Parasaradharmasamhita (=Parasarasmrti): Kandas 1 & 2
1) Acarakanda (Adhyayas 1-11)
2) Prayascittakanda (Adhyaya 12)

Input by Muneo Tokunaga

Completely revised GRETIL version (2002)


ANALYTIC TEXT VERSION (see below)


Based on the edition with Madhava's Tika
by Pandit Vaman Sastri Islampurkar (and R. G. Bhandarkar)
Bombay : Government Central Book Depot 1893-1919,
Bombay Sanskrit Series:
Vol. I,1 (BSS 47): Adhy. 1,
Vol. I,2 (BSS 48): Adhy. 2-3 [double numbering of 3.16],
Vol. II,1 (BSS 59): Adhy. 4-11,
Vol. II,2 (BSS 64): Adhy. 12,
(Partly compared with BI 298; reprint 1973-74)

The PAGINATION ADDED IN BRACKETS,
e.g.: (I,1, p. 37)
refers to: VOLUME, PART, and PAGE
of the SECOND line of each verse!


NOT INCLUDED IN THE PRESENT E-TEXT:
Vols. III,1 (BSS 67) and III,2 (BSS 74): Vyavaharakanda [NO MULA TEXT!]


ANALYTIC VERSION (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




[Vol. I, Part 1:]

ācāra-kāṇḍam

cāturvarṇyā3cāram



athā7to hima-śailā1gre $ deva-dāru-vanā3laye &
vyāsam ekā1gram āsīnam % apṛcchann ṛṣayaḥ purā (I,1, p. 37) // Par_1.1 //

mānuṣāṇāṃ hitaṃ dharmaṃ $ vartamāne kalau yuge &
śaucā3cāraṃ yathāvac ca % vada satyavatī-suta // Par_1.2 //

tac chrutvā ṛṣi-vākyaṃ tu $ saśiṣyo 'gny-arka-saṃnibhaḥ &
pratyuvāca mahā-tejāḥ % śruti-smṛti-viśāradaḥ (I,1, p. 65) // Par_1.3 //

na cā7haṃ sarva-tattvajñaḥ $ kathaṃ dharmaṃ vadāmy ahaṃ &
asmat-pitai9va praṣṭavya % iti vyāsaḥ suto 'bravīt // Par_1.4 //

tatas ta ṛṣayaḥ sarve $ dharma-tattvā1rtha-kāṅkṣiṇaḥ &
ṛṣiṃ vyāsaṃ puras-kṛtya % gatā badarikā4śramam (I,1, p. 68) // Par_1.5 //

nānā-puṣpa-latā4kīrṇaṃ $ phala-vṛṣkair alaṃ-kṛtam &
nadī-prasravaṇo1petaṃ % puṇya-tīrtho1paśobhitaṃ (I,1, p. 70) // Par_1.6 //

mṛga-pakṣi-ninādā3ḍhyaṃ $ devatā4yatanā3vṛtam &
yakṣa-gandharva-siddhaiś ca % nṛtya-gītair alaṃ-kṛtam // Par_1.7 //

tasminn ṛṣi-sabhā-madhye $ śakti-putraṃ parāśaram &
sukhā3sīnaṃ mahā-tejā % muni-mukhya-gaṇā3vṛtam (I,1, p. 73) // Par_1.8 //

kṛtā1ñjali-puṭo bhūtvā $ vyāsas tu ṛṣibhiḥ saha &
pradakṣiṇā1bhivādaiś ca % stutibhiḥ samapūjayat // Par_1.9 //

tataḥ saṃtuṣṭa-hṛdayaḥ $ parāśara-mahā-muniḥ &
āha susvāgataṃ brūhī7ty % āsīno muni-puṅgavaḥ (I,1, p. 75) // Par_1.10 //

kuśalaṃ samyag ity uktvā $ vyāsaḥ pṛcchaty anantaram &
yadi jānāsi bhaktiṃ me % snehād vā bhakta-vatsala (I,1, p. 77) // Par_1.11 //

dharmaṃ kathaya me tāta $ anugrāhyo hy ahaṃ tava &
śrutā me mānavā dharmā % vāsiṣṭhā kāśyapās tathā (I,1, p. 78) // Par_1.12 //

gargeyā gautamīyāś ca $ tathā co7śanasā smṛtāḥ &
atrer viṣṇoś ca saṃvartād % dakṣād aṅgirasas tathā // Par_1.13 //

śātātapāc ca hārītād $ yājñavalkyāt tathai7va ca &
āpastamba-kṛtā dharmā % śaṅkhasya likhitasya ca // Par_1.14 //

kātyāyana-kṛtāś cai7va $ tathā prācetasān muneḥ &
śrutā hy ete bhavat-proktāḥ % śruty-arthā me na vismṛtāḥ (I,1, p. 79) // Par_1.15 //

asmin manv-antare dharmāḥ $ kṛta-tretā4dike yuge &
sarve dharmāḥ kṛte jātāḥ % sarve naṣṭāḥ kalau yuge (I,1, p. 80) // Par_1.16 //

cātur-varṇya-samācāraṃ $ kiṃcit sādhāraṇaṃ vada &
caturṇām api varṇānāṃ % kartavyaṃ dharma-kovidaiḥ (I,1, p. 87) // Par_1.17 //

brūhi dharma-svarūpajña $ sūkṣmaṃ sthūlaṃ ca vistarāt &
vyāsa-vākyā1vasāne tu % muni-mukhyaḥ parāśaraḥ (I,1, p. 92) // Par_1.18 //

dharmasya nirṇayaṃ prāha $ sūkṣmaṃ sthūlaṃ ca vistarāt &
śṛṇu putra pravakṣyāmi % śṛṇvantu munayas tathā (I,1, p. 93) // Par_1.19 //

kalpe kalpe kṣayo1tpattyā $ brahma-viṣṇu-mahe4śvarāḥ &
śruti-smṛti-sad-ācāra- % nirṇetāraś ca sarvadā // Par_1.20 //

na kaścid veda-kartā ca $ vedaṃ smṛtvā catur-mukhaḥ &
tathai9va dharmān smarati % manuḥ kalpā1ntare 'ntare (I,1, p. 112) // Par_1.21 //

anye kṛta-yuge dharmās $ tretāyāṃ dvāpare yuge &
anye kali-yuge nṝṇāṃ % yuga-rūpā1nusārataḥ (I,1, p. 117) // Par_1.22 //

tapaḥ paraṃ kṛta-yuge $ tretāyāṃ jñānam ucyate &
dvāpare yajñam evā8huḥ % dānam eva kalau yuge (I,1, p. 119) // Par_1.23 //

kṛte tu mānavā dharmās $ tretāyāṃ gautamāḥ smṛtāḥ &
dvāpare śāṅkha-likhitāḥ % kalau pārāśarāḥ smṛtāḥ (I,1, p. 122) // Par_1.24 //

tyajed deśaṃ kṛta-yuge $ tretāyāṃ grāmam utsṛjet &
dvāpare kulam ekaṃ tu % kartāraṃ tu kalau yuge // Par_1.25 //

kṛte saṃbhāṣaṇād eva $ tretāyāṃ sparśanena ca &
dvāpare tv annam ādāya % kalau patati karmaṇā (I,1, p. 123) // Par_1.26 //

kṛte tāt-kālikaḥ śāpas $ tretāyāṃ daśabhir dinaiḥ &
dvāpare cai7ka-māsena % kalau saṃvatsareṇa tu // Par_1.27 //

abhigamya kṛte dānaṃ $ tretāsv āhūya dīyate &
dvāpare yācamānāya % sevayā dīyate kalau // Par_1.28 //

abhigamyo7ttamaṃ dānam $ āhūyai7va tu madhyamam &
adhamaṃ yācamānāya % sevā-dānaṃ tu niṣphalam (I,1, p. 124) // Par_1.29 //

jito dharmo hy adharmeṇa $ satyaṃ caivā1nṛtena ca &
jitāś coraiś ca rājānaḥ % strībhiś ca puruṣāḥ kalau // Par_1.30 //

sīdanti cā7gni-hotrāṇi $ guru-pūjā praṇaśyati &
kumāryaś ca prasūyante % asmin kali-yuge sadā (I,1, p. 125) // Par_1.31 //

kṛte tv asthi-gatāḥ prāṇās $ tretāyāṃ māṃsam āśritāḥ &
dvāpare rudhiraṃ cai7va % kalau tv annā3diṣu sthitāḥ (I,1, p. 126) // Par_1.32 //

yuge yuge ca ye dharmās $ tatra tatra ca ye dvijāḥ &
teṣāṃ nindā na kartavyā % yuga-rūpā hi te dvijāḥ (I,1, p. 128) // Par_1.33 //

yuge yuge tu sāmarthyaṃ $ śeṣaṃ muni-vibhāṣitam &
parāśareṇa cā7py uktaṃ % prāyaś-cittaṃ vidhīyate (I,1, p. 131) // Par_1.34 //

aham adyai7va tat sarvam $ anusmṛtya bravīmi vaḥ &
cāturvarṇya-samācāraṃ % śṛṇvantu ṛṣi-puṅgavāḥ (I,1, p. 140) // Par_1.35 //

parāśara-mataṃ puṇyaṃ $ pavitraṃ pāpa-nāśanam &
cintitaṃ brāhmaṇā1rthāya % dharma-saṃsthāpanāya ca (I,1, p. 141) // Par_1.36 //

caturṇām api varṇānām $ ācāro dharma-pālakaḥ &
ācāra-bhraṣṭa-dehānāṃ % bhaved dharmaḥ parāṅ-mukhaḥ (I,1, p. 143) // Par_1.37 //

ṣaṭ-karmā1bhirato nityaṃ $ devatā2tithi-pūjakaḥ &
huta-śeṣaṃ tu bhuñjāno % brāhmaṇo nā7vasīdati (I,1, p. 145) // Par_1.38 //

saṃdhyā-snānaṃ japo homo $ devatā2tithi-pūjanam &
ātithyaṃ vaiśvadevaṃ ca % ṣaṭ-karmāṇi dine dine (I,1, p. 218) // Par_1.39 //

iṣṭo vā yadi vā dveṣyo $ mūrkhaḥ paṇḍita eva vā &
saṃprāpto vaiśvadevā1nte % so 'tithiḥ svarga-saṃgramaḥ (I,1, p. 395) // Par_1.40 //

dūrā1dhvo1pagataṃ śrāntaṃ $ vaiśvadeva upasthitam &
atithiṃ taṃ vijānīyān % nā7tithiḥ pūrvam āgataḥ (I,1, p. 396) // Par_1.41 //

naika-grāmīṇam atithiṃ $ saṃgṛhṇīta kadācana &
anityam āgato yasmāt % tasmād atithir ucyate (I,1, p. 398) // Par_1.42 //

atithiṃ tatra saṃprāptaṃ $ pūjayet svāgatā3dinā &
arghyā3sana-pradānena % pāda-prakṣālanena ca (I,1, p. 399) // Par_1.43 //

śraddhayā cā7nna-dānena $ priya-praśno1ttareṇa ca &
gacchantaṃ cā7nuyānena % prītim utpādayed gṛhī (I,1, p. 400) // Par_1.44 //

atithir yasya bhagnā3śo $ gṛhāt pratinivartate &
pitaras tasya nā7śnanti % daśa varṣāṇi pañca ca (I,1, p. 401) // Par_1.45 //

kāṣṭha-bhāra-sahasreṇa $ ghṛta-kumbha-śatena ca &
atithir yasya bhagnā3śas % tasya homo nirarthakaḥ (I,1, p. 402) // Par_1.46 //

sukṣetre vāpayed bījaṃ $ supātre nikṣiped dhanam &
sukṣetre ca supātre ca hy % uptaṃ dattaṃ na naśyati (I,1, p. 403) // Par_1.47 //

na pṛcched gotra-caraṇe $ na svādhyāyaṃ śrutaṃ tathā &
hṛdaye kalpayed devaṃ % sarva-devamayo hi saḥ (I,1, p. 404) // Par_1.48 //

apūrvaḥ suvratī vipro hy $ apūrvaś cā7titihir yathā &
vedā1bhyāsa-rato nityaṃ % tāv apūrvau dine dine (I,1, p. 406) // Par_1.49 //

vaiśvadeve tu saṃprāpte $ bhikṣuke gṛham āgate &
uddhṛtya vaiśvadevā1rthaṃ % bhikṣukaṃ tu visarjayet (I,1, p. 408) // Par_1.50 //

yatiś ca brahma-cārī ca $ pakvā1nna-svāmināv ubhau &
tayor annam adattvā tu % bhuktvā cāndrāyaṇaṃ caret // Par_1.51 //

dadyāc ca bhikṣā-tritayaṃ $ parivrāḍ brahma-cāriṇām &
icchayā ca tato dadyād % vibhave satya-vāritam (I,1, p. 409) // Par_1.52 //

yati-haste jalaṃ dadyād $ bhaikṣaṃ dadyāt punar jalam &
tad bhaikṣyaṃ meruṇā tulyaṃ % taj jalaṃ sāgaro1pamam // Par_1.53 //

yasya chatraṃ hayaś cai7va $ kuñjarā3roham ṛddhimat &
aindraṃ sthānam upāsīta % tasmāt taṃ na vicārayet (I,1, p. 410) // Par_1.54 //

vaiśvadeva-kṛtaṃ pāpaṃ $ śakto bhikṣur vyapohitum &
na hi bhikṣu-kṛtān doṣān % vaiśvadevo vyapohati (I,1, p. 411) // Par_1.55 //

akṛtvā vaiśvadevaṃ tu $ bhuñjate ye dvijā1dhamāḥ &
sarve te niṣphalā jñeyāḥ % patanti narake 'śucau (I,1, p. 412) // Par_1.56 //
vaiśvadeva-vihīnā ye $ ātithyena bahiṣkṛtāḥ &
sarve te narakaṃ yānti % kāka-yoniṃ vrajanti ca // Par_1.57 //

pāpo vā yadi caṇḍālo $ vipraghnaḥ pitṛ-ghātakaḥ &
vaiśvadeve tu saṃprāptaḥ % so 'tithiḥ svarga-saṃkramaḥ // Par_1.58 //

yo veṣṭita-śirā bhuṅkte $ yo bhuṅkte dakṣiṇā-mukhaḥ &
vāma-pāde karaṃ nyasya % tad vai rakṣāṃsi bhuñjate (I,1, p. 413) // Par_1.59 //

avratā hy anadhīyānā $ yatra bhaikṣa-carā dvijāḥ &
taṃ grāmaṃ daṇḍayed rājā % cora-bhakta-prado hi saḥ (I,1, p. 445) // Par_1.60 //

kṣatriyo hi prajā rakṣañ $ śastra-pāṇiḥ pradaṇḍavān &
nirjitya para-sainyāni % kṣitiṃ dharmeṇa pālayet // Par_1.61 //

puṣpaṃ puṣpaṃ vicinuyān $ mūla-cchedaṃ na kārayet &
mālā-kāra ivā8rāme % na yathā9ṅgāra-kārakaḥ // Par_1.62 //

lābha-karma tathā ratnaṃ $ gavāṃ ca paripālanam &
kṛṣi-karma ca vāṇijyaṃ % vaiśya-vṛttir udāhṛtā (I,1, p. 476) // Par_1.63 //

śūdrasya dvija-śuśrūṣā $ paramo dharma ucyate &
anyathā kurute kiṃcit % tad bhavet tasya niṣphalam (I,1, p. 480) // Par_1.64 //

lavaṇaṃ madhu-tailaṃ ca $ dadhi-takraṃ ghṛtaṃ payaḥ &
na duṣyec chūdra-jātīnāṃ % kuryāt sarveṣu vikrayam (I,1, p. 484) // Par_1.65 //

vikrīṇan madhya-māṃsāni hy $ abhakṣasya ca bhakṣaṇam &
kurvann agamyā gamanaṃ % śūdraḥ patati tat-kṣaṇāt (I,1, p. 486) // Par_1.66 //

kapilā-kṣīra-pānena $ brāhmaṇī-gamanena ca &
vedā1kṣara-vicāreṇa % śūdraś cāṇḍālatāṃ vrajet // Par_1.67 //



