Visnusmrti Based on the edition by V. Krishnamacharya, Madras : The Adyar Library and Research Center, 1964 (in 2 parts). (The Adyar Library Series ; vol. 93,1 + 2) Input by I. Shima, and collated by T. Hayashi in August 1991. Completely revised GRETIL version, 2002. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकामः स्वयम् अर्जितम् Vi_18.43d अकारं चाप्य् उकारं च Vi_55.10a अकृत्वा भैक्षचरणम् Vi_28.52a अक्लेद्यो ऽशोष्य एव च Vi_20.52b अक्षयं परिकीर्तितम् Vi_49.10b अक्षरं त्व् अक्षरं ज्ञेयं Vi_55.18c अग्निजिह्वो दर्भरोमा Vi_1.3c अग्नितुण्डैर् भक्ष्यमाणा Vi_43.34c अग्निना दह्यमानाश् च Vi_43.35a अग्निव्रतं वामदेव्यं बृहच् च Vi_56.27b अग्रतो विकिरन् भुवि Vi_81.22d अघं स केवलं भुङ्क्ते Vi_67.43a अचरं चरम् एव च Vi_97.18b अचलो ऽयं सनातनः Vi_20.52d अच्छेद्यो ऽयम् अदाह्यो ऽयम् Vi_20.52a अजाश्वं मुखतो मेध्यं Vi_23.40a अजिह्मस्याशठस्य च Vi_81.24b अत ऊर्ध्वं त्रयो ऽप्य् एते Vi_27.27a अतस् त्व् अभ्येति तान् एव Vi_20.32c अतिकृच्छ्रं निपातने Vi_54.30b अतिक्रमं व्रतस्याहुर् Vi_28.48c अतिथिभ्यो ऽग्र एवैतान् Vi_67.39c अतिथिर् ब्राह्मणः स्मृतः Vi_67.34b अतिथिर् यस्य भग्नाशो Vi_67.33a अतिथींश् च लभेमहि Vi_73.30b अतिपातकिनस् त्व् एते Vi_34.2a अतीन्द्रिय सुदुष्पार Vi_1.51a अतो न रोदितव्यं हि Vi_20.30c अत्यन्तोपहतात् तथा Vi_23.44b अत्यन्तोपहतानां च Vi_23.42c अत्रैव पशवो हिंस्या Vi_51.64c अथ पुत्रस्य पौत्रेण Vi_15.46c अदत्त्वा यस् तु एतेभ्यः Vi_67.40a अदुःखं कुर्वन्न् अमृतं संप्रयच्छन् Vi_30.47b अदृष्टम् अद्भिर् निर्णिक्तं Vi_23.47c अद्भिर् गात्राणि शुध्यन्ति Vi_22.92a अधर्मेण च यः प्राह Vi_29.7a अधःशायी जितेन्द्रियः Vi_46.24d अधोदृष्टिर् नैकृतिकः Vi_93.9a अधोभुवनवर्तिनम् Vi_1.37d अध्येतव्यं धारणीयं Vi_100.3a अनभ्यर्च्य पितॄन् देवान् Vi_51.75c अनभ्यसूया च तथा Vi_2.17c अनवाप्तं यद् आप्नुयात् Vi_18.43b अनस्ह्थ्नां चैव हिंसायां Vi_50.47c अनातुरः सप्तरात्रम् Vi_28.52c अनादृत्यास् तु यस्यैते Vi_31.9c अनित्यं हि स्थितो यस्मात् Vi_67.34c अनिधायैव तद् द्रव्यम् Vi_23.55c अनिर्देश्यपरीमाणम् Vi_1.40a अनिर्देश्यर्द्धिसंयुतम् Vi_1.40b अनुक्तनिष्कृतीनां तु Vi_54.34a अनुपघ्नन् पितृद्रव्यं Vi_18.42a अनुपातकिनस् त्व् एते Vi_36.8a अनुभूय सुदुःखिताः Vi_43.45b अनुमन्ता विशसिता Vi_51.74a अनुव्रज्याभिवाद्य च Vi_73.32d अनेकपितृकाणां तु Vi_17.23a अनेन क्रीडन्तीश् चरत प्रियेण Vi_86.16b अनौरसेषु पुत्रेषु Vi_22.43a अन्तरस्थेन हरिणा Vi_1.36c अन्तश् चरसि साक्षिवत् Vi_11.11b अन्तश् चरसि साक्षिवत् Vi_12.7b अन्धकारेषु तिष्ठन्ति Vi_43.40a अन्नशौचं परं स्मृतम् Vi_22.89b अन्नं च नो बहु भवेद् Vi_73.30a अन्नं चैव यथाशक्त्या Vi_67.45c अन्नाद्यजानां सत्त्वानां Vi_50.49a अन्यत्र गतमानसम् Vi_20.42b अन्यथा वादिनो यस्य Vi_8.39c अन्यथा ह्य् अविशुद्धः स्याद् Vi_12.6c अन्वहं चाभिवादनम् Vi_32.15b अपराधेषु चान्येसु Vi_5.195a अपहृत्य बलान् नरः Vi_44.44b अपः समुद्धरेत् सर्वाः Vi_23.44c अपात्रीकरणं कृत्वा Vi_40.2a अपि जायेत सो ऽस्माकं Vi_78.52a अपि जायेत सो ऽस्माकं Vi_85.70a अपि दुष्कृतकर्मणः Vi_57.11d अपि स स्यात् कुले ऽस्माकं Vi_83.21a अप्सु प्रास्य विनष्टानि Vi_27.29c अब्देन स विशुध्यति Vi_28.50d अब्मात्रेणाभिषिक्तस्य Vi_64.41c अभिचारम् अहीनं च Vi_54.25c अभिमन्त्र्यास्य करयोर् Vi_11.10c अमावास्यां न चाश्नीयाद् Vi_61.17c अमुक्तहस्तासु सुतान्वितासु Vi_99.21c अमृतत्वं च गच्छति Vi_15.45b अमेध्यानि दशैतानि Vi_22.84a अयस्कारस्य दातव्यं Vi_86.18a अयाज्ययाजनं कृत्वा Vi_54.25a अयाज्यस्य च याजनम् Vi_48.22d अर्चिष्यन् पितृदेवताः Vi_57.13b अर्थे दुष्परिहार्ये ऽस्मिन् Vi_20.29c अर्थे ऽविशेषिते त्व् एषु Vi_6 42c अर्धिकः कुलमित्रं च Vi_57.16a अर्वाक् सपिण्डीकरणं Vi_21.23a अर्वाक् सपिण्दीकरणात् Vi_20.33a अलक्ष्मीं कालकर्णीं च Vi_48.19c अलक्स्मीः कालकर्णी च Vi_64.41a अलंकारो धृतो भवेत् Vi_17.22b अलिङ्गी लिङ्गिवेषेण Vi_93.13a अलिसंघालकां शुभ्रां Vi_1.22c अवकीर्णिव्रतं चरेत् Vi_28.52d अवगूर्य चरेत् कृच्छ्रम् Vi_54.30a अवधूतम् अवक्षुतम् Vi_23.38b अवशिष्टं तु दंपती Vi_67.41d अवश्यम् याति तिर्यक्त्वं Vi_44.44c अविकार्यो ऽयम् उच्यते Vi_20.53b अविक्रेयस्य विक्रयैः Vi_58.10b अविज्ञातां गतिं याते Vi_1.19a अविज्ञातां तदा गतिम् Vi_1.18d अविभक्तं च भूतेन Vi_97.19a अविशेषेण सर्वेषां Vi_58.9c अव्यक्तनिधनान्य् एव Vi_20.48c अव्यक्तादीनि भूतानि Vi_20.48a अव्यक्तो ऽयम् अचिन्त्यो ऽयम् Vi_20.53a अव्याप्तं चेद् अमेध्येन Vi_23.43c अशक्तं सर्वभृच् चैव Vi_97.17c अशीतिर् यस्य वर्षाणि Vi_54.33a अश्वमेधसहस्रं च Vi_8.36a अश्वमेधसहस्राद् धि Vi_8.36c अश्वमेधेन शुद्ध्येयुर् Vi_35.6a अश्वमेधेन शुध्यन्ति Vi_36.8c अष्टौ ग्रासान् वने वसन् Vi_94.13b असमिद्ध्य च पावकम् Vi_28.52b असंस्कृतप्रमीतानां Vi_81.23a असंस्कृतान् पशून् मन्त्रैर् Vi_51.59a असाव् अहम् इति ब्रुवन् Vi_32.14d असूयकायानृजवे ऽयताय न Vi_29.9c अस्थन्वतां तु सत्त्वानां Vi_50.46a अस्याज्ञया यं मनसा स्मरामि Vi_99.8a अहिंसा गुरुशुश्रूषा Vi_2.16c अहिंसाम् एव तां विद्याद् Vi_51.67c अहोरात्रेक्षणो दिव्यो Vi_1.4a आकराः सर्व एव च Vi_23.48d आक्रम्य सर्वं तु यथा त्रिलोकीं Vi_99.6a आक्रम्य सर्वः कालेन Vi_20.28a आगामिनम् अनर्थं हि Vi_20.46a आ चतुर्विंशतेर् विशः Vi_27.26d आचान्तः शुचिताम् इयात् Vi_23.55d आचारसेविन्य् अथ शास्त्रनित्ये Vi_99.18a आचाराद् ईप्सितां गतिम् Vi_71.91b आचाराद् धनम् अक्षय्यम् Vi_71.91c आचाराद् धन्त्य् अलक्षणम् Vi_71.91d आचाराल् लभते चायुर् Vi_71.91a आचार्यस् त्व् अस्य यां जातिं Vi_30.46a आचार्यं स्वम् उपाध्यायं Vi_22.86a आज्यनासः स्रुवतुण्डः Vi_1.4c आततायिनम् आयान्तं Vi_5.190c आत्मनो वृत्तिम् अन्विच्छन् Vi_57.15c आत्मानं च पशूंश् चैव Vi_51.65c आथर्वणेन हन्तारं Vi_5.192c आददीत यतो ज्ञानं Vi_30.43c आदर्शबिम्बे च तथा स्थिताहम् Vi_99.12d आदिदेवो महायोगी Vi_1.11c आदिष्टी नोदकं कुर्याद् Vi_22.87a आद्यौ तु वितथे दाप्याव् Vi_6 41c आ द्वाविंशात् क्षत्रबन्धोर् Vi_27.26c आनृशंस्यं प्रयोजयन् Vi_67.37d आपद्य् अपि समाचरेत् Vi_51.66d आपूर्यमाणम् अचलप्रतिष्ठं Vi_72.7a आपो वा अमृतं यवाः Vi_48.18b आप्यायन अपां स्थान Vi_1.56a आयसीषु च वट्यन्ते Vi_43.38c आयुष्ये कर्मणि क्षीणे Vi_20.43c आयुः सा हरते भर्तुर् Vi_25.16c आर्जवं लोभशून्यत्वं Vi_2.17a आर्यावर्तस् ततः परः Vi_84.4d आ व्रतस्य समापनात् Vi_22.87b आशासते कुडुम्बिभ्यस् Vi_59.28c आश्रमाचारसंयुक्तान् Vi_1.62a आश्रमाचारसंयुक्तान् Vi_1.63c आश्वासनं कुर्युर् अदीनसत्त्वाः Vi_19.24b आ षोडशाद् ब्राह्मणस्य Vi_27.26a आसूर्यं तांस् तु भुङ्क्ष्महे Vi_80.14d आहर्ता लभते तत्र Vi_5.186c आहुर् धर्मार्थहारकान् Vi_5.193d आहूयाभ्युद्यतां भिक्षां Vi_57.11a आह्वयानम् इव क्षितिम् Vi_1.35d इतरस्य सुता अपि Vi_6 41d इतरान् अपि सख्यादीन् Vi_67.38a इति क्षेत्रं तथा ज्ञानं Vi_97.21a इत्य् एवम् उक्ता वसुधां बभाषे Vi_99.7a इत्य् एवम् उक्ता संपूज्य Vi_1.33a इदं पवित्रं मङ्गल्यं Vi_100.2a इदं रहस्यं परमं Vi_100.4c इदं शरीरं वसुधे Vi_96.97a इन्द्रनीलकडाराढ्यं Vi_1.38a इमं लोकं मातृभक्त्या Vi_31.10a उच्छिष्टं भागधेयं स्याद् Vi_81.23c उच्छिष्टेन तु संस्पृष्टो Vi_23.55a उच्छिष्टोपहतं च यत् Vi_48.20b उच्छेषणं भूमिगतम् Vi_81.24a उच्छ्वसन् न स जीवति Vi_59.25d उज्जहार वसुंधराम् Vi_1.2d उत्कृत्यन्ते तथा क्वचित् Vi_43.42d उत्कोचशुल्कसंप्राप्तम् Vi_58.10a उत्पादकब्रह्मदात्रोर् Vi_30.44a उत्पादयति सावित्र्या Vi_30.46c उत्सृष्टो वृषभो यस्मिन् Vi_86.19a उद्गात्रान्त्रो होमलिङ्गो Vi_1.6a उद्देशतस् ते कथितो Vi_5.194a उद्धृता पृथिवी देवी Vi_1.12c उद्धृताहं त्वया देव Vi_1.45a उद्धृत्य निश्चले स्थाने Vi_1.13a उद्यतासिविषाग्निं च Vi_5.192a उद्वहन्तो द्विजातयः Vi_26.6b उन्निद्रकोकनदचारुकरे वरेण्ये Vi_99.2a उन्निद्रकोकनदनाभिगृहीतपादे Vi_99.2b उन्निद्रकोकनदमध्यसमानवर्णे Vi_99.2d उन्निद्रकोकनदसद्मसदास्थितीते Vi_99.2c उपपातकिनस् त्व् एते Vi_37.36a उपवासव्रतं चरेत् Vi_25.16b उपवीतं कमण्डलुम् Vi_27.29b उपस्थितं गृहे विन्द्याद् Vi_67.35c उपस्पृशंस् त्रिषवणम् Vi_28.50c उपाकर्मोष्ठरुचिरः Vi_1.8c उपांशुः स्याच् छतगुणः Vi_55.19c उभयोः सप्त दातव्या Vi_60.25c उभौ तौ नरकं यातो Vi_54.7c उवाच तां वरारोहे Vi_1.30c उवाच संमुखं देवीं Vi_98.102c ऊर्ध्वं नाभेर् यानि खानि Vi_23.51a ऋणम् अस्मिन् संनयत्य् Vi_15.45a ऋणिकस् तं प्रतिभुवे Vi_6 43c ऋतुत्रयम् उपास्यैव Vi_24.40a ऋतुत्रये व्यतीते तु Vi_24.40c ऋषयः पितरो देवा Vi_59.28a ऋषिर् विप्राणां महिषो मृगाणाम् Vi_48.6b ऋषींश् च सप्त धर्मज्ञान् Vi_1.16c एकरात्रं हि निवसन्न् Vi_67.34a एकव्यूहं चतुर्बाहुं Vi_1.61a एकाक्षरं परं ब्रह्म