Visnusmrti


Based on the edition by V. Krishnamacharya,
Madras : The Adyar Library and Research Center, 1964 (in 2 parts).
(The Adyar Library Series ; vol. 93,1 + 2)

Input by I. Shima, and collated by T. Hayashi in August 1991.

N.B.
The part beginning with askerisk (*) is emended by us. The original
reading of the Adyar Library edition is indicated in square brackets.




Completely revised GRETIL version, 2002.


ANALYTIC TEXT VERSION (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //







-----Vi_1

brahma-rātryāṃ vyatītāyāṃ $ prabuddhe padma-saṃbhave &
viṣṇuḥ sisṛkṣur bhūtāni % jñātvā bhūmiṃ jalā1nugām // Vi_1.1 //

jala-krīḍā-ruci śubhaṃ $ kalpā3dhiṣu yathā purā &
vārāham āsthito rūpam % ujjahāra vasuṃdharām // Vi_1.2 //

veda-pādo yūpa-daṃṣṭraḥ $ kratu-dantaś citī-mukhaḥ &
agni-jihvo darbha-romā % brahma-śīrṣo mahā-tapāḥ // Vi_1.3 //

aho-rātre3kṣaṇo divyo $ vedā1ṅga-śruti-bhūṣaṇaḥ &
ājya-nāsaḥ sruva-tuṇḍaḥ % sāma-ghoṣa-svano mahān // Vi_1.4 //

dharma-satya-mayaḥ śrīmān $ krama-vikrama-satkṛtaḥ &
prāyaścitta-mahā-ghoṇaḥ % paśu-jānur mahā-kṛtiḥ // Vi_1.5 //

udgātrā1ntro homa-liṅgo $ bījau1ṣadhi-mahā-phalaḥ &
vedy-antarā3tmā mantra-sphig- % vikṛtaḥ soma-śoṇitaḥ // Vi_1.6 //

vedi-skandho havir gandho $ havya-kavyā3di-vega-vān &
prāgvaṃṣa-kāyo dyuti-mān % nānā-dīkṣābhir anvitaḥ // Vi_1.7 //

dakṣiṇā-hṛdayo yoga- $ mahā-mantra-mayo mahān &
upākarmo1ṣṭha-ruciraḥ % pravargyā3varta-bhūṣaṇaḥ // Vi_1.8 //

nānā-cchando-gati-patho $ guhyo1paniṣad-āsanaḥ &
chāyā-patnī-sahāyo vai % maṇi-śṛṅga ivo7ditaḥ // Vi_1.9 //

mahīṃ sāgara-paryantāṃ $ sa-śaila-vana-kānanāṃ &
ekā1rṇava-jala-bhraṣṭām % ekā1rṇava-gataḥ prabhuḥ // Vi_1.10 //

daṃṣṭrā1greṇa samuddhṛtya $ lokānāṃ hita-kāmyayā &
ādi-devo mahā-yogī % cakāra jagatīṃ punaḥ // Vi_1.11 //

evaṃ yajña-varāheṇa $ bhūtvā bhūta-hitā1rthinā &
uddhṛtā pṛthivī devī % rasātala-gatā purā // Vi_1.12 //

uddhṛtya niścale sthāne $ sthāpayitvā tathā svake &
yathā-sthānaṃ vibhajyā8pas % tad-gatā madhusūdanaḥ // Vi_1.13 //

sāmudryaś ca samudreṣu $ nādeyīś ca nadīṣu ca &
palvaleṣu ca pālvalyaḥ % saraḥsu ca saro-bhavāḥ // Vi_1.14 //

pātāla-saptakaṃ cakre $ lokānāṃ saptakaṃ tathā &
dvīpānām udadhīnāṃ ca % sthānāni vividhāni ca // Vi_1.15 //

sthāna-pālān loka-pālān $ nadīḥ śaila-vanaspatīn &
ṛṣīṃś ca sapta dharma-jñān % vedān sā1nṅān surā1surān // Vi_1.16 //

piśāco1raga-gandharva- $ yakṣa-rākṣasa-mānuṣān &
paśu-pakṣi-mṛgā3dyāṃś ca % bhūta-grāmaṃ catur-vidham \
meghe1ndra-cāpa-śampā4dyān # yajñāṃś ca vividhāṃs tathā // Vi_1.17 //

evaṃ varāho bhagavān $ kṛtve9daṃ sa-carā1caram &
jagaj jagāma lokānām % avijñātāṃ tadā gatim // Vi_1.18 //

avijñātāṃ gatiṃ yāte $ deva-deve janārdane &
vasudhā cintayām āsa % kā dhṛtir me bhaviṣyati // Vi_1.19 //

pṛcchāmi kaśyapaṃ gatvā $ sa me vakṣyaty asaṃśayam &
madīyāṃ vahate cintāṃ % nityam eva mahā-muniḥ // Vi_1.20 //

evaṃ sā niścayaṃ kṛtvā $ devī strī-rūpa-dhāriṇī &
jagāma kaśyapaṃ draṣṭuṃ % dṛṣṭavāṃs tāṃ ca kaśyapaḥ // Vi_1.21 //

nīla-paṅka-ja-patrā1kṣīṃ $ śārade1ndu-nibhā3nanām &
ali-saṃghāla-kāṃ śubhrāṃ % bandhu-jīvā-dharāṃ śubhām // Vi_1.22 //

su-bhrūṃ su-sūkṣma-daśanāṃ $ cāru-nāsāṃ nata-bhruvam &
kambu-kaṇṭhīṃ saṃhato3rūṃ % pīno3rujaghana-sthalām // Vi_1.23 //

virejatuḥ stanau yasyāḥ $ samau pīnau nirantarau &
śakre1bha-kumbha-saṃkāśau % śāta-kumbha-sama-dyutī // Vi_1.24 //

mṛṇāla-komalau bāhū $ karau kisalayo1pamau &
rukma-stambha-nibhāv ūrū % gūḍhe śliṣṭe ca jānunī // Vi_1.25 //

jaṅghe virome su-same $ pādāv ati-mano-ramau &
jaghanaṃ ca ghanaṃ madhyaṃ % yathā kesariṇaḥ śiśoḥ // Vi_1.26 //

prabhā-yutā nakhās tāmrā $ rūpaṃ sarva-mano-haram &
kurvāṇāṃ vīkṣitair nityaṃ % nīlo1tpala-yutā diśaḥ // Vi_1.27 //

kurvāṇāṃ prabhayā devīṃ $ tathā vitimirā diśaḥ &
su-sūkṣma-śukla-vasanāṃ % ratno1ttama-vibhūṣitāṃ // Vi_1.28 //

pada-nyāsair vasu-matīṃ $ sa-padmām iva kurvatīṃ &
rūpa-yauvana-saṃpannāṃ % vinīta-vad upasthitām // Vi_1.29 //

samīpam āgatāṃ dṛṣṭvā $ pūjayitvā9tha kaśyapaḥ &
uvāca tāṃ varā3rohe % vijñātaṃ hṛd-gataṃ mayā // Vi_1.30 //

dhare tava viśālā1kṣi $ gaccha devi janārdanam &
sa te vakṣyaty aśeṣeṇa % bhāvinī te yathā dhṛtiḥ // Vi_1.31 //

kṣīro1de vasatis tasya $ mayā jñātā śubhā3nane &
dhyāna-yogena cārv-aṅgi % tvad-arthaṃ tat-prasādataḥ // Vi_1.32 //

ity evam uktā saṃpūjya $ kaśyapaṃ vasudhā tataḥ &
prayayau keśavaṃ draṣṭuṃ % kṣīro1dam atha sāgaram // Vi_1.33 //

sā dadarśā7mṛta-nidhiṃ $ candra-raśmi-mano-haram &
pavana-kṣobha-saṃjāta- % vīcī-śata-samākulam // Vi_1.34 //

himavac-chata-saṃkāśaṃ $ bhū-maṇḍalam ivā7param &
vīcī-hastaiḥ pracalitair % āhvayānam iva kṣitim // Vi_1.35 //

tair eva śuklatāṃ candre $ vidadhānam ivā7niśam &
antara-sthena hariṇā % vigatā1śeṣa-kalmaṣam // Vi_1.36 //

yasmāt tasmād dhārayantaṃ $ su-śuklāṃ tanum ūrjitām &
pāṇḍuraṃ kha-gamā1gamyam % adho-bhuvana-vartinam // Vi_1.37 //

indra-nīla-kaḍārā3ḍhyaṃ $ viparītam ivā7mbaram &
phalā3valī-samudbhūta- % vana-saṃgham ivā8citam // Vi_1.38 //

nirmokam iva śeṣā1her $ vistīrṇā1ntam atīva hi &
taṃ dṛṣṭvā tatra madhya-sthaṃ % daḍṛśe keśavā3layam // Vi_1.39 //

anirdeśya-parīmāṇam $ anirdeśya-rddhi-saṃyutam &
śeṣa-paryaṅka-gaṃ tasmin % dadarśa madhu-sūdanam // Vi_1.40 //

śeṣā1hi-phaṇa-ratnā1ṃśu- $ dur-vibhāvya-mukhā1mbujam &
śaśā1ṅka-śata-saṃkāśaṃ % sūryā1yuta-sama-prabham // Vi_1.41 //

pīta-vāsa-sama-kṣobhyaṃ $ sarva-ratna-vibhūṣitam [savaratna-] &
mukuṭenā7rka-varṇena % kuṇḍalābhyāṃ virājitam // Vi_1.42 //

saṃvāhyamānā1ṅghri-yugaṃ $ lakṣmyā kara-talaiḥ śubhaiḥ &
śarīra-dhāribhiḥ śastraiḥ % sevyamānaṃ samantataḥ // Vi_1.43 //

taṃ dṛṣṭvā puṇḍarīkā1kṣaṃ $ vavande madhu-sūdanam &
jānubhyām avaniṃ gatvā % vijñāpayati cā7py atha // Vi_1.44 //

uddhṛtā9haṃ tvayā deva $ rasātala-talaṃ gatā &
sva-sthāne sthāpitā viṣṇo % lokānāṃ hita-kāmyayā // Vi_1.45 //

tatrā7dhunā hi deve3śa $ kā dhṛtir me bhaviṣyati &
evam uktas tayā devyā % devo vacanam abravīt // Vi_1.46 //

varṇā3śramā3cāra-ratāḥ $ santaḥ śāstrai1ka-tat-parāḥ &
tvāṃ dhare dhārayiṣyanti % teṣāṃ tvad-bhāra āhitaḥ // Vi_1.47 //

evam uktā vasu-matī $ deva-devam abhāṣata &
varṇānām āśramāṇāṃ ca % dharmān vada sanātana // Vi_1.48 //

tvatto 'ham śrotum icchāmi $ tvaṃ hi me paramā gatiḥ &
namas te deva-deve3śa % devā1ri-bala-sūdana // Vi_1.49 //

nārāyaṇa jagan-nātha $ śaṅkha-cakra-gadā-dhara &
padma-nābha hṛṣīkeśa % mahā-bala-parākrama // Vi_1.50 //

atī1ndriya su-duṣ-pāra $ deva śārṅga-dhanur-dhara &
varāha bhīma govinda % purāṇa puruṣo1ttama // Vi_1.51 //

hiraṇya-keśa viśvā1kṣa $ yajña-mūrte nir-añjana &
kṣetra-kṣetra-jña-deve3śa % salilā1rṇava-śāyaka // Vi_1.52 //

mantra mantra-vahā7cintya $ veda-vedā1ṅga-vigraha &
jagato 'sya samagrasya % sṛṣṭi-saṃhāra-kāraka // Vi_1.53 //

dharmā1dharma-jña dharmā1ṅga $ dharma-yone vara-prada &
viṣvak-senā7mṛta vyoma % madhu-kaiṭabha-sūdana // Vi_1.54 //

bṛhatāṃ bṛṃhaṇā7jñeya $ sarva sarvā1bhaya-prada &
vareṇyā7nagha jīmūta % jagan-nirmāṇa-kāraka // Vi_1.55 //

āpyāyana apāṃ sthāna $ caitanyā3dhāra niṣkriya &
sapta-śīrṣā1dhvara-guro % purāṇa-puruṣo1ttama // Vi_1.56 //

dhruvā7kṣara su-sūkṣme3śa $ bhakta-vatsala pāvana &
tvaṃ gatiḥ sarva-devānāṃ % tvaṃ gatir brahma-vādinām // Vi_1.57 //

tathā vidita-vedyānāṃ $ gatis tvaṃ puruṣo1ttama &
prapannā9smi jagan-nātha % dhruvaṃ vācaspatiṃ prabhum // Vi_1.58 //

su-brahmaṇyam anādhṛṣyaṃ $ vasu-ṣeṇaṃ vasu-pradam &
mahā-yoga-balo1petaṃ % pṛśni-garbhaṃ dhṛtā1rciṣam // Vi_1.59 //

vāsudevaṃ mahā4tmānaṃ $ puṇḍarīkā1kṣaṃ acyutam &
surā1sura-guruṃ devaṃ % vibhuṃ bhūta-mahe4śvaram // Vi_1.60 //
eka-vyūhaṃ catur-bāhuṃ $ jagat-kāraṇa-kāraṇam &
brūhi me bhagavan dharmāṃś % cāturvarṇyasya śāśvatān // Vi_1.61 //

āśramā3cāra-saṃyuktān $ sa-rahasyān sa-saṃgrahān &
evam uktas tu deve3śaḥ % kṣoṇyā kṣoṇīm abhāṣata // Vi_1.62 //

śṛṇu devi dhare dharmāṃś $ cāturvarṇyasya śāśvatān &
āśramā3cāra-saṃyuktān % sa-rahasyān sa-saṃgrahān // Vi_1.63 //

ye tu tvāṃ dhārayiṣyanti $ santas teṣāṃ parāyaṇān &
niṣaṇṇā bhava vāmo3ru % kāñcane 'smin varā3sane // Vi_1.64 //

sukhā3sīnā nibodha tvaṃ $ dharmān nigadato mama &
śuśruve vaiṣṇavān dharmān % sukhā3sīnā dharā tadā // Vi_1.65 //



-----Vi_2

om | brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ce7ti varṇāś catvāraḥ || Vi_2.1 ||
teṣām ādyā dvi-jātayas trayaḥ || Vi_2.2 ||

teṣāṃ niṣekā3dyaḥ śmaśānā1nto mantra-vat kriyā-samūhaḥ || Vi_2.3 ||

teṣāṃ ca dharmāḥ || Vi_2.4 ||

brāhmaṇasyā7dhyāpanam || Vi_2.5 ||

kṣatriyasya śastra-nityatā || Vi_2.6 ||

vaiśyasya paśu-pālanam || Vi_2.7 ||

śūdrasya dvi-jāti-śuśrūṣā || Vi_2.8 ||

dvijānāṃ yajanā1dhyayane || Vi_2.9 ||

athai7teṣāṃ vṛttayaḥ || Vi_2.10 ||

brāhmaṇasya yājana-pratigrahau || Vi_2.11 ||

kṣatriyasya kṣiti-trāṇam || Vi_2.12 ||

kṛṣi-go-rakṣa-vāṇijya-kusīda-yoni-poṣaṇāni vaiśyasya || Vi_2.13 ||

śūdrasya sarva-śilpāni || Vi_2.14 ||

āpady anantarā vṛttiḥ || Vi_2.15 ||

kṣamā satyam damaḥ śaucaṃ $ dānam indriya-saṃyamaḥ &
ahiṃsā guru-śuśrūṣā % tīrthā1nusaraṇaṃ dayā // Vi_2.16 //

ārjavaṃ lobha-śūnyatvaṃ $ deva-brāhmaṇa-pūjanam &
an-abhyasūyā ca tathā % dharmaḥ sāmānya ucyate // Vi_2.17 //



-----Vi_3

atha rāja-dharmāḥ || Vi_3.1 ||

prajā-paripālanam || Vi_3.2 ||

varṇā3śramāṇāṃ sve sve dharme vyavasthāpanam || Vi_3.3 ||

rājā ca jāṅgalaṃ paśavyaṃ sasyo1petaṃ deśam āśrayet || Vi_3.4 ||

vaiśya-śūdra-prāyaṃ ca || Vi_3.5 ||

tatra dhanva-nṛ-mahī-vāri-vṛkṣa-giri-durgāṇām anyatamaṃ durgam āśrayet || Vi_3.6 ||

tatra-sthaś ca sva-sva-grāmā1dhipān kuryāt || Vi_3.7 ||

daśā1dhyakṣān || Vi_3.8 ||

śatā1dhyakṣān || Vi_3.9 ||

deśā1dhyakṣāṃś ca || Vi_3.10 ||

grāma-doṣāṇāṃ grāmā1dhyakṣaḥ parihāraṃ kuryāt || Vi_3.11 ||

aśakto daśa-grāmā1dhyakṣāya nivedayet || Vi_3.12 ||

so 'py aśaktaḥ śatā1dhyakṣāya || Vi_3.13 ||

so 'py aśakto deśā1dhyakṣāya || Vi_3.14 ||

deśā1dhyakṣo 'pi sarvā3tmanā doṣam ucchindyāt || Vi_3.15 ||

ākara-śulka-tara-nāga-vaneśv āptān niyuñjīta || Vi_3.16 ||

dharmiṣṭhān dharma-kāryeṣu || Vi_3.17 ||

nipuṇān artha-kāryeṣu || Vi_3.18 ||

śūrān saṃgrāma-karmasu || Vi_3.19 ||

ugrān ugreṣu || Vi_3.20 ||

ṣaṇḍhān strīṣu || Vi_3.21 ||

prajābhyo baly-arthaṃ saṃvatsareṇa dhānyataḥ ṣaṣṭham aṃśam ādadyāt || Vi_3.22 ||

sarva-sasyebhyaś ca || Vi_3.23 ||

dvikaṃ śataṃ paśu-hiraṇyebhyo vastrebhyaś ca || Vi_3.24 ||

māṃsa-madhu-ghṛtau1ṣadhi-gandha-puṣpa-mūla-phala-rasa-dāru-patrā1jina-mṛd-bhāṇḍā1śma-bhāṇḍa-vaidalebhyaḥ ṣāṣṭha-bhāgaṃ rājā || Vi_3.25 ||

brāhmaṇebhyaḥ karā3dānaṃ na kuryāt || Vi_3.26 ||

te hi rājño dharma-karāḥ || Vi_3.27 ||

rājā ca prajābhyaḥ su-kṛta-duṣ-kṛtebhyaḥ ṣaṣṭhā1ṃśa-bhāk || Vi_3.28 ||

sva-deśa-paṇyāc ca śulkā1ṃśaṃ daśamam ādadyāt || Vi_3.29 ||

para-deśa-paṇyāc ca viṃśatitamam || Vi_3.30 ||

śulka-sthānād apākrāman sarvā1pahāram āpnuyāt || Vi_3.31 ||

śilpinaḥ karma-jīvinaś ca māsenai7kaṃ rājñaḥ karma kuryuḥ || Vi_3.32 ||

svāmy-amātya-durga-kośa-daṇḍa-rāṣṭra-mitrāṇi prakṛtayaḥ || Vi_3.33 ||

tad-dūṣakāṃś ca hanyāt || Vi_3.34 ||

sva-rāṣṭra-para-rāṣṭrayoś ca cāra-cakṣuḥ syāt || Vi_3.35 ||

sādhūnāṃ pūjanaṃ kuryāt || Vi_3.36 ||

duṣṭāṃś ca hanyāt || Vi_3.37 ||

śatru-mitro1dāsīna-madhyameṣu sāma-bheda-dāna-daṇḍān yathā2rhaṃ yathā-kālaṃ prayuñjīta || Vi_3.38 ||

saṃdhi-vigraha-yānā3sana-saṃśraya-dvaidhī-bhāvāṃś ca yathā-kālam āśrayet || Vi_3.39 ||

caitre mārgaśīrṣe vā yātrāṃ yāyāt || Vi_3.40 ||

parasya vyasane vā || Vi_3.41 ||

para-deśā1vāptau tad-deśa-dharmān no7cchindyāt || Vi_3.42 ||

pareṇā7bhiyuktaś ca sarvā3tmanā sva-rāṣṭraṃ gopāyet || Vi_3.43 ||

nā7sti rājñāṃ samare tanu-tyāga-sadṛśo dharmaḥ || Vi_3.44 ||

go-brāhmaṇa-nṛpa-mitra-dhana-dāra-jīvita-rakṣaṇāt ye hatās te svarga-loka-bhājaḥ || Vi_3.45 ||

varṇa-saṃkara-rakṣaṇā1rthaṃ ca || Vi_3.46 ||

rājā para-purā1vāptau tatra tat-kulīnam abhiṣiñcet || Vi_3.47 ||

na rāja-kulam ucchindyāt || Vi_3.48 ||

anyatrā7kulīna-rāja-kulāt || Vi_3.49 ||

mṛgayā2kṣa-strī-pānā1bhiratiṃ pariharet || Vi_3.50 ||

vāk-pāruṣya-daṇḍa-pāruṣye ca || Vi_3.51 ||

nā7rtha-dūṣaṇaṃ kuryāt || Vi_3.52 ||

ādya-dvārāṇi no7cchindyāt || Vi_3.53 ||

nā7pātra-varṣī syāt || Vi_3.54 ||

ākarebhyaḥ sarvam ādadyāt || Vi_3.55 ||

nidhiṃ labdhvā tad-ardhaṃ brāhmaṇebhyo dadyāt || Vi_3.56 ||

dvitīym ardhaṃ kośe praveśayet || Vi_3.57 ||

nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt || Vi_3.58 ||

kṣatriyaś caturtham aṃśaṃ rājñe dadyāt, caturtham aṃśaṃ brāhmaṇebhyaḥ, ardham ādadyāt || Vi_3.59 ||

vaiṣyas tu caturtham aṃśaṃ rājñe dadyāt, brāhmaṇebhyo 'rdhaṃ, caturtham aṃśam ādadyāt || Vi_3.60 ||

śūdraś cā7vāptaṃ dvādaśadhā vibhajya pañcā1ṃśān rājñe dadyāt, pañcā1ṃśān brāhmaṇebhyaḥ, aṃśa-dvayam ādadyāt || Vi_3.61 ||

anivedita-vijñātasya sarvam apaharet || Vi_3.62 ||

sva-nihitād rājñe brāhmaṇa-varjaṃ dvādaśam aṃśaṃ dadyuḥ || Vi_3.63 ||

para-nihitaṃ sva-nihitam iti bruvaṃs tat-samaṃ daṇḍam āvahet || Vi_3.64 ||

bālā1nātha-strī-dhanāni rājā paripālayet || Vi_3.65 ||

caura-hṛtaṃ dhanam avāpya sarvam eva sarva-varṇebhyo dadyāt || Vi_3.66 ||

anavāpya ca sva-kośād eva dadyāt || Vi_3.67 ||

śānti-svasty-ayano1pāyair daivo1paghātān praśamayet || Vi_3.68 ||

para-cakro1paghātāṃś ca śastra-nityatayā || Vi_3.69 ||

vede1tihāsa-dharma-śāstrā1rtha-kuśalaṃ kulīnam avyaṅgaṃ tapasvinaṃ purohitaṃ ca varayet || Vi_3.70 ||

śucīn alubdhān avahitān śakti-saṃpannān sarvā1rtheṣu ca sahāyān || Vi_3.71 ||

svayam eva vyavahārān paśyed vidvadbhir brāhmaṇaiḥ sā1rdham || Vi_3.72 ||

vyavahāra-darśane brāhmaṇaṃ vā niyuñjyāt || Vi_3.73 ||

janma-karma-vrato1petāś ca rājñā sabhā-sadaḥ kāryāḥ, ripau mitre ca ye samāḥ, kāma-krodha-bhaya-lobhā3dibhiḥ kāryā1rthabhir anāhāryāḥ || Vi_3.74 ||

rājā ca sarva-kāryeṣu sāṃvatsarā1dhīnaḥ syāt || Vi_3.75 ||

deva-brāhmaṇān satatam eva pūjayet || Vi_3.76 ||

vṛddha-sevī bhavet || Vi_3.77 ||

yajña-yājī ca || Vi_3.78 ||

na cā7sya viṣaye brāhmaṇaḥ kṣudhā4rto 'vasīdet || Vi_3.79 ||

na cā7nyo 'pi sat-karma-nirataḥ || Vi_3.80 ||

brāhmaṇebhyaś ca bhuvaṃ pratipādayet || Vi_3.81 ||

yeṣāṃ ca pratipādayet teṣāṃ sva-vaṃśyān bhuvaḥ parimāṇaṃ dāna-cchedo1pavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ sva-mudrā2ṅkitaṃ cā8gāmi-nṛpati-vijñāpanā1rthaṃ dadyāt || Vi_3.82 ||

para-dattāṃ ca bhuvaṃ nā7paharet || Vi_3.83 ||

brāhmaṇebhyaḥ sarva-dāyān prayacchet || Vi_3.84 ||

sarvatas tv ātmānaṃ gopāyet || Vi_3.85 ||

su-darśanaś ca syāt || Vi_3.86 ||

viṣa-ghnā1gada-mantra-dhārī ca || Vi_3.87 ||

nā7parīkṣitam upayuñjyāt || Vi_3.88 ||

smita-pūrvā1bhibhāṣī syāt || Vi_3.89 ||

vadhyeṣv api na bhruṃkuṭīm ācaret || Vi_3.90 ||

aparādhā1nurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet || Vi_3.91 ||

samyag-daṇḍa-praṇayanaṃ kuryāt || Vi_3.92 ||

dvitīyam aparādhaṃ na sa kasya-cit kṣameta || Vi_3.93 ||

sva-dharmam apālayan nā7daṇḍyo nāmā7sti rājñām || Vi_3.94 ||

yatra śyāmo lohitā1kṣo $ daṇḍaś carati nirbhayaḥ &
prajās tatra vivardhante % netā cet sādhu paśyati // Vi_3.95 //

sva-rāṣṭro nyāya-daṇḍaḥ syād $ bhṛśa-daṇḍaś ca śatruṣu &
suhṛtsv ajihmaḥ snigdheṣu % brāhmaṇeṣu kṣamā1nvitaḥ // Vi_3.96 //

evaṃ-vṛttasya nṛpateḥ $ śilo1ñchenā7pi jīvataḥ &
vistīryate yaśo loke % taila-bindur ivā7mbhasi // Vi_3.97 //

prajā-sukhe sukhī rājā $ tad-duḥkhe yaś ca duḥkhitaḥ &
sa kīrti-yukto loke 'smin % pretya svarge mahīyate // Vi_3.98 //



-----Vi_4

jāla-sthā1rka-marīci-gataṃ rajaḥ trasareṇu-saṃjñakam || Vi_4.1 ||

tad-aṣṭakaṃ likṣā || Vi_4.2 ||

tat-trayaṃ rāja-sarṣapaḥ || Vi_4.3 ||

tat-trayaṃ gaura-sarṣapaḥ || Vi_4.4 ||

tat-ṣaṭkaṃ yavaḥ || Vi_4.5 ||

tat-trayaṃ kṛṣṇalam || Vi_4.6 ||

tat-pañcakaṃ māṣaḥ || Vi_4.7 ||

tad-dvādaśakam akṣā1rdham || Vi_4.8 ||

akṣā1rdham eva sa-catur-māṣakaṃ suvarṇaḥ || Vi_4.9 ||

catuḥ-suvarṇako niṣkaḥ || Vi_4.10 ||

dve kṛṣṇale sama-dhṛte rūpya-māṣakaḥ || Vi_4.11 ||

tat-ṣoḍaśakaṃ dharaṇam || Vi_4.12 ||

tāmra-kārṣikaḥ kārṣāpaṇaḥ || Vi_4.13 ||

paṇānāṃ dve śate sā1rdhe $ prathamaḥ sāhasaḥ smṛtaḥ &
madhyamaḥ pañca vijñeyaḥ % sahasraṃ tv eṣa co7ttamaḥ // Vi_4.14 //



-----Vi_5

atha mahā-pātakino brāhmaṇa-varjaṃ sarve vadhyāḥ || Vi_5.1 ||

na śārīro brāhmaṇasya daṇḍaḥ || Vi_5.2 ||

sva-deśāt brāhmaṇaṃ kṛtā1ṅkaṃ vivāsayet || Vi_5.3 ||

tasya ca brahma-hatyāyām aśiras-kaṃ puruṣaṃ lalāṭe kuryāt || Vi_5.4 ||

surā-dhvajaṃ surā-pāne || Vi_5.5 ||

śva-padaṃ steye || Vi_5.6 ||

bhagaṃ guru-talpa-gamane || Vi_5.7 ||

anyatrā7pi vadhya-karmaṇi tiṣṭhantaṃ samagra-dhanam akṣataṃ vivāsayet || Vi_5.8 ||

kūṭa-śāsana-kartṝṃś ca rājā hanyāt || Vi_5.9 ||

kūṭa-lekhya-kārāṃś ca || Vi_5.10 ||

gara-dā1gni-da-prasahya-taskarān strī-bāla-puruṣa-ghātinaś ca || Vi_5.11 ||

ye ca dhānyaṃ daśabhyaḥ kumbhebhyo 'dhikam apahareyuḥ || Vi_5.12 ||

dharima-meyānāṃ śatād abhyadhikam || Vi_5.13 ||

ye cā7kulīnā rājyam abhikāmayeyuḥ || Vi_5.14 ||

setu-bheda-kāṃś ca || Vi_5.15 ||

prasahya taskarāṇāṃ cā7vakāśa-bhakta-pradāṃś ca || Vi_5.16 ||

anyatra rājā1-śakteḥ || Vi_5.17 ||

striyam aśakta-bhartṛ-kāṃ tad-atikramaṇīṃ ca || Vi_5.18 ||

hīna-varṇo 'dhika-varṇasya yenā7ṅgenā7parādhaṃ kuryāt tad evā7sya śātayet || Vi_5.19 ||

ekā3sano1paveśī kaṭyāṃ kṛtā1ṅko nirvāsyaḥ || Vi_5.20 ||

niṣṭhīvyau7ṣṭha-dvaya-vihīnaḥ kāryaḥ || Vi_5.21 ||

avaśardhayitā ca guda-hīnaḥ || Vi_5.22 ||

ākrośayitā ca vi-jihvaḥ || Vi_5.23 ||

darpeṇa dharmo1padeśa-kāriṇāṃ rājā taptam āsecayet tailam āsye || Vi_5.24 ||

droheṇa ca nāma-jāti-grahaṇe daśā1ṅgulo 'sya śaṅkur nikheyaḥ || Vi_5.25 ||

śruta-deśa-jāti-karmaṇām anyathā-vādī kārśāpaṇa-śata-dvayaṃ daṇḍyaḥ || Vi_5.26 ||

kāṇa-khañjā3dīnāṃ tathya-vādy api kārśāpaṇa-dvayam || Vi_5.27 ||

gurūn ākṣipan kārśāpaṇa-śata-dvayam || Vi_5.28 ||

parasya patanīyā3kṣepe kṛte tū7ttama-sāhasam || Vi_5.29 ||

upapātaka-yukte madhyamam || Vi_5.30 ||

trai-vidya-vṛddhānāṃ kṣepe jāti-pūgānāṃ ca || Vi_5.31 ||

grāma-deśayoś ca prathama-sāhasam || Vi_5.32 ||

nyaṅga-tā-yukte kṣepe kārśāpaṇa-śatam || Vi_5.33 ||

mātṛ-yukte tū7ttamam || Vi_5.34 ||

sama-varṇā3krośane dvādaśa paṇān daṇḍyaḥ || Vi_5.35 ||

hīna-varṇā3kṛośane ṣaṭ || Vi_5.36 ||

yathā-kālam uttama-varṇā3kṣepe tat-pramāṇo daṇḍaḥ || Vi_5.37 ||

trayo vā kārṣāpaṇāḥ || Vi_5.38 ||

śukta-vākyā1bhidhāne tv evam eva || Vi_5.39 ||

pārajāyī sa-varṇā-gamane tū7ttama-sāhasaṃ daṇḍyaḥ || Vi_5.40 ||

hīna-varṇā-gamane madhyamam || Vi_5.41 ||

go-gamane ca || Vi_5.42 ||

antyā-gamane vadhyaḥ || Vi_5.43 ||

paśu-gamane kārṣāpaṇa-śataṃ daṇḍyaḥ || Vi_5.44 ||

doṣam anākhyāya kanyāṃ prayacchaṃś ca || Vi_5.45 ||

tāṃ ca bibhṛyāt || Vi_5.46 ||

aduṣṭāṃ duṣṭām iti bruvann uttama-sāhasam || Vi_5.47 ||

gajā1śvo1ṣṭra-go-ghātī tv eka-kara-pādaḥ kāryaḥ || Vi_5.48 ||

vi-māṃsa-vikrayī ca || Vi_5.49 ||

grāmya-paśu-ghātī kārṣāpaṇa-śataṃ daṇḍyaḥ || Vi_5.50 ||

paśu-svāmine tan-mūlyaṃ dadyāt || Vi_5.51 ||

āraṇya-paśu-ghātī pañcāśataṃ kārṣāpaṇān || Vi_5.52 ||

pakṣi-ghātī matsya-ghātī ca daśa kārṣāpaṇān || Vi_5.53 ||

kīṭo1paghātī ca kārṣāpaṇam || Vi_5.54 ||

phalo1pagama-druma-cchedī tū7ttama-sāhasam || Vi_5.55 ||

puṣpo1pagama-druma-cchedī madhyamam || Vi_5.56 ||

vallī-gulma-latā-cchedī kārṣāpaṇa-śatam || Vi_5.57 ||

tṛṇa-cchedy ekam || Vi_5.58 ||

sarve ca tat-svāmināṃ tad-utpattim || Vi_5.59 ||

hasteno7dgūrayitā daśa-kārṣāpaṇam || Vi_5.60 ||

pādena viṃśatim || Vi_5.61 ||

kāṣṭhena prathama-sāhasam || Vi_5.62 ||

pāṣāṇena madhyamam || Vi_5.63 ||

śastreṇo7ttamam || Vi_5.64 ||

pāda-keśā1ṃśuka-kara-luñcane daśa paṇān || Vi_5.65 ||

śoṇitena vinā duḥkham utpādayitā dvātriṃśat paṇān || Vi_5.66 ||

saha śoṇitena catuḥṣaṣṭim || Vi_5.67 ||

kara-pāda-danta-bhaṅge karṇa-nāsā-vikartane madhyamam || Vi_5.68 ||

ceṣṭā-bhojana-vāg-rodhe prahāra-dāne ca || Vi_5.69 ||

netra-kaṃdharā-bāhu-sakthy-aṃsa-bhaṅge co7ttamam || Vi_5.70 ||

ubhaya-netra-bhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet || Vi_5.71 ||

tādṛśam eva vā kuryāt || Vi_5.72 ||

ekaṃ bahūnāṃ nighnatāṃ pratyekam uktād daṇḍād dvi-guṇaḥ || Vi_5.73 ||

utkrośantam anabhidhāvatāṃ tat-samīpa-vartināṃ saṃsaratāṃ ca || Vi_5.74 ||

sarve ca puruṣa-pīḍā-karās tad-utthāna-vyayaṃ dadyuḥ || Vi_5.75 ||

grāmya-paśu-pīḍā-karāś ca || Vi_5.76 ||

go-'śvo1ṣṭra-gajā1pahāry eka-kara-pādaḥ kāryaḥ || Vi_5.77 ||

ajā1vy-apahāry eka-karaś ca || Vi_5.78 ||

dhānyā1pahāry ekādaśa-guṇaṃ daṇḍyaḥ || Vi_5.79 ||

sasyā1pahārī ca || Vi_5.80 ||

suvarṇa-rajata-vastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ || Vi_5.81 ||

tad-ūnam ekādaśa-guṇaṃ daṇḍyaḥ || Vi_5.82 ||

sūtra-kārpāsa-gomaya-guḍa-dadhi-kṣīra-takra-tṛṇa-lavaṇa-mṛd-bhasma-pakṣi-matsya-ghṛta-taila-māṃsa-madhu-vaidala-veṇu-mṛnmaya-loha-bhāṇḍānām apahartā mūlyāt tri-guṇaṃ daṇḍyaḥ || Vi_5.83 ||

pakvā1nnānāṃ ca || Vi_5.84 ||

puṣpa-harita-gulma-vallī-latā-parṇānām apaharaṇe pañca-kṛṣṇalam || Vi_5.85 ||

śāka-mūla-phalānāṃ ca || Vi_5.86 ||

ratnā1pahāry uttama-sāhasam || Vi_5.87 ||

anukta-dravyāṇām apahartā mūlya-samam || Vi_5.88 ||

stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ || Vi_5.89 ||

tatas teṣām abhihita-daṇḍa-prayogaḥ || Vi_5.90 ||

yeṣāṃ deyaḥ panthās teṣām apatha-dāyī kārṣāpaṇa-pañcaviṃśatiṃ daṇḍyaḥ || Vi_5.91 ||