[Vol. I, Part 2:]

ataḥ paraṃ gṛhasthasya $ karmā3cāraṃ kalau yuge &
dharmaṃ sādhāraṇaṃ śaktyā % cātur-varṇyā3śramā3gatam (I,2, p. 1) // Par_2.1 //

taṃ pravakṣyāmy ahaṃ pūrvaṃ $ parāśara-vaco yathā &
ṣaṭ-karma-sahito vipraḥ % kṛṣi-karma ca kārayet (I,2, p. 3) // Par_2.2 //

kṣudhitaṃ tṛṣitaṃ śrāntaṃ $ balīvardaṃ na yojayet &
hīnā1ṅgaṃ vyādhitaṃ klībaṃ % vṛṣaṃ vipro na vāhayet (I,2, p. 6) // Par_2.3 //

sthirā1ṅgaṃ nīrujaṃ tṛptaṃ $ sunardaṃ ṣaṇḍha-varjitam &
vāhayed divasasyā7rdhaṃ % paścāt snānaṃ samācaret // Par_2.4 //

japyaṃ devā1rcanaṃ homaṃ $ svādhyāyaṃ cai7vam abhyaset &
eka-dvi-tri-catur viprān % bhojayet snātakān dvijaḥ (I,2, p. 8) // Par_2.5 //

svayaṃ-kṛṣṭe tathā kṣetre $ dhānyaiś ca svayam-arjitaiḥ &
nirvapet pañca yajñāṃś ca % kratu-dīkṣāṃ ca kārayet (I,2, p. 9) // Par_2.6 //

tilā rasā na vikreyā $ vikreyā dhānya-tat-samāḥ &
viprasyai7vaṃ-vidhā vṛttis % tṛṇa-kāṣṭhā3di-vikrayaḥ // Par_2.7 //

brāhmaṇaś cet kṛṣiṃ kuryāt $ tan-mahā-doṣam āpnuyāt &
saṃvatsareṇa yat pāpaṃ % matsya-ghātī samāpnuyāt (I,2, p. 13) // Par_2.8 //

ayo-mukhena kāṣṭhena $ tad ekā1hena lāṅgalī &
pāśako matsya-ghātī ca % vyādhaḥ śākunikas tathā // Par_2.9 //

adātā karṣakaś cai7va $ sarve te sama-bhāginaḥ &
vṛkṣaṃ chittvā mahīṃ bhittvā % hatvā ca kṛmi-kīṭakān // Par_2.10 //

karṣakaḥ khala-yajñena $ sarva-pāpaiḥ pramucyate &
yo na dadyād dvijātibhyo % rāśi-mūlam upāgataḥ (I,2, p. 14) // Par_2.11 //

sa cauraḥ sa ca pāpiṣṭho $ brahmaghnaṃ taṃ vinirdiśet &
rājñe dattvā tu ṣaḍ-bhāgaṃ % devānāṃ cai7ka-viṃśakam (I,2, p. 15) // Par_2.12 //

viprāṇāṃ triṃśakaṃ bhāgaṃ $ sarva-pāpaiḥ pramucyate &
kṣatriyo 'pi kṛṣiṃ kṛtvā % devān viprāṃś ca pūjayet // Par_2.13 //

vaiśyaḥ śūdras tathā kuryāt $ kṛṣi-vāṇijya-śilpakam &
vikarma kurvate śūdrā % dvija-śuśrūṣayo2jjhitāḥ (I,2, p. 16) // Par_2.14 //

bhavanty alpā3yuṣas te vai $ nirayaṃ yānty asaṃśayaṃ &
caturṇām api varṇānām % eṣa dharmaḥ sanātanaḥ // Par_2.15 //





ataḥ śuddhiṃ pravakṣyāmi $ janane maraṇe tathā &
dina-trayeṇa śudhyanti % brāhmaṇāḥ preta-sūtake (I,2, p. 204) // Par_3.1 //

kṣatriyo dvādaśā1hena $ vaiśyaḥ pañca-daśā1hakaiḥ &
śūdraḥ śudhyati māsena % parāśara-vaco yathā // Par_3.2 //

upāsane tu viprāṇām $ aṅga-śuddhiś ca jāyate &
brāhmaṇānāṃ prasūtau tu % deha-sparśo vidhīyate (I,2, p. 212) // Par_3.3 //

jātau vipro daśā1hena $ dvādaśā1hena bhūmipaḥ &
vaiśyaḥ pañcadaśā1hena % śūdro māsena śudhyati (I,2, p. 213) // Par_3.4 //

ekā1hāc chudhyate vipro $ yo 'gni-veda-samanvitaḥ &
try-ahāt kevala-vedas tu % dvi-hīno daśabhir dinaiḥ (I,2, p. 215) // Par_3.5 //

janma-karma-paribhraṣṭaḥ $ saṃdhyo2pāsana-varjitaḥ &
nāma-dhāraka-vipras tu % daśā1haṃ sūtakī bhavet (I,2, p. 217) // Par_3.6 //

eka-piṇḍās tu dāyādāḥ $ pṛthag-dāra-niketanāḥ &
janmany api vipattau ca % teṣāṃ tat sūtakaṃ bhavet (I,2, p. 219) // Par_3.7 //

tāvat tat sūtakaṃ gotre $ caturtha-puruṣeṇa tu &
dāyād vicchedam āpnoti % pañcamo vā0tma-vaṃśajaḥ (I,2, p. 221) // Par_3.8 //

caturthe daśa-rātraṃ syāt $ ṣaṇ-ṇiśāḥ puṃsi pañcame &
ṣaṣṭhe catur-ahāc chuddhiḥ % saptame tu dina-trayāt (I,2, p. 222) // Par_3.9 //

bhṛgv-agni-maraṇe cai7va $ deśā1ntara-mṛte tathā &
bāle prete ca saṃnyaste % sadyaḥ śaucaṃ vidhīyate (I,2, p. 223) // Par_3.10 //

deśā1ntara-mṛtaḥ kaścit $ sagotraḥ śrūyate yadi &
na tri-rātram aho-rātraṃ % sadyaḥ snātvā śucir bhavet (I,2, p. 232) // Par_3.11 //

deśā1ntara-gato vipraḥ $ prayāsāt kāla-kāritāt &
deha-nāśam anuprāptas % tithir na jñāyate yadi (I,2, p. 236) // Par_3.12 //

kṛṣṇā1ṣṭamī tv amāvāsyā $ kṛṣṇā cai7kādaśī ca yā &
udakaṃ piṇḍa-dānaṃ ca % tatra śrāddhaṃ ca kārayet // Par_3.13 //

ajāta-dantā ye bālā $ ye ca garbhād viniḥsṛtāḥ &
na teṣām agni-saṃskāro % nā8śaucaṃ no7daka-kriyā (I,2, p. 237) // Par_3.14 //

yadi garbho vipadyeta $ sravate vā9pi yoṣitaḥ &
yāvan-māsaṃ sthito garbho % dinaṃ tāvat tu sūtakam (I,2, p. 238) // Par_3.15 //

ā caturthād bhavet srāvaḥ $ pātaḥ pañcama-ṣaṣṭhayoḥ &
ata ūrdhvaṃ prasūtiḥ syād % daśā1haṃ sūtakaṃ bhavet (I,2, p. 240) // Par_3.16 //

danta-jāte 'nujāte ca $ kṛta-cūḍe ca saṃsthite &
agni-saṃskaraṇe teṣāṃ % tri-rātram aśucir bhavet (I,2, p. 241) // Par_3.16/1 //

ā danta-janmanaḥ sadya $ ā cūḍān naiṣikī smṛtā &
tri-rātram ā vratā3deśād % daśa-rātram ataḥ param (I,2, p. 243) // Par_3.17 //

brahma-cārī gṛhe yeṣāṃ $ hūyate ca hutā1śanaḥ &
saṃparkaṃ na ca kurvanti % na teṣāṃ sūtakaṃ bhavet (I,2, p. 253) // Par_3.18 //

saṃparkād duṣyate vipro $ janane maraṇe tathā &
saṃparkāc ca nivṛttasya % na pretaṃ nai7va sūtakam (I,2, p. 254) // Par_3.19 //

śilpinaḥ kārukā vaidyā $ dāsī-dāsāś ca nāpitāḥ &
rājānaḥ śrotriyāś cai7va % sadyaḥ śaucāḥ prakīrtitāḥ // Par_3.20 //

savrataḥ satra-pūtaś ca $ āhitā1gniś ca yo dvijaḥ &
rājñaś ca sūtakaṃ nā7sti % yasya ce7cchati pārthivaḥ (I,2, p. 255) // Par_3.21 //

udyato nidhane dāne $ ārto vipro nimantritaḥ &
tadai7va ṛṣibhir dṛṣṭaṃ % yathā kālena śudhyati // Par_3.22 //

prasave gṛha-medhī tu $ na kuryāt saṃkaraṃ yadi &
daśā1hāc chudhyate mātā tv % avagāhya pitā śuciḥ (I,2, p. 259) // Par_3.23 //
sarveṣāṃ śāvam āśaucaṃ $ mātā pitros tu sūtakam &
sūtakaṃ mātur eva syād % upaspṛśya pitā śuciḥ // Par_3.24 //

yadi patnyāṃ prasūtāyāṃ $ saṃparkaṃ kurute dvijaḥ &
sūtakaṃ tu bhavet tasya % yadi vipraḥ ṣaḍ-aṅgavit (I,2, p. 260) // Par_3.25 //

saṃparkāj jāyate doṣo $ nā7nyo doṣo 'sti vai dvije &
tasmāt sarva-prayatnena % saṃparkaṃ varjayed budhaḥ (I,2, p. 261) // Par_3.26 //

vivāho1tsava-yajñeṣu tv $ antarā mṛta-sūtake &
pūrva-saṃkalpitaṃ dravyaṃ % dīyamānaṃ na duṣyati (I,2, p. 262) // Par_3.27 //

antarā daśā1hasya $ punar maraṇa-janmanī &
tāvat syād aśucir vipro % yāvat tat syād anirdaśam (I,2, p. 263) // Par_3.28 //

brāhmaṇā1rthe vipannānāṃ $ bandi-go-grahaṇe tathā &
āhaveṣu vipannānām % eka-rātram aśaucakam (I,2, p. 268) // Par_3.29 //

dvāv imau puruṣau loke $ sūrya-maṇḍala-bhedinau &
parivrāḍ yoga-yuktaś ca % raṇe cā7bhimukho hataḥ // Par_3.30 //

yatra yatra hataḥ śūraḥ $ śatrubhiḥ pariveṣṭitaḥ &
akṣayāṃl labhate lokān % yadi klībaṃ na bhāṣate (I,2, p. 269) // Par_3.31 //

saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā $ sthānāc calati bhāskaraḥ &
eṣa me maṇḍalaṃ bhittvā % paraṃ sthānaṃ prayāsyati (I,2, p. 270) // Par_3.32 //

yas tu bhagneṣu sainyeṣu $ vidravatsu samantataḥ &
paritrātā yadā gacchet % sa ca kratu-phalaṃ labhet (I,2, p. 271) // Par_3.33 //

yasya ccheda-kṣataṃ gātraṃ $ śara-mudgara-yaṣṭibhiḥ &
deva-kanyās tu taṃ vīraṃ % haranti ramayanti ca // Par_3.34 //

devā1ṅganā-sahasrāṇi $ śūram āyodhane hatam &
tvaramāṇāḥ pradhāvanti % mama bhartā mame7ti ca (I,2, p. 272) // Par_3.35 //

yaṃ yajña-saṃghais tapasā ca viprāḥ $ svargai1ṣiṇo vā9tra yathā yānti &
kṣaṇena yānty eva hi tatra vīrāḥ % prāṇān suyuddhena parityajantaḥ // Par_3.36 //

jitena labhyate lakṣmīr $ mṛtenā7pi surā1ṅganāḥ &
kṣaṇa-dhvaṃsini kāye 'smin % kā cintā maraṇe raṇe (I,2, p. 273) // Par_3.37 //

lalāṭa-deśe rudhiraṃ sravac ca $ yasyā8have tu praviśec ca vaktram &
tat soma-pānena kilā7sya tulyaṃ % saṃgrāma-yajñe vidhivac ca dṛṣṭam // Par_3.38 //

anāthaṃ brāhmaṇaṃ pretaṃ $ ye vahanti dvijātayaḥ &
pade pade yajña-phalam % ānupūrvyāṃl labhanti te (I,2, p. 274) // Par_3.39 //

na teṣām aśubhaṃ kiṃcit $ pāpaṃ vā śubha-karmaṇām &
jalā1vagāhanāt teṣāṃ % sadyaḥ-śaucaṃ vidhīyate // Par_3.40 //

asagotram abandhuṃ ca $ pretī-bhūtaṃ dvijo1ttamam &
vahitvā ca dahitvā ca % prāṇā3yāmena śudhyati (I,2, p. 275) // Par_3.41 //

anugamye7cchayā pretaṃ $ jñātim ajñātim eva vā &
snātvā sacailaṃ spṛṣṭvā9gniṃ % ghṛtaṃ prāśya viśudhyati (I,2, p. 280) // Par_3.42 //

kṣatriyaṃ mṛtam ajñānād $ brāhmaṇo yo 'nugacchati &
ekā1ham aśucir bhūtvā % pañca-gavyena śudhyati (I,2, p. 281) // Par_3.43 //

śavaṃ ca vaiśyam ajñānād $ brāhmaṇo yo 'nugacchati &
kṛtvā0śaucaṃ dvi-rātraṃ ca % prāṇā3yāmān ṣaḍ ācaret (I,2, p. 282) // Par_3.44 //

pretī-bhūtaṃ tu yaḥ śūdraṃ $ brāhmaṇo jñāna-durbalaḥ &
anugacchen nīyamānaṃ % tri-rātram aśucir bhavet // Par_3.45 //

tri-rātre tu tataḥ pūrṇe $ nadīṃ gatvā samudragām &
prāṇā3yāma-śataṃ kṛtvā % ghṛtaṃ prāśya viśudhyati // Par_3.46 //

vinirvartya yadā śūdrā $ udakā1ntam upasthitāḥ &
dvijais tadā9nugantavyā % eṣa dharmaḥ sanātanaḥ (I,2, p. 283) // Par_3.47 //


[Vol. II, Part 1:]

Prāyaścitta-kāṇḍam


atimānād atikrodhāt $ snehād vā yadi vā bhayāt &
udbadhnīyāt strī pumān vā % gatir eṣā vidhīyate (II,1, p. 18) // Par_4.1 //

pūya-śoṇita-saṃpūrṇe tv $ andhe tamasi majjati &
ṣaṣṭhīr varṣa-sahasrāṇi % narakaṃ pratipadyate (II,1, p. 19) // Par_4.2 //

nā8śaucaṃ no7dakaṃ nā7gniṃ $ nā7śru-pātaṃ ca kārayet &
voḍhāro 'gni-pradātāraḥ % pāśa-ccheda-karās tathā (II,1, p. 23) // Par_4.3 //

tapta-kṛcchreṇa śudhyantī7ty $ evam āha prajā-patiḥ &
gobhir hataṃ tatho9dbaddhaṃ % brāhmaṇena tu ghātitam (II,1, p. 25) // Par_4.4 //

saṃspṛśanti tu ye viprā $ voḍhāraś cā7gnidāś ca ye &
anye ye vā9nugantāraḥ % pāśa-ccheda-karāś ca ye // Par_4.5 //
tapta-kṛcchreṇa śuddhās te $ kuryur brāhmaṇa-bhojanam &
anaḍut-sahitāṃ gāṃ ca % dadyur viprāya dakṣiṇām // Par_4.6 //

try-aham uṣṇaṃ pibed vāri $ try-aham uṣṇaṃ payaḥ pibet &
try-aham uṣṇaṃ pibet sarpir % vāyu-bhakṣo dina-trayam (II,1, p. 26) // Par_4.7 //

ṣaṭ-palaṃ tu pibed ambhas $ tri-palaṃ tu payaḥ pibet &
palam ekaṃ pibet sarpis % tapta-kṛcchraṃ vidhīyate // Par_4.8 //

yo vai samācared vipraḥ $ patitā3diṣv akāmataḥ &
pañcā1haṃ vā daśā1haṃ vā % dvādaśā1ham athā7pi vā (II,1, p. 27) // Par_4.9 //

māsā1rdhaṃ māsam ekaṃ vā $ māsa-dvayam athā7pi vā &
abdā1rdham abdam ekaṃ vā % tad ūrdhvaṃ cai7va tat-samaḥ // Par_4.10 //

tri-rātraṃ prathame pakṣe $ dvitīye kṛcchram ācaret &
tṛtīye cai7va pakṣe tu % kṛcchraṃ sāṃtapanaṃ caret (II,1, p. 29) // Par_4.11 //

caturthe daśa-rātraṃ syāt $ parākaḥ pañcame mataḥ &
kuryāc cāndrāyaṇaṃ ṣaṣṭhe % saptame tv aindava-dvayam // Par_4.12 //