Vi_55.17a एकाङ्गस्यापि दर्शने Vi_12.6d एकार्णवगतः प्रभुः Vi_1.10d एकार्णवजलभ्रष्टाम् Vi_1.10c एका लिङ्गे गुदे तिस्रस् Vi_60.25a एको ऽश्नीयाद् यद् उत्पन्नं Vi_5.184a एत एव त्रयः सुराः Vi_31.7b एत एव त्रयो ऽग्नयः Vi_31.7d एत एव त्रयो लोका Vi_31.7c एत एव त्रयो वेदा Vi_31.7a एतच् छौचं गृहस्थानां Vi_60.26a एतत्त्रयविसंयुक्तः Vi_55.14a एतद् अक्षरम् एतां च Vi_55.12a एतद् यो वेत्ति तं प्राहुः Vi_96.97c एतन् मांसस्य मांसत्वं Vi_51.78c एतस्मिन्न् एनसि प्राप्ते Vi_28.49a एतं युवानं पतिं वो ददाम्य् Vi_86.16a एतानि गीतानि पुनाति जन्तून् Vi_56.27c एतानि मानस्थानानि Vi_32.16c एतान् विवर्जयेद् यत्नाच् Vi_82.30c एतावद् एव कर्तव्यं Vi_20.37a एतांस् तु श्राद्धकालान् वै Vi_76.2a एतांस् तु श्राद्धकालान् वै Vi_77.7a एते शूद्रेषु भोज्यान्ना Vi_57.16c एतेषाम् एव जन्तूनां Vi_44.45c एतेष्व् अपि च कार्येषु Vi_57.14a एनस्विभिर् निर्णिक्तैर् Vi_54.31a एवम् अभ्यर्च्य तु जपेत् Vi_65.15a एवम् अस्मिन् निरालम्बे Vi_20.22a एवम् उक्तस् तया देव्या Vi_1.46c एवम् उक्तस् तु देवेशः Vi_1.62c एवम् उक्ता वसुमती Vi_1.48a एवं कर्मविशेषेण Vi_45.32a एवं चरति यो विप्रो Vi_28.47a एवं निःसंशयं ज्ञानं Vi_10.13c एवं पातकिनः पापम् Vi_43.45a एवं यज्ञवराहेण Vi_1.12a एवं वराहो भगवान् Vi_1.18a एवंवृत्तस्य नृपतेः Vi_3.97a एवं सा निश्चयं कृत्वा Vi_1.21a एवं हि साक्षिणः पृच्छेद् Vi_8.38a एष शौचस्य ते प्रोक्तः Vi_22.93a एष्टव्या बहवः पुत्रा Vi_85.71a ऐशान्यां कारयेद् दिशि Vi_86.17b ओषध्यः पशवो वृक्षास् Vi_51.63a ओंकारपूर्विकास् तिस्रो Vi_55.15a कण्टेषु दत्तपादाश् च Vi_43.43a कथितं च धरे तव Vi_100.4d कथिताः पङ्क्तिदूषकाः Vi_82.30b कनीन्यग्रसमस्थौल्यं Vi_61.16a कन्या कुर्यात् स्वयं वरम् Vi_24.40b कम्बुकण्ठीं संहतोरूं Vi_1.23c करौ विमृदितव्रीहेस् Vi_11.10a कर्तारं विन्दते ध्रुवम् Vi_20.47d कर्मणा ब्राह्मणा धनम् Vi_54.28b कर्मणां समतिक्रमे Vi_54.29b कर्मपाशवशो जन्तुस् Vi_20.28c कलां नार्हन्ति षोडशीम् Vi_55.20d कलिव्यपेतास्व् अविलोलुपासु Vi_99.22b कल्पाधिषु यथा पुरा Vi_1.2b कल्पे कल्पे सुरेश्वराः Vi_20.24b कल्मषस्यापनुत्तये Vi_52.14d कल्याणचित्ते च सदा विनीते Vi_99.20d कश्यपं वसुधा ततः Vi_1.33b काककङ्कबकादिभिः Vi_43.34b काककङ्कबकादीनां Vi_43.37c काञ्चने ऽस्मिन् वरासने Vi_1.64d का धृतिर् मे भविष्यति Vi_1.19d का धृतिर् मे भविष्यति Vi_1.46b कान्तिः प्रभा कीर्तिर् अथो विभूतिः Vi_99.4c कामतो रेतसः सेकं Vi_28.48a कामं तम् अपि भोजयेत् Vi_67.36d कामं तु गुरुपत्नीनां Vi_32.14a कामः क्रोधस् तथा लोभस् Vi_33.6c कामान् माता पिता चैनं Vi_30.45a काम्यान् आह प्रजापतिः Vi_77.7b कारयेत् सर्वदिव्यानि Vi_9.33c कार्त्तिकं सकलं मासं Vi_78.53c कार्त्तिकं सकलं मासं Vi_89.4a कार्यम् एवं तथा भवेत् Vi_21.22b कालशाकं महाशल्कं Vi_80.14a काले च क्रियया स्वया Vi_55.14b कालेन निधनं गताः Vi_20.26d काले सततयायिनि Vi_20.22b कालो हि दुरतिक्रमः Vi_20.27d किसलयोपमौ Vi_1.25b किंचिद् एव तु विप्राय Vi_50.47a कुटुम्बे ऽतिथिधर्मिणौ Vi_67.37b कुण्डलाभ्यां विराजितम् Vi_1.42d कुब्जखञ्जइकलोचनाः Vi_45.32d कुर्याद् अन्यन् न वा कुर्यान् Vi_55.21c कुर्युश् चान्द्रायणं नराः Vi_37.36b कुर्वन् स्त्रीशूद्रदम्भनम् Vi_93.11d कुर्वाणां प्रभया देवीं Vi_1.28a कुर्वाणां वीक्षितैर् नित्यं Vi_1.27c कुर्वीत कृतवापनः Vi_46.24b कुलान्य् एव नयन्त्य् आशु Vi_26.6c कुले कश्चिन् नरोत्तमः Vi_78.52b कुले कश्चिन् नरोत्तमः Vi_85.70b कुले ऽस्माकं स जन्तुः स्याद् Vi_85.69a कुशाग्रेणापि संष्पृष्टः Vi_20.44c कूटसाक्ष्य् अनृतं वदेत् Vi_8.41b कूटागारप्रमाणैश् च Vi_43.44c कूपवत् कथिता शुद्धिर् Vi_23.46c कूपारामतडागेषु Vi_91.19a कूपे पक्वेष्टकाचिते Vi_23.45b कृच्छ्राण्य् एतानि सर्वाणि Vi_46.24a कृच्छ्रातिकृच्छ्रम् अथ वा Vi_39.2c कृच्छ्रातिकृच्छ्रम् अथ वा Vi_41.5c *कृच्छ्रातिकृच्छ्रं कुर्वीत Vi_54.30c कृतनिर्णेजनांश् चैतान् Vi_54.31c कृतपातकिनः पापाः Vi_43.32a कृतं चाप्य् अकृतं भवेत् Vi_8.41d कृतं वास्य न वाकृतम् Vi_20.41d कृतान्नम् उदकं स्त्रियः Vi_18.44b कृतोपकाराद् आप्तं च Vi_58.10c कृत्वा गृही शक्रपदं प्रयाति Vi_59.29d कृत्वा चैवावसक्थिकाम् Vi_68.49d कृत्वान्यतमम् इच्छया Vi_38.7b कृत्वा सप्तर्षयो ऽमलाः Vi_47.10b कृत्वेदं सचराचरम् Vi_1.18b कृष्टजानाम् ओषधीनां Vi_50.50a कृष्णाजिने तिलान् कृत्वा Vi_87.10a कृष्यमाणा यतस् ततः Vi_43.33b कृष्यमाणाश् च जानुभिः Vi_43.43d केशवं महद् आप्नुयात् Vi_49.8d कौमारं यौवनं जरा Vi_20.49b कौलं खार्जूरपानसे Vi_22.83b क्रकचैः पाट्यमानाश् च Vi_43.35c क्रतुदन्तश् चितीमुखः Vi_1.3b क्रमविक्रमसत्कृतः Vi_1.5b क्रमागतं प्रीतिदायं Vi_58.9a क्रव्याद्भिश् च हतस्यान्यैश् Vi_23.50c क्रिमिभिर् भक्ष्यमाणाश् च Vi_43.40c क्रिया कार्या स्वशक्तितः Vi_20.30d क्रूरं त्वं सर्वदेहिनाम् Vi_13.6b क्वचिच् छीतेन बाध्यन्ते Vi_43.41a क्वचित् क्षिप्यन्ति बानौघैर् Vi_43.42c क्वचित् चामेध्यमध्यगाः Vi_43.41b क्वचित् तैलेन क्वाथ्यन्ते Vi_43.38a क्वचित् पूयम् असृक् क्वचित् Vi_43.39b क्वचित् प्रेताः सुदारुणाः Vi_43.41d क्वचिद् भूतेन ताड्यन्ते Vi_43.42a क्वचिद् वान्तम् अथाश्नन्ति Vi_43.39a क्वचिद् विष्ठां क्वचिन् मांसं Vi_43.39c क्षत्रियाणां तु वीर्यतः Vi_32.18b क्षत्रियो गृहम् आगतः Vi_67.36b क्षमान्विते क्रोधविवर्जिते च Vi_99.20b क्षमा सत्यम् दमः शौचं Vi_2.16a क्षरन्ति सर्वा वैदिक्यो Vi_55.18a क्षान्त्या शुध्यन्ति विद्वांसो Vi_22.90a क्षीरं दधि च रोचना Vi_23.58d क्षीरे तथा सर्पिषि शाद्बले च Vi_99.14a क्षीरोदम् अथ सागरम् Vi_1.33d क्षीरोदे वसतिस् तस्य Vi_1.32a क्षुधया व्यथमानाश् च Vi_43.36a क्षेत्रक्षेत्रज्ञदेवेश Vi_1.52c क्षेत्रक्षेत्रज्ञविज्ञानं Vi_96.98c क्षेत्रज्ञम् अपि मां विद्धि Vi_96.98a क्षेत्रज्ञम् इति तद्विदः Vi_96.97d क्षेत्रम् इत्य् अभिधीयते Vi_96.97b क्षेत्रापणगृहासक्तम् Vi_20.42a क्षोण्या क्षोणीम् अभाषत Vi_1.62d क्षौद्रे तथा दध्नि पुरंध्रिगात्रे Vi_99.14b खड्गेनौदुम्बरेण वा Vi_79.24b खादकश् चेति घातकाः Vi_51.74d ख्यातिर् विशाला च तथानसूया Vi_99.5c गङ्गायाः सिकता धारास् Vi_20.23a गच्छ देवि जनार्दनम् Vi_1.31b गणान्नं गणिकान्नं च Vi_48.21a गतिस् त्वं पुरुषोत्तम Vi_1.58b गन्धो लेपश् च तत्कृतः Vi_23.39b गमयत्य् उत्तमां गतिम् Vi_51.65d गयाशीर्षे वटे श्राद्धं Vi_85.70c गरीयान् ब्रह्मदः पिता Vi_30.44b गरीयो यद् यद् उत्तरम् Vi_32.16d गर्हणां याति साधुषु Vi_55.14d गर्ह्यते ब्रह्मवादिभिः Vi_93.12b गवाम् कण्डूयनं चैव Vi_23.60a गवां ग्रासप्रदानेन Vi_23.60c गवां हि तीर्थे वसतीह गङ्गा Vi_23.61a गायत्रीं शिरसा सह Vi_55.9b गावः पवित्रमङ्गल्यं Vi_23.57c गावः सर्वाघसूदनाः Vi_23.58b गावो वितन्वते य्ज्ञं Vi_23.58a गुणदोषौ विजानता Vi_32.13d गुणवत्सर्वकामीयं Vi_77.9c गुणिद्वैधे द्विजोत्तमान् Vi_8.40d गुरुत्वम् अथ लाघवम् Vi_42.2b गुरुदारेषु कुर्वीत Vi_32.15c गुरुपत्नी तु युवतिर् Vi_32.13a गुरुशुश्रूषया त्व् एव Vi_31.10c गुरुषु त्व् अभ्यतीतेषु Vi_57.15a गुरुं वा बालवृद्धौ वा Vi_5.190a गुरून् भृत्यान् उज्जिहीर्षुर् Vi_57.13a गुरोः प्रेतस्य शिष्यस् तु Vi_22.85a गुल्मवल्लीलतानां च Vi_50.48c गुह्योपनिषदासनः Vi_1.9b गूढे श्लिष्टे च जानुनी Vi_1.25d गृहस्थ एव यजते Vi_59.27a गृहस्थस् तप्यते तपः Vi_59.27b गृहस्थः शेषभुग् भवेत् Vi_67.42d गृहस्थो नावमानयेत् Vi_59.26d गृहात् प्रतिनिवर्तते Vi_67.33b गृहीतपादां तपसा ज्वलन्तीम् Vi_99.1b गृहे गुराव् अरण्ये वा Vi_51.66a गृह्णातीह यथा वस्त्रं Vi_20.50a गृह्णात्य् एवं नवं देही Vi_20.50c गृह्णीतान्यानि मन्त्रवत् Vi_27.29d गृह्णीयात् साधुतः सदा Vi_57.15d गोचर्ममात्रा सा क्षोणी Vi_5.184c गोपाय मा शेवधिष्टे ऽहम् अस्ति Vi_29.9b गोप्रदानसमं फलम् Vi_67.46d गोमूत्रं गोमयं सर्पिः Vi_23.58c गोषु लोकाः प्रतिष्ठिताः Vi_23.57d गौडी माध्वी च पैष्टी च Vi_22.82a गौर् गजाश्वमरीचयः Vi_23.52b ग्रसिष्णु प्रभविष्णु च Vi_97.19d ग्रामाद् आहृत्य वाश्नीयाद् Vi_94.13a ग्राह्यां प्रजापतिर् मेने Vi_57.11c घृतप्राशो विशोधनम् Vi_50.49d घृतं यवा मधु यवा Vi_48.18a घोरैर् व्याघ्रगणैस् तथा Vi_43.36b चकार जगतीं पुनः Vi_1.11d चण्डालाद्यैश् च दस्युभिः Vi_23.50d चतुरन्ता भवेद् दत्ता Vi_87.9c चतुर्थः समवाप्नुयात् Vi_5.188d चतुर्दश विनश्यन्ति Vi_20.24a चतुष्पादः प्रकीर्तितः Vi_86.15b चन्दनेनैकम् उक्षतः Vi_96.23b चन्द्ररश्मिमनोहरम् Vi_1.34b चन्द्रसूर्यग्रहोपगान् Vi_90.29b चन्द्रानने सूर्यसमानभासे Vi_99.3c चरेत् सांतपनं कृच्छ्रं Vi_38.7c चातुर्वर्ण्यव्यवस्थानं Vi_84.4a चातुर्वर्ण्यस्य शाश्वतान् Vi_1.61d चातुर्वर्ण्यस्य शाश्वतान् Vi_1.63b चामरं व्यजनं मात्रां Vi_65.14a चारुनासां नतभ्रुवम् Vi_1.23b चैतन्याधार निष्क्रिय Vi_1.56b चौरस्यान्नं नवश्राद्धं Vi_48.21c