Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2 1) Acarakanda (Adhyayas 1-11) 2) Prayascittakanda (Adhyaya 12) Input by Muneo Tokunaga Completely revised GRETIL version (2002) PLAIN TEXT VERSION Based on the edition with Madhava's Tika by Pandit Vaman Sastri Islampurkar (and R. G. Bhandarkar) Bombay : Government Central Book Depot 1893-1919, Bombay Sanskrit Series: Vol. I,1 (BSS 47): Adhy. 1, Vol. I,2 (BSS 48): Adhy. 2-3 [double numbering of 3.16], Vol. II,1 (BSS 59): Adhy. 4-11, Vol. II,2 (BSS 64): Adhy. 12, (Partly compared with BI 298; reprint 1973-74) The PAGINATION ADDED IN BRACKETS, e.g.: (I,1, p. 37) refers to: VOLUME, PART, and PAGE of the SECOND line of each verse! NOT INCLUDED IN THE PRESENT E-TEXT: Vols. III,1 (BSS 67) and III,2 (BSS 74): Vyavaharakanda [NO MULA TEXT!] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to ATIL (ASCII Transliteration for Indian Languages): description transliteration long a aa long A AA long i ii long I II long u uu long U UU vocalic r .r vocalic R .R long vocalic r ..rr vocalic l .l long vocalic l ..ll velar n ^n velar N ^N palatal n ~n palatal N ~N retroflex t .t retroflex T .T retroflex d .d retroflex D .D retroflex n .n retroflex N .N palatal s ^s palatal S ^S retroflex s .s retroflex S .S anusvara .m (all anusvaras as m-underdot!) capital anusvara .M visarga .h long e ee long o oo l underbar _l r underbar _r n underbar _n k underbar _k t underbar _t Other characters of the ATIL character set are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of ATIL and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ [Vol. I, Part 1:] aacaarakaa.n.dam caaturvar.nyaacaaram athaato hima^sailaagre devadaaruvanaalaye / vyaasam ekaagram aasiinam ap.rcchann .r.saya.h puraa (I,1, p. 37) // Par_1.1 // maanu.saa.naa.m hita.m dharma.m vartamaane kalau yuge / ^saucaacaara.m yathaavac ca vada satyavatiisuta // Par_1.2 // tac chrutvaa .r.sivaakya.m tu sa^si.syo 'gnyarkasa.mnibha.h / pratyuvaaca mahaatejaa.h ^srutism.rtivi^saarada.h (I,1, p. 65) // Par_1.3 // na caaha.m sarvatattvaj~na.h katha.m dharma.m vadaamy aha.m / asmatpitaiva pra.s.tavya iti vyaasa.h suto 'braviit // Par_1.4 // tatas ta .r.saya.h sarve dharmatattvaarthakaa^nk.si.na.h / .r.si.m vyaasa.m purask.rtya gataa badarikaa^sramam (I,1, p. 68) // Par_1.5 // naanaapu.spalataakiir.na.m phalav.r.skair ala.mk.rtam / nadiiprasrava.nopeta.m pu.nyatiirthopa^sobhita.m (I,1, p. 70) // Par_1.6 // m.rgapak.sininaadaa.dhya.m devataayatanaav.rtam / yak.sagandharvasiddhai^s ca n.rtyagiitair ala.mk.rtam // Par_1.7 // tasminn .r.sisabhaamadhye ^saktiputra.m paraa^saram / sukhaasiina.m mahaatejaa munimukhyaga.naav.rtam (I,1, p. 73) // Par_1.8 // k.rtaa~njalipu.to bhuutvaa vyaasas tu .r.sibhi.h saha / pradak.si.naabhivaadai^s ca stutibhi.h samapuujayat // Par_1.9 // tata.h sa.mtu.s.tah.rdaya.h paraa^saramahaamuni.h / aaha susvaagata.m bruuhiity aasiino munipu^ngava.h (I,1, p. 75) // Par_1.10 // ku^sala.m samyag ity uktvaa vyaasa.h p.rcchaty anantaram / yadi jaanaasi bhakti.m me snehaad vaa bhaktavatsala (I,1, p. 77) // Par_1.11 // dharma.m kathaya me taata anugraahyo hy aha.m tava / ^srutaa me maanavaa dharmaa vaasi.s.thaa kaa^syapaas tathaa (I,1, p. 78) // Par_1.12 // gargeyaa gautamiiyaa^s ca tathaa co^sanasaa sm.rtaa.h / atrer vi.s.no^s ca sa.mvartaad dak.saad a^ngirasas tathaa // Par_1.13 // ^saataatapaac ca haariitaad yaaj~navalkyaat tathaiva ca / aapastambak.rtaa dharmaa ^sa^nkhasya likhitasya ca // Par_1.14 // kaatyaayanak.rtaa^s caiva tathaa praacetasaan mune.h / ^srutaa hy ete bhavatproktaa.h ^srutyarthaa me na vism.rtaa.h (I,1, p. 79) // Par_1.15 // asmin manvantare dharmaa.h k.rtatretaadike yuge / sarve dharmaa.h k.rte jaataa.h sarve na.s.taa.h kalau yuge (I,1, p. 80) // Par_1.16 // caaturvar.nyasamaacaara.m ki.mcit saadhaara.na.m vada / catur.naam api var.naanaa.m kartavya.m dharmakovidai.h (I,1, p. 87) // Par_1.17 // bruuhi dharmasvaruupaj~na suuk.sma.m sthuula.m ca vistaraat / vyaasavaakyaavasaane tu munimukhya.h paraa^sara.h (I,1, p. 92) // Par_1.18 // dharmasya nir.naya.m praaha suuk.sma.m sthuula.m ca vistaraat / ^s.r.nu putra pravak.syaami ^s.r.nvantu munayas tathaa (I,1, p. 93) // Par_1.19 // kalpe kalpe k.sayotpattyaa brahmavi.s.numahe^svaraa.h / ^srutism.rtisadaacaara- nir.netaara^s ca sarvadaa // Par_1.20 // na ka^scid vedakartaa ca veda.m sm.rtvaa caturmukha.h / tathaiva dharmaan smarati manu.h kalpaantare 'ntare (I,1, p. 112) // Par_1.21 // anye k.rtayuge dharmaas tretaayaa.m dvaapare yuge / anye kaliyuge n..rr.naa.m yugaruupaanusaarata.h (I,1, p. 117) // Par_1.22 // tapa.h para.m k.rtayuge tretaayaa.m j~naanam ucyate / dvaapare yaj~nam evaahu.h daanam eva kalau yuge (I,1, p. 119) // Par_1.23 // k.rte tu maanavaa dharmaas tretaayaa.m gautamaa.h sm.rtaa.h / dvaapare ^saa^nkhalikhitaa.h kalau paaraa^saraa.h sm.rtaa.h (I,1, p. 122) // Par_1.24 // tyajed de^sa.m k.rtayuge tretaayaa.m graamam uts.rjet / dvaapare kulam eka.m tu kartaara.m tu kalau yuge // Par_1.25 // k.rte sa.mbhaa.sa.naad eva tretaayaa.m spar^sanena ca / dvaapare tv annam aadaaya kalau patati karma.naa (I,1, p. 123) // Par_1.26 // k.rte taatkaalika.h ^saapas tretaayaa.m da^sabhir dinai.h / dvaapare caikamaasena kalau sa.mvatsare.na tu // Par_1.27 // abhigamya k.rte daana.m tretaasv aahuuya diiyate / dvaapare yaacamaanaaya sevayaa diiyate kalau // Par_1.28 // abhigamyottama.m daanam aahuuyaiva tu madhyamam / adhama.m yaacamaanaaya sevaadaana.m tu ni.sphalam (I,1, p. 124) // Par_1.29 // jito dharmo hy adharme.na satya.m caivaan.rtena ca / jitaa^s corai^s ca raajaana.h striibhi^s ca puru.saa.h kalau // Par_1.30 // siidanti caagnihotraa.ni gurupuujaa pra.na^syati / kumaarya^s ca prasuuyante asmin kaliyuge sadaa (I,1, p. 125) // Par_1.31 // k.rte tv asthigataa.h praa.naas tretaayaa.m maa.msam aa^sritaa.h / dvaapare rudhira.m caiva kalau tv annaadi.su sthitaa.h (I,1, p. 126) // Par_1.32 // yuge yuge ca ye dharmaas tatra tatra ca ye dvijaa.h / te.saa.m nindaa na kartavyaa yugaruupaa hi te dvijaa.h (I,1, p. 128) // Par_1.33 // yuge yuge tu saamarthya.m ^se.sa.m munivibhaa.sitam / paraa^sare.na caapy ukta.m praaya^scitta.m vidhiiyate (I,1, p. 131) // Par_1.34 // aham adyaiva tat sarvam anusm.rtya braviimi va.h / caaturvar.nyasamaacaara.m ^s.r.nvantu .r.sipu^ngavaa.h (I,1, p. 140) // Par_1.35 // paraa^saramata.m pu.nya.m pavitra.m paapanaa^sanam / cintita.m braahma.naarthaaya dharmasa.msthaapanaaya ca (I,1, p. 141) // Par_1.36 // catur.naam api var.naanaam aacaaro dharmapaalaka.h / aacaarabhra.s.tadehaanaa.m bhaved dharma.h paraa^nmukha.h (I,1, p. 143) // Par_1.37 // .sa.tkarmaabhirato nitya.m devataatithipuujaka.h / huta^se.sa.m tu bhu~njaano braahma.no naavasiidati (I,1, p. 145) // Par_1.38 // sa.mdhyaasnaana.m japo homo devataatithipuujanam / aatithya.m vai^svadeva.m ca .sa.tkarmaa.ni dine dine (I,1, p. 218) // Par_1.39 // i.s.to vaa yadi vaa dve.syo muurkha.h pa.n.dita eva vaa / sa.mpraapto vai^svadevaante so 'tithi.h svargasa.mgrama.h (I,1, p. 395) // Par_1.40 // duuraadhvopagata.m ^sraanta.m vai^svadeva upasthitam / atithi.m ta.m vijaaniiyaan naatithi.h puurvam aagata.h (I,1, p. 396) // Par_1.41 // naikagraamii.nam atithi.m sa.mg.rh.niita kadaacana / anityam aagato yasmaat tasmaad atithir ucyate (I,1, p. 398) // Par_1.42 // atithi.m tatra sa.mpraapta.m puujayet svaagataadinaa / arghyaasanapradaanena paadaprak.saalanena ca (I,1, p. 399) // Par_1.43 // ^sraddhayaa caannadaanena priyapra^snottare.na ca / gacchanta.m caanuyaanena priitim utpaadayed g.rhii (I,1, p. 400) // Par_1.44 // atithir yasya bhagnaa^so g.rhaat pratinivartate / pitaras tasya naa^snanti da^sa var.saa.ni pa~nca ca (I,1, p. 401) // Par_1.45 // kaa.s.thabhaarasahasre.na gh.rtakumbha^satena ca / atithir yasya bhagnaa^sas tasya homo nirarthaka.h (I,1, p. 402) // Par_1.46 // suk.setre vaapayed biija.m supaatre nik.siped dhanam / suk.setre ca supaatre ca hy upta.m datta.m na na^syati (I,1, p. 403) // Par_1.47 // na p.rcched gotracara.ne na svaadhyaaya.m ^sruta.m tathaa / h.rdaye kalpayed deva.m sarvadevamayo hi sa.h (I,1, p. 404) // Par_1.48 // apuurva.h suvratii vipro hy apuurva^s caatitihir yathaa / vedaabhyaasarato nitya.m taav apuurvau dine dine (I,1, p. 406) // Par_1.49 // vai^svadeve tu sa.mpraapte bhik.suke g.rham aagate / uddh.rtya vai^svadevaartha.m bhik.suka.m tu visarjayet (I,1, p. 408) // Par_1.50 // yati^s ca brahmacaarii ca pakvaannasvaaminaav ubhau / tayor annam adattvaa tu bhuktvaa caandraaya.na.m caret // Par_1.51 // dadyaac ca bhik.saatritaya.m parivraa.d brahmacaari.naam / icchayaa ca tato dadyaad vibhave satyavaaritam (I,1, p. 409) // Par_1.52 // yatihaste jala.m dadyaad bhaik.sa.m dadyaat punar jalam / tad bhaik.sya.m meru.naa tulya.m taj jala.m saagaropamam // Par_1.53 // yasya chatra.m haya^s caiva ku~njaraaroham .rddhimat / aindra.m sthaanam upaasiita tasmaat ta.m na vicaarayet (I,1, p. 410) // Par_1.54 // vai^svadevak.rta.m paapa.m ^sakto bhik.sur vyapohitum / na hi bhik.suk.rtaan do.saan vai^svadevo vyapohati (I,1, p. 411) // Par_1.55 // ak.rtvaa vai^svadeva.m tu bhu~njate ye dvijaadhamaa.h / sarve te ni.sphalaa j~neyaa.h patanti narake '^sucau (I,1, p. 412) // Par_1.56 // vai^svadevavihiinaa ye aatithyena bahi.sk.rtaa.h / sarve te naraka.m yaanti kaakayoni.m vrajanti ca // Par_1.57 // paapo vaa yadi ca.n.daalo vipraghna.h pit.rghaataka.h / vai^svadeve tu sa.mpraapta.h so 'tithi.h svargasa.mkrama.h // Par_1.58 // yo ve.s.tita^siraa bhu^nkte yo bhu^nkte dak.si.naamukha.h / vaamapaade kara.m nyasya tad vai rak.saa.msi bhu~njate (I,1, p. 413) // Par_1.59 // avrataa hy anadhiiyaanaa yatra bhaik.sacaraa dvijaa.h / ta.m graama.m da.n.dayed raajaa corabhaktaprado hi sa.h (I,1, p. 445) // Par_1.60 // k.satriyo hi prajaa rak.sa~n ^sastrapaa.ni.h prada.n.davaan / nirjitya parasainyaani k.siti.m dharme.na paalayet // Par_1.61 // pu.spa.m pu.spa.m vicinuyaan muulaccheda.m na kaarayet / maalaakaara ivaaraame na yathaa^ngaarakaaraka.h // Par_1.62 // laabhakarma tathaa ratna.m gavaa.m ca paripaalanam / k.r.sikarma ca vaa.nijya.m vai^syav.rttir udaah.rtaa (I,1, p. 