śuddhy-artham aṣṭame cai7va $ ṣaṇ māsān kṛcchram ācaret &
pakṣa-saṃkhyā-pramāṇena % suvarṇāny api dakṣiṇā (II,1, p. 30) // Par_4.13 //

ṛtu-snātā tu yā nārī $ bhartāraṃ no7pasarpati &
sā mṛtā narakaṃ yāti % vidhavā ca punaḥ punaḥ (II,1, p. 33) // Par_4.14 //

ṛtu-snātāṃ tu yo bhāryāṃ $ saṃnidhau no7pagacchati &
ghorāyāṃ bhrūṇa-hatyāyāṃ % yujyate nā7tra saṃśayaḥ // Par_4.15 //

daridraṃ vyādhitaṃ mūrkhaṃ $ bhartāraṃ yā9vamanyate &
sā śunī jāyate mṛtvā % sūkarī ca punaḥ punaḥ // Par_4.16 //

patyau jīvati yā nārī $ upoṣya vratam ācaret &
āyuṣyaṃ harate bhartuḥ % sā nārī narakaṃ vrajet // Par_4.17 //

apṛṣṭvā cai7va bhartāraṃ $ yā nārī kurute vratam &
sarvaṃ tad rākṣasān gacched % ity evaṃ manur abravīt (II,1, p. 34) // Par_4.18 //

bāndhavānāṃ sajātīnāṃ $ durvṛttaṃ kurute tu yā &
garbha-pātaṃ ca yā kuryān % na tāṃ saṃbhāṣayet kvacit // Par_4.19 //

yat pāpaṃ brahma-hatyāyāṃ $ dvi-guṇaṃ garbha-pātane &
prāyaś-cittaṃ na tasyāḥ syāt % tasyās tyāgo vidhīyate // Par_4.20 //

na kāryam āvasathyena $ nā7gni-hotreṇa vā punaḥ &
sa bhavet karma-cāṇḍālo % yas tu dharma-parāṅ-mukhaḥ // Par_4.21 //

ogha-vātā4hṛtaṃ bījaṃ $ yasya kṣetre prarohati &
sa kṣetrī labhate bījaṃ % na bījī bhāgam arhati (II,1, p. 42) // Par_4.22 //

tadvat para-striyāḥ putrau $ dvau smṛtau kuṇḍa-golakau &
patyau jīvati kuṇḍaḥ syāt % mṛte bhartari golakaḥ // Par_4.23 //

aurasaḥ kṣetrajaś cai7va $ dattaḥ kṛtrimakaḥ sutaḥ &
dadyān mātā pitā vā9pi % sa putro dattako bhavet (II,1, p. 48) // Par_4.24 //

parivittiḥ parivettā $ yayā ca parividyate &
sarve te narakaṃ yānti % dātṛ-yājaka-pañcamāḥ // Par_4.25 //

dvau kṛcchrau parivittes tu $ kanyāyāḥ kṛcchra eva ca &
kṛcchrā1tikṛcchrau dātus tu % hotā cāndrāyaṇaṃ caret // Par_4.26 //

kubja-vāmana-ṣaṇḍheṣu $ gadgadeṣu jaḍeṣu ca &
jāty-andhe badhire mūke % na doṣaḥ parivedane (II,1, p. 51) // Par_4.27 //

pitṛvya-putraḥ sāpatnaḥ $ para-nārī-sutas tathā &
dārā2gni-hotra-samyoge % na doṣaḥ parivedane (II,1, p. 52) // Par_4.28 //

jyeṣṭho bhrātā yadā tiṣṭhed $ ādhānaṃ nai7va kārayet &
anujñātas tu kurvīta % śaṅkhasya vacanaṃ yathā // Par_4.29 //

naṣṭe mṛte pravrajite $ klībe ca patite patau &
pañcasv āpatsu nārīṇāṃ % patir anyo vidhīyate (II,1, p. 53) // Par_4.30 //

mṛte bhartari yā nārī $ brahma-carya-vrate sthitā &
sā mṛtā labhate svargaṃ % yathā te brahma-cāriṇaḥ // Par_4.31 //

tisraḥ koṭyo 'rdha-koṭī ca $ yāni romāṇi mānuṣe &
tāvat-kālaṃ vaset svarge % bhartāraṃ yā9nugacchati (II,1, p. 54) // Par_4.32 //

vyāla-grāhī yathā vyālaṃ $ balād uddharate bilāt &
evaṃ strī patim uddhṛtya % tenai7va saha modate (II,1, p. 57) // Par_4.33 //





vṛka-śvāna-sṛgālā3dyair $ daṣṭo yas tu dvijo1ttamaḥ &
snātvā japet sa gāyatrīṃ % pavitrāṃ veda-mātaram (II,1, p. 61) // Par_5.1 //

gavāṃ śṛṅgo1dakaiḥ snānaṃ $ mahā-nadyos tu saṃgame &
samudra-darśanād vā9pi % śunā daṣṭaḥ śucir bhavet // Par_5.2 //

veda-vidyā-vrata-snātaḥ $ śunā daṣṭo dvijo yadi &
sa hiraṇyo1dakaiḥ snātvā % ghṛtaṃ prāśya viśudhyati (II,1, p. 62) // Par_5.3 //

savratas tu śunā daṣṭo $ yas tri-rātram upāvaset &
ghṛtaṃ kuśo1dakaṃ pītvā % vrata-śeṣaṃ samāpayet // Par_5.4 //

avrataḥ savrato vā9pi $ śunā daṣṭo bhaved dvijaḥ &
praṇipatya bhavet pūto % vipraiś cakṣur-nirīkṣitaḥ // Par_5.5 //

śunā ghrātā1valīḍhasya $ nakhair vilikhitasya ca &
adbhiḥ prakṣālanaṃ proktam % agninā co7pacūlanam // Par_5.6 //

śunā tu brāhmaṇī daṣṭā $ jambukena vṛkeṇa vā &
uditaṃ graha-nakṣatraṃ % dṛṣṭvā sadyaḥ śucir bhavet // Par_5.7 //

kṛṣṇa-pakṣe yadā somo $ na dṛśyeta kadācana &
yāṃ diśaṃ vrajate somas % tāṃ diśaṃ vā9valokayet // Par_5.8 //

asad-brāhmaṇake grāme $ śunā daṣṭo dvijo1ttamaḥ &
vṛṣaṃ pradakṣiṇī-kṛtya % sadyaḥ snātvā śucir bhavet // Par_5.9 //

caṇḍālena śva-pākena $ gobhir viprair hato yadi &
āhitā1gnir mṛto vipro % viṣeṇā8tma-hato yadi (II,1, p. 69) // Par_5.10 //

dahet taṃ brāhmaṇaṃ vipro $ lokā1gnau mantra-varjitam &
spṛṣṭvā voḍhvā ca dagdhvā ca % sapiṇḍeṣu ca sarvathā // Par_5.11 //

prājāpatyaṃ caret paścād $ viprāṇām anuśāsanāt &
dagdhā1sthīni punar gṛhya % kṣīraiḥ prakṣālayed dvijaḥ (II,1, p. 70) // Par_5.12 //

punar dahet svā1gninā tu $ svatantreṇa pṛthak pṛthak &
āhitā1gnir dvijaḥ kaścit % pravasan kāla-coditaḥ (II,1, p. 71) // Par_5.13 //

deha-nāśam anuprāptas $ tasyā7gnir vasate gṛhe &
pretā1gni-hotra-saṃskāraḥ % śrūyatām ṛṣi-puṅgavāḥ // Par_5.14 //

kṛṣṇā1jinaṃ samāstīrya $ kuśais tu puruṣā3kṛtim &
ṣaṭ-śatāni śataṃ cai7va % palāśānāṃ ca vṛntataḥ // Par_5.15 //

catvāriṃśac chire dadyāc $ chataṃ kaṇṭhe tu vinyaset &
bāhubhyāṃ śatakaṃ dadyād % aṅgulīṣu daśai7va tu (II,1, p. 72) // Par_5.16 //

śataṃ tu jaghane dadyād $ dvi-śataṃ tū7dare tathā &
dadyād aṣṭau vṛṣaṇayoḥ % pañca medhre tu vinyaset // Par_5.17 //

eka-viṃśatim ūrubhyāṃ $ dvi-śataṃ jānu-jaṅghayoḥ &
pādā1ṅgulīṣu ṣaḍ dadyād % yajña-pātraṃ tato nyaset // Par_5.18 //

śamyaṃ śiśne viniḥkṣipya $ araṇīṃ muṣkayor api &
juhūṃ ca dakṣiṇe haste % vāme tū7pabhṛtaṃ nyaset // Par_5.19 //

karṇe co7lūkhalaṃ dadyāt $ pṛṣṭhe ca musalaṃ nyaset &
urasi kṣipya dṛṣadaṃ % taṇḍulā4jya-tilān mukhe // Par_5.20 //

śrotre ca prokṣaṇīṃ dadyād $ ājya-sthalīṃ tu cakṣuṣoḥ &
karṇe netre mukhe ghrāṇe % hiraṇya-śakalaṃ nyaset // Par_5.21 //

agni-hotro1pakaraṇam $ aśeṣaṃ tatra nikṣipet &
asau svargāya lokāya % svāhe9ty ekā3hutiṃ sakṛt (II,1, p. 73) // Par_5.22 //

dadyāt putro 'thavā bhrātā9py $ anyo vā9pi ca bāndhavaḥ &
yathā dahana-saṃskāras % tathā kāryaṃ vicakṣaṇaiḥ // Par_5.23 //

īdṛśaṃ tu vidhiṃ kuryād $ brahma-loka-gatiḥ smṛtā &
dahanti ye dvijās taṃ tu % te yānti paramāṃ gatim (II,1, p. 74) // Par_5.24 //

anyathā kurvate karma tv $ ātma-buddhyā pracoditāḥ &
bhavanty alpā3yuṣas te vai % patanti narake 'śucau // Par_5.25 //





ataḥ paraṃ pravakṣyāmi $ prāṇi-hatyāsu niṣkṛtim &
parāśarena pūrvo1ktā % manv-arthe 'pi ca vistṛtām (II,1, p. 77) // Par_6.1 //

krauñca-sārasa-haṃsāṃś ca $ cakra-vākaṃ ca kukkuṭam &
jāla-pādaṃ ca śarabham % aho-rātreṇa śudhyati (II,1, p. 78) // Par_6.2 //

balākā-ṭiṭṭibhau vā9pi $ śuka-pārāvatāv api &
ahi-nakra-vighātī ca % śudhyate nakta-bhojanāt (II,1, p. 79) // Par_6.3 //

vṛka-kāka-kapotānāṃ $ śāri-tittiri-ghātakaḥ &
antar-jala ubhe saṃdhye % prāṇā3yāmena śudhyati (II,1, p. 80) // Par_6.4 //

gṛdhra-śyena-śaśā1dānām $ ulūkasya ca ghātakaḥ &
apakvā8śī dinaṃ tiṣṭhet % tri-kālaṃ mārutā1śanaḥ (II,1, p. 81) // Par_6.5 //

valguṇī-ṭiṭṭibhānāṃ ca $ kokilā-khañjarīṭake &
lāvikā-rakta-pakṣeṣu % śudhyate nakta-bhojanāt (II,1, p. 82) // Par_6.6 //

kāraṇḍava-cakorāṇāṃ $ piṅgalā-kurarasya ca &
bhāradvājā3dikaṃ hatvā % śivaṃ pūjya viśudhyati (II,1, p. 83) // Par_6.7 //

bheruṇḍa-cāṣa-bhāsāṃś ca $ pārāvata-kapiñjalau &
pakṣiṇāṃ cai7va sarveṣām % aho-rātram abhojanam // Par_6.8 //

hatvā mūṣaka-mārjāra- $ sarpā1jagara-ḍuṇḍubhān &
kṛsaraṃ bhojayed viprān % loha-daṇḍaś ca dakṣiṇā (II,1, p. 85) // Par_6.9 //

śiśu-māraṃ tathā godhāṃ $ hatvā kūrmaṃ ca śalyakam &
vṛntāka-phala-bhakṣī cā7py % aho-rātreṇa śudhyati (II,1, p. 87) // Par_6.10 //

vṛka-jambūka-ṛkṣāṇāṃ $ tarakṣu-śvāna-ghātakaḥ &
tilaprasthaṃ dvije dadyād % vāyu-bhakṣo dina-trayam (II,1, p. 89) // Par_6.11 //

gajasya ca turaṅgasya $ mahiṣo1ṣṭra-nipātane &
prāyaś-cittam aho-rātraṃ % tri-saṃdhyam avagāhanam (II,1, p. 90) // Par_6.12 //

kuraṅgaṃ vānaraṃ siṃhaṃ $ citraṃ vyāghraṃ tu ghātayan &
śudhyate sa tri-rātreṇa % viprāṇāṃ tarpaṇena ca (II,1, p. 91) // Par_6.13 //

mṛga-rohid-varāhāṇām $ aver bastasya ghātakaḥ &
aphāla-kṛṣṭam aśnīyād % aho-rātram upoṣya saḥ (II,1, p. 92) // Par_6.14 //

evaṃ catuṣ-padānāṃ ca $ sarveṣāṃ vana-cāriṇām &
aho-rātro1ṣitas tiṣṭhej % japed vai jāta-vedasam (II,1, p. 93) // Par_6.15 //
śilpinaṃ kārukaṃ śūdraṃ $ striyaṃ vā yas tu ghātayet &
prājāpatya-dvayaṃ kṛtvā % vṛṣai7kādaśa-dakṣiṇā (II,1, p. 94) // Par_6.16 //

vaiśyaṃ vā kṣatriyaṃ vā9pi $ nirdoṣaṃ yo 'bhighātayet &
so 'pi kṛcchra-dvayaṃ kuryād % go-viṃśad dakṣiṇāṃ dadet (II,1, p. 95) // Par_6.17 //

vaiśyaṃ śūdraṃ kriyā4saktaṃ $ vikarmasthaṃ dvijo1ttamam &
hatvā cāndrāyaṇaṃ tasya % triṃśad goś cai7va dakṣiṇām (II,1, p. 105) // Par_6.18 //

caṇḍālaṃ hatavān kaścid $ brāhmaṇe yadi kaṃcana &
prājāpatyaṃ caret kṛcchraṃ % go-dvayaṃ dakṣiṇāṃ dadat (II,1, p. 106) // Par_6.19 //

kṣatriyeṇā7pi vaiśyena $ śūdreṇai7ve7tareṇa vā &
caṇḍālasya vadhe prāpte % kṛcchrā1rdhena viśudhyati // Par_6.20 //

corau śva-pāka-caṇḍālau $ vipreṇā7bhihatau yadi &
aho-rātro1ṣitaḥ snātvā % pañca-gavyena śudhyati (II,1, p. 107) // Par_6.21 //

