Parasarasmrti BSS ser. No. 47. Input: M. Tokunaga [Double numbering of 3.16] Partly compared with BI 298 (rep.1973-4) (1) Members of a compound are separated by periods. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ =आचार.काण्डम्= =चातुर्वर्ण्य.आचारम्= Par1.1ab/.अथ.अतो.हिम.शैल.अग्रे.देव.दारु.वन.आलये./ Par1.1cd/.व्यासं.एक.अग्ग्रं.आसीनं.अपृच्छन्न्.ऋषयः.पुरा.॥ Par1.2ab/.मानुषाणां.हितं.धर्मं.वर्तमाने.कलौ.युगे./ Par1.2cd/.शौच.आचारं.यथावच्.च.वद.सत्यवती.सुतः.॥ Par1.3ab/.तत्.श्रुत्वा.ऋषि.वाक्यं.तु.सशिष्यो.अङ्ग्य्.अर्क.सम्निभः./ Par1.3cd/.प्रत्युवाच.महा.तेजाः.श्रुति.स्मृति.विशारदः.॥ Par1.4ab/.न.च.अहं.सर्व.तत्त्वज्ञः.कथं.धर्मं.वदाम्य्.अहं/ Par1.4cd/.अस्मत्.पिता.एव.प्रष्टव्य.इति.व्यासः.सुतो.अब्रवीत्.॥ Par1.5ab/.ततस्.त.ऋषयः.सर्वे.धर्म.तत्त्व.अर्थ.काङ्क्षिणः./ Par1.5cd/.ऋषिं.व्यासं.पुरस्.कृत्य.गता.badarikà.आश्रमं.॥ Par1.6ab/.नाना.पुष्प.लला.आकीर्णं.फल.वृष्कैर्.अलं.कृतं./ Par1.6cd/.नदी.प्रस्रवण.उपेतं.पुण्य.तीर्थ.उपशोभितंच्.॥ Par1.7ab/.मृग.पक्षि.निनाद.आढ्यं.देवता.आयतन.आवृतं./ Par1.7cd/.यक्ष.गन्धर्व.सिद्धैश्.च.नृत्य.गीतैर्.अलं.कृतं.॥ Par1.8ab/.तस्मिन्न्.ऋषि.सभा.मध्ये.शक्ति.पुत्रं.पराशरं./ Par1.8cd/.सुख.आसीनं.महा.तेजा.मुनि.मुख्य.गण.आवृतं.॥ Par1.9ab/.kçta.अञ्जलि.पुटो.भूत्वा.व्यासस्.तु.ऋषिभिः.सह./ Par1.9cd/.प्रदक्षिण.अभिवादैश्.च.स्तुतिभिः.समपूजयत्.॥ Par1.10ab/.ततः.संतुष्ट.हृदयः.पराशर.महा.मुनिः./ Par1.10cd/.आह.सुस्वागतं.ब्रूहि.इत्य्.आसीनो.मुनि.पुङ्गवः.॥ Par1.11ab/.कुशलं.सम्यग्.इत्य्.उक्त्वा.व्यासः.पृच्छत्य्.अनन्तरं./ Par1.11cd/.यदि.जानासि.भक्तिं.मे.स्नेहाद्.वा.भक्त.वत्सल.॥ Par1.12ab/.धर्म.कथय.मे.तात.अनुग्राह्यो.ह्य्.अहं.तव./ Par1.12cd/.श्रुता.मे.मानवा.धर्मा.वासिष्ठा.काश्यपास्.तथा.॥ Par1.13ab/.गर्गेया.गौतमीयाश्.च.तथा.ca.उशनसा.स्मृताः./ Par1.13cd/.अत्रेर्.विष्णोश्.च.संवर्तात्.दक्षाद्.अङ्गिरसस्.तथा.॥ Par1.14ab/.शातातपाच्.च.हारीतात्.याज्ञवल्क्यात्.तथैव.च./ Par1.14cd/.आपस्तम्ब.कृता.धर्मा.शङ्खस्य.लिखितस्य.च.॥ Par1.15ab/.कात्यायन.कृताश्.चैव.तथा.प्राचेतसान्.मुनेः./ Par1.15cd/.श्रुता.ह्ये.एते.भवत्.प्रोक्ताः.श्रुत्य्.अर्था.मे.न.विस्मृताः.॥ Par1.16ab/.अस्मिन्.मन्व्.अन्तरे.धर्माः.कृत.त्रेत.आदिके.युगे./ Par1.16cd/.सर्वे.धर्माः.कृते.जाताः.सर्वे.नष्टाः.कलौ.युगे.॥ Par1.17ab/.चातुर्वर्ण्य.समाचारं.किंचित्.साधारणं.वद./ Par1.17cd/.चतुर्णां.अपि.वर्णानां.कर्तव्यं.धर्म.कोविदैः.॥ Par1.18ab/.ब्रूहि.धर्म.स्वरूपज्ञ.såkùmaü.स्थूलं.च.विस्तरात्./ Par1.18cd/.व्यास.वाक्य.अवसाने.तु.मुनि.मुख्यः.पराशरः.॥ Par1.19ab/.धर्मस्य.निर्णयं.प्राह.सूक्ष्मं.स्थूलं.च.विस्तरात्./ Par1.19cd/.शृणु.पुत्र.प्रवक्ष्यामि.शृण्वन्तु.मुनयस्.तथा.॥ Par1.20ab/.कल्पे.कल्पे.