476) // Par_1.63 // ^suudrasya dvija^su^sruu.saa paramo dharma ucyate / anyathaa kurute ki.mcit tad bhavet tasya ni.sphalam (I,1, p. 480) // Par_1.64 // lava.na.m madhutaila.m ca dadhitakra.m gh.rta.m paya.h / na du.syec chuudrajaatiinaa.m kuryaat sarve.su vikrayam (I,1, p. 484) // Par_1.65 // vikrii.nan madhyamaa.msaani hy abhak.sasya ca bhak.sa.nam / kurvann agamyaa gamana.m ^suudra.h patati tatk.sa.naat (I,1, p. 486) // Par_1.66 // kapilaak.siirapaanena braahma.niigamanena ca / vedaak.saravicaare.na ^suudra^s caa.n.daalataa.m vrajet // Par_1.67 // [Vol. I, Part 2:] ata.h para.m g.rhasthasya karmaacaara.m kalau yuge / dharma.m saadhaara.na.m ^saktyaa caaturvar.nyaa^sramaagatam (I,2, p. 1) // Par_2.1 // ta.m pravak.syaamy aha.m puurva.m paraa^saravaco yathaa / .sa.tkarmasahito vipra.h k.r.sikarma ca kaarayet (I,2, p. 3) // Par_2.2 // k.sudhita.m t.r.sita.m ^sraanta.m baliivarda.m na yojayet / hiinaa^nga.m vyaadhita.m kliiba.m v.r.sa.m vipro na vaahayet (I,2, p. 6) // Par_2.3 // sthiraa^nga.m niiruja.m t.rpta.m sunarda.m .sa.n.dhavarjitam / vaahayed divasasyaardha.m pa^scaat snaana.m samaacaret // Par_2.4 // japya.m devaarcana.m homa.m svaadhyaaya.m caivam abhyaset / ekadvitricatur vipraan bhojayet snaatakaan dvija.h (I,2, p. 8) // Par_2.5 // svaya.mk.r.s.te tathaa k.setre dhaanyai^s ca svayamarjitai.h / nirvapet pa~nca yaj~naa.m^s ca kratudiik.saa.m ca kaarayet (I,2, p. 9) // Par_2.6 // tilaa rasaa na vikreyaa vikreyaa dhaanyatatsamaa.h / viprasyaiva.mvidhaa v.rttis t.r.nakaa.s.thaadivikraya.h // Par_2.7 // braahma.na^s cet k.r.si.m kuryaat tanmahaado.sam aapnuyaat / sa.mvatsare.na yat paapa.m matsyaghaatii samaapnuyaat (I,2, p. 13) // Par_2.8 // ayomukhena kaa.s.thena tad ekaahena laa^ngalii / paa^sako matsyaghaatii ca vyaadha.h ^saakunikas tathaa // Par_2.9 // adaataa kar.saka^s caiva sarve te samabhaagina.h / v.rk.sa.m chittvaa mahii.m bhittvaa hatvaa ca k.rmikii.takaan // Par_2.10 // kar.saka.h khalayaj~nena sarvapaapai.h pramucyate / yo na dadyaad dvijaatibhyo raa^simuulam upaagata.h (I,2, p. 14) // Par_2.11 // sa caura.h sa ca paapi.s.tho brahmaghna.m ta.m vinirdi^set / raaj~ne dattvaa tu .sa.dbhaaga.m devaanaa.m caikavi.m^sakam (I,2, p. 15) // Par_2.12 // vipraa.naa.m tri.m^saka.m bhaaga.m sarvapaapai.h pramucyate / k.satriyo 'pi k.r.si.m k.rtvaa devaan vipraa.m^s ca puujayet // Par_2.13 // vai^sya.h ^suudras tathaa kuryaat k.r.sivaa.nijya^silpakam / vikarma kurvate ^suudraa dvija^su^sruu.sayojjhitaa.h (I,2, p. 16) // Par_2.14 // bhavanty alpaayu.sas te vai niraya.m yaanty asa.m^saya.m / catur.naam api var.naanaam e.sa dharma.h sanaatana.h // Par_2.15 // ata.h ^suddhi.m pravak.syaami janane mara.ne tathaa / dinatraye.na ^sudhyanti braahma.naa.h pretasuutake (I,2, p. 204) // Par_3.1 // k.satriyo dvaada^saahena vai^sya.h pa~ncada^saahakai.h / ^suudra.h ^sudhyati maasena paraa^saravaco yathaa // Par_3.2 // upaasane tu vipraa.naam a^nga^suddhi^s ca jaayate / braahma.naanaa.m prasuutau tu dehaspar^so vidhiiyate (I,2, p. 212) // Par_3.3 // jaatau vipro da^saahena dvaada^saahena bhuumipa.h / vai^sya.h pa~ncada^saahena ^suudro maasena ^sudhyati (I,2, p. 213) // Par_3.4 // ekaahaac chudhyate vipro yo 'gnivedasamanvita.h / tryahaat kevalavedas tu dvihiino da^sabhir dinai.h (I,2, p. 215) // Par_3.5 // janmakarmaparibhra.s.ta.h sa.mdhyopaasanavarjita.h / naamadhaarakavipras tu da^saaha.m suutakii bhavet (I,2, p. 217) // Par_3.6 // ekapi.n.daas tu daayaadaa.h p.rthagdaaraniketanaa.h / janmany api vipattau ca te.saa.m tat suutaka.m bhavet (I,2, p. 219) // Par_3.7 // taavat tat suutaka.m gotre caturthapuru.se.na tu / daayaad vicchedam aapnoti pa~ncamo vaatmava.m^saja.h (I,2, p. 221) // Par_3.8 // caturthe da^saraatra.m syaat .sa.n.ni^saa.h pu.msi pa~ncame / .sa.s.the caturahaac chuddhi.h saptame tu dinatrayaat (I,2, p. 222) // Par_3.9 // bh.rgvagnimara.ne caiva de^saantaram.rte tathaa / baale prete ca sa.mnyaste sadya.h ^sauca.m vidhiiyate (I,2, p. 223) // Par_3.10 // de^saantaram.rta.h ka^scit sagotra.h ^sruuyate yadi / na triraatram ahoraatra.m sadya.h snaatvaa ^sucir bhavet (I,2, p. 232) // Par_3.11 // de^saantaragato vipra.h prayaasaat kaalakaaritaat / dehanaa^sam anupraaptas tithir na j~naayate yadi (I,2, p. 236) // Par_3.12 // k.r.s.naa.s.tamii tv amaavaasyaa k.r.s.naa caikaada^sii ca yaa / udaka.m pi.n.dadaana.m ca tatra ^sraaddha.m ca kaarayet // Par_3.13 // ajaatadantaa ye baalaa ye ca garbhaad vini.hs.rtaa.h / na te.saam agnisa.mskaaro naa^sauca.m nodakakriyaa (I,2, p. 237) // Par_3.14 // yadi garbho vipadyeta sravate vaapi yo.sita.h / yaavanmaasa.m sthito garbho dina.m taavat tu suutakam (I,2, p. 238) // Par_3.15 // aa caturthaad bhavet sraava.h paata.h pa~ncama.sa.s.thayo.h / ata uurdhva.m prasuuti.h syaad da^saaha.m suutaka.m bhavet (I,2, p. 240) // Par_3.16 // dantajaate 'nujaate ca k.rtacuu.de ca sa.msthite / agnisa.mskara.ne te.saa.m triraatram a^sucir bhavet (I,2, p. 241) // Par_3.16/1 // aa dantajanmana.h sadya aa cuu.daan nai.sikii sm.rtaa / triraatram aa vrataade^saad da^saraatram ata.h param (I,2, p. 243) // Par_3.17 // brahmacaarii g.rhe ye.saa.m huuyate ca hutaa^sana.h / sa.mparka.m na ca kurvanti na te.saa.m suutaka.m bhavet (I,2, p. 253) // Par_3.18 // sa.mparkaad du.syate vipro janane mara.ne tathaa / sa.mparkaac ca niv.rttasya na preta.m naiva suutakam (I,2, p. 254) // Par_3.19 // ^silpina.h kaarukaa vaidyaa daasiidaasaa^s ca naapitaa.h / raajaana.h ^srotriyaa^s caiva sadya.h ^saucaa.h prakiirtitaa.h // Par_3.20 // savrata.h satrapuuta^s ca aahitaagni^s ca yo dvija.h / raaj~na^s ca suutaka.m naasti yasya cecchati paarthiva.h (I,2, p. 255) // Par_3.21 // udyato nidhane daane aarto vipro nimantrita.h / tadaiva .r.sibhir d.r.s.ta.m yathaa kaalena ^sudhyati // Par_3.22 // prasave g.rhamedhii tu na kuryaat sa.mkara.m yadi / da^saahaac chudhyate maataa tv avagaahya pitaa ^suci.h (I,2, p. 259) // Par_3.23 // sarve.saa.m ^saavam aa^sauca.m maataa pitros tu suutakam / suutaka.m maatur eva syaad upasp.r^sya pitaa ^suci.h // Par_3.24 // yadi patnyaa.m prasuutaayaa.m sa.mparka.m kurute dvija.h / suutaka.m tu bhavet tasya yadi vipra.h .sa.da^ngavit (I,2, p. 260) // Par_3.25 // sa.mparkaaj jaayate do.so naanyo do.so 'sti vai dvije / tasmaat sarvaprayatnena sa.mparka.m varjayed budha.h (I,2, p. 261) // Par_3.26 // vivaahotsavayaj~ne.su tv antaraa m.rtasuutake / puurvasa.mkalpita.m dravya.m diiyamaana.m na du.syati (I,2, p. 262) // Par_3.27 // antaraa da^saahasya punar mara.najanmanii / taavat syaad a^sucir vipro yaavat tat syaad anirda^sam (I,2, p. 263) // Par_3.28 // braahma.naarthe vipannaanaa.m bandigograha.ne tathaa / aahave.su vipannaanaam ekaraatram a^saucakam (I,2, p. 268) // Par_3.29 // dvaav imau puru.sau loke suuryama.n.dalabhedinau / parivraa.d yogayukta^s ca ra.ne caabhimukho hata.h // Par_3.30 // yatra yatra hata.h ^suura.h ^satrubhi.h parive.s.tita.h / ak.sayaa.ml labhate lokaan yadi kliiba.m na bhaa.sate (I,2, p. 269) // Par_3.31 // sa.mnyasta.m braahma.na.m d.r.s.tvaa sthaanaac calati bhaaskara.h / e.sa me ma.n.dala.m bhittvaa para.m sthaana.m prayaasyati (I,2, p. 270) // Par_3.32 // yas tu bhagne.su sainye.su vidravatsu samantata.h / paritraataa yadaa gacchet sa ca kratuphala.m labhet (I,2, p. 271) // Par_3.33 // yasya cchedak.sata.m gaatra.m ^saramudgaraya.s.tibhi.h / devakanyaas tu ta.m viira.m haranti ramayanti ca // Par_3.34 // devaa^nganaasahasraa.ni ^suuram aayodhane hatam / tvaramaa.naa.h pradhaavanti mama bhartaa mameti ca (I,2, p. 272) // Par_3.35 // ya.m yaj~nasa.mghais tapasaa ca vipraa.h svargai.si.no vaatra yathaa yaanti / k.sa.nena yaanty eva hi tatra viiraa.h praa.naan suyuddhena parityajanta.h // Par_3.36 // jitena labhyate lak.smiir m.rtenaapi suraa^nganaa.h / k.sa.nadhva.msini kaaye 'smin kaa cintaa mara.ne ra.ne (I,2, p. 273) // Par_3.37 // lalaa.tade^se rudhira.m sravac ca yasyaahave tu pravi^sec ca vaktram / tat somapaanena kilaasya tulya.m sa.mgraamayaj~ne vidhivac ca d.r.s.tam // Par_3.38 // anaatha.m braahma.na.m preta.m ye vahanti dvijaataya.h / pade pade yaj~naphalam aanupuurvyaa.ml labhanti te (I,2, p. 274) // Par_3.39 // na te.saam a^subha.m ki.mcit paapa.m vaa ^subhakarma.naam / jalaavagaahanaat te.saa.m sadya.h^sauca.m vidhiiyate // Par_3.40 // asagotram abandhu.m ca pretiibhuuta.m dvijottamam / vahitvaa ca dahitvaa ca praa.naayaamena ^sudhyati (I,2, p. 275) // Par_3.41 // anugamyecchayaa preta.m j~naatim aj~naatim eva vaa / snaatvaa sacaila.m sp.r.s.tvaagni.m gh.rta.m praa^sya vi^sudhyati (I,2, p. 280) // Par_3.42 // k.satriya.m m.rtam aj~naanaad braahma.no yo 'nugacchati / ekaaham a^sucir bhuutvaa pa~ncagavyena ^sudhyati (I,2, p. 281) // Par_3.43 // ^sava.m ca vai^syam aj~naanaad braahma.no yo 'nugacchati / k.rtvaa^sauca.m dviraatra.m ca praa.naayaamaan .sa.d aacaret (I,2, p. 282) // Par_3.44 // pretiibhuuta.m tu ya.h ^suudra.m braahma.no j~naanadurbala.h / anugacchen niiyamaana.m triraatram a^sucir bhavet // Par_3.45 // triraatre tu tata.h puur.ne nadii.m gatvaa samudragaam / praa.naayaama^sata.m k.rtvaa gh.rta.m praa^sya vi^sudhyati // Par_3.46 // vinirvartya yadaa ^suudraa udakaantam upasthitaa.h / dvijais tadaanugantavyaa e.sa dharma.h sanaatana.h (I,2, p. 283) // Par_3.47 // [Vol. II, Part 1:] Praaya^scittakaa.n.dam atimaanaad atikrodhaat snehaad vaa yadi vaa bhayaat / udbadhniiyaat strii pumaan vaa gatir e.saa vidhiiyate (II,1, p. 18) // Par_4.1 // puuya^so.nitasa.mpuur.ne tv andhe tamasi majjati / .sa.s.thiir var.sasahasraa.ni naraka.m pratipadyate (II,1, p. 19) // Par_4.2 // naa^sauca.m nodaka.m naagni.m naa^srupaata.m ca kaarayet / vo.dhaaro 'gnipradaataara.h paa^sacchedakaraas tathaa (II,1, p. 23) // Par_4.3 // taptak.rcchre.na ^sudhyantiity evam aaha prajaapati.h / gobhir hata.m tathodbaddha.m braahma.nena tu ghaatitam (II,1, p. 25) // Par_4.4 // sa.msp.r^santi tu ye vipraa vo.dhaara^s caagnidaa^s ca ye / anye ye vaanugantaara.h paa^sacchedakaraa^s ca ye // Par_4.5 // taptak.rcchre.na ^suddhaas te kuryur braahma.nabhojanam / ana.dutsahitaa.m gaa.m ca dadyur vipraaya dak.si.naam // Par_4.6 // tryaham u.s.na.m pibed vaari tryaham u.s.na.m