śva-pākaṃ vā7pi caṇḍālaṃ $ vipraḥ saṃbhāṣate yadi &
divja-saṃbhāṣaṇaṃ kuryāt % sāvitrīṃ tu sakṛj japet (II,1, p. 108) // Par_6.22 //

caṇḍālaiḥ saha suptaṃ tu $ tri-rātram upavāsayet &
caṇḍālai1ka-pathaṃ gatvā % gāyatrī-smaraṇāc chuciḥ // Par_6.23 //

caṇḍāla-darśane sadya $ ādityam avalokayet &
caṇḍāla-sparśane cai7va % sacailaṃ snānam ācaret (II,1, p. 109) // Par_6.24 //

caṇḍāla-khāta-vāpīṣu $ pītvā salilam agrajaḥ &
ajñānāc cai7ka-bhaktena tv % aho-rātreṇa śudhyati (II,1, p. 111) // Par_6.25 //

caṇḍāla-bhāṇḍa-saṃspṛṣṭaṃ $ pītvā kūpa-gataṃ jalam &
go-mūtra-yāvakā3hāras % tri-rātrāc chuddhim āpnuyāt (II,1, p. 112) // Par_6.26 //

caṇḍāla-ghaṭa-saṃsthaṃ tu $ yat toyaṃ pibati dvijaḥ &
tat-kṣaṇāt kṣipate yas tu % prājāpatyaṃ samācaret // Par_6.27 //

yadi na kṣipate toyaṃ $ śarīre yasya jīryati &
prājāpatyaṃ na dātavyaṃ % kṛcchraṃ sāṃtapanaṃ caret // Par_6.28 //

caret sāṃtapanaṃ vipraḥ $ prājāpatyam anantaraḥ &
tad-ardhaṃ tu cared vaiśyaḥ % pādaṃ śūdras tad ācaret (II,1, p. 113) // Par_6.29 //

bhāṇḍastham antyajānāṃ tu $ jalaṃ dadhi payaḥ pibet &
brāhmaṇaḥ kṣatriyo vaiśyaḥ % śūdraś cai7va pramādataḥ (II,1, p. 114) // Par_6.30 //

brahma-kūrco1pavāsena $ dvijātīnāṃ tu niṣkṛtiḥ &
śūdrasya co7pavāsena % tathā dānena śaktitaḥ // Par_6.31 //

bhuṅkte 'jñānād dvija-śreṣṭhaś $ caṇḍālā1nnaṃ kathaṃcana &
go-mūtra-yāvakā3hāro % daśa-rātreṇa śudhyati (II,1, p. 115) // Par_6.32 //

ekai1kaṃ grāsam aśnīyād $ go-mūtra-yāvakasya ca &
daśā1haṃ niyamasthasya % vrataṃ tat tu vinirdiśet (II,1, p. 116) // Par_6.33 //

avijñātas tu caṇḍālo $ yatra veśmani tiṣṭhati &
vijñāte tu7pasannasya % dvijāḥ kurvanty anugraham (II,1, p. 118) // Par_6.34 //

muni-vaktro1dgatān dharmān $ gāyanto veda-pāragāḥ &
patantam uddhareyus taṃ % dharmajñāḥ pāpa-saṃkarāt // Par_6.35 //

dadhnā ca sarpiṣā cai7va $ kṣīra-go-mūtra-yāvakam &
bhuñjīta saha sarvaiś ca % tri-saṃdhyam avagāhanam (II,1, p. 119) // Par_6.36 //

try-ahaṃ bhuñjīta dadhnā ca $ try-ahaṃ bhuñjīta sarpiṣā &
try-ahaṃ kṣīreṇa bhuñjīta % ekai1kena dina-trayam // Par_6.37 //

bhāva-duṣṭaṃ na bhuñjīta $ no7cchiṣṭaṃ kṛmi-dūṣitam &
dadhi-kṣīrasya tri-palaṃ % palaṃ ekaṃ ghṛtasya tu (II,1, p. 120) // Par_6.38 //

bhasmanā tu bhavec chuddhir $ ubhayos tāmra-kāṃsyayoḥ &
jala-śaucena vastrāṇāṃ % parityāgena mṛṇ-mayam // Par_6.39 //

kusumbha-guḍa-kārpāsa- $ lavaṇaṃ taila-sarpiṣī &
dvāre kṛtvā tu dhānyāni % dadyād veśmani pāvakam // Par_6.40 //

evaṃ śuddhas tataḥ paścāt $ kuryād brāhmaṇa-tarpaṇam &
triṃśataṃ go-vṛṣaṃ cai7kaṃ % dadyād vipreṣu dakṣiṇām (II,1, p. 121) // Par_6.41 //

punar lepana-khātena $ homa-japyena śudhyati &
ādhāreṇa ca viprāṇāṃ % bhūmi-doṣo na vidyate // Par_6.42 //

caṇḍālaiḥ saha saṃparkaṃ $ māsaṃ māsā1rdham eva vā &
go-mūtra-yāvakā3hāro % māsā1rdhena viśudhyati (II,1, p. 122) // Par_6.43 //

rajakī carma-kārī ca $ lubdhakī veṇu-jīvinī &
cātur-varṇyasya ca gṛhe tv % avijñātā tu tiṣṭhati (II,1, p. 123) // Par_6.44 //

jñātvā tu niṣkṛtiṃ kuryāt $ pūrvo1ktasyā7rdham eva ca &
gṛha-dāhaṃ na kurvīta % śeṣaṃ sarvaṃ ca kārayet (II,1, p. 124) // Par_6.45 //

gṛhasyā7bhyantaraṃ gacchec $ caṇḍālo yadi kasyacit &
tam agārād vinirvāsya % mṛd-bhāṇḍaṃ tu visarjayet // Par_6.46 //

rasa-pūrṇaṃ tu yad bhāṇḍaṃ $ na tyajet tu kadācana &
go-mayena tu saṃmiśrair % jalaiḥ prokṣed gṛhaṃ tathā // Par_6.47 //

brāhmaṇasya vraṇa-dvāre $ pūya-śoṇita-saṃbhave &
kṛmir utpadyate yasya % prāyaś-cittaṃ kathaṃ bhavet (II,1, p. 126) // Par_6.48 //

gavāṃ mūtra-purīṣeṇa $ dadhnā kṣīreṇa sarpiṣā &
try-ahaṃ snātvā ca pītvā ca % kṛmi-duṣṭaḥ śucir bhavet // Par_6.49 //

kṣatriyo 'pi suvarṇasya $ pañca-māṣān pradāya tu &
go-dakṣiṇāṃ tu vaiśyasyā7py % upavāsaṃ vinirdiśet // Par_6.50 //

śūdrāṇāṃ no7pavāsaḥ syāc $ chūdro dānena śudhyati &
acchidram iti yad vākyaṃ % vadanti kṣiti-devatāḥ (II,1, p. 127) // Par_6.51 //

praṇamya śirasā grāhyam $ agniṣṭoma-phalaṃ hi tat &
japac chidraṃ tapac chidraṃ % yac chidraṃ yajña-karmaṇi (II,1, p. 128) // Par_6.52 //

sarvaṃ bhavati niśchidraṃ $ brāhmaṇair upapāditam &
vyādhi-vyasanini.śrānte % durbhikṣe ḍāmare tathā // Par_6.53 //

upavāso vrataṃ homo $ dvija-saṃpāditāni vai &
athavā brāhmaṇās tuṣṭāḥ % sarvaṃ kurvanty anugraham (II,1, p. 129) // Par_6.54 //

sarvān kāmān avāpnoti $ dvija-saṃpāditair iha &
durbale 'nugrahaḥ proktas % tathā vai bāla-vṛddhayoḥ (II,1, p. 130) // Par_6.55 //

ato 'nyathā bhaved doṣas $ tasmān nā7nugrahaḥ smṛtaḥ &
snehād vā yadi vā lobhād % bhayād ajñānato 'pi vā (II,1, p. 131) // Par_6.56 //

kurvanty anugrahaṃ ye tu $ tat pāpaṃ teṣu gacchati &
śarīrasyā7tyaye prāpte % vadanti niyamaṃ tu ye (II,1, p. 132) // Par_6.57 //

mahat kāryo1parodhena $ na svasthasya kadācana &
svasthasya mūḍhāḥ kurvanti % vadanty aniyamaṃ tu ye (II,1, p. 133) // Par_6.58 //

te tasya vighna-kartāraḥ $ patanti narake 'śucau &
svayam eva vrataṃ kṛtvā % brāhmaṇaṃ yo 'vamanyate // Par_6.59 //

vṛthā tasyo7pavāsaḥ syān $ na sa puṇyena yujyate &
sa eva niyamo grāhyo % yady eko 'pi vaded dvijaḥ (II,1, p. 134) // Par_6.60 //

kuryād vākyaṃ dvijānāṃ tu $ anyathā bhrūṇahā bhavet &
brāhmaṇā jaṅgamaṃ tīrthaṃ % tīrtha-bhūtā hi sādhavaḥ // Par_6.61 //

tedāṃ vākyo1dakenai7va $ śudhyanti malinā janāḥ &
brāhmaṇā yāni bhāṣante % manyante tāni devatāḥ (II,1, p. 135) // Par_6.62 //

sarva-devamayo vipro $ na tad-vacanam anyathā &
upavāso vrataṃ cai7va % snānaṃ tīrthaṃ japas tapaḥ (II,1, p. 136) // Par_6.63 //

vipra-saṃpāditaṃ yasya $ saṃpūrṇaṃ tasya tat phalam &
annā3dye kīṭa-samyukte % makṣikā-keśa-dūṣite // Par_6.64 //

tad-antarā spṛśec cā7pas $ tad annaṃ bhasmanā spṛśet &
bhuñjānaś cai7va yo vipraḥ % pādaṃ hastena saṃspṛśet // Par_6.65 //

svam ucchiṣṭam asau bhuṅkte $ pāṇinā mukta-bhājane &
pādukāstho na bhuñjīta % paryaṅke saṃsthito 'pi vā (II,1, p. 138) // Par_6.66 //

śvāna-caṇḍāla-dṛṣṭau ca $ bhojanaṃ parivarjayet &
yad annaṃ pratiṣiddhaṃ syād % anna-śuddhis tathai9va ca // Par_6.67 //

yathā parāśareṇo7ktaṃ $ tathaivā7haṃ vadāmi vaḥ &
śṛtaṃ droṇā3ḍhakasyā7nnaṃ % kāka-śvāno1paghātitam (II,1, p. 139) // Par_6.68 //

kene7daṃ śudhyate ce7ti $ brāhmaṇebhyo nivedayet &
kāka-śvānā1valīḍhaṃ tu % droṇā1nnaṃ na parityajet (II,1, p. 140) // Par_6.69 //

veda-vedā1ṅgavid-viprair $ dharma-śāstrā1nupālakaiḥ &
prasthā dvātriṃśatir droṇaḥ % smṛto dviprastha āḍhakaḥ // Par_6.70 //

tato droṇā3ḍhakasyā7nnaṃ $ śruti-smṛtivido viduḥ &
kāka-śvānā1valīḍhaṃ tu % gavā3ghrātaṃ khareṇa vā (II,1, p. 141) // Par_6.71 //

svalpam annaṃ tyajed vipraḥ $ śuddhir droṇā3ḍhake bhavet &
annasyo7ddhṛtya tan.mātraṃ % yac ca lālā-hataṃ bhavet (II,1, p. 142) // Par_6.72 //

suvarṇo1dakam abhyukṣya $ hutā3śenai7va tāpayet &
hutā1śanena saṃspṛṣṭaṃ % suvarṇa-salilena ca // Par_6.73 //

viprāṇāṃ brahma-ghoṣeṇa $ bhojyaṃ bhavati tat-kṣaṇāt &
sneho vā go-raso vā9pi % tatra-śuddhiḥ kathaṃ bhavet (II,1, p. 144) // Par_6.74 //

alpaṃ parityajet tatra $ snehasyo7tpavanena ca &
anala-jvālayā śuddhir % go-rasasya vidhīyate // Par_6.75 //



=dravya-śuddhih=

athā7to dravya-śuddhis tu $ parāśara-vaco yathā &
dāravāṇāṃ pātrāṇāṃ % takṣaṇāc chuddhir iṣyate (II,1, p. 147) // Par_7.1 //

bhasmanā śudhyate kāṃsyaṃ $ tāmra-mamlena śudhyati &
rajasā śudhyate nārī % vikalaṃ yā na gacchati (II,1, p. 150) // Par_7.2 //

nadī vegena śudhyeta $ lopo yadi na dṛśyate &
vāpī-kūpa-taḍāgeṣu % dūṣiteṣu kathaṃcana (II,1, p. 153) // Par_7.3 //

uddhṛtya vai ghaṭa-śataṃ $ pañca-gavyena śudhyati &
aṣṭa-varṣā bhaved gaurī % nava-varṣā tu rohiṇī (II,1, p. 156) // Par_7.4 //

daśa-varṣā bhavet kanyā $ ata ūrdhvaṃ rajasvalā &
prāpte tu dvādaśe varṣe % yaḥ kanyāṃ na prayacchati (II,1, p. 157) // Par_7.5 //

māsi māsi rajas tasyāḥ $ pibanti pitaraḥ svayam &
mātā cai7va pitā cai7va % jyeṣṭho bhrātā tathai9va ca (II,1, p. 158) // Par_7.6 //

trayas te narakaṃ yānti $ dṛṣṭvā kanyāṃ rajasvalām &
yas tāṃ samudvahet kanyāṃ % brāhmaṇo mada-mohitaḥ // Par_7.7 //

asaṃbhāṣyo hy apāṅkteyaḥ $ sa vipro vṛṣalī-patiḥ &
yaḥ karoty eka-rātreṇa % vṛṣalī-sevanaṃ dvijaḥ (II,1, p. 159) // Par_7.8 //

sa bhaikṣa-bhuj japan nityaṃ $ tribhir varṣair viśudhyati &
astaṃ-gate yadā sūrye % caṇḍālaṃ patitaṃ striyam // Par_7.9 //

sūtikāṃ spṛśataś cai7va $ kathaṃ śuddhir vidhīyate &
jāta-vedaḥ suvarṇaṃ ca % soma-mārgaṃ vilokya ca // Par_7.10 //

brāhmaṇā1numataś cai7va $ snānaṃ kṛtvā viśudhyati &
spṛṣṭvā rajasvalā9nyonyaṃ % brāhmaṇī brāhmaṇī tathā (II,1, p. 160) // Par_7.11 //

tāvat tiṣṭhen nirāhārā $ tri-rātreṇai7va śudhyati &
spṛṣṭvā rajasvalā9nyonyaṃ % brāhmaṇī kṣatriyā tathā // Par_7.12 //

ardha-kṛcchraṃ caret pūrvā $ pādam ekam anantarā &
spṛṣṭvā rajasvalā9nyonyaṃ % brāhmaṇī vaiśyajā tathā // Par_7.13 //

pāda-hīnaṃ caret pūrvā $ pādam ekam anantarā &
spṛṣṭvā rajasvalā9nyonyaṃ % brāhmaṇī śūdrajā tathā // Par_7.14 //

kṛcchreṇa śudhyate pūrvā $ śūdrā dānena śudhyati &
snātā rajasvalā yā tu % caturthe 'hani śudhyati (II,1, p. 164) // Par_7.15 //

kuryād rajo nivṛttau tu $ daiva-pitryā3di karma ca &
rogeṇa yad rajaḥ strīṇām % anvahaṃ tu pravartate (II,1, p. 165) // Par_7.16 //

nā7śuciḥ sā tatas tena $ tat syād vaikālikaṃ matam &
sādhv-ācārā na tāvat syād % rajo yāvat pravartate (II,1, p. 168) // Par_7.17 //

rajo-nivṛttau gamyā strī $ gṛha-karmaṇi cai7va hi &
prathame 'hani caṇḍālī % dvitīye brahma-ghātinī // Par_7.18 //

tṛtīye rajakī proktā $ caturthe 'hani śudhyati &
āture snāno7tpanne % daśa-kṛtvo hy anāturaḥ (II,1, p. 169) // Par_7.19 //

snātvā snātvā spṛśed enaṃ $ tataḥ śudhyet sa āturaḥ &
ucchiṣṭo1cchiṣṭa-saṃspṛṣṭaḥ % śunā śūdreṇa vā dvijaḥ (II,1, p. 170) // Par_7.20 //
upoṣya rajanīm ekāṃ $ pañca-gavyena śudhyati &
anucchiṣṭena śūdreṇa % sparśe snānaṃ vidhīyate (II,1, p. 171) // Par_7.21 //

teno7cchiṣṭena saṃspṛṣṭaḥ $ prājāpatyaṃ samācaret &
bhasmanā śudhyate kāṃsyaṃ % surayā yan na lipyate (II,1, p. 172) // Par_7.22 //

surā-mātreṇa saṃspṛṣṭaṃ $ śudhyate 'gny-upalekhanaiḥ &
gavā3ghrātāni kāṃsyāni % śva-kāko1pahatāni ca (II,1, p. 172) // Par_7.23 //

śudhyanti daśabhiḥ kṣāraiḥ $ śūdro1cchiṣṭāni yāni ca &
gaṇḍūṣaṃ pāda-śaucaṃ ca % kṛtvā vai kāṃsya-bhājane // Par_7.24 //

