Visnusmrti Based on the edition by V. Krishnamacharya, Madras : The Adyar Library and Research Center, 1964 (in 2 parts). (The Adyar Library Series ; vol. 93,1 + 2) Input by I. Shima, and collated by T. Hayashi in August 1991. N.B. The part beginning with askerisk (*) is emended by us. The original reading of the Adyar Library edition is indicated in square brackets. Completely revised GRETIL version, 2002. ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // -----Vi_1 brahma-रात्र्यां व्यतीतायां $ प्रबुद्धे पद्म-संभवे & विष्णुः सिसृक्षुर् भूतानि % ज्ञात्वा भूमिं जला1नुगाम् ॥ Vi_1.1 ॥ जल-krŬÃ-रुचि शुभं $ कल्पा3धिषु यथा पुरा & वाराहम् आस्थितो रूपम् % उज्जहार वसुंधराम् ॥ Vi_1.2 ॥ वेद-पादो यूप-दंष्ट्रः $ क्रतु-दन्तश् चिती-मुखः & अग्नि-जिह्वो दर्भ-रोमा % ब्रह्म-शीर्षो महा-तपाः ॥ Vi_1.3 ॥ अहो-रात्रे3क्षणो दिव्यो $ वेदा1ङ्ग-श्रुति-भूषणः & आज्य-नासः स्रुव-तुण्डः % साम-घोष-स्वनो महान् ॥ Vi_1.4 ॥ धर्म-सत्य-मयः श्रीमान् $ क्रम-विक्रम-सत्कृतः & प्रायश्चित्त-महा-घोणः % पशु-जानुर् महा-कृतिः ॥ Vi_1.5 ॥ उद्गात्रा1न्त्रो होम-लिङ्गो $ बीजौ1षधि-महा-फलः & वेद्य्-अन्तरा3त्मा मन्त्र-स्फिग्- % विकृतः सोम-शोणितः ॥ Vi_1.6 ॥ वेदि-स्कन्धो हविर् गन्धो $ हव्य-कव्या3दि-वेग-वान् & प्राग्वंष-कायो द्युति-मान् % नाना-दीक्षाभिर् अन्वितः ॥ Vi_1.7 ॥ दक्षिणा-हृदयो योग- $ महा-मन्त्र-मयो महान् & उपाकर्मो1ष्ठ-रुचिरः % प्रवर्ग्या3वर्त-भूषणः ॥ Vi_1.8 ॥ नाना-च्छन्दो-गति-पथो $ गुह्यो1पनिषद्-आसनः & छाया-पत्नी-सहायो वै % मणि-शृङ्ग ivo7दितः ॥ Vi_1.9 ॥ महीं सागर-पर्यन्तां $ स-शैल-वन-काननां & ekÃ1र्णव-जल-भ्रष्टाम् % ekÃ1र्णव-गतः प्रभुः ॥ Vi_1.10 ॥ दंष्ट्रा1ग्रेण समुद्धृत्य $ लोकानां हित-काम्यया & आदि-देवो महा-योगी % चकार जगतीं पुनः ॥ Vi_1.11 ॥ एवं यज्ञ-वराहेण $ भूत्वा भूत-हिता1र्थिना & उद्धृता पृथिवी देवी % रसातल-गता पुरा ॥ Vi_1.12 ॥ उद्धृत्य निश्चले स्थाने $ स्थापयित्वा तथा स्वके & यथा-स्थानं विभज्या8पस् % तद्-गता मधुसूदनः ॥ Vi_1.13 ॥ सामुद्र्यश् च समुद्रेषु $ नादेयीश् च नदीषु च & पल्वलेषु च पाल्वल्यः % सरःसु च सरो-भवाः ॥ Vi_1.14 ॥ पाताल-सप्तकं चक्रे $ लोकानां सप्तकं तथा & द्वीपानाम् उदधीनां च % स्थानानि विविधानि च ॥ Vi_1.15 ॥ स्थान-पालान् लोक-पालान् $ नदीः शैल-वनस्पतीन् & ऋषींश् च सप्त धर्म-ज्ञान् % वेदान् sÃ1nÇÃn सुरा1सुरान् ॥ Vi_1.16 ॥ पिशाचो1रग-गन्धर्व- $ यक्ष-राक्षस-मानुषान् & पशु-पक्षि-मृगा3द्यांश् च % भूत-ग्रामं चतुर्-विधम् \ मेघे1न्द्र-चाप-शम्पा4द्यान् # यज्ञांश् च विविधांस् तथा ॥ Vi_1.17 ॥ एवं वराहो भगवान् $ कृत्वे9दं स-चरा1चरम् & जगज् जगाम लोकानाम् % अविज्ञातां तदा गतिम् ॥ Vi_1.18 ॥ अविज्ञातां गतिं याते $ देव-देवे जनार्दने & वसुधा चिन्तयाम् आस % का धृतिर् मे भविष्यति ॥ Vi_1.19 ॥ पृच्छामि कश्यपं गत्वा $ स मे वक्ष्यत्य् असंशयम् & मदीयां वहते चिन्तां % नित्यम् एव महा-मुनिः ॥ Vi_1.20 ॥ एवं सा निश्चयं कृत्वा $ देवी स्त्री-रूप-धारिणी & जगाम कश्यपं द्रष्टुं % दृष्टवांस् तां च कश्यपः ॥ Vi_1.21 ॥ नील-पङ्क-ज-पत्रा1क्षीं $ शारदे1न्दु-निभा3ननाम् & अलि-संघाल-कां शुभ्रां % बन्धु-जीवा-धरां शुभाम् ॥ Vi_1.22 ॥ सु-भ्रूं सु-सूक्ष्म-दशनां $ चारु-नासां नत-भ्रुवम् & कम्बु-कण्ठीं संहतो3रूं % पीनो3रुजघन-स्थलाम् ॥ Vi_1.23 ॥ विरेजतुः स्तनौ यस्याः $ समौ पीनौ निरन्तरौ & शक्रे1भ-कुम्भ-संकाशौ % शात-कुम्भ-सम-द्युती ॥ Vi_1.24 ॥ मृणाल-कोमलौ बाहू $ करौ किसलयो1पमौ & रुक्म-स्तम्भ-निभाव् ऊरू % gƬhe श्लिष्टे च जानुनी ॥ Vi_1.25 ॥ जङ्घे विरोमे सु-समे $ पादाव् अति-मनो-रमौ & जघनं च घनं मध्यं % यथा केसरिणः शिशोः ॥ Vi_1.26 ॥ प्रभा-युता नखास् ताम्रा $ रूपं सर्व-मनो-हरम् & कुर्वाणां वीक्षितैर् नित्यं % नीलो1त्पल-युता दिशः ॥ Vi_1.27 ॥ कुर्वाणां प्रभया देवीं $ तथा वितिमिरा दिशः & सु-सूक्ष्म-शुक्ल-वसनां % रत्नो1त्तम-विभूषितां ॥ Vi_1.28 ॥ पद-न्यासैर् वसु-मतीं $ स-पद्माम् इव कुर्वतीं & रूप-यौवन-संपन्नां % विनीत-वद् उपस्थिताम् ॥ Vi_1.29 ॥ समीपम् आगतां दृष्ट्वा $ पूजयित्वा9थ कश्यपः & उवाच तां वरा3रोहे % विज्ञातं हृद्-गतं मया ॥ Vi_1.30 ॥ धरे तव विशाला1क्षि $ गच्छ देवि जनार्दनम् & स ते वक्ष्यत्य् अशेषेण % भाविनी ते यथा धृतिः ॥ Vi_1.31 ॥ क्षीरो1de वसतिस् तस्य $ मया ज्ञाता शुभा3नने & ध्यान-योगेन चार्व्-अङ्गि % त्वद्-अर्थं तत्-प्रसादतः ॥ Vi_1.32 ॥ इत्य् एवम् उक्ता संपूज्य $ कश्यपं वसुधा ततः & प्रययौ केशवं द्रष्टुं % क्षीरो1दम् अथ सागरम् ॥ Vi_1.33 ॥ सा ददर्शा7मृत-निधिं $ चन्द्र-रश्मि-मनो-हरम् & पवन-क्षोभ-संजात- % वीची-शत-समाकुलम् ॥ Vi_1.34 ॥ हिमवच्-छत-संकाशं $ भू-मण्डलम् ivÃ7परम् & वीची-हस्तैः प्रचलितैर् % आह्वयानम् इव क्षितिम् ॥ Vi_1.35 ॥ तैर् एव शुक्लतां चन्द्रे $ विदधानम् ivÃ7निशम् & अन्तर-स्थेन हरिणा % विगता1शेष-कल्मषम् ॥ Vi_1.36 ॥ यस्मात् तस्माद् धारयन्तं $ सु-शुक्लां तनुम् ऊर्जिताम् & पाण्डुरं ख-गमा1गम्यम् % अधो-भुवन-वर्तिनम् ॥ Vi_1.37 ॥ इन्द्र-नील-कडारा3ढ्यं $ विपरीतम् ivÃ7म्बरम् & फला3वली-समुद्भूत- % वन-संघम् ivÃ8चितम् ॥ Vi_1.38 ॥ निर्मोकम् इव शेषा1हेर् $ विस्तीर्णा1न्तम् अतीव हि & तं दृष्ट्वा तत्र मध्य-स्थं % दडृशे केशवा3लयम् ॥ Vi_1.39 ॥ अनिर्देश्य-परीमाणम् $ अनिर्देश्य-र्द्धि-संयुतम् & शेष-पर्यङ्क-गं तस्मिन् % ददर्श मधु-सूदनम् ॥ Vi_1.40 ॥ शेषा1हि-फण-रत्ना1ंशु- $ दुर्-विभाव्य-मुखा1म्बुजम् & शशा1ङ्क-शत-संकाशं % सूर्या1युत-सम-प्रभम् ॥ Vi_1.41 ॥ पीत-वास-सम-क्षोभ्यं $ सर्व-रत्न-विभूषितम् [सवरत्न-] & मुकुटेना7र्क-वर्णेन % कुण्डलाभ्यां विराजितम् ॥ Vi_1.42 ॥ संवाह्यमाना1ङ्घ्रि-युगं $ लक्ष्म्या कर-तलैः शुभैः & शरीर-धारिभिः शस्त्रैः % सेव्यमानं समन्ततः ॥ Vi_1.43 ॥ तं दृष्ट्वा पुण्डरीका1क्षं $ ववन्दे मधु-सूदनम् & जानुभ्याम् अवनिं गत्वा % विज्ञापयति cÃ7प्य् अथ ॥ Vi_1.44 ॥ उद्धृता9हं त्वया देव $ रसातल-तलं गता & स्व-स्थाने स्थापिता विष्णो % लोकानां हित-काम्यया ॥ Vi_1.45 ॥ तत्रा7धुना हि देवे3श $ का धृतिर् मे भविष्यति & एवम् उक्तस् तया देव्या % देवो वचनम् अब्रवीत् ॥ Vi_1.46 ॥ वर्णा3श्रमा3चार-रताः $ सन्तः शास्त्रै1क-तत्-पराः & त्वां धरे धारयिष्यन्ति % तेषां त्वद्-भार आहितः ॥ Vi_1.47 ॥ एवम् उक्ता वसु-मती $ देव-देवम् abhëata & वर्णानाम् आश्रमाणां च % धर्मान् वद सनातन ॥ Vi_1.48 ॥ त्वत्तो ऽहम् श्रोतुम् इच्छामि $ त्वं हि मे परमा गतिः & नमस् ते देव-देवे3श % देवा1रि-बल-सूदन ॥ Vi_1.49 ॥ नारायण जगन्-नाथ $ शङ्ख-चक्र-गदा-धर & पद्म-नाभ हृषीकेश % महा-बल-पराक्रम ॥ Vi_1.50 ॥ atÅ1न्द्रिय सु-दुष्-पार $ देव शार्ङ्ग-धनुर्-धर & वराह भीम गोविन्द % पुराण पुरुषो1त्तम ॥ Vi_1.51 ॥ हिरण्य-केश विश्वा1क्ष $ यज्ञ-मूर्ते निर्-अञ्जन & क्षेत्र-क्षेत्र-ज्ञ-देवे3श % सलिला1र्णव-शायक ॥ Vi_1.52 ॥ मन्त्र मन्त्र-वहा7चिन्त्य $ वेद-वेदा1ङ्ग-विग्रह & जगतो ऽस्य समग्रस्य % सृष्टि-संहार-कारक ॥ Vi_1.53 ॥ धर्मा1धर्म-ज्ञ धर्मा1ङ्ग $ धर्म-योने वर-प्रद & विष्वक्-सेना7मृत व्योम % मधु-कैटभ-सूदन ॥ Vi_1.54 ॥ बृहतां बृंहणा7ज्ञेय $ सर्व सर्वा1भय-प्रद & वरेण्या7नघ जीमूत % जगन्-निर्माण-कारक ॥ Vi_1.55 ॥ आप्यायन अपां स्थान $ चैतन्या3धार निष्क्रिय & सप्त-शीर्षा1ध्वर-गुरो % पुराण-पुरुषो1त्तम ॥ Vi_1.56 ॥ ध्रुवा7क्षर सु-सूक्ष्मे3श $ भक्त-वत्सल पावन & त्वं गतिः सर्व-देवानां % त्वं गतिर् ब्रह्म-वादिनाम् ॥ Vi_1.57 ॥ तथा विदित-वेद्यानां $ गतिस् त्वं पुरुषो1त्तम & प्रपन्ना9स्मि जगन्-नाथ % ध्रुवं वाचस्पतिं प्रभुम् ॥ Vi_1.58 ॥ सु-ब्रह्मण्यम् अनाधृष्यं $ वसु-षेणं वसु-प्रदम् & महा-योग-बलो1पेतं % पृश्नि-गर्भं धृता1र्चिषम् ॥ Vi_1.59 ॥ वासुदेवं महा4त्मानं $ पुण्डरीका1क्षं अच्युतम् & सुरा1सुर-गुरुं देवं % विभुं भूत-महे4श्वरम् ॥ Vi_1.60 ॥ एक-व्यूहं चतुर्-बाहुं $ जगत्-कारण-कारणम् & ब्रूहि मे भगवन् धर्मांश् % चातुर्वर्ण्यस्य शाश्वतान् ॥ Vi_1.61 ॥ आश्रमा3चार-संयुक्तान् $ स-रहस्यान् स-संग्रहान् & एवम् उक्तस् तु देवे3शः % क्षोण्या क्षोणीम् abhëata ॥ Vi_1.62 // शृणु देवि धरे धर्मांश् $ चातुर्वर्ण्यस्य शाश्वतान् & आश्रमा3चार-संयुक्तान् % स-रहस्यान् स-संग्रहान् ॥ Vi_1.63 ॥ ये तु त्वां धारयिष्यन्ति $ सन्तस् तेषां परायणान् & निषण्णा भव वामो3रु % käcane ऽस्मिन् वरा3सने ॥ Vi_1.64 ॥ सुखा3सीना निबोध त्वं $ धर्मान् निगदतो मम & शुश्रुवे वैष्णवान् धर्मान् % सुखा3सीना धरा तदा ॥ Vi_1.65 ॥ -----Vi_2 ओम् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् ce7ति वर्णाश् चत्वारः ॥ Vi_2.1 ॥ तेषाम् आद्या द्वि-जातयस् त्रयः ॥ Vi_2.2 ॥ तेषां निषेका3द्यः श्मशाना1न्तो मन्त्र-वत् क्रिया-समूहः ॥ Vi_2.3 ॥ तेषां च धर्माः ॥ Vi_2.4 ॥ ब्राह्मणस्या7ध्यापनम् ॥ Vi_2.5 ॥ क्षत्रियस्य शस्त्र-नित्यता ॥ Vi_2.6 ॥ वैश्यस्य पशु-पालनम् ॥ Vi_2.7 ॥ शूद्रस्य द्वि-जाति-शुश्रूषा ॥ Vi_2.8 ॥ द्विजानां यजना1ध्ययने ॥ Vi_2.9 ॥ अथै7तेषां वृत्तयः ॥ Vi_2.10 ॥ ब्राह्मणस्य याजन-प्रतिग्रहौ ॥ Vi_2.11 ॥ क्षत्रियस्य क्षिति-त्राणम् ॥ Vi_2.12 ॥ कृषि-गो-रक्ष-वाणिज्य-कुसीद-योनि-पोषणानि वैश्यस्य ॥ Vi_2.13 ॥ शूद्रस्य सर्व-शिल्पानि ॥ Vi_2.14 ॥ आपद्य् अनन्तरा वृत्तिः ॥ Vi_2.15 ॥ क्षमा सत्यम् दमः शौचं $ दानम् इन्द्रिय-संयमः & अहिंसा गुरु-शुश्रूषा % तीर्था1नुसरणं दया ॥ Vi_2.16 ॥ आर्जवं लोभ-शून्यत्वं $ देव-ब्राह्मण-पूजनम् & अन्-अभ्यसूया च तथा % धर्मः सामान्य उच्यते ॥ Vi_2.17 ॥ -----Vi_3 अथ राज-धर्माः ॥ Vi_3.1 ॥ प्रजा-परिपालनम् ॥ Vi_3.2 ॥ वर्णा3श्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ॥ Vi_3.3 ॥ राजा च जाङ्गलं पशव्यं सस्यो1पेतं देशम् आश्रयेत् ॥ Vi_3.4 ॥ वैश्य-शूद्र-प्रायं च ॥ Vi_3.5 ॥ तत्र धन्व-नृ-मही-वारि-वृक्ष-गिरि-दुर्गाणाम् अन्यतमं दुर्गम् आश्रयेत् ॥ Vi_3.6 ॥ तत्र-स्थश् च स्व-स्व-ग्रामा1धिपान् कुर्यात् ॥ Vi_3.7 ॥ दशा1ध्यक्षान् ॥ Vi_3.8 ॥ शता1ध्यक्षान् ॥ Vi_3.9 ॥ देशा1ध्यक्षांश् च ॥ Vi_3.10 ॥ ग्राम-दोषाणां ग्रामा1ध्यक्षः परिहारं कुर्यात् ॥ Vi_3.11 ॥ अशक्तो दश-ग्रामा1ध्यक्षाय निवेदयेत् ॥ Vi_3.12 ॥ सो ऽप्य् अशक्तः शता1ध्यक्षाय ॥ Vi_3.13 ॥ सो ऽप्य् अशक्तो देशा1ध्यक्षाय ॥ Vi_3.14 ॥ देशा1ध्यक्षो ऽपि सर्वा3त्मना दोषम् उच्छिन्द्यात् ॥ Vi_3.15 ॥ आकर-शुल्क-तर-नाग-वनेश्व् आप्तान् नियुञ्जीत ॥ Vi_3.16 ॥ धर्मिष्ठान् धर्म-कार्येषु ॥ Vi_3.17 ॥ निपुणान् अर्थ-कार्येषु ॥ Vi_3.18 ॥ शूरान् संग्राम-कर्मसु ॥ Vi_3.19 ॥ उग्रान् उग्रेषु ॥ Vi_3.20 ॥ षण्ढान् स्त्रीषु ॥ Vi_3.21 ॥ प्रजाभ्यो बल्य्-अर्थं संवत्सरेण धान्यतः षष्ठम् अंशम् आदद्यात् ॥ Vi_3.22 ॥ सर्व-सस्येभ्यश् च ॥ Vi_3.23 ॥ द्विकं शतं पशु-हिरण्येभ्यो वस्त्रेभ्यश् च ॥ Vi_3.24 ॥ मांस-मधु-घृतौ1षधि-गन्ध-पुष्प-मूल-फल-रस-दारु-पत्रा1जिन-मृद्-भाण्डा1श्म-भाण्ड-वैदलेभ्यः षाष्ठ-भागं राजा ॥ Vi_3.25 ॥ ब्राह्मणेभ्यः करा3दानं न कुर्यात् ॥ Vi_3.26 ॥ ते हि राज्ञो धर्म-कराः ॥ Vi_3.27 ॥ राजा च प्रजाभ्यः सु-कृत-दुष्-कृतेभ्यः षष्ठा1ंश-भाक् ॥ Vi_3.28 ॥ स्व-देश-पण्याच् च शुल्का1ंशं दशमम् आदद्यात् ॥ Vi_3.29 ॥ पर-देश-पण्याच् च विंशतितमम् ॥ Vi_3.30 ॥ शुल्क-स्थानाद् अपाक्रामन् सर्वा1पहारम् आप्नुयात् ॥ Vi_3.31 ॥ शिल्पिनः कर्म-जीविनश् च मासेनै7कं राज्ञः कर्म कुर्युः ॥ Vi_3.32 ॥ स्वाम्य्-अमात्य-दुर्ग-कोश-दण्ड-rëÂra-मित्राणि प्रकृतयः ॥ Vi_3.33 ॥ तद्-दूषकांश् च हन्यात् ॥ Vi_3.34 ॥ स्व-rëÂra-पर-rëÂrayoÓ च चार-चक्षुः स्यात् ॥ Vi_3.35 ॥ साधूनां पूजनं कुर्यात् ॥ Vi_3.36 ॥ दुष्टांश् च हन्यात् ॥ Vi_3.37 ॥ शत्रु-मित्रो1दासीन-मध्यमेषु साम-भेद-दान-दण्डान् यथा2र्हं यथा-कालं प्रयुञ्जीत ॥ Vi_3.38 ॥ संधि-विग्रह-याना3सन-संश्रय-द्वैधी-भावांश् च यथा-कालम् आश्रयेत् ॥ Vi_3.39 ॥ चैत्रे मार्गशीर्षे वा यात्रां यायात् ॥ Vi_3.40 ॥ परस्य व्यसने वा ॥ Vi_3.41 ॥ पर-देशा1वाप्तौ तद्-देश-धर्मान् no7च्छिन्द्यात् ॥ Vi_3.42 ॥ परेणा7भियुक्तश् च सर्वा3त्मना स्व-rëÂraæ गोपायेत् ॥ Vi_3.43 ॥ nÃ7स्ति राज्ञां समरे तनु-त्याग-सदृशो धर्मः ॥ Vi_3.44 ॥ गो-ब्राह्मण-नृप-मित्र-धन-दार-जीवित-रक्षणात् ये हतास् ते स्वर्ग-लोक-भाजः ॥ Vi_3.45 ॥ वर्ण-संकर-रक्षणा1र्थं च ॥ Vi_3.46 ॥ राजा पर-पुरा1वाप्तौ तत्र तत्-कुलीनम् अभिषिञ्चेत् ॥ Vi_3.47 ॥ न राज-कुलम् उच्छिन्द्यात् ॥ Vi_3.48 ॥ अन्यत्रा7कुलीन-राज-कुलात् ॥ Vi_3.49 ॥ मृगया2क्ष-स्त्री-पाना1भिरतिं परिहरेत् ॥ Vi_3.50 ॥ वाक्-पारुष्य-दण्ड-पारुष्ये च ॥ Vi_3.51 ॥ nÃ7र्थ-दूषणं कुर्यात् ॥ Vi_3.52 ॥ आद्य-द्वाराणि no7च्छिन्द्यात् ॥ Vi_3.53 ॥ nÃ7पात्र-वर्षी स्यात् ॥ Vi_3.54 ॥ आकरेभ्यः सर्वम् आदद्यात् ॥ Vi_3.55 ॥ निधिं लब्ध्वा तद्-अर्धं ब्राह्मणेभ्यो दद्यात् ॥ Vi_3.56 ॥ द्वितीय्म् अर्धं कोशे प्रवेशयेत् ॥ Vi_3.57 ॥ निधिं ब्राह्मणो लब्ध्वा सर्वम् आदद्यात् ॥ Vi_3.58 ॥ क्षत्रियश् चतुर्थम् अंशं राज्ञे दद्यात्, चतुर्थम् अंशं ब्राह्मणेभ्यः, अर्धम् आदद्यात् ॥ Vi_3.59 ॥ वैष्यस् तु चतुर्थम् अंशं राज्ञे दद्यात्, ब्राह्मणेभ्यो ऽर्धं, चतुर्थम् अंशम् आदद्यात् ॥ Vi_3.60 ॥ शूद्रश् cÃ7वाप्तं द्वादशधा विभज्य पञ्चा1ंशान् राज्ञे दद्यात्, पञ्चा1ंशान् ब्राह्मणेभ्यः, अंश-द्वयम् आदद्यात् ॥ Vi_3.61 ॥ अनिवेदित-विज्ञातस्य सर्वम् अपहरेत् ॥ Vi_3.62 ॥ स्व-निहिताद् राज्ञे ब्राह्मण-वर्जं द्वादशम् अंशं दद्युः ॥ Vi_3.63 ॥ पर-निहितं स्व-निहितम् इति ब्रुवंस् तत्-समं दण्डम् आवहेत् ॥ Vi_3.64 ॥ बाला1नाथ-स्त्री-धनानि राजा परिपालयेत् ॥ Vi_3.65 ॥ चौर-हृतं धनम् अवाप्य सर्वम् एव सर्व-वर्णेभ्यो दद्यात् ॥ Vi_3.66 ॥ अनवाप्य च स्व-कोशाद् एव दद्यात् ॥ Vi_3.67 ॥ शान्ति-स्वस्त्य्-अयनो1पायैर् दैवो1पघातान् प्रशमयेत् ॥ Vi_3.68 ॥ पर-चक्रो1पघातांश् च शस्त्र-नित्यतया ॥ Vi_3.69 ॥ वेदे1तिहास-धर्म-शास्त्रा1र्थ-कुशलं कुलीनम् अव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ॥ Vi_3.70 ॥ शुचीन् अलुब्धान् अवहितान् शक्ति-संपन्नान् सर्वा1र्थेषु च सहायान् ॥ Vi_3.71 ॥ स्वयम् एव व्यवहारान् पश्येद् विद्वद्भिर् ब्राह्मणैः sÃ1र्धम् ॥ Vi_3.72 ॥ व्यवहार-दर्शने ब्राह्मणं वा नियुञ्ज्यात् ॥ Vi_3.73 ॥ जन्म-कर्म-व्रतो1पेताश् च राज्ञा सभा-सदः कार्याः, रिपौ मित्रे च ये समाः, काम-क्रोध-भय-लोभा3दिभिः कार्या1र्थभिर् अनाहार्याः ॥ Vi_3.74 ॥ राजा च सर्व-कार्येषु सांवत्सरा1धीनः स्यात् ॥ Vi_3.75 ॥ देव-ब्राह्मणान् सततम् एव पूजयेत् ॥ Vi_3.76 ॥ वृद्ध-सेवी भवेत् ॥ Vi_3.77 ॥ यज्ञ-याजी च ॥ Vi_3.78 ॥ न cÃ7स्य विषये ब्राह्मणः क्षुधा4र्तो ऽवसीदेत् ॥ Vi_3.79 ॥ न cÃ7न्यो ऽपि सत्-कर्म-निरतः ॥ Vi_3.80 ॥ ब्राह्मणेभ्यश् च भुवं प्रतिपादयेत् ॥ Vi_3.81 ॥ येषां च प्रतिपादयेत् तेषां स्व-वंश्यान् भुवः परिमाणं दान-च्छेदो1पवर्णनं च पटे ताम्रपट्टे वा लिखितं स्व-मुद्रा2ङ्कितं cÃ8गामि-नृपति-विज्ञापना1र्थं दद्यात् ॥ Vi_3.82 ॥ पर-दत्तां च भुवं nÃ7पहरेत् ॥ Vi_3.83 ॥ ब्राह्मणेभ्यः सर्व-दायान् प्रयच्छेत् ॥ Vi_3.84 ॥ सर्वतस् त्व् आत्मानं गोपायेत् ॥ Vi_3.85 ॥ सु-दर्शनश् च स्यात् ॥ Vi_3.86 ॥ विष-घ्ना1गद-मन्त्र-धारी च ॥ Vi_3.87 ॥ nÃ7परीक्षितम् उपयुञ्ज्यात् ॥ Vi_3.88 ॥ स्मित-पूर्वा1bhibhëŠsyÃt ॥ Vi_3.89 || वध्येष्व् अपि न भ्रुंकुटीम् आचरेत् ॥ Vi_3.90 ॥ अपराधा1नुरूपं च दण्डं दण्ड्येषु दापयेत् ॥ Vi_3.91 ॥ सम्यग्-दण्ड-प्रणयनं कुर्यात् ॥ Vi_3.92 ॥ द्वितीयम् अपराधं न स कस्य-चित् क्षमेत ॥ Vi_3.93 ॥ स्व-धर्मम् अपालयन् nÃ7दण्ड्यो नामा7स्ति राज्ञाम् ॥ Vi_3.94 ॥ यत्र श्यामो लोहिता1क्षो $ दण्डश् चरति निर्भयः & प्रजास् तत्र विवर्धन्ते % नेता चेत् साधु पश्यति ॥ Vi_3.95 ॥ स्व-rëÂro न्याय-दण्डः स्याद् $ भृश-दण्डश् च शत्रुषु & सुहृत्स्व् अजिह्मः स्निग्धेषु % ब्राह्मणेषु क्षमा1न्वितः ॥ Vi_3.96 ॥ एवं-वृत्तस्य नृपतेः $ शिलो1ञ्छेना7पि जीवतः & विस्तीर्यते यशो लोके % तैल-बिन्दुर् ivÃ7म्भसि ॥ Vi_3.97 ॥ प्रजा-सुखे सुखी राजा $ तद्-दुःखे यश् च दुःखितः & स कीर्ति-युक्तो लोके ऽस्मिन् % प्रेत्य स्वर्गे महीयते ॥ Vi_3.98 ॥ -----Vi_4 जाल-स्था1र्क-मरीचि-गतं रजः त्रसरेणु-संज्ञकम् ॥ Vi_4.1 ॥ तद्-अष्टकं लिक्षा ॥ Vi_4.2 ॥ तत्-त्रयं राज-सर्षपः ॥ Vi_4.3 ॥ तत्-त्रयं गौर-सर्षपः ॥ Vi_4.4 ॥ तत्-षट्कं यवः ॥ Vi_4.5 ॥ तत्-त्रयं कृष्णलम् ॥ Vi_4.6 ॥ तत्-पञ्चकं mëa÷ ॥ Vi_4.7 || तद्-द्वादशकम् अक्षा1र्धम् ॥ Vi_4.8 ॥ अक्षा1र्धम् एव स-चतुर्-mëakaæ सुवर्णः ॥ Vi_4.9 ॥ चतुः-सुवर्णको निष्कः ॥ Vi_4.10 ॥ द्वे कृष्णले सम-धृते रूप्य-mëaka÷ ॥ Vi_4.11 || तत्-षोडशकं धरणम् ॥ Vi_4.12 ॥ ताम्र-कार्षिकः कार्षापणः ॥ Vi_4.13 ॥ पणानां द्वे शते sÃ1र्धे $ प्रथमः साहसः स्मृतः & मध्यमः पञ्च विज्ञेयः % सहस्रं त्व् एष co7त्तमः ॥ Vi_4.14 ॥ -----Vi_5 अथ महा-पातकिनो ब्राह्मण-वर्जं सर्वे वध्याः ॥ Vi_5.1 ॥ न शारीरो ब्राह्मणस्य दण्डः ॥ Vi_5.2 ॥ स्व-देशात् ब्राह्मणं कृता1ङ्कं विवासयेत् ॥ Vi_5.3 ॥ तस्य च ब्रह्म-हत्यायाम् अशिरस्-कं पुरुषं ललाटे कुर्यात् ॥ Vi_5.4 ॥ सुरा-ध्वजं सुरा-पाने ॥ Vi_5.5 ॥ श्व-पदं स्तेये ॥ Vi_5.6 ॥ भगं गुरु-तल्प-गमने ॥ Vi_5.7 ॥ अन्यत्रा7पि वध्य-कर्मणि तिष्ठन्तं समग्र-धनम् अक्षतं विवासयेत् ॥ Vi_5.8 ॥ कूट-शासन-कर्तॄंश् च राजा हन्यात् ॥ Vi_5.9 ॥ कूट-लेख्य-कारांश् च ॥ Vi_5.10 ॥ गर-dÃ1ग्नि-द-प्रसह्य-तस्करान् स्त्री-बाल-पुरुष-घातिनश् च ॥ Vi_5.11 ॥ ये च धान्यं दशभ्यः कुम्भेभ्यो ऽधिकम् अपहरेयुः ॥ Vi_5.12 ॥ धरिम-मेयानां शताद् अभ्यधिकम् ॥ Vi_5.13 ॥ ये cÃ7कुलीना राज्यम् अभिकामयेयुः ॥ Vi_5.14 ॥ सेतु-भेद-कांश् च ॥ Vi_5.15 ॥ प्रसह्य तस्कराणां cÃ7वकाश-भक्त-प्रदांश् च ॥ Vi_5.16 ॥ अन्यत्र राजा1-शक्तेः ॥ Vi_5.17 ॥ स्त्रियम् अशक्त-भर्तृ-कां तद्-अतिक्रमणीं च ॥ Vi_5.18 ॥ हीन-वर्णो ऽधिक-वर्णस्य येना7ङ्गेना7पराधं कुर्यात् तद् evÃ7स्य शातयेत् ॥ Vi_5.19 ॥ ekÃ3सनो1पवेशी कट्यां कृता1ङ्को निर्वास्यः ॥ Vi_5.20 ॥ निष्ठीव्यौ7ष्ठ-द्वय-विहीनः कार्यः ॥ Vi_5.21 ॥ अवशर्धयिता च गुद-हीनः ॥ Vi_5.22 ॥ आक्रोशयिता च वि-जिह्वः ॥ Vi_5.23 ॥ दर्पेण धर्मो1पदेश-कारिणां राजा तप्तम् आसेचयेत् तैलम् आस्ये ॥ Vi_5.24 ॥ द्रोहेण च नाम-जाति-ग्रहणे दशा1ङ्गुलो ऽस्य शङ्कुर् निखेयः ॥ Vi_5.25 ॥ श्रुत-देश-जाति-कर्मणाम् अन्यथा-वादी कार्शापण-शत-द्वयं दण्ड्यः ॥ Vi_5.26 ॥ काण-खञ्जा3दीनां तथ्य-वाद्य् अपि कार्शापण-द्वयम् ॥ Vi_5.27 ॥ गुरून् आक्षिपन् कार्शापण-शत-द्वयम् ॥ Vi_5.28 ॥ परस्य पतनीया3क्षेपे कृते tÆ7त्तम-साहसम् ॥ Vi_5.29 ॥ उपपातक-युक्ते मध्यमम् ॥ Vi_5.30 ॥ त्रै-विद्य-वृद्धानां क्षेपे जाति-पूगानां च ॥ Vi_5.31 ॥ ग्राम-देशयोश् च प्रथम-साहसम् ॥ Vi_5.32 ॥ न्यङ्ग-ता-युक्ते क्षेपे कार्शापण-शतम् ॥ Vi_5.33 ॥ मातृ-युक्ते tÆ7त्तमम् ॥ Vi_5.34 ॥ सम-वर्णा3क्रोशने द्वादश पणान् दण्ड्यः ॥ Vi_5.35 ॥ हीन-वर्णा3k­oÓane ष ॥ Vi_5.36 ॥ यथा-कालम् उत्तम-वर्णा3क्षेपे तत्-प्रमाणो दण्डः ॥ Vi_5.37 ॥ त्रयो वा कार्षापणाः ॥ Vi_5.38 ॥ शुक्त-वाक्या1भिधाने त्व् एवम् एव ॥ Vi_5.39 ॥ पारजायी स-वर्णा-गमने tÆ7त्तम-साहसं दण्ड्यः ॥ Vi_5.40 ॥ हीन-वर्णा-गमने मध्यमम् ॥ Vi_5.41 ॥ गो-गमने च ॥ Vi_5.42 ॥ अन्त्या-गमने वध्यः ॥ Vi_5.43 ॥ पशु-गमने कार्षापण-शतं दण्ड्यः ॥ Vi_5.44 ॥ दोषम् अनाख्याय कन्यां प्रयच्छंश् च ॥ Vi_5.45 ॥ तां च बिभृयात् ॥ Vi_5.46 ॥ अदुष्टां दुष्टाम् इति ब्रुवन्न् उत्तम-साहसम् ॥ Vi_5.47 ॥ गजा1Óvo1ष्ट्र-गो-घाती त्व् एक-कर-पादः कार्यः ॥ Vi_5.48 ॥ वि-मांस-विक्रयी च ॥ Vi_5.49 ॥ ग्राम्य-पशु-घाती कार्षापण-शतं दण्ड्यः ॥ Vi_5.50 ॥ पशु-स्वामिने तन्-मूल्यं दद्यात् ॥ Vi_5.51 ॥ आरण्य-पशु-घाती पञ्चाशतं कार्षापणान् ॥ Vi_5.52 ॥ पक्षि-घाती मत्स्य-घाती च दश कार्षापणान् ॥ Vi_5.53 ॥ कीटो1पघाती च कार्षापणम् ॥ Vi_5.54 ॥ फलो1पगम-द्रुम-च्छेदी tÆ7त्तम-साहसम् ॥ Vi_5.55 ॥ पुष्पो1पगम-द्रुम-च्छेदी मध्यमम् ॥ Vi_5.56 ॥ वल्ली-गुल्म-लता-च्छेदी कार्षापण-शतम् ॥ Vi_5.57 ॥ तृण-च्छेद्य् एकम् ॥ Vi_5.58 ॥ सर्वे च तत्-स्वामिनां तद्-उत्पत्तिम् ॥ Vi_5.59 ॥ हस्तेनो7द्गूरयिता दश-कार्षापणम् ॥ Vi_5.60 ॥ पादेन विंशतिम् ॥ Vi_5.61 ॥ këÂhena प्रथम-साहसम् ॥ Vi_5.62 ॥ pëÃïena मध्यमम् ॥ Vi_5.63 ॥ शस्त्रेणो7त्तमम् ॥ Vi_5.64 ॥ पाद-केशा1ंशुक-कर-लुञ्चने दश पणान् ॥ Vi_5.65 ॥ शोणितेन विना दुःखम् उत्पादयिता द्वात्रिंशत् पणान् ॥ Vi_5.66 ॥ सह शोणितेन चतुःषष्टिम् ॥ Vi_5.67 ॥ कर-पाद-दन्त-भङ्गे कर्ण-नासा-विकर्तने मध्यमम् ॥ Vi_5.68 ॥ चेष्टा-भोजन-वाग्-रोधे प्रहार-दाने च ॥ Vi_5.69 ॥ नेत्र-कंधरा-बाहु-सक्थ्य्-अंस-भङ्गे co7त्तमम् ॥ Vi_5.70 ॥ उभय-नेत्र-भेदिनं राजा यावज् जीवं बन्धनान् न मुञ्चेत् ॥ Vi_5.71 ॥ तादृशम् एव वा कुर्यात् ॥ Vi_5.72 ॥ एकं बहूनां निघ्नतां प्रत्येकम् उक्ताद् दण्डाद् द्वि-गुणः ॥ Vi_5.73 ॥ उत्क्रोशन्तम् अनभिधावतां तत्-समीप-वर्तिनां संसरतां च ॥ Vi_5.74 ॥ सर्वे च पुरुष-pŬÃ-करास् तद्-उत्थान-व्ययं दद्युः ॥ Vi_5.75 ॥ ग्राम्य-पशु-pŬÃ-कराश् च ॥ Vi_5.76 ॥ गो-'श्वो1ष्ट्र-गजा1पहार्य् एक-कर-पादः कार्यः ॥ Vi_5.77 ॥ ajÃ1व्य्-अपहार्य् एक-करश् च ॥ Vi_5.78 ॥ धान्या1पहार्य् एकादश-गुणं दण्ड्यः ॥ Vi_5.79 ॥ सस्या1पहारी च ॥ Vi_5.80 ॥ सुवर्ण-रजत-वस्त्राणां पञ्चाशतस् त्व् अभ्यधिकम् अपहरन् विकरः ॥ Vi_5.81 ॥ तद्-ऊनम् एकादश-गुणं दण्ड्यः ॥ Vi_5.82 ॥ सूत्र-कार्पास-गोमय-गुड-दधि-क्षीर-तक्र-तृण-लवण-मृद्-भस्म-पक्षि-मत्स्य-घृत-तैल-मांस-मधु-वैदल-वेणु-मृन्मय-लोह-भाण्डानाम् अपहर्ता मूल्यात् त्रि-गुणं दण्ड्यः ॥ Vi_5.83 ॥ पक्वा1न्नानां च ॥ Vi_5.84 ॥ पुष्प-हरित-गुल्म-वल्ली-लता-पर्णानाम् अपहरणे पञ्च-कृष्णलम् ॥ Vi_5.85 ॥ शाक-मूल-फलानां च ॥ Vi_5.86 ॥ रत्ना1पहार्य् उत्तम-साहसम् ॥ Vi_5.87 ॥ अनुक्त-द्रव्याणाम् अपहर्ता मूल्य-समम् ॥ Vi_5.88 ॥ स्तेनाः सर्वम् अपहृतं धनिकस्य दाप्याः ॥ Vi_5.89 ॥ ततस् तेषाम् अभिहित-दण्ड-प्रयोगः ॥ Vi_5.90 ॥ येषां देयः पन्थास् तेषाम् अपथ-दायी कार्षापण-पञ्चविंशतिं दण्ड्यः ॥ Vi_5.91 ॥ आसना1र्हस्या8सनम् अददच् च ॥ Vi_5.92 ॥ पूजा2र्हम् अपूजयंश् च ॥ Vi_5.93 ॥ प्रातिवेश्य-ब्राह्मण-निमन्त्रणा1तिक्रमणे च ॥ Vi_5.94 ॥ निमन्त्रयित्वा भोजना1-दायिनश् च ॥ Vi_5.95 ॥ निमन्त्रितस् तथे9त्य् उक्त्वा cÃ7भुञ्जानः सुवर्ण-mëakam ॥ Vi_5.96 || निकेतयितुश् च द्वि-गुणम् अन्नम् ॥ Vi_5.97 ॥ अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥ Vi_5.98 ॥ जात्य्-अपहारिणा शतम् ॥ Vi_5.99 ॥ सुरया वध्यः ॥ Vi_5.100 ॥ क्षत्रियं दूषयितुस् तद्-अर्धम् ॥ Vi_5.101 ॥ वैश्यं दूषयितुस् तद्-अर्धम् अपि ॥ Vi_5.102 ॥ शूद्रं दूषयितुः प्रथम-साहसम् ॥ Vi_5.103 ॥ अस्पृश्यः काम-कारेण स्पृशन् स्पृश्यं त्रै-वर्णिकं वध्यः ॥ Vi_5.104 ॥ रजस्-वलां शिफाभिस् tìayet ॥ Vi_5.105 || पथ्य्-उद्यानो1दक-समीपे ऽप्य् अशुचि-कारी पण-शतम् ॥ Vi_5.106 ॥ तच् cÃ7पास्यात् ॥ Vi_5.107 ॥ गृह-भू-कुड्या3द्य्-उपभेत्ता मध्यम-साहसम् ॥ Vi_5.108 ॥ तच् च योजयेत् ॥ Vi_5.109 ॥ गृहे pŬÃ-करं द्रव्यं प्रक्षिपन् पण-शतम् ॥ Vi_5.110 ॥ साधारणा1पलापी च ॥ Vi_5.111 ॥ प्रेषितस्या7प्रदाता च ॥ Vi_5.112 ॥ पितृ-पुत्रा3चार्य-याज्य-र्त्विजाम् अन्योन्या1-पतित-त्यागी च ॥ Vi_5.113 ॥ न च तान् जह्यात् ॥ Vi_5.114 ॥ शूद्र-प्रव्रजितानां दैवे पित्र्ये भोजकाश् च ॥ Vi_5.115 ॥ अयोग्य-कर्म-कारी च ॥ Vi_5.116 ॥ समुद्र-गृह-भेदकश् च ॥ Vi_5.117 ॥ अनियुक्तः शपथ-कारी ॥ Vi_5.118 ॥ पशूनां पुंस्-tvo1पघात-कारी ॥ Vi_5.119 ॥ पिता-पुत्र-विरोधे साक्षिणां दश-पणो दण्डः ॥ Vi_5.120 ॥ यस् तयोश् cÃ7न्तरे स्यात् तस्यो7त्तम-साहसः ॥ Vi_5.121 ॥ तुला-मान-कूट-कर्तुश् च ॥ Vi_5.122 ॥ तद्-a-कूटे कूट-वादिनश् च ॥ Vi_5.123 ॥ द्रव्याणां प्रतिरूप-विक्रयिकस्य च ॥ Vi_5.124 ॥ संभूय वणिजां पण्यम् अनर्घेणा7वरुन्धताम् ॥ Vi_5.125 ॥ प्रत्य्-एकं विक्रीणतां च ॥ Vi_5.126 ॥ गृहीत-मूल्यं यः पण्यं क्रेतुर् nai7व दद्यात्, तस्या7सौ so1दयं दाप्यः ॥ Vi_5.127 ॥ राज्ञा च पण-शतं दण्ड्यः ॥ Vi_5.128 ॥ क्रीतम् अक्रीणतो या हानिः सा क्रेतुर् एव स्यात् ॥ Vi_5.129 ॥ राज-निषिद्धं विक्रीणतस् तद्-अपहारः ॥ Vi_5.130 ॥ तरिकः स्थल-जं शुल्कं गृह्णन् दश-पणान् दण्ड्यः ॥ Vi_5.131 ॥ ब्रह्मचारि-वानप्रस्थ-भिक्षु-गुर्विणी-तीर्था1नुसारिणां नाविकः शौल्किकः शुल्कम् आददानश् च ॥ Vi_5.132 ॥ तच् च तेषां दद्यात् ॥ Vi_5.133 ॥ द्यूते कूटा1क्ष-देविनां कर-च्छेदः ॥ Vi_5.134 ॥ उपधि-देविनां संदंश-च्छेदः ॥ Vi_5.135 ॥ ग्रन्थि-भेदकानां च ॥ Vi_5.136 ॥ उत्क्षेपकानां च कर-च्छेदः ॥ Vi_5.137 ॥ दिवा पशूनां वृका3द्य्-उपघाते पाले त्व् अनायति पाल-दोषः ॥ Vi_5.138 ॥ विनष्ट-पशु-मूल्यं च स्वामिने दद्यात् ॥ Vi_5.139 ॥ अननुज्ञातां दुहन् पञ्चविंशतिं कार्षापणान् ॥ Vi_5.140 ॥ महिषी चेत् सस्य-नाशं कुर्यात्, तत्-पालस् त्व् अष्टौ mëÃn दण्ड्यः ॥ Vi_5.141 ॥ अपालायाः स्वामी ॥ Vi_5.142 ॥ अश्वस् tÆ7ष्ट्रो गर्दभो वा ॥ Vi_5.143 ॥ गौश् चेत् तद्-अर्धम् ॥ Vi_5.144 ॥ तद्-अर्धम् ajÃ1विकम् ॥ Vi_5.145 ॥ भक्षयित्वो9पविष्टेषु द्वि-गुणम् ॥ Vi_5.146 ॥ सर्वत्र स्वामिने विनष्ट-सस्य-मूल्यं च ॥ Vi_5.147 ॥ पथि ग्रामे विवीता1न्ते न दोषः ॥ Vi_5.148 ॥ अनावृते च ॥ Vi_5.149 ॥ अल्प-कालम् ॥ Vi_5.150 ॥ उत्सृष्ट-वृषभ-सूतिकानां च ॥ Vi_5.151 ॥ यस् tÆ7त्तम-वर्णान् दास्ये नियोजयेत् तस्यो7त्तम-साहसो दण्डः ॥ Vi_5.152 ॥ त्यक्त-प्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥ Vi_5.153 ॥ भृतकश् cÃ7पूर्णे काले भृतिं त्यजन् सकलम् एव मूल्यं दद्यात् ॥ Vi_5.154 ॥ जाज्ञे च पण-शतं दद्यात् ॥ Vi_5.155 ॥ तद्-दोषेण यद् विनश्येत् तत् स्वामिने ॥ Vi_5.156 ॥ अन्यत्र दैवो1पघातात् ॥ Vi_5.157 ॥ स्वामी चेत् भृतकम् अपूर्णे काले जह्यात्, तस्य सर्वम् एव मूल्यं दद्यात् ॥ Vi_5.158 ॥ पण-शतं च राजनि ॥ Vi_5.159 ॥ अन्यत्र भृतक-दोशात् ॥ Vi_5.160 ॥ यः कन्यां पूर्व-दत्ताम् अन्यस्मै दद्यात्, स चौर-वच् छास्यः ॥ Vi_5.161 ॥ वर-दोषं विना ॥ Vi_5.162 ॥ निर्-दोषां परित्यजन् ॥ Vi_5.163 ॥ पत्नीं च ॥ Vi_5.164 ॥ अजानानः प्रकाशं यः पर-द्रव्यं क्रीणीयात्, तत्र तस्य न दोषः ॥ Vi_5.165 ॥ स्वामी द्रव्यम् आप्नुयात् ॥ Vi_5.166 ॥ यद्य् अप्रकाशं हीन-मूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौर-वच् छास्यौ ॥ Vi_5.167 ॥ गण-द्रव्या1पहर्ता विवास्यः ॥ Vi_5.168 ॥ तत्-संविदं यश् च लङ्घयेत् ॥ Vi_5.169 ॥ निक्षेपा1पहार्य्-अर्थ-वृद्धि-सहितं धनं धनिकस्य दाप्यः ॥ Vi_5.170 ॥ राज्ञा चौर-वच् छास्यः ॥ Vi_5.171 ॥ यश् cÃ7निक्षिप्तं निक्षिप्तम् इति ब्रूयात् ॥ Vi_5.172 ॥ सीमा-भेत्तारम् उत्तम-साहसं दण्डयित्वा पुनः सीमां कारयेत् ॥ Vi_5.173 ॥ जाति-भ्रंश-करस्या7भक्ष्यस्य भक्षयिता विवास्यः ॥ Vi_5.174 ॥ अभक्ष्यस्या7विक्रेयस्य विक्रयी देव-प्रतिमा-भेदकश् co7त्तम-साहसं दण्डनीयः ॥ Vi_5.175 ॥ भिषङ् मिथ्या-चरन्न् उत्तमेषु पुरुषेषु ॥ Vi_5.176 ॥ मध्यमेषु मध्यमम् ॥ Vi_5.177 ॥ तिर्यक्षु प्रथमम् ॥ Vi_5.178 ॥ प्रतिश्रुतस्या7प्रदायी तद् दापयित्वा प्रथम-साहसं दण्ड्यः ॥ Vi_5.179 ॥ कूट-साक्षिणां सर्व-svÃ1पहारः कार्यः ॥ Vi_5.180 ॥ उत्कोचो1पजीविनां सभ्यानां च ॥ Vi_5.181 ॥ गो-चर्म-मात्रा1धिकां भुवम् अन्यस्या8धी-कृतां तस्माद् अनिर्मोच्या7न्यस्य यः प्रयच्छेत् स वध्यः ॥ Vi_5.182 ॥ ऊनां चेत् षोडश सुवर्णान् दण्ड्यः ॥ Vi_5.183 ॥ एको ऽश्नीयाद् यद् उत्पन्नं $ नरः संवत्सरं फलम् & गो-चर्म-मात्रा सा क्षोणी % स्तोका वा यदि वा बहु ॥ Vi_5.184 ॥ ययोर् निक्षिप्त आधिस् तौ $ विवदेतां यदा नरौ & यस्य भुक्तिः फलं तस्य % बलात् कारं विना कृता ॥ Vi_5.185 ॥ sÃ3गमेन तु भोगेन $ भुक्तं सम्यग् यदा तु यत् & आहर्ता लभते तत्र % nÃ7पहार्यं तु तत् क्व-चित् ॥ Vi_5.186 ॥ पित्रा भुक्तं तु यद् द्रव्यं $ भुक्त्य्-आचारेण धर्मतः & तस्मिन् प्रेते न वाच्यो ऽसौ % भुक्त्या प्राप्तं हि तस्य तत् ॥ Vi_5.187 ॥ त्रिभिर् एव तु या भुक्ता $ पुरुषैर् भूर् यथा-विधि & लेख्या1भावे ऽपि तां तत्र % चतुर्थः समवाप्नुयात् ॥ Vi_5.188 ॥ नखिनां शृङ्गिणां cai7व $ दंष्ट्रिणाम् आततायिनाम् & हस्त्य्-अश्वानां तथा9न्येषां % वधे हन्ता न दोष-भाक् ॥ Vi_5.189 ॥ गुरुं वा बाल-वृद्धौ वा $ ब्राह्मणं वा बहु-श्रुतम् & आततायिनम् आयान्तं % हन्याद् evÃ7विचारयन् ॥ Vi_5.190 ॥ nÃ8ततायि-वधे दोषो $ हन्तुर् भवति कश्-चन & प्रकाशं vÃ9प्रकाशं वा % मन्युस् तन् मन्युम् ऋच्छति ॥ Vi_5.191 ॥ उद्यता1सि-विषा1ग्निं च $ शापो1द्यत-करं तथा & आथर्वणेन हन्तारं % पिशुनं cai7व राजसु ॥ Vi_5.192 ॥ भार्या2तिक्रमिणं cai7व $ विद्यात् सप्ता3ततायिनः & यशो-वित्त-हरान् अन्यान् % आहुर् धर्मा1र्थ-हारकान् ॥ Vi_5.193 ॥ उद्देशतस् ते कथितो $ धरे दण्ड-विधिर् मया & सर्वेषाम् अपराधानां % विस्तराद् अतिविस्तरः ॥ Vi_5.194 ॥ अपराधेषु cÃ7न्येसु $ ज्ञात्वा जातिं धनं वयः & दण्डं प्रकल्पयेद् राजा % संमन्त्र्य ब्राह्मणैः सह ॥ Vi_5.195 ॥ दण्ड्यं प्रमोचयन् दण्ड्याद् $ द्वि-गुणं दण्डम् आवहेत् & नियुक्तश् cÃ7प्य् अदण्ड्यानां % दण्ड-कारी नरा1धमः ॥ Vi_5.196 ॥ यस्य चौरः पुरे nÃ7स्ति $ nÃ7न्य-स्त्री-गो न दुष्ट-वाक् & न साहसिक-दण्ड-घ्नौ % स राजा शक्र-लोक-भाक् ॥ Vi_5.197 ॥ -----Vi_6 अथो7त्तम-र्णो ऽधम-र्णाद् यथा-दत्तम् अर्थं गृह्णीयात् ॥ Vi_6.1 ॥ द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णा1नुक्रमेण प्रतिमासम् ॥ Vi_6.2 ॥ सर्वे वर्णा वा स्व-प्रतिपन्नां वृद्धिं दद्युः ॥ Vi_6.3 ॥ अकृताम् अपि वत्सरा1तिक्रमेण यथा-विहितम् ॥ Vi_6.4 ॥ आध्य्-उपभोगे वृद्ध्य्-अभावः ॥ Vi_6.5 ॥ दैव-राजो1पघाताद् ऋते विनष्टम् आधिम् उत्तम-र्णो दद्यात् ॥ Vi_6.6 ॥ अन्त-वृद्धौ प्रविष्टायाम् अपि ॥ Vi_6.7 ॥ न स्थावरम् आधिम् ऋते वचनात् ॥ Vi_6.8 ॥ गृहीत-धन-प्रवेशा1र्थम् एव यत् स्थावरं दत्तं तत् गृहीत-धन-प्रवेशे दद्यात् ॥ Vi_6.9 ॥ दीयमानं प्रयुक्तम् अर्थम् उत्तम-र्णस्या7गृह्णतस् ततः परं न वर्धते ॥ Vi_6.10 ॥ हिरण्यस्य परा वृद्धिर् द्वि-गुणा ॥ Vi_6.11 ॥ धान्यस्य त्रि-गुणा ॥ Vi_6.12 ॥ वस्त्रस्य चतुर्-गुणा ॥ Vi_6.13 ॥ रसस्या7ष्ट-गुणा ॥ Vi_6.14 ॥ संततिः स्त्री-पशूनाम् ॥ Vi_6.15 ॥ किण्व-कार्पास-सूत्र-चर्मा3युधे1ष्टका2ङ्गराणाम् अक्षया ॥ Vi_6.16 ॥ अनुक्तानां द्वि-गुणा ॥ Vi_6.17 ॥ प्रयुक्तम् अर्थं यथा कथं-चित् साधयन् न राज्ञो वाच्यः स्यात् ॥ Vi_6.18 ॥ साध्यमानश् चेद् राजानम् अभिगच्छेत् तत्-समं दण्ड्यः ॥ Vi_6.19 ॥ उत्तम-र्णश् चेद् राजानम् इयात्, तद्-विभावितो ऽधम-र्णो राज्ञे धन-दश-भाग-संमितं दण्डं दद्यात् ॥ Vi_6.20 ॥ प्राप्ता1र्थश् co7त्तम-र्णो विंशतितमम् अंशम् ॥ Vi_6.21 ॥ सर्वा1पलाप्य् एक-देश-विभावितो ऽपि सर्वं दद्यात् ॥ Vi_6.22 ॥ तस्य च भावनास् तिस्रो भवन्ति लिखितं साक्षिणः समय-क्रिया च ॥ Vi_6.23 ॥ स-साक्षिकम् आप्तं स-साक्षिकम् एव दद्यात् ॥ Vi_6.24 ॥ लिख्ता1र्थे प्रविष्टे लिखितं पाटयेत् ॥ Vi_6.25 ॥ असमग्र-दाने लेख्या-संनिधाने co7त्तम-र्णः स्व-लिखितं दद्यात् ॥ Vi_6.26 ॥ धन-ग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्-पुत्र-पौत्रैर् धनं देयम् ॥ Vi_6.27 ॥ nÃ7तः परम् अनिच्छुभिः ॥ Vi_6.28 ॥ स-पुत्रस्य vÃ9प्य् अपुत्रस्य वा रिक्थ-ग्राही ऋणं दद्यात् ॥ Vi_6.29 ॥ निर्-धनस्य स्त्री-ग्राही ॥ Vi_6.30 ॥ न स्त्री पति-पुत्र-कृतम् ॥ Vi_6.31 ॥ न स्त्री-कृतं पति-पुत्रौ ॥ Vi_6.32 ॥ न पिता पुत्र-कृतम् ॥ Vi_6.33 ॥ अविभक्तैः कृतम् ऋणं यस् तिष्ठेत् स दद्यात् ॥ Vi_6.34 ॥ पैतृकम् ऋणम् अविभक्तानां भ्रातॄणां च ॥ Vi_6.35 ॥ विभक्ताश् च दाया1नुरूपम् अंशम् ॥ Vi_6.36 ॥ गोप-शौण्डिक-शैलूष-रजक-व्याध-स्त्रीणां पतिर् दद्यात् ॥ Vi_6.37 ॥ वाक्-प्रतिपन्नं nÃ8देयं कस्य-चित् ॥ Vi_6.38 ॥ कुटुम्बा1र्थे कृतं च ॥ Vi_6.39 ॥ यो गृहीत्वा ऋणं सर्वं $ श्वो दास्यामी7ति सामकम् & न दद्याल् लोभतः पश्चात् % तथा वृद्धिम् अवाप्नुयात् ॥ Vi_6.40 ॥ दर्शने प्रत्यये दाने $ प्रातिभाव्यं विधीयते & आद्यौ तु वितथे दाप्याव् % इतरस्य सुता अपि ॥ Vi_6 41 ॥ बहवश् चेत् प्रतिभुवो $ दद्युस् ते ऽर्थं यथा-कृतम् & अर्थे ऽविशेषिते त्व् एषु % धनिक-च्छन्दतः क्रिया ॥ Vi_6 42 ॥ यम् अर्थं प्रतिभूर् दद्याद् $ धनिकेनो7papŬita÷ & ऋणिकस् तं प्रतिभुवे % द्वि-गुणं दातुम् अर्हति ॥ Vi_6 43 ॥ -----Vi_7 अथ लेख्यं त्रि-विधम् ॥ Vi_7.1 ॥ राज-साक्षिकं स-साक्षिकम् असाक्षिकं च ॥ Vi_7.2 ॥ राजा1धिकरणे तन्-नियुक्त-काय-स्थ-कृतं तद्-अध्यक्ष-कर-चिह्नितं राज-साक्षिकम् ॥ Vi_7.3 ॥ यत्र क्व-चन येन केन-चिल् लिखितं साक्षिभिः स्व-हस्त-चिह्नितं स-साक्षिकम् ॥ Vi_7.4 ॥ स्व-हस्त-लिखितम् असाक्षिकम् ॥ Vi_7.5 ॥ तत् बलात् कारितम् अप्रमाणम् ॥ Vi_7.6 ॥ उपधि-कृतानि सर्वाण्य् एव ॥ Vi_7.7 ॥ दूषित-कर्म-दुष्ट-साक्ष्य्-अङ्कितं स-साक्षिकम् अपि ॥ Vi_7.8 ॥ तादृग्-विधेन लेखकेन लिखितं च ॥ Vi_7.9 ॥ स्त्री-बाला1-स्वतन्त्र-मत्तो1न्मत्त-भीत-tìita-कृतं च ॥ Vi_7.10 ॥ देशा3चारा1विरुद्धं व्यक्ता1धिकृत-लक्षणम् अलुप्त-प्रक्रमा1क्षरं प्रमाणम् ॥ Vi_7.11 ॥ वर्णैश् च तत्-कृतैश् चिह्नैः $ पत्रैर् एव च युक्तिभिः & संदिग्धं साधयेल् लेख्यं % तद्-युक्ति-प्रतिरूपितैः ॥ Vi_7.12 ॥ यत्र+ऋणी धनिको vÃ9पि $ साक्षी वा लेखको ऽपि वा & म्रियते तत्र तल्-लेख्यं % तत्-स्व-हस्तैः प्रसाधयेत् ॥ Vi_7.13 ॥ -----Vi_8 अथा7साक्षिणः ॥ Vi_8.1 ॥ न राज-श्रोत्रिय-प्रव्रजित-कितव-तस्कर-परा1धीन-स्त्री-बाल-साहसिका1तिवृद्ध-मत्तो1न्मता1भिशस्त-पतित-क्षुत्-तृष्णा2र्त-व्यसनि-रागा1न्धाः ॥ Vi_8.2 ॥ रिपु-मित्रा1र्थ-संबन्धि-विकर्म-दृष्ट-दोष-सहायाश् च ॥ Vi_8.3 ॥ अनिर्दिष्टस् तु साक्षित्वे यश् co7पेत्य ब्रूयात् ॥ Vi_8.4 ॥ एकश् cÃ7साक्षी ॥ Vi_8.5 ॥ स्तेय-साहस-वाग्-दण्ड-पारुष्य-संग्रहणेषु साक्षिणो न परीक्ष्याः ॥ Vi_8.6 ॥ अथ साक्षिणः ॥ Vi_8.7 ॥ कुल-जा वृत्त-वित्त-संपन्ना यज्वानस् तपस्विनः पुत्रिणो धर्म-ज्ञा अधीयानाः सत्य-वन्तस् त्रै-विद्य-वृद्धाश् च ॥ Vi_8.8 ॥ अभिहित-गुण-संपन्न उभया1नुमत एको ऽपि ॥ Vi_8.9 ॥ द्वयोर् विवदमानयोर् यस्य पूर्व-वादस् तस्य साक्षिणः प्रष्टव्याः ॥ Vi_8.10 ॥ आधर्यं कार्य-वशाद् यत्र पूर्व-पक्षस्य भवेत् तत्र प्रतिवादिनो ऽपि ॥ Vi_8.11 ॥ उद्दिष्ट-साक्षिणि मृते देशा1न्तर-गते च तद्-अभिहित-श्रोतारः प्रमाणम् ॥ Vi_8.12 ॥ समक्ष-दर्शनात् साक्षी श्रवणाद् वा ॥ Vi_8.13 ॥ साक्षिणश् च सत्येन पूयन्ते ॥ Vi_8.14 ॥ वर्णिनां यत्र वधस् तत्रा7नृतेन ॥ Vi_8.15 ॥ तत्-पावनाय कूश्माण्डीभिर् द्विजो ऽग्निं घृतेन जुहुयात् ॥ Vi_8.16 ॥ शूद्र ekÃ1हिकम् गो-दशकस्य ग्रासं दद्यात् ॥ Vi_8.17 ॥ स्वभाव-विकृतौ मुख-वर्ण-विनाशे ऽसंबद्ध-प्रलापे च कूट-साक्षिणं विद्यात् ॥ Vi_8.18 ॥ साक्षिणश् cÃ8हूय आदित्यो1दये कृत-शपथान् पृच्छेत् ॥ Vi_8.19 ॥ ब्रूही7ति ब्राह्मणं पृच्छेत् ॥ Vi_8.20 ॥ सत्यं ब्रूही7ति राजन्यम् ॥ Vi_8.21 ॥ गो-बीज-käcanair वैश्यम् ॥ Vi_8.22 ॥ सर्व-महा-पातकैस् तु शूद्रम् ॥ Vi_8.23 ॥ साक्षिणश् च श्रावयेत् ॥ Vi_8.24 ॥ ये महा-पातकिनां लोका ये co7पपातकिनां ते कूट-साक्षिणाम् अपि ॥ Vi_8.25 ॥ जनन-मरणा1न्तरे कृत-सु-कृत-हानिश् च ॥ Vi_8.26 ॥ सत्येना8दित्यस् तपति ॥ Vi_8.27 ॥ सत्येन भाति चन्द्रमाः ॥ Vi_8.28 ॥ सत्येन वाति पवनः ॥ Vi_8.29 ॥ सत्येन भूर् धारयति ॥ Vi_8.30 ॥ सत्येना7पस् तिष्ठन्ति ॥ Vi_8.31 ॥ सत्येना7ग्निः ॥ Vi_8.32 ॥ खं च सत्येन ॥ Vi_8.33 ॥ सत्येन देवाः ॥ Vi_8.34 ॥ सत्येन यज्ञाः ॥ Vi_8.35 ॥ अश्वमेध-सहस्रं च $ सत्यं च तुलया धृतम् & अश्वमेध-सहस्राद् धि % सत्यम् एव विशिष्यते ॥ Vi_8.36 ॥ जानन्तो ऽपि हि ये साक्ष्ये $ तूष्णीं-भूता उदासते & ते कूट-साक्षिणां पापैस् % तुल्या दण्डेन cÃ7प्य् अथ ॥ Vi_8.37 ॥ एवं हि साक्षिणः पृच्छेद् $ वर्णा1नुक्रमतो नृपः ॥ Vi_8.38 ॥ यस्यो8चुः साक्षिणः सत्यां $ प्रतिज्ञां स जयी भवेत् & अन्यथा वादिनो यस्य % ध्रुवस् तस्य पराजयः ॥ Vi_8.39 ॥ बहु-त्वं प्रतिगृह्णीयात् $ साक्षि-द्वैधे नरा1धिपः & समेषु च गुणो1त्कृष्टान् % गुणि-द्वैधे द्विजो1त्तमान् ॥ Vi_8.40 ॥ यस्मिन् यस्मिन् विवादे तु $ कूट-साक्ष्य् अनृतं वदेत् & तत्-तत्-कार्यं निवर्तेत % कृतं cÃ7प्य् अकृतं भवेत् ॥ Vi_8.41 ॥ -----Vi_9 अथ समय-क्रिया ॥ Vi_9.1 ॥ राज-द्रोह-साहसेषु यथा-कामम् ॥ Vi_9.2 ॥ निक्षेप-स्तेयेष्व् अर्थ-प्रमाणं ॥ Vi_9.3 ॥ सर्वेष्व् evÃ7र्थ-जातेषु मूल्यं कनकं कल्पयेत् ॥ Vi_9.4 ॥ तत्र कृष्णलो3ने शूद्रं दूर्वा-करं शापयेत् ॥ Vi_9.5 ॥ द्वि-कृष्णलो3ने तिल-करम् ॥ Vi_9.6 ॥ त्रि-कृष्णलो3ने रजत-करम् ॥ Vi_9.7 ॥ चतुः-कृष्णलो3ने सुवर्ण-करम् ॥ Vi_9.8 ॥ पञ्च-कृष्णलोने सीरो1द्धृत-मही-करम् ॥ Vi_9.9 ॥ सुवर्णा1र्धो3ने कोशो देयः शूद्रस्य ॥ Vi_9.10 ॥ ततः परं यथा2र्हं धटा1ग्न्य्-उदक-विषाणाम् अन्यतमम् ॥ Vi_9.11 ॥ द्वि-गुणे ऽर्थे यथा2भिहिताः समय-क्रिया वैश्यस्य ॥ Vi_9.12 ॥ त्रि-गुणे राजन्यस्य ॥ Vi_9.13 ॥ कोश-वर्जं चतुर्-गुणे ब्राह्मणस्य ॥ Vi_9.14 ॥ न ब्राह्मणस्य कोशं दद्यात् ॥ Vi_9.15 ॥ अन्यत्रा8गामि-काल-समय-निबन्धन-क्रियातः ॥ Vi_9.16 ॥ कोश-स्थाने ब्राह्मणं सीतो1द्धृत-मही-करम् एव शापयेत् ॥ Vi_9.17 ॥ प्राग्-दृष्ट-दोषे स्वल्पे ऽप्य् अर्थे दिव्यानाम् अन्यतमम् एव कारयेत् ॥ Vi_9.18 ॥ सत्सु विदितं सच् चरितं न महत्य् अर्थे ऽपि ॥ Vi_9.19 ॥ अभियोक्ता वर्तयेच् छीर्षम् ॥ Vi_9.20 ॥ अभियुक्तश् च दिव्यं कुर्यात् ॥ Vi_9.21 ॥ राज-द्रोह-साहसेषु विना9पि शीर्ष-वर्तनात् ॥ Vi_9.22 ॥ स्त्री-ब्राह्मण-विकला-समर्थ-रोगिणां तुला देया ॥ Vi_9.23 ॥ सा च न वाति वायौ ॥ Vi_9.24 ॥ न कुष्ठ्य्-a-समर्थ-लोह-काराणाम् अग्निर् देयः ॥ Vi_9.25 ॥ शरद्-ग्रीष्मयोश् च ॥ Vi_9.26 ॥ न कुष्ठि-पैत्तिक-ब्राह्मणानां विषं देयम् ॥ Vi_9.27 ॥ प्रावृषि च ॥ Vi_9.28 ॥ न श्लेष्म-व्याध्य्-अर्दितानां भीरूणां श्वास-कासिनाम् अम्बु-जीविनां co7दकम् ॥ Vi_9.29 ॥ हेमन्त-शिशिरयोश् च ॥ Vi_9.30 ॥ न नास्तिकेभ्यः कोशो देयः ॥ Vi_9.31 ॥ न देशे व्याधि-मरको1पसृष्टे चे ॥ Vi_9.32 ॥ स-चैल-स्नातम् आहूय $ सूर्यो1दय उपोषितम् & कारयेत् सर्व-दिव्यानि % देव-ब्राह्मण-संनिधौ ॥ Vi_9.33 ॥ -----Vi_10 अथ धटः ॥ Vi_10.1 ॥ चतुर्-हस्तो1च्छ्रितो द्वि-हस्ता3यतः ॥ Vi_10.2 ॥ तत्र सार-वृक्षो1द्भवा पञ्च-हस्ता3यतो1भयतः-शिक्या तुला ॥ Vi_10.3 ॥ तां च सुवर्ण-कार-कांस्य-काराणाम् अन्यतमो बिभृयात् ॥ Vi_10.4 ॥ तत्र cai7कस्मिन् शिक्ये पुरुषं दिव्य-कारिणम् आरोपयेत्, द्वितीये प्रतिमानं शिला4दि ॥ Vi_10.5 ॥ प्रतिमान-पुरुषौ समधृतौ सु-चिह्नितौ कृत्वा पुरुषम् अवतारयेत् ॥ Vi_10.6 ॥ धटं च समयेन गृह्णीयात् ॥ Vi_10.7 ॥ तुला-धारं च ॥ Vi_10.8 ॥ ब्रह्म-घ्नां ये स्मृता लोका $ ये लोकाः कूट-साक्षिणाम् & तुला-धारस्य ते लोकास् % तुलां धारयतो मृषा ॥ Vi_10.9 ॥ धर्म-पर्याय-वचनैर् $ धट इत्य् अभिधीयसे & त्वम् एव धट जानीषे % न विदुर् यानि मानुषाः ॥ Vi_10.10 ॥ व्यवहारा1भिशस्तो ऽयं $ मानुषस् तोल्यते त्वयि & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_10.11 ॥ ततस् त्व् आरोपयेच् छिक्ये $ भूय evÃ7थ तं नरम् & तुलितो यदि वर्धेत % ततः शुद्धः स धर्मतः ॥ Vi_10.12 ॥ शिक्य-च्छेदा1क्ष-भङ्गेषु $ भूयस् त्व् आरोपयेन् नरम् & एवं निःसंशयं ज्ञानं % यतो भवति निर्णयः ॥ Vi_10.13 ॥ -----Vi_11 अथा7ग्निः ॥ Vi_11.1 ॥ षोडशा1ङ्गुलं तावद् अन्तरं मण्डल-सप्तकं कुर्यात् ॥ Vi_11.2 ॥ ततः प्राङ्-मुखस्य प्रसारित-भुज-द्वयस्य सप्ता1श्वत्थ-पत्राणि करयोर् दद्यात् ॥ Vi_11.3 ॥ तानि च कर-द्वय-सहितानि सूत्रेण वेष्टयेत् ॥ Vi_11.4 ॥ ततस् तत्रा7ग्नि-वर्णं लोह-पिण्डं पञ्चाशत्-पलिकं समं न्यसेत् ॥ Vi_11.5 ॥ तम् आदाय nÃ1ति-द्रुतं nÃ1ति-विलम्बितं मण्डलेषु पाद-न्यासं कुर्वन् व्रजेत् ॥ Vi_11.6 ॥ ततः सप्तमं मण्डलम् अतीत्य भूमौ लोह-पिण्डं जह्यात् ॥ Vi_11.7 ॥ यो हस्तयोः क्व-चिद् दग्धस् $ तम् अशुद्धं विनिर्दिषेत् & न दग्धः सर्वथा यस् तु % स विशुद्धो भवेन् नरः ॥ Vi_11.8 ॥ भयाद् वा पातयेद् यस् तु $ दग्धो वा न विभाव्यते & पुनस् तं हारयेल् लोहं % समयस्या7विशोधनात् ॥ Vi_11.9 ॥ करौ विमृदित-व्रीहेस् $ तस्या8दाव् एव लक्षयेत् & अभिमन्त्र्या7स्य करयोर् % लोह-पिण्डं ततो न्यसेत् ॥ Vi_11.10 ॥ त्वम् अग्ने सर्व-भूतानाम् $ अन्तश् चरसि साक्षिवत् & त्वम् evÃ7ग्ने विजानीषे % न विदुर् यानि मानवाः ॥ Vi_11.11 ॥ व्यवहारा1भिशस्तो ऽयं $ मानुषः शुद्धिम् इच्छति & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_11.12 ॥ -----Vi_12 अथो7दकम् ॥ Vi_12.1 ॥ पङ्क-शैवाल-दुष्ट-ग्राह-मत्स्य-जलौका4दि-वर्जिते ऽम्भसि ॥ Vi_12.2 ॥ तत्र ...-नाभि-मग्नस्या7रोग-द्वेषिणः पुरुषस्या7न्यस्य जानुनी गृहीत्वा9भिमन्त्रितम् अम्भः प्रविशेत् ॥ Vi_12.3 ॥ तत्-सम-कालं च nÃ1ति-क्रूर-मृदुना धनुषा पुरुषो ऽपरः शर-क्षेपं कुर्यात् ॥ Vi_12.4 ॥ तं cÃ7परः पुरुषो जवेन शरम् आनयेत् ॥ Vi_12.5 ॥ तन्-मध्ये यो न दृश्येत $ स शुद्धः परिकीर्तितः & अन्यथा ह्य् अविशुद्धः स्याद् % ekÃ1ङ्गस्या7पि दर्शने ॥ Vi_12.6 ॥ त्वम् अम्भः सर्व-भूतानाम् $ अन्तश् चरसि साक्षि-वत् & त्वम् evÃ7म्भो विजानीषे % न विदुर् यानि मानुषाः ॥ Vi_12.7 ॥ व्यवहारा1भिशतो ऽयं $ मानुषस् त्वयि मज्जति & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_12.8 ॥ -----Vi_13 अथ विषम् ॥ Vi_13.1 ॥ विषान्य् अदेयानि सार्वाणि ॥ Vi_13.2 ॥ ऋते हिमा1चलो1द्भवात् शार्ङ्गात् ॥ Vi_13.3 ॥ तस्य च यव-सप्तकं घृत-प्लुतम् अभिशस्ताय दद्यात् ॥ Vi_13.4 ॥ विषं वेग-क्लमा1पेतं $ सुखेन यदि जीर्यते & विशुद्धं तम् इति ज्ञात्वा % दिवसा1न्ते विसर्जयेत् ॥ Vi_13.5 ॥ विष-त्वाद् विषम-त्वाच् च $ क्रूरं त्वं सर्व-देहिनाम् & त्वम् एव विष जानीषे % न विदुर् यानि मानुषाः ॥ Vi_13.6 ॥ व्यवहारा1भिशस्तो ऽयं $ मानुषः शुद्धिम् इच्छति & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_13.7 ॥ -----Vi_14 अथ कोशः ॥ Vi_14.1 ॥ उग्रान् देवान् समभ्यर्च्य तत्-स्नानो1दकात् प्रसृति-त्रयं पिबेत् ॥ Vi_14.2 ॥ इदं मया न कृतम् इति वदन् स्थापित-देवता2भिमुखः ॥ Vi_14.3 ॥ यस्य पश्येद् द्वि-सप्ता1हात् $ त्रि-सप्ता1हाद् अथा7पि वा & रोगो ऽग्निर् ज्ञाति-मरणं % राजा3तङ्कं अथा7पि वा ॥ Vi_14.4 ॥ तम् अशुद्धं विजानीयात् $ तथा शुद्धं विपर्यये & दिव्ये च शुद्धं पुरुषं % सत् कुर्याद् धार्मिको नृपः ॥ Vi_14.5 ॥ -----Vi_15 अथ द्वादश पुत्रा भवन्ति ॥ Vi_15.1 ॥ स्व-क्षेत्रे संस्कृतायाम् उत्पादितः स्वयम् औरसः प्रथमः ॥ Vi_15.2 ॥ नियुक्तायां स-पिण्डेनो7त्तम-वर्णेन vo9त्पादितः क्षेत्र-जो द्वितीयः ॥ Vi_15.3 ॥ पुत्रीका-पुत्रस् तृतीयः ॥ Vi_15.4 ॥ यस् त्व् अस्याः पुत्रः स मे पुत्रो भवेद् इति या पित्रा दत्ता सा पुत्रिका ॥ Vi_15.5 ॥ पुत्रिका-विधिं विना9पि प्रतिपादिता भ्रातृ-विहीना पुत्रिकै9व ॥ Vi_15.6 ॥ पौनर्भवश् चतुर्थः ॥ Vi_15.7 ॥ अक्षता भूयः संस्कृता पुनर्-भूः ॥ Vi_15.8 ॥ भूयस् त्व् असंस्कृता9पि पर-पूर्वा ॥ Vi_15.9 ॥ कानीनः पञ्चमः ॥ Vi_15.10 ॥ पितृ-गृहे असंस्कृतयै9vo7त्पादितः ॥ Vi_15.11 ॥ स च पाणि-ग्राहस्य ॥ Vi_15.12 ॥ गृहे च gƬho1त्पन्नः षष्ठः ॥ Vi_15.13 ॥ यस्य तल्प-जस् तस्या7सौ ॥ Vi_15.14 ॥ सहोढः सप्तमः ॥ Vi_15.15 ॥ या गर्भिणी संस्क्रियते तस्याः पुत्रः ॥ Vi_15.16 ॥ स च पाणि-ग्राहस्य ॥ Vi_15.17 ॥ दत्तकश् cÃ7ष्टमः ॥ Vi_15.18 ॥ स च माता-पितृभ्यां यस्य दत्तः ॥ Vi_15.19 ॥ क्रीतश् च नवमः ॥ Vi_15.20 ॥ स च येन क्रीतः ॥ Vi_15.21 ॥ स्वयम् उपगतो दशमः ॥ Vi_15.22 ॥ स च यस्यो7पगतः ॥ Vi_15.23 ॥ अपविद्धस् त्व् एकादशः ॥ Vi_15.24 ॥ पित्रा मात्रा च परित्यक्तः ॥ Vi_15.25 ॥ स च येन गृहीतः ॥ Vi_15.26 ॥ यत्र क्व-चनो7त्पादितश् च द्वादशः ॥ Vi_15.27 ॥ एतेषां पूर्वः पूर्वः श्रेयान् ॥ Vi_15.28 ॥ स एव दाय-हरः ॥ Vi_15.29 ॥ स cÃ7न्यान् बिभृयात् ॥ Vi_15.30 ॥ anƬhÃnÃæ स्व-वित्ता1नुरूपेण संस्कारं कुर्यात् ॥ Vi_15.31 ॥ पतित-क्लीबा1-चिकित्स्य-रोग-विकलास् त्व् अभाग-हारिणः ॥ Vi_15.32 ॥ रिक्थ-ग्राहिभिस् ते भर्तव्याः ॥ Vi_15.33 ॥ तेषां cau8रसाः पुत्रा भाग-हारिणः ॥ Vi_15.34 ॥ न तु पतितस्य ॥ Vi_15.35 ॥ पतनीये कर्मणि कृते त्व् अनन्तरो1त्पन्नाः ॥ Vi_15.36 ॥ प्रतिलोमासु स्त्रीषु co7त्पन्नाश् cÃ7भागिनः ॥ Vi_15.37 ॥ तत्-पुत्राः पैतामहे ऽप्य् अर्थे ॥ Vi_15.38 ॥ अंश-ग्राहिभिस् ते भरणीयाः ॥ Vi_15.39 ॥ यश् cÃ7र्थ-हरः स पिण्ड-दायी ॥ Vi_15.40 ॥ eko3ढानाम् अप्य् एकस्याः पुत्रः सर्वासां पुत्र एव ॥ Vi_15.41 ॥ भ्रातॄणाम् एक-जातानां च ॥ Vi_15.42 ॥ पुत्रः पितृ-वित्ता1-लाभे ऽपि पिण्डं दद्यात् ॥ Vi_15.43 ॥ पुन्-नाम्नो नरकाद् यस्मात् $ पितरं त्रायते सुतः & तस्मात् पुत्त्र इति प्रोक्तः % स्वयम् एव स्वयंभुवा ॥ Vi_15.44 ॥ ऋणम् अस्मिन् संनयत्य् $ अमृत-त्वं च गच्छति & पिता पुत्रस्य जातस्य % पश्येच् चेज् जीवतो मुखम् ॥ Vi_15.45 ॥ पुत्रेण लोकान् जयति $ पौत्रेणा7नन्त्यम् अश्नुते & अथ पुत्रस्य पौत्रेण % ब्रध्नस्या8प्नोति विष्टपम् ॥ Vi_15.46 ॥ पौत्र-दौहित्रयोर् लोके $ विशेषो no7पपद्यते & दौहित्रो ऽपि ह्य् अपुत्रं % तं संतारयति पौत्र-वत् ॥ Vi_15.47 ॥ -----Vi_16 समान-वर्णासु पुत्राः स-वर्णा भवन्ति ॥ Vi_16.1 ॥ अनुलोमासु मातृ-स-वर्णाः ॥ Vi_16.2 ॥ प्रतिलोमास्व् आर्य-विगर्हिताः ॥ Vi_16.3 ॥ तत्र वैश्या-पुत्रः शूद्रेणा8योगवः ॥ Vi_16.4 ॥ पुल्कस-मागधौ क्षत्रिया-पुत्रौ वैश्य-शूद्राभ्याम् ॥ Vi_16.5 ॥ चण्डाल-वैदेहक-सूताश् च ब्राह्मणी-पुत्राः शूद्र-विट्-क्षत्रियैः ॥ Vi_16.6 ॥ संकर-संकराश् cÃ7संख्येयाः ॥ Vi_16.7 ॥ रङ्गा1वतरणम् आयोगवानाम् ॥ Vi_16.8 ॥ व्याध-ता पुल्कसानाम् ॥ Vi_16.9 ॥ स्तुति-क्रिया मागधानाम् ॥ Vi_16.10 ॥ वध्य-घाति-त्वं चण्डालानाम् ॥ Vi_16.11 ॥ स्त्री-रक्सा तज्-जीवनं च वैदेहकानाम् ॥ Vi_16.12 ॥ अश्व-सारथ्यं सूतानाम् ॥ Vi_16.13 ॥ चण्डालानां बहिर् ग्राम-निवसनं मृत-चैल-धारणम् इति विशेषः ॥ Vi_16.14 ॥ सर्वेषां च समान-जातिभिर् विवाहः ॥ Vi_16.15 ॥ स्व-पितृ-वित्ता1नुहरणं च ॥ Vi_16.16 ॥ संकरे जातयस् त्व् एताः $ पितृ-मातृ-प्रदर्शिताः & प्रच्छन्ना वा प्रकाशा वा % वेदितव्याः स्व-कर्मभिः ॥ Vi_16.17 ॥ ब्राह्मणा1र्थे गवा1र्थे वा $ देह-त्यागो ऽन्-उपस्कृतः & स्त्री-बाला3द्य्-अवपत्तौ च % बाह्यानां सिद्धि-कारणम् ॥ Vi_16.18 ॥ -----Vi_17 पिता चेत् पुत्रान् विभजेत् तस्य sve1च्छा स्वयम् उपार्जिते ऽर्थे ॥ Vi_17.1 ॥ पैतामहे त्व् अर्थे पितृ-पुत्रयोस् तुल्यं स्वामि-त्वम् ॥ Vi_17.2 ॥ पितृ-विभक्ता विभागा1नन्तरो1त्पन्नस्य भागं दद्युः ॥ Vi_17.3 ॥ अपुत्र-धनं पत्न्य्-अभिगामि ॥ Vi_17.4 ॥ तद्-अभावे दुहितृ-गामि ॥ Vi_17.5 ॥ तद्-अभावे पितृ-गामि ॥ Vi_17.6 ॥ तद्-अभावे मातृ-गामि ॥ Vi_17.7 ॥ तद्-अभावे भ्रातृ-गामि ॥ Vi_17.8 ॥ तद्-अभावे भ्रातृ-पुत्र-गामि ॥ Vi_17.9 ॥ तद्-अभावे बन्धु-गामि ॥ Vi_17.10 ॥ तद्-अभावे स-कुल्य-गामि ॥ Vi_17.11 ॥ तद्-अभावे सहा1ध्यायि-गामि ॥ Vi_17.12 ॥ तद्-अभावे ब्राह्मण-धन-वर्जं राज-गामि ॥ Vi_17.13 ॥ ब्राह्मणा1र्थो ब्राह्मणानाम् ॥ Vi_17.14 ॥ वानप्रस्थ-धनम् आचार्यो गृह्णीयात् ॥ Vi_17.15 ॥ शिष्यो वा ॥ Vi_17.16 ॥ संसृष्टिनस् तु संसृष्टी $ so1दरस्य तु so1दरः & दद्याद् अपहरेच् cÃ7ंशं % जातस्य च मृतस्य च ॥ Vi_17.17 ॥ पितृ-मातृ-सुत-भ्रातृ-दत्तम्, अध्यग्न्य्-उपागतम्, आधिवेदनिकं, बन्धु-दत्तं, शुल्कम्, अन्वाधेयकम् इति स्त्री-धनम् ॥ Vi_17.18 ॥ ब्राह्मा3दिषु चतुर्षु विवाहेष्व् अप्रजायाम् अतीतायां तद्-भर्तुः ॥ Vi_17.19 ॥ शेषेषु च पिता हरेत् ॥ Vi_17.20 ॥ सर्वेष्व् एव प्रसूतायां यद्-धनं तत् दुहितृ-गामि ॥ Vi_17.21 ॥ पत्यौ जीवति यः स्त्रीभिर् $ अलं-कारो धृतो भवेत् & न तं भजेरन् दाया-दा % भजमानाः पतन्ति ते ॥ Vi_17.22 ॥ अनेक-पितृकाणां तु $ पितृतो ऽंश-प्रकल्पना & यस्य यत् पैतृकं रिक्थं % स तद् गृह्णीत ne7तरः ॥ Vi_17.23 ॥ -----Vi_18 ब्राह्मणस्य चतुर्षु वर्णेषु चेत् पुत्रा भवेयुः, ते पैतृकं रिक्थं दशधा विभजेयुः ॥ Vi_18.1 ॥ तत्र ब्राह्मणी-पुत्रश् चतुरो ऽंशान् आदद्यात् ॥ Vi_18.2 ॥ क्षत्रिया-पुत्रस् त्रीन् ॥ Vi_18.3 ॥ द्वाव् अंशौ वैश्या-पुत्रः ॥ Vi_18.4 ॥ शूद्रा-पुत्रस् त्व् एकम् ॥ Vi_18.5 ॥ अथ चेत् शूद्र-वर्जं ब्राह्मणस्य पुत्र-त्रयं भवेत्, तदा तद्-धनं नवधा विभजेयुः ॥ Vi_18.6 ॥ वर्ना1नुक्रमेण चतुस्-त्रि-द्वि-भागी-कृतान् अंशान् आदद्युः ॥ Vi_18.7 ॥ वैश्य-वर्जम् अष्टधा कृतं चतुरस् त्रीन् एकं cÃ8दद्युः ॥ Vi_18.8 ॥ क्षत्रिय-वर्जम् सप्तधा कृतं चतुरो द्वाव् एकं च ॥ Vi_18.9 ॥ ब्राह्मण-वर्जं षड्धा कृतं त्रीन् द्वाव् एकं च ॥ Vi_18.10 ॥ क्षत्रियस्य क्षत्रिया-वैश्या-शूद्रा-पुत्रेष्व् अयम् एव विभागः ॥ Vi_18.11 ॥ अथ ब्राह्मणस्य ब्राह्मण-क्षत्रियौ पुत्रौ स्यातां, तदा सप्तधा कृताद् धनाद् ब्राह्मणश् चतुरो ऽंशान् आदद्यात् ॥ Vi_18.12 ॥ त्रीन् राजन्यः ॥ Vi_18.13 ॥ अथ ब्राह्मणस्य ब्राह्मण-वैश्यौ, तदा षड्धा विभक्तस्य चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात् ॥ Vi_18.14 ॥ द्वाव् अंशौ वैश्यः ॥ Vi_18.15 ॥ अथ ब्राह्मणस्य ब्राह्मण-शूद्रौ पुत्रौ स्यातां, तदा तद्-धनम् पञ्चधा विभजेयाताम् ॥ Vi_18.16 ॥ चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात् ॥ Vi_18.17 ॥ एकं शूद्रः ॥ Vi_18.18 ॥ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय-वैश्यौ पुत्रौ स्यातां, तदा तद्-धनं पञ्चधा विभजेयाताम् ॥ Vi_18.19 ॥ त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात् ॥ Vi_18.20 ॥ द्वाव् अंशौ वैश्यः ॥ Vi_18.21 ॥ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय-शूद्रौ पुत्रौ स्यातां, तदा तद्-धनं चतुर्धा विभजेयाताम् ॥ Vi_18.22 ॥ त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात् ॥ Vi_18.23 ॥ एकं शूद्रः ॥ Vi_18.24 ॥ अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्य-शूद्रौ पुत्रौ स्यातां, तदा तद्-धनं त्रिधा विभजेयाताम् ॥ Vi_18.25 ॥ द्वाव् अंशौ वैश्यस् त्व् आदद्यात् ॥ Vi_18.26 ॥ एकं शूद्रः ॥ Vi_18.27 ॥ अथै7क-पुत्रा ब्राह्मणस्य ब्राह्मण-क्षत्रिय-वैश्याः सर्व-हराः ॥ Vi_18.28 ॥ क्षत्रियस्य राजन्य-वैश्यौ ॥ Vi_18.29 ॥ वैश्यस्य वैश्यः ॥ Vi_18.30 ॥ शूद्रः शूद्रस्य ॥ Vi_18.31 ॥ द्वि-जातीनां शूद्रस् त्व् एकः पुत्रो ऽर्ध-हरः ॥ Vi_18.32 ॥ अपुत्र-रिक्थस्य या गतिः, sÃ9trÃ7र्धस्य द्वितीयस्य ॥ Vi_18.33 ॥ मातरः पुत्र-भागा1नुसारेण भागा1पहारिण्यः ॥ Vi_18.34 ॥ anƬhÃÓ च दुहितरः ॥ Vi_18.35 ॥ समान-वर्णाः पुत्राः समान् अंशान् आदद्युः ॥ Vi_18.36 ॥ ज्येष्ठाय श्रेष्ठम् उद्धारं दद्युः ॥ Vi_18.37 ॥ यदि द्वौ ब्राह्मणी-पुत्रौ स्याताम् एकः शूद्रा-पुत्रः, तदा नवधा विभक्तस्या7र्थस्य ब्राह्मणी-पुत्राव् अष्टौ भागान् आदद्याताम् एकं शूद्रा-पुत्रः ॥ Vi_18.38 ॥ अथ शूद्रा-पुत्राव् उभौ स्याताम् एको ब्राह्मणी-पुत्रः, तदा षड्धा विभक्तस्या7र्थस्य चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात्, द्वाव् अंशौ शूद्रा-पुत्रौ ॥ Vi_18.39 ॥ अनेन क्रमेणा7न्यत्रा7प्य् अंश-कल्पना भवति ॥ Vi_18.40 ॥ विभक्ताः सह जीवन्तो $ विभजेरन् पुनर् यदि & समस् तत्र विभागः स्याज् % ज्यैष्ठ्यं तत्र न विद्यते ॥ Vi_18.41 ॥ अनुपघ्नन् पितृ-द्रव्यं $ श्रमेण यद् उपार्जयेत् & स्वयम् ईहित-लब्धं तन् % nÃ7कामो दातुम् अर्हति ॥ Vi_18.42 ॥ पैतृकं तु यदा द्रव्यम् $ अनवाप्तं यद् आप्नुयात् & न तत् पुत्रैर् भजेत् sÃ1र्धम् % अकामः स्वयम् अर्जितम् ॥ Vi_18.43 ॥ वस्त्रं पत्रम् अलंकारः $ कृता1न्नम् उदकं स्त्रियः & योग-क्षेमं प्रचारश् च % न विभाज्यं च पुस्तकम् ॥ Vi_18.44 ॥ -----Vi_19 मृतं द्विजं न शूद्रेण निर्हारयेत् ॥ Vi_19.1 ॥ न शूद्रं द्विजेन ॥ Vi_19.2 ॥ पितरं मातरं च पुत्रा निर्हरेयुः ॥ Vi_19.3 ॥ न द्विजं पितरम् अपि शूद्राः ॥ Vi_19.4 ॥ ब्राह्मणम् अनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्ग-लोक-भाजः ॥ Vi_19.5 ॥ निर्हृत्य च बान्धवं प्रेतं संष्कृत्या7प्रदक्षिणेन चिताम् अभिगम्या7प्सु स-वाससो निमज्जनं कुर्युः ॥ Vi_19.6 ॥ प्रेतस्यो7दक-निर्वपणं कृत्वै9कं पिण्डं कुशेषु दद्युः ॥ Vi_19.7 ॥ प्रिवर्तित-वाससश् च निम्ब-पत्राणि विदश्य द्वार्य् अश्मनि पद-न्यासं कृत्वा गृहं प्रविशेयुः ॥ Vi_19.8 ॥ अक्षतांश् cÃ7ग्नौ क्षिपेयुः ॥ Vi_19.9 ॥ चतुर्थे दिवसे ऽस्थि-संचयनं कुर्युः ॥ Vi_19.10 ॥ तेषां गङ्गा2म्भसि प्रक्षेपः ॥ Vi_19.11 ॥ यावत् संख्यम् अस्थि पुरुषस्य गङ्गा2म्भसि तिष्ठति, तावद् वर्ष-सहस्राणि स्वर्ग-लोकम् अधितिष्ठति ॥ Vi_19.12 ॥ यावद् आशौचं तावत् प्रेतस्यो7दकं पिण्डम् एकं च दद्युः ॥ Vi_19.13 ॥ क्रीत-लब्धा1शनाश् च भवेयुः ॥ Vi_19.14 ॥ अमांसा1शनाश् च ॥ Vi_19.15 ॥ स्थण्डिल-शायिनः ॥ Vi_19.16 ॥ पृथक्-शायिनश् च ॥ Vi_19.17 ॥ ग्रामान् निष्क्रम्या8शौचा1न्ते कृत-श्मश्रु-कर्माणस् तिल-कल्कैः सर्षप-कल्कैर् वा स्नाताः परिवर्तित-वाससो गृहं प्रविशेयुः ॥ Vi_19.18 ॥ तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः ॥ Vi_19.19 ॥ देवाः परोक्ष-देवाः, प्रत्यक्ष-देवा ब्राह्माणाः ॥ Vi_19.20 ॥ ब्राह्मणैर् लोका धार्यन्ते ॥ Vi_19.21 ॥ ब्राह्मणानां प्रसादेन $ दिवि तिष्ठन्ति देवताः & ब्राह्मणा1भिहितं वाक्यं % न मिथ्या जायते क्व-चित् ॥ Vi_19.22 ॥ यद् ब्राह्मणास् तुष्ट-तमा वदन्ति $ तद् देवताः प्रत्यभिनन्दयन्ति & तुष्टेषु तुष्टाः सततं भवन्ति % प्रत्यक्ष-देवेषु परोक्ष-देवाः ॥ Vi_19.23 ॥ दुःखा1न्वितानां मृत-बान्धवानाम् $ आश्वासनं कुर्युर् अदीन-सत्त्वाः & वाक्यैस् तु यैर् भूमि तवा7भिधास्ये % वाक्यान्य् अहं तानि मनो ऽभिरामे ॥ Vi_19.24 ॥ -----Vi_20 यद् उत्तरा1यणं तद् अहर् देवानाम् ॥ Vi_20.1 ॥ दक्षिणा1यनं रात्रिः ॥ Vi_20.2 ॥ संवत्सरो ऽहो-रात्रः ॥ Vi_20.3 ॥ तत्-त्रिंशता मासाः ॥ Vi_20.4 ॥ मासा द्वादश वर्षम् ॥ Vi_20.5 ॥ द्वादश वर्ष-शतानि दिव्यानि कलि-युगम् ॥ Vi_20.6 ॥ द्वि-गुणानि द्वापरम् ॥ Vi_20.7 ॥ त्रि-गुणानि त्रेता ॥ Vi_20.8 ॥ चतुर्-गुणानि कृत-युगम् ॥ Vi_20.9 ॥ द्वादश-वर्ष-सहस्राणि दिव्यानि चतुर्-युगम् ॥ Vi_20.10 ॥ चतुर्-युगाणाम् एक-सप्ततिर् मन्व्-अन्तरम् ॥ Vi_20.11 ॥ चतुर्-युग-सहस्रम् च कल्पः ॥ Vi_20.12 ॥ स च पितामहस्या7हः ॥ Vi_20.13 ॥ तावती cÃ7स्य रात्रिः ॥ Vi_20.14 ॥ एवं-विधेना7हो-रात्रेण मास-वर्ष-गणनया सर्वस्यै7व ब्रह्मणो वर्ष-शतम् आयुः ॥ Vi_20.15 ॥ ब्रह्मा3युषा च परिच्छिन्नः पौरुषो दिवसः ॥ Vi_20.16 ॥ तस्या7न्ते महा-कल्पः ॥ Vi_20.17 ॥ तावत्य् evÃ7स्य निशा ॥ Vi_20.18 ॥ पौरूषेयाणाम् अहो-रात्राणाम् अतीतानां संख्यै9व nÃ7स्ति ॥ Vi_20.19 ॥ न च भविष्याणाम् ॥ Vi_20.20 ॥ अनाद्य्-अन्तत्वात् कालस्य ॥ Vi_20.21 ॥ एवम् अस्मिन् निर्-आलम्बे $ काले सतत-यायिनि & न तद्-भूतं प्रपश्यामि % स्थितिर् यस्य भवेद् ध्रुवा ॥ Vi_20.22 ॥ गङ्गायाः सिकता धारास् $ तथा वर्षति वासवे & शक्या गणयितुं लोके % न व्यतीताः पितामहाः ॥ Vi_20.23 ॥ चतुर्दश विनश्यन्ति $ कल्पे कल्पे सुरे3श्वराः & सर्व-लोक-प्रधानाश् च % मनवश् च चतुर्दश ॥ Vi_20.24 ॥ बहूनी7न्द्र-सहस्राणि $ दैत्ये1न्द्र-नियुतानि च & विनष्तानी7ह कालेन % मनुजेष्व् अथ का कथा ॥ Vi_20.25 ॥ राज-र्षयश् च बहवः $ सर्वैः समुदिता गुणैः & देवा ब्रह्म-र्षयश् cai7व % कालेन निधनं गताः ॥ Vi_20.26 ॥ ये समर्था जगत्य् अस्मिन् $ सृष्टि-संहार-कारणे & ते ऽपि कालेन नीयन्ते % कालो हि दुर्-अतिक्रमः ॥ Vi_20.27 ॥ आक्रम्य सर्वः कालेन $ पर-लोकं च नीयते & कर्म-पाश-वशो जन्तुस् % तत्र का परिदेवना ॥ Vi_20.28 ॥ जातस्य हि ध्रुवो मृत्युर् $ ध्रुवं जन्म मृतस्य च & अर्थे दुष्-परिहार्ये ऽस्मिन् % nÃ7स्ति लोके सहाय-ता ॥ Vi_20.29 ॥ शोचन्तो no7पकुर्वन्ति $ मृतस्ये7ह जना यतः & अतो न रोदितव्यं हि % क्रिया कार्या स्व-शक्तितः ॥ Vi_20.30 ॥ सु-कृतं दुष्-कृतं co7भौ $ सहायौ यस्य गच्छतः & बान्धवैस् तस्य किं कार्यं % शोचद्भिर् अथ वा न वा ॥ Vi_20.31 ॥ बान्धवानाम् अशौचे तु $ स्थितिं प्रेतो न विन्दति & अतस् त्व् अभ्येति तान् एव % पिण्ड-तोय-प्रदायिनः ॥ Vi_20.32 ॥ अर्वाक् स-पिण्दी-करणात् $ प्रेतो भवति यो मृतः & प्रेत-लोक-गतस्या7न्नं % so1da-कुम्भं प्रयच्छत ॥ Vi_20.33 ॥ पितृ-लोक-गतश् cÃ7न्नं $ श्राद्धे भुङ्क्ते स्वधा-समम् & पितृ-लोक-गतस्या7स्य % तस्माच् छ्राद्धं प्रयच्छत ॥ Vi_20.34 ॥ देव-त्वे यातना-स्थाने $ तिर्यग्-योनौ तथै9व च & मानुष्ये च तथा0प्नोति % श्राद्धं दत्तं स्व-बान्धवैः ॥ Vi_20.35 ॥ प्रेतस्य श्राद्ध-कर्तुश् च $ पुष्टिः श्राद्धे कृते ध्रुवम् & तस्माच् छ्राद्धं सदा कार्यं % शोकं त्यक्त्वा निर्-अर्थकम् ॥ Vi_20.36 ॥ एतावद् एव कर्तव्यं $ सदा प्रेतस्य बन्धुभिः & no7पकुर्यान् नरः शोचन् % प्रेतस्या8त्मन एव च ॥ Vi_20.37 ॥ दृष्ट्वा लोकम् अनाक्रन्दं $ म्रियमाणांश् च बान्धवान् & धर्मम् एकं सहाया1र्थं % वरयध्वं सदा नराः ॥ Vi_20.38 ॥ मृतो ऽपि बान्धवः शक्तो $ nÃ7नुगन्तुं नरं मृतम् & जाया-वर्जं हि सर्वस्य % याम्यः पन्था विरुध्यते ॥ Vi_20.39 ॥ धर्म एको ऽनुयात्य् एनं $ यत्र क्व-चन गामिनम् & नन्व् असारे नृ-लोके ऽस्मिन् % धर्मं कुरुत मा चिरम् ॥ Vi_20.40 ॥ श्वः कार्यम् अद्य कुर्वीत $ पूर्वा1ह्णे cÃ7परा1ह्णिकम् & न हि प्रतीक्षते मृत्युः % कृतं vÃ9स्य न vÃ9कृतम् ॥ Vi_20.41 ॥ क्षेत्रा3पण-गृहा3सक्तम् $ अन्यत्र गत-मानसम् & वृकी9vo7रणम् आसाद्य % मृत्युर् आदाय गच्छति ॥ Vi_20.42 ॥ न कालस्य प्रियः कश्-चिद् $ द्वेष्यश् cÃ7स्य न विद्यते & आयुष्ये कर्मणि क्षीणे % प्रसह्य हरते जनम् ॥ Vi_20.43 ॥ nÃ7प्राप्त-कालो म्रियते $ विद्धः शर-शतैर् अपि & कुशा1ग्रेणा7पि संष्पृष्टः % प्राप्त-कालो न जीवति ॥ Vi_20.44 ॥ nau8शधानि न मन्त्राश् च $ न होमा न पुनर् जपाः & त्रायन्ते मृत्युनो9पेतं % जरया vÃ9पि मानवम् ॥ Vi_20.45 ॥ आगामिनम् अनर्थं हि $ प्रविधान-शतैर् अपि & न निवारयितुं शक्तस् % तत्र का परिदेवना ॥ Vi_20.46 ॥ यथा धेनु-सहस्रेषु $ वत्सो विन्दति मातरम् & तथा पूर्व-कृतं कर्म % कर्तारं विन्दते ध्रुवम् ॥ Vi_20.47 ॥ अव्यक्ता3दीनि भूतानि $ व्यक्त-मध्यानि cÃ7प्य् अथ & अव्यक्त-निधनान्य् एव % तत्र का परिदेवना ॥ Vi_20.48 ॥ देहिनो ऽस्मिन् यथा देहे $ कौमारं यौवनं जरा & तह्ता देहा1न्तर-प्राप्तिर् % धीरस् तत्र न मुह्यति ॥ Vi_20.49 ॥ गृह्णाती7ह यथा वस्त्रं $ त्यक्त्वा पूर्व-धृतं नरः & गृह्णात्य् एवं नवं देही % देहं कर्म-निबन्धनम् ॥ Vi_20.50 ॥ nai7नं छिन्दन्ति शस्त्राणि $ nai7नं दहति पावकः & न cai7नं क्लेदयन्त्य् आपो % न शोषयति मारुतः ॥ Vi_20.51 ॥ अच्छेद्यो ऽयम् अदाह्यो ऽयम् $ अक्लेद्यो ऽशोष्य एव च & नित्यः सतत-गः स्थाणुर् % अचलो ऽयं सनातनः ॥ Vi_20.52 ॥ अव्यक्तो ऽयम् अचिन्त्यो ऽयम् $ अविकार्यो ऽयम् उच्यते & तस्माद् एवं विदित्वै9नं % nÃ7नुशोचितुम् अर्हथ ॥ Vi_20.53 ॥ -----Vi_21 अथा8शौच-व्यपगमे सु-स्नातः सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तस् त्व् एवं-विधान् एव ब्राह्मणान् यथा-शक्ति उदङ्-मुखान् गन्ध-माल्य-वस्त्रा1लंकारा3दिभिः पूजितान् भोजयेत् ॥ Vi_21.1 ॥ एकवन्-मन्त्रान् ऊहेद् eko1द्दिष्टे ॥ Vi_21.2 ॥ उच्छिष्ट-संनिधाव् एकम् एव तन्-नाम-गोत्राभ्यां पिण्डं निर्वपेत् ॥ Vi_21.3 ॥ भुक्त-वत्सु ब्राह्मणेषु दक्षिणया9भिपूजितेषु प्रेत-नाम-गोत्राभ्यां दत्ता1क्षय्यो1दकः चतुर्-अङ्गुल-पृथ्वीः तावद्-अन्तराः तावद्-अधः-खाताः वितस्त्य्-आयताः तिस्रः कर्षूः कुर्यात् ॥ Vi_21.4 ॥ कर्षू-समीपे cÃ7ग्नि-त्रयम् उपसमाधाय परिस्तीर्य तत्रै7kai1कस्मिन् आहुति-त्रयं जुहुयात् ॥ Vi_21.5 ॥ सोमाय पितृ-मते स्वधा नमः ॥ Vi_21.6 ॥ अग्नये कव्य-वाहनाय स्वथा नमः ॥ Vi_21.7 ॥ यमाया7ङ्गिरसे स्वधा नमः ॥ Vi_21.8 ॥ स्थान-त्रये च प्राग्वत् पिण्ड-निर्वपणं कुर्यात् ॥ Vi_21.9 ॥ अन्न-दधि-घृत-मधु-मांसैः कर्षू-त्रयं पूरयित्वा एतत् त इति जपेत् ॥ Vi_21.10 ॥ एवं मृता1हे प्रति-मासं कुर्यात् ॥ Vi_21.11 ॥ संवत्सरा1न्ते प्रेताय तत्-पित्रे तत्-पितामहाय तत्-प्रपितामहाय च ब्राह्मणान् देव-पूर्वान् भोजयेत् ॥ Vi_21.12 ॥ अत्रा7ग्नौ-करणम् आवाहनं पाद्यं च कुर्यात् ॥ Vi_21.13 ॥ संसृजतु त्वा पृथिवी समानी च इति च प्रेत-पाद्य-पात्रे पितृ-पाद्य-पात्र-त्रये योजयेत् ॥ Vi_21.14 ॥ उच्छिष्ट-संनिधौ पिण्ड-चतुष्टयं कुर्यात् ॥ Vi_21.15 ॥ ब्राह्मणांश् च svÃ3cÃ1न्तान् दत्त-दक्षिणांश् cÃ7नुव्रज्य विसर्जयेत् ॥ Vi_21.16 ॥ ततः प्रेत-पिण्डं पाद्य-पात्रो1दक-वत् पिण्ड-त्रये निदध्यात् ॥ Vi_21.17 ॥ कर्षू-त्रय-संनिक्र्षे ऽप्य् एवम् एव ॥ Vi_21.18 ॥ स-पिण्डी-करणं मासिका1र्थ-वत् द्वादशा1हं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात् ॥ Vi_21.19 ॥ मन्त्र-वर्जं हि शूद्राणां द्वादशे ऽह्नि ॥ Vi_21.20 ॥ संवत्सरा1भ्यन्तरे यद्य् अधिमासो भवेत्, तदा मासिका1र्थे दिनम् एकं वर्धयेत् ॥ Vi_21.21 ॥ स-पिण्डी-करणं स्त्रीणां $ कार्यम् एवं तथा भवेत् & यावज् जीवं तथा कुर्याच् % छ्राद्धं तु प्रतिवत्सरम् ॥ Vi_21.22 ॥ अर्वाक् स-पिण्डी-करणं $ यस्य संवत्सरात् कृतं & तस्या7प्य् अन्नं so1da-कुम्भं % दद्याद् वर्षं द्वि-जन्मने ॥ Vi_21.23 ॥ -----Vi_22 ब्राह्मणस्य स-पिण्डानां जनन-मरणयोर् दशा1हम् आशौचम् ॥ Vi_22.1 ॥ द्वादशा1हं राजन्यस्य ॥ Vi_22.2 ॥ पञ्चदशा1हं वैश्यस्य ॥ Vi_22.3 ॥ मासं शूद्रस्य ॥ Vi_22.4 ॥ स-पिण्डता च पुरुषे सप्तमे विनिवर्तते ॥ Vi_22.5 ॥ आशौचे होम-दान-प्रतिग्रह-svÃ1ध्याया निवर्तन्ते ॥ Vi_22.6 ॥ nÃ8शौचे कस्य-चिद् अन्नम् अश्नीयात् ॥ Vi_22.7 ॥ ब्राह्मणा3दीनाम् अशौचे यः सकृद् evÃ7न्नम् अत्ति तस्य तावद् आशौचं यावत् तेषाम् ॥ Vi_22.8 ॥ आशौशा1पगमे प्रायश्चित्तं कुर्यात् ॥ Vi_22.9 ॥ स-वर्णस्या8शौचे द्विजो भुक्त्वा स्रवन्तीम् आसाद्य तन्-निमग्नस् त्रिर्-अघमर्षणं जप्त्वो9त्तीर्य गायत्र्य्-अष्ट-सहस्रं जपेत् ॥ Vi_22.10 ॥ क्षत्रिया3शौचे ब्राह्मणस् त्व् एतद् evo7पोषितः कृत्वा शुध्यति ॥ Vi_22.11 ॥ वैश्या3शौचे राजन्यश् च ॥ Vi_22.12 ॥ वैश्या3शौचे ब्राह्मणस् त्रि-रात्रो1पोषितश् च ॥ Vi_22.13 ॥ ब्राह्मणा3शौचे राजन्यः क्षत्रिया3शौचे वैश्यश् च स्रवन्तीम् आसाद्य गायत्री-शत-पञ्चकं जपेत् ॥ Vi_22.14 ॥ वैश्यश् च ब्राह्मणा3शौचे गायत्र्य्-अष्ट-शतं जपेत् ॥ Vi_22.15 ॥ शूद्रा3शौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् ॥ Vi_22.16 ॥ शूद्रश् च द्विजा3शौचे स्नानम् आचरेत् ॥ Vi_22.17 ॥ शूद्रः शूद्रा3शौचे स्नातः पञ्च-गव्यं पिबेत् ॥ Vi_22.18 ॥ पत्नीनां दासानाम् आनुलोम्येन स्वामिनस् तुल्यम् आशौचम् ॥ Vi_22.19 ॥ मृते स्वामिन्य् आत्मीयम् ॥ Vi_22.20 ॥ हीन-वर्णानाम् अधिक-वर्णेषु स-पिण्डेषु तद्-अशौच-व्यपगमे शुद्धिः ॥ Vi_22.21 ॥ ब्राह्मणस्य क्षत्रि-विट्-शूद्रेषु स-पिण्डेषु षड्-रात्र-त्रि-रात्रै1क-रात्रैः ॥ Vi_22.22 ॥ क्षत्रियस्य विट्-शूद्रयोः षड्-रात्र-त्रि-रात्राभ्याम् ॥ Vi_22.23 ॥ वैश्यस्य शूद्रेषु षड्-रात्रेण ॥ Vi_22.24 ॥ मास-तुल्यैर् अहो-रात्रैर् गर्भ-स्रावे ॥ Vi_22.25 ॥ जात-मृते मृत-जाते वा कुलस्य सद्यः शौचम् ॥ Vi_22.26 ॥ अदन्त-जाते बाले प्रेते सद्य एव ॥ Vi_22.27 ॥ nÃ7syÃ7ग्नि-संस्कारो no7दक-क्रिया ॥ Vi_22.28 ॥ दन्त-जाते त्व् अकृत-cƬe त्व् अहो-रात्रेण ॥ Vi_22.29 ॥ कृत-cƬe त्व् असंस्कृते त्रि-रात्रेण ॥ Vi_22.30 ॥ ततः परं यथो9क्त-कालेन ॥ Vi_22.31 ॥ स्त्रीणां विवाहः संस्कारः ॥ Vi_22.32 ॥ संस्कृतासु स्त्रीषु nÃ8शौचं पितृ-पक्षे ॥ Vi_22.33 ॥ तत्-प्रसव-मरणे चेत् पितृ-गृहे स्यातां , तदा एक-रात्रं त्रि-रात्रं च ॥ Vi_22.34 ॥ जनना3शौच-मध्ये यद्य् अपरं जनना3शौचं स्यात् , तदा पूर्वा3शौच-व्यपगमे शुद्धिः ॥ Vi_22.35 ॥ रात्रि-शेषे दिन-द्वयेन ॥ Vi_22.36 ॥ प्रभाते दिन-त्रयेण ॥ Vi_22.37 ॥ मरणा3शौच-मध्ये ज्ञाति-मरणे ऽप्य् एवम् ॥ Vi_22.38 ॥ श्रुत्वा देशा1न्तर-स्थो जनन-मरणे आशौच-शेषेण शुध्येत् ॥ Vi_22.39 ॥ व्यतीते ऽशौचे संवत्सरा1न्तस् त्व् एक-रात्रेण ॥ Vi_22.40 ॥ ततः परं स्नानेन ॥ Vi_22.41 ॥ आचार्ये मातामहे च व्यतीते त्रि-रात्रेण ॥ Vi_22.42 ॥ अन्-औरसेषु पुत्रेषु $ जातेषु च मृतेषु च & पर-पूर्वासु भार्यासु % प्रसूतासु मृतासु च ॥ Vi_22.43 ॥ आचार्य-पत्नी-पुत्रो1पाध्याय-मातुल-श्वशुर-श्वशुर्य-सहाध्यायि-शिष्येष्व् अतीतेष्व् एक-रात्रेण ॥ Vi_22.44 ॥ स्व-देश-राजनि च ॥ Vi_22.45 ॥ असपिण्डे स्व-वेश्मनि मृते च ॥ Vi_22.46 ॥ भृग्व्-अग्न्य्-अनाशका1म्बु-संग्राम-विद्युन्-नृप-हतानां nÃ8शौचम् ॥ Vi_22.47 ॥ न राज्ञां रज-कर्मणि ॥ Vi_22.48 ॥ न व्रतिनां व्रते ॥ Vi_22.49 ॥ न सत्रिणां सत्रे ॥ Vi_22.50 ॥ न कारूणां कारु-कर्मणि ॥ Vi_22.51 ॥ न राजा3ज्ञा-कारिणां तद्-इच्छया ॥ Vi_22.52 ॥ न देव-प्रतिष्ठा-विवाहयोः पूर्व-संभृतयोः ॥ Vi_22.53 ॥ न देश-विभ्रमे ॥ Vi_22.54 ॥ आपद्य् अपि च कष्टायाम् ॥ Vi_22.55 ॥ आत्म-त्यागिनः पतिताश् च nÃ8शौचो1दक-भाजः ॥ Vi_22.56 ॥ पतितस्य दासी मृते ऽह्नि पदा अपां घटम् अपवर्जयेत् ॥ Vi_22.57 ॥ उद्बन्धन-मृतस्य यः पाशं छिन्द्यात् स तप्त-कृच्छ्रेण शुध्यति ॥ Vi_22.58 ॥ आत्म-त्यागिनां संस्कर्ता च ॥ Vi_22.59 ॥ तद्-अश्रु-पात-कारी च ॥ Vi_22.60 ॥ सर्वस्यै7व प्रेतस्य बान्धवैः सहा1श्रु-पातं कृत्वा स्नानेन ॥ Vi_22.61 ॥ अकृते ऽस्थि-संचये स-चैल-स्नानेन ॥ Vi_22.62 ॥ द्विजः शूद्र-प्रेता1नुगमनं कृत्वा स्रवन्तीम् आसाद्य तन्-निमग्नः त्रिर्-अघमर्षणं जप्त्वो9त्तीर्य गायत्र्य्-अष्ट-सहस्रं जपेत् ॥ Vi_22.63 ॥ द्विज-प्रेतस्या7ष्ट-शतम् ॥ Vi_22.64 ॥ शूद्रः प्रेता1नुगमनं कृत्वा स्नानम् आचरेत् ॥ Vi_22.65 ॥ चिता-धूम-सेवने सर्वे वर्णाः स्नानम् आचरेयुः ॥ Vi_22.66 ॥ मैथुने दुः-स्वप्ने रुधिरो1पगत-कण्ठे वमन-विरेकयोश् च ॥ Vi_22.67 ॥ श्मश्रु-कर्मणि कृते च ॥ Vi_22.68 ॥ शव-स्पृशं च स्पृष्ट्वा रजस्वला-चण्डाल-यूपांश् च ॥ Vi_22.69 ॥ भक्ष्य-वर्जं पञ्च-नख-शवं तद्-अस्थि-स्नेहं च ॥ Vi_22.70 ॥ सर्वेष्व् एतेषु स्नानेषु वस्त्रं nÃ7प्रक्षालितं बिभृयात् ॥ Vi_22.71 ॥ रजस्वला चतुर्थे ऽह्नि स्नानाच् छुध्यति ॥ Vi_22.72 ॥ रजस्वला हीन-वर्णां रजस्वलां स्पृष्ट्वा न तावद् अश्नीयात् यावन् न शुद्धा ॥ Vi_22.73 ॥ स-वर्णाम् अधिक-वर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति ॥ Vi_22.74 ॥ क्षुत्वा सुप्त्वा भुक्त्वा भोजना1ध्ययने3प्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्याम् आक्रम्य मूत्र-पुरीषं कृत्वा पञ्च-नखा1स्थ्य् अस्नेहं स्पृष्ट्वा cÃ8चमेत् ॥ Vi_22.75 ॥ चण्डाल-म्लेच्छ-saæbhëaïe च ॥ Vi_22.76 ॥ नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैश् co7पहतो मृत्-तोयैस् तद्-अङ्गं प्रक्षाल्य शुध्येत् ॥ Vi_22.77 ॥ अन्यत्रो7पहतो मृत्-तोयैस् तद्-अङ्गं प्रक्षाल्य स्नानेन ॥ Vi_22.78 ॥ वक्त्रो1पहतस् त्व् उपोष्य स्नात्वा पञ्च-गव्येन ॥ Vi_22.79 ॥ दशन-च्छदो1पहतश् च ॥ Vi_22.80 ॥ वसा शुक्रम् असृङ् मज्जा $ मूत्रं वि कर्ण-विण्-नखाः & श्लेष्मा1श्रु दूषिका स्वेदो % द्वादशै7ते नृणां मलाः ॥ Vi_22.81 ॥ गौडी माध्वी च पैष्टी च $ विज्ञेया त्रि-विधा सुरा & यथै9vai7का तथा सर्वा % न पातव्या द्विजातिभिः ॥ Vi_22.82 ॥ माधूकम् ऐक्षवं टाङ्कं $ कौलं खार्जूर-पानसे & मृद्वीका-रस-माध्वीके % मैरेयं नारिकेल-जम् ॥ Vi_22.83 ॥ अमेध्यानि दशै7तानि $ मद्यानि ब्राह्मणस्य च & राजन्यश् cai7व वैश्यश् च % स्पृष्ट्वै9तानि न दुष्यतः ॥ Vi_22.84 ॥ गुरोः प्रेतस्य शिष्यस् तु $ पितृ-मेधं समाचरन् & प्रेता3हारैः समं तत्र % दश-रात्रेण शुध्यति ॥ Vi_22.85 ॥ आचार्यं स्वम् उपाध्यायं $ पितरं मातरं गुरुम् & निर्हृत्य तु व्रती प्रेतान् % न व्रतेन वियुज्यते ॥ Vi_22.86 ॥ आदिष्टी no7दकं कुर्याद् $ आ व्रतस्य समापनात् & समाप्ते tÆ7दकं कृत्वा % त्रि-रात्रेणै7व शुध्यति ॥ Vi_22.87 ॥ ज्ञानं तपो ऽग्निर् आहारो $ मृन्-मनो वार्य्-upäjanam & वायुः कर्मा1र्क-कालौ च % शुद्धि-कर्तॄणि देहिनाम् ॥ Vi_22.88 ॥ सर्वेषाम् एव शौचानाम् $ अन्न-शौचं परं स्मृतम् & यो ऽन्ने शुचिः स हि शुचिर् % न मृद्-वारि-शुचिः शुचिः ॥ Vi_22.89 ॥ क्षान्त्या शुध्यन्ति विद्वांसो $ दानेना7कार्य-कारिणः & प्रच्छन्न-पापा जप्येन % तपसा वेद-वित्-तमाः ॥ Vi_22.90 ॥ मृत्-तोयैः शुध्यते शोध्यं $ नदी वेगेन शुध्यति & रजसा स्त्री मनो-दुष्टा % संन्यासेन द्विजो1त्तमाः ॥ Vi_22.91 ॥ अद्भिर् गात्राणि शुध्यन्ति $ मनः सत्येन शुध्यति & विद्या-तपोभ्यां भूता3त्मा % बुद्धिर् ज्ञानेन शुध्यति ॥ Vi_22.92 ॥ एष शौचस्य ते प्रोक्तः $ शारीरस्य विनिर्णयः & नाना-विधानां द्रव्याणां % शुद्धेः शृणु विनिर्णयम् ॥ Vi_22.93 ॥ -----Vi_23 शारीरैर् मलैः सुराभिर् मद्यैर् वा यद् उपहतं तद् अत्यन्तो1पहतम् ॥ Vi_23.1 ॥ अत्यन्तो1पहतं सर्वं लोह-भाण्डम् अग्नौ प्रक्षिप्तं शुध्येत् ॥ Vi_23.2 ॥ मणि-मयम् अश्म-मयम् अब्जं च सप्त-रात्रं मही-निखननेन ॥ Vi_23.3 ॥ शृङ्ग-दन्ता1स्थि-मयं तक्षणेन ॥ Vi_23.4 ॥ दारवं मृन्-मयं च जह्यात् ॥ Vi_23.5 ॥ अत्यन्तो1पहतस्य वस्त्रस्य यत् प्रक्षालितं सद् विरज्यते तच् छिन्द्यात् ॥ Vi_23.6 ॥ सौवर्ण-राजता1ब्ज-मणि-मयानां निर्लेपानाम् अद्भिः शुद्धिः ॥ Vi_23.7 ॥ अश्म-मयानां चमसानां ग्रहाणां च ॥ Vi_23.8 ॥ चरु-स्रुक्-स्रुवाणाम् उष्णेना7म्भसा ॥ Vi_23.9 ॥ यज्ञ-कर्मणि यज्ञ-पात्राणां पाणिना संमार्जनेन ॥ Vi_23.10 ॥ स्फ्य-शूर्प-शकट-मुसलो1लूखलानां प्रोक्षणेन ॥ Vi_23.11 ॥ शयन-याना3सनानां च ॥ Vi_23.12 ॥ बहूनां च ॥ Vi_23.13 ॥ धान्या1जिन-रज्जु-तान्तव-वैदल-सूत्र-कार्पास-वाससां च ॥ Vi_23.14 ॥ शाक-मूल-फल-पुष्पाणां च ॥ Vi_23.15 ॥ तृण-këÂha-शुष्क-पलाशानां च ॥ Vi_23.16 ॥ एतेषां प्रक्षालनेन ॥ Vi_23.17 ॥ अल्पानां च ॥ Vi_23.18 ॥ ऊषैः कौशेया3विकयोः ॥ Vi_23.19 ॥ अरिष्टकैः कुतपानाम् ॥ Vi_23.20 ॥ श्री-फलैर् अंशुपट्टानाम् ॥ Vi_23.21 ॥ गौर-सर्षपैः क्षौमाणाम् ॥ Vi_23.22 ॥ शृङ्गा1स्थि-दन्त-मयानां च ॥ Vi_23.23 ॥ पद्मा1क्षैर् मृग-लोमिकानाम् ॥ Vi_23.24 ॥ ताम्र-रीति-त्रपु-सीस-मयानाम् अम्लो1दकेन ॥ Vi_23.25 ॥ भस्मना कांस्य-लोहयोः ॥ Vi_23.26 ॥ तक्षणेन दारवाणाम् ॥ Vi_23.27 ॥ गो-वालैः फल-संभवानाम् ॥ Vi_23.28 ॥ प्रोक्षणेन संहतानाम् ॥ Vi_23.29 ॥ उत्पवनेन द्रवाणाम् ॥ Vi_23.30 ॥ गुडा3दीनाम् इक्षु-विकाराणां प्रभूतानां गृह-निहितानां वार्य्-अग्नि-दानेन ॥ Vi_23.31 ॥ सर्व-लवणानां च ॥ Vi_23.32 ॥ पुनः पाकेन मृन्-मयानाम् ॥ Vi_23.33 ॥ द्रव्य-वत् कृत-शौचानां देवता2र्चानां भूयः प्रतिष्ठापनेन ॥ Vi_23.34 ॥ असिद्धस्या7न्नस्य यन्-मात्रम् उपहतं तन्-मात्रं परित्यज्य शेषस्य कण्डन-प्रक्षालने कुर्यात् ॥ Vi_23.35 ॥ द्रोणा1भ्यधिकम् सिद्धम् अन्नम् उपहतं न दुष्यति ॥ Vi_23.36 ॥ तस्यो7पहत-मात्रम् अपास्य गायत्र्या9भिमन्त्रितं सुवर्णा1म्भः प्रक्षिपेत् बस्तस्य च प्रदर्शयेद् अग्नेश् च ॥ Vi_23.37 ॥ पक्षि-जग्धं गवा घ्रातम् $ अवधूतम् अवक्षुतम् & दूषितं केश-कीटैश् च % मृत्-प्रक्षेपेण शुध्यति ॥ Vi_23.38 ॥ यावन् nÃ7पैत्य् अमेध्या1क्ताद् $ गन्धो लेपश् च तत्-कृतः & तावन् मृद्-वारि देयं स्यात् % सर्वासु द्रव्य-शुद्धिषु ॥ Vi_23.39 ॥ ajÃ1श्वं मुखतो मेध्यं $ न गौर् न नर-जा मलाः & पन्थानश् च विशुध्यन्ति % सोम-सूर्या1ंशु-मारुतैः ॥ Vi_23.40 ॥ रथ्या-कर्दम-तोयानि $ स्पृष्टान्य् अन्त्य-श्व-वायसैः & मारुतेनै7व शुध्यन्ति % पक्वे1ष्टक-चितानि च ॥ Vi_23.41 ॥ प्राणिनाम् अथ सर्वेषां $ मृद्भिर् अद्भिश् च कारयेत् & अत्यन्तो1पहतानां च % शौचं नित्यम् अतन्द्रितम् ॥ Vi_23.42 ॥ भूमि-ष्ठम् उदकं पुण्यं $ वैतृष्ण्यं यत्र गोर् भवेत् & अव्याप्तं चेद् अमेध्येन % तद्-वद् एव शिला-गतम् ॥ Vi_23.43 ॥ मृत-पञ्च-नखात् कूपाद् $ अत्यन्तो1पहतात् तथा & अपः समुद्धरेत् सर्वाः % शेषं वस्त्रेण शोधयेत् ॥ Vi_23.44 ॥ वह्नि-प्रज्वालनं कुर्यात् $ कूपे पक्वे1ष्टका-चिते & पञ्च-गव्यं न्यसेत् पश्चान् % नव-तोय-समुद्भवे ॥ Vi_23.45 ॥ जला3शयेष्व् अथा7ल्पेषु $ स्थावरेषु वसुंधरे & कूप-वत् कथिता शुद्धिर् % महत्सु च न दूषणम् ॥ Vi_23.46 ॥ त्रीणि देवाः पवित्राणि $ ब्राह्मणानाम् अकल्पयन् & अदृष्टम् अद्भिर् निर्णिक्तं % यच् च वाचा प्रशस्यते ॥ Vi_23.47 ॥ नित्यं शुद्धः कारु-हस्तः $ पण्यं यच् च प्रसारितम् & ब्राहमणा1न्तरितं भैक्ष्यम् % आकराः सर्व एव च ॥ Vi_23.48 ॥ नित्यम् आस्यं शुचि स्त्रीणां $ शकुनिः फल-पातने & प्रस्रवे च शुचिर् वत्सः % श्वा मृग-ग्रहणे शुचिः ॥ Vi_23.49 ॥ श्वभिर् हतस्य यन् मांसं $ शुचि तत् परिकीर्तितम् & क्रव्या1द्भिश् च हतस्या7न्यैश् % चण्डाला3द्यैश् च दस्युभिः ॥ Vi_23.50 ॥ ऊर्ध्वं नाभेर् यानि खानि $ तानि मेध्यानि निर्दिशेत् & यान्य् अधस्तान्य् अमेध्यानि % देहाच् cai7व मलाश् च्युताः ॥ Vi_23.51 ॥ मक्षिका विप्रुषश् छाया $ गौर् गजा1श्व-मरीचयः & रजो भूर् वायुर् अग्निश् च % मार्जारश् च सदा शुचिः ॥ Vi_23.52 ॥ no7च्छिष्टं कुर्वते मुख्या $ विप्रुषो ऽङ्गे न यान्ति याः & न श्मश्रूणि गतान्य् आस्यं % न दन्ता1न्तर-वेष्टितम् ॥ Vi_23.53 ॥ स्पृशन्ति बिन्दवः पादौ $ य आचामयतः परान् & भौमिकैस् ते समा ज्ञेया % न तैर् अप्रयतो भवेत् ॥ Vi_23.54 ॥ उच्छिष्टेन तु संस्पृष्टो $ द्रव्य-हस्तः कथं-चन & अनिधायै7व तद् द्रव्यम् % आचान्तः शुचि-ताम् इयात् ॥ Vi_23.55 ॥ मार्जनो1päjanair वेश्म $ प्रोक्षणेनै7व पुस्तकम् & संमार्जनेना8ञ्जनेन % सेकेनो7ल्लेखनेन च ॥ Vi_23.56 ॥ दाहेन च भुवः शुद्धिर् $ वासेना7प्य् अथ वा गवाम् & गावः पवित्र-मङ्गल्यं % गोषु लोकाः प्रतिष्ठिताः ॥ Vi_23.57 ॥ गावो वितन्वते य्ज्ञं $ गावः सर्वा1घ-सूदनाः & गो-मूत्रं गो-मयं सर्पिः % क्षीरं दधि च रोचना ॥ Vi_23.58 ॥ षड्-अङ्गम् एतत् परमं $ मङ्गल्यं परमं गवाम् & शृङ्गो1दकं गवां पुण्यं % सर्वा1घ-विनिषूदनम् ॥ Vi_23.59 ॥ गवाम् कण्डूयनं cai7व $ सर्व-कल्मष-नाशनम् & गवां ग्रास-प्रदानेन % स्वर्ग-लोके महीयते ॥ Vi_23.60 ॥ गवां हि तीर्थे वसती7ह गङ्गा $ पुष्टिस् तथा0सां रजसि प्रवृद्धा & लक्ष्मीः करीषे प्रणतौ च धर्मस् % तासां प्रणामं सततं च कुर्यात् ॥ Vi_23.61 ॥ -----Vi_24 अथ ब्राह्मणस्य वर्णा1नुक्रमेण चतस्रो भार्या भवन्ति ॥ Vi_24.1 ॥ तिस्रः क्षत्रियस्य ॥ Vi_24.2 ॥ द्वे वैश्यस्य ॥ Vi_24.3 ॥ एका शूद्रस्य ॥ Vi_24.4 ॥ तासां सवर्णा3वेदने पाणिर् ग्राह्यः ॥ Vi_24.5 ॥ असवर्णा3वेदने शरः क्षत्रिय-कन्यया ॥ Vi_24.6 ॥ प्रतोदो वैश्य-कन्यया ॥ Vi_24.7 ॥ वसन-दशान्तः शूद्र-कन्यया ॥ Vi_24.8 ॥ न स-गोत्रां न समाना3र्ष-प्रवरां भार्यां विन्देत ॥ Vi_24.9 ॥ मातृतस् त्व् आ पञ्चमात् पुरुषात् *पितृतश् cÃ8 सप्तमात् [पितृताश्] ॥ Vi_24.10 ॥ nÃ7कुलीनाम् ॥ Vi_24.11 ॥ न च व्याधिताम् ॥ Vi_24.12 ॥ nÃ7धिका1ङ्गीम् ॥ Vi_24.13 ॥ न हीना1ङ्गीम् ॥ Vi_24.14 ॥ nÃ7तिकपिलाम् ॥ Vi_24.15 ॥ न वाचाटाम् ॥ Vi_24.16 ॥ अथा7ष्टौ विवाहा भवन्ति ॥ Vi_24.17 ॥ ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश् ce7ति ॥ Vi_24.18 ॥ आहूय गुणवते कन्या-दानं ब्राह्मः ॥ Vi_24.19 ॥ यज्ञ-स्थ-र्त्विजे दैवः ॥ Vi_24.20 ॥ गो-मिथुन-ग्रहणेना8र्षः ॥ Vi_24.21 ॥ प्रार्थित-प्रदानेन प्राजापत्यः ॥ Vi_24.22 ॥ द्वयोः स-कामयोर् माता-पितृ-रहितो योगो गान्धर्वः ॥ Vi_24.23 ॥ क्रयेणा8सुरः ॥ Vi_24.24 ॥ युद्ध-हरणेन राक्षसः ॥ Vi_24.25 ॥ सुप्त-प्रमत्ता1भिगमनात् *पैशाचः [पैशचः] ॥ Vi_24.26 ॥ एतेष्व् आद्याश् चत्वारो धर्म्याः ॥ Vi_24.27 ॥ गान्धर्वो ऽपि राजन्यानाम् ॥ Vi_24.28 ॥ ब्राह्मी-पुत्रः पुरुषान् एकविंशतिं पुनीते ॥ Vi_24.29 ॥ दैवी-पुत्रश् चतुर्दश ॥ Vi_24.30 ॥ आर्षी-पुत्रश् च सप्त ॥ Vi_24.31 ॥ प्राजापत्यश् चतुरः ॥ Vi_24.32 ॥ ब्राह्मेण विवाहेन कन्यां ददत् ब्रह्म-लोकं गमयति ॥ Vi_24.33 ॥ दैवेन स्वर्गम् ॥ Vi_24.34 ॥ आर्षेण वैष्णवम् ॥ Vi_24.35 ॥ प्राजापत्येन देव-लोकम् ॥ Vi_24.36 ॥ गान्धर्वेण गन्धर्व-लोकं गच्छति ॥ Vi_24.37 ॥ पिता पितामहो भ्राता स-कुल्यो मातामहो माता ce7ति कन्या-प्रदाः ॥ Vi_24.38 ॥ पूर्वा1भावे प्रकृति-स्थः परः पर इति ॥ Vi_24.39 ॥ ऋतु-त्रयम् उपास्यै7व $ कन्या कुर्यात् स्वयं वरम् & ऋतु-त्रये व्यतीते तु % प्रभवत्य् आत्मनः सदा ॥ Vi_24.40 ॥ पितृ-वेश्मनि या कन्या $ रजः पश्यत्य् असंस्कृता & सा कन्या वृषली ज्ञेया % हरंस् तां न विदुष्यति ॥ Vi_24.41 ॥ -----Vi_25 अथ स्त्रीणां धर्माः ॥ Vi_25.1 ॥ भर्तुः समान-व्रत-चारित्वम् ॥ Vi_25.2 ॥ श्वश्रू-श्वशुर-गुरु-देवता2तिथि-पूजनम् ॥ Vi_25.3 ॥ सु-संस्कृतो1पस्कर-ता ॥ Vi_25.4 ॥ अमुक्त-हस्त-ता ॥ Vi_25.5 ॥ सु-गुप्त-भाण्ड-ता ॥ Vi_25.6 ॥ मूल-क्रियास्व् अनभिरतिः ॥ Vi_25.7 ॥ मङ्गला3चार-तत्-पर-ता ॥ Vi_25.8 ॥ भर्तरि प्रवसिते ऽप्रतिकर्म-क्रिया ॥ Vi_25.9 ॥ पर-गृहेष्व् अनभिगमनम् ॥ Vi_25.10 ॥ द्वार-देश-गवा1क्षेष्व् अनवस्थानम् ॥ Vi_25.11 ॥ सर्व-कर्मस्व् अस्वतन्त्र-ता ॥ Vi_25.12 ॥ बाल्य-यौवन-वार्धकेष्व् अपि पितृ-भर्तृ-पुत्रा1धीन-ता ॥ Vi_25.13 ॥ मृते भर्तरि ब्रह्म-चर्यं तद्-अन्व् आरोहणं वा ॥ Vi_25.14 ॥ nÃ7स्ति स्त्रीणां पृथग्-यज्ञो $ न व्रतं nÃ7प्य् उपोषितम् & पतिं शुश्रूषते यत् तु % तेन स्वर्गे महीयते ॥ Vi_25.15 ॥ पत्यौ जीवति या योषिद् $ उपवास-व्रतं चरेत् & आयुः सा हरते भर्तुर् % नरकं cai7व गच्छति ॥ Vi_25.16 ॥ मृते भर्तरि साध्वी स्त्री $ ब्रह्म-चर्ये व्यवस्थिता & स्वर्गं गच्छत्य् अपुत्रा9पि % यथा ते ब्रह्म-चारिणः ॥ Vi_25.17 ॥ -----Vi_26 सवर्णासु बहु-भार्यासु विद्यमानासु *ज्येष्ठया सह धर्म-कार्यं कुर्यात् [ज्येष्टया] ॥ Vi_26.1 ॥ मिश्रासु च कनिष्ठया9पि समान-वर्णया ॥ Vi_26.2 ॥ समान-वर्णाया अभावे त्व् अनन्तरयै9vÃ8प्दि च ॥ Vi_26.3 ॥ न त्व् एव द्विजः शूद्रया ॥ Vi_26.4 ॥ द्विजस्य भार्या शूद्रा तु $ धर्मा1र्थं न क्व-चिद् भवेत् & रत्य्-अर्थम् एव सा तस्य % रागा1न्धस्य प्रकीर्तिता ॥ Vi_26.5 ॥ हीन-जातिं स्त्रियं मोहाद् $ उद्वहन्तो द्विजातयः & कुलान्य् एव नयन्त्य् आशु % स-संतानानि शूद्र-तां ॥ Vi_26.6 ॥ दैव-पित्र्य्-आथितेयानि $ तत्-प्रधानानि यस्य तु & nÃ7श्नन्ति पितृ-देवास् तु % न च स्वर्गं स गच्छति ॥ Vi_26.7 ॥ -----Vi_27 गर्भस्य स्पष्टता-ज्ञाने निषेक-कर्म ॥ Vi_27.1 ॥ स्पन्दनात् पुरा पुंसवनम् ॥ Vi_27.2 ॥ *षष्ठे ऽष्टमे वा मासि सीमन्तो1न्नयनम् [पष्ठे] ॥ Vi_27.3 ॥ जाते च दारके जात-कर्म ॥ Vi_27.4 ॥ आशौच-व्यपगमे नाम-धेयम् ॥ Vi_27.5 ॥ मङ्गल्यं ब्राहमणस्य ॥ Vi_27.6 ॥ बलवत् क्षत्रियस्य ॥ Vi_27.7 ॥ धनो1पेतं वैश्यस्य ॥ Vi_27.8 ॥ जुगुप्सितं शूद्रस्य ॥ Vi_27.9 ॥ चतुर्थे मास्य् आदित्य-दर्शनम् ॥ Vi_27.10 ॥ षष्ठे ऽन्न-प्राशनम् ॥ Vi_27.11 ॥ तृतीये ऽब्दे cƬÃ-करणम् ॥ Vi_27.12 ॥ एता एव क्रियाः स्त्रीणाम् अमन्त्रकाः ॥ Vi_27.13 ॥ तासां स-मन्त्रको विवाहः ॥ Vi_27.14 ॥ गर्भा1ष्टमे ऽब्दे ब्राह्मणस्यो7पनयनम् ॥ Vi_27.15 ॥ गर्भै1कादशे राज्ञः ॥ Vi_27.16 ॥ गर्भ-द्वादशे विशः ॥ Vi_27.17 ॥ तेषां मुञ्ज-ज्या-बल्बज-मय्यो मौञ्ज्यः ॥ Vi_27.18 ॥ कार्पास-शाणा2विकान्य् उपवीतानि वासांसि च ॥ Vi_27.19 ॥ मार्ग-वैयाघ्र-बास्तानि चर्माणि ॥ Vi_27.20 ॥ पालाश-खादिरौ3दुम्बरा दण्डाः ॥ Vi_27.21 ॥ केशा1न्त-ललाट-नासा-देश-तुल्याः ॥ Vi_27.22 ॥ सर्व एव वा ॥ Vi_27.23 ॥ अकुटिलाः सत्वचश् च ॥ Vi_27.24 ॥ भवद्-आद्यं भवन्-मध्यं भवद्-अन्तं च भैक्ष्य-चरनम् ॥ Vi_27.25 ॥ आ षोडशाद् ब्राह्मणस्य $ सावित्री nÃ7तिवर्तते & आ द्वाविंशात् क्षत्र-बन्धोर् % आ चतुर्विंशतेर् विशः ॥ Vi_27.26 ॥ अत ऊर्ध्वं त्रयो ऽप्य् एते $ यथा-कालम् असंस्कृताः & सावित्री-पतिता व्रात्या % भवन्त्य् आर्य-विगर्हिताः ॥ Vi_27.27 ॥ यद्य् अस्य विहितं चर्म $ यत् सूत्रं या च मेखला & यो दण्डो यच् च वसनं % तत् तद् अस्य व्रतेष्व् अपि ॥ Vi_27.28 ॥ मेखलाम् अजिनं दण्डम् $ उपवीतं कमण्डलुम् & अप्सु प्रास्य विनष्टानि % गृह्णीता1न्यानि मन्त्र-वत् ॥ Vi_27.29 ॥ -----Vi_28 अथ ब्रह्म-चरिणां गुरु-कुल-वासः ॥ Vi_28.1 ॥ संध्या-द्वयो1पासनम् ॥ Vi_28.2 ॥ पूर्वां संध्यां जपेत् तिष्ठन् पश्चिमाम् आसीनः ॥ Vi_28.3 ॥ काल-द्वयम् अभिषेका1ग्नि-कर्म-करणम् ॥ Vi_28.4 ॥ अप्सु दण्ड-वन् मज्जनम् ॥ Vi_28.5 ॥ आहूता1ध्ययनम् ॥ Vi_28.6 ॥ गुरोः प्रिय-हिता3चरणम् ॥ Vi_28.7 ॥ मेखला-दण्डा1जिनो1पवीत-धारणम् ॥ Vi_28.8 ॥ गुरु-कुल-वर्जं गुण-वत्सु भैक्ष्य-चरणम् ॥ Vi_28.9 ॥ गुर्व्-अनुज्ञातं भैक्ष्या1भ्यवहरणम् ॥ Vi_28.10 ॥ श्राद्ध-कृत-लवण-शुक्त-पर्युषित-नृत्य-गीत-स्त्री-मधु-मांसा1ञ्जनो1च्छिष्ट-प्राणि-हिंसा-श्लील-परिवर्जनम् ॥ Vi_28.11 ॥ अधः शय्या ॥ Vi_28.12 ॥ गुरोः पूर्वो1त्थानं चरमं संवेशनम् ॥ Vi_28.13 ॥ कृत-संध्यो2पासनश् च गुर्व्-अभिवादनं कुर्यात् ॥ Vi_28.14 ॥ तस्य च व्यत्यस्त-करः पादाव् उपस्पृशेत् ॥ Vi_28.15 ॥ दक्षिणं दक्षिणेने7तरम् इतरेण ॥ Vi_28.16 ॥ स्वं च नामा7syÃ7भिवादना1न्ते भोः-शब्दा1न्तं निवेदयेत् ॥ Vi_28.17 ॥ तिष्ठन्न् आसीनः शयानो भुञ्जानः पराङ्-मुखश् च nÃ7syÃ7bhibhëaïaæ कुर्यात् ॥ Vi_28.18 ॥ आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद् धावंस् तु धावतः ॥ Vi_28.19 ॥ पराङ्-मुखस्या7भिमुखः ॥ Vi_28.20 ॥ दूर-स्थस्या7न्तिकम् उपेत्य ॥ Vi_28.21 ॥ शयानस्य प्रणम्य ॥ Vi_28.22 ॥ तस्य च चक्षुर्-विषये न यथे9«ÂÃ3सनः स्यात् ॥ Vi_28.23 ॥ न cÃ7स्य केवलं नाम ब्रूयात् ॥ Vi_28.24 ॥ गति-चेष्टा-bhëitÃ3द्यं nÃ7syÃ7नुकुर्यात् ॥ Vi_28.25 ॥ यत्रा7स्य निन्दा-परिवादौ स्यातां न तत्र तिष्ठेत् ॥ Vi_28.26 ॥ nÃ7स्यै7kÃ3सनो भवेत् ॥ Vi_28.27 ॥ ऋते शिला-फलक-नौ-यानेभ्यः ॥ Vi_28.28 ॥ गुरोर् गुरौ संनिहिते गुरु-वद् वर्तेत ॥ Vi_28.29 ॥ अनिर्दिष्टश् च गुरुणा स्वान् गुरुन् nÃ7भिवादयेत् ॥ Vi_28.30 ॥ बाले समान-वयसि vÃ9ध्यापके गुरु-पुत्रे गुरु-वद् वर्तेत ॥ Vi_28.31 ॥ nÃ7स्य पादौ प्रक्षालयेत् ॥ Vi_28.32 ॥ no7च्छिष्टम् अश्नीयात् ॥ Vi_28.33 ॥ एवं वेदं वेदौ वेदान् वा स्वी-कुर्यात् ॥ Vi_28.34 ॥ ततो वेदा1ङ्गानि ॥ Vi_28.35 ॥ यस् त्व् अनधीत-वेदो ऽन्यत्र श्रमं कुर्याद् असौ स-संतानः शूद्र-त्वम् एति ॥ Vi_28.36 ॥ मातुर् अग्रे विजननं द्वितीयं मौञ्जि-बन्धनम् ॥ Vi_28.37 ॥ तत्रा7स्य माता सावित्री भवति पिता त्व् *आचार्यः [आचार्थः] ॥ Vi_28.38 ॥ एतेनै7व तेषां द्विज-त्वम् ॥ Vi_28.39 ॥ प्राङ् मौञ्जी-बन्धनाद् द्विजः शूद्र-समो भवति ॥ Vi_28.40 ॥ ब्रह्म-चारिणा मुण्डेन जटिलेन वा भाव्यम् ॥ Vi_28.41 ॥ वेद-स्वीकरणाद् ऊर्ध्वं गुर्व्-अनुज्ञातस् तस्मै वरं दत्त्वा स्नायात् ॥ Vi_28.42 ॥ ततो गुरु-कुल एव वा जन्मनः शेषं नयेत् ॥ Vi_28.43 ॥ तत्रा8चार्ये प्रेते गुरु-वत् गुरु-पुत्रे वर्तेत ॥ Vi_28.44 ॥ गुरु-दारेषु स-वर्णेषु वा ॥ Vi_28.45 ॥ तद्-अभावे ऽग्नि-शुश्रूषुर् नैष्ठिको ब्रह्म-चारी स्यात् ॥ Vi_28.46 ॥ एवं चरति यो विप्रो $ ब्रह्म-चर्यम् अतन्द्रितः & स गच्छत्य् उत्तमं स्थानं % न ce7hÃ8जायते पुनः ॥ Vi_28.47 ॥ कामतो रेतसः सेकं $ व्रत-स्थस्य द्वि-जन्मनः & अतिक्रमं व्रतस्या8हुर् % धर्म-ज्ञा ब्रह्म-चारिणः ॥ Vi_28.48 ॥ एतस्मिन्न् एनसि प्राप्ते $ वसित्वा गर्दभा1जिनम् & सप्ता3गारं चरेद् भैक्षं % स्व-कर्म परिकीर्तयन् ॥ Vi_28.49 ॥ तेभ्यो लब्धेन भैक्ष्येण $ वर्तयन्न् एक-कालिकम् & उपस्पृशंस् त्रि-षवणम् % अब्देन स विशुध्यति ॥ Vi_28.50 ॥ स्वप्ने सिक्त्वा ब्रह्म-चारी $ द्विजः शुक्रम् अकामतः & स्नात्वा9र्कम् अर्चयित्वा त्रिः % पुनर् माम् इत्य् ऋचं जपेत् ॥ Vi_28.51 ॥ अकृत्वा भैक्ष-चरणम् $ असमिद्ध्य च पावकम् & अन्-आतुरः सप्त-रात्रम् % अवकीर्णि-व्रतं चरेत् ॥ Vi_28.52 ॥ तं चेद् अभ्युदियात् सूर्यः $ शयानं काम-कारतः & निम्लोचेद् vÃ9प्य्+अविज्ञानाज् % जपन्न् उपवसेद् दिनम् ॥ Vi_28.53 ॥ -----Vi_29 यस् tÆ7पनीय व्रता3देशं कृत्वा वेदम् अध्यापयेत् तम् आचार्यं विद्यात् ॥ Vi_29.1 ॥ यस् त्व् एनं मूल्येना7ध्यापयेत् तम् उपाध्यायम् एक-देशं वा ॥ Vi_29.2 ॥ यो यस्य यज्ञ्न-कर्माणि कुर्यात् तम् ऋत्विजं विद्यात् ॥ Vi_29.3 ॥ nÃ7परीक्षितं योजयेत् ॥ Vi_29.4 ॥ nÃ7ध्यापयेत् ॥ Vi_29.5 ॥ no7पनयेत् ॥ Vi_29.6 ॥ अधर्मेण च यः प्राह $ यश् cÃ7धर्मेण पृच्छति & तयोर् अन्यतरः प्रइति % विद्वेषं vÃ9धिगच्छति ॥ Vi_29.7 ॥ धर्मा1र्थौ यत्र न स्यातां $ शुश्रूषा vÃ9पि तद्-विधा & तत्र विद्या न वक्तव्या % शुभं बीजम् ivo8षरे ॥ Vi_29.8 ॥ विद्या ह वै ब्रह्मणम् आजगाम $ गोपाय मा शेवधिष्टे ऽहम् अस्ति & असूयकाया7n-ऋजवे ऽयताय न % मां ब्रूया अवीर्य-वती तथा स्याम् ॥ Vi_29.9 ॥ यम् एव विद्याः शुचिम् अप्रमत्तं $ मेधाविनं ब्रह्म-चर्यो1पपन्नम् & यस् ते न द्रुह्येत् कतमच् च nÃ8ह % तस्मै मां ब्रूया निधि-पाय ब्रह्मन् ॥ Vi_29.10 ॥ -----Vi_30 श्रावण्यां प्रौष्ठ-पद्यां वा छन्दांस्य् उपाकृत्या7र्ध-पञ्चमान् मासान् अधीयीत ॥ Vi_30.1 ॥ ततस् तेषाम् उत्सर्गं बहिः कुर्यात् ॥ Vi_30.2 ॥ उत्सर्जनो1पाकर्मणोर् मध्ये वेदा1ÇgÃ1ध्ययनं कुर्यात् ॥ Vi_30.3 ॥ nÃ7धीयीता7हो-रात्रं चतुर्दश्य्-अष्टमीषु च ॥ Vi_30.4 ॥ न+ऋत्व्-अन्तर-ग्रह-सूतके ॥ Vi_30.5 ॥ ne7न्द्र-प्रयाणे ॥ Vi_30.6 ॥ न वाति चण्ड-पवने ॥ Vi_30.7 ॥ nÃ7काल-वर्ष-विद्युत्-स्तनितेषु ॥ Vi_30.8 ॥ न भू-कंपो1ल्का-पात-दिग्-दाहेषु ॥ Vi_30.9 ॥ nÃ7न्तः-शवे ग्रामे ॥ Vi_30.10 ॥ न शास्त्र-संपाते ॥ Vi_30.11 ॥ न श्व-सृगाल-गर्दभ-निर्ह्रादेषु ॥ Vi_30.12 ॥ न वादित्र-शब्दे ॥ Vi_30.13 ॥ न शूद्र-पतितयोः समीपे ॥ Vi_30.14 ॥ न देवता4यतन-श्मशान-चतुष्पथ-रथ्यासु ॥ Vi_30.15 ॥ no7दका1न्तः ॥ Vi_30.16 ॥ न पीठो1पहित-पादः ॥ Vi_30.17 ॥ न हस्त्य्-अश्वो1ष्ट्र-नौ-गो-यानेषु ॥ Vi_30.18 ॥ न वान्तः ॥ Vi_30.19 ॥ न विरिक्तः ॥ Vi_30.20 ॥ nÃ7जीर्णी ॥ Vi_30.21 ॥ न पञ्च-नखा1न्तरा-गमने ॥ Vi_30.22 ॥ न राज-श्रोत्रिय-गो-ब्राह्मण-व्यसने ॥ Vi_30.23 ॥ no7पाकर्मणि ॥ Vi_30.24 ॥ no7त्सर्गे ॥ Vi_30.25 ॥ न साम-ध्वनाव् ऋग्-यजुषी ॥ Vi_30.26 ॥ nÃ7पर-रात्रम् अधीत्य शयीत ॥ Vi_30.27 ॥ अभियुक्तो ऽप्य् अनध्यायेष्व् अध्ययनं परिहरेत् ॥ Vi_30.28 ॥ यस्माद् अनध्याया1धीतं ne7hÃ1मुत्र फल-प्रदम् ॥ Vi_30.29 ॥ तद्-अध्ययनेना8युषः क्षयो गुरु-शिष्ययोश् च ॥ Vi_30.30 ॥ तस्माद् अनध्याय-वर्जं गुरुणा ब्रह्म-लोक-कामेन विद्या सत्-शिष्य-क्षेत्रेषु वप्तव्या ॥ Vi_30.31 ॥ शिष्येण ब्रह्मा3रम्भा1वसानयोर् गुरोः पादो1पसंग्रहणं कार्यम् ॥ Vi_30.32 ॥ प्रणवश् च व्याहर्तव्यः ॥ Vi_30.33 ॥ तत्र च यद् ऋचो ऽधीते तेना7syÃ8ज्येन पितॄणां तृप्तिर् भवति ॥ Vi_30.34 ॥ यद् यजूंषि तेन मधुना ॥ Vi_30.35 ॥ यत् सामानि तेन पयसा ॥ Vi_30.36 ॥ यद् आथर्वणं तेन मांसेन ॥ Vi_30.37 ॥ यत् पुराणे1तिहास-वेदा1ङ्ग-धर्म-शास्त्राण्य् अधीते तेना7syÃ7न्नेन ॥ Vi_30.38 ॥ यश् च विद्याम् आसाद्या7स्मिन् लोके तया जीवेत्, न सा तस्य पर-लोके फल-प्रदा भवेत् ॥ Vi_30.39 ॥ यश् च विद्यया यशः परेषां हन्ति ॥ Vi_30.40 ॥ अननुज्ञातश् cÃ7न्यस्माद् अधीयानान् न विद्याम् आदद्यात् ॥ Vi_30.41 ॥ तद्-आदानम् अस्य ब्रह्म-स्तेयं नरकाय भवति ॥ Vi_30.42 ॥ लौकिकं वैदिकं vÃ9पि $ तथा9ध्यात्मिकम् एव वा & आददीत यतो ज्ञानं % न तं द्रुह्येत् कदा-चन ॥ Vi_30.43 ॥ उत्पादक-ब्रह्म-दात्रोर् $ गरीयान् ब्रह्म-दः पिता & ब्रह्म-जन्म हि विप्रस्य % प्रेत्य ce7ह च शाश्वतम् ॥ Vi_30.44 ॥ कामान् माता पिता cai7नं $ यद् उत्पादयतो मिथः & संभूतिं तस्य तां विद्याद् % यद् योनाव् इह जायते ॥ Vi_30.45 ॥ आचार्यस् त्व् अस्य यां जातिं $ विधि-वद् वेद-पारगः & उत्पादयति सावित्र्या % सा सत्या sÃ9जरा9मरा ॥ Vi_30.46 ॥ य आवृणोत्य् अवितथेन कर्णाव् $ अदुःखं कुर्वन्न् अमृतं संप्रयच्छन् & तं मन्येत पितरं मातरं च % तस्मै न द्रुह्येत् कृतम् अस्य जानन् ॥ Vi_30.47 ॥ -----Vi_31 त्रयः पुरुषस्या7तिगुरवो भवन्ति ॥ Vi_31.1 ॥ माता पिता आचार्यश् च ॥ Vi_31.2 ॥ तेषां नित्यम् एव शुश्रूषुणा भवितव्यम् ॥ Vi_31.3 ॥ यत् ते ब्रूयुस् तत् कुर्यात् ॥ Vi_31.4 ॥ तेषां प्रिय-हितम् आचरेत् ॥ Vi_31.5 ॥ न तैर् अननुज्ञातः किं-चिद् अपि कुर्यात् ॥ Vi_31.6 ॥ एत एव त्रयो वेदा $ एत एव त्रयः सुराः & एत एव त्रयो लोका % एत एव त्रयो ऽग्नयः ॥ Vi_31.7 ॥ पिता गार्हप्त्यो ऽग्निः दक्षिना1ग्निर् माता गुरुर् आहवनीयः ॥ Vi_31.8 ॥ सर्वे तस्या8दृता धर्मा $ यस्यै7ते त्रय आदृताः & अन्-आदृत्यास् तु यस्यै7ते % सर्वास् तस्या7फलाः क्रियाः ॥ Vi_31.9 ॥ इमं लोकं मातृ-भक्त्या $ पितृ-भक्त्या तु मध्यमम् & गुरु-शुश्रूषया त्व् एव % ब्रह्म-लोकं समाश्नुते ॥ Vi_31.10 ॥ -----Vi_32 राज-र्त्विक्-श्रोत्रिया1धर्म-प्रतिषेध्य्-उपाध्याय-पितृव्य-मातामह-मातुल-श्वशुर-ज्येष्ठ-भ्रातृ-संबन्धिनश् cÃ8चार्य-वत् ॥ Vi_32.1 ॥ पत्न्य एतेषां सवर्णाः ॥ Vi_32.2 ॥ मातृ-ष्वसा पितृ-ष्वसा ज्येष्ठा स्वसा च ॥ Vi_32.3 ॥ श्वशुर-पितृव्य-मातुल-र्त्विजां कनीयसां प्रत्युत्थानम् evÃ7भिवादनम् ॥ Vi_32.4 ॥ हीन-वर्णानां गुरु-पत्नीनां दूराद् अभिवादनं न पादो1पस्पर्शनम् ॥ Vi_32.5 ॥ गुरु-पत्नीनां गोत्रो1त्सादना1ञ्जन-केश-संयमन-पाद-प्रक्षालना3दीनि न कुर्यात् ॥ Vi_32.6 ॥ असंस्तुता9पि पर-पत्नी भगिनी9ति वाच्या पुत्री9ति माते9ति वा ॥ Vi_32.7 ॥ न च गुरूणां त्वम् इति ब्रूयात् ॥ Vi_32.8 ॥ तद्-अतिक्रमे निर्-आहारो दिवसा1न्ते तं प्रसाद्या7श्नीयात् ॥ Vi_32.9 ॥ न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥ Vi_32.10 ॥ न cai7vÃ7स्य परीवादम् ॥ Vi_32.11 ॥ न cÃ7n-अभिप्रेतम् ॥ Vi_32.12 ॥ गुरु-पत्नी तु युवतिर् $ nÃ7भिवाद्ये9ह पादयोः & पूर्ण-विंशति-वर्षेण % गुण-दोषौ विजानता ॥ Vi_32.13 ॥ कामं तु गुरु-पत्नीनां $ युवतीनां युवा भुवि & विधि-वद् वन्दनं कुर्याद् % असाव् अहम् इति ब्रुवन् ॥ Vi_32.14 ॥ विप्रोष्य पाद-ग्रहणम् $ अन्वहं cÃ7भिवादनम् & गुरु-दारेषु कुर्वीत % सतां धर्मम् अनुस्मरन् ॥ Vi_32.15 ॥ वित्तं बन्धुर् वयः कर्म $ विद्या भवति पञ्चमी & एतानि मान-स्थानानि % गरीयो यद् यद् उत्तरम् ॥ Vi_32.16 ॥ ब्राह्मणं दश-वर्षं च $ शत-वर्षं च भूमि-पम् & पिता-पुत्रौ विजानीयाद् % ब्राह्मणस् तु तयोः पिता ॥ Vi_32.17 ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं $ क्षत्रियाणां तु वीर्यतः & वैश्यानां धान्य-धनतः % शूद्राणाम् एव जन्मतः ॥ Vi_32.18 ॥ [End of Part 1] -----Vi_33 atha पुरुषस्य काम-क्रोध-लोभा3ख्यं रिपु-त्रयं सु-घोरं भवति ॥ Vi_33.1 ॥ परिग्रह-प्रसङ्गाद् विशेषेण गृहा3श्रमिणः ॥ Vi_33.2 ॥ तेना7यम् आक्रान्तो ऽतिपातक-महापातका1नुपातको1पपातकेषु प्रवर्तते ॥ Vi_33.3 ॥ जाति-भ्रंश-करेषु संकरी-करणेष्व् अपात्री-करणेषु ॥ Vi_33.4 ॥ मला3वहेषु प्रकीर्णकेषु च ॥ Vi_33.5 ॥ त्रि-विधं नरकस्ये7दं $ द्वारं नाशनम् आत्मनः & कामः क्रोधस् तथा लोभस् % तस्माद् एतत् त्रयं ज्ययेत् ॥ Vi_33.6 ॥ -----Vi_34 मातृ-गमनं दुहितृ-गमनं स्नुषा-गमनम् इत्य् अतिपातकानि ॥ Vi_34.1 ॥ अतिपातकिनस् त्व् एते $ प्रविशेयुर् हुता1शनम् & न ह्य् अन्या निष्कृतिस् तेषां % विद्यते हि कथं-चन ॥ Vi_34.2 ॥ -----Vi_35 ब्रह्म-हत्या सुरा-पानं ब्राह्मण-सुवर्ण-हरणं गुरु-दार-गमनम् इति महा-पातकानि ॥ Vi_35.1 ॥ तत्-संयोगश् च ॥ Vi_35.2 ॥ संवत्सरेण पतति पतितेन सहा8चरन् ॥ Vi_35.3 ॥ एक-यान-भोजना1शन-शयनैः ॥ Vi_35.4 ॥ यौन-स्रौव-मुख्यैः संबन्धैस् तु सद्य एव ॥ Vi_35.5 ॥ अश्वमेधेन शुद्ध्येयुर् $ महापातकिनस् त्व् इमे & पृथिव्यां सर्व-तीर्थानां % तथा2नुसरणेन च ॥ Vi_35.6 ॥ -----Vi_36 याग-स्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश् cÃ7न्तर्-वत्न्याश् cÃ7त्रि-गोत्रायाश् cÃ7विज्ञातस्य गर्भस्य शरणा3गतस्य च घातनं ब्रह्म-हत्या-समानी7ति ॥ Vi_36.1 ॥ कौट-साक्ष्यं सुहृद्-वध इत्य् एतौ सुरा-पान-समौ ॥ Vi_36.2 ॥ ब्राह्मणस्य भूम्य्-अपहरणं निक्षेपा1पहरणं सुवर्ण-स्तेय-समम् ॥ Vi_36.3 ॥ पितृव्य-मातामह-मातुल-श्वशुर-नृप-पत्न्य्-अभिगमनं गुरु-दार-गमन-समम् ॥ Vi_36.4 ॥ पितृ-ष्वसृ-मातृ-ष्वसृ-स्वसृ-गमनम् च ॥ Vi_36.5 ॥ श्रोत्रिय-र्त्विग्-उपाध्याय-मित्र-पत्न्य्-अभिगमनं च ॥ Vi_36.6 ॥ स्वसुः सख्याः स-गोत्राय उत्तम-वर्णायाः कुमार्या अन्त्य-जाया रजस्वलायाः शरणा3गतायाः *प्रव्रजिताया निक्षिप्तायाश् च [प्रव्रजितायाः नि-] ॥ Vi_36.7 ॥ अनुपातकिनस् त्व् एते $ महापातकिनो यथा & अश्वमेधेन शुध्यन्ति % तीर्था1नुसरणेन वा ॥ Vi_36.8 ॥ -----Vi_37 अनृत-वचनम् उत्कर्षे ॥ Vi_37.1 ॥ राज-गामि पैशुन्यम् ॥ Vi_37.2 ॥ गुरोश् cÃ7लीक-निर्बन्धः ॥ Vi_37.3 ॥ वेद-निन्दा ॥ Vi_37.4 ॥ अधीतस्य च त्यागः ॥ Vi_37.5 ॥ अग्नि-पितृ-मातृ-सुत-दाराणां च ॥ Vi_37.6 ॥ अभोज्या1nnÃ1भक्ष्य-भक्षणम् ॥ Vi_37.7 ॥ पर-svÃ1पहरणम् ॥ Vi_37.8 ॥ पर-दारा2भिगमनम् ॥ Vi_37.9 ॥ अयाज्य-याजनम् ॥ Vi_37.10 ॥ विकर्म-जीवनम् ॥ Vi_37.11 ॥ असत्-प्रतिग्रहश् च ॥ Vi_37.12 ॥ क्षत्र-विट्-शूद्र-गो-वधः ॥ Vi_37.13 ॥ अविक्रेय-विक्रयः ॥ Vi_37.14 ॥ परिवित्तिता2नुजेन ज्येष्ठस्य ॥ Vi_37.15 ॥ परिवेदनम् ॥ Vi_37.16 ॥ तस्य च कन्या-दानम् ॥ Vi_37.17 ॥ याजनं च ॥ Vi_37.18 ॥ व्रात्य-ता ॥ Vi_37.19 ॥ भृतका1ध्यापनम् ॥ Vi_37.20 ॥ भृतकाच् cÃ7ध्ययना3दानम् ॥ Vi_37.21 ॥ सर्वा3करेष्व् अधीकारः ॥ Vi_37.22 ॥ महा-यन्त्र-प्रवर्तनम् ॥ Vi_37.23 ॥ द्रुम-गुल्म-वल्ली-लतौ2षधीनां हिंसा ॥ Vi_37.24 ॥ स्त्र्या जीवनम् ॥ Vi_37.25 ॥ अभिचार-बल-कर्मसु च प्रवृत्तिः ॥ Vi_37.26 ॥ आत्मा1र्थे क्रिया4रम्भः ॥ Vi_37.27 ॥ अनाहिता1ग्नि-ता ॥ Vi_37.28 ॥ देव-र्षि-पितृ-ऋणानाम् अनपक्रिया ॥ Vi_37.29 ॥ असत्-शास्त्रा1भिगमनम् ॥ Vi_37.30 ॥ नास्तिक-ता ॥ Vi_37.31 ॥ कुशीलवता ॥ Vi_37.32 ॥ मद्य-प-स्त्री-निषेवणम् ॥ Vi_37.33 ॥ इत्य् उपपातकानि ॥ Vi_37.34 ॥ उपपातकिनस् त्व् एते $ कुर्युश् चान्द्रायणं नराः & पराकं च तथा कुर्युर् % यजेयुर् गो-सवेन वा ॥ Vi_37.36 ॥ -----Vi_38 ब्राह्मणस्य रुजः करणम् ॥ Vi_38.1 ॥ अघ्रेय-मद्ययोर् घ्रातिः ॥ Vi_38.2 ॥ जैह्म्यम् ॥ Vi_38.3 ॥ पशुषु मैथुना3चरणम् ॥ Vi_38.4 ॥ पुंसि च ॥ Vi_38.5 ॥ इति जाति-भ्रंश-कराणि ॥ Vi_38.6 ॥ जाति-भ्रंश-करं कर्म $ कृत्वा9न्यतमम् इच्छया & चरेत् सांतपनं कृच्छ्रं % प्राजापत्यम् अनिच्छया ॥ Vi_38.7 ॥ -----Vi_39 ग्राम्या1रण्यानां पशूनां हिंसा संकरी-करणम् ॥ Vi_39.1 ॥ संकरी-करणं कृत्वा $ मासम् अश्नीत यावकम् & कृच्छ्रा1तिकृच्छ्रम् अथ वा % प्रायश्चित्तं तु कारयेत् ॥ Vi_39.2 ॥ -----Vi_40 निन्दितेभ्यो घना3दानं वाणिज्यं कुसीद-जीवनम् असत्य-bhëaïaæ शूद्र-सेवनम् इत्य् अपात्री-करणम् ॥ Vi_40.1 ॥ अपात्री-करणं कृत्वा $ तप्त-कृच्छ्रेण शुध्यति & शीत-कृच्छ्रेण वा भूयो % महा-सांतपनेन वा ॥ Vi_40.2 ॥ -----Vi_41 पक्षिणां जल-चराणां जल-जानां च घातनम् ॥ Vi_41.1 ॥ क्रिमि-कीटानां च ॥ Vi_41.2 ॥ मध्या1नुगत-भोजनम् ॥ Vi_41.3 ॥ इति मला3वहानि ॥ Vi_41.4 ॥ मलिनी-करणीयेषु $ तप्त-कृच्छ्रं विशोधनम् & कृच्छ्रा1ति-कृच्छ्रम् अथ वा % प्रायश्चित्तं विशोधनम् ॥ Vi_41.5 ॥ -----Vi_42 यद् अनुक्तं तत् प्रकीर्णकम् ॥ Vi_42.1 ॥ प्रकीर्ण-पातके ज्ञात्वा $ गुरुत्वम् अथ लाघवम् & प्रायश्चित्तं बुधः कुर्याद् % ब्राह्मणा1नुमतो यथा ॥ Vi_42.2 ॥ -----Vi_43 अथ नरकाः ॥ Vi_43.1 ॥ तामिस्रम् ॥ Vi_43.2 ॥ अन्ध-तामिस्रम् ॥ Vi_43.3 ॥ रौरवम् ॥ Vi_43.4 ॥ महा-रौरवम् ॥ Vi_43.5 ॥ काल-सूत्रम् ॥ Vi_43.6 ॥ महा-नरकम् ॥ Vi_43.7 ॥ संजीवनम् ॥ Vi_43.8 ॥ अवीचि ॥ Vi_43.9 ॥ तपनम् ॥ Vi_43.10 ॥ संप्रतापनम् ॥ Vi_43.11 ॥ संघातकम् ॥ Vi_43.12 ॥ काकोलम् ॥ Vi_43.13 ॥ कुड्मलम् ॥ Vi_43.14 ॥ पूति-मृत्तिकम् ॥ Vi_43.15 ॥ लोह-शङ्कुः ॥ Vi_43.16 ॥ ऋबीसम् ॥ Vi_43.17 ॥ विषम-पन्थाः ॥ Vi_43.18 ॥ कण्टक-शाल्मलिः ॥ Vi_43.19 ॥ दीप-नदी ॥ Vi_43.20 ॥ असि-पत्र-वनम् ॥ Vi_43.21 ॥ लोह-चारकम् इति ॥ Vi_43.22 ॥ एतेष्व् अकृत-प्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥ Vi_43.23 ॥ महापातकिनो मन्व्-अन्तरम् ॥ Vi_43.24 ॥ अनुपातकिनश् च ॥ Vi_43.25 ॥ उपपातकिनश् चतुर्-युगम् ॥ Vi_43.26 ॥ कृत-संकरी-करणाश् च संवत्सर-सहस्रम् ॥ Vi_43.27 ॥ कृत-जाति-भ्रंश-करणाश् च ॥ Vi_43.28 ॥ कृता1पात्री-करणाश् च ॥ Vi_43.29 ॥ कृत-मलिनी-करणाश् च ॥ Vi_43.30 ॥ प्रकीर्ण-पातकिनश् च बहून् वर्ष-पूगान् ॥ Vi_43.31 ॥ कृत-पातकिनः पापाः $ प्राण-त्यागाद् अनन्तरम् & याम्यं पन्थानम् आसाद्य % दुःखम् अश्नन्ति दारुणम् ॥ Vi_43.32 ॥ यमस्य पुरुषैर् घोरैः $ कृष्यमाणा यतस् ततः & स-कृच्छ्रेणा7नुकारेण % नीयमानाश् च ते यथा ॥ Vi_43.33 ॥ श्वभिः शृगालैः क्रव्या3दैः $ काक-कङ्क-बका3दिभिः & अग्नि-तुण्डैर् भक्ष्यमाणा % भुजङ्गैर् वृश्चिकैस् तथा ॥ Vi_43.34 ॥ अग्निना दह्यमानाश् च $ तुद्यमानाश् च कण्टकैः & क्रकचैः पाट्यमानाश् च % pŬyamÃnÃÓ च तृष्णया ॥ Vi_43.35 ॥ क्षुधया व्यथमानाश् च $ घोरैर् व्याघ्र-गणैस् तथा & पूय-शोणित-गन्धेन % मूर्छमानाः पदे पदे ॥ Vi_43.36 ॥ परा1न्न-पानं लिप्सन्तस् $ ताद्यमानाश् च किंकरैः & काक-कङ्क-बका3दीनां % भीमानां सदृशा3ननैः ॥ Vi_43.37 ॥ क्व-चित् तैलेन क्वाथ्यन्ते $ tìyante मुसलैः क्व-चित् & आयसीषु च वट्यन्ते % शिलासु च तथा क्व-चित् ॥ Vi_43.38 ॥ क्व-चिद् वान्तम् अथा7श्नन्ति $ क्व-चित् पूयम् असृक् क्व-चित् & क्व-चिद् विष्ठां क्व-चिन् मांसं % पूय-गन्धि सु-दारुणम् ॥ Vi_43.39 ॥ अन्धकारेषु तिष्ठन्ति $ दारुणेषु तथा क्व-चित् & क्रिमिभिर् भक्ष्यमाणाश् च % वह्नि-तुण्डैः सु-दारुणैः ॥ Vi_43.40 ॥ क्व-चिच् छीतेन बाध्यन्ते $ क्व-चित् cÃ7मेध्य-मध्य-गाः & परस्परम् अथा7श्नन्ति % क्व-चित् प्रेताः सु-दारुणाः ॥ Vi_43.41 ॥ क्व-चिद् भूतेन tìyante $ लम्बमानास् तथा क्व-चित् & क्व-चित् क्षिप्यन्ति बानौ1घैर् % उत्कृत्यन्ते तथा क्व-चित् ॥ Vi_43.42 ॥ कण्टेषु दत्त-पादाश् च $ भुजङ्गा3भोग-वेष्टिताः & pŬyamÃnÃs तथा यन्त्रैः % कृष्यमाणाश् च जानुभिः ॥ Vi_43.43 ॥ भग्न-पृष्ठ-शिरो-ग्रीवाः $ सूची-कण्ठाः सु-दारुणाः & कूटा1गार-प्रमाणैश् च % शरीरैर् यातना1क्षमैः ॥ Vi_43.44 ॥ एवं पातकिनः पापम् $ अनुभूय सु-दुःखिताः & तिर्यग्-योनौ प्रपद्यन्ते % दुःखानि विविधानि च ॥ Vi_43.45 ॥ -----Vi_44 अथ पापा3त्मनां नरकेष्व् अनुभूत-दुःखानां तिर्यग्-योनयो भवन्ति ॥ Vi_44.1 ॥ अतिपातकिनां पर्यायेण सर्वाः स्थावर-योनयः ॥ Vi_44.2 ॥ महापातकिनां च क्रिमि-योनयः ॥ Vi_44.3 ॥ अनुपातकिनां पक्षि-योनयः ॥ Vi_44.4 ॥ उपपातकिनां जलज-योनयः ॥ Vi_44.5 ॥ कृत-जाति-भ्रंश-कराणां जल-चर-योनयः ॥ Vi_44.6 ॥ कृत-संकरी-करण-कर्मणां मृग-योनयः ॥ Vi_44.7 ॥ कृता1पात्री-करण-कर्मणां पशु-योनयः ॥ Vi_44.8 ॥ कृत-मलिनी-करण-कर्मणां मनुष्येष्व् अस्पृश्य-योनयः ॥ Vi_44.9 ॥ प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्या1दा भवन्ति ॥ Vi_44.10 ॥ अभोज्या1nnÃ1-भक्ष्या3शी क्रिमिः ॥ Vi_44.11 ॥ स्तेनः श्येनः ॥ Vi_44.12 ॥ प्रकृष्ट-वर्त्मा1पहारी बिलेशयः ॥ Vi_44.13 ॥ आखुर् धान्य-हारी ॥ Vi_44.14 ॥ हंसः कांस्या1पहारी ॥ Vi_44.15 ॥ जल-हृज् जला1भिप्लवः ॥ Vi_44.16 ॥ मधु दंशः ॥ Vi_44.17 ॥ पयः काकः ॥ Vi_44.18 ॥ रसं श्वा ॥ Vi_44.19 ॥ घृतं नकुलः ॥ Vi_44.20 ॥ मांसं गृध्रः ॥ Vi_44.21 ॥ वसां मद्गुः ॥ Vi_44.22 ॥ तैलं तैल-पायिकः ॥ Vi_44.23 ॥ लवणं चीवि-वाक् ॥ Vi_44.24 ॥ दधि बलाका ॥ Vi_44.25 ॥ कौशेयं हृत्वा भवति तित्तिरिः ॥ Vi_44.26 ॥ क्षौमं दर्दुरः ॥ Vi_44.27 ॥ कार्पास-तान्तवं क्रौञ्चः ॥ Vi_44.28 ॥ गोधा गाम् ॥ Vi_44.29 ॥ वाल्गुदो गुडम् ॥ Vi_44.30 ॥ छुछुन्दरिर् गन्धान् ॥ Vi_44.31 ॥ पत्र-शाकं बर्ही ॥ Vi_44.32 ॥ कृता1न्नं सेधा ॥ Vi_44.33 ॥ अकृता1न्नं शल्यकः ॥ Vi_44.34 ॥ अग्निं बकः ॥ Vi_44.35 ॥ गृह-कार्य् उपस्करम् ॥ Vi_44.36 ॥ रक्त-वासांसि जीव-जीवकः ॥ Vi_44.37 ॥ गजं कूर्मः ॥ Vi_44.38 ॥ अश्वं व्याघ्रः ॥ Vi_44.39 ॥ फलं पुष्पं वा मर्कटः ॥ Vi_44.40 ॥ ऋक्षः स्त्रियम् ॥ Vi_44.41 ॥ यानम् उष्ट्रः ॥ Vi_44.42 ॥ पशून् गृध्रः ॥ Vi_44.43 ॥ यद् वा तद् वा पर-द्रव्यम् $ अपहृत्य बलान् नरः & अवश्यम् याति तिर्यक्-त्वं % जग्ध्वा cai7vÃ7हुतं हविः ॥ Vi_44.44 ॥ स्त्रियो ऽप्य् एतेन कल्पेन $ हृत्वा दोषम् अवाप्नुयुः & एतेषाम् एव जन्तूनां % भार्या-त्वम् उपयान्ति ताः ॥ Vi_44.45 ॥ -----Vi_45 नरका1भिभूत-दुःखानां तिर्यक्-त्वम् उत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥ Vi_45.1 ॥ कुष्ठ्य् अतिपातकी ॥ Vi_45.2 ॥ ब्रह्म-हा यक्ष्मी ॥ Vi_45.3 ॥ सुरा-पः श्याव-दन्तकः ॥ Vi_45.4 ॥ सुवर्ण-हारी कुनखी ॥ Vi_45.5 ॥ गुरु-तर्ल्प-गो दुश्-चर्मा ॥ Vi_45.6 ॥ पूति-नासः पिशुनः ॥ Vi_45.7 ॥ पूति-वक्त्रः सूचकः ॥ Vi_45.8 ॥ धान्य-चोरो ऽङ्ग-हीनः ॥ Vi_45.9 ॥ मिश्र-चोरो ऽतिरिक्ता1ङ्गः ॥ Vi_45.10 ॥ अन्ना1पहारकस् त्व् आमयावी ॥ Vi_45.11 ॥ वाग्-अपहारको मूकः ॥ Vi_45.12 ॥ वस्त्रा1पहारकः श्वित्री ॥ Vi_45.13 ॥ अश्वा1पहारकः पङ्गुः ॥ Vi_45.14 ॥ देव-ब्राह्मणा3क्रोशको मूकः ॥ Vi_45.15 ॥ लोल-जिह्वो गरदः ॥ Vi_45.16 ॥ उन्मत्तो ऽग्नि-दः ॥ Vi_45.17 ॥ गुरोः प्रतिकूलो ऽपस्मारी ॥ Vi_45.18 ॥ गो-घ्नस् त्व् अन्धः ॥ Vi_45.19 ॥ दीपा1पहारकश् च ॥ Vi_45.20 ॥ काणश् च दीप-निर्वापकः ॥ Vi_45.21 ॥ त्रपु-चामर-सीसक-विक्रयी रजकः ॥ Vi_45.22 ॥ एक-शफ-विक्रयी मृग-व्याधः ॥ Vi_45.23 ॥ कुण्डा3शी भगास्यः ॥ Vi_45.24 ॥ घाण्टिकः स्तेनः ॥ Vi_45.25 ॥ वार्धुषिको भ्रामरी ॥ Vi_45.26 ॥ मृष्टा3श्य् एकाकी वात-गुल्मी ॥ Vi_45.27 ॥ समय-भेत्ता खल्वाटः ॥ Vi_45.28 ॥ श्लीपद्य् अवकीर्णी ॥ Vi_45.29 ॥ पर-वृत्ति-घ्नो दरिद्रः ॥ Vi_45.30 ॥ पर-pŬÃ-करो दीर्घ-रोगी ॥ Vi_45.31 ॥ एवं कर्म-विशेषेण $ जायन्ते लक्षणा1न्विताः & रोगा1न्वितास् तथा9न्धाश् च % कुब्ज-खञ्जइ1क-लोचनाः ॥ Vi_45.32 ॥ वामना बधिरा मूका $ दुर्-बलाश् च तथा9परे & तस्मात् सर्व-प्रयत्नेन % प्रायश्चित्तं समाचरेत् ॥ Vi_45.33 ॥ -----Vi_46 अथ कृच्छ्राणि भवन्ति ॥ Vi_46.1 ॥ त्र्य्-अहं nÃ7श्नीयात् ॥ Vi_46.2 ॥ प्रत्यहं च त्रि-षवणं स्नानम् आचरेत् ॥ Vi_46.3 ॥ त्रिः प्रतिस्नानम् अप्सु मज्जनम् ॥ Vi_46.4 ॥ मग्नस् त्रिर् अघमर्षणं जपेत् ॥ Vi_46.5 ॥ दिवा स्थितस् तिष्ठेत् ॥ Vi_46.6 ॥ रात्राव् आसीनः ॥ Vi_46.7 ॥ कर्मणो ऽन्ते पयस्विनीं दद्यात् ॥ Vi_46.8 ॥ इत्य् अघ्मर्षणम् ॥ Vi_46.9 ॥ त्र्य्-अहं सायं त्र्य्-अहं प्रातस् त्र्य्-अहम् अयाचितम् अश्नीयात् । एष प्राजापत्यः ॥ Vi_46.10 ॥ try-aham u«ïÃ÷ pibed apas try-aham उष्णं घृतं त्र्य्-अहम् उष्णं payas try-अहं च nÃ7श्नीयाद् एष तप्त-कृच्छ्रः ॥ Vi_46.11 ॥ एतैर् एव शीतैः शीत-कृच्छ्रः ॥ Vi_46.12 ॥ कृच्छ्रा1तिकृच्छ्रः पयसा दिवसइ1कविंशति-क्षपणम् ॥ Vi_46.13 ॥ उदक-सक्तूनां मासा1भ्यवहारेणो7दक-कृच्छ्रः ॥ Vi_46.14 ॥ बिसा1भ्यवहारेण मूल-कृच्छ्रः ॥ Vi_46.15 ॥ बिल्वा1भ्यवहारेण श्री-फल-कृच्छ्रः ॥ Vi_46.16 ॥ पद्मा1क्षैर् वा ॥ Vi_46.17 ॥ निर्-आहारस्य द्वादशा1हेन पराकः ॥ Vi_46.18 ॥ गो-मूत्रं गो-मयं क्षीरं दधि सर्पिः कुशो1दकान्य् एक-दिवसम् अश्नीयात् । द्वितीयम् उपवसेत् । एतत् सांतपनम् ॥ Vi_46.19 ॥ गो-मूत्रा3दिभिः प्रत्यहम् अभ्यस्तैर् महा-सांतपनम् ॥ Vi_46.20 ॥ त्र्य्-ahÃ1भ्यस्तैश् cÃ7तिसांतपनम् ॥ Vi_46.21 ॥ पिण्याका3चाम-तक्रो1दक-सक्तूनाम् उपवासा1न्तरितो ऽभ्यवहारस् तुला-पुरुषः ॥ Vi_46.22 ॥ कुश-पलाशो1दुम्बर-पद्म-शङ्खपुष्पी-वट-ब्राह्मी-सुवर्चला-पत्रैः क्वथितस्या7म्भसः प्रत्येकं पानेन पर्ण-कृच्छ्रः ॥ Vi_46.23 ॥ कृच्छ्राण्य् एतानि सर्वाणि $ कुर्वीत कृत-वापनः & नित्यं त्रिषवण-स्नायी % अधः-शायी जिते1न्द्रियः ॥ Vi_46.24 ॥ स्त्री-शूद्र-पतितानां च $ वर्जयेच् cÃ7tibhëaïam & पवित्राणि जपेन् नित्यं % जुहुयाच् cai7व शक्तितः ॥ Vi_46.25 ॥ -----Vi_47 अथ चान्द्रायणम् ॥ Vi_47.1 ॥ ग्रासान् अविकारान् अश्नीयात् ॥ Vi_47.2 ॥ तांश् चन्द्र-कला2भिवृद्धौ वर्धयेत्, हानौ ह्रासयेत्, अमावास्यायां nÃ7श्नीयात् । एष चान्द्रायणो यव-मध्यः ॥ Vi_47.3 ॥ पिपीलिका-मध्यो वा ॥ Vi_47.4 ॥ यस्या7मावास्या मध्ये भवति स पिपीलिका-मध्यः ॥ Vi_47.5 ॥ यस्य पौर्णमासी स यव-मध्यः ॥ Vi_47.6 ॥ अष्टौ ग्रासान् प्रति-दिवसं मासम् अश्नीयात् स यति-चान्द्रायणः ॥ Vi_47.7 ॥ सायं प्रातश् चतुरश् चतुरः स शिशु-चान्द्रायणः ॥ Vi_47.8 ॥ यथा कथं-चित् षष्ट्यो0नां त्रिशतीं मासेना7श्नीयात् स सामान्य-चान्द्रायणः ॥ Vi_47.9 ॥ व्रतम् एतत् पुरा भूमि $ कृत्वा सप्त-र्षयो ऽमलाः & प्राप्तवन्तः परं स्थानं % ब्रह्मा रुद्रस् तथै9व च ॥ Vi_47.10 ॥ -----Vi_48 अथ कर्मभिर् आत्म-कृतैर् गुरुम् आत्मानं मन्येता8tmÃ1र्थे प्रसृति-यावकं श्रपयेत् ॥ Vi_48.1 ॥ न ततो ऽग्नौ जुहुयात् ॥ Vi_48.2 ॥ न cÃ7त्र बलि-कर्म ॥ Vi_48.3 ॥ अशृतं श्रप्यमाणं शृतं cÃ7भिमन्त्रयेत् ॥ Vi_48.4 ॥ श्रप्यमाणे रक्षां कुर्यात् ॥ Vi_48.5 ॥ ब्रह्मा देवानां पदवीः कवीनाम् $ ऋषिर् विप्राणां महिषो मृगाणाम् & श्येनो गृध्राणां स्व-धितिर् वनानां % सोमः पवित्रम् अत्येति रेभन् ॥ Vi_48.6 ॥ इति दर्भान् बध्नाति ॥ Vi_48.6 ॥ शृतं च तम् अश्नीयात् पात्रे निषिच्य ॥ Vi_48.7 ॥ ये देवा मनो-जाता मोनो-जुषः सु-दक्षा दक्ष-पितरस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहे9त्य् आत्मनि जुहुयात् ॥ Vi_48.8 ॥ अथा8cÃ1न्तो नाभिम् आलभेत ॥ Vi_48.9 ॥ स्नाताः पीता भवत यूयम् आपो ऽस्माकम् उदरे यवाः, ता अस्मभ्यम् अनमीवा अयक्ष्मा अनागसः सन्तु देवीर् अमृतां ऋतावृध इति ॥ Vi_48.10 ॥ त्रि-रात्रं मेधा1र्थी ॥ Vi_48.11 ॥ षड्-रात्रं पाप-कृत् ॥ Vi_48.12 ॥ सप्त-रात्रं पीत्वा महा-पातकिनाम् अन्यतमं पुनाति ॥ Vi_48.13 ॥ द्वादश-रात्रेण पूर्व-पुरुष-कृतम् अपि पापं निर्दहति ॥ Vi_48.14 ॥ मासं पीत्वा सर्व-पापानि ॥ Vi_48.15 ॥ गो-निहार-मुक्तानां यवानाम् एकविंशति-रात्रं च ॥ Vi_48.16 ॥ यवो ऽसि धान्य-राजो ऽसि $ वारुणो मधु-संयुतः & निर्णोदः सर्व-पापानां % पवित्रम् ऋषिभिर् धृतम् ॥ Vi_48.17 ॥ घृतं यवा मधु यवा $ आपो वा अमृतं यवाः & सर्वे पुनीत मे पापं % यन् मे किं-चन दुष्कृतम् ॥ Vi_48.18 ॥ वाचा कृतं कर्म-कृतं $ मनसा दुर्-विचिन्तितम् & अलक्ष्मीं काल-कर्णीं च % नाशयध्वं यवा मम ॥ Vi_48.19 ॥ श्व-सूकरा1valŬhaæ च $ उच्छिष्टो1पहतं च यत् & माता-पित्रोर् अशुश्रूषां % तत् पुनीध्वं यवा मम ॥ Vi_48.20 ॥ गणा1न्नं गणिका2न्नं च $ शूद्रा1न्नं श्राद्ध-सूतकम् & चौरस्या7न्नं नव-श्राद्धं % पुनीध्वं च यवा मम ॥ Vi_48.21 ॥ बाल-धूर्तम् अधर्मं च $ राज-द्वार-कृतं च यत् & सुवर्ण-स्तैन्यम् अव्रात्यम् % अयाज्यस्य च याजनम् \ ब्राह्मणानां परीवादं # पुनीध्वं च यवा मम ॥ Vi_48.22 ॥ -----Vi_49 मार्गशीर्ष-शुक्लै1कादश्याम् उपोषितो द्वादश्यां भगवन्तं श्री-वासुदेवम् अर्चयेत् ॥ Vi_49.1 ॥ पुष्प-धूपा1नुलेपन-दीप-नैवेद्यैः वह्नि-ब्राह्मण-तर्पणैश् च ॥ Vi_49.2 ॥ व्रतम् एतत् संवत्सरं कृत्वा पापेभ्यः पूतो भवति ॥ Vi_49.3 ॥ यावज् जीवं कृत्वा श्वेत-द्वीपम् आप्नोति ॥ Vi_49.4 ॥ उभय-पक्ष-द्वादशीष्व् एवं संवत्सरेण स्वर्ग-लोकम् आप्नोति ॥ Vi_49.5 ॥ यावज् जीवं कृत्वा विष्णु-लोकम् ॥ Vi_49.6 ॥ एवम् एव पञ्चदशीष्व् अपि ॥ Vi_49.7 ॥ ब्रह्म-भूतम् अमावास्यां $ पौर्णमास्यां तथै9व च & योग-भूतं परिचरन् % केशवं महद् आप्नुयात् ॥ Vi_49.8 ॥ दृश्येते सहितौ यस्यां $ दिवि चन्द्र-बृहस्पती & पौर्णमासी तु महती % प्रोक्ता संवत्सरे तु सा ॥ Vi_49.9 ॥ तस्यां दानो1पवासा3द्यम् $ अक्षयं परिकीर्तितम् & तथै9व द्वादशी शुक्ला % या स्याच् छ्रवण-संयुता ॥ Vi_49.10 ॥ -----Vi_50 वने पर्ण-कुटीं कृत्वा वसेत् ॥ Vi_50.1 ॥ त्रि-षवणं स्नायात् ॥ Vi_50.2 ॥ स्व-कर्म cÃ8चक्षाणो ग्रामे ग्रामे भैक्ष्यम् आचरेत् ॥ Vi_50.3 ॥ तृण-शायी च स्यात् ॥ Vi_50.4 ॥ एतन् महा-व्रतम् ॥ Vi_50.5 ॥ ब्राह्मणं हत्वा द्वादश-संवत्सरं कुर्यात् ॥ Vi_50.6 ॥ याग-स्थं क्षत्रियं वैश्यं वा ॥ Vi_50.7 ॥ गुर्विणीं रजस्वलां वा ॥ Vi_50.8 ॥ अत्रि-गोत्रां वा नारीम् ॥ Vi_50.9 ॥ मित्रं वा ॥ Vi_50.10 ॥ नृपति-वधे महा-व्रतम् एव द्वि-गुणं कुर्यात् ॥ Vi_50.11 ॥ पादो3नं क्षत्रिय-वधे ॥ Vi_50.12 ॥ अर्धं वैश्य-वधे ॥ Vi_50.13 ॥ तद्-अर्धं शूद्र-वधे ॥ Vi_50.14 ॥ सर्वेषु शव-शिरो-ध्वजी स्यात् ॥ Vi_50.15 ॥ मासम् एकं कृत-वापनो गवाम् अनुगमनं कुर्यात् ॥ Vi_50.16 ॥ तास्व् आसीनास्व् आसीत ॥ Vi_50.17 ॥ स्थितासु स्थितश् च स्यात् ॥ Vi_50.18 ॥ सन्नां co7द्धरेत् ॥ Vi_50.19 ॥ भयेभ्यश् च रक्षेत् ॥ Vi_50.20 ॥ तासां शीता3दि-त्राणम् अकृत्वा nÃ8त्मनः कुर्यात् ॥ Vi_50.21 ॥ गो-मूत्रेण स्नायात् ॥ Vi_50.22 ॥ गो-रसैश् च वर्तेत ॥ Vi_50.23 ॥ एतद् गो-व्रतं गो-वधे कुर्यात् ॥ Vi_50.24 ॥ गजं हत्वा पञ्च नील-वृषभान् दद्यात् ॥ Vi_50.25 ॥ तुरगं वासः ॥ Vi_50.26 ॥ एक-हायनम् अनड्वाहं खर-वधे ॥ Vi_50.27 ॥ मेषा1ज-वधे च ॥ Vi_50.28 ॥ सुवर्ण-कृष्णलम् उष्ट्र-वधे ॥ Vi_50.29 ॥ श्वानं हत्वा त्रि-रात्रम् उपवसेत् ॥ Vi_50.30 ॥ हत्वा मूषक-मार्जार-नकुल-मण्डूक-डुण्डुभा1जगराणाम् अन्यतमम् उपोषितः कृसरं ब्राह्मणं भोजयित्वा लोह-दण्डं दक्षिणां दद्यात् ॥ Vi_50.31 ॥ गोधो2लूक-काक-झष-वधे त्रि-रात्रम् उपवसेत् ॥ Vi_50.32 ॥ हंस-बक-बलाका-मद्गु-वानर-श्येन-भास-चक्रवाकानाम् अन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ Vi_50.33 ॥ सर्पं हत्वा9भ्रीं कार्ष्णा1यसीं दद्यात् ॥ Vi_50.34 ॥ षण्ढं हत्वा पलाल-भारकम् ॥ Vi_50.35 ॥ वराहं हत्वा घृत-कुम्भम् ॥ Vi_50.36 ॥ तित्तिरिं तिल-द्रोणम् ॥ Vi_50.37 ॥ शुकं द्वि-हायन-वत्सम् ॥ Vi_50.38 ॥ क्रौञ्चं त्रि-हायनम् ॥ Vi_50.39 ॥ क्रव्या1da-मृग-वधे पयस्विनीं गां दद्यात् ॥ Vi_50.40 ॥ अक्रव्या1da-मृग-वधे वत्सतरीम् ॥ Vi_50.41 ॥ अनुक्त-मृग-वधे त्रि-रात्रं पयसा वर्तेत ॥ Vi_50.42 ॥ पक्षि-वधे नक्ता3शी स्यात् ॥ Vi_50.43 ॥ रूप्य-mëaæ वा दद्यात् ॥ Vi_50.44 ॥ हत्वा जल-चरम् उपवसेत् ॥ Vi_50.45 ॥ अस्थन्-वतां तु सत्त्वानां $ सहस्रस्य प्रमापणे & पूर्णे cÃ7नस्य् अनस्थ्नां तु % शूद्र-हत्या-व्रतं चरेत् ॥ Vi_50.46 ॥ किं-चिद् एव तु विप्राय $ दद्याद् अस्थि-मतां वधे & अन्-अस्ह्थ्नां cai7व हिंसायां % प्राणा3यामेन शुध्यति ॥ Vi_50.47 ॥ फल-दानां तु वृक्षाणां $ छेदने जप्यम् ऋक्-शतम् & गुल्म-वल्ली-लतानां च % पुष्पितानां च वीरुधाम् ॥ Vi_50.48 ॥ अन्ना1द्य-जानां सत्त्वानां $ रस-जानां च सर्वशः & फल-पुष्पो1द्भवानां च % घृत-प्राशो विशोधनम् ॥ Vi_50.49 ॥ कृष्ट-जानाम् ओषधीनां $ जातानां च स्वयं वने & वृथा-लम्भे ऽनुगच्छेद् गां % दिनम् एकम् पयो-व्रतः ॥ Vi_50.50 ॥ -----Vi_51 सुरा-पः सर्व-कर्म-वर्जितः कणान् वर्षम् अश्नीयात् ॥ Vi_51.1 ॥ मलानां मद्यानां cÃ7न्यतमस्य प्राशने चान्द्रायणं कुर्यात् ॥ Vi_51.2 ॥ लशुन-पलाण्डु-गृञ्जनै1तद्-गन्धि-विड्वराह-ग्राम-कुक्कुट-वानर-गो-मांस-भक्षणे च ॥ Vi_51.3 ॥ सर्वेष्व् एतेषु द्विजानां प्रायश्चित्ता1न्ते भूयः संस्कारं कुर्यात् ॥ Vi_51.4 ॥ वपन-मेखला-दण्ड-भैक्ष्य-चर्या-व्रतानि पुनः-संस्कार-कर्मणि वर्जनीयानि ॥ Vi_51.5 ॥ शशक-शल्यक-गोधा-खड्ग-कूर्म-वर्जं पञ्च-नख-मांसा1शने सप्त-रात्रम् उपवसेत् ॥ Vi_51.6 ॥ गण-गणिका-स्तेन-गायना1न्नानि भुक्त्वा सप्त-रात्रं पयसा वर्तेत ॥ Vi_51.7 ॥ तक्षका1न्नं चर्म-कर्तुश् च ॥ Vi_51.8 ॥ वार्धुषिक-कदर्य-दीक्षित-बद्ध-निगडा1भिशस्त-षण्ढानां च ॥ Vi_51.9 ॥ पुंश्चली-दाम्भिक-चिकित्सक-लुब्धक-क्रूरो1gro1च्छिष्ट-भोजिनां च ॥ Vi_51.10 ॥ अवीर-स्त्री सुवर्ण-कार-सपत्न-पतितानां च ॥ Vi_51.11 ॥ पिशुना1नृत-वादि-क्षत-धर्मा3त्म-रस-विक्रयिणां च ॥ Vi_51.12 ॥ शैलूष-तन्तुवाय-कृत-घ्न-रजकानां च ॥ Vi_51.13 ॥ कर्म-कार-निषाद-रङ्गा1वतारि-वैण-शस्त्र-विक्रयिणां च ॥ Vi_51.14 ॥ श्व-जीवि-शौण्डिक-तैलिक-चैल-निर्णेजकानां च ॥ Vi_51.15 ॥ रजस्वला-सहो1पपति-वेश्मानां च ॥ Vi_51.16 ॥ भ्रूण-घ्ना1वेक्षितम् उदक्या-संस्पृष्टं पतत्रिणा2valŬhaæ शुना संस्पृष्टं गवा3घ्रातं च ॥ Vi_51.17 ॥ कामतः पदा स्पृष्टम् अवक्षुतम् ॥ Vi_51.18 ॥ मत्त-क्रुद्धा3तुराणां च ॥ Vi_51.19 ॥ अनर्चितं वृथा मांसं च ॥ Vi_51.20 ॥ पाठीन-रोहित-राजीव-सिंह-तुण्ड-शकुल-वर्जं सर्व-मत्स्य-मांसा1शने त्रि-रात्रम् उपवसेत् ॥ Vi_51.21 ॥ सर्व-जल-ज-मांसा1शने च ॥ Vi_51.22 ॥ आपः सुरा-भाण्ड-स्थाः पीत्वा सप्त-रात्रं शङ्ख-पुष्पीशृतं पयः पिबेत् ॥ Vi_51.23 ॥ मद्य-भाण्ड-स्थाश् च पञ्च-रात्रम् ॥ Vi_51.24 ॥ सोम-पः सुरा-पस्या8घ्राय गन्धम् उदक-मग्नस् त्रिर् अघमर्षणं जप्त्वा घृत-प्राशनम् आचरेत् ॥ Vi_51.25 ॥ खरो3ष्ट्र-काक-मांसा1शने चान्द्रायणं कुर्यात् ॥ Vi_51.26 ॥ प्राश्या1ज्ञातं सूना-स्थं शुष्क-मांसं च ॥ Vi_51.27 ॥ क्रव्या1da-मृग-पक्षि-मांसा1शने तप्त-कृच्छ्रम् ॥ Vi_51.28 ॥ कलविङ्क-प्लव-चक्रवाक-हंस-रज्जु-दाल-सारस-दात्यूह-शुक-सारिका-बक-बलाका-कोकिल-खञ्जरीटा1शने त्रि-रात्रम् उपवसेत् ॥ Vi_51.29 ॥ एक-शफो1भय-दन्ता1शने च ॥ Vi_51.30 ॥ तित्तिरि-कपिञ्जल-लावक-वर्तिका-मयूर-वर्जं सर्व-पक्षि-मांसा1शने cÃ7हो-रात्रम् ॥ Vi_51.31 ॥ कीटा1शने दिनम् एकं ब्रह्म-सुवर्चलां पिबेत् ॥ Vi_51.32 ॥ शुनां मांसा1शने च ॥ Vi_51.33 ॥ छत्राक-कवका1शने सांतपनम् ॥ Vi_51.34 ॥ यव-गोधूम-पयो-विकारं स्नेहा1क्तं शुक्तं खाण्डवं च वर्जयित्वा यत् पर्युषितं तत् प्राश्यो7पवसेत् ॥ Vi_51.35 ॥ व्रश्चना1-मेध्य-प्रभवान् लोहितांश् च वृक्ष-निर्यासान् ॥ Vi_51.36 ॥ शालूक-वृथा-कृसर-संयाव-पायसा1पूप-शष्कुली-देवा1न्नानि हवींषि च ॥ Vi_51.37 ॥ गो-अजा-महिषी-वर्जं सर्व-पयांसि च ॥ Vi_51.38 ॥ अनिर्-दशा1हानि तान्य् अपि ॥ Vi_51.39 ॥ स्यन्दिनी-सन्धिनी-वि-वत्सा-क्षीरं च ॥ Vi_51.40 ॥ अमेध्य-भुजश् च ॥ Vi_51.41 ॥ दधि-वर्जं केवलानि च शुक्तानि ॥ Vi_51.42 ॥ ब्रह्म-चर्या3श्रमी श्राद्ध-भोजने त्रि-रात्रम् उपवसेत् ॥ Vi_51.43 ॥ दिनम् एकं co7दके वसेत् ॥ Vi_51.44 ॥ मधु-मांसा1शने प्राजापत्यम् ॥ Vi_51.45 ॥ बिडाल-काक-नकुला3khÆ1च्छिष्ट-भक्षणे ब्रह्मसुवर्चलां पिबेत् ॥ Vi_51.46 ॥ Óvo1च्छिष्टा1शने दिनम् एकम् उपोषितः पञ्च-गव्यं पिबेत् ॥ Vi_51.47 ॥ पञ्च-नखविण्-मूत्रा1शने सप्त-रात्रम् ॥ Vi_51.48 ॥ आम-श्राद्धा1शने त्रि-रात्रं पयसा वर्तेत ॥ Vi_51.49 ॥ ब्राह्मणः शूद्रो1च्छिष्टा1शने सप्त-रात्रम् ॥ Vi_51.50 ॥ वैश्यो1च्छिष्टा1शने पञ्च-रात्रम् ॥ Vi_51.51 ॥ राजन्यो1च्छिष्टा1शने त्रि-रात्रम् ॥ Vi_51.52 ॥ ब्राह्मणो1च्छिष्टा1शने त्व् ekÃ1हम् ॥ Vi_51.53 ॥ राजन्यः शूद्रो1च्छिष्टा3शी पञ्च-रात्रम् ॥ Vi_51.54 ॥ वैश्यो1च्छिष्टा3शी त्रि-रात्रम् ॥ Vi_51.55 ॥ वैश्यः शूद्रो1च्छिष्टा3शी च ॥ Vi_51.56 ॥ चण्डाला1न्नं भुक्त्वा त्रि-रात्रम् उपवसेत् ॥ Vi_51.57 ॥ सिद्धं भुक्त्वा पराकः ॥ Vi_51.58 ॥ असंस्कृतान् पशून् मन्त्रैर् $ nÃ7द्याद् विप्रः कथं-चन & मन्त्रैस् तु संस्कृतान् अद्याच् % छाश्वतं विधिम् आस्थितः ॥ Vi_51.59 ॥ यावन्ति पशु-रोमाणि $ तावत् कृत्वे9ह मारणम् & वृथा पशु-घ्नः प्राप्नोति % प्रेत्य ce7ह च निष्कृतिम् ॥ Vi_51.60 ॥ यज्ञा1र्थं पशवः सृष्टाः $ स्वयम् एव स्वयंभुवा & यज्ञो हि भूत्यै सर्वस्य % तस्माद् यज्ञे वधो ऽवधः ॥ Vi_51.61 ॥ न तादृशं भवत्य् एनो $ मृग-हन्तुर् धना1र्थिनः & यादृशं भवति प्रेत्य % वृथा मांसानि खादतः ॥ Vi_51.62 ॥ ओषध्यः पशवो वृक्षास् $ तिर्यञ्चः पक्षिणस् तथा & यज्ञा1र्थं निधनम् प्राप्ताः % प्राप्नुवन्त्य् उच्छ्रितीः पुनः ॥ Vi_51.63 ॥ मधु-पर्के च यज्ञे च $ पितृ-दैवत-कर्मणि & अत्रै7व पशवो हिंस्या % nÃ7न्यत्रे7ति कथं-चन ॥ Vi_51.64 ॥ यज्ञा1र्थेषु पशून् हिंसन् $ वेद-तत्त्वा1र्थ-विद् द्विजः & आत्मानं च पशूंश् cai7व % गमयत्य् उत्तमां गतिम् ॥ Vi_51.65 ॥ गृहे गुराव् अरण्ये वा $ निवसन्न् आत्मवान् द्विजः & nÃ7वेद-विहितां हिंसाम् % आपद्य् अपि समाचरेत् ॥ Vi_51.66 ॥ या वेद-विहिता हिंसा $ नियता9स्मिंश् चरा1चरे & अहिंसाम् एव तां विद्याद् % वेदाद् धर्मो हि निर्बभौ ॥ Vi_51.67 ॥ यो ऽहिंसकानि भूतानि $ हिनस्त्य् आत्म-सुखे1च्छया & स जीवंश् च मृतश् cai7व % न क्व-चित् सुखम् एधते ॥ Vi_51.68 ॥ यो बन्धन-वध-क्लेशान् $ प्राणिनां न चिकीर्षति & स सर्वस्य हित-प्रेप्सुः % सुखम् अत्यन्तम् अश्नुते ॥ Vi_51.69 ॥ यद् ध्यायति यत् कुरुते $ रतिं बध्नाति यत्र च & तद् evÃ8प्नोत्य् अयत्नेन % यो हिनस्ति न किं-चन ॥ Vi_51.70 ॥ nÃ7कृत्वा प्राणिनां हिंसां $ मांसम् उत्पद्यते क्व-चित् & न च प्राणि-वधः स्वर्ग्यस् % तस्मान् मांसं विवर्जयेत् ॥ Vi_51.71 ॥ समुत्पत्तिं च मांसस्य $ वध-बन्धौ च देहिनाम् & प्रसमीक्ष्य निवर्तेत % सर्व-मांसस्य भक्षणात् ॥ Vi_51.72 ॥ न भक्षयति यो मांसं $ विधिं हित्वा पिशाच-वत् & स लोके प्रियतां याति % व्याधिभिश् च न pŬyate ॥ Vi_51.73 // अनुमन्ता विशसिता $ निहन्ता क्रय-विक्रयी & संस्कर्ता co7पहर्ता च % खादकश् ce7ति घातकाः ॥ Vi_51.74 ॥ स्व-मांसं पर-मांसेन $ यो वर्धयितुम् इच्छति & अन्-अभ्यर्च्य पितॄन् देवान् % न ततो ऽन्यो ऽस्त्य् अपुण्य-कृत् ॥ Vi_51.75 ॥ वर्षे वर्षे ऽश्वमेधेन $ यो यजेत शतं समाः & मांसानि च न खादेद् यस् % तयोः पुण्य-फलं समम् ॥ Vi_51.76 ॥ फल-मूला1शनैर् दिव्यैर् $ मुन्य्-अन्नानां च भोजनैः & न तत् फलम् अवाप्नोति % यन् मांस-परिवर्जनात् ॥ Vi_51.77 ॥ मां स भक्षयिता9मुत्र $ यस्य मांसम् ihÃ7द्म्य् अहम् & एतन् मांसस्य मांस-त्वं % प्रवदन्ति मनीषिणः ॥ Vi_51.78 ॥ -----Vi_52 सुवर्ण-स्तेय-कृद् राज्ञे कर्मा3चक्षाणो मुसलम् अर्पयेत् ॥ Vi_52.1 ॥ वधात् त्यागाद् वा प्रयतो भवति ॥ Vi_52.2 ॥ महा-व्रतं द्वादशा1ब्दानि वा कुर्यात् ॥ Vi_52.3 ॥ निक्षेपा1पहारी च ॥ Vi_52.4 ॥ धान्य-धना1पहारी च कृच्छ्रम् अब्दम् ॥ Vi_52.5 ॥ मनुष्य-स्त्री-कूप-क्षेत्र-वापीनाम् अपहारे चान्द्रायणम् ॥ Vi_52.6 ॥ द्रव्याणाम् अल्प-साराणां सांतपनम् ॥ Vi_52.7 ॥ भक्ष्य-भोज्य-यान-शय्या4सन-पुष्प-मूल-फलानां पञ्च-गव्य-पानम् ॥ Vi_52.8 ॥ तृण-këÂha-द्रुम-शुष्का1न्न-गुड-वस्त्र-चर्मा3मिषाणां त्रि-रात्रम् उपवसेत् ॥ Vi_52.9 ॥ मणि-मुक्ता-प्रवाल-ताम्र-रजता1यः-कांस्यानां द्वादशा1हं कणान् अश्नीयात् ॥ Vi_52.10 ॥ कार्पास-कीट-jo3rïÃ4द्य्-अपहरणे त्रि-रात्रं पयसा वर्तेत ॥ Vi_52.11 ॥ द्वि-शफै1क-शफा1पहरणे द्वि-रात्रम् उपवसेत् ॥ Vi_52.12 ॥ पक्षि-गन्धौ1षधि-रज्जु-वैदलानाम् अपहरणे दिनम् उपवसेत् ॥ Vi_52.13 ॥ दत्त्वै9vÃ7पहृतं द्रव्यं $ धनिकस्या7प्य् उपायतः & प्रायश्चित्तं ततः कुर्यात् % कल्मषस्या7पनुत्तये ॥ Vi_52.14 ॥ यद् यत् परेभ्यस् त्व् आदद्यात् $ पुरुषस् तु निर्-अङ्कुशः & तेन तेन विहीनः स्याद् % यत्र यत्रा7भिजायते ॥ Vi_52.15 ॥ जीवितं धर्म-कामौ च $ धने यस्मात् प्रतिष्ठितौ & तस्मात् सर्व-प्रयत्नेन % धन-हिंसां विवर्जयेत् ॥ Vi_52.16 ॥ प्राणि-हिंसा-परो यस् तु $ धन-हिंसा-परस् तथा & महद् दुःखम् अवाप्नोति % धन-हिंसा-परस् तयोः ॥ Vi_52.17 ॥ -----Vi_53 अथा7गम्या-गमने महा-व्रत-विधानेना7ब्दं चीर-वासा वने प्राजापत्यं कुर्यात् ॥ Vi_53.1 ॥ पर-दार-गमने च ॥ Vi_53.2 ॥ गो-व्रतं गो-गमने च ॥ Vi_53.3 ॥ पुंस्य् अयोनाव् आकाशे ऽप्सु दिवा गो-याने च स-वासाः स्नानम् आचरेत् ॥ Vi_53.4 ॥ चण्डाली-गमने तत्-साम्यम् आप्नुयात् ॥ Vi_53.5 ॥ अज्ञानतश् चान्द्रायण-द्वयं कुर्यात् ॥ Vi_53.6 ॥ पशु-वेश्या-गमने च प्राजापत्यम् ॥ Vi_53.7 ॥ सकृद् दुष्टा च स्त्री यत् पुरुषस्य पर-दारे तद्-व्रतं कुर्यात् ॥ Vi_53.8 ॥ यत् करोत्य् एक-रात्रेण $ वृषली-सेवनाद् द्विजः & तद् भैक्ष्य-भुग् जपन् नित्यं % त्रिभिर् वर्षैर् व्यपोहति ॥ Vi_53.9 ॥ -----Vi_54 यः पापा3त्मा येन सह संयुज्यते स तस्यै7व प्रायश्चित्तं कुर्यात् ॥ Vi_54.1 ॥ मृत-पञ्च-नखात् कूपाद् अत्यन्तो1पहताच् co7दकं पीत्वा ब्राहमणस् त्रि-रात्रम् उपवसेत् ॥ Vi_54.2 ॥ द्व्य्-अहं राजन्यः ॥ Vi_54.3 ॥ ekÃ1हं वैश्यः ॥ Vi_54.4 ॥ शूद्रो नक्तम् ॥ Vi_54.5 ॥ सर्वे cÃ7न्ते व्रतस्य पञ्च-गव्यं पिबेयुः ॥ Vi_54.6 ॥ पञ्च-गव्यं पिबेच् छूद्रो $ ब्राह्मणस् तु सुरां पिबेत् & उभौ तौ नरकं यातो % महा-रौरव-संज्ञितम् ॥ Vi_54.7 ॥ पर्वा1नारोग्य-वर्जम् ऋताव् अवगच्छन् पत्नीं त्रि-रात्रम् उपवसेत् ॥ Vi_54.8 ॥ कूट-साक्षी ब्रह्म-हत्या-व्रतं चरेत् ॥ Vi_54.9 ॥ अनुदक-मूत्र-पुरीष-करणे सचैलं स्नानं महा-व्याहृति-होमश् च ॥ Vi_54.10 ॥ सूर्या1भ्युदित-निर्मुक्तः सचैल-स्नातः सावित्र्य्-अष्टशतम् आवर्तयेत् ॥ Vi_54.11 ॥ श्व-सृगाल-विड्वराह-खर-वानर-वायस-पुंश्चलीभिर् दष्टः स्रवन्तीम् आसाद्य षोडश प्राणा3यामान् कुर्यात् ॥ Vi_54.12 ॥ वेदा1ग्न्य्-उत्सादी त्रि-षवण-स्नाय्य् अधः-शायी संवत्सरं सकृद्-भैक्ष्येण वर्तेत ॥ Vi_54.13 ॥ समुत्कर्षा1नृते गुरोश् cÃ7लीक-निर्बन्धे तद्-आक्षेपणे च मासं पयसा वर्तेत ॥ Vi_54.14 ॥ नास्तिको नास्तिक-वृत्तिः कृत-घ्नः कूट-व्यवहारी ब्राह्मण-वृत्ति-घ्नश् cai7ते संवत्सरं भैक्ष्येण वर्तेरन् ॥ Vi_54.15 ॥ परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश् च चान्द्रायणं कुर्यात् ॥ Vi_54.16 ॥ प्राणि-भू-पुण्य-सोम-विक्रयी तप्त-कृच्छ्रम् ॥ Vi_54.17 ॥ आर्द्रौ1षधि-गन्ध-पुष्प-फल-मूल-चर्म-वेत्र-विदल-तुष-कपाल-केश-भस्मा1स्थि-गो-रस-पिण्याक-तिल-तैल-विक्रयी प्राजापत्यम् ॥ Vi_54.18 ॥ श्लैष्म-जतु-मधू1च्छिष्ट-शङ्ख-शुक्ति-त्रपु-सीस-कृष्ण-लोहौ3दुम्बर-खड्ग-पात्र-विक्रयी चान्द्रायणं कुर्यात् ॥ Vi_54.19 ॥ रक्त-वस्त्र-रङ्ग-रत्न-गन्ध-गुड-मधु-रसो3र्णा-विक्रयी त्रि-रात्रम् उपवसेत् ॥ Vi_54.20 ॥ मांस-लवण-लाक्षा-क्षीर-विक्रयी चान्द्रायणं कुर्यात् ॥ Vi_54.21 ॥ तं च भूयश् co7पनयेत् ॥ Vi_54.22 ॥ उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायाम-त्रयम् कुर्यात् ॥ Vi_54.23 ॥ जपित्वा त्रीणि सावित्र्याः $ सहस्राणि समाहितः & मासं गो-ष्ठे पयः पीत्वा % मुच्यते ऽसत्-प्रतिग्रहात् ॥ Vi_54.24 ॥ अयाज्य-याजनं कृत्वा $ परेषाम् अन्त्य-कर्म च & अभिचारम् अहीनं च % त्रिभिः कृच्छ्रैर् व्यपोहति ॥ Vi_54.25 ॥ येषां द्विजानां सावित्री $ nÃ7नूच्येत यथा-विधि & तांश् चारयित्वा त्रीन् कृच्छ्रान् % यथा-विध्य् उपनाययेत् ॥ Vi_54.26 ॥ प्रायश्चित्तं चिकीर्षन्ति $ विकर्म-स्थास् तु ये द्विजाः & ब्राह्मण्याच् च परित्यक्तास् % तेषाम् अप्य् एतद् आदिशेत् ॥ Vi_54.27 ॥ यद् गर्हितेना7र्जयन्ति $ कर्मणा ब्राह्मणा धनम् & तस्यो7त्सर्गेण शुध्यन्ति % जप्येन तपसा तथा ॥ Vi_54.28 ॥ वेदो1दितानां नित्यानां $ कर्मणां समतिक्रमे & स्नातक-व्रत-लोपे च % प्रायश्चित्तम् अभोजनम् ॥ Vi_54.29 ॥ अवगूर्य चरेत् कृच्छ्रम् $ अतिकृच्छ्रं निपातने & *कृच्छ्रा1तिकृच्छ्रं कुर्वीत % विप्रस्यो7त्पाद्य शोणितम् [कुच्छ्र-] ॥ Vi_54.30 ॥ एनस्विभिर् निर्णिक्तैर् $ nÃ7र्थं किं-चित् समाचरेत् & कृत-निर्णेजनांश् cai7तान् % न जुगुप्सेत धर्म-वित् ॥ Vi_54.31 ॥ बाल-घ्नांश् च कृत-घ्नांश् च $ विशुद्धान् अपि धर्मतः & शरणा3गत-हन्तॄंश् च % स्त्री-हन्तॄंश् च न संवसेत् ॥ Vi_54.32 ॥ अशीतिर् यस्य वर्षाणि $ बालो vÃ9प्य् ऊन-षोडशः & प्रायश्चित्ता1र्धम् अर्हन्ति % स्त्रियो रोगिण एव च ॥ Vi_54.33 ॥ अन्-उक्त-निष्कृतीनां तु $ पापानाम् अपनुत्तये & शक्तिं cÃ7वेक्ष्य पापं च % प्रायश्चित्तं प्रकल्प्येत् ॥ Vi_54.34 ॥ -----Vi_55 अथ रहस्य-प्रायश्चित्तानि भवन्ति ॥ Vi_55.1 ॥ स्रवन्तीम् आसाद्य स्नातः प्रत्यहं षोडश प्राणायामान् सलक्षणान् कृत्वै9क-कालं हविष्या3शी मासेन ब्रह्म-हा पूतो भवति ॥ Vi_55.2 ॥ कर्मणो ऽन्ते पयस्विनीं गां दद्यात् ॥ Vi_55.3 ॥ व्रतेना7घमर्षणेन च सुरा-पः पूतो भवति ॥ Vi_55.4 ॥ गायत्री-दशसाहस्र-जपेन सुवर्ण-स्तेय-कृत् ॥ Vi_55.5 ॥ त्रि-रात्रो1पोषितः पुरुष-सूक्त-जप-होमाभ्यां गुरु-तल्प-गः ॥ Vi_55.6 ॥ यथा9श्वमेधः क्रतु-रा$ सर्व-पापा1पनोदकः & तथा9घमर्षणं सूक्तं % सर्व-पापा1पनोदकम् ॥ Vi_55.7 ॥ प्राणायामं द्विजः कुर्यात् $ सर्व-पापा1पनुत्तये & दह्यन्ते सर्व-पापानि % प्राणायामैर् द्विजस्य तु ॥ Vi_55.8 ॥ स-व्याहृतिं स-प्रणवां $ गायत्रीं शिरसा सह & त्रिः पठेद् आयत-प्राणः % प्राणायामः स उच्यते ॥ Vi_55.9 ॥ अकारं cÃ7प्य् u-कारं च $ म-कारं च प्रजा-पतिः & वेद-त्रयान् निरदुहद् % भूर् भुवः स्वर् itÅ7ति च ॥ Vi_55.10 ॥ त्रिभ्य एव तु वेदेभ्यः $ पादं पादम् अदूदुहत् & तद् इत्य् ऋचो ऽस्याः सावित्र्याः % परमे-ष्ठी प्रजापतिः ॥ Vi_55.11 ॥ एतद् अक्षरम् एतां च $ जपन् व्याहृति-पूर्विकाम् & संध्ययोर् वेदविद् विप्रो % वेद-पुण्येन युज्यते ॥ Vi_55.12 ॥ सहस्र-कृत्वस् त्व् अभ्यस्य $ बहिर् एतत् त्रिकं द्विजः & महतो ऽप्य् एनसो मासात् % त्वचे9vÃ7हिर् विमुच्यते ॥ Vi_55.13 ॥ एतत्-त्रय-विसंयुक्तः $ काले च क्रियया स्वया & विप्र-क्षत्रिय-विड्-जातिर् % गर्हणां याति साधुषु ॥ Vi_55.14 ॥ ओं-कार-पूर्विकास् तिस्रो $ महा-व्याहृतयो ऽव्ययाः & त्रि-पदा cai7व गायत्री % विज्ञेया ब्राह्मणो मुखम् ॥ Vi_55.15 ॥ यो ऽधीते ऽहन्य् अहन्य् एतां $ त्रीणि वर्षाण्य् अतन्द्रितः & स ब्रह्म परम् अभ्येति % वायु-भूतः ख-मूर्ति-मान् ॥ Vi_55.16 ॥ ekÃ1क्षरं परं ब्रह्म $ प्राणायामाः परं तपः & सावित्र्यास् तु परं nÃ7न्यन् % मौनात् सत्यं विशिष्यते ॥ Vi_55.17 ॥ क्षरन्ति सर्वा वैदिक्यो $ जुहोति-यजति-क्रियाः & अक्षरं त्व् अक्षरं ज्ञेयं % ब्रह्मा cai7व प्रजापतिः ॥ Vi_55.18 ॥ विधि-यज्ञाज् जप-यज्ञो $ विशिष्टो दशभिर् गुणैः & उपांशुः स्याच् छत-गुणः % सहस्रो मानसः स्मृतः ॥ Vi_55.19 ॥ ये पाकयज्ञाश् चत्वारो $ विधि-यज्ञ-समन्विताः & ते सर्वे जप-यज्ञस्य % कलां nÃ7र्हन्ति षोडशीम् ॥ Vi_55.20 ॥ जप्येनै7व तु संसिध्येद् $ ब्राह्मणो nÃ7त्र संशयः & कुर्याद् अन्यन् न वा कुर्यान् % मैत्रो ब्राह्मण उच्यते ॥ Vi_55.21 ॥ -----Vi_56 अथा7थः सर्व-वेद-पवित्राणि भवन्ति ॥ Vi_56.1 ॥ येषां जप्यैश् च होमैश् च द्विजातयः पापेभ्यः पूयन्ते ॥ Vi_56.2 ॥ अघमर्षणम् ॥ Vi_56.3 ॥ देव-कृतम् ॥ Vi_56.4 ॥ शुद्धवत्यः ॥ Vi_56.5 ॥ तरत्समन्दीयम् ॥ Vi_56.6 ॥ कूश्माण्ड्यः ॥ Vi_56.7 ॥ पावमान्यः ॥ Vi_56.8 ॥ दुर्गा-सावित्री ॥ Vi_56.9 ॥ अतीषङ्गाः ॥ Vi_56.10 ॥ पद-स्तोमाः ॥ Vi_56.11 ॥ समानि व्याहृतयः ॥ Vi_56.12 ॥ भारुण्डाणि ॥ Vi_56.13 ॥ चन्द्र-साम ॥ Vi_56.14 ॥ पुरुष-व्रते सामनी ॥ Vi_56.15 ॥ अब्-लिङ्गम् ॥ Vi_56.16 ॥ बार्हस्पत्यम् ॥ Vi_56.17 ॥ गो-सूक्तम् ॥ Vi_56.18 ॥ अश्व-सूक्तम् ॥ Vi_56.19 ॥ सामनी चन्द्र-सूक्ते च ॥ Vi_56.20 ॥ शत-रुद्रियम् ॥ Vi_56.21 ॥ अथर्व-शिरः ॥ Vi_56.22 ॥ त्रि-सुपर्णम् ॥ Vi_56.23 ॥ महा-व्रतम् ॥ Vi_56.24 ॥ नारायणीयम् ॥ Vi_56.25 ॥ पुरुष-सूक्तं च ॥ Vi_56.26 ॥ त्रीण्य् आज्य-दोहानि रथन्तरं च $ अग्नि-व्रतं वाम-देव्यं बृहच् च & एतानि गीतानि पुनाति जन्तून् % जाति-स्मरत्वं लभते यदी7च्छेत् ॥ Vi_56.27 ॥ -----Vi_57 अथ त्याज्याः ॥ Vi_57.1 ॥ व्रात्याः ॥ Vi_57.2 ॥ पतिताः ॥ Vi_57.3 ॥ त्रि-पुरुषं मातृतः पितृतश् cÃ7शुद्धाः ॥ Vi_57.4 ॥ सर्व evÃ7भोज्याश् cÃ7प्रतिग्राह्याः ॥ Vi_57.5 ॥ अप्रतिग्राह्येभ्यश् च प्रतिग्रह-प्रसङ्गं वर्जयेत् ॥ Vi_57.6 ॥ प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ॥ Vi_57.7 ॥ द्रव्याणां vÃ9विज्ञाय प्रतिग्रह-विधिं यः प्रतिग्रहं कुर्यात् स दात्रा सह निमज्जति ॥ Vi_57.8 ॥ प्रतिग्रह-समर्थश् च यः प्रतिग्रहं वर्जयेत् स दातृ-लोकम् अवाप्नोति ॥ Vi_57.9 ॥ एधो1दक-मूल-फला1भया3मिष-मधु-शय्या4सन-गृह-पुष्प-दधि-शाकंश् cÃ7भ्युद्यतान् न निर्णुदेत् ॥ Vi_57.10 ॥ आहूया7भ्युद्यतां भिक्षां $ पुरस्ताद् अनुचोदिताम् & ग्राह्यां प्रजापतिर् मेने % अपि दुष्कृत-कर्मणः ॥ Vi_57.11 ॥ nÃ7श्नन्ति पितरस् तस्य $ दश वर्षाणि पञ्च च & न च हव्यं वहत्य् अग्निर् % यस् ताम् अभ्यवमन्यते ॥ Vi_57.12 ॥ गुरून् भृत्यान् उज्जिहीर्षुर् $ अर्चिष्यन् पितृ-देवताः & सर्वतः प्रतिगृह्णीयान् % न तु तृप्येत् स्वयं ततः ॥ Vi_57.13 ॥ एतेष्व् अपि च कार्येषु $ समर्थस् तत्-प्रतिग्रहे & nÃ8दद्यात् कुलटा-षण्ढ- % पतितेभ्यस् तथा द्विषः ॥ Vi_57.14 ॥ गुरुषु त्व् अभ्यतीतेषु $ विना वा तैर् गृहे वसन् & आत्मनो वृत्तिम् अन्विच्छन् % गृह्णीयात् साधुतः सदा ॥ Vi_57.15 ॥ अर्धिकः कुल-मित्रं च $ दास-गोपाल-नापिताः & एते शूद्रेषु भोज्या1न्ना % यश् cÃ8त्मानं निवेदयेत् ॥ Vi_57.16 ॥ -----Vi_58 अथ गृहा3श्रमिणस् त्रि-विधो ऽर्थो भवति ॥ Vi_58.1 ॥ शुक्लः शबलो ऽसितश् च ॥ Vi_58.2 ॥ शुक्लेना7र्थेन यद्+और्ध्व-देहिकं करोति तेना7स्य देव-त्वम् आसादयति ॥ Vi_58.3 ॥ यच् छबलेन तन् मानुष्यम् ॥ Vi_58.4 ॥ यत् कृष्णेन तत् तिर्यक्-त्वम् ॥ Vi_58.5 ॥ स्व-वृत्त्य्-उपार्जितं सर्वेषां शुक्लम् ॥ Vi_58.6 ॥ अनन्तर-वृत्त्य्-उपात्तं शबलम् ॥ Vi_58.7 ॥ ekÃ1न्तरित-वृत्त्य्-उपात्तं च कृष्णम् ॥ Vi_58.8 ॥ क्रमा3गतं प्रीति-दायं $ प्राप्तं च सह भार्यया & अविशेषेण सर्वेषां % धनं शुक्लम् उदाहृतम् ॥ Vi_58.9 ॥ उत्कोच-शुल्क-संप्राप्तम् $ अविक्रेयस्य विक्रयैः & कृतो1पकाराद् आप्तं च % शबलं समुदाहृतम् ॥ Vi_58.10 ॥ पार्श्विक-द्यूत-चौर्या3प्त- $ प्रतिरूपक-साहसैः & व्याजेनो7पार्जितं यच् च % तत् कृष्णं समुदाहृतम् ॥ Vi_58.11 ॥ यथा-विधेन द्रव्येण $ यत् किं-चित् कुरुते नरः & तथा-विधम् अवाप्नोति % स फलं प्रेत्य ce7ह च ॥ Vi_58.12 ॥ -----Vi_59 गृहा3श्रमी वैवाहिका1ग्नौ पाकयज्ञान् कुर्यात् ॥ Vi_59.1 ॥ सायं प्रातश् cÃ7ग्निहोत्रं ॥ Vi_59.2 ॥ *देवताभ्यो जुहुयात् [देवाताभ्यो] ॥ Vi_59.3 ॥ चन्द्रा1र्क-संनिकर्ष-विप्रकर्षयोर् दर्शपूर्णमासाभ्यां यजेत ॥ Vi_59.4 ॥ प्रत्ययनं पशुना ॥ Vi_59.5 ॥ शरद्-ग्रीष्मयोश् च आग्रयणेन ॥ Vi_59.6 ॥ व्रीहि-यवयोर् वा पाके ॥ Vi_59.7 ॥ त्रै-वार्षिका1भ्यधिकान् नः ॥ Vi_59.8 ॥ प्रत्यब्दं सोमेन ॥ Vi_59.9 ॥ वित्ता1भावे इष्ट्या वैश्वानर्या ॥ Vi_59.10 ॥ यज्ञा1र्थं भिक्षितम् अवाप्तम् अर्थं सकलम् एव वितरेत् ॥ Vi_59.11 ॥ सायं प्रातर् वैश्वदेवं जुहुयात् ॥ Vi_59.12 ॥ भिक्षां च भिक्षवे दद्यात् ॥ Vi_59.13 ॥ अर्चित-भिक्षा-दानेन गो-दान-फलम् आप्नोति ॥ Vi_59.14 ॥ भिक्ष्व्-अभावे ग्रास-मात्रं गवां दद्यात् ॥ Vi_59.15 ॥ वह्नौ वा प्रक्षिपेत् ॥ Vi_59.16 ॥ भुक्ते ऽप्य् अन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत ॥ Vi_59.17 ॥ कण्डनी पेषणी चुल्ली उद-कुम्भ उपस्कर इति पञ्च सूना गृह-स्थस्य ॥ Vi_59.18 ॥ तन्-निष्कृत्य्-अर्थं च ब्रह्म-देव-भूत-पितृ-नर-यज्ञान् कुर्यात् ॥ Vi_59.19 ॥ svÃ1ध्यायो ब्रह्म-यज्ञः ॥ Vi_59.20 ॥ होमो दैवः ॥ Vi_59.21 ॥ पितृ-तर्पणं पित्र्यः ॥ Vi_59.22 ॥ बलिर् भौतः ॥ Vi_59.23 ॥ नृ-यज्ञश् cÃ7तिथि-पूजनम् ॥ Vi_59.24 ॥ देवता2तिथि-भृत्यानां $ पितॄणाम् आत्मनश् च यः & न निर्वपति पञ्चानाम् % उच्छ्वसन् न स जीवति ॥ Vi_59.25 ॥ ब्रह्म-चारी यतिर् भिक्षुर् $ जीवन्त्य् एते गृहा3श्रमात् & तस्माद् अभ्यागतान् एतान् % गृह-स्थो nÃ7वमानयेत् ॥ Vi_59.26 ॥ गृह-स्थ एव यजते $ गृह-स्थस् तप्यते तपः & प्रददाति गृह-स्थश् च % तस्माच् छ्रेष्ठो गृहा3श्रमी ॥ Vi_59.27 ॥ ऋषयः पितरो देवा $ भूतान्य् अतिथयस् तथा & आशासते कुडुम्बिभ्यस् % तस्माच् छ्रेष्ठो गृहा3श्रमी ॥ Vi_59.28 ॥ त्रि-वर्ग-सेवां सतता1न्न-दानं $ सुरा1र्चनं ब्राह्मण-पूजनं च & svÃ1ध्याय-सेवां पितृ-तर्पणं च % कृत्वा गृही शक्र-पदं प्रयाति ॥ Vi_59.29 ॥ -----Vi_60 ब्राह्मे मुहूर्ते उत्थाय मूत्र-पुरीषो1त्सर्गं कुर्यात् ॥ Vi_60.1 ॥ दक्षिणा1भिमुखो रात्रौ दिवा co7दङ्-मुखः संध्ययोश् च ॥ Vi_60.2 ॥ nÃ7प्रच्छादितायां भूमौ ॥ Vi_60.3 ॥ न फाल-कृष्टायाम् ॥ Vi_60.4 ॥ न छायायाम् ॥ Vi_60.5 ॥ न co8षरे ॥ Vi_60.6 ॥ न शाद्वले ॥ Vi_60.7 ॥ न स-सत्त्वे ॥ Vi_60.8 ॥ न गर्ते ॥ Vi_60.9 ॥ न वल्मीके ॥ Vi_60.10 ॥ न पथि ॥ Vi_60.11 ॥ न रथ्यायाम् ॥ Vi_60.12 ॥ न परा3शुचौ ॥ Vi_60.13 ॥ no7द्याने ॥ Vi_60.14 ॥ no7द्यानो1द्क-समीपयोः ॥ Vi_60.15 ॥ न भस्मनि ॥ Vi_60.16 ॥ nÃ7ङ्गारे ॥ Vi_60.17 ॥ न गो-मये ॥ Vi_60.18 ॥ न गो-व्रजे ॥ Vi_60.19 ॥ nÃ8काशे ॥ Vi_60.20 ॥ no7दके ॥ Vi_60.21 ॥ न प्रत्य्-अनिला1नले1न्द्व्-अर्क-स्त्री-गुरु-ब्राह्मणानाम् ॥ Vi_60.22 ॥ nai7vÃ7n-अवगुण्ठित-शिराः ॥ Vi_60.23 ॥ लोष्टे1ष्टका-परिमृष्ट-गुदो गृहीत-शिश्नश् co7त्थाया7द्भिर् मृद्भिश् co7द्धृताभिर् गन्ध-लेप-क्षय-करं शौचं कुर्यात् ॥ Vi_60.24 ॥ एका लिङ्गे गुदे तिस्रस् $ तथै9कत्र करे दश & उभयोः सप्त दातव्या % मृदस् तिस्रस् तु पादयोः ॥ Vi_60.25 ॥ एतच् छौचं गृह-स्थानां $ द्वि-गुणं ब्रह्म-चारिणाम् & त्रि-गुणं तु वन-स्थानां % यतीनां तु चतुर्-गुणम् ॥ Vi_60.26 ॥ -----Vi_61 अथ पालाशं दन्त-धावनं nÃ7द्यात् ॥ Vi_61.1 ॥ nai7व श्लेष्मातका1रिष्ट-विभीतक-धव-धन्वन-जम् ॥ Vi_61.2 ॥ न च बन्धूक-निर्गुण्डी-शिग्रु-तिल्व-तिन्दुक-जम् ॥ Vi_61.3 ॥ न च कोविदार-शमी-पीलु-पिप्पले1ङ्गुद-गुग्गुलु-जम् ॥ Vi_61.4 ॥ न पारिभद्रका1म्लिका-मोचक-शाल्मली-शण-जम् ॥ Vi_61.5 ॥ न मधुरम् ॥ Vi_61.6 ॥ nÃ8म्लम् ॥ Vi_61.7 ॥ no8र्ध्व-शुष्कम् ॥ Vi_61.8 ॥ न सुषिरम् ॥ Vi_61.9 ॥ न पूति-गन्धि ॥ Vi_61.10 ॥ न पिच्छिलम् ॥ Vi_61.11 ॥ न दक्षिणा2परा2भिमुखः ॥ Vi_61.12 ॥ अद्याच् co7दङ्मुखः प्राङ्मुखो वा ॥ Vi_61.13 ॥ वटा1सना1र्क-खदिर-करञ्ज-बदर-सर्ज-निम्बा1रिमेदा1पामार्ग-मालती-ककुभ-बिल्वानाम् अन्यतमम् ॥ Vi_61.14 ॥ कषायं तिक्तं कटुकं च ॥ Vi_61.15 ॥ कनीन्य्-अग्र-सम-स्थौल्यं $ सकूर्चं द्वादशा1ङ्गुलम् & प्रातर्-भूत्वा च यत-वाग् % भक्षयेद् दन्त-धावनम् ॥ Vi_61.16 ॥ प्रक्षाल्य भङ्क्त्वा तज् जह्याच् $ छुचौ देशे प्रयत्नतः & अमावास्यां न cÃ7श्नीयाद् % दन्त-këÂhaæ कदा-चन ॥ Vi_61.17 ॥ -----Vi_62 अथ द्विजातीनां कनीनिका-मूले प्राजापत्यं नाम तीर्थम् ॥ Vi_62.1 ॥ अङ्गुष्ठ-मूले ब्राह्मम् ॥ Vi_62.2 ॥ अङ्गुल्य्-अग्रे दैवम् ॥ Vi_62.3 ॥ तर्जनी-मूले पित्र्यम् ॥ Vi_62.4 ॥ अनग्न्य्-उष्णाभिर् अफेनिलाभिः अशूद्रै1क-करा3वर्जिताभिर् अक्षाराभिर् अद्भिः शुचौ देशे svÃ3सीनो ऽन्तर्-जानु प्राङ्-मुखश् co7दङ्-मुखो वा तन्-मनाः सु-मनाश् cÃ8चामेत् ॥ Vi_62.5 ॥ ब्राह्मेण तीर्थेन त्रिर् आचामेत् ॥ Vi_62.6 ॥ द्विः प्रमृज्यात् ॥ Vi_62.7 ॥ खान्य् अद्भिर् मूर्धानं हृदयं स्पृशेत् ॥ Vi_62.8 ॥ हृत्-कण्ठ-तालु-गाभिश् च $ यथा-संख्यं द्विजातयः & शुध्येरन् स्त्री च शूद्रश् च % सकृत् स्पृष्टाभिर् अन्ततः ॥ Vi_62.9 ॥ -----Vi_63 अथ योग-क्षेमा1र्थम् ईश्वरम् अभिगच्छेत् ॥ Vi_63.1 ॥ nai7को ऽध्वानं प्रपद्येत ॥ Vi_63.2 ॥ nÃ7धार्मिकैः सार्धम् ॥ Vi_63.3 ॥ न वृषलैः ॥ Vi_63.4 ॥ न द्विषद्भिः ॥ Vi_63.5 ॥ nÃ7तिप्रत्यूषसि ॥ Vi_63.6 ॥ nÃ7तिसायम् ॥ Vi_63.7 ॥ न संध्ययोः ॥ Vi_63.8 ॥ न मध्या1ह्ने ॥ Vi_63.9 ॥ न संनिहित-पानीयम् ॥ Vi_63.10 ॥ nÃ7तितूर्णम् ॥ Vi_63.11 ॥ न सततं बाल-व्याधिता3र्तैर् वाहनैः ॥ Vi_63.12 ॥ न हीना1ङ्गैः ॥ Vi_63.13 ॥ न दीनैः ॥ Vi_63.14 ॥ न गोभिः ॥ Vi_63.15 ॥ nÃ7दान्तैः ॥ Vi_63.16 ॥ यवसो1दके वाहनानाम् अदत्त्वा आत्मनः क्षुत्-तृष्णा1पनोदनं न कुर्यात् ॥ Vi_63.17 ॥ न चतुष्-पथम् अधितिष्ठेत् ॥ Vi_63.18 ॥ न रात्रौ वृक्ष-मूले ॥ Vi_63.19 ॥ न शून्या3लयम् ॥ Vi_63.20 ॥ न तृणम् ॥ Vi_63.21 ॥ न पशूनां बन्धना3गारम् ॥ Vi_63.22 ॥ न केश-तुष-कपाला1स्थि-भस्मा1ङ्गारान् ॥ Vi_63.23 ॥ न कार्पासा1स्थि ॥ Vi_63.24 ॥ चतुष्-पथं प्रकक्षिणी-कुर्यात् ॥ Vi_63.25 ॥ देवता2र्चां च ॥ Vi_63.26 ॥ प्रज्ञातांश् च वनस्प्तीन् ॥ Vi_63.27 ॥ अग्नि-ब्राह्मण-गणिका-पूर्ण-कुम्भा3दर्श-च्छत्र-ध्वज-पताका-श्रीवृक्ष-वर्धमान-नन्द्यावर्तांश् च ॥ Vi_63.28 ॥ तालवृन्त-चामरा1श्व-गजा1ज-गो-दधि-क्षीर-मधु-सिद्धार्थकांश् च ॥ Vi_63.29 ॥ वीणा-चन्दना3युधा3र्द्र-गोमय-फल-पुष्पा3र्द्र-शाक-गोरोचना-दूर्वा-प्ररोहांश् च ॥ Vi_63.30 ॥ उष्णीषा1लंकार-मणि-कनक-रजत-वस्त्रा3सन-याना3मिषांश् च ॥ Vi_63.31 ॥ भृङ्गारो1द्धृतो1र्वरा-बद्धै1क-पशु-कुमारी-मीनांश् च दृष्ट्वा प्रयायाद् इति ॥ Vi_63.32 ॥ अथ मत्तो1न्मत्त-व्यङ्गान् दृष्ट्वा निवर्तेत ॥ Vi_63.33 ॥ वान्त-विरिक्त-मुण्ड-जटिल-वामनांश् च ॥ Vi_63.34 ॥ këÃyi-प्रव्रजित-मलिनांश् च ॥ Vi_63.35 ॥ तैल-गुड-शुष्क-गोमये1न्धन-तृण-पलाश-भस्मा1ङ्गारांश् च ॥ Vi_63.36 ॥ लवण-क्लीबा3सव-नपुंसक-कार्पास-रज्जु-निगड-मुक्त-केशांश् च ॥ Vi_63.37 ॥ वीना-चन्दना3र्द्र-शाको1ष्णीषा1लंकरण-कुमारीस् तु प्रस्थान-काले अभिनन्दयेद् इति ॥ Vi_63.38 ॥ देव-ब्राह्मण-गुरु-बभ्रु-दीक्षितानां छायां nÃ8क्रामेत् ॥ Vi_63.39 ॥ निष्ठ्यूत-वान्त-रुधिर-विण्मूत्र-स्नानो1दकानि च ॥ Vi_63.40 ॥ न वत्स-तन्त्रीं लङ्घयेत् ॥ Vi_63.41 ॥ प्रवर्षति न धावेत् ॥ Vi_63.42 ॥ न वृथा नदीं तरेत् ॥ Vi_63.43 ॥ न देवताभ्यः पितृभ्यश् co7दकम् अप्रदाय ॥ Vi_63.44 ॥ न बाहुभ्याम् ॥ Vi_63.45 ॥ न भिन्नया नावा ॥ Vi_63.46 ॥ न कूलम् अधितिष्ठेत् ॥ Vi_63.47 ॥ न कूपम् अवलोकयेत् ॥ Vi_63.48 ॥ न लङ्घयेत् ॥ Vi_63.49 ॥ वृद्ध-भारि-नृप-स्नात- $ स्त्री-रोगि-वर-चक्रिणाम् & पन्था देया नृपस् त्व् एषां % mÃ9न्यः स्नातश् च भू-पतेः ॥ Vi_63.50 ॥ -----Vi_64 पर-निपानेषु न स्नानम् आचरेत् ॥ Vi_64.1 ॥ आचरेत् पञ्च पिण्डान् उद्धृत्या8पस् तद् आपदि ॥ Vi_64.2 ॥ nÃ7जीर्णे ॥ Vi_64.3 ॥ न cÃ8तुरः ॥ Vi_64.4 ॥ न नग्नः ॥ Vi_64.5 ॥ न रात्रौ ॥ Vi_64.6 ॥ राहु-दर्शन-वर्जम् ॥ Vi_64.7 ॥ न संध्ययोः ॥ Vi_64.8 ॥ प्रातः-स्नान-शीलो ऽरुण-ताम्रां प्राचीम् आलोक्य स्नायात् ॥ Vi_64.9 ॥ स्नातः शिरो nÃ7वधुनेत् ॥ Vi_64.10 ॥ nÃ7ङ्गेभ्यस् तोयम् उद्धरेत् ॥ Vi_64.11 ॥ न तैलवत् संस्पृशेत् ॥ Vi_64.12 ॥ nÃ7प्रक्षालितं पूर्व-धृतं वसनं बिभृयात् ॥ Vi_64.13 ॥ स्नात एव so1ष्णीषे धौते वाससी बिभृयात् ॥ Vi_64.14 ॥ न म्लेच्छा1न्त्यज-पतितैः सह saæbhëaïaæ कुर्यात् ॥ Vi_64.15 ॥ स्नायात् प्रस्रवण-देव-खात-सरो-वरेषु ॥ Vi_64.16 ॥ उद्धृतात् भूमि-ष्ठम् उदकं पुण्यं, स्थावरात् प्रस्रवत्, तस्मान् nÃ8देयं, तस्माद् अपि साधु-परिगृहीतं, सर्वत एव गाङ्गम् ॥ Vi_64.17 ॥ मृत्-तोयैः कृत-मला1पकऋषो ऽप्सु निमज्ज्यो7पविश्या8पो हि ष्ठे9ति तिसृभिर् हिरण्य-वर्णे7ति चतसृभिर् इदम् आपः प्रवहते7ति च तीर्थम् अभिमन्त्रयेत् ॥ Vi_64.18 ॥ ततो ऽप्सु निमग्नस् त्रिर् अघमर्षणं जपेत् ॥ Vi_64.19 ॥ तद्-विष्णोः परमं पदम् इति वा ॥ Vi_64.20 ॥ द्रुपदां सावित्रीं च ॥ Vi_64.21 ॥ युञ्जते मन इत्य् अनुवाकं वा ॥ Vi_64.22 ॥ पुरुष-सूक्तं वा ॥ Vi_64.23 ॥ स्नातश् cÃ8र्द्र-वासा देव-पितृ-तर्पणम् अम्भः-स्थ एव कुर्यात् ॥ Vi_64.24 ॥ परिवर्तित-वासाश् चेत् तीर्थम् उत्तीर्य ॥ Vi_64.25 ॥ अकृत्वा देव-पितृ-तर्पणं स्नान-शाटीं न pŬayet ॥ Vi_64.26 || स्नात्वा0चम्य विधि-वद् उपस्पृशेत् ॥ Vi_64.27 ॥ पुरुष-सूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् ॥ Vi_64.28 ॥ उदका1ञ्जलींश् च ॥ Vi_64.29 ॥ आदाव् एव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् ॥ Vi_64.30 ॥ तद्-अनन्तरं पित्र्येण पितॄणाम् ॥ Vi_64.31 ॥ तत्रा8दौ स्व-वंश्यानां तर्पणं कुर्यात् ॥ Vi_64.32 ॥ ततः संबन्धि-बान्धवानाम् ॥ Vi_64.33 ॥ ततः सु-हृदाम् ॥ Vi_64.34 ॥ एवं नित्य-स्नायी स्यात् ॥ Vi_64.35 ॥ स्नातश् च पवित्राणि यथा-शक्ति जपेत् ॥ Vi_64.36 ॥ विशेषतः सावित्रीम् ॥ Vi_64.37 ॥ पुरुष-सूक्तं च ॥ Vi_64.38 ॥ nai7ताभ्याम् अधिकम् अस्ति ॥ Vi_64.39 ॥ स्नातो ऽधिकारी भवति $ दैवे पित्र्ये च कर्मणि & पवित्राणां तथा जप्ये % दाने च विधि-बोधिते ॥ Vi_64.40 ॥ अलक्स्मीः काल-कर्णी च $ दुः-स्वप्नं दुर्-विचिन्तितम् & अब्-मात्रेणा7भिषिक्तस्य % नश्यन्त इति धारणा ॥ Vi_64.41 ॥ याम्यं हि यातना-दुःखं $ नित्य-स्नायी न पश्यति & नित्य-स्नानेन पूयन्ते % ये ऽपि पाप-कृतो नराः ॥ Vi_64.42 ॥ -----Vi_65 अथा7तः सु-स्नातः सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तो देवता2र्चायां स्थले वा भगवन्तम् अनादि-निधनं वासुदेवम् अभ्यर्चयेत् ॥ Vi_65.1 ॥ अश्विनोः प्राणस् तौ त इति जीवा3दानं दत्त्वा युञ्जते मन इत्य् अनुवाकेना8वाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ Vi_65.2 ॥ आपो हि ष्ठे9ति तिसृभिर् अर्घ्यं निवेदयेत् ॥ Vi_65.3 ॥ हिरण्य-वर्णा इति चतसृभिः पाद्यम् ॥ Vi_65.4 ॥ शं न आपो धन्वन्या इत्य् आचमनीयम् ॥ Vi_65.5 ॥ इदम् आपः प्रवहते7ति स्नानीयम् ॥ Vi_65.6 ॥ रथे अक्षेषु व्र्षभस्य वाजे इत्य् अनुलेपना1लंकारौ ॥ Vi_65.7 ॥ युवा सु-वासा इति वासः ॥ Vi_65.8 ॥ पुष्पावतीर् इति पुष्पम् ॥ Vi_65.9 ॥ धूर् असि धूर्वे7ति धूपम् ॥ Vi_65.10 ॥ तेजो ऽसि शुक्रम् इति दीपम् ॥ Vi_65.11 ॥ दधि-क्राव्ण इति मधु-पर्कम् ॥ Vi_65.12 ॥ हिरण्य-गर्भ इत्य् अष्टाभिर् नैवेद्यम् ॥ Vi_65.13 ॥ चामरं व्यजनं मात्रां $ छत्रं याना3सने तथा & सावित्रेणै7व तत् सर्वं % देवाय विनिवेदयेत् ॥ Vi_65.14 ॥ एवम् अभ्यर्च्य तु जपेत् $ सूक्तं वै पौरुषं ततः & तेनै7व cÃ8ज्यं जुहुयाद् % यदी7च्छेच् छाश्वतं पदम् ॥ Vi_65.15 ॥ -----Vi_66 न नक्तं गृहीतेनो7दकेन देव-पितृ-कर्म कुर्यात् ॥ Vi_66.1 ॥ चदन-मृग-मद-दारु-कर्पूर-कुङ्कुम-जाती-फल-वर्जम् अनुलेपनं न दद्यात् ॥ Vi_66.2 ॥ न वासो नीली-रक्तम् ॥ Vi_66.3 ॥ न मणि-सुवर्णयोः प्रतिरूपम् अलंकरणम् ॥ Vi_66.4 ॥ no7ग्र-घन्धि ॥ Vi_66.5 ॥ nÃ7गन्धि ॥ Vi_66.6 ॥ न कण्टकि-जम् ॥ Vi_66.7 ॥ कण्टकि-जम् अपि शुक्लं सु-गन्धिकं तु दद्यात् ॥ Vi_66.8 ॥ रक्तम् अपि कुङ्कुमं जल-जं च दद्यात् ॥ Vi_66.9 ॥ न धूपा1र्थे जीव-जातम् ॥ Vi_66.10 ॥ न घृत-तैलं विना किं-चन दीपा1र्थे ॥ Vi_66.11 ॥ nÃ7भक्ष्यं नैवेद्या1र्थे ॥ Vi_66.12 ॥ न भक्ष्ये अप्य् अजा-महिषी-क्षीरे ॥ Vi_66.13 ॥ पञ्च-नख-मत्स्य-वराह-मांसानि च ॥ Vi_66.14 ॥ प्रयतश् च शुचिर् भूत्वा $ सर्वम् एव निवेदयेत् & तन्-मनाः सु-मना भूत्वा % त्वरा-क्रोध-विवर्जितः ॥ Vi_66.16 ॥ -----Vi_67 अथा7ग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकाद् अग्रम् उद्धृत्य जुहुयात् ॥ Vi_67.1 ॥ वासुदेवाय संकर्षणाय प्रद्युम्नाया7निरुद्धाय पुरुषाय सत्याया7च्युताय वासुदेवाय ॥ Vi_67.2 ॥ अथा7ग्नये, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्रा1ग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च ॥ Vi_67.3 ॥ ततो ऽन्न-शेषेण बलिम् उपहरेत् ॥ Vi_67.4 ॥ भक्षो1पभक्षाभ्याम् ॥ Vi_67.5 ॥ अभितः पूर्वेणा7ग्निम् ॥ Vi_67.6 ॥ अम्बा नामा7sÅ7ति, दुला नामा7sÅ7ति, नितन्ती नामा7sÅ7ति, चुपुणीका नामा7sÅ7ति सर्वासाम् ॥ Vi_67.7 ॥ नन्दिनि सुभगे सुमङ्गलि भद्रंकरी9ति स्वश्रिष्व् अभिप्रदक्षिणम् ॥ Vi_67.8 ॥ स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश् च ॥ Vi_67.9 ॥ धर्मा1धर्मयोर् द्वारे मृत्यवे च ॥ Vi_67.10 ॥ उद-धाने वरुणाय ॥ Vi_67.11 ॥ विष्णव इत्य् उलूखले ॥ Vi_67.12 ॥ मरुद्भ्य इति दृषदि ॥ Vi_67.13 ॥ उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश् च ॥ Vi_67.14 ॥ इन्द्राये7न्द्र-पुरुषेभ्यश् ce7ति पूर्वा1र्धे ॥ Vi_67.15 ॥ यमाय यम-पुरुषेभ्य इति दक्षिना1र्धे ॥ Vi_67.16 ॥ वरुणाय वरुण-पुरुषेभ्य इति पश्चा1र्धे ॥ Vi_67.17 ॥ सोमाय सोम-पुरुषेभ्य इत्य् उत्तरा1र्धे ॥ Vi_67.18 ॥ ब्रह्मणे ब्रह्म-पुरुषेभ्य इति मध्ये ॥ Vi_67.19 ॥ ऊर्ध्वम् आकाशाय ॥ Vi_67.20 ॥ स्थण्डिले दिवा-चरेभ्यो भूतेभ्य इति दिवा ॥ Vi_67.21 ॥ नक्तं-चरेभ्य इति नक्तम् ॥ Vi_67.22 ॥ ततो *दक्षिणा1ग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नाम-गोत्राभ्यां च पिण्ड-निर्वापणं कुर्यात् [दक्षिणग्रेषु] ॥ Vi_67.23 ॥ पिण्डानां cÃ7नुलेपन-पुष्प-धूप-नैवेद्या3दि दद्यात् ॥ Vi_67.24 ॥ उदक-कलशम् उपनिधाय स्वस्त्य्-अयनं वाचयेत् ॥ Vi_67.25 ॥ श्व-काक-श्व-पचानां भुवि निर्वपेत् ॥ Vi_67.26 ॥ भिक्षां च दद्यात् ॥ Vi_67.27 ॥ अतिथि-पूजने च परं यत्नम् आतिष्ठेत ॥ Vi_67.28 ॥ सायम् अतिथिं प्राप्तं प्रयत्नेना7र्चयेत् ॥ Vi_67.29 ॥ अनाशितम् अतिथिं गृहे न वासयेत् ॥ Vi_67.30 ॥ यथा वर्णानां ब्राह्मणः प्रभुर् यथा स्त्रीणां भर्ता तथा गृहस्थस्या7तिथिः ॥ Vi_67.31 ॥ तत्-पूजया स्वर्गम् आप्नोति ॥ Vi_67.32 ॥ अतिथिर् यस्य भग्ना3शो $ गृहात् प्रतिनिवर्तते & तस्मात् सु-कृतम् आदाय % दुष्कृतं तु प्रयच्छति ॥ Vi_67.33 ॥ एक-रात्रं हि निवसन्न् $ अतिथिर् ब्राह्मणः स्मृतः & अनित्यं हि स्थितो यस्मात् % तस्माद् अतिथिर् उच्यते ॥ Vi_67.34 ॥ nai7क-ग्रामीणम् अतिथिं $ विप्रं सांगतिकं तथा & उपस्थितं गृहे विन्द्याद् % भार्या यत्रा7ग्नयो ऽपि वा ॥ Vi_67.35 ॥ यदि त्व् अतिथि-धर्मेण $ क्षत्रियो गृहम् आगतः & भुक्तवत्सु च विप्रेसु % कामं तम् अपि भोजयेत् ॥ Vi_67.36 ॥ वैश्य-शूद्राव् अपि प्राप्तौ $ कुटुम्बे ऽतिथि-धर्मिणौ & भोजयेत् सह भृत्यैस् ताव् % आनृशंस्यं प्रयोजयन् ॥ Vi_67.37 ॥ इतरान् अपि सख्य्-आदीन् $ संप्रीत्या गृहम् आगतान् & प्रकृता1न्नं यथा-शक्ति % भोजयेत् सह भार्यया ॥ Vi_67.38 ॥ स्व-वासिनीं कुमारीं च $ रोगिणीं गुर्विणीं तथा & अतिथिभ्यो ऽग्र एवै7तान् % भोजयेद् अविचारयन् ॥ Vi_67.39 ॥ अदत्त्वा यस् तु एतेभ्यः $ पूर्वं भुङ्क्ते ऽविचक्षणः & भुञ्जानो न स जानाति % श्व-गृध्रैर् जग्धिम् आत्मनः ॥ Vi_67.40 ॥ भुक्तवत्सु च विप्रेषु $ स्वेषु भृत्येषु cai7व हि & भुञ्जीयातां ततः पश्चाद् % अवशिष्टं तु दंपती ॥ Vi_67.41 ॥ देवान् पितॄन् मनुष्यांश् च $ भृत्यान् गृह्याश् च देवताः & पूजयित्वा ततः पश्चाद् % गृहस्थः शेष-भुग् भवेत् ॥ Vi_67.42 ॥ अघं स केवलं भुङ्क्ते $ यः पचत्य् आत्म-कारणात् & यज्ञ-शिष्टा1शनं ह्य् एतत् % सताम् अन्नं विधीयते ॥ Vi_67.43 ॥ svÃ1ध्यायेना7ग्निहोत्रेण $ यज्ञेन तपसा तथा & न cÃ8प्नोति गृही लोकान् % यथा त्व् अतिथि-पूजनात् ॥ Vi_67.44 ॥ सायं प्रातस् त्व् अतिथये $ प्रदद्याद् आसनो1दके & अन्नं cai7व यथा-शक्त्या % सत्-कृत्य विधि-पूर्वकम् ॥ Vi_67.45 ॥ प्रतिश्रयं तथा शय्यां $ पादा1भ्यङ्गं स-दीपकम् & प्रत्येक-दानेना8प्नोति % गो-प्रदान-समं फलम् ॥ Vi_67.46 ॥ -----Vi_68 चन्द्रा1rko1परागे nÃ7श्नीयात् ॥ Vi_68.1 ॥ स्नात्वा मुक्तयोर् अश्नीयात् ॥ Vi_68.2 ॥ अमुक्तयोर् अस्तं गतयोः स्नात्वा दृष्ट्वा cÃ7परे ऽह्नि ॥ Vi_68.3 ॥ न गो-ब्राह्मणो1परागे ऽश्नीयात् ॥ Vi_68.4 ॥ न राज्ञो व्यसने ॥ Vi_68.5 ॥ प्रवसिता1ग्निहोत्री यदा9ग्निहोत्रं कृतं मन्यते तदा9श्नीयात् ॥ Vi_68.6 ॥ यदा कृतं मन्येत वैश्वदेवम् अपि ॥ Vi_68.7 ॥ पर्वणि च यदा कृतं मन्येत पर्व ॥ Vi_68.8 ॥ nÃ7श्नीयाच् cÃ7जीर्णे ॥ Vi_68.9 ॥ nÃ7र्ध-रात्रे ॥ Vi_68.10 ॥ न मद्या1ह्ने ॥ Vi_68.11 ॥ न संध्ययोः ॥ Vi_68.12 ॥ nÃ8र्द्र-वासाः ॥ Vi_68.13 ॥ nai7क-वासाः ॥ Vi_68.14 ॥ न नग्नः ॥ Vi_68.15 ॥ no7दके ॥ Vi_68.16 ॥ no7त्कुटकः ॥ Vi_68.17 ॥ न भिन्ना3सन-गतः ॥ Vi_68.18 ॥ न च शयन-गतः ॥ Vi_68.19 ॥ न भिन्न-भोजने ॥ Vi_68.20 ॥ no7त्सङ्गे ॥ Vi_68.21 ॥ न भुवि ॥ Vi_68.22 ॥ न पाणौ ॥ Vi_68.23 ॥ लवणं च यत्र दद्यात् तन् nÃ7श्नीयात् ॥ Vi_68.24 ॥ न बालकान् निर्भत्सेयन् ॥ Vi_68.25 ॥ nai7को मृष्टम् ॥ Vi_68.26 ॥ no7द्धृत-स्नेहम् ॥ Vi_68.27 ॥ न दिवा धानाः ॥ Vi_68.28 ॥ न रात्रौ तिल-संबन्धम् ॥ Vi_68.29 ॥ न दधि-सक्तून् ॥ Vi_68.30 ॥ न कोविदार-वट-पिप्पल-शाण-शाकम् ॥ Vi_68.31 ॥ nÃ7दत्त्वा ॥ Vi_68.32 ॥ nÃ7हुत्वा ॥ Vi_68.33 ॥ nÃ7n-आर्द्र-पादः ॥ Vi_68.34 ॥ nÃ7n-आर्द्र-कर-मुखश् च ॥ Vi_68.35 ॥ no7च्छिष्टश् च घृतम् आदद्यात् ॥ Vi_68.36 ॥ न चन्द्रा1र्क-तारका निरीक्षेत ॥ Vi_68.37 ॥ न मूर्धानं स्पृशेत् ॥ Vi_68.38 ॥ न ब्रह्म कीर्तयेत् ॥ Vi_68.39 ॥ प्राङ्मुखो ऽश्नीयात् ॥ Vi_68.40 ॥ दक्षिणा-मुखो वा ॥ Vi_68.41 ॥ अभिपूज्या7न्नम् ॥ Vi_68.42 ॥ सु-मनाः स्रग्-व्यनुलिप्तश् च ॥ Vi_68.43 ॥ न निःशेष-कृत् स्यात् ॥ Vi_68.44 ॥ अन्यत्र दधि-मधु-सर्पिः-पयः-सक्तु-पल-मोदकेभ्यः ॥ Vi_68.45 ॥ nÃ7श्नीयाद् भार्यया सार्धं $ nÃ8काशे न तथो2त्थितः & बहूनां प्रेक्षमाणानां % nai7कस्मिन् बहवस् तथा ॥ Vi_68.46 ॥ शून्या3लये वह्नि-गृहे $ देवा1गारे कथं-चन & पिबेन् nÃ7ञ्जलिना तोयं % nÃ7तिसौहित्यम् आचरेत् ॥ Vi_68.47 ॥ न तृतीयम् अथा7श्नीत $ न cÃ7पथ्यं कथं-चन & nÃ7तिप्रगे nÃ7तिसायं % न सायं प्रातर् आशितः ॥ Vi_68.48 ॥ न भाव-दुष्टम् अश्नीयान् $ न भाण्डे भाव-दूषिते & शयानः प्रौढ-पादश् च % कृत्वा cai7vÃ7वसक्थिकाम् ॥ Vi_68.49 ॥ -----Vi_69 nÃ7ष्टमी-चतुर्दशी-पञ्चदशीषु स्त्रियम् उपेयात् ॥ Vi_69.1 ॥ न श्राद्धं भुक्त्वा ॥ Vi_69.2 ॥ न दत्त्वा ॥ Vi_69.3 ॥ no7पनिमन्त्रितः श्राद्धे ॥ Vi_69.4 ॥ न व्रती ॥ Vi_69.5 ॥ न दीक्षितः ॥ Vi_69.6 ॥ न देवा3यतन-श्मशान-शून्या3लयेषु ॥ Vi_69.7 ॥ न वृक्ष-मूलेषु ॥ Vi_69.8 ॥ न दिवा ॥ Vi_69.9 ॥ न संध्ययोः ॥ Vi_69.10 ॥ न मलिनाम् ॥ Vi_69.11 ॥ न मलिनः ॥ Vi_69.12 ॥ nÃ7भ्यक्ताम् ॥ Vi_69.13 ॥ nÃ7भ्यक्तः ॥ Vi_69.14 ॥ न रोगा1र्ताम् ॥ Vi_69.15 ॥ न रोगा1र्तः ॥ Vi_69.16 ॥ न हीना1ङ्गीं nÃ7धिका1ङ्गीं $ तथै9व च वयो ऽधिकाम् & no7पेयाद् गुर्विणीं नारीं % दीर्घम् आयुर् जिजीविषुः ॥ Vi_69.17 ॥ -----Vi_70 nÃ8र्द्र-पादः सुप्यात् ॥ Vi_70.1 ॥ no7त्तरा1पर-शिराः ॥ Vi_70.2 ॥ न नग्नः ॥ Vi_70.3 ॥ nÃ7नुवंशम् ॥ Vi_70.4 ॥ nÃ8काशे ॥ Vi_70.5 ॥ न पालाशे शयने ॥ Vi_70.6 ॥ न पञ्च-दारु-कृते ॥ Vi_70.7 ॥ न गज-भग्न-कृते ॥ Vi_70.8 ॥ न विद्युद्-दग्ध-कृते ॥ Vi_70.9 ॥ न भिन्ने ॥ Vi_70.10 ॥ nÃ7ग्नि-पृष्ठे ॥ Vi_70.11 ॥ न घटा3सिक्त-द्रुम-जे ॥ Vi_70.12 ॥ न श्मशान-शून्या3लय-देवता4यतनेषु ॥ Vi_70.13 ॥ न चपल-मध्ये ॥ Vi_70.14 ॥ न नारी-मध्ये ॥ Vi_70.15 ॥ न धान्य-गो-गुरु-हुताशन-सुराणाम् उपरि ॥ Vi_70.16 ॥ no7च्छिष्टो न दिवा सुप्यात् $ संध्ययोर् न च भस्मनि & देशे न च अशुचौ nÃ8र्द्रे % न च पर्वत-मस्तके ॥ Vi_70.17 ॥ -----Vi_71 अथ न कं-चना7वमन्येत ॥ Vi_71.1 ॥ न च हीना1धिका1ङ्गान् मूर्खान् धन-हीनान् अवहसेत् ॥ Vi_71.2 ॥ न हीनान् सेवेत ॥ Vi_71.3 ॥ svÃ1ध्याय-विरोधि कर्म nÃ8चरेत् ॥ Vi_71.4 ॥ वयो ऽनुरूपं वेषं कुर्यात् ॥ Vi_71.5 ॥ श्रुतस्या7भिजनस्य धनस्य देशस्य च ॥ Vi_71.6 ॥ no7द्धतः ॥ Vi_71.7 ॥ नित्यं शास्त्रा3द्य्-अवेक्षी स्यात् ॥ Vi_71.8 ॥ सति विभवे न जीर्ण-मलवद्-वासाः स्यात् ॥ Vi_71.9 ॥ न nÃ7stÅ7त्य् abhibhëeta ॥ Vi_71.10 || न निर्-गन्धो1ग्र-गन्धि रक्तं च माल्यं बिभृयात् ॥ Vi_71.11 ॥ बिभृयाज् जल-जं रक्तम् अपि ॥ Vi_71.12 ॥ यष्टिं च वैणवीम् ॥ Vi_71.13 ॥ कमण्डलुं च so1दकम् ॥ Vi_71.14 ॥ कार्पासम् उपवीतम् ॥ Vi_71.15 ॥ रौक्मे च कुण्डले ॥ Vi_71.16 ॥ nÃ8दित्यम् उद्यन्तम् ईक्षेत ॥ Vi_71.17 ॥ nÃ7स्तं यान्तम् ॥ Vi_71.18 ॥ न वाससा तिरोहितम् ॥ Vi_71.19 ॥ न cÃ8दर्श-जल-मध्य-स्थम् ॥ Vi_71.20 ॥ न मध्या1ह्ने ॥ Vi_71.21 ॥ न क्रुद्धस्य गुरोर् मुखम् ॥ Vi_71.22 ॥ न तैलो1दकयोः स्वां छायाम् ॥ Vi_71.23 ॥ न मलवत्य् आदर्शे ॥ Vi_71.24 ॥ न पत्नीं भोजन-समये ॥ Vi_71.25 ॥ न स्त्रियं नग्नाम् ॥ Vi_71.26 ॥ न कं-चन मेहमानम् ॥ Vi_71.27 ॥ न cÃ8लान-भ्रष्टं कुञ्जरम् ॥ Vi_71.28 ॥ न च विषम-स्थो वृषा3दि-युद्धम् ॥ Vi_71.29 ॥ no7न्मत्तम् ॥ Vi_71.30 ॥ न मत्तम् ॥ Vi_71.31 ॥ nÃ7मेध्यम् अग्नौ प्रक्षिपेत् ॥ Vi_71.32 ॥ nÃ7सृक् ॥ Vi_71.33 ॥ न विषम् ॥ Vi_71.34 ॥ अम्भस्या7पि ॥ Vi_71.35 ॥ nÃ7ग्निं लङ्घयेत् ॥ Vi_71.36 ॥ न पादौ प्रतापयेत् ॥ Vi_71.37 ॥ न कुशेषु परिमृज्यात् ॥ Vi_71.38 ॥ न कांस्य-भाजने धावयेत् ॥ Vi_71.39 ॥ न पादं पादेन ॥ Vi_71.40 ॥ न भुवम् आलिखेत् ॥ Vi_71.41 ॥ न लोष्ट-मर्दी स्यात् ॥ Vi_71.42 ॥ न तृण-च्छेदी स्यात् ॥ Vi_71.43 ॥ न दन्तैर् नख-लोमानि छिन्द्यात् ॥ Vi_71.44 ॥ द्यूतं च वर्जयेत् ॥ Vi_71.45 ॥ बाला3तप-सेवां व ॥ Vi_71.46 ॥ वस्त्रो1पानह-माल्यो1पवीतान्य् अन्य-धृतानि न धारयेत् ॥ Vi_71.47 ॥ न शूद्राय मतिं दद्यात् ॥ Vi_71.48 ॥ no7च्छिष्ट-हविषी ॥ Vi_71.49 ॥ न तिलान् ॥ Vi_71.50 ॥ न cÃ7syo7पदिशेद् धर्मम् ॥ Vi_71.51 ॥ न व्रतम् ॥ Vi_71.52 ॥ न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥ Vi_71.53 ॥ न दधि-सुमनसी प्रत्याचक्षीत ॥ Vi_71.54 ॥ nÃ8त्मनः स्रजम् अपकर्षेत् ॥ Vi_71.55 ॥ सुप्तं न प्रबोधयेत् ॥ Vi_71.56 ॥ न रक्तं विरागयेत् ॥ Vi_71.57 ॥ no7दक्याम् abhibhëeta ॥ Vi_71.58 || न म्लेच्छा1न्त्य-जान् ॥ Vi_71.59 ॥ अग्नि-देव-ब्राह्मण-संनिधौ दक्षिणं पाणिम् उद्धरेत् ॥ Vi_71.60 ॥ न पर-क्षेत्रे चरन्तीं गाम् आचक्षीत ॥ Vi_71.61 ॥ न पिबन्तं वत्सकम् ॥ Vi_71.62 ॥ no7द्धतान् प्रहर्षयेत् ॥ Vi_71.63 ॥ न शूद्र-राज्ये निवसेत् ॥ Vi_71.64 ॥ nÃ7धार्मिक-जना3कीर्णे ॥ Vi_71.65 ॥ न संवसेद् वैद्य-हीने ॥ Vi_71.66 ॥ no7पसृष्टे ॥ Vi_71.67 ॥ न चिरं पर्वते ॥ Vi_71.68 ॥ न वृथा-चेष्टां कुर्यात् ॥ Vi_71.69 ॥ न नृत्य-गीते ॥ Vi_71.70 ॥ nÃ8स्फोटनम् ॥ Vi_71.71 ॥ nÃ7श्लीलं कीर्तयेत् ॥ Vi_71.72 ॥ nÃ7n-ऋतम् ॥ Vi_71.73 ॥ nÃ7प्रियम् ॥ Vi_71.74 ॥ न कं-चिन् मर्मणि स्पृशेत् ॥ Vi_71.75 ॥ nÃ8त्मानम् अवजानीयाद् दीर्घम् आयुर् जिजीविषुः ॥ Vi_71.76 ॥ चिरं संध्यो2पासनं कुर्यात् ॥ Vi_71.77 ॥ न सर्प-शस्त्रैः k­Å¬et ॥ Vi_71.78 || अनिमित्ततः खानि न स्पृशेत् ॥ Vi_71.79 ॥ परस्य दण्डं no7द्यच्छेत् ॥ Vi_71.80 ॥ शास्यं शासना1र्थं tìayet ॥ Vi_71.81 || तं वेणु-दलेन रज्ज्वा वा पृष्ठे ॥ Vi_71.82 ॥ देव-ब्राह्मण-शास्त्र-महा4त्मनां परिवादं परिहरेत् ॥ Vi_71.83 ॥ धर्म-विरुद्धौ cÃ7र्थ-कामौ ॥ Vi_71.84 ॥ लोक-विद्विष्टं च धर्मम् अपि ॥ Vi_71.85 ॥ पर्वसु च शान्ति-होमान् कुर्यात् ॥ Vi_71.86 ॥ न तृणम् अपि छिन्द्यात् ॥ Vi_71.87 ॥ अलंकृतश् च तिष्ठेत् ॥ Vi_71.88 ॥ एवम् आचार-सेवी स्यात् ॥ Vi_71.89 ॥ श्रुति-स्मृत्य्-उदितं धर्म्यं $ साधुभिश् च निषेवितम् & तम् आचारं निषेवेत % धर्म-कामो जिते1न्द्रियः ॥ Vi_71.90 ॥ आचाराल् लभते cÃ8युर् $ आचाराद् ईप्सितां गतिम् & आचाराद् धनम् अक्षय्यम् % आचाराद् धन्त्य् अलक्षणम् ॥ Vi_71.91 ॥ सर्व-लक्षन-हीनो ऽपि $ यः सद्-आचार-वान् नरः & श्रद्ध-धानो ऽनसूयश् च % शतं वर्षाणि जीवति ॥ Vi_71.93 ॥ -----Vi_72 दम-यमेन तिष्ठेत् ॥ Vi_72.1 ॥ दमश् ce7न्द्रियाणां प्रकीर्तितः ॥ Vi_72.2 ॥ दान्तस्या7यं लोकः परश् च ॥ Vi_72.3 ॥ nÃ7दान्तस्य क्रिया का-चित् समृध्यति ॥ Vi_72.4 ॥ दमः पवित्रं परमं $ मङ्गल्यं परमं दमः & दमेन सर्वम् आप्नोति % यत् किं-चिन् मनसे9च्छति ॥ Vi_72.5 ॥ दशा1र्ध-युक्तेन रथेन यातो $ मनो-वशेना8र्य-पथा1नुवर्तिना & तं चेद् रथं nÃ7पहरन्ति वाजिनस् % तथा0गतं nÃ7वजयन्ति शत्रवः ॥ Vi_72.6 ॥ आपूर्यमाणम् अचल-प्रतिष्ठं $ समुद्रम् आपः प्रविशन्ति यद्-वत् & तद्-वत् कामा यं प्रविशन्ति सर्वे % स शान्तिम् आप्नोति न काम-कामी ॥ Vi_72.7 ॥ -----Vi_73 अथ श्राद्धे3प्सुः पूर्वेद्युर् ब्राह्मणान् आमन्त्रयेत् ॥ Vi_73.1 ॥ द्वितीये ऽह्नि शुक्ल-पक्षस्य पूर्वा1ह्णे कृष्ण-पक्षस्या7परा1ह्णे विप्रान् सु-स्नातान् स्व्-आचान्तान् यथा-भूयो वयः-क्रमेण कुशो1त्तरेष्व् आसनेषू7पवेशयेत् ॥ Vi_73.2 ॥ द्वौ दैवे प्राङ्मुखौ त्रींश् च पित्र्ये उदङ्मुखान् ॥ Vi_73.3 ॥ एकै1कम् उभयत्र ve9ति ॥ Vi_73.4 ॥ आम-श्राद्धेषु काम्येषु च प्रथम-पञ्चकेना7ग्निं हुत्वा ॥ Vi_73.5 ॥ पशु-श्राद्धेषु मध्यम-पञ्चकेन ॥ Vi_73.6 ॥ अमावास्यासू7त्तम-पञ्चकेन ॥ Vi_73.7 ॥ आग्रहायण्या ऊर्ध्वं कृष्णा1ष्टकासु च क्रमेणै7व प्रथम-मध्यमो1त्तम-पञ्चकैः ॥ Vi_73.8 ॥ अन्व्-अष्टकासु च ॥ Vi_73.9 ॥ ततो ब्राह्मणा1नुज्ञातः पितॄन् आवाहयेत् ॥ Vi_73.10 ॥ अपयन्त्व् असुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा ॥ Vi_73.11 ॥ एत पितरः सर्वांस् तान् अग्र आ मे यन्त्व् एतद् वः पितर इत्य् आवाहनं कृत्वा, कुश-तिल-मिश्रेण गन्धो1दकेन यास् तिष्ठन्त्य् अमृता वाग् इति यन् मे माते9ति च पाद्यं निवेद्य, अर्घ्यं कृत्वा निवेद्य cÃ7नुलेपनं कृत्वा कुश-तिल-वस्त्र-पुष्पा1लंकार-धूप-दीपैर् यथा-शक्त्या विप्रान् समभ्यर्च्य घृत-प्लुतम् अन्नम् आदाय आदित्या रुद्रा वसव इति वीक्ष्य, अग्नौ करवाणी9त्य् उक्त्वा तच् च विप्रैः कुर्व् इत्य् उक्ते आहुति-त्रयं दद्यात् ॥ Vi_73.12 ॥ ये मामकाः पितर एतद् वः पितरो ऽयं यज्ञ इति च हविर् अनुमन्त्रणं कृत्वा यथो9पपन्नेषु पात्रेषु विशेषाद् रजत-मयेष्व् अन्नं नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्-मुखयोर् निवेदयेत् ॥ Vi_73.13 ॥ पित्रे पितामहाय प्रपितामहाय च नाम-गोत्राभ्याम् उदङ्मुखेषु ॥ Vi_73.14 ॥ तद् अदत्सु ब्राह्मणेषु यन् मे प्रकामाद् अहो-रात्रैर् यद् वः क्रव्याद् इति जपेत् ॥ Vi_73.15 ॥ इतिहास-पुराण-धर्म-शास्त्राणि ce7ति ॥ Vi_73.16 ॥ उच्छिष्ट-संनिधौ दक्षिना1ग्रेषु कुशेषु पृथिवी दर्विर् अक्षिता इत्य् एकं पिण्डं पित्रे निदध्यात् ॥ Vi_73.17 ॥ अन्तरिक्षं दर्विर् अक्षिता इत्य् द्वितीयं पिण्डं पितामहाय ॥ Vi_73.18 ॥ द्यौर् दर्विर् अक्षिता इति तृतीयं प्रपितामहाय ॥ Vi_73.19 ॥ ये अत्र पितरः प्रेता इति वासो देयम् ॥ Vi_73.20 ॥ वीरा1न्नः पितरो धत्त इत्य् अन्नम् ॥ Vi_73.21 ॥ अत्र पितरो मादयध्वं यथा-भागम् इति दर्भ-मूले करा1वघर्षणम् ॥ Vi_73.22 ॥ ऊर्जं वहन्तीर् इत्य् अनेन so1दकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घ-पुष्प-धूपा3लेपना1nnÃ3दि-भक्ष्य-भोज्यानि निवेदयेत् ॥ Vi_73.23 ॥ उदक-पात्रं मधु-घृत-तिलैः संयुक्तं च ॥ Vi_73.24 ॥ भुक्तवत्सु ब्राह्मणेषु तृप्तिम् आगतेषु, मा मे क्षेष्थे9त्य् अन्नं स-तृणम् अभ्युक्ष्या7न्न-विकिरम् उच्छिष्टा1ग्रतः कृत्वा, तृप्ता भवन्तः संपन्नम् इति च पृष्ट्वा उदङ्-मुखेष्व् आचमनम् आदौ दत्त्वा, ततः प्राङ्-मुखेषु दत्त्वा, ततश् च सु-प्रोक्षितम् इति श्राद्ध-देशं संप्रोक्ष्य, दर्भ-पाणिः सर्वं कुर्यात् ॥ Vi_73.25 ॥ ततः प्राङ्-मुखा1ग्रतो यन् मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च, यथा-शक्ति-दक्षिणाभिः समभ्यर्च्य, अभिरमन्तु भवन्त इत्य् उक्त्वा, तैर् उक्ते ऽभिरताः स्म इति, देवाश् च पितरश् ce7त्य् अभिजपेत् ॥ Vi_73.26 ॥ अक्षय्यो1दकं च नाम-गोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्ताम् इति प्राङ्-मुखेभ्यस् ततः präjalir इदं तन्-मनाः सु-मना याचेत ॥ Vi_73.27 ॥ दातारो नो ऽभिवर्धन्तां $ वेदाः संततिर् एव च & श्रद्धा च नो मा व्यगमद् % बहु देयं च नो ऽस्त्व् इति ॥ Vi_73.28 ॥ तथा9स्त्व् इति ब्रूयुः ॥ Vi_73.29 ॥ अन्नं च नो बहु भवेद् $ अतिथींश् च लभेमहि & याचितारश् च नः सन्तु % मा च याचिष्म कं-चन ॥ Vi_73.30 ॥ इत्य् एताभ्याम् आशिषः प्रतिगृह्य ॥ Vi_73.31 ॥ वाजे वाज इत्य् च ततो $ ब्राह्मणांश् च विसर्जयेत् & पूजयित्वा यथा-न्यायम् % अनुव्रज्या7भिवाद्य च ॥ Vi_73.32 ॥ -----Vi_74 अष्टकासु दैव-पूर्वं शाक-मांसा1पूपैः श्राद्धं कृत्वा9न्व्-अष्टकास्व् अष्टकावद् वह्नौ हुत्वा दैव-पूर्वम् एव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद् ब्राह्मणान् भोजयित्वा दक्षिणाभिश् cÃ7भ्यर्च्या7नुव्रज्य विसर्जयेत् ॥ Vi_74.1 ॥ ततः कर्षूः कुर्यात् ॥ Vi_74.2 ॥ तन्-मूले प्राग्-उदग्-अग्न्य्-उपसमाधानं कृत्वा पिण्ड-निर्वपणम् ॥ Vi_74.3 ॥ कर्षू-त्रय-मूले पुरुषाणां कर्षू-त्रय-मूले स्त्रीणाम् ॥ Vi_74.4 ॥ पुरुष-कर्षू-त्रयं sÃ1न्नेनो7दकेन पूरयेत् ॥ Vi_74.5 ॥ स्त्री-कर्षू-त्रयं sÃ1न्नेन पयसा ॥ Vi_74.6 ॥ दध्ना मांसेन पयसा प्रत्येकं कर्षू-त्रयम् ॥ Vi_74.7 ॥ पूरयित्वा जपेद् एतद् भवद्भ्यो भवतीब्यो ऽस्तु cÃ7क्षयम् ॥ Vi_74.8 ॥ -----Vi_75 पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात् तेषां कुर्यात् ॥ Vi_75.1 ॥ पितरि पितामहे च जीवति येषां पितामहः ॥ Vi_75.2 ॥ पितरि पितामहे प्रपितामहे च जीवति nai7व कुर्यात् ॥ Vi_75.3 ॥ यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय पितामहात् परं द्वाभ्यां दद्यात् ॥ Vi_75.4 ॥ यस्य पिता पितामहश् च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामह-पितामहाय दद्यात् ॥ Vi_75.5 ॥ यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपितामहात् परं द्वाभ्यां दद्यात् ॥ Vi_75.6 ॥ मातामहानाम् अप्य् एवं $ श्राद्धं कुर्याद् विचक्षणः & मन्त्रो3हेण यथा-न्यायं % शेषाणां मन्त्र-वर्जितम् ॥ Vi_75.7 ॥ -----Vi_76 अमावास्यास् तिस्रो ऽष्टकास् तिस्रो ऽन्वष्टका माघी प्रौष्ठपद्य् ऊर्ध्वं कृष्ण-त्रयोदशी व्रीहि-यव-पाकौ ce7ति ॥ Vi_76.1 ॥ एतांस् तु श्राद्ध-कालान् वै $ नित्यान् आह प्रजापतिः & श्राद्धम् एतेष्व् अकुर्वाणो % नरकं प्रतिपद्यते ॥ Vi_76.2 ॥ -----Vi_77 आदित्य-संक्रमणम् ॥ Vi_77.1 ॥ विषुवद्-द्वयम् ॥ Vi_77.2 ॥ विशेषेणा7यन-द्वयम् ॥ Vi_77.3 ॥ व्यतीपातः ॥ Vi_77.4 ॥ जन्म-र्क्षम् ॥ Vi_77.5 ॥ अभ्युदयश् च ॥ Vi_77.6 ॥ एतांस् तु श्राद्ध-कालान् वै $ काम्यान् आह प्रजापतिः & श्राद्धम् एतेषु यद् दत्तं % तद् आनन्त्याय कल्पते ॥ Vi_77.7 ॥ संध्या-रात्र्योर् न कर्तव्यं $ श्राद्धं खलु विचक्षणैः & तयोर् अपि च कर्तव्यं % यदि स्याद् राहु-दर्शनम् ॥ Vi_77.8 ॥ राहु-दर्शन-दत्तं हि $ श्राद्धम् Ã-चन्द्र-तारकम् & गुणवत्-सर्व-कामीयं % पितॄणाम् उपतिष्ठते ॥ Vi_77.9 ॥ -----Vi_78 सततम् आदित्ये ऽह्नि श्राद्धं कुर्वन्न् आरोग्यम् आप्नोति ॥ Vi_78.1 ॥ सौभाग्यं चान्द्रे ॥ Vi_78.2 ॥ समर-विजयं कौजे ॥ Vi_78.3 ॥ सर्वान् कामान् बौधे ॥ Vi_78.4 ॥ विद्याम् अभीष्टां जैवे ॥ Vi_78.5 ॥ धनं शौक्रे ॥ Vi_78.6 ॥ जीवितं शनैश्चरे ॥ Vi_78.7 ॥ स्वर्गं कृत्तिकासु ॥ Vi_78.8 ॥ अपत्यं रोहिणीषु ॥ Vi_78.9 ॥ ब्रह्म-वर्चस्यं सौम्ये ॥ Vi_78.10 ॥ कर्म-सिद्धिं रौद्रे ॥ Vi_78.11 ॥ भुवं पुनर्वसौ ॥ Vi_78.12 ॥ पुष्टिं पुष्ये ॥ Vi_78.13 ॥ श्रियं सार्पे ॥ Vi_78.14 ॥ सर्वान् कामान् पैत्र्ये ॥ Vi_78.15 ॥ सौभाग्यं भाग्ये ॥ Vi_78.16 ॥ धनम् आयमणे ॥ Vi_78.17 ॥ ज्ञाति-श्रैष्ठ्यं हस्ते ॥ Vi_78.18 ॥ रूपवतः सुतांस् tvëÂre ॥ Vi_78.19 || वाणिज्य-सिद्धिं स्वातौ ॥ Vi_78.20 ॥ कनकं विशाखासु ॥ Vi_78.21 ॥ मित्राणि मैत्रे ॥ Vi_78.22 ॥ राज्यं शाक्रे ॥ Vi_78.23 ॥ कृषिं मूले ॥ Vi_78.24 ॥ समुद्र-यान-सिद्धिम् आप्ये ॥ Vi_78.25 ॥ सर्वान् कामान् वैश्वदेवे ॥ Vi_78.26 ॥ श्रैष्ठ्यम् अभिजिति ॥ Vi_78.27 ॥ सर्वान् कामान् श्रवणे ॥ Vi_78.28 ॥ लवणं वासवे ॥ Vi_78.29 ॥ आरोग्यं वारुणे ॥ Vi_78.30 ॥ कुप्य-द्रव्यम् आजे ॥ Vi_78.31 ॥ गृह-माहिर् बुध्न्ये ॥ Vi_78.32 ॥ गाः पौष्णे ॥ Vi_78.33 ॥ तुरङ्गमान् आश्विने ॥ Vi_78.34 ॥ जीवितं याम्ये ॥ Vi_78.35 ॥ गृहं सु-रूपाः स्त्रियः प्रतिपदि ॥ Vi_78.36 ॥ कन्यां वरदां द्वितीयायाम् ॥ Vi_78.37 ॥ सर्वान् कामांस् तृतीयायाम् ॥ Vi_78.38 ॥ पशूंश् चतुर्थ्याम् ॥ Vi_78.39 ॥ सु-रूपान् सुतान् पञ्चम्याम् ॥ Vi_78.40 ॥ द्यूत-विजयं षष्ठ्याम् ॥ Vi_78.41 ॥ कृषिं सप्तम्याम् ॥ Vi_78.42 ॥ वाणिज्यम् अष्टम्याम् ॥ Vi_78.43 ॥ पशून् नवम्याम् ॥ Vi_78.44 ॥ वाजिनो दशम्याम् ॥ Vi_78.45 ॥ पुत्रान् ब्रह्म-वर्चस्विन एकादश्याम् ॥ Vi_78.46 ॥ कनक-रजतं द्वादश्याम् ॥ Vi_78.47 ॥ साउभाग्यं त्रयोदश्याम् ॥ Vi_78.48 ॥ सर्वान् कामान् पञ्चदश्याम् ॥ Vi_78.49 ॥ शस्त्र-हतानां श्राद्ध-कर्मणि चतुर्दशी शस्ता ॥ Vi_78.50 ॥ अपि पितृ-गीते गाथे भवतः ॥ Vi_78.51 ॥ अपि जायेत सो ऽस्माकं $ कुले कश्-चिन् नरो1त्तमः & प्रावृट्-काले ऽसिते पक्षे % त्रयोदश्यां समाहितः ॥ Vi_78.52 ॥ मधू1त्कटेन यः श्राद्धं $ पायसेन समाचरेत् & कार्त्तिकं सकलं मासं % प्राक्-छाये कुञ्जरस्य च ॥ Vi_78.53 ॥ -----Vi_79 अथ न नक्तं गृहीतेनो7दकेन श्राद्धं कुर्यात् ॥ Vi_79.1 ॥ कुशा1भावे कुश-स्थाने काशान् दूर्वां वा दद्यात् ॥ Vi_79.2 ॥ वासो ऽर्थे कार्पासो1त्थं सूत्रम् ॥ Vi_79.3 ॥ दशां विसर्जयेत् यद्य् अप्य् अहत-वस्त्र-जा स्यात् ॥ Vi_79.4 ॥ उग्र-गन्धीन्य् अगन्धीनि कण्टकि-जानि च पुष्पाणि ॥ Vi_79.5 ॥ शुक्लानि सु-गन्धीनि कण्टकि-जान्य् अपि जल-जानि रक्तान्य् अपि दद्यात् ॥ Vi_79.6 ॥ वसां मेदं च दीपा1र्थे न दद्यात् ॥ Vi_79.7 ॥ घृतं तैलं वा दद्यात् ॥ Vi_79.8 ॥ जीव-जं सर्वं धूपा1र्थे न दद्यात् ॥ Vi_79.9 ॥ मधु-घृत-संयुक्तं गुग्गुलुं दद्यात् ॥ Vi_79.10 ॥ चन्दन-कुङ्कुम-कर्पूरा1गरु-पद्मकान्य् अनुलेपना1र्थे ॥ Vi_79.11 ॥ न प्रत्यक्ष-लवणं दद्यात् ॥ Vi_79.12 ॥ हस्तेन च घृत-व्यञ्जना3दि ॥ Vi_79.13 ॥ तैजसानि पात्राणि दद्यात् ॥ Vi_79.14 ॥ विशेषतो राजतानि ॥ Vi_79.15 ॥ खड्ग-कुतप-कृष्णा1जिन-तिल-सिद्धार्थका1क्षतानि च पवित्राणि रक्षो-घ्नानि च निदध्यात् ॥ Vi_79.16 ॥ पिप्पली-मुकुन्दक-भूस्तृण-शिग्रु-सर्षप-सुरसा-सर्जक-सुवर्चल-कूश्माण्डा1लाबु-वार्ताक-पालक्यो2पोदकी-तण्डुलीयक-कुसुम्भ-पिण्डालुक-महिषी-क्षीराणि वर्जयेत् ॥ Vi_79.17 ॥ rÃjamëa-मसूर-पर्युषित-कृत-लवणानि च ॥ Vi_79.18 ॥ कोपं परिहरेत् ॥ Vi_79.19 ॥ nÃ7श्रु पातयेत् ॥ Vi_79.20 ॥ न त्वरां कुर्यात् ॥ Vi_79.21 ॥ घृता3दि-दाने तैजसानि पात्राणि खड्ग-पात्राणि फल्गु-पात्राणि च प्रशस्तानि ॥ Vi_79.22 ॥ अत्र च श्लोको भवति ॥ Vi_79.23 ॥ सौवर्ण-राजताभ्यां च $ खड्गेनौ8दुम्बरेण वा & दत्तम् अक्षय्यतां याति % फल्गु-पात्रेण cÃ7प्य् अथ ॥ Vi_79.24 ॥ -----Vi_80 तिलैर् व्रीहि-यवैर् mëair अद्भिर् मूल-फलैः शाकैः श्यामाकैः प्रियङ्गुभिर् नीवारैर् मुद्गैर् गोधूमैश् च मासं प्रीयन्ते ॥ Vi_80.1 ॥ द्वौ मासौ मत्स्य-मांसेन ॥ Vi_80.2 ॥ त्रीन् हारिणेन ॥ Vi_80.3 ॥ चतुरश् cau8रभ्रेण ॥ Vi_80.4 ॥ पञ्च शाकुनेन ॥ Vi_80.5 ॥ ष छागेन ॥ Vi_80.6 ॥ सप्त रौरवेण ॥ Vi_80.7 ॥ अष्टौ पार्षतेन ॥ Vi_80.8 ॥ नव गावयेन ॥ Vi_80.9 ॥ दश माहिषेण ॥ Vi_80.10 ॥ एकादश तूपरेणा7जेन ॥ Vi_80.11 ॥ संवत्सरं गव्येन पयसा तद्-विकारैर् वा ॥ Vi_80.12 ॥ अत्र पितृ-गीता गाथा भवति ॥ Vi_80.13 ॥ काल-शाकं महा-शल्कं $ मांसं वार्ध्रीणसस्य च & विषाण-वर्ज्या ये खड्गा % Ã-सूर्यं तांस् तु भुङ्क्ष्महे ॥ Vi_80.14 ॥ -----Vi_81 nÃ7न्नम् आसनम् आरोपयेत् ॥ Vi_81.1 ॥ न पदा स्पृशेत् ॥ Vi_81.2 ॥ nÃ7वक्षुतं कुर्यात् ॥ Vi_81.3 ॥ तिलैः सर्षपैर् वा यातु-धानान् विसर्जयेत् ॥ Vi_81.4 ॥ संवृते च श्राद्धं कुर्यात् ॥ Vi_81.5 ॥ न रजस्वलां पश्येत् ॥ Vi_81.6 ॥ न श्वानम् ॥ Vi_81.7 ॥ न विड्-वराहम् ॥ Vi_81.8 ॥ न ग्राम-कुक्कुटम् ॥ Vi_81.9 ॥ प्रयत्नात् श्राद्धम् अजस्य दर्शयेत् ॥ Vi_81.10 ॥ अश्नीयुर् ब्राह्मणाश् च वाग्-यताः ॥ Vi_81.11 ॥ न वेष्टित-शिरसः ॥ Vi_81.12 ॥ न सोपानत्काः ॥ Vi_81.13 ॥ न पीठो1पहित-पादाः ॥ Vi_81.14 ॥ न हीना1ङ्गा अधिका1ङ्गाः श्राद्धं पश्येयुः ॥ Vi_81.15 ॥ न शूद्राः ॥ Vi_81.16 ॥ न पतिताः ॥ Vi_81.17 ॥ न महा-रोगिणः ॥ Vi_81.18 ॥ तत्-कालं ब्राह्मणं ब्राह्मणा1नुमतेन भिक्षुकं वा पूजयेत् ॥ Vi_81.19 ॥ हविर् गुणान् न ब्राह्मणा ब्रूयुर् दात्रा पृष्टाः ॥ Vi_81.20 ॥ यावद् ऊष्मा भवत्य् अन्ने $ यावद् अश्नन्ति वाग्-यताः & तावद् अश्नन्ति पितरो % यावन् no7क्ता हविर् गुणाः ॥ Vi_81.21 ॥ सार्व-वर्णिकम् अन्ना3द्यं $ संनीया8प्लाव्य वारिणा & समुत्सृजेद् भुक्तवताम् % अग्रतो विकिरन् भुवि ॥ Vi_81.22 ॥ असंस्कृत-प्रमीतानां $ त्यागिनां कुल-योषिताम् & उच्छिष्टं भाग-धेयं स्याद् % दर्भेषु विकिरश् च यः ॥ Vi_81.23 ॥ उच्छेषणं भूमि-गतम् $ अजिह्मस्या7शठस्य च & दास-वर्गस्य तत् पित्र्ये % भाग-धेयं प्रचक्षते ॥ Vi_81.24 ॥ -----Vi_82 दैवे कर्मणि ब्राह्मणं न परीक्षेत ॥ Vi_82.1 ॥ प्रयत्नात् पित्र्ये परीक्षेत ॥ Vi_82.2 ॥ हीना1धिका1ङ्गान् विवर्जयेत् ॥ Vi_82.3 ॥ विकर्म-स्थांश् च ॥ Vi_82.4 ॥ बैडाल-व्रतिकान् ॥ Vi_82.5 ॥ वृथा-लिङ्गिनः ॥ Vi_82.6 ॥ नक्षत्र-जीविनः ॥ Vi_82.7 ॥ देवलकांश् च ॥ Vi_82.8 ॥ चिकित्सकान् ॥ Vi_82.9 ॥ anƬhÃ-पुत्रान् ॥ Vi_82.10 ॥ तत्-पुत्रान् ॥ Vi_82.11 ॥ बहु-याजिनः ॥ Vi_82.12 ॥ ग्राम-याजिनः ॥ Vi_82.13 ॥ शूद्र-याजिनः ॥ Vi_82.14 ॥ अयाज्य-याजिनः ॥ Vi_82.15 ॥ व्रात्यान् ॥ Vi_82.16 ॥ तद्-याजिनः ॥ Vi_82.17 ॥ पर्व-कारान् ॥ Vi_82.18 ॥ सूचकान् ॥ Vi_82.19 ॥ भृतका1ध्यापकान् ॥ Vi_82.20 ॥ भृतका1ध्यापितान् ॥ Vi_82.21 ॥ शूद्रा1न्न-पुष्टान् ॥ Vi_82.22 ॥ पतित-संसर्गान् ॥ Vi_82.23 ॥ अनधीयानान् ॥ Vi_82.24 ॥ संध्यो2पासन-भ्रष्टान् ॥ Vi_82.25 ॥ राज-सेवकान् ॥ Vi_82.26 ॥ नग्नान् ॥ Vi_82.27 ॥ पित्रा विवदमानान् ॥ Vi_82.28 ॥ पितृ-मातृ-गुर्व्-अग्नि-svÃ1ध्याय-त्यागिनश् च ॥ Vi_82.29 ॥ ब्राह्मणा1पशदा ह्य् एते $ कथिताः पङ्क्ति-दूषकाः & एतान् विवर्जयेद् यत्नाच् % छ्राद्ध-कर्मणि पण्डितः ॥ Vi_82.30 ॥ -----Vi_83 अथ पङ्क्ति-पावनाः ॥ Vi_83.1 ॥ त्रिणाचिकेतः ॥ Vi_83.2 ॥ पञ्चा1ग्निः ॥ Vi_83.3 ॥ ज्येष्ठ-साम-गः ॥ Vi_83.4 ॥ वेद-पार-गः ॥ Vi_83.5 ॥ वेदा1ङ्गस्या7प्य् एकस्य पार-गः ॥ Vi_83.6 ॥ पुराणे1तिहास-व्याकरण-पार-गः ॥ Vi_83.7 ॥ धर्म-शास्त्रस्या7प्य् एकस्य पार-गः ॥ Vi_83.8 ॥ तीर्थ-पूतः ॥ Vi_83.9 ॥ यज्ञ-पूतः ॥ Vi_83.10 ॥ तपः-पूतः ॥ Vi_83.11 ॥ सत्य-पूतः ॥ Vi_83.12 ॥ मन्त्र-पूतः ॥ Vi_83.13 ॥ गायत्री-जप-निरतः ॥ Vi_83.14 ॥ ब्रह्म-देया1नुसंतानः ॥ Vi_83.15 ॥ त्रिसुपर्णः ॥ Vi_83.16 ॥ जामाता ॥ Vi_83.17 ॥ दौहित्रश् ce7ति पात्रम् ॥ Vi_83.18 ॥ विशेषेण च योगिनः ॥ Vi_83.19 ॥ अत्र पितृ-गीता गाथा भवति ॥ Vi_83.20 ॥ अपि स स्यात् कुले ऽस्माकं $ भोजयेद् यस् तु योगिनम् & विप्रं श्राद्धे प्रयत्नेन % येन तृप्यामहे वयम् ॥ Vi_83.21 ॥ -----Vi_84 न म्लेच्छ-विषये श्राद्धं कुर्यात् ॥ Vi_84.1 ॥ न गच्छेन् म्लेच्छ-विषयम् ॥ Vi_84.2 ॥ पर-निपानेष्व् अपः पीत्वा तत्-साम्यम् उपगच्छती7ति ॥ Vi_84.3 ॥ चातुर्-वर्ण्य-व्यवस्थानं $ यस्मिन् देशे न विद्यते & स म्लेच्छ-देशो जिज्ञेय % आर्यावर्तस् ततः परः ॥ Vi_84.4 ॥ -----Vi_85 अथ पुष्करेष्व् अक्षयं श्राद्धम् ॥ Vi_85.1 ॥ जप्य-होम-तपांसि च ॥ Vi_85.2 ॥ पुष्करे स्नान-मात्रात् सर्व-पापेभ्यः पूतो भवति ॥ Vi_85.3 ॥ एवम् एव गयाशीर्षे ॥ Vi_85.4 ॥ वटे ॥ Vi_85.5 ॥ अमरकण्टक-पर्वते ॥ Vi_85.6 ॥ वराह-पर्वते ॥ Vi_85.7 ॥ यत्र क्व-चन नर्मदा-तीरे ॥ Vi_85.8 ॥ यमुना-तीरे ॥ Vi_85.9 ॥ गङ्गायां विशेषतः ॥ Vi_85.10 ॥ कुशावर्ते ॥ Vi_85.11 ॥ बिन्दुके ॥ Vi_85.12 ॥ नील-पर्वते ॥ Vi_85.13 ॥ कनखले ॥ Vi_85.14 ॥ कुब्जाम्रे ॥ Vi_85.15 ॥ भृगुतुङ्गे ॥ Vi_85.16 ॥ केदारे ॥ Vi_85.17 ॥ महालये ॥ Vi_85.18 ॥ नडन्तिकायाम् ॥ Vi_85.19 ॥ सुगन्धायाम् ॥ Vi_85.20 ॥ शाकंभर्याम् ॥ Vi_85.21 ॥ फल्गुतीर्थे ॥ Vi_85.22 ॥ महागङ्गायाम् ॥ Vi_85.23 ॥ त्रिहलिकाग्रामे ॥ Vi_85.24 ॥ कुमारधारायाम् ॥ Vi_85.25 ॥ प्रभासे ॥ Vi_85.26 ॥ यत्र क्व-चन सरस्वत्यां विशेषतः ॥ Vi_85.27 ॥ गङ्गाद्वारे ॥ Vi_85.28 ॥ प्रयागे च ॥ Vi_85.29 ॥ गङ्गा-सागर-संगमे ॥ Vi_85.30 ॥ सततं नैमिषा1रण्ये ॥ Vi_85.31 ॥ वाराणस्यां विशेषतः ॥ Vi_85.32 ॥ अगस्त्या3श्रमे ॥ Vi_85.33 ॥ कण्वा3श्रमे ॥ Vi_85.34 ॥ कौशिक्याम् ॥ Vi_85.35 ॥ सरयू-तीरे ॥ Vi_85.36 ॥ शोणस्य ज्योतिषायाश् च संगमे ॥ Vi_85.37 ॥ श्रीपर्वते ॥ Vi_85.38 ॥ कालोदके ॥ Vi_85.39 ॥ उत्तरमानसे ॥ Vi_85.40 ॥ बडबायाम् ॥ Vi_85.41 ॥ मतङ्गवाप्याम् ॥ Vi_85.42 ॥ सप्तार्षे ॥ Vi_85.43 ॥ विष्णुपदे ॥ Vi_85.44 ॥ स्वर्गमार्गपदे ॥ Vi_85.45 ॥ गोदावर्याम् ॥ Vi_85.46 ॥ गोमत्याम् ॥ Vi_85.47 ॥ वेत्रवत्याम् ॥ Vi_85.48 ॥ विपाशायाम् ॥ Vi_85.49 ॥ वितस्तायाम् ॥ Vi_85.50 ॥ शतद्रू-तीरे ॥ Vi_85.51 ॥ चन्द्रभागायाम् ॥ Vi_85.52 ॥ इरावत्याम् ॥ Vi_85.53 ॥ सिन्धोस् तीरे ॥ Vi_85.54 ॥ दक्षिणे पञ्चनदे ॥ Vi_85.55 ॥ औसजे ॥ Vi_85.56 ॥ एवम्-आदिष्व् अथा7न्येषु तीर्थेषु ॥ Vi_85.57 ॥ सरिद्-वरासु ॥ Vi_85.58 ॥ सर्वेष्व् अपि स्व-भावेषु ॥ Vi_85.59 ॥ पुलिनेषु ॥ Vi_85.60 ॥ प्रस्रवणेषु ॥ Vi_85.61 ॥ पर्वतेषु ॥ Vi_85.62 ॥ निकुञ्जेषु ॥ Vi_85.63 ॥ वनेषु ॥ Vi_85.64 ॥ उपवनेषु ॥ Vi_85.65 ॥ गोमयेनो7पलिप्तेषु गृहेषु ॥ Vi_85.66 ॥ मनोज्ञेषु ॥ Vi_85.67 ॥ अत्र च पितृ-गीता गाथा भवन्ति ॥ Vi_85.68 ॥ कुले ऽस्माकं स जन्तुः स्याद् $ यो नो दद्याज् जला1ञ्जलीन् & नदीषु बहु-तोयासु % शीतलासु विशेषतः ॥ Vi_85.69 ॥ अपि जायेत सो ऽस्माकं $ कुले कश्-चिन् नरो1त्तमः & गयाशीर्षे वटे श्राद्धं % यो नः कुर्यात् समाहितः ॥ Vi_85.70 ॥ एष्टव्या बहवः पुत्रा $ यद्य् एको ऽपि गयां व्रजेत् & यजेत vÃ9श्वमेधेन % नीलं वा वृषम् उत्सृजेत् ॥ Vi_85.71 ॥ -----Vi_86 अथ वृषो1त्सर्गः ॥ Vi_86.1 ॥ कार्त्तिक्याम् आश्वयुज्यां वा ॥ Vi_86.2 ॥ तत्रा8दाव् एव वृषभं परीक्षेत ॥ Vi_86.3 ॥ जीवद्-वत्सायाः पयस्विन्याः पुत्रम् ॥ Vi_86.4 ॥ सर्व-लक्षणो1पेतम् ॥ Vi_86.5 ॥ नीलम् ॥ Vi_86.6 ॥ लोहितं वा मुख-पुच्छ-पाद-शृङ्ग-शुक्लम् ॥ Vi_86.7 ॥ यूथस्या8च्छादकम् ॥ Vi_86.8 ॥ ततो गवां मध्ये सु-समिद्धम् अग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिर् इति च हुत्वा वृषम् अयस्-कारस् त्व् अङ्कयेत् ॥ Vi_86.9 ॥ एकस्मिन् पार्श्वे चक्रेणा7परस्मिन् पार्श्वे शूलेन ॥ Vi_86.10 ॥ अङ्कितं च हिरण्य-वर्णे9ति चतसृभिः शं नो देवीर् इति च स्नापयेत् ॥ Vi_86.11 ॥ स्नातम् अलंकृतं स्नाता1लंकृताभिश् चतसृभिर् वत्सतरीभिः सार्धम् आनीय रुद्रान् पुरुष-सूक्तं kÆÓmÃï¬ÅÓ ca japet || Vi_86.12 || पिता वत्सानाम् इति वृषभस्य दक्षिणे कर्णे पठेत् ॥ Vi_86.13 ॥ इमं च ॥ Vi_86.14 ॥ वृषो हि भगवान् धर्मश् $ चतुष्-पादः प्रकीर्तितः & वृणोमि तम् अहं भक्त्या % स मे रक्षतु सर्वतः ॥ Vi_86.15 ॥ एतं युवानं पतिं वो ददाम्य् $ अनेन krŬantÅÓ चरत प्रियेण & मा हास्महि प्रजया मा तनूभिर् % मा रधाम द्विषते सोम राजन् ॥ Vi_86.16 ॥ वृषं वत्सतरी-युक्तम् $ ऐशान्यां कारयेद् दिशि & होतुर् वस्त्र-युगं दद्यात् % सुवर्णं कांस्यम् एव च ॥ Vi_86.17 ॥ अयस्-कारस्य दातव्यं $ वेतनं मनसे0प्सितम् & भोजनं बहु-सर्पिष्कं % ब्राह्मणांश् cÃ7त्र भोजयेत् ॥ Vi_86.18 ॥ उत्सृष्टो वृषभो यस्मिन् $ पिबत्य् अथ जला3शये & जला3शयं तत् सकलं % पितॄंस् तस्यो7पतिस्ठति ॥ Vi_86.19 ॥ शृङ्गेणो7ल्लिखते भूमिं $ यत्र क्व-चन दर्पितः & पितॄणाम् अन्न-पानं तत् % प्रभूतम् उपतिष्ठति ॥ Vi_86.20 ॥ -----Vi_87 अथ वैशाख्यां पौर्णमास्यां कृष्णा1जिनं स-खुरं स-शृङ्गं सुवर्ण-शृङ्गं रौप्य-खुरं मौक्तिक-लाङ्गूल-भूषितं कृत्वा0विके च वस्त्रे प्रसारयेत् ॥ Vi_87.1 ॥ ततस् तिलैः प्रच्छादयेत् ॥ Vi_87.2 ॥ सुवर्ण-नाभिं च कुर्यात् ॥ Vi_87.3 ॥ अहतेन वासो-युगेन प्रच्छादयेत् ॥ Vi_87.4 ॥ सर्व-गन्ध-रत्नैश् cÃ7लंकृतं कुर्यात् ॥ Vi_87.5 ॥ चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीर-दधि-मधु-घृत-पूर्णानि निध्याया8हिता1ग्नये ब्राह्मणाया7लंकृताय वासो-युगेन प्रच्छादिताय दद्यात् ॥ Vi_87.6 ॥ अत्र च गाथा भवन्ति ॥ Vi_87.7 ॥ यस् तु कृष्णा1जिनं दद्यात् $ स-खुरं शृङ्ग-संयुतम् & तिलैः प्रच्छाद्य वासोभिः % सर्व-रत्नैर् अलंकृतम् ॥ Vi_87.8 ॥ स-समुद्र-गुहा तेन $ स-शैल-वन-कानना & चतुरन्ता भवेद् दत्ता % पृथिवी nÃ7त्र संशयः ॥ Vi_87.9 ॥ कृष्णा1जिने तिलान् कृत्वा $ हिरण्यं मधु-सर्पिषी & ददाति यस् तु विप्राय % सर्वं तरति दुष्-कृतम् ॥ Vi_87.10 ॥ -----Vi_88 अथ प्रसूयमाना गौः पृथिवी भवति ॥ Vi_88.1 ॥ ताम् अलंकृतां ब्राह्मणाय दत्त्वा पृथिवी-दान-फलम् आप्नोति ॥ Vi_88.2 ॥ अत्र गाथा भवति ॥ Vi_88.3 ॥ स-वत्सा-रोम-तुल्यानि $ युगान्य् उभयतो-मुखीम् & दत्त्वा स्वर्गम् अवाप्नोति % श्रद्दधानः समाहितः ॥ Vi_88.4 ॥ -----Vi_89 मासः कार्त्तिको ऽग्नि-दैवत्यः ॥ Vi_89.1 ॥ अग्निश् च सर्व-देवानां मुखम् ॥ Vi_89.2 ॥ तस्मात् तु कार्त्तिकं मासं बहिः-स्नायी गायत्री-जप-निरतः सकृद् एव हविष्या3शी संवत्सर-कृतात् पापात् पूतो भवति ॥ Vi_89.3 ॥ कार्त्तिकं सकलं मासं $ नित्य-स्नायी जिते1न्द्रियः & जपन् हविष्य-भुग्-दान्तः % सर्व-पापैः प्रमुच्यते ॥ Vi_89.4 ॥ -----Vi_90 मार्गशीर्ष-शुक्ल-पञ्चदश्यां मृग-शिरसा युक्तायां चूर्णित-लवणस्य सुवर्ण-नाभं प्रस्थम् एकं चन्द्रो1दये ब्राह्मणाय प्रदापयेत् ॥ Vi_90.1 ॥ अनेन कर्मणा रूप-सौभाग्यवान् अभिजायते ॥ Vi_90.2 ॥ पौषी चेत् पुष्य-युक्ता स्यात्, तस्यां गौर-सर्षप-कल्को1द्वर्तित-शरीरो गव्य-घृत-पूर्ण-कुम्भेना7भिषिक्तः सर्वौ3षधिभिः सर्व-गन्धैः सर्व-बीजैश् च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्ध-पुष्प-धूप-दीप-नैवेद्या3दिभिर् अभ्यर्च्य वैष्णवैः शाक्रैर् बार्हस्पत्यैश् च मन्त्रैः पावके हुत्वा स-सुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत् ॥ Vi_90.3 ॥ वासो-युगं कर्त्रे दद्यात् ॥ Vi_90.4 ॥ अनेन कर्मणा पुष्यते ॥ Vi_90.5 ॥ माघी मघा-युता चेत्, तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ॥ Vi_90.6 ॥ फाल्गुनी फल्गुनी-युता चेत्, तस्यां ब्राह्मणाय सु-संस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनो-ज्ञां रूप-वतीं द्रविण-वतीं cÃ8प्नोति ॥ Vi_90.7 ॥ नार्य् अपि भर्तारम् ॥ Vi_90.8 ॥ चैत्री चित्रा-युता चेत्, तस्यां चित्र-वस्त्र-प्रदानेन सौभाग्यम् आप्नोति ॥ Vi_90.9 ॥ वैशाखी विशाखा-युता चेत्, तस्यां ब्राह्मण-सप्तकं क्षौद्र-युक्तैस् तिलैः संतर्प्य धर्म-राजानं प्रीणयित्वा पापेभ्यः पूतो भवति ॥ Vi_90.10 ॥ ज्यैष्ठी ज्येष्ठा-युता चेत् स्यात्, तस्यां छत्रो1पानह-प्रदानेन गवा3धिपत्यं प्राप्नोति ॥ Vi_90.11 ॥ ëìhyÃm ëìhÃ-युक्तायाम् अन्न-पान-दानेन तद् evÃ7क्षय्यम् आप्नोति ॥ Vi_90.12 ॥ श्रावण्यां श्रवण-युक्तायां जल-धेनुं sÃ1न्नां वासो-युगाच् छादितां दत्त्वा स्वर्गम् आप्नोति ॥ Vi_90.13 ॥ प्रौष्ठपद्यां प्रोष्ठपदा-युक्तायां गो-दानेन सर्व-पाप-विनिर्मुक्तो भवति ॥ Vi_90.14 ॥ आश्वयुज्याम् अश्विनी-गते चन्द्रमसि घृत-पूर्णं भाजनं सुवर्ण-युतं विप्राय दत्त्वा दीप्ता1ग्निर् भवति ॥ Vi_90.15 ॥ कार्त्तिकी कृत्तिका-युता चेत् स्यात्, तस्यां सितम् उक्षाणम् अन्य-वर्णं वा शशा1Çko1द्ये सर्व-सस्य-रत्न-गन्धो1पेतं दीप-मध्ये ब्राह्मणाय दत्त्वा कान्तार-भयं न पश्यति ॥ Vi_90.16 ॥ वैशाख-शुक्ल-तृतीयायाम् उपोषितो ऽक्षतैः श्री-वासुदेवम् अभ्यर्च्य तान् एव हुत्वा दत्त्वा च सर्व-पापेभ्यः पूतो भवति ॥ Vi_90.17 ॥ यच् च तस्मिन्न् अहनि प्रयच्छति तद् अक्षय्यताम् आप्नोति ॥ Vi_90.18 ॥ पौष्यां समतीतायां कृष्ण-पक्ष-द्वादश्यां so1पवासस् तिलैः स्नातस् तिलो1ककं दत्त्वा तिलैर् वासुदेवम् अभ्यर्च्य तान् एव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति ॥ Vi_90.19 ॥ माघ्यां समतीतायां कृष्ण-द्वादश्यां so1पवासः श्रवणं प्राप्य श्री-वासुदेवा1ग्रतो महा-वर्ति-द्वयेन दीप-द्वयं दद्यात् ॥ Vi_90.20 ॥ दक्षिण-पार्श्वे महा-रजन-रक्तेन समग्रेण वाससा घृत-तुलाम् अष्टा1धिकां दत्त्वा ॥ Vi_90.21 ॥ वाम-पार्श्वे तिल-तैल-युतां sÃ1ष्टां दत्त्वा श्वेतेन समग्रेण वाससा ॥ Vi_90.22 ॥ एतत् कृत्वा यस्मिन् rëÂre ऽभिजायते यस्मिन् देशे यस्मिन् कुले तत्रो7ज्ज्वलो भवति ॥ Vi_90.23 ॥ आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदाया7श्विनौ प्रीणयित्वा रूप-भाग् भवति ॥ Vi_90.24 ॥ तस्मिन्न् एव मासि प्रत्यहं गो-रसैर् ब्राह्मणान् भोजयित्वा राज्य-भाग् भवति ॥ Vi_90.25 ॥ प्रति-मासं रेवती-युते चन्द्रमसि मधु-घृत-युतं पायसं रेवती-प्रीत्यै परमा1न्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति ॥ Vi_90.26 ॥ माघे मास्य् अग्निं प्रत्यहं तिलैर् हुत्वा स-घृतं kulmëaæ ब्राह्मणान् भोजयित्वा दीप्ता1ग्निर् भवति ॥ Vi_90.27 ॥ सर्वां चतुर्दशीं नदी-जले स्नात्वा धर्म-राजानं पूजयित्वा सर्व-पापेभ्यः पूतो भवति ॥ Vi_90.28 ॥ यदी7च्छेद् विपुलान् भोगांश् $ चन्द्र-सूर्य-ग्रहो1पगान् & प्रातः-स्नायी भवेन् नित्यं % द्वौ मासौ माघ-फाल्गुनौ ॥ Vi_90.29 ॥ -----Vi_91 अथ कूप-कर्तुस् तत्-प्रवृत्ते पानीये दुष्-कृतस्या7र्धं विनश्यति ॥ Vi_91.1 ॥ तडाग-कृन् नित्य-तृप्तो वारुणं लोकम् अश्नुते ॥ Vi_91.2 ॥ जल-प्रदः सदा तृप्तो भवति ॥ Vi_91.3 ॥ वृक्षा3रोपयितुर् वृक्षाः पर-लोके पुत्रा भवन्ति ॥ Vi_91.4 ॥ वृक्ष-प्रदो वृक्ष-प्रसूनैर् देवान् प्रीणयति ॥ Vi_91.5 ॥ फलैश् cÃ7तिथीन् ॥ Vi_91.6 ॥ छायया cÃ7भ्यागतान् ॥ Vi_91.7 ॥ देवे वर्षत्य् उदकेन पितॄन् ॥ Vi_91.8 ॥ सेतु-कृत् स्वर्गम् आप्नोति ॥ Vi_91.9 ॥ देवा3यतन-कारी यस्य देवस्या8यतनं करोति तस्यै7व लोकम् आप्नोति ॥ Vi_91.10 ॥ सुधा-सिक्तं कृत्वा यशसा विराजते ॥ Vi_91.11 ॥ विचित्रं कृत्वा गन्धर्व-लोकम् आप्नोति ॥ Vi_91.12 ॥ पुष्प-प्रदानेन श्रीमान् भवति ॥ Vi_91.13 ॥ अनुलेपन-प्रदानेन कीर्तिमान् ॥ Vi_91.14 ॥ दीप-प्रदानेन चक्षुष्मान् सर्वत्रो7ज्ज्वलश् च ॥ Vi_91.15 ॥ अन्न-प्रदानेन बलवान् ॥ Vi_91.16 ॥ देव-निर्माल्या1पनयनात् गो-दान-फलम् आप्नोति ॥ Vi_91.17 ॥ देव-गृह-मार्जनात् तद्-उपलेपनात् ब्राह्मणो1च्छिष्ट-मार्जनात् पाद-शौचाद् अकल्य-परिचरणाच् च ॥ Vi_91.18 ॥ कूपा3राम-तडागेषु $ देवता4यतनेषु च & पुनः संस्कार-कर्ता च % लभते मौलिकं फलम् ॥ Vi_91.19 ॥ -----Vi_92 सर्व-दाना1धिकम् अभय-प्रदानम् ॥ Vi_92.1 ॥ तत्-प्रदानेना7भीप्सितं लोकम् आप्नोति ॥ Vi_92.2 ॥ भूमि-दानेन च ॥ Vi_92.3 ॥ गो-चर्म-मात्राम् अपि भुवं प्रदाय सर्व-पापेभ्यः पूतो भवति ॥ Vi_92.4 ॥ गो-प्रदानेन स्वर्ग-लोकम् आप्नोति ॥ Vi_92.5 ॥ दश-धेनु-प्रदो गो-लोकान् ॥ Vi_92.6 ॥ शत-धेनु-प्रदो ब्रहम-लोकान् ॥ Vi_92.7 ॥ सुवर्ण-शृङ्गीं रौप्य-खुरां मुक्ता-लाङ्गूलां कांस्यो1पदोहां वस्त्रो1त्तरीयां दत्त्वा धेनु-रोम-संख्यानि वर्षाणि स्वर्ग-लोकम् आप्नोति ॥ Vi_92.8 ॥ विशेषतः कपिलाम् ॥ Vi_92.9 ॥ दान्तं धुरं-धरं दत्त्वा दश-धेनु-प्रदो भवति ॥ Vi_92.10 ॥ अश्व-दः सूर्य-सालोक्यम् आप्नोति ॥ Vi_92.11 ॥ वासो-दश् चन्द्र-सालोक्यम् ॥ Vi_92.12 ॥ सुवर्ण-दानेना7ग्नि-सालोक्यम् ॥ Vi_92.13 ॥ रूप्य-दानेन रूपम् ॥ Vi_92.14 ॥ तैजसानां पात्राणां प्रदानेन पात्री-भवति सर्व-कामानाम् ॥ Vi_92.15 ॥ घृत-मधु-तैल-प्रदानेना8रोग्यम् ॥ Vi_92.16 ॥ औषध-प्रदानेन ॥ Vi_92.17 ॥ लवण-दानेन च लावण्यम् ॥ Vi_92.18 ॥ धान्य-प्रदानेन तृप्तिम् ॥ Vi_92.19 ॥ सस्य-प्रदानेन च ॥ Vi_92.20 ॥ अन्न-दः सर्वम् ॥ Vi_92.21 ॥ धान्य-प्रदानेन सौभाग्यम् ॥ Vi_92.22 ॥ तिल-प्रदः प्रजाम् इष्टाम् ॥ Vi_92.23 ॥ इन्धन-प्रदानेन दीप्ता1ग्निर् भवति ॥ Vi_92.24 ॥ संग्रामे च सर्व-जयम् आप्नोति ॥ Vi_92.25 ॥ आसन-प्रदानेन स्थानम् ॥ Vi_92.26 ॥ शय्या-प्रदानेन भार्याम् ॥ Vi_92.27 ॥ उपानत्-प्रदानेना7श्व-तरी-युक्तं रथम् ॥ Vi_92.28 ॥ छत्र-प्रदानेन स्वर्गम् ॥ Vi_92.29 ॥ तालवृन्त-चामर-प्रदानेना7ध्व-सुखि-त्वम् ॥ Vi_92.30 ॥ वास्तु-प्रदानेन नगरा3धिपत्यम् ॥ Vi_92.31 ॥ यद् यद् इष्ट-तमं लोके $ यच् cÃ7स्ति दयितं गृहे & तत् तद् गुण-वते देयं % तद् evÃ7क्षयम् इच्छता ॥ Vi_92.32 ॥ -----Vi_93 अब्राह्मणे दत्तं तत्-समम् एव पार-लौकिकम् ॥ Vi_93.1 ॥ द्वि-गुणं ब्राह्मण-ब्रुवे ॥ Vi_93.2 ॥ सहस्र-गुणं प्राधीते ॥ Vi_93.3 ॥ अनन्तं वेद-पार-गे ॥ Vi_93.4 ॥ पुरोहितस् त्व् आत्मन एव पात्रम् ॥ Vi_93.5 ॥ स्वसा दुहितृ-जामातरश् च ॥ Vi_93.6 ॥ न वार्य् अपि प्रयच्छेत $ बैडाल-व्रतिके द्विजे & न बक-व्रतिके पापे % nÃ7वेद-विदि धर्म-वित् ॥ Vi_93.7 ॥ धर्म-ध्वजी सदा लुब्धश् $ छाद्मिको लोक-दाम्भिकः & बैडाल-व्रतिको ज्ञेयो % हिंस्रः सर्वा1भिसंधकः ॥ Vi_93.8 ॥ अधो-दृष्टिर् नैकृतिकः $ svÃ1र्थ-साधन-तत्-परः & शठो मिथ्या-विनीतश् च % बक-व्रत-परो द्विजः ॥ Vi_93.9 ॥ ये बक-व्रतिनो लोके $ ये च मार्जार-लिङ्गिनः & ते पतन्त्य् अन्धतामिस्रे % तेन पापेन कर्मणा ॥ Vi_93.10 ॥ न धर्मस्या7पदेशेन $ पापं कृत्वा व्रतं चरेत् & व्रतेन पापं प्रच्छाद्य % कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ Vi_93.11 ॥ प्रेत्ये7ह ce8दृशो विप्रो $ गर्ह्यते ब्रह्म-वादिभिः & छद्मना0चरितं यच् च % व्रतं रक्षांसि गच्छति ॥ Vi_93.12 ॥ अलिङ्गी लिङ्गि-वेषेण $ यो वृत्तिम् उपजीवति & स लिङ्गिनां हरत्य् एनस् % तिर्यग्-योनौ प्रजायते ॥ Vi_93.13 ॥ न दानं यशसे दद्यान् $ न भयान् no7पकारिणे & न नृत्य-गीत-शीलेभ्यो % धर्मा1र्थम् इति निश्चितम् ॥ Vi_93.14 ॥ -----Vi_94 गृही वली-पलित-दर्शने वना3श्रयो भवेत् ॥ Vi_94.1 ॥ अपत्यस्य cÃ7पत्य-दर्शने वा ॥ Vi_94.2 ॥ पुत्रेषु भार्यां निक्षिप्य तया9नुग्म्यमानो वा ॥ Vi_94.3 ॥ तत्रा7प्य् अग्नीन् उपचरेत् ॥ Vi_94.4 ॥ अफाल-कृष्टेन पञ्च यज्ञान् न हापयेत् ॥ Vi_94.5 ॥ svÃ1ध्यायं च न जह्यात् ॥ Vi_94.6 ॥ ब्रह्म-चर्यं पालयेत् ॥ Vi_94.7 ॥ चर्म-चीर-वासाः स्यात् ॥ Vi_94.8 ॥ जटा-श्मश्रु-लोम-नखांश् च बिभृयात् ॥ Vi_94.9 ॥ त्रि-षवण-स्नायी स्यात् ॥ Vi_94.10 ॥ कपोत-वृत्तिर् मास-निचयः संवत्सर-निचयो वा ॥ Vi_94.11 ॥ संवत्सर-निचयी पूर्व-निचितम् आश्वयुज्यां जह्यात् ॥ Vi_94.12 ॥ ग्रामाद् आहृत्य vÃ9श्नीयाद् $ अष्टौ ग्रासान् वने वसन् & पुटेनै7व पलाशेन % पाणिना शकलेन वा ॥ Vi_94.13 ॥ -----Vi_95 वानप्रस्थस् तपसा शरीरं शोषयेत् ॥ Vi_95.1 ॥ ग्रीष्मे पञ्च-तपाः स्यात् ॥ Vi_95.2 ॥ आकाश-शायी प्रावृषि ॥ Vi_95.3 ॥ आर्द्र-वासा हेमन्ते ॥ Vi_95.4 ॥ नक्ता3शी स्यात् ॥ Vi_95.5 ॥ ekÃ1न्तर-द्व्य्-अन्तर-त्र्य्-अन्तरा3शी वा स्यात् ॥ Vi_95.6 ॥ पुष्पा3शी ॥ Vi_95.7 ॥ फला3शी ॥ Vi_95.8 ॥ शाका3शी ॥ Vi_95.9 ॥ पर्णा3शी वा ॥ Vi_95.10 ॥ यवा1न्नं पक्षा1न्तयोर् वा सकृद् अश्नीयात् ॥ Vi_95.11 ॥ चान्द्रायणैर् वा वर्तेत ॥ Vi_95.12 ॥ अश्म-कुट्टः ॥ Vi_95.13 ॥ दन्तो1लूखलिको वा ॥ Vi_95.14 ॥ तपो-मूलम् इदं सर्वं $ देव-मानुषिकं जगत् & तपो-मध्यं तपो ऽन्तं च % तपसा च तथा धृतम् ॥ Vi_95.15 ॥ यद् दुष्-चरं यद् दुर्-आपं $ यद् दूरं यच् च दुष्-करम् & सर्वं तत् तपसा साध्यं % तपो हि दुर्-अतिक्रमम् ॥ Vi_95.16 ॥ -----Vi_96 अथ त्रिष्व् आश्रमेषु पक्व-कषायः प्राजापत्याम् इष्टिं कृत्वा सर्व-वेदसं दक्षिणां दत्त्वा प्रव्रज्या8श्रमी स्यात् ॥ Vi_96.1 ॥ आत्मन्य् अग्नीन् आरोप्य भिक्षा2र्थं ग्रामम् इयात् ॥ Vi_96.2 ॥ सप्ता3गारिकं भैक्षम् आचरेत् ॥ Vi_96.3 ॥ अलाभे न व्यथेत ॥ Vi_96.4 ॥ न भिक्षुकं भिक्षेत ॥ Vi_96.5 ॥ भुक्त-वति जने अतीते पात्र-संपाते भैक्षम् आदद्यात् ॥ Vi_96.6 ॥ मृन्-मये दारु-पात्रे ऽलाबु-पात्रे वा ॥ Vi_96.7 ॥ तेषां च तस्या7द्भिः शुद्धिः स्यात् ॥ Vi_96.8 ॥ अभिपूजित-लाभाद् उद्विजेत ॥ Vi_96.9 ॥ शून्या3गार-निकेतनः स्यात् ॥ Vi_96.10 ॥ वृक्ष-मूल-निकेतनो वा ॥ Vi_96.11 ॥ न ग्रामे द्वितीयां रात्रिम् आवसेत् ॥ Vi_96.12 ॥ कौपीना3च्छादन-मात्रम् एव वसनम् आदद्यात् ॥ Vi_96.13 ॥ दृष्टि-पूतं न्यसेत् पादम् ॥ Vi_96.14 ॥ वस्त्र-पूतं जलम् आदद्यात् ॥ Vi_96.15 ॥ सत्य-पूतं वदेत् ॥ Vi_96.16 ॥ मनः-पूतम् आचरेत् ॥ Vi_96.17 ॥ मरणं nÃ7भिकामयेत जीवितं च ॥ Vi_96.18 ॥ अतिवादांस् तितिक्षेत ॥ Vi_96.19 ॥ न कं-चना7वमन्येत ॥ Vi_96.20 ॥ निर्-आशीः स्यात् ॥ Vi_96.21 ॥ निर्-नमस्कारः ॥ Vi_96.22 ॥ वास्यै9कं तक्षतो बाहुं $ चन्दनेनै7कम् उक्षतः & nÃ7कल्याणं न कल्याणं % तयोर् अपि च चिन्तयेत् ॥ Vi_96.23 ॥ प्राणायाम-धारणा1ध्यान-नित्यः स्यात् ॥ Vi_96.24 ॥ संसारस्या7नित्यतां पश्येत् ॥ Vi_96.25 ॥ शरीरस्या7शुचि-भावम् ॥ Vi_96.26 ॥ जरया रूप-विपर्ययम् ॥ Vi_96.27 ॥ शारीर-मानसा3गन्तुक-व्याधिभिश् co7पतापम् ॥ Vi_96.28 ॥ सह-जैश् च ॥ Vi_96.29 ॥ नित्या1न्धकारे गर्भे वसतिम् ॥ Vi_96.30 ॥ मूत्र-पुरीष-मध्ये च ॥ Vi_96.31 ॥ तत्र च शीतो1ष्ण-दुःखा1नुभवनम् ॥ Vi_96.32 ॥ जन्म-समये योनि-संकट-निर्गमनात् महद्-दुःखा1नुभवनम् ॥ Vi_96.33 ॥ बाल्ये मोहं गुरु-पर-वश्यताम् ॥ Vi_96.34 ॥ अध्ययनाद् अनेक-क्लेशम् ॥ Vi_96.35 ॥ यौवने च विषया1-प्राप्ताव् अमार्गेण तद्-अवाप्तौ विषय-सेवनान् नरके पतनम् ॥ Vi_96.36 ॥ अप्रियैर् वसतिं प्रियैश् च विप्रयोगम् ॥ Vi_96.37 ॥ नरके च सु-महद्-दुःखम् ॥ Vi_96.38 ॥ संसार-संसृतौ तिर्यग्-योनिषु च ॥ Vi_96.39 ॥ एवम् अस्मिन् सतत-यायिनि संसारे न किं-चित् सुखम् ॥ Vi_96.40 ॥ यद् अपि किं-चित् दुःखा1भावा1पेक्षया सुख-संज्ञं तद् अप्य् अनित्यम् ॥ Vi_96.41 ॥ तत्-सेवा-शक्ताव् अलाभे वा महद्-दुःखम् ॥ Vi_96.42 ॥ शरीरं ce7दं सप्त-धातुकं पश्येत् ॥ Vi_96.43 ॥ वसा-रुधिर-मांस-मेदो ऽस्थि-मज्जा-शुक्रा3त्मकम् ॥ Vi_96.44 ॥ चर्मा1वनद्धम् ॥ Vi_96.45 ॥ दुर्-गन्धि च ॥ Vi_96.46 ॥ मला3यतनम् ॥ Vi_96.47 ॥ सुख-शतैर् अपि वृतं विकारि ॥ Vi_96.48 ॥ प्रयत्नाद् धृतम् अपि विनाशि ॥ Vi_96.49 ॥ काम-क्रोध-लोभ-मोह-मद-मात्सर्य-स्थानम् ॥ Vi_96.50 ॥ पृथिव्य्-अप्-तेजो-वाय्व्-आकाशा3त्मकम् ॥ Vi_96.51 ॥ अस्थि-सिरा-धमनी-स्नायु-युतम् ॥ Vi_96.52 ॥ रजस्वलम् ॥ Vi_96.53 ॥ षट्-त्वचम् ॥ Vi_96.54 ॥ अस्थ्नां त्रिभिः शतैः षष्त्य्-अधिकैर् धार्यमाणम् ॥ Vi_96.55 ॥ तेषां विभागः ॥ Vi_96.56 ॥ सूक्ष्मैः सह चतुः-षष्टिर् दशनाः ॥ Vi_96.57 ॥ विंशतिर् नखाः ॥ Vi_96.58 ॥ पाणि-पाद-शलाकाश् च ॥ Vi_96.59 ॥ षष्टिर् अङ्गुलीनां पर्वाणि ॥ Vi_96.60 ॥ द्वे पार्ष्ण्योः ॥ Vi_96.61 ॥ चतुष्टयं गुल्फेषु ॥ Vi_96.62 ॥ चत्वार्य् अरत्न्योः ॥ Vi_96.63 ॥ चत्वारि जङ्घयोः ॥ Vi_96.64 ॥ द्वे द्वे जानु-कपोलयोः ॥ Vi_96.65 ॥ ऊर्व्-अंसयोः ॥ Vi_96.66 ॥ अक्ष-तालूषक-श्रोणि-फलकेषु ॥ Vi_96.67 ॥ भगा1स्थ्य्-एकम् ॥ Vi_96.68 ॥ पृष्ठा1स्थि पञ्च-चत्वारिंशद् भागम् ॥ Vi_96.69 ॥ पञ्च-दशा1स्थीनि ग्रीवा ॥ Vi_96.70 ॥ जत्र्व्-एकम् ॥ Vi_96.71 ॥ तथा हनुः ॥ Vi_96.72 ॥ तन्-मूले च द्वे ॥ Vi_96.73 ॥ द्वे ललाटा1क्षि-गण्डे ॥ Vi_96.74 ॥ नासा घना1स्थिका ॥ Vi_96.75 ॥ अर्बुदैः स्थालकैश् च सार्धं द्वासप्ततिः पार्श्वकाः ॥ Vi_96.76 ॥ उरः सप्तदश ॥ Vi_96.77 ॥ द्वौ शङ्खकौ ॥ Vi_96.78 ॥ चत्वारि कपालानि शिरसश् ce7ति ॥ Vi_96.79 ॥ शरीरे ऽस्मिन् सप्त सिरा-शतानि ॥ Vi_96.80 ॥ नव स्नायु-शतानि ॥ Vi_96.81 ॥ धमनी-शते द्वे ॥ Vi_96.82 ॥ पञ्च पेशी-शतानि ॥ Vi_96.83 ॥ क्षुद्र-धमनीनाम् एकोनत्रिंशल्-लक्षाणि नव-शतानि षट्-पञ्चाशद्-धमन्यः ॥ Vi_96.84 ॥ लक्ष-त्रयं श्मश्रु-केश-कूपानाम् ॥ Vi_96.85 ॥ सप्तो1त्तरं मर्म-शतम् ॥ Vi_96.86 ॥ संधि-शते द्वे ॥ Vi_96.87 ॥ चतुष्पञ्चाशद्-रोम-कोट्यः सप्त-षष्टिश् च लक्षाणि ॥ Vi_96.88 ॥ नाभि-राजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं ce7ति प्राणा3यतनाणि ॥ Vi_96.89 ॥ बाहु-द्वयं जङ्घा-द्वयं मध्यं शीर्षम् इति षड्-अङ्गानि ॥ Vi_96.90 ॥ वसा वपा अवहननं नाभिः क्लोमा यकृत् प्लीहा क्षुद्रा1न्त्रं वृक्ककौ बस्तिः पुरीषा3धानं ÃmÃ3शयः हृदयं स्थूला1न्त्रं गुदम् उदरं गुद-कोष्ठम् ॥ Vi_96.91 ॥ कनीनिके अक्षि-कूटे शष्कुली कर्णौ कर्ण-पत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्त-वेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्म-संघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालू1दरं बस्ति-शीर्षौ चिबुकं गलशुण्डिके अवटुश् ce7त्य् अस्मिन् शरीरे स्थानानि ॥ Vi_96.92 ॥ शब्द-स्पर्श-रूप-रस-गन्धाश् च विषयाः ॥ Vi_96.93 ॥ नासिका-लोचन-त्वग्-जिह्वा-श्रोत्रम् इति बुद्धी1न्द्रियाणि ॥ Vi_96.94 ॥ हस्तौ पादौ पायू1पस्थं जिह्वे9ति कर्मे1न्द्रियाणि ॥ Vi_96.95 ॥ मनो बुद्धिर् आत्मा cÃ7व्यक्तम् itÅ7न्द्रिया1तीताः ॥ Vi_96.96 ॥ इदं शरीरं वसुधे $ क्षेत्रम् इत्य् अभिधीयते & एतद् यो वेत्ति तं प्राहुः % क्षेत्र-ज्ञम् इति तद्-विदः ॥ Vi_96.97 ॥ क्षेत्र-ज्ञम् अपि मां विद्धि $ सर्व-क्षेत्रेषु भाविनि & क्षेत्र-क्षेत्र-ज्ञ-विज्ञानं % ज्ञेयं नित्यं मुमुक्षुणा ॥ Vi_96.98 ॥ -----Vi_97 ऊरु-स्थो1त्तान-चरणः सव्ये करे करम् इतरं न्यस्य तालु-स्था1चल-जिह्वो दन्तैर् दन्तान् असंस्पृशन् स्वं नासिका2ग्रं पश्यन् दिशश् cÃ7n-अवलोकयन् विभीः प्रशान्ता3त्मा चतुर्विंशत्या तत्त्वैर् व्यतीतं चिन्तयेत् ॥ Vi_97.1 ॥ नित्यम् atÅ1न्द्रियम् अगुणं शब्द-स्पर्श-रूप-रस-गन्धा1तीतं सर्व-ज्ञम् अति-स्थूलम् ॥ Vi_97.2 ॥ सर्वगम् अति-सूक्ष्मम् ॥ Vi_97.3 ॥ सर्वतः-पाणि-पादं सर्वतो ऽक्षि-शिरो-मुखं सर्वतः सर्वे1न्द्रिय-शक्तिम् ॥ Vi_97.4 ॥ एवं ध्यायेत् ॥ Vi_97.5 ॥ ध्यान-निरतस्य च संवत्सरेण योगा3विर्-भावो भवति ॥ Vi_97.6 ॥ अथ निर्-आकारे लक्ष-बन्धं कर्तुं न शक्नोति, तदा पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-मनो-बुद्ध्य्-आत्मा1व्यक्त-पुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्ध-लक्षः तत्-परित्यज्या7परम् अपरं ध्यायेत् ॥ Vi_97.7 ॥ एवं पुरुष-ध्यानम् आरभेत ॥ Vi_97.8 ॥ तत्रा7प्य् असमर्थः स्व-हृदय-पद्मस्य अवाङ्-मुखस्य मध्ये दीप-वत् पुरुषं ध्यायेत् ॥ Vi_97.9 ॥ तत्रा7प्य् असमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनम् अङ्ग-दिनं श्री-वत्सा1ङ्कं वन-माला-विभूषितो1रस्कं सौम्य-रूपं चतुर्-भुजं शङ्ख-चक्र-गदा-पद्म-धरं चरण-मध्य-गत-भुवं ध्यायेत् ॥ Vi_97.10 ॥ यद् ध्यायति तद् आप्नोती7ति ध्यान-गुह्यम् ॥ Vi_97.11 ॥ तस्मात् सर्वम् एव क्षरं त्यक्त्वा अक्षरम् एव ध्यायेत् ॥ Vi_97.12 ॥ न च पुरुषं विना किं-चिद् अप्य् अक्षरम् अस्ति ॥ Vi_97.13 ॥ तं प्राप्य मुक्तो भवति ॥ Vi_97.14 ॥ पुरम् आक्रम्य सकलं $ शेते यस्मान् महा-प्रभुः & तस्मात् पुरुष इत्य् एवं % प्रोच्यते तत्त्व-चिन्तकैः ॥ Vi_97.15 ॥ प्राग्-रात्रा1पर-रात्रेषु $ योगी नित्यम् अतन्द्रितः & ध्यायेत पुरुषं विष्णुं % निर्-गुणं पञ्चविंशकम् ॥ Vi_97.16 ॥ तत्त्वा3त्मानम् अगम्यं च $ सर्व-तत्त्व-विवर्जितम् & अशक्तं सर्व-भृच् cai7व % निर्-गुणं गुण-भोक्तृ च ॥ Vi_97.17 ॥ बहिर् अन्तश् च भूतानाम् $ अचरं चरम् एव च & सूक्ष्मत्वात् तद्-अविज्ञेयं % दूर-स्थं cÃ7न्तिके च तत् ॥ Vi_97.18 ॥ अविभक्तं च भूतेन $ विभक्तम् इव च स्थितम् & भूत-भव्य-भवद्-रूपं % ग्रसिष्णु प्रभविष्णु च ॥ Vi_97.19 ॥ ज्योतिषाम् अपि तज्-ज्योतिस् $ तमसः परम् उच्यते & ज्ञानं ज्ञेयं ज्ञान-गम्यं % हृदि सर्वस्य धिष्ठितम् ॥ Vi_97.20 ॥ इति क्षेत्रं तथा ज्ञानं $ ज्ञेयं co7क्तं समासतः & मद्-भक्त एतद्-विज्ञाय % मद्-भावायो7पपद्यते ॥ Vi_97.21 ॥ -----Vi_98 इत्य् एवम् उक्ता वसु-मती जानुभ्यां शिरसा च नमस्कारं कृत्वो9वाच ॥ Vi_98.1 ॥ भगवन्, त्वत्-समीपे सततम् एवं चत्वारि भूतानि कृता3लयानि आकाशः शङ्ख-रूपी, वायुश् चक्र-रूपी, तेजश् च गदा-रूपि, अम्भो ऽम्भो-रुह-रूपि । अहम् अप्य् अनेनै7व रूपेण भगवत्-पाद-मध्ये परिवर्तिनी भवितुम् इच्छामि ॥ Vi_98.2 ॥ इत्य् एवम् उक्तो भगवांस् तथे9त्य् उवाच ॥ Vi_98.3 ॥ वसुधा9पि लब्ध-कामा तथा चक्रे ॥ Vi_98.4 ॥ देव-देवं च तुष्टाव ॥ Vi_98.5 ॥ ओं नमस् ते ॥ Vi_98.6 ॥ देव-देव ॥ Vi_98.7 ॥ वासु-देव ॥ Vi_98.8 ॥ आदि-देव ॥ Vi_98.9 ॥ काम-देव ॥ Vi_98.10 ॥ काम-पाल ॥ Vi_98.11 ॥ मही-पाल ॥ Vi_98.12 ॥ अनादि-मध्य-निधन ॥ Vi_98.13 ॥ प्रजापते ॥ Vi_98.14 ॥ सु-प्रजापते ॥ Vi_98.15 ॥ महा-प्रजापते ॥ Vi_98.16 ॥ ऊर्जस्-pate ॥ Vi_98.17 || vÃcas-pate || Vi_98.18 || jagat-pate || Vi_98.19 || divas-pate || Vi_98.20 || vanas-pate || Vi_98.21 || payas-pate || Vi_98.22 || पृथिवी-पते ॥ Vi_98.23 ॥ सलिल-पते ॥ Vi_98.24 ॥ दिक्-पते ॥ Vi_98.25 ॥ महत्-पते ॥ Vi_98.26 ॥ मरुत्-पते ॥ Vi_98.27 ॥ लक्ष्मी-पते ॥ Vi_98.28 ॥ ब्रह्म-रूप ॥ Vi_98.29 ॥ ब्राह्मण-प्रिय ॥ Vi_98.30 ॥ सर्व-ग ॥ Vi_98.31 ॥ अचिन्त्य ॥ Vi_98.32 ॥ ज्ञान-गम्य ॥ Vi_98.33 ॥ पुरु-हूत ॥ Vi_98.34 ॥ पुरु-ष्टुत ॥ Vi_98.35 ॥ ब्रह्मण्य ॥ Vi_98.36 ॥ ब्रह्म-प्रिय ॥ Vi_98.37 ॥ ब्रह्म-कायिक ॥ Vi_98.38 ॥ महा-कायिक ॥ Vi_98.39 ॥ महा-राजिक ॥ Vi_98.40 ॥ चतुर्-महा-राजिक ॥ Vi_98.41 ॥ भास्वर ॥ Vi_98.42 ॥ महा-भास्वर ॥ Vi_98.43 ॥ सप्त ॥ Vi_98.44 ॥ महा-भाग ॥ Vi_98.45 ॥ स्वर ॥ Vi_98.46 ॥ तुषित ॥ Vi_98.47 ॥ महा-तुषित ॥ Vi_98.48 ॥ प्रतर्दन ॥ Vi_98.49 ॥ परिनिर्मित ॥ Vi_98.50 ॥ अपरिनिर्मित ॥ Vi_98.51 ॥ वश-वर्तिन् ॥ Vi_98.52 ॥ यज्ञ ॥ Vi_98.53 ॥ महा-यज्ञ ॥ Vi_98.54 ॥ यज्ञ-योग ॥ Vi_98.55 ॥ यज्ञ-गम्य ॥ Vi_98.56 ॥ यज्ञ-निधन ॥ Vi_98.57 ॥ अजित ॥ Vi_98.58 ॥ वैकुण्ठ ॥ Vi_98.59 ॥ अपार ॥ Vi_98.60 ॥ पर ॥ Vi_98.61 ॥ पुराण ॥ Vi_98.62 ॥ लेख्य ॥ Vi_98.63 ॥ प्रजा-धर ॥ Vi_98.64 ॥ चित्र-शिखण्ड-धर ॥ Vi_98.65 ॥ यज्ञ-भाग-हर ॥ Vi_98.66 ॥ पुरोडाश-हर ॥ Vi_98.67 ॥ विश्वे3श्वर ॥ Vi_98.68 ॥ विश्व-धर ॥ Vi_98.69 ॥ शुचि-श्रवः ॥ Vi_98.70 ॥ अच्युता1र्चन ॥ Vi_98.71 ॥ घृता1र्चिः ॥ Vi_98.72 ॥ खण्ड-परशो ॥ Vi_98.73 ॥ पद्म-नाभ ॥ Vi_98.74 ॥ पद्म-धर ॥ Vi_98.75 ॥ पद्म-धारा-धर ॥ Vi_98.76 ॥ हृषीकेश (हृषीके3श ओर् हृषी-केश ) ॥ Vi_98.77 ॥ एक-शृङ्ग ॥ Vi_98.78 ॥ महा-वराह ॥ Vi_98.79 ॥ द्रुहिण ॥ Vi_98.80 ॥ अच्युत ॥ Vi_98.81 ॥ अनन्त ॥ Vi_98.82 ॥ पुरुष ॥ Vi_98.83 ॥ महा-पुरुष ॥ Vi_98.84 ॥ कपिल ॥ Vi_98.85 ॥ सांख्या3चार्य ॥ Vi_98.86 ॥ विष्वक्-सेन ॥ Vi_98.87 ॥ धर्म ॥ Vi_98.88 ॥ धर्म-द ॥ Vi_98.89 ॥ धर्मा1ङ्ग ॥ Vi_98.90 ॥ धर्म-वसु-प्रद ॥ Vi_98.91 ॥ वर-प्रद ॥ Vi_98.92 ॥ विष्णो ॥ Vi_98.93 ॥ जिष्णो ॥ Vi_98.94 ॥ सहिष्णो ॥ Vi_98.95 ॥ कृष्ण ॥ Vi_98.96 ॥ पुण्डरीका1क्ष ॥ Vi_98.97 ॥ नारायण ॥ Vi_98.98 ॥ परा3यण ॥ Vi_98.99 ॥ जगत्-परा3यन ॥ Vi_98.100 ॥ नमो-नम इति ॥ Vi_98.101 ॥ स्तुत्वा त्व् एवं प्रसन्नेन $ मनसा पृथिवी तदा & उवाच संमुखं देवीं % लब्ध-कामा वसुंधरा ॥ Vi_98.102 ॥ -----Vi_99 दृष्ट्वा श्रियं देव-देवस्य विष्णोर् $ गृहीत-पादां तपसा ज्वलन्तीम् & सु-तप्त-जाम्बूनद-चारु-वर्णां % पप्रच्छ देवीं वसुधा प्रहृष्टा ॥ Vi_99.1 ॥ उन्निद्र-कोकनद-चारु-करे वरेण्ये $ उन्निद्र-कोकनद-नाभि-गृहीत-पादे & उन्निद्र-कोकनद-सद्म-सदा-स्थिती1ते % उन्निद्र-कोकनद-मध्य-समान-वर्णे ॥ Vi_99.2 ॥ नीला1b-ज-नेत्रे तपनीय-वर्णे $ शुक्ला1म्बरे रत्न-विभूषिता1ङ्गि & चन्द्रा3नने सूर्य-समान-भासे % महा-प्रभावे जगतः प्रधाने ॥ Vi_99.3 ॥ त्वम् एव निद्रा जगतः प्रधाना $ लक्ष्मीर् धृतिः श्रीर् विरतिर् जया च & कान्तिः प्रभा कीर्तिर् अथो विभूतिः % सरस्वती वाग् अथ पावनी च ॥ Vi_99.4 ॥ स्वधा तितिक्षा वसुधा प्रतिष्ठा $ स्थितिः सु-दीक्षा च तथा सु-नीतिः & ख्यातिर् विशाला च तथा9नसूया % स्वाहा च मेधा च तथै9व बुद्धिः ॥ Vi_99.5 ॥ आक्रम्य सर्वं तु यथा त्रि-लोकीं $ तिष्ठत्य् अयं देव-वरो ऽसिता1क्षि & तथा स्थिता त्वं वरदे तथा9पि % पृच्छाम्य् अहं ते वसतिं विभूतेः ॥ Vi_99.6 ॥ इत्य् एवम् उक्ता वसुधां babhëe $ लक्ष्मीस् तदा देव-वरा1ग्रतः-स्था & सदा स्थिता9हं मधु-सूदनस्य % देवस्य पार्श्वे तपनीय-वर्णे ॥ Vi_99.7 ॥ अस्या8ज्ञया यं मनसा स्मरामि $ श्रिया युतं तं प्रवदन्ति सन्तः & संस्मारणे cÃ7प्य् अथ यत्र cÃ7हं % स्थिता सदा तच् छृणु लोक-धात्रि ॥ Vi_99.8 ॥ वसाम्य् अथा7र्के च निशा-करे च $ तारा-गणा3ढ्ये गगने विमेघे & मेघे तथा लम्ब-पयो-धरे च % शक्रा3युधा3ढ्ये च तडित्-प्रकाशे ॥ Vi_99.9 ॥ तथा सु-वर्णे विमले च रूप्ये $ रत्नेषु वस्त्रेष्व् अमलेषु भूमे & प्रासाद-मालासु च पाण्डुरासु % देवा3लयेषु ध्वज-भूषितेषु ॥ Vi_99.10 ॥ सद्यः कृते cÃ7प्य् अथ गो-मये च $ मत्ते गजे1न्द्रे तुरगे प्रहृष्टे & वृषे तथा दर्प-समन्विते च % विप्रे तथै9vÃ7ध्ययन-प्रपन्ने ॥ Vi_99.11 ॥ सिंहा3सने cÃ8मलके च बिल्वे $ छत्रे च शङ्खे च तथै9व पद्मे & दीप्ते हुता1शे विमले च ख्ड्ग % आदर्श-बिम्बे च तथा स्थिता9हम् ॥ Vi_99.12 ॥ पूर्णो1da-कुम्भेषु स-चामरेषु $ स-ताल-वृन्तेषु विभूषितेषु & भृङ्गार-पात्रेषु मनोहरेषु % मृदि स्थिता9हं च नवो1द्धृतायाम् ॥ Vi_99.13 ॥ क्षीरे तथा सर्पिषि शाद्बले च $ क्षौद्रे तथा दध्नि पुरंध्रि-गात्रे & देहे कुमार्याश् च तथा सुराणां % तपस्विनां यज्ञ-हुतां च देहे ॥ Vi_99.14 ॥ शरे च संग्राम-विनिर्गते च $ स्थिता मृते स्वर्ग-सदः-प्रयाते & वेद-ध्वनौ cÃ7प्य् अथ शङ्ख-शब्दे % स्वाहा-स्वधायाम् अथ वाद्य-शब्दे ॥ Vi_99.15 ॥ राज्या1भिषेके च तथा विवाहे $ यज्ञे वरे स्नात-शिरस्य् अथा7पि & पुष्पेषु शुक्लेषु च पर्वतेषु % फलेषु रम्येषु सरिद्-वरासु ॥ Vi_99.16 ॥ सरःसु पूर्णेषु तथा जलेषु $ स-शाद्वलायां भुवि पद्म-खण्डे & वने च वत्से च शिशौ प्रहृष्टे % साधौ नरे धर्म-परायणे च ॥ Vi_99.17 ॥ आचार-सेविन्य् अथ शास्त्र-नित्ये $ विनीत-वेषे च तथा सु-वेषे & सु-शुद्ध-दान्ते मल-वर्जिते च % मृष्टा1शने cÃ7तिथि-पूजके च ॥ Vi_99.18 ॥ स्वदार-तुष्टे निरते च धर्मे $ धर्मो1त्कटे cÃ7त्यशनाद् विमुक्ते & सदा स-पुष्पे स-सु-गन्धि-गात्रे % सु-गन्ध-लिप्ते च विभूषिते च ॥ Vi_99.19 ॥ सत्ये स्थिते भूत-हिते निविष्टे $ क्षमा1न्विते क्रोध-विवर्जिते च & स्व-कार्य-दक्षे पर-कार्य-दक्षे % कल्याण-चित्ते च सदा विनीते ॥ Vi_99.20 ॥ नारीषु नित्यं सु-विभूषितासु $ पति-व्रतासु प्रिय-वादिनीषु & अमुक्त-हस्तासु सुता1न्वितासु % सु-गुप्त-भाण्डासु बलि-प्रियासु ॥ Vi_99.21 ॥ संमृष्ट-वेश्मासु जिते1न्द्रियासु $ कलि-व्यपेतास्व् अविलोलुपासु & धर्म-व्यपेक्षासु दया2न्वितासु % स्थिता सदा9हं मधु-सूदने च ॥ Vi_99.22 ॥ निमेष-मात्रं च विना कृता9हं $ न जातु तिष्ठे पुरुषो1त्तमेन ॥ Vi_99.23 ॥ -----Vi_100 धर्म-शास्त्रम् इदं श्रेष्ठं $ स्वयं देवेन bhëitam & ये द्विजा धारयिष्यन्ति % तेषां स्वर्गे गतिः परा ॥ Vi_100.1 ॥ इदं पवित्रं मङ्गल्यं $ स्वर्ग्यम् आयुष्यम् एव च & ज्ञानं cai7व यशस्यं च % धन-सौभाग्य-वर्धनम् ॥ Vi_100.2 ॥ अध्येतव्यं धारणीयं $ श्राव्यं श्रोतव्यम् एव च & श्राद्धेषु श्रावणीयं च % भूति-कामैर् नरैः सदा ॥ Vi_100.3 ॥ य इदं पठते नित्यं $ भूति-कामो नरः सदा & इदं रहस्यं परमं % कथितं च धरे तव ॥ Vi_100.4 ॥ मया प्रसन्नेन जगद्-धिता1र्थं $ सौभाग्यम् एतत् परमं यशस्यम् & दुः-स्वप्न-नाशं बहु-पुण्य-युक्तं % शिवा3लयं शाश्वत-धर्म-शास्त्रम् ॥ Vi_100.5 ॥ [End of Part 2 = end of Vi«ïu.]