क्षय.उत्पत्त्या.ब्रह्म.विष्णु.mahà.ईश्वराः./ Par1.20cd/.श्रुति.स्मृति.सदाचार.निर्णेतारश्.च.सर्वदा.॥ Par1.21ab/.न.कश्चिद्.वेद.कर्ता.च.वेदं.स्मृत्वा.चतुर्.मुखः./ Par1.21cd/.तथैव.धर्मान्.स्मरति.मनुः.कल्प.अन्तरे.अन्तरे.॥ Par1.22ab/.अन्ये.कृत.युगे.धर्मास्.त्रेतायां.द्वापरे.युगे./ Par1.22cd/.अन्ये.कलि.युगे.nççõàü.युग.रूप.अनुसारतः.॥ Par1.23ab/.तपः.परं.कृत.युगे.tretàyàü.ज्ञानं.उच्यते./ Par1.23cd/.द्वापरे.यज्ञं.एव.आहुः.दानं.एव.कलौ.युगे.॥ Par1.24ab/.कृते.तु.मानवा.धर्मास्.त्रेतायां.गौतमाः.स्मृताः./ Par1.24cd/.द्वापरे.शाङ्ख.लिखिताः(शङ्ख).कलौ.पाराशराः(पराशर).स्मृताः.॥ Par1.25ab/.त्यजेद्.देशं.कृत.युगे.त्रेतायां.ग्रामं.उत्सृजेत्./ Par1.25cd/.द्वापरे.कुलं.एकं.तु.कर्तारं.तु.कलौ.युगे.॥ Par1.26ab/.कृते.सम्भाषणाद्.एव.त्रेतायां.स्पर्शनेन.च./ Par1.26cd/.द्वापरे.त्व्.अन्नं.आदाय.कलौ.पतति.कर्मणा.॥ Par1.27ab/.कृते.तात्कालिकः.शापः.त्रेतायां.दशभिर्.दिनैः./ Par1.27cd/.द्वापरे.च.एक.मासेन.कलौ.संवत्सरेण.तु.॥ Par1.28ab/.अभिगम्य.कृते.दानं.त्रेतास्व्.आहूय.दीयते./ Par1.28cd/.द्वापरे.याचमानाय.सेवया.दीयते.कलौ.॥ Par1.29ab/.अभिगम्य.उत्तमं.दानं.आहूय.एव.तु.मध्यमं./ Par1.29cd/.अधमं.याचमानाय.सेवा.दानं.तु.निष्फलं.॥ Par1.30ab/.जितो.धर्मो.ह्य्.अधर्मेण.सत्यं.चैव.अनृतेन.च./ Par1.30cd/.जिताश्.चोरैश्.च.राजानः.स्त्रीभिश्.च.पुरुषाः.कलौ.॥ Par1.31ab/.सीदन्ति.च.अग्नि.होत्राणि.गुरु.पूजा.प्रणश्यति./ Par1.31cd/.कुमार्यश्.च.प्रसूयन्ते.अस्मिन्.कलि.युगे.सदा.॥ Par1.32ab/.कृते.त्व्.अस्थि.गताः.प्राणास्.त्रेतायां.màüsaü.आश्रिताः./ Par1.32cd/.द्वापरे.रुधिरं.चैव.कलौ.त्व्.अन्न.आदिषु.स्थिताः.॥ Par1.33ab/.युगे.युगे.च.ये.धर्मास्.तत्र.तत्र.च.ये.द्विजाः./ Par1.33cd/.तेषां.निन्दा.न.कर्तव्या.युग.रूपा.हि.ते.द्विजाः.॥ Par1.34ab/.युगे.युगे.तु.सामर्थ्यं.शेषं.मुनि.विभाषितं./ Par1.34cd/.पराशरेण.च.अप्य्.उक्तं.प्रायश्.चित्तं.विधीयते.॥ Par1.35ab/.अहं.अद्य.एव.तत्.सर्वं.अनुस्मृत्य.ब्रवीमि.वः./ Par1.35cd/.चातुर्वर्ण्य.समाचारं.शृण्वन्तु.ऋषि.पुङ्गवाः.॥ Par1.36ab/.पराशर.मतं.पुण्यं.पवित्रं.पाप.नाशनं./ Par1.36cd/.चिन्तितं.ब्राह्मण.अर्थाय.धर्म.संस्थापनाय.च.॥ Par1.37ab/.चतुर्णां.अपि.वर्णानां.आचारो.धर्म.पालकः./ Par1.37cd/.आचार.भ्रष्ट.देहानां.भवेद्.धर्मः.परान्.मुखः.॥ Par1.38ab/.षट्.कर्म.अभिरतो.नित्यं.देवता.अतिथि.पूजकः./ Par1.38cd/.हुत.शेषं.तु.भुञ्जानो.ब्राह्मणो.न.अवसीदति.॥ Par1.39ab/.संध्या.स्नानं.जपो.होमो.देवता.अतिथि.पूजनं./ Par1.39cd/.आतिथ्यं.वैश्वदेवं.च.षट्.कर्माणि.दिने.दिने.॥ Par1.40ab/.इष्टो.वा.यदि.वा.द्वेष्यो.मूर्खः.पण्डित.एव.वा./ Par1.40cd/.सम्प्राप्तो.वैश्वदेव.अन्ते.सो.अतिथिः.स्वर्ग.संग्रमः.॥ Par1.41ab/.दूर.अध्व.उपगतं.श्रान्तं.वैश्वदेव.उपस्थितं./ Par1.41cd/.अतिथिं.तं.विजानीयान्.न.