ṣaṇ-māsān bhuvi niḥkṣipya $ uddhṛtya punar āharet &
āyaseṣv āyasānāṃ ca % sīsasyā7gnau viśodhanam (II,1, p. 173) // Par_7.25 //

dantam asthi tathā bhṛṅgaṃ $ rūpyaṃ sauvarṇa-bhājanam &
maṇi-pāṣāṇa-pātrāṇī1ty % etān prakṣālayej jalaiḥ (II,1, p. 174) // Par_7.26 //

pāṣāṇe tu punar gharṣaḥ $ śuddhir evam udāhṛtā &
mṛṇ-maye dahanāc chuddhir % dhānyānāṃ mārjanād api (II,1, p. 176) // Par_7.27 //

veṇu-valkala-cīrāṇāṃ $ kṣauma-kārpāsa-vāsasām &
aurṇa-netra-paṭānāṃ ca % prokṣaṇāc chuddhir iṣyate (II,1, p. 179) // Par_7.28 //
muñjo1paskara-śūrpāṇāṃ $ śaṇasya phala-carmaṇām &
tṛṇa-kāṣṭhasya rajjūṇām % udakā1bhyukṣaṇaṃ matam (II,1, p. 181) // Par_7.29 //

tūlikā4dy-upadhānāni $ rakta-vastrā3dikāni ca &
śoṣayitvā0tapenai7va % prokṣaṇāc chuddhitām iyuḥ (II,1, p. 184) // Par_7.30 //

mārjāra-makṣikā-kīṭa- $ pataṅga-kṛmi-dardurāḥ &
medhyā1medhyaṃ spṛśanto 'pi % no7cchiṣṭaṃ manur abravīt (II,1, p. 185) // Par_7.31 //

mahīṃ spṛṣṭvā0gataṃ toyaṃ $ yāś cā7py anyonya-vipruṣaḥ &
bhukto1cchiṣṭaṃ tathā snehaṃ % no7cchiṣṭaṃ manur abravīt (II,1, p. 186) // Par_7.32 //

tāmbūle1kṣu-phale cai7va $ bhukta-snehā1nulepane &
madhu-parke ca some ca % no7cchiṣṭaṃ dharmato viduḥ // Par_7.33 //

rathyā-kardama-toyāni $ nāvaḥ panthās tṛṇāni ca &
mārutā1rkeṇa śudhyanti % pakve1ṣṭaka-citāni ca // Par_7.34 //

aduṣṭā saṃtatā dhārā $ vāto1ddhūtāś ca reṇavaḥ &
striyo vṛddhāś ca bālāś ca % na duṣyanti kadācana (II,1, p. 188) // Par_7.35 //

deśa-bhaṅge pravāse vā $ vyādhiṣu vyasaneṣv api &
rakṣed eva sva-dehā3di- % paścād dharmaṃ samācaret (II,1, p. 196) // Par_7.36 //

yena kena ca dharmeṇa $ mṛdunā dāruṇena vā &
uddhared dīnam ātmānaṃ % samartho dharmam ācaret (II,1, p. 197) // Par_7.37 //

āpat-kāle tu nistīrṇe $ śaucā3cāraṃ tu cintayet &
śuddhiṃ samuddharet paścāt % svastho dharmaṃ samācaret // Par_7.38 //



gavāṃ bandhana-yoktreṣu $ bhaven mṛtyur akāmataḥ &
akāma-kṛta-pāpasya % prāyaś-cittaṃ kathaṃ bhavet (II,1, p. 199) // Par_8.1 //

veda-vedā1ṅga-viduṣāṃ $ dharma-śāstraṃ vijānatām &
sva-karma-rata-viprāṇāṃ % svakaṃ pāpaṃ nivedayet (II,1, p. 205) // Par_8.2 //

sāvitryāś cā7pi gāyatryāḥ $ saṃdhyo2pāsty-agni-kāryayoḥ &
ajñānāt kṛṣi-kartāro % brāhmaṇā nāma-dhārakāḥ (II,1, p. 207) // Par_8.3 //

avratānām amantrāṇāṃ $ jāti-mātro1pajīvinām &
sahasraśaḥ sametānāṃ % pariṣattvaṃ na vidyate (II,1, p. 209) // Par_8.4 //

yad vadanti tamo-mūḍhā $ mūrkhā dharmam a-tad-vidaḥ &
tat pāpaṃ śatadhā bhūtvā % tad-vaktṝn adhigacchati (II,1, p. 210) // Par_8.5 //

ajñātvā dharma-śāstrāṇi $ prāyaś-cittaṃ dadāti yaḥ &
prāyaś-cittī bhavet pūtaḥ % kilbiṣaṃ parṣadi vrajet // Par_8.6 //

catvāro vā trayo vā9pi $ yaṃ brūyur veda-pāragāḥ &
sa dharme1ti vijñeyo % ne7tarais tu sahasraśaḥ (II,1, p. 212) // Par_8.7 //

pramāṇa-mārgaṃ mārganto $ ye dharmaṃ pravadanti vai &
teṣām udvijate pāpaṃ % sad-bhūta-guṇa-vādinām // Par_8.8 //

yathā9śmani sthitaṃ toyaṃ $ mārutā1rkeṇa śudhyati &
evaṃ pariṣad-ādeśān % nāśayet tasya duṣkṛtam (II,1, p. 213) // Par_8.9 //

nai7va gacchati kartāraṃ $ nai7va gacchati parṣadam &
mārutā1rkā3di-samyogāt % pāpaṃ naśyati toyavat (II,1, p. 214) // Par_8.10 //

catvāro vā trayo vā9pi $ vedavanto 'gni-hotriṇaḥ &
brāhmaṇānāṃ samarthā ye % pariṣat sā9bhidhīyate (II,1, p. 215) // Par_8.11 //

anāhitā1gnayo ye 'nye $ veda-vedā1ṅga-pāragāḥ &
pañca trayo vā dharmajñāḥ % pariṣat sā prakīrtitā // Par_8.12 //

munīnām ātma-vidyānāṃ $ dvijānāṃ yajña-yājinām &
veda-vrateṣu snātānām % eko 'pi pariṣad bhavet // Par_8.13 //

pañca pūrvaṃ mayā proktās $ teṣāṃ cā7saṃbhave trayaḥ &
sva-vṛtti-parituṣṭo ye % pariṣat sā prakīrtitā // Par_8.14 //

ata ūrdhvaṃ tu ye viprāḥ $ kevalaṃ nāma-dhārakāḥ &
pariṣattvaṃ na teṣv asti % sahasra-guṇiteṣv api (II,1, p. 218) // Par_8.15 //

yathā kāṣṭha-mayo hastī $ yathā carma-mayo mṛgaḥ &
brāhmaṇas tv anadhīyānas % trayas te nāma-dhārakāḥ // Par_8.16 //

grāma-sthānaṃ yathā śūnyaṃ $ yathā kūpas tu nirjalaḥ &
yathā hutam anagnau ca % amantro brāhmaṇas tathā (II,1, p. 219) // Par_8.17 //

yathā ṣaṇḍho 'phalaḥ strīṣu $ yathā gaur ūṣarā9phalā &
yathā cā7jñe 'phalaṃ dānaṃ % tathā vipro 'nṛco 'phalaḥ (II,1, p. 220) // Par_8.18 //

citra-karma yathā9nekair $ aṅgair unmīlyate śanaiḥ &
brāhmaṇyam api tadvad dhi % saṃskārair mantra-purvakaiḥ (II,1, p. 221) // Par_8.19 //

prāyaś-cittaṃ prayacchanti $ ye dvijā nāma-dhārakāḥ &
te dvijā pāpa-karmāṇaḥ % sametā narakaṃ yayuḥ // Par_8.20 //

ye paṭhanti dvijā vedaṃ $ pañca-yajña-ratāś ca ye &
trailokyaṃ tārayanty ete % pañce1ndriya-ratā api (II,1, p. 222) // Par_8.21 //

saṃpraṇītaḥ śmaśāneṣu $ dīpto 'gniḥ sarva-bhakṣakaḥ &
evaṃ ca vedavid vipraḥ % sarva-bhakṣo 'pi daivatam (II,1, p. 224) // Par_8.22 //

amedhyāni tu sarvāṇi $ prakṣipyante yatho9dake &
tathai9va kilbiṣaṃ sarvaṃ % prakṣipec ca dvijā1nale (II,1, p. 227) // Par_8.23 //

gāyatrī-rahito vipraḥ $ śūdrād apy aśucir bhavet &
gāyatrī-brahma-tattvajñāḥ % saṃpūjyante janair dvijāḥ // Par_8.24 //

duḥśīlo 'pi dvijaḥ pūjyo $ na tu śūdro jite1ndriyaḥ &
kaḥ parityajya gāṃ duṣṭāṃ % duhec chīlavatīṃ kharīm (II,1, p. 228) // Par_8.25 //

dharma-śāstra-rathā3rūḍhā $ veda-khaḍga-dharā dvijāḥ &
krīḍā1rtham api yad brūyuḥ % sa dharmaḥ paramaḥ smṛtaḥ (II,1, p. 229) // Par_8.26 //

cāturvedyo vikalpī ca $ aṅgavid dharma-pāṭhakaḥ &
trayaś ca āśramo mukhyāḥ % parṣad eṣā daśā1varā (II,1, p. 230) // Par_8.27 //

rājñaś cā7numate sthitvā $ prāyaś-cittam vinirdiśet &
svayam eva na kartavyaṃ % kartavyā svalpa-niṣkṛtiḥ (II,1, p. 232) // Par_8.28 //

brāhmaṇāṃs tān atikramya $ rājā kartuṃ yad icchati &
tat pāpaṃ śatadhā bhūtvā % rājānam anugacchati (II,1, p. 233) // Par_8.29 //

prāyaś-cittaṃ sadā dadyād $ devatā4yatanā1grataḥ &
ātma-kṛcchraṃ tataḥ kṛtvā % japed vai veda-mātaram // Par_8.30 //

saśikhaṃ vapanaṃ kṛtvā $ tri-saṃdhyam avagāhanam &
gavāṃ madhye vased rātrau % divā gāś cā7py anuvrajet (II,1, p. 237) // Par_8.31 //

uṣṇe varṣati śīte vā $ mārute vāti vā bhṛśam &
na kurvītā8tmanas trāṇaṃ % gor akṛtvā tu śaktitaḥ (II,1, p. 238) // Par_8.32 //

ātmano yadi vā9nyeṣāṃ $ gṛhe kṣetre khale 'tha vā &
bhakṣayantīṃ na kathayet % pibantaṃ cai7va vatsakam // Par_8.33 //

pibantīṣu pibet toyaṃ $ saṃviśantīṣu saṃviśet &
patitāṃ paṅka-magnāṃ vā % sarva-prāṇaiḥ samuddharet (II,1, p. 239) // Par_8.34 //

brāhmaṇā1rthe gavā1rthe vā $ yas tu prāṇān parityajet &
mucyate brahma-hatyāyā % goptā gor brāhmaṇasya ca // Par_8.35 //

go-vadhasyā7nurūpeṇa $ prājāpatyaṃ vinirdiśet &
prājāpatyaṃ tataḥ kṛcchraṃ % vibhajet tac catur-vidham (II,1, p. 240) // Par_8.36 //

ekā1ham eka-bhaktā3śī $ ekā1haṃ nakta-bhojanaḥ &
ayācitā3śy ekam ahar % ekā1haṃ mārutā1śanaḥ // Par_8.37 //

dina-dvayaṃ cai7ka-bhakto $ dvi-dinaṃ cai7ka-bhojanaḥ &
dina-dvayam ayācī syād % dvi-dinaṃ mārutā1śanaḥ // Par_8.38 //

tri-dinaṃ cai7ka-bhaktā3śī $ tri-dinaṃ nakta-bhojanaḥ &
dina-trayam ayācī syāt % tri-dinaṃ mārutā1śanaḥ // Par_8.39 //

catur-ahaṃ cai7ka-bhaktā3śī $ catur-ahaṃ nakta-bhojanaḥ &
catur-dinam ayācī syāc % catur-ahaṃ mārutā1śanaḥ (II,1, p. 241) // Par_8.40 //

prāyaś-citte tataś cīrṇe $ kuryād brāhmaṇa-bhojanam &
viprāṇāṃ dakṣiṇāṃ dadyāt % pavitrāṇi japed dvijaḥ // Par_8.41 //

brāhmaṇān bhojayitvā tu $ goghnaḥ śuddho na saṃśayaḥ // Par_8.41/1 //



gavāṃ saṃrakṣaṇā1rthāya $ na duṣyed rodha-bandhayoḥ &
tad vadhaṃ tu na taṃ vidyāt % kāmā1kāma-kṛtaṃ tathā (II,1, p. 255) // Par_9.1 //

daṇḍād ūrdhvaṃ yad anyena $ prahārād yadi pātayet &
prāyaś-cittaṃ tadā proktaṃ % dvi-guṇaṃ go-vadhe caret (II,1, p. 256) // Par_9.2 //

rodha-bandhana-yoktrāṇi $ ghātaś ce7ti catur-vidham &
eka-pādaṃ cared rodhe % dvau pādau bandhane caret (II,1, p. 257) // Par_9.3 //

yoktreṣu pāda-hīnaṃ syāc $ caret sarvaṃ nipātane &
go-vāṭe vā gṛhe vā9pi % durge vā9py asama-sthale (II,1, p. 258) // Par_9.4 //

nadīṣv atha samudreṣu tv $ anyeṣu na nadī-mukhe &
dagdha-deśe mṛtā gāvaḥ % stambhanād rodha ucyate (p. 259) (II,1, p. 259) // Par_9.5 //

yoktra-dāmaka-doraiś ca $ kaṇṭhā3bharaṇa-bhūṣaṇaiḥ &
gṛhe vā9pi vane vā9pi % baddhā syād gaur mṛtā yadi // Par_9.6 //

tad eva bandhanaṃ vidyāt $ kāmā1kāma-kṛtaṃ ca yat &
hale vā śakaṭe paṅktau % pṛṣṭhe vā pīḍito naraiḥ (II,1, p. 260) // Par_9.7 //

go-patir mṛtyum āpnoti $ yoktro bhavati tad-vadhaḥ &
mattaḥ pramatta unmattaś % cetano vā9py acetanaḥ (II,1, p. 261) // Par_9.8 //

kāmā1kāma-kṛta-krodho $ daṇḍair hanyād atho7palaiḥ &
prahṛtā vā mṛtā vā9pi % tad dhi hetur nipātane // Par_9.9 //

aṅguṣṭha-mātra-sthūlas tu $ bāhu-mātraḥ pramāṇataḥ &
ādras tu sapalāśaś ca % daṇḍa ity abhidhīyate (II,1, p. 262) // Par_9.10 //

mūrchitaḥ patito vā9pi $ daṇḍenā7bhihitaḥ sa tu &
utthitas tu yadā gacchet % pañca sapta daśai7va vā // Par_9.11 //

grāsaṃ vā yadi gṛhṇīyāt $ toyaṃ vā9pi pibed yadi &
pūrvaṃ vyādhy-upasṛṣṭaś cet % prāyaś-cittaṃ na vidyate (II,1, p. 263) // Par_9.12 //

piṇḍasthe pādam ekaṃ tu $ dvau pādau garbha-saṃmite &
pādo3naṃ vratam uddiṣṭaṃ % hatvā garbham acetanam // Par_9.13 //
pāde 'ṅga-roma-vapanaṃ $ dvi-pāde śmaśruṇo 'pi ca &
tri-pāde tu śikhā varjaṃ % saśikhaṃ tu nipātane (II,1, p. 264) // Par_9.14 //

pāde vastra-yugaṃ cai7va $ dvi-pāde kāṃsya-bhājanam &
tri-pāde go-vṛṣaṃ dadyāc % caturthe go-dvayaṃ smṛtam // Par_9.15 //

niṣpanna-sarva-gātras tu $ dṛśyate vā sacetanaḥ &
aṅga-pratyaṅga-saṃpūrṇo % dvi-guṇaṃ go-vrataṃ caret (II,1, p. 265) // Par_9.16 //

pāṣāṇenā7tha daṇḍena $ gāvo yenā7bhighātitāḥ &
śṛṅga-bhaṅge caret pādaṃ % dvau pādau netra-ghātane (II,1, p. 266) // Par_9.17 //

lāṅgūle pāda-kṛcchraṃ tu $ dvau pādāv asthi-bhañjane &
tri-pādaṃ cai7va karṇe tu % caret sarvaṃ nipātane (II,1, p. 267) // Par_9.18 //