paya.h pibet / tryaham u.s.na.m pibet sarpir vaayubhak.so dinatrayam (II,1, p. 26) // Par_4.7 // .sa.tpala.m tu pibed ambhas tripala.m tu paya.h pibet / palam eka.m pibet sarpis taptak.rcchra.m vidhiiyate // Par_4.8 // yo vai samaacared vipra.h patitaadi.sv akaamata.h / pa~ncaaha.m vaa da^saaha.m vaa dvaada^saaham athaapi vaa (II,1, p. 27) // Par_4.9 // maasaardha.m maasam eka.m vaa maasadvayam athaapi vaa / abdaardham abdam eka.m vaa tad uurdhva.m caiva tatsama.h // Par_4.10 // triraatra.m prathame pak.se dvitiiye k.rcchram aacaret / t.rtiiye caiva pak.se tu k.rcchra.m saa.mtapana.m caret (II,1, p. 29) // Par_4.11 // caturthe da^saraatra.m syaat paraaka.h pa~ncame mata.h / kuryaac caandraaya.na.m .sa.s.the saptame tv aindavadvayam // Par_4.12 // ^suddhyartham a.s.tame caiva .sa.n maasaan k.rcchram aacaret / pak.sasa.mkhyaapramaa.nena suvar.naany api dak.si.naa (II,1, p. 30) // Par_4.13 // .rtusnaataa tu yaa naarii bhartaara.m nopasarpati / saa m.rtaa naraka.m yaati vidhavaa ca puna.h puna.h (II,1, p. 33) // Par_4.14 // .rtusnaataa.m tu yo bhaaryaa.m sa.mnidhau nopagacchati / ghoraayaa.m bhruu.nahatyaayaa.m yujyate naatra sa.m^saya.h // Par_4.15 // daridra.m vyaadhita.m muurkha.m bhartaara.m yaavamanyate / saa ^sunii jaayate m.rtvaa suukarii ca puna.h puna.h // Par_4.16 // patyau jiivati yaa naarii upo.sya vratam aacaret / aayu.sya.m harate bhartu.h saa naarii naraka.m vrajet // Par_4.17 // ap.r.s.tvaa caiva bhartaara.m yaa naarii kurute vratam / sarva.m tad raak.sasaan gacched ity eva.m manur abraviit (II,1, p. 34) // Par_4.18 // baandhavaanaa.m sajaatiinaa.m durv.rtta.m kurute tu yaa / garbhapaata.m ca yaa kuryaan na taa.m sa.mbhaa.sayet kvacit // Par_4.19 // yat paapa.m brahmahatyaayaa.m dvigu.na.m garbhapaatane / praaya^scitta.m na tasyaa.h syaat tasyaas tyaago vidhiiyate // Par_4.20 // na kaaryam aavasathyena naagnihotre.na vaa puna.h / sa bhavet karmacaa.n.daalo yas tu dharmaparaa^nmukha.h // Par_4.21 // oghavaataah.rta.m biija.m yasya k.setre prarohati / sa k.setrii labhate biija.m na biijii bhaagam arhati (II,1, p. 42) // Par_4.22 // tadvat parastriyaa.h putrau dvau sm.rtau ku.n.dagolakau / patyau jiivati ku.n.da.h syaat m.rte bhartari golaka.h // Par_4.23 // aurasa.h k.setraja^s caiva datta.h k.rtrimaka.h suta.h / dadyaan maataa pitaa vaapi sa putro dattako bhavet (II,1, p. 48) // Par_4.24 // parivitti.h parivettaa yayaa ca parividyate / sarve te naraka.m yaanti daat.ryaajakapa~ncamaa.h // Par_4.25 // dvau k.rcchrau parivittes tu kanyaayaa.h k.rcchra eva ca / k.rcchraatik.rcchrau daatus tu hotaa caandraaya.na.m caret // Par_4.26 // kubjavaamana.sa.n.dhe.su gadgade.su ja.de.su ca / jaatyandhe badhire muuke na do.sa.h parivedane (II,1, p. 51) // Par_4.27 // pit.rvyaputra.h saapatna.h paranaariisutas tathaa / daaraagnihotrasamyoge na do.sa.h parivedane (II,1, p. 52) // Par_4.28 // jye.s.tho bhraataa yadaa ti.s.thed aadhaana.m naiva kaarayet / anuj~naatas tu kurviita ^sa^nkhasya vacana.m yathaa // Par_4.29 // na.s.te m.rte pravrajite kliibe ca patite patau / pa~ncasv aapatsu naarii.naa.m patir anyo vidhiiyate (II,1, p. 53) // Par_4.30 // m.rte bhartari yaa naarii brahmacaryavrate sthitaa / saa m.rtaa labhate svarga.m yathaa te brahmacaari.na.h // Par_4.31 // tisra.h ko.tyo 'rdhako.tii ca yaani romaa.ni maanu.se / taavatkaala.m vaset svarge bhartaara.m yaanugacchati (II,1, p. 54) // Par_4.32 // vyaalagraahii yathaa vyaala.m balaad uddharate bilaat / eva.m strii patim uddh.rtya tenaiva saha modate (II,1, p. 57) // Par_4.33 // v.rka^svaanas.rgaalaadyair da.s.to yas tu dvijottama.h / snaatvaa japet sa gaayatrii.m pavitraa.m vedamaataram (II,1, p. 61) // Par_5.1 // gavaa.m ^s.r^ngodakai.h snaana.m mahaanadyos tu sa.mgame / samudradar^sanaad vaapi ^sunaa da.s.ta.h ^sucir bhavet // Par_5.2 // vedavidyaavratasnaata.h ^sunaa da.s.to dvijo yadi / sa hira.nyodakai.h snaatvaa gh.rta.m praa^sya vi^sudhyati (II,1, p. 62) // Par_5.3 // savratas tu ^sunaa da.s.to yas triraatram upaavaset / gh.rta.m ku^sodaka.m piitvaa vrata^se.sa.m samaapayet // Par_5.4 // avrata.h savrato vaapi ^sunaa da.s.to bhaved dvija.h / pra.nipatya bhavet puuto viprai^s cak.surniriik.sita.h // Par_5.5 // ^sunaa ghraataavalii.dhasya nakhair vilikhitasya ca / adbhi.h prak.saalana.m proktam agninaa copacuulanam // Par_5.6 // ^sunaa tu braahma.nii da.s.taa jambukena v.rke.na vaa / udita.m grahanak.satra.m d.r.s.tvaa sadya.h ^sucir bhavet // Par_5.7 // k.r.s.napak.se yadaa somo na d.r^syeta kadaacana / yaa.m di^sa.m vrajate somas taa.m di^sa.m vaavalokayet // Par_5.8 // asadbraahma.nake graame ^sunaa da.s.to dvijottama.h / v.r.sa.m pradak.si.niik.rtya sadya.h snaatvaa ^sucir bhavet // Par_5.9 // ca.n.daalena ^svapaakena gobhir viprair hato yadi / aahitaagnir m.rto vipro vi.se.naatmahato yadi (II,1, p. 69) // Par_5.10 // dahet ta.m braahma.na.m vipro lokaagnau mantravarjitam / sp.r.s.tvaa vo.dhvaa ca dagdhvaa ca sapi.n.de.su ca sarvathaa // Par_5.11 // praajaapatya.m caret pa^scaad vipraa.naam anu^saasanaat / dagdhaasthiini punar g.rhya k.siirai.h prak.saalayed dvija.h (II,1, p. 70) // Par_5.12 // punar dahet svaagninaa tu svatantre.na p.rthak p.rthak / aahitaagnir dvija.h ka^scit pravasan kaalacodita.h (II,1, p. 71) // Par_5.13 // dehanaa^sam anupraaptas tasyaagnir vasate g.rhe / pretaagnihotrasa.mskaara.h ^sruuyataam .r.sipu^ngavaa.h // Par_5.14 // k.r.s.naajina.m samaastiirya ku^sais tu puru.saak.rtim / .sa.t^sataani ^sata.m caiva palaa^saanaa.m ca v.rntata.h // Par_5.15 // catvaari.m^sac chire dadyaac chata.m ka.n.the tu vinyaset / baahubhyaa.m ^sataka.m dadyaad a^ngulii.su da^saiva tu (II,1, p. 72) // Par_5.16 // ^sata.m tu jaghane dadyaad dvi^sata.m tuudare tathaa / dadyaad a.s.tau v.r.sa.nayo.h pa~nca medhre tu vinyaset // Par_5.17 // ekavi.m^satim uurubhyaa.m dvi^sata.m jaanuja^nghayo.h / paadaa^ngulii.su .sa.d dadyaad yaj~napaatra.m tato nyaset // Par_5.18 // ^samya.m ^si^sne vini.hk.sipya ara.nii.m mu.skayor api / juhuu.m ca dak.si.ne haste vaame tuupabh.rta.m nyaset // Par_5.19 // kar.ne coluukhala.m dadyaat p.r.s.the ca musala.m nyaset / urasi k.sipya d.r.sada.m ta.n.dulaajyatilaan mukhe // Par_5.20 // ^srotre ca prok.sa.nii.m dadyaad aajyasthalii.m tu cak.su.so.h / kar.ne netre mukhe ghraa.ne hira.nya^sakala.m nyaset // Par_5.21 // agnihotropakara.nam a^se.sa.m tatra nik.sipet / asau svargaaya lokaaya svaahety ekaahuti.m sak.rt (II,1, p. 73) // Par_5.22 // dadyaat putro 'thavaa bhraataapy anyo vaapi ca baandhava.h / yathaa dahanasa.mskaaras tathaa kaarya.m vicak.sa.nai.h // Par_5.23 // iid.r^sa.m tu vidhi.m kuryaad brahmalokagati.h sm.rtaa / dahanti ye dvijaas ta.m tu te yaanti paramaa.m gatim (II,1, p. 74) // Par_5.24 // anyathaa kurvate karma tv aatmabuddhyaa pracoditaa.h / bhavanty alpaayu.sas te vai patanti narake '^sucau // Par_5.25 // ata.h para.m pravak.syaami praa.nihatyaasu ni.sk.rtim / paraa^sarena puurvoktaa manvarthe 'pi ca vist.rtaam (II,1, p. 77) // Par_6.1 // krau~ncasaarasaha.msaa.m^s ca cakravaaka.m ca kukku.tam / jaalapaada.m ca ^sarabham ahoraatre.na ^sudhyati (II,1, p. 78) // Par_6.2 // balaakaa.ti.t.tibhau vaapi ^sukapaaraavataav api / ahinakravighaatii ca ^sudhyate naktabhojanaat (II,1, p. 79) // Par_6.3 // v.rkakaakakapotaanaa.m ^saaritittirighaataka.h / antarjala ubhe sa.mdhye praa.naayaamena ^sudhyati (II,1, p. 80) // Par_6.4 // g.rdhra^syena^sa^saadaanaam uluukasya ca ghaataka.h / apakvaa^sii dina.m ti.s.thet trikaala.m maarutaa^sana.h (II,1, p. 81) // Par_6.5 // valgu.nii.ti.t.tibhaanaa.m ca kokilaakha~njarii.take / laavikaaraktapak.se.su ^sudhyate naktabhojanaat (II,1, p. 82) // Par_6.6 // kaara.n.davacakoraa.naa.m pi^ngalaakurarasya ca / bhaaradvaajaadika.m hatvaa ^siva.m puujya vi^sudhyati (II,1, p. 83) // Par_6.7 // bheru.n.dacaa.sabhaasaa.m^s ca paaraavatakapi~njalau / pak.si.naa.m caiva sarve.saam ahoraatram abhojanam // Par_6.8 // hatvaa muu.sakamaarjaara- sarpaajagara.du.n.dubhaan / k.rsara.m bhojayed vipraan lohada.n.da^s ca dak.si.naa (II,1, p. 85) // Par_6.9 // ^si^sumaara.m tathaa godhaa.m hatvaa kuurma.m ca ^salyakam / v.rntaakaphalabhak.sii caapy ahoraatre.na ^sudhyati (II,1, p. 87) // Par_6.10 // v.rkajambuuka.rk.saa.naa.m tarak.su^svaanaghaataka.h / tilaprastha.m dvije dadyaad vaayubhak.so dinatrayam (II,1, p. 89) // Par_6.11 // gajasya ca tura^ngasya mahi.so.s.tranipaatane / praaya^scittam ahoraatra.m trisa.mdhyam avagaahanam (II,1, p. 90) // Par_6.12 // kura^nga.m vaanara.m si.mha.m citra.m vyaaghra.m tu ghaatayan / ^sudhyate sa triraatre.na vipraa.naa.m tarpa.nena ca (II,1, p. 91) // Par_6.13 // m.rgarohidvaraahaa.naam aver bastasya ghaataka.h / aphaalak.r.s.tam a^sniiyaad ahoraatram upo.sya sa.h (II,1, p. 92) // Par_6.14 // eva.m catu.spadaanaa.m ca sarve.saa.m vanacaari.naam / ahoraatro.sitas ti.s.thej japed vai jaatavedasam (II,1, p. 93) // Par_6.15 // ^silpina.m kaaruka.m ^suudra.m striya.m vaa yas tu ghaatayet / praajaapatyadvaya.m k.rtvaa v.r.saikaada^sadak.si.naa (II,1, p. 94) // Par_6.16 // vai^sya.m vaa k.satriya.m vaapi nirdo.sa.m yo 'bhighaatayet / so 'pi k.rcchradvaya.m kuryaad govi.m^sad dak.si.naa.m dadet (II,1, p. 95) // Par_6.17 // vai^sya.m ^suudra.m kriyaasakta.m vikarmastha.m dvijottamam / hatvaa caandraaya.na.m tasya tri.m^sad go^s caiva dak.si.naam (II,1, p. 105) // Par_6.18 // ca.n.daala.m hatavaan ka^scid braahma.ne yadi ka.mcana / praajaapatya.m caret k.rcchra.m godvaya.m dak.si.naa.m dadat (II,1, p. 106) // Par_6.19 // k.satriye.naapi vai^syena ^suudre.naivetare.na vaa / ca.n.daalasya vadhe praapte k.rcchraardhena vi^sudhyati // Par_6.20 // corau ^svapaakaca.n.daalau vipre.naabhihatau yadi / ahoraatro.sita.h snaatvaa pa~ncagavyena ^sudhyati (II,1, p. 107) // Par_6.21 // ^svapaaka.m vaapi ca.n.daala.m vipra.h sa.mbhaa.sate yadi / divjasa.mbhaa.sa.na.m kuryaat saavitrii.m tu sak.rj japet (II,1, p. 108) // Par_6.22 // ca.n.daalai.h saha supta.m tu triraatram upavaasayet / ca.n.daalaikapatha.m gatvaa gaayatriismara.naac chuci.h // Par_6.23 // ca.n.daaladar^sane sadya aadityam avalokayet / ca.n.daalaspar^sane caiva sacaila.m snaanam aacaret (II,1, p. 109) // Par_6.24 // ca.n.daalakhaatavaapii.su piitvaa salilam agraja.h / aj~naanaac caikabhaktena tv ahoraatre.na ^sudhyati (II,1, p. 111) // Par_6.25 // ca.n.daalabhaa.n.dasa.msp.r.s.ta.m piitvaa kuupagata.m jalam / gomuutrayaavakaahaaras triraatraac chuddhim aapnuyaat (II,1, p. 112) // Par_6.26 // ca.n.daalagha.tasa.mstha.m tu yat toya.m pibati dvija.h / tatk.sa.naat k.sipate yas tu praajaapatya.m samaacaret // Par_6.27 // yadi na k.sipate toya.m ^sariire yasya jiiryati / praajaapatya.m na daatavya.m k.rcchra.m saa.mtapana.m caret // Par_6.28 // caret saa.mtapana.m vipra.h praajaapatyam anantara.h / tadardha.m tu cared vai^sya.h paada.m ^suudras tad aacaret (II,1, p. 113) // Par_6.29 // bhaa.n.dastham antyajaanaa.m tu jala.m dadhi paya.h pibet / braahma.na.h k.satriyo vai^sya.h ^suudra^s caiva pramaadata.h (II,1, p. 114) // Par_6.30 // brahmakuurcopavaasena dvijaatiinaa.m tu ni.sk.rti.h / ^suudrasya copavaasena tathaa daanena ^saktita.h // Par_6.31 // bhu^nkte 'j~naanaad dvija^sre.s.tha^s ca.n.daalaanna.m katha.mcana / gomuutrayaavakaahaaro da^saraatre.na ^sudhyati (II,1, p. 115) // Par_6.32 // ekaika.m graasam a^sniiyaad gomuutrayaavakasya ca / da^saaha.m niyamasthasya vrata.m tat tu vinirdi^set (II,1, p. 116) // Par_6.33 // avij~naatas tu ca.n.daalo yatra ve^smani ti.s.thati / vij~naate tu7pasannasya dvijaa.h kurvanty anugraham (II,1, p. 118) // Par_6.34 // munivaktrodgataan dharmaan gaayanto vedapaaragaa.h / patantam uddhareyus ta.m dharmaj~naa.h paapasa.mkaraat // Par_6.35 // dadhnaa ca sarpi.saa caiva k.siiragomuutrayaavakam / bhu~njiita saha sarvai^s ca trisa.mdhyam avagaahanam (II,1, p. 119) // Par_6.36 // tryaha.m bhu~njiita dadhnaa ca tryaha.m bhu~njiita sarpi.saa / tryaha.m k.siire.na bhu~njiita ekaikena dinatrayam // Par_6.37 // bhaavadu.s.ta.m na bhu~njiita nocchi.s.ta.m k.rmiduu.sitam / dadhik.siirasya tripala.m pala.m eka.m gh.rtasya tu (II,1, p. 120) // Par_6.38 // bhasmanaa tu bhavec chuddhir ubhayos taamrakaa.msyayo.h / jala^saucena vastraa.naa.m parityaagena m.r.nmayam // Par_6.39 // kusumbhagu.dakaarpaasa- lava.na.m tailasarpi.sii / dvaare k.rtvaa tu dhaanyaani dadyaad ve^smani paavakam // Par_6.40 // eva.m ^suddhas tata.h pa^scaat kuryaad braahma.natarpa.nam / tri.m^sata.m gov.r.sa.m caika.m dadyaad vipre.su dak.si.naam (II,1, p. 121) // Par_6.41 // punar lepanakhaatena homajapyena ^sudhyati / aadhaare.na ca vipraa.naa.m bhuumido.so na vidyate // Par_6.42 // ca.n.daalai.h saha sa.mparka.m maasa.m maasaardham eva vaa / gomuutrayaavakaahaaro maasaardhena vi^sudhyati (II,1, p. 122) // Par_6.43 // rajakii carmakaarii ca lubdhakii ve.nujiivinii / caaturvar.nyasya ca g.rhe tv avij~naataa tu ti.s.thati (II,1, p. 123) // Par_6.44 // j~naatvaa tu ni.sk.rti.m kuryaat puurvoktasyaardham eva ca / g.rhadaaha.m na kurviita ^se.sa.m sarva.m ca kaarayet (II,1, p. 124) // Par_6.45 // g.rhasyaabhyantara.m gacchec ca.n.daalo yadi kasyacit / tam agaaraad vinirvaasya m.rdbhaa.n.da.m tu visarjayet // Par_6.46 // rasapuur.na.m tu yad bhaa.n.da.m na tyajet tu kadaacana / gomayena tu sa.mmi^srair jalai.h prok.sed g.rha.m tathaa // Par_6.47 // braahma.nasya vra.nadvaare puuya^so.nitasa.mbhave / k.rmir utpadyate yasya praaya^scitta.m katha.m bhavet (II,1, p. 126) // Par_6.48 // gavaa.m muutrapurii.se.na dadhnaa k.siire.na sarpi.saa / tryaha.m snaatvaa ca piitvaa ca k.rmidu.s.ta.h ^sucir bhavet // Par_6.49 // k.satriyo 'pi suvar.nasya pa~ncamaa.saan pradaaya tu / godak.si.naa.m tu vai^syasyaapy upavaasa.m vinirdi^set // Par_6.50 // ^suudraa.naa.m nopavaasa.h syaac chuudro daanena ^sudhyati / acchidram iti yad vaakya.m vadanti k.sitidevataa.h (II,1, p. 127) // Par_6.51 // pra.namya ^sirasaa graahyam agni.s.tomaphala.m hi tat / japac chidra.m tapac chidra.m yac chidra.m yaj~nakarma.ni (II,1, p. 128) // Par_6.52 // sarva.m bhavati ni^schidra.m braahma.nair upapaaditam / vyaadhivyasanini.^sraante durbhik.se .daamare tathaa // Par_6.53 // upavaaso vrata.m homo dvijasa.mpaaditaani vai / athavaa braahma.naas tu.s.taa.h sarva.m kurvanty anugraham (II,1, p. 129) // Par_6.54 // sarvaan kaamaan avaapnoti dvijasa.mpaaditair iha / durbale 'nugraha.h proktas tathaa vai baalav.rddhayo.h (II,1, p. 130) // Par_6.55 // ato 'nyathaa bhaved do.sas tasmaan naanugraha.h sm.rta.h / snehaad vaa yadi vaa lobhaad bhayaad aj~naanato 'pi vaa (II,1, p. 131) // Par_6.56 // kurvanty anugraha.m ye tu tat paapa.m te.su gacchati / ^sariirasyaatyaye praapte vadanti niyama.m tu ye (II,1, p. 132) // Par_6.57 // mahat kaaryoparodhena na svasthasya kadaacana / svasthasya muu.dhaa.h kurvanti vadanty aniyama.m tu ye (II,1, p. 133) // Par_6.58 // te tasya vighnakartaara.h patanti narake '^sucau / svayam eva vrata.m k.rtvaa braahma.na.m yo 'vamanyate // Par_6.59 // v.rthaa tasyopavaasa.h syaan na sa pu.nyena yujyate / sa eva niyamo graahyo yady eko 'pi vaded dvija.h (II,1, p. 134) // Par_6.60 // kuryaad vaakya.m dvijaanaa.m tu anyathaa bhruu.nahaa bhavet / braahma.naa ja^ngama.m tiirtha.m tiirthabhuutaa hi saadhava.h // Par_6.61 // tedaa.m vaakyodakenaiva ^sudhyanti malinaa janaa.h / braahma.naa yaani bhaa.sante manyante taani devataa.h (II,1, p. 135) // Par_6.62 // sarvadevamayo vipro na tadvacanam anyathaa / upavaaso vrata.m caiva snaana.m tiirtha.m japas tapa.h (II,1, p. 136) // Par_6.63 // viprasa.mpaadita.m yasya sa.mpuur.na.m tasya tat phalam / annaadye kii.tasamyukte mak.sikaake^saduu.site // Par_6.64 // tadantaraa sp.r^sec caapas tad anna.m bhasmanaa sp.r^set / bhu~njaana^s caiva yo vipra.h paada.m hastena sa.msp.r^set // Par_6.65 // svam ucchi.s.tam asau bhu^nkte paa.ninaa muktabhaajane / paadukaastho na bhu~njiita parya^nke sa.msthito 'pi vaa (II,1, p. 138) // Par_6.66 // ^svaanaca.n.daalad.r.s.tau ca bhojana.m parivarjayet / yad anna.m prati.siddha.m syaad anna^suddhis tathaiva ca // Par_6.67 // yathaa paraa^sare.nokta.m tathaivaaha.m vadaami va.h / ^s.rta.m dro.naa.dhakasyaanna.m kaaka^svaanopaghaatitam (II,1, p. 139) // Par_6.68 // keneda.m ^sudhyate ceti braahma.nebhyo nivedayet / kaaka^svaanaavalii.dha.m tu dro.naanna.m na parityajet (II,1, p. 140) // Par_6.69 // vedavedaa^ngavidviprair dharma^saastraanupaalakai.h / prasthaa dvaatri.m^satir dro.na.h sm.rto dviprastha aa.dhaka.h // Par_6.70 // tato dro.naa.dhakasyaanna.m ^srutism.rtivido vidu.h / kaaka^svaanaavalii.dha.m tu gavaaghraata.m khare.na vaa (II,1, p. 141) // Par_6.71 // svalpam anna.m tyajed vipra.h ^suddhir dro.naa.dhake bhavet / annasyoddh.rtya tan.maatra.m yac ca laalaahata.m bhavet (II,1, p. 142) // Par_6.72 // suvar.nodakam abhyuk.sya hutaa^senaiva taapayet / hutaa^sanena sa.msp.r.s.ta.m suvar.nasalilena ca // Par_6.73 // vipraa.naa.m brahmagho.se.na bhojya.m bhavati tatk.sa.naat / sneho vaa goraso vaapi tatra^suddhi.h katha.m bhavet (II,1, p. 144) // Par_6.74 // alpa.m parityajet tatra snehasyotpavanena ca / analajvaalayaa ^suddhir gorasasya vidhiiyate // Par_6.75 // =dravya^suddhih= athaato dravya^suddhis tu paraa^saravaco yathaa / daaravaa.naa.m paatraa.naa.m tak.sa.naac chuddhir i.syate (II,1, p. 147) // Par_7.1 // bhasmanaa ^sudhyate kaa.msya.m taamramamlena ^sudhyati / rajasaa ^sudhyate naarii vikala.m yaa na gacchati (II,1, p. 150) // Par_7.2 // nadii vegena ^sudhyeta lopo yadi na d.r^syate / vaapiikuupata.daage.su duu.site.su katha.mcana (II,1, p. 153) // Par_7.3 // uddh.rtya vai gha.ta^sata.m pa~ncagavyena ^sudhyati / a.s.tavar.saa bhaved gaurii navavar.saa tu rohi.nii (II,1, p. 156) // Par_7.4 // da^savar.saa bhavet kanyaa ata uurdhva.m rajasvalaa / praapte tu dvaada^se var.se ya.h kanyaa.m na prayacchati (II,1, p. 157) // Par_7.5 // maasi maasi rajas tasyaa.h pibanti pitara.h svayam / maataa caiva pitaa caiva jye.s.tho bhraataa tathaiva ca (II,1, p. 158) // Par_7.6 // trayas te naraka.m yaanti d.r.s.tvaa kanyaa.m rajasvalaam / yas taa.m samudvahet kanyaa.m braahma.no madamohita.h // Par_7.7 // asa.mbhaa.syo hy apaa^nkteya.h sa vipro v.r.saliipati.h / ya.h karoty ekaraatre.na v.r.saliisevana.m dvija.h (II,1, p. 159) // Par_7.8 // sa bhaik.sabhuj japan nitya.m tribhir var.sair vi^sudhyati / asta.mgate yadaa suurye ca.n.daala.m patita.m striyam // Par_7.9 // suutikaa.m sp.r^sata^s caiva katha.m ^suddhir vidhiiyate / jaataveda.h suvar.na.m ca somamaarga.m vilokya ca // Par_7.10 // braahma.naanumata^s caiva snaana.m k.rtvaa vi^sudhyati / sp.r.s.tvaa rajasvalaanyonya.m braahma.nii braahma.nii tathaa (II,1, p. 160) // Par_7.11 // taavat ti.s.then niraahaaraa triraatre.naiva ^sudhyati / sp.r.s.tvaa rajasvalaanyonya.m braahma.nii k.satriyaa tathaa // Par_7.12 // ardhak.rcchra.m caret puurvaa paadam ekam anantaraa / sp.r.s.tvaa rajasvalaanyonya.m braahma.nii vai^syajaa tathaa // Par_7.13 // paadahiina.m caret puurvaa paadam ekam anantaraa / sp.r.s.tvaa rajasvalaanyonya.m braahma.nii ^suudrajaa tathaa // Par_7.14 // k.rcchre.na ^sudhyate puurvaa ^suudraa daanena ^sudhyati / snaataa rajasvalaa yaa tu caturthe 'hani ^sudhyati (II,1, p. 164) // Par_7.15 // kuryaad rajo niv.rttau tu daivapitryaadi karma ca / roge.na yad raja.h strii.naam anvaha.m tu pravartate (II,1, p. 165) // Par_7.16 // naa^suci.h saa tatas tena tat syaad vaikaalika.m matam / saadhvaacaaraa na taavat syaad rajo yaavat pravartate (II,1, p. 168) // Par_7.17 // rajoniv.rttau gamyaa strii g.rhakarma.ni caiva hi / prathame 'hani ca.n.daalii dvitiiye brahmaghaatinii // Par_7.18 // t.rtiiye rajakii proktaa caturthe 'hani ^sudhyati / aature snaanotpanne da^sak.rtvo hy anaatura.h (II,1, p. 169) // Par_7.19 // snaatvaa snaatvaa sp.r^sed ena.m tata.h ^sudhyet sa aatura.h / ucchi.s.tocchi.s.tasa.msp.r.s.ta.h ^sunaa ^suudre.na vaa dvija.h (II,1, p. 170) // Par_7.20 // upo.sya rajaniim ekaa.m pa~ncagavyena ^sudhyati / anucchi.s.tena ^suudre.na spar^se snaana.m vidhiiyate (II,1, p. 171) // Par_7.21 // tenocchi.s.tena sa.msp.r.s.ta.h praajaapatya.m samaacaret / bhasmanaa ^sudhyate kaa.msya.m surayaa yan na lipyate (II,1, p. 172) // Par_7.22 // suraamaatre.na sa.msp.r.s.ta.m ^sudhyate 'gnyupalekhanai.h / gavaaghraataani kaa.msyaani ^svakaakopahataani ca (II,1, p. 172) // Par_7.23 // ^sudhyanti da^sabhi.h k.saarai.h ^suudrocchi.s.taani