छत्रं यानासने तथा Vi_65.14b छत्रे च शङ्खे च तथैव पद्मे Vi_99.12b छद्मनाचरितं यच् च Vi_93.12c छाद्मिको लोकदाम्भिकः Vi_93.8b छायापत्नीसहायो वै Vi_1.9c छाश्वतं विधिम् आस्थितः Vi_51.59d छुचौ देशे प्रयत्नतः Vi_61.17b छेदने जप्यम् ऋक्शतम् Vi_50.48b छ्राद्धकर्मणि पण्डितः Vi_82.30d छ्राद्धं तु प्रतिवत्सरम् Vi_21.22d जगज् जगाम लोकानाम् Vi_1.18c जगतो ऽस्य समग्रस्य Vi_1.53c जगत्कारणकारणम् Vi_1.61b जगन्निर्माणकारक Vi_1.55d जगाम कश्यपं द्रष्टुं Vi_1.21c जग्ध्वा चैवाहुतं हविः Vi_44.44d जघनं च घनं मध्यं Vi_1.26c जङ्घे विरोमे सुसमे Vi_1.26a जपन्न् उपवसेद् दिनम् Vi_28.53d जपन् व्याहृतिपूर्विकाम् Vi_55.12b जपन् हविष्यभुग्दान्तः Vi_89.4c जपित्वा त्रीणि सावित्र्याः Vi_54.24a जप्येन तपसा तथा Vi_54.28d जप्येनैव तु संसिध्येद् Vi_55.21a जरया वापि मानवम् Vi_20.45d जलक्रीडारुचि शुभं Vi_1.2a जलाशयं तत् सकलं Vi_86.19c जलाशयेष्व् अथाल्पेषु Vi_23.46a जातस्य च मृतस्य च Vi_17.17d जातस्य हि ध्रुवो मृत्युर् Vi_20.29a जातानां च स्वयं वने Vi_50.50b जातिभ्रंशकरं कर्म Vi_38.7a जातिस्मरत्वं लभते यदीच्छेत् Vi_56.27d जातेषु च मृतेषु च Vi_22.43b जानन्तो ऽपि हि ये साक्ष्ये Vi_8.37a जानुभ्याम् अवनिं गत्वा Vi_1.44c जायन्ते लक्षणान्विताः Vi_45.32b जायावर्जं हि सर्वस्य Vi_20.39c जीवन्त्य् एते गृहाश्रमात् Vi_59.26b जीवितं धर्मकामौ च Vi_52.16a जुहुयाच् चैव शक्तितः Vi_46.25d जुहोतियजतिक्रियाः Vi_55.18b ज्ञात्वा जातिं धनं वयः Vi_5.195b ज्ञात्वा भूमिं जलानुगाम् Vi_1.1d ज्ञानं चैव यशस्यं च Vi_100.2c ज्ञानं ज्ञेयं ज्ञानगम्यं Vi_97.20c ज्ञानं तपो ऽग्निर् आहारो Vi_22.88a ज्ञेयं चोक्तं समासतः Vi_97.21b ज्ञेयं नित्यं मुमुक्षुणा Vi_96.98d ज्यैष्ठ्यं तत्र न विद्यते Vi_18.41d ज्योतिषाम् अपि तज्ज्योतिस् Vi_97.20a ततस् त्व् आरोपयेच् छिक्ये Vi_10.12a ततः शुद्धः स धर्मतः Vi_10.12d तत् कृष्णं समुदाहृतम् Vi_58.11d तत्तत्कार्यं निवर्तेत Vi_8.41c तत् तद् अस्य व्रतेष्व् अपि Vi_27.28d तत् तद् गुणवते देयं Vi_92.32c तत्त्वात्मानम् अगम्यं च Vi_97.17a तत् पुनीध्वं यवा मम Vi_48.20d तत्प्रधानानि यस्य तु Vi_26.7b तत्र का परिदेवना Vi_20.28d तत्र का परिदेवना Vi_20.46d तत्र का परिदेवना Vi_20.48d तत्र विद्या न वक्तव्या Vi_29.8c तत्राधुना हि देवेश Vi_1.46a तत्स्वहस्तैः प्रसाधयेत् Vi_7.13d तथागतं नावजयन्ति शत्रवः Vi_72.6d तथाघमर्षणं सूक्तं Vi_55.7c तथाध्यात्मिकम् एव वा Vi_30.43b तथानुसरणेन च Vi_35.6d तथा पूर्वकृतं कर्म Vi_20.47c तथा वर्षति वासवे Vi_20.23b तथा वितिमिरा दिशः Vi_1.28b तथा विदितवेद्यानां Vi_1.58a तथाविधम् अवाप्नोति Vi_58.12c तथा वृद्धिम् अवाप्नुयात् Vi_6.40d तथा शुद्धं विपर्यये Vi_14.5b तथा सुवर्णे विमले च रूप्ये Vi_99.10a तथा स्थिता त्वं वरदे तथापि Vi_99.6c तथैकत्र करे दश Vi_60.25b तथैव च वयो ऽधिकाम् Vi_69.17b तथैव द्वादशी शुक्ला Vi_49.10c तद् आनन्त्याय कल्पते Vi_77.7d तद् इत्य् ऋचो ऽस्याः सावित्र्याः Vi_55.11c तद् एनं संशयाद् अस्माद् Vi_10.11c तद् एनं संशयाद् अस्माद् Vi_11.12c तद् एनं संशयाद् अस्माद् Vi_12.8c तद् एनं संशयाद् अस्माद् Vi_13.7c तद् एवाक्षयम् इच्छता Vi_92.32d तद् एवाप्नोत्य् अयत्नेन Vi_51.70c तद्गता मधुसूदनः Vi_1.13d तद्दुःखे यश् च दुःखितः Vi_3.98b तद् देवताः प्रत्यभिनन्दयन्ति Vi_19.23b तद् भैक्ष्यभुग् जपन् नित्यं Vi_53.9c तद्युक्तिप्रतिरूपितैः Vi_7.12d तद्वत् कामा यं प्रविशन्ति सर्वे Vi_72.7c तद्वद् एव शिलागतम् Vi_23.43d तन्मध्ये यो न दृश्येत Vi_12.6a तन्मनाः सुमना भूत्वा Vi_66.16c तपसा च तथा धृतम् Vi_95.15d तपसा वेदवित्तमाः Vi_22.90d तपस्विनां यज्ञहुतां च देहे Vi_99.14d तपोमध्यं तपो ऽन्तं च Vi_95.15c तपोमूलम् इदं सर्वं Vi_95.15a तपो हि दुरतिक्रमम् Vi_95.16d तप्तकृच्छ्रं विशोधनम् Vi_41.5b तप्तकृच्छ्रेण शुध्यति Vi_40.2b तम् अशुद्धं विजानीयात् Vi_14.5a तम् अशुद्धं विनिर्दिषेत् Vi_11.8b तमसः परम् उच्यते Vi_97.20b तम् आचारं निषेवेत Vi_71.90c तयोर् अन्यतरः प्रइति Vi_29.7c तयोर् अपि च कर्तव्यं Vi_77.8c तयोर् अपि च चिन्तयेत् Vi_96.23d तयोः पुण्यफलं समम् Vi_51.76d तस्माच् छ्राद्धं प्रयच्छत Vi_20.34d तस्माच् छ्राद्धं सदा कार्यं Vi_20.36c तस्माच् छ्रेष्ठो गृहाश्रमी Vi_59.27d तस्माच् छ्रेष्ठो गृहाश्रमी Vi_59.28d तस्मात् पुत्त्र इति प्रोक्तः Vi_15.44c तस्मात् पुरुष इत्य् एवं Vi_97.15c तस्मात् सर्वप्रयत्नेन Vi_45.33c तस्मात् सर्वप्रयत्नेन Vi_52.16c तस्मात् सुकृतम् आदाय Vi_67.33c तस्माद् अतिथिर् उच्यते Vi_67.34d तस्माद् अभ्यागतान् एतान् Vi_59.26c तस्माद् एतत् त्रयं ज्ययेत् Vi_33.6d तस्माद् एवं विदित्वैनं Vi_20.53c तस्माद् यज्ञे वधो ऽवधः Vi_51.61d तस्मान् मांसं विवर्जयेत् Vi_51.71d तस्मिन् प्रेते न वाच्यो ऽसौ Vi_5.187c तस्मै न द्रुह्येत् कृतम् अस्य जानन् Vi_30.47d तस्मै मां ब्रूया निधिपाय ब्रह्मन् Vi_29.10d तस्यादाव् एव लक्षयेत् Vi_11.10b तस्याप्य् अन्नं सोदकुम्भं Vi_21.23c तस्यां दानोपवासाद्यम् Vi_49.10a तस्योत्सर्गेण शुध्यन्ति Vi_54.28c तह्ता देहान्तरप्राप्तिर् Vi_20.49c तं चेद् अभ्युदियात् सूर्यः Vi_28.53a तं चेद् रथं नापहरन्ति वाजिनस् Vi_72.6c तं दृष्ट्वा तत्र मध्यस्थं Vi_1.39c तं दृष्ट्वा पुण्डरीकाक्षं Vi_1.44a तं मन्येत पितरं मातरं च Vi_30.47c तं संतारयति पौत्रवत् Vi_15.47d ताड्यन्ते मुसलैः क्वचित् Vi_43.38b ताद्यमानाश् च किंकरैः Vi_43.37b तानि मेध्यानि निर्दिशेत् Vi_23.51b तारागणाढ्ये गगने विमेघे Vi_99.9b तावत् कृत्वेह मारणम् Vi_51.60b तावद् अश्नन्ति पितरो Vi_81.21c तावन् मृद्वारि देयं स्यात् Vi_23.39c तासां प्रणामं सततं च कुर्यात् Vi_23.61d तांश् चारयित्वा त्रीन् कृच्छ्रान् Vi_54.26c तिर्यग्योनौ तथैव च Vi_20.35b तिर्यग्योनौ प्रजायते Vi_93.13d तिर्यग्योनौ प्रपद्यन्ते Vi_43.45c तिर्यञ्चः पक्षिणस् तथा Vi_51.63b तिलैः प्रच्छाद्य वासोभिः Vi_87.8c तिष्ठत्य् अयं देववरो ऽसिताक्षि Vi_99.6b तीर्थानुसरणं दया Vi_2.16d तीर्थानुसरणेन वा Vi_36.8d तुद्यमानाश् च कण्टकैः Vi_43.35b तुलाधारस्य ते लोकास् Vi_10.9c तुलां धारयतो मृषा Vi_10.9d तुलितो यदि वर्धेत Vi_10.12c तुल्या दण्डेन चाप्य् अथ Vi_8.37d तुष्टेषु तुष्टाः सततं भवन्ति Vi_19.23c तूष्णींभूता उदासते Vi_8.37b ते कूटसाक्षिणां पापैस् Vi_8.37c तेन तेन विहीनः स्याद् Vi_52.15c तेन पापेन कर्मणा Vi_93.10d तेन स्वर्गे महीयते Vi_25.15d तेनैव चाज्यं जुहुयाद् Vi_65.15c ते पतन्त्य् अन्धतामिस्रे Vi_93.10c ते ऽपि कालेन नीयन्ते Vi_20.27c तेभ्यो लब्धेन भैक्ष्येण Vi_28.50a तेषाम् अप्य् एतद् आदिशेत् Vi_54.27d तेषां त्वद्भार आहितः Vi_1.47d तेषां स्वर्गे गतिः परा Vi_100.1d ते सर्वे जपयज्ञस्य Vi_55.20c तैर् एव शुक्लतां चन्द्रे Vi_1.36a तैलबिन्दुर् इवाम्भसि Vi_3.97d त्यक्त्वा पूर्वधृतं नरः Vi_20.50b त्यागिनां कुलयोषिताम् Vi_81.23b त्रयोदश्यां समाहितः Vi_78.52d त्रायन्ते मृत्युनोपेतं Vi_20.45c त्रिगुणं तु वनस्थानां Vi_60.26c त्रिपदा चैव गायत्री Vi_55.15c त्रिभिर् एव तु या भुक्ता Vi_5.188a त्रिभिर् वर्षैर् व्यपोहति Vi_53.9d त्रिभिः कृच्छ्रैर् व्यपोहति Vi_54.25d त्रिभ्य एव तु वेदेभ्यः Vi_55.11a त्रिरात्रेणैव शुध्यति Vi_22.87d त्रिवर्गसेवां सततान्नदानं Vi_59.29a त्रिविधं नरकस्येदं Vi_33.6a त्रिसप्ताहाद् अथापि वा Vi_14.4b त्रिः पठेद् आयतप्राणः Vi_55.9c त्रीणि देवाः पवित्राणि Vi_23.47a त्रीणि वर्षाण्य् अतन्द्रितः Vi_55.16b त्रीण्य् आज्यदोहानि रथन्तरं च Vi_56.27a त्वचेवाहिर् विमुच्यते Vi_55.13d त्वत्तो ऽहम् श्रोतुम् इच्छामि Vi_1.49a त्वदर्थं तत्प्रसादतः Vi_1.32d त्वम् अग्ने सर्वभूतानाम् Vi_11.11a त्वम् अम्भः सर्वभूतानाम् Vi_12.7a त्वम् एव धट जानीषे Vi_10.10c त्वम् एव निद्रा जगतः प्रधाना Vi_99.4a त्वम् एव विष जानीषे Vi_13.6c त्वम् एवाग्ने विजानीषे Vi_11.11c त्वम् एवाम्भो विजानीषे Vi_12.7c त्वराक्रोधविवर्जितः Vi_66.16d त्वं गतिर् ब्रह्मवादिनाम् Vi_1.57d त्वं गतिः सर्वदेवानां Vi_1.57c त्वं हि मे परमा गतिः Vi_1.49b त्वां धरे धारयिष्यन्ति Vi_1.47c दक्षिणाहृदयो योग- Vi_1.8a दग्धो वा न विभाव्यते Vi_11.9b दडृशे केशवालयम् Vi_1.39d दण्डकारी नराधमः Vi_5.196d दण्डश् चरति निर्भयः Vi_3.95b दण्डं प्रकल्पयेद् राजा Vi_5.195c दण्ड्यं प्रमोचयन् दण्ड्याद् Vi_5.196a दत्तम् अक्षय्यतां याति Vi_79.24c दत्त्वा स्वर्गम् अवाप्नोति Vi_88.4c दत्त्वैवापहृतं द्रव्यं Vi_52.14a ददर्श मधुसूदनम् Vi_1.40d ददाति यस् तु विप्राय Vi_87.10c दद्याद् अपहरेच् चांशं Vi_17.17c दद्याद् अस्थिमतां वधे Vi_50.47b दद्याद् वर्षं द्विजन्मने Vi_21.23d दद्युस् ते ऽर्थं यथाकृतम् Vi_6 42b दन्तकाष्ठं कदाचन Vi_61.17d दमः पवित्रं परमं Vi_72.5a दमेन सर्वम् आप्नोति Vi_72.5c दर्भेषु विकिरश् च यः Vi_81.23d दर्शने प्रत्यये दाने Vi_6 41a दशरात्रेण शुध्यति Vi_22.85d दश वर्षाणि पञ्च च Vi_57.12b दशार्धयुक्तेन