śṛṅga-bhaṅge 'sthi-bhaṅge ca $ kaṭi-bhaṅge tathai9va ca &
yadi jīvati ṣaṇ-māsān % prāyaś-citttaṃ na vidyate (II,1, p. 268) // Par_9.19 //

vraṇa-bhaṅge ca kartavyaḥ $ snehā1bhyaṅgas tu pāṇinā &
yavasaś co7pahartavyo % yāvad dṛḍha-balo bhavet // Par_9.20 //

yāvat saṃpūrṇa-sarvā1ṅgas $ tāvat taṃ poṣayen naraḥ &
go-rūpaṃ brāhmaṇasyā7gre % namas-kṛtvā visarjayet (II,1, p. 269) // Par_9.21 //

yady asaṃpūrṇa-sargā1ṅgo $ hīna-deho bhavet tadā &
go-ghātakasya tasyā7rthaṃ % prāyaś-cittaṃ vinirdiśet // Par_9.22 //

kāṣṭha-loṣṭaka-pāṣāṇaiḥ $ śastreṇai7vo7ddhato balāt &
vyāpādayati yo gāṃ tu % tasya śuddhiṃ vinirdiśet (II,1, p. 270) // Par_9.23 //

caret sāṃtapanaṃ kāṣṭhe $ prājāpatyaṃ tu loṣṭake &
tapta-kṛcchraṃ tu pāṣāṇe % sastre cai7vā7tikṛcchrakam // Par_9.24 //

pañca saṃtapane gāvaḥ $ prājāpatye tathā trayaḥ &
tapta-kṛcchre bhavanty aṣṭāv % atikṛcchre trayo-daśa // Par_9.25 //

pramāpaṇe prāṇa-bhṛtāṃ $ dadyāt tat pratirūpakam &
tasyā7nurūpaṃ mūlyaṃ vā % dadyād ity abravīn manuḥ // Par_9.26 //

anyatrā7ṅkana-lakṣmabhyāṃ $ vāhane mocane tathā &
sāyaṃ saṃgopanā1rthaṃ ca % na duṣyed rodha-bandhayoḥ (II,1, p. 271) // Par_9.27 //

atidāhe 'tivāhe ca $ nāsikā-bhedane tathā &
nadī-parvata-saṃcāre % prāyaś-cittaṃ vinirdiśet (II,1, p. 272) // Par_9.28 //

atidāhe caret pādaṃ $ dvau pādau vāhane caret &
nāsikye pada-hīnaṃ tu % caret sarvaṃ nipātane // Par_9.29 //

dahānāt tu vipadyate $ anaḍvān yoktra-yantritaḥ &
uktaṃ parāśareṇai7va hy % eka-pādaṃ yathā-vidhi (II,1, p. 273) // Par_9.30 //

rodhanaṃ bandhanaṃ cai7va $ bhāraḥ praharaṇaṃ tathā &
durga-preraṇa-yoktraṃ ca % nimittāni vadhasya ṣaṭ // Par_9.31 //

bandha-pāśa-suguptā1ṅgo $ mriyate yadi go-paśuḥ &
bhavane tasya pāpī syāt % prāyaś-cittā1rdham arhati (II,1, p. 274) // Par_9.32 //

na nārikelair na ca śāṇa-vālaiḥ $ na vā9pi mauñjair na ca valka-śṛṅkhalaiḥ &
etais tu gāvo na nibandhanīyā % baddhvā9pi tiṣṭhet paraśuṃ gṛhītvā (II,1, p. 275) // Par_9.33 //

kuśaiḥ kāśaiś ca badhnīyād $ go-paśuṃ dakṣiṇā-mukham &
pāśa-lagnā1gni-dagdhāsu % prāyaś-cittaṃ na vidyate (II,1, p. 276) // Par_9.34 //

yadi tatra bhavet kāṣṭhaṃ $ prāyaś-cittaṃ kathaṃ bhavet &
japitvā pāvanīṃ devīṃ % mucyate tatra kilbiṣāt // Par_9.35 //

prerayan kūpa-vāpīṣu $ vṛkṣa-cchedeṣu pātayan &
gavā1śaneṣu vikrīṇaṃs % tataḥ prāpnoti go-vadham (II,1, p. 277) // Par_9.36 //

ārādhitas tu yaḥ kaścid $ bhinna-kakṣo yadā bhavet &
śravaṇaṃ hṛdayaṃ bhinnaṃ % magno vā kūpa-saṃkaṭe // Par_9.37 //

kūpād utkramaṇe cai7va $ bhagno vā grīva-pādayoḥ &
sa eva mriyate tatra % trīn pādāṃs tu samācaret // Par_9.38 //

kūpa-khāṭe taṭā3bandhe $ nadī-bandhe prapāsu ca &
pānīyeṣu vipannānāṃ % prāyaś-cittaṃ na vidyate // Par_9.39 //

kūpa-khāte taṭā-khāte $ dīrgha-khāte tathai9va ca &
anyeṣu dharma-khāteṣu % prāyaś-cittaṃ na vidyate (II,1, p. 279) // Par_9.40 //

veśma-dvāre nivāseṣu $ yo naraḥ khātam icchati &
sva-kārya-gṛha-khateṣu % prāyaś-cittaṃ vinirdiśet // Par_9.41 //

niśi bandha-niruddheṣu $ sarpa-vyāghra-hateṣu ca &
agni-vidyud-vipannānāṃ % prāyaś-cittaṃ na vidyate (II,1, p. 280) // Par_9.42 //

grāma-ghāte śarau1gheṇa $ veśma-bhaṅgān nipātane &
ativṛṣṭi-hatānāṃ ca % prāyaś-cittaṃ na vidyate (II,1, p. 281) // Par_9.43 //

saṃgrāme prahatānāṃ ca $ ye dagdhā veśmakeṣu ca &
dāvā1gni-grāma-ghāteṣu % prāyaś-cittaṃ na vidyāte (II,1, p. 282) // Par_9.44 //

yantritā gauś cikitsā2rthaṃ $ mūḍha-garbha-vimocane &
yatne kṛte vipadyeta % prāyaś-cittaṃ na vidyate // Par_9.45 //

vyāpannānāṃ bahūnāṃ ca $ bandhane rodhane 'pi vā &
bhiṣaṅ-mithyo2pacāre ca % prāyaś-cittaṃ vinirdiśet (II,1, p. 284) // Par_9.46 //

go-vṛṣāṇāṃ vipattau ca $ yāvantaḥ prekṣakā janāḥ &
anivārayatāṃ teṣāṃ % sarveṣāṃ pātakaṃ bhavet (II,1, p. 285) // Par_9.47 //

eko hato yair bahubhiḥ sametair $ na jñāyate yasya hato 'bhighātāt &
divyena teṣām upalabhya hantā % nivartanīyo nṛpa-saṃniyuktaiḥ (II,1, p. 286) // Par_9.48 //

ekā ced bahubhiḥ kācid $ daivād vyāpāditā yadi &
pādaṃ pādaṃ tu hatyāyāś % careyus te pṛthak pṛthak // Par_9.49 //

hate tu rudhiraṃ dṛśyaṃ $ vyādhi-grastaḥ kṛśo bhavet &
lālā bhavati daṣṭeṣu % evam anveṣaṇaṃ bhavet // Par_9.50 //

grāsā1rthaṃ codito vā9pi $ adhvānaṃ nai7va gacchati &
manunā cai7vam ekena % sarva-śāstrāṇi jānatā (II,1, p. 288) // Par_9.51 //

prāyaś-cittaṃ tu teno7ktaṃ $ goghnaś cāndrāyaṇaṃ caret &
keśānāṃ rakṣaṇā1rthāya % dvi-guṇaṃ vratam ācaret (II,1, p. 290) // Par_9.52 //

dvi-guṇe vrata ādiṣṭe $ dvi-guṇā dakṣiṇā bhavet &
rājā vā rājaputro vā % brāhmaṇo vā bahu-śrutaḥ // Par_9.53 //

akṛtvā vapanaṃ tasya $ prāyaś-cittaṃ vinirdiśet &
sarvān keśān samuddhṛtya % cchedayed aṅgula-dvayam (II,1, p. 291) // Par_9.54 //

evaṃ nārī-kumārīṇāṃ $ śiraso muṇḍanaṃ smṛtam &
na striyāḥ keśa-vapanaṃ % na dūre śayanā1śanam (II,1, p. 292) // Par_9.55 //

na ca goṣṭhe vased rātrau $ na divā gā anuvrajet &
nadīṣu saṃgame cai7va % araṇyeṣu viśeṣataḥ // Par_9.56 //

na strīṇām ajinaṃ vāso $ vratam eva samācaret &
tri-saṃdhyaṃ snānam ity uktaṃ % surāṇām arcanaṃ tathā (II,1, p. 293) // Par_9.57 //

bandhu-madhye vrataṃ tāsāṃ $ kṛcchra-cāndrāyaṇā3dikam &
gṛheṣu satataṃ tiṣṭhec % chucir niyamam ācaret // Par_9.58 //

iha yo go-vadhaṃ kṛtvā $ pracchādayitum icchati &
sa yāti narakaṃ ghoraṃ % kāla-sūtram asaṃśayam (II,1, p. 294) // Par_9.59 //

vimukto narakāt tasmān $ martya-loke prajāyate &
klībo duḥkhī ca kuṣṭhī ca % sapta janmāni vai naraḥ // Par_9.60 //

tasmāt prakāśayet pāpaṃ $ sva-dharmaṃ satataṃ caret &
strī-bāla-bhṛtya-go-vipreṣv % atikopaṃ vivarjayet // Par_9.61 //

cāturvarṇyeṣu sarveṣu $ hitāṃ vakṣyāmi niṣkṛtim &
agamyā gamane cai7va % śuddhyai cāndrāyaṇaṃ caret (II,1, p. 297) // Par_10.1 //

ekai1kaṃ hrāsayed grāsaṃ $ kṛṣṇe śukle ca vardhayet &
amāvāsyāṃ na bhuñjīta hy % eṣa cāndrāyaṇo vidhiḥ (II,1, p. 298) // Par_10.2 //

kukkuṭā1ṇḍa-pramāṇaṃ tu $ grāsaṃ vai parikalpayet &
anyāthā bhāva-doṣeṇa % na dharmo na ca śudhyati (II,1, p. 304) // Par_10.3 //

prāyaś-citte tataś cīrṇe $ kuryād brahmaṇa-bhojanam &
go-dvayaṃ vastra-yugmaṃ ca % dadyād vipreṣu dakṣiṇām (II,1, p. 305) // Par_10.4 //

caṇḍālīṃ vā śva-pākīṃ vā hy $ abhigacchati yo dvijaḥ &
tri-rātram upavāsitvā % viprāṇām anuśāsanam // Par_10.5 //

saśikhaṃ pavanaṃ kṛtvā $ prājāpatya-dvayaṃ caret &
go-dvayaṃ dakṣiṇāṃ dadyāc % chuddhiṃ pārāśaro 'bravīt (II,1, p. 306) // Par_10.6 //

kṣatriyo vā9tha vaiśyo vā $ caṇḍālīṃ gacchato yadi &
prājāpatya-dvayaṃ kuryād % dadyād go-mithuna-dvayam (II,1, p. 307) // Par_10.7 //

śva-pākīṃ vā9tha caṇḍālīṃ $ śūdro vā yadi gacchati &
prājāpatyaṃ caret kṛcchraṃ % catur go-mithunaṃ dadet // Par_10.8 //

mātaraṃ yadi gacchet tu $ bhaginīṃ sva-sutāṃ tathā &
etās tu mohito gatvā % trīṇi kṛcchrāṇi saṃcaret (II,1, p. 311) // Par_10.9 //

cāndrāyaṇa-trayaṃ kuryāc $ chiśna-cchedena śudhyati &
mātṛ-ṣvasṛ-game cai7vam % ātma-meḍhra-nikartanam (II,1, p. 316) // Par_10.10 //

ajñānena tu yo gacchet $ kuryāc cāndrāyaṇa-dvayam &
daśa go-mithunaṃ dadyāc % chuddhiṃ pāraśaro 'bravīt (II,1, p. 317) // Par_10.11 //

pitṛ-dārān samāruhya $ mātur āptāṃ tu bhrātṛjām &
guru-pātnīṃ snuṣāṃ cai7va % bhrātṛ-bhāryāṃ tathai9va ca (II,1, p. 319) // Par_10.12 //

mātulānīṃ sagotrāṃ ca $ prājāpatya-trayaṃ caret &
go-dvayaṃ dakṣiṇāṃ dadyāc % chudhyate nā7tra saṃśayaḥ // Par_10.13 //

paśu-veṣyā4di-gamane $ mahiṣy-uṣṭrī-kapīs tathā &
kharīṃ ca sūkarīṃ gatvā % prājāpatya-vrataṃ caret (II,1, p. 339) // Par_10.14 //

go-gāmī ca tri-rātreṇa $ gām ekāṃ brāhmaṇe dadan &
mahiṣy-uṣṭrī-kharī-gāmī tv % aho-rātreṇa śudhyati (II,1, p. 342) // Par_10.15 //

ḍāmare samare vā9pi $ durbhikṣe vā jana-kṣaye &
bandi-grāhe bhayā3rtā vā % sadā svastrīṃ nirīkṣayet // Par_10.16 //

caṇḍālaiḥ saha saṃparkaṃ $ yā nārī kurute tataḥ &
viprān daśa varān kṛtvā % svakaṃ doṣaṃ prakāśayet (II,1, p. 343) // Par_10.17 //

ākaṇṭha-saṃmite kūpe $ gomayo1daka-kardame &
tatra sthitvā nirāhārā tv % aho-rātreṇa niṣkramet // Par_10.18 //

saśikhaṃ vapanaṃ kṛtvā $ bhuñjīyād yāvakau1danam &
tri-rātram upavāsitvā tv % eka-rātraṃ jale vaset // Par_10.19 //

śaṃkha-puṣpī-latā-mūlaṃ $ patraṃ vā kusumaṃ phalam &
suvarṇaṃ pañca-gavyaṃ ca % kvāthayitvā pibej jalam // Par_10.20 //

eka-bhaktaṃ caret paścād $ yāvat puṣpavatī bhavet &
vrataṃ carati tad yāvat % tāvat saṃvasate bahiḥ (II,1, p. 344) // Par_10.21 //

prāyaś-citte tataś cīrṇe $ kuryād brāhmaṇa-bhojanam &
go-dvayaṃ dakṣiṇāṃ dadyac % chuddhiṃ pārāśaro 'bravīt (II,1, p. 345) // Par_10.22 //

cātur-varṇyasya nārīṇāṃ $ kṛcchraṃ cāndrāyaṇaṃ vratam &
yathā bhūmis tathā nārī % tasmāt tāṃ na tu dūṣayet (II,1, p. 346) // Par_10.23 //

bandi-grāheṇa yā bhuktā $ hatvā baddhvā balād bhayāt &
kṛtvā sāṃtapanaṃ kṛcchraṃ % śudhyet pārāśaro 'bravīt (II,1, p. 347) // Par_10.24 //

sakṛd bhuktā tu yā nārī $ ne7cchantī pāpa-karmabhiḥ &
prājāpatyena śudhyeta % ṛtu-prasravaṇena ca // Par_10.25 //

pataty ardhaṃ śarīrasya $ yasya bhāryā surāṃ pibet &
patitā1rdha-śarīrasya % niṣkṛtir na vidhīyate (II,1, p. 349) // Par_10.26 //

gāyatrīṃ japamānas tu $ kṛcchraṃ sāṃtapanaṃ caret &
go-mūtraṃ gomayaṃ kṣīraṃ % dadhi sarpiḥ kuśo1dakam (II,1, p. 351) // Par_10.27 //

eka-rātro1pavāsaś ca $ kṛcchraṃ sāṃtapanaṃ smṛtam &
jāreṇa janayed garbhaṃ % mṛte 'vyakte gate patau (II,1, p. 352) // Par_10.28 //

tāṃ tyajed apare rāṣṭre $ patitāṃ pāpa-kāriṇīm &
brāhmaṇī tu yadā gacchet % para-puṃsā samanvitā (II,1, p. 354) // Par_10.29 //

sā tu naṣṭā vinirdiṣṭā $ na tasyā8gamanaṃ punaḥ &
kāmān mohāt tu yā gacchet % tyaktvā bandhūn sutān patim (II,1, p. 356) // Par_10.30 //

sā tu naṣṭā pare loke $ mānuṣeṣu viśeṣataḥ &
mada-moha-gatā nārī % krodhād daṇḍā3di-tāḍitā // Par_10.31 //

advitīyā gatā cai7va $ punar-āgamanaṃ bhavet &
daśame tu dine prāpte % prāyaś-cittaṃ na vidyate (II,1, p. 358) // Par_10.32 //

daśā1haṃ na tyajen nārīṃ $ tyajen naṣṭa-śrutāṃ tathā &
bhartā cai7va caret kṛcchraṃ % kṛcchā1rdhaṃ cai7va bāndhavāḥ // Par_10.33 //

teṣāṃ bhuktvā ca pītvā ca $ aho-rātreṇa śudhyati &
brāhmaṇī tu yadā gacchet % para-puṃsā vivarjitā (II,1, p. 359) // Par_10.34 //

gatvā puṃsāṃ śataṃ yāti $ tyajeyus tāṃ tu gotriṇaḥ &
puṃso yadi gṛhe gacchet % tad aśuddhaṃ gṛhaṃ bhavet (II,1, p. 360) // Par_10.35 //

pati-mātṛ-gṛhaṃ yac ca $ jārasyai7va tu tad gṛham &
ullikhya tad gṛhaṃ paścāt % pañca-gavyena secayet // Par_10.36 //

tyajec ca mṛṇ-mayaṃ pātraṃ $ vastraṃ kāṣṭhaṃ ca śodhayet &
saṃbhārān śodhayet sarvān % go-bālaiś ca phalo1dbhavān // Par_10.37 //

tāmrāṇi pañca-gavyena $ kāṃsyāni daśa bhasmabhiḥ &
prāyaś-cittaṃ cared vipro % brāhmaṇair upapāditam // Par_10.38 //

go-dvayaṃ dakṣiṇāṃ dadyāt $ prājāpatya-dvayaṃ caret &
itareṣām aho-rātraṃ % pañca-gavyaṃ ca śodhanam // Par_10.39 //

upavāsair vrataiḥ puṇyaiḥ $ snāna-saṃdhyā2rcanā3dibhiḥ &
japa-homa-dayā-dānaiḥ % śudhyante brāhmaṇā3dayaḥ (II,1, p. 361) // Par_10.40 //