yaani ca / ga.n.duu.sa.m paada^sauca.m ca k.rtvaa vai kaa.msyabhaajane // Par_7.24 // .sa.nmaasaan bhuvi ni.hk.sipya uddh.rtya punar aaharet / aayase.sv aayasaanaa.m ca siisasyaagnau vi^sodhanam (II,1, p. 173) // Par_7.25 // dantam asthi tathaa bh.r^nga.m ruupya.m sauvar.nabhaajanam / ma.nipaa.saa.napaatraa.niity etaan prak.saalayej jalai.h (II,1, p. 174) // Par_7.26 // paa.saa.ne tu punar ghar.sa.h ^suddhir evam udaah.rtaa / m.r.nmaye dahanaac chuddhir dhaanyaanaa.m maarjanaad api (II,1, p. 176) // Par_7.27 // ve.nuvalkalaciiraa.naa.m k.saumakaarpaasavaasasaam / aur.nanetrapa.taanaa.m ca prok.sa.naac chuddhir i.syate (II,1, p. 179) // Par_7.28 // mu~njopaskara^suurpaa.naa.m ^sa.nasya phalacarma.naam / t.r.nakaa.s.thasya rajjuu.naam udakaabhyuk.sa.na.m matam (II,1, p. 181) // Par_7.29 // tuulikaadyupadhaanaani raktavastraadikaani ca / ^so.sayitvaatapenaiva prok.sa.naac chuddhitaam iyu.h (II,1, p. 184) // Par_7.30 // maarjaaramak.sikaakii.ta- pata^ngak.rmidarduraa.h / medhyaamedhya.m sp.r^santo 'pi nocchi.s.ta.m manur abraviit (II,1, p. 185) // Par_7.31 // mahii.m sp.r.s.tvaagata.m toya.m yaa^s caapy anyonyavipru.sa.h / bhuktocchi.s.ta.m tathaa sneha.m nocchi.s.ta.m manur abraviit (II,1, p. 186) // Par_7.32 // taambuulek.suphale caiva bhuktasnehaanulepane / madhuparke ca some ca nocchi.s.ta.m dharmato vidu.h // Par_7.33 // rathyaakardamatoyaani naava.h panthaas t.r.naani ca / maarutaarke.na ^sudhyanti pakve.s.takacitaani ca // Par_7.34 // adu.s.taa sa.mtataa dhaaraa vaatoddhuutaa^s ca re.nava.h / striyo v.rddhaa^s ca baalaa^s ca na du.syanti kadaacana (II,1, p. 188) // Par_7.35 // de^sabha^nge pravaase vaa vyaadhi.su vyasane.sv api / rak.sed eva svadehaadi- pa^scaad dharma.m samaacaret (II,1, p. 196) // Par_7.36 // yena kena ca dharme.na m.rdunaa daaru.nena vaa / uddhared diinam aatmaana.m samartho dharmam aacaret (II,1, p. 197) // Par_7.37 // aapatkaale tu nistiir.ne ^saucaacaara.m tu cintayet / ^suddhi.m samuddharet pa^scaat svastho dharma.m samaacaret // Par_7.38 // gavaa.m bandhanayoktre.su bhaven m.rtyur akaamata.h / akaamak.rtapaapasya praaya^scitta.m katha.m bhavet (II,1, p. 199) // Par_8.1 // vedavedaa^ngavidu.saa.m dharma^saastra.m vijaanataam / svakarmaratavipraa.naa.m svaka.m paapa.m nivedayet (II,1, p. 205) // Par_8.2 // saavitryaa^s caapi gaayatryaa.h sa.mdhyopaastyagnikaaryayo.h / aj~naanaat k.r.sikartaaro braahma.naa naamadhaarakaa.h (II,1, p. 207) // Par_8.3 // avrataanaam amantraa.naa.m jaatimaatropajiivinaam / sahasra^sa.h sametaanaa.m pari.sattva.m na vidyate (II,1, p. 209) // Par_8.4 // yad vadanti tamomuu.dhaa muurkhaa dharmam atadvida.h / tat paapa.m ^satadhaa bhuutvaa tadvakt..rrn adhigacchati (II,1, p. 210) // Par_8.5 // aj~naatvaa dharma^saastraa.ni praaya^scitta.m dadaati ya.h / praaya^scittii bhavet puuta.h kilbi.sa.m par.sadi vrajet // Par_8.6 // catvaaro vaa trayo vaapi ya.m bruuyur vedapaaragaa.h / sa dharmeti vij~neyo netarais tu sahasra^sa.h (II,1, p. 212) // Par_8.7 // pramaa.namaarga.m maarganto ye dharma.m pravadanti vai / te.saam udvijate paapa.m sadbhuutagu.navaadinaam // Par_8.8 // yathaa^smani sthita.m toya.m maarutaarke.na ^sudhyati / eva.m pari.sadaade^saan naa^sayet tasya du.sk.rtam (II,1, p. 213) // Par_8.9 // naiva gacchati kartaara.m naiva gacchati par.sadam / maarutaarkaadisamyogaat paapa.m na^syati toyavat (II,1, p. 214) // Par_8.10 // catvaaro vaa trayo vaapi vedavanto 'gnihotri.na.h / braahma.naanaa.m samarthaa ye pari.sat saabhidhiiyate (II,1, p. 215) // Par_8.11 // anaahitaagnayo ye 'nye vedavedaa^ngapaaragaa.h / pa~nca trayo vaa dharmaj~naa.h pari.sat saa prakiirtitaa // Par_8.12 // muniinaam aatmavidyaanaa.m dvijaanaa.m yaj~nayaajinaam / vedavrate.su snaataanaam eko 'pi pari.sad bhavet // Par_8.13 // pa~nca puurva.m mayaa proktaas te.saa.m caasa.mbhave traya.h / svav.rttiparitu.s.to ye pari.sat saa prakiirtitaa // Par_8.14 // ata uurdhva.m tu ye vipraa.h kevala.m naamadhaarakaa.h / pari.sattva.m na te.sv asti sahasragu.nite.sv api (II,1, p. 218) // Par_8.15 // yathaa kaa.s.thamayo hastii yathaa carmamayo m.rga.h / braahma.nas tv anadhiiyaanas trayas te naamadhaarakaa.h // Par_8.16 // graamasthaana.m yathaa ^suunya.m yathaa kuupas tu nirjala.h / yathaa hutam anagnau ca amantro braahma.nas tathaa (II,1, p. 219) // Par_8.17 // yathaa .sa.n.dho 'phala.h strii.su yathaa gaur uu.saraaphalaa / yathaa caaj~ne 'phala.m daana.m tathaa vipro 'n.rco 'phala.h (II,1, p. 220) // Par_8.18 // citrakarma yathaanekair a^ngair unmiilyate ^sanai.h / braahma.nyam api tadvad dhi sa.mskaarair mantrapurvakai.h (II,1, p. 221) // Par_8.19 // praaya^scitta.m prayacchanti ye dvijaa naamadhaarakaa.h / te dvijaa paapakarmaa.na.h sametaa naraka.m yayu.h // Par_8.20 // ye pa.thanti dvijaa veda.m pa~ncayaj~narataa^s ca ye / trailokya.m taarayanty ete pa~ncendriyarataa api (II,1, p. 222) // Par_8.21 // sa.mpra.niita.h ^sma^saane.su diipto 'gni.h sarvabhak.saka.h / eva.m ca vedavid vipra.h sarvabhak.so 'pi daivatam (II,1, p. 224) // Par_8.22 // amedhyaani tu sarvaa.ni prak.sipyante yathodake / tathaiva kilbi.sa.m sarva.m prak.sipec ca dvijaanale (II,1, p. 227) // Par_8.23 // gaayatriirahito vipra.h ^suudraad apy a^sucir bhavet / gaayatriibrahmatattvaj~naa.h sa.mpuujyante janair dvijaa.h // Par_8.24 // du.h^siilo 'pi dvija.h puujyo na tu ^suudro jitendriya.h / ka.h parityajya gaa.m du.s.taa.m duhec chiilavatii.m khariim (II,1, p. 228) // Par_8.25 // dharma^saastrarathaaruu.dhaa vedakha.dgadharaa dvijaa.h / krii.daartham api yad bruuyu.h sa dharma.h parama.h sm.rta.h (II,1, p. 229) // Par_8.26 // caaturvedyo vikalpii ca a^ngavid dharmapaa.thaka.h / traya^s ca aa^sramo mukhyaa.h par.sad e.saa da^saavaraa (II,1, p. 230) // Par_8.27 // raaj~na^s caanumate sthitvaa praaya^scittam vinirdi^set / svayam eva na kartavya.m kartavyaa svalpani.sk.rti.h (II,1, p. 232) // Par_8.28 // braahma.naa.ms taan atikramya raajaa kartu.m yad icchati / tat paapa.m ^satadhaa bhuutvaa raajaanam anugacchati (II,1, p. 233) // Par_8.29 // praaya^scitta.m sadaa dadyaad devataayatanaagrata.h / aatmak.rcchra.m tata.h k.rtvaa japed vai vedamaataram // Par_8.30 // sa^sikha.m vapana.m k.rtvaa trisa.mdhyam avagaahanam / gavaa.m madhye vased raatrau divaa gaa^s caapy anuvrajet (II,1, p. 237) // Par_8.31 // u.s.ne var.sati ^siite vaa maarute vaati vaa bh.r^sam / na kurviitaatmanas traa.na.m gor ak.rtvaa tu ^saktita.h (II,1, p. 238) // Par_8.32 // aatmano yadi vaanye.saa.m g.rhe k.setre khale 'tha vaa / bhak.sayantii.m na kathayet pibanta.m caiva vatsakam // Par_8.33 // pibantii.su pibet toya.m sa.mvi^santii.su sa.mvi^set / patitaa.m pa^nkamagnaa.m vaa sarvapraa.nai.h samuddharet (II,1, p. 239) // Par_8.34 // braahma.naarthe gavaarthe vaa yas tu praa.naan parityajet / mucyate brahmahatyaayaa goptaa gor braahma.nasya ca // Par_8.35 // govadhasyaanuruupe.na praajaapatya.m vinirdi^set / praajaapatya.m tata.h k.rcchra.m vibhajet tac caturvidham (II,1, p. 240) // Par_8.36 // ekaaham ekabhaktaa^sii ekaaha.m naktabhojana.h / ayaacitaa^sy ekam ahar ekaaha.m maarutaa^sana.h // Par_8.37 // dinadvaya.m caikabhakto dvidina.m caikabhojana.h / dinadvayam ayaacii syaad dvidina.m maarutaa^sana.h // Par_8.38 // tridina.m caikabhaktaa^sii tridina.m naktabhojana.h / dinatrayam ayaacii syaat tridina.m maarutaa^sana.h // Par_8.39 // caturaha.m caikabhaktaa^sii caturaha.m naktabhojana.h / caturdinam ayaacii syaac caturaha.m maarutaa^sana.h (II,1, p. 241) // Par_8.40 // praaya^scitte tata^s ciir.ne kuryaad braahma.nabhojanam / vipraa.naa.m dak.si.naa.m dadyaat pavitraa.ni japed dvija.h // Par_8.41 // braahma.naan bhojayitvaa tu goghna.h ^suddho na sa.m^saya.h // Par_8.41/1 // gavaa.m sa.mrak.sa.naarthaaya na du.syed rodhabandhayo.h / tad vadha.m tu na ta.m vidyaat kaamaakaamak.rta.m tathaa (II,1, p. 255) // Par_9.1 // da.n.daad uurdhva.m yad anyena prahaaraad yadi paatayet / praaya^scitta.m tadaa prokta.m dvigu.na.m govadhe caret (II,1, p. 256) // Par_9.2 // rodhabandhanayoktraa.ni ghaata^s ceti caturvidham / ekapaada.m cared rodhe dvau paadau bandhane caret (II,1, p. 257) // Par_9.3 // yoktre.su paadahiina.m syaac caret sarva.m nipaatane / govaa.te vaa g.rhe vaapi durge vaapy asamasthale (II,1, p. 258) // Par_9.4 // nadii.sv atha samudre.su tv anye.su na nadiimukhe / dagdhade^se m.rtaa gaava.h stambhanaad rodha ucyate (p. 259) (II,1, p. 259) // Par_9.5 // yoktradaamakadorai^s ca ka.n.thaabhara.nabhuu.sa.nai.h / g.rhe vaapi vane vaapi baddhaa syaad gaur m.rtaa yadi // Par_9.6 // tad eva bandhana.m vidyaat kaamaakaamak.rta.m ca yat / hale vaa ^saka.te pa^nktau p.r.s.the vaa pii.dito narai.h (II,1, p. 260) // Par_9.7 // gopatir m.rtyum aapnoti yoktro bhavati tadvadha.h / matta.h pramatta unmatta^s cetano vaapy acetana.h (II,1, p. 261) // Par_9.8 // kaamaakaamak.rtakrodho da.n.dair hanyaad athopalai.h / prah.rtaa vaa m.rtaa vaapi tad dhi hetur nipaatane // Par_9.9 // a^ngu.s.thamaatrasthuulas tu baahumaatra.h pramaa.nata.h / aadras tu sapalaa^sa^s ca da.n.da ity abhidhiiyate (II,1, p. 262) // Par_9.10 // muurchita.h patito vaapi da.n.denaabhihita.h sa tu / utthitas tu yadaa gacchet pa~nca sapta da^saiva vaa // Par_9.11 // graasa.m vaa yadi g.rh.niiyaat toya.m vaapi pibed yadi / puurva.m vyaadhyupas.r.s.ta^s cet praaya^scitta.m na vidyate (II,1, p. 263) // Par_9.12 // pi.n.dasthe paadam eka.m tu dvau paadau garbhasa.mmite / paadona.m vratam uddi.s.ta.m hatvaa garbham acetanam // Par_9.13 // paade '^ngaromavapana.m dvipaade ^sma^sru.no 'pi ca / tripaade tu ^sikhaa varja.m sa^sikha.m tu nipaatane (II,1, p. 264) // Par_9.14 // paade vastrayuga.m caiva dvipaade kaa.msyabhaajanam / tripaade gov.r.sa.m dadyaac caturthe godvaya.m sm.rtam // Par_9.15 // ni.spannasarvagaatras tu d.r^syate vaa sacetana.h / a^ngapratya^ngasa.mpuur.no dvigu.na.m govrata.m caret (II,1, p. 265) // Par_9.16 // paa.saa.nenaatha da.n.dena gaavo yenaabhighaatitaa.h / ^s.r^ngabha^nge caret paada.m dvau paadau netraghaatane (II,1, p. 266) // Par_9.17 // laa^nguule paadak.rcchra.m tu dvau paadaav asthibha~njane / tripaada.m caiva kar.ne tu caret sarva.m nipaatane (II,1, p. 267) // Par_9.18 // ^s.r^ngabha^nge 'sthibha^nge ca ka.tibha^nge tathaiva ca / yadi jiivati .sa.nmaasaan praaya^scittta.m na vidyate (II,1, p. 268) // Par_9.19 // vra.nabha^nge ca kartavya.h snehaabhya^ngas tu paa.ninaa / yavasa^s copahartavyo yaavad d.r.dhabalo bhavet // Par_9.20 // yaavat sa.mpuur.nasarvaa^ngas taavat ta.m po.sayen nara.h / goruupa.m braahma.nasyaagre namask.rtvaa visarjayet (II,1, p. 269) // Par_9.21 // yady asa.mpuur.nasargaa^ngo hiinadeho bhavet tadaa / goghaatakasya tasyaartha.m praaya^scitta.m vinirdi^set // Par_9.22 // kaa.s.thalo.s.takapaa.saa.nai.h ^sastre.naivoddhato balaat / vyaapaadayati yo gaa.m tu tasya ^suddhi.m vinirdi^set (II,1, p. 270) // Par_9.23 // caret saa.mtapana.m kaa.s.the praajaapatya.m tu lo.s.take / taptak.rcchra.m tu paa.saa.ne sastre caivaatik.rcchrakam // Par_9.24 // pa~nca sa.mtapane gaava.h praajaapatye tathaa traya.h / taptak.rcchre bhavanty a.s.taav atik.rcchre trayoda^sa // Par_9.25 // pramaapa.ne praa.nabh.rtaa.m dadyaat tat pratiruupakam / tasyaanuruupa.m muulya.m vaa dadyaad ity abraviin manu.h // Par_9.26 // anyatraa^nkanalak.smabhyaa.m vaahane mocane tathaa / saaya.m sa.mgopanaartha.m ca na du.syed rodhabandhayo.h (II,1, p. 271) // Par_9.27 // atidaahe 'tivaahe ca naasikaabhedane tathaa / nadiiparvatasa.mcaare praaya^scitta.m vinirdi^set (II,1, p. 272) // Par_9.28 // atidaahe caret paada.m dvau paadau vaahane caret / naasikye padahiina.m tu caret sarva.m nipaatane // Par_9.29 // dahaanaat tu vipadyate ana.dvaan yoktrayantrita.h / ukta.m paraa^sare.naiva hy ekapaada.m yathaavidhi (II,1, p. 273) // Par_9.30 // rodhana.m bandhana.m caiva bhaara.h prahara.na.m tathaa / durgaprera.nayoktra.m ca nimittaani vadhasya .sa.t // Par_9.31 // bandhapaa^sasuguptaa^ngo mriyate yadi gopa^su.h / bhavane tasya paapii syaat praaya^scittaardham arhati (II,1, p. 274) // Par_9.32 // na naarikelair na ca ^saa.navaalai.h na vaapi mau~njair na ca valka^s.r^nkhalai.h / etais tu gaavo na nibandhaniiyaa baddhvaapi ti.s.thet para^su.m g.rhiitvaa (II,1, p. 275) // Par_9.33 // ku^sai.h kaa^sai^s ca badhniiyaad gopa^su.m dak.si.naamukham / paa^salagnaagnidagdhaasu praaya^scitta.m na vidyate (II,1, p. 276) // Par_9.34 // yadi tatra bhavet kaa.s.tha.m praaya^scitta.m katha.m bhavet / japitvaa paavanii.m devii.m mucyate tatra kilbi.saat // Par_9.35 // prerayan kuupavaapii.su v.rk.sacchede.su paatayan / gavaa^sane.su vikrii.na.ms tata.h praapnoti govadham (II,1, p. 277) // Par_9.36 // aaraadhitas tu ya.h ka^scid bhinnakak.so yadaa bhavet / ^srava.na.m h.rdaya.m bhinna.m magno vaa kuupasa.mka.te // Par_9.37 // kuupaad utkrama.ne caiva bhagno vaa griivapaadayo.h / sa eva mriyate tatra triin paadaa.ms tu samaacaret // Par_9.38 // kuupakhaa.te ta.taabandhe nadiibandhe prapaasu ca / paaniiye.su vipannaanaa.m praaya^scitta.m na vidyate // Par_9.39 // kuupakhaate ta.taakhaate diirghakhaate tathaiva ca / anye.su dharmakhaate.su praaya^scitta.m na vidyate (II,1, p. 279) // Par_9.40 // ve^smadvaare nivaase.su yo nara.h khaatam icchati / svakaaryag.rhakhate.su praaya^scitta.m vinirdi^set // Par_9.41 // ni^si bandhaniruddhe.su sarpavyaaghrahate.su ca / agnividyudvipannaanaa.m praaya^scitta.m na vidyate (II,1, p. 280) // Par_9.42 // graamaghaate ^saraughe.na ve^smabha^ngaan nipaatane / ativ.r.s.tihataanaa.m ca praaya^scitta.m na vidyate (II,1, p. 281) // Par_9.43 // sa.mgraame prahataanaa.m ca ye dagdhaa ve^smake.su ca / daavaagnigraamaghaate.su praaya^scitta.m na vidyaate (II,1, p. 282) // Par_9.44 // yantritaa gau^s cikitsaartha.m muu.dhagarbhavimocane / yatne k.rte vipadyeta praaya^scitta.m na vidyate // Par_9.45 // vyaapannaanaa.m bahuunaa.m ca bandhane rodhane 'pi vaa / bhi.sa^nmithyopacaare ca praaya^scitta.m vinirdi^set (II,1, p. 284) // Par_9.46 // gov.r.saa.naa.m vipattau ca yaavanta.h prek.sakaa janaa.h / anivaarayataa.m te.saa.m sarve.saa.m paataka.m bhavet (II,1, p. 285) // Par_9.47 // eko hato yair bahubhi.h sametair na j~naayate yasya hato 'bhighaataat / divyena te.saam upalabhya hantaa nivartaniiyo n.rpasa.mniyuktai.h (II,1, p. 286) // Par_9.48 // ekaa ced bahubhi.h kaacid daivaad vyaapaaditaa yadi / paada.m paada.m tu hatyaayaa^s careyus te p.rthak p.rthak // Par_9.49 // hate tu rudhira.m d.r^sya.m vyaadhigrasta.h k.r^so bhavet / laalaa bhavati da.s.te.su evam anve.sa.na.m bhavet // Par_9.50 // graasaartha.m codito vaapi adhvaana.m naiva gacchati / manunaa caivam ekena sarva^saastraa.ni jaanataa (II,1, p. 288) // Par_9.51 // praaya^scitta.m tu tenokta.m goghna^s caandraaya.na.m caret / ke^saanaa.m rak.sa.naarthaaya dvigu.na.m vratam aacaret (II,1, p. 290) // Par_9.52 // dvigu.ne vrata aadi.s.te dvigu.naa dak.si.naa bhavet / raajaa vaa raajaputro vaa braahma.no vaa bahu^sruta.h // Par_9.53 // ak.rtvaa vapana.m tasya praaya^scitta.m vinirdi^set / sarvaan ke^saan samuddh.rtya cchedayed a^nguladvayam (II,1, p. 291) // Par_9.54 // eva.m naariikumaarii.naa.m ^siraso mu.n.dana.m sm.rtam / na striyaa.h ke^savapana.m na duure ^sayanaa^sanam (II,1, p. 292) // Par_9.55 // na ca go.s.the vased raatrau na divaa gaa anuvrajet / nadii.su sa.mgame caiva ara.nye.su vi^se.sata.h // Par_9.56 // na strii.naam ajina.m vaaso vratam eva samaacaret / trisa.mdhya.m snaanam ity ukta.m suraa.naam arcana.m tathaa (II,1, p. 293) // Par_9.57 // bandhumadhye vrata.m taasaa.m k.rcchracaandraaya.naadikam / g.rhe.su satata.m ti.s.thec chucir niyamam aacaret // Par_9.58 // iha yo govadha.m k.rtvaa pracchaadayitum icchati / sa yaati naraka.m ghora.m kaalasuutram asa.m^sayam (II,1, p. 294) // Par_9.59 // vimukto narakaat tasmaan martyaloke prajaayate / kliibo du.hkhii ca ku.s.thii ca sapta janmaani vai nara.h // Par_9.60 // tasmaat prakaa^sayet paapa.m svadharma.m satata.m caret / striibaalabh.rtyagovipre.sv atikopa.m vivarjayet // Par_9.61 // caaturvar.nye.su sarve.su hitaa.m vak.syaami ni.sk.rtim / agamyaa gamane caiva ^suddhyai caandraaya.na.m caret (II,1, p. 297) // Par_10.1 // ekaika.m hraasayed graasa.m k.r.s.ne ^sukle ca vardhayet / amaavaasyaa.m na bhu~njiita hy e.sa caandraaya.no vidhi.h (II,1, p. 298) // Par_10.2 // kukku.taa.n.dapramaa.na.m tu graasa.m vai parikalpayet / anyaathaa bhaavado.se.na na dharmo na ca ^sudhyati (II,1, p. 304) // Par_10.3 // praaya^scitte tata^s ciir.ne kuryaad brahma.nabhojanam / godvaya.m vastrayugma.m ca dadyaad vipre.su dak.si.naam (II,1, p. 305) // Par_10.4 // ca.n.daalii.m vaa ^svapaakii.m vaa hy abhigacchati yo dvija.h / triraatram upavaasitvaa vipraa.naam anu^saasanam // Par_10.5 // sa^sikha.m pavana.m k.rtvaa praajaapatyadvaya.m caret / godvaya.m dak.si.naa.m dadyaac chuddhi.m paaraa^saro 'braviit (II,1, p. 306) // Par_10.6 // k.satriyo vaatha vai^syo vaa ca.n.daalii.m gacchato yadi / praajaapatyadvaya.m kuryaad dadyaad gomithunadvayam (II,1, p. 307) // Par_10.7 // ^svapaakii.m vaatha ca.n.daalii.m ^suudro vaa yadi gacchati / praajaapatya.m caret k.rcchra.m catur gomithuna.m dadet // Par_10.8 // maatara.m yadi gacchet tu bhaginii.m svasutaa.m tathaa / etaas tu mohito gatvaa trii.ni k.rcchraa.ni sa.mcaret (II,1, p. 311) // Par_10.9 // caandraaya.natraya.m kuryaac chi^snacchedena ^sudhyati / maat.r.svas.rgame caivam aatmame.dhranikartanam (II,1, p. 316) // Par_10.10 // aj~naanena tu yo gacchet kuryaac caandraaya.nadvayam / da^sa gomithuna.m dadyaac chuddhi.m paara^saro 'braviit (II,1, p. 317) // Par_10.11 // pit.rdaaraan samaaruhya maatur aaptaa.m tu bhraat.rjaam / gurupaatnii.m snu.saa.m caiva bhraat.rbhaaryaa.m tathaiva ca (II,1, p. 319) // Par_10.12 // maatulaanii.m sagotraa.m ca praajaapatyatraya.m caret / godvaya.m dak.si.naa.m dadyaac chudhyate naatra sa.m^saya.h // Par_10.13 // pa^suve.syaadigamane mahi.syu.s.triikapiis tathaa / kharii.m ca suukarii.m gatvaa praajaapatyavrata.m caret (II,1, p. 339) // Par_10.14 // gogaamii ca triraatre.na gaam ekaa.m braahma.ne dadan / mahi.syu.s.triikhariigaamii tv ahoraatre.na ^sudhyati (II,1, p. 342) // Par_10.15 // .daamare samare vaapi durbhik.se vaa janak.saye / bandigraahe bhayaartaa vaa sadaa svastrii.m niriik.sayet // Par_10.16 // ca.n.daalai.h saha sa.mparka.m yaa naarii kurute tata.h / vipraan da^sa varaan k.rtvaa svaka.m do.sa.m prakaa^sayet (II,1, p. 343) // Par_10.17 // aaka.n.thasa.mmite kuupe gomayodakakardame / tatra sthitvaa niraahaaraa tv ahoraatre.na ni.skramet // Par_10.18 // sa^sikha.m vapana.m k.rtvaa bhu~njiiyaad yaavakaudanam / triraatram upavaasitvaa tv ekaraatra.m jale vaset // Par_10.19 // ^sa.mkhapu.spiilataamuula.m patra.m vaa kusuma.m phalam / suvar.na.m pa~ncagavya.m ca kvaathayitvaa pibej jalam // Par_10.20 // ekabhakta.m caret pa^scaad yaavat pu.spavatii bhavet / vrata.m carati tad yaavat taavat sa.mvasate bahi.h (II,1, p. 344) // Par_10.21 // praaya^scitte tata^s ciir.ne kuryaad braahma.nabhojanam / godvaya.m dak.si.naa.m dadyac chuddhi.m paaraa^saro 'braviit (II,1, p. 345) // Par_10.22 // caaturvar.nyasya naarii.naa.m k.rcchra.m caandraaya.na.m vratam / yathaa bhuumis tathaa naarii tasmaat taa.m na tu duu.sayet (II,1, p. 346) // Par_10.23 // bandigraahe.na yaa bhuktaa hatvaa baddhvaa balaad bhayaat / k.rtvaa saa.mtapana.m k.rcchra.m ^sudhyet paaraa^saro 'braviit (II,1, p. 347) // Par_10.24 // sak.rd bhuktaa tu yaa naarii necchantii paapakarmabhi.h / praajaapatyena ^sudhyeta .rtuprasrava.nena ca // Par_10.25 // pataty ardha.m ^sariirasya yasya bhaaryaa suraa.m pibet / patitaardha^sariirasya ni.sk.rtir na vidhiiyate (II,1, p. 349) // Par_10.26 // gaayatrii.m japamaanas tu k.rcchra.m saa.mtapana.m caret / gomuutra.m gomaya.m k.siira.m dadhi sarpi.h ku^sodakam (II,1, p. 351) // Par_10.27 // ekaraatropavaasa^s ca k.rcchra.m saa.mtapana.m sm.rtam / jaare.na janayed garbha.m m.rte 'vyakte gate patau (II,1, p. 352) // Par_10.28 // taa.m tyajed apare raa.s.tre patitaa.m paapakaari.niim / braahma.nii tu yadaa gacchet parapu.msaa samanvitaa (II,1, p. 354) // Par_10.29 // saa tu na.s.taa vinirdi.s.taa na tasyaagamana.m puna.h / kaamaan mohaat tu yaa gacchet tyaktvaa bandhuun sutaan patim (II,1, p. 356) // Par_10.30 // saa tu na.s.taa pare loke maanu.se.su vi^se.sata.h / madamohagataa naarii krodhaad da.n.daaditaa.ditaa // Par_10.31 // advitiiyaa gataa caiva punaraagamana.m bhavet / da^same tu dine praapte praaya^scitta.m na vidyate (II,1, p. 358) // Par_10.32 // da^saaha.m na tyajen naarii.m tyajen na.s.ta^srutaa.m tathaa / bhartaa caiva caret k.rcchra.m k.rcchaardha.m caiva baandhavaa.h // Par_10.33 // te.saa.m bhuktvaa ca piitvaa ca ahoraatre.na ^sudhyati / braahma.nii tu yadaa gacchet parapu.msaa vivarjitaa (II,1, p. 359) // Par_10.34 // gatvaa pu.msaa.m ^sata.m yaati tyajeyus taa.m tu gotri.na.h / pu.mso yadi g.rhe gacchet tad a^suddha.m g.rha.m bhavet (II,1, p. 360) // Par_10.35 // patimaat.rg.rha.m yac ca jaarasyaiva tu tad g.rham / ullikhya tad g.rha.m pa^scaat pa~ncagavyena secayet // Par_10.36 // tyajec ca m.r.nmaya.m paatra.m vastra.m kaa.s.tha.m ca ^sodhayet / sa.mbhaaraan ^sodhayet sarvaan gobaalai^s ca phalodbhavaan // Par_10.37 // taamraa.ni pa~ncagavyena kaa.msyaani da^sa bhasmabhi.h / praaya^scitta.m cared vipro braahma.nair upapaaditam // Par_10.38 // godvaya.m dak.si.naa.m dadyaat praajaapatyadvaya.m caret / itare.saam ahoraatra.m pa~ncagavya.m ca ^sodhanam // Par_10.39 // upavaasair vratai.h pu.nyai.h snaanasa.mdhyaarcanaadibhi.h / japahomadayaadaanai.h ^sudhyante braahma.naadaya.h (II,1, p. 361) // Par_10.40 // aakaa^sa.m vaayur agni^s ca medhya.m bhuumigata.m jalam / na pradu.syanti darbhaa^s ca yaj~ne.su camasaa yathaa // Par_10.41 // amedhyareto gomaa.msa.m ca.n.daalaannam athaapi vaa / yadi bhukta.m tu vipre.na k.rcchra.m caandraaya.na.m caret (II,1, p. 364) // Par_11.1 // tathaiva k.satriyo vai^syo 'py ardha.m caandraaya.na.m caret / ^suudro 'py eva.m yadaa bhu^nkte praajaapatya.m samaacaret (II,1, p. 374) // Par_11.2 // pa~ncagavya.m pibec chuudro brahmakuurca.m pibed dvija.h / ekadvitricatur gaa vaa dadyaad vipraadyanukramaat // Par_11.3 // ^suudraanna.m suutakaanna.m ca abhojyasyaannam eva ca / ^sa^nkita.m prati.siddhaanna.m puurvocchi.s.ta.m tathaiva ca (II,1, p. 375) // Par_11.4 // yadi bhukta.m tu vipre.na aj~naanaad aapadaapi vaa / j~naatvaa samaacaret k.rcchra.m brahmakuurca.m tu paavanam // Par_11.5 // baalair nakulamaarjaarair annam ucchi.s.tita.m yadaa / tiladarbhodakai.h prok.sya ^sudhyate naatrasa.m^saya.h (II,1, p. 390) // Par_11.6 // ekapa^nktyupavi.s.taanaa.m vipraa.naa.m saha bhojane / yady eko 'pi tyajet paatra.m ^se.sam anna.m na bhojayet (II,1, p. 398) // Par_11.7 // mohaad bhu~njiita yas tatra pa^nktaav ucchi.s.tabhojane / praaya^scitta.m cared vipra.h k.rcchra.m saa.mtapana.m tathaa // Par_11.8 // piiyuu.sa.m ^svetala^suna.m v.rntaakaphalag.r~njane / palaa.n.duv.rk.saniryaasa- devasvakavakaani ca (II,1, p. 399) // Par_11.9 // u.s.triik.siiram avik.siiram aj~naanaad bhu~njate dvija.h / triraatram upavaasena pa~ncagavyena ^sudhyati // Par_11.10 // ma.n.duuka.m bhak.sayitvaa tu muu.sikaamaa.msam eva ca / j~naatvaa vipras tv ahoraatra.m yaavakaannena ^sudhyati (II,1, p. 405) // Par_11.11 // k.satriya^s caapi vai^sya^s ca kriyaavantau ^sucivratau / tadg.rhe tu dvijair bhojya.m havyakavye.su nitya^sa.h (II,1, p. 410) // Par_11.12 // gh.rta.m taila.m tathaa k.siira.m bhak.sya.m snehena paacitam / gatvaa nadiita.te vipro bhu~njiiyaac chuudrabhojanam (II,1, p. 411) // Par_11.13 // madyamaa.msarata.m nitya.m niicakarmapravartakam / ta.m ^suudra.m varjayed vipra.h ^svapaakam iva duurata.h (II,1, p. 416) // Par_11.14 // dvija^su^sruu.sa.narataan madyamaa.msavivarjitaan / svakarma.ni rataan nitya.m na taan ^suudraan tyajed dvija.h // Par_11.15 // aj~naanaad bhu~njate vipraa.h suutake m.rtake 'pi vaa / praaya^scitta.m katha.m te.saa.m var.ne var.ne vinirdi^set (II,1, p. 417) // Par_11.16 // gaayatrya.s.tasahasre.na ^suddhi.h syaac chuudrasuutake / vai^sye pa~ncasahasre.na trisahasre.na k.satriye // Par_11.17 // braahma.nasya yadaa bhu^nkte dve sahasre tu daapayet / athavaa vaamadaivyena saamnaivaikena ^sudhyati // Par_11.18 // ^su.skaanna.m gorasa.m sneha.m ^suudrave^smana aagatam / pakva.m viprag.rhe bhukta.m bhojya.m tan manur abraviit (II,1, p. 427) // Par_11.19 // aapatkaale.su vipre.na bhukta.m ^suudrag.rhe yadi / manastaapena ^sudhyeta drupadaa.m vaa japec chatam // Par_11.20 // daasanaapitagopaala- kulamitraardhasiili.na.h / ete ^suudre.su bhojyaannaa ya^s caatmaana.m nivedayet (II,1, p. 429) // Par_11.21 // ^suudrakanyaasamutpanno braahma.nena tu sa.msk.rta.h / sa.mskaaraat tu bhaved daasa.h asa.mskaaraat tu naapita.h // Par_11.22 // k.satriyaac chuudrakanyaayaa.m samutpannas tu ya.h suta.h / sa gopaala iti j~neyo bhojyo viprair na sa.m^saya.h // Par_11.23 // vai^syakanyaasamutpanno braahma.nena tu sa.msk.rta.h / sa hy aardhika iti j~neyo bhojyo viprair na sa.m^saya.h // Par_11.24 // bhaa.n.dasthitam abhojye.su jala.m dadhi gh.rta.m paya.h / akaamatas tu yo bhu^nkte praaya^scitta.m katha.m bhavet (II,1, p. 432) // Par_11.25 // braahma.na.h k.satriyo vai^sya.h ^suudro vaa upasarpati / brahmakuurcopavaasena yaajyavar.nasya ni.sk.rti.h // Par_11.26 // ^suudraa.naa.m nopavaasa.h syaac chuudro daanena ^sudhyati / brahmakuurcam ahoraatra.m ^svapaakam api ^sodhayet // Par_11.27 // gomuutra.m gomaya.m k.siira.m dadhi sarpi.h ku^sodakam / nirdi.s.ta.m pa~ncagavya.m tu pavitra.m paapa^sodhanam (II,1, p. 433) // Par_11.28 // gomuutra.m k.r.s.navar.naayaa.h ^svetaayaa^s caiva gomayam / paya^s ca taamravar.naayaa raktaayaa g.rhyate dadhi // Par_11.29 // kapilaayaa gh.rta.m graahya.m sarva.m kaapilam eva vaa / muutram ekapala.m dadyaad a^ngu.s.thaardha.m tu gomayam (II,1, p. 434) // Par_11.30 // k.siira.m saptapala.m dadyaad dadhi tripalam ucyate / gh.rtam ekapala.m dadyaat palam eka.m ku^sodakam // Par_11.31 // gaayatryaadaaya gomuutra.m gandhadvaareti gomayam / aapyaayasveti ca k.siira.m dadhikraav.nas tathaa dadhi (II,1, p. 435) // Par_11.32 // tejo 'si ^sukram ity aajya.m devasya tvaa ku^sodakam / pa~ncagavyam .rcaa puuta.m sthaapayed agnisa.mnidhau // Par_11.33 // aapohi.s.theti caalo.dya maanastoketi mantrayet / saptaavaraas tu ye darbhaa achinnaagraa.h ^sukatvi.sa.h (II,1, p. 436) // Par_11.34 // etair uddh.rtya hotavya.m pa~ncagavya.m yathaavidhi / iraavatii ida.m vi.s.nur maanastoketi ^sa.mvatii (II,1, p. 437) // Par_11.35 // etaabhi^s caiva hotavya.m huta^se.sa.m pibed dvija.h / aalo.dya pra.navenaiva nirmanthya pra.navena tu (II,1, p. 438) // Par_11.36 // uddh.rtya pra.navenaiva pibec ca pra.navena tu / yat tv asthigata.m paapa.m dehe ti.s.thati dehinaam // Par_11.37 // brahmakuurco dahet sarva.m pradiiptaagnir ivendhanam / pavitra.m tri.su loke.su devataabhir adhi.s.thitam (II,1, p. 439) // Par_11.38 // varu.na^s caiva gomuutre gomaye havyavaahana.h / dadhni vaayu.h samuddi.s.ta.h soma.h k.siire gh.rte ravi.h // Par_11.39 // pibata.h patita.m toya.m bhaajane mukhani.hs.rtam / apeya.m tad vijaaniiyaat piitvaa caandraaya.na.m caret (II,1, p. 440) // Par_11.40 // kuupe ca patita.m d.r.s.tvaa ^svas.rgaalau ca marka.tam / asthicarmaadi patita.m piitvaamedhyaa apo dvija.h // Par_11.41 // naara.m tu ku.napa.m kaaka.m vi.dvaraahakharo.s.trakam / gaavaya.m saupratiika.m ca maayuura.m khaa.dgaka.m tathaa // Par_11.42 // vaiyaaghram aark.sa.m sai.mha.m vaa kuupe yadi nimajjati / ta.taakasyaatha du.s.tasya piita.m syaad udaka.m yadi (II,1, p. 441) // Par_11.43 // praaya^scitta.m bhavet pu.msa.h krame.naitena sarva^sa.h / vipra.h ^sudhyet triraatre.na k.satriyas tu dinadvayaat // Par_11.44 // ekaahena tu vai^syas tu ^suudro naktena ^sudhyati / parapaakaniv.rttasya parapaakaratasya ca (II,1, p. 446) // Par_11.45 // apacasya ca bhuktvaanna.m dvija^s caandraaya.na.m caret / apacasya ca yad daana.m daatu^s caasya kuta.h phalam // Par_11.46 // daataa pratigrahiitaa ca tau dvau nirayagaaminau / g.rhiitvaagni.m samaaropya pa~ncayaj~naan na nirvapet (II,1, p. 447) // Par_11.47 // parapaakaniv.rtto 'sau munibhi.h parikiirtita.h / pa~ncayaj~naan svaya.m k.rtvaa paraannenopajiivati // Par_11.48 // satata.m praatar utthaaya parapaakaratas tu sa.h / g.rhasthadharmaa yo vipro dadaati parivarjita.h // Par_11.49 // .r.sibhir dharmatattvaj~nair apaca.h parikiirtita.h / yuge yuge tu ye dharmaas te.su te.su ca ye dvijaa.h (II,1, p. 451) // Par_11.50 // te.saa.m nindaa na kartavyaa yugaruupaa hi te dvijaa.h / hu.mkaara.m braahma.nasyoktvaa tva.mkaara.m ca gariiyasa.h // Par_11.51 // snaatvaa ti.s.thann aha.h ^se.sam abhivaadya prasaadayet / taa.dayitvaa t.r.nenaapi ka.n.the baddhvaapi vaasasaa // Par_11.52 // vivaadenaapi nirjitya pra.nipatya prasaadayet / avaguurya tv ahoraatra.m triraatra.m k.sitipaatane (II,1, p. 455) // Par_11.53 // atik.rcchra.m ca rudhire k.rcchro 'bhyantara^so.nite / navaaham atik.rcchrii syaat paa.nipuuraannabhojana.h (II,1, p. 459) // Par_11.54 // triraatram upavaasii syaad atik.rcchra.h sa ucyate / sarve.saam eva paapaanaa.m sa.mkare samupasthite (II,1, p. 460) // Par_11.55 // da^sasaahasram abhyastaa gaayatrii ^sodhana.m para.m // Par_11.56 // du.hsvapna.m yadi pa^syet tu vaante tu k.surakarma.ni / maithune pretadhuume ca snaanam eva vidhiiyate (II,2, p. 1) // Par_12.1 // aj~naanaat praa^sya vi.nmuutra.m suraasa.msp.r.s.tam eva ca / puna.h sa.mskaaram arhanti trayo var.naa dvijaataya.h (II,2, p. 5) // Par_12.2 // ajina.m mekhalaa da.n.do bhaik.syacaryaa vrataani ca / nivartante dvijaatiinaa.m puna.h sa.mskaarakarma.ni // Par_12.3 // vi.nmuutrabhojii ^sudhyartha.m praajaapatya.m samaacaret / pa~ncagavya.m ca kurviita snaatvaa piitvaa ^sucir bhavet (II,2, p. 6) // Par_12.4 // jalaagnipatane caiva pravrajyaanaa^sake.su ca / pratyaavasitavar.naanaa.m katha.m ^suddhir vidhiiyate (II,2, p. 7) // Par_12.5 // praajaapatyadvayenaiva tiirthaabhigamanena ca / v.r.saikaada^sadaanena var.naa.h ^sudhyanti te traya.h // Par_12.6 // braahma.nasya pravak.syaami vana.m gatvaa catu.spathe / sa^sikha.m vapana.m k.rtvaa praajaapatyadvaya.m caret // Par_12.7 // godvaya.m dak.si.naa.m dadyaac chuddhi.m svaaya.mbhuvo 'braviit / mucyate tena paapena braahma.natva.m ca gacchati // Par_12.8 // snaanaani pa~nca pu.nyaani kiirtitaani manii.sibhi.h / aagneya.m vaaru.na.m braahma.m vaayavya.m divyam eva ca (II,2, p. 13) // Par_12.9 // aagneya.m bhasmanaa snaanam avagaahya tu vaaru.nam / aapo hi .s.theti ca