रथेन यातो Vi_72.6a दह्यन्ते सर्वपापानि Vi_55.8c दंष्ट्राग्रेण समुद्धृत्य Vi_1.11a दंष्ट्रिणाम् आततायिनाम् Vi_5.189b दातारो नो ऽभिवर्धन्तां Vi_73.28a दानम् इन्द्रियसंयमः Vi_2.16b दाने च विधिबोधिते Vi_64.40d दानेनाकार्यकारिणः Vi_22.90b दारुणेषु तथा क्वचित् Vi_43.40b दासगोपालनापिताः Vi_57.16b दासवर्गस्य तत् पित्र्ये Vi_81.24c दाहेन च भुवः शुद्धिर् Vi_23.57a दिनम् एकम् पयोव्रतः Vi_50.50d दिवसान्ते विसर्जयेत् Vi_13.5d दिवि चन्द्रबृहस्पती Vi_49.9b दिवि तिष्ठन्ति देवताः Vi_19.22b दिव्ये च शुद्धं पुरुषं Vi_14.5c दीप्ते हुताशे विमले च ख्ड्ग Vi_99.12c दीर्घम् आयुर् जिजीविषुः Vi_69.17d दुर्बलाश् च तथापरे Vi_45.33b दुर्विभाव्यमुखाम्बुजम् Vi_1.41b दुष्कृतं तु प्रयच्छति Vi_67.33d दुःखम् अश्नन्ति दारुणम् Vi_43.32d दुःखानि विविधानि च Vi_43.45d दुःखान्वितानां मृतबान्धवानाम् Vi_19.24a दुःस्वप्ननाशं बहुपुण्ययुक्तं Vi_100.5c दुःस्वप्नं दुर्विचिन्तितम् Vi_64.41b दूरस्थं चान्तिके च तत् Vi_97.18d दूषितं केशकीटैश् च Vi_23.38c दृश्येते सहितौ यस्यां Vi_49.9a दृष्टवांस् तां च कश्यपः Vi_1.21d दृष्ट्वा लोकम् अनाक्रन्दं Vi_20.38a दृष्ट्वा श्रियं देवदेवस्य विष्णोर् Vi_99.1a देवतातिथिभृत्यानां Vi_59.25a देवतायतनेषु च Vi_91.19b देवत्वे यातनास्थाने Vi_20.35a देवदेवम् अभाषत Vi_1.48b देवदेवे जनार्दने Vi_1.19b देवब्राह्मणपूजनम् Vi_2.17b देवब्राह्मणसंनिधौ Vi_9.33d देवमानुषिकं जगत् Vi_95.15b देव शार्ङ्गधनुर्धर Vi_1.51b देवस्य पार्श्वे तपनीयवर्णे Vi_99.7d देवागारे कथंचन Vi_68.47b देवान् पितॄन् मनुष्यांश् च Vi_67.42a देवा ब्रह्मर्षयश् चैव Vi_20.26c देवाय विनिवेदयेत् Vi_65.14d देवारिबलसूदन Vi_1.49d देवालयेषु ध्वजभूषितेषु Vi_99.10d देवी स्त्रीरूपधारिणी Vi_1.21b देवो वचनम् अब्रवीत् Vi_1.46d देशे न च अशुचौ नार्द्रे Vi_70.17c देहत्यागो ऽनुपस्कृतः Vi_16.18b देहं कर्मनिबन्धनम् Vi_20.50d देहाच् चैव मलाश् च्युताः Vi_23.51d देहिनो ऽस्मिन् यथा देहे Vi_20.49a देहे कुमार्याश् च तथा सुराणां Vi_99.14c दैत्येन्द्रनियुतानि च Vi_20.25b दैवपित्र्याथितेयानि Vi_26.7a दैवे पित्र्ये च कर्मणि Vi_64.40b दौहित्रो ऽपि ह्य् अपुत्रं Vi_15.47c द्रव्यहस्तः कथंचन Vi_23.55b द्वादशैते नृणां मलाः Vi_22.81d द्वारं नाशनम् आत्मनः Vi_33.6b द्विगुणं दण्डम् आवहेत् Vi_5.196b द्विगुणं दातुम् अर्हति Vi_6 43d द्विगुणं ब्रह्मचारिणाम् Vi_60.26b द्विजस्य भार्या शूद्रा तु Vi_26.5a द्विजः शुक्रम् अकामतः Vi_28.51b द्वीपानाम् उदधीनां च Vi_1.15c द्वेष्यश् चास्य न विद्यते Vi_20.43b द्वौ मासौ माघफाल्गुनौ Vi_90.29d धट इत्य् अभिधीयसे Vi_10.10b धनसौभाग्यवर्धनम् Vi_100.2d धनहिंसापरस् तथा Vi_52.17b धनहिंसापरस् तयोः Vi_52.17d धनहिंसां विवर्जयेत् Vi_52.16d धनं शुक्लम् उदाहृतम् Vi_58.9d धनिकच्छन्दतः क्रिया Vi_6 42d धनिकस्याप्य् उपायतः Vi_52.14b धनिकेनोपपीडितः Vi_6 43b धने यस्मात् प्रतिष्ठितौ Vi_52.16b धरे तव विशालाक्षि Vi_1.31a धरे दण्डविधिर् मया Vi_5.194b धर्म एको ऽनुयात्य् एनं Vi_20.40a धर्मकामो जितेन्द्रियः Vi_71.90d धर्मज्ञा ब्रह्मचारिणः Vi_28.48d धर्मतस् त्रातुम् अर्हसि Vi_10.11d धर्मतस् त्रातुम् अर्हसि Vi_11.12d धर्मतस् त्रातुम् अर्हसि Vi_12.8d धर्मतस् त्रातुम् अर्हसि Vi_13.7d धर्मध्वजी सदा लुब्धश् Vi_93.8a धर्मपर्यायवचनैर् Vi_10.10a धर्मम् एकं सहायार्थं Vi_20.38c धर्मयोने वरप्रद Vi_1.54b धर्मव्यपेक्षासु दयान्वितासु Vi_99.22c धर्मशास्त्रम् इदं श्रेष्ठं Vi_100.1a धर्मसत्यमयः श्रीमान् Vi_1.5a धर्मं कुरुत मा चिरम् Vi_20.40d धर्मः सामान्य उच्यते Vi_2.17d धर्माधर्मज्ञ धर्माङ्ग Vi_1.54a धर्मान् निगदतो मम Vi_1.65b धर्मान् वद सनातन Vi_1.48d धर्मार्थम् इति निश्चितम् Vi_93.14d धर्मार्थं न क्वचिद् भवेत् Vi_26.5b धर्मार्थौ यत्र न स्यातां Vi_29.8a धर्मोत्कटे चात्यशनाद् विमुक्ते Vi_99.19b धीरस् तत्र न मुह्यति Vi_20.49d ध्यानयोगेन चार्वङ्गि Vi_1.32c ध्यायेत पुरुषं विष्णुं Vi_97.16c ध्रुवस् तस्य पराजयः Vi_8.39d ध्रुवं जन्म मृतस्य च Vi_20.29b ध्रुवं वाचस्पतिं प्रभुम् Vi_1.58d ध्रुवाक्षर सुसूक्ष्मेश Vi_1.57a न कालस्य प्रियः कश्चिद् Vi_20.43a न क्वचित् सुखम् एधते Vi_51.68d नखिनां शृङ्गिणां चैव Vi_5.189a न गौर् न नरजा मलाः Vi_23.40b न च पर्वतमस्तके Vi_70.17d न च प्राणिवधः स्वर्ग्यस् Vi_51.71c न च स्वर्गं स गच्छति Vi_26.7d न च हव्यं वहत्य् अग्निर् Vi_57.12c न चापथ्यं कथंचन Vi_68.48b न चाप्नोति गृही लोकान् Vi_67.44c न चेहाजायते पुनः Vi_28.47d न चैनं क्लेदयन्त्य् आपो Vi_20.51c न जातु तिष्ठे पुरुषोत्तमेन Vi_99.23b न जुगुप्सेत धर्मवित् Vi_54.31d न ततो ऽन्यो ऽस्त्य् अपुण्यकृत् Vi_51.75d न तत् पुत्रैर् भजेत् सार्धम् Vi_18.43c न तत् फलम् अवाप्नोति Vi_51.77c न तद्भूतं प्रपश्यामि Vi_20.22c न तं द्रुह्येत् कदाचन Vi_30.43d न तं भजेरन् दायादा Vi_17.22c न तादृशं भवत्य् एनो Vi_51.62a न तु तृप्येत् स्वयं ततः Vi_57.13d न तृतीयम् अथाश्नीत Vi_68.48a न तैर् अप्रयतो भवेत् Vi_23.54d न दग्धः सर्वथा यस् तु Vi_11.8c न दद्याल् लोभतः पश्चात् Vi_6.40c न दन्तान्तरवेष्टितम् Vi_23.53d न दानं यशसे दद्यान् Vi_93.14a नदी वेगेन शुध्यति Vi_22.91b नदीषु बहुतोयासु Vi_85.69c नदीः शैलवनस्पतीन् Vi_1.16b न धर्मस्यापदेशेन Vi_93.11a न निर्वपति पञ्चानाम् Vi_59.25c न निवारयितुं शक्तस् Vi_20.46c न नृत्यगीतशीलेभ्यो Vi_93.14c नन्व् असारे नृलोके ऽस्मिन् Vi_20.40c न पातव्या द्विजातिभिः Vi_22.82d न बकव्रतिके पापे Vi_93.7c न भक्षयति यो मांसं Vi_51.73a न भयान् नोपकारिणे Vi_93.14b न भाण्डे भावदूषिते Vi_68.49b न भावदुष्टम् अश्नीयान् Vi_68.49a नमस् ते देवदेवेश Vi_1.49c न मिथ्या जायते क्वचित् Vi_19.22d न मृद्वारिशुचिः शुचिः Vi_22.89d नरकं चैव गच्छति Vi_25.16d नरकं प्रतिपद्यते Vi_76.2d नरः संवत्सरं फलम् Vi_5.184b नवतोयसमुद्भवे Vi_23.45d न वार्य् अपि प्रयच्छेत Vi_93.7a न विदुर् यानि मानवाः Vi_11.11d न विदुर् यानि मानुषाः Vi_10.10d न विदुर् यानि मानुषाः Vi_12.7d न विदुर् यानि मानुषाः Vi_13.6d न विभाज्यं च पुस्तकम् Vi_18.44d न व्यतीताः पितामहाः Vi_20.23d न व्रतं नाप्य् उपोषितम् Vi_25.15b न व्रतेन वियुज्यते Vi_22.86d न शोषयति मारुतः Vi_20.51d न श्मश्रूणि गतान्य् आस्यं Vi_23.53c नश्यन्त इति धारणा Vi_64.41d न सायं प्रातर् आशितः Vi_68.48d न साहसिकदण्डघ्नौ Vi_5.197c न हि प्रतीक्षते मृत्युः Vi_20.41c न हीनाङ्गीं नाधिकाङ्गीं Vi_69.17a न होमा न पुनर् जपाः Vi_20.45b न ह्य् अन्या निष्कृतिस् तेषां Vi_34.2c नाकल्याणं न कल्याणं Vi_96.23c नाकामो दातुम् अर्हति Vi_18.42d नाकाशे न तथोत्थितः Vi_68.46b नाकृत्वा प्राणिनां हिंसां Vi_51.71a नाततायिवधे दोषो Vi_5.191a नातिप्रगे नातिसायं Vi_68.48c नातिसौहित्यम् आचरेत् Vi_68.47d नादद्यात् कुलटाषण्ढ- Vi_57.14c नादेयीश् च नदीषु च Vi_1.14b नाद्याद् विप्रः कथंचन Vi_51.59b नानाच्छन्दोगतिपथो Vi_1.9a नानादीक्षाभिर् अन्वितः Vi_1.7d नानाविधानां द्रव्याणां Vi_22.93c नानुगन्तुं नरं मृतम् Vi_20.39b नानुशोचितुम् अर्हथ Vi_20.53d नानूच्येत यथाविधि Vi_54.26b नान्यत्रेति कथंचन Vi_51.64d नान्यस्त्रीगो न दुष्टवाक् Vi_5.197b नापहार्यं तु तत् क्वचित् Vi_5.186d नाप्राप्तकालो म्रियते Vi_20.44a नाभिवाद्येह पादयोः Vi_32.13b नारायण जगन्नाथ Vi_1.50a नारीषु नित्यं सुविभूषितासु Vi_99.21a नार्थं किंचित् समाचरेत् Vi_54.31b नावेदविदि धर्मवित् Vi_93.7d नावेदविहितां हिंसाम् Vi_51.66c नाशयध्वं यवा मम Vi_48.19d नाश्नन्ति पितरस् तस्य Vi_57.12a नाश्नन्ति पितृदेवास् तु Vi_26.7c नाश्नीयाद् भार्यया सार्धं Vi_68.46a नास्ति लोके सहायता Vi_20.29d नास्ति स्त्रीणां पृथग्यज्ञो Vi_25.15a नित्यम् आस्यं शुचि स्त्रीणां Vi_23.49a नित्यम् एव महामुनिः Vi_1.20d नित्यस्नानेन पूयन्ते Vi_64.42c नित्यस्नायी जितेन्द्रियः Vi_89.4b नित्यस्नायी न पश्यति Vi_64.42b नित्यं त्रिषवणस्नायी Vi_46.24c नित्यं शुद्धः कारुहस्तः Vi_23.48a नित्यः सततगः स्थाणुर् Vi_20.52c नित्यान् आह प्रजापतिः Vi_76.2b निमेषमात्रं च विना कृताहं Vi_99.23a निम्लोचेद् वाप्य्+अविज्ञानाज् Vi_28.53c नियतास्मिंश् चराचरे Vi_51.67b नियुक्तश् चाप्य् अदण्ड्यानां Vi_5.196c निर्गुणं गुणभोक्तृ च Vi_97.17d निर्गुणं पञ्चविंशकम् Vi_97.16d निर्णोदः सर्वपापानां Vi_48.17c निर्मोकम् इव शेषाहेर् Vi_1.39a निर्हृत्य तु व्रती प्रेतान् Vi_22.86c निवसन्न् आत्मवान् द्विजः Vi_51.66b निषण्णा भव वामोरु Vi_1.64c निहन्ता क्रयविक्रयी Vi_51.74b नीयमानाश् च ते यथा Vi_43.33d नीलपङ्कजपत्राक्षीं Vi_1.22a नीलं वा वृषम् उत्सृजेत् Vi_85.71d नीलाब्जनेत्रे तपनीयवर्णे Vi_99.3a नीलोत्पलयुता दिशः Vi_1.27d नेता चेत् साधु पश्यति Vi_3.95d नैकग्रामीणम् अतिथिं Vi_67.35a नैकस्मिन् बहवस् तथा Vi_68.46d नैनं छिन्दन्ति शस्त्राणि Vi_20.51a नैनं दहति पावकः Vi_20.51b नोच्छिष्टं कुर्वते