ākāśaṃ vāyur agniś ca $ medhyaṃ bhūmi-gataṃ jalam &
na praduṣyanti darbhāś ca % yajñeṣu camasā yathā // Par_10.41 //



amedhya-reto go-māṃsaṃ $ caṇḍālā1nnam athā1pi vā &
yadi bhuktaṃ tu vipreṇa % kṛcchraṃ cāndrāyaṇaṃ caret (II,1, p. 364) // Par_11.1 //

tathai9va kṣatriyo vaiśyo 'py $ ardhaṃ cāndrāyaṇaṃ caret &
śūdro 'py evaṃ yadā bhuṅkte % prājāpatyaṃ samācaret (II,1, p. 374) // Par_11.2 //

pañca-gavyaṃ pibec chūdro $ brahma-kūrcaṃ pibed dvijaḥ &
eka-dvi-tri-catur gā vā % dadyād viprā3dy-anukramāt // Par_11.3 //

śūdrā1nnaṃ sūtakā1nnaṃ ca $ abhojyasyā7nnam eva ca &
śaṅkitaṃ pratiṣiddhā1nnaṃ % pūrvo1cchiṣṭaṃ tathai9va ca (II,1, p. 375) // Par_11.4 //

yadi bhuktaṃ tu vipreṇa $ ajñānād āpadā9pi vā &
jñātvā samācaret kṛcchraṃ % brahma-kūrcaṃ tu pāvanam // Par_11.5 //

bālair nakula-mārjārair $ annam ucchiṣṭitaṃ yadā &
tila-darbho1dakaiḥ prokṣya % śudhyate nā7tra-saṃśayaḥ (II,1, p. 390) // Par_11.6 //

eka-paṅkty-upaviṣṭānāṃ $ viprāṇāṃ saha bhojane &
yady eko 'pi tyajet pātraṃ % śeṣam annaṃ na bhojayet (II,1, p. 398) // Par_11.7 //

mohād bhuñjīta yas tatra $ paṅktāv ucchiṣṭa-bhojane &
prāyaś-cittaṃ cared vipraḥ % kṛcchraṃ sāṃtapanaṃ tathā // Par_11.8 //

pīyūṣaṃ śveta-laśunaṃ $ vṛntāka-phala-gṛñjane &
palāṇḍu-vṛkṣa-niryāsa- % deva-sva-kavakāni ca (II,1, p. 399) // Par_11.9 //

uṣṭrī-kṣīram avi-kṣīram $ ajñānād bhuñjate dvijaḥ &
tri-rātram upavāsena % pañca-gavyena śudhyati // Par_11.10 //

maṇḍūkaṃ bhakṣayitvā tu $ mūṣikā-māṃsam eva ca &
jñātvā vipras tv aho-rātraṃ % yāvakā1nnena śudhyati (II,1, p. 405) // Par_11.11 //

kṣatriyaś cā7pi vaiśyaś ca $ kriyāvantau śuci-vratau &
tad-gṛhe tu dvijair bhojyaṃ % havya-kavyeṣu nityaśaḥ (II,1, p. 410) // Par_11.12 //

ghṛtaṃ tailaṃ tathā kṣīraṃ $ bhakṣyaṃ snehena pācitam &
gatvā nadī-taṭe vipro % bhuñjīyāc chūdra-bhojanam (II,1, p. 411) // Par_11.13 //

madya-māṃsa-rataṃ nityaṃ $ nīca-karma-pravartakam &
taṃ śūdraṃ varjayed vipraḥ % śva-pākam iva dūrataḥ (II,1, p. 416) // Par_11.14 //

dvija-śuśrūṣaṇa-ratān $ madya-māṃsa-vivarjitān &
sva-karmaṇi ratān nityaṃ % na tān śūdrān tyajed dvijaḥ // Par_11.15 //

ajñānād bhuñjate viprāḥ $ sūtake mṛtake 'pi vā &
prāyaś-cittaṃ kathaṃ teṣāṃ % varṇe varṇe vinirdiśet (II,1, p. 417) // Par_11.16 //

gāyatry-aṣṭa-sahasreṇa $ śuddhiḥ syāc chūdra-sūtake &
vaiśye pañca-sahasreṇa % tri-sahasreṇa kṣatriye // Par_11.17 //

brāhmaṇasya yadā bhuṅkte $ dve sahasre tu dāpayet &
athavā vāma-daivyena % sāmnai7vai7kena śudhyati // Par_11.18 //

śuṣkā1nnaṃ go-rasaṃ snehaṃ $ śūdra-veśmana āgatam &
pakvaṃ vipra-gṛhe bhuktaṃ % bhojyaṃ tan manur abravīt (II,1, p. 427) // Par_11.19 //

āpat-kāleṣu vipreṇa $ bhuktaṃ śūdra-gṛhe yadi &
manas-tāpena śudhyeta % drupadāṃ vā japec chatam // Par_11.20 //

dāsa-nāpita-gopāla- $ kulamitrā1rdhasīliṇaḥ &
ete śūdreṣu bhojyā7nnā % yaś cā8tmānaṃ nivedayet (II,1, p. 429) // Par_11.21 //

śūdra-kanyā-samutpanno $ brāhmaṇena tu saṃskṛtaḥ &
saṃskārāt tu bhaved dāsaḥ % asaṃskārāt tu nāpitaḥ // Par_11.22 //

kṣatriyāc chūdra-kanyāyāṃ $ samutpannas tu yaḥ sutaḥ &
sa go-pāla iti jñeyo % bhojyo viprair na saṃśayaḥ // Par_11.23 //

vaiśya-kanyā-samutpanno $ brāhmaṇena tu saṃskṛtaḥ &
sa hy ārdhika iti jñeyo % bhojyo viprair na saṃśayaḥ // Par_11.24 //

bhāṇḍa-sthitam abhojyeṣu $ jalaṃ dadhi ghṛtaṃ payaḥ &
akāmatas tu yo bhuṅkte % prāyaś-cittaṃ kathaṃ bhavet (II,1, p. 432) // Par_11.25 //

brāhmaṇaḥ kṣatriyo vaiśyaḥ $ śūdro vā upasarpati &
brahma-kūrco1pavāsena % yājya-varṇasya niṣkṛtiḥ // Par_11.26 //

śūdrāṇāṃ no7pavāsaḥ syāc $ chūdro dānena śudhyati &
brahma-kūrcam aho-rātraṃ % śva-pākam api śodhayet // Par_11.27 //

go-mūtraṃ gomayaṃ kṣīraṃ $ dadhi sarpiḥ kuśo1dakam &
nirdiṣṭaṃ pañca-gavyaṃ tu % pavitraṃ pāpa-śodhanam (II,1, p. 433) // Par_11.28 //

go-mūtraṃ kṛṣṇa-varṇāyāḥ $ śvetāyāś cai7va gomayam &
payaś ca tāmra-varṇāyā % raktāyā gṛhyate dadhi // Par_11.29 //

kapilāyā ghṛtaṃ grāhyaṃ $ sarvaṃ kāpilam eva vā &
mūtram eka-palaṃ dadyād % aṅguṣṭhā1rdhaṃ tu go-mayam (II,1, p. 434) // Par_11.30 //

kṣīraṃ sapta-palaṃ dadyād $ dadhi tri-palam ucyate &
ghṛtam eka-palaṃ dadyāt % palam ekaṃ kuśo1dakam // Par_11.31 //

gāyatryā0dāya go-mūtraṃ $ gandha-dvāre7ti go-mayam &
āpyāyasve7ti ca kṣīraṃ % dadhi-krāvṇas tathā dadhi (II,1, p. 435) // Par_11.32 //

tejo 'si śukram ity ājyaṃ $ devasya tvā kuśo1dakam &
pañca-gavyam ṛcā pūtaṃ % sthāpayed agni-saṃnidhau // Par_11.33 //

āpohiṣṭhe7ti cā8loḍya $ mānastoke7ti mantrayet &
saptā1varās tu ye darbhā % achinnā1grāḥ śuka-tviṣaḥ (II,1, p. 436) // Par_11.34 //

etair uddhṛtya hotavyaṃ $ pañca-gavyaṃ yathā-vidhi &
irāvatī idaṃ viṣṇur % mānastoke7ti śaṃvatī (II,1, p. 437) // Par_11.35 //

etābhiś cai7va hotavyaṃ $ huta-śeṣaṃ pibed dvijaḥ &
āloḍya praṇavenai7va % nirmanthya praṇavena tu (II,1, p. 438) // Par_11.36 //

uddhṛtya praṇavenai7va $ pibec ca praṇavena tu &
yat tv asthi-gataṃ pāpaṃ % dehe tiṣṭhati dehinām // Par_11.37 //

brahma-kūrco dahet sarvaṃ $ pradīptā1gnir ive7ndhanam &
pavitraṃ triṣu lokeṣu % devatābhir adhiṣṭhitam (II,1, p. 439) // Par_11.38 //

varuṇaś cai7va go-mūtre $ gomaye havya-vāhanaḥ &
dadhni vāyuḥ samuddiṣṭaḥ % somaḥ kṣīre ghṛte raviḥ // Par_11.39 //

pibataḥ patitaṃ toyaṃ $ bhājane mukha-niḥsṛtam &
apeyaṃ tad vijānīyāt % pītvā cāndrāyaṇaṃ caret (II,1, p. 440) // Par_11.40 //

kūpe ca patitaṃ dṛṣṭvā $ śva-sṛgālau ca markaṭam &
asthi-carmā3di patitaṃ % pītvā9medhyā apo dvijaḥ // Par_11.41 //

nāraṃ tu kuṇapaṃ kākaṃ $ viḍ-varāha-kharo1ṣṭrakam &
gāvayaṃ saupratīkaṃ ca % māyūraṃ khāḍgakaṃ tathā // Par_11.42 //

vaiyāghram ārkṣaṃ saiṃhaṃ vā $ kūpe yadi nimajjati &
taṭākasyā1tha duṣṭasya % pītaṃ syād udakaṃ yadi (II,1, p. 441) // Par_11.43 //

prāyaś-cittaṃ bhavet puṃsaḥ $ krameṇai7tena sarvaśaḥ &
vipraḥ śudhyet tri-rātreṇa % kṣatriyas tu dina-dvayāt // Par_11.44 //

ekā1hena tu vaiśyas tu $ śūdro naktena śudhyati &
para-pāka-nivṛttasya % para-pāka-ratasya ca (II,1, p. 446) // Par_11.45 //

apacasya ca bhuktvā9nnaṃ $ dvijaś cāndrāyaṇaṃ caret &
apacasya ca yad dānaṃ % dātuś cā7sya kutaḥ phalam // Par_11.46 //

dātā pratigrahītā ca $ tau dvau niraya-gāminau &
gṛhītvā9gniṃ samāropya % pañca-yajñān na nirvapet (II,1, p. 447) // Par_11.47 //

para-pāka-nivṛtto 'sau $ munibhiḥ parikīrtitaḥ &
pañca-yajñān svayaṃ kṛtvā % parā1nneno7pajīvati // Par_11.48 //

satataṃ prātar utthāya $ para-pāka-ratas tu saḥ &
gṛhastha-dharmā yo vipro % dadāti parivarjitaḥ // Par_11.49 //

ṛṣibhir dharma-tattvajñair $ apacaḥ parikīrtitaḥ &
yuge yuge tu ye dharmās % teṣu teṣu ca ye dvijāḥ (II,1, p. 451) // Par_11.50 //

teṣāṃ nindā na kartavyā $ yuga-rūpā hi te dvijāḥ &
huṃ-kāraṃ brāhmaṇasyo7ktvā % tvaṃ-kāraṃ ca garīyasaḥ // Par_11.51 //

snātvā tiṣṭhann ahaḥ śeṣam $ abhivādya prasādayet &
tāḍayitvā tṛṇenā7pi % kaṇṭhe baddhvā9pi vāsasā // Par_11.52 //

vivādenā7pi nirjitya $ praṇipatya prasādayet &
avagūrya tv aho-rātraṃ % tri-rātraṃ kṣiti-pātane (II,1, p. 455) // Par_11.53 //

atikṛcchraṃ ca rudhire $ kṛcchro 'bhyantara-śoṇite &
navā1ham atikṛcchrī syāt % pāṇi-pūrā1nna-bhojanaḥ (II,1, p. 459) // Par_11.54 //

tri-rātram upavāsī syād $ atikṛcchraḥ sa ucyate &
sarveṣām eva pāpānāṃ % saṃkare samupasthite (II,1, p. 460) // Par_11.55 //

daśa-sāhasram abhyastā gāyatrī śodhanaṃ paraṃ // Par_11.56 //



duḥsvapnaṃ yadi paśyet tu $ vānte tu kṣura-karmaṇi &
maithune preta-dhūme ca % snānam eva vidhīyate (II,2, p. 1) // Par_12.1 //

ajñānāt prāśya viṇ-mūtraṃ $ surā-saṃspṛṣṭam eva ca &
punaḥ saṃskāram arhanti % trayo varṇā dvijātayaḥ (II,2, p. 5) // Par_12.2 //

ajinaṃ mekhalā daṇḍo $ bhaikṣya-caryā vratāni ca &
nivartante dvijātīnāṃ % punaḥ saṃskāra-karmaṇi // Par_12.3 //

viṇ-mūtra-bhojī śudhy-arthaṃ $ prājāpatyaṃ samācaret &
pañca-gavyaṃ ca kurvīta % snātvā pītvā śucir bhavet (II,2, p. 6) // Par_12.4 //

jalā1gni-patane cai7va $ pravrajyā1nāśakeṣu ca &
pratyāvasita-varṇānāṃ % kathaṃ śuddhir vidhīyate (II,2, p. 7) // Par_12.5 //

prājāpatya-dvayenai7va $ tīrthā1bhigamanena ca &
vṛṣai1kādaśa-dānena % varṇāḥ śudhyanti te trayaḥ // Par_12.6 //

brāhmaṇasya pravakṣyāmi $ vanaṃ gatvā catuṣ-pathe &
saśikhaṃ vapanaṃ kṛtvā % prājāpatya-dvayaṃ caret // Par_12.7 //

go-dvayaṃ dakṣiṇāṃ dadyāc $ chuddhiṃ svāyaṃbhuvo 'bravīt &
mucyate tena pāpena % brāhmaṇatvaṃ ca gacchati // Par_12.8 //

snānāni pañca puṇyāni $ kīrtitāni manīṣibhiḥ &
āgneyaṃ vāruṇaṃ brāhmaṃ % vāyavyaṃ divyam eva ca (II,2, p. 13) // Par_12.9 //
āgneyaṃ bhasmanā snānam $ avagāhya tu vāruṇam &
āpo hi ṣṭhe7ti ca brāhmaṃ % vāyavyaṃ go-rajaḥ smṛtam // Par_12.10 //

yat tu sātapa-varṣeṇa $ tat snānaṃ divyam ucyate &
tatra snātvā tu gaṅgāyāṃ % snāto bhavati mānavaḥ // Par_12.11 //

snātuṃ yāntaṃ dvijaṃ sarve $ devāḥ pitṛ-gaṇaiḥ saha &
vāyu-bhūtās tu gacchanti % tṛṣā4rtāḥ salilā1rthinaḥ (II,2, p. 17) // Par_12.12 //

nirāśās te nivartante $ vastra-niṣpīḍane kṛte &
tasmān na pīḍayed vastraṃ % akṛtvā pitṛ-tarpaṇam // Par_12.13 //

roma-kūpeṣv avasthāpya $ yas tilair tarpayet pitṝn &
pitaras tarpitās tena % rudhireṇa malena ca (II,2, p. 18) // Par_12.14 //

avadhūnoti yaḥ keśān $ snātvā yas tū7tsṛjen malam &
ācāmed vā jalasthe 'pi % sa bāhyaḥ pitṛ-daivataiḥ // Par_12.15 //