अतिथिः.पूर्वं.आगतः.॥ Par1.42ab/.नैक.ग्रामीणं.अतिथिं.संगृह्णीत.कदाचन./ Par1.42cd/.अनित्यं.आगतो.यस्मात्.तस्माद्.अतिथिर्.उच्यते.॥ Par1.43ab/.अतिथिं.तत्र.सम्प्राप्तं.पूजयेत्.स्वागत.आदिना./ Par1.43cd/.अर्घ्य.आसन.प्रदानेन.पाद.प्रक्षालनेन.च.॥ Par1.44ab/.श्रद्धया.च.अन्न.दानेन.प्रिय.प्रश्न.उत्तरेण.च./ Par1.44cd/.गच्छन्तं.च.अनुयानेन.प्रीतिं.उत्पादयेत्.गृही.॥ Par1.45ab/.अतिथिर्.यस्य.bhagna.आशो.gçhàt.प्रतिनिवर्तते./ Par1.45cd/.पितरस्.तस्य.na.अश्नन्ति.दश.varùàõi.पञ्च.च.॥ Par1.46ab/.काष्ठ.भार.सहस्रेण.घृत.कुम्भ.शतेन.च./ Par1.46cd/.अतिथिर्.यस्य.bhagna.आशस्.तस्य.होमो.निरर्थकः.॥ Par1.47ab/.सुक्षेत्रे.वापयेद्.बीजं.सुपात्रे.निक्षिपेद्.धनं./ Par1.47cd/.सुक्षेत्रे.च.सुपात्रे.च.ह्य्.उप्तं.दत्तं.न.नश्यति.॥ Par1.48ab/.न.पृच्छेद्.गोत्र.चरणे.न.स्वध्यायम्(स्वाध्यायम्).श्रुतं.तथा./ Par1.48cd/.हृदये.कल्पयेद्.देवं.सर्व.देवमयो.हि.सः.॥ Par1.49ab/.अपूर्वः.सुव्रती.विप्रो.ह्य्.अपूर्वश्.च.अतितिहिर्.यथा./ Par1.49cd/.वेद.अब्भ्यास.रतो.नित्यं.ताव्.अपूर्वौ.दिने.दिने.॥ Par1.50ab/.वैश्वदेवे.तु.सम्प्राप्ते.भिक्षुके.गृहं.आगते./ Par1.50cd/.उद्धृत्य.वैश्वदेव.अर्थं.भिक्षुकं.तु.विसर्जयेत्.॥ Par1.51ab/.यतिश्.च.ब्रह्म.चारी.च.पक्व.अन्न.स्वामिनाव्.उभौ./ Par1.51cd/.तयोर्.अन्नं.अदत्त्वा.तु.भुक्त्वा.चान्द्रायणं.चरेत्.॥ Par1.52ab/.दद्याच्.च.भिक्षा.त्रितयं.परिव्राड्.ब्रह्म.चारिणां./ Par1.52cd/.इच्छया.च.ततो.दद्याद्.विभवे.सत्य.वारितं.॥ Par1.53ab/.यति.हस्ते.जलं.दद्याद्.भैक्षं.दद्याद्.पुनर्.जलं./ Par1.53cd/.तद्.भैक्ष्यं.मेरुणा.तुल्यं.तज्.जलं.सागर.उपमं.॥ Par1.54ab/.यस्य.छत्रं.हयश्.च.एव.कुञ्जर.आरोहं.ऋद्धिमत्./ Par1.54cd/.ऐन्द्रं.स्थानं.उपासीत.तस्मात्.तं.न.विचारयेत्.॥ Par1.55ab/.वैश्वदेव.कृतं.पापं.शक्तो.भिक्षुर्.व्यपोहितुं./ Par1.55cd/.न.हि.भिक्षु.कृतान्.दोषान्.वैश्वदेवो.व्यपोहति.॥ Par1.56ab/.अकृत्वा.वैश्वदेवं.तु.भुञ्जते.ये.द्विज.अधमाः./ Par1.56cd/.सर्वे.ते.niùphalà.ज्ञेयाः.पतन्ति.narake.अशुचौ.॥ Par1.57ab/ वैश्वदेव.विहीना ये आतिथ्येन बहिष्कृताः । Par1.57cd/ सर्वे ते नरकं यान्ति काक.योनिं व्रजन्ति च ॥ Par1.58ab/ पापो वा यदि चण्डालो विप्रघ्नः पितृग्.घातकः । Par1.58cd/ वैश्वदेवे तु सम्प्राप्तः so;atithiþ स्वर्ग.संक्रमः ॥ Par1.59ab/ यो वेष्टित.शिरा भुङ्क्ते यो भुङ्क्ते दक्षिणा.मुखः । Par1.59cd/ वाम.पादे करं न्यस्य तद् वै रक्षांसि भुञ्जते ॥ Par1.60ab/.अव्रता.ह्य्.अनधीयाना.यत्र.भैक्ष.चरा.द्विजाः./ Par1.60cd/.तं.ग्रामं.दण्डयेद्.राजा.चोर.भक्त.प्रदो.हि.सः.॥ Par1.61ab/.क्षत्रियो.हि.प्रजा.रक्षन्.शस्त्र.पाणिः.प्रदण्डवान्./ Par1.61cd/.निर्जित्य.पर.सैन्यानि.क्षितिं.धर्मेण.पालयेत्.॥ Par1.62ab/.पुष्पं.पुष्पं.विचिनुयान्.मूलच्.छेदं.न.कारयेत्./ Par1.62cd/.माला.कार.इव.आरामे.न.यथा.