मुख्या Vi_23.53a नोच्छिष्टो न दिवा सुप्यात् Vi_70.17a नोपकुर्यान् नरः शोचन् Vi_20.37c नोपेयाद् गुर्विणीं नारीं Vi_69.17c नौशधानि न मन्त्राश् च Vi_20.45a पक्वेष्टकचितानि च Vi_23.41d पक्षिजग्धं गवा घ्रातम् Vi_23.38a पञ्चगव्यं न्यसेत् पश्चान् Vi_23.45c पञ्चगव्यं पिबेच् छूद्रो Vi_54.7a पणानां द्वे शते सार्धे Vi_4.14a पण्यं यच् च प्रसारितम् Vi_23.48b पतितेभ्यस् तथा द्विषः Vi_57.14d पतिव्रतासु प्रियवादिनीषु Vi_99.21b पतिं शुश्रूषते यत् तु Vi_25.15c पत्यौ जीवति यः स्त्रीभिर् Vi_17.22a पत्यौ जीवति या योषिद् Vi_25.16a पत्रैर् एव च युक्तिभिः Vi_7.12b पदन्यासैर् वसुमतीं Vi_1.29a पद्मनाभ हृषीकेश Vi_1.50c पन्था देया नृपस् त्व् एषां Vi_63.50c पन्थानश् च विशुध्यन्ति Vi_23.40c पप्रच्छ देवीं वसुधा प्रहृष्टा Vi_99.1d परपूर्वासु भार्यासु Vi_22.43c परमेष्ठी प्रजापतिः Vi_55.11d परलोकं च नीयते Vi_20.28b परस्परम् अथाश्नन्ति Vi_43.41c पराकं च तथा कुर्युर् Vi_37.36c परान्नपानं लिप्सन्तस् Vi_43.37a परेषाम् अन्त्यकर्म च Vi_54.25b पल्वलेषु च पाल्वल्यः Vi_1.14c पवनक्षोभसंजात- Vi_1.34c पवित्रम् ऋषिभिर् धृतम् Vi_48.17d पवित्राणां तथा जप्ये Vi_64.40c पवित्राणि जपेन् नित्यं Vi_46.25c पशुजानुर् महाकृतिः Vi_1.5d पशुपक्षिमृगाद्यांश् च Vi_1.17c पश्येच् चेज् जीवतो मुखम् Vi_15.45d पाणिना शकलेन वा Vi_94.13d पाण्डुरं खगमागम्यम् Vi_1.37c पातालसप्तकं चक्रे Vi_1.15a पादं पादम् अदूदुहत् Vi_55.11b पादाभ्यङ्गं सदीपकम् Vi_67.46b पादाव् अतिमनोरमौ Vi_1.26b पापं कृत्वा व्रतं चरेत् Vi_93.11b पापानाम् अपनुत्तये Vi_54.34b पायसेन समाचरेत् Vi_78.53b पार्श्विकद्यूतचौर्याप्त- Vi_58.11a पिण्डतोयप्रदायिनः Vi_20.32d पितरं त्रायते सुतः Vi_15.44b पितरं मातरं गुरुम् Vi_22.86b पिता पुत्रस्य जातस्य Vi_15.45c पितापुत्रौ विजानीयाद् Vi_32.17c पितृतो ऽंशप्रकल्पना Vi_17.23b पितृदैवतकर्मणि Vi_51.64b पितृभक्त्या तु मध्यमम् Vi_31.10b पितृमातृप्रदर्शिताः Vi_16.17b पितृमेधं समाचरन् Vi_22.85b पितृलोकगतश् चान्नं Vi_20.34a पितृलोकगतस्यास्य Vi_20.34c पितृवेश्मनि या कन्या Vi_24.41a पितॄणाम् अन्नपानं तत् Vi_86.20c पितॄणाम् आत्मनश् च यः Vi_59.25b पितॄणाम् उपतिष्ठते Vi_77.9d पितॄंस् तस्योपतिस्ठति Vi_86.19d पित्रा भुक्तं तु यद् द्रव्यं Vi_5.187a पिबत्य् अथ जलाशये Vi_86.19b पिबेन् नाञ्जलिना तोयं Vi_68.47c पिशाचोरगगन्धर्व- Vi_1.17a पिशुनं चैव राजसु Vi_5.192d पीड्यमानाश् च तृष्णया Vi_43.35d पीड्यमानास् तथा यन्त्रैः Vi_43.43c पीतवाससमक्षोभ्यं Vi_1.42a पीनोरुजघनस्थलाम् Vi_1.23d पुटेनैव पलाशेन Vi_94.13c पुण्डरीकाक्षं अच्युतम् Vi_1.60b पुत्रेण लोकान् जयति Vi_15.46a पुनर् माम् इत्य् ऋचं जपेत् Vi_28.51d पुनस् तं हारयेल् लोहं Vi_11.9c पुनः संस्कारकर्ता च Vi_91.19c पुनीध्वं च यवा मम Vi_48.21d पुनीध्वं च यवा मम Vi_48.22f पुन्नाम्नो नरकाद् यस्मात् Vi_15.44a पुरम् आक्रम्य सकलं Vi_97.15a पुरस्ताद् अनुचोदिताम् Vi_57.11b पुराण पुरुषोत्तम Vi_1.51d पुराणपुरुषोत्तम Vi_1.56d पुरुषस् तु निरङ्कुशः Vi_52.15b पुरुषैर् भूर् यथाविधि Vi_5.188b पुष्टिस् तथासां रजसि प्रवृद्धा Vi_23.61b पुष्टिः श्राद्धे कृते ध्रुवम् Vi_20.36b पुष्पितानां च वीरुधाम् Vi_50.48d पुष्पेषु शुक्लेषु च पर्वतेषु Vi_99.16c पूजयित्वा ततः पश्चाद् Vi_67.42c पूजयित्वाथ कश्यपः Vi_1.30b पूजयित्वा यथान्यायम् Vi_73.32c पूयगन्धि सुदारुणम् Vi_43.39d पूयशोणितगन्धेन Vi_43.36c पूर्णविंशतिवर्षेण Vi_32.13c पूर्णे चानस्य् अनस्थ्नां तु Vi_50.46c पूर्णोदकुम्भेषु सचामरेषु Vi_99.13a पूर्वं भुङ्क्ते ऽविचक्षणः Vi_67.40b पूर्वाह्णे चापराह्णिकम् Vi_20.41b पृच्छामि कश्यपं गत्वा Vi_1.20a पृच्छाम्य् अहं ते वसतिं विभूतेः Vi_99.6d पृथिवी नात्र संशयः Vi_87.9d पृथिव्यां सर्वतीर्थानां Vi_35.6c पृश्निगर्भं धृतार्चिषम् Vi_1.59d पैतृकं तु यदा द्रव्यम् Vi_18.43a पौत्रदौहित्रयोर् लोके Vi_15.47a पौत्रेणानन्त्यम् अश्नुते Vi_15.46b पौर्णमासी तु महती Vi_49.9c पौर्णमास्यां तथैव च Vi_49.8b प्रकाशं वाप्रकाशं वा Vi_5.191c प्रकीर्णपातके ज्ञात्वा Vi_42.2a प्रकृतान्नं यथाशक्ति Vi_67.38c प्रक्षाल्य भङ्क्त्वा तज् जह्याच् Vi_61.17a प्रच्छन्नपापा जप्येन Vi_22.90c प्रच्छन्ना वा प्रकाशा वा Vi_16.17c प्रजासुखे सुखी राजा Vi_3.98a प्रजास् तत्र विवर्धन्ते Vi_3.95c प्रतिज्ञां स जयी भवेत् Vi_8.39b प्रतिरूपकसाहसैः Vi_58.11b प्रतिश्रयं तथा शय्यां Vi_67.46a प्रत्यक्षदेवेषु परोक्षदेवाः Vi_19.23d प्रत्येकदानेनाप्नोति Vi_67.46c प्रथमः साहसः स्मृतः Vi_4.14b प्रददाति गृहस्थश् च Vi_59.27c प्रदद्याद् आसनोदके Vi_67.45b प्रपन्नास्मि जगन्नाथ Vi_1.58c प्रबुद्धे पद्मसंभवे Vi_1.1b प्रभवत्य् आत्मनः सदा Vi_24.40d प्रभायुता नखास् ताम्रा Vi_1.27a प्रभूतम् उपतिष्ठति Vi_86.20d प्रयतश् च शुचिर् भूत्वा Vi_66.16a प्रययौ केशवं द्रष्टुं Vi_1.33c प्रवदन्ति मनीषिणः Vi_51.78d प्रवर्ग्यावर्तभूषणः Vi_1.8d प्रविधानशतैर् अपि Vi_20.46b प्रविशेयुर् हुताशनम् Vi_34.2b प्रसमीक्ष्य निवर्तेत Vi_51.72c प्रसह्य हरते जनम् Vi_20.43d प्रसूतासु मृतासु च Vi_22.43d प्रस्रवे च शुचिर् वत्सः Vi_23.49c प्राक्छाये कुञ्जरस्य च Vi_78.53d प्राग्रात्रापररात्रेषु Vi_97.16a प्राग्वंषकायो द्युतिमान् Vi_1.7c प्राजापत्यम् अनिच्छया Vi_38.7d प्राणत्यागाद् अनन्तरम् Vi_43.32b प्राणायामं द्विजः कुर्यात् Vi_55.8a प्राणायामः स उच्यते Vi_55.9d प्राणायामाः परं तपः Vi_55.17b प्राणायामेन शुध्यति Vi_50.47d प्राणायामैर् द्विजस्य तु Vi_55.8d प्राणिनाम् अथ सर्वेषां Vi_23.42a प्राणिनां न चिकीर्षति Vi_51.69b प्राणिहिंसापरो यस् तु Vi_52.17a प्रातर्भूत्वा च यतवाग् Vi_61.16c प्रातःस्नायी भवेन् नित्यं Vi_90.29c प्रातिभाव्यं विधीयते Vi_6 41b प्राप्तकालो न जीवति Vi_20.44d प्राप्तवन्तः परं स्थानं Vi_47.10c प्राप्तं च सह भार्यया Vi_58.9b प्राप्नुवन्त्य् उच्छ्रितीः पुनः Vi_51.63d प्रायश्चित्तम् अभोजनम् Vi_54.29d प्रायश्चित्तमहाघोणः Vi_1.5c प्रायश्चित्तं चिकीर्षन्ति Vi_54.27a प्रायश्चित्तं ततः कुर्यात् Vi_52.14c प्रायश्चित्तं तु कारयेत् Vi_39.2d प्रायश्चित्तं प्रकल्प्येत् Vi_54.34d प्रायश्चित्तं बुधः कुर्याद् Vi_42.2c प्रायश्चित्तं विशोधनम् Vi_41.5d प्रायश्चित्तं समाचरेत् Vi_45.33d प्रायश्चित्तार्धम् अर्हन्ति Vi_54.33c प्रावृट्काले ऽसिते पक्षे Vi_78.52c प्रासादमालासु च पाण्डुरासु Vi_99.10c प्रेतलोकगतस्यान्नं Vi_20.33c प्रेतस्य श्राद्धकर्तुश् च Vi_20.36a प्रेतस्यात्मन एव च Vi_20.37d प्रेताहारैः समं तत्र Vi_22.85c प्रेतो भवति यो मृतः Vi_20.33b प्रेत्य चेह च निष्कृतिम् Vi_51.60d प्रेत्य चेह च शाश्वतम् Vi_30.44d प्रेत्य स्वर्गे महीयते Vi_3.98d प्रेत्येह चेदृशो विप्रो Vi_93.12a प्रोक्ता संवत्सरे तु सा Vi_49.9d प्रोक्षणेनैव पुस्तकम् Vi_23.56b प्रोच्यते तत्त्वचिन्तकैः Vi_97.15d फलदानां तु वृक्षाणां Vi_50.48a फलपुष्पोद्भवानां च Vi_50.49c फलमूलाशनैर् दिव्यैर् Vi_51.77a फलावलीसमुद्भूत- Vi_1.38c फलेषु रम्येषु सरिद्वरासु Vi_99.16d फल्गुपात्रेण चाप्य् अथ Vi_79.24d बकव्रतपरो द्विजः Vi_93.9d बन्धुजीवाधरां शुभाम् Vi_1.22d बलात् कारं विना कृता Vi_5.185d बहवश् चेत् प्रतिभुवो Vi_6 42a बहिर् अन्तश् च भूतानाम् Vi_97.18a बहिर् एतत् त्रिकं द्विजः Vi_55.13b बहुत्वं प्रतिगृह्णीयात् Vi_8.40a बहु देयं च नो ऽस्त्व् इति Vi_73.28d बहूनां प्रेक्षमाणानां Vi_68.46c बहूनीन्द्रसहस्राणि Vi_20.25a बान्धवानाम् अशौचे तु Vi_20.32a बान्धवैस् तस्य किं कार्यं Vi_20.31c बालघ्नांश् च कृतघ्नांश् च Vi_54.32a बालधूर्तम् अधर्मं च Vi_48.22a बालो वाप्य् ऊनषोडशः Vi_54.33b बाह्यानां सिद्धिकारणम् Vi_16.18d बीजौषधिमहाफलः Vi_1.6b बुद्धिर् ज्ञानेन शुध्यति Vi_22.92d बृहतां बृंहणाज्ञेय Vi_1.55a बैडालव्रतिके द्विजे Vi_93.7b बैडालव्रतिको ज्ञेयो Vi_93.8c ब्रध्नस्याप्नोति विष्टपम् Vi_15.46d ब्रह्मघ्नां ये स्मृता लोका Vi_10.9a ब्रह्मचर्यम् अतन्द्रितः Vi_28.47b ब्रह्मचर्ये व्यवस्थिता Vi_25.17b ब्रह्मचारी यतिर् भिक्षुर् Vi_59.26a ब्रह्मजन्म हि विप्रस्य Vi_30.44c ब्रह्मभूतम् अमावास्यां Vi_49.8a ब्रह्मरात्र्यां व्यतीतायां Vi_1.1a ब्रह्मलोकं समाश्नुते Vi_31.10d ब्रह्मशीर्षो महातपाः Vi_1.3d ब्रह्मा चैव प्रजापतिः Vi_55.18d ब्रह्मा देवानां पदवीः कवीनाम् Vi_48.6a ब्रह्मा रुद्रस् तथैव च Vi_47.10d ब्राहमणान्तरितं भैक्ष्यम् Vi_23.48c ब्राह्मणस् तु तयोः पिता Vi_32.17d ब्राह्मणस् तु सुरां पिबेत् Vi_54.7b ब्राह्मणं दशवर्षं च Vi_32.17a ब्राह्मणं वा बहुश्रुतम् Vi_5.190b ब्राह्मणानाम् अकल्पयन् Vi_23.47b ब्राह्मणानां परीवादं Vi_48.22e ब्राह्मणानां प्रसादेन Vi_19.22a ब्राह्मणानुमतो यथा Vi_42.2d ब्राह्मणापशदा ह्य् एते Vi_82.30a ब्राह्मणाभिहितं वाक्यं Vi_19.22c ब्राह्मणार्थे गवार्थे वा Vi_16.18a ब्राह्मणांश् च विसर्जयेत् Vi_73.32b ब्राह्मणांश् चात्र भोजयेत् Vi_86.18d