āsanā1rhasyā8sanam adadac ca || Vi_5.92 ||

pūjā2rham apūjayaṃś ca || Vi_5.93 ||

prātiveśya-brāhmaṇa-nimantraṇā1tikramaṇe ca || Vi_5.94 ||

nimantrayitvā bhojanā1-dāyinaś ca || Vi_5.95 ||
nimantritas tathe9ty uktvā cā7bhuñjānaḥ suvarṇa-māṣakam || Vi_5.96 ||

niketayituś ca dvi-guṇam annam || Vi_5.97 ||

abhakṣyeṇa brāhmaṇasya dūṣayitā ṣoḍaśa suvarṇān || Vi_5.98 ||

jāty-apahāriṇā śatam || Vi_5.99 ||

surayā vadhyaḥ || Vi_5.100 ||

kṣatriyaṃ dūṣayitus tad-ardham || Vi_5.101 ||

vaiśyaṃ dūṣayitus tad-ardham api || Vi_5.102 ||

śūdraṃ dūṣayituḥ prathama-sāhasam || Vi_5.103 ||

aspṛśyaḥ kāma-kāreṇa spṛśan spṛśyaṃ trai-varṇikaṃ vadhyaḥ || Vi_5.104 ||

rajas-valāṃ śiphābhis tāḍayet || Vi_5.105 ||

pathy-udyāno1daka-samīpe 'py aśuci-kārī paṇa-śatam || Vi_5.106 ||

tac cā7pāsyāt || Vi_5.107 ||

gṛha-bhū-kuḍyā3dy-upabhettā madhyama-sāhasam || Vi_5.108 ||

tac ca yojayet || Vi_5.109 ||

gṛhe pīḍā-karaṃ dravyaṃ prakṣipan paṇa-śatam || Vi_5.110 ||

sādhāraṇā1palāpī ca || Vi_5.111 ||

preṣitasyā7pradātā ca || Vi_5.112 ||

pitṛ-putrā3cārya-yājya-rtvijām anyonyā1-patita-tyāgī ca || Vi_5.113 ||

na ca tān jahyāt || Vi_5.114 ||

śūdra-pravrajitānāṃ daive pitrye bhojakāś ca || Vi_5.115 ||

ayogya-karma-kārī ca || Vi_5.116 ||

samudra-gṛha-bhedakaś ca || Vi_5.117 ||

aniyuktaḥ śapatha-kārī || Vi_5.118 ||

paśūnāṃ puṃs-tvo1paghāta-kārī || Vi_5.119 ||

pitā-putra-virodhe sākṣiṇāṃ daśa-paṇo daṇḍaḥ || Vi_5.120 ||

yas tayoś cā7ntare syāt tasyo7ttama-sāhasaḥ || Vi_5.121 ||

tulā-māna-kūṭa-kartuś ca || Vi_5.122 ||

tad-a-kūṭe kūṭa-vādinaś ca || Vi_5.123 ||

dravyāṇāṃ pratirūpa-vikrayikasya ca || Vi_5.124 ||

saṃbhūya vaṇijāṃ paṇyam anargheṇā7varundhatām || Vi_5.125 ||

praty-ekaṃ vikrīṇatāṃ ca || Vi_5.126 ||

gṛhīta-mūlyaṃ yaḥ paṇyaṃ kretur nai7va dadyāt, tasyā7sau so1dayaṃ dāpyaḥ || Vi_5.127 ||

rājñā ca paṇa-śataṃ daṇḍyaḥ || Vi_5.128 ||

krītam akrīṇato yā hāniḥ sā kretur eva syāt || Vi_5.129 ||

rāja-niṣiddhaṃ vikrīṇatas tad-apahāraḥ || Vi_5.130 ||

tarikaḥ sthala-jaṃ śulkaṃ gṛhṇan daśa-paṇān daṇḍyaḥ || Vi_5.131 ||

brahmacāri-vānaprastha-bhikṣu-gurviṇī-tīrthā1nusāriṇāṃ nāvikaḥ śaulkikaḥ śulkam ādadānaś ca || Vi_5.132 ||

tac ca teṣāṃ dadyāt || Vi_5.133 ||

dyūte kūṭā1kṣa-devināṃ kara-cchedaḥ || Vi_5.134 ||

upadhi-devināṃ saṃdaṃśa-cchedaḥ || Vi_5.135 ||

granthi-bhedakānāṃ ca || Vi_5.136 ||

utkṣepakānāṃ ca kara-cchedaḥ || Vi_5.137 ||

divā paśūnāṃ vṛkā3dy-upaghāte pāle tv anāyati pāla-doṣaḥ || Vi_5.138 ||

vinaṣṭa-paśu-mūlyaṃ ca svāmine dadyāt || Vi_5.139 ||

ananujñātāṃ duhan pañcaviṃśatiṃ kārṣāpaṇān || Vi_5.140 ||

mahiṣī cet sasya-nāśaṃ kuryāt, tat-pālas tv aṣṭau māṣān daṇḍyaḥ || Vi_5.141 ||

apālāyāḥ svāmī || Vi_5.142 ||

aśvas tū7ṣṭro gardabho vā || Vi_5.143 ||

gauś cet tad-ardham || Vi_5.144 ||

tad-ardham ajā1vikam || Vi_5.145 ||

bhakṣayitvo9paviṣṭeṣu dvi-guṇam || Vi_5.146 ||

sarvatra svāmine vinaṣṭa-sasya-mūlyaṃ ca || Vi_5.147 ||

pathi grāme vivītā1nte na doṣaḥ || Vi_5.148 ||

anāvṛte ca || Vi_5.149 ||

alpa-kālam || Vi_5.150 ||

utsṛṣṭa-vṛṣabha-sūtikānāṃ ca || Vi_5.151 ||

yas tū7ttama-varṇān dāsye niyojayet tasyo7ttama-sāhaso daṇḍaḥ || Vi_5.152 ||

tyakta-pravrajyo rājño dāsyaṃ kuryāt || Vi_5.153 ||

bhṛtakaś cā7pūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt || Vi_5.154 ||

jājñe ca paṇa-śataṃ dadyāt || Vi_5.155 ||

tad-doṣeṇa yad vinaśyet tat svāmine || Vi_5.156 ||

anyatra daivo1paghātāt || Vi_5.157 ||

svāmī cet bhṛtakam apūrṇe kāle jahyāt, tasya sarvam eva mūlyaṃ dadyāt || Vi_5.158 ||

paṇa-śataṃ ca rājani || Vi_5.159 ||

anyatra bhṛtaka-dośāt || Vi_5.160 ||

yaḥ kanyāṃ pūrva-dattām anyasmai dadyāt, sa caura-vac chāsyaḥ || Vi_5.161 ||

vara-doṣaṃ vinā || Vi_5.162 ||

nir-doṣāṃ parityajan || Vi_5.163 ||

patnīṃ ca || Vi_5.164 ||

ajānānaḥ prakāśaṃ yaḥ para-dravyaṃ krīṇīyāt, tatra tasya na doṣaḥ || Vi_5.165 ||

svāmī dravyam āpnuyāt || Vi_5.166 ||

yady aprakāśaṃ hīna-mūlyaṃ ca krīṇīyāt, tadā kretā vikretā ca caura-vac chāsyau || Vi_5.167 ||

gaṇa-dravyā1pahartā vivāsyaḥ || Vi_5.168 ||

tat-saṃvidaṃ yaś ca laṅghayet || Vi_5.169 ||

nikṣepā1pahāry-artha-vṛddhi-sahitaṃ dhanaṃ dhanikasya dāpyaḥ || Vi_5.170 ||

rājñā caura-vac chāsyaḥ || Vi_5.171 ||

yaś cā7nikṣiptaṃ nikṣiptam iti brūyāt || Vi_5.172 ||

sīmā-bhettāram uttama-sāhasaṃ daṇḍayitvā punaḥ sīmāṃ kārayet || Vi_5.173 ||

jāti-bhraṃśa-karasyā7bhakṣyasya bhakṣayitā vivāsyaḥ || Vi_5.174 ||

abhakṣyasyā7vikreyasya vikrayī deva-pratimā-bhedakaś co7ttama-sāhasaṃ daṇḍanīyaḥ || Vi_5.175 ||

bhiṣaṅ mithyā-carann uttameṣu puruṣeṣu || Vi_5.176 ||

madhyameṣu madhyamam || Vi_5.177 ||

tiryakṣu prathamam || Vi_5.178 ||

pratiśrutasyā7pradāyī tad dāpayitvā prathama-sāhasaṃ daṇḍyaḥ || Vi_5.179 ||

kūṭa-sākṣiṇāṃ sarva-svā1pahāraḥ kāryaḥ || Vi_5.180 ||

utkoco1pajīvināṃ sabhyānāṃ ca || Vi_5.181 ||

go-carma-mātrā1dhikāṃ bhuvam anyasyā8dhī-kṛtāṃ tasmād anirmocyā7nyasya yaḥ prayacchet sa vadhyaḥ || Vi_5.182 ||

ūnāṃ cet ṣoḍaśa suvarṇān daṇḍyaḥ || Vi_5.183 ||

eko 'śnīyād yad utpannaṃ $ naraḥ saṃvatsaraṃ phalam &
go-carma-mātrā sā kṣoṇī % stokā vā yadi vā bahu // Vi_5.184 //

yayor nikṣipta ādhis tau $ vivadetāṃ yadā narau &
yasya bhuktiḥ phalaṃ tasya % balāt kāraṃ vinā kṛtā // Vi_5.185 //

sā3gamena tu bhogena $ bhuktaṃ samyag yadā tu yat &
āhartā labhate tatra % nā7pahāryaṃ tu tat kva-cit // Vi_5.186 //

pitrā bhuktaṃ tu yad dravyaṃ $ bhukty-ācāreṇa dharmataḥ &
tasmin prete na vācyo 'sau % bhuktyā prāptaṃ hi tasya tat // Vi_5.187 //

tribhir eva tu yā bhuktā $ puruṣair bhūr yathā-vidhi &
lekhyā1bhāve 'pi tāṃ tatra % caturthaḥ samavāpnuyāt // Vi_5.188 //

nakhināṃ śṛṅgiṇāṃ cai7va $ daṃṣṭriṇām ātatāyinām &
hasty-aśvānāṃ tathā9nyeṣāṃ % vadhe hantā na doṣa-bhāk // Vi_5.189 //

guruṃ vā bāla-vṛddhau vā $ brāhmaṇaṃ vā bahu-śrutam &
ātatāyinam āyāntaṃ % hanyād evā7vicārayan // Vi_5.190 //

nā8tatāyi-vadhe doṣo $ hantur bhavati kaś-cana &
prakāśaṃ vā9prakāśaṃ vā % manyus tan manyum ṛcchati // Vi_5.191 //

udyatā1si-viṣā1gniṃ ca $ śāpo1dyata-karaṃ tathā &
ātharvaṇena hantāraṃ % piśunaṃ cai7va rājasu // Vi_5.192 //

bhāryā2tikramiṇaṃ cai7va $ vidyāt saptā3tatāyinaḥ &
yaśo-vitta-harān anyān % āhur dharmā1rtha-hārakān // Vi_5.193 //

uddeśatas te kathito $ dhare daṇḍa-vidhir mayā &
sarveṣām aparādhānāṃ % vistarād ativistaraḥ // Vi_5.194 //

aparādheṣu cā7nyesu $ jñātvā jātiṃ dhanaṃ vayaḥ &
daṇḍaṃ prakalpayed rājā % saṃmantrya brāhmaṇaiḥ saha // Vi_5.195 //

daṇḍyaṃ pramocayan daṇḍyād $ dvi-guṇaṃ daṇḍam āvahet &
niyuktaś cā7py adaṇḍyānāṃ % daṇḍa-kārī narā1dhamaḥ // Vi_5.196 //

yasya cauraḥ pure nā7sti $ nā7nya-strī-go na duṣṭa-vāk &
na sāhasika-daṇḍa-ghnau % sa rājā śakra-loka-bhāk // Vi_5.197 //



-----Vi_6

atho7ttama-rṇo 'dhama-rṇād yathā-dattam arthaṃ gṛhṇīyāt || Vi_6.1 ||

dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇā1nukrameṇa pratimāsam || Vi_6.2 ||

sarve varṇā vā sva-pratipannāṃ vṛddhiṃ dadyuḥ || Vi_6.3 ||

akṛtām api vatsarā1tikrameṇa yathā-vihitam || Vi_6.4 ||

ādhy-upabhoge vṛddhy-abhāvaḥ || Vi_6.5 ||

daiva-rājo1paghātād ṛte vinaṣṭam ādhim uttama-rṇo dadyāt || Vi_6.6 ||

anta-vṛddhau praviṣṭāyām api || Vi_6.7 ||

na sthāvaram ādhim ṛte vacanāt || Vi_6.8 ||

gṛhīta-dhana-praveśā1rtham eva yat sthāvaraṃ dattaṃ tat gṛhīta-dhana-praveśe dadyāt || Vi_6.9 ||

dīyamānaṃ prayuktam artham uttama-rṇasyā7gṛhṇatas tataḥ paraṃ na vardhate || Vi_6.10 ||

hiraṇyasya parā vṛddhir dvi-guṇā || Vi_6.11 ||

dhānyasya tri-guṇā || Vi_6.12 ||

vastrasya catur-guṇā || Vi_6.13 ||

rasasyā7ṣṭa-guṇā || Vi_6.14 ||

saṃtatiḥ strī-paśūnām || Vi_6.15 ||

kiṇva-kārpāsa-sūtra-carmā3yudhe1ṣṭakā2ṅgarāṇām akṣayā || Vi_6.16 ||

anuktānāṃ dvi-guṇā || Vi_6.17 ||

prayuktam arthaṃ yathā kathaṃ-cit sādhayan na rājño vācyaḥ syāt || Vi_6.18 ||

sādhyamānaś ced rājānam abhigacchet tat-samaṃ daṇḍyaḥ || Vi_6.19 ||

uttama-rṇaś ced rājānam iyāt, tad-vibhāvito 'dhama-rṇo rājñe dhana-daśa-bhāga-saṃmitaṃ daṇḍaṃ dadyāt || Vi_6.20 ||

prāptā1rthaś co7ttama-rṇo viṃśatitamam aṃśam || Vi_6.21 ||

sarvā1palāpy eka-deśa-vibhāvito 'pi sarvaṃ dadyāt || Vi_6.22 ||

tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samaya-kriyā ca || Vi_6.23 ||

sa-sākṣikam āptaṃ sa-sākṣikam eva dadyāt || Vi_6.24 ||

likhtā1rthe praviṣṭe likhitaṃ pāṭayet || Vi_6.25 ||

asamagra-dāne lekhyā-saṃnidhāne co7ttama-rṇaḥ sva-likhitaṃ dadyāt || Vi_6.26 ||

dhana-grāhiṇi prete prevrajite dvidaśāḥ samāḥ pravasite vā tat-putra-pautrair dhanaṃ deyam || Vi_6.27 ||

nā7taḥ param anicchubhiḥ || Vi_6.28 ||

sa-putrasya vā9py aputrasya vā riktha-grāhī ṛṇaṃ dadyāt || Vi_6.29 ||

nir-dhanasya strī-grāhī || Vi_6.30 ||

na strī pati-putra-kṛtam || Vi_6.31 ||

na strī-kṛtaṃ pati-putrau || Vi_6.32 ||

na pitā putra-kṛtam || Vi_6.33 ||

avibhaktaiḥ kṛtam ṛṇaṃ yas tiṣṭhet sa dadyāt || Vi_6.34 ||

paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca || Vi_6.35 ||

vibhaktāś ca dāyā1nurūpam aṃśam || Vi_6.36 ||

gopa-śauṇḍika-śailūṣa-rajaka-vyādha-strīṇāṃ patir dadyāt || Vi_6.37 ||

vāk-pratipannaṃ nā8deyaṃ kasya-cit || Vi_6.38 ||

kuṭumbā1rthe kṛtaṃ ca || Vi_6.39 ||

yo gṛhītvā ṛṇaṃ sarvaṃ $ śvo dāsyāmī7ti sāmakam &
na dadyāl lobhataḥ paścāt % tathā vṛddhim avāpnuyāt // Vi_6.40 //

darśane pratyaye dāne $ prātibhāvyaṃ vidhīyate &
ādyau tu vitathe dāpyāv % itarasya sutā api // Vi_6 41 //

bahavaś cet pratibhuvo $ dadyus te 'rthaṃ yathā-kṛtam &
arthe 'viśeṣite tv eṣu % dhanika-cchandataḥ kriyā // Vi_6 42 //

yam arthaṃ pratibhūr dadyād $ dhanikeno7papīḍitaḥ &
ṛṇikas taṃ pratibhuve % dvi-guṇaṃ dātum arhati // Vi_6 43 //



-----Vi_7

atha lekhyaṃ tri-vidham || Vi_7.1 ||

rāja-sākṣikaṃ sa-sākṣikam asākṣikaṃ ca || Vi_7.2 ||

rājā1dhikaraṇe tan-niyukta-kāya-stha-kṛtaṃ tad-adhyakṣa-kara-cihnitaṃ rāja-sākṣikam || Vi_7.3 ||

yatra kva-cana yena kena-cil likhitaṃ sākṣibhiḥ sva-hasta-cihnitaṃ sa-sākṣikam || Vi_7.4 ||

sva-hasta-likhitam asākṣikam || Vi_7.5 ||

tat balāt kāritam apramāṇam || Vi_7.6 ||

upadhi-kṛtāni sarvāṇy eva || Vi_7.7 ||

dūṣita-karma-duṣṭa-sākṣy-aṅkitaṃ sa-sākṣikam api || Vi_7.8 ||

tādṛg-vidhena lekhakena likhitaṃ ca || Vi_7.9 ||

strī-bālā1-svatantra-matto1nmatta-bhīta-tāḍita-kṛtaṃ ca || Vi_7.10 ||

deśā3cārā1viruddhaṃ vyaktā1dhikṛta-lakṣaṇam alupta-prakramā1kṣaraṃ pramāṇam || Vi_7.11 ||

varṇaiś ca tat-kṛtaiś cihnaiḥ $ patrair eva ca yuktibhiḥ &
saṃdigdhaṃ sādhayel lekhyaṃ % tad-yukti-pratirūpitaiḥ // Vi_7.12 //

yatra+ṛṇī dhaniko vā9pi $ sākṣī vā lekhako 'pi vā &
mriyate tatra tal-lekhyaṃ % tat-sva-hastaiḥ prasādhayet // Vi_7.13 //



-----Vi_8

athā7sākṣiṇaḥ || Vi_8.1 ||

na rāja-śrotriya-pravrajita-kitava-taskara-parā1dhīna-strī-bāla-sāhasikā1tivṛddha-matto1nmatā1bhiśasta-patita-kṣut-tṛṣṇā2rta-vyasani-rāgā1ndhāḥ || Vi_8.2 ||

ripu-mitrā1rtha-saṃbandhi-vikarma-dṛṣṭa-doṣa-sahāyāś ca || Vi_8.3 ||

anirdiṣṭas tu sākṣitve yaś co7petya brūyāt || Vi_8.4 ||

ekaś cā7sākṣī || Vi_8.5 ||

steya-sāhasa-vāg-daṇḍa-pāruṣya-saṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ || Vi_8.6 ||

atha sākṣiṇaḥ || Vi_8.7 ||

kula-jā vṛtta-vitta-saṃpannā yajvānas tapasvinaḥ putriṇo dharma-jñā adhīyānāḥ satya-vantas trai-vidya-vṛddhāś ca || Vi_8.8 ||

abhihita-guṇa-saṃpanna ubhayā1numata eko 'pi || Vi_8.9 ||

dvayor vivadamānayor yasya pūrva-vādas tasya sākṣiṇaḥ praṣṭavyāḥ || Vi_8.10 ||

ādharyaṃ kārya-vaśād yatra pūrva-pakṣasya bhavet tatra prativādino 'pi || Vi_8.11 ||

uddiṣṭa-sākṣiṇi mṛte deśā1ntara-gate ca tad-abhihita-śrotāraḥ pramāṇam || Vi_8.12 ||

samakṣa-darśanāt sākṣī śravaṇād vā || Vi_8.13 ||

sākṣiṇaś ca satyena pūyante || Vi_8.14 ||

varṇināṃ yatra vadhas tatrā7nṛtena || Vi_8.15 ||

tat-pāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt || Vi_8.16 ||

śūdra ekā1hikam go-daśakasya grāsaṃ dadyāt || Vi_8.17 ||

svabhāva-vikṛtau mukha-varṇa-vināśe 'saṃbaddha-pralāpe ca kūṭa-sākṣiṇaṃ vidyāt || Vi_8.18 ||

sākṣiṇaś cā8hūya ādityo1daye kṛta-śapathān pṛcchet || Vi_8.19 ||

brūhī7ti brāhmaṇaṃ pṛcchet || Vi_8.20 ||

satyaṃ brūhī7ti rājanyam || Vi_8.21 ||

go-bīja-kāñcanair vaiśyam || Vi_8.22 ||

sarva-mahā-pātakais tu śūdram || Vi_8.23 ||

sākṣiṇaś ca śrāvayet || Vi_8.24 ||

ye mahā-pātakināṃ lokā ye co7papātakināṃ te kūṭa-sākṣiṇām api || Vi_8.25 ||

janana-maraṇā1ntare kṛta-su-kṛta-hāniś ca || Vi_8.26 ||

satyenā8dityas tapati || Vi_8.27 ||

satyena bhāti candramāḥ || Vi_8.28 ||

satyena vāti pavanaḥ || Vi_8.29 ||

satyena bhūr dhārayati || Vi_8.30 ||

satyenā7pas tiṣṭhanti || Vi_8.31 ||

satyenā7gniḥ || Vi_8.32 ||

khaṃ ca satyena || Vi_8.33 ||

satyena devāḥ || Vi_8.34 ||

satyena yajñāḥ || Vi_8.35 ||

aśvamedha-sahasraṃ ca $ satyaṃ ca tulayā dhṛtam &
aśvamedha-sahasrād dhi % satyam eva viśiṣyate // Vi_8.36 //

jānanto 'pi hi ye sākṣye $ tūṣṇīṃ-bhūtā udāsate &
te kūṭa-sākṣiṇāṃ pāpais % tulyā daṇḍena cā7py atha // Vi_8.37 //

evaṃ hi sākṣiṇaḥ pṛcched $ varṇā1nukramato nṛpaḥ // Vi_8.38 //

yasyo8cuḥ sākṣiṇaḥ satyāṃ $ pratijñāṃ sa jayī bhavet &
anyathā vādino yasya % dhruvas tasya parājayaḥ // Vi_8.39 //

bahu-tvaṃ pratigṛhṇīyāt $ sākṣi-dvaidhe narā1dhipaḥ &
sameṣu ca guṇo1tkṛṣṭān % guṇi-dvaidhe dvijo1ttamān // Vi_8.40 //

yasmin yasmin vivāde tu $ kūṭa-sākṣy anṛtaṃ vadet &
tat-tat-kāryaṃ nivarteta % kṛtaṃ cā7py akṛtaṃ bhavet // Vi_8.41 //



-----Vi_9

atha samaya-kriyā || Vi_9.1 ||

rāja-droha-sāhaseṣu yathā-kāmam || Vi_9.2 ||

nikṣepa-steyeṣv artha-pramāṇaṃ || Vi_9.3 ||

sarveṣv evā7rtha-jāteṣu mūlyaṃ kanakaṃ kalpayet || Vi_9.4 ||

tatra kṛṣṇalo3ne śūdraṃ dūrvā-karaṃ śāpayet || Vi_9.5 ||

dvi-kṛṣṇalo3ne tila-karam || Vi_9.6 ||

tri-kṛṣṇalo3ne rajata-karam || Vi_9.7 ||

catuḥ-kṛṣṇalo3ne suvarṇa-karam || Vi_9.8 ||

pañca-kṛṣṇalone sīro1ddhṛta-mahī-karam || Vi_9.9 ||

suvarṇā1rdho3ne kośo deyaḥ śūdrasya || Vi_9.10 ||

tataḥ paraṃ yathā2rhaṃ dhaṭā1gny-udaka-viṣāṇām anyatamam || Vi_9.11 ||

dvi-guṇe 'rthe yathā2bhihitāḥ samaya-kriyā vaiśyasya || Vi_9.12 ||

tri-guṇe rājanyasya || Vi_9.13 ||
kośa-varjaṃ catur-guṇe brāhmaṇasya || Vi_9.14 ||

na brāhmaṇasya kośaṃ dadyāt || Vi_9.15 ||

anyatrā8gāmi-kāla-samaya-nibandhana-kriyātaḥ || Vi_9.16 ||

kośa-sthāne brāhmaṇaṃ sīto1ddhṛta-mahī-karam eva śāpayet || Vi_9.17 ||

prāg-dṛṣṭa-doṣe svalpe 'py arthe divyānām anyatamam eva kārayet || Vi_9.18 ||

satsu viditaṃ sac caritaṃ na mahaty arthe 'pi || Vi_9.19 ||

abhiyoktā vartayec chīrṣam || Vi_9.20 ||

abhiyuktaś ca divyaṃ kuryāt || Vi_9.21 ||

rāja-droha-sāhaseṣu vinā9pi śīrṣa-vartanāt || Vi_9.22 ||

strī-brāhmaṇa-vikalā-samartha-rogiṇāṃ tulā deyā || Vi_9.23 ||

sā ca na vāti vāyau || Vi_9.24 ||

na kuṣṭhy-a-samartha-loha-kārāṇām agnir deyaḥ || Vi_9.25 ||

śarad-grīṣmayoś ca || Vi_9.26 ||

na kuṣṭhi-paittika-brāhmaṇānāṃ viṣaṃ deyam || Vi_9.27 ||

prāvṛṣi ca || Vi_9.28 ||

na śleṣma-vyādhy-arditānāṃ bhīrūṇāṃ śvāsa-kāsinām ambu-jīvināṃ co7dakam || Vi_9.29 ||

hemanta-śiśirayoś ca || Vi_9.30 ||

na nāstikebhyaḥ kośo deyaḥ || Vi_9.31 ||

na deśe vyādhi-marako1pasṛṣṭe ce || Vi_9.32 ||

sa-caila-snātam āhūya $ sūryo1daya upoṣitam &
kārayet sarva-divyāni % deva-brāhmaṇa-saṃnidhau // Vi_9.33 //



-----Vi_10

atha dhaṭaḥ || Vi_10.1 ||

catur-hasto1cchrito dvi-hastā3yataḥ || Vi_10.2 ||

tatra sāra-vṛkṣo1dbhavā pañca-hastā3yato1bhayataḥ-śikyā tulā || Vi_10.3 ||
tāṃ ca suvarṇa-kāra-kāṃsya-kārāṇām anyatamo bibhṛyāt || Vi_10.4 ||

tatra cai7kasmin śikye puruṣaṃ divya-kāriṇam āropayet, dvitīye pratimānaṃ śilā4di || Vi_10.5 ||

pratimāna-puruṣau samadhṛtau su-cihnitau kṛtvā puruṣam avatārayet || Vi_10.6 ||

dhaṭaṃ ca samayena gṛhṇīyāt || Vi_10.7 ||

tulā-dhāraṃ ca || Vi_10.8 ||

brahma-ghnāṃ ye smṛtā lokā $ ye lokāḥ kūṭa-sākṣiṇām &
tulā-dhārasya te lokās % tulāṃ dhārayato mṛṣā // Vi_10.9 //

dharma-paryāya-vacanair $ dhaṭa ity abhidhīyase &
tvam eva dhaṭa jānīṣe % na vidur yāni mānuṣāḥ // Vi_10.10 //

vyavahārā1bhiśasto 'yaṃ $ mānuṣas tolyate tvayi &
tad enaṃ saṃśayād asmād % dharmatas trātum arhasi // Vi_10.11 //

tatas tv āropayec chikye $ bhūya evā7tha taṃ naram &
tulito yadi vardheta % tataḥ śuddhaḥ sa dharmataḥ // Vi_10.12 //

śikya-cchedā1kṣa-bhaṅgeṣu $ bhūyas tv āropayen naram &
evaṃ niḥsaṃśayaṃ jñānaṃ % yato bhavati nirṇayaḥ // Vi_10.13 //



-----Vi_11

athā7gniḥ || Vi_11.1 ||

ṣoḍaśā1ṅgulaṃ tāvad antaraṃ maṇḍala-saptakaṃ kuryāt || Vi_11.2 ||

tataḥ prāṅ-mukhasya prasārita-bhuja-dvayasya saptā1śvattha-patrāṇi karayor dadyāt || Vi_11.3 ||

tāni ca kara-dvaya-sahitāni sūtreṇa veṣṭayet || Vi_11.4 ||

tatas tatrā7gni-varṇaṃ loha-piṇḍaṃ pañcāśat-palikaṃ samaṃ nyaset || Vi_11.5 ||

tam ādāya nā1ti-drutaṃ nā1ti-vilambitaṃ maṇḍaleṣu pāda-nyāsaṃ kurvan vrajet || Vi_11.6 ||

tataḥ saptamaṃ maṇḍalam atītya bhūmau loha-piṇḍaṃ jahyāt || Vi_11.7 ||

yo hastayoḥ kva-cid dagdhas $ tam aśuddhaṃ vinirdiṣet &
na dagdhaḥ sarvathā yas tu % sa viśuddho bhaven naraḥ // Vi_11.8 //

bhayād vā pātayed yas tu $ dagdho vā na vibhāvyate &
punas taṃ hārayel lohaṃ % samayasyā7viśodhanāt // Vi_11.9 //

karau vimṛdita-vrīhes $ tasyā8dāv eva lakṣayet &
abhimantryā7sya karayor % loha-piṇḍaṃ tato nyaset // Vi_11.10 //

tvam agne sarva-bhūtānām $ antaś carasi sākṣivat &
tvam evā7gne vijānīṣe % na vidur yāni mānavāḥ // Vi_11.11 //

vyavahārā1bhiśasto 'yaṃ $ mānuṣaḥ śuddhim icchati &
tad enaṃ saṃśayād asmād % dharmatas trātum arhasi // Vi_11.12 //



-----Vi_12

atho7dakam || Vi_12.1 ||

paṅka-śaivāla-duṣṭa-grāha-matsya-jalaukā4di-varjite 'mbhasi || Vi_12.2 ||

tatra ...-nābhi-magnasyā7roga-dveṣiṇaḥ puruṣasyā7nyasya jānunī gṛhītvā9bhimantritam ambhaḥ praviśet || Vi_12.3 ||

tat-sama-kālaṃ ca nā1ti-krūra-mṛdunā dhanuṣā puruṣo 'paraḥ śara-kṣepaṃ kuryāt || Vi_12.4 ||

taṃ cā7paraḥ puruṣo javena śaram ānayet || Vi_12.5 ||

tan-madhye yo na dṛśyeta $ sa śuddhaḥ parikīrtitaḥ &
anyathā hy aviśuddhaḥ syād % ekā1ṅgasyā7pi darśane // Vi_12.6 //

tvam ambhaḥ sarva-bhūtānām $ antaś carasi sākṣi-vat &
tvam evā7mbho vijānīṣe % na vidur yāni mānuṣāḥ // Vi_12.7 //

vyavahārā1bhiśato 'yaṃ $ mānuṣas tvayi majjati &
tad enaṃ saṃśayād asmād % dharmatas trātum arhasi // Vi_12.8 //



-----Vi_13

atha viṣam || Vi_13.1 ||

viṣāny adeyāni sārvāṇi || Vi_13.2 ||

ṛte himā1calo1dbhavāt śārṅgāt || Vi_13.3 ||

tasya ca yava-saptakaṃ ghṛta-plutam abhiśastāya dadyāt || Vi_13.4 ||

viṣaṃ vega-klamā1petaṃ $ sukhena yadi jīryate &
viśuddhaṃ tam iti jñātvā % divasā1nte visarjayet // Vi_13.5 //

viṣa-tvād viṣama-tvāc ca $ krūraṃ tvaṃ sarva-dehinām &
tvam eva viṣa jānīṣe % na vidur yāni mānuṣāḥ // Vi_13.6 //

vyavahārā1bhiśasto 'yaṃ $ mānuṣaḥ śuddhim icchati &
tad enaṃ saṃśayād asmād % dharmatas trātum arhasi // Vi_13.7 //



-----Vi_14

atha kośaḥ || Vi_14.1 ||

ugrān devān samabhyarcya tat-snāno1dakāt prasṛti-trayaṃ pibet || Vi_14.2 ||

idaṃ mayā na kṛtam iti vadan sthāpita-devatā2bhimukhaḥ || Vi_14.3 ||

yasya paśyed dvi-saptā1hāt $ tri-saptā1hād athā7pi vā &
rogo 'gnir jñāti-maraṇaṃ % rājā3taṅkaṃ athā7pi vā // Vi_14.4 //

tam aśuddhaṃ vijānīyāt $ tathā śuddhaṃ viparyaye &
divye ca śuddhaṃ puruṣaṃ % sat kuryād dhārmiko nṛpaḥ // Vi_14.5 //



-----Vi_15

atha dvādaśa putrā bhavanti || Vi_15.1 ||

sva-kṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ || Vi_15.2 ||

niyuktāyāṃ sa-piṇḍeno7ttama-varṇena vo9tpāditaḥ kṣetra-jo dvitīyaḥ || Vi_15.3 ||

putrīkā-putras tṛtīyaḥ || Vi_15.4 ||

yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā || Vi_15.5 ||

putrikā-vidhiṃ vinā9pi pratipāditā bhrātṛ-vihīnā putrikai9va || Vi_15.6 ||

paunarbhavaś caturthaḥ || Vi_15.7 ||

akṣatā bhūyaḥ saṃskṛtā punar-bhūḥ || Vi_15.8 ||

bhūyas tv asaṃskṛtā9pi para-pūrvā || Vi_15.9 ||

kānīnaḥ pañcamaḥ || Vi_15.10 ||

pitṛ-gṛhe asaṃskṛtayai9vo7tpāditaḥ || Vi_15.11 ||

sa ca pāṇi-grāhasya || Vi_15.12 ||

gṛhe ca gūḍho1tpannaḥ ṣaṣṭhaḥ || Vi_15.13 ||

yasya talpa-jas tasyā7sau || Vi_15.14 ||

sahoḍhaḥ saptamaḥ || Vi_15.15 ||

yā garbhiṇī saṃskriyate tasyāḥ putraḥ || Vi_15.16 ||

sa ca pāṇi-grāhasya || Vi_15.17 ||

dattakaś cā7ṣṭamaḥ || Vi_15.18 ||

sa ca mātā-pitṛbhyāṃ yasya dattaḥ || Vi_15.19 ||

krītaś ca navamaḥ || Vi_15.20 ||

sa ca yena krītaḥ || Vi_15.21 ||

svayam upagato daśamaḥ || Vi_15.22 ||

sa ca yasyo7pagataḥ || Vi_15.23 ||

apaviddhas tv ekādaśaḥ || Vi_15.24 ||

pitrā mātrā ca parityaktaḥ || Vi_15.25 ||

sa ca yena gṛhītaḥ || Vi_15.26 ||

yatra kva-cano7tpāditaś ca dvādaśaḥ || Vi_15.27 ||

eteṣāṃ pūrvaḥ pūrvaḥ śreyān || Vi_15.28 ||

sa eva dāya-haraḥ || Vi_15.29 ||

sa cā7nyān bibhṛyāt || Vi_15.30 ||
anūḍhānāṃ sva-vittā1nurūpeṇa saṃskāraṃ kuryāt || Vi_15.31 ||

patita-klībā1-cikitsya-roga-vikalās tv abhāga-hāriṇaḥ || Vi_15.32 ||

riktha-grāhibhis te bhartavyāḥ || Vi_15.33 ||

teṣāṃ cau8rasāḥ putrā bhāga-hāriṇaḥ || Vi_15.34 ||

na tu patitasya || Vi_15.35 ||

patanīye karmaṇi kṛte tv anantaro1tpannāḥ || Vi_15.36 ||

pratilomāsu strīṣu co7tpannāś cā7bhāginaḥ || Vi_15.37 ||

tat-putrāḥ paitāmahe 'py arthe || Vi_15.38 ||

aṃśa-grāhibhis te bharaṇīyāḥ || Vi_15.39 ||

yaś cā7rtha-haraḥ sa piṇḍa-dāyī || Vi_15.40 ||

eko3ḍhānām apy ekasyāḥ putraḥ sarvāsāṃ putra eva || Vi_15.41 ||

bhrātṝṇām eka-jātānāṃ ca || Vi_15.42 ||

putraḥ pitṛ-vittā1-lābhe 'pi piṇḍaṃ dadyāt || Vi_15.43 ||

pun-nāmno narakād yasmāt $ pitaraṃ trāyate sutaḥ &
tasmāt puttra iti proktaḥ % svayam eva svayaṃbhuvā // Vi_15.44 //

ṛṇam asmin saṃnayaty $ amṛta-tvaṃ ca gacchati &
pitā putrasya jātasya % paśyec cej jīvato mukham // Vi_15.45 //
putreṇa lokān jayati $ pautreṇā7nantyam aśnute &
atha putrasya pautreṇa % bradhnasyā8pnoti viṣṭapam // Vi_15.46 //

pautra-dauhitrayor loke $ viśeṣo no7papadyate &
dauhitro 'pi hy aputraṃ % taṃ saṃtārayati pautra-vat // Vi_15.47 //



-----Vi_16

samāna-varṇāsu putrāḥ sa-varṇā bhavanti || Vi_16.1 ||

anulomāsu mātṛ-sa-varṇāḥ || Vi_16.2 ||

pratilomāsv ārya-vigarhitāḥ || Vi_16.3 ||

tatra vaiśyā-putraḥ śūdreṇā8yogavaḥ || Vi_16.4 ||

pulkasa-māgadhau kṣatriyā-putrau vaiśya-śūdrābhyām || Vi_16.5 ||

caṇḍāla-vaidehaka-sūtāś ca brāhmaṇī-putrāḥ śūdra-viṭ-kṣatriyaiḥ || Vi_16.6 ||

saṃkara-saṃkarāś cā7saṃkhyeyāḥ || Vi_16.7 ||

raṅgā1vataraṇam āyogavānām || Vi_16.8 ||

vyādha-tā pulkasānām || Vi_16.9 ||

stuti-kriyā māgadhānām || Vi_16.10 ||
vadhya-ghāti-tvaṃ caṇḍālānām || Vi_16.11 ||

strī-raksā taj-jīvanaṃ ca vaidehakānām || Vi_16.12 ||

aśva-sārathyaṃ sūtānām || Vi_16.13 ||

caṇḍālānāṃ bahir grāma-nivasanaṃ mṛta-caila-dhāraṇam iti viśeṣaḥ || Vi_16.14 ||

sarveṣāṃ ca samāna-jātibhir vivāhaḥ || Vi_16.15 ||

sva-pitṛ-vittā1nuharaṇaṃ ca || Vi_16.16 ||

saṃkare jātayas tv etāḥ $ pitṛ-mātṛ-pradarśitāḥ &
pracchannā vā prakāśā vā % veditavyāḥ sva-karmabhiḥ // Vi_16.17 //

brāhmaṇā1rthe gavā1rthe vā $ deha-tyāgo 'n-upaskṛtaḥ &
strī-bālā3dy-avapattau ca % bāhyānāṃ siddhi-kāraṇam // Vi_16.18 //



-----Vi_17

pitā cet putrān vibhajet tasya sve1cchā svayam upārjite 'rthe || Vi_17.1 ||

paitāmahe tv arthe pitṛ-putrayos tulyaṃ svāmi-tvam || Vi_17.2 ||

pitṛ-vibhaktā vibhāgā1nantaro1tpannasya bhāgaṃ dadyuḥ || Vi_17.3 ||

aputra-dhanaṃ patny-abhigāmi || Vi_17.4 ||

tad-abhāve duhitṛ-gāmi || Vi_17.5 ||

tad-abhāve pitṛ-gāmi || Vi_17.6 ||

tad-abhāve mātṛ-gāmi || Vi_17.7 ||

tad-abhāve bhrātṛ-gāmi || Vi_17.8 ||

tad-abhāve bhrātṛ-putra-gāmi || Vi_17.9 ||

tad-abhāve bandhu-gāmi || Vi_17.10 ||

tad-abhāve sa-kulya-gāmi || Vi_17.11 ||

tad-abhāve sahā1dhyāyi-gāmi || Vi_17.12 ||

tad-abhāve brāhmaṇa-dhana-varjaṃ rāja-gāmi || Vi_17.13 ||

brāhmaṇā1rtho brāhmaṇānām || Vi_17.14 ||

vānaprastha-dhanam ācāryo gṛhṇīyāt || Vi_17.15 ||

śiṣyo vā || Vi_17.16 ||

saṃsṛṣṭinas tu saṃsṛṣṭī $ so1darasya tu so1daraḥ &
dadyād apaharec cā7ṃśaṃ % jātasya ca mṛtasya ca // Vi_17.17 //

pitṛ-mātṛ-suta-bhrātṛ-dattam, adhyagny-upāgatam, ādhivedanikaṃ, bandhu-dattaṃ, śulkam, anvādheyakam iti strī-dhanam || Vi_17.18 ||

brāhmā3diṣu caturṣu vivāheṣv aprajāyām atītāyāṃ tad-bhartuḥ || Vi_17.19 ||

śeṣeṣu ca pitā haret || Vi_17.20 ||

sarveṣv eva prasūtāyāṃ yad-dhanaṃ tat duhitṛ-gāmi || Vi_17.21 ||

patyau jīvati yaḥ strībhir $ alaṃ-kāro dhṛto bhavet &
na taṃ bhajeran dāyā-dā % bhajamānāḥ patanti te // Vi_17.22 //

aneka-pitṛkāṇāṃ tu $ pitṛto 'ṃśa-prakalpanā &
yasya yat paitṛkaṃ rikthaṃ % sa tad gṛhṇīta ne7taraḥ // Vi_17.23 //