braahma.m vaayavya.m goraja.h sm.rtam // Par_12.10 // yat tu saatapavar.se.na tat snaana.m divyam ucyate / tatra snaatvaa tu ga^ngaayaa.m snaato bhavati maanava.h // Par_12.11 // snaatu.m yaanta.m dvija.m sarve devaa.h pit.rga.nai.h saha / vaayubhuutaas tu gacchanti t.r.saartaa.h salilaarthina.h (II,2, p. 17) // Par_12.12 // niraa^saas te nivartante vastrani.spii.dane k.rte / tasmaan na pii.dayed vastra.m ak.rtvaa pit.rtarpa.nam // Par_12.13 // romakuupe.sv avasthaapya yas tilair tarpayet pit..rrn / pitaras tarpitaas tena rudhire.na malena ca (II,2, p. 18) // Par_12.14 // avadhuunoti ya.h ke^saan snaatvaa yas tuuts.rjen malam / aacaamed vaa jalasthe 'pi sa baahya.h pit.rdaivatai.h // Par_12.15 // ^sira.h praav.rttya ka.n.tha.m vaa muktakaccha^sikho 'pi vaa / vinaa yaj~nopaviitena aacaanto 'py a^sucir bhavet (II,2, p. 19) // Par_12.16 // jale sthalastho naacaamej jalastha^s ca bahi.hsthale / ubhe sp.r.s.tvaa samaacaanta ubhayatra ^sucir bhavet // Par_12.17 // snaatvaa piitvaa k.sute supte bhuktvaa rathyopasarpa.ne / aacaanta.h punar aacaamed vaaso viparidhaaya ca (II,2, p. 20) // Par_12.18 // k.sute ni.s.thiivane caiva dantocchi.s.te tathaan.rte / patitaanaa.m ca sa.mbhaa.se dak.si.na.m ^srava.na.m sp.r^set // Par_12.19 // prabhaasaadiini tiirthaani ga^ngaadyaa.h saritas tathaa / viprasya dak.si.ne kar.ne santiiti manur abraviit (II,2, p. 20; not in BI) // Par_12.20 // agnir aapa^s ca vedaa^s ca somasuuryaanilaas tathaa / sarva eva tu viprasya ^srotre ti.s.thanti dak.si.ne // Par_12.21(20) // bhaaskarasya karai.h puuta.m divaa snaana.m pra^sasyaate / apra^sasta.m ni^si snaana.m raahor anyatra dar^sanaat (II,2, p. 21) // Par_12.22(21) // snaana.m daana.m japo homa.h kartavyo raahudar^sane / anyadaa tv a^sucii raatris tasmaat taa.m parivarjayet // Par_12.23(22) // maruto vasavo rudraa aadityaa^s caiva devataa.h / sarve some praliiyante tasmaad daana.m tu tadgrahe (II,2, p. 22) // Par_12.24(23) // khalayaj~ne vivaahe ca sa.mkraantau graha.ne tathaa / ^sarvaryaa.m daanam asty eva naanyatraiva vidhiiyate // Par_12.25(24) // putrajanmani yaj~ne ca tathaa caatyayakarma.ni / raaho^s ca dar^sane daana.m pra^sasta.m naanyadaa ni^si // Par_12.26(25) // mahaani^saa tu vij~neyaa madhyastha.m praharadvayam / prado.sapa^scimau yaamau dinavat snaanam aacaret // Par_12.27(26) // caityav.rk.sa^s citir yuupa^s ca.n.daala.h somavikrayii / etaa.ms tu braahma.na.h sp.r.s.tvaa savaasaa jalam aavi^set (II,2, p. 24) // Par_12.28(27) // asthisa.mcayanaat puurva.m ruditvaa snaanam aacaret / antarda^saahe viprasya hy uurdhvam aacamana.m bhavet // Par_12.29(28) // sarva.m ga^ngaasama.m toya.m raahugraste divaakare / somagrahe tathaivokta.m snaanadaanaadikarmasu (II,2, p. 25) // Par_12.30(29) // ku^sai.h puuta.m tu yat snaana.m ku^senopasp.r^sed dvija.h / ku^sena coddh.rta.m toya.m somapaanasama.m bhavet (II,2, p. 26) // Par_12.31(30) // agnikaaryaat paribhra.s.taa.h sa.mdhyopaasanavarjitaa.h / veda.m caaivaanadhiiyaanaa.h sarve te v.r.salaa.h sm.rtaa.h // Par_12.32(31) // tasmaad v.r.salabhiitena braahma.nena vi^se.sata.h / adhyetavyo 'py ekade^so yadi sarva.m na ^sakyate (II,2, p. 27) // Par_12.33(32) // ^suudraannarasapu.s.tasyaapy adhiiyaanasya nitya^sa.h / japato juhvato vaapi gatir uurdhvaa na vidyate // Par_12.34(33) // ^suudraanna.m ^suudrasa.mparka.h ^suudre.na tu sahaasanam / ^suudraaj j~naanaagama^s caiva jvalantam api paatayet (II,2, p. 28) // Par_12.35(34) // ya.h ^suudryaa paacayen nitya.m ^suudrii ca g.rhamedhinii / varjita.h pit.rdevebhyo raurava.m yaati sa dvija.h (II,2, p. 29) // Par_12.36(35) // m.rtasuutakapu.s.taa^ngo dvija.h ^suudraannabhojana.h / aha.m tan na vijaanaami kaa.m kaa.m yoni.m gami.syati // Par_12.37(36) // g.rdhro dvaada^sajanmaani da^sajanmaani suukara.h / ^svayonau saptajanmaa syaad ity eva.m manur abraviit (II,2, p. 30) // Par_12.38(37) // dak.si.naartham tu yo vipra.h ^suudrasya juhuyaad dhavi.h / braahma.nas tu bhavec chuudra.h ^suudras tu braahma.no bhavet // Par_12.39(38) // maunavrata.m samaa^sritya aasiino na vaded dvija.h / bhu~njaano hi vaded yas tu tad anna.m parivarjayet (II,2, p. 31) // Par_12.40(39) // ardhe bhukte tu yo vipras tasmin paatre jala.m pibet / hata.m daiva.m ca pitrya.m ca aatmaana.m copaghaatayet // Par_12.41(40) // bhu~njaane.su tu vipre.su yo 'gre paatra.m vimu~ncati / sa muu.dha.h sa ca paapi.s.tho brahmaghna.h sa khaluucyate (II,2, p. 32) // Par_12.42(41) // bhaajane.su ca ti.s.thatsu svastikurvanti ye dvijaa.h / na devaas t.rptim aayaanti niraa^saa.h pitaras tathaa // Par_12.43(42) // asnaatvaa naiva bhu~njiitaa ajaptvaagnim ahuuya ca / par.nap.r.s.the na bhu~njiita raatrau diipa.m vinaa tathaa // Par_12.44(43) // g.rhasthas tu dayaayukto dharmam evaanucintayet / po.syavargaarthasiddhyartha.m nyaayavartii subuddhimaan (II,2, p. 33) // Par_12.45(44) // nyaayopaarjitavittena kartavya.m hy aatmarak.sa.nam / anyaayena tu yo jiivet sarvakarmabahi.sk.rta.h // Par_12.46(45) // agnicit kapilaa satrii raajaa bhik.sur mahodadhi.h / d.r.s.tamaatraa.h punanty ete tasmaat pa^syet tu nitya^sa.h (II,2, p. 34) // Par_12.47(46) // ara.ni.m k.r.s.namaarjaara.m candana.m suma.ni.m gh.rtam / tilaan k.r.s.naajina.m chaaga.m g.rhe caitaani rak.sayet (II,2, p. 35) // Par_12.48(47) // gavaa.m ^sata.m saikav.r.sa.m yatra ti.s.thaty ayantritam / tat k.setra.m da^saga.nita.m gocarmaparikiirtitam // Par_12.49(48) // brahmahatyaadibhir martyo manovaakkaayakarmajai.h / etad gocarmadaanena mucyate sarvakilbi.sai.h (II,2, p. 36) // Par_12.50(49) // ku.tumbine daridraaya ^srotriyaaya vi^se.sata.h / yad daana.m diiyate tasmai tad daana.m ^subhakaarakam (II,2, p. 37) // Par_12.51(50) // vaapiikuupata.daagaadyair vaajapeya^satair mukhai.h / gavaa.m ko.tipradaanena bhuumihartaa na ^sudhyati // Par_12.52(51) // a.s.taada^sadinaad arvaak snaanam eva rajasvalaa / ata uurdhva.m triraatra.m syaad u^sanaa munir abraviit (II,2, p. 38) // Par_12.53(52) // yuga.m yugadvaya.m caiva triyuga.m ca caturyugam / caa.n.daalasuutikodakyaa- patitaanaam adha.h kramaat // Par_12.54(53) // tata.h sa.mnidhimaatre.na sacaila.m snaanam aacaret / snaatvaavalokayet suuryam aj~naanaat sp.r^sate yadi (II,2, p. 39) // Par_12.55(54) // vidyamaane.su haste.su braahma.no j~naanadurbala.h / toya.m pibati vaktre.na ^svayonau jaayate dhruvam // Par_12.56(55) // yas tu kruddha.h pumaan bruuyaaj jaayaayaas tu agamyataam / punar icchati ced enaa.m vipramadhye tu ^sraavayet (II,2, p. 40) // Par_12.57(56) // ^sraanta.h kruddhas tamo'ndho vaa k.sutpipaasaabhayaardita.h / daana.m pu.nyam ak.rtvaa tu praaya^scitta.m dinatrayam // Par_12.58(57) // upasp.r^set tri.sava.na.m mahaanadyupasa.mgame / ciir.naante caiva gaa.m dadyaad braahma.naan bhojayed da^sa // Par_12.59(58) // duraacaarasya viprasya ni.siddhaacara.nasya ca / anna.m bhuktvaa dvija.h kuryaad dinam ekam abhojanam (II,2, p. 45) // Par_12.60(59) // sadaacaarasya viprasya tathaa vedaantavedina.h / bhuktvaanna.m mucyate paapaad ahoraatraantaraan nara.h // Par_12.61(60) // uurdhvocchi.s.tam adhocchi.s.tam antarik.sam .rtau tathaa / k.rcchratraya.m prakurviita a^saucamara.ne tathaa (II,2, p. 46) // Par_12.62(61) // k.rcchra.m devy ayuta.m caiva praa.naayaama^satadvayam / pu.nyatiirthe 'naardra^sira.h snaana.m dvaada^sasa.mkhyayaa // Par_12.63(62) // dviyojane tiirthayaatraa k.rcchram eka.m prakalpitam / g.rhastha.h kaamata.h kuryaad retasa.h skhalana.m bhuvi (II,2, p. 48) // Par_12.64(63) // sahasra.m tu japed devyaa.h praa.naayaamais tribhi.h saha / caturvidyopapannas tu vidhivad brahmaghaatake (II,2, p. 50) // Par_12.65(64) // samudrasetugamana.m praaya^scitta.m vinirdi^set / setubandhapathe bhik.saa.m caaturvar.nyaat samaacaret // Par_12.66(65) // varjayitvaa vikarmasthaa.m^s chatropaanadvivarjita.h / aha.m du.sk.rtakarmaa vai mahaapaatakakaaraka.h (II,2, p. 51) // Par_12.67(66) // g.rhadvaare.su ti.s.thaami bhik.saarthii brahmaghaataka.h / gokule.su vasec caiva graame.su nagare.su vaa // Par_12.68(67) // tapo vane.su tiirthe.su nadiiprasrava.ne.su vaa / ete.su khyaapayann ena.h pu.nya.m gatvaa tu saagaram (II,2, p. 52) // Par_12.69(68) // da^sayojanavistiir.na.m ^satayojanam aayatam / raamacandrasamaadi.s.ta- nalasa.mcayasa.mcitam // Par_12.70(69) // setu.m d.r.s.tvaa samudrasya brahmahatyaa.m vyapohati / setu.m d.r.s.tvaa vi^suddhaatmaa tv avagaaheta saagaram // Par_12.71(70) // yajeta vaa^svamedhena raajaa tu p.rthiviipati.h / puna.h pratyaagate ve^sma vaasaartham upasarpati (II,2, p. 54) // Par_12.72(71) // saputra.h saha bh.rtyai^s ca kuryaad braahma.nabhojanam / gaa^s caivaika^sata.m dadyaac caturvidhye.su dak.si.naam // Par_12.73(72) // braahma.naanaa.m prasaadena brahmahaa tu vimucyate / savanasthaa.m striya.m hatvaa brahmahatyaavrata.m caret (II,2, p. 76) // Par_12.74(73) // madyapa^s ca dvija.h kuryaan nadii.m gatvaa samudragaam / caandraaya.ne tata^s ciir.ne kuryaad braahma.nabhojanam (II,2, p. 77) // Par_12.75(74) // ana.dutsahitaa.m gaa.m ca dadyaad vipre.su dak.si.naam / suraapaana.m sak.rt k.rtvaa agnivar.na.m suraa.m pibet (II,2, p. 80) // Par_12.76(75) // sa paavayed athaatmaanam ihaloke paratra ca / apah.rtya suvar.na.m tu braahma.nasya tata.h svayam (II,2, p. 84) // Par_12.77(76) // gacchen musalam aadaaya raajaabhyaa^sa.m vadhaaya tu / tata.h ^suddhim avaapnoti raaj~naasau mukta eva ca // Par_12.78(77) // kaamatas tu k.rta.m yat syaan naanyathaa vadham arhati / aasanaac chayanaad yaanaat sa.mbhaa.saat saha bhojanaat (II,2, p. 90) // Par_12.79(78) // sa.mkraamanti hi paapaani tailabindur ivaambhasi / caandraaya.na.m yaavaka.m tu tulaapuru.sa eva ca (II,2, p. 91) // Par_12.80(79) // gavaa.m caivaanugamana.m sarvapaapapra.naa^sanam / etat paaraa^sara.m ^saastra.m ^slokaanaa.m ^satapa~ncaka.m / dvinavatyaa samaayukta.m dharma^saastrasya sa.mgraha.h (II,2, p. 287; BI: 534) // Par_12.[81(80)] // yathaadhyayanakarmaa.ni dharma^saastram ida.m tathaa / adhyetavya.m prayatnena niyata.m svargagaaminaa (II,2, p. 288) // Par_12.[82](81) // **************************FINIS****************************** NO MUULA TEXT FOR MAADHAVA's .TIIKAA on VYAVAHAARAKAA.N.DA (Vol. 3, Parts 1 / 2)