अङ्गार.कारकः.॥ Par1.63ab/.लाभ.कर्म.तथा.रत्नं.गवां.च.परिपालनं./ Par1.63cd/.कृषि.कर्म.च.वाणिज्यं.वैश्य.वृत्तिर्.उदाहृता./ Par1.64ab/.शूद्रस्य.द्विज.शुश्रूषा.परमो.धर्म.उच्यते./ Par1.64cd/.अन्यथा.कुरुते.किंचित्.तद्.भवेत्.तस्य.निष्फलं.॥ Par1.65ab/.लवणं.मधु.तैलं.च.दधि.तक्रं.घृतं.पयः./ Par1.65cd/.न.दुष्येत्.शूद्र.जातीनां.कुर्यात्.सर्वेषु.विक्रयं.॥ Par1.66ab/.विक्रीणन्.मध्य.मांसानि.ह्य्.अभक्षस्य.च.भक्षणं./ Par1.66cd/.कुर्वन्न्.अगम्या.गमनं.शूद्रः.पतति.तत्.क्षणात्.॥ Par1.67ab/.कपिला.क्षीर.पानेन.ब्राह्मणी.गमनेन.च./ Par1.67cd/.वेद.अक्षर.विचारेण.शूद्रश्.चाण्डालतां.व्रजेत्.//E Par2.1ab/.अतः.परं.गृहस्थस्य.कर्म.आचारं.कलौ.युगे./ Par2.1cd/.धर्मं.साधारणं.शक्त्या.càturvarõya.आश्रम.आगतं.॥ Par2.2ab/.तं.प्रवक्ष्याम्य्.अहं.पूर्वं.पराशर.वचो.यथा./ Par2.2cd/.षट्.कर्म.सहितो.विप्रः.कृषि.कर्म.च.कारयेत्.॥ Par2.3ab/.क्षुधितं.तृषितं.श्रान्तं.बलीवर्दं.न.योजयेत्./ Par2.3cd/.हीन.अङ्गं.व्याधितं.क्लीबं.वृषं.विप्रो.न.वाहयेत्.॥ Par2.4ab/.स्थिर.अङ्गं.बलीवर्दः.तृप्तं.सुनर्दं.षण्ढ.वर्जितं./ Par2.4cd/.वाहयेद्.दिवसस्य.अर्धं.पश्चात्.स्नानं.समाचरेत्.॥ Par2.5ab/.जप्यं.देव.अर्चनं.होमं.स्वाध्यायं.च.एवं.अभ्यसेत्./ Par2.5cd/.एक.द्वि.त्रि.चतुर्.विप्रान्.भोजयेत्.स्नातकान्.द्विजः.॥. Par2.6ab/.स्वयं.कृष्टे.तथा.क्षेत्रे.धान्यैश्.च.स्वयं.अर्जितैः./ Par2.6cd/.निर्वपेत्.पञ्च.यज्ञांश्.च.क्रतु.दीक्षां.च.कारयेत्.॥ Par2.7ab/.तिला.रसा.न.विक्रेता.विक्रेता.धान्य.तत्.समाः./ Par2.7cd/.विप्रस्य.एवं.विधा.वृत्तिस्.तृण.काष्ठ.आदि.विक्रयः.॥ Par2.8ab/.ब्राह्मणश्.चेत्.कृषिं.कुर्यात्.तन्.महा.दोषं.आप्नुयात्./ Par2.8cd/.संवत्सरेण.यत्.पापं.मत्स्य.घाती.समाप्नुयात्.॥ Par2.9ab/.अयो.मुखेन.काष्ठेन.तद्.एक.अहेन.लाङ्गली./ Par2.9cd/.पाशको.मत्स्य.घाती.च.व्याधः.शाकुनिकस्.तथा.॥ Par2.10ab/.अदाता.कर्षकश्.चैव.सर्वे.ते.सम.भागिनः./ Par2.10cd/.वृक्षं.छित्त्वा.महीं.भित्वा.हत्वा.च.कृमि.कीटकान्.॥ Par2.11ab/.कर्षकः.खल.यज्ञेन.सर्व.पापैः.प्रमुच्यते./ Par2.11cd/.यो.न.दद्याद्.द्विजातिभ्यो.राशि.målaü.उपागतः.॥ Par2.12ab/.स.चौरः.स.च.पापिष्ठो.ब्रह्मघ्नं.तं.विनिर्दिशेत्./ Par2.12cd/.राज्ञे.dattvà.तु.षड्.भागं.देवानां.च.एक.विंशकं.॥ Par2.13ab/.विप्राणां.त्रिंशकं.भागं.सर्व.पापैः.प्रमुच्यते.॥ Par2.13cd/.क्षत्रियो.अपि.कृषिं.कृत्वा.देवान्.विप्रांश्.च.पूजयेत्.॥ Par2.14ab/.वैश्यः.शूद्रस्.तथा.कुर्यात्.कृषि.वाणिज्य.शिल्पकं./ Par2.14cd/.विकर्म.कुर्वते.शूद्रा.द्विज.शुश्रूषया.उज्झिताः.॥ Par2.15ab/.भवन्त्य्.अल्प.आयुषस्.ते.वै.निरयं.यान्त्य्.असंशयं.॥ Par2.15cd/.चतुर्णां.अपि.वर्णानां.एष.धर्मः.सनातनः.//E Par3.1ab/.अतः.शुद्धिं.प्रवक्ष्यामि.जनने.मरणे.तथा./ Par3.1cd/.दिन.त्रयेण.शुध्यन्ति.ब्राह्मणाः.प्रेत.सूतके.॥ Par3.2ab/.क्षत्रियो.