-----Vi_18

brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ, te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ || Vi_18.1 ||

tatra brāhmaṇī-putraś caturo 'ṃśān ādadyāt || Vi_18.2 ||

kṣatriyā-putras trīn || Vi_18.3 ||

dvāv aṃśau vaiśyā-putraḥ || Vi_18.4 ||

śūdrā-putras tv ekam || Vi_18.5 ||

atha cet śūdra-varjaṃ brāhmaṇasya putra-trayaṃ bhavet, tadā tad-dhanaṃ navadhā vibhajeyuḥ || Vi_18.6 ||

varnā1nukrameṇa catus-tri-dvi-bhāgī-kṛtān aṃśān ādadyuḥ || Vi_18.7 ||

vaiśya-varjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cā8dadyuḥ || Vi_18.8 ||

kṣatriya-varjam saptadhā kṛtaṃ caturo dvāv ekaṃ ca || Vi_18.9 ||

brāhmaṇa-varjaṃ ṣaḍdhā kṛtaṃ trīn dvāv ekaṃ ca || Vi_18.10 ||

kṣatriyasya kṣatriyā-vaiśyā-śūdrā-putreṣv ayam eva vibhāgaḥ || Vi_18.11 ||

atha brāhmaṇasya brāhmaṇa-kṣatriyau putrau syātāṃ, tadā saptadhā kṛtād dhanād brāhmaṇaś caturo 'ṃśān ādadyāt || Vi_18.12 ||

trīn rājanyaḥ || Vi_18.13 ||

atha brāhmaṇasya brāhmaṇa-vaiśyau, tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tv ādadyāt || Vi_18.14 ||

dvāv aṃśau vaiśyaḥ || Vi_18.15 ||

atha brāhmaṇasya brāhmaṇa-śūdrau putrau syātāṃ, tadā tad-dhanam pañcadhā vibhajeyātām || Vi_18.16 ||

caturo 'ṃśān brāhmaṇas tv ādadyāt || Vi_18.17 ||

ekaṃ śūdraḥ || Vi_18.18 ||

atha brāhmaṇasya kṣatriyasya vā kṣatriya-vaiśyau putrau syātāṃ, tadā tad-dhanaṃ pañcadhā vibhajeyātām || Vi_18.19 ||

trīn aṃśān kṣatriyas tv ādadyāt || Vi_18.20 ||

dvāv aṃśau vaiśyaḥ || Vi_18.21 ||

atha brāhmaṇasya kṣatriyasya vā kṣatriya-śūdrau putrau syātāṃ, tadā tad-dhanaṃ caturdhā vibhajeyātām || Vi_18.22 ||

trīn aṃśān kṣatriyas tv ādadyāt || Vi_18.23 ||

ekaṃ śūdraḥ || Vi_18.24 ||

atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśya-śūdrau putrau syātāṃ, tadā tad-dhanaṃ tridhā vibhajeyātām || Vi_18.25 ||

dvāv aṃśau vaiśyas tv ādadyāt || Vi_18.26 ||

ekaṃ śūdraḥ || Vi_18.27 ||

athai7ka-putrā brāhmaṇasya brāhmaṇa-kṣatriya-vaiśyāḥ sarva-harāḥ || Vi_18.28 ||

kṣatriyasya rājanya-vaiśyau || Vi_18.29 ||

vaiśyasya vaiśyaḥ || Vi_18.30 ||

śūdraḥ śūdrasya || Vi_18.31 ||

dvi-jātīnāṃ śūdras tv ekaḥ putro 'rdha-haraḥ || Vi_18.32 ||

aputra-rikthasya yā gatiḥ, sā9trā7rdhasya dvitīyasya || Vi_18.33 ||

mātaraḥ putra-bhāgā1nusāreṇa bhāgā1pahāriṇyaḥ || Vi_18.34 ||

anūḍhāś ca duhitaraḥ || Vi_18.35 ||

samāna-varṇāḥ putrāḥ samān aṃśān ādadyuḥ || Vi_18.36 ||

jyeṣṭhāya śreṣṭham uddhāraṃ dadyuḥ || Vi_18.37 ||

yadi dvau brāhmaṇī-putrau syātām ekaḥ śūdrā-putraḥ, tadā navadhā vibhaktasyā7rthasya brāhmaṇī-putrāv aṣṭau bhāgān ādadyātām ekaṃ śūdrā-putraḥ || Vi_18.38 ||

atha śūdrā-putrāv ubhau syātām eko brāhmaṇī-putraḥ, tadā ṣaḍdhā vibhaktasyā7rthasya caturo 'ṃśān brāhmaṇas tv ādadyāt, dvāv aṃśau śūdrā-putrau || Vi_18.39 ||

anena krameṇā7nyatrā7py aṃśa-kalpanā bhavati || Vi_18.40 ||

vibhaktāḥ saha jīvanto $ vibhajeran punar yadi &
samas tatra vibhāgaḥ syāj % jyaiṣṭhyaṃ tatra na vidyate // Vi_18.41 //

anupaghnan pitṛ-dravyaṃ $ śrameṇa yad upārjayet &
svayam īhita-labdhaṃ tan % nā7kāmo dātum arhati // Vi_18.42 //

paitṛkaṃ tu yadā dravyam $ anavāptaṃ yad āpnuyāt &
na tat putrair bhajet sā1rdham % akāmaḥ svayam arjitam // Vi_18.43 //

vastraṃ patram alaṃkāraḥ $ kṛtā1nnam udakaṃ striyaḥ &
yoga-kṣemaṃ pracāraś ca % na vibhājyaṃ ca pustakam // Vi_18.44 //



-----Vi_19
mṛtaṃ dvijaṃ na śūdreṇa nirhārayet || Vi_19.1 ||

na śūdraṃ dvijena || Vi_19.2 ||

pitaraṃ mātaraṃ ca putrā nirhareyuḥ || Vi_19.3 ||

na dvijaṃ pitaram api śūdrāḥ || Vi_19.4 ||

brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svarga-loka-bhājaḥ || Vi_19.5 ||

nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyā7pradakṣiṇena citām abhigamyā7psu sa-vāsaso nimajjanaṃ kuryuḥ || Vi_19.6 ||

pretasyo7daka-nirvapaṇaṃ kṛtvai9kaṃ piṇḍaṃ kuśeṣu dadyuḥ || Vi_19.7 ||

privartita-vāsasaś ca nimba-patrāṇi vidaśya dvāry aśmani pada-nyāsaṃ kṛtvā gṛhaṃ praviśeyuḥ || Vi_19.8 ||

akṣatāṃś cā7gnau kṣipeyuḥ || Vi_19.9 ||

caturthe divase 'sthi-saṃcayanaṃ kuryuḥ || Vi_19.10 ||

teṣāṃ gaṅgā2mbhasi prakṣepaḥ || Vi_19.11 ||

yāvat saṃkhyam asthi puruṣasya gaṅgā2mbhasi tiṣṭhati, tāvad varṣa-sahasrāṇi svarga-lokam adhitiṣṭhati || Vi_19.12 ||

yāvad āśaucaṃ tāvat pretasyo7dakaṃ piṇḍam ekaṃ ca dadyuḥ || Vi_19.13 ||

krīta-labdhā1śanāś ca bhaveyuḥ || Vi_19.14 ||

amāṃsā1śanāś ca || Vi_19.15 ||

sthaṇḍila-śāyinaḥ || Vi_19.16 ||

pṛthak-śāyinaś ca || Vi_19.17 ||

grāmān niṣkramyā8śaucā1nte kṛta-śmaśru-karmāṇas tila-kalkaiḥ sarṣapa-kalkair vā snātāḥ parivartita-vāsaso gṛhaṃ praviśeyuḥ || Vi_19.18 ||

tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ || Vi_19.19 ||

devāḥ parokṣa-devāḥ, pratyakṣa-devā brāhmāṇāḥ || Vi_19.20 ||

brāhmaṇair lokā dhāryante || Vi_19.21 ||

brāhmaṇānāṃ prasādena $ divi tiṣṭhanti devatāḥ &
brāhmaṇā1bhihitaṃ vākyaṃ % na mithyā jāyate kva-cit // Vi_19.22 //

yad brāhmaṇās tuṣṭa-tamā vadanti $ tad devatāḥ pratyabhinandayanti &
tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti % pratyakṣa-deveṣu parokṣa-devāḥ // Vi_19.23 //

duḥkhā1nvitānāṃ mṛta-bāndhavānām $ āśvāsanaṃ kuryur adīna-sattvāḥ &
vākyais tu yair bhūmi tavā7bhidhāsye % vākyāny ahaṃ tāni mano 'bhirāme // Vi_19.24 //



-----Vi_20

yad uttarā1yaṇaṃ tad ahar devānām || Vi_20.1 ||

dakṣiṇā1yanaṃ rātriḥ || Vi_20.2 ||

saṃvatsaro 'ho-rātraḥ || Vi_20.3 ||

tat-triṃśatā māsāḥ || Vi_20.4 ||

māsā dvādaśa varṣam || Vi_20.5 ||

dvādaśa varṣa-śatāni divyāni kali-yugam || Vi_20.6 ||

dvi-guṇāni dvāparam || Vi_20.7 ||

tri-guṇāni tretā || Vi_20.8 ||

catur-guṇāni kṛta-yugam || Vi_20.9 ||
dvādaśa-varṣa-sahasrāṇi divyāni catur-yugam || Vi_20.10 ||

catur-yugāṇām eka-saptatir manv-antaram || Vi_20.11 ||

catur-yuga-sahasram ca kalpaḥ || Vi_20.12 ||

sa ca pitāmahasyā7haḥ || Vi_20.13 ||

tāvatī cā7sya rātriḥ || Vi_20.14 ||

evaṃ-vidhenā7ho-rātreṇa māsa-varṣa-gaṇanayā sarvasyai7va brahmaṇo varṣa-śatam āyuḥ || Vi_20.15 ||

brahmā3yuṣā ca paricchinnaḥ pauruṣo divasaḥ || Vi_20.16 ||

tasyā7nte mahā-kalpaḥ || Vi_20.17 ||

tāvaty evā7sya niśā || Vi_20.18 ||

paurūṣeyāṇām aho-rātrāṇām atītānāṃ saṃkhyai9va nā7sti || Vi_20.19 ||

na ca bhaviṣyāṇām || Vi_20.20 ||

anādy-antatvāt kālasya || Vi_20.21 ||

evam asmin nir-ālambe $ kāle satata-yāyini &
na tad-bhūtaṃ prapaśyāmi % sthitir yasya bhaved dhruvā // Vi_20.22 //

gaṅgāyāḥ sikatā dhārās $ tathā varṣati vāsave &
śakyā gaṇayituṃ loke % na vyatītāḥ pitāmahāḥ // Vi_20.23 //

caturdaśa vinaśyanti $ kalpe kalpe sure3śvarāḥ &
sarva-loka-pradhānāś ca % manavaś ca caturdaśa // Vi_20.24 //

bahūnī7ndra-sahasrāṇi $ daitye1ndra-niyutāni ca &
vinaṣtānī7ha kālena % manujeṣv atha kā kathā // Vi_20.25 //

rāja-rṣayaś ca bahavaḥ $ sarvaiḥ samuditā guṇaiḥ &
devā brahma-rṣayaś cai7va % kālena nidhanaṃ gatāḥ // Vi_20.26 //

ye samarthā jagaty asmin $ sṛṣṭi-saṃhāra-kāraṇe &
te 'pi kālena nīyante % kālo hi dur-atikramaḥ // Vi_20.27 //

ākramya sarvaḥ kālena $ para-lokaṃ ca nīyate &
karma-pāśa-vaśo jantus % tatra kā paridevanā // Vi_20.28 //

jātasya hi dhruvo mṛtyur $ dhruvaṃ janma mṛtasya ca &
arthe duṣ-parihārye 'smin % nā7sti loke sahāya-tā // Vi_20.29 //

śocanto no7pakurvanti $ mṛtasye7ha janā yataḥ &
ato na roditavyaṃ hi % kriyā kāryā sva-śaktitaḥ // Vi_20.30 //

su-kṛtaṃ duṣ-kṛtaṃ co7bhau $ sahāyau yasya gacchataḥ &
bāndhavais tasya kiṃ kāryaṃ % śocadbhir atha vā na vā // Vi_20.31 //

bāndhavānām aśauce tu $ sthitiṃ preto na vindati &
atas tv abhyeti tān eva % piṇḍa-toya-pradāyinaḥ // Vi_20.32 //

arvāk sa-piṇdī-karaṇāt $ preto bhavati yo mṛtaḥ &
preta-loka-gatasyā7nnaṃ % so1da-kumbhaṃ prayacchata // Vi_20.33 //

pitṛ-loka-gataś cā7nnaṃ $ śrāddhe bhuṅkte svadhā-samam &
pitṛ-loka-gatasyā7sya % tasmāc chrāddhaṃ prayacchata // Vi_20.34 //

deva-tve yātanā-sthāne $ tiryag-yonau tathai9va ca &
mānuṣye ca tathā0pnoti % śrāddhaṃ dattaṃ sva-bāndhavaiḥ // Vi_20.35 //

pretasya śrāddha-kartuś ca $ puṣṭiḥ śrāddhe kṛte dhruvam &
tasmāc chrāddhaṃ sadā kāryaṃ % śokaṃ tyaktvā nir-arthakam // Vi_20.36 //

etāvad eva kartavyaṃ $ sadā pretasya bandhubhiḥ &
no7pakuryān naraḥ śocan % pretasyā8tmana eva ca // Vi_20.37 //

dṛṣṭvā lokam anākrandaṃ $ mriyamāṇāṃś ca bāndhavān &
dharmam ekaṃ sahāyā1rthaṃ % varayadhvaṃ sadā narāḥ // Vi_20.38 //

mṛto 'pi bāndhavaḥ śakto $ nā7nugantuṃ naraṃ mṛtam &
jāyā-varjaṃ hi sarvasya % yāmyaḥ panthā virudhyate // Vi_20.39 //

dharma eko 'nuyāty enaṃ $ yatra kva-cana gāminam &
nanv asāre nṛ-loke 'smin % dharmaṃ kuruta mā ciram // Vi_20.40 //

śvaḥ kāryam adya kurvīta $ pūrvā1hṇe cā7parā1hṇikam &
na hi pratīkṣate mṛtyuḥ % kṛtaṃ vā9sya na vā9kṛtam // Vi_20.41 //

kṣetrā3paṇa-gṛhā3saktam $ anyatra gata-mānasam &
vṛkī9vo7raṇam āsādya % mṛtyur ādāya gacchati // Vi_20.42 //

na kālasya priyaḥ kaś-cid $ dveṣyaś cā7sya na vidyate &
āyuṣye karmaṇi kṣīṇe % prasahya harate janam // Vi_20.43 //

nā7prāpta-kālo mriyate $ viddhaḥ śara-śatair api &
kuśā1greṇā7pi saṃṣpṛṣṭaḥ % prāpta-kālo na jīvati // Vi_20.44 //

nau8śadhāni na mantrāś ca $ na homā na punar japāḥ &
trāyante mṛtyuno9petaṃ % jarayā vā9pi mānavam // Vi_20.45 //

āgāminam anarthaṃ hi $ pravidhāna-śatair api &
na nivārayituṃ śaktas % tatra kā paridevanā // Vi_20.46 //

yathā dhenu-sahasreṣu $ vatso vindati mātaram &
tathā pūrva-kṛtaṃ karma % kartāraṃ vindate dhruvam // Vi_20.47 //

avyaktā3dīni bhūtāni $ vyakta-madhyāni cā7py atha &
avyakta-nidhanāny eva % tatra kā paridevanā // Vi_20.48 //

dehino 'smin yathā dehe $ kaumāraṃ yauvanaṃ jarā &
tahtā dehā1ntara-prāptir % dhīras tatra na muhyati // Vi_20.49 //

gṛhṇātī7ha yathā vastraṃ $ tyaktvā pūrva-dhṛtaṃ naraḥ &
gṛhṇāty evaṃ navaṃ dehī % dehaṃ karma-nibandhanam // Vi_20.50 //

nai7naṃ chindanti śastrāṇi $ nai7naṃ dahati pāvakaḥ &
na cai7naṃ kledayanty āpo % na śoṣayati mārutaḥ // Vi_20.51 //

acchedyo 'yam adāhyo 'yam $ akledyo 'śoṣya eva ca &
nityaḥ satata-gaḥ sthāṇur % acalo 'yaṃ sanātanaḥ // Vi_20.52 //

avyakto 'yam acintyo 'yam $ avikāryo 'yam ucyate &
tasmād evaṃ viditvai9naṃ % nā7nuśocitum arhatha // Vi_20.53 //



-----Vi_21

athā8śauca-vyapagame su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācāntas tv evaṃ-vidhān eva brāhmaṇān yathā-śakti udaṅ-mukhān gandha-mālya-vastrā1laṃkārā3dibhiḥ pūjitān bhojayet || Vi_21.1 ||

ekavan-mantrān ūhed eko1ddiṣṭe || Vi_21.2 ||

ucchiṣṭa-saṃnidhāv ekam eva tan-nāma-gotrābhyāṃ piṇḍaṃ nirvapet || Vi_21.3 ||

bhukta-vatsu brāhmaṇeṣu dakṣiṇayā9bhipūjiteṣu preta-nāma-gotrābhyāṃ dattā1kṣayyo1dakaḥ catur-aṅgula-pṛthvīḥ tāvad-antarāḥ tāvad-adhaḥ-khātāḥ vitasty-āyatāḥ tisraḥ karṣūḥ kuryāt || Vi_21.4 ||

karṣū-samīpe cā7gni-trayam upasamādhāya paristīrya tatrai7kai1kasmin āhuti-trayaṃ juhuyāt || Vi_21.5 ||

somāya pitṛ-mate svadhā namaḥ || Vi_21.6 ||

agnaye kavya-vāhanāya svathā namaḥ || Vi_21.7 ||

yamāyā7ṅgirase svadhā namaḥ || Vi_21.8 ||

sthāna-traye ca prāgvat piṇḍa-nirvapaṇaṃ kuryāt || Vi_21.9 ||

anna-dadhi-ghṛta-madhu-māṃsaiḥ karṣū-trayaṃ pūrayitvā etat ta iti japet || Vi_21.10 ||

evaṃ mṛtā1he prati-māsaṃ kuryāt || Vi_21.11 ||

saṃvatsarā1nte pretāya tat-pitre tat-pitāmahāya tat-prapitāmahāya ca brāhmaṇān deva-pūrvān bhojayet || Vi_21.12 ||

atrā7gnau-karaṇam āvāhanaṃ pādyaṃ ca kuryāt || Vi_21.13 ||

saṃsṛjatu tvā pṛthivī samānī ca iti ca preta-pādya-pātre pitṛ-pādya-pātra-traye yojayet || Vi_21.14 ||

ucchiṣṭa-saṃnidhau piṇḍa-catuṣṭayaṃ kuryāt || Vi_21.15 ||

brāhmaṇāṃś ca svā3cā1ntān datta-dakṣiṇāṃś cā7nuvrajya visarjayet || Vi_21.16 ||

tataḥ preta-piṇḍaṃ pādya-pātro1daka-vat piṇḍa-traye nidadhyāt || Vi_21.17 ||

karṣū-traya-saṃnikrṣe 'py evam eva || Vi_21.18 ||
sa-piṇḍī-karaṇaṃ māsikā1rtha-vat dvādaśā1haṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt || Vi_21.19 ||

mantra-varjaṃ hi śūdrāṇāṃ dvādaśe 'hni || Vi_21.20 ||

saṃvatsarā1bhyantare yady adhimāso bhavet, tadā māsikā1rthe dinam ekaṃ vardhayet || Vi_21.21 ||

sa-piṇḍī-karaṇaṃ strīṇāṃ $ kāryam evaṃ tathā bhavet &
yāvaj jīvaṃ tathā kuryāc % chrāddhaṃ tu prativatsaram // Vi_21.22 //

arvāk sa-piṇḍī-karaṇaṃ $ yasya saṃvatsarāt kṛtaṃ &
tasyā7py annaṃ so1da-kumbhaṃ % dadyād varṣaṃ dvi-janmane // Vi_21.23 //



-----Vi_22

brāhmaṇasya sa-piṇḍānāṃ janana-maraṇayor daśā1ham āśaucam || Vi_22.1 ||

dvādaśā1haṃ rājanyasya || Vi_22.2 ||

pañcadaśā1haṃ vaiśyasya || Vi_22.3 ||

māsaṃ śūdrasya || Vi_22.4 ||

sa-piṇḍatā ca puruṣe saptame vinivartate || Vi_22.5 ||

āśauce homa-dāna-pratigraha-svā1dhyāyā nivartante || Vi_22.6 ||

nā8śauce kasya-cid annam aśnīyāt || Vi_22.7 ||

brāhmaṇā3dīnām aśauce yaḥ sakṛd evā7nnam atti tasya tāvad āśaucaṃ yāvat teṣām || Vi_22.8 ||

āśauśā1pagame prāyaścittaṃ kuryāt || Vi_22.9 ||

sa-varṇasyā8śauce dvijo bhuktvā sravantīm āsādya tan-nimagnas trir-aghamarṣaṇaṃ japtvo9ttīrya gāyatry-aṣṭa-sahasraṃ japet || Vi_22.10 ||

kṣatriyā3śauce brāhmaṇas tv etad evo7poṣitaḥ kṛtvā śudhyati || Vi_22.11 ||

vaiśyā3śauce rājanyaś ca || Vi_22.12 ||

vaiśyā3śauce brāhmaṇas tri-rātro1poṣitaś ca || Vi_22.13 ||

brāhmaṇā3śauce rājanyaḥ kṣatriyā3śauce vaiśyaś ca sravantīm āsādya gāyatrī-śata-pañcakaṃ japet || Vi_22.14 ||

vaiśyaś ca brāhmaṇā3śauce gāyatry-aṣṭa-śataṃ japet || Vi_22.15 ||

śūdrā3śauce dvijo bhuktvā prājāpatyaṃ caret || Vi_22.16 ||

śūdraś ca dvijā3śauce snānam ācaret || Vi_22.17 ||

śūdraḥ śūdrā3śauce snātaḥ pañca-gavyaṃ pibet || Vi_22.18 ||

patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam || Vi_22.19 ||

mṛte svāminy ātmīyam || Vi_22.20 ||

hīna-varṇānām adhika-varṇeṣu sa-piṇḍeṣu tad-aśauca-vyapagame śuddhiḥ || Vi_22.21 ||

brāhmaṇasya kṣatri-viṭ-śūdreṣu sa-piṇḍeṣu ṣaḍ-rātra-tri-rātrai1ka-rātraiḥ || Vi_22.22 ||

kṣatriyasya viṭ-śūdrayoḥ ṣaḍ-rātra-tri-rātrābhyām || Vi_22.23 ||

vaiśyasya śūdreṣu ṣaḍ-rātreṇa || Vi_22.24 ||

māsa-tulyair aho-rātrair garbha-srāve || Vi_22.25 ||

jāta-mṛte mṛta-jāte vā kulasya sadyaḥ śaucam || Vi_22.26 ||

adanta-jāte bāle prete sadya eva || Vi_22.27 ||

nā7syā7gni-saṃskāro no7daka-kriyā || Vi_22.28 ||

danta-jāte tv akṛta-cūḍe tv aho-rātreṇa || Vi_22.29 ||

kṛta-cūḍe tv asaṃskṛte tri-rātreṇa || Vi_22.30 ||

tataḥ paraṃ yatho9kta-kālena || Vi_22.31 ||

strīṇāṃ vivāhaḥ saṃskāraḥ || Vi_22.32 ||

saṃskṛtāsu strīṣu nā8śaucaṃ pitṛ-pakṣe || Vi_22.33 ||

tat-prasava-maraṇe cet pitṛ-gṛhe syātāṃ , tadā eka-rātraṃ tri-rātraṃ ca || Vi_22.34 ||
jananā3śauca-madhye yady aparaṃ jananā3śaucaṃ syāt , tadā pūrvā3śauca-vyapagame śuddhiḥ || Vi_22.35 ||

rātri-śeṣe dina-dvayena || Vi_22.36 ||

prabhāte dina-trayeṇa || Vi_22.37 ||

maraṇā3śauca-madhye jñāti-maraṇe 'py evam || Vi_22.38 ||

śrutvā deśā1ntara-stho janana-maraṇe āśauca-śeṣeṇa śudhyet || Vi_22.39 ||

vyatīte 'śauce saṃvatsarā1ntas tv eka-rātreṇa || Vi_22.40 ||

tataḥ paraṃ snānena || Vi_22.41 ||

ācārye mātāmahe ca vyatīte tri-rātreṇa || Vi_22.42 ||

an-auraseṣu putreṣu $ jāteṣu ca mṛteṣu ca &
para-pūrvāsu bhāryāsu % prasūtāsu mṛtāsu ca // Vi_22.43 //

ācārya-patnī-putro1pādhyāya-mātula-śvaśura-śvaśurya-sahādhyāyi-śiṣyeṣv atīteṣv eka-rātreṇa || Vi_22.44 ||

sva-deśa-rājani ca || Vi_22.45 ||

asapiṇḍe sva-veśmani mṛte ca || Vi_22.46 ||

bhṛgv-agny-anāśakā1mbu-saṃgrāma-vidyun-nṛpa-hatānāṃ nā8śaucam || Vi_22.47 ||

na rājñāṃ raja-karmaṇi || Vi_22.48 ||

na vratināṃ vrate || Vi_22.49 ||

na satriṇāṃ satre || Vi_22.50 ||

na kārūṇāṃ kāru-karmaṇi || Vi_22.51 ||

na rājā3jñā-kāriṇāṃ tad-icchayā || Vi_22.52 ||

na deva-pratiṣṭhā-vivāhayoḥ pūrva-saṃbhṛtayoḥ || Vi_22.53 ||

na deśa-vibhrame || Vi_22.54 ||

āpady api ca kaṣṭāyām || Vi_22.55 ||

ātma-tyāginaḥ patitāś ca nā8śauco1daka-bhājaḥ || Vi_22.56 ||

patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet || Vi_22.57 ||

udbandhana-mṛtasya yaḥ pāśaṃ chindyāt sa tapta-kṛcchreṇa śudhyati || Vi_22.58 ||

ātma-tyāgināṃ saṃskartā ca || Vi_22.59 ||

tad-aśru-pāta-kārī ca || Vi_22.60 ||

sarvasyai7va pretasya bāndhavaiḥ sahā1śru-pātaṃ kṛtvā snānena || Vi_22.61 ||

akṛte 'sthi-saṃcaye sa-caila-snānena || Vi_22.62 ||

dvijaḥ śūdra-pretā1nugamanaṃ kṛtvā sravantīm āsādya tan-nimagnaḥ trir-aghamarṣaṇaṃ japtvo9ttīrya gāyatry-aṣṭa-sahasraṃ japet || Vi_22.63 ||

dvija-pretasyā7ṣṭa-śatam || Vi_22.64 ||

śūdraḥ pretā1nugamanaṃ kṛtvā snānam ācaret || Vi_22.65 ||

citā-dhūma-sevane sarve varṇāḥ snānam ācareyuḥ || Vi_22.66 ||

maithune duḥ-svapne rudhiro1pagata-kaṇṭhe vamana-virekayoś ca || Vi_22.67 ||

śmaśru-karmaṇi kṛte ca || Vi_22.68 ||

śava-spṛśaṃ ca spṛṣṭvā rajasvalā-caṇḍāla-yūpāṃś ca || Vi_22.69 ||

bhakṣya-varjaṃ pañca-nakha-śavaṃ tad-asthi-snehaṃ ca || Vi_22.70 ||

sarveṣv eteṣu snāneṣu vastraṃ nā7prakṣālitaṃ bibhṛyāt || Vi_22.71 ||

rajasvalā caturthe 'hni snānāc chudhyati || Vi_22.72 ||

rajasvalā hīna-varṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā || Vi_22.73 ||

sa-varṇām adhika-varṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati || Vi_22.74 ||

kṣutvā suptvā bhuktvā bhojanā1dhyayane3psuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtra-purīṣaṃ kṛtvā pañca-nakhā1sthy asnehaṃ spṛṣṭvā cā8camet || Vi_22.75 ||

caṇḍāla-mleccha-saṃbhāṣaṇe ca || Vi_22.76 ||

nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś co7pahato mṛt-toyais tad-aṅgaṃ prakṣālya śudhyet || Vi_22.77 ||

anyatro7pahato mṛt-toyais tad-aṅgaṃ prakṣālya snānena || Vi_22.78 ||

vaktro1pahatas tv upoṣya snātvā pañca-gavyena || Vi_22.79 ||

daśana-cchado1pahataś ca || Vi_22.80 ||

vasā śukram asṛṅ majjā $ mūtraṃ viṭ karṇa-viṇ-nakhāḥ &
śleṣmā1śru dūṣikā svedo % dvādaśai7te nṛṇāṃ malāḥ // Vi_22.81 //

gauḍī mādhvī ca paiṣṭī ca $ vijñeyā tri-vidhā surā &
yathai9vai7kā tathā sarvā % na pātavyā dvijātibhiḥ // Vi_22.82 //

mādhūkam aikṣavaṃ ṭāṅkaṃ $ kaulaṃ khārjūra-pānase &
mṛdvīkā-rasa-mādhvīke % maireyaṃ nārikela-jam // Vi_22.83 //

amedhyāni daśai7tāni $ madyāni brāhmaṇasya ca &
rājanyaś cai7va vaiśyaś ca % spṛṣṭvai9tāni na duṣyataḥ // Vi_22.84 //

guroḥ pretasya śiṣyas tu $ pitṛ-medhaṃ samācaran &
pretā3hāraiḥ samaṃ tatra % daśa-rātreṇa śudhyati // Vi_22.85 //

ācāryaṃ svam upādhyāyaṃ $ pitaraṃ mātaraṃ gurum &
nirhṛtya tu vratī pretān % na vratena viyujyate // Vi_22.86 //

ādiṣṭī no7dakaṃ kuryād $ ā vratasya samāpanāt &
samāpte tū7dakaṃ kṛtvā % tri-rātreṇai7va śudhyati // Vi_22.87 //

jñānaṃ tapo 'gnir āhāro $ mṛn-mano vāry-upāñjanam &
vāyuḥ karmā1rka-kālau ca % śuddhi-kartṝṇi dehinām // Vi_22.88 //

sarveṣām eva śaucānām $ anna-śaucaṃ paraṃ smṛtam &
yo 'nne śuciḥ sa hi śucir % na mṛd-vāri-śuciḥ śuciḥ // Vi_22.89 //

kṣāntyā śudhyanti vidvāṃso $ dānenā7kārya-kāriṇaḥ &
pracchanna-pāpā japyena % tapasā veda-vit-tamāḥ // Vi_22.90 //

mṛt-toyaiḥ śudhyate śodhyaṃ $ nadī vegena śudhyati &
rajasā strī mano-duṣṭā % saṃnyāsena dvijo1ttamāḥ // Vi_22.91 //

adbhir gātrāṇi śudhyanti $ manaḥ satyena śudhyati &
vidyā-tapobhyāṃ bhūtā3tmā % buddhir jñānena śudhyati // Vi_22.92 //

eṣa śaucasya te proktaḥ $ śārīrasya vinirṇayaḥ &
nānā-vidhānāṃ dravyāṇāṃ % śuddheḥ śṛṇu vinirṇayam // Vi_22.93 //



-----Vi_23

śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyanto1pahatam || Vi_23.1 ||

atyanto1pahataṃ sarvaṃ loha-bhāṇḍam agnau prakṣiptaṃ śudhyet || Vi_23.2 ||

maṇi-mayam aśma-mayam abjaṃ ca sapta-rātraṃ mahī-nikhananena || Vi_23.3 ||

śṛṅga-dantā1sthi-mayaṃ takṣaṇena || Vi_23.4 ||

dāravaṃ mṛn-mayaṃ ca jahyāt || Vi_23.5 ||

atyanto1pahatasya vastrasya yat prakṣālitaṃ sad virajyate tac chindyāt || Vi_23.6 ||

sauvarṇa-rājatā1bja-maṇi-mayānāṃ nirlepānām adbhiḥ śuddhiḥ || Vi_23.7 ||

aśma-mayānāṃ camasānāṃ grahāṇāṃ ca || Vi_23.8 ||

caru-sruk-sruvāṇām uṣṇenā7mbhasā || Vi_23.9 ||

yajña-karmaṇi yajña-pātrāṇāṃ pāṇinā saṃmārjanena || Vi_23.10 ||

sphya-śūrpa-śakaṭa-musalo1lūkhalānāṃ prokṣaṇena || Vi_23.11 ||

śayana-yānā3sanānāṃ ca || Vi_23.12 ||

bahūnāṃ ca || Vi_23.13 ||

dhānyā1jina-rajju-tāntava-vaidala-sūtra-kārpāsa-vāsasāṃ ca || Vi_23.14 ||

śāka-mūla-phala-puṣpāṇāṃ ca || Vi_23.15 ||

tṛṇa-kāṣṭha-śuṣka-palāśānāṃ ca || Vi_23.16 ||

eteṣāṃ prakṣālanena || Vi_23.17 ||

alpānāṃ ca || Vi_23.18 ||

ūṣaiḥ kauśeyā3vikayoḥ || Vi_23.19 ||

ariṣṭakaiḥ kutapānām || Vi_23.20 ||

śrī-phalair aṃśupaṭṭānām || Vi_23.21 ||

gaura-sarṣapaiḥ kṣaumāṇām || Vi_23.22 ||

śṛṅgā1sthi-danta-mayānāṃ ca || Vi_23.23 ||

padmā1kṣair mṛga-lomikānām || Vi_23.24 ||

tāmra-rīti-trapu-sīsa-mayānām amlo1dakena || Vi_23.25 ||

bhasmanā kāṃsya-lohayoḥ || Vi_23.26 ||

takṣaṇena dāravāṇām || Vi_23.27 ||

go-vālaiḥ phala-saṃbhavānām || Vi_23.28 ||

prokṣaṇena saṃhatānām || Vi_23.29 ||

utpavanena dravāṇām || Vi_23.30 ||

guḍā3dīnām ikṣu-vikārāṇāṃ prabhūtānāṃ gṛha-nihitānāṃ vāry-agni-dānena || Vi_23.31 ||

sarva-lavaṇānāṃ ca || Vi_23.32 ||

punaḥ pākena mṛn-mayānām || Vi_23.33 ||

dravya-vat kṛta-śaucānāṃ devatā2rcānāṃ bhūyaḥ pratiṣṭhāpanena || Vi_23.34 ||

asiddhasyā7nnasya yan-mātram upahataṃ tan-mātraṃ parityajya śeṣasya kaṇḍana-prakṣālane kuryāt || Vi_23.35 ||

droṇā1bhyadhikam siddham annam upahataṃ na duṣyati || Vi_23.36 ||

tasyo7pahata-mātram apāsya gāyatryā9bhimantritaṃ suvarṇā1mbhaḥ prakṣipet bastasya ca pradarśayed agneś ca || Vi_23.37 ||

pakṣi-jagdhaṃ gavā ghrātam $ avadhūtam avakṣutam &
dūṣitaṃ keśa-kīṭaiś ca % mṛt-prakṣepeṇa śudhyati // Vi_23.38 //

yāvan nā7paity amedhyā1ktād $ gandho lepaś ca tat-kṛtaḥ &
tāvan mṛd-vāri deyaṃ syāt % sarvāsu dravya-śuddhiṣu // Vi_23.39 //

ajā1śvaṃ mukhato medhyaṃ $ na gaur na nara-jā malāḥ &
panthānaś ca viśudhyanti % soma-sūryā1ṃśu-mārutaiḥ // Vi_23.40 //

rathyā-kardama-toyāni $ spṛṣṭāny antya-śva-vāyasaiḥ &
mārutenai7va śudhyanti % pakve1ṣṭaka-citāni ca // Vi_23.41 //

prāṇinām atha sarveṣāṃ $ mṛdbhir adbhiś ca kārayet &
atyanto1pahatānāṃ ca % śaucaṃ nityam atandritam // Vi_23.42 //

bhūmi-ṣṭham udakaṃ puṇyaṃ $ vaitṛṣṇyaṃ yatra gor bhavet &
avyāptaṃ ced amedhyena % tad-vad eva śilā-gatam // Vi_23.43 //

mṛta-pañca-nakhāt kūpād $ atyanto1pahatāt tathā &
apaḥ samuddharet sarvāḥ % śeṣaṃ vastreṇa śodhayet // Vi_23.44 //

vahni-prajvālanaṃ kuryāt $ kūpe pakve1ṣṭakā-cite &
pañca-gavyaṃ nyaset paścān % nava-toya-samudbhave // Vi_23.45 //

jalā3śayeṣv athā7lpeṣu $ sthāvareṣu vasuṃdhare &
kūpa-vat kathitā śuddhir % mahatsu ca na dūṣaṇam // Vi_23.46 //

trīṇi devāḥ pavitrāṇi $ brāhmaṇānām akalpayan &
adṛṣṭam adbhir nirṇiktaṃ % yac ca vācā praśasyate // Vi_23.47 //

nityaṃ śuddhaḥ kāru-hastaḥ $ paṇyaṃ yac ca prasāritam &
brāhamaṇā1ntaritaṃ bhaikṣyam % ākarāḥ sarva eva ca // Vi_23.48 //
nityam āsyaṃ śuci strīṇāṃ $ śakuniḥ phala-pātane &
prasrave ca śucir vatsaḥ % śvā mṛga-grahaṇe śuciḥ // Vi_23.49 //

śvabhir hatasya yan māṃsaṃ $ śuci tat parikīrtitam &
kravyā1dbhiś ca hatasyā7nyaiś % caṇḍālā3dyaiś ca dasyubhiḥ // Vi_23.50 //

ūrdhvaṃ nābher yāni khāni $ tāni medhyāni nirdiśet &
yāny adhastāny amedhyāni % dehāc cai7va malāś cyutāḥ // Vi_23.51 //

makṣikā vipruṣaś chāyā $ gaur gajā1śva-marīcayaḥ &
rajo bhūr vāyur agniś ca % mārjāraś ca sadā śuciḥ // Vi_23.52 //

no7cchiṣṭaṃ kurvate mukhyā $ vipruṣo 'ṅge na yānti yāḥ &
na śmaśrūṇi gatāny āsyaṃ % na dantā1ntara-veṣṭitam // Vi_23.53 //

spṛśanti bindavaḥ pādau $ ya ācāmayataḥ parān &
bhaumikais te samā jñeyā % na tair aprayato bhavet // Vi_23.54 //

ucchiṣṭena tu saṃspṛṣṭo $ dravya-hastaḥ kathaṃ-cana &
anidhāyai7va tad dravyam % ācāntaḥ śuci-tām iyāt // Vi_23.55 //

mārjano1pāñjanair veśma $ prokṣaṇenai7va pustakam &
saṃmārjanenā8ñjanena % sekeno7llekhanena ca // Vi_23.56 //

dāhena ca bhuvaḥ śuddhir $ vāsenā7py atha vā gavām &
gāvaḥ pavitra-maṅgalyaṃ % goṣu lokāḥ pratiṣṭhitāḥ // Vi_23.57 //

gāvo vitanvate yjñaṃ $ gāvaḥ sarvā1gha-sūdanāḥ &
go-mūtraṃ go-mayaṃ sarpiḥ % kṣīraṃ dadhi ca rocanā // Vi_23.58 //

ṣaḍ-aṅgam etat paramaṃ $ maṅgalyaṃ paramaṃ gavām &
śṛṅgo1dakaṃ gavāṃ puṇyaṃ % sarvā1gha-viniṣūdanam // Vi_23.59 //

gavām kaṇḍūyanaṃ cai7va $ sarva-kalmaṣa-nāśanam &
gavāṃ grāsa-pradānena % svarga-loke mahīyate // Vi_23.60 //

gavāṃ hi tīrthe vasatī7ha gaṅgā $ puṣṭis tathā0sāṃ rajasi pravṛddhā &
lakṣmīḥ karīṣe praṇatau ca dharmas % tāsāṃ praṇāmaṃ satataṃ ca kuryāt // Vi_23.61 //



-----Vi_24

atha brāhmaṇasya varṇā1nukrameṇa catasro bhāryā bhavanti || Vi_24.1 ||

tisraḥ kṣatriyasya || Vi_24.2 ||

dve vaiśyasya || Vi_24.3 ||

ekā śūdrasya || Vi_24.4 ||

tāsāṃ savarṇā3vedane pāṇir grāhyaḥ || Vi_24.5 ||

asavarṇā3vedane śaraḥ kṣatriya-kanyayā || Vi_24.6 ||

pratodo vaiśya-kanyayā || Vi_24.7 ||

vasana-daśāntaḥ śūdra-kanyayā || Vi_24.8 ||

na sa-gotrāṃ na samānā3rṣa-pravarāṃ bhāryāṃ vindeta || Vi_24.9 ||

mātṛtas tv ā pañcamāt puruṣāt *pitṛtaś cā8 saptamāt [pitṛtāś] || Vi_24.10 ||

nā7kulīnām || Vi_24.11 ||

na ca vyādhitām || Vi_24.12 ||

nā7dhikā1ṅgīm || Vi_24.13 ||

na hīnā1ṅgīm || Vi_24.14 ||

nā7tikapilām || Vi_24.15 ||

na vācāṭām || Vi_24.16 ||

athā7ṣṭau vivāhā bhavanti || Vi_24.17 ||

brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ce7ti || Vi_24.18 ||

āhūya guṇavate kanyā-dānaṃ brāhmaḥ || Vi_24.19 ||

yajña-stha-rtvije daivaḥ || Vi_24.20 ||

go-mithuna-grahaṇenā8rṣaḥ || Vi_24.21 ||

prārthita-pradānena prājāpatyaḥ || Vi_24.22 ||

dvayoḥ sa-kāmayor mātā-pitṛ-rahito yogo gāndharvaḥ || Vi_24.23 ||

krayeṇā8suraḥ || Vi_24.24 ||

yuddha-haraṇena rākṣasaḥ || Vi_24.25 ||

supta-pramattā1bhigamanāt *paiśācaḥ [paiśacaḥ] || Vi_24.26 ||

eteṣv ādyāś catvāro dharmyāḥ || Vi_24.27 ||

gāndharvo 'pi rājanyānām || Vi_24.28 ||

brāhmī-putraḥ puruṣān ekaviṃśatiṃ punīte || Vi_24.29 ||

daivī-putraś caturdaśa || Vi_24.30 ||

ārṣī-putraś ca sapta || Vi_24.31 ||

prājāpatyaś caturaḥ || Vi_24.32 ||

brāhmeṇa vivāhena kanyāṃ dadat brahma-lokaṃ gamayati || Vi_24.33 ||

daivena svargam || Vi_24.34 ||

ārṣeṇa vaiṣṇavam || Vi_24.35 ||

prājāpatyena deva-lokam || Vi_24.36 ||

gāndharveṇa gandharva-lokaṃ gacchati || Vi_24.37 ||

pitā pitāmaho bhrātā sa-kulyo mātāmaho mātā ce7ti kanyā-pradāḥ || Vi_24.38 ||

pūrvā1bhāve prakṛti-sthaḥ paraḥ para iti || Vi_24.39 ||

ṛtu-trayam upāsyai7va $ kanyā kuryāt svayaṃ varam &
ṛtu-traye vyatīte tu % prabhavaty ātmanaḥ sadā // Vi_24.40 //

pitṛ-veśmani yā kanyā $ rajaḥ paśyaty asaṃskṛtā &
sā kanyā vṛṣalī jñeyā % haraṃs tāṃ na viduṣyati // Vi_24.41 //



-----Vi_25

atha strīṇāṃ dharmāḥ || Vi_25.1 ||

bhartuḥ samāna-vrata-cāritvam || Vi_25.2 ||

śvaśrū-śvaśura-guru-devatā2tithi-pūjanam || Vi_25.3 ||

su-saṃskṛto1paskara-tā || Vi_25.4 ||

amukta-hasta-tā || Vi_25.5 ||

su-gupta-bhāṇḍa-tā || Vi_25.6 ||

mūla-kriyāsv anabhiratiḥ || Vi_25.7 ||

maṅgalā3cāra-tat-para-tā || Vi_25.8 ||

bhartari pravasite 'pratikarma-kriyā || Vi_25.9 ||

para-gṛheṣv anabhigamanam || Vi_25.10 ||

dvāra-deśa-gavā1kṣeṣv anavasthānam || Vi_25.11 ||

sarva-karmasv asvatantra-tā || Vi_25.12 ||

bālya-yauvana-vārdhakeṣv api pitṛ-bhartṛ-putrā1dhīna-tā || Vi_25.13 ||

mṛte bhartari brahma-caryaṃ tad-anv ārohaṇaṃ vā || Vi_25.14 ||

nā7sti strīṇāṃ pṛthag-yajño $ na vrataṃ nā7py upoṣitam &
patiṃ śuśrūṣate yat tu % tena svarge mahīyate // Vi_25.15 //

patyau jīvati yā yoṣid $ upavāsa-vrataṃ caret &
āyuḥ sā harate bhartur % narakaṃ cai7va gacchati // Vi_25.16 //

mṛte bhartari sādhvī strī $ brahma-carye vyavasthitā &
svargaṃ gacchaty aputrā9pi % yathā te brahma-cāriṇaḥ // Vi_25.17 //



-----Vi_26

savarṇāsu bahu-bhāryāsu vidyamānāsu *jyeṣṭhayā saha dharma-kāryaṃ kuryāt [jyeṣṭayā] || Vi_26.1 ||

miśrāsu ca kaniṣṭhayā9pi samāna-varṇayā || Vi_26.2 ||

samāna-varṇāyā abhāve tv anantarayai9vā8pdi ca || Vi_26.3 ||

na tv eva dvijaḥ śūdrayā || Vi_26.4 ||

dvijasya bhāryā śūdrā tu $ dharmā1rthaṃ na kva-cid bhavet &
raty-artham eva sā tasya % rāgā1ndhasya prakīrtitā // Vi_26.5 //

hīna-jātiṃ striyaṃ mohād $ udvahanto dvijātayaḥ &
kulāny eva nayanty āśu % sa-saṃtānāni śūdra-tāṃ // Vi_26.6 //

daiva-pitry-āthiteyāni $ tat-pradhānāni yasya tu &
nā7śnanti pitṛ-devās tu % na ca svargaṃ sa gacchati // Vi_26.7 //



-----Vi_27

garbhasya spaṣṭatā-jñāne niṣeka-karma || Vi_27.1 ||

spandanāt purā puṃsavanam || Vi_27.2 ||

*ṣaṣṭhe 'ṣṭame vā māsi sīmanto1nnayanam [paṣṭhe] || Vi_27.3 ||

jāte ca dārake jāta-karma || Vi_27.4 ||

āśauca-vyapagame nāma-dheyam || Vi_27.5 ||

maṅgalyaṃ brāhamaṇasya || Vi_27.6 ||

balavat kṣatriyasya || Vi_27.7 ||

dhano1petaṃ vaiśyasya || Vi_27.8 ||

jugupsitaṃ śūdrasya || Vi_27.9 ||

caturthe māsy āditya-darśanam || Vi_27.10 ||

ṣaṣṭhe 'nna-prāśanam || Vi_27.11 ||

tṛtīye 'bde cūḍā-karaṇam || Vi_27.12 ||

etā eva kriyāḥ strīṇām amantrakāḥ || Vi_27.13 ||

tāsāṃ sa-mantrako vivāhaḥ || Vi_27.14 ||

garbhā1ṣṭame 'bde brāhmaṇasyo7panayanam || Vi_27.15 ||

garbhai1kādaśe rājñaḥ || Vi_27.16 ||

garbha-dvādaśe viśaḥ || Vi_27.17 ||

teṣāṃ muñja-jyā-balbaja-mayyo mauñjyaḥ || Vi_27.18 ||

kārpāsa-śāṇā2vikāny upavītāni vāsāṃsi ca || Vi_27.19 ||

mārga-vaiyāghra-bāstāni carmāṇi || Vi_27.20 ||

pālāśa-khādirau3dumbarā daṇḍāḥ || Vi_27.21 ||

keśā1nta-lalāṭa-nāsā-deśa-tulyāḥ || Vi_27.22 ||

sarva eva vā || Vi_27.23 ||

akuṭilāḥ satvacaś ca || Vi_27.24 ||

bhavad-ādyaṃ bhavan-madhyaṃ bhavad-antaṃ ca bhaikṣya-caranam || Vi_27.25 ||
ā ṣoḍaśād brāhmaṇasya $ sāvitrī nā7tivartate &
ā dvāviṃśāt kṣatra-bandhor % ā caturviṃśater viśaḥ // Vi_27.26 //

ata ūrdhvaṃ trayo 'py ete $ yathā-kālam asaṃskṛtāḥ &
sāvitrī-patitā vrātyā % bhavanty ārya-vigarhitāḥ // Vi_27.27 //

yady asya vihitaṃ carma $ yat sūtraṃ yā ca mekhalā &
yo daṇḍo yac ca vasanaṃ % tat tad asya vrateṣv api // Vi_27.28 //

mekhalām ajinaṃ daṇḍam $ upavītaṃ kamaṇḍalum &
apsu prāsya vinaṣṭāni % gṛhṇītā1nyāni mantra-vat // Vi_27.29 //



-----Vi_28

atha brahma-cariṇāṃ guru-kula-vāsaḥ || Vi_28.1 ||

saṃdhyā-dvayo1pāsanam || Vi_28.2 ||

pūrvāṃ saṃdhyāṃ japet tiṣṭhan paścimām āsīnaḥ || Vi_28.3 ||

kāla-dvayam abhiṣekā1gni-karma-karaṇam || Vi_28.4 ||

apsu daṇḍa-van majjanam || Vi_28.5 ||

āhūtā1dhyayanam || Vi_28.6 ||

guroḥ priya-hitā3caraṇam || Vi_28.7 ||

mekhalā-daṇḍā1jino1pavīta-dhāraṇam || Vi_28.8 ||

guru-kula-varjaṃ guṇa-vatsu bhaikṣya-caraṇam || Vi_28.9 ||

gurv-anujñātaṃ bhaikṣyā1bhyavaharaṇam || Vi_28.10 ||

śrāddha-kṛta-lavaṇa-śukta-paryuṣita-nṛtya-gīta-strī-madhu-māṃsā1ñjano1cchiṣṭa-prāṇi-hiṃsā-ślīla-parivarjanam || Vi_28.11 ||

adhaḥ śayyā || Vi_28.12 ||

guroḥ pūrvo1tthānaṃ caramaṃ saṃveśanam || Vi_28.13 ||

kṛta-saṃdhyo2pāsanaś ca gurv-abhivādanaṃ kuryāt || Vi_28.14 ||

tasya ca vyatyasta-karaḥ pādāv upaspṛśet || Vi_28.15 ||

dakṣiṇaṃ dakṣiṇene7taram itareṇa || Vi_28.16 ||

svaṃ ca nāmā7syā7bhivādanā1nte bhoḥ-śabdā1ntaṃ nivedayet || Vi_28.17 ||

tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅ-mukhaś ca nā7syā7bhibhāṣaṇaṃ kuryāt || Vi_28.18 ||

āsīnasya sthitaḥ kuryād abhigacchaṃs tu gacchataḥ | āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ || Vi_28.19 ||

parāṅ-mukhasyā7bhimukhaḥ || Vi_28.20 ||

dūra-sthasyā7ntikam upetya || Vi_28.21 ||

śayānasya praṇamya || Vi_28.22 ||

tasya ca cakṣur-viṣaye na yathe9ṣṭā3sanaḥ syāt || Vi_28.23 ||

na cā7sya kevalaṃ nāma brūyāt || Vi_28.24 ||

gati-ceṣṭā-bhāṣitā3dyaṃ nā7syā7nukuryāt || Vi_28.25 ||

yatrā7sya nindā-parivādau syātāṃ na tatra tiṣṭhet || Vi_28.26 ||

nā7syai7kā3sano bhavet || Vi_28.27 ||

ṛte śilā-phalaka-nau-yānebhyaḥ || Vi_28.28 ||

guror gurau saṃnihite guru-vad varteta || Vi_28.29 ||

anirdiṣṭaś ca guruṇā svān gurun nā7bhivādayet || Vi_28.30 ||

bāle samāna-vayasi vā9dhyāpake guru-putre guru-vad varteta || Vi_28.31 ||

nā7sya pādau prakṣālayet || Vi_28.32 ||

no7cchiṣṭam aśnīyāt || Vi_28.33 ||

evaṃ vedaṃ vedau vedān vā svī-kuryāt || Vi_28.34 ||

tato vedā1ṅgāni || Vi_28.35 ||

yas tv anadhīta-vedo 'nyatra śramaṃ kuryād asau sa-saṃtānaḥ śūdra-tvam eti || Vi_28.36 ||

mātur agre vijananaṃ dvitīyaṃ mauñji-bandhanam || Vi_28.37 ||

tatrā7sya mātā sāvitrī bhavati pitā tv *ācāryaḥ [ācārthaḥ] || Vi_28.38 ||

etenai7va teṣāṃ dvija-tvam || Vi_28.39 ||

prāṅ mauñjī-bandhanād dvijaḥ śūdra-samo bhavati || Vi_28.40 ||

brahma-cāriṇā muṇḍena jaṭilena vā bhāvyam || Vi_28.41 ||

veda-svīkaraṇād ūrdhvaṃ gurv-anujñātas tasmai varaṃ dattvā snāyāt || Vi_28.42 ||

tato guru-kula eva vā janmanaḥ śeṣaṃ nayet || Vi_28.43 ||

tatrā8cārye prete guru-vat guru-putre varteta || Vi_28.44 ||

guru-dāreṣu sa-varṇeṣu vā || Vi_28.45 ||

tad-abhāve 'gni-śuśrūṣur naiṣṭhiko brahma-cārī syāt || Vi_28.46 ||

evaṃ carati yo vipro $ brahma-caryam atandritaḥ &
sa gacchaty uttamaṃ sthānaṃ % na ce7hā8jāyate punaḥ // Vi_28.47 //

kāmato retasaḥ sekaṃ $ vrata-sthasya dvi-janmanaḥ &
atikramaṃ vratasyā8hur % dharma-jñā brahma-cāriṇaḥ // Vi_28.48 //

etasminn enasi prāpte $ vasitvā gardabhā1jinam &
saptā3gāraṃ cared bhaikṣaṃ % sva-karma parikīrtayan // Vi_28.49 //

tebhyo labdhena bhaikṣyeṇa $ vartayann eka-kālikam &
upaspṛśaṃs tri-ṣavaṇam % abdena sa viśudhyati // Vi_28.50 //

svapne siktvā brahma-cārī $ dvijaḥ śukram akāmataḥ &
snātvā9rkam arcayitvā triḥ % punar mām ity ṛcaṃ japet // Vi_28.51 //

akṛtvā bhaikṣa-caraṇam $ asamiddhya ca pāvakam &
an-āturaḥ sapta-rātram % avakīrṇi-vrataṃ caret // Vi_28.52 //

taṃ ced abhyudiyāt sūryaḥ $ śayānaṃ kāma-kārataḥ &
nimloced vā9py+avijñānāj % japann upavased dinam // Vi_28.53 //



-----Vi_29

yas tū7panīya vratā3deśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt || Vi_29.1 ||

yas tv enaṃ mūlyenā7dhyāpayet tam upādhyāyam eka-deśaṃ vā || Vi_29.2 ||

yo yasya yajñna-karmāṇi kuryāt tam ṛtvijaṃ vidyāt || Vi_29.3 ||

nā7parīkṣitaṃ yojayet || Vi_29.4 ||

nā7dhyāpayet || Vi_29.5 ||

no7panayet || Vi_29.6 ||

adharmeṇa ca yaḥ prāha $ yaś cā7dharmeṇa pṛcchati &
tayor anyataraḥ praiti % vidveṣaṃ vā9dhigacchati // Vi_29.7 //

dharmā1rthau yatra na syātāṃ $ śuśrūṣā vā9pi tad-vidhā &
tatra vidyā na vaktavyā % śubhaṃ bījam ivo8ṣare // Vi_29.8 //

vidyā ha vai brahmaṇam ājagāma $ gopāya mā śevadhiṣṭe 'ham asti &
asūyakāyā7n-ṛjave 'yatāya na % māṃ brūyā avīrya-vatī tathā syām // Vi_29.9 //

yam eva vidyāḥ śucim apramattaṃ $ medhāvinaṃ brahma-caryo1papannam &
yas te na druhyet katamac ca nā8ha % tasmai māṃ brūyā nidhi-pāya brahman // Vi_29.10 //



-----Vi_30

śrāvaṇyāṃ prauṣṭha-padyāṃ vā chandāṃsy upākṛtyā7rdha-pañcamān māsān adhīyīta || Vi_30.1 ||

tatas teṣām utsargaṃ bahiḥ kuryāt || Vi_30.2 ||

utsarjano1pākarmaṇor madhye vedā1ṅgā1dhyayanaṃ kuryāt || Vi_30.3 ||

nā7dhīyītā7ho-rātraṃ caturdaśy-aṣṭamīṣu ca || Vi_30.4 ||

na+ṛtv-antara-graha-sūtake || Vi_30.5 ||

ne7ndra-prayāṇe || Vi_30.6 ||

na vāti caṇḍa-pavane || Vi_30.7 ||

nā7kāla-varṣa-vidyut-staniteṣu || Vi_30.8 ||

na bhū-kaṃpo1lkā-pāta-dig-dāheṣu || Vi_30.9 ||

nā7ntaḥ-śave grāme || Vi_30.10 ||

na śāstra-saṃpāte || Vi_30.11 ||

na śva-sṛgāla-gardabha-nirhrādeṣu || Vi_30.12 ||

na vāditra-śabde || Vi_30.13 ||

na śūdra-patitayoḥ samīpe || Vi_30.14 ||

na devatā4yatana-śmaśāna-catuṣpatha-rathyāsu || Vi_30.15 ||

no7dakā1ntaḥ || Vi_30.16 ||

na pīṭho1pahita-pādaḥ || Vi_30.17 ||

na hasty-aśvo1ṣṭra-nau-go-yāneṣu || Vi_30.18 ||

na vāntaḥ || Vi_30.19 ||

na viriktaḥ || Vi_30.20 ||

nā7jīrṇī || Vi_30.21 ||

na pañca-nakhā1ntarā-gamane || Vi_30.22 ||

na rāja-śrotriya-go-brāhmaṇa-vyasane || Vi_30.23 ||

no7pākarmaṇi || Vi_30.24 ||

no7tsarge || Vi_30.25 ||

na sāma-dhvanāv ṛg-yajuṣī || Vi_30.26 ||

nā7para-rātram adhītya śayīta || Vi_30.27 ||

abhiyukto 'py anadhyāyeṣv adhyayanaṃ pariharet || Vi_30.28 ||

yasmād anadhyāyā1dhītaṃ ne7hā1mutra phala-pradam || Vi_30.29 ||

tad-adhyayanenā8yuṣaḥ kṣayo guru-śiṣyayoś ca || Vi_30.30 ||

tasmād anadhyāya-varjaṃ guruṇā brahma-loka-kāmena vidyā sat-śiṣya-kṣetreṣu vaptavyā || Vi_30.31 ||

śiṣyeṇa brahmā3rambhā1vasānayor guroḥ pādo1pasaṃgrahaṇaṃ kāryam || Vi_30.32 ||

praṇavaś ca vyāhartavyaḥ || Vi_30.33 ||

tatra ca yad ṛco 'dhīte tenā7syā8jyena pitṝṇāṃ tṛptir bhavati || Vi_30.34 ||

yad yajūṃṣi tena madhunā || Vi_30.35 ||

yat sāmāni tena payasā || Vi_30.36 ||

yad ātharvaṇaṃ tena māṃsena || Vi_30.37 ||

yat purāṇe1tihāsa-vedā1ṅga-dharma-śāstrāṇy adhīte tenā7syā7nnena || Vi_30.38 ||

yaś ca vidyām āsādyā7smin loke tayā jīvet, na sā tasya para-loke phala-pradā bhavet || Vi_30.39 ||

yaś ca vidyayā yaśaḥ pareṣāṃ hanti || Vi_30.40 ||

ananujñātaś cā7nyasmād adhīyānān na vidyām ādadyāt || Vi_30.41 ||
tad-ādānam asya brahma-steyaṃ narakāya bhavati || Vi_30.42 ||

laukikaṃ vaidikaṃ vā9pi $ tathā9dhyātmikam eva vā &
ādadīta yato jñānaṃ % na taṃ druhyet kadā-cana // Vi_30.43 //

utpādaka-brahma-dātror $ garīyān brahma-daḥ pitā &
brahma-janma hi viprasya % pretya ce7ha ca śāśvatam // Vi_30.44 //

kāmān mātā pitā cai7naṃ $ yad utpādayato mithaḥ &
saṃbhūtiṃ tasya tāṃ vidyād % yad yonāv iha jāyate // Vi_30.45 //

ācāryas tv asya yāṃ jātiṃ $ vidhi-vad veda-pāragaḥ &
utpādayati sāvitryā % sā satyā sā9jarā9marā // Vi_30.46 //

ya āvṛṇoty avitathena karṇāv $ aduḥkhaṃ kurvann amṛtaṃ saṃprayacchan &
taṃ manyeta pitaraṃ mātaraṃ ca % tasmai na druhyet kṛtam asya jānan // Vi_30.47 //



-----Vi_31

trayaḥ puruṣasyā7tiguravo bhavanti || Vi_31.1 ||

mātā pitā ācāryaś ca || Vi_31.2 ||

teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam || Vi_31.3 ||

yat te brūyus tat kuryāt || Vi_31.4 ||

teṣāṃ priya-hitam ācaret || Vi_31.5 ||

na tair ananujñātaḥ kiṃ-cid api kuryāt || Vi_31.6 ||

eta eva trayo vedā $ eta eva trayaḥ surāḥ &
eta eva trayo lokā % eta eva trayo 'gnayaḥ // Vi_31.7 //

pitā gārhaptyo 'gniḥ dakṣinā1gnir mātā gurur āhavanīyaḥ || Vi_31.8 ||

sarve tasyā8dṛtā dharmā $ yasyai7te traya ādṛtāḥ &
an-ādṛtyās tu yasyai7te % sarvās tasyā7phalāḥ kriyāḥ // Vi_31.9 //

imaṃ lokaṃ mātṛ-bhaktyā $ pitṛ-bhaktyā tu madhyamam &
guru-śuśrūṣayā tv eva % brahma-lokaṃ samāśnute // Vi_31.10 //



-----Vi_32

rāja-rtvik-śrotriyā1dharma-pratiṣedhy-upādhyāya-pitṛvya-mātāmaha-mātula-śvaśura-jyeṣṭha-bhrātṛ-saṃbandhinaś cā8cārya-vat || Vi_32.1 ||

patnya eteṣāṃ savarṇāḥ || Vi_32.2 ||

mātṛ-ṣvasā pitṛ-ṣvasā jyeṣṭhā svasā ca || Vi_32.3 ||

śvaśura-pitṛvya-mātula-rtvijāṃ kanīyasāṃ pratyutthānam evā7bhivādanam || Vi_32.4 ||

hīna-varṇānāṃ guru-patnīnāṃ dūrād abhivādanaṃ na pādo1pasparśanam || Vi_32.5 ||

guru-patnīnāṃ gotro1tsādanā1ñjana-keśa-saṃyamana-pāda-prakṣālanā3dīni na kuryāt || Vi_32.6 ||

asaṃstutā9pi para-patnī bhaginī9ti vācyā putrī9ti māte9ti vā || Vi_32.7 ||

na ca gurūṇāṃ tvam iti brūyāt || Vi_32.8 ||

tad-atikrame nir-āhāro divasā1nte taṃ prasādyā7śnīyāt || Vi_32.9 ||

na ca guruṇā saha vigṛhya kathāḥ kuryāt || Vi_32.10 ||

na cai7vā7sya parīvādam || Vi_32.11 ||

na cā7n-abhipretam || Vi_32.12 ||

guru-patnī tu yuvatir $ nā7bhivādye9ha pādayoḥ &
pūrṇa-viṃśati-varṣeṇa % guṇa-doṣau vijānatā // Vi_32.13 //

kāmaṃ tu guru-patnīnāṃ $ yuvatīnāṃ yuvā bhuvi &
vidhi-vad vandanaṃ kuryād % asāv aham iti bruvan // Vi_32.14 //

viproṣya pāda-grahaṇam $ anvahaṃ cā7bhivādanam &
guru-dāreṣu kurvīta % satāṃ dharmam anusmaran // Vi_32.15 //

vittaṃ bandhur vayaḥ karma $ vidyā bhavati pañcamī &
etāni māna-sthānāni % garīyo yad yad uttaram // Vi_32.16 //

brāhmaṇaṃ daśa-varṣaṃ ca $ śata-varṣaṃ ca bhūmi-pam &
pitā-putrau vijānīyād % brāhmaṇas tu tayoḥ pitā // Vi_32.17 //

viprāṇāṃ jñānato jyaiṣṭhyaṃ $ kṣatriyāṇāṃ tu vīryataḥ &
vaiśyānāṃ dhānya-dhanataḥ % śūdrāṇām eva janmataḥ // Vi_32.18 //

[End of Part 1]




-----Vi_33

atha puruṣasya kāma-krodha-lobhā3khyaṃ ripu-trayaṃ su-ghoraṃ bhavati || Vi_33.1 ||

parigraha-prasaṅgād viśeṣeṇa gṛhā3śramiṇaḥ || Vi_33.2 ||

tenā7yam ākrānto 'tipātaka-mahāpātakā1nupātako1papātakeṣu pravartate || Vi_33.3 ||

jāti-bhraṃśa-kareṣu saṃkarī-karaṇeṣV apātrī-karaṇeṣu || Vi_33.4 ||

malā3vaheṣu prakīrṇakeṣu ca || Vi_33.5 ||

tri-vidhaṃ narakasye7daṃ $ dvāraṃ nāśanam ātmanaḥ &
kāmaḥ krodhas tathā lobhas % tasmād etat trayaṃ jyayet // Vi_33.6 //



-----Vi_34

mātṛ-gamanaṃ duhitṛ-gamanaṃ snuṣā-gamanam ity atipātakāni || Vi_34.1 ||
atipātakinas tv ete $ praviśeyur hutā1śanam &
na hy anyā niṣkṛtis teṣāṃ % vidyate hi kathaṃ-cana // Vi_34.2 //



-----Vi_35

brahma-hatyā surā-pānaṃ brāhmaṇa-suvarṇa-haraṇaṃ guru-dāra-gamanam iti mahā-pātakāni || Vi_35.1 ||

tat-saṃyogaś ca || Vi_35.2 ||

saṃvatsareṇa patati patitena sahā8caran || Vi_35.3 ||

eka-yāna-bhojanā1śana-śayanaiḥ || Vi_35.4 ||

yauna-srauva-mukhyaiḥ saṃbandhais tu sadya eva || Vi_35.5 ||

aśvamedhena śuddhyeyur $ mahāpātakinas tv ime &
pṛthivyāṃ sarva-tīrthānāṃ % tathā2nusaraṇena ca // Vi_35.6 //



-----Vi_36

yāga-sthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cā7ntar-vatnyāś cā7tri-gotrāyāś cā7vijñātasya garbhasya śaraṇā3gatasya ca ghātanaṃ brahma-hatyā-samānī7ti || Vi_36.1 ||

kauṭa-sākṣyaṃ suhṛd-vadha ity etau surā-pāna-samau || Vi_36.2 ||

brāhmaṇasya bhūmy-apaharaṇaṃ nikṣepā1paharaṇaṃ suvarṇa-steya-samam || Vi_36.3 ||

pitṛvya-mātāmaha-mātula-śvaśura-nṛpa-patny-abhigamanaṃ guru-dāra-gamana-samam || Vi_36.4 ||

pitṛ-ṣvasṛ-mātṛ-ṣvasṛ-svasṛ-gamanam ca || Vi_36.5 ||

śrotriya-rtvig-upādhyāya-mitra-patny-abhigamanaṃ ca || Vi_36.6 ||

svasuḥ sakhyāḥ sa-gotrāya uttama-varṇāyāḥ kumāryā antya-jāyā rajasvalāyāḥ śaraṇā3gatāyāḥ *pravrajitāyā nikṣiptāyāś ca [pravrajitāyāḥ ni-] || Vi_36.7 ||

anupātakinas tv ete $ mahāpātakino yathā &
aśvamedhena śudhyanti % tīrthā1nusaraṇena vā // Vi_36.8 //



-----Vi_37

anṛta-vacanam utkarṣe || Vi_37.1 ||

rāja-gāmi paiśunyam || Vi_37.2 ||

guroś cā7līka-nirbandhaḥ || Vi_37.3 ||

veda-nindā || Vi_37.4 ||

adhītasya ca tyāgaḥ || Vi_37.5 ||

agni-pitṛ-mātṛ-suta-dārāṇāṃ ca || Vi_37.6 ||

abhojyā1nnā1bhakṣya-bhakṣaṇam || Vi_37.7 ||

para-svā1paharaṇam || Vi_37.8 ||

para-dārā2bhigamanam || Vi_37.9 ||

ayājya-yājanam || Vi_37.10 ||

vikarma-jīvanam || Vi_37.11 ||

asat-pratigrahaś ca || Vi_37.12 ||

kṣatra-viṭ-śūdra-go-vadhaḥ || Vi_37.13 ||

avikreya-vikrayaḥ || Vi_37.14 ||

parivittitā2nujena jyeṣṭhasya || Vi_37.15 ||

parivedanam || Vi_37.16 ||

tasya ca kanyā-dānam || Vi_37.17 ||

yājanaṃ ca || Vi_37.18 ||

vrātya-tā || Vi_37.19 ||

bhṛtakā1dhyāpanam || Vi_37.20 ||

bhṛtakāc cā7dhyayanā3dānam || Vi_37.21 ||

sarvā3kareṣv adhīkāraḥ || Vi_37.22 ||

mahā-yantra-pravartanam || Vi_37.23 ||

druma-gulma-vallī-latau2ṣadhīnāṃ hiṃsā || Vi_37.24 ||

stryā jīvanam || Vi_37.25 ||

abhicāra-bala-karmasu ca pravṛttiḥ || Vi_37.26 ||

ātmā1rthe kriyā4rambhaḥ || Vi_37.27 ||
anāhitā1gni-tā || Vi_37.28 ||

deva-rṣi-pitṛ-ṛṇānām anapakriyā || Vi_37.29 ||

asat-śāstrā1bhigamanam || Vi_37.30 ||

nāstika-tā || Vi_37.31 ||

kuśīlavatā || Vi_37.32 ||

madya-pa-strī-niṣevaṇam || Vi_37.33 ||

ity upapātakāni || Vi_37.34 ||

upapātakinas tv ete $ kuryuś cāndrāyaṇaṃ narāḥ &
parākaṃ ca tathā kuryur % yajeyur go-savena vā // Vi_37.36 //



-----Vi_38

brāhmaṇasya rujaḥ karaṇam || Vi_38.1 ||

aghreya-madyayor ghrātiḥ || Vi_38.2 ||

jaihmyam || Vi_38.3 ||

paśuṣu maithunā3caraṇam || Vi_38.4 ||
puṃsi ca || Vi_38.5 ||

iti jāti-bhraṃśa-karāṇi || Vi_38.6 ||

jāti-bhraṃśa-karaṃ karma $ kṛtvā9nyatamam icchayā &
caret sāṃtapanaṃ kṛcchraṃ % prājāpatyam anicchayā // Vi_38.7 //



-----Vi_39

grāmyā1raṇyānāṃ paśūnāṃ hiṃsā saṃkarī-karaṇam || Vi_39.1 ||

saṃkarī-karaṇaṃ kṛtvā $ māsam aśnīta yāvakam &
kṛcchrā1tikṛcchram atha vā % prāyaścittaṃ tu kārayet // Vi_39.2 //



-----Vi_40

ninditebhyo ghanā3dānaṃ vāṇijyaṃ kusīda-jīvanam asatya-bhāṣaṇaṃ śūdra-sevanam ity apātrī-karaṇam || Vi_40.1 ||

apātrī-karaṇaṃ kṛtvā $ tapta-kṛcchreṇa śudhyati &
śīta-kṛcchreṇa vā bhūyo % mahā-sāṃtapanena vā // Vi_40.2 //



-----Vi_41

pakṣiṇāṃ jala-carāṇāṃ jala-jānāṃ ca ghātanam || Vi_41.1 ||

krimi-kīṭānāṃ ca || Vi_41.2 ||

madhyā1nugata-bhojanam || Vi_41.3 ||

iti malā3vahāni || Vi_41.4 ||

malinī-karaṇīyeṣu $ tapta-kṛcchraṃ viśodhanam &
kṛcchrā1ti-kṛcchram atha vā % prāyaścittaṃ viśodhanam // Vi_41.5 //



-----Vi_42

yad anuktaṃ tat prakīrṇakam || Vi_42.1 ||

prakīrṇa-pātake jñātvā $ gurutvam atha lāghavam &
prāyaścittaṃ budhaḥ kuryād % brāhmaṇā1numato yathā // Vi_42.2 //



-----Vi_43

atha narakāḥ || Vi_43.1 ||

tāmisram || Vi_43.2 ||

andha-tāmisram || Vi_43.3 ||

rauravam || Vi_43.4 ||

mahā-rauravam || Vi_43.5 ||

kāla-sūtram || Vi_43.6 ||

mahā-narakam || Vi_43.7 ||

saṃjīvanam || Vi_43.8 ||

avīci || Vi_43.9 ||

tapanam || Vi_43.10 ||

saṃpratāpanam || Vi_43.11 ||

saṃghātakam || Vi_43.12 ||

kākolam || Vi_43.13 ||

kuḍmalam || Vi_43.14 ||

pūti-mṛttikam || Vi_43.15 ||

loha-śaṅkuḥ || Vi_43.16 ||

ṛbīsam || Vi_43.17 ||

viṣama-panthāḥ || Vi_43.18 ||

kaṇṭaka-śālmaliḥ || Vi_43.19 ||

dīpa-nadī || Vi_43.20 ||

asi-patra-vanam || Vi_43.21 ||

loha-cārakam iti || Vi_43.22 ||

eteṣv akṛta-prāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante || Vi_43.23 ||

mahāpātakino manv-antaram || Vi_43.24 ||

anupātakinaś ca || Vi_43.25 ||

upapātakinaś catur-yugam || Vi_43.26 ||
kṛta-saṃkarī-karaṇāś ca saṃvatsara-sahasram || Vi_43.27 ||

kṛta-jāti-bhraṃśa-karaṇāś ca || Vi_43.28 ||

kṛtā1pātrī-karaṇāś ca || Vi_43.29 ||

kṛta-malinī-karaṇāś ca || Vi_43.30 ||

prakīrṇa-pātakinaś ca bahūn varṣa-pūgān || Vi_43.31 ||

kṛta-pātakinaḥ pāpāḥ $ prāṇa-tyāgād anantaram &
yāmyaṃ panthānam āsādya % duḥkham aśnanti dāruṇam // Vi_43.32 //

yamasya puruṣair ghoraiḥ $ kṛṣyamāṇā yatas tataḥ &
sa-kṛcchreṇā7nukāreṇa % nīyamānāś ca te yathā // Vi_43.33 //

śvabhiḥ śṛgālaiḥ kravyā3daiḥ $ kāka-kaṅka-bakā3dibhiḥ &
agni-tuṇḍair bhakṣyamāṇā % bhujaṅgair vṛścikais tathā // Vi_43.34 //

agninā dahyamānāś ca $ tudyamānāś ca kaṇṭakaiḥ &
krakacaiḥ pāṭyamānāś ca % pīḍyamānāś ca tṛṣṇayā // Vi_43.35 //

kṣudhayā vyathamānāś ca $ ghorair vyāghra-gaṇais tathā &
pūya-śoṇita-gandhena % mūrchamānāḥ pade pade // Vi_43.36 //

parā1nna-pānaṃ lipsantas $ tādyamānāś ca kiṃkaraiḥ &
kāka-kaṅka-bakā3dīnāṃ % bhīmānāṃ sadṛśā3nanaiḥ // Vi_43.37 //

kva-cit tailena kvāthyante $ tāḍyante musalaiḥ kva-cit &
āyasīṣu ca vaṭyante % śilāsu ca tathā kva-cit // Vi_43.38 //

kva-cid vāntam athā7śnanti $ kva-cit pūyam asṛk kva-cit &
kva-cid viṣṭhāṃ kva-cin māṃsaṃ % pūya-gandhi su-dāruṇam // Vi_43.39 //

andhakāreṣu tiṣṭhanti $ dāruṇeṣu tathā kva-cit &
krimibhir bhakṣyamāṇāś ca % vahni-tuṇḍaiḥ su-dāruṇaiḥ // Vi_43.40 //

kva-cic chītena bādhyante $ kva-cit cā7medhya-madhya-gāḥ &
parasparam athā7śnanti % kva-cit pretāḥ su-dāruṇāḥ // Vi_43.41 //

kva-cid bhūtena tāḍyante $ lambamānās tathā kva-cit &
kva-cit kṣipyanti bānau1ghair % utkṛtyante tathā kva-cit // Vi_43.42 //

kaṇṭeṣu datta-pādāś ca $ bhujaṅgā3bhoga-veṣṭitāḥ &
pīḍyamānās tathā yantraiḥ % kṛṣyamāṇāś ca jānubhiḥ // Vi_43.43 //

bhagna-pṛṣṭha-śiro-grīvāḥ $ sūcī-kaṇṭhāḥ su-dāruṇāḥ &
kūṭā1gāra-pramāṇaiś ca % śarīrair yātanā1kṣamaiḥ // Vi_43.44 //

evaṃ pātakinaḥ pāpam $ anubhūya su-duḥkhitāḥ &
tiryag-yonau prapadyante % duḥkhāni vividhāni ca // Vi_43.45 //



-----Vi_44

atha pāpā3tmanāṃ narakeṣv anubhūta-duḥkhānāṃ tiryag-yonayo bhavanti || Vi_44.1 ||

atipātakināṃ paryāyeṇa sarvāḥ sthāvara-yonayaḥ || Vi_44.2 ||

mahāpātakināṃ ca krimi-yonayaḥ || Vi_44.3 ||

anupātakināṃ pakṣi-yonayaḥ || Vi_44.4 ||

upapātakināṃ jalaja-yonayaḥ || Vi_44.5 ||

kṛta-jāti-bhraṃśa-karāṇāṃ jala-cara-yonayaḥ || Vi_44.6 ||

kṛta-saṃkarī-karaṇa-karmaṇāṃ mṛga-yonayaḥ || Vi_44.7 ||

kṛtā1pātrī-karaṇa-karmaṇāṃ paśu-yonayaḥ || Vi_44.8 ||

kṛta-malinī-karaṇa-karmaṇāṃ manuṣyeṣv aspṛśya-yonayaḥ || Vi_44.9 ||

prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravyā1dā bhavanti || Vi_44.10 ||

abhojyā1nnā1-bhakṣyā3śī krimiḥ || Vi_44.11 ||

stenaḥ śyenaḥ || Vi_44.12 ||

prakṛṣṭa-vartmā1pahārī bileśayaḥ || Vi_44.13 ||

ākhur dhānya-hārī || Vi_44.14 ||

haṃsaḥ kāṃsyā1pahārī || Vi_44.15 ||

jala-hṛj jalā1bhiplavaḥ || Vi_44.16 ||

madhu daṃśaḥ || Vi_44.17 ||

payaḥ kākaḥ || Vi_44.18 ||

rasaṃ śvā || Vi_44.19 ||

ghṛtaṃ nakulaḥ || Vi_44.20 ||

māṃsaṃ gṛdhraḥ || Vi_44.21 ||

vasāṃ madguḥ || Vi_44.22 ||

tailaṃ taila-pāyikaḥ || Vi_44.23 ||

lavaṇaṃ cīvi-vāk || Vi_44.24 ||

dadhi balākā || Vi_44.25 ||

kauśeyaṃ hṛtvā bhavati tittiriḥ || Vi_44.26 ||

kṣaumaṃ darduraḥ || Vi_44.27 ||

kārpāsa-tāntavaṃ krauñcaḥ || Vi_44.28 ||

godhā gām || Vi_44.29 ||

vālgudo guḍam || Vi_44.30 ||

chuchundarir gandhān || Vi_44.31 ||

patra-śākaṃ barhī || Vi_44.32 ||

kṛtā1nnaṃ sedhā || Vi_44.33 ||

akṛtā1nnaṃ śalyakaḥ || Vi_44.34 ||

agniṃ bakaḥ || Vi_44.35 ||

gṛha-kāry upaskaram || Vi_44.36 ||

rakta-vāsāṃsi jīva-jīvakaḥ || Vi_44.37 ||

gajaṃ kūrmaḥ || Vi_44.38 ||

aśvaṃ vyāghraḥ || Vi_44.39 ||

phalaṃ puṣpaṃ vā markaṭaḥ || Vi_44.40 ||

ṛkṣaḥ striyam || Vi_44.41 ||

yānam uṣṭraḥ || Vi_44.42 ||

paśūn gṛdhraḥ || Vi_44.43 ||

yad vā tad vā para-dravyam $ apahṛtya balān naraḥ &
avaśyam yāti tiryak-tvaṃ % jagdhvā cai7vā7hutaṃ haviḥ // Vi_44.44 //

striyo 'py etena kalpena $ hṛtvā doṣam avāpnuyuḥ &
eteṣām eva jantūnāṃ % bhāryā-tvam upayānti tāḥ // Vi_44.45 //



