1.10b ससमुद्रगुहा तेन Vi_87.9a स सर्वस्य हितप्रेप्सुः Vi_51.69c ससंतानानि शूद्रतां Vi_26.6d सहस्रकृत्वस् त्व् अभ्यस्य Vi_55.13a सहस्रस्य प्रमापणे Vi_50.46b सहस्रं त्व् एष चोत्तमः Vi_4.14d सहस्राणि समाहितः Vi_54.24b सहस्रो मानसः स्मृतः Vi_55.19d सहायौ यस्य गच्छतः Vi_20.31b संकरीकरणं कृत्वा Vi_39.2a संकरे जातयस् त्व् एताः Vi_16.17a संदिग्धं साधयेल् लेख्यं Vi_7.12c संध्ययोर् न च भस्मनि Vi_70.17b संध्ययोर् वेदविद् विप्रो Vi_55.12c संध्यारात्र्योर् न कर्तव्यं Vi_77.8a संनीयाप्लाव्य वारिणा Vi_81.22b संन्यासेन द्विजोत्तमाः Vi_22.91d संप्रीत्या गृहम् आगतान् Vi_67.38b संभूतिं तस्य तां विद्याद् Vi_30.45c संमन्त्र्य ब्राह्मणैः सह Vi_5.195d saæmÃrjanenäjanena Vi_23.56c संमृष्टवेश्मासु जितेन्द्रियासु Vi_99.22a संवाह्यमानाङ्घ्रियुगं Vi_1.43a संसृष्टिनस् तु संसृष्टी Vi_17.17a संस्कर्ता चोपहर्ता च Vi_51.74c संस्मारणे चाप्य् अथ यत्र चाहं Vi_99.8c सा कन्या वृषली ज्ञेया Vi_24.41c साक्षिद्वैधे नराधिपः Vi_8.40b साक्षी वा लेखको ऽपि वा Vi_7.13b सागमेन तु भोगेन Vi_5.186a सा ददर्शामृतनिधिं Vi_1.34a साधुभिश् च निषेवितम् Vi_71.90b साधौ नरे धर्मपरायणे च Vi_99.17d सामघोषस्वनो महान् Vi_1.4d सामुद्र्यश् च समुद्रेषु Vi_1.14a सायं प्रातस् त्व् अतिथये Vi_67.45a सार्ववर्णिकम् अन्नाद्यं Vi_81.22a सावित्री नातिवर्तते Vi_27.26b सावित्रीपतिता व्रात्या Vi_27.27c सावित्रेणैव तत् सर्वं Vi_65.14c सावित्र्यास् तु परं नान्यन् Vi_55.17c सा सत्या साजरामरा Vi_30.46d सिंहासने चामलके च बिल्वे Vi_99.12a सुकृतं दुष्कृतं चोभौ Vi_20.31a सुखम् अत्यन्तम् अश्नुते Vi_51.69d सुखासीना धरा तदा Vi_1.65d सुखासीना निबोध त्वं Vi_1.65a सुखेन यदि जीर्यते Vi_13.5b सुगन्धलिप्ते च विभूषिते च Vi_99.19d सुगुप्तभाण्डासु बलिप्रियासु Vi_99.21d सुतप्तजाम्बूनदचारुवर्णां Vi_99.1c सुब्रह्मण्यम् अनाधृष्यं Vi_1.59a सुभ्रूं सुसूक्ष्मदशनां Vi_1.23a सुरार्चनं ब्राह्मणपूजनं च Vi_59.29b सुरासुरगुरुं देवं Vi_1.60c सुवर्णस्तैन्यम् अव्रात्यम् Vi_48.22c सुवर्णं कांस्यम् एव च Vi_86.17d सुशुक्लां तनुम् ऊर्जिताम् Vi_1.37b सुशुद्धदान्ते मलवर्जिते च Vi_99.18c सुसूक्ष्मशुक्लवसनां Vi_1.28c सुहृत्स्व् अजिह्मः स्निग्धेषु Vi_3.96c सूक्तं वै पौरुषं ततः Vi_65.15b सूक्ष्मत्वात् तदविज्ञेयं Vi_97.18c सूचीकण्ठाः सुदारुणाः Vi_43.44b सूर्यायुतसमप्रभम् Vi_1.41d सूर्योदय उपोषितम् Vi_9.33b सृष्टिसंहारकारक Vi_1.53d सृष्टिसंहारकारणे Vi_20.27b सेकेनोल्लेखनेन च Vi_23.56d सेव्यमानं समन्ततः Vi_1.43d