ब्राह्मणेषु क्षमान्वितः Vi_3.96d ब्राह्मणो नात्र संशयः Vi_55.21b ब्राह्मण्याच् च परित्यक्तास् Vi_54.27c ब्रूहि मे भगवन् धर्मांश् Vi_1.61c भक्तवत्सल पावन Vi_1.57b भक्षयेद् दन्तधावनम् Vi_61.16d भग्नपृष्ठशिरोग्रीवाः Vi_43.44a भजमानाः पतन्ति ते Vi_17.22d भयाद् वा पातयेद् यस् तु Vi_11.9a भवन्त्य् आर्यविगर्हिताः Vi_27.27d भागधेयं प्रचक्षते Vi_81.24d भार्यातिक्रमिणं चैव Vi_5.193a भार्यात्वम् उपयान्ति ताः Vi_44.45d भार्या यत्राग्नयो ऽपि वा Vi_67.35d भाविनी ते यथा धृतिः Vi_1.31d भीमानां सदृशाननैः Vi_43.37d भुक्तवत्सु च विप्रेषु Vi_67.41a भुक्तवत्सु च विप्रेसु Vi_67.36c भुक्तं सम्यग् यदा तु यत् Vi_5.186b भुक्त्याचारेण धर्मतः Vi_5.187b भुक्त्या प्राप्तं हि तस्य तत् Vi_5.187d भुजङ्गाभोगवेष्टिताः Vi_43.43b भुजङ्गैर् वृश्चिकैस् तथा Vi_43.34d भुञ्जानो न स जानाति Vi_67.40c भुञ्जीयातां ततः पश्चाद् Vi_67.41c भूतग्रामं चतुर्विधम् Vi_1.17d भूतभव्यभवद्रूपं Vi_97.19c भूतान्य् अतिथयस् तथा Vi_59.28b भूतिकामैर् नरैः सदा Vi_100.3d भूतिकामो नरः सदा Vi_100.4b भूत्वा भूतहितार्थिना Vi_1.12b भूमण्डलम् इवापरम् Vi_1.35b भूमिष्ठम् उदकं पुण्यं Vi_23.43a भूय एवाथ तं नरम् Vi_10.12b भूयस् त्व् आरोपयेन् नरम् Vi_10.13b भूर् भुवः स्वर् इतीति च Vi_55.10d भृङ्गारपात्रेषु मनोहरेषु Vi_99.13c भृत्यान् गृह्याश् च देवताः Vi_67.42b भृशदण्डश् च शत्रुषु Vi_3.96b भोजनं बहुसर्पिष्कं Vi_86.18c भोजयेत् सह भार्यया Vi_67.38d भोजयेत् सह भृत्यैस् ताव् Vi_67.37c भोजयेद् अविचारयन् Vi_67.39d भोजयेद् यस् तु योगिनम् Vi_83.21b भौमिकैस् ते समा ज्ञेया Vi_23.54c मकारं च प्रजापतिः Vi_55.10b मक्षिका विप्रुषश् छाया Vi_23.52a मङ्गल्यं परमं गवाम् Vi_23.59b मङ्गल्यं परमं दमः Vi_72.5b मणिशृङ्ग इवोदितः Vi_1.9d मत्ते गजेन्द्रे तुरगे प्रहृष्टे Vi_99.11b मदीयां वहते चिन्तां Vi_1.20c मद्भक्त एतद्विज्ञाय Vi_97.21c मद्भावायोपपद्यते Vi_97.21d मद्यानि ब्राह्मणस्य च Vi_22.84b मधुकैटभसूदन Vi_1.54d मधुपर्के च यज्ञे च Vi_51.64a मधूत्कटेन यः श्राद्धं Vi_78.53a मध्यमः पञ्च विज्ञेयः Vi_4.14c मनवश् च चतुर्दश Vi_20.24d मनसा दुर्विचिन्तितम् Vi_48.19b मनसा पृथिवी तदा Vi_98.102b मनः सत्येन शुध्यति Vi_22.92b मनुजेष्व् अथ का कथा Vi_20.25d मनोवशेनार्यपथानुवर्तिना Vi_72.6b मन्त्र मन्त्रवहाचिन्त्य Vi_1.53a मन्त्रैस् तु संस्कृतान् अद्याच् Vi_51.59c मन्त्रोहेण यथान्यायं Vi_75.7c मन्युस् तन् मन्युम् ऋच्छति Vi_5.191d मया ज्ञाता शुभानने Vi_1.32b मया प्रसन्नेन जगद्धितार्थं Vi_100.5a मलिनीकरणीयेषु Vi_41.5a महतो ऽप्य् एनसो मासात् Vi_55.13c महत्सु च न दूषणम् Vi_23.46d महद् दुःखम् अवाप्नोति Vi_52.17c महापातकिनस् त्व् इमे Vi_35.6b महापातकिनो यथा Vi_36.8b महाप्रभावे जगतः प्रधाने Vi_99.3d महाबलपराक्रम Vi_1.50d महामन्त्रमयो महान् Vi_1.8b महायोगबलोपेतं Vi_1.59c महारौरवसंज्ञितम् Vi_54.7d महाव्याहृतयो ऽव्ययाः Vi_55.15b महासांतपनेन वा Vi_40.2d महीं सागरपर्यन्तां Vi_1.10a मा च याचिष्म कंचन Vi_73.30d मातापित्रोर् अशुश्रूषां Vi_48.20c मातामहानाम् अप्य् एवं Vi_75.7a माधूकम् ऐक्षवं टाङ्कं Vi_22.83a मानुषस् तोल्यते त्वयि Vi_10.11b मानुषस् त्वयि मज्जति Vi_12.8b मानुषः शुद्धिम् इच्छति Vi_11.12b मानुषः शुद्धिम् इच्छति Vi_13.7b मानुष्ये च तथाप्नोति Vi_20.35c मान्यः स्नातश् च भूपतेः Vi_63.50d मा रधाम द्विषते सोम राजन् Vi_86.16d मारुतेनैव शुध्यन्ति Vi_23.41c मार्जनोपाञ्जनैर् वेश्म Vi_23.56a मार्जारश् च सदा शुचिः Vi_23.52d मासम् अश्नीत यावकम् Vi_39.2b मासं गोष्ठे पयः पीत्वा Vi_54.24c मा हास्महि प्रजया मा तनूभिर् Vi_86.16c मां ब्रूया अवीर्यवती तथा स्याम् Vi_29.9d मां स भक्षयितामुत्र Vi_51.78a मांसम् उत्पद्यते क्वचित् Vi_51.71b मांसं वार्ध्रीणसस्य च Vi_80.14b मांसानि च न खादेद् यस् Vi_51.76c मुकुटेनार्कवर्णेन Vi_1.42c मुच्यते ऽसत्प्रतिग्रहात् Vi_54.24d मुन्यन्नानां च भोजनैः Vi_51.77b मूत्रं विट् कर्णविण्नखाः Vi_22.81b मूर्छमानाः पदे पदे Vi_43.36d मृगहन्तुर् धनार्थिनः Vi_51.62b मृणालकोमलौ बाहू करौ Vi_1.25a मृतपञ्चनखात् कूपाद् Vi_23.44a मृतस्येह जना यतः Vi_20.30b मृते भर्तरि साध्वी स्त्री Vi_25.17a मृतो ऽपि बान्धवः शक्तो Vi_20.39a मृत्तोयैः शुध्यते शोध्यं Vi_22.91a मृत्प्रक्षेपेण शुध्यति Vi_23.38d मृत्युर् आदाय गच्छति Vi_20.42d मृदस् तिस्रस् तु पादयोः Vi_60.25d मृदि स्थिताहं च नवोद्धृतायाम् Vi_99.13d मृद्भिर् अद्भिश् च कारयेत् Vi_23.42b मृद्वीकारसमाध्वीके Vi_22.83c मृन्मनो वार्युपाञ्जनम् Vi_22.88b मृष्टाशने चातिथिपूजके च Vi_99.18d मेखलाम् अजिनं दण्डम् Vi_27.29a मेघे तथा लम्बपयोधरे च Vi_99.9c मेघेन्द्रचापशम्पाद्यान् Vi_1.17e मेधाविनं ब्रह्मचर्योपपन्नम् Vi_29.10b मैत्रो ब्राह्मण उच्यते Vi_55.21d मैरेयं नारिकेलजम् Vi_22.83d मौनात् सत्यं विशिष्यते Vi_55.17d म्रियते तत्र तल्लेख्यं Vi_7.13c म्रियमाणांश् च बान्धवान् Vi_20.38b य आचामयतः परान् Vi_23.54b य आवृणोत्य् अवितथेन कर्णाव् Vi_30.47a य इदं पठते नित्यं Vi_100.4a यक्षराक्षसमानुषान् Vi_1.17b यच् च वाचा प्रशस्यते Vi_23.47d यच् चास्ति दयितं गृहे Vi_92.32b यजेत वाश्वमेधेन Vi_85.71c यजेयुर् गोसवेन वा Vi_37.36d यज्ञमूर्ते निरञ्जन Vi_1.52b यज्ञशिष्टाशनं ह्य् एतत् Vi_67.43c यज्ञार्थं निधनम् प्राप्ताः Vi_51.63c यज्ञार्थं पशवः सृष्टाः Vi_51.61a यज्ञार्थेषु पशून् हिंसन् Vi_51.65a यज्ञांश् च विविधांस् तथा Vi_1.17f यज्ञेन तपसा तथा Vi_67.44b यज्ञे वरे स्नातशिरस्य् अथापि Vi_99.16b यज्ञो हि भूत्यै सर्वस्य Vi_51.61c यतीनां तु चतुर्गुणम् Vi_60.26d यतो भवति निर्णयः Vi_10.13d यत् करोत्य् एकरात्रेण Vi_53.9a यत् किंचित् कुरुते नरः Vi_58.12b यत् किंचिन् मनसेच्छति Vi_72.5d यत्र+ऋणी धनिको वापि Vi_7.13a यत्र क्वचन गामिनम् Vi_20.40b यत्र क्वचन दर्पितः Vi_86.20b यत्र यत्राभिजायते Vi_52.15d यत्र श्यामो लोहिताक्षो Vi_3.95a यत् सूत्रं या च मेखला Vi_27.28b यथाकालम् असंस्कृताः Vi_27.27b यथा केसरिणः शिशोः Vi_1.26d यथा ते ब्रह्मचारिणः Vi_25.17d यथा त्व् अतिथिपूजनात् Vi_67.44d यथा धेनुसहस्रेषु Vi_20.47a यथाविधेन द्रव्येण Vi_58.12a यथाविध्य् उपनाययेत् Vi_54.26d यथाश्वमेधः क्रतुराट् Vi_55.7a यथासंख्यं द्विजातयः Vi_62.9b यथास्थानं विभज्यापस् Vi_1.13c यथैवैका तथा सर्वा Vi_22.82c यदि त्व् अतिथिधर्मेण Vi_67.36a यदि स्याद् राहुदर्शनम् Vi_77.8d यदीच्छेच् छाश्वतं पदम् Vi_65.15d यदीच्छेद् विपुलान् भोगांश् Vi_90.29a यद् उत्पादयतो मिथः Vi_30.45b यद् गर्हितेनार्जयन्ति Vi_54.28a यद् दुष्चरं यद् दुरापं Vi_95.16a यद् दूरं यच् च दुष्करम् Vi_95.16b यद् ध्यायति यत् कुरुते Vi_51.70a यद् ब्राह्मणास् तुष्टतमा वदन्ति Vi_19.23a यद् यत् परेभ्यस् त्व् आदद्यात् Vi_52.15a यद् यद् इष्टतमं लोके Vi_92.32a यद्य् अस्य विहितं चर्म Vi_27.28a यद्य् एको ऽपि गयां व्रजेत् Vi_85.71b यद् योनाव् इह जायते Vi_30.45d यद् वा तद् वा परद्रव्यम् Vi_44.44a यन् मांसपरिवर्जनात् Vi_51.77d यन् मे किंचन दुष्कृतम् Vi_48.18d यम् अर्थं प्रतिभूर् दद्याद् Vi_6 43a यमस्य पुरुषैर् घोरैः Vi_43.33a यम् एव विद्याः शुचिम् अप्रमत्तं Vi_29.10a ययोर् निक्षिप्त आधिस् तौ Vi_5.185a यवो ऽसि धान्यराजो ऽसि Vi_48.17a यशोवित्तहरान् अन्यान् Vi_5.193c यश् चात्मानं निवेदयेत् Vi_57.16d यश् चाधर्मेण पृच्छति Vi_29.7b यस् ताम् अभ्यवमन्यते Vi_57.12d यस् तु कृष्णाजिनं दद्यात् Vi_87.8a यस् ते न द्रुह्येत् कतमच् च नाह Vi_29.10c यस्मात् तस्माद् धारयन्तं Vi_1.37a यस्मिन् देशे न विद्यते Vi_84.4b यस्मिन् यस्मिन् विवादे तु Vi_8.41a यस्य चौरः पुरे नास्ति Vi_5.197a यस्य पश्येद् द्विसप्ताहात् Vi_14.4a यस्य भुक्तिः फलं तस्य Vi_5.185c यस्य मांसम् इहाद्म्य् अहम् Vi_51.78b यस्य यत् पैतृकं रिक्थं Vi_17.23c यस्य संवत्सरात् कृतं Vi_21.23b यस्यैते त्रय आदृताः Vi_31.9b यस्योचुः साक्षिणः सत्यां Vi_8.39a यः पचत्य् आत्मकारणात् Vi_67.43b यः सदाचारवान् नरः Vi_71.93b याचितारश् च नः सन्तु Vi_73.30c यादृशं भवति प्रेत्य Vi_51.62c यान्य् अधस्तान्य् अमेध्यानि Vi_23.51c याम्यं पन्थानम् आसाद्य Vi_43.32c याम्यं हि यातनादुःखं Vi_64.42a याम्यः पन्था विरुध्यते Vi_20.39d यावज् जीवं तथा कुर्याच् Vi_21.22c यावद् अश्नन्ति वाग्यताः Vi_81.21b यावद् ऊष्मा भवत्य् अन्ने Vi_81.21a यावन्ति पशुरोमाणि Vi_51.60a यावन् नापैत्य् अमेध्याक्ताद् Vi_23.39a यावन् नोक्ता हविर् गुणाः Vi_81.21d या वेदविहिता हिंसा Vi_51.67a या स्याच् छ्रवणसंयुता Vi_49.10d युगान्य् उभयतोमुखीम् Vi_88.4b युवतीनां युवा भुवि Vi_32.14b ये च मार्जारलिङ्गिनः Vi_93.10b ये तु त्वां धारयिष्यन्ति Vi_1.64a ये द्विजा धारयिष्यन्ति Vi_100.1c येन तृप्यामहे वयम् Vi_83.21d ये पाकयज्ञाश् चत्वारो Vi_55.20a ये ऽपि पापकृतो नराः Vi_64.42d ये बकव्रतिनो लोके Vi_93.10a ये लोकाः