-----Vi_45

narakā1bhibhūta-duḥkhānāṃ tiryak-tvam uttīrṇānāṃ mānuṣyeṣu lakṣaṇāni bhavanti || Vi_45.1 ||

kuṣṭhy atipātakī || Vi_45.2 ||

brahma-hā yakṣmī || Vi_45.3 ||

surā-paḥ śyāva-dantakaḥ || Vi_45.4 ||

suvarṇa-hārī kunakhī || Vi_45.5 ||

guru-tarlpa-go duś-carmā || Vi_45.6 ||

pūti-nāsaḥ piśunaḥ || Vi_45.7 ||

pūti-vaktraḥ sūcakaḥ || Vi_45.8 ||

dhānya-coro 'ṅga-hīnaḥ || Vi_45.9 ||

miśra-coro 'tiriktā1ṅgaḥ || Vi_45.10 ||

annā1pahārakas tv āmayāvī || Vi_45.11 ||

vāg-apahārako mūkaḥ || Vi_45.12 ||

vastrā1pahārakaḥ śvitrī || Vi_45.13 ||

aśvā1pahārakaḥ paṅguḥ || Vi_45.14 ||

deva-brāhmaṇā3krośako mūkaḥ || Vi_45.15 ||

lola-jihvo garadaḥ || Vi_45.16 ||

unmatto 'gni-daḥ || Vi_45.17 ||

guroḥ pratikūlo 'pasmārī || Vi_45.18 ||

go-ghnas tv andhaḥ || Vi_45.19 ||

dīpā1pahārakaś ca || Vi_45.20 ||

kāṇaś ca dīpa-nirvāpakaḥ || Vi_45.21 ||

trapu-cāmara-sīsaka-vikrayī rajakaḥ || Vi_45.22 ||

eka-śapha-vikrayī mṛga-vyādhaḥ || Vi_45.23 ||

kuṇḍā3śī bhagāsyaḥ || Vi_45.24 ||

ghāṇṭikaḥ stenaḥ || Vi_45.25 ||

vārdhuṣiko bhrāmarī || Vi_45.26 ||

mṛṣṭā3śy ekākī vāta-gulmī || Vi_45.27 ||

samaya-bhettā khalvāṭaḥ || Vi_45.28 ||

ślīpady avakīrṇī || Vi_45.29 ||

para-vṛtti-ghno daridraḥ || Vi_45.30 ||

para-pīḍā-karo dīrgha-rogī || Vi_45.31 ||

evaṃ karma-viśeṣeṇa $ jāyante lakṣaṇā1nvitāḥ &
rogā1nvitās tathā9ndhāś ca % kubja-khañjai1ka-locanāḥ // Vi_45.32 //

vāmanā badhirā mūkā $ dur-balāś ca tathā9pare &
tasmāt sarva-prayatnena % prāyaścittaṃ samācaret // Vi_45.33 //



-----Vi_46

atha kṛcchrāṇi bhavanti || Vi_46.1 ||

try-ahaṃ nā7śnīyāt || Vi_46.2 ||

pratyahaṃ ca tri-ṣavaṇaṃ snānam ācaret || Vi_46.3 ||

triḥ pratisnānam apsu majjanam || Vi_46.4 ||

magnas trir aghamarṣaṇaṃ japet || Vi_46.5 ||

divā sthitas tiṣṭhet || Vi_46.6 ||

rātrāv āsīnaḥ || Vi_46.7 ||

karmaṇo 'nte payasvinīṃ dadyāt || Vi_46.8 ||

ity aghmarṣaṇam || Vi_46.9 ||

try-ahaṃ sāyaṃ try-ahaṃ prātas try-aham ayācitam aśnīyāt | eṣa prājāpatyaḥ || Vi_46.10 ||

try-aham uṣṇāḥ pibed apas try-aham uṣṇaṃ ghṛtaṃ try-aham uṣṇaṃ payas try-ahaṃ ca nā7śnīyād eṣa tapta-kṛcchraḥ || Vi_46.11 ||

etair eva śītaiḥ śīta-kṛcchraḥ || Vi_46.12 ||

kṛcchrā1tikṛcchraḥ payasā divasai1kaviṃśati-kṣapaṇam || Vi_46.13 ||

udaka-saktūnāṃ māsā1bhyavahāreṇo7daka-kṛcchraḥ || Vi_46.14 ||

bisā1bhyavahāreṇa mūla-kṛcchraḥ || Vi_46.15 ||

bilvā1bhyavahāreṇa śrī-phala-kṛcchraḥ || Vi_46.16 ||

padmā1kṣair vā || Vi_46.17 ||

nir-āhārasya dvādaśā1hena parākaḥ || Vi_46.18 ||

go-mūtraṃ go-mayaṃ kṣīraṃ dadhi sarpiḥ kuśo1dakāny eka-divasam aśnīyāt | dvitīyam upavaset | etat sāṃtapanam || Vi_46.19 ||

go-mūtrā3dibhiḥ pratyaham abhyastair mahā-sāṃtapanam || Vi_46.20 ||

try-ahā1bhyastaiś cā7tisāṃtapanam || Vi_46.21 ||

piṇyākā3cāma-takro1daka-saktūnām upavāsā1ntarito 'bhyavahāras tulā-puruṣaḥ || Vi_46.22 ||

kuśa-palāśo1dumbara-padma-śaṅkhapuṣpī-vaṭa-brāhmī-suvarcalā-patraiḥ kvathitasyā7mbhasaḥ pratyekaṃ pānena parṇa-kṛcchraḥ || Vi_46.23 ||

kṛcchrāṇy etāni sarvāṇi $ kurvīta kṛta-vāpanaḥ &
nityaṃ triṣavaṇa-snāyī % adhaḥ-śāyī jite1ndriyaḥ // Vi_46.24 //

strī-śūdra-patitānāṃ ca $ varjayec cā7tibhāṣaṇam &
pavitrāṇi japen nityaṃ % juhuyāc cai7va śaktitaḥ // Vi_46.25 //



-----Vi_47

atha cāndrāyaṇam || Vi_47.1 ||

grāsān avikārān aśnīyāt || Vi_47.2 ||

tāṃś candra-kalā2bhivṛddhau vardhayet, hānau hrāsayet, amāvāsyāyāṃ nā7śnīyāt | eṣa cāndrāyaṇo yava-madhyaḥ || Vi_47.3 ||

pipīlikā-madhyo vā || Vi_47.4 ||

yasyā7māvāsyā madhye bhavati sa pipīlikā-madhyaḥ || Vi_47.5 ||

yasya paurṇamāsī sa yava-madhyaḥ || Vi_47.6 ||

aṣṭau grāsān prati-divasaṃ māsam aśnīyāt sa yati-cāndrāyaṇaḥ || Vi_47.7 ||

sāyaṃ prātaś caturaś caturaḥ sa śiśu-cāndrāyaṇaḥ || Vi_47.8 ||

yathā kathaṃ-cit ṣaṣṭyo0nāṃ triśatīṃ māsenā7śnīyāt sa sāmānya-cāndrāyaṇaḥ || Vi_47.9 ||

vratam etat purā bhūmi $ kṛtvā sapta-rṣayo 'malāḥ &
prāptavantaḥ paraṃ sthānaṃ % brahmā rudras tathai9va ca // Vi_47.10 //



-----Vi_48

atha karmabhir ātma-kṛtair gurum ātmānaṃ manyetā8tmā1rthe prasṛti-yāvakaṃ śrapayet || Vi_48.1 ||

na tato 'gnau juhuyāt || Vi_48.2 ||

na cā7tra bali-karma || Vi_48.3 ||

aśṛtaṃ śrapyamāṇaṃ śṛtaṃ cā7bhimantrayet || Vi_48.4 ||

śrapyamāṇe rakṣāṃ kuryāt || Vi_48.5 ||

brahmā devānāṃ padavīḥ kavīnām $ ṛṣir viprāṇāṃ mahiṣo mṛgāṇām &
śyeno gṛdhrāṇāṃ sva-dhitir vanānāṃ % somaḥ pavitram atyeti rebhan // Vi_48.6 //

iti darbhān badhnāti || Vi_48.6 ||

śṛtaṃ ca tam aśnīyāt pātre niṣicya || Vi_48.7 ||

ye devā mano-jātā mono-juṣaḥ su-dakṣā dakṣa-pitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhe9ty ātmani juhuyāt || Vi_48.8 ||

athā8cā1nto nābhim ālabheta || Vi_48.9 ||

snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ, tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtāṃ ṛtāvṛdha iti || Vi_48.10 ||

tri-rātraṃ medhā1rthī || Vi_48.11 ||

ṣaḍ-rātraṃ pāpa-kṛt || Vi_48.12 ||

sapta-rātraṃ pītvā mahā-pātakinām anyatamaṃ punāti || Vi_48.13 ||

dvādaśa-rātreṇa pūrva-puruṣa-kṛtam api pāpaṃ nirdahati || Vi_48.14 ||

māsaṃ pītvā sarva-pāpāni || Vi_48.15 ||

go-nihāra-muktānāṃ yavānām ekaviṃśati-rātraṃ ca || Vi_48.16 ||

yavo 'si dhānya-rājo 'si $ vāruṇo madhu-saṃyutaḥ &
nirṇodaḥ sarva-pāpānāṃ % pavitram ṛṣibhir dhṛtam // Vi_48.17 //

ghṛtaṃ yavā madhu yavā $ āpo vā amṛtaṃ yavāḥ &
sarve punīta me pāpaṃ % yan me kiṃ-cana duṣkṛtam // Vi_48.18 //

vācā kṛtaṃ karma-kṛtaṃ $ manasā dur-vicintitam &
alakṣmīṃ kāla-karṇīṃ ca % nāśayadhvaṃ yavā mama // Vi_48.19 //

śva-sūkarā1valīḍhaṃ ca $ ucchiṣṭo1pahataṃ ca yat &
mātā-pitror aśuśrūṣāṃ % tat punīdhvaṃ yavā mama // Vi_48.20 //

gaṇā1nnaṃ gaṇikā2nnaṃ ca $ śūdrā1nnaṃ śrāddha-sūtakam &
caurasyā7nnaṃ nava-śrāddhaṃ % punīdhvaṃ ca yavā mama // Vi_48.21 //

bāla-dhūrtam adharmaṃ ca $ rāja-dvāra-kṛtaṃ ca yat &
suvarṇa-stainyam avrātyam % ayājyasya ca yājanam \
brāhmaṇānāṃ parīvādaṃ # punīdhvaṃ ca yavā mama // Vi_48.22 //



-----Vi_49

mārgaśīrṣa-śuklai1kādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrī-vāsudevam arcayet || Vi_49.1 ||

puṣpa-dhūpā1nulepana-dīpa-naivedyaiḥ vahni-brāhmaṇa-tarpaṇaiś ca || Vi_49.2 ||

vratam etat saṃvatsaraṃ kṛtvā pāpebhyaḥ pūto bhavati || Vi_49.3 ||

yāvaj jīvaṃ kṛtvā śveta-dvīpam āpnoti || Vi_49.4 ||

ubhaya-pakṣa-dvādaśīṣv evaṃ saṃvatsareṇa svarga-lokam āpnoti || Vi_49.5 ||

yāvaj jīvaṃ kṛtvā viṣṇu-lokam || Vi_49.6 ||

evam eva pañcadaśīṣv api || Vi_49.7 ||

brahma-bhūtam amāvāsyāṃ $ paurṇamāsyāṃ tathai9va ca &
yoga-bhūtaṃ paricaran % keśavaṃ mahad āpnuyāt // Vi_49.8 //

dṛśyete sahitau yasyāṃ $ divi candra-bṛhaspatī &
paurṇamāsī tu mahatī % proktā saṃvatsare tu sā // Vi_49.9 //

tasyāṃ dāno1pavāsā3dyam $ akṣayaṃ parikīrtitam &
tathai9va dvādaśī śuklā % yā syāc chravaṇa-saṃyutā // Vi_49.10 //



-----Vi_50

vane parṇa-kuṭīṃ kṛtvā vaset || Vi_50.1 ||

tri-ṣavaṇaṃ snāyāt || Vi_50.2 ||

sva-karma cā8cakṣāṇo grāme grāme bhaikṣyam ācaret || Vi_50.3 ||

tṛṇa-śāyī ca syāt || Vi_50.4 ||

etan mahā-vratam || Vi_50.5 ||

brāhmaṇaṃ hatvā dvādaśa-saṃvatsaraṃ kuryāt || Vi_50.6 ||

yāga-sthaṃ kṣatriyaṃ vaiśyaṃ vā || Vi_50.7 ||

gurviṇīṃ rajasvalāṃ vā || Vi_50.8 ||

atri-gotrāṃ vā nārīm || Vi_50.9 ||

mitraṃ vā || Vi_50.10 ||

nṛpati-vadhe mahā-vratam eva dvi-guṇaṃ kuryāt || Vi_50.11 ||

pādo3naṃ kṣatriya-vadhe || Vi_50.12 ||

ardhaṃ vaiśya-vadhe || Vi_50.13 ||

tad-ardhaṃ śūdra-vadhe || Vi_50.14 ||

sarveṣu śava-śiro-dhvajī syāt || Vi_50.15 ||

māsam ekaṃ kṛta-vāpano gavām anugamanaṃ kuryāt || Vi_50.16 ||

tāsv āsīnāsv āsīta || Vi_50.17 ||

sthitāsu sthitaś ca syāt || Vi_50.18 ||

sannāṃ co7ddharet || Vi_50.19 ||

bhayebhyaś ca rakṣet || Vi_50.20 ||

tāsāṃ śītā3di-trāṇam akṛtvā nā8tmanaḥ kuryāt || Vi_50.21 ||

go-mūtreṇa snāyāt || Vi_50.22 ||

go-rasaiś ca varteta || Vi_50.23 ||

etad go-vrataṃ go-vadhe kuryāt || Vi_50.24 ||

gajaṃ hatvā pañca nīla-vṛṣabhān dadyāt || Vi_50.25 ||

turagaṃ vāsaḥ || Vi_50.26 ||

eka-hāyanam anaḍvāhaṃ khara-vadhe || Vi_50.27 ||

meṣā1ja-vadhe ca || Vi_50.28 ||

suvarṇa-kṛṣṇalam uṣṭra-vadhe || Vi_50.29 ||

śvānaṃ hatvā tri-rātram upavaset || Vi_50.30 ||

hatvā mūṣaka-mārjāra-nakula-maṇḍūka-ḍuṇḍubhā1jagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā loha-daṇḍaṃ dakṣiṇāṃ dadyāt || Vi_50.31 ||

godho2lūka-kāka-jhaṣa-vadhe tri-rātram upavaset || Vi_50.32 ||

haṃsa-baka-balākā-madgu-vānara-śyena-bhāsa-cakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt || Vi_50.33 ||

sarpaṃ hatvā9bhrīṃ kārṣṇā1yasīṃ dadyāt || Vi_50.34 ||

ṣaṇḍhaṃ hatvā palāla-bhārakam || Vi_50.35 ||

varāhaṃ hatvā ghṛta-kumbham || Vi_50.36 ||

tittiriṃ tila-droṇam || Vi_50.37 ||

śukaṃ dvi-hāyana-vatsam || Vi_50.38 ||

krauñcaṃ tri-hāyanam || Vi_50.39 ||

kravyā1da-mṛga-vadhe payasvinīṃ gāṃ dadyāt || Vi_50.40 ||

akravyā1da-mṛga-vadhe vatsatarīm || Vi_50.41 ||

anukta-mṛga-vadhe tri-rātraṃ payasā varteta || Vi_50.42 ||

pakṣi-vadhe naktā3śī syāt || Vi_50.43 ||

rūpya-māṣaṃ vā dadyāt || Vi_50.44 ||

hatvā jala-caram upavaset || Vi_50.45 ||

asthan-vatāṃ tu sattvānāṃ $ sahasrasya pramāpaṇe &
pūrṇe cā7nasy anasthnāṃ tu % śūdra-hatyā-vrataṃ caret // Vi_50.46 //

kiṃ-cid eva tu viprāya $ dadyād asthi-matāṃ vadhe &
an-ashthnāṃ cai7va hiṃsāyāṃ % prāṇā3yāmena śudhyati // Vi_50.47 //

phala-dānāṃ tu vṛkṣāṇāṃ $ chedane japyam ṛk-śatam &
gulma-vallī-latānāṃ ca % puṣpitānāṃ ca vīrudhām // Vi_50.48 //

annā1dya-jānāṃ sattvānāṃ $ rasa-jānāṃ ca sarvaśaḥ &
phala-puṣpo1dbhavānāṃ ca % ghṛta-prāśo viśodhanam // Vi_50.49 //

kṛṣṭa-jānām oṣadhīnāṃ $ jātānāṃ ca svayaṃ vane &
vṛthā-lambhe 'nugacched gāṃ % dinam ekam payo-vrataḥ // Vi_50.50 //



-----Vi_51

surā-paḥ sarva-karma-varjitaḥ kaṇān varṣam aśnīyāt || Vi_51.1 ||

malānāṃ madyānāṃ cā7nyatamasya prāśane cāndrāyaṇaṃ kuryāt || Vi_51.2 ||

laśuna-palāṇḍu-gṛñjanai1tad-gandhi-viḍvarāha-grāma-kukkuṭa-vānara-go-māṃsa-bhakṣaṇe ca || Vi_51.3 ||

sarveṣv eteṣu dvijānāṃ prāyaścittā1nte bhūyaḥ saṃskāraṃ kuryāt || Vi_51.4 ||

vapana-mekhalā-daṇḍa-bhaikṣya-caryā-vratāni punaḥ-saṃskāra-karmaṇi varjanīyāni || Vi_51.5 ||

śaśaka-śalyaka-godhā-khaḍga-kūrma-varjaṃ pañca-nakha-māṃsā1śane sapta-rātram upavaset || Vi_51.6 ||

gaṇa-gaṇikā-stena-gāyanā1nnāni bhuktvā sapta-rātraṃ payasā varteta || Vi_51.7 ||

takṣakā1nnaṃ carma-kartuś ca || Vi_51.8 ||

vārdhuṣika-kadarya-dīkṣita-baddha-nigaḍā1bhiśasta-ṣaṇḍhānāṃ ca || Vi_51.9 ||

puṃścalī-dāmbhika-cikitsaka-lubdhaka-krūro1gro1cchiṣṭa-bhojināṃ ca || Vi_51.10 ||

avīra-strī suvarṇa-kāra-sapatna-patitānāṃ ca || Vi_51.11 ||

piśunā1nṛta-vādi-kṣata-dharmā3tma-rasa-vikrayiṇāṃ ca || Vi_51.12 ||

śailūṣa-tantuvāya-kṛta-ghna-rajakānāṃ ca || Vi_51.13 ||

karma-kāra-niṣāda-raṅgā1vatāri-vaiṇa-śastra-vikrayiṇāṃ ca || Vi_51.14 ||

śva-jīvi-śauṇḍika-tailika-caila-nirṇejakānāṃ ca || Vi_51.15 ||

rajasvalā-saho1papati-veśmānāṃ ca || Vi_51.16 ||

bhrūṇa-ghnā1vekṣitam udakyā-saṃspṛṣṭaṃ patatriṇā2valīḍhaṃ śunā saṃspṛṣṭaṃ gavā3ghrātaṃ ca || Vi_51.17 ||

kāmataḥ padā spṛṣṭam avakṣutam || Vi_51.18 ||

matta-kruddhā3turāṇāṃ ca || Vi_51.19 ||

anarcitaṃ vṛthā māṃsaṃ ca || Vi_51.20 ||

pāṭhīna-rohita-rājīva-siṃha-tuṇḍa-śakula-varjaṃ sarva-matsya-māṃsā1śane tri-rātram upavaset || Vi_51.21 ||

sarva-jala-ja-māṃsā1śane ca || Vi_51.22 ||

āpaḥ surā-bhāṇḍa-sthāḥ pītvā sapta-rātraṃ śaṅkha-puṣpīśṛtaṃ payaḥ pibet || Vi_51.23 ||

madya-bhāṇḍa-sthāś ca pañca-rātram || Vi_51.24 ||

soma-paḥ surā-pasyā8ghrāya gandham udaka-magnas trir aghamarṣaṇaṃ japtvā ghṛta-prāśanam ācaret || Vi_51.25 ||

kharo3ṣṭra-kāka-māṃsā1śane cāndrāyaṇaṃ kuryāt || Vi_51.26 ||

prāśyā1jñātaṃ sūnā-sthaṃ śuṣka-māṃsaṃ ca || Vi_51.27 ||

kravyā1da-mṛga-pakṣi-māṃsā1śane tapta-kṛcchram || Vi_51.28 ||

kalaviṅka-plava-cakravāka-haṃsa-rajju-dāla-sārasa-dātyūha-śuka-sārikā-baka-balākā-kokila-khañjarīṭā1śane tri-rātram upavaset || Vi_51.29 ||

eka-śapho1bhaya-dantā1śane ca || Vi_51.30 ||

tittiri-kapiñjala-lāvaka-vartikā-mayūra-varjaṃ sarva-pakṣi-māṃsā1śane cā7ho-rātram || Vi_51.31 ||

kīṭā1śane dinam ekaṃ brahma-suvarcalāṃ pibet || Vi_51.32 ||

śunāṃ māṃsā1śane ca || Vi_51.33 ||

chatrāka-kavakā1śane sāṃtapanam || Vi_51.34 ||

yava-godhūma-payo-vikāraṃ snehā1ktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyo7pavaset || Vi_51.35 ||

vraścanā1-medhya-prabhavān lohitāṃś ca vṛkṣa-niryāsān || Vi_51.36 ||

śālūka-vṛthā-kṛsara-saṃyāva-pāyasā1pūpa-śaṣkulī-devā1nnāni havīṃṣi ca || Vi_51.37 ||

go-ajā-mahiṣī-varjaṃ sarva-payāṃsi ca || Vi_51.38 ||

anir-daśā1hāni tāny api || Vi_51.39 ||

syandinī-sandhinī-vi-vatsā-kṣīraṃ ca || Vi_51.40 ||

amedhya-bhujaś ca || Vi_51.41 ||

dadhi-varjaṃ kevalāni ca śuktāni || Vi_51.42 ||

brahma-caryā3śramī śrāddha-bhojane tri-rātram upavaset || Vi_51.43 ||

dinam ekaṃ co7dake vaset || Vi_51.44 ||

madhu-māṃsā1śane prājāpatyam || Vi_51.45 ||

biḍāla-kāka-nakulā3khū1cchiṣṭa-bhakṣaṇe brahmasuvarcalāṃ pibet || Vi_51.46 ||

śvo1cchiṣṭā1śane dinam ekam upoṣitaḥ pañca-gavyaṃ pibet || Vi_51.47 ||

pañca-nakhaviṇ-mūtrā1śane sapta-rātram || Vi_51.48 ||
āma-śrāddhā1śane tri-rātraṃ payasā varteta || Vi_51.49 ||

brāhmaṇaḥ śūdro1cchiṣṭā1śane sapta-rātram || Vi_51.50 ||

vaiśyo1cchiṣṭā1śane pañca-rātram || Vi_51.51 ||

rājanyo1cchiṣṭā1śane tri-rātram || Vi_51.52 ||

brāhmaṇo1cchiṣṭā1śane tv ekā1ham || Vi_51.53 ||

rājanyaḥ śūdro1cchiṣṭā3śī pañca-rātram || Vi_51.54 ||

vaiśyo1cchiṣṭā3śī tri-rātram || Vi_51.55 ||

vaiśyaḥ śūdro1cchiṣṭā3śī ca || Vi_51.56 ||

caṇḍālā1nnaṃ bhuktvā tri-rātram upavaset || Vi_51.57 ||

siddhaṃ bhuktvā parākaḥ || Vi_51.58 ||

asaṃskṛtān paśūn mantrair $ nā7dyād vipraḥ kathaṃ-cana &
mantrais tu saṃskṛtān adyāc % chāśvataṃ vidhim āsthitaḥ // Vi_51.59 //

yāvanti paśu-romāṇi $ tāvat kṛtve9ha māraṇam &
vṛthā paśu-ghnaḥ prāpnoti % pretya ce7ha ca niṣkṛtim // Vi_51.60 //

yajñā1rthaṃ paśavaḥ sṛṣṭāḥ $ svayam eva svayaṃbhuvā &
yajño hi bhūtyai sarvasya % tasmād yajñe vadho 'vadhaḥ // Vi_51.61 //

na tādṛśaṃ bhavaty eno $ mṛga-hantur dhanā1rthinaḥ &
yādṛśaṃ bhavati pretya % vṛthā māṃsāni khādataḥ // Vi_51.62 //

oṣadhyaḥ paśavo vṛkṣās $ tiryañcaḥ pakṣiṇas tathā &
yajñā1rthaṃ nidhanam prāptāḥ % prāpnuvanty ucchritīḥ punaḥ // Vi_51.63 //

madhu-parke ca yajñe ca $ pitṛ-daivata-karmaṇi &
atrai7va paśavo hiṃsyā % nā7nyatre7ti kathaṃ-cana // Vi_51.64 //

yajñā1rtheṣu paśūn hiṃsan $ veda-tattvā1rtha-vid dvijaḥ &
ātmānaṃ ca paśūṃś cai7va % gamayaty uttamāṃ gatim // Vi_51.65 //

gṛhe gurāv araṇye vā $ nivasann ātmavān dvijaḥ &
nā7veda-vihitāṃ hiṃsām % āpady api samācaret // Vi_51.66 //

yā veda-vihitā hiṃsā $ niyatā9smiṃś carā1care &
ahiṃsām eva tāṃ vidyād % vedād dharmo hi nirbabhau // Vi_51.67 //

yo 'hiṃsakāni bhūtāni $ hinasty ātma-sukhe1cchayā &
sa jīvaṃś ca mṛtaś cai7va % na kva-cit sukham edhate // Vi_51.68 //

yo bandhana-vadha-kleśān $ prāṇināṃ na cikīrṣati &
sa sarvasya hita-prepsuḥ % sukham atyantam aśnute // Vi_51.69 //

yad dhyāyati yat kurute $ ratiṃ badhnāti yatra ca &
tad evā8pnoty ayatnena % yo hinasti na kiṃ-cana // Vi_51.70 //

nā7kṛtvā prāṇināṃ hiṃsāṃ $ māṃsam utpadyate kva-cit &
na ca prāṇi-vadhaḥ svargyas % tasmān māṃsaṃ vivarjayet // Vi_51.71 //

samutpattiṃ ca māṃsasya $ vadha-bandhau ca dehinām &
prasamīkṣya nivarteta % sarva-māṃsasya bhakṣaṇāt // Vi_51.72 //

na bhakṣayati yo māṃsaṃ $ vidhiṃ hitvā piśāca-vat &
sa loke priyatāṃ yāti % vyādhibhiś ca na pīḍyate // Vi_51.73 //

anumantā viśasitā $ nihantā kraya-vikrayī &
saṃskartā co7pahartā ca % khādakaś ce7ti ghātakāḥ // Vi_51.74 //

sva-māṃsaṃ para-māṃsena $ yo vardhayitum icchati &
an-abhyarcya pitṝn devān % na tato 'nyo 'sty apuṇya-kṛt // Vi_51.75 //

varṣe varṣe 'śvamedhena $ yo yajeta śataṃ samāḥ &
māṃsāni ca na khāded yas % tayoḥ puṇya-phalaṃ samam // Vi_51.76 //

phala-mūlā1śanair divyair $ muny-annānāṃ ca bhojanaiḥ &
na tat phalam avāpnoti % yan māṃsa-parivarjanāt // Vi_51.77 //

māṃ sa bhakṣayitā9mutra $ yasya māṃsam ihā7dmy aham &
etan māṃsasya māṃsa-tvaṃ % pravadanti manīṣiṇaḥ // Vi_51.78 //



-----Vi_52

suvarṇa-steya-kṛd rājñe karmā3cakṣāṇo musalam arpayet || Vi_52.1 ||

vadhāt tyāgād vā prayato bhavati || Vi_52.2 ||

mahā-vrataṃ dvādaśā1bdāni vā kuryāt || Vi_52.3 ||

nikṣepā1pahārī ca || Vi_52.4 ||

dhānya-dhanā1pahārī ca kṛcchram abdam || Vi_52.5 ||

manuṣya-strī-kūpa-kṣetra-vāpīnām apahāre cāndrāyaṇam || Vi_52.6 ||

dravyāṇām alpa-sārāṇāṃ sāṃtapanam || Vi_52.7 ||

bhakṣya-bhojya-yāna-śayyā4sana-puṣpa-mūla-phalānāṃ pañca-gavya-pānam || Vi_52.8 ||

tṛṇa-kāṣṭha-druma-śuṣkā1nna-guḍa-vastra-carmā3miṣāṇāṃ tri-rātram upavaset || Vi_52.9 ||
maṇi-muktā-pravāla-tāmra-rajatā1yaḥ-kāṃsyānāṃ dvādaśā1haṃ kaṇān aśnīyāt || Vi_52.10 ||

kārpāsa-kīṭa-jo3rṇā4dy-apaharaṇe tri-rātraṃ payasā varteta || Vi_52.11 ||

dvi-śaphai1ka-śaphā1paharaṇe dvi-rātram upavaset || Vi_52.12 ||

pakṣi-gandhau1ṣadhi-rajju-vaidalānām apaharaṇe dinam upavaset || Vi_52.13 ||

dattvai9vā7pahṛtaṃ dravyaṃ $ dhanikasyā7py upāyataḥ &
prāyaścittaṃ tataḥ kuryāt % kalmaṣasyā7panuttaye // Vi_52.14 //

yad yat parebhyas tv ādadyāt $ puruṣas tu nir-aṅkuśaḥ &
tena tena vihīnaḥ syād % yatra yatrā7bhijāyate // Vi_52.15 //

jīvitaṃ dharma-kāmau ca $ dhane yasmāt pratiṣṭhitau &
tasmāt sarva-prayatnena % dhana-hiṃsāṃ vivarjayet // Vi_52.16 //

prāṇi-hiṃsā-paro yas tu $ dhana-hiṃsā-paras tathā &
mahad duḥkham avāpnoti % dhana-hiṃsā-paras tayoḥ // Vi_52.17 //



-----Vi_53

athā7gamyā-gamane mahā-vrata-vidhānenā7bdaṃ cīra-vāsā vane prājāpatyaṃ kuryāt || Vi_53.1 ||

para-dāra-gamane ca || Vi_53.2 ||

go-vrataṃ go-gamane ca || Vi_53.3 ||

puṃsy ayonāv ākāśe 'psu divā go-yāne ca sa-vāsāḥ snānam ācaret || Vi_53.4 ||

caṇḍālī-gamane tat-sāmyam āpnuyāt || Vi_53.5 ||

ajñānataś cāndrāyaṇa-dvayaṃ kuryāt || Vi_53.6 ||

paśu-veśyā-gamane ca prājāpatyam || Vi_53.7 ||

sakṛd duṣṭā ca strī yat puruṣasya para-dāre tad-vrataṃ kuryāt || Vi_53.8 ||

yat karoty eka-rātreṇa $ vṛṣalī-sevanād dvijaḥ &
tad bhaikṣya-bhug japan nityaṃ % tribhir varṣair vyapohati // Vi_53.9 //



-----Vi_54

yaḥ pāpā3tmā yena saha saṃyujyate sa tasyai7va prāyaścittaṃ kuryāt || Vi_54.1 ||

mṛta-pañca-nakhāt kūpād atyanto1pahatāc co7dakaṃ pītvā brāhamaṇas tri-rātram upavaset || Vi_54.2 ||

dvy-ahaṃ rājanyaḥ || Vi_54.3 ||

ekā1haṃ vaiśyaḥ || Vi_54.4 ||

śūdro naktam || Vi_54.5 ||

sarve cā7nte vratasya pañca-gavyaṃ pibeyuḥ || Vi_54.6 ||

pañca-gavyaṃ pibec chūdro $ brāhmaṇas tu surāṃ pibet &
ubhau tau narakaṃ yāto % mahā-raurava-saṃjñitam // Vi_54.7 //

parvā1nārogya-varjam ṛtāv avagacchan patnīṃ tri-rātram upavaset || Vi_54.8 ||

kūṭa-sākṣī brahma-hatyā-vrataṃ caret || Vi_54.9 ||

anudaka-mūtra-purīṣa-karaṇe sacailaṃ snānaṃ mahā-vyāhṛti-homaś ca || Vi_54.10 ||

sūryā1bhyudita-nirmuktaḥ sacaila-snātaḥ sāvitry-aṣṭaśatam āvartayet || Vi_54.11 ||

śva-sṛgāla-viḍvarāha-khara-vānara-vāyasa-puṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇā3yāmān kuryāt || Vi_54.12 ||

vedā1gny-utsādī tri-ṣavaṇa-snāyy adhaḥ-śāyī saṃvatsaraṃ sakṛd-bhaikṣyeṇa varteta || Vi_54.13 ||

samutkarṣā1nṛte guroś cā7līka-nirbandhe tad-ākṣepaṇe ca māsaṃ payasā varteta || Vi_54.14 ||

nāstiko nāstika-vṛttiḥ kṛta-ghnaḥ kūṭa-vyavahārī brāhmaṇa-vṛtti-ghnaś cai7te saṃvatsaraṃ bhaikṣyeṇa varteran || Vi_54.15 ||

parivittiḥ parivettā ca yayā ca parividyate dātā yājakaś ca cāndrāyaṇaṃ kuryāt || Vi_54.16 ||

prāṇi-bhū-puṇya-soma-vikrayī tapta-kṛcchram || Vi_54.17 ||

ārdrau1ṣadhi-gandha-puṣpa-phala-mūla-carma-vetra-vidala-tuṣa-kapāla-keśa-bhasmā1sthi-go-rasa-piṇyāka-tila-taila-vikrayī prājāpatyam || Vi_54.18 ||

ślaiṣma-jatu-madhū1cchiṣṭa-śaṅkha-śukti-trapu-sīsa-kṛṣṇa-lohau3dumbara-khaḍga-pātra-vikrayī cāndrāyaṇaṃ kuryāt || Vi_54.19 ||

rakta-vastra-raṅga-ratna-gandha-guḍa-madhu-raso3rṇā-vikrayī tri-rātram upavaset || Vi_54.20 ||

māṃsa-lavaṇa-lākṣā-kṣīra-vikrayī cāndrāyaṇaṃ kuryāt || Vi_54.21 ||

taṃ ca bhūyaś co7panayet || Vi_54.22 ||

uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāma-trayam kuryāt || Vi_54.23 ||

japitvā trīṇi sāvitryāḥ $ sahasrāṇi samāhitaḥ &
māsaṃ go-ṣṭhe payaḥ pītvā % mucyate 'sat-pratigrahāt // Vi_54.24 //

ayājya-yājanaṃ kṛtvā $ pareṣām antya-karma ca &
abhicāram ahīnaṃ ca % tribhiḥ kṛcchrair vyapohati // Vi_54.25 //

yeṣāṃ dvijānāṃ sāvitrī $ nā7nūcyeta yathā-vidhi &
tāṃś cārayitvā trīn kṛcchrān % yathā-vidhy upanāyayet // Vi_54.26 //

prāyaścittaṃ cikīrṣanti $ vikarma-sthās tu ye dvijāḥ &
brāhmaṇyāc ca parityaktās % teṣām apy etad ādiśet // Vi_54.27 //

yad garhitenā7rjayanti $ karmaṇā brāhmaṇā dhanam &
tasyo7tsargeṇa śudhyanti % japyena tapasā tathā // Vi_54.28 //

vedo1ditānāṃ nityānāṃ $ karmaṇāṃ samatikrame &
snātaka-vrata-lope ca % prāyaścittam abhojanam // Vi_54.29 //

avagūrya caret kṛcchram $ atikṛcchraṃ nipātane &
*kṛcchrā1tikṛcchraṃ kurvīta % viprasyo7tpādya śoṇitam [kucchra-] // Vi_54.30 //

enasvibhir nirṇiktair $ nā7rthaṃ kiṃ-cit samācaret &
kṛta-nirṇejanāṃś cai7tān % na jugupseta dharma-vit // Vi_54.31 //

bāla-ghnāṃś ca kṛta-ghnāṃś ca $ viśuddhān api dharmataḥ &
śaraṇā3gata-hantṝṃś ca % strī-hantṝṃś ca na saṃvaset // Vi_54.32 //

aśītir yasya varṣāṇi $ bālo vā9py ūna-ṣoḍaśaḥ &
prāyaścittā1rdham arhanti % striyo rogiṇa eva ca // Vi_54.33 //

an-ukta-niṣkṛtīnāṃ tu $ pāpānām apanuttaye &
śaktiṃ cā7vekṣya pāpaṃ ca % prāyaścittaṃ prakalpyet // Vi_54.34 //



