Visnusmrti Based on the edition by V. Krishnamacharya, Madras : The Adyar Library and Research Center, 1964 (in 2 parts). (The Adyar Library Series ; vol. 93,1 + 2) Input by I. Shima, and collated by T. Hayashi in August 1991. N.B. The part beginning with askerisk (*) is emended by us. The original reading of the Adyar Library edition is indicated in square brackets. Completely revised GRETIL version, 2002. ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // -----Vi_1 brahma-रात्र्यां व्यतीतायां $ प्रबुद्धे पद्म-संभवे & विष्णुः सिसृक्षुर् भूतानि % ज्ञात्वा भूमिं जला1नुगाम् ॥ Vi_1.1 ॥ जल-क्रीडा-रुचि शुभं $ कल्पा3धिषु यथा पुरा & वाराहम् आस्थितो रूपम् % उज्जहार वसुंधराम् ॥ Vi_1.2 ॥ वेद-पादो यूप-दंष्ट्रः $ क्रतु-दन्तश् चिती-मुखः & अग्नि-जिह्वो दर्भ-रोमा % ब्रह्म-शीर्षो महा-तपाः ॥ Vi_1.3 ॥ अहो-रात्रे3क्षणो दिव्यो $ वेदा1ङ्ग-श्रुति-भूषणः & आज्य-नासः स्रुव-तुण्डः % साम-घोष-स्वनो महान् ॥ Vi_1.4 ॥ धर्म-सत्य-मयः श्रीमान् $ क्रम-विक्रम-सत्कृतः & प्रायश्चित्त-महा-घोणः % पशु-जानुर् महा-कृतिः ॥ Vi_1.5 ॥ उद्गात्रा1न्त्रो होम-लिङ्गो $ बीजौ1षधि-महा-फलः & वेद्य्-अन्तरा3त्मा मन्त्र-स्फिग्- % विकृतः सोम-शोणितः ॥ Vi_1.6 ॥ वेदि-स्कन्धो हविर् गन्धो $ हव्य-कव्या3दि-वेग-वान् & प्राग्वंष-कायो द्युति-मान् % नाना-दीक्षाभिर् अन्वितः ॥ Vi_1.7 ॥ दक्षिणा-हृदयो योग- $ महा-मन्त्र-मयो महान् & उपाकर्मो1ष्ठ-रुचिरः % प्रवर्ग्या3वर्त-भूषणः ॥ Vi_1.8 ॥ नाना-च्छन्दो-गति-पथो $ गुह्यो1पनिषद्-आसनः & छाया-पत्नी-सहायो वै % मणि-शृङ्ग ivo7दितः ॥ Vi_1.9 ॥ महीं सागर-पर्यन्तां $ स-शैल-वन-काननां & ekà1र्णव-जल-भ्रष्टाम् % ekà1र्णव-गतः प्रभुः ॥ Vi_1.10 ॥ दंष्ट्रा1ग्रेण समुद्धृत्य $ लोकानां हित-काम्यया & आदि-देवो महा-योगी % चकार जगतीं पुनः ॥ Vi_1.11 ॥ एवं यज्ञ-वराहेण $ भूत्वा भूत-हिता1र्थिना & उद्धृता पृथिवी देवी % रसातल-गता पुरा ॥ Vi_1.12 ॥ उद्धृत्य निश्चले स्थाने $ स्थापयित्वा तथा स्वके & यथा-स्थानं विभज्या8पस् % तद्-गता मधुसूदनः ॥ Vi_1.13 ॥ सामुद्र्यश् च समुद्रेषु $ नादेयीश् च नदीषु च & पल्वलेषु च पाल्वल्यः % सरःसु च सरो-भवाः ॥ Vi_1.14 ॥ पाताल-सप्तकं चक्रे $ लोकानां सप्तकं तथा & द्वीपानाम् उदधीनां च % स्थानानि विविधानि च ॥ Vi_1.15 ॥ स्थान-पालान् लोक-पालान् $ नदीः शैल-वनस्पतीन् & ऋषींश् च सप्त धर्म-ज्ञान् % वेदान् sà1nïàn सुरा1सुरान् ॥ Vi_1.16 ॥ पिशाचो1रग-गन्धर्व- $ यक्ष-राक्षस-मानुषान् & पशु-पक्षि-मृगा3द्यांश् च % भूत-ग्रामं चतुर्-विधम् \ मेघे1न्द्र-चाप-शम्पा4द्यान् # यज्ञांश् च विविधांस् तथा ॥ Vi_1.17 ॥ एवं वराहो भगवान् $ कृत्वे9दं स-चरा1चरम् & जगज् जगाम लोकानाम् % अविज्ञातां तदा गतिम् ॥ Vi_1.18 ॥ अविज्ञातां गतिं याते $ देव-देवे जनार्दने & वसुधा चिन्तयाम् आस % का धृतिर् मे भविष्यति ॥ Vi_1.19 ॥ पृच्छामि कश्यपं गत्वा $ स मे वक्ष्यत्य् असंशयम् & मदीयां वहते चिन्तां % नित्यम् एव महा-मुनिः ॥ Vi_1.20 ॥ एवं सा निश्चयं कृत्वा $ देवी स्त्री-रूप-धारिणी & जगाम कश्यपं द्रष्टुं % दृष्टवांस् तां च कश्यपः ॥ Vi_1.21 ॥ नील-पङ्क-ज-पत्रा1क्षीं $ शारदे1न्दु-निभा3ननाम् & अलि-संघाल-कां शुभ्रां % बन्धु-जीवा-धरां शुभाम् ॥ Vi_1.22 ॥ सु-भ्रूं सु-सूक्ष्म-दशनां $ चारु-नासां नत-भ्रुवम् & कम्बु-कण्ठीं संहतो3रूं % पीनो3रुजघन-स्थलाम् ॥ Vi_1.23 ॥ विरेजतुः स्तनौ यस्याः $ समौ पीनौ निरन्तरौ & शक्रे1भ-कुम्भ-संकाशौ % शात-कुम्भ-सम-द्युती ॥ Vi_1.24 ॥ मृणाल-कोमलौ बाहू $ करौ किसलयो1पमौ & रुक्म-स्तम्भ-निभाव् ऊरू % गूढे श्लिष्टे च जानुनी ॥ Vi_1.25 ॥ जङ्घे विरोमे सु-समे $ पादाव् अति-मनो-रमौ & जघनं च घनं मध्यं % यथा केसरिणः शिशोः ॥ Vi_1.26 ॥ प्रभा-युता नखास् ताम्रा $ रूपं सर्व-मनो-हरम् & कुर्वाणां वीक्षितैर् नित्यं % नीलो1त्पल-युता दिशः ॥ Vi_1.27 ॥ कुर्वाणां प्रभया देवीं $ तथा वितिमिरा दिशः & सु-सूक्ष्म-शुक्ल-वसनां % रत्नो1त्तम-विभूषितां ॥ Vi_1.28 ॥ पद-न्यासैर् वसु-मतीं $ स-पद्माम् इव कुर्वतीं & रूप-यौवन-संपन्नां % विनीत-वद् उपस्थिताम् ॥ Vi_1.29 ॥ समीपम् आगतां दृष्ट्वा $ पूजयित्वा9थ कश्यपः & उवाच तां वरा3रोहे % विज्ञातं हृद्-गतं मया ॥ Vi_1.30 ॥ धरे तव विशाला1क्षि $ गच्छ देवि जनार्दनम् & स ते वक्ष्यत्य् अशेषेण % भाविनी ते यथा धृतिः ॥ Vi_1.31 ॥ क्षीरो1de वसतिस् तस्य $ मया ज्ञाता शुभा3नने & ध्यान-योगेन चार्व्-अङ्गि % त्वद्-अर्थं तत्-प्रसादतः ॥ Vi_1.32 ॥ इत्य् एवम् उक्ता संपूज्य $ कश्यपं वसुधा ततः & प्रययौ केशवं द्रष्टुं % क्षीरो1दम् अथ सागरम् ॥ Vi_1.33 ॥ सा ददर्शा7मृत-निधिं $ चन्द्र-रश्मि-मनो-हरम् & पवन-क्षोभ-संजात- % वीची-शत-समाकुलम् ॥ Vi_1.34 ॥ हिमवच्-छत-संकाशं $ भू-मण्डलम् ivà7परम् & वीची-हस्तैः प्रचलितैर् % आह्वयानम् इव क्षितिम् ॥ Vi_1.35 ॥ तैर् एव शुक्लतां चन्द्रे $ विदधानम् ivà7निशम् & अन्तर-स्थेन हरिणा % विगता1शेष-कल्मषम् ॥ Vi_1.36 ॥ यस्मात् तस्माद् धारयन्तं $ सु-शुक्लां तनुम् ऊर्जिताम् & पाण्डुरं ख-गमा1गम्यम् % अधो-भुवन-वर्तिनम् ॥ Vi_1.37 ॥ इन्द्र-नील-कडारा3ढ्यं $ विपरीतम् ivà7म्बरम् & फला3वली-समुद्भूत- % वन-संघम् ivà8चितम् ॥ Vi_1.38 ॥ निर्मोकम् इव शेषा1हेर् $ विस्तीर्णा1न्तम् अतीव हि & तं दृष्ट्वा तत्र मध्य-स्थं % दडृशे केशवा3लयम् ॥ Vi_1.39 ॥ अनिर्देश्य-परीमाणम् $ अनिर्देश्य-र्द्धि-संयुतम् & शेष-पर्यङ्क-गं तस्मिन् % ददर्श मधु-सूदनम् ॥ Vi_1.40 ॥ शेषा1हि-फण-रत्ना1ंशु- $ दुर्-विभाव्य-मुखा1म्बुजम् & शशा1ङ्क-शत-संकाशं % सूर्या1युत-सम-प्रभम् ॥ Vi_1.41 ॥ पीत-वास-सम-क्षोभ्यं $ सर्व-रत्न-विभूषितम् [सवरत्न-] & मुकुटेना7र्क-वर्णेन % कुण्डलाभ्यां विराजितम् ॥ Vi_1.42 ॥ संवाह्यमाना1ङ्घ्रि-युगं $ लक्ष्म्या कर-तलैः शुभैः & शरीर-धारिभिः शस्त्रैः % सेव्यमानं समन्ततः ॥ Vi_1.43 ॥ तं दृष्ट्वा पुण्डरीका1क्षं $ ववन्दे मधु-सूदनम् & जानुभ्याम् अवनिं गत्वा % विज्ञापयति cà7प्य् अथ ॥ Vi_1.44 ॥ उद्धृता9हं त्वया देव $ रसातल-तलं गता & स्व-स्थाने स्थापिता विष्णो % लोकानां हित-काम्यया ॥ Vi_1.45 ॥ तत्रा7धुना हि देवे3श $ का धृतिर् मे भविष्यति & एवम् उक्तस् तया देव्या % देवो वचनम् अब्रवीत् ॥ Vi_1.46 ॥ वर्णा3श्रमा3चार-रताः $ सन्तः शास्त्रै1क-तत्-पराः & त्वां धरे धारयिष्यन्ति % तेषां त्वद्-भार आहितः ॥ Vi_1.47 ॥ एवम् उक्ता वसु-मती $ देव-देवम् अभाषत & वर्णानाम् आश्रमाणां च % धर्मान् वद सनातन ॥ Vi_1.48 ॥ त्वत्तो ऽहम् श्रोतुम् इच्छामि $ त्वं हि मे परमा गतिः & नमस् ते देव-देवे3श % देवा1रि-बल-सूदन ॥ Vi_1.49 ॥ नारायण जगन्-नाथ $ शङ्ख-चक्र-गदा-धर & पद्म-नाभ हृषीकेश % महा-बल-पराक्रम ॥ Vi_1.50 ॥ atã1न्द्रिय सु-दुष्-पार $ देव शार्ङ्ग-धनुर्-धर & वराह भीम गोविन्द % पुराण पुरुषो1त्तम ॥ Vi_1.51 ॥ हिरण्य-केश विश्वा1क्ष $ यज्ञ-मूर्ते निर्-अञ्जन & क्षेत्र-क्षेत्र-ज्ञ-देवे3श % सलिला1र्णव-शायक ॥ Vi_1.52 ॥ मन्त्र मन्त्र-वहा7चिन्त्य $ वेद-वेदा1ङ्ग-विग्रह & जगतो ऽस्य समग्रस्य % सृष्टि-संहार-कारक ॥ Vi_1.53 ॥ धर्मा1धर्म-ज्ञ धर्मा1ङ्ग $ धर्म-योने वर-प्रद & विष्वक्-सेना7मृत व्योम % मधु-कैटभ-सूदन ॥ Vi_1.54 ॥ बृहतां बृंहणा7ज्ञेय $ सर्व सर्वा1भय-प्रद & वरेण्या7नघ जीमूत % जगन्-निर्माण-कारक ॥ Vi_1.55 ॥ आप्यायन अपां स्थान $ चैतन्या3धार निष्क्रिय & सप्त-शीर्षा1ध्वर-गुरो % पुराण-पुरुषो1त्तम ॥ Vi_1.56 ॥ ध्रुवा7क्षर सु-सूक्ष्मे3श $ भक्त-वत्सल पावन & त्वं गतिः सर्व-देवानां % त्वं गतिर् ब्रह्म-वादिनाम् ॥ Vi_1.57 ॥ तथा विदित-वेद्यानां $ गतिस् त्वं पुरुषो1त्तम & प्रपन्ना9स्मि जगन्-नाथ % ध्रुवं वाचस्पतिं प्रभुम् ॥ Vi_1.58 ॥ सु-ब्रह्मण्यम् अनाधृष्यं $ वसु-षेणं वसु-प्रदम् & महा-योग-बलो1पेतं % पृश्नि-गर्भं धृता1र्चिषम् ॥ Vi_1.59 ॥ वासुदेवं महा4त्मानं $ पुण्डरीका1क्षं अच्युतम् & सुरा1सुर-गुरुं देवं % विभुं भूत-महे4श्वरम् ॥ Vi_1.60 ॥ एक-व्यूहं चतुर्-बाहुं $ जगत्-कारण-कारणम् & ब्रूहि मे भगवन् धर्मांश् % चातुर्वर्ण्यस्य शाश्वतान् ॥ Vi_1.61 ॥ आश्रमा3चार-संयुक्तान् $ स-रहस्यान् स-संग्रहान् & एवम् उक्तस् तु देवे3शः % क्षोण्या क्षोणीम् अभाषत ॥ Vi_1.62 ॥ शृणु देवि धरे धर्मांश् $ चातुर्वर्ण्यस्य शाश्वतान् & आश्रमा3चार-संयुक्तान् % स-रहस्यान् स-संग्रहान् ॥ Vi_1.63 ॥ ये तु त्वां धारयिष्यन्ति $ सन्तस् तेषां परायणान् & निषण्णा भव वामो3रु % काञ्चने ऽस्मिन् वरा3सने ॥ Vi_1.64 ॥ सुखा3सीना निबोध त्वं $ धर्मान् निगदतो मम & शुश्रुवे वैष्णवान् धर्मान् % सुखा3सीना धरा तदा ॥ Vi_1.65 ॥ -----Vi_2 ओम् । ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् ce7ति वर्णाश् चत्वारः ॥ Vi_2.1 ॥ तेषाम् आद्या द्वि-जातयस् त्रयः ॥ Vi_2.2 ॥ तेषां निषेका3द्यः श्मशाना1न्तो मन्त्र-वत् क्रिया-समूहः ॥ Vi_2.3 ॥ तेषां च धर्माः ॥ Vi_2.4 ॥ ब्राह्मणस्या7ध्यापनम् ॥ Vi_2.5 ॥ क्षत्रियस्य शस्त्र-नित्यता ॥ Vi_2.6 ॥ वैश्यस्य पशु-पालनम् ॥ Vi_2.7 ॥ शूद्रस्य द्वि-जाति-शुश्रूषा ॥ Vi_2.8 ॥ द्विजानां यजना1ध्ययने ॥ Vi_2.9 ॥ अथै7तेषां वृत्तयः ॥ Vi_2.10 ॥ ब्राह्मणस्य याजन-प्रतिग्रहौ ॥ Vi_2.11 ॥ क्षत्रियस्य क्षिति-त्राणम् ॥ Vi_2.12 ॥ कृषि-गो-रक्ष-वाणिज्य-कुसीद-योनि-पोषणानि वैश्यस्य ॥ Vi_2.13 ॥ शूद्रस्य सर्व-शिल्पानि ॥ Vi_2.14 ॥ आपद्य् अनन्तरा वृत्तिः ॥ Vi_2.15 ॥ क्षमा सत्यम् दमः शौचं $ दानम् इन्द्रिय-संयमः & अहिंसा गुरु-शुश्रूषा % तीर्था1नुसरणं दया ॥ Vi_2.16 ॥ आर्जवं लोभ-शून्यत्वं $ देव-ब्राह्मण-पूजनम् & अन्-अभ्यसूया च तथा % धर्मः सामान्य उच्यते ॥ Vi_2.17 ॥ -----Vi_3 अथ राज-धर्माः ॥ Vi_3.1 ॥ प्रजा-परिपालनम् ॥ Vi_3.2 ॥ वर्णा3श्रमाणां स्वे स्वे धर्मे व्यवस्थापनम् ॥ Vi_3.3 ॥ राजा च जाङ्गलं पशव्यं सस्यो1पेतं देशम् आश्रयेत् ॥ Vi_3.4 ॥ वैश्य-शूद्र-प्रायं च ॥ Vi_3.5 ॥ तत्र धन्व-नृ-मही-वारि-वृक्ष-गिरि-दुर्गाणाम् अन्यतमं दुर्गम् आश्रयेत् ॥ Vi_3.6 ॥ तत्र-स्थश् च स्व-स्व-ग्रामा1धिपान् कुर्यात् ॥ Vi_3.7 ॥ दशा1ध्यक्षान् ॥ Vi_3.8 ॥ शता1ध्यक्षान् ॥ Vi_3.9 ॥ देशा1ध्यक्षांश् च ॥ Vi_3.10 ॥ ग्राम-दोषाणां ग्रामा1ध्यक्षः परिहारं कुर्यात् ॥ Vi_3.11 ॥ अशक्तो दश-ग्रामा1ध्यक्षाय निवेदयेत् ॥ Vi_3.12 ॥ सो ऽप्य् अशक्तः शता1ध्यक्षाय ॥ Vi_3.13 ॥ सो ऽप्य् अशक्तो देशा1ध्यक्षाय ॥ Vi_3.14 ॥ देशा1ध्यक्षो ऽपि सर्वा3त्मना दोषम् उच्छिन्द्यात् ॥ Vi_3.15 ॥ आकर-शुल्क-तर-नाग-वनेश्व् आप्तान् नियुञ्जीत ॥ Vi_3.16 ॥ धर्मिष्ठान् धर्म-कार्येषु ॥ Vi_3.17 ॥ निपुणान् अर्थ-कार्येषु ॥ Vi_3.18 ॥ शूरान् संग्राम-कर्मसु ॥ Vi_3.19 ॥ उग्रान् उग्रेषु ॥ Vi_3.20 ॥ षण्ढान् स्त्रीषु ॥ Vi_3.21 ॥ प्रजाभ्यो बल्य्-अर्थं संवत्सरेण धान्यतः षष्ठम् अंशम् आदद्यात् ॥ Vi_3.22 ॥ सर्व-सस्येभ्यश् च ॥ Vi_3.23 ॥ द्विकं शतं पशु-हिरण्येभ्यो वस्त्रेभ्यश् च ॥ Vi_3.24 ॥ मांस-मधु-घृतौ1षधि-गन्ध-पुष्प-मूल-फल-रस-दारु-पत्रा1जिन-मृद्-भाण्डा1श्म-भाण्ड-वैदलेभ्यः षाष्ठ-भागं राजा ॥ Vi_3.25 ॥ ब्राह्मणेभ्यः करा3दानं न कुर्यात् ॥ Vi_3.26 ॥ ते हि राज्ञो धर्म-कराः ॥ Vi_3.27 ॥ राजा च प्रजाभ्यः सु-कृत-दुष्-कृतेभ्यः षष्ठा1ंश-भाक् ॥ Vi_3.28 ॥ स्व-देश-पण्याच् च शुल्का1ंशं दशमम् आदद्यात् ॥ Vi_3.29 ॥ पर-देश-पण्याच् च विंशतितमम् ॥ Vi_3.30 ॥ शुल्क-स्थानाद् अपाक्रामन् सर्वा1पहारम् आप्नुयात् ॥ Vi_3.31 ॥ शिल्पिनः कर्म-जीविनश् च मासेनै7कं राज्ञः कर्म कुर्युः ॥ Vi_3.32 ॥ स्वाम्य्-अमात्य-दुर्ग-कोश-दण्ड-राष्ट्र-मित्राणि प्रकृतयः ॥ Vi_3.33 ॥ तद्-दूषकांश् च हन्यात् ॥ Vi_3.34 ॥ स्व-राष्ट्र-पर-राष्ट्रयोश् च चार-चक्षुः स्यात् ॥ Vi_3.35 ॥ साधूनां पूजनं कुर्यात् ॥ Vi_3.36 ॥ दुष्टांश् च हन्यात् ॥ Vi_3.37 ॥ शत्रु-मित्रो1दासीन-मध्यमेषु साम-भेद-दान-दण्डान् यथा2र्हं यथा-कालं प्रयुञ्जीत ॥ Vi_3.38 ॥ संधि-विग्रह-याना3सन-संश्रय-द्वैधी-भावांश् च यथा-कालम् आश्रयेत् ॥ Vi_3.39 ॥ चैत्रे मार्गशीर्षे वा यात्रां यायात् ॥ Vi_3.40 ॥ परस्य व्यसने वा ॥ Vi_3.41 ॥ पर-देशा1वाप्तौ तद्-देश-धर्मान् no7च्छिन्द्यात् ॥ Vi_3.42 ॥ परेणा7भियुक्तश् च सर्वा3त्मना स्व-राष्ट्रं गोपायेत् ॥ Vi_3.43 ॥ nà7स्ति राज्ञां समरे तनु-त्याग-सदृशो धर्मः ॥ Vi_3.44 ॥ गो-ब्राह्मण-नृप-मित्र-धन-दार-जीवित-रक्षणात् ये हतास् ते स्वर्ग-लोक-भाजः ॥ Vi_3.45 ॥ वर्ण-संकर-रक्षणा1र्थं च ॥ Vi_3.46 ॥ राजा पर-पुरा1वाप्तौ तत्र तत्-कुलीनम् अभिषिञ्चेत् ॥ Vi_3.47 ॥ न राज-कुलम् उच्छिन्द्यात् ॥ Vi_3.48 ॥ अन्यत्रा7कुलीन-राज-कुलात् ॥ Vi_3.49 ॥ मृगया2क्ष-स्त्री-पाना1भिरतिं परिहरेत् ॥ Vi_3.50 ॥ वाक्-पारुष्य-दण्ड-पारुष्ये च ॥ Vi_3.51 ॥ nà7र्थ-दूषणं कुर्यात् ॥ Vi_3.52 ॥ आद्य-द्वाराणि no7च्छिन्द्यात् ॥ Vi_3.53 ॥ nà7पात्र-वर्षी स्यात् ॥ Vi_3.54 ॥ आकरेभ्यः सर्वम् आदद्यात् ॥ Vi_3.55 ॥ निधिं लब्ध्वा तद्-अर्धं ब्राह्मणेभ्यो दद्यात् ॥ Vi_3.56 ॥ द्वितीय्म् अर्धं कोशे प्रवेशयेत् ॥ Vi_3.57 ॥ निधिं ब्राह्मणो लब्ध्वा सर्वम् आदद्यात् ॥ Vi_3.58 ॥ क्षत्रियश् चतुर्थम् अंशं राज्ञे दद्यात्, चतुर्थम् अंशं ब्राह्मणेभ्यः, अर्धम् आदद्यात् ॥ Vi_3.59 ॥ वैष्यस् तु चतुर्थम् अंशं राज्ञे दद्यात्, ब्राह्मणेभ्यो ऽर्धं, चतुर्थम् अंशम् आदद्यात् ॥ Vi_3.60 ॥ शूद्रश् cà7वाप्तं द्वादशधा विभज्य पञ्चा1ंशान् राज्ञे दद्यात्, पञ्चा1ंशान् ब्राह्मणेभ्यः, अंश-द्वयम् आदद्यात् ॥ Vi_3.61 ॥ अनिवेदित-विज्ञातस्य सर्वम् अपहरेत् ॥ Vi_3.62 ॥ स्व-निहिताद् राज्ञे ब्राह्मण-वर्जं द्वादशम् अंशं दद्युः ॥ Vi_3.63 ॥ पर-निहितं स्व-निहितम् इति ब्रुवंस् तत्-समं दण्डम् आवहेत् ॥ Vi_3.64 ॥ बाला1नाथ-स्त्री-धनानि राजा परिपालयेत् ॥ Vi_3.65 ॥ चौर-हृतं धनम् अवाप्य सर्वम् एव सर्व-वर्णेभ्यो दद्यात् ॥ Vi_3.66 ॥ अनवाप्य च स्व-कोशाद् एव दद्यात् ॥ Vi_3.67 ॥ शान्ति-स्वस्त्य्-अयनो1पायैर् दैवो1पघातान् प्रशमयेत् ॥ Vi_3.68 ॥ पर-चक्रो1पघातांश् च शस्त्र-नित्यतया ॥ Vi_3.69 ॥ वेदे1तिहास-धर्म-शास्त्रा1र्थ-कुशलं कुलीनम् अव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ॥ Vi_3.70 ॥ शुचीन् अलुब्धान् अवहितान् शक्ति-संपन्नान् सर्वा1र्थेषु च सहायान् ॥ Vi_3.71 ॥ स्वयम् एव व्यवहारान् पश्येद् विद्वद्भिर् ब्राह्मणैः sà1र्धम् ॥ Vi_3.72 ॥ व्यवहार-दर्शने ब्राह्मणं वा नियुञ्ज्यात् ॥ Vi_3.73 ॥ जन्म-कर्म-व्रतो1पेताश् च राज्ञा सभा-सदः कार्याः, रिपौ मित्रे च ये समाः, काम-क्रोध-भय-लोभा3दिभिः कार्या1र्थभिर् अनाहार्याः ॥ Vi_3.74 ॥ राजा च सर्व-कार्येषु सांवत्सरा1धीनः स्यात् ॥ Vi_3.75 ॥ देव-ब्राह्मणान् सततम् एव पूजयेत् ॥ Vi_3.76 ॥ वृद्ध-सेवी भवेत् ॥ Vi_3.77 ॥ यज्ञ-याजी च ॥ Vi_3.78 ॥ न cà7स्य विषये ब्राह्मणः क्षुधा4र्तो ऽवसीदेत् ॥ Vi_3.79 ॥ न cà7न्यो ऽपि सत्-कर्म-निरतः ॥ Vi_3.80 ॥ ब्राह्मणेभ्यश् च भुवं प्रतिपादयेत् ॥ Vi_3.81 ॥ येषां च प्रतिपादयेत् तेषां स्व-वंश्यान् भुवः परिमाणं दान-च्छेदो1पवर्णनं च पटे ताम्रपट्टे वा लिखितं स्व-मुद्रा2ङ्कितं cà8गामि-नृपति-विज्ञापना1र्थं दद्यात् ॥ Vi_3.82 ॥ पर-दत्तां च भुवं nà7पहरेत् ॥ Vi_3.83 ॥ ब्राह्मणेभ्यः सर्व-दायान् प्रयच्छेत् ॥ Vi_3.84 ॥ सर्वतस् त्व् आत्मानं गोपायेत् ॥ Vi_3.85 ॥ सु-दर्शनश् च स्यात् ॥ Vi_3.86 ॥ विष-घ्ना1गद-मन्त्र-धारी च ॥ Vi_3.87 ॥ nà7परीक्षितम् उपयुञ्ज्यात् ॥ Vi_3.88 ॥ स्मित-पूर्वा1भिभाषी स्यात् ॥ Vi_3.89 ॥ वध्येष्व् अपि न भ्रुंकुटीम् आचरेत् ॥ Vi_3.90 ॥ अपराधा1नुरूपं च दण्डं दण्ड्येषु दापयेत् ॥ Vi_3.91 ॥ सम्यग्-दण्ड-प्रणयनं कुर्यात् ॥ Vi_3.92 ॥ द्वितीयम् अपराधं न स कस्य-चित् क्षमेत ॥ Vi_3.93 ॥ स्व-धर्मम् अपालयन् nà7दण्ड्यो नामा7स्ति राज्ञाम् ॥ Vi_3.94 ॥ यत्र श्यामो लोहिता1क्षो $ दण्डश् चरति निर्भयः & प्रजास् तत्र विवर्धन्ते % नेता चेत् साधु पश्यति ॥ Vi_3.95 ॥ स्व-राष्ट्रो न्याय-दण्डः स्याद् $ भृश-दण्डश् च शत्रुषु & सुहृत्स्व् अजिह्मः स्निग्धेषु % ब्राह्मणेषु क्षमा1न्वितः ॥ Vi_3.96 ॥ एवं-वृत्तस्य नृपतेः $ शिलो1ञ्छेना7पि जीवतः & विस्तीर्यते यशो लोके % तैल-बिन्दुर् ivà7म्भसि ॥ Vi_3.97 ॥ प्रजा-सुखे सुखी राजा $ तद्-दुःखे यश् च दुःखितः & स कीर्ति-युक्तो लोके ऽस्मिन् % प्रेत्य स्वर्गे महीयते ॥ Vi_3.98 ॥ -----Vi_4 जाल-स्था1र्क-मरीचि-गतं रजः त्रसरेणु-संज्ञकम् ॥ Vi_4.1 ॥ तद्-अष्टकं लिक्षा ॥ Vi_4.2 ॥ तत्-त्रयं राज-सर्षपः ॥ Vi_4.3 ॥ तत्-त्रयं गौर-सर्षपः ॥ Vi_4.4 ॥ तत्-षट्कं यवः ॥ Vi_4.5 ॥ तत्-त्रयं कृष्णलम् ॥ Vi_4.6 ॥ तत्-पञ्चकं माषः ॥ Vi_4.7 ॥ तद्-द्वादशकम् अक्षा1र्धम् ॥ Vi_4.8 ॥ अक्षा1र्धम् एव स-चतुर्-माषकं सुवर्णः ॥ Vi_4.9 ॥ चतुः-सुवर्णको निष्कः ॥ Vi_4.10 ॥ द्वे कृष्णले सम-धृते रूप्य-माषकः ॥ Vi_4.11 ॥ तत्-षोडशकं धरणम् ॥ Vi_4.12 ॥ ताम्र-कार्षिकः कार्षापणः ॥ Vi_4.13 ॥ पणानां द्वे शते sà1र्धे $ प्रथमः साहसः स्मृतः & मध्यमः पञ्च विज्ञेयः % सहस्रं त्व् एष co7त्तमः ॥ Vi_4.14 ॥ -----Vi_5 अथ महा-पातकिनो ब्राह्मण-वर्जं सर्वे वध्याः ॥ Vi_5.1 ॥ न शारीरो ब्राह्मणस्य दण्डः ॥ Vi_5.2 ॥ स्व-देशात् ब्राह्मणं कृता1ङ्कं विवासयेत् ॥ Vi_5.3 ॥ तस्य च ब्रह्म-हत्यायाम् अशिरस्-कं पुरुषं ललाटे कुर्यात् ॥ Vi_5.4 ॥ सुरा-ध्वजं सुरा-पाने ॥ Vi_5.5 ॥ श्व-पदं स्तेये ॥ Vi_5.6 ॥ भगं गुरु-तल्प-गमने ॥ Vi_5.7 ॥ अन्यत्रा7पि वध्य-कर्मणि तिष्ठन्तं समग्र-धनम् अक्षतं विवासयेत् ॥ Vi_5.8 ॥ कूट-शासन-कर्तॄंश् च राजा हन्यात् ॥ Vi_5.9 ॥ कूट-लेख्य-कारांश् च ॥ Vi_5.10 ॥ गर-dà1ग्नि-द-प्रसह्य-तस्करान् स्त्री-बाल-पुरुष-घातिनश् च ॥ Vi_5.11 ॥ ये च धान्यं दशभ्यः कुम्भेभ्यो ऽधिकम् अपहरेयुः ॥ Vi_5.12 ॥ धरिम-मेयानां शताद् अभ्यधिकम् ॥ Vi_5.13 ॥ ये cà7कुलीना राज्यम् अभिकामयेयुः ॥ Vi_5.14 ॥ सेतु-भेद-कांश् च ॥ Vi_5.15 ॥ प्रसह्य तस्कराणां cà7वकाश-भक्त-प्रदांश् च ॥ Vi_5.16 ॥ अन्यत्र राजा1-शक्तेः ॥ Vi_5.17 ॥ स्त्रियम् अशक्त-भर्तृ-कां तद्-अतिक्रमणीं च ॥ Vi_5.18 ॥ हीन-वर्णो ऽधिक-वर्णस्य येना7ङ्गेना7पराधं कुर्यात् तद् evà7स्य शातयेत् ॥ Vi_5.19 ॥ ekà3सनो1पवेशी कट्यां कृता1ङ्को निर्वास्यः ॥ Vi_5.20 ॥ निष्ठीव्यौ7ष्ठ-द्वय-विहीनः कार्यः ॥ Vi_5.21 ॥ अवशर्धयिता च गुद-हीनः ॥ Vi_5.22 ॥ आक्रोशयिता च वि-जिह्वः ॥ Vi_5.23 ॥ दर्पेण धर्मो1पदेश-कारिणां राजा तप्तम् आसेचयेत् तैलम् आस्ये ॥ Vi_5.24 ॥ द्रोहेण च नाम-जाति-ग्रहणे दशा1ङ्गुलो ऽस्य शङ्कुर् निखेयः ॥ Vi_5.25 ॥ श्रुत-देश-जाति-कर्मणाम् अन्यथा-वादी कार्शापण-शत-द्वयं दण्ड्यः ॥ Vi_5.26 ॥ काण-खञ्जा3दीनां तथ्य-वाद्य् अपि कार्शापण-द्वयम् ॥ Vi_5.27 ॥ गुरून् आक्षिपन् कार्शापण-शत-द्वयम् ॥ Vi_5.28 ॥ परस्य पतनीया3क्षेपे कृते tå7त्तम-साहसम् ॥ Vi_5.29 ॥ उपपातक-युक्ते मध्यमम् ॥ Vi_5.30 ॥ त्रै-विद्य-वृद्धानां क्षेपे जाति-पूगानां च ॥ Vi_5.31 ॥ ग्राम-देशयोश् च प्रथम-साहसम् ॥ Vi_5.32 ॥ न्यङ्ग-ता-युक्ते क्षेपे कार्शापण-शतम् ॥ Vi_5.33 ॥ मातृ-युक्ते tå7त्तमम् ॥ Vi_5.34 ॥ सम-वर्णा3क्रोशने द्वादश पणान् दण्ड्यः ॥ Vi_5.35 ॥ हीन-वर्णा3kço÷ane षट् ॥ Vi_5.36 ॥ यथा-कालम् उत्तम-वर्णा3क्षेपे तत्-प्रमाणो दण्डः ॥ Vi_5.37 ॥ त्रयो वा कार्षापणाः ॥ Vi_5.38 ॥ शुक्त-वाक्या1भिधाने त्व् एवम् एव ॥ Vi_5.39 ॥ पारजायी स-वर्णा-गमने tå7त्तम-साहसं दण्ड्यः ॥ Vi_5.40 ॥ हीन-वर्णा-गमने मध्यमम् ॥ Vi_5.41 ॥ गो-गमने च ॥ Vi_5.42 ॥ अन्त्या-गमने वध्यः ॥ Vi_5.43 ॥ पशु-गमने कार्षापण-शतं दण्ड्यः ॥ Vi_5.44 ॥ दोषम् अनाख्याय कन्यां प्रयच्छंश् च ॥ Vi_5.45 ॥ तां च बिभृयात् ॥ Vi_5.46 ॥ अदुष्टां दुष्टाम् इति ब्रुवन्न् उत्तम-साहसम् ॥ Vi_5.47 ॥ गजा1÷vo1ष्ट्र-गो-घाती त्व् एक-कर-पादः कार्यः ॥ Vi_5.48 ॥ वि-मांस-विक्रयी च ॥ Vi_5.49 ॥ ग्राम्य-पशु-घाती कार्षापण-शतं दण्ड्यः ॥ Vi_5.50 ॥ पशु-स्वामिने तन्-मूल्यं दद्यात् ॥ Vi_5.51 ॥ आरण्य-पशु-घाती पञ्चाशतं कार्षापणान् ॥ Vi_5.52 ॥ पक्षि-घाती मत्स्य-घाती च दश कार्षापणान् ॥ Vi_5.53 ॥ कीटो1पघाती च कार्षापणम् ॥ Vi_5.54 ॥ फलो1पगम-द्रुम-च्छेदी tå7त्तम-साहसम् ॥ Vi_5.55 ॥ पुष्पो1पगम-द्रुम-च्छेदी मध्यमम् ॥ Vi_5.56 ॥ वल्ली-गुल्म-लता-च्छेदी कार्षापण-शतम् ॥ Vi_5.57 ॥ तृण-च्छेद्य् एकम् ॥ Vi_5.58 ॥ सर्वे च तत्-स्वामिनां तद्-उत्पत्तिम् ॥ Vi_5.59 ॥ हस्तेनो7द्गूरयिता दश-कार्षापणम् ॥ Vi_5.60 ॥ पादेन विंशतिम् ॥ Vi_5.61 ॥ काष्ठेन प्रथम-साहसम् ॥ Vi_5.62 ॥ पाषाणेन मध्यमम् ॥ Vi_5.63 ॥ शस्त्रेणो7त्तमम् ॥ Vi_5.64 ॥ पाद-केशा1ंशुक-कर-लुञ्चने दश पणान् ॥ Vi_5.65 ॥ शोणितेन विना दुःखम् उत्पादयिता द्वात्रिंशत् पणान् ॥ Vi_5.66 ॥ सह शोणितेन चतुःषष्टिम् ॥ Vi_5.67 ॥ कर-पाद-दन्त-भङ्गे कर्ण-नासा-विकर्तने मध्यमम् ॥ Vi_5.68 ॥ चेष्टा-भोजन-वाग्-रोधे प्रहार-दाने च ॥ Vi_5.69 ॥ नेत्र-कंधरा-बाहु-सक्थ्य्-अंस-भङ्गे co7त्तमम् ॥ Vi_5.70 ॥ उभय-नेत्र-भेदिनं राजा यावज् जीवं बन्धनान् न मुञ्चेत् ॥ Vi_5.71 ॥ तादृशम् एव वा कुर्यात् ॥ Vi_5.72 ॥ एकं बहूनां निघ्नतां प्रत्येकम् उक्ताद् दण्डाद् द्वि-गुणः ॥ Vi_5.73 ॥ उत्क्रोशन्तम् अनभिधावतां तत्-समीप-वर्तिनां संसरतां च ॥ Vi_5.74 ॥ सर्वे च पुरुष-पीडा-करास् तद्-उत्थान-व्ययं दद्युः ॥ Vi_5.75 ॥ ग्राम्य-पशु-पीडा-कराश् च ॥ Vi_5.76 ॥ गो-'श्वो1ष्ट्र-गजा1पहार्य् एक-कर-पादः कार्यः ॥ Vi_5.77 ॥ ajà1व्य्-अपहार्य् एक-करश् च ॥ Vi_5.78 ॥ धान्या1पहार्य् एकादश-गुणं दण्ड्यः ॥ Vi_5.79 ॥ सस्या1पहारी च ॥ Vi_5.80 ॥ सुवर्ण-रजत-वस्त्राणां पञ्चाशतस् त्व् अभ्यधिकम् अपहरन् विकरः ॥ Vi_5.81 ॥ तद्-ऊनम् एकादश-गुणं दण्ड्यः ॥ Vi_5.82 ॥ सूत्र-कार्पास-गोमय-गुड-दधि-क्षीर-तक्र-तृण-लवण-मृद्-भस्म-पक्षि-मत्स्य-घृत-तैल-मांस-मधु-वैदल-वेणु-मृन्मय-लोह-भाण्डानाम् अपहर्ता मूल्यात् त्रि-गुणं दण्ड्यः ॥ Vi_5.83 ॥ पक्वा1न्नानां च ॥ Vi_5.84 ॥ पुष्प-हरित-गुल्म-वल्ली-लता-पर्णानाम् अपहरणे पञ्च-कृष्णलम् ॥ Vi_5.85 ॥ शाक-मूल-फलानां च ॥ Vi_5.86 ॥ रत्ना1पहार्य् उत्तम-साहसम् ॥ Vi_5.87 ॥ अनुक्त-द्रव्याणाम् अपहर्ता मूल्य-समम् ॥ Vi_5.88 ॥ स्तेनाः सर्वम् अपहृतं धनिकस्य दाप्याः ॥ Vi_5.89 ॥ ततस् तेषाम् अभिहित-दण्ड-प्रयोगः ॥ Vi_5.90 ॥ येषां देयः पन्थास् तेषाम् अपथ-दायी कार्षापण-पञ्चविंशतिं दण्ड्यः ॥ Vi_5.91 ॥ आसना1र्हस्या8सनम् अददच् च ॥ Vi_5.92 ॥ पूजा2र्हम् अपूजयंश् च ॥ Vi_5.93 ॥ प्रातिवेश्य-ब्राह्मण-निमन्त्रणा1तिक्रमणे च ॥ Vi_5.94 ॥ निमन्त्रयित्वा भोजना1-दायिनश् च ॥ Vi_5.95 ॥ निमन्त्रितस् तथे9त्य् उक्त्वा cà7भुञ्जानः सुवर्ण-माषकम् ॥ Vi_5.96 ॥ निकेतयितुश् च द्वि-गुणम् अन्नम् ॥ Vi_5.97 ॥ अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥ Vi_5.98 ॥ जात्य्-अपहारिणा शतम् ॥ Vi_5.99 ॥ सुरया वध्यः ॥ Vi_5.100 ॥ क्षत्रियं दूषयितुस् तद्-अर्धम् ॥ Vi_5.101 ॥ वैश्यं दूषयितुस् तद्-अर्धम् अपि ॥ Vi_5.102 ॥ शूद्रं दूषयितुः प्रथम-साहसम् ॥ Vi_5.103 ॥ अस्पृश्यः काम-कारेण स्पृशन् स्पृश्यं त्रै-वर्णिकं वध्यः ॥ Vi_5.104 ॥ रजस्-वलां शिफाभिस् ताडयेत् ॥ Vi_5.105 ॥ पथ्य्-उद्यानो1दक-समीपे ऽप्य् अशुचि-कारी पण-शतम् ॥ Vi_5.106 ॥ तच् cà7पास्यात् ॥ Vi_5.107 ॥ गृह-भू-कुड्या3द्य्-उपभेत्ता मध्यम-साहसम् ॥ Vi_5.108 ॥ तच् च योजयेत् ॥ Vi_5.109 ॥ गृहे पीडा-करं द्रव्यं प्रक्षिपन् पण-शतम् ॥ Vi_5.110 ॥ साधारणा1पलापी च ॥ Vi_5.111 ॥ प्रेषितस्या7प्रदाता च ॥ Vi_5.112 ॥ पितृ-पुत्रा3चार्य-याज्य-र्त्विजाम् अन्योन्या1-पतित-त्यागी च ॥ Vi_5.113 ॥ न च तान् जह्यात् ॥ Vi_5.114 ॥ शूद्र-प्रव्रजितानां दैवे पित्र्ये भोजकाश् च ॥ Vi_5.115 ॥ अयोग्य-कर्म-कारी च ॥ Vi_5.116 ॥ समुद्र-गृह-भेदकश् च ॥ Vi_5.117 ॥ अनियुक्तः शपथ-कारी ॥ Vi_5.118 ॥ पशूनां पुंस्-tvo1पघात-कारी ॥ Vi_5.119 ॥ पिता-पुत्र-विरोधे साक्षिणां दश-पणो दण्डः ॥ Vi_5.120 ॥ यस् तयोश् cà7न्तरे स्यात् तस्यो7त्तम-साहसः ॥ Vi_5.121 ॥ तुला-मान-कूट-कर्तुश् च ॥ Vi_5.122 ॥ तद्-a-कूटे कूट-वादिनश् च ॥ Vi_5.123 ॥ द्रव्याणां प्रतिरूप-विक्रयिकस्य च ॥ Vi_5.124 ॥ संभूय वणिजां पण्यम् अनर्घेणा7वरुन्धताम् ॥ Vi_5.125 ॥ प्रत्य्-एकं विक्रीणतां च ॥ Vi_5.126 ॥ गृहीत-मूल्यं यः पण्यं क्रेतुर् nai7व दद्यात्, तस्या7सौ so1दयं दाप्यः ॥ Vi_5.127 ॥ राज्ञा च पण-शतं दण्ड्यः ॥ Vi_5.128 ॥ क्रीतम् अक्रीणतो या हानिः सा क्रेतुर् एव स्यात् ॥ Vi_5.129 ॥ राज-निषिद्धं विक्रीणतस् तद्-अपहारः ॥ Vi_5.130 ॥ तरिकः स्थल-जं शुल्कं गृह्णन् दश-पणान् दण्ड्यः ॥ Vi_5.131 ॥ ब्रह्मचारि-वानप्रस्थ-भिक्षु-गुर्विणी-तीर्था1नुसारिणां नाविकः शौल्किकः शुल्कम् आददानश् च ॥ Vi_5.132 ॥ तच् च तेषां दद्यात् ॥ Vi_5.133 ॥ द्यूते कूटा1क्ष-देविनां कर-च्छेदः ॥ Vi_5.134 ॥ उपधि-देविनां संदंश-च्छेदः ॥ Vi_5.135 ॥ ग्रन्थि-भेदकानां च ॥ Vi_5.136 ॥ उत्क्षेपकानां च कर-च्छेदः ॥ Vi_5.137 ॥ दिवा पशूनां वृका3द्य्-उपघाते पाले त्व् अनायति पाल-दोषः ॥ Vi_5.138 ॥ विनष्ट-पशु-मूल्यं च स्वामिने दद्यात् ॥ Vi_5.139 ॥ अननुज्ञातां दुहन् पञ्चविंशतिं कार्षापणान् ॥ Vi_5.140 ॥ महिषी चेत् सस्य-नाशं कुर्यात्, तत्-पालस् त्व् अष्टौ माषान् दण्ड्यः ॥ Vi_5.141 ॥ अपालायाः स्वामी ॥ Vi_5.142 ॥ अश्वस् tå7ष्ट्रो गर्दभो वा ॥ Vi_5.143 ॥ गौश् चेत् तद्-अर्धम् ॥ Vi_5.144 ॥ तद्-अर्धम् ajà1विकम् ॥ Vi_5.145 ॥ भक्षयित्वो9पविष्टेषु द्वि-गुणम् ॥ Vi_5.146 ॥ सर्वत्र स्वामिने विनष्ट-सस्य-मूल्यं च ॥ Vi_5.147 ॥ पथि ग्रामे विवीता1न्ते न दोषः ॥ Vi_5.148 ॥ अनावृते च ॥ Vi_5.149 ॥ अल्प-कालम् ॥ Vi_5.150 ॥ उत्सृष्ट-वृषभ-सूतिकानां च ॥ Vi_5.151 ॥ यस् tå7त्तम-वर्णान् दास्ये नियोजयेत् तस्यो7त्तम-साहसो दण्डः ॥ Vi_5.152 ॥ त्यक्त-प्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥ Vi_5.153 ॥ भृतकश् cà7पूर्णे काले भृतिं त्यजन् सकलम् एव मूल्यं दद्यात् ॥ Vi_5.154 ॥ जाज्ञे च पण-शतं दद्यात् ॥ Vi_5.155 ॥ तद्-दोषेण यद् विनश्येत् तत् स्वामिने ॥ Vi_5.156 ॥ अन्यत्र दैवो1पघातात् ॥ Vi_5.157 ॥ स्वामी चेत् भृतकम् अपूर्णे काले जह्यात्, तस्य सर्वम् एव मूल्यं दद्यात् ॥ Vi_5.158 ॥ पण-शतं च राजनि ॥ Vi_5.159 ॥ अन्यत्र भृतक-दोशात् ॥ Vi_5.160 ॥ यः कन्यां पूर्व-दत्ताम् अन्यस्मै दद्यात्, स चौर-वच् छास्यः ॥ Vi_5.161 ॥ वर-दोषं विना ॥ Vi_5.162 ॥ निर्-दोषां परित्यजन् ॥ Vi_5.163 ॥ पत्नीं च ॥ Vi_5.164 ॥ अजानानः प्रकाशं यः पर-द्रव्यं क्रीणीयात्, तत्र तस्य न दोषः ॥ Vi_5.165 ॥ स्वामी द्रव्यम् आप्नुयात् ॥ Vi_5.166 ॥ यद्य् अप्रकाशं हीन-मूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौर-वच् छास्यौ ॥ Vi_5.167 ॥ गण-द्रव्या1पहर्ता विवास्यः ॥ Vi_5.168 ॥ तत्-संविदं यश् च लङ्घयेत् ॥ Vi_5.169 ॥ निक्षेपा1पहार्य्-अर्थ-वृद्धि-सहितं धनं धनिकस्य दाप्यः ॥ Vi_5.170 ॥ राज्ञा चौर-वच् छास्यः ॥ Vi_5.171 ॥ यश् cà7निक्षिप्तं निक्षिप्तम् इति ब्रूयात् ॥ Vi_5.172 ॥ सीमा-भेत्तारम् उत्तम-साहसं दण्डयित्वा पुनः सीमां कारयेत् ॥ Vi_5.173 ॥ जाति-भ्रंश-करस्या7भक्ष्यस्य भक्षयिता विवास्यः ॥ Vi_5.174 ॥ अभक्ष्यस्या7विक्रेयस्य विक्रयी देव-प्रतिमा-भेदकश् co7त्तम-साहसं दण्डनीयः ॥ Vi_5.175 ॥ भिषङ् मिथ्या-चरन्न् उत्तमेषु पुरुषेषु ॥ Vi_5.176 ॥ मध्यमेषु मध्यमम् ॥ Vi_5.177 ॥ तिर्यक्षु प्रथमम् ॥ Vi_5.178 ॥ प्रतिश्रुतस्या7प्रदायी तद् दापयित्वा प्रथम-साहसं दण्ड्यः ॥ Vi_5.179 ॥ कूट-साक्षिणां सर्व-svà1पहारः कार्यः ॥ Vi_5.180 ॥ उत्कोचो1पजीविनां सभ्यानां च ॥ Vi_5.181 ॥ गो-चर्म-मात्रा1धिकां भुवम् अन्यस्या8धी-कृतां तस्माद् अनिर्मोच्या7न्यस्य यः प्रयच्छेत् स वध्यः ॥ Vi_5.182 ॥ ऊनां चेत् षोडश सुवर्णान् दण्ड्यः ॥ Vi_5.183 ॥ एको ऽश्नीयाद् यद् उत्पन्नं $ नरः संवत्सरं फलम् & गो-चर्म-मात्रा सा क्षोणी % स्तोका वा यदि वा बहु ॥ Vi_5.184 ॥ ययोर् निक्षिप्त आधिस् तौ $ विवदेतां यदा नरौ & यस्य भुक्तिः फलं तस्य % बलात् कारं विना कृता ॥ Vi_5.185 ॥ sà3गमेन तु भोगेन $ भुक्तं सम्यग् यदा तु यत् & आहर्ता लभते तत्र % nà7पहार्यं तु तत् क्व-चित् ॥ Vi_5.186 ॥ पित्रा भुक्तं तु यद् द्रव्यं $ भुक्त्य्-आचारेण धर्मतः & तस्मिन् प्रेते न वाच्यो ऽसौ % भुक्त्या प्राप्तं हि तस्य तत् ॥ Vi_5.187 ॥ त्रिभिर् एव तु या भुक्ता $ पुरुषैर् भूर् यथा-विधि & लेख्या1भावे ऽपि तां तत्र % चतुर्थः समवाप्नुयात् ॥ Vi_5.188 ॥ नखिनां शृङ्गिणां cai7व $ दंष्ट्रिणाम् आततायिनाम् & हस्त्य्-अश्वानां तथा9न्येषां % वधे हन्ता न दोष-भाक् ॥ Vi_5.189 ॥ गुरुं वा बाल-वृद्धौ वा $ ब्राह्मणं वा बहु-श्रुतम् & आततायिनम् आयान्तं % हन्याद् evà7विचारयन् ॥ Vi_5.190 ॥ nà8ततायि-वधे दोषो $ हन्तुर् भवति कश्-चन & प्रकाशं và9प्रकाशं वा % मन्युस् तन् मन्युम् ऋच्छति ॥ Vi_5.191 ॥ उद्यता1सि-विषा1ग्निं च $ शापो1द्यत-करं तथा & आथर्वणेन हन्तारं % पिशुनं cai7व राजसु ॥ Vi_5.192 ॥ भार्या2तिक्रमिणं cai7व $ विद्यात् सप्ता3ततायिनः & यशो-वित्त-हरान् अन्यान् % आहुर् धर्मा1र्थ-हारकान् ॥ Vi_5.193 ॥ उद्देशतस् ते कथितो $ धरे दण्ड-विधिर् मया & सर्वेषाम् अपराधानां % विस्तराद् अतिविस्तरः ॥ Vi_5.194 ॥ अपराधेषु cà7न्येसु $ ज्ञात्वा जातिं धनं वयः & दण्डं प्रकल्पयेद् राजा % संमन्त्र्य ब्राह्मणैः सह ॥ Vi_5.195 ॥ दण्ड्यं प्रमोचयन् दण्ड्याद् $ द्वि-गुणं दण्डम् आवहेत् & नियुक्तश् cà7प्य् अदण्ड्यानां % दण्ड-कारी नरा1धमः ॥ Vi_5.196 ॥ यस्य चौरः पुरे nà7स्ति $ nà7न्य-स्त्री-गो न दुष्ट-वाक् & न साहसिक-दण्ड-घ्नौ % स राजा शक्र-लोक-भाक् ॥ Vi_5.197 ॥ -----Vi_6 अथो7त्तम-र्णो ऽधम-र्णाद् यथा-दत्तम् अर्थं गृह्णीयात् ॥ Vi_6.1 ॥ द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णा1नुक्रमेण प्रतिमासम् ॥ Vi_6.2 ॥ सर्वे वर्णा वा स्व-प्रतिपन्नां वृद्धिं दद्युः ॥ Vi_6.3 ॥ अकृताम् अपि वत्सरा1तिक्रमेण यथा-विहितम् ॥ Vi_6.4 ॥ आध्य्-उपभोगे वृद्ध्य्-अभावः ॥ Vi_6.5 ॥ दैव-राजो1पघाताद् ऋते विनष्टम् आधिम् उत्तम-र्णो दद्यात् ॥ Vi_6.6 ॥ अन्त-वृद्धौ प्रविष्टायाम् अपि ॥ Vi_6.7 ॥ न स्थावरम् आधिम् ऋते वचनात् ॥ Vi_6.8 ॥ गृहीत-धन-प्रवेशा1र्थम् एव यत् स्थावरं दत्तं तत् गृहीत-धन-प्रवेशे दद्यात् ॥ Vi_6.9 ॥ दीयमानं प्रयुक्तम् अर्थम् उत्तम-र्णस्या7गृह्णतस् ततः परं न वर्धते ॥ Vi_6.10 ॥ हिरण्यस्य परा वृद्धिर् द्वि-गुणा ॥ Vi_6.11 ॥ धान्यस्य त्रि-गुणा ॥ Vi_6.12 ॥ वस्त्रस्य चतुर्-गुणा ॥ Vi_6.13 ॥ रसस्या7ष्ट-गुणा ॥ Vi_6.14 ॥ संततिः स्त्री-पशूनाम् ॥ Vi_6.15 ॥ किण्व-कार्पास-सूत्र-चर्मा3युधे1ष्टका2ङ्गराणाम् अक्षया ॥ Vi_6.16 ॥ अनुक्तानां द्वि-गुणा ॥ Vi_6.17 ॥ प्रयुक्तम् अर्थं यथा कथं-चित् साधयन् न राज्ञो वाच्यः स्यात् ॥ Vi_6.18 ॥ साध्यमानश् चेद् राजानम् अभिगच्छेत् तत्-समं दण्ड्यः ॥ Vi_6.19 ॥ उत्तम-र्णश् चेद् राजानम् इयात्, तद्-विभावितो ऽधम-र्णो राज्ञे धन-दश-भाग-संमितं दण्डं दद्यात् ॥ Vi_6.20 ॥ प्राप्ता1र्थश् co7त्तम-र्णो विंशतितमम् अंशम् ॥ Vi_6.21 ॥ सर्वा1पलाप्य् एक-देश-विभावितो ऽपि सर्वं दद्यात् ॥ Vi_6.22 ॥ तस्य च भावनास् तिस्रो भवन्ति लिखितं साक्षिणः समय-क्रिया च ॥ Vi_6.23 ॥ स-साक्षिकम् आप्तं स-साक्षिकम् एव दद्यात् ॥ Vi_6.24 ॥ लिख्ता1र्थे प्रविष्टे लिखितं पाटयेत् ॥ Vi_6.25 ॥ असमग्र-दाने लेख्या-संनिधाने co7त्तम-र्णः स्व-लिखितं दद्यात् ॥ Vi_6.26 ॥ धन-ग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्-पुत्र-पौत्रैर् धनं देयम् ॥ Vi_6.27 ॥ nà7तः परम् अनिच्छुभिः ॥ Vi_6.28 ॥ स-पुत्रस्य và9प्य् अपुत्रस्य वा रिक्थ-ग्राही ऋणं दद्यात् ॥ Vi_6.29 ॥ निर्-धनस्य स्त्री-ग्राही ॥ Vi_6.30 ॥ न स्त्री पति-पुत्र-कृतम् ॥ Vi_6.31 ॥ न स्त्री-कृतं पति-पुत्रौ ॥ Vi_6.32 ॥ न पिता पुत्र-कृतम् ॥ Vi_6.33 ॥ अविभक्तैः कृतम् ऋणं यस् तिष्ठेत् स दद्यात् ॥ Vi_6.34 ॥ पैतृकम् ऋणम् अविभक्तानां भ्रातॄणां च ॥ Vi_6.35 ॥ विभक्ताश् च दाया1नुरूपम् अंशम् ॥ Vi_6.36 ॥ गोप-शौण्डिक-शैलूष-रजक-व्याध-स्त्रीणां पतिर् दद्यात् ॥ Vi_6.37 ॥ वाक्-प्रतिपन्नं nà8देयं कस्य-चित् ॥ Vi_6.38 ॥ कुटुम्बा1र्थे कृतं च ॥ Vi_6.39 ॥ यो गृहीत्वा ऋणं सर्वं $ श्वो दास्यामी7ति सामकम् & न दद्याल् लोभतः पश्चात् % तथा वृद्धिम् अवाप्नुयात् ॥ Vi_6.40 ॥ दर्शने प्रत्यये दाने $ प्रातिभाव्यं विधीयते & आद्यौ तु वितथे दाप्याव् % इतरस्य सुता अपि ॥ Vi_6 41 ॥ बहवश् चेत् प्रतिभुवो $ दद्युस् ते ऽर्थं यथा-कृतम् & अर्थे ऽविशेषिते त्व् एषु % धनिक-च्छन्दतः क्रिया ॥ Vi_6 42 ॥ यम् अर्थं प्रतिभूर् दद्याद् $ धनिकेनो7पपीडितः & ऋणिकस् तं प्रतिभुवे % द्वि-गुणं दातुम् अर्हति ॥ Vi_6 43 ॥ -----Vi_7 अथ लेख्यं त्रि-विधम् ॥ Vi_7.1 ॥ राज-साक्षिकं स-साक्षिकम् असाक्षिकं च ॥ Vi_7.2 ॥ राजा1धिकरणे तन्-नियुक्त-काय-स्थ-कृतं तद्-अध्यक्ष-कर-चिह्नितं राज-साक्षिकम् ॥ Vi_7.3 ॥ यत्र क्व-चन येन केन-चिल् लिखितं साक्षिभिः स्व-हस्त-चिह्नितं स-साक्षिकम् ॥ Vi_7.4 ॥ स्व-हस्त-लिखितम् असाक्षिकम् ॥ Vi_7.5 ॥ तत् बलात् कारितम् अप्रमाणम् ॥ Vi_7.6 ॥ उपधि-कृतानि सर्वाण्य् एव ॥ Vi_7.7 ॥ दूषित-कर्म-दुष्ट-साक्ष्य्-अङ्कितं स-साक्षिकम् अपि ॥ Vi_7.8 ॥ तादृग्-विधेन लेखकेन लिखितं च ॥ Vi_7.9 ॥ स्त्री-बाला1-स्वतन्त्र-मत्तो1न्मत्त-भीत-ताडित-कृतं च ॥ Vi_7.10 ॥ देशा3चारा1विरुद्धं व्यक्ता1धिकृत-लक्षणम् अलुप्त-प्रक्रमा1क्षरं प्रमाणम् ॥ Vi_7.11 ॥ वर्णैश् च तत्-कृतैश् चिह्नैः $ पत्रैर् एव च युक्तिभिः & संदिग्धं साधयेल् लेख्यं % तद्-युक्ति-प्रतिरूपितैः ॥ Vi_7.12 ॥ यत्र+ऋणी धनिको và9पि $ साक्षी वा लेखको ऽपि वा & म्रियते तत्र तल्-लेख्यं % तत्-स्व-हस्तैः प्रसाधयेत् ॥ Vi_7.13 ॥ -----Vi_8 अथा7साक्षिणः ॥ Vi_8.1 ॥ न राज-श्रोत्रिय-प्रव्रजित-कितव-तस्कर-परा1धीन-स्त्री-बाल-साहसिका1तिवृद्ध-मत्तो1न्मता1भिशस्त-पतित-क्षुत्-तृष्णा2र्त-व्यसनि-रागा1न्धाः ॥ Vi_8.2 ॥ रिपु-मित्रा1र्थ-संबन्धि-विकर्म-दृष्ट-दोष-सहायाश् च ॥ Vi_8.3 ॥ अनिर्दिष्टस् तु साक्षित्वे यश् co7पेत्य ब्रूयात् ॥ Vi_8.4 ॥ एकश् cà7साक्षी ॥ Vi_8.5 ॥ स्तेय-साहस-वाग्-दण्ड-पारुष्य-संग्रहणेषु साक्षिणो न परीक्ष्याः ॥ Vi_8.6 ॥ अथ साक्षिणः ॥ Vi_8.7 ॥ कुल-जा वृत्त-वित्त-संपन्ना यज्वानस् तपस्विनः पुत्रिणो धर्म-ज्ञा अधीयानाः सत्य-वन्तस् त्रै-विद्य-वृद्धाश् च ॥ Vi_8.8 ॥ अभिहित-गुण-संपन्न उभया1नुमत एको ऽपि ॥ Vi_8.9 ॥ द्वयोर् विवदमानयोर् यस्य पूर्व-वादस् तस्य साक्षिणः प्रष्टव्याः ॥ Vi_8.10 ॥ आधर्यं कार्य-वशाद् यत्र पूर्व-पक्षस्य भवेत् तत्र प्रतिवादिनो ऽपि ॥ Vi_8.11 ॥ उद्दिष्ट-साक्षिणि मृते देशा1न्तर-गते च तद्-अभिहित-श्रोतारः प्रमाणम् ॥ Vi_8.12 ॥ समक्ष-दर्शनात् साक्षी श्रवणाद् वा ॥ Vi_8.13 ॥ साक्षिणश् च सत्येन पूयन्ते ॥ Vi_8.14 ॥ वर्णिनां यत्र वधस् तत्रा7नृतेन ॥ Vi_8.15 ॥ तत्-पावनाय कूश्माण्डीभिर् द्विजो ऽग्निं घृतेन जुहुयात् ॥ Vi_8.16 ॥ शूद्र ekà1हिकम् गो-दशकस्य ग्रासं दद्यात् ॥ Vi_8.17 ॥ स्वभाव-विकृतौ मुख-वर्ण-विनाशे ऽसंबद्ध-प्रलापे च कूट-साक्षिणं विद्यात् ॥ Vi_8.18 ॥ साक्षिणश् cà8हूय आदित्यो1दये कृत-शपथान् पृच्छेत् ॥ Vi_8.19 ॥ ब्रूही7ति ब्राह्मणं पृच्छेत् ॥ Vi_8.20 ॥ सत्यं ब्रूही7ति राजन्यम् ॥ Vi_8.21 ॥ गो-बीज-काञ्चनैर् वैश्यम् ॥ Vi_8.22 ॥ सर्व-महा-पातकैस् तु शूद्रम् ॥ Vi_8.23 ॥ साक्षिणश् च श्रावयेत् ॥ Vi_8.24 ॥ ये महा-पातकिनां लोका ये co7पपातकिनां ते कूट-साक्षिणाम् अपि ॥ Vi_8.25 ॥ जनन-मरणा1न्तरे कृत-सु-कृत-हानिश् च ॥ Vi_8.26 ॥ सत्येना8दित्यस् तपति ॥ Vi_8.27 ॥ सत्येन भाति चन्द्रमाः ॥ Vi_8.28 ॥ सत्येन वाति पवनः ॥ Vi_8.29 ॥ सत्येन भूर् धारयति ॥ Vi_8.30 ॥ सत्येना7पस् तिष्ठन्ति ॥ Vi_8.31 ॥ सत्येना7ग्निः ॥ Vi_8.32 ॥ खं च सत्येन ॥ Vi_8.33 ॥ सत्येन देवाः ॥ Vi_8.34 ॥ सत्येन यज्ञाः ॥ Vi_8.35 ॥ अश्वमेध-सहस्रं च $ सत्यं च तुलया धृतम् & अश्वमेध-सहस्राद् धि % सत्यम् एव विशिष्यते ॥ Vi_8.36 ॥ जानन्तो ऽपि हि ये साक्ष्ये $ तूष्णीं-भूता उदासते & ते कूट-साक्षिणां पापैस् % तुल्या दण्डेन cà7प्य् अथ ॥ Vi_8.37 ॥ एवं हि साक्षिणः पृच्छेद् $ वर्णा1नुक्रमतो नृपः ॥ Vi_8.38 ॥ यस्यो8चुः साक्षिणः सत्यां $ प्रतिज्ञां स जयी भवेत् & अन्यथा वादिनो यस्य % ध्रुवस् तस्य पराजयः ॥ Vi_8.39 ॥ बहु-त्वं प्रतिगृह्णीयात् $ साक्षि-द्वैधे नरा1धिपः & समेषु च गुणो1त्कृष्टान् % गुणि-द्वैधे द्विजो1त्तमान् ॥ Vi_8.40 ॥ यस्मिन् यस्मिन् विवादे तु $ कूट-साक्ष्य् अनृतं वदेत् & तत्-तत्-कार्यं निवर्तेत % कृतं cà7प्य् अकृतं भवेत् ॥ Vi_8.41 ॥ -----Vi_9 अथ समय-क्रिया ॥ Vi_9.1 ॥ राज-द्रोह-साहसेषु यथा-कामम् ॥ Vi_9.2 ॥ निक्षेप-स्तेयेष्व् अर्थ-प्रमाणं ॥ Vi_9.3 ॥ सर्वेष्व् evà7र्थ-जातेषु मूल्यं कनकं कल्पयेत् ॥ Vi_9.4 ॥ तत्र कृष्णलो3ने शूद्रं दूर्वा-करं शापयेत् ॥ Vi_9.5 ॥ द्वि-कृष्णलो3ने तिल-करम् ॥ Vi_9.6 ॥ त्रि-कृष्णलो3ने रजत-करम् ॥ Vi_9.7 ॥ चतुः-कृष्णलो3ने सुवर्ण-करम् ॥ Vi_9.8 ॥ पञ्च-कृष्णलोने सीरो1द्धृत-मही-करम् ॥ Vi_9.9 ॥ सुवर्णा1र्धो3ने कोशो देयः शूद्रस्य ॥ Vi_9.10 ॥ ततः परं यथा2र्हं धटा1ग्न्य्-उदक-विषाणाम् अन्यतमम् ॥ Vi_9.11 ॥ द्वि-गुणे ऽर्थे यथा2भिहिताः समय-क्रिया वैश्यस्य ॥ Vi_9.12 ॥ त्रि-गुणे राजन्यस्य ॥ Vi_9.13 ॥ कोश-वर्जं चतुर्-गुणे ब्राह्मणस्य ॥ Vi_9.14 ॥ न ब्राह्मणस्य कोशं दद्यात् ॥ Vi_9.15 ॥ अन्यत्रा8गामि-काल-समय-निबन्धन-क्रियातः ॥ Vi_9.16 ॥ कोश-स्थाने ब्राह्मणं सीतो1द्धृत-मही-करम् एव शापयेत् ॥ Vi_9.17 ॥ प्राग्-दृष्ट-दोषे स्वल्पे ऽप्य् अर्थे दिव्यानाम् अन्यतमम् एव कारयेत् ॥ Vi_9.18 ॥ सत्सु विदितं सच् चरितं न महत्य् अर्थे ऽपि ॥ Vi_9.19 ॥ अभियोक्ता वर्तयेच् छीर्षम् ॥ Vi_9.20 ॥ अभियुक्तश् च दिव्यं कुर्यात् ॥ Vi_9.21 ॥ राज-द्रोह-साहसेषु विना9पि शीर्ष-वर्तनात् ॥ Vi_9.22 ॥ स्त्री-ब्राह्मण-विकला-समर्थ-रोगिणां तुला देया ॥ Vi_9.23 ॥ सा च न वाति वायौ ॥ Vi_9.24 ॥ न कुष्ठ्य्-a-समर्थ-लोह-काराणाम् अग्निर् देयः ॥ Vi_9.25 ॥ शरद्-ग्रीष्मयोश् च ॥ Vi_9.26 ॥ न कुष्ठि-पैत्तिक-ब्राह्मणानां विषं देयम् ॥ Vi_9.27 ॥ प्रावृषि च ॥ Vi_9.28 ॥ न श्लेष्म-व्याध्य्-अर्दितानां भीरूणां श्वास-कासिनाम् अम्बु-जीविनां co7दकम् ॥ Vi_9.29 ॥ हेमन्त-शिशिरयोश् च ॥ Vi_9.30 ॥ न नास्तिकेभ्यः कोशो देयः ॥ Vi_9.31 ॥ न देशे व्याधि-मरको1पसृष्टे चे ॥ Vi_9.32 ॥ स-चैल-स्नातम् आहूय $ सूर्यो1दय उपोषितम् & कारयेत् सर्व-दिव्यानि % देव-ब्राह्मण-संनिधौ ॥ Vi_9.33 ॥ -----Vi_10 अथ धटः ॥ Vi_10.1 ॥ चतुर्-हस्तो1च्छ्रितो द्वि-हस्ता3यतः ॥ Vi_10.2 ॥ तत्र सार-वृक्षो1द्भवा पञ्च-हस्ता3यतो1भयतः-शिक्या तुला ॥ Vi_10.3 ॥ तां च सुवर्ण-कार-कांस्य-काराणाम् अन्यतमो बिभृयात् ॥ Vi_10.4 ॥ तत्र cai7कस्मिन् शिक्ये पुरुषं दिव्य-कारिणम् आरोपयेत्, द्वितीये प्रतिमानं शिला4दि ॥ Vi_10.5 ॥ प्रतिमान-पुरुषौ समधृतौ सु-चिह्नितौ कृत्वा पुरुषम् अवतारयेत् ॥ Vi_10.6 ॥ धटं च समयेन गृह्णीयात् ॥ Vi_10.7 ॥ तुला-धारं च ॥ Vi_10.8 ॥ ब्रह्म-घ्नां ये स्मृता लोका $ ये लोकाः कूट-साक्षिणाम् & तुला-धारस्य ते लोकास् % तुलां धारयतो मृषा ॥ Vi_10.9 ॥ धर्म-पर्याय-वचनैर् $ धट इत्य् अभिधीयसे & त्वम् एव धट जानीषे % न विदुर् यानि मानुषाः ॥ Vi_10.10 ॥ व्यवहारा1भिशस्तो ऽयं $ मानुषस् तोल्यते त्वयि & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_10.11 ॥ ततस् त्व् आरोपयेच् छिक्ये $ भूय evà7थ तं नरम् & तुलितो यदि वर्धेत % ततः शुद्धः स धर्मतः ॥ Vi_10.12 ॥ शिक्य-च्छेदा1क्ष-भङ्गेषु $ भूयस् त्व् आरोपयेन् नरम् & एवं निःसंशयं ज्ञानं % यतो भवति निर्णयः ॥ Vi_10.13 ॥ -----Vi_11 अथा7ग्निः ॥ Vi_11.1 ॥ षोडशा1ङ्गुलं तावद् अन्तरं मण्डल-सप्तकं कुर्यात् ॥ Vi_11.2 ॥ ततः प्राङ्-मुखस्य प्रसारित-भुज-द्वयस्य सप्ता1श्वत्थ-पत्राणि करयोर् दद्यात् ॥ Vi_11.3 ॥ तानि च कर-द्वय-सहितानि सूत्रेण वेष्टयेत् ॥ Vi_11.4 ॥ ततस् तत्रा7ग्नि-वर्णं लोह-पिण्डं पञ्चाशत्-पलिकं समं न्यसेत् ॥ Vi_11.5 ॥ तम् आदाय nà1ति-द्रुतं nà1ति-विलम्बितं मण्डलेषु पाद-न्यासं कुर्वन् व्रजेत् ॥ Vi_11.6 ॥ ततः सप्तमं मण्डलम् अतीत्य भूमौ लोह-पिण्डं जह्यात् ॥ Vi_11.7 ॥ यो हस्तयोः क्व-चिद् दग्धस् $ तम् अशुद्धं विनिर्दिषेत् & न दग्धः सर्वथा यस् तु % स विशुद्धो भवेन् नरः ॥ Vi_11.8 ॥ भयाद् वा पातयेद् यस् तु $ दग्धो वा न विभाव्यते & पुनस् तं हारयेल् लोहं % समयस्या7विशोधनात् ॥ Vi_11.9 ॥ करौ विमृदित-व्रीहेस् $ तस्या8दाव् एव लक्षयेत् & अभिमन्त्र्या7स्य करयोर् % लोह-पिण्डं ततो न्यसेत् ॥ Vi_11.10 ॥ त्वम् अग्ने सर्व-भूतानाम् $ अन्तश् चरसि साक्षिवत् & त्वम् evà7ग्ने विजानीषे % न विदुर् यानि मानवाः ॥ Vi_11.11 ॥ व्यवहारा1भिशस्तो ऽयं $ मानुषः शुद्धिम् इच्छति & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_11.12 ॥ -----Vi_12 अथो7दकम् ॥ Vi_12.1 ॥ पङ्क-शैवाल-दुष्ट-ग्राह-मत्स्य-जलौका4दि-वर्जिते ऽम्भसि ॥ Vi_12.2 ॥ तत्र ...-नाभि-मग्नस्या7रोग-द्वेषिणः पुरुषस्या7न्यस्य जानुनी गृहीत्वा9भिमन्त्रितम् अम्भः प्रविशेत् ॥ Vi_12.3 ॥ तत्-सम-कालं च nà1ति-क्रूर-मृदुना धनुषा पुरुषो ऽपरः शर-क्षेपं कुर्यात् ॥ Vi_12.4 ॥ तं cà7परः पुरुषो जवेन शरम् आनयेत् ॥ Vi_12.5 ॥ तन्-मध्ये यो न दृश्येत $ स शुद्धः परिकीर्तितः & अन्यथा ह्य् अविशुद्धः स्याद् % ekà1ङ्गस्या7पि दर्शने ॥ Vi_12.6 ॥ त्वम् अम्भः सर्व-भूतानाम् $ अन्तश् चरसि साक्षि-वत् & त्वम् evà7म्भो विजानीषे % न विदुर् यानि मानुषाः ॥ Vi_12.7 ॥ व्यवहारा1भिशतो ऽयं $ मानुषस् त्वयि मज्जति & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_12.8 ॥ -----Vi_13 अथ विषम् ॥ Vi_13.1 ॥ विषान्य् अदेयानि सार्वाणि ॥ Vi_13.2 ॥ ऋते हिमा1चलो1द्भवात् शार्ङ्गात् ॥ Vi_13.3 ॥ तस्य च यव-सप्तकं घृत-प्लुतम् अभिशस्ताय दद्यात् ॥ Vi_13.4 ॥ विषं वेग-क्लमा1पेतं $ सुखेन यदि जीर्यते & विशुद्धं तम् इति ज्ञात्वा % दिवसा1न्ते विसर्जयेत् ॥ Vi_13.5 ॥ विष-त्वाद् विषम-त्वाच् च $ क्रूरं त्वं सर्व-देहिनाम् & त्वम् एव विष जानीषे % न विदुर् यानि मानुषाः ॥ Vi_13.6 ॥ व्यवहारा1भिशस्तो ऽयं $ मानुषः शुद्धिम् इच्छति & तद् एनं संशयाद् अस्माद् % धर्मतस् त्रातुम् अर्हसि ॥ Vi_13.7 ॥ -----Vi_14 अथ कोशः ॥ Vi_14.1 ॥ उग्रान् देवान् समभ्यर्च्य तत्-स्नानो1दकात् प्रसृति-त्रयं पिबेत् ॥ Vi_14.2 ॥ इदं मया न कृतम् इति वदन् स्थापित-देवता2भिमुखः ॥ Vi_14.3 ॥ यस्य पश्येद् द्वि-सप्ता1हात् $ त्रि-सप्ता1हाद् अथा7पि वा & रोगो ऽग्निर् ज्ञाति-मरणं % राजा3तङ्कं अथा7पि वा ॥ Vi_14.4 ॥ तम् अशुद्धं विजानीयात् $ तथा शुद्धं विपर्यये & दिव्ये च शुद्धं पुरुषं % सत् कुर्याद् धार्मिको नृपः ॥ Vi_14.5 ॥ -----Vi_15 अथ द्वादश पुत्रा भवन्ति ॥ Vi_15.1 ॥ स्व-क्षेत्रे संस्कृतायाम् उत्पादितः स्वयम् औरसः प्रथमः ॥ Vi_15.2 ॥ नियुक्तायां स-पिण्डेनो7त्तम-वर्णेन vo9त्पादितः क्षेत्र-जो द्वितीयः ॥ Vi_15.3 ॥ पुत्रीका-पुत्रस् तृतीयः ॥ Vi_15.4 ॥ यस् त्व् अस्याः पुत्रः स मे पुत्रो भवेद् इति या पित्रा दत्ता सा पुत्रिका ॥ Vi_15.5 ॥ पुत्रिका-विधिं विना9पि प्रतिपादिता भ्रातृ-विहीना पुत्रिकै9व ॥ Vi_15.6 ॥ पौनर्भवश् चतुर्थः ॥ Vi_15.7 ॥ अक्षता भूयः संस्कृता पुनर्-भूः ॥ Vi_15.8 ॥ भूयस् त्व् असंस्कृता9पि पर-पूर्वा ॥ Vi_15.9 ॥ कानीनः पञ्चमः ॥ Vi_15.10 ॥ पितृ-गृहे असंस्कृतयै9vo7त्पादितः ॥ Vi_15.11 ॥ स च पाणि-ग्राहस्य ॥ Vi_15.12 ॥ गृहे च गूढो1त्पन्नः षष्ठः ॥ Vi_15.13 ॥ यस्य तल्प-जस् तस्या7सौ ॥ Vi_15.14 ॥ सहोढः सप्तमः ॥ Vi_15.15 ॥ या गर्भिणी संस्क्रियते तस्याः पुत्रः ॥ Vi_15.16 ॥ स च पाणि-ग्राहस्य ॥ Vi_15.17 ॥ दत्तकश् cà7ष्टमः ॥ Vi_15.18 ॥ स च माता-पितृभ्यां यस्य दत्तः ॥ Vi_15.19 ॥ क्रीतश् च नवमः ॥ Vi_15.20 ॥ स च येन क्रीतः ॥ Vi_15.21 ॥ स्वयम् उपगतो दशमः ॥ Vi_15.22 ॥ स च यस्यो7पगतः ॥ Vi_15.23 ॥ अपविद्धस् त्व् एकादशः ॥ Vi_15.24 ॥ पित्रा मात्रा च परित्यक्तः ॥ Vi_15.25 ॥ स च येन गृहीतः ॥ Vi_15.26 ॥ यत्र क्व-चनो7त्पादितश् च द्वादशः ॥ Vi_15.27 ॥ एतेषां पूर्वः पूर्वः श्रेयान् ॥ Vi_15.28 ॥ स एव दाय-हरः ॥ Vi_15.29 ॥ स cà7न्यान् बिभृयात् ॥ Vi_15.30 ॥ अनूढानां स्व-वित्ता1नुरूपेण संस्कारं कुर्यात् ॥ Vi_15.31 ॥ पतित-क्लीबा1-चिकित्स्य-रोग-विकलास् त्व् अभाग-हारिणः ॥ Vi_15.32 ॥ रिक्थ-ग्राहिभिस् ते भर्तव्याः ॥ Vi_15.33 ॥ तेषां cau8रसाः पुत्रा भाग-हारिणः ॥ Vi_15.34 ॥ न तु पतितस्य ॥ Vi_15.35 ॥ पतनीये कर्मणि कृते त्व् अनन्तरो1त्पन्नाः ॥ Vi_15.36 ॥ प्रतिलोमासु स्त्रीषु co7त्पन्नाश् cà7भागिनः ॥ Vi_15.37 ॥ तत्-पुत्राः पैतामहे ऽप्य् अर्थे ॥ Vi_15.38 ॥ अंश-ग्राहिभिस् ते भरणीयाः ॥ Vi_15.39 ॥ यश् cà7र्थ-हरः स पिण्ड-दायी ॥ Vi_15.40 ॥ eko3ढानाम् अप्य् एकस्याः पुत्रः सर्वासां पुत्र एव ॥ Vi_15.41 ॥ भ्रातॄणाम् एक-जातानां च ॥ Vi_15.42 ॥ पुत्रः पितृ-वित्ता1-लाभे ऽपि पिण्डं दद्यात् ॥ Vi_15.43 ॥ पुन्-नाम्नो नरकाद् यस्मात् $ पितरं त्रायते सुतः & तस्मात् पुत्त्र इति प्रोक्तः % स्वयम् एव स्वयंभुवा ॥ Vi_15.44 ॥ ऋणम् अस्मिन् संनयत्य् $ अमृत-त्वं च गच्छति & पिता पुत्रस्य जातस्य % पश्येच् चेज् जीवतो मुखम् ॥ Vi_15.45 ॥ पुत्रेण लोकान् जयति $ पौत्रेणा7नन्त्यम् अश्नुते & अथ पुत्रस्य पौत्रेण % ब्रध्नस्या8प्नोति विष्टपम् ॥ Vi_15.46 ॥ पौत्र-दौहित्रयोर् लोके $ विशेषो no7पपद्यते & दौहित्रो ऽपि ह्य् अपुत्रं % तं संतारयति पौत्र-वत् ॥ Vi_15.47 ॥ -----Vi_16 समान-वर्णासु पुत्राः स-वर्णा भवन्ति ॥ Vi_16.1 ॥ अनुलोमासु मातृ-स-वर्णाः ॥ Vi_16.2 ॥ प्रतिलोमास्व् आर्य-विगर्हिताः ॥ Vi_16.3 ॥ तत्र वैश्या-पुत्रः शूद्रेणा8योगवः ॥ Vi_16.4 ॥ पुल्कस-मागधौ क्षत्रिया-पुत्रौ वैश्य-शूद्राभ्याम् ॥ Vi_16.5 ॥ चण्डाल-वैदेहक-सूताश् च ब्राह्मणी-पुत्राः शूद्र-विट्-क्षत्रियैः ॥ Vi_16.6 ॥ संकर-संकराश् cà7संख्येयाः ॥ Vi_16.7 ॥ रङ्गा1वतरणम् आयोगवानाम् ॥ Vi_16.8 ॥ व्याध-ता पुल्कसानाम् ॥ Vi_16.9 ॥ स्तुति-क्रिया मागधानाम् ॥ Vi_16.10 ॥ वध्य-घाति-त्वं चण्डालानाम् ॥ Vi_16.11 ॥ स्त्री-रक्सा तज्-जीवनं च वैदेहकानाम् ॥ Vi_16.12 ॥ अश्व-सारथ्यं सूतानाम् ॥ Vi_16.13 ॥ चण्डालानां बहिर् ग्राम-निवसनं मृत-चैल-धारणम् इति विशेषः ॥ Vi_16.14 ॥ सर्वेषां च समान-जातिभिर् विवाहः ॥ Vi_16.15 ॥ स्व-पितृ-वित्ता1नुहरणं च ॥ Vi_16.16 ॥ संकरे जातयस् त्व् एताः $ पितृ-मातृ-प्रदर्शिताः & प्रच्छन्ना वा प्रकाशा वा % वेदितव्याः स्व-कर्मभिः ॥ Vi_16.17 ॥ ब्राह्मणा1र्थे गवा1र्थे वा $ देह-त्यागो ऽन्-उपस्कृतः & स्त्री-बाला3द्य्-अवपत्तौ च % बाह्यानां सिद्धि-कारणम् ॥ Vi_16.18 ॥ -----Vi_17 पिता चेत् पुत्रान् विभजेत् तस्य sve1च्छा स्वयम् उपार्जिते ऽर्थे ॥ Vi_17.1 ॥ पैतामहे त्व् अर्थे पितृ-पुत्रयोस् तुल्यं स्वामि-त्वम् ॥ Vi_17.2 ॥ पितृ-विभक्ता विभागा1नन्तरो1त्पन्नस्य भागं दद्युः ॥ Vi_17.3 ॥ अपुत्र-धनं पत्न्य्-अभिगामि ॥ Vi_17.4 ॥ तद्-अभावे दुहितृ-गामि ॥ Vi_17.5 ॥ तद्-अभावे पितृ-गामि ॥ Vi_17.6 ॥ तद्-अभावे मातृ-गामि ॥ Vi_17.7 ॥ तद्-अभावे भ्रातृ-गामि ॥ Vi_17.8 ॥ तद्-अभावे भ्रातृ-पुत्र-गामि ॥ Vi_17.9 ॥ तद्-अभावे बन्धु-गामि ॥ Vi_17.10 ॥ तद्-अभावे स-कुल्य-गामि ॥ Vi_17.11 ॥ तद्-अभावे सहा1ध्यायि-गामि ॥ Vi_17.12 ॥ तद्-अभावे ब्राह्मण-धन-वर्जं राज-गामि ॥ Vi_17.13 ॥ ब्राह्मणा1र्थो ब्राह्मणानाम् ॥ Vi_17.14 ॥ वानप्रस्थ-धनम् आचार्यो गृह्णीयात् ॥ Vi_17.15 ॥ शिष्यो वा ॥ Vi_17.16 ॥ संसृष्टिनस् तु संसृष्टी $ so1दरस्य तु so1दरः & दद्याद् अपहरेच् cà7ंशं % जातस्य च मृतस्य च ॥ Vi_17.17 ॥ पितृ-मातृ-सुत-भ्रातृ-दत्तम्, अध्यग्न्य्-उपागतम्, आधिवेदनिकं, बन्धु-दत्तं, शुल्कम्, अन्वाधेयकम् इति स्त्री-धनम् ॥ Vi_17.18 ॥ ब्राह्मा3दिषु चतुर्षु विवाहेष्व् अप्रजायाम् अतीतायां तद्-भर्तुः ॥ Vi_17.19 ॥ शेषेषु च पिता हरेत् ॥ Vi_17.20 ॥ सर्वेष्व् एव प्रसूतायां यद्-धनं तत् दुहितृ-गामि ॥ Vi_17.21 ॥ पत्यौ जीवति यः स्त्रीभिर् $ अलं-कारो धृतो भवेत् & न तं भजेरन् दाया-दा % भजमानाः पतन्ति ते ॥ Vi_17.22 ॥ अनेक-पितृकाणां तु $ पितृतो ऽंश-प्रकल्पना & यस्य यत् पैतृकं रिक्थं % स तद् गृह्णीत ne7तरः ॥ Vi_17.23 ॥ -----Vi_18 ब्राह्मणस्य चतुर्षु वर्णेषु चेत् पुत्रा भवेयुः, ते पैतृकं रिक्थं दशधा विभजेयुः ॥ Vi_18.1 ॥ तत्र ब्राह्मणी-पुत्रश् चतुरो ऽंशान् आदद्यात् ॥ Vi_18.2 ॥ क्षत्रिया-पुत्रस् त्रीन् ॥ Vi_18.3 ॥ द्वाव् अंशौ वैश्या-पुत्रः ॥ Vi_18.4 ॥ शूद्रा-पुत्रस् त्व् एकम् ॥ Vi_18.5 ॥ अथ चेत् शूद्र-वर्जं ब्राह्मणस्य पुत्र-त्रयं भवेत्, तदा तद्-धनं नवधा विभजेयुः ॥ Vi_18.6 ॥ वर्ना1नुक्रमेण चतुस्-त्रि-द्वि-भागी-कृतान् अंशान् आदद्युः ॥ Vi_18.7 ॥ वैश्य-वर्जम् अष्टधा कृतं चतुरस् त्रीन् एकं cà8दद्युः ॥ Vi_18.8 ॥ क्षत्रिय-वर्जम् सप्तधा कृतं चतुरो द्वाव् एकं च ॥ Vi_18.9 ॥ ब्राह्मण-वर्जं षड्धा कृतं त्रीन् द्वाव् एकं च ॥ Vi_18.10 ॥ क्षत्रियस्य क्षत्रिया-वैश्या-शूद्रा-पुत्रेष्व् अयम् एव विभागः ॥ Vi_18.11 ॥ अथ ब्राह्मणस्य ब्राह्मण-क्षत्रियौ पुत्रौ स्यातां, तदा सप्तधा कृताद् धनाद् ब्राह्मणश् चतुरो ऽंशान् आदद्यात् ॥ Vi_18.12 ॥ त्रीन् राजन्यः ॥ Vi_18.13 ॥ अथ ब्राह्मणस्य ब्राह्मण-वैश्यौ, तदा षड्धा विभक्तस्य चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात् ॥ Vi_18.14 ॥ द्वाव् अंशौ वैश्यः ॥ Vi_18.15 ॥ अथ ब्राह्मणस्य ब्राह्मण-शूद्रौ पुत्रौ स्यातां, तदा तद्-धनम् पञ्चधा विभजेयाताम् ॥ Vi_18.16 ॥ चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात् ॥ Vi_18.17 ॥ एकं शूद्रः ॥ Vi_18.18 ॥ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय-वैश्यौ पुत्रौ स्यातां, तदा तद्-धनं पञ्चधा विभजेयाताम् ॥ Vi_18.19 ॥ त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात् ॥ Vi_18.20 ॥ द्वाव् अंशौ वैश्यः ॥ Vi_18.21 ॥ अथ ब्राह्मणस्य क्षत्रियस्य वा क्षत्रिय-शूद्रौ पुत्रौ स्यातां, तदा तद्-धनं चतुर्धा विभजेयाताम् ॥ Vi_18.22 ॥ त्रीन् अंशान् क्षत्रियस् त्व् आदद्यात् ॥ Vi_18.23 ॥ एकं शूद्रः ॥ Vi_18.24 ॥ अथ ब्राह्मणस्य क्षत्रियस्य वैश्यस्य वा वैश्य-शूद्रौ पुत्रौ स्यातां, तदा तद्-धनं त्रिधा विभजेयाताम् ॥ Vi_18.25 ॥ द्वाव् अंशौ वैश्यस् त्व् आदद्यात् ॥ Vi_18.26 ॥ एकं शूद्रः ॥ Vi_18.27 ॥ अथै7क-पुत्रा ब्राह्मणस्य ब्राह्मण-क्षत्रिय-वैश्याः सर्व-हराः ॥ Vi_18.28 ॥ क्षत्रियस्य राजन्य-वैश्यौ ॥ Vi_18.29 ॥ वैश्यस्य वैश्यः ॥ Vi_18.30 ॥ शूद्रः शूद्रस्य ॥ Vi_18.31 ॥ द्वि-जातीनां शूद्रस् त्व् एकः पुत्रो ऽर्ध-हरः ॥ Vi_18.32 ॥ अपुत्र-रिक्थस्य या गतिः, sà9trà7र्धस्य द्वितीयस्य ॥ Vi_18.33 ॥ मातरः पुत्र-भागा1नुसारेण भागा1पहारिण्यः ॥ Vi_18.34 ॥ अनूढाश् च दुहितरः ॥ Vi_18.35 ॥ समान-वर्णाः पुत्राः समान् अंशान् आदद्युः ॥ Vi_18.36 ॥ ज्येष्ठाय श्रेष्ठम् उद्धारं दद्युः ॥ Vi_18.37 ॥ यदि द्वौ ब्राह्मणी-पुत्रौ स्याताम् एकः शूद्रा-पुत्रः, तदा नवधा विभक्तस्या7र्थस्य ब्राह्मणी-पुत्राव् अष्टौ भागान् आदद्याताम् एकं शूद्रा-पुत्रः ॥ Vi_18.38 ॥ अथ शूद्रा-पुत्राव् उभौ स्याताम् एको ब्राह्मणी-पुत्रः, तदा षड्धा विभक्तस्या7र्थस्य चतुरो ऽंशान् ब्राह्मणस् त्व् आदद्यात्, द्वाव् अंशौ शूद्रा-पुत्रौ ॥ Vi_18.39 ॥ अनेन क्रमेणा7न्यत्रा7प्य् अंश-कल्पना भवति ॥ Vi_18.40 ॥ विभक्ताः सह जीवन्तो $ विभजेरन् पुनर् यदि & समस् तत्र विभागः स्याज् % ज्यैष्ठ्यं तत्र न विद्यते ॥ Vi_18.41 ॥ अनुपघ्नन् पितृ-द्रव्यं $ श्रमेण यद् उपार्जयेत् & स्वयम् ईहित-लब्धं तन् % nà7कामो दातुम् अर्हति ॥ Vi_18.42 ॥ पैतृकं तु यदा द्रव्यम् $ अनवाप्तं यद् आप्नुयात् & न तत् पुत्रैर् भजेत् sà1र्धम् % अकामः स्वयम् अर्जितम् ॥ Vi_18.43 ॥ वस्त्रं पत्रम् अलंकारः $ कृता1न्नम् उदकं स्त्रियः & योग-क्षेमं प्रचारश् च % न विभाज्यं च पुस्तकम् ॥ Vi_18.44 ॥ -----Vi_19 मृतं द्विजं न शूद्रेण निर्हारयेत् ॥ Vi_19.1 ॥ न शूद्रं द्विजेन ॥ Vi_19.2 ॥ पितरं मातरं च पुत्रा निर्हरेयुः ॥ Vi_19.3 ॥ न द्विजं पितरम् अपि शूद्राः ॥ Vi_19.4 ॥ ब्राह्मणम् अनाथं ये ब्राह्मणा निर्हरन्ति ते स्वर्ग-लोक-भाजः ॥ Vi_19.5 ॥ निर्हृत्य च बान्धवं प्रेतं संष्कृत्या7प्रदक्षिणेन चिताम् अभिगम्या7प्सु स-वाससो निमज्जनं कुर्युः ॥ Vi_19.6 ॥ प्रेतस्यो7दक-निर्वपणं कृत्वै9कं पिण्डं कुशेषु दद्युः ॥ Vi_19.7 ॥ प्रिवर्तित-वाससश् च निम्ब-पत्राणि विदश्य द्वार्य् अश्मनि पद-न्यासं कृत्वा गृहं प्रविशेयुः ॥ Vi_19.8 ॥ अक्षतांश् cà7ग्नौ क्षिपेयुः ॥ Vi_19.9 ॥ चतुर्थे दिवसे ऽस्थि-संचयनं कुर्युः ॥ Vi_19.10 ॥ तेषां गङ्गा2म्भसि प्रक्षेपः ॥ Vi_19.11 ॥ यावत् संख्यम् अस्थि पुरुषस्य गङ्गा2म्भसि तिष्ठति, तावद् वर्ष-सहस्राणि स्वर्ग-लोकम् अधितिष्ठति ॥ Vi_19.12 ॥ यावद् आशौचं तावत् प्रेतस्यो7दकं पिण्डम् एकं च दद्युः ॥ Vi_19.13 ॥ क्रीत-लब्धा1शनाश् च भवेयुः ॥ Vi_19.14 ॥ अमांसा1शनाश् च ॥ Vi_19.15 ॥ स्थण्डिल-शायिनः ॥ Vi_19.16 ॥ पृथक्-शायिनश् च ॥ Vi_19.17 ॥ ग्रामान् निष्क्रम्या8शौचा1न्ते कृत-श्मश्रु-कर्माणस् तिल-कल्कैः सर्षप-कल्कैर् वा स्नाताः परिवर्तित-वाससो गृहं प्रविशेयुः ॥ Vi_19.18 ॥ तत्र शान्तिं कृत्वा ब्राह्मणानां च पूजनं कुर्युः ॥ Vi_19.19 ॥ देवाः परोक्ष-देवाः, प्रत्यक्ष-देवा ब्राह्माणाः ॥ Vi_19.20 ॥ ब्राह्मणैर् लोका धार्यन्ते ॥ Vi_19.21 ॥ ब्राह्मणानां प्रसादेन $ दिवि तिष्ठन्ति देवताः & ब्राह्मणा1भिहितं वाक्यं % न मिथ्या जायते क्व-चित् ॥ Vi_19.22 ॥ यद् ब्राह्मणास् तुष्ट-तमा वदन्ति $ तद् देवताः प्रत्यभिनन्दयन्ति & तुष्टेषु तुष्टाः सततं भवन्ति % प्रत्यक्ष-देवेषु परोक्ष-देवाः ॥ Vi_19.23 ॥ दुःखा1न्वितानां मृत-बान्धवानाम् $ आश्वासनं कुर्युर् अदीन-सत्त्वाः & वाक्यैस् तु यैर् भूमि तवा7भिधास्ये % वाक्यान्य् अहं तानि मनो ऽभिरामे ॥ Vi_19.24 ॥ -----Vi_20 यद् उत्तरा1यणं तद् अहर् देवानाम् ॥ Vi_20.1 ॥ दक्षिणा1यनं रात्रिः ॥ Vi_20.2 ॥ संवत्सरो ऽहो-रात्रः ॥ Vi_20.3 ॥ तत्-त्रिंशता मासाः ॥ Vi_20.4 ॥ मासा द्वादश वर्षम् ॥ Vi_20.5 ॥ द्वादश वर्ष-शतानि दिव्यानि कलि-युगम् ॥ Vi_20.6 ॥ द्वि-गुणानि द्वापरम् ॥ Vi_20.7 ॥ त्रि-गुणानि त्रेता ॥ Vi_20.8 ॥ चतुर्-गुणानि कृत-युगम् ॥ Vi_20.9 ॥ द्वादश-वर्ष-सहस्राणि दिव्यानि चतुर्-युगम् ॥ Vi_20.10 ॥ चतुर्-युगाणाम् एक-सप्ततिर् मन्व्-अन्तरम् ॥ Vi_20.11 ॥ चतुर्-युग-सहस्रम् च कल्पः ॥ Vi_20.12 ॥ स च पितामहस्या7हः ॥ Vi_20.13 ॥ तावती cà7स्य रात्रिः ॥ Vi_20.14 ॥ एवं-विधेना7हो-रात्रेण मास-वर्ष-गणनया सर्वस्यै7व ब्रह्मणो वर्ष-शतम् आयुः ॥ Vi_20.15 ॥ ब्रह्मा3युषा च परिच्छिन्नः पौरुषो दिवसः ॥ Vi_20.16 ॥ तस्या7न्ते महा-कल्पः ॥ Vi_20.17 ॥ तावत्य् evà7स्य निशा ॥ Vi_20.18 ॥ पौरूषेयाणाम् अहो-रात्राणाम् अतीतानां संख्यै9व nà7स्ति ॥ Vi_20.19 ॥ न च भविष्याणाम् ॥ Vi_20.20 ॥ अनाद्य्-अन्तत्वात् कालस्य ॥ Vi_20.21 ॥ एवम् अस्मिन् निर्-आलम्बे $ काले सतत-यायिनि & न तद्-भूतं प्रपश्यामि % स्थितिर् यस्य भवेद् ध्रुवा ॥ Vi_20.22 ॥ गङ्गायाः सिकता धारास् $ तथा वर्षति वासवे & शक्या गणयितुं लोके % न व्यतीताः पितामहाः ॥ Vi_20.23 ॥ चतुर्दश विनश्यन्ति $ कल्पे कल्पे सुरे3श्वराः & सर्व-लोक-प्रधानाश् च % मनवश् च चतुर्दश ॥ Vi_20.24 ॥ बहूनी7न्द्र-सहस्राणि $ दैत्ये1न्द्र-नियुतानि च & विनष्तानी7ह कालेन % मनुजेष्व् अथ का कथा ॥ Vi_20.25 ॥ राज-र्षयश् च बहवः $ सर्वैः समुदिता गुणैः & देवा ब्रह्म-र्षयश् cai7व % कालेन निधनं गताः ॥ Vi_20.26 ॥ ये समर्था जगत्य् अस्मिन् $ सृष्टि-संहार-कारणे & ते ऽपि कालेन नीयन्ते % कालो हि दुर्-अतिक्रमः ॥ Vi_20.27 ॥ आक्रम्य सर्वः कालेन $ पर-लोकं च नीयते & कर्म-पाश-वशो जन्तुस् % तत्र का परिदेवना ॥ Vi_20.28 ॥ जातस्य हि ध्रुवो मृत्युर् $ ध्रुवं जन्म मृतस्य च & अर्थे दुष्-परिहार्ये ऽस्मिन् % nà7स्ति लोके सहाय-ता ॥ Vi_20.29 ॥ शोचन्तो no7पकुर्वन्ति $ मृतस्ये7ह जना यतः & अतो न रोदितव्यं हि % क्रिया कार्या स्व-शक्तितः ॥ Vi_20.30 ॥ सु-कृतं दुष्-कृतं co7भौ $ सहायौ यस्य गच्छतः & बान्धवैस् तस्य किं कार्यं % शोचद्भिर् अथ वा न वा ॥ Vi_20.31 ॥ बान्धवानाम् अशौचे तु $ स्थितिं प्रेतो न विन्दति & अतस् त्व् अभ्येति तान् एव % पिण्ड-तोय-प्रदायिनः ॥ Vi_20.32 ॥ अर्वाक् स-पिण्दी-करणात् $ प्रेतो भवति यो मृतः & प्रेत-लोक-गतस्या7न्नं % so1da-कुम्भं प्रयच्छत ॥ Vi_20.33 ॥ पितृ-लोक-गतश् cà7न्नं $ श्राद्धे भुङ्क्ते स्वधा-समम् & पितृ-लोक-गतस्या7स्य % तस्माच् छ्राद्धं प्रयच्छत ॥ Vi_20.34 ॥ देव-त्वे यातना-स्थाने $ तिर्यग्-योनौ तथै9व च & मानुष्ये च तथा0प्नोति % श्राद्धं दत्तं स्व-बान्धवैः ॥ Vi_20.35 ॥ प्रेतस्य श्राद्ध-कर्तुश् च $ पुष्टिः श्राद्धे कृते ध्रुवम् & तस्माच् छ्राद्धं सदा कार्यं % शोकं त्यक्त्वा निर्-अर्थकम् ॥ Vi_20.36 ॥ एतावद् एव कर्तव्यं $ सदा प्रेतस्य बन्धुभिः & no7पकुर्यान् नरः शोचन् % प्रेतस्या8त्मन एव च ॥ Vi_20.37 ॥ दृष्ट्वा लोकम् अनाक्रन्दं $ म्रियमाणांश् च बान्धवान् & धर्मम् एकं सहाया1र्थं % वरयध्वं सदा नराः ॥ Vi_20.38 ॥ मृतो ऽपि बान्धवः शक्तो $ nà7नुगन्तुं नरं मृतम् & जाया-वर्जं हि सर्वस्य % याम्यः पन्था विरुध्यते ॥ Vi_20.39 ॥ धर्म एको ऽनुयात्य् एनं $ यत्र क्व-चन गामिनम् & नन्व् असारे नृ-लोके ऽस्मिन् % धर्मं कुरुत मा चिरम् ॥ Vi_20.40 ॥ श्वः कार्यम् अद्य कुर्वीत $ पूर्वा1ह्णे cà7परा1ह्णिकम् & न हि प्रतीक्षते मृत्युः % कृतं và9स्य न và9कृतम् ॥ Vi_20.41 ॥ क्षेत्रा3पण-गृहा3सक्तम् $ अन्यत्र गत-मानसम् & वृकी9vo7रणम् आसाद्य % मृत्युर् आदाय गच्छति ॥ Vi_20.42 ॥ न कालस्य प्रियः कश्-चिद् $ द्वेष्यश् cà7स्य न विद्यते & आयुष्ये कर्मणि क्षीणे % प्रसह्य हरते जनम् ॥ Vi_20.43 ॥ nà7प्राप्त-कालो म्रियते $ विद्धः शर-शतैर् अपि & कुशा1ग्रेणा7पि संष्पृष्टः % प्राप्त-कालो न जीवति ॥ Vi_20.44 ॥ nau8शधानि न मन्त्राश् च $ न होमा न पुनर् जपाः & त्रायन्ते मृत्युनो9पेतं % जरया và9पि मानवम् ॥ Vi_20.45 ॥ आगामिनम् अनर्थं हि $ प्रविधान-शतैर् अपि & न निवारयितुं शक्तस् % तत्र का परिदेवना ॥ Vi_20.46 ॥ यथा धेनु-सहस्रेषु $ वत्सो विन्दति मातरम् & तथा पूर्व-कृतं कर्म % कर्तारं विन्दते ध्रुवम् ॥ Vi_20.47 ॥ अव्यक्ता3दीनि भूतानि $ व्यक्त-मध्यानि cà7प्य् अथ & अव्यक्त-निधनान्य् एव % तत्र का परिदेवना ॥ Vi_20.48 ॥ देहिनो ऽस्मिन् यथा देहे $ कौमारं यौवनं जरा & तह्ता देहा1न्तर-प्राप्तिर् % धीरस् तत्र न मुह्यति ॥ Vi_20.49 ॥ गृह्णाती7ह यथा वस्त्रं $ त्यक्त्वा पूर्व-धृतं नरः & गृह्णात्य् एवं नवं देही % देहं कर्म-निबन्धनम् ॥ Vi_20.50 ॥ nai7नं छिन्दन्ति शस्त्राणि $ nai7नं दहति पावकः & न cai7नं क्लेदयन्त्य् आपो % न शोषयति मारुतः ॥ Vi_20.51 ॥ अच्छेद्यो ऽयम् अदाह्यो ऽयम् $ अक्लेद्यो ऽशोष्य एव च & नित्यः सतत-गः स्थाणुर् % अचलो ऽयं सनातनः ॥ Vi_20.52 ॥ अव्यक्तो ऽयम् अचिन्त्यो ऽयम् $ अविकार्यो ऽयम् उच्यते & तस्माद् एवं विदित्वै9नं % nà7नुशोचितुम् अर्हथ ॥ Vi_20.53 ॥ -----Vi_21 अथा8शौच-व्यपगमे सु-स्नातः सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तस् त्व् एवं-विधान् एव ब्राह्मणान् यथा-शक्ति उदङ्-मुखान् गन्ध-माल्य-वस्त्रा1लंकारा3दिभिः पूजितान् भोजयेत् ॥ Vi_21.1 ॥ एकवन्-मन्त्रान् ऊहेद् eko1द्दिष्टे ॥ Vi_21.2 ॥ उच्छिष्ट-संनिधाव् एकम् एव तन्-नाम-गोत्राभ्यां पिण्डं निर्वपेत् ॥ Vi_21.3 ॥ भुक्त-वत्सु ब्राह्मणेषु दक्षिणया9भिपूजितेषु प्रेत-नाम-गोत्राभ्यां दत्ता1क्षय्यो1दकः चतुर्-अङ्गुल-पृथ्वीः तावद्-अन्तराः तावद्-अधः-खाताः वितस्त्य्-आयताः तिस्रः कर्षूः कुर्यात् ॥ Vi_21.4 ॥ कर्षू-समीपे cà7ग्नि-त्रयम् उपसमाधाय परिस्तीर्य तत्रै7kai1कस्मिन् आहुति-त्रयं जुहुयात् ॥ Vi_21.5 ॥ सोमाय पितृ-मते स्वधा नमः ॥ Vi_21.6 ॥ अग्नये कव्य-वाहनाय स्वथा नमः ॥ Vi_21.7 ॥ यमाया7ङ्गिरसे स्वधा नमः ॥ Vi_21.8 ॥ स्थान-त्रये च प्राग्वत् पिण्ड-निर्वपणं कुर्यात् ॥ Vi_21.9 ॥ अन्न-दधि-घृत-मधु-मांसैः कर्षू-त्रयं पूरयित्वा एतत् त इति जपेत् ॥ Vi_21.10 ॥ एवं मृता1हे प्रति-मासं कुर्यात् ॥ Vi_21.11 ॥ संवत्सरा1न्ते प्रेताय तत्-पित्रे तत्-पितामहाय तत्-प्रपितामहाय च ब्राह्मणान् देव-पूर्वान् भोजयेत् ॥ Vi_21.12 ॥ अत्रा7ग्नौ-करणम् आवाहनं पाद्यं च कुर्यात् ॥ Vi_21.13 ॥ संसृजतु त्वा पृथिवी समानी च इति च प्रेत-पाद्य-पात्रे पितृ-पाद्य-पात्र-त्रये योजयेत् ॥ Vi_21.14 ॥ उच्छिष्ट-संनिधौ पिण्ड-चतुष्टयं कुर्यात् ॥ Vi_21.15 ॥ ब्राह्मणांश् च svà3cà1न्तान् दत्त-दक्षिणांश् cà7नुव्रज्य विसर्जयेत् ॥ Vi_21.16 ॥ ततः प्रेत-पिण्डं पाद्य-पात्रो1दक-वत् पिण्ड-त्रये निदध्यात् ॥ Vi_21.17 ॥ कर्षू-त्रय-संनिक्र्षे ऽप्य् एवम् एव ॥ Vi_21.18 ॥ स-पिण्डी-करणं मासिका1र्थ-वत् द्वादशा1हं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात् ॥ Vi_21.19 ॥ मन्त्र-वर्जं हि शूद्राणां द्वादशे ऽह्नि ॥ Vi_21.20 ॥ संवत्सरा1भ्यन्तरे यद्य् अधिमासो भवेत्, तदा मासिका1र्थे दिनम् एकं वर्धयेत् ॥ Vi_21.21 ॥ स-पिण्डी-करणं स्त्रीणां $ कार्यम् एवं तथा भवेत् & यावज् जीवं तथा कुर्याच् % छ्राद्धं तु प्रतिवत्सरम् ॥ Vi_21.22 ॥ अर्वाक् स-पिण्डी-करणं $ यस्य संवत्सरात् कृतं & तस्या7प्य् अन्नं so1da-कुम्भं % दद्याद् वर्षं द्वि-जन्मने ॥ Vi_21.23 ॥ -----Vi_22 ब्राह्मणस्य स-पिण्डानां जनन-मरणयोर् दशा1हम् आशौचम् ॥ Vi_22.1 ॥ द्वादशा1हं राजन्यस्य ॥ Vi_22.2 ॥ पञ्चदशा1हं वैश्यस्य ॥ Vi_22.3 ॥ मासं शूद्रस्य ॥ Vi_22.4 ॥ स-पिण्डता च पुरुषे सप्तमे विनिवर्तते ॥ Vi_22.5 ॥ आशौचे होम-दान-प्रतिग्रह-svà1ध्याया निवर्तन्ते ॥ Vi_22.6 ॥ nà8शौचे कस्य-चिद् अन्नम् अश्नीयात् ॥ Vi_22.7 ॥ ब्राह्मणा3दीनाम् अशौचे यः सकृद् evà7न्नम् अत्ति तस्य तावद् आशौचं यावत् तेषाम् ॥ Vi_22.8 ॥ आशौशा1पगमे प्रायश्चित्तं कुर्यात् ॥ Vi_22.9 ॥ स-वर्णस्या8शौचे द्विजो भुक्त्वा स्रवन्तीम् आसाद्य तन्-निमग्नस् त्रिर्-अघमर्षणं जप्त्वो9त्तीर्य गायत्र्य्-अष्ट-सहस्रं जपेत् ॥ Vi_22.10 ॥ क्षत्रिया3शौचे ब्राह्मणस् त्व् एतद् evo7पोषितः कृत्वा शुध्यति ॥ Vi_22.11 ॥ वैश्या3शौचे राजन्यश् च ॥ Vi_22.12 ॥ वैश्या3शौचे ब्राह्मणस् त्रि-रात्रो1पोषितश् च ॥ Vi_22.13 ॥ ब्राह्मणा3शौचे राजन्यः क्षत्रिया3शौचे वैश्यश् च स्रवन्तीम् आसाद्य गायत्री-शत-पञ्चकं जपेत् ॥ Vi_22.14 ॥ वैश्यश् च ब्राह्मणा3शौचे गायत्र्य्-अष्ट-शतं जपेत् ॥ Vi_22.15 ॥ शूद्रा3शौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् ॥ Vi_22.16 ॥ शूद्रश् च द्विजा3शौचे स्नानम् आचरेत् ॥ Vi_22.17 ॥ शूद्रः शूद्रा3शौचे स्नातः पञ्च-गव्यं पिबेत् ॥ Vi_22.18 ॥ पत्नीनां दासानाम् आनुलोम्येन स्वामिनस् तुल्यम् आशौचम् ॥ Vi_22.19 ॥ मृते स्वामिन्य् आत्मीयम् ॥ Vi_22.20 ॥ हीन-वर्णानाम् अधिक-वर्णेषु स-पिण्डेषु तद्-अशौच-व्यपगमे शुद्धिः ॥ Vi_22.21 ॥ ब्राह्मणस्य क्षत्रि-विट्-शूद्रेषु स-पिण्डेषु षड्-रात्र-त्रि-रात्रै1क-रात्रैः ॥ Vi_22.22 ॥ क्षत्रियस्य विट्-शूद्रयोः षड्-रात्र-त्रि-रात्राभ्याम् ॥ Vi_22.23 ॥ वैश्यस्य शूद्रेषु षड्-रात्रेण ॥ Vi_22.24 ॥ मास-तुल्यैर् अहो-रात्रैर् गर्भ-स्रावे ॥ Vi_22.25 ॥ जात-मृते मृत-जाते वा कुलस्य सद्यः शौचम् ॥ Vi_22.26 ॥ अदन्त-जाते बाले प्रेते सद्य एव ॥ Vi_22.27 ॥ nà7syà7ग्नि-संस्कारो no7दक-क्रिया ॥ Vi_22.28 ॥ दन्त-जाते त्व् अकृत-चूडे त्व् अहो-रात्रेण ॥ Vi_22.29 ॥ कृत-चूडे त्व् असंस्कृते त्रि-रात्रेण ॥ Vi_22.30 ॥ ततः परं यथो9क्त-कालेन ॥ Vi_22.31 ॥ स्त्रीणां विवाहः संस्कारः ॥ Vi_22.32 ॥ संस्कृतासु स्त्रीषु nà8शौचं पितृ-पक्षे ॥ Vi_22.33 ॥ तत्-प्रसव-मरणे चेत् पितृ-गृहे स्यातां , तदा एक-रात्रं त्रि-रात्रं च ॥ Vi_22.34 ॥ जनना3शौच-मध्ये यद्य् अपरं जनना3शौचं स्यात् , तदा पूर्वा3शौच-व्यपगमे शुद्धिः ॥ Vi_22.35 ॥ रात्रि-शेषे दिन-द्वयेन ॥ Vi_22.36 ॥ प्रभाते दिन-त्रयेण ॥ Vi_22.37 ॥ मरणा3शौच-मध्ये ज्ञाति-मरणे ऽप्य् एवम् ॥ Vi_22.38 ॥ श्रुत्वा देशा1न्तर-स्थो जनन-मरणे आशौच-शेषेण शुध्येत् ॥ Vi_22.39 ॥ व्यतीते ऽशौचे संवत्सरा1न्तस् त्व् एक-रात्रेण ॥ Vi_22.40 ॥ ततः परं स्नानेन ॥ Vi_22.41 ॥ आचार्ये मातामहे च व्यतीते त्रि-रात्रेण ॥ Vi_22.42 ॥ अन्-औरसेषु पुत्रेषु $ जातेषु च मृतेषु च & पर-पूर्वासु भार्यासु % प्रसूतासु मृतासु च ॥ Vi_22.43 ॥ आचार्य-पत्नी-पुत्रो1पाध्याय-मातुल-श्वशुर-श्वशुर्य-सहाध्यायि-शिष्येष्व् अतीतेष्व् एक-रात्रेण ॥ Vi_22.44 ॥ स्व-देश-राजनि च ॥ Vi_22.45 ॥ असपिण्डे स्व-वेश्मनि मृते च ॥ Vi_22.46 ॥ भृग्व्-अग्न्य्-अनाशका1म्बु-संग्राम-विद्युन्-नृप-हतानां nà8शौचम् ॥ Vi_22.47 ॥ न राज्ञां रज-कर्मणि ॥ Vi_22.48 ॥ न व्रतिनां व्रते ॥ Vi_22.49 ॥ न सत्रिणां सत्रे ॥ Vi_22.50 ॥ न कारूणां कारु-कर्मणि ॥ Vi_22.51 ॥ न राजा3ज्ञा-कारिणां तद्-इच्छया ॥ Vi_22.52 ॥ न देव-प्रतिष्ठा-विवाहयोः पूर्व-संभृतयोः ॥ Vi_22.53 ॥ न देश-विभ्रमे ॥ Vi_22.54 ॥ आपद्य् अपि च कष्टायाम् ॥ Vi_22.55 ॥ आत्म-त्यागिनः पतिताश् च nà8शौचो1दक-भाजः ॥ Vi_22.56 ॥ पतितस्य दासी मृते ऽह्नि पदा अपां घटम् अपवर्जयेत् ॥ Vi_22.57 ॥ उद्बन्धन-मृतस्य यः पाशं छिन्द्यात् स तप्त-कृच्छ्रेण शुध्यति ॥ Vi_22.58 ॥ आत्म-त्यागिनां संस्कर्ता च ॥ Vi_22.59 ॥ तद्-अश्रु-पात-कारी च ॥ Vi_22.60 ॥ सर्वस्यै7व प्रेतस्य बान्धवैः सहा1श्रु-पातं कृत्वा स्नानेन ॥ Vi_22.61 ॥ अकृते ऽस्थि-संचये स-चैल-स्नानेन ॥ Vi_22.62 ॥ द्विजः शूद्र-प्रेता1नुगमनं कृत्वा स्रवन्तीम् आसाद्य तन्-निमग्नः त्रिर्-अघमर्षणं जप्त्वो9त्तीर्य गायत्र्य्-अष्ट-सहस्रं जपेत् ॥ Vi_22.63 ॥ द्विज-प्रेतस्या7ष्ट-शतम् ॥ Vi_22.64 ॥ शूद्रः प्रेता1नुगमनं कृत्वा स्नानम् आचरेत् ॥ Vi_22.65 ॥ चिता-धूम-सेवने सर्वे वर्णाः स्नानम् आचरेयुः ॥ Vi_22.66 ॥ मैथुने दुः-स्वप्ने रुधिरो1पगत-कण्ठे वमन-विरेकयोश् च ॥ Vi_22.67 ॥ श्मश्रु-कर्मणि कृते च ॥ Vi_22.68 ॥ शव-स्पृशं च स्पृष्ट्वा रजस्वला-चण्डाल-यूपांश् च ॥ Vi_22.69 ॥ भक्ष्य-वर्जं पञ्च-नख-शवं तद्-अस्थि-स्नेहं च ॥ Vi_22.70 ॥ सर्वेष्व् एतेषु स्नानेषु वस्त्रं nà7प्रक्षालितं बिभृयात् ॥ Vi_22.71 ॥ रजस्वला चतुर्थे ऽह्नि स्नानाच् छुध्यति ॥ Vi_22.72 ॥ रजस्वला हीन-वर्णां रजस्वलां स्पृष्ट्वा न तावद् अश्नीयात् यावन् न शुद्धा ॥ Vi_22.73 ॥ स-वर्णाम् अधिक-वर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति ॥ Vi_22.74 ॥ क्षुत्वा सुप्त्वा भुक्त्वा भोजना1ध्ययने3प्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्याम् आक्रम्य मूत्र-पुरीषं कृत्वा पञ्च-नखा1स्थ्य् अस्नेहं स्पृष्ट्वा cà8चमेत् ॥ Vi_22.75 ॥ चण्डाल-म्लेच्छ-संभाषणे च ॥ Vi_22.76 ॥ नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैश् co7पहतो मृत्-तोयैस् तद्-अङ्गं प्रक्षाल्य शुध्येत् ॥ Vi_22.77 ॥ अन्यत्रो7पहतो मृत्-तोयैस् तद्-अङ्गं प्रक्षाल्य स्नानेन ॥ Vi_22.78 ॥ वक्त्रो1पहतस् त्व् उपोष्य स्नात्वा पञ्च-गव्येन ॥ Vi_22.79 ॥ दशन-च्छदो1पहतश् च ॥ Vi_22.80 ॥ वसा शुक्रम् असृङ् मज्जा $ मूत्रं विट् कर्ण-विण्-नखाः & श्लेष्मा1श्रु दूषिका स्वेदो % द्वादशै7ते नृणां मलाः ॥ Vi_22.81 ॥ गौडी माध्वी च पैष्टी च $ विज्ञेया त्रि-विधा सुरा & यथै9vai7का तथा सर्वा % न पातव्या द्विजातिभिः ॥ Vi_22.82 ॥ माधूकम् ऐक्षवं टाङ्कं $ कौलं खार्जूर-पानसे & मृद्वीका-रस-माध्वीके % मैरेयं नारिकेल-जम् ॥ Vi_22.83 ॥ अमेध्यानि दशै7तानि $ मद्यानि ब्राह्मणस्य च & राजन्यश् cai7व वैश्यश् च % स्पृष्ट्वै9तानि न दुष्यतः ॥ Vi_22.84 ॥ गुरोः प्रेतस्य शिष्यस् तु $ पितृ-मेधं समाचरन् & प्रेता3हारैः समं तत्र % दश-रात्रेण शुध्यति ॥ Vi_22.85 ॥ आचार्यं स्वम् उपाध्यायं $ पितरं मातरं गुरुम् & निर्हृत्य तु व्रती प्रेतान् % न व्रतेन वियुज्यते ॥ Vi_22.86 ॥ आदिष्टी no7दकं कुर्याद् $ आ व्रतस्य समापनात् & समाप्ते tå7दकं कृत्वा % त्रि-रात्रेणै7व शुध्यति ॥ Vi_22.87 ॥ ज्ञानं तपो ऽग्निर् आहारो $ मृन्-मनो वार्य्-उपाञ्जनम् & वायुः कर्मा1र्क-कालौ च % शुद्धि-कर्तॄणि देहिनाम् ॥ Vi_22.88 ॥ सर्वेषाम् एव शौचानाम् $ अन्न-शौचं परं स्मृतम् & यो ऽन्ने शुचिः स हि शुचिर् % न मृद्-वारि-शुचिः शुचिः ॥ Vi_22.89 ॥ क्षान्त्या शुध्यन्ति विद्वांसो $ दानेना7कार्य-कारिणः & प्रच्छन्न-पापा जप्येन % तपसा वेद-वित्-तमाः ॥ Vi_22.90 ॥ मृत्-तोयैः शुध्यते शोध्यं $ नदी वेगेन शुध्यति & रजसा स्त्री मनो-दुष्टा % संन्यासेन द्विजो1त्तमाः ॥ Vi_22.91 ॥ अद्भिर् गात्राणि शुध्यन्ति $ मनः सत्येन शुध्यति & विद्या-तपोभ्यां भूता3त्मा % बुद्धिर् ज्ञानेन शुध्यति ॥ Vi_22.92 ॥ एष शौचस्य ते प्रोक्तः $ शारीरस्य विनिर्णयः & नाना-विधानां द्रव्याणां % शुद्धेः शृणु विनिर्णयम् ॥ Vi_22.93 ॥ -----Vi_23 शारीरैर् मलैः सुराभिर् मद्यैर् वा यद् उपहतं तद् अत्यन्तो1पहतम् ॥ Vi_23.1 ॥ अत्यन्तो1पहतं सर्वं लोह-भाण्डम् अग्नौ प्रक्षिप्तं शुध्येत् ॥ Vi_23.2 ॥ मणि-मयम् अश्म-मयम् अब्जं च सप्त-रात्रं मही-निखननेन ॥ Vi_23.3 ॥ शृङ्ग-दन्ता1स्थि-मयं तक्षणेन ॥ Vi_23.4 ॥ दारवं मृन्-मयं च जह्यात् ॥ Vi_23.5 ॥ अत्यन्तो1पहतस्य वस्त्रस्य यत् प्रक्षालितं सद् विरज्यते तच् छिन्द्यात् ॥ Vi_23.6 ॥ सौवर्ण-राजता1ब्ज-मणि-मयानां निर्लेपानाम् अद्भिः शुद्धिः ॥ Vi_23.7 ॥ अश्म-मयानां चमसानां ग्रहाणां च ॥ Vi_23.8 ॥ चरु-स्रुक्-स्रुवाणाम् उष्णेना7म्भसा ॥ Vi_23.9 ॥ यज्ञ-कर्मणि यज्ञ-पात्राणां पाणिना संमार्जनेन ॥ Vi_23.10 ॥ स्फ्य-शूर्प-शकट-मुसलो1लूखलानां प्रोक्षणेन ॥ Vi_23.11 ॥ शयन-याना3सनानां च ॥ Vi_23.12 ॥ बहूनां च ॥ Vi_23.13 ॥ धान्या1जिन-रज्जु-तान्तव-वैदल-सूत्र-कार्पास-वाससां च ॥ Vi_23.14 ॥ शाक-मूल-फल-पुष्पाणां च ॥ Vi_23.15 ॥ तृण-काष्ठ-शुष्क-पलाशानां च ॥ Vi_23.16 ॥ एतेषां प्रक्षालनेन ॥ Vi_23.17 ॥ अल्पानां च ॥ Vi_23.18 ॥ ऊषैः कौशेया3विकयोः ॥ Vi_23.19 ॥ अरिष्टकैः कुतपानाम् ॥ Vi_23.20 ॥ श्री-फलैर् अंशुपट्टानाम् ॥ Vi_23.21 ॥ गौर-सर्षपैः क्षौमाणाम् ॥ Vi_23.22 ॥ शृङ्गा1स्थि-दन्त-मयानां च ॥ Vi_23.23 ॥ पद्मा1क्षैर् मृग-लोमिकानाम् ॥ Vi_23.24 ॥ ताम्र-रीति-त्रपु-सीस-मयानाम् अम्लो1दकेन ॥ Vi_23.25 ॥ भस्मना कांस्य-लोहयोः ॥ Vi_23.26 ॥ तक्षणेन दारवाणाम् ॥ Vi_23.27 ॥ गो-वालैः फल-संभवानाम् ॥ Vi_23.28 ॥ प्रोक्षणेन संहतानाम् ॥ Vi_23.29 ॥ उत्पवनेन द्रवाणाम् ॥ Vi_23.30 ॥ गुडा3दीनाम् इक्षु-विकाराणां प्रभूतानां गृह-निहितानां वार्य्-अग्नि-दानेन ॥ Vi_23.31 ॥ सर्व-लवणानां च ॥ Vi_23.32 ॥ पुनः पाकेन मृन्-मयानाम् ॥ Vi_23.33 ॥ द्रव्य-वत् कृत-शौचानां देवता2र्चानां भूयः प्रतिष्ठापनेन ॥ Vi_23.34 ॥ असिद्धस्या7न्नस्य यन्-मात्रम् उपहतं तन्-मात्रं परित्यज्य शेषस्य कण्डन-प्रक्षालने कुर्यात् ॥ Vi_23.35 ॥ द्रोणा1भ्यधिकम् सिद्धम् अन्नम् उपहतं न दुष्यति ॥ Vi_23.36 ॥ तस्यो7पहत-मात्रम् अपास्य गायत्र्या9भिमन्त्रितं सुवर्णा1म्भः प्रक्षिपेत् बस्तस्य च प्रदर्शयेद् अग्नेश् च ॥ Vi_23.37 ॥ पक्षि-जग्धं गवा घ्रातम् $ अवधूतम् अवक्षुतम् & दूषितं केश-कीटैश् च % मृत्-प्रक्षेपेण शुध्यति ॥ Vi_23.38 ॥ यावन् nà7पैत्य् अमेध्या1क्ताद् $ गन्धो लेपश् च तत्-कृतः & तावन् मृद्-वारि देयं स्यात् % सर्वासु द्रव्य-शुद्धिषु ॥ Vi_23.39 ॥ ajà1श्वं मुखतो मेध्यं $ न गौर् न नर-जा मलाः & पन्थानश् च विशुध्यन्ति % सोम-सूर्या1ंशु-मारुतैः ॥ Vi_23.40 ॥ रथ्या-कर्दम-तोयानि $ स्पृष्टान्य् अन्त्य-श्व-वायसैः & मारुतेनै7व शुध्यन्ति % पक्वे1ष्टक-चितानि च ॥ Vi_23.41 ॥ प्राणिनाम् अथ सर्वेषां $ मृद्भिर् अद्भिश् च कारयेत् & अत्यन्तो1पहतानां च % शौचं नित्यम् अतन्द्रितम् ॥ Vi_23.42 ॥ भूमि-ष्ठम् उदकं पुण्यं $ वैतृष्ण्यं यत्र गोर् भवेत् & अव्याप्तं चेद् अमेध्येन % तद्-वद् एव शिला-गतम् ॥ Vi_23.43 ॥ मृत-पञ्च-नखात् कूपाद् $ अत्यन्तो1पहतात् तथा & अपः समुद्धरेत् सर्वाः % शेषं वस्त्रेण शोधयेत् ॥ Vi_23.44 ॥ वह्नि-प्रज्वालनं कुर्यात् $ कूपे पक्वे1ष्टका-चिते & पञ्च-गव्यं न्यसेत् पश्चान् % नव-तोय-समुद्भवे ॥ Vi_23.45 ॥ जला3शयेष्व् अथा7ल्पेषु $ स्थावरेषु वसुंधरे & कूप-वत् कथिता शुद्धिर् % महत्सु च न दूषणम् ॥ Vi_23.46 ॥ त्रीणि देवाः पवित्राणि $ ब्राह्मणानाम् अकल्पयन् & अदृष्टम् अद्भिर् निर्णिक्तं % यच् च वाचा प्रशस्यते ॥ Vi_23.47 ॥ नित्यं शुद्धः कारु-हस्तः $ पण्यं यच् च प्रसारितम् & ब्राहमणा1न्तरितं भैक्ष्यम् % आकराः सर्व एव च ॥ Vi_23.48 ॥ नित्यम् आस्यं शुचि स्त्रीणां $ शकुनिः फल-पातने & प्रस्रवे च शुचिर् वत्सः % श्वा मृग-ग्रहणे शुचिः ॥ Vi_23.49 ॥ श्वभिर् हतस्य यन् मांसं $ शुचि तत् परिकीर्तितम् & क्रव्या1द्भिश् च हतस्या7न्यैश् % चण्डाला3द्यैश् च दस्युभिः ॥ Vi_23.50 ॥ ऊर्ध्वं नाभेर् यानि खानि $ तानि मेध्यानि निर्दिशेत् & यान्य् अधस्तान्य् अमेध्यानि % देहाच् cai7व मलाश् च्युताः ॥ Vi_23.51 ॥ मक्षिका विप्रुषश् छाया $ गौर् गजा1श्व-मरीचयः & रजो भूर् वायुर् अग्निश् च % मार्जारश् च सदा शुचिः ॥ Vi_23.52 ॥ no7च्छिष्टं कुर्वते मुख्या $ विप्रुषो ऽङ्गे न यान्ति याः & न श्मश्रूणि गतान्य् आस्यं % न दन्ता1न्तर-वेष्टितम् ॥ Vi_23.53 ॥ स्पृशन्ति बिन्दवः पादौ $ य आचामयतः परान् & भौमिकैस् ते समा ज्ञेया % न तैर् अप्रयतो भवेत् ॥ Vi_23.54 ॥ उच्छिष्टेन तु संस्पृष्टो $ द्रव्य-हस्तः कथं-चन & अनिधायै7व तद् द्रव्यम् % आचान्तः शुचि-ताम् इयात् ॥ Vi_23.55 ॥ मार्जनो1पाञ्जनैर् वेश्म $ प्रोक्षणेनै7व पुस्तकम् & संमार्जनेना8ञ्जनेन % सेकेनो7ल्लेखनेन च ॥ Vi_23.56 ॥ दाहेन च भुवः शुद्धिर् $ वासेना7प्य् अथ वा गवाम् & गावः पवित्र-मङ्गल्यं % गोषु लोकाः प्रतिष्ठिताः ॥ Vi_23.57 ॥ गावो वितन्वते य्ज्ञं $ गावः सर्वा1घ-सूदनाः & गो-मूत्रं गो-मयं सर्पिः % क्षीरं दधि च रोचना ॥ Vi_23.58 ॥ षड्-अङ्गम् एतत् परमं $ मङ्गल्यं परमं गवाम् & शृङ्गो1दकं गवां पुण्यं % सर्वा1घ-विनिषूदनम् ॥ Vi_23.59 ॥ गवाम् कण्डूयनं cai7व $ सर्व-कल्मष-नाशनम् & गवां ग्रास-प्रदानेन % स्वर्ग-लोके महीयते ॥ Vi_23.60 ॥ गवां हि तीर्थे वसती7ह गङ्गा $ पुष्टिस् तथा0सां रजसि प्रवृद्धा & लक्ष्मीः करीषे प्रणतौ च धर्मस् % तासां प्रणामं सततं च कुर्यात् ॥ Vi_23.61 ॥ -----Vi_24 अथ ब्राह्मणस्य वर्णा1नुक्रमेण चतस्रो भार्या भवन्ति ॥ Vi_24.1 ॥ तिस्रः क्षत्रियस्य ॥ Vi_24.2 ॥ द्वे वैश्यस्य ॥ Vi_24.3 ॥ एका शूद्रस्य ॥ Vi_24.4 ॥ तासां सवर्णा3वेदने पाणिर् ग्राह्यः ॥ Vi_24.5 ॥ असवर्णा3वेदने शरः क्षत्रिय-कन्यया ॥ Vi_24.6 ॥ प्रतोदो वैश्य-कन्यया ॥ Vi_24.7 ॥ वसन-दशान्तः शूद्र-कन्यया ॥ Vi_24.8 ॥ न स-गोत्रां न समाना3र्ष-प्रवरां भार्यां विन्देत ॥ Vi_24.9 ॥ मातृतस् त्व् आ पञ्चमात् पुरुषात् *पितृतश् cà8 सप्तमात् [पितृताश्] ॥ Vi_24.10 ॥ nà7कुलीनाम् ॥ Vi_24.11 ॥ न च व्याधिताम् ॥ Vi_24.12 ॥ nà7धिका1ङ्गीम् ॥ Vi_24.13 ॥ न हीना1ङ्गीम् ॥ Vi_24.14 ॥ nà7तिकपिलाम् ॥ Vi_24.15 ॥ न वाचाटाम् ॥ Vi_24.16 ॥ अथा7ष्टौ विवाहा भवन्ति ॥ Vi_24.17 ॥ ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश् ce7ति ॥ Vi_24.18 ॥ आहूय गुणवते कन्या-दानं ब्राह्मः ॥ Vi_24.19 ॥ यज्ञ-स्थ-र्त्विजे दैवः ॥ Vi_24.20 ॥ गो-मिथुन-ग्रहणेना8र्षः ॥ Vi_24.21 ॥ प्रार्थित-प्रदानेन प्राजापत्यः ॥ Vi_24.22 ॥ द्वयोः स-कामयोर् माता-पितृ-रहितो योगो गान्धर्वः ॥ Vi_24.23 ॥ क्रयेणा8सुरः ॥ Vi_24.24 ॥ युद्ध-हरणेन राक्षसः ॥ Vi_24.25 ॥ सुप्त-प्रमत्ता1भिगमनात् *पैशाचः [पैशचः] ॥ Vi_24.26 ॥ एतेष्व् आद्याश् चत्वारो धर्म्याः ॥ Vi_24.27 ॥ गान्धर्वो ऽपि राजन्यानाम् ॥ Vi_24.28 ॥ ब्राह्मी-पुत्रः पुरुषान् एकविंशतिं पुनीते ॥ Vi_24.29 ॥ दैवी-पुत्रश् चतुर्दश ॥ Vi_24.30 ॥ आर्षी-पुत्रश् च सप्त ॥ Vi_24.31 ॥ प्राजापत्यश् चतुरः ॥ Vi_24.32 ॥ ब्राह्मेण विवाहेन कन्यां ददत् ब्रह्म-लोकं गमयति ॥ Vi_24.33 ॥ दैवेन स्वर्गम् ॥ Vi_24.34 ॥ आर्षेण वैष्णवम् ॥ Vi_24.35 ॥ प्राजापत्येन देव-लोकम् ॥ Vi_24.36 ॥ गान्धर्वेण गन्धर्व-लोकं गच्छति ॥ Vi_24.37 ॥ पिता पितामहो भ्राता स-कुल्यो मातामहो माता ce7ति कन्या-प्रदाः ॥ Vi_24.38 ॥ पूर्वा1भावे प्रकृति-स्थः परः पर इति ॥ Vi_24.39 ॥ ऋतु-त्रयम् उपास्यै7व $ कन्या कुर्यात् स्वयं वरम् & ऋतु-त्रये व्यतीते तु % प्रभवत्य् आत्मनः सदा ॥ Vi_24.40 ॥ पितृ-वेश्मनि या कन्या $ रजः पश्यत्य् असंस्कृता & सा कन्या वृषली ज्ञेया % हरंस् तां न विदुष्यति ॥ Vi_24.41 ॥ -----Vi_25 अथ स्त्रीणां धर्माः ॥ Vi_25.1 ॥ भर्तुः समान-व्रत-चारित्वम् ॥ Vi_25.2 ॥ श्वश्रू-श्वशुर-गुरु-देवता2तिथि-पूजनम् ॥ Vi_25.3 ॥ सु-संस्कृतो1पस्कर-ता ॥ Vi_25.4 ॥ अमुक्त-हस्त-ता ॥ Vi_25.5 ॥ सु-गुप्त-भाण्ड-ता ॥ Vi_25.6 ॥ मूल-क्रियास्व् अनभिरतिः ॥ Vi_25.7 ॥ मङ्गला3चार-तत्-पर-ता ॥ Vi_25.8 ॥ भर्तरि प्रवसिते ऽप्रतिकर्म-क्रिया ॥ Vi_25.9 ॥ पर-गृहेष्व् अनभिगमनम् ॥ Vi_25.10 ॥ द्वार-देश-गवा1क्षेष्व् अनवस्थानम् ॥ Vi_25.11 ॥ सर्व-कर्मस्व् अस्वतन्त्र-ता ॥ Vi_25.12 ॥ बाल्य-यौवन-वार्धकेष्व् अपि पितृ-भर्तृ-पुत्रा1धीन-ता ॥ Vi_25.13 ॥ मृते भर्तरि ब्रह्म-चर्यं तद्-अन्व् आरोहणं वा ॥ Vi_25.14 ॥ nà7स्ति स्त्रीणां पृथग्-यज्ञो $ न व्रतं nà7प्य् उपोषितम् & पतिं शुश्रूषते यत् तु % तेन स्वर्गे महीयते ॥ Vi_25.15 ॥ पत्यौ जीवति या योषिद् $ उपवास-व्रतं चरेत् & आयुः सा हरते भर्तुर् % नरकं cai7व गच्छति ॥ Vi_25.16 ॥ मृते भर्तरि साध्वी स्त्री $ ब्रह्म-चर्ये व्यवस्थिता & स्वर्गं गच्छत्य् अपुत्रा9पि % यथा ते ब्रह्म-चारिणः ॥ Vi_25.17 ॥ -----Vi_26 सवर्णासु बहु-भार्यासु विद्यमानासु *ज्येष्ठया सह धर्म-कार्यं कुर्यात् [ज्येष्टया] ॥ Vi_26.1 ॥ मिश्रासु च कनिष्ठया9पि समान-वर्णया ॥ Vi_26.2 ॥ समान-वर्णाया अभावे त्व् अनन्तरयै9và8प्दि च ॥ Vi_26.3 ॥ न त्व् एव द्विजः शूद्रया ॥ Vi_26.4 ॥ द्विजस्य भार्या शूद्रा तु $ धर्मा1र्थं न क्व-चिद् भवेत् & रत्य्-अर्थम् एव सा तस्य % रागा1न्धस्य प्रकीर्तिता ॥ Vi_26.5 ॥ हीन-जातिं स्त्रियं मोहाद् $ उद्वहन्तो द्विजातयः & कुलान्य् एव नयन्त्य् आशु % स-संतानानि शूद्र-तां ॥ Vi_26.6 ॥ दैव-पित्र्य्-आथितेयानि $ तत्-प्रधानानि यस्य तु & nà7श्नन्ति पितृ-देवास् तु % न च स्वर्गं स गच्छति ॥ Vi_26.7 ॥ -----Vi_27 गर्भस्य स्पष्टता-ज्ञाने निषेक-कर्म ॥ Vi_27.1 ॥ स्पन्दनात् पुरा पुंसवनम् ॥ Vi_27.2 ॥ *षष्ठे ऽष्टमे वा मासि सीमन्तो1न्नयनम् [पष्ठे] ॥ Vi_27.3 ॥ जाते च दारके जात-कर्म ॥ Vi_27.4 ॥ आशौच-व्यपगमे नाम-धेयम् ॥ Vi_27.5 ॥ मङ्गल्यं ब्राहमणस्य ॥ Vi_27.6 ॥ बलवत् क्षत्रियस्य ॥ Vi_27.7 ॥ धनो1पेतं वैश्यस्य ॥ Vi_27.8 ॥ जुगुप्सितं शूद्रस्य ॥ Vi_27.9 ॥ चतुर्थे मास्य् आदित्य-दर्शनम् ॥ Vi_27.10 ॥ षष्ठे ऽन्न-प्राशनम् ॥ Vi_27.11 ॥ तृतीये ऽब्दे चूडा-करणम् ॥ Vi_27.12 ॥ एता एव क्रियाः स्त्रीणाम् अमन्त्रकाः ॥ Vi_27.13 ॥ तासां स-मन्त्रको विवाहः ॥ Vi_27.14 ॥ गर्भा1ष्टमे ऽब्दे ब्राह्मणस्यो7पनयनम् ॥ Vi_27.15 ॥ गर्भै1कादशे राज्ञः ॥ Vi_27.16 ॥ गर्भ-द्वादशे विशः ॥ Vi_27.17 ॥ तेषां मुञ्ज-ज्या-बल्बज-मय्यो मौञ्ज्यः ॥ Vi_27.18 ॥ कार्पास-शाणा2विकान्य् उपवीतानि वासांसि च ॥ Vi_27.19 ॥ मार्ग-वैयाघ्र-बास्तानि चर्माणि ॥ Vi_27.20 ॥ पालाश-खादिरौ3दुम्बरा दण्डाः ॥ Vi_27.21 ॥ केशा1न्त-ललाट-नासा-देश-तुल्याः ॥ Vi_27.22 ॥ सर्व एव वा ॥ Vi_27.23 ॥ अकुटिलाः सत्वचश् च ॥ Vi_27.24 ॥ भवद्-आद्यं भवन्-मध्यं भवद्-अन्तं च भैक्ष्य-चरनम् ॥ Vi_27.25 ॥ आ षोडशाद् ब्राह्मणस्य $ सावित्री nà7तिवर्तते & आ द्वाविंशात् क्षत्र-बन्धोर् % आ चतुर्विंशतेर् विशः ॥ Vi_27.26 ॥ अत ऊर्ध्वं त्रयो ऽप्य् एते $ यथा-कालम् असंस्कृताः & सावित्री-पतिता व्रात्या % भवन्त्य् आर्य-विगर्हिताः ॥ Vi_27.27 ॥ यद्य् अस्य विहितं चर्म $ यत् सूत्रं या च मेखला & यो दण्डो यच् च वसनं % तत् तद् अस्य व्रतेष्व् अपि ॥ Vi_27.28 ॥ मेखलाम् अजिनं दण्डम् $ उपवीतं कमण्डलुम् & अप्सु प्रास्य विनष्टानि % गृह्णीता1न्यानि मन्त्र-वत् ॥ Vi_27.29 ॥ -----Vi_28 अथ ब्रह्म-चरिणां गुरु-कुल-वासः ॥ Vi_28.1 ॥ संध्या-द्वयो1पासनम् ॥ Vi_28.2 ॥ पूर्वां संध्यां जपेत् तिष्ठन् पश्चिमाम् आसीनः ॥ Vi_28.3 ॥ काल-द्वयम् अभिषेका1ग्नि-कर्म-करणम् ॥ Vi_28.4 ॥ अप्सु दण्ड-वन् मज्जनम् ॥ Vi_28.5 ॥ आहूता1ध्ययनम् ॥ Vi_28.6 ॥ गुरोः प्रिय-हिता3चरणम् ॥ Vi_28.7 ॥ मेखला-दण्डा1जिनो1पवीत-धारणम् ॥ Vi_28.8 ॥ गुरु-कुल-वर्जं गुण-वत्सु भैक्ष्य-चरणम् ॥ Vi_28.9 ॥ गुर्व्-अनुज्ञातं भैक्ष्या1भ्यवहरणम् ॥ Vi_28.10 ॥ श्राद्ध-कृत-लवण-शुक्त-पर्युषित-नृत्य-गीत-स्त्री-मधु-मांसा1ञ्जनो1च्छिष्ट-प्राणि-हिंसा-श्लील-परिवर्जनम् ॥ Vi_28.11 ॥ अधः शय्या ॥ Vi_28.12 ॥ गुरोः पूर्वो1त्थानं चरमं संवेशनम् ॥ Vi_28.13 ॥ कृत-संध्यो2पासनश् च गुर्व्-अभिवादनं कुर्यात् ॥ Vi_28.14 ॥ तस्य च व्यत्यस्त-करः पादाव् उपस्पृशेत् ॥ Vi_28.15 ॥ दक्षिणं दक्षिणेने7तरम् इतरेण ॥ Vi_28.16 ॥ स्वं च नामा7syà7भिवादना1न्ते भोः-शब्दा1न्तं निवेदयेत् ॥ Vi_28.17 ॥ तिष्ठन्न् आसीनः शयानो भुञ्जानः पराङ्-मुखश् च nà7syà7भिभाषणं कुर्यात् ॥ Vi_28.18 ॥ आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद् धावंस् तु धावतः ॥ Vi_28.19 ॥ पराङ्-मुखस्या7भिमुखः ॥ Vi_28.20 ॥ दूर-स्थस्या7न्तिकम् उपेत्य ॥ Vi_28.21 ॥ शयानस्य प्रणम्य ॥ Vi_28.22 ॥ तस्य च चक्षुर्-विषये न यथे9ùñà3सनः स्यात् ॥ Vi_28.23 ॥ न cà7स्य केवलं नाम ब्रूयात् ॥ Vi_28.24 ॥ गति-चेष्टा-भाषिता3द्यं nà7syà7नुकुर्यात् ॥ Vi_28.25 ॥ यत्रा7स्य निन्दा-परिवादौ स्यातां न तत्र तिष्ठेत् ॥ Vi_28.26 ॥ nà7स्यै7kà3सनो भवेत् ॥ Vi_28.27 ॥ ऋते शिला-फलक-नौ-यानेभ्यः ॥ Vi_28.28 ॥ गुरोर् गुरौ संनिहिते गुरु-वद् वर्तेत ॥ Vi_28.29 ॥ अनिर्दिष्टश् च गुरुणा स्वान् गुरुन् nà7भिवादयेत् ॥ Vi_28.30 ॥ बाले समान-वयसि và9ध्यापके गुरु-पुत्रे गुरु-वद् वर्तेत ॥ Vi_28.31 ॥ nà7स्य पादौ प्रक्षालयेत् ॥ Vi_28.32 ॥ no7च्छिष्टम् अश्नीयात् ॥ Vi_28.33 ॥ एवं वेदं वेदौ वेदान् वा स्वी-कुर्यात् ॥ Vi_28.34 ॥ ततो वेदा1ङ्गानि ॥ Vi_28.35 ॥ यस् त्व् अनधीत-वेदो ऽन्यत्र श्रमं कुर्याद् असौ स-संतानः शूद्र-त्वम् एति ॥ Vi_28.36 ॥ मातुर् अग्रे विजननं द्वितीयं मौञ्जि-बन्धनम् ॥ Vi_28.37 ॥ तत्रा7स्य माता सावित्री भवति पिता त्व् *आचार्यः [आचार्थः] ॥ Vi_28.38 ॥ एतेनै7व तेषां द्विज-त्वम् ॥ Vi_28.39 ॥ प्राङ् मौञ्जी-बन्धनाद् द्विजः शूद्र-समो भवति ॥ Vi_28.40 ॥ ब्रह्म-चारिणा मुण्डेन जटिलेन वा भाव्यम् ॥ Vi_28.41 ॥ वेद-स्वीकरणाद् ऊर्ध्वं गुर्व्-अनुज्ञातस् तस्मै वरं दत्त्वा स्नायात् ॥ Vi_28.42 ॥ ततो गुरु-कुल एव वा जन्मनः शेषं नयेत् ॥ Vi_28.43 ॥ तत्रा8चार्ये प्रेते गुरु-वत् गुरु-पुत्रे वर्तेत ॥ Vi_28.44 ॥ गुरु-दारेषु स-वर्णेषु वा ॥ Vi_28.45 ॥ तद्-अभावे ऽग्नि-शुश्रूषुर् नैष्ठिको ब्रह्म-चारी स्यात् ॥ Vi_28.46 ॥ एवं चरति यो विप्रो $ ब्रह्म-चर्यम् अतन्द्रितः & स गच्छत्य् उत्तमं स्थानं % न ce7hà8जायते पुनः ॥ Vi_28.47 ॥ कामतो रेतसः सेकं $ व्रत-स्थस्य द्वि-जन्मनः & अतिक्रमं व्रतस्या8हुर् % धर्म-ज्ञा ब्रह्म-चारिणः ॥ Vi_28.48 ॥ एतस्मिन्न् एनसि प्राप्ते $ वसित्वा गर्दभा1जिनम् & सप्ता3गारं चरेद् भैक्षं % स्व-कर्म परिकीर्तयन् ॥ Vi_28.49 ॥ तेभ्यो लब्धेन भैक्ष्येण $ वर्तयन्न् एक-कालिकम् & उपस्पृशंस् त्रि-षवणम् % अब्देन स विशुध्यति ॥ Vi_28.50 ॥ स्वप्ने सिक्त्वा ब्रह्म-चारी $ द्विजः शुक्रम् अकामतः & स्नात्वा9र्कम् अर्चयित्वा त्रिः % पुनर् माम् इत्य् ऋचं जपेत् ॥ Vi_28.51 ॥ अकृत्वा भैक्ष-चरणम् $ असमिद्ध्य च पावकम् & अन्-आतुरः सप्त-रात्रम् % अवकीर्णि-व्रतं चरेत् ॥ Vi_28.52 ॥ तं चेद् अभ्युदियात् सूर्यः $ शयानं काम-कारतः & निम्लोचेद् và9प्य्+अविज्ञानाज् % जपन्न् उपवसेद् दिनम् ॥ Vi_28.53 ॥ -----Vi_29 यस् tå7पनीय व्रता3देशं कृत्वा वेदम् अध्यापयेत् तम् आचार्यं विद्यात् ॥ Vi_29.1 ॥ यस् त्व् एनं मूल्येना7ध्यापयेत् तम् उपाध्यायम् एक-देशं वा ॥ Vi_29.2 ॥ यो यस्य यज्ञ्न-कर्माणि कुर्यात् तम् ऋत्विजं विद्यात् ॥ Vi_29.3 ॥ nà7परीक्षितं योजयेत् ॥ Vi_29.4 ॥ nà7ध्यापयेत् ॥ Vi_29.5 ॥ no7पनयेत् ॥ Vi_29.6 ॥ अधर्मेण च यः प्राह $ यश् cà7धर्मेण पृच्छति & तयोर् अन्यतरः प्रइति % विद्वेषं và9धिगच्छति ॥ Vi_29.7 ॥ धर्मा1र्थौ यत्र न स्यातां $ शुश्रूषा và9पि तद्-विधा & तत्र विद्या न वक्तव्या % शुभं बीजम् ivo8षरे ॥ Vi_29.8 ॥ विद्या ह वै ब्रह्मणम् आजगाम $ गोपाय मा शेवधिष्टे ऽहम् अस्ति & असूयकाया7n-ऋजवे ऽयताय न % मां ब्रूया अवीर्य-वती तथा स्याम् ॥ Vi_29.9 ॥ यम् एव विद्याः शुचिम् अप्रमत्तं $ मेधाविनं ब्रह्म-चर्यो1पपन्नम् & यस् ते न द्रुह्येत् कतमच् च nà8ह % तस्मै मां ब्रूया निधि-पाय ब्रह्मन् ॥ Vi_29.10 ॥ -----Vi_30 श्रावण्यां प्रौष्ठ-पद्यां वा छन्दांस्य् उपाकृत्या7र्ध-पञ्चमान् मासान् अधीयीत ॥ Vi_30.1 ॥ ततस् तेषाम् उत्सर्गं बहिः कुर्यात् ॥ Vi_30.2 ॥ उत्सर्जनो1पाकर्मणोर् मध्ये वेदा1ïgà1ध्ययनं कुर्यात् ॥ Vi_30.3 ॥ nà7धीयीता7हो-रात्रं चतुर्दश्य्-अष्टमीषु च ॥ Vi_30.4 ॥ न+ऋत्व्-अन्तर-ग्रह-सूतके ॥ Vi_30.5 ॥ ne7न्द्र-प्रयाणे ॥ Vi_30.6 ॥ न वाति चण्ड-पवने ॥ Vi_30.7 ॥ nà7काल-वर्ष-विद्युत्-स्तनितेषु ॥ Vi_30.8 ॥ न भू-कंपो1ल्का-पात-दिग्-दाहेषु ॥ Vi_30.9 ॥ nà7न्तः-शवे ग्रामे ॥ Vi_30.10 ॥ न शास्त्र-संपाते ॥ Vi_30.11 ॥ न श्व-सृगाल-गर्दभ-निर्ह्रादेषु ॥ Vi_30.12 ॥ न वादित्र-शब्दे ॥ Vi_30.13 ॥ न शूद्र-पतितयोः समीपे ॥ Vi_30.14 ॥ न देवता4यतन-श्मशान-चतुष्पथ-रथ्यासु ॥ Vi_30.15 ॥ no7दका1न्तः ॥ Vi_30.16 ॥ न पीठो1पहित-पादः ॥ Vi_30.17 ॥ न हस्त्य्-अश्वो1ष्ट्र-नौ-गो-यानेषु ॥ Vi_30.18 ॥ न वान्तः ॥ Vi_30.19 ॥ न विरिक्तः ॥ Vi_30.20 ॥ nà7जीर्णी ॥ Vi_30.21 ॥ न पञ्च-नखा1न्तरा-गमने ॥ Vi_30.22 ॥ न राज-श्रोत्रिय-गो-ब्राह्मण-व्यसने ॥ Vi_30.23 ॥ no7पाकर्मणि ॥ Vi_30.24 ॥ no7त्सर्गे ॥ Vi_30.25 ॥ न साम-ध्वनाव् ऋग्-यजुषी ॥ Vi_30.26 ॥ nà7पर-रात्रम् अधीत्य शयीत ॥ Vi_30.27 ॥ अभियुक्तो ऽप्य् अनध्यायेष्व् अध्ययनं परिहरेत् ॥ Vi_30.28 ॥ यस्माद् अनध्याया1धीतं ne7hà1मुत्र फल-प्रदम् ॥ Vi_30.29 ॥ तद्-अध्ययनेना8युषः क्षयो गुरु-शिष्ययोश् च ॥ Vi_30.30 ॥ तस्माद् अनध्याय-वर्जं गुरुणा ब्रह्म-लोक-कामेन विद्या सत्-शिष्य-क्षेत्रेषु वप्तव्या ॥ Vi_30.31 ॥ शिष्येण ब्रह्मा3रम्भा1वसानयोर् गुरोः पादो1पसंग्रहणं कार्यम् ॥ Vi_30.32 ॥ प्रणवश् च व्याहर्तव्यः ॥ Vi_30.33 ॥ तत्र च यद् ऋचो ऽधीते तेना7syà8ज्येन पितॄणां तृप्तिर् भवति ॥ Vi_30.34 ॥ यद् यजूंषि तेन मधुना ॥ Vi_30.35 ॥ यत् सामानि तेन पयसा ॥ Vi_30.36 ॥ यद् आथर्वणं तेन मांसेन ॥ Vi_30.37 ॥ यत् पुराणे1तिहास-वेदा1ङ्ग-धर्म-शास्त्राण्य् अधीते तेना7syà7न्नेन ॥ Vi_30.38 ॥ यश् च विद्याम् आसाद्या7स्मिन् लोके तया जीवेत्, न सा तस्य पर-लोके फल-प्रदा भवेत् ॥ Vi_30.39 ॥ यश् च विद्यया यशः परेषां हन्ति ॥ Vi_30.40 ॥ अननुज्ञातश् cà7न्यस्माद् अधीयानान् न विद्याम् आदद्यात् ॥ Vi_30.41 ॥ तद्-आदानम् अस्य ब्रह्म-स्तेयं नरकाय भवति ॥ Vi_30.42 ॥ लौकिकं वैदिकं và9पि $ तथा9ध्यात्मिकम् एव वा & आददीत यतो ज्ञानं % न तं द्रुह्येत् कदा-चन ॥ Vi_30.43 ॥ उत्पादक-ब्रह्म-दात्रोर् $ गरीयान् ब्रह्म-दः पिता & ब्रह्म-जन्म हि विप्रस्य % प्रेत्य ce7ह च शाश्वतम् ॥ Vi_30.44 ॥ कामान् माता पिता cai7नं $ यद् उत्पादयतो मिथः & संभूतिं तस्य तां विद्याद् % यद् योनाव् इह जायते ॥ Vi_30.45 ॥ आचार्यस् त्व् अस्य यां जातिं $ विधि-वद् वेद-पारगः & उत्पादयति सावित्र्या % सा सत्या sà9जरा9मरा ॥ Vi_30.46 ॥ य आवृणोत्य् अवितथेन कर्णाव् $ अदुःखं कुर्वन्न् अमृतं संप्रयच्छन् & तं मन्येत पितरं मातरं च % तस्मै न द्रुह्येत् कृतम् अस्य जानन् ॥ Vi_30.47 ॥ -----Vi_31 त्रयः पुरुषस्या7तिगुरवो भवन्ति ॥ Vi_31.1 ॥ माता पिता आचार्यश् च ॥ Vi_31.2 ॥ तेषां नित्यम् एव शुश्रूषुणा भवितव्यम् ॥ Vi_31.3 ॥ यत् ते ब्रूयुस् तत् कुर्यात् ॥ Vi_31.4 ॥ तेषां प्रिय-हितम् आचरेत् ॥ Vi_31.5 ॥ न तैर् अननुज्ञातः किं-चिद् अपि कुर्यात् ॥ Vi_31.6 ॥ एत एव त्रयो वेदा $ एत एव त्रयः सुराः & एत एव त्रयो लोका % एत एव त्रयो ऽग्नयः ॥ Vi_31.7 ॥ पिता गार्हप्त्यो ऽग्निः दक्षिना1ग्निर् माता गुरुर् आहवनीयः ॥ Vi_31.8 ॥ सर्वे तस्या8दृता धर्मा $ यस्यै7ते त्रय आदृताः & अन्-आदृत्यास् तु यस्यै7ते % सर्वास् तस्या7फलाः क्रियाः ॥ Vi_31.9 ॥ इमं लोकं मातृ-भक्त्या $ पितृ-भक्त्या तु मध्यमम् & गुरु-शुश्रूषया त्व् एव % ब्रह्म-लोकं समाश्नुते ॥ Vi_31.10 ॥ -----Vi_32 राज-र्त्विक्-श्रोत्रिया1धर्म-प्रतिषेध्य्-उपाध्याय-पितृव्य-मातामह-मातुल-श्वशुर-ज्येष्ठ-भ्रातृ-संबन्धिनश् cà8चार्य-वत् ॥ Vi_32.1 ॥ पत्न्य एतेषां सवर्णाः ॥ Vi_32.2 ॥ मातृ-ष्वसा पितृ-ष्वसा ज्येष्ठा स्वसा च ॥ Vi_32.3 ॥ श्वशुर-पितृव्य-मातुल-र्त्विजां कनीयसां प्रत्युत्थानम् evà7भिवादनम् ॥ Vi_32.4 ॥ हीन-वर्णानां गुरु-पत्नीनां दूराद् अभिवादनं न पादो1पस्पर्शनम् ॥ Vi_32.5 ॥ गुरु-पत्नीनां गोत्रो1त्सादना1ञ्जन-केश-संयमन-पाद-प्रक्षालना3दीनि न कुर्यात् ॥ Vi_32.6 ॥ असंस्तुता9पि पर-पत्नी भगिनी9ति वाच्या पुत्री9ति माते9ति वा ॥ Vi_32.7 ॥ न च गुरूणां त्वम् इति ब्रूयात् ॥ Vi_32.8 ॥ तद्-अतिक्रमे निर्-आहारो दिवसा1न्ते तं प्रसाद्या7श्नीयात् ॥ Vi_32.9 ॥ न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥ Vi_32.10 ॥ न cai7và7स्य परीवादम् ॥ Vi_32.11 ॥ न cà7n-अभिप्रेतम् ॥ Vi_32.12 ॥ गुरु-पत्नी तु युवतिर् $ nà7भिवाद्ये9ह पादयोः & पूर्ण-विंशति-वर्षेण % गुण-दोषौ विजानता ॥ Vi_32.13 ॥ कामं तु गुरु-पत्नीनां $ युवतीनां युवा भुवि & विधि-वद् वन्दनं कुर्याद् % असाव् अहम् इति ब्रुवन् ॥ Vi_32.14 ॥ विप्रोष्य पाद-ग्रहणम् $ अन्वहं cà7भिवादनम् & गुरु-दारेषु कुर्वीत % सतां धर्मम् अनुस्मरन् ॥ Vi_32.15 ॥ वित्तं बन्धुर् वयः कर्म $ विद्या भवति पञ्चमी & एतानि मान-स्थानानि % गरीयो यद् यद् उत्तरम् ॥ Vi_32.16 ॥ ब्राह्मणं दश-वर्षं च $ शत-वर्षं च भूमि-पम् & पिता-पुत्रौ विजानीयाद् % ब्राह्मणस् तु तयोः पिता ॥ Vi_32.17 ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं $ क्षत्रियाणां तु वीर्यतः & वैश्यानां धान्य-धनतः % शूद्राणाम् एव जन्मतः ॥ Vi_32.18 ॥ [End of Part 1] -----Vi_33 atha पुरुषस्य काम-क्रोध-लोभा3ख्यं रिपु-त्रयं सु-घोरं भवति ॥ Vi_33.1 ॥ परिग्रह-प्रसङ्गाद् विशेषेण गृहा3श्रमिणः ॥ Vi_33.2 ॥ तेना7यम् आक्रान्तो ऽतिपातक-महापातका1नुपातको1पपातकेषु प्रवर्तते ॥ Vi_33.3 ॥ जाति-भ्रंश-करेषु संकरी-करणेष्व् अपात्री-करणेषु ॥ Vi_33.4 ॥ मला3वहेषु प्रकीर्णकेषु च ॥ Vi_33.5 ॥ त्रि-विधं नरकस्ये7दं $ द्वारं नाशनम् आत्मनः & कामः क्रोधस् तथा लोभस् % तस्माद् एतत् त्रयं ज्ययेत् ॥ Vi_33.6 ॥ -----Vi_34 मातृ-गमनं दुहितृ-गमनं स्नुषा-गमनम् इत्य् अतिपातकानि ॥ Vi_34.1 ॥ अतिपातकिनस् त्व् एते $ प्रविशेयुर् हुता1शनम् & न ह्य् अन्या निष्कृतिस् तेषां % विद्यते हि कथं-चन ॥ Vi_34.2 ॥ -----Vi_35 ब्रह्म-हत्या सुरा-पानं ब्राह्मण-सुवर्ण-हरणं गुरु-दार-गमनम् इति महा-पातकानि ॥ Vi_35.1 ॥ तत्-संयोगश् च ॥ Vi_35.2 ॥ संवत्सरेण पतति पतितेन सहा8चरन् ॥ Vi_35.3 ॥ एक-यान-भोजना1शन-शयनैः ॥ Vi_35.4 ॥ यौन-स्रौव-मुख्यैः संबन्धैस् तु सद्य एव ॥ Vi_35.5 ॥ अश्वमेधेन शुद्ध्येयुर् $ महापातकिनस् त्व् इमे & पृथिव्यां सर्व-तीर्थानां % तथा2नुसरणेन च ॥ Vi_35.6 ॥ -----Vi_36 याग-स्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश् cà7न्तर्-वत्न्याश् cà7त्रि-गोत्रायाश् cà7विज्ञातस्य गर्भस्य शरणा3गतस्य च घातनं ब्रह्म-हत्या-समानी7ति ॥ Vi_36.1 ॥ कौट-साक्ष्यं सुहृद्-वध इत्य् एतौ सुरा-पान-समौ ॥ Vi_36.2 ॥ ब्राह्मणस्य भूम्य्-अपहरणं निक्षेपा1पहरणं सुवर्ण-स्तेय-समम् ॥ Vi_36.3 ॥ पितृव्य-मातामह-मातुल-श्वशुर-नृप-पत्न्य्-अभिगमनं गुरु-दार-गमन-समम् ॥ Vi_36.4 ॥ पितृ-ष्वसृ-मातृ-ष्वसृ-स्वसृ-गमनम् च ॥ Vi_36.5 ॥ श्रोत्रिय-र्त्विग्-उपाध्याय-मित्र-पत्न्य्-अभिगमनं च ॥ Vi_36.6 ॥ स्वसुः सख्याः स-गोत्राय उत्तम-वर्णायाः कुमार्या अन्त्य-जाया रजस्वलायाः शरणा3गतायाः *प्रव्रजिताया निक्षिप्तायाश् च [प्रव्रजितायाः नि-] ॥ Vi_36.7 ॥ अनुपातकिनस् त्व् एते $ महापातकिनो यथा & अश्वमेधेन शुध्यन्ति % तीर्था1नुसरणेन वा ॥ Vi_36.8 ॥ -----Vi_37 अनृत-वचनम् उत्कर्षे ॥ Vi_37.1 ॥ राज-गामि पैशुन्यम् ॥ Vi_37.2 ॥ गुरोश् cà7लीक-निर्बन्धः ॥ Vi_37.3 ॥ वेद-निन्दा ॥ Vi_37.4 ॥ अधीतस्य च त्यागः ॥ Vi_37.5 ॥ अग्नि-पितृ-मातृ-सुत-दाराणां च ॥ Vi_37.6 ॥ अभोज्या1nnà1भक्ष्य-भक्षणम् ॥ Vi_37.7 ॥ पर-svà1पहरणम् ॥ Vi_37.8 ॥ पर-दारा2भिगमनम् ॥ Vi_37.9 ॥ अयाज्य-याजनम् ॥ Vi_37.10 ॥ विकर्म-जीवनम् ॥ Vi_37.11 ॥ असत्-प्रतिग्रहश् च ॥ Vi_37.12 ॥ क्षत्र-विट्-शूद्र-गो-वधः ॥ Vi_37.13 ॥ अविक्रेय-विक्रयः ॥ Vi_37.14 ॥ परिवित्तिता2नुजेन ज्येष्ठस्य ॥ Vi_37.15 ॥ परिवेदनम् ॥ Vi_37.16 ॥ तस्य च कन्या-दानम् ॥ Vi_37.17 ॥ याजनं च ॥ Vi_37.18 ॥ व्रात्य-ता ॥ Vi_37.19 ॥ भृतका1ध्यापनम् ॥ Vi_37.20 ॥ भृतकाच् cà7ध्ययना3दानम् ॥ Vi_37.21 ॥ सर्वा3करेष्व् अधीकारः ॥ Vi_37.22 ॥ महा-यन्त्र-प्रवर्तनम् ॥ Vi_37.23 ॥ द्रुम-गुल्म-वल्ली-लतौ2षधीनां हिंसा ॥ Vi_37.24 ॥ स्त्र्या जीवनम् ॥ Vi_37.25 ॥ अभिचार-बल-कर्मसु च प्रवृत्तिः ॥ Vi_37.26 ॥ आत्मा1र्थे क्रिया4रम्भः ॥ Vi_37.27 ॥ अनाहिता1ग्नि-ता ॥ Vi_37.28 ॥ देव-र्षि-पितृ-ऋणानाम् अनपक्रिया ॥ Vi_37.29 ॥ असत्-शास्त्रा1भिगमनम् ॥ Vi_37.30 ॥ नास्तिक-ता ॥ Vi_37.31 ॥ कुशीलवता ॥ Vi_37.32 ॥ मद्य-प-स्त्री-निषेवणम् ॥ Vi_37.33 ॥ इत्य् उपपातकानि ॥ Vi_37.34 ॥ उपपातकिनस् त्व् एते $ कुर्युश् चान्द्रायणं नराः & पराकं च तथा कुर्युर् % यजेयुर् गो-सवेन वा ॥ Vi_37.36 ॥ -----Vi_38 ब्राह्मणस्य रुजः करणम् ॥ Vi_38.1 ॥ अघ्रेय-मद्ययोर् घ्रातिः ॥ Vi_38.2 ॥ जैह्म्यम् ॥ Vi_38.3 ॥ पशुषु मैथुना3चरणम् ॥ Vi_38.4 ॥ पुंसि च ॥ Vi_38.5 ॥ इति जाति-भ्रंश-कराणि ॥ Vi_38.6 ॥ जाति-भ्रंश-करं कर्म $ कृत्वा9न्यतमम् इच्छया & चरेत् सांतपनं कृच्छ्रं % प्राजापत्यम् अनिच्छया ॥ Vi_38.7 ॥ -----Vi_39 ग्राम्या1रण्यानां पशूनां हिंसा संकरी-करणम् ॥ Vi_39.1 ॥ संकरी-करणं कृत्वा $ मासम् अश्नीत यावकम् & कृच्छ्रा1तिकृच्छ्रम् अथ वा % प्रायश्चित्तं तु कारयेत् ॥ Vi_39.2 ॥ -----Vi_40 निन्दितेभ्यो घना3दानं वाणिज्यं कुसीद-जीवनम् असत्य-भाषणं शूद्र-सेवनम् इत्य् अपात्री-करणम् ॥ Vi_40.1 ॥ अपात्री-करणं कृत्वा $ तप्त-कृच्छ्रेण शुध्यति & शीत-कृच्छ्रेण वा भूयो % महा-सांतपनेन वा ॥ Vi_40.2 ॥ -----Vi_41 पक्षिणां जल-चराणां जल-जानां च घातनम् ॥ Vi_41.1 ॥ क्रिमि-कीटानां च ॥ Vi_41.2 ॥ मध्या1नुगत-भोजनम् ॥ Vi_41.3 ॥ इति मला3वहानि ॥ Vi_41.4 ॥ मलिनी-करणीयेषु $ तप्त-कृच्छ्रं विशोधनम् & कृच्छ्रा1ति-कृच्छ्रम् अथ वा % प्रायश्चित्तं विशोधनम् ॥ Vi_41.5 ॥ -----Vi_42 यद् अनुक्तं तत् प्रकीर्णकम् ॥ Vi_42.1 ॥ प्रकीर्ण-पातके ज्ञात्वा $ गुरुत्वम् अथ लाघवम् & प्रायश्चित्तं बुधः कुर्याद् % ब्राह्मणा1नुमतो यथा ॥ Vi_42.2 ॥ -----Vi_43 अथ नरकाः ॥ Vi_43.1 ॥ तामिस्रम् ॥ Vi_43.2 ॥ अन्ध-तामिस्रम् ॥ Vi_43.3 ॥ रौरवम् ॥ Vi_43.4 ॥ महा-रौरवम् ॥ Vi_43.5 ॥ काल-सूत्रम् ॥ Vi_43.6 ॥ महा-नरकम् ॥ Vi_43.7 ॥ संजीवनम् ॥ Vi_43.8 ॥ अवीचि ॥ Vi_43.9 ॥ तपनम् ॥ Vi_43.10 ॥ संप्रतापनम् ॥ Vi_43.11 ॥ संघातकम् ॥ Vi_43.12 ॥ काकोलम् ॥ Vi_43.13 ॥ कुड्मलम् ॥ Vi_43.14 ॥ पूति-मृत्तिकम् ॥ Vi_43.15 ॥ लोह-शङ्कुः ॥ Vi_43.16 ॥ ऋबीसम् ॥ Vi_43.17 ॥ विषम-पन्थाः ॥ Vi_43.18 ॥ कण्टक-शाल्मलिः ॥ Vi_43.19 ॥ दीप-नदी ॥ Vi_43.20 ॥ असि-पत्र-वनम् ॥ Vi_43.21 ॥ लोह-चारकम् इति ॥ Vi_43.22 ॥ एतेष्व् अकृत-प्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते ॥ Vi_43.23 ॥ महापातकिनो मन्व्-अन्तरम् ॥ Vi_43.24 ॥ अनुपातकिनश् च ॥ Vi_43.25 ॥ उपपातकिनश् चतुर्-युगम् ॥ Vi_43.26 ॥ कृत-संकरी-करणाश् च संवत्सर-सहस्रम् ॥ Vi_43.27 ॥ कृत-जाति-भ्रंश-करणाश् च ॥ Vi_43.28 ॥ कृता1पात्री-करणाश् च ॥ Vi_43.29 ॥ कृत-मलिनी-करणाश् च ॥ Vi_43.30 ॥ प्रकीर्ण-पातकिनश् च बहून् वर्ष-पूगान् ॥ Vi_43.31 ॥ कृत-पातकिनः पापाः $ प्राण-त्यागाद् अनन्तरम् & याम्यं पन्थानम् आसाद्य % दुःखम् अश्नन्ति दारुणम् ॥ Vi_43.32 ॥ यमस्य पुरुषैर् घोरैः $ कृष्यमाणा यतस् ततः & स-कृच्छ्रेणा7नुकारेण % नीयमानाश् च ते यथा ॥ Vi_43.33 ॥ श्वभिः शृगालैः क्रव्या3दैः $ काक-कङ्क-बका3दिभिः & अग्नि-तुण्डैर् भक्ष्यमाणा % भुजङ्गैर् वृश्चिकैस् तथा ॥ Vi_43.34 ॥ अग्निना दह्यमानाश् च $ तुद्यमानाश् च कण्टकैः & क्रकचैः पाट्यमानाश् च % पीड्यमानाश् च तृष्णया ॥ Vi_43.35 ॥ क्षुधया व्यथमानाश् च $ घोरैर् व्याघ्र-गणैस् तथा & पूय-शोणित-गन्धेन % मूर्छमानाः पदे पदे ॥ Vi_43.36 ॥ परा1न्न-पानं लिप्सन्तस् $ ताद्यमानाश् च किंकरैः & काक-कङ्क-बका3दीनां % भीमानां सदृशा3ननैः ॥ Vi_43.37 ॥ क्व-चित् तैलेन क्वाथ्यन्ते $ ताड्यन्ते मुसलैः क्व-चित् & आयसीषु च वट्यन्ते % शिलासु च तथा क्व-चित् ॥ Vi_43.38 ॥ क्व-चिद् वान्तम् अथा7श्नन्ति $ क्व-चित् पूयम् असृक् क्व-चित् & क्व-चिद् विष्ठां क्व-चिन् मांसं % पूय-गन्धि सु-दारुणम् ॥ Vi_43.39 ॥ अन्धकारेषु तिष्ठन्ति $ दारुणेषु तथा क्व-चित् & क्रिमिभिर् भक्ष्यमाणाश् च % वह्नि-तुण्डैः सु-दारुणैः ॥ Vi_43.40 ॥ क्व-चिच् छीतेन बाध्यन्ते $ क्व-चित् cà7मेध्य-मध्य-गाः & परस्परम् अथा7श्नन्ति % क्व-चित् प्रेताः सु-दारुणाः ॥ Vi_43.41 ॥ क्व-चिद् भूतेन ताड्यन्ते $ लम्बमानास् तथा क्व-चित् & क्व-चित् क्षिप्यन्ति बानौ1घैर् % उत्कृत्यन्ते तथा क्व-चित् ॥ Vi_43.42 ॥ कण्टेषु दत्त-पादाश् च $ भुजङ्गा3भोग-वेष्टिताः & पीड्यमानास् तथा यन्त्रैः % कृष्यमाणाश् च जानुभिः ॥ Vi_43.43 ॥ भग्न-पृष्ठ-शिरो-ग्रीवाः $ सूची-कण्ठाः सु-दारुणाः & कूटा1गार-प्रमाणैश् च % शरीरैर् यातना1क्षमैः ॥ Vi_43.44 ॥ एवं पातकिनः पापम् $ अनुभूय सु-दुःखिताः & तिर्यग्-योनौ प्रपद्यन्ते % दुःखानि विविधानि च ॥ Vi_43.45 ॥ -----Vi_44 अथ पापा3त्मनां नरकेष्व् अनुभूत-दुःखानां तिर्यग्-योनयो भवन्ति ॥ Vi_44.1 ॥ अतिपातकिनां पर्यायेण सर्वाः स्थावर-योनयः ॥ Vi_44.2 ॥ महापातकिनां च क्रिमि-योनयः ॥ Vi_44.3 ॥ अनुपातकिनां पक्षि-योनयः ॥ Vi_44.4 ॥ उपपातकिनां जलज-योनयः ॥ Vi_44.5 ॥ कृत-जाति-भ्रंश-कराणां जल-चर-योनयः ॥ Vi_44.6 ॥ कृत-संकरी-करण-कर्मणां मृग-योनयः ॥ Vi_44.7 ॥ कृता1पात्री-करण-कर्मणां पशु-योनयः ॥ Vi_44.8 ॥ कृत-मलिनी-करण-कर्मणां मनुष्येष्व् अस्पृश्य-योनयः ॥ Vi_44.9 ॥ प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्या1दा भवन्ति ॥ Vi_44.10 ॥ अभोज्या1nnà1-भक्ष्या3शी क्रिमिः ॥ Vi_44.11 ॥ स्तेनः श्येनः ॥ Vi_44.12 ॥ प्रकृष्ट-वर्त्मा1पहारी बिलेशयः ॥ Vi_44.13 ॥ आखुर् धान्य-हारी ॥ Vi_44.14 ॥ हंसः कांस्या1पहारी ॥ Vi_44.15 ॥ जल-हृज् जला1भिप्लवः ॥ Vi_44.16 ॥ मधु दंशः ॥ Vi_44.17 ॥ पयः काकः ॥ Vi_44.18 ॥ रसं श्वा ॥ Vi_44.19 ॥ घृतं नकुलः ॥ Vi_44.20 ॥ मांसं गृध्रः ॥ Vi_44.21 ॥ वसां मद्गुः ॥ Vi_44.22 ॥ तैलं तैल-पायिकः ॥ Vi_44.23 ॥ लवणं चीवि-वाक् ॥ Vi_44.24 ॥ दधि बलाका ॥ Vi_44.25 ॥ कौशेयं हृत्वा भवति तित्तिरिः ॥ Vi_44.26 ॥ क्षौमं दर्दुरः ॥ Vi_44.27 ॥ कार्पास-तान्तवं क्रौञ्चः ॥ Vi_44.28 ॥ गोधा गाम् ॥ Vi_44.29 ॥ वाल्गुदो गुडम् ॥ Vi_44.30 ॥ छुछुन्दरिर् गन्धान् ॥ Vi_44.31 ॥ पत्र-शाकं बर्ही ॥ Vi_44.32 ॥ कृता1न्नं सेधा ॥ Vi_44.33 ॥ अकृता1न्नं शल्यकः ॥ Vi_44.34 ॥ अग्निं बकः ॥ Vi_44.35 ॥ गृह-कार्य् उपस्करम् ॥ Vi_44.36 ॥ रक्त-वासांसि जीव-जीवकः ॥ Vi_44.37 ॥ गजं कूर्मः ॥ Vi_44.38 ॥ अश्वं व्याघ्रः ॥ Vi_44.39 ॥ फलं पुष्पं वा मर्कटः ॥ Vi_44.40 ॥ ऋक्षः स्त्रियम् ॥ Vi_44.41 ॥ यानम् उष्ट्रः ॥ Vi_44.42 ॥ पशून् गृध्रः ॥ Vi_44.43 ॥ यद् वा तद् वा पर-द्रव्यम् $ अपहृत्य बलान् नरः & अवश्यम् याति तिर्यक्-त्वं % जग्ध्वा cai7và7हुतं हविः ॥ Vi_44.44 ॥ स्त्रियो ऽप्य् एतेन कल्पेन $ हृत्वा दोषम् अवाप्नुयुः & एतेषाम् एव जन्तूनां % भार्या-त्वम् उपयान्ति ताः ॥ Vi_44.45 ॥ -----Vi_45 नरका1भिभूत-दुःखानां तिर्यक्-त्वम् उत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥ Vi_45.1 ॥ कुष्ठ्य् अतिपातकी ॥ Vi_45.2 ॥ ब्रह्म-हा यक्ष्मी ॥ Vi_45.3 ॥ सुरा-पः श्याव-दन्तकः ॥ Vi_45.4 ॥ सुवर्ण-हारी कुनखी ॥ Vi_45.5 ॥ गुरु-तर्ल्प-गो दुश्-चर्मा ॥ Vi_45.6 ॥ पूति-नासः पिशुनः ॥ Vi_45.7 ॥ पूति-वक्त्रः सूचकः ॥ Vi_45.8 ॥ धान्य-चोरो ऽङ्ग-हीनः ॥ Vi_45.9 ॥ मिश्र-चोरो ऽतिरिक्ता1ङ्गः ॥ Vi_45.10 ॥ अन्ना1पहारकस् त्व् आमयावी ॥ Vi_45.11 ॥ वाग्-अपहारको मूकः ॥ Vi_45.12 ॥ वस्त्रा1पहारकः श्वित्री ॥ Vi_45.13 ॥ अश्वा1पहारकः पङ्गुः ॥ Vi_45.14 ॥ देव-ब्राह्मणा3क्रोशको मूकः ॥ Vi_45.15 ॥ लोल-जिह्वो गरदः ॥ Vi_45.16 ॥ उन्मत्तो ऽग्नि-दः ॥ Vi_45.17 ॥ गुरोः प्रतिकूलो ऽपस्मारी ॥ Vi_45.18 ॥ गो-घ्नस् त्व् अन्धः ॥ Vi_45.19 ॥ दीपा1पहारकश् च ॥ Vi_45.20 ॥ काणश् च दीप-निर्वापकः ॥ Vi_45.21 ॥ त्रपु-चामर-सीसक-विक्रयी रजकः ॥ Vi_45.22 ॥ एक-शफ-विक्रयी मृग-व्याधः ॥ Vi_45.23 ॥ कुण्डा3शी भगास्यः ॥ Vi_45.24 ॥ घाण्टिकः स्तेनः ॥ Vi_45.25 ॥ वार्धुषिको भ्रामरी ॥ Vi_45.26 ॥ मृष्टा3श्य् एकाकी वात-गुल्मी ॥ Vi_45.27 ॥ समय-भेत्ता खल्वाटः ॥ Vi_45.28 ॥ श्लीपद्य् अवकीर्णी ॥ Vi_45.29 ॥ पर-वृत्ति-घ्नो दरिद्रः ॥ Vi_45.30 ॥ पर-पीडा-करो दीर्घ-रोगी ॥ Vi_45.31 ॥ एवं कर्म-विशेषेण $ जायन्ते लक्षणा1न्विताः & रोगा1न्वितास् तथा9न्धाश् च % कुब्ज-खञ्जइ1क-लोचनाः ॥ Vi_45.32 ॥ वामना बधिरा मूका $ दुर्-बलाश् च तथा9परे & तस्मात् सर्व-प्रयत्नेन % प्रायश्चित्तं समाचरेत् ॥ Vi_45.33 ॥ -----Vi_46 अथ कृच्छ्राणि भवन्ति ॥ Vi_46.1 ॥ त्र्य्-अहं nà7श्नीयात् ॥ Vi_46.2 ॥ प्रत्यहं च त्रि-षवणं स्नानम् आचरेत् ॥ Vi_46.3 ॥ त्रिः प्रतिस्नानम् अप्सु मज्जनम् ॥ Vi_46.4 ॥ मग्नस् त्रिर् अघमर्षणं जपेत् ॥ Vi_46.5 ॥ दिवा स्थितस् तिष्ठेत् ॥ Vi_46.6 ॥ रात्राव् आसीनः ॥ Vi_46.7 ॥ कर्मणो ऽन्ते पयस्विनीं दद्यात् ॥ Vi_46.8 ॥ इत्य् अघ्मर्षणम् ॥ Vi_46.9 ॥ त्र्य्-अहं सायं त्र्य्-अहं प्रातस् त्र्य्-अहम् अयाचितम् अश्नीयात् । एष प्राजापत्यः ॥ Vi_46.10 ॥ try-aham uùõàþ pibed apas try-aham उष्णं घृतं त्र्य्-अहम् उष्णं payas try-अहं च nà7श्नीयाद् एष तप्त-कृच्छ्रः ॥ Vi_46.11 ॥ एतैर् एव शीतैः शीत-कृच्छ्रः ॥ Vi_46.12 ॥ कृच्छ्रा1तिकृच्छ्रः पयसा दिवसइ1कविंशति-क्षपणम् ॥ Vi_46.13 ॥ उदक-सक्तूनां मासा1भ्यवहारेणो7दक-कृच्छ्रः ॥ Vi_46.14 ॥ बिसा1भ्यवहारेण मूल-कृच्छ्रः ॥ Vi_46.15 ॥ बिल्वा1भ्यवहारेण श्री-फल-कृच्छ्रः ॥ Vi_46.16 ॥ पद्मा1क्षैर् वा ॥ Vi_46.17 ॥ निर्-आहारस्य द्वादशा1हेन पराकः ॥ Vi_46.18 ॥ गो-मूत्रं गो-मयं क्षीरं दधि सर्पिः कुशो1दकान्य् एक-दिवसम् अश्नीयात् । द्वितीयम् उपवसेत् । एतत् सांतपनम् ॥ Vi_46.19 ॥ गो-मूत्रा3दिभिः प्रत्यहम् अभ्यस्तैर् महा-सांतपनम् ॥ Vi_46.20 ॥ त्र्य्-ahà1भ्यस्तैश् cà7तिसांतपनम् ॥ Vi_46.21 ॥ पिण्याका3चाम-तक्रो1दक-सक्तूनाम् उपवासा1न्तरितो ऽभ्यवहारस् तुला-पुरुषः ॥ Vi_46.22 ॥ कुश-पलाशो1दुम्बर-पद्म-शङ्खपुष्पी-वट-ब्राह्मी-सुवर्चला-पत्रैः क्वथितस्या7म्भसः प्रत्येकं पानेन पर्ण-कृच्छ्रः ॥ Vi_46.23 ॥ कृच्छ्राण्य् एतानि सर्वाणि $ कुर्वीत कृत-वापनः & नित्यं त्रिषवण-स्नायी % अधः-शायी जिते1न्द्रियः ॥ Vi_46.24 ॥ स्त्री-शूद्र-पतितानां च $ वर्जयेच् cà7तिभाषणम् & पवित्राणि जपेन् नित्यं % जुहुयाच् cai7व शक्तितः ॥ Vi_46.25 ॥ -----Vi_47 अथ चान्द्रायणम् ॥ Vi_47.1 ॥ ग्रासान् अविकारान् अश्नीयात् ॥ Vi_47.2 ॥ तांश् चन्द्र-कला2भिवृद्धौ वर्धयेत्, हानौ ह्रासयेत्, अमावास्यायां nà7श्नीयात् । एष चान्द्रायणो यव-मध्यः ॥ Vi_47.3 ॥ पिपीलिका-मध्यो वा ॥ Vi_47.4 ॥ यस्या7मावास्या मध्ये भवति स पिपीलिका-मध्यः ॥ Vi_47.5 ॥ यस्य पौर्णमासी स यव-मध्यः ॥ Vi_47.6 ॥ अष्टौ ग्रासान् प्रति-दिवसं मासम् अश्नीयात् स यति-चान्द्रायणः ॥ Vi_47.7 ॥ सायं प्रातश् चतुरश् चतुरः स शिशु-चान्द्रायणः ॥ Vi_47.8 ॥ यथा कथं-चित् षष्ट्यो0नां त्रिशतीं मासेना7श्नीयात् स सामान्य-चान्द्रायणः ॥ Vi_47.9 ॥ व्रतम् एतत् पुरा भूमि $ कृत्वा सप्त-र्षयो ऽमलाः & प्राप्तवन्तः परं स्थानं % ब्रह्मा रुद्रस् तथै9व च ॥ Vi_47.10 ॥ -----Vi_48 अथ कर्मभिर् आत्म-कृतैर् गुरुम् आत्मानं मन्येता8tmà1र्थे प्रसृति-यावकं श्रपयेत् ॥ Vi_48.1 ॥ न ततो ऽग्नौ जुहुयात् ॥ Vi_48.2 ॥ न cà7त्र बलि-कर्म ॥ Vi_48.3 ॥ अशृतं श्रप्यमाणं शृतं cà7भिमन्त्रयेत् ॥ Vi_48.4 ॥ श्रप्यमाणे रक्षां कुर्यात् ॥ Vi_48.5 ॥ ब्रह्मा देवानां पदवीः कवीनाम् $ ऋषिर् विप्राणां महिषो मृगाणाम् & श्येनो गृध्राणां स्व-धितिर् वनानां % सोमः पवित्रम् अत्येति रेभन् ॥ Vi_48.6 ॥ इति दर्भान् बध्नाति ॥ Vi_48.6 ॥ शृतं च तम् अश्नीयात् पात्रे निषिच्य ॥ Vi_48.7 ॥ ये देवा मनो-जाता मोनो-जुषः सु-दक्षा दक्ष-पितरस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहे9त्य् आत्मनि जुहुयात् ॥ Vi_48.8 ॥ अथा8cà1न्तो नाभिम् आलभेत ॥ Vi_48.9 ॥ स्नाताः पीता भवत यूयम् आपो ऽस्माकम् उदरे यवाः, ता अस्मभ्यम् अनमीवा अयक्ष्मा अनागसः सन्तु देवीर् अमृतां ऋतावृध इति ॥ Vi_48.10 ॥ त्रि-रात्रं मेधा1र्थी ॥ Vi_48.11 ॥ षड्-रात्रं पाप-कृत् ॥ Vi_48.12 ॥ सप्त-रात्रं पीत्वा महा-पातकिनाम् अन्यतमं पुनाति ॥ Vi_48.13 ॥ द्वादश-रात्रेण पूर्व-पुरुष-कृतम् अपि पापं निर्दहति ॥ Vi_48.14 ॥ मासं पीत्वा सर्व-पापानि ॥ Vi_48.15 ॥ गो-निहार-मुक्तानां यवानाम् एकविंशति-रात्रं च ॥ Vi_48.16 ॥ यवो ऽसि धान्य-राजो ऽसि $ वारुणो मधु-संयुतः & निर्णोदः सर्व-पापानां % पवित्रम् ऋषिभिर् धृतम् ॥ Vi_48.17 ॥ घृतं यवा मधु यवा $ आपो वा अमृतं यवाः & सर्वे पुनीत मे पापं % यन् मे किं-चन दुष्कृतम् ॥ Vi_48.18 ॥ वाचा कृतं कर्म-कृतं $ मनसा दुर्-विचिन्तितम् & अलक्ष्मीं काल-कर्णीं च % नाशयध्वं यवा मम ॥ Vi_48.19 ॥ श्व-सूकरा1वलीढं च $ उच्छिष्टो1पहतं च यत् & माता-पित्रोर् अशुश्रूषां % तत् पुनीध्वं यवा मम ॥ Vi_48.20 ॥ गणा1न्नं गणिका2न्नं च $ शूद्रा1न्नं श्राद्ध-सूतकम् & चौरस्या7न्नं नव-श्राद्धं % पुनीध्वं च यवा मम ॥ Vi_48.21 ॥ बाल-धूर्तम् अधर्मं च $ राज-द्वार-कृतं च यत् & सुवर्ण-स्तैन्यम् अव्रात्यम् % अयाज्यस्य च याजनम् \ ब्राह्मणानां परीवादं # पुनीध्वं च यवा मम ॥ Vi_48.22 ॥ -----Vi_49 मार्गशीर्ष-शुक्लै1कादश्याम् उपोषितो द्वादश्यां भगवन्तं श्री-वासुदेवम् अर्चयेत् ॥ Vi_49.1 ॥ पुष्प-धूपा1नुलेपन-दीप-नैवेद्यैः वह्नि-ब्राह्मण-तर्पणैश् च ॥ Vi_49.2 ॥ व्रतम् एतत् संवत्सरं कृत्वा पापेभ्यः पूतो भवति ॥ Vi_49.3 ॥ यावज् जीवं कृत्वा श्वेत-द्वीपम् आप्नोति ॥ Vi_49.4 ॥ उभय-पक्ष-द्वादशीष्व् एवं संवत्सरेण स्वर्ग-लोकम् आप्नोति ॥ Vi_49.5 ॥ यावज् जीवं कृत्वा विष्णु-लोकम् ॥ Vi_49.6 ॥ एवम् एव पञ्चदशीष्व् अपि ॥ Vi_49.7 ॥ ब्रह्म-भूतम् अमावास्यां $ पौर्णमास्यां तथै9व च & योग-भूतं परिचरन् % केशवं महद् आप्नुयात् ॥ Vi_49.8 ॥ दृश्येते सहितौ यस्यां $ दिवि चन्द्र-बृहस्पती & पौर्णमासी तु महती % प्रोक्ता संवत्सरे तु सा ॥ Vi_49.9 ॥ तस्यां दानो1पवासा3द्यम् $ अक्षयं परिकीर्तितम् & तथै9व द्वादशी शुक्ला % या स्याच् छ्रवण-संयुता ॥ Vi_49.10 ॥ -----Vi_50 वने पर्ण-कुटीं कृत्वा वसेत् ॥ Vi_50.1 ॥ त्रि-षवणं स्नायात् ॥ Vi_50.2 ॥ स्व-कर्म cà8चक्षाणो ग्रामे ग्रामे भैक्ष्यम् आचरेत् ॥ Vi_50.3 ॥ तृण-शायी च स्यात् ॥ Vi_50.4 ॥ एतन् महा-व्रतम् ॥ Vi_50.5 ॥ ब्राह्मणं हत्वा द्वादश-संवत्सरं कुर्यात् ॥ Vi_50.6 ॥ याग-स्थं क्षत्रियं वैश्यं वा ॥ Vi_50.7 ॥ गुर्विणीं रजस्वलां वा ॥ Vi_50.8 ॥ अत्रि-गोत्रां वा नारीम् ॥ Vi_50.9 ॥ मित्रं वा ॥ Vi_50.10 ॥ नृपति-वधे महा-व्रतम् एव द्वि-गुणं कुर्यात् ॥ Vi_50.11 ॥ पादो3नं क्षत्रिय-वधे ॥ Vi_50.12 ॥ अर्धं वैश्य-वधे ॥ Vi_50.13 ॥ तद्-अर्धं शूद्र-वधे ॥ Vi_50.14 ॥ सर्वेषु शव-शिरो-ध्वजी स्यात् ॥ Vi_50.15 ॥ मासम् एकं कृत-वापनो गवाम् अनुगमनं कुर्यात् ॥ Vi_50.16 ॥ तास्व् आसीनास्व् आसीत ॥ Vi_50.17 ॥ स्थितासु स्थितश् च स्यात् ॥ Vi_50.18 ॥ सन्नां co7द्धरेत् ॥ Vi_50.19 ॥ भयेभ्यश् च रक्षेत् ॥ Vi_50.20 ॥ तासां शीता3दि-त्राणम् अकृत्वा nà8त्मनः कुर्यात् ॥ Vi_50.21 ॥ गो-मूत्रेण स्नायात् ॥ Vi_50.22 ॥ गो-रसैश् च वर्तेत ॥ Vi_50.23 ॥ एतद् गो-व्रतं गो-वधे कुर्यात् ॥ Vi_50.24 ॥ गजं हत्वा पञ्च नील-वृषभान् दद्यात् ॥ Vi_50.25 ॥ तुरगं वासः ॥ Vi_50.26 ॥ एक-हायनम् अनड्वाहं खर-वधे ॥ Vi_50.27 ॥ मेषा1ज-वधे च ॥ Vi_50.28 ॥ सुवर्ण-कृष्णलम् उष्ट्र-वधे ॥ Vi_50.29 ॥ श्वानं हत्वा त्रि-रात्रम् उपवसेत् ॥ Vi_50.30 ॥ हत्वा मूषक-मार्जार-नकुल-मण्डूक-डुण्डुभा1जगराणाम् अन्यतमम् उपोषितः कृसरं ब्राह्मणं भोजयित्वा लोह-दण्डं दक्षिणां दद्यात् ॥ Vi_50.31 ॥ गोधो2लूक-काक-झष-वधे त्रि-रात्रम् उपवसेत् ॥ Vi_50.32 ॥ हंस-बक-बलाका-मद्गु-वानर-श्येन-भास-चक्रवाकानाम् अन्यतमं हत्वा ब्राह्मणाय गां दद्यात् ॥ Vi_50.33 ॥ सर्पं हत्वा9भ्रीं कार्ष्णा1यसीं दद्यात् ॥ Vi_50.34 ॥ षण्ढं हत्वा पलाल-भारकम् ॥ Vi_50.35 ॥ वराहं हत्वा घृत-कुम्भम् ॥ Vi_50.36 ॥ तित्तिरिं तिल-द्रोणम् ॥ Vi_50.37 ॥ शुकं द्वि-हायन-वत्सम् ॥ Vi_50.38 ॥ क्रौञ्चं त्रि-हायनम् ॥ Vi_50.39 ॥ क्रव्या1da-मृग-वधे पयस्विनीं गां दद्यात् ॥ Vi_50.40 ॥ अक्रव्या1da-मृग-वधे वत्सतरीम् ॥ Vi_50.41 ॥ अनुक्त-मृग-वधे त्रि-रात्रं पयसा वर्तेत ॥ Vi_50.42 ॥ पक्षि-वधे नक्ता3शी स्यात् ॥ Vi_50.43 ॥ रूप्य-माषं वा दद्यात् ॥ Vi_50.44 ॥ हत्वा जल-चरम् उपवसेत् ॥ Vi_50.45 ॥ अस्थन्-वतां तु सत्त्वानां $ सहस्रस्य प्रमापणे & पूर्णे cà7नस्य् अनस्थ्नां तु % शूद्र-हत्या-व्रतं चरेत् ॥ Vi_50.46 ॥ किं-चिद् एव तु विप्राय $ दद्याद् अस्थि-मतां वधे & अन्-अस्ह्थ्नां cai7व हिंसायां % प्राणा3यामेन शुध्यति ॥ Vi_50.47 ॥ फल-दानां तु वृक्षाणां $ छेदने जप्यम् ऋक्-शतम् & गुल्म-वल्ली-लतानां च % पुष्पितानां च वीरुधाम् ॥ Vi_50.48 ॥ अन्ना1द्य-जानां सत्त्वानां $ रस-जानां च सर्वशः & फल-पुष्पो1द्भवानां च % घृत-प्राशो विशोधनम् ॥ Vi_50.49 ॥ कृष्ट-जानाम् ओषधीनां $ जातानां च स्वयं वने & वृथा-लम्भे ऽनुगच्छेद् गां % दिनम् एकम् पयो-व्रतः ॥ Vi_50.50 ॥ -----Vi_51 सुरा-पः सर्व-कर्म-वर्जितः कणान् वर्षम् अश्नीयात् ॥ Vi_51.1 ॥ मलानां मद्यानां cà7न्यतमस्य प्राशने चान्द्रायणं कुर्यात् ॥ Vi_51.2 ॥ लशुन-पलाण्डु-गृञ्जनै1तद्-गन्धि-विड्वराह-ग्राम-कुक्कुट-वानर-गो-मांस-भक्षणे च ॥ Vi_51.3 ॥ सर्वेष्व् एतेषु द्विजानां प्रायश्चित्ता1न्ते भूयः संस्कारं कुर्यात् ॥ Vi_51.4 ॥ वपन-मेखला-दण्ड-भैक्ष्य-चर्या-व्रतानि पुनः-संस्कार-कर्मणि वर्जनीयानि ॥ Vi_51.5 ॥ शशक-शल्यक-गोधा-खड्ग-कूर्म-वर्जं पञ्च-नख-मांसा1शने सप्त-रात्रम् उपवसेत् ॥ Vi_51.6 ॥ गण-गणिका-स्तेन-गायना1न्नानि भुक्त्वा सप्त-रात्रं पयसा वर्तेत ॥ Vi_51.7 ॥ तक्षका1न्नं चर्म-कर्तुश् च ॥ Vi_51.8 ॥ वार्धुषिक-कदर्य-दीक्षित-बद्ध-निगडा1भिशस्त-षण्ढानां च ॥ Vi_51.9 ॥ पुंश्चली-दाम्भिक-चिकित्सक-लुब्धक-क्रूरो1gro1च्छिष्ट-भोजिनां च ॥ Vi_51.10 ॥ अवीर-स्त्री सुवर्ण-कार-सपत्न-पतितानां च ॥ Vi_51.11 ॥ पिशुना1नृत-वादि-क्षत-धर्मा3त्म-रस-विक्रयिणां च ॥ Vi_51.12 ॥ शैलूष-तन्तुवाय-कृत-घ्न-रजकानां च ॥ Vi_51.13 ॥ कर्म-कार-निषाद-रङ्गा1वतारि-वैण-शस्त्र-विक्रयिणां च ॥ Vi_51.14 ॥ श्व-जीवि-शौण्डिक-तैलिक-चैल-निर्णेजकानां च ॥ Vi_51.15 ॥ रजस्वला-सहो1पपति-वेश्मानां च ॥ Vi_51.16 ॥ भ्रूण-घ्ना1वेक्षितम् उदक्या-संस्पृष्टं पतत्रिणा2वलीढं शुना संस्पृष्टं गवा3घ्रातं च ॥ Vi_51.17 ॥ कामतः पदा स्पृष्टम् अवक्षुतम् ॥ Vi_51.18 ॥ मत्त-क्रुद्धा3तुराणां च ॥ Vi_51.19 ॥ अनर्चितं वृथा मांसं च ॥ Vi_51.20 ॥ पाठीन-रोहित-राजीव-सिंह-तुण्ड-शकुल-वर्जं सर्व-मत्स्य-मांसा1शने त्रि-रात्रम् उपवसेत् ॥ Vi_51.21 ॥ सर्व-जल-ज-मांसा1शने च ॥ Vi_51.22 ॥ आपः सुरा-भाण्ड-स्थाः पीत्वा सप्त-रात्रं शङ्ख-पुष्पीशृतं पयः पिबेत् ॥ Vi_51.23 ॥ मद्य-भाण्ड-स्थाश् च पञ्च-रात्रम् ॥ Vi_51.24 ॥ सोम-पः सुरा-पस्या8घ्राय गन्धम् उदक-मग्नस् त्रिर् अघमर्षणं जप्त्वा घृत-प्राशनम् आचरेत् ॥ Vi_51.25 ॥ खरो3ष्ट्र-काक-मांसा1शने चान्द्रायणं कुर्यात् ॥ Vi_51.26 ॥ प्राश्या1ज्ञातं सूना-स्थं शुष्क-मांसं च ॥ Vi_51.27 ॥ क्रव्या1da-मृग-पक्षि-मांसा1शने तप्त-कृच्छ्रम् ॥ Vi_51.28 ॥ कलविङ्क-प्लव-चक्रवाक-हंस-रज्जु-दाल-सारस-दात्यूह-शुक-सारिका-बक-बलाका-कोकिल-खञ्जरीटा1शने त्रि-रात्रम् उपवसेत् ॥ Vi_51.29 ॥ एक-शफो1भय-दन्ता1शने च ॥ Vi_51.30 ॥ तित्तिरि-कपिञ्जल-लावक-वर्तिका-मयूर-वर्जं सर्व-पक्षि-मांसा1शने cà7हो-रात्रम् ॥ Vi_51.31 ॥ कीटा1शने दिनम् एकं ब्रह्म-सुवर्चलां पिबेत् ॥ Vi_51.32 ॥ शुनां मांसा1शने च ॥ Vi_51.33 ॥ छत्राक-कवका1शने सांतपनम् ॥ Vi_51.34 ॥ यव-गोधूम-पयो-विकारं स्नेहा1क्तं शुक्तं खाण्डवं च वर्जयित्वा यत् पर्युषितं तत् प्राश्यो7पवसेत् ॥ Vi_51.35 ॥ व्रश्चना1-मेध्य-प्रभवान् लोहितांश् च वृक्ष-निर्यासान् ॥ Vi_51.36 ॥ शालूक-वृथा-कृसर-संयाव-पायसा1पूप-शष्कुली-देवा1न्नानि हवींषि च ॥ Vi_51.37 ॥ गो-अजा-महिषी-वर्जं सर्व-पयांसि च ॥ Vi_51.38 ॥ अनिर्-दशा1हानि तान्य् अपि ॥ Vi_51.39 ॥ स्यन्दिनी-सन्धिनी-वि-वत्सा-क्षीरं च ॥ Vi_51.40 ॥ अमेध्य-भुजश् च ॥ Vi_51.41 ॥ दधि-वर्जं केवलानि च शुक्तानि ॥ Vi_51.42 ॥ ब्रह्म-चर्या3श्रमी श्राद्ध-भोजने त्रि-रात्रम् उपवसेत् ॥ Vi_51.43 ॥ दिनम् एकं co7दके वसेत् ॥ Vi_51.44 ॥ मधु-मांसा1शने प्राजापत्यम् ॥ Vi_51.45 ॥ बिडाल-काक-नकुला3khå1च्छिष्ट-भक्षणे ब्रह्मसुवर्चलां पिबेत् ॥ Vi_51.46 ॥ ÷vo1च्छिष्टा1शने दिनम् एकम् उपोषितः पञ्च-गव्यं पिबेत् ॥ Vi_51.47 ॥ पञ्च-नखविण्-मूत्रा1शने सप्त-रात्रम् ॥ Vi_51.48 ॥ आम-श्राद्धा1शने त्रि-रात्रं पयसा वर्तेत ॥ Vi_51.49 ॥ ब्राह्मणः शूद्रो1च्छिष्टा1शने सप्त-रात्रम् ॥ Vi_51.50 ॥ वैश्यो1च्छिष्टा1शने पञ्च-रात्रम् ॥ Vi_51.51 ॥ राजन्यो1च्छिष्टा1शने त्रि-रात्रम् ॥ Vi_51.52 ॥ ब्राह्मणो1च्छिष्टा1शने त्व् ekà1हम् ॥ Vi_51.53 ॥ राजन्यः शूद्रो1च्छिष्टा3शी पञ्च-रात्रम् ॥ Vi_51.54 ॥ वैश्यो1च्छिष्टा3शी त्रि-रात्रम् ॥ Vi_51.55 ॥ वैश्यः शूद्रो1च्छिष्टा3शी च ॥ Vi_51.56 ॥ चण्डाला1न्नं भुक्त्वा त्रि-रात्रम् उपवसेत् ॥ Vi_51.57 ॥ सिद्धं भुक्त्वा पराकः ॥ Vi_51.58 ॥ असंस्कृतान् पशून् मन्त्रैर् $ nà7द्याद् विप्रः कथं-चन & मन्त्रैस् तु संस्कृतान् अद्याच् % छाश्वतं विधिम् आस्थितः ॥ Vi_51.59 ॥ यावन्ति पशु-रोमाणि $ तावत् कृत्वे9ह मारणम् & वृथा पशु-घ्नः प्राप्नोति % प्रेत्य ce7ह च निष्कृतिम् ॥ Vi_51.60 ॥ यज्ञा1र्थं पशवः सृष्टाः $ स्वयम् एव स्वयंभुवा & यज्ञो हि भूत्यै सर्वस्य % तस्माद् यज्ञे वधो ऽवधः ॥ Vi_51.61 ॥ न तादृशं भवत्य् एनो $ मृग-हन्तुर् धना1र्थिनः & यादृशं भवति प्रेत्य % वृथा मांसानि खादतः ॥ Vi_51.62 ॥ ओषध्यः पशवो वृक्षास् $ तिर्यञ्चः पक्षिणस् तथा & यज्ञा1र्थं निधनम् प्राप्ताः % प्राप्नुवन्त्य् उच्छ्रितीः पुनः ॥ Vi_51.63 ॥ मधु-पर्के च यज्ञे च $ पितृ-दैवत-कर्मणि & अत्रै7व पशवो हिंस्या % nà7न्यत्रे7ति कथं-चन ॥ Vi_51.64 ॥ यज्ञा1र्थेषु पशून् हिंसन् $ वेद-तत्त्वा1र्थ-विद् द्विजः & आत्मानं च पशूंश् cai7व % गमयत्य् उत्तमां गतिम् ॥ Vi_51.65 ॥ गृहे गुराव् अरण्ये वा $ निवसन्न् आत्मवान् द्विजः & nà7वेद-विहितां हिंसाम् % आपद्य् अपि समाचरेत् ॥ Vi_51.66 ॥ या वेद-विहिता हिंसा $ नियता9स्मिंश् चरा1चरे & अहिंसाम् एव तां विद्याद् % वेदाद् धर्मो हि निर्बभौ ॥ Vi_51.67 ॥ यो ऽहिंसकानि भूतानि $ हिनस्त्य् आत्म-सुखे1च्छया & स जीवंश् च मृतश् cai7व % न क्व-चित् सुखम् एधते ॥ Vi_51.68 ॥ यो बन्धन-वध-क्लेशान् $ प्राणिनां न चिकीर्षति & स सर्वस्य हित-प्रेप्सुः % सुखम् अत्यन्तम् अश्नुते ॥ Vi_51.69 ॥ यद् ध्यायति यत् कुरुते $ रतिं बध्नाति यत्र च & तद् evà8प्नोत्य् अयत्नेन % यो हिनस्ति न किं-चन ॥ Vi_51.70 ॥ nà7कृत्वा प्राणिनां हिंसां $ मांसम् उत्पद्यते क्व-चित् & न च प्राणि-वधः स्वर्ग्यस् % तस्मान् मांसं विवर्जयेत् ॥ Vi_51.71 ॥ समुत्पत्तिं च मांसस्य $ वध-बन्धौ च देहिनाम् & प्रसमीक्ष्य निवर्तेत % सर्व-मांसस्य भक्षणात् ॥ Vi_51.72 ॥ न भक्षयति यो मांसं $ विधिं हित्वा पिशाच-वत् & स लोके प्रियतां याति % व्याधिभिश् च न पीड्यते ॥ Vi_51.73 ॥ अनुमन्ता विशसिता $ निहन्ता क्रय-विक्रयी & संस्कर्ता co7पहर्ता च % खादकश् ce7ति घातकाः ॥ Vi_51.74 ॥ स्व-मांसं पर-मांसेन $ यो वर्धयितुम् इच्छति & अन्-अभ्यर्च्य पितॄन् देवान् % न ततो ऽन्यो ऽस्त्य् अपुण्य-कृत् ॥ Vi_51.75 ॥ वर्षे वर्षे ऽश्वमेधेन $ यो यजेत शतं समाः & मांसानि च न खादेद् यस् % तयोः पुण्य-फलं समम् ॥ Vi_51.76 ॥ फल-मूला1शनैर् दिव्यैर् $ मुन्य्-अन्नानां च भोजनैः & न तत् फलम् अवाप्नोति % यन् मांस-परिवर्जनात् ॥ Vi_51.77 ॥ मां स भक्षयिता9मुत्र $ यस्य मांसम् ihà7द्म्य् अहम् & एतन् मांसस्य मांस-त्वं % प्रवदन्ति मनीषिणः ॥ Vi_51.78 ॥ -----Vi_52 सुवर्ण-स्तेय-कृद् राज्ञे कर्मा3चक्षाणो मुसलम् अर्पयेत् ॥ Vi_52.1 ॥ वधात् त्यागाद् वा प्रयतो भवति ॥ Vi_52.2 ॥ महा-व्रतं द्वादशा1ब्दानि वा कुर्यात् ॥ Vi_52.3 ॥ निक्षेपा1पहारी च ॥ Vi_52.4 ॥ धान्य-धना1पहारी च कृच्छ्रम् अब्दम् ॥ Vi_52.5 ॥ मनुष्य-स्त्री-कूप-क्षेत्र-वापीनाम् अपहारे चान्द्रायणम् ॥ Vi_52.6 ॥ द्रव्याणाम् अल्प-साराणां सांतपनम् ॥ Vi_52.7 ॥ भक्ष्य-भोज्य-यान-शय्या4सन-पुष्प-मूल-फलानां पञ्च-गव्य-पानम् ॥ Vi_52.8 ॥ तृण-काष्ठ-द्रुम-शुष्का1न्न-गुड-वस्त्र-चर्मा3मिषाणां त्रि-रात्रम् उपवसेत् ॥ Vi_52.9 ॥ मणि-मुक्ता-प्रवाल-ताम्र-रजता1यः-कांस्यानां द्वादशा1हं कणान् अश्नीयात् ॥ Vi_52.10 ॥ कार्पास-कीट-jo3rõà4द्य्-अपहरणे त्रि-रात्रं पयसा वर्तेत ॥ Vi_52.11 ॥ द्वि-शफै1क-शफा1पहरणे द्वि-रात्रम् उपवसेत् ॥ Vi_52.12 ॥ पक्षि-गन्धौ1षधि-रज्जु-वैदलानाम् अपहरणे दिनम् उपवसेत् ॥ Vi_52.13 ॥ दत्त्वै9và7पहृतं द्रव्यं $ धनिकस्या7प्य् उपायतः & प्रायश्चित्तं ततः कुर्यात् % कल्मषस्या7पनुत्तये ॥ Vi_52.14 ॥ यद् यत् परेभ्यस् त्व् आदद्यात् $ पुरुषस् तु निर्-अङ्कुशः & तेन तेन विहीनः स्याद् % यत्र यत्रा7भिजायते ॥ Vi_52.15 ॥ जीवितं धर्म-कामौ च $ धने यस्मात् प्रतिष्ठितौ & तस्मात् सर्व-प्रयत्नेन % धन-हिंसां विवर्जयेत् ॥ Vi_52.16 ॥ प्राणि-हिंसा-परो यस् तु $ धन-हिंसा-परस् तथा & महद् दुःखम् अवाप्नोति % धन-हिंसा-परस् तयोः ॥ Vi_52.17 ॥ -----Vi_53 अथा7गम्या-गमने महा-व्रत-विधानेना7ब्दं चीर-वासा वने प्राजापत्यं कुर्यात् ॥ Vi_53.1 ॥ पर-दार-गमने च ॥ Vi_53.2 ॥ गो-व्रतं गो-गमने च ॥ Vi_53.3 ॥ पुंस्य् अयोनाव् आकाशे ऽप्सु दिवा गो-याने च स-वासाः स्नानम् आचरेत् ॥ Vi_53.4 ॥ चण्डाली-गमने तत्-साम्यम् आप्नुयात् ॥ Vi_53.5 ॥ अज्ञानतश् चान्द्रायण-द्वयं कुर्यात् ॥ Vi_53.6 ॥ पशु-वेश्या-गमने च प्राजापत्यम् ॥ Vi_53.7 ॥ सकृद् दुष्टा च स्त्री यत् पुरुषस्य पर-दारे तद्-व्रतं कुर्यात् ॥ Vi_53.8 ॥ यत् करोत्य् एक-रात्रेण $ वृषली-सेवनाद् द्विजः & तद् भैक्ष्य-भुग् जपन् नित्यं % त्रिभिर् वर्षैर् व्यपोहति ॥ Vi_53.9 ॥ -----Vi_54 यः पापा3त्मा येन सह संयुज्यते स तस्यै7व प्रायश्चित्तं कुर्यात् ॥ Vi_54.1 ॥ मृत-पञ्च-नखात् कूपाद् अत्यन्तो1पहताच् co7दकं पीत्वा ब्राहमणस् त्रि-रात्रम् उपवसेत् ॥ Vi_54.2 ॥ द्व्य्-अहं राजन्यः ॥ Vi_54.3 ॥ ekà1हं वैश्यः ॥ Vi_54.4 ॥ शूद्रो नक्तम् ॥ Vi_54.5 ॥ सर्वे cà7न्ते व्रतस्य पञ्च-गव्यं पिबेयुः ॥ Vi_54.6 ॥ पञ्च-गव्यं पिबेच् छूद्रो $ ब्राह्मणस् तु सुरां पिबेत् & उभौ तौ नरकं यातो % महा-रौरव-संज्ञितम् ॥ Vi_54.7 ॥ पर्वा1नारोग्य-वर्जम् ऋताव् अवगच्छन् पत्नीं त्रि-रात्रम् उपवसेत् ॥ Vi_54.8 ॥ कूट-साक्षी ब्रह्म-हत्या-व्रतं चरेत् ॥ Vi_54.9 ॥ अनुदक-मूत्र-पुरीष-करणे सचैलं स्नानं महा-व्याहृति-होमश् च ॥ Vi_54.10 ॥ सूर्या1भ्युदित-निर्मुक्तः सचैल-स्नातः सावित्र्य्-अष्टशतम् आवर्तयेत् ॥ Vi_54.11 ॥ श्व-सृगाल-विड्वराह-खर-वानर-वायस-पुंश्चलीभिर् दष्टः स्रवन्तीम् आसाद्य षोडश प्राणा3यामान् कुर्यात् ॥ Vi_54.12 ॥ वेदा1ग्न्य्-उत्सादी त्रि-षवण-स्नाय्य् अधः-शायी संवत्सरं सकृद्-भैक्ष्येण वर्तेत ॥ Vi_54.13 ॥ समुत्कर्षा1नृते गुरोश् cà7लीक-निर्बन्धे तद्-आक्षेपणे च मासं पयसा वर्तेत ॥ Vi_54.14 ॥ नास्तिको नास्तिक-वृत्तिः कृत-घ्नः कूट-व्यवहारी ब्राह्मण-वृत्ति-घ्नश् cai7ते संवत्सरं भैक्ष्येण वर्तेरन् ॥ Vi_54.15 ॥ परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश् च चान्द्रायणं कुर्यात् ॥ Vi_54.16 ॥ प्राणि-भू-पुण्य-सोम-विक्रयी तप्त-कृच्छ्रम् ॥ Vi_54.17 ॥ आर्द्रौ1षधि-गन्ध-पुष्प-फल-मूल-चर्म-वेत्र-विदल-तुष-कपाल-केश-भस्मा1स्थि-गो-रस-पिण्याक-तिल-तैल-विक्रयी प्राजापत्यम् ॥ Vi_54.18 ॥ श्लैष्म-जतु-मधू1च्छिष्ट-शङ्ख-शुक्ति-त्रपु-सीस-कृष्ण-लोहौ3दुम्बर-खड्ग-पात्र-विक्रयी चान्द्रायणं कुर्यात् ॥ Vi_54.19 ॥ रक्त-वस्त्र-रङ्ग-रत्न-गन्ध-गुड-मधु-रसो3र्णा-विक्रयी त्रि-रात्रम् उपवसेत् ॥ Vi_54.20 ॥ मांस-लवण-लाक्षा-क्षीर-विक्रयी चान्द्रायणं कुर्यात् ॥ Vi_54.21 ॥ तं च भूयश् co7पनयेत् ॥ Vi_54.22 ॥ उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायाम-त्रयम् कुर्यात् ॥ Vi_54.23 ॥ जपित्वा त्रीणि सावित्र्याः $ सहस्राणि समाहितः & मासं गो-ष्ठे पयः पीत्वा % मुच्यते ऽसत्-प्रतिग्रहात् ॥ Vi_54.24 ॥ अयाज्य-याजनं कृत्वा $ परेषाम् अन्त्य-कर्म च & अभिचारम् अहीनं च % त्रिभिः कृच्छ्रैर् व्यपोहति ॥ Vi_54.25 ॥ येषां द्विजानां सावित्री $ nà7नूच्येत यथा-विधि & तांश् चारयित्वा त्रीन् कृच्छ्रान् % यथा-विध्य् उपनाययेत् ॥ Vi_54.26 ॥ प्रायश्चित्तं चिकीर्षन्ति $ विकर्म-स्थास् तु ये द्विजाः & ब्राह्मण्याच् च परित्यक्तास् % तेषाम् अप्य् एतद् आदिशेत् ॥ Vi_54.27 ॥ यद् गर्हितेना7र्जयन्ति $ कर्मणा ब्राह्मणा धनम् & तस्यो7त्सर्गेण शुध्यन्ति % जप्येन तपसा तथा ॥ Vi_54.28 ॥ वेदो1दितानां नित्यानां $ कर्मणां समतिक्रमे & स्नातक-व्रत-लोपे च % प्रायश्चित्तम् अभोजनम् ॥ Vi_54.29 ॥ अवगूर्य चरेत् कृच्छ्रम् $ अतिकृच्छ्रं निपातने & *कृच्छ्रा1तिकृच्छ्रं कुर्वीत % विप्रस्यो7त्पाद्य शोणितम् [कुच्छ्र-] ॥ Vi_54.30 ॥ एनस्विभिर् निर्णिक्तैर् $ nà7र्थं किं-चित् समाचरेत् & कृत-निर्णेजनांश् cai7तान् % न जुगुप्सेत धर्म-वित् ॥ Vi_54.31 ॥ बाल-घ्नांश् च कृत-घ्नांश् च $ विशुद्धान् अपि धर्मतः & शरणा3गत-हन्तॄंश् च % स्त्री-हन्तॄंश् च न संवसेत् ॥ Vi_54.32 ॥ अशीतिर् यस्य वर्षाणि $ बालो và9प्य् ऊन-षोडशः & प्रायश्चित्ता1र्धम् अर्हन्ति % स्त्रियो रोगिण एव च ॥ Vi_54.33 ॥ अन्-उक्त-निष्कृतीनां तु $ पापानाम् अपनुत्तये & शक्तिं cà7वेक्ष्य पापं च % प्रायश्चित्तं प्रकल्प्येत् ॥ Vi_54.34 ॥ -----Vi_55 अथ रहस्य-प्रायश्चित्तानि भवन्ति ॥ Vi_55.1 ॥ स्रवन्तीम् आसाद्य स्नातः प्रत्यहं षोडश प्राणायामान् सलक्षणान् कृत्वै9क-कालं हविष्या3शी मासेन ब्रह्म-हा पूतो भवति ॥ Vi_55.2 ॥ कर्मणो ऽन्ते पयस्विनीं गां दद्यात् ॥ Vi_55.3 ॥ व्रतेना7घमर्षणेन च सुरा-पः पूतो भवति ॥ Vi_55.4 ॥ गायत्री-दशसाहस्र-जपेन सुवर्ण-स्तेय-कृत् ॥ Vi_55.5 ॥ त्रि-रात्रो1पोषितः पुरुष-सूक्त-जप-होमाभ्यां गुरु-तल्प-गः ॥ Vi_55.6 ॥ यथा9श्वमेधः क्रतु-राट् $ सर्व-पापा1पनोदकः & तथा9घमर्षणं सूक्तं % सर्व-पापा1पनोदकम् ॥ Vi_55.7 ॥ प्राणायामं द्विजः कुर्यात् $ सर्व-पापा1पनुत्तये & दह्यन्ते सर्व-पापानि % प्राणायामैर् द्विजस्य तु ॥ Vi_55.8 ॥ स-व्याहृतिं स-प्रणवां $ गायत्रीं शिरसा सह & त्रिः पठेद् आयत-प्राणः % प्राणायामः स उच्यते ॥ Vi_55.9 ॥ अकारं cà7प्य् u-कारं च $ म-कारं च प्रजा-पतिः & वेद-त्रयान् निरदुहद् % भूर् भुवः स्वर् itã7ति च ॥ Vi_55.10 ॥ त्रिभ्य एव तु वेदेभ्यः $ पादं पादम् अदूदुहत् & तद् इत्य् ऋचो ऽस्याः सावित्र्याः % परमे-ष्ठी प्रजापतिः ॥ Vi_55.11 ॥ एतद् अक्षरम् एतां च $ जपन् व्याहृति-पूर्विकाम् & संध्ययोर् वेदविद् विप्रो % वेद-पुण्येन युज्यते ॥ Vi_55.12 ॥ सहस्र-कृत्वस् त्व् अभ्यस्य $ बहिर् एतत् त्रिकं द्विजः & महतो ऽप्य् एनसो मासात् % त्वचे9và7हिर् विमुच्यते ॥ Vi_55.13 ॥ एतत्-त्रय-विसंयुक्तः $ काले च क्रियया स्वया & विप्र-क्षत्रिय-विड्-जातिर् % गर्हणां याति साधुषु ॥ Vi_55.14 ॥ ओं-कार-पूर्विकास् तिस्रो $ महा-व्याहृतयो ऽव्ययाः & त्रि-पदा cai7व गायत्री % विज्ञेया ब्राह्मणो मुखम् ॥ Vi_55.15 ॥ यो ऽधीते ऽहन्य् अहन्य् एतां $ त्रीणि वर्षाण्य् अतन्द्रितः & स ब्रह्म परम् अभ्येति % वायु-भूतः ख-मूर्ति-मान् ॥ Vi_55.16 ॥ ekà1क्षरं परं ब्रह्म $ प्राणायामाः परं तपः & सावित्र्यास् तु परं nà7न्यन् % मौनात् सत्यं विशिष्यते ॥ Vi_55.17 ॥ क्षरन्ति सर्वा वैदिक्यो $ जुहोति-यजति-क्रियाः & अक्षरं त्व् अक्षरं ज्ञेयं % ब्रह्मा cai7व प्रजापतिः ॥ Vi_55.18 ॥ विधि-यज्ञाज् जप-यज्ञो $ विशिष्टो दशभिर् गुणैः & उपांशुः स्याच् छत-गुणः % सहस्रो मानसः स्मृतः ॥ Vi_55.19 ॥ ये पाकयज्ञाश् चत्वारो $ विधि-यज्ञ-समन्विताः & ते सर्वे जप-यज्ञस्य % कलां nà7र्हन्ति षोडशीम् ॥ Vi_55.20 ॥ जप्येनै7व तु संसिध्येद् $ ब्राह्मणो nà7त्र संशयः & कुर्याद् अन्यन् न वा कुर्यान् % मैत्रो ब्राह्मण उच्यते ॥ Vi_55.21 ॥ -----Vi_56 अथा7थः सर्व-वेद-पवित्राणि भवन्ति ॥ Vi_56.1 ॥ येषां जप्यैश् च होमैश् च द्विजातयः पापेभ्यः पूयन्ते ॥ Vi_56.2 ॥ अघमर्षणम् ॥ Vi_56.3 ॥ देव-कृतम् ॥ Vi_56.4 ॥ शुद्धवत्यः ॥ Vi_56.5 ॥ तरत्समन्दीयम् ॥ Vi_56.6 ॥ कूश्माण्ड्यः ॥ Vi_56.7 ॥ पावमान्यः ॥ Vi_56.8 ॥ दुर्गा-सावित्री ॥ Vi_56.9 ॥ अतीषङ्गाः ॥ Vi_56.10 ॥ पद-स्तोमाः ॥ Vi_56.11 ॥ समानि व्याहृतयः ॥ Vi_56.12 ॥ भारुण्डाणि ॥ Vi_56.13 ॥ चन्द्र-साम ॥ Vi_56.14 ॥ पुरुष-व्रते सामनी ॥ Vi_56.15 ॥ अब्-लिङ्गम् ॥ Vi_56.16 ॥ बार्हस्पत्यम् ॥ Vi_56.17 ॥ गो-सूक्तम् ॥ Vi_56.18 ॥ अश्व-सूक्तम् ॥ Vi_56.19 ॥ सामनी चन्द्र-सूक्ते च ॥ Vi_56.20 ॥ शत-रुद्रियम् ॥ Vi_56.21 ॥ अथर्व-शिरः ॥ Vi_56.22 ॥ त्रि-सुपर्णम् ॥ Vi_56.23 ॥ महा-व्रतम् ॥ Vi_56.24 ॥ नारायणीयम् ॥ Vi_56.25 ॥ पुरुष-सूक्तं च ॥ Vi_56.26 ॥ त्रीण्य् आज्य-दोहानि रथन्तरं च $ अग्नि-व्रतं वाम-देव्यं बृहच् च & एतानि गीतानि पुनाति जन्तून् % जाति-स्मरत्वं लभते यदी7च्छेत् ॥ Vi_56.27 ॥ -----Vi_57 अथ त्याज्याः ॥ Vi_57.1 ॥ व्रात्याः ॥ Vi_57.2 ॥ पतिताः ॥ Vi_57.3 ॥ त्रि-पुरुषं मातृतः पितृतश् cà7शुद्धाः ॥ Vi_57.4 ॥ सर्व evà7भोज्याश् cà7प्रतिग्राह्याः ॥ Vi_57.5 ॥ अप्रतिग्राह्येभ्यश् च प्रतिग्रह-प्रसङ्गं वर्जयेत् ॥ Vi_57.6 ॥ प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ॥ Vi_57.7 ॥ द्रव्याणां và9विज्ञाय प्रतिग्रह-विधिं यः प्रतिग्रहं कुर्यात् स दात्रा सह निमज्जति ॥ Vi_57.8 ॥ प्रतिग्रह-समर्थश् च यः प्रतिग्रहं वर्जयेत् स दातृ-लोकम् अवाप्नोति ॥ Vi_57.9 ॥ एधो1दक-मूल-फला1भया3मिष-मधु-शय्या4सन-गृह-पुष्प-दधि-शाकंश् cà7भ्युद्यतान् न निर्णुदेत् ॥ Vi_57.10 ॥ आहूया7भ्युद्यतां भिक्षां $ पुरस्ताद् अनुचोदिताम् & ग्राह्यां प्रजापतिर् मेने % अपि दुष्कृत-कर्मणः ॥ Vi_57.11 ॥ nà7श्नन्ति पितरस् तस्य $ दश वर्षाणि पञ्च च & न च हव्यं वहत्य् अग्निर् % यस् ताम् अभ्यवमन्यते ॥ Vi_57.12 ॥ गुरून् भृत्यान् उज्जिहीर्षुर् $ अर्चिष्यन् पितृ-देवताः & सर्वतः प्रतिगृह्णीयान् % न तु तृप्येत् स्वयं ततः ॥ Vi_57.13 ॥ एतेष्व् अपि च कार्येषु $ समर्थस् तत्-प्रतिग्रहे & nà8दद्यात् कुलटा-षण्ढ- % पतितेभ्यस् तथा द्विषः ॥ Vi_57.14 ॥ गुरुषु त्व् अभ्यतीतेषु $ विना वा तैर् गृहे वसन् & आत्मनो वृत्तिम् अन्विच्छन् % गृह्णीयात् साधुतः सदा ॥ Vi_57.15 ॥ अर्धिकः कुल-मित्रं च $ दास-गोपाल-नापिताः & एते शूद्रेषु भोज्या1न्ना % यश् cà8त्मानं निवेदयेत् ॥ Vi_57.16 ॥ -----Vi_58 अथ गृहा3श्रमिणस् त्रि-विधो ऽर्थो भवति ॥ Vi_58.1 ॥ शुक्लः शबलो ऽसितश् च ॥ Vi_58.2 ॥ शुक्लेना7र्थेन यद्+और्ध्व-देहिकं करोति तेना7स्य देव-त्वम् आसादयति ॥ Vi_58.3 ॥ यच् छबलेन तन् मानुष्यम् ॥ Vi_58.4 ॥ यत् कृष्णेन तत् तिर्यक्-त्वम् ॥ Vi_58.5 ॥ स्व-वृत्त्य्-उपार्जितं सर्वेषां शुक्लम् ॥ Vi_58.6 ॥ अनन्तर-वृत्त्य्-उपात्तं शबलम् ॥ Vi_58.7 ॥ ekà1न्तरित-वृत्त्य्-उपात्तं च कृष्णम् ॥ Vi_58.8 ॥ क्रमा3गतं प्रीति-दायं $ प्राप्तं च सह भार्यया & अविशेषेण सर्वेषां % धनं शुक्लम् उदाहृतम् ॥ Vi_58.9 ॥ उत्कोच-शुल्क-संप्राप्तम् $ अविक्रेयस्य विक्रयैः & कृतो1पकाराद् आप्तं च % शबलं समुदाहृतम् ॥ Vi_58.10 ॥ पार्श्विक-द्यूत-चौर्या3प्त- $ प्रतिरूपक-साहसैः & व्याजेनो7पार्जितं यच् च % तत् कृष्णं समुदाहृतम् ॥ Vi_58.11 ॥ यथा-विधेन द्रव्येण $ यत् किं-चित् कुरुते नरः & तथा-विधम् अवाप्नोति % स फलं प्रेत्य ce7ह च ॥ Vi_58.12 ॥ -----Vi_59 गृहा3श्रमी वैवाहिका1ग्नौ पाकयज्ञान् कुर्यात् ॥ Vi_59.1 ॥ सायं प्रातश् cà7ग्निहोत्रं ॥ Vi_59.2 ॥ *देवताभ्यो जुहुयात् [देवाताभ्यो] ॥ Vi_59.3 ॥ चन्द्रा1र्क-संनिकर्ष-विप्रकर्षयोर् दर्शपूर्णमासाभ्यां यजेत ॥ Vi_59.4 ॥ प्रत्ययनं पशुना ॥ Vi_59.5 ॥ शरद्-ग्रीष्मयोश् च आग्रयणेन ॥ Vi_59.6 ॥ व्रीहि-यवयोर् वा पाके ॥ Vi_59.7 ॥ त्रै-वार्षिका1भ्यधिकान् नः ॥ Vi_59.8 ॥ प्रत्यब्दं सोमेन ॥ Vi_59.9 ॥ वित्ता1भावे इष्ट्या वैश्वानर्या ॥ Vi_59.10 ॥ यज्ञा1र्थं भिक्षितम् अवाप्तम् अर्थं सकलम् एव वितरेत् ॥ Vi_59.11 ॥ सायं प्रातर् वैश्वदेवं जुहुयात् ॥ Vi_59.12 ॥ भिक्षां च भिक्षवे दद्यात् ॥ Vi_59.13 ॥ अर्चित-भिक्षा-दानेन गो-दान-फलम् आप्नोति ॥ Vi_59.14 ॥ भिक्ष्व्-अभावे ग्रास-मात्रं गवां दद्यात् ॥ Vi_59.15 ॥ वह्नौ वा प्रक्षिपेत् ॥ Vi_59.16 ॥ भुक्ते ऽप्य् अन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत ॥ Vi_59.17 ॥ कण्डनी पेषणी चुल्ली उद-कुम्भ उपस्कर इति पञ्च सूना गृह-स्थस्य ॥ Vi_59.18 ॥ तन्-निष्कृत्य्-अर्थं च ब्रह्म-देव-भूत-पितृ-नर-यज्ञान् कुर्यात् ॥ Vi_59.19 ॥ svà1ध्यायो ब्रह्म-यज्ञः ॥ Vi_59.20 ॥ होमो दैवः ॥ Vi_59.21 ॥ पितृ-तर्पणं पित्र्यः ॥ Vi_59.22 ॥ बलिर् भौतः ॥ Vi_59.23 ॥ नृ-यज्ञश् cà7तिथि-पूजनम् ॥ Vi_59.24 ॥ देवता2तिथि-भृत्यानां $ पितॄणाम् आत्मनश् च यः & न निर्वपति पञ्चानाम् % उच्छ्वसन् न स जीवति ॥ Vi_59.25 ॥ ब्रह्म-चारी यतिर् भिक्षुर् $ जीवन्त्य् एते गृहा3श्रमात् & तस्माद् अभ्यागतान् एतान् % गृह-स्थो nà7वमानयेत् ॥ Vi_59.26 ॥ गृह-स्थ एव यजते $ गृह-स्थस् तप्यते तपः & प्रददाति गृह-स्थश् च % तस्माच् छ्रेष्ठो गृहा3श्रमी ॥ Vi_59.27 ॥ ऋषयः पितरो देवा $ भूतान्य् अतिथयस् तथा & आशासते कुडुम्बिभ्यस् % तस्माच् छ्रेष्ठो गृहा3श्रमी ॥ Vi_59.28 ॥ त्रि-वर्ग-सेवां सतता1न्न-दानं $ सुरा1र्चनं ब्राह्मण-पूजनं च & svà1ध्याय-सेवां पितृ-तर्पणं च % कृत्वा गृही शक्र-पदं प्रयाति ॥ Vi_59.29 ॥ -----Vi_60 ब्राह्मे मुहूर्ते उत्थाय मूत्र-पुरीषो1त्सर्गं कुर्यात् ॥ Vi_60.1 ॥ दक्षिणा1भिमुखो रात्रौ दिवा co7दङ्-मुखः संध्ययोश् च ॥ Vi_60.2 ॥ nà7प्रच्छादितायां भूमौ ॥ Vi_60.3 ॥ न फाल-कृष्टायाम् ॥ Vi_60.4 ॥ न छायायाम् ॥ Vi_60.5 ॥ न co8षरे ॥ Vi_60.6 ॥ न शाद्वले ॥ Vi_60.7 ॥ न स-सत्त्वे ॥ Vi_60.8 ॥ न गर्ते ॥ Vi_60.9 ॥ न वल्मीके ॥ Vi_60.10 ॥ न पथि ॥ Vi_60.11 ॥ न रथ्यायाम् ॥ Vi_60.12 ॥ न परा3शुचौ ॥ Vi_60.13 ॥ no7द्याने ॥ Vi_60.14 ॥ no7द्यानो1द्क-समीपयोः ॥ Vi_60.15 ॥ न भस्मनि ॥ Vi_60.16 ॥ nà7ङ्गारे ॥ Vi_60.17 ॥ न गो-मये ॥ Vi_60.18 ॥ न गो-व्रजे ॥ Vi_60.19 ॥ nà8काशे ॥ Vi_60.20 ॥ no7दके ॥ Vi_60.21 ॥ न प्रत्य्-अनिला1नले1न्द्व्-अर्क-स्त्री-गुरु-ब्राह्मणानाम् ॥ Vi_60.22 ॥ nai7và7n-अवगुण्ठित-शिराः ॥ Vi_60.23 ॥ लोष्टे1ष्टका-परिमृष्ट-गुदो गृहीत-शिश्नश् co7त्थाया7द्भिर् मृद्भिश् co7द्धृताभिर् गन्ध-लेप-क्षय-करं शौचं कुर्यात् ॥ Vi_60.24 ॥ एका लिङ्गे गुदे तिस्रस् $ तथै9कत्र करे दश & उभयोः सप्त दातव्या % मृदस् तिस्रस् तु पादयोः ॥ Vi_60.25 ॥ एतच् छौचं गृह-स्थानां $ द्वि-गुणं ब्रह्म-चारिणाम् & त्रि-गुणं तु वन-स्थानां % यतीनां तु चतुर्-गुणम् ॥ Vi_60.26 ॥ -----Vi_61 अथ पालाशं दन्त-धावनं nà7द्यात् ॥ Vi_61.1 ॥ nai7व श्लेष्मातका1रिष्ट-विभीतक-धव-धन्वन-जम् ॥ Vi_61.2 ॥ न च बन्धूक-निर्गुण्डी-शिग्रु-तिल्व-तिन्दुक-जम् ॥ Vi_61.3 ॥ न च कोविदार-शमी-पीलु-पिप्पले1ङ्गुद-गुग्गुलु-जम् ॥ Vi_61.4 ॥ न पारिभद्रका1म्लिका-मोचक-शाल्मली-शण-जम् ॥ Vi_61.5 ॥ न मधुरम् ॥ Vi_61.6 ॥ nà8म्लम् ॥ Vi_61.7 ॥ no8र्ध्व-शुष्कम् ॥ Vi_61.8 ॥ न सुषिरम् ॥ Vi_61.9 ॥ न पूति-गन्धि ॥ Vi_61.10 ॥ न पिच्छिलम् ॥ Vi_61.11 ॥ न दक्षिणा2परा2भिमुखः ॥ Vi_61.12 ॥ अद्याच् co7दङ्मुखः प्राङ्मुखो वा ॥ Vi_61.13 ॥ वटा1सना1र्क-खदिर-करञ्ज-बदर-सर्ज-निम्बा1रिमेदा1पामार्ग-मालती-ककुभ-बिल्वानाम् अन्यतमम् ॥ Vi_61.14 ॥ कषायं तिक्तं कटुकं च ॥ Vi_61.15 ॥ कनीन्य्-अग्र-सम-स्थौल्यं $ सकूर्चं द्वादशा1ङ्गुलम् & प्रातर्-भूत्वा च यत-वाग् % भक्षयेद् दन्त-धावनम् ॥ Vi_61.16 ॥ प्रक्षाल्य भङ्क्त्वा तज् जह्याच् $ छुचौ देशे प्रयत्नतः & अमावास्यां न cà7श्नीयाद् % दन्त-काष्ठं कदा-चन ॥ Vi_61.17 ॥ -----Vi_62 अथ द्विजातीनां कनीनिका-मूले प्राजापत्यं नाम तीर्थम् ॥ Vi_62.1 ॥ अङ्गुष्ठ-मूले ब्राह्मम् ॥ Vi_62.2 ॥ अङ्गुल्य्-अग्रे दैवम् ॥ Vi_62.3 ॥ तर्जनी-मूले पित्र्यम् ॥ Vi_62.4 ॥ अनग्न्य्-उष्णाभिर् अफेनिलाभिः अशूद्रै1क-करा3वर्जिताभिर् अक्षाराभिर् अद्भिः शुचौ देशे svà3सीनो ऽन्तर्-जानु प्राङ्-मुखश् co7दङ्-मुखो वा तन्-मनाः सु-मनाश् cà8चामेत् ॥ Vi_62.5 ॥ ब्राह्मेण तीर्थेन त्रिर् आचामेत् ॥ Vi_62.6 ॥ द्विः प्रमृज्यात् ॥ Vi_62.7 ॥ खान्य् अद्भिर् मूर्धानं हृदयं स्पृशेत् ॥ Vi_62.8 ॥ हृत्-कण्ठ-तालु-गाभिश् च $ यथा-संख्यं द्विजातयः & शुध्येरन् स्त्री च शूद्रश् च % सकृत् स्पृष्टाभिर् अन्ततः ॥ Vi_62.9 ॥ -----Vi_63 अथ योग-क्षेमा1र्थम् ईश्वरम् अभिगच्छेत् ॥ Vi_63.1 ॥ nai7को ऽध्वानं प्रपद्येत ॥ Vi_63.2 ॥ nà7धार्मिकैः सार्धम् ॥ Vi_63.3 ॥ न वृषलैः ॥ Vi_63.4 ॥ न द्विषद्भिः ॥ Vi_63.5 ॥ nà7तिप्रत्यूषसि ॥ Vi_63.6 ॥ nà7तिसायम् ॥ Vi_63.7 ॥ न संध्ययोः ॥ Vi_63.8 ॥ न मध्या1ह्ने ॥ Vi_63.9 ॥ न संनिहित-पानीयम् ॥ Vi_63.10 ॥ nà7तितूर्णम् ॥ Vi_63.11 ॥ न सततं बाल-व्याधिता3र्तैर् वाहनैः ॥ Vi_63.12 ॥ न हीना1ङ्गैः ॥ Vi_63.13 ॥ न दीनैः ॥ Vi_63.14 ॥ न गोभिः ॥ Vi_63.15 ॥ nà7दान्तैः ॥ Vi_63.16 ॥ यवसो1दके वाहनानाम् अदत्त्वा आत्मनः क्षुत्-तृष्णा1पनोदनं न कुर्यात् ॥ Vi_63.17 ॥ न चतुष्-पथम् अधितिष्ठेत् ॥ Vi_63.18 ॥ न रात्रौ वृक्ष-मूले ॥ Vi_63.19 ॥ न शून्या3लयम् ॥ Vi_63.20 ॥ न तृणम् ॥ Vi_63.21 ॥ न पशूनां बन्धना3गारम् ॥ Vi_63.22 ॥ न केश-तुष-कपाला1स्थि-भस्मा1ङ्गारान् ॥ Vi_63.23 ॥ न कार्पासा1स्थि ॥ Vi_63.24 ॥ चतुष्-पथं प्रकक्षिणी-कुर्यात् ॥ Vi_63.25 ॥ देवता2र्चां च ॥ Vi_63.26 ॥ प्रज्ञातांश् च वनस्प्तीन् ॥ Vi_63.27 ॥ अग्नि-ब्राह्मण-गणिका-पूर्ण-कुम्भा3दर्श-च्छत्र-ध्वज-पताका-श्रीवृक्ष-वर्धमान-नन्द्यावर्तांश् च ॥ Vi_63.28 ॥ तालवृन्त-चामरा1श्व-गजा1ज-गो-दधि-क्षीर-मधु-सिद्धार्थकांश् च ॥ Vi_63.29 ॥ वीणा-चन्दना3युधा3र्द्र-गोमय-फल-पुष्पा3र्द्र-शाक-गोरोचना-दूर्वा-प्ररोहांश् च ॥ Vi_63.30 ॥ उष्णीषा1लंकार-मणि-कनक-रजत-वस्त्रा3सन-याना3मिषांश् च ॥ Vi_63.31 ॥ भृङ्गारो1द्धृतो1र्वरा-बद्धै1क-पशु-कुमारी-मीनांश् च दृष्ट्वा प्रयायाद् इति ॥ Vi_63.32 ॥ अथ मत्तो1न्मत्त-व्यङ्गान् दृष्ट्वा निवर्तेत ॥ Vi_63.33 ॥ वान्त-विरिक्त-मुण्ड-जटिल-वामनांश् च ॥ Vi_63.34 ॥ काषायि-प्रव्रजित-मलिनांश् च ॥ Vi_63.35 ॥ तैल-गुड-शुष्क-गोमये1न्धन-तृण-पलाश-भस्मा1ङ्गारांश् च ॥ Vi_63.36 ॥ लवण-क्लीबा3सव-नपुंसक-कार्पास-रज्जु-निगड-मुक्त-केशांश् च ॥ Vi_63.37 ॥ वीना-चन्दना3र्द्र-शाको1ष्णीषा1लंकरण-कुमारीस् तु प्रस्थान-काले अभिनन्दयेद् इति ॥ Vi_63.38 ॥ देव-ब्राह्मण-गुरु-बभ्रु-दीक्षितानां छायां nà8क्रामेत् ॥ Vi_63.39 ॥ निष्ठ्यूत-वान्त-रुधिर-विण्मूत्र-स्नानो1दकानि च ॥ Vi_63.40 ॥ न वत्स-तन्त्रीं लङ्घयेत् ॥ Vi_63.41 ॥ प्रवर्षति न धावेत् ॥ Vi_63.42 ॥ न वृथा नदीं तरेत् ॥ Vi_63.43 ॥ न देवताभ्यः पितृभ्यश् co7दकम् अप्रदाय ॥ Vi_63.44 ॥ न बाहुभ्याम् ॥ Vi_63.45 ॥ न भिन्नया नावा ॥ Vi_63.46 ॥ न कूलम् अधितिष्ठेत् ॥ Vi_63.47 ॥ न कूपम् अवलोकयेत् ॥ Vi_63.48 ॥ न लङ्घयेत् ॥ Vi_63.49 ॥ वृद्ध-भारि-नृप-स्नात- $ स्त्री-रोगि-वर-चक्रिणाम् & पन्था देया नृपस् त्व् एषां % mà9न्यः स्नातश् च भू-पतेः ॥ Vi_63.50 ॥ -----Vi_64 पर-निपानेषु न स्नानम् आचरेत् ॥ Vi_64.1 ॥ आचरेत् पञ्च पिण्डान् उद्धृत्या8पस् तद् आपदि ॥ Vi_64.2 ॥ nà7जीर्णे ॥ Vi_64.3 ॥ न cà8तुरः ॥ Vi_64.4 ॥ न नग्नः ॥ Vi_64.5 ॥ न रात्रौ ॥ Vi_64.6 ॥ राहु-दर्शन-वर्जम् ॥ Vi_64.7 ॥ न संध्ययोः ॥ Vi_64.8 ॥ प्रातः-स्नान-शीलो ऽरुण-ताम्रां प्राचीम् आलोक्य स्नायात् ॥ Vi_64.9 ॥ स्नातः शिरो nà7वधुनेत् ॥ Vi_64.10 ॥ nà7ङ्गेभ्यस् तोयम् उद्धरेत् ॥ Vi_64.11 ॥ न तैलवत् संस्पृशेत् ॥ Vi_64.12 ॥ nà7प्रक्षालितं पूर्व-धृतं वसनं बिभृयात् ॥ Vi_64.13 ॥ स्नात एव so1ष्णीषे धौते वाससी बिभृयात् ॥ Vi_64.14 ॥ न म्लेच्छा1न्त्यज-पतितैः सह संभाषणं कुर्यात् ॥ Vi_64.15 ॥ स्नायात् प्रस्रवण-देव-खात-सरो-वरेषु ॥ Vi_64.16 ॥ उद्धृतात् भूमि-ष्ठम् उदकं पुण्यं, स्थावरात् प्रस्रवत्, तस्मान् nà8देयं, तस्माद् अपि साधु-परिगृहीतं, सर्वत एव गाङ्गम् ॥ Vi_64.17 ॥ मृत्-तोयैः कृत-मला1पकऋषो ऽप्सु निमज्ज्यो7पविश्या8पो हि ष्ठे9ति तिसृभिर् हिरण्य-वर्णे7ति चतसृभिर् इदम् आपः प्रवहते7ति च तीर्थम् अभिमन्त्रयेत् ॥ Vi_64.18 ॥ ततो ऽप्सु निमग्नस् त्रिर् अघमर्षणं जपेत् ॥ Vi_64.19 ॥ तद्-विष्णोः परमं पदम् इति वा ॥ Vi_64.20 ॥ द्रुपदां सावित्रीं च ॥ Vi_64.21 ॥ युञ्जते मन इत्य् अनुवाकं वा ॥ Vi_64.22 ॥ पुरुष-सूक्तं वा ॥ Vi_64.23 ॥ स्नातश् cà8र्द्र-वासा देव-पितृ-तर्पणम् अम्भः-स्थ एव कुर्यात् ॥ Vi_64.24 ॥ परिवर्तित-वासाश् चेत् तीर्थम् उत्तीर्य ॥ Vi_64.25 ॥ अकृत्वा देव-पितृ-तर्पणं स्नान-शाटीं न पीडयेत् ॥ Vi_64.26 ॥ स्नात्वा0चम्य विधि-वद् उपस्पृशेत् ॥ Vi_64.27 ॥ पुरुष-सूक्तेन प्रत्यृचं पुरुषाय पुष्पानि दद्यात् ॥ Vi_64.28 ॥ उदका1ञ्जलींश् च ॥ Vi_64.29 ॥ आदाव् एव दैवेन तीर्थेन देवानां तर्पणं कुर्यात् ॥ Vi_64.30 ॥ तद्-अनन्तरं पित्र्येण पितॄणाम् ॥ Vi_64.31 ॥ तत्रा8दौ स्व-वंश्यानां तर्पणं कुर्यात् ॥ Vi_64.32 ॥ ततः संबन्धि-बान्धवानाम् ॥ Vi_64.33 ॥ ततः सु-हृदाम् ॥ Vi_64.34 ॥ एवं नित्य-स्नायी स्यात् ॥ Vi_64.35 ॥ स्नातश् च पवित्राणि यथा-शक्ति जपेत् ॥ Vi_64.36 ॥ विशेषतः सावित्रीम् ॥ Vi_64.37 ॥ पुरुष-सूक्तं च ॥ Vi_64.38 ॥ nai7ताभ्याम् अधिकम् अस्ति ॥ Vi_64.39 ॥ स्नातो ऽधिकारी भवति $ दैवे पित्र्ये च कर्मणि & पवित्राणां तथा जप्ये % दाने च विधि-बोधिते ॥ Vi_64.40 ॥ अलक्स्मीः काल-कर्णी च $ दुः-स्वप्नं दुर्-विचिन्तितम् & अब्-मात्रेणा7भिषिक्तस्य % नश्यन्त इति धारणा ॥ Vi_64.41 ॥ याम्यं हि यातना-दुःखं $ नित्य-स्नायी न पश्यति & नित्य-स्नानेन पूयन्ते % ये ऽपि पाप-कृतो नराः ॥ Vi_64.42 ॥ -----Vi_65 अथा7तः सु-स्नातः सु-प्रक्षालित-पाणि-पादः स्व्-आचान्तो देवता2र्चायां स्थले वा भगवन्तम् अनादि-निधनं वासुदेवम् अभ्यर्चयेत् ॥ Vi_65.1 ॥ अश्विनोः प्राणस् तौ त इति जीवा3दानं दत्त्वा युञ्जते मन इत्य् अनुवाकेना8वाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ Vi_65.2 ॥ आपो हि ष्ठे9ति तिसृभिर् अर्घ्यं निवेदयेत् ॥ Vi_65.3 ॥ हिरण्य-वर्णा इति चतसृभिः पाद्यम् ॥ Vi_65.4 ॥ शं न आपो धन्वन्या इत्य् आचमनीयम् ॥ Vi_65.5 ॥ इदम् आपः प्रवहते7ति स्नानीयम् ॥ Vi_65.6 ॥ रथे अक्षेषु व्र्षभस्य वाजे इत्य् अनुलेपना1लंकारौ ॥ Vi_65.7 ॥ युवा सु-वासा इति वासः ॥ Vi_65.8 ॥ पुष्पावतीर् इति पुष्पम् ॥ Vi_65.9 ॥ धूर् असि धूर्वे7ति धूपम् ॥ Vi_65.10 ॥ तेजो ऽसि शुक्रम् इति दीपम् ॥ Vi_65.11 ॥ दधि-क्राव्ण इति मधु-पर्कम् ॥ Vi_65.12 ॥ हिरण्य-गर्भ इत्य् अष्टाभिर् नैवेद्यम् ॥ Vi_65.13 ॥ चामरं व्यजनं मात्रां $ छत्रं याना3सने तथा & सावित्रेणै7व तत् सर्वं % देवाय विनिवेदयेत् ॥ Vi_65.14 ॥ एवम् अभ्यर्च्य तु जपेत् $ सूक्तं वै पौरुषं ततः & तेनै7व cà8ज्यं जुहुयाद् % यदी7च्छेच् छाश्वतं पदम् ॥ Vi_65.15 ॥ -----Vi_66 न नक्तं गृहीतेनो7दकेन देव-पितृ-कर्म कुर्यात् ॥ Vi_66.1 ॥ चदन-मृग-मद-दारु-कर्पूर-कुङ्कुम-जाती-फल-वर्जम् अनुलेपनं न दद्यात् ॥ Vi_66.2 ॥ न वासो नीली-रक्तम् ॥ Vi_66.3 ॥ न मणि-सुवर्णयोः प्रतिरूपम् अलंकरणम् ॥ Vi_66.4 ॥ no7ग्र-घन्धि ॥ Vi_66.5 ॥ nà7गन्धि ॥ Vi_66.6 ॥ न कण्टकि-जम् ॥ Vi_66.7 ॥ कण्टकि-जम् अपि शुक्लं सु-गन्धिकं तु दद्यात् ॥ Vi_66.8 ॥ रक्तम् अपि कुङ्कुमं जल-जं च दद्यात् ॥ Vi_66.9 ॥ न धूपा1र्थे जीव-जातम् ॥ Vi_66.10 ॥ न घृत-तैलं विना किं-चन दीपा1र्थे ॥ Vi_66.11 ॥ nà7भक्ष्यं नैवेद्या1र्थे ॥ Vi_66.12 ॥ न भक्ष्ये अप्य् अजा-महिषी-क्षीरे ॥ Vi_66.13 ॥ पञ्च-नख-मत्स्य-वराह-मांसानि च ॥ Vi_66.14 ॥ प्रयतश् च शुचिर् भूत्वा $ सर्वम् एव निवेदयेत् & तन्-मनाः सु-मना भूत्वा % त्वरा-क्रोध-विवर्जितः ॥ Vi_66.16 ॥ -----Vi_67 अथा7ग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकाद् अग्रम् उद्धृत्य जुहुयात् ॥ Vi_67.1 ॥ वासुदेवाय संकर्षणाय प्रद्युम्नाया7निरुद्धाय पुरुषाय सत्याया7च्युताय वासुदेवाय ॥ Vi_67.2 ॥ अथा7ग्नये, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्रा1ग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च ॥ Vi_67.3 ॥ ततो ऽन्न-शेषेण बलिम् उपहरेत् ॥ Vi_67.4 ॥ भक्षो1पभक्षाभ्याम् ॥ Vi_67.5 ॥ अभितः पूर्वेणा7ग्निम् ॥ Vi_67.6 ॥ अम्बा नामा7sã7ति, दुला नामा7sã7ति, नितन्ती नामा7sã7ति, चुपुणीका नामा7sã7ति सर्वासाम् ॥ Vi_67.7 ॥ नन्दिनि सुभगे सुमङ्गलि भद्रंकरी9ति स्वश्रिष्व् अभिप्रदक्षिणम् ॥ Vi_67.8 ॥ स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश् च ॥ Vi_67.9 ॥ धर्मा1धर्मयोर् द्वारे मृत्यवे च ॥ Vi_67.10 ॥ उद-धाने वरुणाय ॥ Vi_67.11 ॥ विष्णव इत्य् उलूखले ॥ Vi_67.12 ॥ मरुद्भ्य इति दृषदि ॥ Vi_67.13 ॥ उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश् च ॥ Vi_67.14 ॥ इन्द्राये7न्द्र-पुरुषेभ्यश् ce7ति पूर्वा1र्धे ॥ Vi_67.15 ॥ यमाय यम-पुरुषेभ्य इति दक्षिना1र्धे ॥ Vi_67.16 ॥ वरुणाय वरुण-पुरुषेभ्य इति पश्चा1र्धे ॥ Vi_67.17 ॥ सोमाय सोम-पुरुषेभ्य इत्य् उत्तरा1र्धे ॥ Vi_67.18 ॥ ब्रह्मणे ब्रह्म-पुरुषेभ्य इति मध्ये ॥ Vi_67.19 ॥ ऊर्ध्वम् आकाशाय ॥ Vi_67.20 ॥ स्थण्डिले दिवा-चरेभ्यो भूतेभ्य इति दिवा ॥ Vi_67.21 ॥ नक्तं-चरेभ्य इति नक्तम् ॥ Vi_67.22 ॥ ततो *दक्षिणा1ग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नाम-गोत्राभ्यां च पिण्ड-निर्वापणं कुर्यात् [दक्षिणग्रेषु] ॥ Vi_67.23 ॥ पिण्डानां cà7नुलेपन-पुष्प-धूप-नैवेद्या3दि दद्यात् ॥ Vi_67.24 ॥ उदक-कलशम् उपनिधाय स्वस्त्य्-अयनं वाचयेत् ॥ Vi_67.25 ॥ श्व-काक-श्व-पचानां भुवि निर्वपेत् ॥ Vi_67.26 ॥ भिक्षां च दद्यात् ॥ Vi_67.27 ॥ अतिथि-पूजने च परं यत्नम् आतिष्ठेत ॥ Vi_67.28 ॥ सायम् अतिथिं प्राप्तं प्रयत्नेना7र्चयेत् ॥ Vi_67.29 ॥ अनाशितम् अतिथिं गृहे न वासयेत् ॥ Vi_67.30 ॥ यथा वर्णानां ब्राह्मणः प्रभुर् यथा स्त्रीणां भर्ता तथा गृहस्थस्या7तिथिः ॥ Vi_67.31 ॥ तत्-पूजया स्वर्गम् आप्नोति ॥ Vi_67.32 ॥ अतिथिर् यस्य भग्ना3शो $ गृहात् प्रतिनिवर्तते & तस्मात् सु-कृतम् आदाय % दुष्कृतं तु प्रयच्छति ॥ Vi_67.33 ॥ एक-रात्रं हि निवसन्न् $ अतिथिर् ब्राह्मणः स्मृतः & अनित्यं हि स्थितो यस्मात् % तस्माद् अतिथिर् उच्यते ॥ Vi_67.34 ॥ nai7क-ग्रामीणम् अतिथिं $ विप्रं सांगतिकं तथा & उपस्थितं गृहे विन्द्याद् % भार्या यत्रा7ग्नयो ऽपि वा ॥ Vi_67.35 ॥ यदि त्व् अतिथि-धर्मेण $ क्षत्रियो गृहम् आगतः & भुक्तवत्सु च विप्रेसु % कामं तम् अपि भोजयेत् ॥ Vi_67.36 ॥ वैश्य-शूद्राव् अपि प्राप्तौ $ कुटुम्बे ऽतिथि-धर्मिणौ & भोजयेत् सह भृत्यैस् ताव् % आनृशंस्यं प्रयोजयन् ॥ Vi_67.37 ॥ इतरान् अपि सख्य्-आदीन् $ संप्रीत्या गृहम् आगतान् & प्रकृता1न्नं यथा-शक्ति % भोजयेत् सह भार्यया ॥ Vi_67.38 ॥ स्व-वासिनीं कुमारीं च $ रोगिणीं गुर्विणीं तथा & अतिथिभ्यो ऽग्र एवै7तान् % भोजयेद् अविचारयन् ॥ Vi_67.39 ॥ अदत्त्वा यस् तु एतेभ्यः $ पूर्वं भुङ्क्ते ऽविचक्षणः & भुञ्जानो न स जानाति % श्व-गृध्रैर् जग्धिम् आत्मनः ॥ Vi_67.40 ॥ भुक्तवत्सु च विप्रेषु $ स्वेषु भृत्येषु cai7व हि & भुञ्जीयातां ततः पश्चाद् % अवशिष्टं तु दंपती ॥ Vi_67.41 ॥ देवान् पितॄन् मनुष्यांश् च $ भृत्यान् गृह्याश् च देवताः & पूजयित्वा ततः पश्चाद् % गृहस्थः शेष-भुग् भवेत् ॥ Vi_67.42 ॥ अघं स केवलं भुङ्क्ते $ यः पचत्य् आत्म-कारणात् & यज्ञ-शिष्टा1शनं ह्य् एतत् % सताम् अन्नं विधीयते ॥ Vi_67.43 ॥ svà1ध्यायेना7ग्निहोत्रेण $ यज्ञेन तपसा तथा & न cà8प्नोति गृही लोकान् % यथा त्व् अतिथि-पूजनात् ॥ Vi_67.44 ॥ सायं प्रातस् त्व् अतिथये $ प्रदद्याद् आसनो1दके & अन्नं cai7व यथा-शक्त्या % सत्-कृत्य विधि-पूर्वकम् ॥ Vi_67.45 ॥ प्रतिश्रयं तथा शय्यां $ पादा1भ्यङ्गं स-दीपकम् & प्रत्येक-दानेना8प्नोति % गो-प्रदान-समं फलम् ॥ Vi_67.46 ॥ -----Vi_68 चन्द्रा1rko1परागे nà7श्नीयात् ॥ Vi_68.1 ॥ स्नात्वा मुक्तयोर् अश्नीयात् ॥ Vi_68.2 ॥ अमुक्तयोर् अस्तं गतयोः स्नात्वा दृष्ट्वा cà7परे ऽह्नि ॥ Vi_68.3 ॥ न गो-ब्राह्मणो1परागे ऽश्नीयात् ॥ Vi_68.4 ॥ न राज्ञो व्यसने ॥ Vi_68.5 ॥ प्रवसिता1ग्निहोत्री यदा9ग्निहोत्रं कृतं मन्यते तदा9श्नीयात् ॥ Vi_68.6 ॥ यदा कृतं मन्येत वैश्वदेवम् अपि ॥ Vi_68.7 ॥ पर्वणि च यदा कृतं मन्येत पर्व ॥ Vi_68.8 ॥ nà7श्नीयाच् cà7जीर्णे ॥ Vi_68.9 ॥ nà7र्ध-रात्रे ॥ Vi_68.10 ॥ न मद्या1ह्ने ॥ Vi_68.11 ॥ न संध्ययोः ॥ Vi_68.12 ॥ nà8र्द्र-वासाः ॥ Vi_68.13 ॥ nai7क-वासाः ॥ Vi_68.14 ॥ न नग्नः ॥ Vi_68.15 ॥ no7दके ॥ Vi_68.16 ॥ no7त्कुटकः ॥ Vi_68.17 ॥ न भिन्ना3सन-गतः ॥ Vi_68.18 ॥ न च शयन-गतः ॥ Vi_68.19 ॥ न भिन्न-भोजने ॥ Vi_68.20 ॥ no7त्सङ्गे ॥ Vi_68.21 ॥ न भुवि ॥ Vi_68.22 ॥ न पाणौ ॥ Vi_68.23 ॥ लवणं च यत्र दद्यात् तन् nà7श्नीयात् ॥ Vi_68.24 ॥ न बालकान् निर्भत्सेयन् ॥ Vi_68.25 ॥ nai7को मृष्टम् ॥ Vi_68.26 ॥ no7द्धृत-स्नेहम् ॥ Vi_68.27 ॥ न दिवा धानाः ॥ Vi_68.28 ॥ न रात्रौ तिल-संबन्धम् ॥ Vi_68.29 ॥ न दधि-सक्तून् ॥ Vi_68.30 ॥ न कोविदार-वट-पिप्पल-शाण-शाकम् ॥ Vi_68.31 ॥ nà7दत्त्वा ॥ Vi_68.32 ॥ nà7हुत्वा ॥ Vi_68.33 ॥ nà7n-आर्द्र-पादः ॥ Vi_68.34 ॥ nà7n-आर्द्र-कर-मुखश् च ॥ Vi_68.35 ॥ no7च्छिष्टश् च घृतम् आदद्यात् ॥ Vi_68.36 ॥ न चन्द्रा1र्क-तारका निरीक्षेत ॥ Vi_68.37 ॥ न मूर्धानं स्पृशेत् ॥ Vi_68.38 ॥ न ब्रह्म कीर्तयेत् ॥ Vi_68.39 ॥ प्राङ्मुखो ऽश्नीयात् ॥ Vi_68.40 ॥ दक्षिणा-मुखो वा ॥ Vi_68.41 ॥ अभिपूज्या7न्नम् ॥ Vi_68.42 ॥ सु-मनाः स्रग्-व्यनुलिप्तश् च ॥ Vi_68.43 ॥ न निःशेष-कृत् स्यात् ॥ Vi_68.44 ॥ अन्यत्र दधि-मधु-सर्पिः-पयः-सक्तु-पल-मोदकेभ्यः ॥ Vi_68.45 ॥ nà7श्नीयाद् भार्यया सार्धं $ nà8काशे न तथो2त्थितः & बहूनां प्रेक्षमाणानां % nai7कस्मिन् बहवस् तथा ॥ Vi_68.46 ॥ शून्या3लये वह्नि-गृहे $ देवा1गारे कथं-चन & पिबेन् nà7ञ्जलिना तोयं % nà7तिसौहित्यम् आचरेत् ॥ Vi_68.47 ॥ न तृतीयम् अथा7श्नीत $ न cà7पथ्यं कथं-चन & nà7तिप्रगे nà7तिसायं % न सायं प्रातर् आशितः ॥ Vi_68.48 ॥ न भाव-दुष्टम् अश्नीयान् $ न भाण्डे भाव-दूषिते & शयानः प्रौढ-पादश् च % कृत्वा cai7và7वसक्थिकाम् ॥ Vi_68.49 ॥ -----Vi_69 nà7ष्टमी-चतुर्दशी-पञ्चदशीषु स्त्रियम् उपेयात् ॥ Vi_69.1 ॥ न श्राद्धं भुक्त्वा ॥ Vi_69.2 ॥ न दत्त्वा ॥ Vi_69.3 ॥ no7पनिमन्त्रितः श्राद्धे ॥ Vi_69.4 ॥ न व्रती ॥ Vi_69.5 ॥ न दीक्षितः ॥ Vi_69.6 ॥ न देवा3यतन-श्मशान-शून्या3लयेषु ॥ Vi_69.7 ॥ न वृक्ष-मूलेषु ॥ Vi_69.8 ॥ न दिवा ॥ Vi_69.9 ॥ न संध्ययोः ॥ Vi_69.10 ॥ न मलिनाम् ॥ Vi_69.11 ॥ न मलिनः ॥ Vi_69.12 ॥ nà7भ्यक्ताम् ॥ Vi_69.13 ॥ nà7भ्यक्तः ॥ Vi_69.14 ॥ न रोगा1र्ताम् ॥ Vi_69.15 ॥ न रोगा1र्तः ॥ Vi_69.16 ॥ न हीना1ङ्गीं nà7धिका1ङ्गीं $ तथै9व च वयो ऽधिकाम् & no7पेयाद् गुर्विणीं नारीं % दीर्घम् आयुर् जिजीविषुः ॥ Vi_69.17 ॥ -----Vi_70 nà8र्द्र-पादः सुप्यात् ॥ Vi_70.1 ॥ no7त्तरा1पर-शिराः ॥ Vi_70.2 ॥ न नग्नः ॥ Vi_70.3 ॥ nà7नुवंशम् ॥ Vi_70.4 ॥ nà8काशे ॥ Vi_70.5 ॥ न पालाशे शयने ॥ Vi_70.6 ॥ न पञ्च-दारु-कृते ॥ Vi_70.7 ॥ न गज-भग्न-कृते ॥ Vi_70.8 ॥ न विद्युद्-दग्ध-कृते ॥ Vi_70.9 ॥ न भिन्ने ॥ Vi_70.10 ॥ nà7ग्नि-पृष्ठे ॥ Vi_70.11 ॥ न घटा3सिक्त-द्रुम-जे ॥ Vi_70.12 ॥ न श्मशान-शून्या3लय-देवता4यतनेषु ॥ Vi_70.13 ॥ न चपल-मध्ये ॥ Vi_70.14 ॥ न नारी-मध्ये ॥ Vi_70.15 ॥ न धान्य-गो-गुरु-हुताशन-सुराणाम् उपरि ॥ Vi_70.16 ॥ no7च्छिष्टो न दिवा सुप्यात् $ संध्ययोर् न च भस्मनि & देशे न च अशुचौ nà8र्द्रे % न च पर्वत-मस्तके ॥ Vi_70.17 ॥ -----Vi_71 अथ न कं-चना7वमन्येत ॥ Vi_71.1 ॥ न च हीना1धिका1ङ्गान् मूर्खान् धन-हीनान् अवहसेत् ॥ Vi_71.2 ॥ न हीनान् सेवेत ॥ Vi_71.3 ॥ svà1ध्याय-विरोधि कर्म nà8चरेत् ॥ Vi_71.4 ॥ वयो ऽनुरूपं वेषं कुर्यात् ॥ Vi_71.5 ॥ श्रुतस्या7भिजनस्य धनस्य देशस्य च ॥ Vi_71.6 ॥ no7द्धतः ॥ Vi_71.7 ॥ नित्यं शास्त्रा3द्य्-अवेक्षी स्यात् ॥ Vi_71.8 ॥ सति विभवे न जीर्ण-मलवद्-वासाः स्यात् ॥ Vi_71.9 ॥ न nà7stã7त्य् अभिभाषेत ॥ Vi_71.10 ॥ न निर्-गन्धो1ग्र-गन्धि रक्तं च माल्यं बिभृयात् ॥ Vi_71.11 ॥ बिभृयाज् जल-जं रक्तम् अपि ॥ Vi_71.12 ॥ यष्टिं च वैणवीम् ॥ Vi_71.13 ॥ कमण्डलुं च so1दकम् ॥ Vi_71.14 ॥ कार्पासम् उपवीतम् ॥ Vi_71.15 ॥ रौक्मे च कुण्डले ॥ Vi_71.16 ॥ nà8दित्यम् उद्यन्तम् ईक्षेत ॥ Vi_71.17 ॥ nà7स्तं यान्तम् ॥ Vi_71.18 ॥ न वाससा तिरोहितम् ॥ Vi_71.19 ॥ न cà8दर्श-जल-मध्य-स्थम् ॥ Vi_71.20 ॥ न मध्या1ह्ने ॥ Vi_71.21 ॥ न क्रुद्धस्य गुरोर् मुखम् ॥ Vi_71.22 ॥ न तैलो1दकयोः स्वां छायाम् ॥ Vi_71.23 ॥ न मलवत्य् आदर्शे ॥ Vi_71.24 ॥ न पत्नीं भोजन-समये ॥ Vi_71.25 ॥ न स्त्रियं नग्नाम् ॥ Vi_71.26 ॥ न कं-चन मेहमानम् ॥ Vi_71.27 ॥ न cà8लान-भ्रष्टं कुञ्जरम् ॥ Vi_71.28 ॥ न च विषम-स्थो वृषा3दि-युद्धम् ॥ Vi_71.29 ॥ no7न्मत्तम् ॥ Vi_71.30 ॥ न मत्तम् ॥ Vi_71.31 ॥ nà7मेध्यम् अग्नौ प्रक्षिपेत् ॥ Vi_71.32 ॥ nà7सृक् ॥ Vi_71.33 ॥ न विषम् ॥ Vi_71.34 ॥ अम्भस्या7पि ॥ Vi_71.35 ॥ nà7ग्निं लङ्घयेत् ॥ Vi_71.36 ॥ न पादौ प्रतापयेत् ॥ Vi_71.37 ॥ न कुशेषु परिमृज्यात् ॥ Vi_71.38 ॥ न कांस्य-भाजने धावयेत् ॥ Vi_71.39 ॥ न पादं पादेन ॥ Vi_71.40 ॥ न भुवम् आलिखेत् ॥ Vi_71.41 ॥ न लोष्ट-मर्दी स्यात् ॥ Vi_71.42 ॥ न तृण-च्छेदी स्यात् ॥ Vi_71.43 ॥ न दन्तैर् नख-लोमानि छिन्द्यात् ॥ Vi_71.44 ॥ द्यूतं च वर्जयेत् ॥ Vi_71.45 ॥ बाला3तप-सेवां व ॥ Vi_71.46 ॥ वस्त्रो1पानह-माल्यो1पवीतान्य् अन्य-धृतानि न धारयेत् ॥ Vi_71.47 ॥ न शूद्राय मतिं दद्यात् ॥ Vi_71.48 ॥ no7च्छिष्ट-हविषी ॥ Vi_71.49 ॥ न तिलान् ॥ Vi_71.50 ॥ न cà7syo7पदिशेद् धर्मम् ॥ Vi_71.51 ॥ न व्रतम् ॥ Vi_71.52 ॥ न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥ Vi_71.53 ॥ न दधि-सुमनसी प्रत्याचक्षीत ॥ Vi_71.54 ॥ nà8त्मनः स्रजम् अपकर्षेत् ॥ Vi_71.55 ॥ सुप्तं न प्रबोधयेत् ॥ Vi_71.56 ॥ न रक्तं विरागयेत् ॥ Vi_71.57 ॥ no7दक्याम् अभिभाषेत ॥ Vi_71.58 ॥ न म्लेच्छा1न्त्य-जान् ॥ Vi_71.59 ॥ अग्नि-देव-ब्राह्मण-संनिधौ दक्षिणं पाणिम् उद्धरेत् ॥ Vi_71.60 ॥ न पर-क्षेत्रे चरन्तीं गाम् आचक्षीत ॥ Vi_71.61 ॥ न पिबन्तं वत्सकम् ॥ Vi_71.62 ॥ no7द्धतान् प्रहर्षयेत् ॥ Vi_71.63 ॥ न शूद्र-राज्ये निवसेत् ॥ Vi_71.64 ॥ nà7धार्मिक-जना3कीर्णे ॥ Vi_71.65 ॥ न संवसेद् वैद्य-हीने ॥ Vi_71.66 ॥ no7पसृष्टे ॥ Vi_71.67 ॥ न चिरं पर्वते ॥ Vi_71.68 ॥ न वृथा-चेष्टां कुर्यात् ॥ Vi_71.69 ॥ न नृत्य-गीते ॥ Vi_71.70 ॥ nà8स्फोटनम् ॥ Vi_71.71 ॥ nà7श्लीलं कीर्तयेत् ॥ Vi_71.72 ॥ nà7n-ऋतम् ॥ Vi_71.73 ॥ nà7प्रियम् ॥ Vi_71.74 ॥ न कं-चिन् मर्मणि स्पृशेत् ॥ Vi_71.75 ॥ nà8त्मानम् अवजानीयाद् दीर्घम् आयुर् जिजीविषुः ॥ Vi_71.76 ॥ चिरं संध्यो2पासनं कुर्यात् ॥ Vi_71.77 ॥ न सर्प-शस्त्रैः kçãóet ॥ Vi_71.78 || अनिमित्ततः खानि न स्पृशेत् ॥ Vi_71.79 ॥ परस्य दण्डं no7द्यच्छेत् ॥ Vi_71.80 ॥ शास्यं शासना1र्थं ताडयेत् ॥ Vi_71.81 ॥ तं वेणु-दलेन रज्ज्वा वा पृष्ठे ॥ Vi_71.82 ॥ देव-ब्राह्मण-शास्त्र-महा4त्मनां परिवादं परिहरेत् ॥ Vi_71.83 ॥ धर्म-विरुद्धौ cà7र्थ-कामौ ॥ Vi_71.84 ॥ लोक-विद्विष्टं च धर्मम् अपि ॥ Vi_71.85 ॥ पर्वसु च शान्ति-होमान् कुर्यात् ॥ Vi_71.86 ॥ न तृणम् अपि छिन्द्यात् ॥ Vi_71.87 ॥ अलंकृतश् च तिष्ठेत् ॥ Vi_71.88 ॥ एवम् आचार-सेवी स्यात् ॥ Vi_71.89 ॥ श्रुति-स्मृत्य्-उदितं धर्म्यं $ साधुभिश् च निषेवितम् & तम् आचारं निषेवेत % धर्म-कामो जिते1न्द्रियः ॥ Vi_71.90 ॥ आचाराल् लभते cà8युर् $ आचाराद् ईप्सितां गतिम् & आचाराद् धनम् अक्षय्यम् % आचाराद् धन्त्य् अलक्षणम् ॥ Vi_71.91 ॥ सर्व-लक्षन-हीनो ऽपि $ यः सद्-आचार-वान् नरः & श्रद्ध-धानो ऽनसूयश् च % शतं वर्षाणि जीवति ॥ Vi_71.93 ॥ -----Vi_72 दम-यमेन तिष्ठेत् ॥ Vi_72.1 ॥ दमश् ce7न्द्रियाणां प्रकीर्तितः ॥ Vi_72.2 ॥ दान्तस्या7यं लोकः परश् च ॥ Vi_72.3 ॥ nà7दान्तस्य क्रिया का-चित् समृध्यति ॥ Vi_72.4 ॥ दमः पवित्रं परमं $ मङ्गल्यं परमं दमः & दमेन सर्वम् आप्नोति % यत् किं-चिन् मनसे9च्छति ॥ Vi_72.5 ॥ दशा1र्ध-युक्तेन रथेन यातो $ मनो-वशेना8र्य-पथा1नुवर्तिना & तं चेद् रथं nà7पहरन्ति वाजिनस् % तथा0गतं nà7वजयन्ति शत्रवः ॥ Vi_72.6 ॥ आपूर्यमाणम् अचल-प्रतिष्ठं $ समुद्रम् आपः प्रविशन्ति यद्-वत् & तद्-वत् कामा यं प्रविशन्ति सर्वे % स शान्तिम् आप्नोति न काम-कामी ॥ Vi_72.7 ॥ -----Vi_73 अथ श्राद्धे3प्सुः पूर्वेद्युर् ब्राह्मणान् आमन्त्रयेत् ॥ Vi_73.1 ॥ द्वितीये ऽह्नि शुक्ल-पक्षस्य पूर्वा1ह्णे कृष्ण-पक्षस्या7परा1ह्णे विप्रान् सु-स्नातान् स्व्-आचान्तान् यथा-भूयो वयः-क्रमेण कुशो1त्तरेष्व् आसनेषू7पवेशयेत् ॥ Vi_73.2 ॥ द्वौ दैवे प्राङ्मुखौ त्रींश् च पित्र्ये उदङ्मुखान् ॥ Vi_73.3 ॥ एकै1कम् उभयत्र ve9ति ॥ Vi_73.4 ॥ आम-श्राद्धेषु काम्येषु च प्रथम-पञ्चकेना7ग्निं हुत्वा ॥ Vi_73.5 ॥ पशु-श्राद्धेषु मध्यम-पञ्चकेन ॥ Vi_73.6 ॥ अमावास्यासू7त्तम-पञ्चकेन ॥ Vi_73.7 ॥ आग्रहायण्या ऊर्ध्वं कृष्णा1ष्टकासु च क्रमेणै7व प्रथम-मध्यमो1त्तम-पञ्चकैः ॥ Vi_73.8 ॥ अन्व्-अष्टकासु च ॥ Vi_73.9 ॥ ततो ब्राह्मणा1नुज्ञातः पितॄन् आवाहयेत् ॥ Vi_73.10 ॥ अपयन्त्व् असुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा ॥ Vi_73.11 ॥ एत पितरः सर्वांस् तान् अग्र आ मे यन्त्व् एतद् वः पितर इत्य् आवाहनं कृत्वा, कुश-तिल-मिश्रेण गन्धो1दकेन यास् तिष्ठन्त्य् अमृता वाग् इति यन् मे माते9ति च पाद्यं निवेद्य, अर्घ्यं कृत्वा निवेद्य cà7नुलेपनं कृत्वा कुश-तिल-वस्त्र-पुष्पा1लंकार-धूप-दीपैर् यथा-शक्त्या विप्रान् समभ्यर्च्य घृत-प्लुतम् अन्नम् आदाय आदित्या रुद्रा वसव इति वीक्ष्य, अग्नौ करवाणी9त्य् उक्त्वा तच् च विप्रैः कुर्व् इत्य् उक्ते आहुति-त्रयं दद्यात् ॥ Vi_73.12 ॥ ये मामकाः पितर एतद् वः पितरो ऽयं यज्ञ इति च हविर् अनुमन्त्रणं कृत्वा यथो9पपन्नेषु पात्रेषु विशेषाद् रजत-मयेष्व् अन्नं नमो विश्वेभ्यो देवेभ्य इत्य् अन्नम् आदौ प्राङ्-मुखयोर् निवेदयेत् ॥ Vi_73.13 ॥ पित्रे पितामहाय प्रपितामहाय च नाम-गोत्राभ्याम् उदङ्मुखेषु ॥ Vi_73.14 ॥ तद् अदत्सु ब्राह्मणेषु यन् मे प्रकामाद् अहो-रात्रैर् यद् वः क्रव्याद् इति जपेत् ॥ Vi_73.15 ॥ इतिहास-पुराण-धर्म-शास्त्राणि ce7ति ॥ Vi_73.16 ॥ उच्छिष्ट-संनिधौ दक्षिना1ग्रेषु कुशेषु पृथिवी दर्विर् अक्षिता इत्य् एकं पिण्डं पित्रे निदध्यात् ॥ Vi_73.17 ॥ अन्तरिक्षं दर्विर् अक्षिता इत्य् द्वितीयं पिण्डं पितामहाय ॥ Vi_73.18 ॥ द्यौर् दर्विर् अक्षिता इति तृतीयं प्रपितामहाय ॥ Vi_73.19 ॥ ये अत्र पितरः प्रेता इति वासो देयम् ॥ Vi_73.20 ॥ वीरा1न्नः पितरो धत्त इत्य् अन्नम् ॥ Vi_73.21 ॥ अत्र पितरो मादयध्वं यथा-भागम् इति दर्भ-मूले करा1वघर्षणम् ॥ Vi_73.22 ॥ ऊर्जं वहन्तीर् इत्य् अनेन so1दकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घ-पुष्प-धूपा3लेपना1nnà3दि-भक्ष्य-भोज्यानि निवेदयेत् ॥ Vi_73.23 ॥ उदक-पात्रं मधु-घृत-तिलैः संयुक्तं च ॥ Vi_73.24 ॥ भुक्तवत्सु ब्राह्मणेषु तृप्तिम् आगतेषु, मा मे क्षेष्थे9त्य् अन्नं स-तृणम् अभ्युक्ष्या7न्न-विकिरम् उच्छिष्टा1ग्रतः कृत्वा, तृप्ता भवन्तः संपन्नम् इति च पृष्ट्वा उदङ्-मुखेष्व् आचमनम् आदौ दत्त्वा, ततः प्राङ्-मुखेषु दत्त्वा, ततश् च सु-प्रोक्षितम् इति श्राद्ध-देशं संप्रोक्ष्य, दर्भ-पाणिः सर्वं कुर्यात् ॥ Vi_73.25 ॥ ततः प्राङ्-मुखा1ग्रतो यन् मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च, यथा-शक्ति-दक्षिणाभिः समभ्यर्च्य, अभिरमन्तु भवन्त इत्य् उक्त्वा, तैर् उक्ते ऽभिरताः स्म इति, देवाश् च पितरश् ce7त्य् अभिजपेत् ॥ Vi_73.26 ॥ अक्षय्यो1दकं च नाम-गोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्ताम् इति प्राङ्-मुखेभ्यस् ततः प्राञ्जलिर् इदं तन्-मनाः सु-मना याचेत ॥ Vi_73.27 ॥ दातारो नो ऽभिवर्धन्तां $ वेदाः संततिर् एव च & श्रद्धा च नो मा व्यगमद् % बहु देयं च नो ऽस्त्व् इति ॥ Vi_73.28 ॥ तथा9स्त्व् इति ब्रूयुः ॥ Vi_73.29 ॥ अन्नं च नो बहु भवेद् $ अतिथींश् च लभेमहि & याचितारश् च नः सन्तु % मा च याचिष्म कं-चन ॥ Vi_73.30 ॥ इत्य् एताभ्याम् आशिषः प्रतिगृह्य ॥ Vi_73.31 ॥ वाजे वाज इत्य् च ततो $ ब्राह्मणांश् च विसर्जयेत् & पूजयित्वा यथा-न्यायम् % अनुव्रज्या7भिवाद्य च ॥ Vi_73.32 ॥ -----Vi_74 अष्टकासु दैव-पूर्वं शाक-मांसा1पूपैः श्राद्धं कृत्वा9न्व्-अष्टकास्व् अष्टकावद् वह्नौ हुत्वा दैव-पूर्वम् एव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद् ब्राह्मणान् भोजयित्वा दक्षिणाभिश् cà7भ्यर्च्या7नुव्रज्य विसर्जयेत् ॥ Vi_74.1 ॥ ततः कर्षूः कुर्यात् ॥ Vi_74.2 ॥ तन्-मूले प्राग्-उदग्-अग्न्य्-उपसमाधानं कृत्वा पिण्ड-निर्वपणम् ॥ Vi_74.3 ॥ कर्षू-त्रय-मूले पुरुषाणां कर्षू-त्रय-मूले स्त्रीणाम् ॥ Vi_74.4 ॥ पुरुष-कर्षू-त्रयं sà1न्नेनो7दकेन पूरयेत् ॥ Vi_74.5 ॥ स्त्री-कर्षू-त्रयं sà1न्नेन पयसा ॥ Vi_74.6 ॥ दध्ना मांसेन पयसा प्रत्येकं कर्षू-त्रयम् ॥ Vi_74.7 ॥ पूरयित्वा जपेद् एतद् भवद्भ्यो भवतीब्यो ऽस्तु cà7क्षयम् ॥ Vi_74.8 ॥ -----Vi_75 पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात् तेषां कुर्यात् ॥ Vi_75.1 ॥ पितरि पितामहे च जीवति येषां पितामहः ॥ Vi_75.2 ॥ पितरि पितामहे प्रपितामहे च जीवति nai7व कुर्यात् ॥ Vi_75.3 ॥ यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय पितामहात् परं द्वाभ्यां दद्यात् ॥ Vi_75.4 ॥ यस्य पिता पितामहश् च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वा पितामह-पितामहाय दद्यात् ॥ Vi_75.5 ॥ यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपितामहात् परं द्वाभ्यां दद्यात् ॥ Vi_75.6 ॥ मातामहानाम् अप्य् एवं $ श्राद्धं कुर्याद् विचक्षणः & मन्त्रो3हेण यथा-न्यायं % शेषाणां मन्त्र-वर्जितम् ॥ Vi_75.7 ॥ -----Vi_76 अमावास्यास् तिस्रो ऽष्टकास् तिस्रो ऽन्वष्टका माघी प्रौष्ठपद्य् ऊर्ध्वं कृष्ण-त्रयोदशी व्रीहि-यव-पाकौ ce7ति ॥ Vi_76.1 ॥ एतांस् तु श्राद्ध-कालान् वै $ नित्यान् आह प्रजापतिः & श्राद्धम् एतेष्व् अकुर्वाणो % नरकं प्रतिपद्यते ॥ Vi_76.2 ॥ -----Vi_77 आदित्य-संक्रमणम् ॥ Vi_77.1 ॥ विषुवद्-द्वयम् ॥ Vi_77.2 ॥ विशेषेणा7यन-द्वयम् ॥ Vi_77.3 ॥ व्यतीपातः ॥ Vi_77.4 ॥ जन्म-र्क्षम् ॥ Vi_77.5 ॥ अभ्युदयश् च ॥ Vi_77.6 ॥ एतांस् तु श्राद्ध-कालान् वै $ काम्यान् आह प्रजापतिः & श्राद्धम् एतेषु यद् दत्तं % तद् आनन्त्याय कल्पते ॥ Vi_77.7 ॥ संध्या-रात्र्योर् न कर्तव्यं $ श्राद्धं खलु विचक्षणैः & तयोर् अपि च कर्तव्यं % यदि स्याद् राहु-दर्शनम् ॥ Vi_77.8 ॥ राहु-दर्शन-दत्तं हि $ श्राद्धम् à-चन्द्र-तारकम् & गुणवत्-सर्व-कामीयं % पितॄणाम् उपतिष्ठते ॥ Vi_77.9 ॥ -----Vi_78 सततम् आदित्ये ऽह्नि श्राद्धं कुर्वन्न् आरोग्यम् आप्नोति ॥ Vi_78.1 ॥ सौभाग्यं चान्द्रे ॥ Vi_78.2 ॥ समर-विजयं कौजे ॥ Vi_78.3 ॥ सर्वान् कामान् बौधे ॥ Vi_78.4 ॥ विद्याम् अभीष्टां जैवे ॥ Vi_78.5 ॥ धनं शौक्रे ॥ Vi_78.6 ॥ जीवितं शनैश्चरे ॥ Vi_78.7 ॥ स्वर्गं कृत्तिकासु ॥ Vi_78.8 ॥ अपत्यं रोहिणीषु ॥ Vi_78.9 ॥ ब्रह्म-वर्चस्यं सौम्ये ॥ Vi_78.10 ॥ कर्म-सिद्धिं रौद्रे ॥ Vi_78.11 ॥ भुवं पुनर्वसौ ॥ Vi_78.12 ॥ पुष्टिं पुष्ये ॥ Vi_78.13 ॥ श्रियं सार्पे ॥ Vi_78.14 ॥ सर्वान् कामान् पैत्र्ये ॥ Vi_78.15 ॥ सौभाग्यं भाग्ये ॥ Vi_78.16 ॥ धनम् आयमणे ॥ Vi_78.17 ॥ ज्ञाति-श्रैष्ठ्यं हस्ते ॥ Vi_78.18 ॥ रूपवतः सुतांस् त्वाष्ट्रे ॥ Vi_78.19 ॥ वाणिज्य-सिद्धिं स्वातौ ॥ Vi_78.20 ॥ कनकं विशाखासु ॥ Vi_78.21 ॥ मित्राणि मैत्रे ॥ Vi_78.22 ॥ राज्यं शाक्रे ॥ Vi_78.23 ॥ कृषिं मूले ॥ Vi_78.24 ॥ समुद्र-यान-सिद्धिम् आप्ये ॥ Vi_78.25 ॥ सर्वान् कामान् वैश्वदेवे ॥ Vi_78.26 ॥ श्रैष्ठ्यम् अभिजिति ॥ Vi_78.27 ॥ सर्वान् कामान् श्रवणे ॥ Vi_78.28 ॥ लवणं वासवे ॥ Vi_78.29 ॥ आरोग्यं वारुणे ॥ Vi_78.30 ॥ कुप्य-द्रव्यम् आजे ॥ Vi_78.31 ॥ गृह-माहिर् बुध्न्ये ॥ Vi_78.32 ॥ गाः पौष्णे ॥ Vi_78.33 ॥ तुरङ्गमान् आश्विने ॥ Vi_78.34 ॥ जीवितं याम्ये ॥ Vi_78.35 ॥ गृहं सु-रूपाः स्त्रियः प्रतिपदि ॥ Vi_78.36 ॥ कन्यां वरदां द्वितीयायाम् ॥ Vi_78.37 ॥ सर्वान् कामांस् तृतीयायाम् ॥ Vi_78.38 ॥ पशूंश् चतुर्थ्याम् ॥ Vi_78.39 ॥ सु-रूपान् सुतान् पञ्चम्याम् ॥ Vi_78.40 ॥ द्यूत-विजयं षष्ठ्याम् ॥ Vi_78.41 ॥ कृषिं सप्तम्याम् ॥ Vi_78.42 ॥ वाणिज्यम् अष्टम्याम् ॥ Vi_78.43 ॥ पशून् नवम्याम् ॥ Vi_78.44 ॥ वाजिनो दशम्याम् ॥ Vi_78.45 ॥ पुत्रान् ब्रह्म-वर्चस्विन एकादश्याम् ॥ Vi_78.46 ॥ कनक-रजतं द्वादश्याम् ॥ Vi_78.47 ॥ साउभाग्यं त्रयोदश्याम् ॥ Vi_78.48 ॥ सर्वान् कामान् पञ्चदश्याम् ॥ Vi_78.49 ॥ शस्त्र-हतानां श्राद्ध-कर्मणि चतुर्दशी शस्ता ॥ Vi_78.50 ॥ अपि पितृ-गीते गाथे भवतः ॥ Vi_78.51 ॥ अपि जायेत सो ऽस्माकं $ कुले कश्-चिन् नरो1त्तमः & प्रावृट्-काले ऽसिते पक्षे % त्रयोदश्यां समाहितः ॥ Vi_78.52 ॥ मधू1त्कटेन यः श्राद्धं $ पायसेन समाचरेत् & कार्त्तिकं सकलं मासं % प्राक्-छाये कुञ्जरस्य च ॥ Vi_78.53 ॥ -----Vi_79 अथ न नक्तं गृहीतेनो7दकेन श्राद्धं कुर्यात् ॥ Vi_79.1 ॥ कुशा1भावे कुश-स्थाने काशान् दूर्वां वा दद्यात् ॥ Vi_79.2 ॥ वासो ऽर्थे कार्पासो1त्थं सूत्रम् ॥ Vi_79.3 ॥ दशां विसर्जयेत् यद्य् अप्य् अहत-वस्त्र-जा स्यात् ॥ Vi_79.4 ॥ उग्र-गन्धीन्य् अगन्धीनि कण्टकि-जानि च पुष्पाणि ॥ Vi_79.5 ॥ शुक्लानि सु-गन्धीनि कण्टकि-जान्य् अपि जल-जानि रक्तान्य् अपि दद्यात् ॥ Vi_79.6 ॥ वसां मेदं च दीपा1र्थे न दद्यात् ॥ Vi_79.7 ॥ घृतं तैलं वा दद्यात् ॥ Vi_79.8 ॥ जीव-जं सर्वं धूपा1र्थे न दद्यात् ॥ Vi_79.9 ॥ मधु-घृत-संयुक्तं गुग्गुलुं दद्यात् ॥ Vi_79.10 ॥ चन्दन-कुङ्कुम-कर्पूरा1गरु-पद्मकान्य् अनुलेपना1र्थे ॥ Vi_79.11 ॥ न प्रत्यक्ष-लवणं दद्यात् ॥ Vi_79.12 ॥ हस्तेन च घृत-व्यञ्जना3दि ॥ Vi_79.13 ॥ तैजसानि पात्राणि दद्यात् ॥ Vi_79.14 ॥ विशेषतो राजतानि ॥ Vi_79.15 ॥ खड्ग-कुतप-कृष्णा1जिन-तिल-सिद्धार्थका1क्षतानि च पवित्राणि रक्षो-घ्नानि च निदध्यात् ॥ Vi_79.16 ॥ पिप्पली-मुकुन्दक-भूस्तृण-शिग्रु-सर्षप-सुरसा-सर्जक-सुवर्चल-कूश्माण्डा1लाबु-वार्ताक-पालक्यो2पोदकी-तण्डुलीयक-कुसुम्भ-पिण्डालुक-महिषी-क्षीराणि वर्जयेत् ॥ Vi_79.17 ॥ राजमाष-मसूर-पर्युषित-कृत-लवणानि च ॥ Vi_79.18 ॥ कोपं परिहरेत् ॥ Vi_79.19 ॥ nà7श्रु पातयेत् ॥ Vi_79.20 ॥ न त्वरां कुर्यात् ॥ Vi_79.21 ॥ घृता3दि-दाने तैजसानि पात्राणि खड्ग-पात्राणि फल्गु-पात्राणि च प्रशस्तानि ॥ Vi_79.22 ॥ अत्र च श्लोको भवति ॥ Vi_79.23 ॥ सौवर्ण-राजताभ्यां च $ खड्गेनौ8दुम्बरेण वा & दत्तम् अक्षय्यतां याति % फल्गु-पात्रेण cà7प्य् अथ ॥ Vi_79.24 ॥ -----Vi_80 तिलैर् व्रीहि-यवैर् माषैर् अद्भिर् मूल-फलैः शाकैः श्यामाकैः प्रियङ्गुभिर् नीवारैर् मुद्गैर् गोधूमैश् च मासं प्रीयन्ते ॥ Vi_80.1 ॥ द्वौ मासौ मत्स्य-मांसेन ॥ Vi_80.2 ॥ त्रीन् हारिणेन ॥ Vi_80.3 ॥ चतुरश् cau8रभ्रेण ॥ Vi_80.4 ॥ पञ्च शाकुनेन ॥ Vi_80.5 ॥ षट् छागेन ॥ Vi_80.6 ॥ सप्त रौरवेण ॥ Vi_80.7 ॥ अष्टौ पार्षतेन ॥ Vi_80.8 ॥ नव गावयेन ॥ Vi_80.9 ॥ दश माहिषेण ॥ Vi_80.10 ॥ एकादश तूपरेणा7जेन ॥ Vi_80.11 ॥ संवत्सरं गव्येन पयसा तद्-विकारैर् वा ॥ Vi_80.12 ॥ अत्र पितृ-गीता गाथा भवति ॥ Vi_80.13 ॥ काल-शाकं महा-शल्कं $ मांसं वार्ध्रीणसस्य च & विषाण-वर्ज्या ये खड्गा % à-सूर्यं तांस् तु भुङ्क्ष्महे ॥ Vi_80.14 ॥ -----Vi_81 nà7न्नम् आसनम् आरोपयेत् ॥ Vi_81.1 ॥ न पदा स्पृशेत् ॥ Vi_81.2 ॥ nà7वक्षुतं कुर्यात् ॥ Vi_81.3 ॥ तिलैः सर्षपैर् वा यातु-धानान् विसर्जयेत् ॥ Vi_81.4 ॥ संवृते च श्राद्धं कुर्यात् ॥ Vi_81.5 ॥ न रजस्वलां पश्येत् ॥ Vi_81.6 ॥ न श्वानम् ॥ Vi_81.7 ॥ न विड्-वराहम् ॥ Vi_81.8 ॥ न ग्राम-कुक्कुटम् ॥ Vi_81.9 ॥ प्रयत्नात् श्राद्धम् अजस्य दर्शयेत् ॥ Vi_81.10 ॥ अश्नीयुर् ब्राह्मणाश् च वाग्-यताः ॥ Vi_81.11 ॥ न वेष्टित-शिरसः ॥ Vi_81.12 ॥ न सोपानत्काः ॥ Vi_81.13 ॥ न पीठो1पहित-पादाः ॥ Vi_81.14 ॥ न हीना1ङ्गा अधिका1ङ्गाः श्राद्धं पश्येयुः ॥ Vi_81.15 ॥ न शूद्राः ॥ Vi_81.16 ॥ न पतिताः ॥ Vi_81.17 ॥ न महा-रोगिणः ॥ Vi_81.18 ॥ तत्-कालं ब्राह्मणं ब्राह्मणा1नुमतेन भिक्षुकं वा पूजयेत् ॥ Vi_81.19 ॥ हविर् गुणान् न ब्राह्मणा ब्रूयुर् दात्रा पृष्टाः ॥ Vi_81.20 ॥ यावद् ऊष्मा भवत्य् अन्ने $ यावद् अश्नन्ति वाग्-यताः & तावद् अश्नन्ति पितरो % यावन् no7क्ता हविर् गुणाः ॥ Vi_81.21 ॥ सार्व-वर्णिकम् अन्ना3द्यं $ संनीया8प्लाव्य वारिणा & समुत्सृजेद् भुक्तवताम् % अग्रतो विकिरन् भुवि ॥ Vi_81.22 ॥ असंस्कृत-प्रमीतानां $ त्यागिनां कुल-योषिताम् & उच्छिष्टं भाग-धेयं स्याद् % दर्भेषु विकिरश् च यः ॥ Vi_81.23 ॥ उच्छेषणं भूमि-गतम् $ अजिह्मस्या7शठस्य च & दास-वर्गस्य तत् पित्र्ये % भाग-धेयं प्रचक्षते ॥ Vi_81.24 ॥ -----Vi_82 दैवे कर्मणि ब्राह्मणं न परीक्षेत ॥ Vi_82.1 ॥ प्रयत्नात् पित्र्ये परीक्षेत ॥ Vi_82.2 ॥ हीना1धिका1ङ्गान् विवर्जयेत् ॥ Vi_82.3 ॥ विकर्म-स्थांश् च ॥ Vi_82.4 ॥ बैडाल-व्रतिकान् ॥ Vi_82.5 ॥ वृथा-लिङ्गिनः ॥ Vi_82.6 ॥ नक्षत्र-जीविनः ॥ Vi_82.7 ॥ देवलकांश् च ॥ Vi_82.8 ॥ चिकित्सकान् ॥ Vi_82.9 ॥ अनूढा-पुत्रान् ॥ Vi_82.10 ॥ तत्-पुत्रान् ॥ Vi_82.11 ॥ बहु-याजिनः ॥ Vi_82.12 ॥ ग्राम-याजिनः ॥ Vi_82.13 ॥ शूद्र-याजिनः ॥ Vi_82.14 ॥ अयाज्य-याजिनः ॥ Vi_82.15 ॥ व्रात्यान् ॥ Vi_82.16 ॥ तद्-याजिनः ॥ Vi_82.17 ॥ पर्व-कारान् ॥ Vi_82.18 ॥ सूचकान् ॥ Vi_82.19 ॥ भृतका1ध्यापकान् ॥ Vi_82.20 ॥ भृतका1ध्यापितान् ॥ Vi_82.21 ॥ शूद्रा1न्न-पुष्टान् ॥ Vi_82.22 ॥ पतित-संसर्गान् ॥ Vi_82.23 ॥ अनधीयानान् ॥ Vi_82.24 ॥ संध्यो2पासन-भ्रष्टान् ॥ Vi_82.25 ॥ राज-सेवकान् ॥ Vi_82.26 ॥ नग्नान् ॥ Vi_82.27 ॥ पित्रा विवदमानान् ॥ Vi_82.28 ॥ पितृ-मातृ-गुर्व्-अग्नि-svà1ध्याय-त्यागिनश् च ॥ Vi_82.29 ॥ ब्राह्मणा1पशदा ह्य् एते $ कथिताः पङ्क्ति-दूषकाः & एतान् विवर्जयेद् यत्नाच् % छ्राद्ध-कर्मणि पण्डितः ॥ Vi_82.30 ॥ -----Vi_83 अथ पङ्क्ति-पावनाः ॥ Vi_83.1 ॥ त्रिणाचिकेतः ॥ Vi_83.2 ॥ पञ्चा1ग्निः ॥ Vi_83.3 ॥ ज्येष्ठ-साम-गः ॥ Vi_83.4 ॥ वेद-पार-गः ॥ Vi_83.5 ॥ वेदा1ङ्गस्या7प्य् एकस्य पार-गः ॥ Vi_83.6 ॥ पुराणे1तिहास-व्याकरण-पार-गः ॥ Vi_83.7 ॥ धर्म-शास्त्रस्या7प्य् एकस्य पार-गः ॥ Vi_83.8 ॥ तीर्थ-पूतः ॥ Vi_83.9 ॥ यज्ञ-पूतः ॥ Vi_83.10 ॥ तपः-पूतः ॥ Vi_83.11 ॥ सत्य-पूतः ॥ Vi_83.12 ॥ मन्त्र-पूतः ॥ Vi_83.13 ॥ गायत्री-जप-निरतः ॥ Vi_83.14 ॥ ब्रह्म-देया1नुसंतानः ॥ Vi_83.15 ॥ त्रिसुपर्णः ॥ Vi_83.16 ॥ जामाता ॥ Vi_83.17 ॥ दौहित्रश् ce7ति पात्रम् ॥ Vi_83.18 ॥ विशेषेण च योगिनः ॥ Vi_83.19 ॥ अत्र पितृ-गीता गाथा भवति ॥ Vi_83.20 ॥ अपि स स्यात् कुले ऽस्माकं $ भोजयेद् यस् तु योगिनम् & विप्रं श्राद्धे प्रयत्नेन % येन तृप्यामहे वयम् ॥ Vi_83.21 ॥ -----Vi_84 न म्लेच्छ-विषये श्राद्धं कुर्यात् ॥ Vi_84.1 ॥ न गच्छेन् म्लेच्छ-विषयम् ॥ Vi_84.2 ॥ पर-निपानेष्व् अपः पीत्वा तत्-साम्यम् उपगच्छती7ति ॥ Vi_84.3 ॥ चातुर्-वर्ण्य-व्यवस्थानं $ यस्मिन् देशे न विद्यते & स म्लेच्छ-देशो जिज्ञेय % आर्यावर्तस् ततः परः ॥ Vi_84.4 ॥ -----Vi_85 अथ पुष्करेष्व् अक्षयं श्राद्धम् ॥ Vi_85.1 ॥ जप्य-होम-तपांसि च ॥ Vi_85.2 ॥ पुष्करे स्नान-मात्रात् सर्व-पापेभ्यः पूतो भवति ॥ Vi_85.3 ॥ एवम् एव गयाशीर्षे ॥ Vi_85.4 ॥ वटे ॥ Vi_85.5 ॥ अमरकण्टक-पर्वते ॥ Vi_85.6 ॥ वराह-पर्वते ॥ Vi_85.7 ॥ यत्र क्व-चन नर्मदा-तीरे ॥ Vi_85.8 ॥ यमुना-तीरे ॥ Vi_85.9 ॥ गङ्गायां विशेषतः ॥ Vi_85.10 ॥ कुशावर्ते ॥ Vi_85.11 ॥ बिन्दुके ॥ Vi_85.12 ॥ नील-पर्वते ॥ Vi_85.13 ॥ कनखले ॥ Vi_85.14 ॥ कुब्जाम्रे ॥ Vi_85.15 ॥ भृगुतुङ्गे ॥ Vi_85.16 ॥ केदारे ॥ Vi_85.17 ॥ महालये ॥ Vi_85.18 ॥ नडन्तिकायाम् ॥ Vi_85.19 ॥ सुगन्धायाम् ॥ Vi_85.20 ॥ शाकंभर्याम् ॥ Vi_85.21 ॥ फल्गुतीर्थे ॥ Vi_85.22 ॥ महागङ्गायाम् ॥ Vi_85.23 ॥ त्रिहलिकाग्रामे ॥ Vi_85.24 ॥ कुमारधारायाम् ॥ Vi_85.25 ॥ प्रभासे ॥ Vi_85.26 ॥ यत्र क्व-चन सरस्वत्यां विशेषतः ॥ Vi_85.27 ॥ गङ्गाद्वारे ॥ Vi_85.28 ॥ प्रयागे च ॥ Vi_85.29 ॥ गङ्गा-सागर-संगमे ॥ Vi_85.30 ॥ सततं नैमिषा1रण्ये ॥ Vi_85.31 ॥ वाराणस्यां विशेषतः ॥ Vi_85.32 ॥ अगस्त्या3श्रमे ॥ Vi_85.33 ॥ कण्वा3श्रमे ॥ Vi_85.34 ॥ कौशिक्याम् ॥ Vi_85.35 ॥ सरयू-तीरे ॥ Vi_85.36 ॥ शोणस्य ज्योतिषायाश् च संगमे ॥ Vi_85.37 ॥ श्रीपर्वते ॥ Vi_85.38 ॥ कालोदके ॥ Vi_85.39 ॥ उत्तरमानसे ॥ Vi_85.40 ॥ बडबायाम् ॥ Vi_85.41 ॥ मतङ्गवाप्याम् ॥ Vi_85.42 ॥ सप्तार्षे ॥ Vi_85.43 ॥ विष्णुपदे ॥ Vi_85.44 ॥ स्वर्गमार्गपदे ॥ Vi_85.45 ॥ गोदावर्याम् ॥ Vi_85.46 ॥ गोमत्याम् ॥ Vi_85.47 ॥ वेत्रवत्याम् ॥ Vi_85.48 ॥ विपाशायाम् ॥ Vi_85.49 ॥ वितस्तायाम् ॥ Vi_85.50 ॥ शतद्रू-तीरे ॥ Vi_85.51 ॥ चन्द्रभागायाम् ॥ Vi_85.52 ॥ इरावत्याम् ॥ Vi_85.53 ॥ सिन्धोस् तीरे ॥ Vi_85.54 ॥ दक्षिणे पञ्चनदे ॥ Vi_85.55 ॥ औसजे ॥ Vi_85.56 ॥ एवम्-आदिष्व् अथा7न्येषु तीर्थेषु ॥ Vi_85.57 ॥ सरिद्-वरासु ॥ Vi_85.58 ॥ सर्वेष्व् अपि स्व-भावेषु ॥ Vi_85.59 ॥ पुलिनेषु ॥ Vi_85.60 ॥ प्रस्रवणेषु ॥ Vi_85.61 ॥ पर्वतेषु ॥ Vi_85.62 ॥ निकुञ्जेषु ॥ Vi_85.63 ॥ वनेषु ॥ Vi_85.64 ॥ उपवनेषु ॥ Vi_85.65 ॥ गोमयेनो7पलिप्तेषु गृहेषु ॥ Vi_85.66 ॥ मनोज्ञेषु ॥ Vi_85.67 ॥ अत्र च पितृ-गीता गाथा भवन्ति ॥ Vi_85.68 ॥ कुले ऽस्माकं स जन्तुः स्याद् $ यो नो दद्याज् जला1ञ्जलीन् & नदीषु बहु-तोयासु % शीतलासु विशेषतः ॥ Vi_85.69 ॥ अपि जायेत सो ऽस्माकं $ कुले कश्-चिन् नरो1त्तमः & गयाशीर्षे वटे श्राद्धं % यो नः कुर्यात् समाहितः ॥ Vi_85.70 ॥ एष्टव्या बहवः पुत्रा $ यद्य् एको ऽपि गयां व्रजेत् & यजेत và9श्वमेधेन % नीलं वा वृषम् उत्सृजेत् ॥ Vi_85.71 ॥ -----Vi_86 अथ वृषो1त्सर्गः ॥ Vi_86.1 ॥ कार्त्तिक्याम् आश्वयुज्यां वा ॥ Vi_86.2 ॥ तत्रा8दाव् एव वृषभं परीक्षेत ॥ Vi_86.3 ॥ जीवद्-वत्सायाः पयस्विन्याः पुत्रम् ॥ Vi_86.4 ॥ सर्व-लक्षणो1पेतम् ॥ Vi_86.5 ॥ नीलम् ॥ Vi_86.6 ॥ लोहितं वा मुख-पुच्छ-पाद-शृङ्ग-शुक्लम् ॥ Vi_86.7 ॥ यूथस्या8च्छादकम् ॥ Vi_86.8 ॥ ततो गवां मध्ये सु-समिद्धम् अग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिर् इति च हुत्वा वृषम् अयस्-कारस् त्व् अङ्कयेत् ॥ Vi_86.9 ॥ एकस्मिन् पार्श्वे चक्रेणा7परस्मिन् पार्श्वे शूलेन ॥ Vi_86.10 ॥ अङ्कितं च हिरण्य-वर्णे9ति चतसृभिः शं नो देवीर् इति च स्नापयेत् ॥ Vi_86.11 ॥ स्नातम् अलंकृतं स्नाता1लंकृताभिश् चतसृभिर् वत्सतरीभिः सार्धम् आनीय रुद्रान् पुरुष-सूक्तं kå÷màõóã÷ ca japet || Vi_86.12 || पिता वत्सानाम् इति वृषभस्य दक्षिणे कर्णे पठेत् ॥ Vi_86.13 ॥ इमं च ॥ Vi_86.14 ॥ वृषो हि भगवान् धर्मश् $ चतुष्-पादः प्रकीर्तितः & वृणोमि तम् अहं भक्त्या % स मे रक्षतु सर्वतः ॥ Vi_86.15 ॥ एतं युवानं पतिं वो ददाम्य् $ अनेन क्रीडन्तीश् चरत प्रियेण & मा हास्महि प्रजया मा तनूभिर् % मा रधाम द्विषते सोम राजन् ॥ Vi_86.16 ॥ वृषं वत्सतरी-युक्तम् $ ऐशान्यां कारयेद् दिशि & होतुर् वस्त्र-युगं दद्यात् % सुवर्णं कांस्यम् एव च ॥ Vi_86.17 ॥ अयस्-कारस्य दातव्यं $ वेतनं मनसे0प्सितम् & भोजनं बहु-सर्पिष्कं % ब्राह्मणांश् cà7त्र भोजयेत् ॥ Vi_86.18 ॥ उत्सृष्टो वृषभो यस्मिन् $ पिबत्य् अथ जला3शये & जला3शयं तत् सकलं % पितॄंस् तस्यो7पतिस्ठति ॥ Vi_86.19 ॥ शृङ्गेणो7ल्लिखते भूमिं $ यत्र क्व-चन दर्पितः & पितॄणाम् अन्न-पानं तत् % प्रभूतम् उपतिष्ठति ॥ Vi_86.20 ॥ -----Vi_87 अथ वैशाख्यां पौर्णमास्यां कृष्णा1जिनं स-खुरं स-शृङ्गं सुवर्ण-शृङ्गं रौप्य-खुरं मौक्तिक-लाङ्गूल-भूषितं कृत्वा0विके च वस्त्रे प्रसारयेत् ॥ Vi_87.1 ॥ ततस् तिलैः प्रच्छादयेत् ॥ Vi_87.2 ॥ सुवर्ण-नाभिं च कुर्यात् ॥ Vi_87.3 ॥ अहतेन वासो-युगेन प्रच्छादयेत् ॥ Vi_87.4 ॥ सर्व-गन्ध-रत्नैश् cà7लंकृतं कुर्यात् ॥ Vi_87.5 ॥ चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीर-दधि-मधु-घृत-पूर्णानि निध्याया8हिता1ग्नये ब्राह्मणाया7लंकृताय वासो-युगेन प्रच्छादिताय दद्यात् ॥ Vi_87.6 ॥ अत्र च गाथा भवन्ति ॥ Vi_87.7 ॥ यस् तु कृष्णा1जिनं दद्यात् $ स-खुरं शृङ्ग-संयुतम् & तिलैः प्रच्छाद्य वासोभिः % सर्व-रत्नैर् अलंकृतम् ॥ Vi_87.8 ॥ स-समुद्र-गुहा तेन $ स-शैल-वन-कानना & चतुरन्ता भवेद् दत्ता % पृथिवी nà7त्र संशयः ॥ Vi_87.9 ॥ कृष्णा1जिने तिलान् कृत्वा $ हिरण्यं मधु-सर्पिषी & ददाति यस् तु विप्राय % सर्वं तरति दुष्-कृतम् ॥ Vi_87.10 ॥ -----Vi_88 अथ प्रसूयमाना गौः पृथिवी भवति ॥ Vi_88.1 ॥ ताम् अलंकृतां ब्राह्मणाय दत्त्वा पृथिवी-दान-फलम् आप्नोति ॥ Vi_88.2 ॥ अत्र गाथा भवति ॥ Vi_88.3 ॥ स-वत्सा-रोम-तुल्यानि $ युगान्य् उभयतो-मुखीम् & दत्त्वा स्वर्गम् अवाप्नोति % श्रद्दधानः समाहितः ॥ Vi_88.4 ॥ -----Vi_89 मासः कार्त्तिको ऽग्नि-दैवत्यः ॥ Vi_89.1 ॥ अग्निश् च सर्व-देवानां मुखम् ॥ Vi_89.2 ॥ तस्मात् तु कार्त्तिकं मासं बहिः-स्नायी गायत्री-जप-निरतः सकृद् एव हविष्या3शी संवत्सर-कृतात् पापात् पूतो भवति ॥ Vi_89.3 ॥ कार्त्तिकं सकलं मासं $ नित्य-स्नायी जिते1न्द्रियः & जपन् हविष्य-भुग्-दान्तः % सर्व-पापैः प्रमुच्यते ॥ Vi_89.4 ॥ -----Vi_90 मार्गशीर्ष-शुक्ल-पञ्चदश्यां मृग-शिरसा युक्तायां चूर्णित-लवणस्य सुवर्ण-नाभं प्रस्थम् एकं चन्द्रो1दये ब्राह्मणाय प्रदापयेत् ॥ Vi_90.1 ॥ अनेन कर्मणा रूप-सौभाग्यवान् अभिजायते ॥ Vi_90.2 ॥ पौषी चेत् पुष्य-युक्ता स्यात्, तस्यां गौर-सर्षप-कल्को1द्वर्तित-शरीरो गव्य-घृत-पूर्ण-कुम्भेना7भिषिक्तः सर्वौ3षधिभिः सर्व-गन्धैः सर्व-बीजैश् च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्ध-पुष्प-धूप-दीप-नैवेद्या3दिभिर् अभ्यर्च्य वैष्णवैः शाक्रैर् बार्हस्पत्यैश् च मन्त्रैः पावके हुत्वा स-सुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत् ॥ Vi_90.3 ॥ वासो-युगं कर्त्रे दद्यात् ॥ Vi_90.4 ॥ अनेन कर्मणा पुष्यते ॥ Vi_90.5 ॥ माघी मघा-युता चेत्, तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ॥ Vi_90.6 ॥ फाल्गुनी फल्गुनी-युता चेत्, तस्यां ब्राह्मणाय सु-संस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनो-ज्ञां रूप-वतीं द्रविण-वतीं cà8प्नोति ॥ Vi_90.7 ॥ नार्य् अपि भर्तारम् ॥ Vi_90.8 ॥ चैत्री चित्रा-युता चेत्, तस्यां चित्र-वस्त्र-प्रदानेन सौभाग्यम् आप्नोति ॥ Vi_90.9 ॥ वैशाखी विशाखा-युता चेत्, तस्यां ब्राह्मण-सप्तकं क्षौद्र-युक्तैस् तिलैः संतर्प्य धर्म-राजानं प्रीणयित्वा पापेभ्यः पूतो भवति ॥ Vi_90.10 ॥ ज्यैष्ठी ज्येष्ठा-युता चेत् स्यात्, तस्यां छत्रो1पानह-प्रदानेन गवा3धिपत्यं प्राप्नोति ॥ Vi_90.11 ॥ आषाढ्याम् आषाढा-युक्तायाम् अन्न-पान-दानेन तद् evà7क्षय्यम् आप्नोति ॥ Vi_90.12 ॥ श्रावण्यां श्रवण-युक्तायां जल-धेनुं sà1न्नां वासो-युगाच् छादितां दत्त्वा स्वर्गम् आप्नोति ॥ Vi_90.13 ॥ प्रौष्ठपद्यां प्रोष्ठपदा-युक्तायां गो-दानेन सर्व-पाप-विनिर्मुक्तो भवति ॥ Vi_90.14 ॥ आश्वयुज्याम् अश्विनी-गते चन्द्रमसि घृत-पूर्णं भाजनं सुवर्ण-युतं विप्राय दत्त्वा दीप्ता1ग्निर् भवति ॥ Vi_90.15 ॥ कार्त्तिकी कृत्तिका-युता चेत् स्यात्, तस्यां सितम् उक्षाणम् अन्य-वर्णं वा शशा1ïko1द्ये सर्व-सस्य-रत्न-गन्धो1पेतं दीप-मध्ये ब्राह्मणाय दत्त्वा कान्तार-भयं न पश्यति ॥ Vi_90.16 ॥ वैशाख-शुक्ल-तृतीयायाम् उपोषितो ऽक्षतैः श्री-वासुदेवम् अभ्यर्च्य तान् एव हुत्वा दत्त्वा च सर्व-पापेभ्यः पूतो भवति ॥ Vi_90.17 ॥ यच् च तस्मिन्न् अहनि प्रयच्छति तद् अक्षय्यताम् आप्नोति ॥ Vi_90.18 ॥ पौष्यां समतीतायां कृष्ण-पक्ष-द्वादश्यां so1पवासस् तिलैः स्नातस् तिलो1ककं दत्त्वा तिलैर् वासुदेवम् अभ्यर्च्य तान् एव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति ॥ Vi_90.19 ॥ माघ्यां समतीतायां कृष्ण-द्वादश्यां so1पवासः श्रवणं प्राप्य श्री-वासुदेवा1ग्रतो महा-वर्ति-द्वयेन दीप-द्वयं दद्यात् ॥ Vi_90.20 ॥ दक्षिण-पार्श्वे महा-रजन-रक्तेन समग्रेण वाससा घृत-तुलाम् अष्टा1धिकां दत्त्वा ॥ Vi_90.21 ॥ वाम-पार्श्वे तिल-तैल-युतां sà1ष्टां दत्त्वा श्वेतेन समग्रेण वाससा ॥ Vi_90.22 ॥ एतत् कृत्वा यस्मिन् राष्ट्रे ऽभिजायते यस्मिन् देशे यस्मिन् कुले तत्रो7ज्ज्वलो भवति ॥ Vi_90.23 ॥ आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदाया7श्विनौ प्रीणयित्वा रूप-भाग् भवति ॥ Vi_90.24 ॥ तस्मिन्न् एव मासि प्रत्यहं गो-रसैर् ब्राह्मणान् भोजयित्वा राज्य-भाग् भवति ॥ Vi_90.25 ॥ प्रति-मासं रेवती-युते चन्द्रमसि मधु-घृत-युतं पायसं रेवती-प्रीत्यै परमा1न्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति ॥ Vi_90.26 ॥ माघे मास्य् अग्निं प्रत्यहं तिलैर् हुत्वा स-घृतं कुल्माषं ब्राह्मणान् भोजयित्वा दीप्ता1ग्निर् भवति ॥ Vi_90.27 ॥ सर्वां चतुर्दशीं नदी-जले स्नात्वा धर्म-राजानं पूजयित्वा सर्व-पापेभ्यः पूतो भवति ॥ Vi_90.28 ॥ यदी7च्छेद् विपुलान् भोगांश् $ चन्द्र-सूर्य-ग्रहो1पगान् & प्रातः-स्नायी भवेन् नित्यं % द्वौ मासौ माघ-फाल्गुनौ ॥ Vi_90.29 ॥ -----Vi_91 अथ कूप-कर्तुस् तत्-प्रवृत्ते पानीये दुष्-कृतस्या7र्धं विनश्यति ॥ Vi_91.1 ॥ तडाग-कृन् नित्य-तृप्तो वारुणं लोकम् अश्नुते ॥ Vi_91.2 ॥ जल-प्रदः सदा तृप्तो भवति ॥ Vi_91.3 ॥ वृक्षा3रोपयितुर् वृक्षाः पर-लोके पुत्रा भवन्ति ॥ Vi_91.4 ॥ वृक्ष-प्रदो वृक्ष-प्रसूनैर् देवान् प्रीणयति ॥ Vi_91.5 ॥ फलैश् cà7तिथीन् ॥ Vi_91.6 ॥ छायया cà7भ्यागतान् ॥ Vi_91.7 ॥ देवे वर्षत्य् उदकेन पितॄन् ॥ Vi_91.8 ॥ सेतु-कृत् स्वर्गम् आप्नोति ॥ Vi_91.9 ॥ देवा3यतन-कारी यस्य देवस्या8यतनं करोति तस्यै7व लोकम् आप्नोति ॥ Vi_91.10 ॥ सुधा-सिक्तं कृत्वा यशसा विराजते ॥ Vi_91.11 ॥ विचित्रं कृत्वा गन्धर्व-लोकम् आप्नोति ॥ Vi_91.12 ॥ पुष्प-प्रदानेन श्रीमान् भवति ॥ Vi_91.13 ॥ अनुलेपन-प्रदानेन कीर्तिमान् ॥ Vi_91.14 ॥ दीप-प्रदानेन चक्षुष्मान् सर्वत्रो7ज्ज्वलश् च ॥ Vi_91.15 ॥ अन्न-प्रदानेन बलवान् ॥ Vi_91.16 ॥ देव-निर्माल्या1पनयनात् गो-दान-फलम् आप्नोति ॥ Vi_91.17 ॥ देव-गृह-मार्जनात् तद्-उपलेपनात् ब्राह्मणो1च्छिष्ट-मार्जनात् पाद-शौचाद् अकल्य-परिचरणाच् च ॥ Vi_91.18 ॥ कूपा3राम-तडागेषु $ देवता4यतनेषु च & पुनः संस्कार-कर्ता च % लभते मौलिकं फलम् ॥ Vi_91.19 ॥ -----Vi_92 सर्व-दाना1धिकम् अभय-प्रदानम् ॥ Vi_92.1 ॥ तत्-प्रदानेना7भीप्सितं लोकम् आप्नोति ॥ Vi_92.2 ॥ भूमि-दानेन च ॥ Vi_92.3 ॥ गो-चर्म-मात्राम् अपि भुवं प्रदाय सर्व-पापेभ्यः पूतो भवति ॥ Vi_92.4 ॥ गो-प्रदानेन स्वर्ग-लोकम् आप्नोति ॥ Vi_92.5 ॥ दश-धेनु-प्रदो गो-लोकान् ॥ Vi_92.6 ॥ शत-धेनु-प्रदो ब्रहम-लोकान् ॥ Vi_92.7 ॥ सुवर्ण-शृङ्गीं रौप्य-खुरां मुक्ता-लाङ्गूलां कांस्यो1पदोहां वस्त्रो1त्तरीयां दत्त्वा धेनु-रोम-संख्यानि वर्षाणि स्वर्ग-लोकम् आप्नोति ॥ Vi_92.8 ॥ विशेषतः कपिलाम् ॥ Vi_92.9 ॥ दान्तं धुरं-धरं दत्त्वा दश-धेनु-प्रदो भवति ॥ Vi_92.10 ॥ अश्व-दः सूर्य-सालोक्यम् आप्नोति ॥ Vi_92.11 ॥ वासो-दश् चन्द्र-सालोक्यम् ॥ Vi_92.12 ॥ सुवर्ण-दानेना7ग्नि-सालोक्यम् ॥ Vi_92.13 ॥ रूप्य-दानेन रूपम् ॥ Vi_92.14 ॥ तैजसानां पात्राणां प्रदानेन पात्री-भवति सर्व-कामानाम् ॥ Vi_92.15 ॥ घृत-मधु-तैल-प्रदानेना8रोग्यम् ॥ Vi_92.16 ॥ औषध-प्रदानेन ॥ Vi_92.17 ॥ लवण-दानेन च लावण्यम् ॥ Vi_92.18 ॥ धान्य-प्रदानेन तृप्तिम् ॥ Vi_92.19 ॥ सस्य-प्रदानेन च ॥ Vi_92.20 ॥ अन्न-दः सर्वम् ॥ Vi_92.21 ॥ धान्य-प्रदानेन सौभाग्यम् ॥ Vi_92.22 ॥ तिल-प्रदः प्रजाम् इष्टाम् ॥ Vi_92.23 ॥ इन्धन-प्रदानेन दीप्ता1ग्निर् भवति ॥ Vi_92.24 ॥ संग्रामे च सर्व-जयम् आप्नोति ॥ Vi_92.25 ॥ आसन-प्रदानेन स्थानम् ॥ Vi_92.26 ॥ शय्या-प्रदानेन भार्याम् ॥ Vi_92.27 ॥ उपानत्-प्रदानेना7श्व-तरी-युक्तं रथम् ॥ Vi_92.28 ॥ छत्र-प्रदानेन स्वर्गम् ॥ Vi_92.29 ॥ तालवृन्त-चामर-प्रदानेना7ध्व-सुखि-त्वम् ॥ Vi_92.30 ॥ वास्तु-प्रदानेन नगरा3धिपत्यम् ॥ Vi_92.31 ॥ यद् यद् इष्ट-तमं लोके $ यच् cà7स्ति दयितं गृहे & तत् तद् गुण-वते देयं % तद् evà7क्षयम् इच्छता ॥ Vi_92.32 ॥ -----Vi_93 अब्राह्मणे दत्तं तत्-समम् एव पार-लौकिकम् ॥ Vi_93.1 ॥ द्वि-गुणं ब्राह्मण-ब्रुवे ॥ Vi_93.2 ॥ सहस्र-गुणं प्राधीते ॥ Vi_93.3 ॥ अनन्तं वेद-पार-गे ॥ Vi_93.4 ॥ पुरोहितस् त्व् आत्मन एव पात्रम् ॥ Vi_93.5 ॥ स्वसा दुहितृ-जामातरश् च ॥ Vi_93.6 ॥ न वार्य् अपि प्रयच्छेत $ बैडाल-व्रतिके द्विजे & न बक-व्रतिके पापे % nà7वेद-विदि धर्म-वित् ॥ Vi_93.7 ॥ धर्म-ध्वजी सदा लुब्धश् $ छाद्मिको लोक-दाम्भिकः & बैडाल-व्रतिको ज्ञेयो % हिंस्रः सर्वा1भिसंधकः ॥ Vi_93.8 ॥ अधो-दृष्टिर् नैकृतिकः $ svà1र्थ-साधन-तत्-परः & शठो मिथ्या-विनीतश् च % बक-व्रत-परो द्विजः ॥ Vi_93.9 ॥ ये बक-व्रतिनो लोके $ ये च मार्जार-लिङ्गिनः & ते पतन्त्य् अन्धतामिस्रे % तेन पापेन कर्मणा ॥ Vi_93.10 ॥ न धर्मस्या7पदेशेन $ पापं कृत्वा व्रतं चरेत् & व्रतेन पापं प्रच्छाद्य % कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ Vi_93.11 ॥ प्रेत्ये7ह ce8दृशो विप्रो $ गर्ह्यते ब्रह्म-वादिभिः & छद्मना0चरितं यच् च % व्रतं रक्षांसि गच्छति ॥ Vi_93.12 ॥ अलिङ्गी लिङ्गि-वेषेण $ यो वृत्तिम् उपजीवति & स लिङ्गिनां हरत्य् एनस् % तिर्यग्-योनौ प्रजायते ॥ Vi_93.13 ॥ न दानं यशसे दद्यान् $ न भयान् no7पकारिणे & न नृत्य-गीत-शीलेभ्यो % धर्मा1र्थम् इति निश्चितम् ॥ Vi_93.14 ॥ -----Vi_94 गृही वली-पलित-दर्शने वना3श्रयो भवेत् ॥ Vi_94.1 ॥ अपत्यस्य cà7पत्य-दर्शने वा ॥ Vi_94.2 ॥ पुत्रेषु भार्यां निक्षिप्य तया9नुग्म्यमानो वा ॥ Vi_94.3 ॥ तत्रा7प्य् अग्नीन् उपचरेत् ॥ Vi_94.4 ॥ अफाल-कृष्टेन पञ्च यज्ञान् न हापयेत् ॥ Vi_94.5 ॥ svà1ध्यायं च न जह्यात् ॥ Vi_94.6 ॥ ब्रह्म-चर्यं पालयेत् ॥ Vi_94.7 ॥ चर्म-चीर-वासाः स्यात् ॥ Vi_94.8 ॥ जटा-श्मश्रु-लोम-नखांश् च बिभृयात् ॥ Vi_94.9 ॥ त्रि-षवण-स्नायी स्यात् ॥ Vi_94.10 ॥ कपोत-वृत्तिर् मास-निचयः संवत्सर-निचयो वा ॥ Vi_94.11 ॥ संवत्सर-निचयी पूर्व-निचितम् आश्वयुज्यां जह्यात् ॥ Vi_94.12 ॥ ग्रामाद् आहृत्य và9श्नीयाद् $ अष्टौ ग्रासान् वने वसन् & पुटेनै7व पलाशेन % पाणिना शकलेन वा ॥ Vi_94.13 ॥ -----Vi_95 वानप्रस्थस् तपसा शरीरं शोषयेत् ॥ Vi_95.1 ॥ ग्रीष्मे पञ्च-तपाः स्यात् ॥ Vi_95.2 ॥ आकाश-शायी प्रावृषि ॥ Vi_95.3 ॥ आर्द्र-वासा हेमन्ते ॥ Vi_95.4 ॥ नक्ता3शी स्यात् ॥ Vi_95.5 ॥ ekà1न्तर-द्व्य्-अन्तर-त्र्य्-अन्तरा3शी वा स्यात् ॥ Vi_95.6 ॥ पुष्पा3शी ॥ Vi_95.7 ॥ फला3शी ॥ Vi_95.8 ॥ शाका3शी ॥ Vi_95.9 ॥ पर्णा3शी वा ॥ Vi_95.10 ॥ यवा1न्नं पक्षा1न्तयोर् वा सकृद् अश्नीयात् ॥ Vi_95.11 ॥ चान्द्रायणैर् वा वर्तेत ॥ Vi_95.12 ॥ अश्म-कुट्टः ॥ Vi_95.13 ॥ दन्तो1लूखलिको वा ॥ Vi_95.14 ॥ तपो-मूलम् इदं सर्वं $ देव-मानुषिकं जगत् & तपो-मध्यं तपो ऽन्तं च % तपसा च तथा धृतम् ॥ Vi_95.15 ॥ यद् दुष्-चरं यद् दुर्-आपं $ यद् दूरं यच् च दुष्-करम् & सर्वं तत् तपसा साध्यं % तपो हि दुर्-अतिक्रमम् ॥ Vi_95.16 ॥ -----Vi_96 अथ त्रिष्व् आश्रमेषु पक्व-कषायः प्राजापत्याम् इष्टिं कृत्वा सर्व-वेदसं दक्षिणां दत्त्वा प्रव्रज्या8श्रमी स्यात् ॥ Vi_96.1 ॥ आत्मन्य् अग्नीन् आरोप्य भिक्षा2र्थं ग्रामम् इयात् ॥ Vi_96.2 ॥ सप्ता3गारिकं भैक्षम् आचरेत् ॥ Vi_96.3 ॥ अलाभे न व्यथेत ॥ Vi_96.4 ॥ न भिक्षुकं भिक्षेत ॥ Vi_96.5 ॥ भुक्त-वति जने अतीते पात्र-संपाते भैक्षम् आदद्यात् ॥ Vi_96.6 ॥ मृन्-मये दारु-पात्रे ऽलाबु-पात्रे वा ॥ Vi_96.7 ॥ तेषां च तस्या7द्भिः शुद्धिः स्यात् ॥ Vi_96.8 ॥ अभिपूजित-लाभाद् उद्विजेत ॥ Vi_96.9 ॥ शून्या3गार-निकेतनः स्यात् ॥ Vi_96.10 ॥ वृक्ष-मूल-निकेतनो वा ॥ Vi_96.11 ॥ न ग्रामे द्वितीयां रात्रिम् आवसेत् ॥ Vi_96.12 ॥ कौपीना3च्छादन-मात्रम् एव वसनम् आदद्यात् ॥ Vi_96.13 ॥ दृष्टि-पूतं न्यसेत् पादम् ॥ Vi_96.14 ॥ वस्त्र-पूतं जलम् आदद्यात् ॥ Vi_96.15 ॥ सत्य-पूतं वदेत् ॥ Vi_96.16 ॥ मनः-पूतम् आचरेत् ॥ Vi_96.17 ॥ मरणं nà7भिकामयेत जीवितं च ॥ Vi_96.18 ॥ अतिवादांस् तितिक्षेत ॥ Vi_96.19 ॥ न कं-चना7वमन्येत ॥ Vi_96.20 ॥ निर्-आशीः स्यात् ॥ Vi_96.21 ॥ निर्-नमस्कारः ॥ Vi_96.22 ॥ वास्यै9कं तक्षतो बाहुं $ चन्दनेनै7कम् उक्षतः & nà7कल्याणं न कल्याणं % तयोर् अपि च चिन्तयेत् ॥ Vi_96.23 ॥ प्राणायाम-धारणा1ध्यान-नित्यः स्यात् ॥ Vi_96.24 ॥ संसारस्या7नित्यतां पश्येत् ॥ Vi_96.25 ॥ शरीरस्या7शुचि-भावम् ॥ Vi_96.26 ॥ जरया रूप-विपर्ययम् ॥ Vi_96.27 ॥ शारीर-मानसा3गन्तुक-व्याधिभिश् co7पतापम् ॥ Vi_96.28 ॥ सह-जैश् च ॥ Vi_96.29 ॥ नित्या1न्धकारे गर्भे वसतिम् ॥ Vi_96.30 ॥ मूत्र-पुरीष-मध्ये च ॥ Vi_96.31 ॥ तत्र च शीतो1ष्ण-दुःखा1नुभवनम् ॥ Vi_96.32 ॥ जन्म-समये योनि-संकट-निर्गमनात् महद्-दुःखा1नुभवनम् ॥ Vi_96.33 ॥ बाल्ये मोहं गुरु-पर-वश्यताम् ॥ Vi_96.34 ॥ अध्ययनाद् अनेक-क्लेशम् ॥ Vi_96.35 ॥ यौवने च विषया1-प्राप्ताव् अमार्गेण तद्-अवाप्तौ विषय-सेवनान् नरके पतनम् ॥ Vi_96.36 ॥ अप्रियैर् वसतिं प्रियैश् च विप्रयोगम् ॥ Vi_96.37 ॥ नरके च सु-महद्-दुःखम् ॥ Vi_96.38 ॥ संसार-संसृतौ तिर्यग्-योनिषु च ॥ Vi_96.39 ॥ एवम् अस्मिन् सतत-यायिनि संसारे न किं-चित् सुखम् ॥ Vi_96.40 ॥ यद् अपि किं-चित् दुःखा1भावा1पेक्षया सुख-संज्ञं तद् अप्य् अनित्यम् ॥ Vi_96.41 ॥ तत्-सेवा-शक्ताव् अलाभे वा महद्-दुःखम् ॥ Vi_96.42 ॥ शरीरं ce7दं सप्त-धातुकं पश्येत् ॥ Vi_96.43 ॥ वसा-रुधिर-मांस-मेदो ऽस्थि-मज्जा-शुक्रा3त्मकम् ॥ Vi_96.44 ॥ चर्मा1वनद्धम् ॥ Vi_96.45 ॥ दुर्-गन्धि च ॥ Vi_96.46 ॥ मला3यतनम् ॥ Vi_96.47 ॥ सुख-शतैर् अपि वृतं विकारि ॥ Vi_96.48 ॥ प्रयत्नाद् धृतम् अपि विनाशि ॥ Vi_96.49 ॥ काम-क्रोध-लोभ-मोह-मद-मात्सर्य-स्थानम् ॥ Vi_96.50 ॥ पृथिव्य्-अप्-तेजो-वाय्व्-आकाशा3त्मकम् ॥ Vi_96.51 ॥ अस्थि-सिरा-धमनी-स्नायु-युतम् ॥ Vi_96.52 ॥ रजस्वलम् ॥ Vi_96.53 ॥ षट्-त्वचम् ॥ Vi_96.54 ॥ अस्थ्नां त्रिभिः शतैः षष्त्य्-अधिकैर् धार्यमाणम् ॥ Vi_96.55 ॥ तेषां विभागः ॥ Vi_96.56 ॥ सूक्ष्मैः सह चतुः-षष्टिर् दशनाः ॥ Vi_96.57 ॥ विंशतिर् नखाः ॥ Vi_96.58 ॥ पाणि-पाद-शलाकाश् च ॥ Vi_96.59 ॥ षष्टिर् अङ्गुलीनां पर्वाणि ॥ Vi_96.60 ॥ द्वे पार्ष्ण्योः ॥ Vi_96.61 ॥ चतुष्टयं गुल्फेषु ॥ Vi_96.62 ॥ चत्वार्य् अरत्न्योः ॥ Vi_96.63 ॥ चत्वारि जङ्घयोः ॥ Vi_96.64 ॥ द्वे द्वे जानु-कपोलयोः ॥ Vi_96.65 ॥ ऊर्व्-अंसयोः ॥ Vi_96.66 ॥ अक्ष-तालूषक-श्रोणि-फलकेषु ॥ Vi_96.67 ॥ भगा1स्थ्य्-एकम् ॥ Vi_96.68 ॥ पृष्ठा1स्थि पञ्च-चत्वारिंशद् भागम् ॥ Vi_96.69 ॥ पञ्च-दशा1स्थीनि ग्रीवा ॥ Vi_96.70 ॥ जत्र्व्-एकम् ॥ Vi_96.71 ॥ तथा हनुः ॥ Vi_96.72 ॥ तन्-मूले च द्वे ॥ Vi_96.73 ॥ द्वे ललाटा1क्षि-गण्डे ॥ Vi_96.74 ॥ नासा घना1स्थिका ॥ Vi_96.75 ॥ अर्बुदैः स्थालकैश् च सार्धं द्वासप्ततिः पार्श्वकाः ॥ Vi_96.76 ॥ उरः सप्तदश ॥ Vi_96.77 ॥ द्वौ शङ्खकौ ॥ Vi_96.78 ॥ चत्वारि कपालानि शिरसश् ce7ति ॥ Vi_96.79 ॥ शरीरे ऽस्मिन् सप्त सिरा-शतानि ॥ Vi_96.80 ॥ नव स्नायु-शतानि ॥ Vi_96.81 ॥ धमनी-शते द्वे ॥ Vi_96.82 ॥ पञ्च पेशी-शतानि ॥ Vi_96.83 ॥ क्षुद्र-धमनीनाम् एकोनत्रिंशल्-लक्षाणि नव-शतानि षट्-पञ्चाशद्-धमन्यः ॥ Vi_96.84 ॥ लक्ष-त्रयं श्मश्रु-केश-कूपानाम् ॥ Vi_96.85 ॥ सप्तो1त्तरं मर्म-शतम् ॥ Vi_96.86 ॥ संधि-शते द्वे ॥ Vi_96.87 ॥ चतुष्पञ्चाशद्-रोम-कोट्यः सप्त-षष्टिश् च लक्षाणि ॥ Vi_96.88 ॥ नाभि-राजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं ce7ति प्राणा3यतनाणि ॥ Vi_96.89 ॥ बाहु-द्वयं जङ्घा-द्वयं मध्यं शीर्षम् इति षड्-अङ्गानि ॥ Vi_96.90 ॥ वसा वपा अवहननं नाभिः क्लोमा यकृत् प्लीहा क्षुद्रा1न्त्रं वृक्ककौ बस्तिः पुरीषा3धानं àmà3शयः हृदयं स्थूला1न्त्रं गुदम् उदरं गुद-कोष्ठम् ॥ Vi_96.91 ॥ कनीनिके अक्षि-कूटे शष्कुली कर्णौ कर्ण-पत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्त-वेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्म-संघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालू1दरं बस्ति-शीर्षौ चिबुकं गलशुण्डिके अवटुश् ce7त्य् अस्मिन् शरीरे स्थानानि ॥ Vi_96.92 ॥ शब्द-स्पर्श-रूप-रस-गन्धाश् च विषयाः ॥ Vi_96.93 ॥ नासिका-लोचन-त्वग्-जिह्वा-श्रोत्रम् इति बुद्धी1न्द्रियाणि ॥ Vi_96.94 ॥ हस्तौ पादौ पायू1पस्थं जिह्वे9ति कर्मे1न्द्रियाणि ॥ Vi_96.95 ॥ मनो बुद्धिर् आत्मा cà7व्यक्तम् itã7न्द्रिया1तीताः ॥ Vi_96.96 ॥ इदं शरीरं वसुधे $ क्षेत्रम् इत्य् अभिधीयते & एतद् यो वेत्ति तं प्राहुः % क्षेत्र-ज्ञम् इति तद्-विदः ॥ Vi_96.97 ॥ क्षेत्र-ज्ञम् अपि मां विद्धि $ सर्व-क्षेत्रेषु भाविनि & क्षेत्र-क्षेत्र-ज्ञ-विज्ञानं % ज्ञेयं नित्यं मुमुक्षुणा ॥ Vi_96.98 ॥ -----Vi_97 ऊरु-स्थो1त्तान-चरणः सव्ये करे करम् इतरं न्यस्य तालु-स्था1चल-जिह्वो दन्तैर् दन्तान् असंस्पृशन् स्वं नासिका2ग्रं पश्यन् दिशश् cà7n-अवलोकयन् विभीः प्रशान्ता3त्मा चतुर्विंशत्या तत्त्वैर् व्यतीतं चिन्तयेत् ॥ Vi_97.1 ॥ नित्यम् atã1न्द्रियम् अगुणं शब्द-स्पर्श-रूप-रस-गन्धा1तीतं सर्व-ज्ञम् अति-स्थूलम् ॥ Vi_97.2 ॥ सर्वगम् अति-सूक्ष्मम् ॥ Vi_97.3 ॥ सर्वतः-पाणि-पादं सर्वतो ऽक्षि-शिरो-मुखं सर्वतः सर्वे1न्द्रिय-शक्तिम् ॥ Vi_97.4 ॥ एवं ध्यायेत् ॥ Vi_97.5 ॥ ध्यान-निरतस्य च संवत्सरेण योगा3विर्-भावो भवति ॥ Vi_97.6 ॥ अथ निर्-आकारे लक्ष-बन्धं कर्तुं न शक्नोति, तदा पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-मनो-बुद्ध्य्-आत्मा1व्यक्त-पुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्ध-लक्षः तत्-परित्यज्या7परम् अपरं ध्यायेत् ॥ Vi_97.7 ॥ एवं पुरुष-ध्यानम् आरभेत ॥ Vi_97.8 ॥ तत्रा7प्य् असमर्थः स्व-हृदय-पद्मस्य अवाङ्-मुखस्य मध्ये दीप-वत् पुरुषं ध्यायेत् ॥ Vi_97.9 ॥ तत्रा7प्य् असमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनम् अङ्ग-दिनं श्री-वत्सा1ङ्कं वन-माला-विभूषितो1रस्कं सौम्य-रूपं चतुर्-भुजं शङ्ख-चक्र-गदा-पद्म-धरं चरण-मध्य-गत-भुवं ध्यायेत् ॥ Vi_97.10 ॥ यद् ध्यायति तद् आप्नोती7ति ध्यान-गुह्यम् ॥ Vi_97.11 ॥ तस्मात् सर्वम् एव क्षरं त्यक्त्वा अक्षरम् एव ध्यायेत् ॥ Vi_97.12 ॥ न च पुरुषं विना किं-चिद् अप्य् अक्षरम् अस्ति ॥ Vi_97.13 ॥ तं प्राप्य मुक्तो भवति ॥ Vi_97.14 ॥ पुरम् आक्रम्य सकलं $ शेते यस्मान् महा-प्रभुः & तस्मात् पुरुष इत्य् एवं % प्रोच्यते तत्त्व-चिन्तकैः ॥ Vi_97.15 ॥ प्राग्-रात्रा1पर-रात्रेषु $ योगी नित्यम् अतन्द्रितः & ध्यायेत पुरुषं विष्णुं % निर्-गुणं पञ्चविंशकम् ॥ Vi_97.16 ॥ तत्त्वा3त्मानम् अगम्यं च $ सर्व-तत्त्व-विवर्जितम् & अशक्तं सर्व-भृच् cai7व % निर्-गुणं गुण-भोक्तृ च ॥ Vi_97.17 ॥ बहिर् अन्तश् च भूतानाम् $ अचरं चरम् एव च & सूक्ष्मत्वात् तद्-अविज्ञेयं % दूर-स्थं cà7न्तिके च तत् ॥ Vi_97.18 ॥ अविभक्तं च भूतेन $ विभक्तम् इव च स्थितम् & भूत-भव्य-भवद्-रूपं % ग्रसिष्णु प्रभविष्णु च ॥ Vi_97.19 ॥ ज्योतिषाम् अपि तज्-ज्योतिस् $ तमसः परम् उच्यते & ज्ञानं ज्ञेयं ज्ञान-गम्यं % हृदि सर्वस्य धिष्ठितम् ॥ Vi_97.20 ॥ इति क्षेत्रं तथा ज्ञानं $ ज्ञेयं co7क्तं समासतः & मद्-भक्त एतद्-विज्ञाय % मद्-भावायो7पपद्यते ॥ Vi_97.21 ॥ -----Vi_98 इत्य् एवम् उक्ता वसु-मती जानुभ्यां शिरसा च नमस्कारं कृत्वो9वाच ॥ Vi_98.1 ॥ भगवन्, त्वत्-समीपे सततम् एवं चत्वारि भूतानि कृता3लयानि आकाशः शङ्ख-रूपी, वायुश् चक्र-रूपी, तेजश् च गदा-रूपि, अम्भो ऽम्भो-रुह-रूपि । अहम् अप्य् अनेनै7व रूपेण भगवत्-पाद-मध्ये परिवर्तिनी भवितुम् इच्छामि ॥ Vi_98.2 ॥ इत्य् एवम् उक्तो भगवांस् तथे9त्य् उवाच ॥ Vi_98.3 ॥ वसुधा9पि लब्ध-कामा तथा चक्रे ॥ Vi_98.4 ॥ देव-देवं च तुष्टाव ॥ Vi_98.5 ॥ ओं नमस् ते ॥ Vi_98.6 ॥ देव-देव ॥ Vi_98.7 ॥ वासु-देव ॥ Vi_98.8 ॥ आदि-देव ॥ Vi_98.9 ॥ काम-देव ॥ Vi_98.10 ॥ काम-पाल ॥ Vi_98.11 ॥ मही-पाल ॥ Vi_98.12 ॥ अनादि-मध्य-निधन ॥ Vi_98.13 ॥ प्रजापते ॥ Vi_98.14 ॥ सु-प्रजापते ॥ Vi_98.15 ॥ महा-प्रजापते ॥ Vi_98.16 ॥ ऊर्जस्-pate ॥ Vi_98.17 || vàcas-pate || Vi_98.18 || jagat-pate || Vi_98.19 || divas-pate || Vi_98.20 || vanas-pate || Vi_98.21 || payas-pate || Vi_98.22 || पृथिवी-पते ॥ Vi_98.23 ॥ सलिल-पते ॥ Vi_98.24 ॥ दिक्-पते ॥ Vi_98.25 ॥ महत्-पते ॥ Vi_98.26 ॥ मरुत्-पते ॥ Vi_98.27 ॥ लक्ष्मी-पते ॥ Vi_98.28 ॥ ब्रह्म-रूप ॥ Vi_98.29 ॥ ब्राह्मण-प्रिय ॥ Vi_98.30 ॥ सर्व-ग ॥ Vi_98.31 ॥ अचिन्त्य ॥ Vi_98.32 ॥ ज्ञान-गम्य ॥ Vi_98.33 ॥ पुरु-हूत ॥ Vi_98.34 ॥ पुरु-ष्टुत ॥ Vi_98.35 ॥ ब्रह्मण्य ॥ Vi_98.36 ॥ ब्रह्म-प्रिय ॥ Vi_98.37 ॥ ब्रह्म-कायिक ॥ Vi_98.38 ॥ महा-कायिक ॥ Vi_98.39 ॥ महा-राजिक ॥ Vi_98.40 ॥ चतुर्-महा-राजिक ॥ Vi_98.41 ॥ भास्वर ॥ Vi_98.42 ॥ महा-भास्वर ॥ Vi_98.43 ॥ सप्त ॥ Vi_98.44 ॥ महा-भाग ॥ Vi_98.45 ॥ स्वर ॥ Vi_98.46 ॥ तुषित ॥ Vi_98.47 ॥ महा-तुषित ॥ Vi_98.48 ॥ प्रतर्दन ॥ Vi_98.49 ॥ परिनिर्मित ॥ Vi_98.50 ॥ अपरिनिर्मित ॥ Vi_98.51 ॥ वश-वर्तिन् ॥ Vi_98.52 ॥ यज्ञ ॥ Vi_98.53 ॥ महा-यज्ञ ॥ Vi_98.54 ॥ यज्ञ-योग ॥ Vi_98.55 ॥ यज्ञ-गम्य ॥ Vi_98.56 ॥ यज्ञ-निधन ॥ Vi_98.57 ॥ अजित ॥ Vi_98.58 ॥ वैकुण्ठ ॥ Vi_98.59 ॥ अपार ॥ Vi_98.60 ॥ पर ॥ Vi_98.61 ॥ पुराण ॥ Vi_98.62 ॥ लेख्य ॥ Vi_98.63 ॥ प्रजा-धर ॥ Vi_98.64 ॥ चित्र-शिखण्ड-धर ॥ Vi_98.65 ॥ यज्ञ-भाग-हर ॥ Vi_98.66 ॥ पुरोडाश-हर ॥ Vi_98.67 ॥ विश्वे3श्वर ॥ Vi_98.68 ॥ विश्व-धर ॥ Vi_98.69 ॥ शुचि-श्रवः ॥ Vi_98.70 ॥ अच्युता1र्चन ॥ Vi_98.71 ॥ घृता1र्चिः ॥ Vi_98.72 ॥ खण्ड-परशो ॥ Vi_98.73 ॥ पद्म-नाभ ॥ Vi_98.74 ॥ पद्म-धर ॥ Vi_98.75 ॥ पद्म-धारा-धर ॥ Vi_98.76 ॥ हृषीकेश (हृषीके3श ओर् हृषी-केश ) ॥ Vi_98.77 ॥ एक-शृङ्ग ॥ Vi_98.78 ॥ महा-वराह ॥ Vi_98.79 ॥ द्रुहिण ॥ Vi_98.80 ॥ अच्युत ॥ Vi_98.81 ॥ अनन्त ॥ Vi_98.82 ॥ पुरुष ॥ Vi_98.83 ॥ महा-पुरुष ॥ Vi_98.84 ॥ कपिल ॥ Vi_98.85 ॥ सांख्या3चार्य ॥ Vi_98.86 ॥ विष्वक्-सेन ॥ Vi_98.87 ॥ धर्म ॥ Vi_98.88 ॥ धर्म-द ॥ Vi_98.89 ॥ धर्मा1ङ्ग ॥ Vi_98.90 ॥ धर्म-वसु-प्रद ॥ Vi_98.91 ॥ वर-प्रद ॥ Vi_98.92 ॥ विष्णो ॥ Vi_98.93 ॥ जिष्णो ॥ Vi_98.94 ॥ सहिष्णो ॥ Vi_98.95 ॥ कृष्ण ॥ Vi_98.96 ॥ पुण्डरीका1क्ष ॥ Vi_98.97 ॥ नारायण ॥ Vi_98.98 ॥ परा3यण ॥ Vi_98.99 ॥ जगत्-परा3यन ॥ Vi_98.100 ॥ नमो-नम इति ॥ Vi_98.101 ॥ स्तुत्वा त्व् एवं प्रसन्नेन $ मनसा पृथिवी तदा & उवाच संमुखं देवीं % लब्ध-कामा वसुंधरा ॥ Vi_98.102 ॥ -----Vi_99 दृष्ट्वा श्रियं देव-देवस्य विष्णोर् $ गृहीत-पादां तपसा ज्वलन्तीम् & सु-तप्त-जाम्बूनद-चारु-वर्णां % पप्रच्छ देवीं वसुधा प्रहृष्टा ॥ Vi_99.1 ॥ उन्निद्र-कोकनद-चारु-करे वरेण्ये $ उन्निद्र-कोकनद-नाभि-गृहीत-पादे & उन्निद्र-कोकनद-सद्म-सदा-स्थिती1ते % उन्निद्र-कोकनद-मध्य-समान-वर्णे ॥ Vi_99.2 ॥ नीला1b-ज-नेत्रे तपनीय-वर्णे $ शुक्ला1म्बरे रत्न-विभूषिता1ङ्गि & चन्द्रा3नने सूर्य-समान-भासे % महा-प्रभावे जगतः प्रधाने ॥ Vi_99.3 ॥ त्वम् एव निद्रा जगतः प्रधाना $ लक्ष्मीर् धृतिः श्रीर् विरतिर् जया च & कान्तिः प्रभा कीर्तिर् अथो विभूतिः % सरस्वती वाग् अथ पावनी च ॥ Vi_99.4 ॥ स्वधा तितिक्षा वसुधा प्रतिष्ठा $ स्थितिः सु-दीक्षा च तथा सु-नीतिः & ख्यातिर् विशाला च तथा9नसूया % स्वाहा च मेधा च तथै9व बुद्धिः ॥ Vi_99.5 ॥ आक्रम्य सर्वं तु यथा त्रि-लोकीं $ तिष्ठत्य् अयं देव-वरो ऽसिता1क्षि & तथा स्थिता त्वं वरदे तथा9पि % पृच्छाम्य् अहं ते वसतिं विभूतेः ॥ Vi_99.6 ॥ इत्य् एवम् उक्ता वसुधां बभाषे $ लक्ष्मीस् तदा देव-वरा1ग्रतः-स्था & सदा स्थिता9हं मधु-सूदनस्य % देवस्य पार्श्वे तपनीय-वर्णे ॥ Vi_99.7 ॥ अस्या8ज्ञया यं मनसा स्मरामि $ श्रिया युतं तं प्रवदन्ति सन्तः & संस्मारणे cà7प्य् अथ यत्र cà7हं % स्थिता सदा तच् छृणु लोक-धात्रि ॥ Vi_99.8 ॥ वसाम्य् अथा7र्के च निशा-करे च $ तारा-गणा3ढ्ये गगने विमेघे & मेघे तथा लम्ब-पयो-धरे च % शक्रा3युधा3ढ्ये च तडित्-प्रकाशे ॥ Vi_99.9 ॥ तथा सु-वर्णे विमले च रूप्ये $ रत्नेषु वस्त्रेष्व् अमलेषु भूमे & प्रासाद-मालासु च पाण्डुरासु % देवा3लयेषु ध्वज-भूषितेषु ॥ Vi_99.10 ॥ सद्यः कृते cà7प्य् अथ गो-मये च $ मत्ते गजे1न्द्रे तुरगे प्रहृष्टे & वृषे तथा दर्प-समन्विते च % विप्रे तथै9và7ध्ययन-प्रपन्ने ॥ Vi_99.11 ॥ सिंहा3सने cà8मलके च बिल्वे $ छत्रे च शङ्खे च तथै9व पद्मे & दीप्ते हुता1शे विमले च ख्ड्ग % आदर्श-बिम्बे च तथा स्थिता9हम् ॥ Vi_99.12 ॥ पूर्णो1da-कुम्भेषु स-चामरेषु $ स-ताल-वृन्तेषु विभूषितेषु & भृङ्गार-पात्रेषु मनोहरेषु % मृदि स्थिता9हं च नवो1द्धृतायाम् ॥ Vi_99.13 ॥ क्षीरे तथा सर्पिषि शाद्बले च $ क्षौद्रे तथा दध्नि पुरंध्रि-गात्रे & देहे कुमार्याश् च तथा सुराणां % तपस्विनां यज्ञ-हुतां च देहे ॥ Vi_99.14 ॥ शरे च संग्राम-विनिर्गते च $ स्थिता मृते स्वर्ग-सदः-प्रयाते & वेद-ध्वनौ cà7प्य् अथ शङ्ख-शब्दे % स्वाहा-स्वधायाम् अथ वाद्य-शब्दे ॥ Vi_99.15 ॥ राज्या1भिषेके च तथा विवाहे $ यज्ञे वरे स्नात-शिरस्य् अथा7पि & पुष्पेषु शुक्लेषु च पर्वतेषु % फलेषु रम्येषु सरिद्-वरासु ॥ Vi_99.16 ॥ सरःसु पूर्णेषु तथा जलेषु $ स-शाद्वलायां भुवि पद्म-खण्डे & वने च वत्से च शिशौ प्रहृष्टे % साधौ नरे धर्म-परायणे च ॥ Vi_99.17 ॥ आचार-सेविन्य् अथ शास्त्र-नित्ये $ विनीत-वेषे च तथा सु-वेषे & सु-शुद्ध-दान्ते मल-वर्जिते च % मृष्टा1शने cà7तिथि-पूजके च ॥ Vi_99.18 ॥ स्वदार-तुष्टे निरते च धर्मे $ धर्मो1त्कटे cà7त्यशनाद् विमुक्ते & सदा स-पुष्पे स-सु-गन्धि-गात्रे % सु-गन्ध-लिप्ते च विभूषिते च ॥ Vi_99.19 ॥ सत्ये स्थिते भूत-हिते निविष्टे $ क्षमा1न्विते क्रोध-विवर्जिते च & स्व-कार्य-दक्षे पर-कार्य-दक्षे % कल्याण-चित्ते च सदा विनीते ॥ Vi_99.20 ॥ नारीषु नित्यं सु-विभूषितासु $ पति-व्रतासु प्रिय-वादिनीषु & अमुक्त-हस्तासु सुता1न्वितासु % सु-गुप्त-भाण्डासु बलि-प्रियासु ॥ Vi_99.21 ॥ संमृष्ट-वेश्मासु जिते1न्द्रियासु $ कलि-व्यपेतास्व् अविलोलुपासु & धर्म-व्यपेक्षासु दया2न्वितासु % स्थिता सदा9हं मधु-सूदने च ॥ Vi_99.22 ॥ निमेष-मात्रं च विना कृता9हं $ न जातु तिष्ठे पुरुषो1त्तमेन ॥ Vi_99.23 ॥ -----Vi_100 धर्म-शास्त्रम् इदं श्रेष्ठं $ स्वयं देवेन भाषितम् & ये द्विजा धारयिष्यन्ति % तेषां स्वर्गे गतिः परा ॥ Vi_100.1 ॥ इदं पवित्रं मङ्गल्यं $ स्वर्ग्यम् आयुष्यम् एव च & ज्ञानं cai7व यशस्यं च % धन-सौभाग्य-वर्धनम् ॥ Vi_100.2 ॥ अध्येतव्यं धारणीयं $ श्राव्यं श्रोतव्यम् एव च & श्राद्धेषु श्रावणीयं च % भूति-कामैर् नरैः सदा ॥ Vi_100.3 ॥ य इदं पठते नित्यं $ भूति-कामो नरः सदा & इदं रहस्यं परमं % कथितं च धरे तव ॥ Vi_100.4 ॥ मया प्रसन्नेन जगद्-धिता1र्थं $ सौभाग्यम् एतत् परमं यशस्यम् & दुः-स्वप्न-नाशं बहु-पुण्य-युक्तं % शिवा3लयं शाश्वत-धर्म-शास्त्रम् ॥ Vi_100.5 ॥ [End of Part 2 = end of Viùõu.]