सोदकुम्भं प्रयच्छत Vi_20.33d सोदरस्य तु सोदरः Vi_17.17b सोमसूर्यांशुमारुतैः Vi_23.40d सोमः पवित्रम् अत्येति रेभन् Vi_48.6d सौभाग्यम् एतत् परमं यशस्यम् Vi_100.5b सौवर्णराजताभ्यां च Vi_79.24a स्तुत्वा त्व् एवं प्रसन्नेन Vi_98.102a स्तोका वा यदि वा बहु Vi_5.184d स्त्रियो ऽप्य् एतेन कल्पेन Vi_44.45a स्त्रियो रोगिण एव च Vi_54.33d स्त्रीबालाद्यवपत्तौ च Vi_16.18c स्त्रीरोगिवरचक्रिणाम् Vi_63.50b स्त्रीशूद्रपतितानां च Vi_46.25a स्त्रीहन्तॄंश् च न संवसेत् Vi_54.32d स्थानपालान् लोकपालान् Vi_1.16a स्थानानि विविधानि च Vi_1.15d स्थापयित्वा तथा स्वके Vi_1.13b स्थावरेषु वसुंधरे Vi_23.46b स्थिता मृते स्वर्गसदःप्रयाते Vi_99.15b स्थिता सदा तच् छृणु लोकधात्रि Vi_99.8d स्थिता सदाहं मधुसूदने च Vi_99.22d स्थितिर् यस्य भवेद् ध्रुवा Vi_20.22d स्थितिं प्रेतो न विन्दति Vi_20.32b स्थितिः सुदीक्षा च तथा सुनीतिः Vi_99.5b स्नातकव्रतलोपे च Vi_54.29c स्नातो ऽधिकारी भवति Vi_64.40a स्नात्वार्कम् अर्चयित्वा त्रिः Vi_28.51c स्पृशन्ति बिन्दवः पादौ Vi_23.54a स्पृष्टान्य् अन्त्यश्ववायसैः Vi_23.41b स्पृष्ट्वैतानि न दुष्यतः Vi_22.84d स्वकर्म परिकीर्तयन् Vi_28.49d स्वकार्यदक्षे परकार्यदक्षे Vi_99.20c स्वदारतुष्टे निरते च धर्मे Vi_99.19a स्वधा तितिक्षा वसुधा प्रतिष्ठा Vi_99.5a स्वप्ने सिक्त्वा ब्रह्मचारी Vi_28.51a स्वमांसं परमांसेन Vi_51.75a स्वयम् ईहितलब्धं तन् Vi_18.42c स्वयम् एव स्वयंभुवा Vi_15.44d स्वयम् एव स्वयंभुवा Vi_51.61b स्वयं देवेन bhëitam Vi_100.1b svarëÂro न्यायदण्डः स्याद् Vi_3.96a स्वर्गलोके महीयते Vi_23.60d स्वर्गं गच्छत्य् अपुत्रापि Vi_25.17c स्वर्ग्यम् आयुष्यम् एव च Vi_100.2b स्ववासिनीं कुमारीं च Vi_67.39a स्वस्थाने स्थापिता विष्णो Vi_1.45c स्वाध्यायसेवां पितृतर्पणं च Vi_59.29c स्वाध्यायेनाग्निहोत्रेण Vi_67.44a स्वार्थसाधनतत्परः Vi_93.9b स्वाहा च मेधा च तथैव बुद्धिः Vi_99.5d स्वाहास्वधायाम् अथ वाद्यशब्दे Vi_99.15d स्वेषु भृत्येषु चैव हि Vi_67.41b हन्तुर् भवति कश्चन Vi_5.191b हन्याद् एवाविचारयन् Vi_5.190d हरंस् तां न विदुष्यति Vi_24.41d हव्यकव्यादिवेगवान् Vi_1.7b हस्त्यश्वानां तथान्येषां Vi_5.189c हिनस्त्य् आत्मसुखेच्छया Vi_51.68b हिमवच्छतसंकाशं Vi_1.35a हिरण्यकेश विश्वाक्ष Vi_1.52a हिरण्यं मधुसर्पिषी Vi_87.10b हिंस्रः सर्वाभिसंधकः Vi_93.8d हीनजातिं स्त्रियं मोहाद् Vi_26.6a हृत्कण्ठतालुगाभिश् च Vi_62.9a हृत्वा दोषम् अवाप्नुयुः Vi_44.45b हृदि सर्वस्य धिष्ठितम् Vi_97.20d होतुर् वस्त्रयुगं दद्यात् Vi_86.17c