-----Vi_55

atha rahasya-prāyaścittāni bhavanti || Vi_55.1 ||

sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvai9ka-kālaṃ haviṣyā3śī māsena brahma-hā pūto bhavati || Vi_55.2 ||

karmaṇo 'nte payasvinīṃ gāṃ dadyāt || Vi_55.3 ||

vratenā7ghamarṣaṇena ca surā-paḥ pūto bhavati || Vi_55.4 ||

gāyatrī-daśasāhasra-japena suvarṇa-steya-kṛt || Vi_55.5 ||

tri-rātro1poṣitaḥ puruṣa-sūkta-japa-homābhyāṃ guru-talpa-gaḥ || Vi_55.6 ||

yathā9śvamedhaḥ kratu-rāṭ $ sarva-pāpā1panodakaḥ &
tathā9ghamarṣaṇaṃ sūktaṃ % sarva-pāpā1panodakam // Vi_55.7 //

prāṇāyāmaṃ dvijaḥ kuryāt $ sarva-pāpā1panuttaye &
dahyante sarva-pāpāni % prāṇāyāmair dvijasya tu // Vi_55.8 //

sa-vyāhṛtiṃ sa-praṇavāṃ $ gāyatrīṃ śirasā saha &
triḥ paṭhed āyata-prāṇaḥ % prāṇāyāmaḥ sa ucyate // Vi_55.9 //

akāraṃ cā7py u-kāraṃ ca $ ma-kāraṃ ca prajā-patiḥ &
veda-trayān niraduhad % bhūr bhuvaḥ svar itī7ti ca // Vi_55.10 //

tribhya eva tu vedebhyaḥ $ pādaṃ pādam adūduhat &
tad ity ṛco 'syāḥ sāvitryāḥ % parame-ṣṭhī prajāpatiḥ // Vi_55.11 //

etad akṣaram etāṃ ca $ japan vyāhṛti-pūrvikām &
saṃdhyayor vedavid vipro % veda-puṇyena yujyate // Vi_55.12 //

sahasra-kṛtvas tv abhyasya $ bahir etat trikaṃ dvijaḥ &
mahato 'py enaso māsāt % tvace9vā7hir vimucyate // Vi_55.13 //

etat-traya-visaṃyuktaḥ $ kāle ca kriyayā svayā &
vipra-kṣatriya-viḍ-jātir % garhaṇāṃ yāti sādhuṣu // Vi_55.14 //

oṃ-kāra-pūrvikās tisro $ mahā-vyāhṛtayo 'vyayāḥ &
tri-padā cai7va gāyatrī % vijñeyā brāhmaṇo mukham // Vi_55.15 //

yo 'dhīte 'hany ahany etāṃ $ trīṇi varṣāṇy atandritaḥ &
sa brahma param abhyeti % vāyu-bhūtaḥ kha-mūrti-mān // Vi_55.16 //

ekā1kṣaraṃ paraṃ brahma $ prāṇāyāmāḥ paraṃ tapaḥ &
sāvitryās tu paraṃ nā7nyan % maunāt satyaṃ viśiṣyate // Vi_55.17 //

kṣaranti sarvā vaidikyo $ juhoti-yajati-kriyāḥ &
akṣaraṃ tv akṣaraṃ jñeyaṃ % brahmā cai7va prajāpatiḥ // Vi_55.18 //

vidhi-yajñāj japa-yajño $ viśiṣṭo daśabhir guṇaiḥ &
upāṃśuḥ syāc chata-guṇaḥ % sahasro mānasaḥ smṛtaḥ // Vi_55.19 //

ye pākayajñāś catvāro $ vidhi-yajña-samanvitāḥ &
te sarve japa-yajñasya % kalāṃ nā7rhanti ṣoḍaśīm // Vi_55.20 //

japyenai7va tu saṃsidhyed $ brāhmaṇo nā7tra saṃśayaḥ &
kuryād anyan na vā kuryān % maitro brāhmaṇa ucyate // Vi_55.21 //



-----Vi_56

athā7thaḥ sarva-veda-pavitrāṇi bhavanti || Vi_56.1 ||

yeṣāṃ japyaiś ca homaiś ca dvijātayaḥ pāpebhyaḥ pūyante || Vi_56.2 ||

aghamarṣaṇam || Vi_56.3 ||

deva-kṛtam || Vi_56.4 ||

śuddhavatyaḥ || Vi_56.5 ||

taratsamandīyam || Vi_56.6 ||

kūśmāṇḍyaḥ || Vi_56.7 ||

pāvamānyaḥ || Vi_56.8 ||

durgā-sāvitrī || Vi_56.9 ||

atīṣaṅgāḥ || Vi_56.10 ||

pada-stomāḥ || Vi_56.11 ||

samāni vyāhṛtayaḥ || Vi_56.12 ||

bhāruṇḍāṇi || Vi_56.13 ||

candra-sāma || Vi_56.14 ||

puruṣa-vrate sāmanī || Vi_56.15 ||

ab-liṅgam || Vi_56.16 ||

bārhaspatyam || Vi_56.17 ||

go-sūktam || Vi_56.18 ||

aśva-sūktam || Vi_56.19 ||

sāmanī candra-sūkte ca || Vi_56.20 ||

śata-rudriyam || Vi_56.21 ||

atharva-śiraḥ || Vi_56.22 ||

tri-suparṇam || Vi_56.23 ||

mahā-vratam || Vi_56.24 ||

nārāyaṇīyam || Vi_56.25 ||

puruṣa-sūktaṃ ca || Vi_56.26 ||

trīṇy ājya-dohāni rathantaraṃ ca $ agni-vrataṃ vāma-devyaṃ bṛhac ca &
etāni gītāni punāti jantūn % jāti-smaratvaṃ labhate yadī7cchet // Vi_56.27 //



-----Vi_57

atha tyājyāḥ || Vi_57.1 ||

vrātyāḥ || Vi_57.2 ||

patitāḥ || Vi_57.3 ||

tri-puruṣaṃ mātṛtaḥ pitṛtaś cā7śuddhāḥ || Vi_57.4 ||

sarva evā7bhojyāś cā7pratigrāhyāḥ || Vi_57.5 ||

apratigrāhyebhyaś ca pratigraha-prasaṅgaṃ varjayet || Vi_57.6 ||

pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati || Vi_57.7 ||

dravyāṇāṃ vā9vijñāya pratigraha-vidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati || Vi_57.8 ||

pratigraha-samarthaś ca yaḥ pratigrahaṃ varjayet sa dātṛ-lokam avāpnoti || Vi_57.9 ||

edho1daka-mūla-phalā1bhayā3miṣa-madhu-śayyā4sana-gṛha-puṣpa-dadhi-śākaṃś cā7bhyudyatān na nirṇudet || Vi_57.10 ||

āhūyā7bhyudyatāṃ bhikṣāṃ $ purastād anucoditām &
grāhyāṃ prajāpatir mene % api duṣkṛta-karmaṇaḥ // Vi_57.11 //

nā7śnanti pitaras tasya $ daśa varṣāṇi pañca ca &
na ca havyaṃ vahaty agnir % yas tām abhyavamanyate // Vi_57.12 //

gurūn bhṛtyān ujjihīrṣur $ arciṣyan pitṛ-devatāḥ &
sarvataḥ pratigṛhṇīyān % na tu tṛpyet svayaṃ tataḥ // Vi_57.13 //

eteṣv api ca kāryeṣu $ samarthas tat-pratigrahe &
nā8dadyāt kulaṭā-ṣaṇḍha- % patitebhyas tathā dviṣaḥ // Vi_57.14 //

guruṣu tv abhyatīteṣu $ vinā vā tair gṛhe vasan &
ātmano vṛttim anvicchan % gṛhṇīyāt sādhutaḥ sadā // Vi_57.15 //

ardhikaḥ kula-mitraṃ ca $ dāsa-gopāla-nāpitāḥ &
ete śūdreṣu bhojyā1nnā % yaś cā8tmānaṃ nivedayet // Vi_57.16 //



-----Vi_58

atha gṛhā3śramiṇas tri-vidho 'rtho bhavati || Vi_58.1 ||

śuklaḥ śabalo 'sitaś ca || Vi_58.2 ||

śuklenā7rthena yad+aurdhva-dehikaṃ karoti tenā7sya deva-tvam āsādayati || Vi_58.3 ||

yac chabalena tan mānuṣyam || Vi_58.4 ||

yat kṛṣṇena tat tiryak-tvam || Vi_58.5 ||

sva-vṛtty-upārjitaṃ sarveṣāṃ śuklam || Vi_58.6 ||

anantara-vṛtty-upāttaṃ śabalam || Vi_58.7 ||

ekā1ntarita-vṛtty-upāttaṃ ca kṛṣṇam || Vi_58.8 ||

kramā3gataṃ prīti-dāyaṃ $ prāptaṃ ca saha bhāryayā &
aviśeṣeṇa sarveṣāṃ % dhanaṃ śuklam udāhṛtam // Vi_58.9 //

utkoca-śulka-saṃprāptam $ avikreyasya vikrayaiḥ &
kṛto1pakārād āptaṃ ca % śabalaṃ samudāhṛtam // Vi_58.10 //

pārśvika-dyūta-cauryā3pta- $ pratirūpaka-sāhasaiḥ &
vyājeno7pārjitaṃ yac ca % tat kṛṣṇaṃ samudāhṛtam // Vi_58.11 //

yathā-vidhena dravyeṇa $ yat kiṃ-cit kurute naraḥ &
tathā-vidham avāpnoti % sa phalaṃ pretya ce7ha ca // Vi_58.12 //



-----Vi_59

gṛhā3śramī vaivāhikā1gnau pākayajñān kuryāt || Vi_59.1 ||

sāyaṃ prātaś cā7gnihotraṃ || Vi_59.2 ||

*devatābhyo juhuyāt [devātābhyo] || Vi_59.3 ||

candrā1rka-saṃnikarṣa-viprakarṣayor darśapūrṇamāsābhyāṃ yajeta || Vi_59.4 ||

pratyayanaṃ paśunā || Vi_59.5 ||

śarad-grīṣmayoś ca āgrayaṇena || Vi_59.6 ||

vrīhi-yavayor vā pāke || Vi_59.7 ||

trai-vārṣikā1bhyadhikān naḥ || Vi_59.8 ||

pratyabdaṃ somena || Vi_59.9 ||

vittā1bhāve iṣṭyā vaiśvānaryā || Vi_59.10 ||

yajñā1rthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret || Vi_59.11 ||

sāyaṃ prātar vaiśvadevaṃ juhuyāt || Vi_59.12 ||

bhikṣāṃ ca bhikṣave dadyāt || Vi_59.13 ||

arcita-bhikṣā-dānena go-dāna-phalam āpnoti || Vi_59.14 ||

bhikṣv-abhāve grāsa-mātraṃ gavāṃ dadyāt || Vi_59.15 ||

vahnau vā prakṣipet || Vi_59.16 ||

bhukte 'py anne vidyamāne na bhikṣukaṃ pratyācakṣīta || Vi_59.17 ||

kaṇḍanī peṣaṇī cullī uda-kumbha upaskara iti pañca sūnā gṛha-sthasya || Vi_59.18 ||

tan-niṣkṛty-arthaṃ ca brahma-deva-bhūta-pitṛ-nara-yajñān kuryāt || Vi_59.19 ||

svā1dhyāyo brahma-yajñaḥ || Vi_59.20 ||

homo daivaḥ || Vi_59.21 ||

pitṛ-tarpaṇaṃ pitryaḥ || Vi_59.22 ||

balir bhautaḥ || Vi_59.23 ||

nṛ-yajñaś cā7tithi-pūjanam || Vi_59.24 ||

devatā2tithi-bhṛtyānāṃ $ pitṝṇām ātmanaś ca yaḥ &
na nirvapati pañcānām % ucchvasan na sa jīvati // Vi_59.25 //

brahma-cārī yatir bhikṣur $ jīvanty ete gṛhā3śramāt &
tasmād abhyāgatān etān % gṛha-stho nā7vamānayet // Vi_59.26 //

gṛha-stha eva yajate $ gṛha-sthas tapyate tapaḥ &
pradadāti gṛha-sthaś ca % tasmāc chreṣṭho gṛhā3śramī // Vi_59.27 //

ṛṣayaḥ pitaro devā $ bhūtāny atithayas tathā &
āśāsate kuḍumbibhyas % tasmāc chreṣṭho gṛhā3śramī // Vi_59.28 //

tri-varga-sevāṃ satatā1nna-dānaṃ $ surā1rcanaṃ brāhmaṇa-pūjanaṃ ca &
svā1dhyāya-sevāṃ pitṛ-tarpaṇaṃ ca % kṛtvā gṛhī śakra-padaṃ prayāti // Vi_59.29 //



-----Vi_60

brāhme muhūrte utthāya mūtra-purīṣo1tsargaṃ kuryāt || Vi_60.1 ||

dakṣiṇā1bhimukho rātrau divā co7daṅ-mukhaḥ saṃdhyayoś ca || Vi_60.2 ||

nā7pracchāditāyāṃ bhūmau || Vi_60.3 ||

na phāla-kṛṣṭāyām || Vi_60.4 ||

na chāyāyām || Vi_60.5 ||

na co8ṣare || Vi_60.6 ||

na śādvale || Vi_60.7 ||

na sa-sattve || Vi_60.8 ||

na garte || Vi_60.9 ||

na valmīke || Vi_60.10 ||

na pathi || Vi_60.11 ||

na rathyāyām || Vi_60.12 ||

na parā3śucau || Vi_60.13 ||

no7dyāne || Vi_60.14 ||

no7dyāno1dka-samīpayoḥ || Vi_60.15 ||

na bhasmani || Vi_60.16 ||

nā7ṅgāre || Vi_60.17 ||

na go-maye || Vi_60.18 ||

na go-vraje || Vi_60.19 ||

nā8kāśe || Vi_60.20 ||

no7dake || Vi_60.21 ||

na praty-anilā1nale1ndv-arka-strī-guru-brāhmaṇānām || Vi_60.22 ||

nai7vā7n-avaguṇṭhita-śirāḥ || Vi_60.23 ||

loṣṭe1ṣṭakā-parimṛṣṭa-gudo gṛhīta-śiśnaś co7tthāyā7dbhir mṛdbhiś co7ddhṛtābhir gandha-lepa-kṣaya-karaṃ śaucaṃ kuryāt || Vi_60.24 ||

ekā liṅge gude tisras $ tathai9katra kare daśa &
ubhayoḥ sapta dātavyā % mṛdas tisras tu pādayoḥ // Vi_60.25 //

etac chaucaṃ gṛha-sthānāṃ $ dvi-guṇaṃ brahma-cāriṇām &
tri-guṇaṃ tu vana-sthānāṃ % yatīnāṃ tu catur-guṇam // Vi_60.26 //



-----Vi_61

atha pālāśaṃ danta-dhāvanaṃ nā7dyāt || Vi_61.1 ||

nai7va śleṣmātakā1riṣṭa-vibhītaka-dhava-dhanvana-jam || Vi_61.2 ||

na ca bandhūka-nirguṇḍī-śigru-tilva-tinduka-jam || Vi_61.3 ||

na ca kovidāra-śamī-pīlu-pippale1ṅguda-guggulu-jam || Vi_61.4 ||

na pāribhadrakā1mlikā-mocaka-śālmalī-śaṇa-jam || Vi_61.5 ||

na madhuram || Vi_61.6 ||

nā8mlam || Vi_61.7 ||

no8rdhva-śuṣkam || Vi_61.8 ||

na suṣiram || Vi_61.9 ||

na pūti-gandhi || Vi_61.10 ||

na picchilam || Vi_61.11 ||

na dakṣiṇā2parā2bhimukhaḥ || Vi_61.12 ||

adyāc co7daṅmukhaḥ prāṅmukho vā || Vi_61.13 ||

vaṭā1sanā1rka-khadira-karañja-badara-sarja-nimbā1rimedā1pāmārga-mālatī-kakubha-bilvānām anyatamam || Vi_61.14 ||

kaṣāyaṃ tiktaṃ kaṭukaṃ ca || Vi_61.15 ||

kanīny-agra-sama-sthaulyaṃ $ sakūrcaṃ dvādaśā1ṅgulam &
prātar-bhūtvā ca yata-vāg % bhakṣayed danta-dhāvanam // Vi_61.16 //

prakṣālya bhaṅktvā taj jahyāc $ chucau deśe prayatnataḥ &
amāvāsyāṃ na cā7śnīyād % danta-kāṣṭhaṃ kadā-cana // Vi_61.17 //



-----Vi_62

atha dvijātīnāṃ kanīnikā-mūle prājāpatyaṃ nāma tīrtham || Vi_62.1 ||

aṅguṣṭha-mūle brāhmam || Vi_62.2 ||

aṅguly-agre daivam || Vi_62.3 ||

tarjanī-mūle pitryam || Vi_62.4 ||

anagny-uṣṇābhir aphenilābhiḥ aśūdrai1ka-karā3varjitābhir akṣārābhir adbhiḥ śucau deśe svā3sīno 'ntar-jānu prāṅ-mukhaś co7daṅ-mukho vā tan-manāḥ su-manāś cā8cāmet || Vi_62.5 ||

brāhmeṇa tīrthena trir ācāmet || Vi_62.6 ||

dviḥ pramṛjyāt || Vi_62.7 ||

khāny adbhir mūrdhānaṃ hṛdayaṃ spṛśet || Vi_62.8 ||

hṛt-kaṇṭha-tālu-gābhiś ca $ yathā-saṃkhyaṃ dvijātayaḥ &
śudhyeran strī ca śūdraś ca % sakṛt spṛṣṭābhir antataḥ // Vi_62.9 //



-----Vi_63

atha yoga-kṣemā1rtham īśvaram abhigacchet || Vi_63.1 ||

nai7ko 'dhvānaṃ prapadyeta || Vi_63.2 ||

nā7dhārmikaiḥ sārdham || Vi_63.3 ||

na vṛṣalaiḥ || Vi_63.4 ||

na dviṣadbhiḥ || Vi_63.5 ||

nā7tipratyūṣasi || Vi_63.6 ||

nā7tisāyam || Vi_63.7 ||

na saṃdhyayoḥ || Vi_63.8 ||

na madhyā1hne || Vi_63.9 ||

na saṃnihita-pānīyam || Vi_63.10 ||

nā7titūrṇam || Vi_63.11 ||

na satataṃ bāla-vyādhitā3rtair vāhanaiḥ || Vi_63.12 ||

na hīnā1ṅgaiḥ || Vi_63.13 ||

na dīnaiḥ || Vi_63.14 ||

na gobhiḥ || Vi_63.15 ||

nā7dāntaiḥ || Vi_63.16 ||

yavaso1dake vāhanānām adattvā ātmanaḥ kṣut-tṛṣṇā1panodanaṃ na kuryāt || Vi_63.17 ||

na catuṣ-patham adhitiṣṭhet || Vi_63.18 ||

na rātrau vṛkṣa-mūle || Vi_63.19 ||

na śūnyā3layam || Vi_63.20 ||

na tṛṇam || Vi_63.21 ||

na paśūnāṃ bandhanā3gāram || Vi_63.22 ||

na keśa-tuṣa-kapālā1sthi-bhasmā1ṅgārān || Vi_63.23 ||

na kārpāsā1sthi || Vi_63.24 ||

catuṣ-pathaṃ prakakṣiṇī-kuryāt || Vi_63.25 ||

devatā2rcāṃ ca || Vi_63.26 ||

prajñātāṃś ca vanasptīn || Vi_63.27 ||

agni-brāhmaṇa-gaṇikā-pūrṇa-kumbhā3darśa-cchatra-dhvaja-patākā-śrīvṛkṣa-vardhamāna-nandyāvartāṃś ca || Vi_63.28 ||

tālavṛnta-cāmarā1śva-gajā1ja-go-dadhi-kṣīra-madhu-siddhārthakāṃś ca || Vi_63.29 ||

vīṇā-candanā3yudhā3rdra-gomaya-phala-puṣpā3rdra-śāka-gorocanā-dūrvā-prarohāṃś ca || Vi_63.30 ||

uṣṇīṣā1laṃkāra-maṇi-kanaka-rajata-vastrā3sana-yānā3miṣāṃś ca || Vi_63.31 ||

bhṛṅgāro1ddhṛto1rvarā-baddhai1ka-paśu-kumārī-mīnāṃś ca dṛṣṭvā prayāyād iti || Vi_63.32 ||

atha matto1nmatta-vyaṅgān dṛṣṭvā nivarteta || Vi_63.33 ||

vānta-virikta-muṇḍa-jaṭila-vāmanāṃś ca || Vi_63.34 ||

kāṣāyi-pravrajita-malināṃś ca || Vi_63.35 ||

taila-guḍa-śuṣka-gomaye1ndhana-tṛṇa-palāśa-bhasmā1ṅgārāṃś ca || Vi_63.36 ||

lavaṇa-klībā3sava-napuṃsaka-kārpāsa-rajju-nigaḍa-mukta-keśāṃś ca || Vi_63.37 ||

vīnā-candanā3rdra-śāko1ṣṇīṣā1laṃkaraṇa-kumārīs tu prasthāna-kāle abhinandayed iti || Vi_63.38 ||

deva-brāhmaṇa-guru-babhru-dīkṣitānāṃ chāyāṃ nā8krāmet || Vi_63.39 ||

niṣṭhyūta-vānta-rudhira-viṇmūtra-snāno1dakāni ca || Vi_63.40 ||

na vatsa-tantrīṃ laṅghayet || Vi_63.41 ||

pravarṣati na dhāvet || Vi_63.42 ||

na vṛthā nadīṃ taret || Vi_63.43 ||

na devatābhyaḥ pitṛbhyaś co7dakam apradāya || Vi_63.44 ||

na bāhubhyām || Vi_63.45 ||

na bhinnayā nāvā || Vi_63.46 ||

na kūlam adhitiṣṭhet || Vi_63.47 ||

na kūpam avalokayet || Vi_63.48 ||

na laṅghayet || Vi_63.49 ||

vṛddha-bhāri-nṛpa-snāta- $ strī-rogi-vara-cakriṇām &
panthā deyā nṛpas tv eṣāṃ % mā9nyaḥ snātaś ca bhū-pateḥ // Vi_63.50 //



-----Vi_64

para-nipāneṣu na snānam ācaret || Vi_64.1 ||

ācaret pañca piṇḍān uddhṛtyā8pas tad āpadi || Vi_64.2 ||

nā7jīrṇe || Vi_64.3 ||

na cā8turaḥ || Vi_64.4 ||
na nagnaḥ || Vi_64.5 ||

na rātrau || Vi_64.6 ||

rāhu-darśana-varjam || Vi_64.7 ||

na saṃdhyayoḥ || Vi_64.8 ||

prātaḥ-snāna-śīlo 'ruṇa-tāmrāṃ prācīm ālokya snāyāt || Vi_64.9 ||

snātaḥ śiro nā7vadhunet || Vi_64.10 ||

nā7ṅgebhyas toyam uddharet || Vi_64.11 ||

na tailavat saṃspṛśet || Vi_64.12 ||

nā7prakṣālitaṃ pūrva-dhṛtaṃ vasanaṃ bibhṛyāt || Vi_64.13 ||

snāta eva so1ṣṇīṣe dhaute vāsasī bibhṛyāt || Vi_64.14 ||

na mlecchā1ntyaja-patitaiḥ saha saṃbhāṣaṇaṃ kuryāt || Vi_64.15 ||

snāyāt prasravaṇa-deva-khāta-saro-vareṣu || Vi_64.16 ||

uddhṛtāt bhūmi-ṣṭham udakaṃ puṇyaṃ, sthāvarāt prasravat, tasmān nā8deyaṃ, tasmād api sādhu-parigṛhītaṃ, sarvata eva gāṅgam || Vi_64.17 ||

mṛt-toyaiḥ kṛta-malā1pakaṛṣo 'psu nimajjyo7paviśyā8po hi ṣṭhe9ti tisṛbhir hiraṇya-varṇe7ti catasṛbhir idam āpaḥ pravahate7ti ca tīrtham abhimantrayet || Vi_64.18 ||

tato 'psu nimagnas trir aghamarṣaṇaṃ japet || Vi_64.19 ||

tad-viṣṇoḥ paramaṃ padam iti vā || Vi_64.20 ||

drupadāṃ sāvitrīṃ ca || Vi_64.21 ||

yuñjate mana ity anuvākaṃ vā || Vi_64.22 ||

puruṣa-sūktaṃ vā || Vi_64.23 ||

snātaś cā8rdra-vāsā deva-pitṛ-tarpaṇam ambhaḥ-stha eva kuryāt || Vi_64.24 ||

parivartita-vāsāś cet tīrtham uttīrya || Vi_64.25 ||

akṛtvā deva-pitṛ-tarpaṇaṃ snāna-śāṭīṃ na pīḍayet || Vi_64.26 ||

snātvā0camya vidhi-vad upaspṛśet || Vi_64.27 ||

puruṣa-sūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt || Vi_64.28 ||

udakā1ñjalīṃś ca || Vi_64.29 ||

ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt || Vi_64.30 ||

tad-anantaraṃ pitryeṇa pitṝṇām || Vi_64.31 ||

tatrā8dau sva-vaṃśyānāṃ tarpaṇaṃ kuryāt || Vi_64.32 ||

tataḥ saṃbandhi-bāndhavānām || Vi_64.33 ||

tataḥ su-hṛdām || Vi_64.34 ||

evaṃ nitya-snāyī syāt || Vi_64.35 ||

snātaś ca pavitrāṇi yathā-śakti japet || Vi_64.36 ||

viśeṣataḥ sāvitrīm || Vi_64.37 ||

puruṣa-sūktaṃ ca || Vi_64.38 ||

nai7tābhyām adhikam asti || Vi_64.39 ||

snāto 'dhikārī bhavati $ daive pitrye ca karmaṇi &
pavitrāṇāṃ tathā japye % dāne ca vidhi-bodhite // Vi_64.40 //

alaksmīḥ kāla-karṇī ca $ duḥ-svapnaṃ dur-vicintitam &
ab-mātreṇā7bhiṣiktasya % naśyanta iti dhāraṇā // Vi_64.41 //

yāmyaṃ hi yātanā-duḥkhaṃ $ nitya-snāyī na paśyati &
nitya-snānena pūyante % ye 'pi pāpa-kṛto narāḥ // Vi_64.42 //



-----Vi_65

athā7taḥ su-snātaḥ su-prakṣālita-pāṇi-pādaḥ sv-ācānto devatā2rcāyāṃ sthale vā bhagavantam anādi-nidhanaṃ vāsudevam abhyarcayet || Vi_65.1 ||

aśvinoḥ prāṇas tau ta iti jīvā3dānaṃ dattvā yuñjate mana ity anuvākenā8vāhanaṃ kṛtvā jānubhyāṃ pāṇibhyāṃ śirasā ca namaskāraṃ kuryāt || Vi_65.2 ||

āpo hi ṣṭhe9ti tisṛbhir arghyaṃ nivedayet || Vi_65.3 ||

hiraṇya-varṇā iti catasṛbhiḥ pādyam || Vi_65.4 ||

śaṃ na āpo dhanvanyā ity ācamanīyam || Vi_65.5 ||

idam āpaḥ pravahate7ti snānīyam || Vi_65.6 ||

rathe akṣeṣu vrṣabhasya vāje ity anulepanā1laṃkārau || Vi_65.7 ||

yuvā su-vāsā iti vāsaḥ || Vi_65.8 ||

puṣpāvatīr iti puṣpam || Vi_65.9 ||

dhūr asi dhūrve7ti dhūpam || Vi_65.10 ||

tejo 'si śukram iti dīpam || Vi_65.11 ||

dadhi-krāvṇa iti madhu-parkam || Vi_65.12 ||

hiraṇya-garbha ity aṣṭābhir naivedyam || Vi_65.13 ||

cāmaraṃ vyajanaṃ mātrāṃ $ chatraṃ yānā3sane tathā &
sāvitreṇai7va tat sarvaṃ % devāya vinivedayet // Vi_65.14 //

evam abhyarcya tu japet $ sūktaṃ vai pauruṣaṃ tataḥ &
tenai7va cā8jyaṃ juhuyād % yadī7cchec chāśvataṃ padam // Vi_65.15 //



-----Vi_66

na naktaṃ gṛhīteno7dakena deva-pitṛ-karma kuryāt || Vi_66.1 ||

cadana-mṛga-mada-dāru-karpūra-kuṅkuma-jātī-phala-varjam anulepanaṃ na dadyāt || Vi_66.2 ||

na vāso nīlī-raktam || Vi_66.3 ||

na maṇi-suvarṇayoḥ pratirūpam alaṃkaraṇam || Vi_66.4 ||

no7gra-ghandhi || Vi_66.5 ||

nā7gandhi || Vi_66.6 ||

na kaṇṭaki-jam || Vi_66.7 ||

kaṇṭaki-jam api śuklaṃ su-gandhikaṃ tu dadyāt || Vi_66.8 ||

raktam api kuṅkumaṃ jala-jaṃ ca dadyāt || Vi_66.9 ||

na dhūpā1rthe jīva-jātam || Vi_66.10 ||

na ghṛta-tailaṃ vinā kiṃ-cana dīpā1rthe || Vi_66.11 ||

nā7bhakṣyaṃ naivedyā1rthe || Vi_66.12 ||

na bhakṣye apy ajā-mahiṣī-kṣīre || Vi_66.13 ||

pañca-nakha-matsya-varāha-māṃsāni ca || Vi_66.14 ||

prayataś ca śucir bhūtvā $ sarvam eva nivedayet &
tan-manāḥ su-manā bhūtvā % tvarā-krodha-vivarjitaḥ // Vi_66.16 //



-----Vi_67

athā7gniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt || Vi_67.1 ||

vāsudevāya saṃkarṣaṇāya pradyumnāyā7niruddhāya puruṣāya satyāyā7cyutāya vāsudevāya || Vi_67.2 ||

athā7gnaye, somāya, mitrāya, varuṇāya, indrāya, indrā1gnibhyāṃ, viśvebhyo devebhyaḥ, prajāpataye, anumatyai, dhanvantaraye, vāstoṣpataye, agnaye sviṣṭakṛte ca || Vi_67.3 ||

tato 'nna-śeṣeṇa balim upaharet || Vi_67.4 ||

bhakṣo1pabhakṣābhyām || Vi_67.5 ||

abhitaḥ pūrveṇā7gnim || Vi_67.6 ||

ambā nāmā7sī7ti, dulā nāmā7sī7ti, nitantī nāmā7sī7ti, cupuṇīkā nāmā7sī7ti sarvāsām || Vi_67.7 ||

nandini subhage sumaṅgali bhadraṃkarī9ti svaśriṣv abhipradakṣiṇam || Vi_67.8 ||

sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ca || Vi_67.9 ||

dharmā1dharmayor dvāre mṛtyave ca || Vi_67.10 ||

uda-dhāne varuṇāya || Vi_67.11 ||

viṣṇava ity ulūkhale || Vi_67.12 ||

marudbhya iti dṛṣadi || Vi_67.13 ||

upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ca || Vi_67.14 ||

indrāye7ndra-puruṣebhyaś ce7ti pūrvā1rdhe || Vi_67.15 ||

yamāya yama-puruṣebhya iti dakṣinā1rdhe || Vi_67.16 ||

varuṇāya varuṇa-puruṣebhya iti paścā1rdhe || Vi_67.17 ||

somāya soma-puruṣebhya ity uttarā1rdhe || Vi_67.18 ||

brahmaṇe brahma-puruṣebhya iti madhye || Vi_67.19 ||

ūrdhvam ākāśāya || Vi_67.20 ||

sthaṇḍile divā-carebhyo bhūtebhya iti divā || Vi_67.21 ||

naktaṃ-carebhya iti naktam || Vi_67.22 ||

tato *dakṣiṇā1greṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāma-gotrābhyāṃ ca piṇḍa-nirvāpaṇaṃ kuryāt [dakṣiṇagreṣu] || Vi_67.23 ||

piṇḍānāṃ cā7nulepana-puṣpa-dhūpa-naivedyā3di dadyāt || Vi_67.24 ||

udaka-kalaśam upanidhāya svasty-ayanaṃ vācayet || Vi_67.25 ||

śva-kāka-śva-pacānāṃ bhuvi nirvapet || Vi_67.26 ||

bhikṣāṃ ca dadyāt || Vi_67.27 ||

atithi-pūjane ca paraṃ yatnam ātiṣṭheta || Vi_67.28 ||

sāyam atithiṃ prāptaṃ prayatnenā7rcayet || Vi_67.29 ||

anāśitam atithiṃ gṛhe na vāsayet || Vi_67.30 ||

yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyā7tithiḥ || Vi_67.31 ||

tat-pūjayā svargam āpnoti || Vi_67.32 ||

atithir yasya bhagnā3śo $ gṛhāt pratinivartate &
tasmāt su-kṛtam ādāya % duṣkṛtaṃ tu prayacchati // Vi_67.33 //

eka-rātraṃ hi nivasann $ atithir brāhmaṇaḥ smṛtaḥ &
anityaṃ hi sthito yasmāt % tasmād atithir ucyate // Vi_67.34 //

nai7ka-grāmīṇam atithiṃ $ vipraṃ sāṃgatikaṃ tathā &
upasthitaṃ gṛhe vindyād % bhāryā yatrā7gnayo 'pi vā // Vi_67.35 //

yadi tv atithi-dharmeṇa $ kṣatriyo gṛham āgataḥ &
bhuktavatsu ca vipresu % kāmaṃ tam api bhojayet // Vi_67.36 //

vaiśya-śūdrāv api prāptau $ kuṭumbe 'tithi-dharmiṇau &
bhojayet saha bhṛtyais tāv % ānṛśaṃsyaṃ prayojayan // Vi_67.37 //

itarān api sakhy-ādīn $ saṃprītyā gṛham āgatān &
prakṛtā1nnaṃ yathā-śakti % bhojayet saha bhāryayā // Vi_67.38 //

sva-vāsinīṃ kumārīṃ ca $ rogiṇīṃ gurviṇīṃ tathā &
atithibhyo 'gra evai7tān % bhojayed avicārayan // Vi_67.39 //

adattvā yas tu etebhyaḥ $ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ &
bhuñjāno na sa jānāti % śva-gṛdhrair jagdhim ātmanaḥ // Vi_67.40 //

bhuktavatsu ca vipreṣu $ sveṣu bhṛtyeṣu cai7va hi &
bhuñjīyātāṃ tataḥ paścād % avaśiṣṭaṃ tu daṃpatī // Vi_67.41 //

devān pitṝn manuṣyāṃś ca $ bhṛtyān gṛhyāś ca devatāḥ &
pūjayitvā tataḥ paścād % gṛhasthaḥ śeṣa-bhug bhavet // Vi_67.42 //

aghaṃ sa kevalaṃ bhuṅkte $ yaḥ pacaty ātma-kāraṇāt &
yajña-śiṣṭā1śanaṃ hy etat % satām annaṃ vidhīyate // Vi_67.43 //

svā1dhyāyenā7gnihotreṇa $ yajñena tapasā tathā &
na cā8pnoti gṛhī lokān % yathā tv atithi-pūjanāt // Vi_67.44 //

sāyaṃ prātas tv atithaye $ pradadyād āsano1dake &
annaṃ cai7va yathā-śaktyā % sat-kṛtya vidhi-pūrvakam // Vi_67.45 //

pratiśrayaṃ tathā śayyāṃ $ pādā1bhyaṅgaṃ sa-dīpakam &
pratyeka-dānenā8pnoti % go-pradāna-samaṃ phalam // Vi_67.46 //



-----Vi_68

candrā1rko1parāge nā7śnīyāt || Vi_68.1 ||

snātvā muktayor aśnīyāt || Vi_68.2 ||

amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cā7pare 'hni || Vi_68.3 ||

na go-brāhmaṇo1parāge 'śnīyāt || Vi_68.4 ||

na rājño vyasane || Vi_68.5 ||

pravasitā1gnihotrī yadā9gnihotraṃ kṛtaṃ manyate tadā9śnīyāt || Vi_68.6 ||

yadā kṛtaṃ manyeta vaiśvadevam api || Vi_68.7 ||

parvaṇi ca yadā kṛtaṃ manyeta parva || Vi_68.8 ||

nā7śnīyāc cā7jīrṇe || Vi_68.9 ||

nā7rdha-rātre || Vi_68.10 ||

na madyā1hne || Vi_68.11 ||

na saṃdhyayoḥ || Vi_68.12 ||

nā8rdra-vāsāḥ || Vi_68.13 ||

nai7ka-vāsāḥ || Vi_68.14 ||

na nagnaḥ || Vi_68.15 ||

no7dake || Vi_68.16 ||

no7tkuṭakaḥ || Vi_68.17 ||

na bhinnā3sana-gataḥ || Vi_68.18 ||

na ca śayana-gataḥ || Vi_68.19 ||

na bhinna-bhojane || Vi_68.20 ||

no7tsaṅge || Vi_68.21 ||

na bhuvi || Vi_68.22 ||

na pāṇau || Vi_68.23 ||

lavaṇaṃ ca yatra dadyāt tan nā7śnīyāt || Vi_68.24 ||

na bālakān nirbhatseyan || Vi_68.25 ||

nai7ko mṛṣṭam || Vi_68.26 ||

no7ddhṛta-sneham || Vi_68.27 ||

na divā dhānāḥ || Vi_68.28 ||

na rātrau tila-saṃbandham || Vi_68.29 ||

na dadhi-saktūn || Vi_68.30 ||

na kovidāra-vaṭa-pippala-śāṇa-śākam || Vi_68.31 ||

nā7dattvā || Vi_68.32 ||

nā7hutvā || Vi_68.33 ||

nā7n-ārdra-pādaḥ || Vi_68.34 ||

nā7n-ārdra-kara-mukhaś ca || Vi_68.35 ||

no7cchiṣṭaś ca ghṛtam ādadyāt || Vi_68.36 ||

na candrā1rka-tārakā nirīkṣeta || Vi_68.37 ||

na mūrdhānaṃ spṛśet || Vi_68.38 ||

na brahma kīrtayet || Vi_68.39 ||

prāṅmukho 'śnīyāt || Vi_68.40 ||

dakṣiṇā-mukho vā || Vi_68.41 ||

abhipūjyā7nnam || Vi_68.42 ||

su-manāḥ srag-vyanuliptaś ca || Vi_68.43 ||

na niḥśeṣa-kṛt syāt || Vi_68.44 ||

anyatra dadhi-madhu-sarpiḥ-payaḥ-saktu-pala-modakebhyaḥ || Vi_68.45 ||

nā7śnīyād bhāryayā sārdhaṃ $ nā8kāśe na tatho2tthitaḥ &
bahūnāṃ prekṣamāṇānāṃ % nai7kasmin bahavas tathā // Vi_68.46 //

śūnyā3laye vahni-gṛhe $ devā1gāre kathaṃ-cana &
piben nā7ñjalinā toyaṃ % nā7tisauhityam ācaret // Vi_68.47 //

na tṛtīyam athā7śnīta $ na cā7pathyaṃ kathaṃ-cana &
nā7tiprage nā7tisāyaṃ % na sāyaṃ prātar āśitaḥ // Vi_68.48 //

na bhāva-duṣṭam aśnīyān $ na bhāṇḍe bhāva-dūṣite &
śayānaḥ prauḍha-pādaś ca % kṛtvā cai7vā7vasakthikām // Vi_68.49 //



-----Vi_69

nā7ṣṭamī-caturdaśī-pañcadaśīṣu striyam upeyāt || Vi_69.1 ||

na śrāddhaṃ bhuktvā || Vi_69.2 ||

na dattvā || Vi_69.3 ||

no7panimantritaḥ śrāddhe || Vi_69.4 ||

na vratī || Vi_69.5 ||

na dīkṣitaḥ || Vi_69.6 ||

na devā3yatana-śmaśāna-śūnyā3layeṣu || Vi_69.7 ||

na vṛkṣa-mūleṣu || Vi_69.8 ||

na divā || Vi_69.9 ||

na saṃdhyayoḥ || Vi_69.10 ||

na malinām || Vi_69.11 ||

na malinaḥ || Vi_69.12 ||

nā7bhyaktām || Vi_69.13 ||

nā7bhyaktaḥ || Vi_69.14 ||

na rogā1rtām || Vi_69.15 ||

na rogā1rtaḥ || Vi_69.16 ||

na hīnā1ṅgīṃ nā7dhikā1ṅgīṃ $ tathai9va ca vayo 'dhikām &
no7peyād gurviṇīṃ nārīṃ % dīrgham āyur jijīviṣuḥ // Vi_69.17 //



-----Vi_70

nā8rdra-pādaḥ supyāt || Vi_70.1 ||

no7ttarā1para-śirāḥ || Vi_70.2 ||

na nagnaḥ || Vi_70.3 ||

nā7nuvaṃśam || Vi_70.4 ||

nā8kāśe || Vi_70.5 ||

na pālāśe śayane || Vi_70.6 ||

na pañca-dāru-kṛte || Vi_70.7 ||

na gaja-bhagna-kṛte || Vi_70.8 ||

na vidyud-dagdha-kṛte || Vi_70.9 ||

na bhinne || Vi_70.10 ||

nā7gni-pṛṣṭhe || Vi_70.11 ||

na ghaṭā3sikta-druma-je || Vi_70.12 ||

na śmaśāna-śūnyā3laya-devatā4yataneṣu || Vi_70.13 ||

na capala-madhye || Vi_70.14 ||

na nārī-madhye || Vi_70.15 ||

na dhānya-go-guru-hutāśana-surāṇām upari || Vi_70.16 ||

no7cchiṣṭo na divā supyāt $ saṃdhyayor na ca bhasmani &
deśe na ca aśucau nā8rdre % na ca parvata-mastake // Vi_70.17 //