कूटसाक्षिणाम् Vi_10.9b येषां द्विजानां सावित्री Vi_54.26a ये समर्था जगत्य् अस्मिन् Vi_20.27a योगक्षेमं प्रचारश् च Vi_18.44c योगभूतं परिचरन् Vi_49.8c योगी नित्यम् अतन्द्रितः Vi_97.16b यो गृहीत्वा ऋणं सर्वं Vi_6.40a यो दण्डो यच् च वसनं Vi_27.28c यो ऽधीते ऽहन्य् अहन्य् एतां Vi_55.16a यो नः कुर्यात् समाहितः Vi_85.70d यो नो दद्याज् जलाञ्जलीन् Vi_85.69b यो ऽन्ने शुचिः स हि शुचिर् Vi_22.89c यो बन्धनवधक्लेशान् Vi_51.69a यो यजेत शतं समाः Vi_51.76b यो वर्धयितुम् इच्छति Vi_51.75b यो वृत्तिम् उपजीवति Vi_93.13b यो हस्तयोः क्वचिद् दग्धस् Vi_11.8a यो हिनस्ति न किंचन Vi_51.70d यो ऽहिंसकानि भूतानि Vi_51.68a रजसा स्त्री मनोदुष्टा Vi_22.91c रजः पश्यत्य् असंस्कृता Vi_24.41b रजो भूर् वायुर् अग्निश् च Vi_23.52c रतिं बध्नाति यत्र च Vi_51.70b रत्नेषु वस्त्रेष्व् अमलेषु भूमे Vi_99.10b रत्नोत्तमविभूषितां Vi_1.28d रत्यर्थम् एव सा तस्य Vi_26.5c रथ्याकर्दमतोयानि Vi_23.41a रसजानां च सर्वशः Vi_50.49b रसातलगता पुरा Vi_1.12d रसातलतलं गता Vi_1.45b रागान्धस्य प्रकीर्तिता Vi_26.5d राजद्वारकृतं च यत् Vi_48.22b राजन्यश् चैव वैश्यश् च Vi_22.84c राजर्षयश् च बहवः Vi_20.26a राजातङ्कं अथापि वा Vi_14.4d राज्याभिषेके च तथा विवाहे Vi_99.16a राहुदर्शनदत्तं हि Vi_77.9a रुक्मस्तम्भनिभाव् ऊरू Vi_1.25c रूपयौवनसंपन्नां Vi_1.29c रूपं सर्वमनोहरम् Vi_1.27b रोगान्वितास् तथान्धाश् च Vi_45.32c रोगिणीं गुर्विणीं तथा Vi_67.39b रोगो ऽग्निर् ज्ञातिमरणं Vi_14.4c लक्ष्मीर् धृतिः श्रीर् विरतिर् जया च Vi_99.4b लक्ष्मीस् तदा देववराग्रतःस्था Vi_99.7b लक्ष्मीः करीषे प्रणतौ च धर्मस् Vi_23.61c लक्ष्म्या करतलैः शुभैः Vi_1.43b लब्धकामा वसुंधरा Vi_98.102d लभते मौलिकं फलम् Vi_91.19d लम्बमानास् तथा क्वचित् Vi_43.42b लेख्याभावे ऽपि तां तत्र Vi_5.188c लोकानां सप्तकं तथा Vi_1.15b लोकानां हितकाम्यया Vi_1.11b लोकानां हितकाम्यया Vi_1.45d लोहपिण्डं ततो न्यसेत् Vi_11.10d लौकिकं वैदिकं वापि Vi_30.43a वत्सो विन्दति मातरम् Vi_20.47b वधबन्धौ च देहिनाम् Vi_51.72b वधे हन्ता न दोषभाक् Vi_5.189d वनसंघम् इवाचितम् Vi_1.38d वने च वत्से च शिशौ प्रहृष्टे Vi_99.17c वरयध्वं सदा नराः Vi_20.38d वराह भीम गोविन्द Vi_1.51c वरेण्यानघ जीमूत Vi_1.55c वर्जयेच् चातिभाषणम् Vi_46.25b वर्णानाम् आश्रमाणां च Vi_1.48c वर्णानुक्रमतो नृपः Vi_8.38b वर्णाश्रमाचाररताः Vi_1.47a वर्णैश् च तत्कृतैश् चिह्नैः Vi_7.12a वर्तयन्न् एककालिकम् Vi_28.50b वर्षे वर्षे ऽश्वमेधेन Vi_51.76a ववन्दे मधुसूदनम् Vi_1.44b वसाम्य् अथार्के च निशाकरे च Vi_99.9a वसा शुक्रम् असृङ् मज्जा Vi_22.81a वसित्वा गर्दभाजिनम् Vi_28.49b वसुधा चिन्तयाम् आस Vi_1.19c वसुषेणं वसुप्रदम् Vi_1.59b वस्त्रं पत्रम् अलंकारः Vi_18.44a वह्नितुण्डैः सुदारुणैः Vi_43.40d वह्निप्रज्वालनं कुर्यात् Vi_23.45a वाक्यान्य् अहं तानि मनो ऽभिरामे Vi_19.24d वाक्यैस् तु यैर् भूमि तवाभिधास्ये Vi_19.24c वाचा कृतं कर्मकृतं Vi_48.19a वाजे वाज इत्य् च ततो Vi_73.32a वामना बधिरा मूका Vi_45.33a वायुभूतः खमूर्तिमान् Vi_55.16d वायुः कर्मार्ककालौ च Vi_22.88c वाराहम् आस्थितो रूपम् Vi_1.2c वारुणो मधुसंयुतः Vi_48.17b वासुदेवं महात्मानं Vi_1.60a वासेनाप्य् अथ वा गवाम् Vi_23.57b वास्यैकं तक्षतो बाहुं Vi_96.23a विकर्मस्थास् तु ये द्विजाः Vi_54.27b विकृतः सोमशोणितः Vi_1.6d विगताशेषकल्मषम् Vi_1.36d विज्ञातं हृद्गतं मया Vi_1.30d विज्ञापयति चाप्य् अथ Vi_1.44d विज्ञेया त्रिविधा सुरा Vi_22.82b विज्ञेया ब्राह्मणो मुखम् Vi_55.15d वित्तं बन्धुर् वयः कर्म Vi_32.16a विदधानम् इवानिशम् Vi_1.36b विद्धः शरशतैर् अपि Vi_20.44b विद्यते हि कथंचन Vi_34.2d विद्यातपोभ्यां भूतात्मा Vi_22.92c विद्यात् सप्ताततायिनः Vi_5.193b विद्या भवति पञ्चमी Vi_32.16b विद्या ह वै ब्रह्मणम् आजगाम Vi_29.9a विद्वेषं वाधिगच्छति Vi_29.7d विधियज्ञसमन्विताः Vi_55.20b विधियज्ञाज् जपयज्ञो Vi_55.19a विधिवद् वन्दनं कुर्याद् Vi_32.14c विधिवद् वेदपारगः Vi_30.46b विधिं हित्वा पिशाचवत् Vi_51.73b विनष्तानीह कालेन Vi_20.25c विना वा तैर् गृहे वसन् Vi_57.15b विनीतवद् उपस्थिताम् Vi_1.29d विनीतवेषे च तथा सुवेषे Vi_99.18b विपरीतम् इवाम्बरम् Vi_1.38b विप्रक्षत्रियविड्जातिर् Vi_55.14c विप्रस्योत्पाद्य शोणितम् [कुच्छ्र] Vi_54.30d विप्रं श्राद्धे प्रयत्नेन Vi_83.21c विप्रं सांगतिकं तथा Vi_67.35b विप्राणां ज्ञानतो ज्यैष्ठ्यं Vi_32.18a विप्रुषो ऽङ्गे न यान्ति याः Vi_23.53b विप्रे तथैवाध्ययनप्रपन्ने Vi_99.11d विप्रोष्य पादग्रहणम् Vi_32.15a विभक्तम् इव च स्थितम् Vi_97.19b विभक्ताः सह जीवन्तो Vi_18.41a विभजेरन् पुनर् यदि Vi_18.41b विभुं भूतमहेश्वरम् Vi_1.60d विरेजतुः स्तनौ यस्याः Vi_1.24a विवदेतां यदा नरौ Vi_5.185b विशिष्टो दशभिर् गुणैः Vi_55.19b विशुद्धं तम् इति ज्ञात्वा Vi_13.5c विशुद्धान् अपि धर्मतः Vi_54.32b विशेषो नोपपद्यते Vi_15.47b विषत्वाद् विषमत्वाच् च Vi_13.6a विषं वेगक्लमापेतं Vi_13.5a विषाणवर्ज्या ये खड्गा Vi_80.14c विष्णुः सिसृक्षुर् भूतानि Vi_1.1c विष्वक्सेनामृत व्योम Vi_1.54c विस्तराद् अतिविस्तरः Vi_5.194d विस्तीर्णान्तम् अतीव हि Vi_1.39b विस्तीर्यते यशो लोके Vi_3.97c वीचीशतसमाकुलम् Vi_1.34d वीचीहस्तैः प्रचलितैर् Vi_1.35c वृकीवोरणम् आसाद्य Vi_20.42c वृणोमि तम् अहं भक्त्या Vi_86.15c वृथा पशुघ्नः प्राप्नोति Vi_51.60c वृथा मांसानि खादतः Vi_51.62d वृथालम्भे ऽनुगच्छेद् गां Vi_50.50c वृद्धभारिनृपस्नात- Vi_63.50a वृषलीसेवनाद् द्विजः Vi_53.9b वृषं वत्सतरीयुक्तम् Vi_86.17a वृषे तथा दर्पसमन्विते च Vi_99.11c वृषो हि भगवान् धर्मश् Vi_86.15a वेतनं मनसेप्सितम् Vi_86.18b वेदतत्त्वार्थविद् द्विजः Vi_51.65b वेदत्रयान् निरदुहद् Vi_55.10c वेदध्वनौ चाप्य् अथ शङ्खशब्दे Vi_99.15c वेदपादो यूपदंष्ट्रः Vi_1.3a वेदपुण्येन युज्यते Vi_55.12d वेदवेदाङ्गविग्रह Vi_1.53b वेदाङ्गश्रुतिभूषणः Vi_1.4b वेदाद् धर्मो हि निर्बभौ Vi_51.67d वेदान् सान्ङान् सुरासुरान् Vi_1.16d वेदाः संततिर् एव च Vi_73.28b वेदितव्याः स्वकर्मभिः Vi_16.17d वेदिस्कन्धो हविर् गन्धो Vi_1.7a वेदोदितानां नित्यानां Vi_54.29a वेद्यन्तरात्मा मन्त्रस्फिग्- Vi_1.6c वैतृष्ण्यं यत्र गोर् भवेत् Vi_23.43b वैश्यशूद्राव् अपि प्राप्तौ Vi_67.37a वैश्यानां धान्यधनतः Vi_32.18c व्यक्तमध्यानि चाप्य् अथ Vi_20.48b व्यवहाराभिशतो ऽयं Vi_12.8a व्यवहाराभिशस्तो ऽयं Vi_10.11a व्यवहाराभिशस्तो ऽयं Vi_11.12a व्यवहाराभिशस्तो ऽयं Vi_13.7a व्याजेनोपार्जितं यच् च Vi_58.11c व्याधिभिश् च न पीड्यते Vi_51.73d व्रतम् एतत् पुरा भूमि Vi_47.10a व्रतस्थस्य द्विजन्मनः Vi_28.48b व्रतं रक्षांसि गच्छति Vi_93.12d व्रतेन पापं प्रच्छाद्य Vi_93.11c शकुनिः फलपातने Vi_23.49b शक्तिं चावेक्ष्य पापं च Vi_54.34c शक्या गणयितुं लोके Vi_20.23c शक्रायुधाढ्ये च तडित्प्रकाशे Vi_99.9d शक्रेभकुम्भसंकाशौ Vi_1.24c शङ्खचक्रगदाधर Vi_1.50b शठो मिथ्याविनीतश् च Vi_93.9c शतवर्षं च भूमिपम् Vi_32.17b शतं वर्षाणि जीवति Vi_71.93d शबलं समुदाहृतम् Vi_58.10d शयानं कामकारतः Vi_28.53b शयानः प्रौढपादश् च Vi_68.49c शरणागतहन्तॄंश् च Vi_54.32c शरीरधारिभिः शस्त्रैः Vi_1.43c शरीरैर् यातनाक्षमैः Vi_43.44d शरे च संग्रामविनिर्गते च Vi_99.15a शशाङ्कशतसंकाशं Vi_1.41c शातकुम्भसमद्युती Vi_1.24d शापोद्यतकरं तथा Vi_5.192b शारदेन्दुनिभाननाम् Vi_1.22b शारीरस्य विनिर्णयः Vi_22.93b शिक्यच्छेदाक्षभङ्गेषु Vi_10.13a शिलासु च तथा क्वचित् Vi_43.38d शिलोञ्छेनापि जीवतः Vi_3.97b शिवालयं शाश्वतधर्मशास्त्रम् Vi_100.5d शीतकृच्छ्रेण वा भूयो Vi_40.2c शीतलासु विशेषतः Vi_85.69d शुक्लाम्बरे रत्नविभूषिताङ्गि Vi_99.3b शुचि तत् परिकीर्तितम् Vi_23.50b शुद्धिकर्तॄणि देहिनाम् Vi_22.88d शुद्धेः शृणु विनिर्णयम् Vi_22.93d शुध्येरन् स्त्री च शूद्रश् च Vi_62.9c शुभं बीजम् इवोषरे Vi_29.8d शुश्रुवे वैष्णवान् धर्मान् Vi_1.65c शुश्रूषा वापि तद्विधा Vi_29.8b शूद्रहत्याव्रतं चरेत् Vi_50.46d शूद्राणाम् एव जन्मतः Vi_32.18d शूद्रान्नं श्राद्धसूतकम् Vi_48.21b शून्यालये वह्निगृहे Vi_68.47a शृङ्गेणोल्लिखते भूमिं Vi_86.20a शृङ्गोदकं गवां पुण्यं Vi_23.59c शृणु देवि धरे धर्मांश् Vi_1.63a शेते यस्मान् महाप्रभुः Vi_97.15b शेषपर्यङ्कगं तस्मिन् Vi_1.40c शेषं वस्त्रेण शोधयेत् Vi_23.44d शेषाणां मन्त्रवर्जितम् Vi_75.7d शेषाहिफणरत्नांशु- Vi_1.41a शोकं त्यक्त्वा निरर्थकम् Vi_20.36d शोचद्भिर् अथ वा न वा Vi_20.31d शोचन्तो नोपकुर्वन्ति Vi_20.30a शौचं नित्यम् अतन्द्रितम् Vi_23.42d श्येनो गृध्राणां स्वधितिर् वनानां Vi_48.6c श्रद्दधानः समाहितः Vi_88.4d श्रद्धधानो ऽनसूयश् च Vi_71.93c श्रद्धा च नो मा व्यगमद् Vi_73.28c श्रमेण यद् उपार्जयेत् Vi_18.42b श्राद्धम् आचन्द्रतारकम् Vi_77.9b श्राद्धम् एतेषु यद् दत्तं Vi_77.7c श्राद्धम् एतेष्व् अकुर्वाणो Vi_76.2c श्राद्धं कुर्याद् विचक्षणः