द्वादश.ahena.वैश्यः.पञ्चदश.ahakaiþ./ Par3.2cd/.शूद्रः.शुध्यति.मासेन.पराशर.वचो.यथा.॥ Par3.3ab/.उपासने.तु.विप्राणां.अङ्ग.शुद्धिश्.च.जायते./ Par3.3cd/.ब्राह्मणानां.प्रसूतौ.तु.देव.स्पर्शे.vidhãyate.॥ Par3.4ab/.जातौ.विप्रो.दश.ahena.द्वादश.ahena.भूमिपः./ Par3.4cd/.वैश्यः.पञ्चदश.ahena.शूद्रो.मासेन.शुध्यति.॥ Par3.5ab/.एक.अहात्.शुध्यते.विप्रो.यो.अग्नि.वेद.समन्वितः./ Par3.5cd/.त्र्य्.अहात्.केवल.वेदस्.तु.द्वि.हीनो.दशभिर्.दिनैः.॥ Par3.6ab/.जन्म.कर्म.परिभ्रष्टः.संध्या.उपासन.वर्जितः./ Par3.6cd/.नाम.धारक.विप्रस्.तु.दश.ahaü.सूतकी.भवेत्.॥ Par3.7ab/.एक.पिण्डास्.तु.दायादाः.पृथग्.दार.निकेतनाः./ Par3.7cd/.जन्मन्य्.अपि.विपत्तौ.च.तेषां.तत्.सूतकं.भवेत्.॥ Par3.8ab/.तावत्.तत्.सूतकं.गोत्रे.चतुर्थ.पुरुषेण.तु./ Par3.8cd/.दायाद्.विच्छेदं.आप्नोति.पञ्चमो.वा.आत्म.वंशजः.॥ Par3.9ab/.चतुर्थे.दश.ràtraü.स्यात्.षण्.णिशाः.पुंसि.पञ्चमे./ Par3.9cd/.षष्ठे.चतुर्.अहात्.शुद्धिः.सप्तमे.तु.दिन.त्रयात्.॥ Par3.10ab/.भृग्व्.अग्नि.मरणे.चैव.देश.antara.मृते.तथा./. Par3.10cd/.बाले.प्रेते.च.सम्न्यस्ते.सद्यः.शौचं.विधीयते.॥ Par3.11ab/.देश.antara.मृतः.कश्चित्.सगोत्रः.श्रूयते.यदि./ Par3.11cd/.न.त्रि.रात्रं.अहो.रात्रं.सद्यः.स्नात्वा.शुचिर्.भवेत्.॥ Par3.12ab/.देश.antara.गतो.विप्रः.प्रयासात्.काल.कारितात्./ Par3.12cd/.देह.नाशं.अनुप्राप्तस्.तिथिर्.na.ज्ञायते.यदि.॥ Par3.13ab/.कृष्ण.अष्टमी.त्व्.अमावास्या.कृष्णा.च.एकादशी.ca.या./ Par3.13cd/.उदकं.पिण्ड.दानं.च.तत्र.श्राद्धं.च.कारयेत्.॥ Par3.14ab/.अजात.दन्ता.ये.बाला.ये.च.गर्भाद्.विनिह्सृताः./ Par3.14cd/.न.तेषां.अग्नि.संस्कारो.na.आशौचं.न.उदक.क्रिया.॥ Par3.15ab/.यदि.गर्भो.विपद्येत.स्रवते.वा.अपि.योषितः./ Par3.15cd/.यावन्.मासं.स्थितो.गर्भो.दिनं.तावत्.तु.सूतकं.॥ Par3.16ab/.à.caturthàd.भवेत्.स्रावः.पातः.पञ्चम.षष्ठयोः./ Par3.16cd/.अत.ऊर्ध्वं.प्रसूतिः.स्याद्.दश.ahaü.सूतकं.भवेत्.॥ Par3.16ab!/.दन्त.जाते.अनुजाते.च.कृत.चूडे.च.संस्थिते./ Par3.16cd!/.अग्नि.संस्करणे.तेषां.त्रि.ràtraü.अशुचिर्.भवेत्.॥ Par3.17ab/.à.danta.जन्मनः.sadya.à.cåóàn.नैषिकी.स्मृता./ Par3.17cd/.त्रि.ràtraü.à.vrata.आदेशाद्.दश.ràtraü.अतः.परं.॥ Par3.18ab/.ब्रह्म.चारी.गृहे.येषां.हूयते.च.huta.अशनः./ Par3.18cd/.सम्पर्कं.न.च.कुर्वन्ति.न.तेषां.सूतकं.भवेत्.॥ Par3.19ab/.सम्पर्काद्.दुष्यते.विप्रो.जनने.मरणे.तथा./ Par3.19cd/.सम्पर्काच्.च.निवृत्तस्य.न.प्रेतं.न.एव.सूतकं.॥ Par3.20ab/.शिल्पिनः.कारुका.वैद्या.दासी.दासाश्.च.नापिताः./ Par3.20cd/.राजानः.श्रोत्रियाश्.चैव.सद्यः.शौचाः.प्रकीर्तिताः.॥ Par3.21ab/.सव्रतः.सत्र.पूतश्.च.आहित.अग्निश्.च.यो.द्विजः./ Par3.21cd/.राज्ञश्.च.सूतकं.न.अस्ति.यस्य.च.इच्छति.पार्थिवः.॥ Par3.22ab/.उद्यतो.निधने.दाने.आर्तो.विप्रो.निमन्त्रितः./ Par3.22cd/.