-----Vi_71

atha na kaṃ-canā7vamanyeta || Vi_71.1 ||

na ca hīnā1dhikā1ṅgān mūrkhān dhana-hīnān avahaset || Vi_71.2 ||

na hīnān seveta || Vi_71.3 ||

svā1dhyāya-virodhi karma nā8caret || Vi_71.4 ||

vayo 'nurūpaṃ veṣaṃ kuryāt || Vi_71.5 ||

śrutasyā7bhijanasya dhanasya deśasya ca || Vi_71.6 ||

no7ddhataḥ || Vi_71.7 ||

nityaṃ śāstrā3dy-avekṣī syāt || Vi_71.8 ||

sati vibhave na jīrṇa-malavad-vāsāḥ syāt || Vi_71.9 ||

na nā7stī7ty abhibhāṣeta || Vi_71.10 ||

na nir-gandho1gra-gandhi raktaṃ ca mālyaṃ bibhṛyāt || Vi_71.11 ||

bibhṛyāj jala-jaṃ raktam api || Vi_71.12 ||

yaṣṭiṃ ca vaiṇavīm || Vi_71.13 ||

kamaṇḍaluṃ ca so1dakam || Vi_71.14 ||

kārpāsam upavītam || Vi_71.15 ||

raukme ca kuṇḍale || Vi_71.16 ||

nā8dityam udyantam īkṣeta || Vi_71.17 ||

nā7staṃ yāntam || Vi_71.18 ||

na vāsasā tirohitam || Vi_71.19 ||

na cā8darśa-jala-madhya-stham || Vi_71.20 ||

na madhyā1hne || Vi_71.21 ||

na kruddhasya guror mukham || Vi_71.22 ||

na tailo1dakayoḥ svāṃ chāyām || Vi_71.23 ||

na malavaty ādarśe || Vi_71.24 ||

na patnīṃ bhojana-samaye || Vi_71.25 ||

na striyaṃ nagnām || Vi_71.26 ||

na kaṃ-cana mehamānam || Vi_71.27 ||

na cā8lāna-bhraṣṭaṃ kuñjaram || Vi_71.28 ||

na ca viṣama-stho vṛṣā3di-yuddham || Vi_71.29 ||

no7nmattam || Vi_71.30 ||

na mattam || Vi_71.31 ||

nā7medhyam agnau prakṣipet || Vi_71.32 ||

nā7sṛk || Vi_71.33 ||

na viṣam || Vi_71.34 ||

ambhasyā7pi || Vi_71.35 ||

nā7gniṃ laṅghayet || Vi_71.36 ||

na pādau pratāpayet || Vi_71.37 ||

na kuśeṣu parimṛjyāt || Vi_71.38 ||

na kāṃsya-bhājane dhāvayet || Vi_71.39 ||

na pādaṃ pādena || Vi_71.40 ||

na bhuvam ālikhet || Vi_71.41 ||

na loṣṭa-mardī syāt || Vi_71.42 ||

na tṛṇa-cchedī syāt || Vi_71.43 ||

na dantair nakha-lomāni chindyāt || Vi_71.44 ||

dyūtaṃ ca varjayet || Vi_71.45 ||

bālā3tapa-sevāṃ va || Vi_71.46 ||

vastro1pānaha-mālyo1pavītāny anya-dhṛtāni na dhārayet || Vi_71.47 ||

na śūdrāya matiṃ dadyāt || Vi_71.48 ||

no7cchiṣṭa-haviṣī || Vi_71.49 ||

na tilān || Vi_71.50 ||

na cā7syo7padiśed dharmam || Vi_71.51 ||

na vratam || Vi_71.52 ||

na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet || Vi_71.53 ||

na dadhi-sumanasī pratyācakṣīta || Vi_71.54 ||

nā8tmanaḥ srajam apakarṣet || Vi_71.55 ||

suptaṃ na prabodhayet || Vi_71.56 ||

na raktaṃ virāgayet || Vi_71.57 ||

no7dakyām abhibhāṣeta || Vi_71.58 ||

na mlecchā1ntya-jān || Vi_71.59 ||

agni-deva-brāhmaṇa-saṃnidhau dakṣiṇaṃ pāṇim uddharet || Vi_71.60 ||

na para-kṣetre carantīṃ gām ācakṣīta || Vi_71.61 ||

na pibantaṃ vatsakam || Vi_71.62 ||

no7ddhatān praharṣayet || Vi_71.63 ||

na śūdra-rājye nivaset || Vi_71.64 ||

nā7dhārmika-janā3kīrṇe || Vi_71.65 ||

na saṃvased vaidya-hīne || Vi_71.66 ||

no7pasṛṣṭe || Vi_71.67 ||

na ciraṃ parvate || Vi_71.68 ||

na vṛthā-ceṣṭāṃ kuryāt || Vi_71.69 ||

na nṛtya-gīte || Vi_71.70 ||

nā8sphoṭanam || Vi_71.71 ||

nā7ślīlaṃ kīrtayet || Vi_71.72 ||

nā7n-ṛtam || Vi_71.73 ||

nā7priyam || Vi_71.74 ||

na kaṃ-cin marmaṇi spṛśet || Vi_71.75 ||

nā8tmānam avajānīyād dīrgham āyur jijīviṣuḥ || Vi_71.76 ||

ciraṃ saṃdhyo2pāsanaṃ kuryāt || Vi_71.77 ||

na sarpa-śastraiḥ kṛīḍet || Vi_71.78 ||

animittataḥ khāni na spṛśet || Vi_71.79 ||

parasya daṇḍaṃ no7dyacchet || Vi_71.80 ||

śāsyaṃ śāsanā1rthaṃ tāḍayet || Vi_71.81 ||

taṃ veṇu-dalena rajjvā vā pṛṣṭhe || Vi_71.82 ||

deva-brāhmaṇa-śāstra-mahā4tmanāṃ parivādaṃ pariharet || Vi_71.83 ||

dharma-viruddhau cā7rtha-kāmau || Vi_71.84 ||

loka-vidviṣṭaṃ ca dharmam api || Vi_71.85 ||

parvasu ca śānti-homān kuryāt || Vi_71.86 ||

na tṛṇam api chindyāt || Vi_71.87 ||

alaṃkṛtaś ca tiṣṭhet || Vi_71.88 ||

evam ācāra-sevī syāt || Vi_71.89 ||

śruti-smṛty-uditaṃ dharmyaṃ $ sādhubhiś ca niṣevitam &
tam ācāraṃ niṣeveta % dharma-kāmo jite1ndriyaḥ // Vi_71.90 //

ācārāl labhate cā8yur $ ācārād īpsitāṃ gatim &
ācārād dhanam akṣayyam % ācārād dhanty alakṣaṇam // Vi_71.91 //

sarva-lakṣana-hīno 'pi $ yaḥ sad-ācāra-vān naraḥ &
śraddha-dhāno 'nasūyaś ca % śataṃ varṣāṇi jīvati // Vi_71.93 //



-----Vi_72

dama-yamena tiṣṭhet || Vi_72.1 ||

damaś ce7ndriyāṇāṃ prakīrtitaḥ || Vi_72.2 ||

dāntasyā7yaṃ lokaḥ paraś ca || Vi_72.3 ||

nā7dāntasya kriyā kā-cit samṛdhyati || Vi_72.4 ||

damaḥ pavitraṃ paramaṃ $ maṅgalyaṃ paramaṃ damaḥ &
damena sarvam āpnoti % yat kiṃ-cin manase9cchati // Vi_72.5 //

daśā1rdha-yuktena rathena yāto $ mano-vaśenā8rya-pathā1nuvartinā &
taṃ ced rathaṃ nā7paharanti vājinas % tathā0gataṃ nā7vajayanti śatravaḥ // Vi_72.6 //

āpūryamāṇam acala-pratiṣṭhaṃ $ samudram āpaḥ praviśanti yad-vat &
tad-vat kāmā yaṃ praviśanti sarve % sa śāntim āpnoti na kāma-kāmī // Vi_72.7 //



-----Vi_73

atha śrāddhe3psuḥ pūrvedyur brāhmaṇān āmantrayet || Vi_73.1 ||

dvitīye 'hni śukla-pakṣasya pūrvā1hṇe kṛṣṇa-pakṣasyā7parā1hṇe viprān su-snātān sv-ācāntān yathā-bhūyo vayaḥ-krameṇa kuśo1ttareṣv āsaneṣū7paveśayet || Vi_73.2 ||

dvau daive prāṅmukhau trīṃś ca pitrye udaṅmukhān || Vi_73.3 ||

ekai1kam ubhayatra ve9ti || Vi_73.4 ||

āma-śrāddheṣu kāmyeṣu ca prathama-pañcakenā7gniṃ hutvā || Vi_73.5 ||

paśu-śrāddheṣu madhyama-pañcakena || Vi_73.6 ||

amāvāsyāsū7ttama-pañcakena || Vi_73.7 ||

āgrahāyaṇyā ūrdhvaṃ kṛṣṇā1ṣṭakāsu ca krameṇai7va prathama-madhyamo1ttama-pañcakaiḥ || Vi_73.8 ||

anv-aṣṭakāsu ca || Vi_73.9 ||

tato brāhmaṇā1nujñātaḥ pitṝn āvāhayet || Vi_73.10 ||

apayantv asurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā || Vi_73.11 ||

eta pitaraḥ sarvāṃs tān agra ā me yantv etad vaḥ pitara ity āvāhanaṃ kṛtvā, kuśa-tila-miśreṇa gandho1dakena yās tiṣṭhanty amṛtā vāg iti yan me māte9ti ca pādyaṃ nivedya, arghyaṃ kṛtvā nivedya cā7nulepanaṃ kṛtvā kuśa-tila-vastra-puṣpā1laṃkāra-dhūpa-dīpair yathā-śaktyā viprān samabhyarcya ghṛta-plutam annam ādāya ādityā rudrā vasava iti vīkṣya, agnau karavāṇī9ty uktvā tac ca vipraiḥ kurv ity ukte āhuti-trayaṃ dadyāt || Vi_73.12 ||

ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca havir anumantraṇaṃ kṛtvā yatho9papanneṣu pātreṣu viśeṣād rajata-mayeṣv annaṃ namo viśvebhyo devebhya ity annam ādau prāṅ-mukhayor nivedayet || Vi_73.13 ||

pitre pitāmahāya prapitāmahāya ca nāma-gotrābhyām udaṅmukheṣu || Vi_73.14 ||

tad adatsu brāhmaṇeṣu yan me prakāmād aho-rātrair yad vaḥ kravyād iti japet || Vi_73.15 ||

itihāsa-purāṇa-dharma-śāstrāṇi ce7ti || Vi_73.16 ||

ucchiṣṭa-saṃnidhau dakṣinā1greṣu kuśeṣu pṛthivī darvir akṣitā ity ekaṃ piṇḍaṃ pitre nidadhyāt || Vi_73.17 ||

antarikṣaṃ darvir akṣitā ity dvitīyaṃ piṇḍaṃ pitāmahāya || Vi_73.18 ||

dyaur darvir akṣitā iti tṛtīyaṃ prapitāmahāya || Vi_73.19 ||

ye atra pitaraḥ pretā iti vāso deyam || Vi_73.20 ||

vīrā1nnaḥ pitaro dhatta ity annam || Vi_73.21 ||

atra pitaro mādayadhvaṃ yathā-bhāgam iti darbha-mūle karā1vagharṣaṇam || Vi_73.22 ||

ūrjaṃ vahantīr ity anena so1dakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā argha-puṣpa-dhūpā3lepanā1nnā3di-bhakṣya-bhojyāni nivedayet || Vi_73.23 ||

udaka-pātraṃ madhu-ghṛta-tilaiḥ saṃyuktaṃ ca || Vi_73.24 ||

bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu, mā me kṣeṣthe9ty annaṃ sa-tṛṇam abhyukṣyā7nna-vikiram ucchiṣṭā1grataḥ kṛtvā, tṛptā bhavantaḥ saṃpannam iti ca pṛṣṭvā udaṅ-mukheṣv ācamanam ādau dattvā, tataḥ prāṅ-mukheṣu dattvā, tataś ca su-prokṣitam iti śrāddha-deśaṃ saṃprokṣya, darbha-pāṇiḥ sarvaṃ kuryāt || Vi_73.25 ||

tataḥ prāṅ-mukhā1grato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca, yathā-śakti-dakṣiṇābhiḥ samabhyarcya, abhiramantu bhavanta ity uktvā, tair ukte 'bhiratāḥ sma iti, devāś ca pitaraś ce7ty abhijapet || Vi_73.26 ||

akṣayyo1dakaṃ ca nāma-gotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅ-mukhebhyas tataḥ prāñjalir idaṃ tan-manāḥ su-manā yāceta || Vi_73.27 ||

dātāro no 'bhivardhantāṃ $ vedāḥ saṃtatir eva ca &
śraddhā ca no mā vyagamad % bahu deyaṃ ca no 'stv iti // Vi_73.28 //

tathā9stv iti brūyuḥ || Vi_73.29 ||

annaṃ ca no bahu bhaved $ atithīṃś ca labhemahi &
yācitāraś ca naḥ santu % mā ca yāciṣma kaṃ-cana // Vi_73.30 //

ity etābhyām āśiṣaḥ pratigṛhya || Vi_73.31 ||

vāje vāja ity ca tato $ brāhmaṇāṃś ca visarjayet &
pūjayitvā yathā-nyāyam % anuvrajyā7bhivādya ca // Vi_73.32 //


-----Vi_74

aṣṭakāsu daiva-pūrvaṃ śāka-māṃsā1pūpaiḥ śrāddhaṃ kṛtvā9nv-aṣṭakāsv aṣṭakāvad vahnau hutvā daiva-pūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiś cā7bhyarcyā7nuvrajya visarjayet || Vi_74.1 ||

tataḥ karṣūḥ kuryāt || Vi_74.2 ||

tan-mūle prāg-udag-agny-upasamādhānaṃ kṛtvā piṇḍa-nirvapaṇam || Vi_74.3 ||

karṣū-traya-mūle puruṣāṇāṃ karṣū-traya-mūle strīṇām || Vi_74.4 ||

puruṣa-karṣū-trayaṃ sā1nneno7dakena pūrayet || Vi_74.5 ||

strī-karṣū-trayaṃ sā1nnena payasā || Vi_74.6 ||

dadhnā māṃsena payasā pratyekaṃ karṣū-trayam || Vi_74.7 ||

pūrayitvā japed etad bhavadbhyo bhavatībyo 'stu cā7kṣayam || Vi_74.8 ||



-----Vi_75

pitari jīvati yaḥ śrāddhaṃ kuryāt, sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt || Vi_75.1 ||
pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ || Vi_75.2 ||

pitari pitāmahe prapitāmahe ca jīvati nai7va kuryāt || Vi_75.3 ||

yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt || Vi_75.4 ||

yasya pitā pitāmahaś ca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmaha-pitāmahāya dadyāt || Vi_75.5 ||

yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt || Vi_75.6 ||

mātāmahānām apy evaṃ $ śrāddhaṃ kuryād vicakṣaṇaḥ &
mantro3heṇa yathā-nyāyaṃ % śeṣāṇāṃ mantra-varjitam // Vi_75.7 //


-----Vi_76

amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇa-trayodaśī vrīhi-yava-pākau ce7ti || Vi_76.1 ||

etāṃs tu śrāddha-kālān vai $ nityān āha prajāpatiḥ &
śrāddham eteṣv akurvāṇo % narakaṃ pratipadyate // Vi_76.2 //



-----Vi_77

āditya-saṃkramaṇam || Vi_77.1 ||

viṣuvad-dvayam || Vi_77.2 ||

viśeṣeṇā7yana-dvayam || Vi_77.3 ||

vyatīpātaḥ || Vi_77.4 ||

janma-rkṣam || Vi_77.5 ||

abhyudayaś ca || Vi_77.6 ||

etāṃs tu śrāddha-kālān vai $ kāmyān āha prajāpatiḥ &
śrāddham eteṣu yad dattaṃ % tad ānantyāya kalpate // Vi_77.7 //

saṃdhyā-rātryor na kartavyaṃ $ śrāddhaṃ khalu vicakṣaṇaiḥ &
tayor api ca kartavyaṃ % yadi syād rāhu-darśanam // Vi_77.8 //

rāhu-darśana-dattaṃ hi $ śrāddham ā-candra-tārakam &
guṇavat-sarva-kāmīyaṃ % pitṝṇām upatiṣṭhate // Vi_77.9 //



-----Vi_78

satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti || Vi_78.1 ||

saubhāgyaṃ cāndre || Vi_78.2 ||

samara-vijayaṃ kauje || Vi_78.3 ||

sarvān kāmān baudhe || Vi_78.4 ||

vidyām abhīṣṭāṃ jaive || Vi_78.5 ||

dhanaṃ śaukre || Vi_78.6 ||

jīvitaṃ śanaiścare || Vi_78.7 ||

svargaṃ kṛttikāsu || Vi_78.8 ||

apatyaṃ rohiṇīṣu || Vi_78.9 ||

brahma-varcasyaṃ saumye || Vi_78.10 ||

karma-siddhiṃ raudre || Vi_78.11 ||

bhuvaṃ punarvasau || Vi_78.12 ||

puṣṭiṃ puṣye || Vi_78.13 ||

śriyaṃ sārpe || Vi_78.14 ||

sarvān kāmān paitrye || Vi_78.15 ||

saubhāgyaṃ bhāgye || Vi_78.16 ||

dhanam āyamaṇe || Vi_78.17 ||

jñāti-śraiṣṭhyaṃ haste || Vi_78.18 ||

rūpavataḥ sutāṃs tvāṣṭre || Vi_78.19 ||

vāṇijya-siddhiṃ svātau || Vi_78.20 ||

kanakaṃ viśākhāsu || Vi_78.21 ||

mitrāṇi maitre || Vi_78.22 ||

rājyaṃ śākre || Vi_78.23 ||

kṛṣiṃ mūle || Vi_78.24 ||

samudra-yāna-siddhim āpye || Vi_78.25 ||

sarvān kāmān vaiśvadeve || Vi_78.26 ||

śraiṣṭhyam abhijiti || Vi_78.27 ||

sarvān kāmān śravaṇe || Vi_78.28 ||

lavaṇaṃ vāsave || Vi_78.29 ||

ārogyaṃ vāruṇe || Vi_78.30 ||

kupya-dravyam āje || Vi_78.31 ||

gṛha-māhir budhnye || Vi_78.32 ||

gāḥ pauṣṇe || Vi_78.33 ||

turaṅgamān āśvine || Vi_78.34 ||

jīvitaṃ yāmye || Vi_78.35 ||

gṛhaṃ su-rūpāḥ striyaḥ pratipadi || Vi_78.36 ||

kanyāṃ varadāṃ dvitīyāyām || Vi_78.37 ||

sarvān kāmāṃs tṛtīyāyām || Vi_78.38 ||

paśūṃś caturthyām || Vi_78.39 ||

su-rūpān sutān pañcamyām || Vi_78.40 ||

dyūta-vijayaṃ ṣaṣṭhyām || Vi_78.41 ||

kṛṣiṃ saptamyām || Vi_78.42 ||

vāṇijyam aṣṭamyām || Vi_78.43 ||

paśūn navamyām || Vi_78.44 ||

vājino daśamyām || Vi_78.45 ||

putrān brahma-varcasvina ekādaśyām || Vi_78.46 ||

kanaka-rajataṃ dvādaśyām || Vi_78.47 ||

sāubhāgyaṃ trayodaśyām || Vi_78.48 ||

sarvān kāmān pañcadaśyām || Vi_78.49 ||

śastra-hatānāṃ śrāddha-karmaṇi caturdaśī śastā || Vi_78.50 ||

api pitṛ-gīte gāthe bhavataḥ || Vi_78.51 ||

api jāyeta so 'smākaṃ $ kule kaś-cin naro1ttamaḥ &
prāvṛṭ-kāle 'site pakṣe % trayodaśyāṃ samāhitaḥ // Vi_78.52 //

madhū1tkaṭena yaḥ śrāddhaṃ $ pāyasena samācaret &
kārttikaṃ sakalaṃ māsaṃ % prāk-chāye kuñjarasya ca // Vi_78.53 //



-----Vi_79

atha na naktaṃ gṛhīteno7dakena śrāddhaṃ kuryāt || Vi_79.1 ||

kuśā1bhāve kuśa-sthāne kāśān dūrvāṃ vā dadyāt || Vi_79.2 ||

vāso 'rthe kārpāso1tthaṃ sūtram || Vi_79.3 ||

daśāṃ visarjayet yady apy ahata-vastra-jā syāt || Vi_79.4 ||

ugra-gandhīny agandhīni kaṇṭaki-jāni ca puṣpāṇi || Vi_79.5 ||

śuklāni su-gandhīni kaṇṭaki-jāny api jala-jāni raktāny api dadyāt || Vi_79.6 ||

vasāṃ medaṃ ca dīpā1rthe na dadyāt || Vi_79.7 ||

ghṛtaṃ tailaṃ vā dadyāt || Vi_79.8 ||

jīva-jaṃ sarvaṃ dhūpā1rthe na dadyāt || Vi_79.9 ||

madhu-ghṛta-saṃyuktaṃ gugguluṃ dadyāt || Vi_79.10 ||

candana-kuṅkuma-karpūrā1garu-padmakāny anulepanā1rthe || Vi_79.11 ||

na pratyakṣa-lavaṇaṃ dadyāt || Vi_79.12 ||

hastena ca ghṛta-vyañjanā3di || Vi_79.13 ||

taijasāni pātrāṇi dadyāt || Vi_79.14 ||

viśeṣato rājatāni || Vi_79.15 ||

khaḍga-kutapa-kṛṣṇā1jina-tila-siddhārthakā1kṣatāni ca pavitrāṇi rakṣo-ghnāni ca nidadhyāt || Vi_79.16 ||

pippalī-mukundaka-bhūstṛṇa-śigru-sarṣapa-surasā-sarjaka-suvarcala-kūśmāṇḍā1lābu-vārtāka-pālakyo2podakī-taṇḍulīyaka-kusumbha-piṇḍāluka-mahiṣī-kṣīrāṇi varjayet || Vi_79.17 ||

rājamāṣa-masūra-paryuṣita-kṛta-lavaṇāni ca || Vi_79.18 ||

kopaṃ pariharet || Vi_79.19 ||

nā7śru pātayet || Vi_79.20 ||

na tvarāṃ kuryāt || Vi_79.21 ||

ghṛtā3di-dāne taijasāni pātrāṇi khaḍga-pātrāṇi phalgu-pātrāṇi ca praśastāni || Vi_79.22 ||

atra ca śloko bhavati || Vi_79.23 ||

sauvarṇa-rājatābhyāṃ ca $ khaḍgenau8dumbareṇa vā &
dattam akṣayyatāṃ yāti % phalgu-pātreṇa cā7py atha // Vi_79.24 //



-----Vi_80

tilair vrīhi-yavair māṣair adbhir mūla-phalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiś ca māsaṃ prīyante || Vi_80.1 ||

dvau māsau matsya-māṃsena || Vi_80.2 ||

trīn hāriṇena || Vi_80.3 ||

caturaś cau8rabhreṇa || Vi_80.4 ||

pañca śākunena || Vi_80.5 ||

ṣaṭ chāgena || Vi_80.6 ||

sapta rauraveṇa || Vi_80.7 ||

aṣṭau pārṣatena || Vi_80.8 ||

nava gāvayena || Vi_80.9 ||

daśa māhiṣeṇa || Vi_80.10 ||

ekādaśa tūpareṇā7jena || Vi_80.11 ||

saṃvatsaraṃ gavyena payasā tad-vikārair vā || Vi_80.12 ||

atra pitṛ-gītā gāthā bhavati || Vi_80.13 ||

kāla-śākaṃ mahā-śalkaṃ $ māṃsaṃ vārdhrīṇasasya ca &
viṣāṇa-varjyā ye khaḍgā % ā-sūryaṃ tāṃs tu bhuṅkṣmahe // Vi_80.14 //


-----Vi_81

nā7nnam āsanam āropayet || Vi_81.1 ||

na padā spṛśet || Vi_81.2 ||

nā7vakṣutaṃ kuryāt || Vi_81.3 ||

tilaiḥ sarṣapair vā yātu-dhānān visarjayet || Vi_81.4 ||

saṃvṛte ca śrāddhaṃ kuryāt || Vi_81.5 ||

na rajasvalāṃ paśyet || Vi_81.6 ||

na śvānam || Vi_81.7 ||

na viḍ-varāham || Vi_81.8 ||

na grāma-kukkuṭam || Vi_81.9 ||

prayatnāt śrāddham ajasya darśayet || Vi_81.10 ||

aśnīyur brāhmaṇāś ca vāg-yatāḥ || Vi_81.11 ||

na veṣṭita-śirasaḥ || Vi_81.12 ||

na sopānatkāḥ || Vi_81.13 ||

na pīṭho1pahita-pādāḥ || Vi_81.14 ||

na hīnā1ṅgā adhikā1ṅgāḥ śrāddhaṃ paśyeyuḥ || Vi_81.15 ||

na śūdrāḥ || Vi_81.16 ||

na patitāḥ || Vi_81.17 ||

na mahā-rogiṇaḥ || Vi_81.18 ||

tat-kālaṃ brāhmaṇaṃ brāhmaṇā1numatena bhikṣukaṃ vā pūjayet || Vi_81.19 ||

havir guṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ || Vi_81.20 ||

yāvad ūṣmā bhavaty anne $ yāvad aśnanti vāg-yatāḥ &
tāvad aśnanti pitaro % yāvan no7ktā havir guṇāḥ // Vi_81.21 //

sārva-varṇikam annā3dyaṃ $ saṃnīyā8plāvya vāriṇā &
samutsṛjed bhuktavatām % agrato vikiran bhuvi // Vi_81.22 //

asaṃskṛta-pramītānāṃ $ tyāgināṃ kula-yoṣitām &
ucchiṣṭaṃ bhāga-dheyaṃ syād % darbheṣu vikiraś ca yaḥ // Vi_81.23 //

uccheṣaṇaṃ bhūmi-gatam $ ajihmasyā7śaṭhasya ca &
dāsa-vargasya tat pitrye % bhāga-dheyaṃ pracakṣate // Vi_81.24 //



-----Vi_82

daive karmaṇi brāhmaṇaṃ na parīkṣeta || Vi_82.1 ||

prayatnāt pitrye parīkṣeta || Vi_82.2 ||

hīnā1dhikā1ṅgān vivarjayet || Vi_82.3 ||

vikarma-sthāṃś ca || Vi_82.4 ||

baiḍāla-vratikān || Vi_82.5 ||

vṛthā-liṅginaḥ || Vi_82.6 ||

nakṣatra-jīvinaḥ || Vi_82.7 ||

devalakāṃś ca || Vi_82.8 ||

cikitsakān || Vi_82.9 ||

anūḍhā-putrān || Vi_82.10 ||

tat-putrān || Vi_82.11 ||

bahu-yājinaḥ || Vi_82.12 ||

grāma-yājinaḥ || Vi_82.13 ||

śūdra-yājinaḥ || Vi_82.14 ||

ayājya-yājinaḥ || Vi_82.15 ||

vrātyān || Vi_82.16 ||

tad-yājinaḥ || Vi_82.17 ||

parva-kārān || Vi_82.18 ||

sūcakān || Vi_82.19 ||

bhṛtakā1dhyāpakān || Vi_82.20 ||

bhṛtakā1dhyāpitān || Vi_82.21 ||

śūdrā1nna-puṣṭān || Vi_82.22 ||

patita-saṃsargān || Vi_82.23 ||

anadhīyānān || Vi_82.24 ||

saṃdhyo2pāsana-bhraṣṭān || Vi_82.25 ||

rāja-sevakān || Vi_82.26 ||

nagnān || Vi_82.27 ||

pitrā vivadamānān || Vi_82.28 ||

pitṛ-mātṛ-gurv-agni-svā1dhyāya-tyāginaś ca || Vi_82.29 ||

brāhmaṇā1paśadā hy ete $ kathitāḥ paṅkti-dūṣakāḥ &
etān vivarjayed yatnāc % chrāddha-karmaṇi paṇḍitaḥ // Vi_82.30 //



-----Vi_83

atha paṅkti-pāvanāḥ || Vi_83.1 ||

triṇāciketaḥ || Vi_83.2 ||

pañcā1gniḥ || Vi_83.3 ||

jyeṣṭha-sāma-gaḥ || Vi_83.4 ||

veda-pāra-gaḥ || Vi_83.5 ||

vedā1ṅgasyā7py ekasya pāra-gaḥ || Vi_83.6 ||

purāṇe1tihāsa-vyākaraṇa-pāra-gaḥ || Vi_83.7 ||

dharma-śāstrasyā7py ekasya pāra-gaḥ || Vi_83.8 ||

tīrtha-pūtaḥ || Vi_83.9 ||

yajña-pūtaḥ || Vi_83.10 ||

tapaḥ-pūtaḥ || Vi_83.11 ||

satya-pūtaḥ || Vi_83.12 ||

mantra-pūtaḥ || Vi_83.13 ||

gāyatrī-japa-nirataḥ || Vi_83.14 ||

brahma-deyā1nusaṃtānaḥ || Vi_83.15 ||

trisuparṇaḥ || Vi_83.16 ||

jāmātā || Vi_83.17 ||

dauhitraś ce7ti pātram || Vi_83.18 ||

viśeṣeṇa ca yoginaḥ || Vi_83.19 ||

atra pitṛ-gītā gāthā bhavati || Vi_83.20 ||

api sa syāt kule 'smākaṃ $ bhojayed yas tu yoginam &
vipraṃ śrāddhe prayatnena % yena tṛpyāmahe vayam // Vi_83.21 //



-----Vi_84

na mleccha-viṣaye śrāddhaṃ kuryāt || Vi_84.1 ||

na gacchen mleccha-viṣayam || Vi_84.2 ||

para-nipāneṣv apaḥ pītvā tat-sāmyam upagacchatī7ti || Vi_84.3 ||

cātur-varṇya-vyavasthānaṃ $ yasmin deśe na vidyate &
sa mleccha-deśo jijñeya % āryāvartas tataḥ paraḥ // Vi_84.4 //



-----Vi_85

atha puṣkareṣv akṣayaṃ śrāddham || Vi_85.1 ||

japya-homa-tapāṃsi ca || Vi_85.2 ||

puṣkare snāna-mātrāt sarva-pāpebhyaḥ pūto bhavati || Vi_85.3 ||

evam eva gayāśīrṣe || Vi_85.4 ||

vaṭe || Vi_85.5 ||

amarakaṇṭaka-parvate || Vi_85.6 ||

varāha-parvate || Vi_85.7 ||

yatra kva-cana narmadā-tīre || Vi_85.8 ||

yamunā-tīre || Vi_85.9 ||

gaṅgāyāṃ viśeṣataḥ || Vi_85.10 ||

kuśāvarte || Vi_85.11 ||

binduke || Vi_85.12 ||

nīla-parvate || Vi_85.13 ||

kanakhale || Vi_85.14 ||

kubjāmre || Vi_85.15 ||

bhṛgutuṅge || Vi_85.16 ||
kedāre || Vi_85.17 ||

mahālaye || Vi_85.18 ||

naḍantikāyām || Vi_85.19 ||

sugandhāyām || Vi_85.20 ||

śākaṃbharyām || Vi_85.21 ||

phalgutīrthe || Vi_85.22 ||

mahāgaṅgāyām || Vi_85.23 ||

trihalikāgrāme || Vi_85.24 ||

kumāradhārāyām || Vi_85.25 ||
prabhāse || Vi_85.26 ||

yatra kva-cana sarasvatyāṃ viśeṣataḥ || Vi_85.27 ||

gaṅgādvāre || Vi_85.28 ||

prayāge ca || Vi_85.29 ||
gaṅgā-sāgara-saṃgame || Vi_85.30 ||

satataṃ naimiṣā1raṇye || Vi_85.31 ||

vārāṇasyāṃ viśeṣataḥ || Vi_85.32 ||

agastyā3śrame || Vi_85.33 ||

kaṇVā3śrame || Vi_85.34 ||

kauśikyām || Vi_85.35 ||

sarayū-tīre || Vi_85.36 ||

śoṇasya jyotiṣāyāś ca saṃgame || Vi_85.37 ||

śrīparvate || Vi_85.38 ||

kālodake || Vi_85.39 ||

uttaramānase || Vi_85.40 ||

baḍabāyām || Vi_85.41 ||

mataṅgavāpyām || Vi_85.42 ||

saptārṣe || Vi_85.43 ||

viṣṇupade || Vi_85.44 ||

svargamārgapade || Vi_85.45 ||

godāvaryām || Vi_85.46 ||

gomatyām || Vi_85.47 ||

vetravatyām || Vi_85.48 ||

vipāśāyām || Vi_85.49 ||

vitastāyām || Vi_85.50 ||

śatadrū-tīre || Vi_85.51 ||

candrabhāgāyām || Vi_85.52 ||

irāvatyām || Vi_85.53 ||

sindhos tīre || Vi_85.54 ||

dakṣiṇe pañcanade || Vi_85.55 ||

ausaje || Vi_85.56 ||

evam-ādiṣv athā7nyeṣu tīrtheṣu || Vi_85.57 ||

sarid-varāsu || Vi_85.58 ||

sarveṣv api sva-bhāveṣu || Vi_85.59 ||

pulineṣu || Vi_85.60 ||

prasravaṇeṣu || Vi_85.61 ||

parvateṣu || Vi_85.62 ||

nikuñjeṣu || Vi_85.63 ||

vaneṣu || Vi_85.64 ||

upavaneṣu || Vi_85.65 ||

gomayeno7palipteṣu gṛheṣu || Vi_85.66 ||

manojñeṣu || Vi_85.67 ||

atra ca pitṛ-gītā gāthā bhavanti || Vi_85.68 ||

kule 'smākaṃ sa jantuḥ syād $ yo no dadyāj jalā1ñjalīn &
nadīṣu bahu-toyāsu % śītalāsu viśeṣataḥ // Vi_85.69 //

api jāyeta so 'smākaṃ $ kule kaś-cin naro1ttamaḥ &
gayāśīrṣe vaṭe śrāddhaṃ % yo naḥ kuryāt samāhitaḥ // Vi_85.70 //

eṣṭavyā bahavaḥ putrā $ yady eko 'pi gayāṃ vrajet &
yajeta vā9śvamedhena % nīlaṃ vā vṛṣam utsṛjet // Vi_85.71 //



-----Vi_86

atha vṛṣo1tsargaḥ || Vi_86.1 ||

kārttikyām āśvayujyāṃ vā || Vi_86.2 ||

tatrā8dāv eva vṛṣabhaṃ parīkṣeta || Vi_86.3 ||

jīvad-vatsāyāḥ payasvinyāḥ putram || Vi_86.4 ||

sarva-lakṣaṇo1petam || Vi_86.5 ||

nīlam || Vi_86.6 ||

lohitaṃ vā mukha-puccha-pāda-śṛṅga-śuklam || Vi_86.7 ||

yūthasyā8cchādakam || Vi_86.8 ||

tato gavāṃ madhye su-samiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayas-kāras tv aṅkayet || Vi_86.9 ||

ekasmin pārśve cakreṇā7parasmin pārśve śūlena || Vi_86.10 ||

aṅkitaṃ ca hiraṇya-varṇe9ti catasṛbhiḥ śaṃ no devīr iti ca snāpayet || Vi_86.11 ||

snātam alaṃkṛtaṃ snātā1laṃkṛtābhiś catasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣa-sūktaṃ kūśmāṇḍīś ca japet || Vi_86.12 ||

pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet || Vi_86.13 ||

imaṃ ca || Vi_86.14 ||

vṛṣo hi bhagavān dharmaś $ catuṣ-pādaḥ prakīrtitaḥ &
vṛṇomi tam ahaṃ bhaktyā % sa me rakṣatu sarvataḥ // Vi_86.15 //

etaṃ yuvānaṃ patiṃ vo dadāmy $ anena krīḍantīś carata priyeṇa &
mā hāsmahi prajayā mā tanūbhir % mā radhāma dviṣate soma rājan // Vi_86.16 //

vṛṣaṃ vatsatarī-yuktam $ aiśānyāṃ kārayed diśi &
hotur vastra-yugaṃ dadyāt % suvarṇaṃ kāṃsyam eva ca // Vi_86.17 //

ayas-kārasya dātavyaṃ $ vetanaṃ manase0psitam &
bhojanaṃ bahu-sarpiṣkaṃ % brāhmaṇāṃś cā7tra bhojayet // Vi_86.18 //

utsṛṣṭo vṛṣabho yasmin $ pibaty atha jalā3śaye &
jalā3śayaṃ tat sakalaṃ % pitṝṃs tasyo7patisṭhati // Vi_86.19 //

śṛṅgeṇo7llikhate bhūmiṃ $ yatra kva-cana darpitaḥ &
pitṝṇām anna-pānaṃ tat % prabhūtam upatiṣṭhati // Vi_86.20 //



-----Vi_87

atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇā1jinaṃ sa-khuraṃ sa-śṛṅgaṃ suvarṇa-śṛṅgaṃ raupya-khuraṃ mauktika-lāṅgūla-bhūṣitaṃ kṛtvā0vike ca vastre prasārayet || Vi_87.1 ||

tatas tilaiḥ pracchādayet || Vi_87.2 ||

suvarṇa-nābhiṃ ca kuryāt || Vi_87.3 ||

ahatena vāso-yugena pracchādayet || Vi_87.4 ||

sarva-gandha-ratnaiś cā7laṃkṛtaṃ kuryāt || Vi_87.5 ||

catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīra-dadhi-madhu-ghṛta-pūrṇāni nidhyāyā8hitā1gnaye brāhmaṇāyā7laṃkṛtāya vāso-yugena pracchāditāya dadyāt || Vi_87.6 ||

atra ca gāthā bhavanti || Vi_87.7 ||

yas tu kṛṣṇā1jinaṃ dadyāt $ sa-khuraṃ śṛṅga-saṃyutam &
tilaiḥ pracchādya vāsobhiḥ % sarva-ratnair alaṃkṛtam // Vi_87.8 //

sa-samudra-guhā tena $ sa-śaila-vana-kānanā &
caturantā bhaved dattā % pṛthivī nā7tra saṃśayaḥ // Vi_87.9 //

kṛṣṇā1jine tilān kṛtvā $ hiraṇyaṃ madhu-sarpiṣī &
dadāti yas tu viprāya % sarvaṃ tarati duṣ-kṛtam // Vi_87.10 //



-----Vi_88

atha prasūyamānā gauḥ pṛthivī bhavati || Vi_88.1 ||

tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivī-dāna-phalam āpnoti || Vi_88.2 ||

atra gāthā bhavati || Vi_88.3 ||

sa-vatsā-roma-tulyāni $ yugāny ubhayato-mukhīm &
dattvā svargam avāpnoti % śraddadhānaḥ samāhitaḥ // Vi_88.4 //



-----Vi_89

māsaḥ kārttiko 'gni-daivatyaḥ || Vi_89.1 ||

agniś ca sarva-devānāṃ mukham || Vi_89.2 ||

tasmāt tu kārttikaṃ māsaṃ bahiḥ-snāyī gāyatrī-japa-nirataḥ sakṛd eva haviṣyā3śī saṃvatsara-kṛtāt pāpāt pūto bhavati || Vi_89.3 ||

kārttikaṃ sakalaṃ māsaṃ $ nitya-snāyī jite1ndriyaḥ &
japan haviṣya-bhug-dāntaḥ % sarva-pāpaiḥ pramucyate // Vi_89.4 //