Vi_75.7b श्राद्धं खलु विचक्षणैः Vi_77.8b श्राद्धं दत्तं स्वबान्धवैः Vi_20.35d श्राद्धे भुङ्क्ते स्वधासमम् Vi_20.34b श्राद्धेषु श्रावणीयं च Vi_100.3c श्राव्यं श्रोतव्यम् एव च Vi_100.3b श्रिया युतं तं प्रवदन्ति सन्तः Vi_99.8b श्रुतिस्मृत्युदितं धर्म्यं Vi_71.90a श्लेष्माश्रु दूषिका स्वेदो Vi_22.81c श्वगृध्रैर् जग्धिम् आत्मनः Vi_67.40d श्वभिर् हतस्य यन् मांसं Vi_23.50a श्वभिः शृगालैः क्रव्यादैः Vi_43.34a श्वसूकरावलीढं च Vi_48.20a श्वः कार्यम् अद्य कुर्वीत Vi_20.41a श्वा मृगग्रहणे शुचिः Vi_23.49d श्वो दास्यामीति सामकम् Vi_6.40b षडङ्गम् एतत् परमं Vi_23.59a स कीर्तियुक्तो लोके ऽस्मिन् Vi_3.98c सकूर्चं द्वादशाङ्गुलम् Vi_61.16b सकृच्छ्रेणानुकारेण Vi_43.33c सकृत् स्पृष्टाभिर् अन्ततः Vi_62.9d सखुरं शृङ्गसंयुतम् Vi_87.8b स गच्छत्य् उत्तमं स्थानं Vi_28.47c सचैलस्नातम् आहूय Vi_9.33a स जीवंश् च मृतश् चैव Vi_51.68c स तद् गृह्णीत नेतरः Vi_17.23d सताम् अन्नं विधीयते Vi_67.43d सतालवृन्तेषु विभूषितेषु Vi_99.13b सतां धर्मम् अनुस्मरन् Vi_32.15d स ते वक्ष्यत्य् अशेषेण Vi_1.31c सत् कुर्याद् धार्मिको नृपः Vi_14.5d सत्कृत्य विधिपूर्वकम् Vi_67.45d सत्यम् एव विशिष्यते Vi_8.36d सत्यं च तुलया धृतम् Vi_8.36b सत्ये स्थिते भूतहिते निविष्टे Vi_99.20a सदा प्रेतस्य बन्धुभिः Vi_20.37b सदा सपुष्पे ससुगन्धिगात्रे Vi_99.19c सदा स्थिताहं मधुसूदनस्य Vi_99.7c सद्यः कृते चाप्य् अथ गोमये च Vi_99.11a सन्तस् तेषां परायणान् Vi_1.64b सन्तः शास्त्रैकतत्पराः Vi_1.47b सपद्माम् इव कुर्वतीं Vi_1.29b सपिण्डीकरणं स्त्रीणां Vi_21.22a सप्तशीर्षाध्वरगुरो Vi_1.56c सप्तागारं चरेद् भैक्षं Vi_28.49c स फलं प्रेत्य चेह च Vi_58.12d स ब्रह्म परम् अभ्येति Vi_55.16c समयस्याविशोधनात् Vi_11.9d समर्थस् तत्प्रतिग्रहे Vi_57.14b समस् तत्र विभागः स्याज् Vi_18.41c समाप्ते तूदकं कृत्वा Vi_22.87c समीपम् आगतां दृष्ट्वा Vi_1.30a समुत्पत्तिं च मांसस्य Vi_51.72a समुत्सृजेद् भुक्तवताम् Vi_81.22c समुद्रम् आपः प्रविशन्ति यद्वत् Vi_72.7b स मे रक्षतु सर्वतः Vi_86.15d स मे वक्ष्यत्य् असंशयम् Vi_1.20b समेषु च गुणोत्कृष्टान् Vi_8.40c समौ पीनौ निरन्तरौ Vi_1.24b स म्लेच्छदेशो जिज्ञेय Vi_84.4c सरस्वती वाग् अथ पावनी च Vi_99.4d सरहस्यान् ससंग्रहान् Vi_1.62b सरहस्यान् ससंग्रहान् Vi_1.63d सरःसु च सरोभवाः Vi_1.14d सरःसु पूर्णेषु तथा जलेषु Vi_99.17a स राजा शक्रलोकभाक् Vi_5.197d सर्वकल्मषनाशनम् Vi_23.60b सर्वक्षेत्रेषु भाविनि Vi_96.98b सर्वतत्त्वविवर्जितम् Vi_97.17b सर्वतः प्रतिगृह्णीयान् Vi_57.13c सर्वपापापनुत्तये Vi_55.8b सर्वपापापनोदकम् Vi_55.7d सर्वपापापनोदकः Vi_55.7b सर्वपापैः प्रमुच्यते Vi_89.4d सर्वमांसस्य भक्षणात् Vi_51.72d सर्वम् एव निवेदयेत् Vi_66.16b सर्वरत्नविभूषितम् [सवरत्न] Vi_1.42b सर्वरत्नैर् अलंकृतम् Vi_87.8d सर्वलक्षनहीनो ऽपि Vi_71.93a सर्वलोकप्रधानाश् च Vi_20.24c सर्व सर्वाभयप्रद Vi_1.55b सर्वं तत् तपसा साध्यं Vi_95.16c सर्वं तरति दुष्कृतम् Vi_87.10d सर्वाघविनिषूदनम् Vi_23.59d सर्वासु द्रव्यशुद्धिषु Vi_23.39d सर्वास् तस्याफलाः क्रियाः Vi_31.9d सर्वे तस्यादृता धर्मा Vi_31.9a सर्वे पुनीत मे पापं Vi_48.18c सर्वेषाम् अपराधानां Vi_5.194c सर्वेषाम् एव शौचानाम् Vi_22.89a सर्वैः समुदिता गुणैः Vi_20.26b स लिङ्गिनां हरत्य् एनस् Vi_93.13c सलिलार्णवशायक Vi_1.52d स लोके प्रियतां याति Vi_51.73c सवत्सारोमतुल्यानि Vi_88.4a स विशुद्धो भवेन् नरः Vi_11.8d सव्याहृतिं सप्रणवां Vi_55.9a सशाद्वलायां भुवि पद्मखण्डे Vi_99.17b स शान्तिम् आप्नोति न कामकामी Vi_72.7d स शुद्धः परिकीर्तितः Vi_12.6b सशैलवनकानना Vi_87.9b सशैलवनकाननां Vi_1.10b ससमुद्रगुहा तेन Vi_87.9a स सर्वस्य हितप्रेप्सुः Vi_51.69c ससंतानानि शूद्रतां Vi_26.6d सहस्रकृत्वस् त्व् अभ्यस्य Vi_55.13a सहस्रस्य प्रमापणे Vi_50.46b सहस्रं त्व् एष चोत्तमः Vi_4.14d सहस्राणि समाहितः Vi_54.24b सहस्रो मानसः स्मृतः Vi_55.19d सहायौ यस्य गच्छतः Vi_20.31b संकरीकरणं कृत्वा Vi_39.2a संकरे जातयस् त्व् एताः Vi_16.17a संदिग्धं साधयेल् लेख्यं Vi_7.12c संध्ययोर् न च भस्मनि Vi_70.17b संध्ययोर् वेदविद् विप्रो Vi_55.12c संध्यारात्र्योर् न कर्तव्यं Vi_77.8a संनीयाप्लाव्य वारिणा Vi_81.22b संन्यासेन द्विजोत्तमाः Vi_22.91d संप्रीत्या गृहम् आगतान् Vi_67.38b संभूतिं तस्य तां विद्याद् Vi_30.45c संमन्त्र्य ब्राह्मणैः सह Vi_5.195d संमार्जनेनाञ्जनेन Vi_23.56c संमृष्टवेश्मासु जितेन्द्रियासु Vi_99.22a संवाह्यमानाङ्घ्रियुगं Vi_1.43a संसृष्टिनस् तु संसृष्टी Vi_17.17a संस्कर्ता चोपहर्ता च Vi_51.74c संस्मारणे चाप्य् अथ यत्र चाहं Vi_99.8c सा कन्या वृषली ज्ञेया Vi_24.41c साक्षिद्वैधे नराधिपः Vi_8.40b साक्षी वा लेखको ऽपि वा Vi_7.13b सागमेन तु भोगेन Vi_5.186a सा ददर्शामृतनिधिं Vi_1.34a साधुभिश् च निषेवितम् Vi_71.90b साधौ नरे धर्मपरायणे च Vi_99.17d सामघोषस्वनो महान् Vi_1.4d सामुद्र्यश् च समुद्रेषु Vi_1.14a सायं प्रातस् त्व् अतिथये Vi_67.45a सार्ववर्णिकम् अन्नाद्यं Vi_81.22a सावित्री नातिवर्तते Vi_27.26b सावित्रीपतिता व्रात्या Vi_27.27c सावित्रेणैव तत् सर्वं Vi_65.14c सावित्र्यास् तु परं नान्यन् Vi_55.17c सा सत्या साजरामरा Vi_30.46d सिंहासने चामलके च बिल्वे Vi_99.12a सुकृतं दुष्कृतं चोभौ Vi_20.31a सुखम् अत्यन्तम् अश्नुते Vi_51.69d सुखासीना धरा तदा Vi_1.65d सुखासीना निबोध त्वं Vi_1.65a सुखेन यदि जीर्यते Vi_13.5b सुगन्धलिप्ते च विभूषिते च Vi_99.19d सुगुप्तभाण्डासु बलिप्रियासु Vi_99.21d सुतप्तजाम्बूनदचारुवर्णां Vi_99.1c सुब्रह्मण्यम् अनाधृष्यं Vi_1.59a सुभ्रूं सुसूक्ष्मदशनां Vi_1.23a सुरार्चनं ब्राह्मणपूजनं च Vi_59.29b सुरासुरगुरुं देवं Vi_1.60c सुवर्णस्तैन्यम् अव्रात्यम् Vi_48.22c सुवर्णं कांस्यम् एव च Vi_86.17d सुशुक्लां तनुम् ऊर्जिताम् Vi_1.37b सुशुद्धदान्ते मलवर्जिते च Vi_99.18c सुसूक्ष्मशुक्लवसनां Vi_1.28c सुहृत्स्व् अजिह्मः स्निग्धेषु Vi_3.96c सूक्तं वै पौरुषं ततः Vi_65.15b सूक्ष्मत्वात् तदविज्ञेयं Vi_97.18c सूचीकण्ठाः सुदारुणाः Vi_43.44b सूर्यायुतसमप्रभम् Vi_1.41d सूर्योदय उपोषितम् Vi_9.33b सृष्टिसंहारकारक Vi_1.53d सृष्टिसंहारकारणे Vi_20.27b सेकेनोल्लेखनेन च Vi_23.56d सेव्यमानं समन्ततः Vi_1.43d सोदकुम्भं प्रयच्छत Vi_20.33d सोदरस्य तु सोदरः Vi_17.17b सोमसूर्यांशुमारुतैः Vi_23.40d सोमः पवित्रम् अत्येति रेभन् Vi_48.6d सौभाग्यम् एतत् परमं यशस्यम् Vi_100.5b सौवर्णराजताभ्यां च Vi_79.24a स्तुत्वा त्व् एवं प्रसन्नेन Vi_98.102a स्तोका वा यदि वा बहु Vi_5.184d स्त्रियो ऽप्य् एतेन कल्पेन Vi_44.45a स्त्रियो रोगिण एव च Vi_54.33d स्त्रीबालाद्यवपत्तौ च Vi_16.18c स्त्रीरोगिवरचक्रिणाम् Vi_63.50b स्त्रीशूद्रपतितानां च Vi_46.25a स्त्रीहन्तॄंश् च न संवसेत् Vi_54.32d स्थानपालान् लोकपालान् Vi_1.16a स्थानानि विविधानि च Vi_1.15d स्थापयित्वा तथा स्वके Vi_1.13b स्थावरेषु वसुंधरे Vi_23.46b स्थिता मृते स्वर्गसदःप्रयाते Vi_99.15b स्थिता सदा तच् छृणु लोकधात्रि Vi_99.8d स्थिता सदाहं मधुसूदने च Vi_99.22d स्थितिर् यस्य भवेद् ध्रुवा Vi_20.22d स्थितिं प्रेतो न विन्दति Vi_20.32b स्थितिः सुदीक्षा च तथा सुनीतिः Vi_99.5b स्नातकव्रतलोपे च Vi_54.29c स्नातो ऽधिकारी भवति Vi_64.40a स्नात्वार्कम् अर्चयित्वा त्रिः Vi_28.51c स्पृशन्ति बिन्दवः पादौ Vi_23.54a स्पृष्टान्य् अन्त्यश्ववायसैः Vi_23.41b स्पृष्ट्वैतानि न दुष्यतः Vi_22.84d स्वकर्म परिकीर्तयन् Vi_28.49d स्वकार्यदक्षे परकार्यदक्षे Vi_99.20c स्वदारतुष्टे निरते च धर्मे Vi_99.19a स्वधा तितिक्षा वसुधा प्रतिष्ठा Vi_99.5a स्वप्ने सिक्त्वा ब्रह्मचारी Vi_28.51a स्वमांसं परमांसेन Vi_51.75a स्वयम् ईहितलब्धं तन् Vi_18.42c स्वयम् एव स्वयंभुवा Vi_15.44d स्वयम् एव स्वयंभुवा Vi_51.61b स्वयं देवेन भाषितम् Vi_100.1b स्वराष्ट्रो न्यायदण्डः स्याद् Vi_3.96a स्वर्गलोके महीयते Vi_23.60d स्वर्गं गच्छत्य् अपुत्रापि Vi_25.17c स्वर्ग्यम् आयुष्यम् एव च Vi_100.2b स्ववासिनीं कुमारीं च Vi_67.39a स्वस्थाने स्थापिता विष्णो Vi_1.45c स्वाध्यायसेवां पितृतर्पणं च Vi_59.29c स्वाध्यायेनाग्निहोत्रेण Vi_67.44a स्वार्थसाधनतत्परः Vi_93.9b स्वाहा च मेधा च तथैव बुद्धिः Vi_99.5d स्वाहास्वधायाम् अथ वाद्यशब्दे Vi_99.15d स्वेषु भृत्येषु चैव हि Vi_67.41b हन्तुर् भवति कश्चन Vi_5.191b हन्याद् एवाविचारयन् Vi_5.190d हरंस् तां न विदुष्यति Vi_24.41d हव्यकव्यादिवेगवान् Vi_1.7b हस्त्यश्वानां तथान्येषां Vi_5.189c हिनस्त्य् आत्मसुखेच्छया Vi_51.68b हिमवच्छतसंकाशं Vi_1.35a हिरण्यकेश विश्वाक्ष Vi_1.52a हिरण्यं मधुसर्पिषी Vi_87.10b हिंस्रः सर्वाभिसंधकः Vi_93.8d हीनजातिं स्त्रियं मोहाद् Vi_26.6a हृत्कण्ठतालुगाभिश् च Vi_62.9a हृत्वा दोषम् अवाप्नुयुः Vi_44.45b हृदि सर्वस्य धिष्ठितम् Vi_97.20d होतुर् वस्त्रयुगं दद्यात् Vi_86.17c