तदा.ऋषिभिर्.दृष्टं.यथा.कालेन.शुध्यति.॥ Par3.23ab/.प्रसवे.गृह.मेधी.तु.न.कुर्यात्.संकरं.यदि./ Par3.23cd/.दश.ahàt.शुध्यते.माता.त्व्.अवगाह्य.पिता.शुचिः.॥ Par3.24ab/.सर्वेषां.÷àvaü.आशौचं.माता.पित्रोस्.तु.सूतकं./ Par3.24cd/.सूतकं.मातुर्.एव.स्यात्.उपस्पृश्य.पिता.शुचिः.॥ Par3.25ab/.यदि.पत्न्यां.प्रसूतायां.सम्पर्कं.कुरुते.द्विजः./ Par3.25cd/.सूतकं.तु.भवेत्.तस्य.यदि.विप्रः.षड्.अङ्गवित्.॥ Par3.26ab/.सम्पर्काज्.जायते.दोषो.न.अन्यो.दोषो.अस्ति.वै.द्विजे./ Par3.26cd/.तस्मात्.सर्व.प्रयत्नेन.सम्पर्कं.वर्जयेद्.बुधः.॥ Par3.27ab/.विवाह.उत्सव.यज्ञेषु.त्व्.अन्तरा.मृत.सूतके./ Par3.27cd/.पूर्व.संकल्पितं.द्रव्यं.दीयमानं.न.दुष्यति.॥ Par3.28ab/.अन्तरा.दश.ahasya.पुनर्.मरण.जन्मनी./ Par3.28cd/.तावत्.syàd.अशुचिर्.विप्रो.यावत्.तत्.स्याद्.अनिर्दशं.॥ Par3.29ab/.ब्राह्मण.अर्थे.विपन्नानां.बन्दि.गो.ग्रहणे.तथा./ Par3.29cd/.आहवेषु.विपन्नानां.एक.ràtraü.अशौचं.॥ Par3.30ab/.द्वाव्.इमौ.पुरुषौ.लोके.सूर्य.मण्डल.भेदिनौ./ Par3.30cd/.परिव्राड्.योग.युक्तश्.च.रणे.च.अभिमुखो.हतः.॥ Par3.31ab/.यत्र.यत्र.हतः.शूरः.शत्रुभिः.परिवेष्टितः./ Par3.31cd/.अक्षयान्.लभते.लोकान्.यदि.क्लीबं.न.भाषते.॥ Par3.32ab/.सम्न्यस्तं.ब्राह्मणं.दृष्ट्वा.स्थानाच्.चलति.भास्करः./ Par3.32cd/.एष.मे.मण्डलं.भित्त्वा.परं.स्थानं.प्रयास्यति.॥ Par3.33ab/.यस्.तु.भग्नेषु.सैन्येषु.विद्रवत्सु.समन्ततः./ Par3.33cd/.परित्राता.यदा.गच्छेत्.स.च.क्रतु.फलं.लभेत्.॥ Par3.34ab/.यस्य.छेद.क्षतं.गात्रं.शर.मुद्गर.यष्टिभिः./ Par3.34cd/.देव.कन्यास्.तु.तं.वीरं.हरन्ति.रमयन्ति.च.॥ Par3.35ab/.देव.अङ्गना.सहस्राणि.शूरं.आयोधने.हतं./ Par3.35cd/.त्वरमाणाः.प्रधावन्ति.मम.भर्ता.मम.इति.च.॥ Par3.36ab/.यं.यज्ञ.saüghais.तपसा.च.विप्राः.स्वर्ग.एषिणो.वा.अत्र.यथा.यान्ति./ Par3.36cd/.क्षणेन.यान्त्य्.एव.हि.तत्र.वीराः.प्राणान्.सुयुद्धेन.परित्यजन्तः.॥ Par3.37ab/.जितेन.लभ्यते.लक्ष्मीर्.मृतेन.अपि.सुर.अङ्गनाः./ Par3.37cd/.क्षण.ध्वंसिनि.काये.अस्मिन्.का.चिन्ता.मरणे.रणे.॥ Par3.38ab/.ललाट.देशे.rudhiraü.स्रवच्.च.यस्य.आहवे.तु.प्रविशेच्.च.वक्त्रं./ Par3.38cd/.तत्.सोम.पानेन.किल.अस्य.तुल्यं.संग्राम.यज्ञे.vidhivac.च.दृष्टं.॥ Par3.39ab/.अनाथं.ब्राह्मणं.प्रेतं.ये.वहन्ति.द्विजातयः./ Par3.39cd/.पदे.पदे.यज्ञ.phalaü.आनुपूर्व्याल्.लभन्ति.ते.॥ Par3.40ab/.न.teùàü.अशुभं.किंचित्.पापं.वा.शुभ.कर्मणां./ Par3.40cd/.जल.अवगाहनात्.तेषां.सद्यः.शौचं.विधीयते.॥ Par3.41ab/.असतोरं.अबन्धुं.च.प्रेती.भूतं.द्विज.उत्तमं./ Par3.41cd/.वहित्वा.च.दहित्वा.च.प्राण.आयामेन.शुध्यति.॥ Par3.42ab/.अनुगम्य.इच्छया.pretaü.ज्ञातिं.अज्ञातिं.एव.वा./ Par3.42cd/.स्नात्वा.सचैलं.स्पृष्ट्वा.अग्निं.घृतं.प्राश्य.विशुध्यति.॥ Par3.43ab/.क्षत्रियं.मृतं.अज्ञानाद्.ब्राह्मणो.यो.अनुगच्छति./ Par3.43cd/.एक.ahaü.