-----Vi_90

mārgaśīrṣa-śukla-pañcadaśyāṃ mṛga-śirasā yuktāyāṃ cūrṇita-lavaṇasya suvarṇa-nābhaṃ prastham ekaṃ candro1daye brāhmaṇāya pradāpayet || Vi_90.1 ||

anena karmaṇā rūpa-saubhāgyavān abhijāyate || Vi_90.2 ||

pauṣī cet puṣya-yuktā syāt, tasyāṃ gaura-sarṣapa-kalko1dvartita-śarīro gavya-ghṛta-pūrṇa-kumbhenā7bhiṣiktaḥ sarvau3ṣadhibhiḥ sarva-gandhaiḥ sarva-bījaiś ca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandha-puṣpa-dhūpa-dīpa-naivedyā3dibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiś ca mantraiḥ pāvake hutvā sa-suvarṇena ghṛtena brāhmaṇān svasti vācayet || Vi_90.3 ||

vāso-yugaṃ kartre dadyāt || Vi_90.4 ||

anena karmaṇā puṣyate || Vi_90.5 ||

māghī maghā-yutā cet, tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati || Vi_90.6 ||

phālgunī phalgunī-yutā cet, tasyāṃ brāhmaṇāya su-saṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ mano-jñāṃ rūpa-vatīṃ draviṇa-vatīṃ cā8pnoti || Vi_90.7 ||

nāry api bhartāram || Vi_90.8 ||

caitrī citrā-yutā cet, tasyāṃ citra-vastra-pradānena saubhāgyam āpnoti || Vi_90.9 ||

vaiśākhī viśākhā-yutā cet, tasyāṃ brāhmaṇa-saptakaṃ kṣaudra-yuktais tilaiḥ saṃtarpya dharma-rājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati || Vi_90.10 ||

jyaiṣṭhī jyeṣṭhā-yutā cet syāt, tasyāṃ chatro1pānaha-pradānena gavā3dhipatyaṃ prāpnoti || Vi_90.11 ||

āṣāḍhyām āṣāḍhā-yuktāyām anna-pāna-dānena tad evā7kṣayyam āpnoti || Vi_90.12 ||

śrāvaṇyāṃ śravaṇa-yuktāyāṃ jala-dhenuṃ sā1nnāṃ vāso-yugāc chāditāṃ dattvā svargam āpnoti || Vi_90.13 ||

prauṣṭhapadyāṃ proṣṭhapadā-yuktāyāṃ go-dānena sarva-pāpa-vinirmukto bhavati || Vi_90.14 ||

āśvayujyām aśvinī-gate candramasi ghṛta-pūrṇaṃ bhājanaṃ suvarṇa-yutaṃ viprāya dattvā dīptā1gnir bhavati || Vi_90.15 ||

kārttikī kṛttikā-yutā cet syāt, tasyāṃ sitam ukṣāṇam anya-varṇaṃ vā śaśā1ṅko1dye sarva-sasya-ratna-gandho1petaṃ dīpa-madhye brāhmaṇāya dattvā kāntāra-bhayaṃ na paśyati || Vi_90.16 ||

vaiśākha-śukla-tṛtīyāyām upoṣito 'kṣataiḥ śrī-vāsudevam abhyarcya tān eva hutvā dattvā ca sarva-pāpebhyaḥ pūto bhavati || Vi_90.17 ||

yac ca tasminn ahani prayacchati tad akṣayyatām āpnoti || Vi_90.18 ||

pauṣyāṃ samatītāyāṃ kṛṣṇa-pakṣa-dvādaśyāṃ so1pavāsas tilaiḥ snātas tilo1kakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati || Vi_90.19 ||

māghyāṃ samatītāyāṃ kṛṣṇa-dvādaśyāṃ so1pavāsaḥ śravaṇaṃ prāpya śrī-vāsudevā1grato mahā-varti-dvayena dīpa-dvayaṃ dadyāt || Vi_90.20 ||

dakṣiṇa-pārśve mahā-rajana-raktena samagreṇa vāsasā ghṛta-tulām aṣṭā1dhikāṃ dattvā || Vi_90.21 ||

vāma-pārśve tila-taila-yutāṃ sā1ṣṭāṃ dattvā śvetena samagreṇa vāsasā || Vi_90.22 ||

etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatro7jjvalo bhavati || Vi_90.23 ||

āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyā7śvinau prīṇayitvā rūpa-bhāg bhavati || Vi_90.24 ||

tasminn eva māsi pratyahaṃ go-rasair brāhmaṇān bhojayitvā rājya-bhāg bhavati || Vi_90.25 ||

prati-māsaṃ revatī-yute candramasi madhu-ghṛta-yutaṃ pāyasaṃ revatī-prītyai paramā1nnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati || Vi_90.26 ||

māghe māsy agniṃ pratyahaṃ tilair hutvā sa-ghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptā1gnir bhavati || Vi_90.27 ||

sarvāṃ caturdaśīṃ nadī-jale snātvā dharma-rājānaṃ pūjayitvā sarva-pāpebhyaḥ pūto bhavati || Vi_90.28 ||

yadī7cched vipulān bhogāṃś $ candra-sūrya-graho1pagān &
prātaḥ-snāyī bhaven nityaṃ % dvau māsau māgha-phālgunau // Vi_90.29 //



-----Vi_91

atha kūpa-kartus tat-pravṛtte pānīye duṣ-kṛtasyā7rdhaṃ vinaśyati || Vi_91.1 ||

taḍāga-kṛn nitya-tṛpto vāruṇaṃ lokam aśnute || Vi_91.2 ||

jala-pradaḥ sadā tṛpto bhavati || Vi_91.3 ||

vṛkṣā3ropayitur vṛkṣāḥ para-loke putrā bhavanti || Vi_91.4 ||

vṛkṣa-prado vṛkṣa-prasūnair devān prīṇayati || Vi_91.5 ||

phalaiś cā7tithīn || Vi_91.6 ||

chāyayā cā7bhyāgatān || Vi_91.7 ||

deve varṣaty udakena pitṝn || Vi_91.8 ||

setu-kṛt svargam āpnoti || Vi_91.9 ||

devā3yatana-kārī yasya devasyā8yatanaṃ karoti tasyai7va lokam āpnoti || Vi_91.10 ||

sudhā-siktaṃ kṛtvā yaśasā virājate || Vi_91.11 ||

vicitraṃ kṛtvā gandharva-lokam āpnoti || Vi_91.12 ||

puṣpa-pradānena śrīmān bhavati || Vi_91.13 ||

anulepana-pradānena kīrtimān || Vi_91.14 ||

dīpa-pradānena cakṣuṣmān sarvatro7jjvalaś ca || Vi_91.15 ||

anna-pradānena balavān || Vi_91.16 ||

deva-nirmālyā1panayanāt go-dāna-phalam āpnoti || Vi_91.17 ||

deva-gṛha-mārjanāt tad-upalepanāt brāhmaṇo1cchiṣṭa-mārjanāt pāda-śaucād akalya-paricaraṇāc ca || Vi_91.18 ||

kūpā3rāma-taḍāgeṣu $ devatā4yataneṣu ca &
punaḥ saṃskāra-kartā ca % labhate maulikaṃ phalam // Vi_91.19 //



-----Vi_92

sarva-dānā1dhikam abhaya-pradānam || Vi_92.1 ||

tat-pradānenā7bhīpsitaṃ lokam āpnoti || Vi_92.2 ||

bhūmi-dānena ca || Vi_92.3 ||

go-carma-mātrām api bhuvaṃ pradāya sarva-pāpebhyaḥ pūto bhavati || Vi_92.4 ||

go-pradānena svarga-lokam āpnoti || Vi_92.5 ||

daśa-dhenu-prado go-lokān || Vi_92.6 ||

śata-dhenu-prado brahama-lokān || Vi_92.7 ||

suvarṇa-śṛṅgīṃ raupya-khurāṃ muktā-lāṅgūlāṃ kāṃsyo1padohāṃ vastro1ttarīyāṃ dattvā dhenu-roma-saṃkhyāni varṣāṇi svarga-lokam āpnoti || Vi_92.8 ||

viśeṣataḥ kapilām || Vi_92.9 ||

dāntaṃ dhuraṃ-dharaṃ dattvā daśa-dhenu-prado bhavati || Vi_92.10 ||

aśva-daḥ sūrya-sālokyam āpnoti || Vi_92.11 ||

vāso-daś candra-sālokyam || Vi_92.12 ||

suvarṇa-dānenā7gni-sālokyam || Vi_92.13 ||

rūpya-dānena rūpam || Vi_92.14 ||

taijasānāṃ pātrāṇāṃ pradānena pātrī-bhavati sarva-kāmānām || Vi_92.15 ||

ghṛta-madhu-taila-pradānenā8rogyam || Vi_92.16 ||

auṣadha-pradānena || Vi_92.17 ||

lavaṇa-dānena ca lāvaṇyam || Vi_92.18 ||

dhānya-pradānena tṛptim || Vi_92.19 ||

sasya-pradānena ca || Vi_92.20 ||

anna-daḥ sarvam || Vi_92.21 ||

dhānya-pradānena saubhāgyam || Vi_92.22 ||

tila-pradaḥ prajām iṣṭām || Vi_92.23 ||

indhana-pradānena dīptā1gnir bhavati || Vi_92.24 ||

saṃgrāme ca sarva-jayam āpnoti || Vi_92.25 ||

āsana-pradānena sthānam || Vi_92.26 ||

śayyā-pradānena bhāryām || Vi_92.27 ||

upānat-pradānenā7śva-tarī-yuktaṃ ratham || Vi_92.28 ||

chatra-pradānena svargam || Vi_92.29 ||

tālavṛnta-cāmara-pradānenā7dhva-sukhi-tvam || Vi_92.30 ||

vāstu-pradānena nagarā3dhipatyam || Vi_92.31 ||

yad yad iṣṭa-tamaṃ loke $ yac cā7sti dayitaṃ gṛhe &
tat tad guṇa-vate deyaṃ % tad evā7kṣayam icchatā // Vi_92.32 //



-----Vi_93

abrāhmaṇe dattaṃ tat-samam eva pāra-laukikam || Vi_93.1 ||

dvi-guṇaṃ brāhmaṇa-bruve || Vi_93.2 ||

sahasra-guṇaṃ prādhīte || Vi_93.3 ||

anantaṃ veda-pāra-ge || Vi_93.4 ||

purohitas tv ātmana eva pātram || Vi_93.5 ||

svasā duhitṛ-jāmātaraś ca || Vi_93.6 ||

na vāry api prayaccheta $ baiḍāla-vratike dvije &
na baka-vratike pāpe % nā7veda-vidi dharma-vit // Vi_93.7 //

dharma-dhvajī sadā lubdhaś $ chādmiko loka-dāmbhikaḥ &
baiḍāla-vratiko jñeyo % hiṃsraḥ sarvā1bhisaṃdhakaḥ // Vi_93.8 //

adho-dṛṣṭir naikṛtikaḥ $ svā1rtha-sādhana-tat-paraḥ &
śaṭho mithyā-vinītaś ca % baka-vrata-paro dvijaḥ // Vi_93.9 //

ye baka-vratino loke $ ye ca mārjāra-liṅginaḥ &
te patanty andhatāmisre % tena pāpena karmaṇā // Vi_93.10 //

na dharmasyā7padeśena $ pāpaṃ kṛtvā vrataṃ caret &
vratena pāpaṃ pracchādya % kurvan strī-śūdra-dambhanam // Vi_93.11 //

pretye7ha ce8dṛśo vipro $ garhyate brahma-vādibhiḥ &
chadmanā0caritaṃ yac ca % vrataṃ rakṣāṃsi gacchati // Vi_93.12 //

aliṅgī liṅgi-veṣeṇa $ yo vṛttim upajīvati &
sa liṅgināṃ haraty enas % tiryag-yonau prajāyate // Vi_93.13 //

na dānaṃ yaśase dadyān $ na bhayān no7pakāriṇe &
na nṛtya-gīta-śīlebhyo % dharmā1rtham iti niścitam // Vi_93.14 //



-----Vi_94

gṛhī valī-palita-darśane vanā3śrayo bhavet || Vi_94.1 ||

apatyasya cā7patya-darśane vā || Vi_94.2 ||

putreṣu bhāryāṃ nikṣipya tayā9nugmyamāno vā || Vi_94.3 ||

tatrā7py agnīn upacaret || Vi_94.4 ||

aphāla-kṛṣṭena pañca yajñān na hāpayet || Vi_94.5 ||

svā1dhyāyaṃ ca na jahyāt || Vi_94.6 ||

brahma-caryaṃ pālayet || Vi_94.7 ||

carma-cīra-vāsāḥ syāt || Vi_94.8 ||

jaṭā-śmaśru-loma-nakhāṃś ca bibhṛyāt || Vi_94.9 ||

tri-ṣavaṇa-snāyī syāt || Vi_94.10 ||

kapota-vṛttir māsa-nicayaḥ saṃvatsara-nicayo vā || Vi_94.11 ||

saṃvatsara-nicayī pūrva-nicitam āśvayujyāṃ jahyāt || Vi_94.12 ||

grāmād āhṛtya vā9śnīyād $ aṣṭau grāsān vane vasan &
puṭenai7va palāśena % pāṇinā śakalena vā // Vi_94.13 //



-----Vi_95

vānaprasthas tapasā śarīraṃ śoṣayet || Vi_95.1 ||

grīṣme pañca-tapāḥ syāt || Vi_95.2 ||

ākāśa-śāyī prāvṛṣi || Vi_95.3 ||

ārdra-vāsā hemante || Vi_95.4 ||

naktā3śī syāt || Vi_95.5 ||

ekā1ntara-dvy-antara-try-antarā3śī vā syāt || Vi_95.6 ||

puṣpā3śī || Vi_95.7 ||

phalā3śī || Vi_95.8 ||

śākā3śī || Vi_95.9 ||

parṇā3śī vā || Vi_95.10 ||

yavā1nnaṃ pakṣā1ntayor vā sakṛd aśnīyāt || Vi_95.11 ||

cāndrāyaṇair vā varteta || Vi_95.12 ||

aśma-kuṭṭaḥ || Vi_95.13 ||

danto1lūkhaliko vā || Vi_95.14 ||

tapo-mūlam idaṃ sarvaṃ $ deva-mānuṣikaṃ jagat &
tapo-madhyaṃ tapo 'ntaṃ ca % tapasā ca tathā dhṛtam // Vi_95.15 //

yad duṣ-caraṃ yad dur-āpaṃ $ yad dūraṃ yac ca duṣ-karam &
sarvaṃ tat tapasā sādhyaṃ % tapo hi dur-atikramam // Vi_95.16 //



-----Vi_96

atha triṣv āśrameṣu pakva-kaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarva-vedasaṃ dakṣiṇāṃ dattvā pravrajyā8śramī syāt || Vi_96.1 ||

ātmany agnīn āropya bhikṣā2rthaṃ grāmam iyāt || Vi_96.2 ||

saptā3gārikaṃ bhaikṣam ācaret || Vi_96.3 ||

alābhe na vyatheta || Vi_96.4 ||

na bhikṣukaṃ bhikṣeta || Vi_96.5 ||

bhukta-vati jane atīte pātra-saṃpāte bhaikṣam ādadyāt || Vi_96.6 ||

mṛn-maye dāru-pātre 'lābu-pātre vā || Vi_96.7 ||

teṣāṃ ca tasyā7dbhiḥ śuddhiḥ syāt || Vi_96.8 ||

abhipūjita-lābhād udvijeta || Vi_96.9 ||

śūnyā3gāra-niketanaḥ syāt || Vi_96.10 ||

vṛkṣa-mūla-niketano vā || Vi_96.11 ||

na grāme dvitīyāṃ rātrim āvaset || Vi_96.12 ||

kaupīnā3cchādana-mātram eva vasanam ādadyāt || Vi_96.13 ||

dṛṣṭi-pūtaṃ nyaset pādam || Vi_96.14 ||

vastra-pūtaṃ jalam ādadyāt || Vi_96.15 ||

satya-pūtaṃ vadet || Vi_96.16 ||

manaḥ-pūtam ācaret || Vi_96.17 ||

maraṇaṃ nā7bhikāmayeta jīvitaṃ ca || Vi_96.18 ||

ativādāṃs titikṣeta || Vi_96.19 ||

na kaṃ-canā7vamanyeta || Vi_96.20 ||

nir-āśīḥ syāt || Vi_96.21 ||

nir-namaskāraḥ || Vi_96.22 ||

vāsyai9kaṃ takṣato bāhuṃ $ candanenai7kam ukṣataḥ &
nā7kalyāṇaṃ na kalyāṇaṃ % tayor api ca cintayet // Vi_96.23 //

prāṇāyāma-dhāraṇā1dhyāna-nityaḥ syāt || Vi_96.24 ||

saṃsārasyā7nityatāṃ paśyet || Vi_96.25 ||

śarīrasyā7śuci-bhāvam || Vi_96.26 ||

jarayā rūpa-viparyayam || Vi_96.27 ||

śārīra-mānasā3gantuka-vyādhibhiś co7patāpam || Vi_96.28 ||

saha-jaiś ca || Vi_96.29 ||

nityā1ndhakāre garbhe vasatim || Vi_96.30 ||

mūtra-purīṣa-madhye ca || Vi_96.31 ||

tatra ca śīto1ṣṇa-duḥkhā1nubhavanam || Vi_96.32 ||

janma-samaye yoni-saṃkaṭa-nirgamanāt mahad-duḥkhā1nubhavanam || Vi_96.33 ||

bālye mohaṃ guru-para-vaśyatām || Vi_96.34 ||

adhyayanād aneka-kleśam || Vi_96.35 ||

yauvane ca viṣayā1-prāptāv amārgeṇa tad-avāptau viṣaya-sevanān narake patanam || Vi_96.36 ||

apriyair vasatiṃ priyaiś ca viprayogam || Vi_96.37 ||

narake ca su-mahad-duḥkham || Vi_96.38 ||

saṃsāra-saṃsṛtau tiryag-yoniṣu ca || Vi_96.39 ||

evam asmin satata-yāyini saṃsāre na kiṃ-cit sukham || Vi_96.40 ||

yad api kiṃ-cit duḥkhā1bhāvā1pekṣayā sukha-saṃjñaṃ tad apy anityam || Vi_96.41 ||

tat-sevā-śaktāv alābhe vā mahad-duḥkham || Vi_96.42 ||

śarīraṃ ce7daṃ sapta-dhātukaṃ paśyet || Vi_96.43 ||

vasā-rudhira-māṃsa-medo 'sthi-majjā-śukrā3tmakam || Vi_96.44 ||

carmā1vanaddham || Vi_96.45 ||

dur-gandhi ca || Vi_96.46 ||

malā3yatanam || Vi_96.47 ||

sukha-śatair api vṛtaṃ vikāri || Vi_96.48 ||

prayatnād dhṛtam api vināśi || Vi_96.49 ||

kāma-krodha-lobha-moha-mada-mātsarya-sthānam || Vi_96.50 ||

pṛthivy-ap-tejo-vāyv-ākāśā3tmakam || Vi_96.51 ||

asthi-sirā-dhamanī-snāyu-yutam || Vi_96.52 ||

rajasvalam || Vi_96.53 ||

ṣaṭ-tvacam || Vi_96.54 ||

asthnāṃ tribhiḥ śataiḥ ṣaṣty-adhikair dhāryamāṇam || Vi_96.55 ||

teṣāṃ vibhāgaḥ || Vi_96.56 ||

sūkṣmaiḥ saha catuḥ-ṣaṣṭir daśanāḥ || Vi_96.57 ||

viṃśatir nakhāḥ || Vi_96.58 ||

pāṇi-pāda-śalākāś ca || Vi_96.59 ||

ṣaṣṭir aṅgulīnāṃ parvāṇi || Vi_96.60 ||

dve pārṣṇyoḥ || Vi_96.61 ||

catuṣṭayaṃ gulpheṣu || Vi_96.62 ||

catvāry aratnyoḥ || Vi_96.63 ||

catvāri jaṅghayoḥ || Vi_96.64 ||

dve dve jānu-kapolayoḥ || Vi_96.65 ||

ūrv-aṃsayoh || Vi_96.66 ||

akṣa-tālūṣaka-śroṇi-phalakeṣu || Vi_96.67 ||

bhagā1sthy-ekam || Vi_96.68 ||

pṛṣṭhā1sthi pañca-catvāriṃśad bhāgam || Vi_96.69 ||

pañca-daśā1sthīni grīvā || Vi_96.70 ||

jatrv-ekam || Vi_96.71 ||

tathā hanuḥ || Vi_96.72 ||

tan-mūle ca dve || Vi_96.73 ||

dve lalāṭā1kṣi-gaṇḍe || Vi_96.74 ||

nāsā ghanā1sthikā || Vi_96.75 ||

arbudaiḥ sthālakaiś ca sārdhaṃ dvāsaptatiḥ pārśvakāḥ || Vi_96.76 ||

uraḥ saptadaśa || Vi_96.77 ||

dvau śaṅkhakau || Vi_96.78 ||

catvāri kapālāni śirasaś ce7ti || Vi_96.79 ||

śarīre 'smin sapta sirā-śatāni || Vi_96.80 ||

nava snāyu-śatāni || Vi_96.81 ||

dhamanī-śate dve || Vi_96.82 ||

pañca peśī-śatāni || Vi_96.83 ||

kṣudra-dhamanīnām ekonatriṃśal-lakṣāṇi nava-śatāni ṣaṭ-pañcāśad-dhamanyaḥ || Vi_96.84 ||

lakṣa-trayaṃ śmaśru-keśa-kūpānām || Vi_96.85 ||

sapto1ttaraṃ marma-śatam || Vi_96.86 ||

saṃdhi-śate dve || Vi_96.87 ||

catuṣpañcāśad-roma-koṭyaḥ sapta-ṣaṣṭiś ca lakṣāṇi || Vi_96.88 ||

nābhi-rājo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau mūrdhā kaṇṭho hṛdayaṃ ce7ti prāṇā3yatanāṇi || Vi_96.89 ||

bāhu-dvayaṃ jaṅghā-dvayaṃ madhyaṃ śīrṣam iti ṣaḍ-aṅgāni || Vi_96.90 ||

vasā vapā avahananaṃ nābhiḥ klomā yakṛt plīhā kṣudrā1ntraṃ vṛkkakau bastiḥ purīṣā3dhānaṃ āmā3śayaḥ hṛdayaṃ sthūlā1ntraṃ gudam udaraṃ guda-koṣṭham || Vi_96.91 ||

kanīnike akṣi-kūṭe śaṣkulī karṇau karṇa-patrakau gaṇḍau bhruvau śaṅkhau danta-veṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣma-saṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālū1daraṃ basti-śīrṣau cibukaṃ galaśuṇḍike avaṭuś ce7ty asmin śarīre sthānāni || Vi_96.92 ||

śabda-sparśa-rūpa-rasa-gandhāś ca viṣayāḥ || Vi_96.93 ||

nāsikā-locana-tvag-jihvā-śrotram iti buddhī1ndriyāṇi || Vi_96.94 ||

hastau pādau pāyū1pasthaṃ jihve9ti karme1ndriyāṇi || Vi_96.95 ||

mano buddhir ātmā cā7vyaktam itī7ndriyā1tītāḥ || Vi_96.96 ||

idaṃ śarīraṃ vasudhe $ kṣetram ity abhidhīyate &
etad yo vetti taṃ prāhuḥ % kṣetra-jñam iti tad-vidaḥ // Vi_96.97 //

kṣetra-jñam api māṃ viddhi $ sarva-kṣetreṣu bhāvini &
kṣetra-kṣetra-jña-vijñānaṃ % jñeyaṃ nityaṃ mumukṣuṇā // Vi_96.98 //



-----Vi_97

ūru-stho1ttāna-caraṇaḥ savye kare karam itaraṃ nyasya tālu-sthā1cala-jihvo dantair dantān asaṃspṛśan svaṃ nāsikā2graṃ paśyan diśaś cā7n-avalokayan vibhīḥ praśāntā3tmā caturviṃśatyā tattvair vyatītaṃ cintayet || Vi_97.1 ||

nityam atī1ndriyam aguṇaṃ śabda-sparśa-rūpa-rasa-gandhā1tītaṃ sarva-jñam ati-sthūlam || Vi_97.2 ||

sarvagam ati-sūkṣmam || Vi_97.3 ||

sarvataḥ-pāṇi-pādaṃ sarvato 'kṣi-śiro-mukhaṃ sarvataḥ sarve1ndriya-śaktim || Vi_97.4 ||
evaṃ dhyāyet || Vi_97.5 ||

dhyāna-niratasya ca saṃvatsareṇa yogā3vir-bhāvo bhavati || Vi_97.6 ||

atha nir-ākāre lakṣa-bandhaṃ kartuṃ na śaknoti, tadā pṛthivy-ap-tejo-vāyv-ākāśa-mano-buddhy-ātmā1vyakta-puruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdha-lakṣaḥ tat-parityajyā7param aparaṃ dhyāyet || Vi_97.7 ||

evaṃ puruṣa-dhyānam ārabheta || Vi_97.8 ||

tatrā7py asamarthaḥ sva-hṛdaya-padmasya avāṅ-mukhasya madhye dīpa-vat puruṣaṃ dhyāyet || Vi_97.9 ||

tatrā7py asamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅga-dinaṃ śrī-vatsā1ṅkaṃ vana-mālā-vibhūṣito1raskaṃ saumya-rūpaṃ catur-bhujaṃ śaṅkha-cakra-gadā-padma-dharaṃ caraṇa-madhya-gata-bhuvaṃ dhyāyet || Vi_97.10 ||

yad dhyāyati tad āpnotī7ti dhyāna-guhyam || Vi_97.11 ||

tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet || Vi_97.12 ||

na ca puruṣaṃ vinā kiṃ-cid apy akṣaram asti || Vi_97.13 ||

taṃ prāpya mukto bhavati || Vi_97.14 ||

puram ākramya sakalaṃ $ śete yasmān mahā-prabhuḥ &
tasmāt puruṣa ity evaṃ % procyate tattva-cintakaiḥ // Vi_97.15 //

prāg-rātrā1para-rātreṣu $ yogī nityam atandritaḥ &
dhyāyeta puruṣaṃ viṣṇuṃ % nir-guṇaṃ pañcaviṃśakam // Vi_97.16 //

tattvā3tmānam agamyaṃ ca $ sarva-tattva-vivarjitam &
aśaktaṃ sarva-bhṛc cai7va % nir-guṇaṃ guṇa-bhoktṛ ca // Vi_97.17 //

bahir antaś ca bhūtānām $ acaraṃ caram eva ca &
sūkṣmatvāt tad-avijñeyaṃ % dūra-sthaṃ cā7ntike ca tat // Vi_97.18 //

avibhaktaṃ ca bhūtena $ vibhaktam iva ca sthitam &
bhūta-bhavya-bhavad-rūpaṃ % grasiṣṇu prabhaviṣṇu ca // Vi_97.19 //

jyotiṣām api taj-jyotis $ tamasaḥ param ucyate &
jñānaṃ jñeyaṃ jñāna-gamyaṃ % hṛdi sarvasya dhiṣṭhitam // Vi_97.20 //

iti kṣetraṃ tathā jñānaṃ $ jñeyaṃ co7ktaṃ samāsataḥ &
mad-bhakta etad-vijñāya % mad-bhāvāyo7papadyate // Vi_97.21 //



-----Vi_98

ity evam uktā vasu-matī jānubhyāṃ śirasā ca namaskāraṃ kṛtvo9vāca || Vi_98.1 ||

bhagavan, tvat-samīpe satatam evaṃ catvāri bhūtāni kṛtā3layāni ākāśaḥ śaṅkha-rūpī, vāyuś cakra-rūpī, tejaś ca gadā-rūpi, ambho 'mbho-ruha-rūpi | aham apy anenai7va rūpeṇa bhagavat-pāda-madhye parivartinī bhavitum icchāmi || Vi_98.2 ||

ity evam ukto bhagavāṃs tathe9ty uvāca || Vi_98.3 ||

vasudhā9pi labdha-kāmā tathā cakre || Vi_98.4 ||

deva-devaṃ ca tuṣṭāva || Vi_98.5 ||

oṃ namas te || Vi_98.6 ||

deva-deva || Vi_98.7 ||

vāsu-deva || Vi_98.8 ||

ādi-deva || Vi_98.9 ||

kāma-deva || Vi_98.10 ||

kāma-pāla || Vi_98.11 ||

mahī-pāla || Vi_98.12 ||

anādi-madhya-nidhana || Vi_98.13 ||

prajāpate || Vi_98.14 ||

su-prajāpate || Vi_98.15 ||

mahā-prajāpate || Vi_98.16 ||

ūrjas-pate || Vi_98.17 ||

vācas-pate || Vi_98.18 ||

jagat-pate || Vi_98.19 ||

divas-pate || Vi_98.20 ||

vanas-pate || Vi_98.21 ||

payas-pate || Vi_98.22 ||

pṛthivī-pate || Vi_98.23 ||

salila-pate || Vi_98.24 ||

dik-pate || Vi_98.25 ||

mahat-pate || Vi_98.26 ||

marut-pate || Vi_98.27 ||

lakṣmī-pate || Vi_98.28 ||

brahma-rūpa || Vi_98.29 ||

brāhmaṇa-priya || Vi_98.30 ||

sarva-ga || Vi_98.31 ||

acintya || Vi_98.32 ||

jñāna-gamya || Vi_98.33 ||

puru-hūta || Vi_98.34 ||

puru-ṣṭuta || Vi_98.35 ||

brahmaṇya || Vi_98.36 ||

brahma-priya || Vi_98.37 ||

brahma-kāyika || Vi_98.38 ||

mahā-kāyika || Vi_98.39 ||

mahā-rājika || Vi_98.40 ||

catur-mahā-rājika || Vi_98.41 ||

bhāsvara || Vi_98.42 ||

mahā-bhāsvara || Vi_98.43 ||

sapta || Vi_98.44 ||

mahā-bhāga || Vi_98.45 ||

svara || Vi_98.46 ||

tuṣita || Vi_98.47 ||

mahā-tuṣita || Vi_98.48 ||

pratardana || Vi_98.49 ||

parinirmita || Vi_98.50 ||

aparinirmita || Vi_98.51 ||

vaśa-vartin || Vi_98.52 ||

yajña || Vi_98.53 ||

mahā-yajña || Vi_98.54 ||

yajña-yoga || Vi_98.55 ||

yajña-gamya || Vi_98.56 ||

yajña-nidhana || Vi_98.57 ||

ajita || Vi_98.58 ||

vaikuṇṭha || Vi_98.59 ||

apāra || Vi_98.60 ||

para || Vi_98.61 ||

purāṇa || Vi_98.62 ||

lekhya || Vi_98.63 ||

prajā-dhara || Vi_98.64 ||

citra-śikhaṇḍa-dhara || Vi_98.65 ||

yajña-bhāga-hara || Vi_98.66 ||

puroḍāśa-hara || Vi_98.67 ||

viśve3śvara || Vi_98.68 ||

viśva-dhara || Vi_98.69 ||

śuci-śravaḥ || Vi_98.70 ||

acyutā1rcana || Vi_98.71 ||

ghṛtā1rciḥ || Vi_98.72 ||

khaṇḍa-paraśo || Vi_98.73 ||

padma-nābha || Vi_98.74 ||

padma-dhara || Vi_98.75 ||

padma-dhārā-dhara || Vi_98.76 ||

hṛṣīkeśa (hṛṣīke3śa or hṛṣī-keśa ) || Vi_98.77 ||

eka-śṛṅga || Vi_98.78 ||

mahā-varāha || Vi_98.79 ||

druhiṇa || Vi_98.80 ||

acyuta || Vi_98.81 ||

ananta || Vi_98.82 ||

puruṣa || Vi_98.83 ||

mahā-puruṣa || Vi_98.84 ||

kapila || Vi_98.85 ||

sāṃkhyā3cārya || Vi_98.86 ||

viṣvak-sena || Vi_98.87 ||

dharma || Vi_98.88 ||

dharma-da || Vi_98.89 ||

dharmā1ṅga || Vi_98.90 ||

dharma-vasu-prada || Vi_98.91 ||

vara-prada || Vi_98.92 ||

viṣṇo || Vi_98.93 ||

jiṣṇo || Vi_98.94 ||
sahiṣṇo || Vi_98.95 ||

kṛṣṇa || Vi_98.96 ||

puṇḍarīkā1kṣa || Vi_98.97 ||

nārāyaṇa || Vi_98.98 ||

parā3yaṇa || Vi_98.99 ||

jagat-parā3yana || Vi_98.100 ||

namo-nama iti || Vi_98.101 ||

stutvā tv evaṃ prasannena $ manasā pṛthivī tadā &
uvāca saṃmukhaṃ devīṃ % labdha-kāmā vasuṃdharā // Vi_98.102 //



-----Vi_99

dṛṣṭvā śriyaṃ deva-devasya viṣṇor $ gṛhīta-pādāṃ tapasā jvalantīm &
su-tapta-jāmbūnada-cāru-varṇāṃ % papraccha devīṃ vasudhā prahṛṣṭā // Vi_99.1 //

unnidra-kokanada-cāru-kare vareṇye $ unnidra-kokanada-nābhi-gṛhīta-pāde &
unnidra-kokanada-sadma-sadā-sthitī1te % unnidra-kokanada-madhya-samāna-varṇe // Vi_99.2 //

nīlā1b-ja-netre tapanīya-varṇe $ śuklā1mbare ratna-vibhūṣitā1ṅgi &
candrā3nane sūrya-samāna-bhāse % mahā-prabhāve jagataḥ pradhāne // Vi_99.3 //

tvam eva nidrā jagataḥ pradhānā $ lakṣmīr dhṛtiḥ śrīr viratir jayā ca &
kāntiḥ prabhā kīrtir atho vibhūtiḥ % sarasvatī vāg atha pāvanī ca // Vi_99.4 //

svadhā titikṣā vasudhā pratiṣṭhā $ sthitiḥ su-dīkṣā ca tathā su-nītiḥ &
khyātir viśālā ca tathā9nasūyā % svāhā ca medhā ca tathai9va buddhiḥ // Vi_99.5 //

ākramya sarvaṃ tu yathā tri-lokīṃ $ tiṣṭhaty ayaṃ deva-varo 'sitā1kṣi &
tathā sthitā tvaṃ varade tathā9pi % pṛcchāmy ahaṃ te vasatiṃ vibhūteḥ // Vi_99.6 //

ity evam uktā vasudhāṃ babhāṣe $ lakṣmīs tadā deva-varā1grataḥ-sthā &
sadā sthitā9haṃ madhu-sūdanasya % devasya pārśve tapanīya-varṇe // Vi_99.7 //

asyā8jñayā yaṃ manasā smarāmi $ śriyā yutaṃ taṃ pravadanti santaḥ &
saṃsmāraṇe cā7py atha yatra cā7haṃ % sthitā sadā tac chṛṇu loka-dhātri // Vi_99.8 //

vasāmy athā7rke ca niśā-kare ca $ tārā-gaṇā3ḍhye gagane vimeghe &
meghe tathā lamba-payo-dhare ca % śakrā3yudhā3ḍhye ca taḍit-prakāśe // Vi_99.9 //

tathā su-varṇe vimale ca rūpye $ ratneṣu vastreṣv amaleṣu bhūme &
prāsāda-mālāsu ca pāṇḍurāsu % devā3layeṣu dhvaja-bhūṣiteṣu // Vi_99.10 //

sadyaḥ kṛte cā7py atha go-maye ca $ matte gaje1ndre turage prahṛṣṭe &
vṛṣe tathā darpa-samanvite ca % vipre tathai9vā7dhyayana-prapanne // Vi_99.11 //

siṃhā3sane cā8malake ca bilve $ chatre ca śaṅkhe ca tathai9va padme &
dīpte hutā1śe vimale ca khḍga % ādarśa-bimbe ca tathā sthitā9ham // Vi_99.12 //

pūrṇo1da-kumbheṣu sa-cāmareṣu $ sa-tāla-vṛnteṣu vibhūṣiteṣu &
bhṛṅgāra-pātreṣu manohareṣu % mṛdi sthitā9haṃ ca navo1ddhṛtāyām // Vi_99.13 //

kṣīre tathā sarpiṣi śādbale ca $ kṣaudre tathā dadhni puraṃdhri-gātre &
dehe kumāryāś ca tathā surāṇāṃ % tapasvināṃ yajña-hutāṃ ca dehe // Vi_99.14 //

śare ca saṃgrāma-vinirgate ca $ sthitā mṛte svarga-sadaḥ-prayāte &
veda-dhvanau cā7py atha śaṅkha-śabde % svāhā-svadhāyām atha vādya-śabde // Vi_99.15 //

rājyā1bhiṣeke ca tathā vivāhe $ yajñe vare snāta-śirasy athā7pi &
puṣpeṣu śukleṣu ca parvateṣu % phaleṣu ramyeṣu sarid-varāsu // Vi_99.16 //

saraḥsu pūrṇeṣu tathā jaleṣu $ sa-śādvalāyāṃ bhuvi padma-khaṇḍe &
vane ca vatse ca śiśau prahṛṣṭe % sādhau nare dharma-parāyaṇe ca // Vi_99.17 //

ācāra-seviny atha śāstra-nitye $ vinīta-veṣe ca tathā su-veṣe &
su-śuddha-dānte mala-varjite ca % mṛṣṭā1śane cā7tithi-pūjake ca // Vi_99.18 //

svadāra-tuṣṭe nirate ca dharme $ dharmo1tkaṭe cā7tyaśanād vimukte &
sadā sa-puṣpe sa-su-gandhi-gātre % su-gandha-lipte ca vibhūṣite ca // Vi_99.19 //

satye sthite bhūta-hite niviṣṭe $ kṣamā1nvite krodha-vivarjite ca &
sva-kārya-dakṣe para-kārya-dakṣe % kalyāṇa-citte ca sadā vinīte // Vi_99.20 //

nārīṣu nityaṃ su-vibhūṣitāsu $ pati-vratāsu priya-vādinīṣu &
amukta-hastāsu sutā1nvitāsu % su-gupta-bhāṇḍāsu bali-priyāsu // Vi_99.21 //

saṃmṛṣṭa-veśmāsu jite1ndriyāsu $ kali-vyapetāsv avilolupāsu &
dharma-vyapekṣāsu dayā2nvitāsu % sthitā sadā9haṃ madhu-sūdane ca // Vi_99.22 //

nimeṣa-mātraṃ ca vinā kṛtā9haṃ $ na jātu tiṣṭhe puruṣo1ttamena // Vi_99.23 //



-----Vi_100

dharma-śāstram idaṃ śreṣṭhaṃ $ svayaṃ devena bhāṣitam &
ye dvijā dhārayiṣyanti % teṣāṃ svarge gatiḥ parā // Vi_100.1 //

idaṃ pavitraṃ maṅgalyaṃ $ svargyam āyuṣyam eva ca &
jñānaṃ cai7va yaśasyaṃ ca % dhana-saubhāgya-vardhanam // Vi_100.2 //

adhyetavyaṃ dhāraṇīyaṃ $ śrāvyaṃ śrotavyam eva ca &
śrāddheṣu śrāvaṇīyaṃ ca % bhūti-kāmair naraiḥ sadā // Vi_100.3 //

ya idaṃ paṭhate nityaṃ $ bhūti-kāmo naraḥ sadā &
idaṃ rahasyaṃ paramaṃ % kathitaṃ ca dhare tava // Vi_100.4 //

mayā prasannena jagad-dhitā1rthaṃ $ saubhāgyam etat paramaṃ yaśasyam &
duḥ-svapna-nāśaṃ bahu-puṇya-yuktaṃ % śivā3layaṃ śāśvata-dharma-śāstram // Vi_100.5 //

[End of Part 2 = end of Viṣṇu.]