śiraḥ prāvṛttya kaṇṭhaṃ vā $ mukta-kaccha-śikho 'pi vā &
vinā yajño1pavītena % ācānto 'py aśucir bhavet (II,2, p. 19) // Par_12.16 //

jale sthalastho nā8cāmej $ jalasthaś ca bahiḥ-sthale &
ubhe spṛṣṭvā samācānta % ubhayatra śucir bhavet // Par_12.17 //

snātvā pītvā kṣute supte $ bhuktvā rathyo1pasarpaṇe &
ācāntaḥ punar ācāmed % vāso viparidhāya ca (II,2, p. 20) // Par_12.18 //

kṣute niṣṭhīvane cai7va $ danto1cchiṣṭe tathā9nṛte &
patitānāṃ ca saṃbhāṣe % dakṣiṇaṃ śravaṇaṃ spṛśet // Par_12.19 //

prabhāsā3dīni tīrthāni $ gaṅgā4dyāḥ saritas tathā &
viprasya dakṣiṇe karṇe % santī7ti manur abravīt (II,2, p. 20; not in BI) // Par_12.20 //

agnir āpaś ca vedāś ca $ soma-sūryā1nilās tathā &
sarva eva tu viprasya % śrotre tiṣṭhanti dakṣiṇe // Par_12.21(20) //

bhāskarasya karaiḥ pūtaṃ $ divā snānaṃ praśasyāte &
apraśastaṃ niśi snānaṃ % rāhor anyatra darśanāt (II,2, p. 21) // Par_12.22(21) //

snānaṃ dānaṃ japo homaḥ $ kartavyo rāhu-darśane &
anyadā tv aśucī rātris % tasmāt tāṃ parivarjayet // Par_12.23(22) //

maruto vasavo rudrā $ ādityāś cai7va devatāḥ &
sarve some pralīyante % tasmād dānaṃ tu tad-grahe (II,2, p. 22) // Par_12.24(23) //
khala-yajñe vivāhe ca $ saṃkrāntau grahaṇe tathā &
śarvaryāṃ dānam asty eva % nā7nyatrai7va vidhīyate // Par_12.25(24) //

putra-janmani yajñe ca $ tathā cā7tyaya-karmaṇi &
rāhoś ca darśane dānaṃ % praśastaṃ nā7nyadā niśi // Par_12.26(25) //

mahā-niśā tu vijñeyā $ madhyasthaṃ prahara-dvayam &
pradoṣa-paścimau yāmau % dinavat snānam ācaret // Par_12.27(26) //

caitya-vṛkṣaś citir yūpaś $ caṇḍālaḥ soma-vikrayī &
etāṃs tu brāhmaṇaḥ spṛṣṭvā % savāsā jalam āviśet (II,2, p. 24) // Par_12.28(27) //

asthi-saṃcayanāt pūrvaṃ $ ruditvā snānam ācaret &
antar-daśā1he viprasya hy % ūrdhvam ācamanaṃ bhavet // Par_12.29(28) //

sarvaṃ gaṅgā-samaṃ toyaṃ $ rāhu-graste divā-kare &
soma-grahe tathaivo7ktaṃ % snāna-dānā3di-karmasu (II,2, p. 25) // Par_12.30(29) //

kuśaiḥ pūtaṃ tu yat snānaṃ $ kuśeno7paspṛśed dvijaḥ &
kuśena co7ddhṛtaṃ toyaṃ % soma-pāna-samaṃ bhavet (II,2, p. 26) // Par_12.31(30) //

agni-kāryāt paribhraṣṭāḥ $ saṃdhyo2pāsana-varjitāḥ &
vedaṃ caai7vā7nadhīyānāḥ % sarve te vṛṣalāḥ smṛtāḥ // Par_12.32(31) //

tasmād vṛṣala-bhītena $ brāhmaṇena viśeṣataḥ &
adhyetavyo 'py eka-deśo % yadi sarvaṃ na śakyate (II,2, p. 27) // Par_12.33(32) //

śūdrā1nna-rasa-puṣṭasyā7py $ adhīyānasya nityaśaḥ &
japato juhvato vā9pi % gatir ūrdhvā na vidyate // Par_12.34(33) //

śūdrā1nnaṃ śūdra-saṃparkaḥ $ śūdreṇa tu sahā8sanam &
śūdrāj jñānā3gamaś cai7va % jvalantam api pātayet (II,2, p. 28) // Par_12.35(34) //

yaḥ śūdryā pācayen nityaṃ $ śūdrī ca gṛha-medhinī &
varjitaḥ pitṛ-devebhyo % rauravaṃ yāti sa dvijaḥ (II,2, p. 29) // Par_12.36(35) //

mṛta-sūtaka-puṣṭā1ṅgo $ dvijaḥ śūdrā1nna-bhojanaḥ &
ahaṃ tan na vijānāmi % kāṃ kāṃ yoniṃ gamiṣyati // Par_12.37(36) //

gṛdhro dvādaśa-janmāni $ daśa-janmāni sūkaraḥ &
śva-yonau sapta-janmā syād % ity evaṃ manur abravīt (II,2, p. 30) // Par_12.38(37) //

dakṣiṇā1rtham tu yo vipraḥ $ śūdrasya juhuyād dhaviḥ &
brāhmaṇas tu bhavec chūdraḥ % śūdras tu brāhmaṇo bhavet // Par_12.39(38) //

mauna-vrataṃ samāśritya $ āsīno na vaded dvijaḥ &
bhuñjāno hi vaded yas tu % tad annaṃ parivarjayet (II,2, p. 31) // Par_12.40(39) //

ardhe bhukte tu yo vipras $ tasmin pātre jalaṃ pibet &
hataṃ daivaṃ ca pitryaṃ ca % ātmānaṃ co7paghātayet // Par_12.41(40) //

bhuñjāneṣu tu vipreṣu $ yo 'gre pātraṃ vimuñcati &
sa mūḍhaḥ sa ca pāpiṣṭho % brahmaghnaḥ sa khalū7cyate (II,2, p. 32) // Par_12.42(41) //

bhājaneṣu ca tiṣṭhatsu $ svasti-kurvanti ye dvijāḥ &
na devās tṛptim āyānti % nirāśāḥ pitaras tathā // Par_12.43(42) //

asnātvā nai7va bhuñjītā $ ajaptvā9gnim ahūya ca &
parṇa-pṛṣṭhe na bhuñjīta % rātrau dīpaṃ vinā tathā // Par_12.44(43) //

gṛhasthas tu dayā-yukto $ dharmam evā7nucintayet &
poṣya-vargā1rtha-siddhy-arthaṃ % nyāya-vartī subuddhimān (II,2, p. 33) // Par_12.45(44) //

nyāyo1pārjita-vittena $ kartavyaṃ hy ātma-rakṣaṇam &
anyāyena tu yo jīvet % sarva-karma-bahiṣ-kṛtaḥ // Par_12.46(45) //

agnicit kapilā satrī $ rājā bhikṣur maho2dadhiḥ &
dṛṣṭa-mātrāḥ punanty ete % tasmāt paśyet tu nityaśaḥ (II,2, p. 34) // Par_12.47(46) //

araṇiṃ kṛṣṇa-mārjāraṃ $ candanaṃ sumaṇiṃ ghṛtam &
tilān kṛṣṇā1jinaṃ chāgaṃ % gṛhe cai7tāni rakṣayet (II,2, p. 35) // Par_12.48(47) //

gavāṃ śataṃ sai7ka-vṛṣaṃ $ yatra tiṣṭhaty ayantritam &
tat kṣetraṃ daśa-gaṇitaṃ % go-carma-parikīrtitam // Par_12.49(48) //

brahma-hatyā4dibhir martyo $ mano-vāk-kāya-karmajaiḥ &
etad go-carma-dānena % mucyate sarva-kilbiṣaiḥ (II,2, p. 36) // Par_12.50(49) //

kuṭumbine daridrāya $ śrotriyāya viśeṣataḥ &
yad dānaṃ dīyate tasmai % tad dānaṃ śubha-kārakam (II,2, p. 37) // Par_12.51(50) //

vāpī-kūpa-taḍāgā3dyair $ vāja-peya-śatair mukhaiḥ &
gavāṃ koṭi-pradānena % bhūmi-hartā na śudhyati // Par_12.52(51) //

aṣṭādaśa-dinād arvāk $ snānam eva rajasvalā &
ata ūrdhvaṃ tri-rātraṃ syād % uśanā munir abravīt (II,2, p. 38) // Par_12.53(52) //

yugaṃ yuga-dvayaṃ cai7va $ tri-yugaṃ ca catur-yugam &
cāṇḍāla-sūtiko1dakyā- % patitānām adhaḥ kramāt // Par_12.54(53) //

tataḥ saṃnidhi-mātreṇa $ sacailaṃ snānam ācaret &
snātvā9valokayet sūryam % ajñānāt spṛśate yadi (II,2, p. 39) // Par_12.55(54) //

vidyamāneṣu hasteṣu $ brāhmaṇo jñāna-durbalaḥ &
toyaṃ pibati vaktreṇa % śva-yonau jāyate dhruvam // Par_12.56(55) //

yas tu kruddhaḥ pumān brūyāj $ jāyāyās tu agamyatām &
punar icchati ced enāṃ % vipra-madhye tu śrāvayet (II,2, p. 40) // Par_12.57(56) //

śrāntaḥ kruddhas tamo-'ndho vā $ kṣut-pipāsā-bhayā1rditaḥ &
dānaṃ puṇyam akṛtvā tu % prāyaś-cittaṃ dina-trayam // Par_12.58(57) //

upaspṛśet tri-ṣavaṇaṃ $ mahā-nady-upasaṃgame &
cīrṇā1nte cai7va gāṃ dadyād % brāhmaṇān bhojayed daśa // Par_12.59(58) //

durācārasya viprasya $ niṣiddhā3caraṇasya ca &
annaṃ bhuktvā dvijaḥ kuryād % dinam ekam abhojanam (II,2, p. 45) // Par_12.60(59) //

sad-ācārasya viprasya $ tathā vedā1nta-vedinaḥ &
bhuktvā9nnaṃ mucyate pāpād % aho-rātrā1ntarān naraḥ // Par_12.61(60) //

ūrdhvo1cchiṣṭam adhocchiṣṭam $ antarikṣam ṛtau tathā &
kṛcchra-trayaṃ prakurvīta % aśauca-maraṇe tathā (II,2, p. 46) // Par_12.62(61) //

kṛcchraṃ devy ayutaṃ cai7va $ prāṇā3yāma-śata-dvayam &
puṇya-tīrthe 'nārdra-śiraḥ % snānaṃ dvādaśa-saṃkhyayā // Par_12.63(62) //

dvi-yojane tīrtha-yātrā $ kṛcchram ekaṃ prakalpitam &
gṛhasthaḥ kāmataḥ kuryād % retasaḥ skhalanaṃ bhuvi (II,2, p. 48) // Par_12.64(63) //

sahasraṃ tu japed devyāḥ $ prāṇā3yāmais tribhiḥ saha &
catur-vidyo2papannas tu % vidhivad brahma-ghātake (II,2, p. 50) // Par_12.65(64) //

samudra-setu-gamanaṃ $ prāyaś-cittaṃ vinirdiśet &
setu-bandha-pathe bhikṣāṃ % cāturvarṇyāt samācaret // Par_12.66(65) //

varjayitvā vikarmasthāṃś $ chatro1pānad-vivarjitaḥ &
ahaṃ duṣkṛta-karmā vai % mahā-pātaka-kārakaḥ (II,2, p. 51) // Par_12.67(66) //

gṛha-dvāreṣu tiṣṭhāmi $ bhikṣā9rthī brahma-ghātakaḥ &
go-kuleṣu vasec cai7va % grāmeṣu nagareṣu vā // Par_12.68(67) //

tapo vaneṣu tīrtheṣu $ nadī-prasravaṇeṣu vā &
eteṣu khyāpayann enaḥ % puṇyaṃ gatvā tu sāgaram (II,2, p. 52) // Par_12.69(68) //

daśa-yojana-vistīrṇaṃ $ śata-yojanam āyatam &
rāma-candra-samādiṣṭa- % nala-saṃcaya-saṃcitam // Par_12.70(69) //

setuṃ dṛṣṭvā samudrasya $ brahma-hatyāṃ vyapohati &
setuṃ dṛṣṭvā viśuddhā3tmā tv % avagāheta sāgaram // Par_12.71(70) //

yajeta vā9śva-medhena $ rājā tu pṛthivī-patiḥ &
punaḥ pratyāgate veśma % vāsā1rtham upasarpati (II,2, p. 54) // Par_12.72(71) //

saputraḥ saha bhṛtyaiś ca $ kuryād brāhmaṇa-bhojanam &
gāś cai7vai7ka-śataṃ dadyāc % catur-vidhyeṣu dakṣiṇām // Par_12.73(72) //

brāhmaṇānāṃ prasādena $ brahmahā tu vimucyate &
savanasthāṃ striyaṃ hatvā % brahma-hatyā-vrataṃ caret (II,2, p. 76) // Par_12.74(73) //

madyapaś ca dvijaḥ kuryān $ nadīṃ gatvā samudragām &
cāndrāyaṇe tataś cīrṇe % kuryād brāhmaṇa-bhojanam (II,2, p. 77) // Par_12.75(74) //

anaḍut-sahitāṃ gāṃ ca $ dadyād vipreṣu dakṣiṇām &
surā-pānaṃ sakṛt kṛtvā % agni-varṇaṃ surāṃ pibet (II,2, p. 80) // Par_12.76(75) //

sa pāvayed athā8tmānam $ iha-loke paratra ca &
apahṛtya suvarṇaṃ tu % brāhmaṇasya tataḥ svayam (II,2, p. 84) // Par_12.77(76) //

gacchen musalam ādāya $ rājā1bhyāśaṃ vadhāya tu &
tataḥ śuddhim avāpnoti % rājñā9sau mukta eva ca // Par_12.78(77) //

kāmatas tu kṛtaṃ yat syān $ nā7nyathā vadham arhati &
āsanāc chayanād yānāt % saṃbhāṣāt saha bhojanāt (II,2, p. 90) // Par_12.79(78) //

saṃkrāmanti hi pāpāni $ taila-bindur ivā7mbhasi &
cāndrāyaṇaṃ yāvakaṃ tu % tulā-puruṣa eva ca (II,2, p. 91) // Par_12.80(79) //

gavāṃ caivā7nugamanaṃ $ sarva-pāpa-praṇāśanam &
etat pārāśaraṃ śāstraṃ % ślokānāṃ śata-pañcakaṃ \
dvi-navatyā samāyuktaṃ # dharma-śāstrasya saṃgrahaḥ (II,2, p. 287; BI: 534) // Par_12.[81(80)] //

yathā9dhyayana-karmāṇi $ dharma-śāstram idaṃ tathā &
adhyetavyaṃ prayatnena % niyataṃ svarga-gāminā (II,2, p. 288) // Par_12.[82](81) //


**************************FINIS******************************


NO MŪLA TEXT FOR VYAVAHĀRAKĀṆḌA (Vol. 3, Parts 1 & 2)