अशुचिर्.भूत्वा.पञ्च.गव्येन.शुध्यति.॥ Par3.44ab/.शवं.च.वैश्यं.अज्ञानाद्.ब्राह्मणे.यो.अनुगच्छति./ Par3.44cd/.kçtvà.आशौचं.द्वि.रात्रं.च.प्राण.आयामान्.षड्.आचरेत्.॥ Par3.45ab/.प्रेती.भूतं.तु.यः.शूद्रं.bràhmaõo.ज्ञान.दुर्बलः./ Par3.45cd/.अनुगच्छेन्.नीयमानं.त्रि.ràtraü.अशुचिर्.भवेत्.॥ Par3.46ab/.त्रि.रात्रे.तु.ततः.पूर्णे.नदीं.गत्वा.समुद्रगां./ Par3.46cd/.प्राण.आयाम.शतं.कृत्वा.घृतं.प्राश्य.विशुध्यति.॥ Par3.47ab/.विनिर्वर्त्य.यदा.शूद्रा.उदक.अन्तं.उपस्थितः./ Par3.47cd/.द्विजैस्.तदा.अनुगन्तव्या.एष.धर्मः.सनातनः.//E प्रायश्चित्त.काण्डम् Pù4.1ab/.अतिमानाद्.अतिक्रोधात्.स्नेहाद्.वा.यदि.वा.भयात्./ Par4.1cd/.उद्वध्नीयात्.स्त्री.पुमान्.वा.गतिर्.एषा.विधीयते.॥ Par4.2ab/.पूय.शोणित.सम्पूर्णे.त्व्.अन्धे.तमसि.मज्जति./ Par4.2cd/.षष्ठीर्.वर्ष.सहस्राणि.नरकं.प्रतिपद्यते.॥ Par4.3ab/.na.आशौचं.न.उदकं.न.अग्निं.na.अश्रु.पातं.च.कारयेत्./ Par4.3cd/.वोढारो.अग्नि.प्रदातारः.पाशच्.छेद.करास्.तथा.॥ Par4.4ab/.तप्त.कृच्छ्रेण.शुध्यन्ति.इत्य्.एवं.आह.प्रजा.पतिः./ Par4.4cd/.गोभिर्.हतं.तथा.उद्बद्धं.ब्राह्मणेन.तु.घातितं.॥ Par4.5ab/.संस्पृशन्ति.तु.ये.विप्रा.वोढारश्.च.अग्निदाश्.च.ये./ Par4.5cd/.अन्ये.ये.वा.अनुगन्तारः.पाशच्.छेद.कराश्.च.ये.॥ Par4.6ab/.तप्त.कृच्छ्रेण.शुद्धास्.ते.कुर्युर्.ब्राह्मण.भोजनं./ Par4.6cd/.अनडुत्.सहितां.गां.च.दद्युर्.विप्राय.दक्षिणां.॥ Par4.7ab/.त्र्य्.अहं.उष्णं.पिबेद्.वारि.त्र्य्.अहं.उष्णं.पयः.पिबेत्./ Par4.7cd/.त्र्य्.अहं.उष्णं.पिबेत्.सर्पिर्.वायु.भक्षो.दिन.त्रयं.॥ Par4.8ab/.षट्.पलं.तु.पिबेद्.अम्भस्.त्रि.पलं.तु.पयः.पिबेत्./ Par4.8cd/.पलं.एकं.पिबेत्.सर्पिस्.तप्त.कृच्छ्रं.विधीयते.॥ Par4.9ab/.यो.वै.समाचरेद्.विप्रः.पतित.आदिष्व्.अकामतः./ Par4.9cd/.पञ्च.अहं.वा.दश.ahaü.वा.द्वादश.ahaü.अथ.अपि.वा.॥ Par4.10ab/.मास.अर्धं.मासं.एकं.वा.मास.द्वयं.अथ.अपि.वा./ Par4.10cd/.अब्द.अर्धं.अब्दं.एकं.वा.तद्.ऊर्ध्वं.चैव.तत्.समः.॥ Par4.11ab/.त्रि.रात्रं.प्रथमे.पक्षे.द्वितीये.कृच्छ्रं.आचरेत्./ Par4.11cd/.तृतीये.चैव.पक्षे.तु.कृच्छ्रं.सांतपनं.चरेत्.॥ Par4.12ab/.चतुर्थे.दश.ràtraü.स्यात्.पराकः.पञ्चमे.मतः./ Par4.12cd/.कुर्याच्.चान्द्रायणं.षष्ठे.सप्तमे.त्व्.ऐन्दव.द्वयं.॥ Par4.13ab/.शुद्ध्य्.अर्थं.अष्टमे.चैव.षण्.मासान्.कृच्छ्रं.आचरेत्./ Par4.13cd/.पक्ष.संख्या.प्रमाणेन.सुवर्णान्य्.अपि.दक्षिणा.॥ Par4.14ab/.ऋतु.स्नाता.तु.या.नारी.भर्तारं.न.उपसर्पति./ Par4.14cd/.सा.मृता.नरकं.याति.विधवा.च.पुनः.पुनः.॥ Par4.15ab/.ऋतु.स्नातां.तु.यो.भार्यां.सम्निधौ.न.उपगच्छति./ Par4.15cd/.घोरायां.भ्रूण.हत्यायां.युज्यते.न.अत्र.संशयः.॥ Par4.16ab/.दरिद्रं.व्याधितं.मूर्खं.भर्तारं.या.अवमन्यते./ Par4.16cd/.सा.शुनी.जायते.मृत्वा.सूकरी.च.पुनः.पुनः.॥ Par4.17ab/.पत्यौ.जीवति.या.नारी.उपोष्य.व्रतं.आचरेत्./ Par4.17cd/.आयुष्यं.हरते.भर्तुः.सा.नारी.नरकं.व्रजेत्.॥ Par4.18ab/.अपृष्ट्वा.चैव.भर्तारं.या.नारी.कुरुते.व्रतं./ Par4.18cd/.सर्वं.तद्.राक्षसान्.गच्छेद्.इत्य्.एवं.मनुर्.अब्रवीत्.॥ Par4.19ab/.बान्धवानां.सजातीनां.दुर्वृत्तं.कुरुते.तु.या./ Par4.19cd/.गर्भ.पातं.च.या.कुर्यान्.न.तां.सम्भाषयेत्.क्वचित्.॥ Par4.20ab/.यत्.पापं.ब्रह्म.हत्यायां.द्वि.गुणं.गर्भ.पातने./ Par4.20cd/.प्रायश्.चित्तं.न.तस्याः.स्यात्.तस्यास्.त्यागो.विधीयते.॥ Par4.21ab/.न.कार्यं.आवसथेन.न.अग्नि.होत्रेण.वा.पुनः./ Par4.21cd/.स.भवेत्.कर्म.चाण्डालो.यस्.तु.धर्म.परान्.मुखः.॥ Par4.22ab/.ओघ.वाता.आहृतं.बीजं.यस्य.क्षेत्रे.प्ररोहति./ Par4.22cd/.स.क्षेत्री.लभते.बीजं.न.बीजी.भागं.अर्हति.॥ Par4.23ab/.तद्वत्.पर.स्त्रियाः.पुत्रौ.द्वौ.स्मृतौ.कुण्ड.गोलकौ./ Par4.23cd/.पत्यौ.जीवति.कुण्डः.स्यात्.मृते.भर्तरि.गोलकः.॥ Par4.24ab/.औरसः.क्षेत्रजश्.चैव.दत्तः.कृत्रिमकः.सुतः./ Par4.24cd/.दद्यान्.माता.पिता.वा.अपि.स.पुत्रो.दत्तको.भवेत्.॥ Par4.25ab/.परिवित्तिः.परिवेत्ता.यया.च.परिविद्यते./ Par4.25cd/.सर्वे.ते.नरकं.यान्ति.दातृ.याजक.पञ्चमाः.॥ Par4.26ab/.द्वौ.कृछ्रौ.परिवित्तेस्.तु.कन्यायाः.कृच्छ्र.एव.च./ Par4.26cd/.कृछ्र.अतिकृच्छ्रौ.दातुस्.तु.होता.चान्द्रायणं.चरेत्.॥ Par4.27ab/.कुब्ज.वामन.षण्ढेषु.गद्गदेषु.जडेषु.च./ Par4.27cd/.जात्य्.अन्धे.बधिरे.मूके.न.दोषः.परिवेदने.॥ Par4.28ab/.पितृव्य.पुत्रः.सापत्नः.पर.नारी.सुतस्.तथा./ Par4.28cd/.दारा.अग्नि.होत्र.सम्योगे.न.दोषः.परिवेदने.॥ Par4.29ab/.ज्येष्ठो.भ्राता.यदा.तिष्ठेद्.आधानं.न.एव.कारयेत्./ Par4.29cd/.अनुज्ञातस्.तु.कुर्वीत.शङ्खस्य.वचनं.यथा.॥ Par4.30ab/.नष्टे.मृते.प्रव्रजिते.क्लीबे.च.पतिते.पतौ./ Par4.30cd/.पञ्चस्व्.आपत्सु.नारीणां.पतिर्.अन्यो.विधीयते.॥ Par4.31ab/.मृते.भर्तरि.या.नारी.ब्रह्म.चर्य.व्रते.स्थिता./ Par4.31cd/.सा.मृता.लभते.स्वर्गं.यथा.ते.ब्रह्म.चारिणः.॥ Par4.32ab/.तिस्रः.कोट्योडर्ध.कोटी.च.यानि.रोमाणि.मानुषे./ Par4.32cd/.तावत्.कालं.वसेत्.स्वर्गे.भर्तारं.या.अनुगच्छति.॥ Par4.33ab/.व्याल.ग्राही.यथा.व्यालं.बलाद्.उद्धरते.बिलात्./ Par4.33cd/.एवं.स्त्री.पतिं.उद्धृत्य.तेन.एव.सह.मोदते.//E Par5.1ab/.वृक.श्वान.सृगाल.आद्यैर्.दष्टो.यस्.तु.द्विज.उत्तमः./ Par5.1cd/.स्नात्वा.जपेत्.स.गायत्रीं.पवित्रां.वेद.मातरं.॥ Par5.2ab/.गवां.शृङ्ग.उदकैः.स्नानं.महा.नद्योस्.तु.संगमे./ Par5.2cd/.समुद्र.दर्शनाद्.वा.अपि.शुना.दष्टः.शुचिर्.भवेत्.॥ Par5.3ab/.वेद.विद्या.व्रत.स्नातः.शुना.दष्टो.द्विजो.यदि./ Par5.3cd/.स.हिरण्य.उदकैः.स्नात्वा.घृतं.प्राश्य.विशुध्यति.॥ Par5.4ab/.सव्रतस्.तु.शुना.दष्टो.यस्.त्रि.रात्रं.उपावसेत्./ Par5.4cd/.घृतं.कुश.udakaü.पीत्वा.व्रत.शेषं.समापयेत्.॥ Par5.5ab/.अव्रतः.सव्रतो.वा.अपि.शुना.दष्टो.भवेद्.द्विजः./ Par5.5cd/.प्रणिपत्य.भवेत्.पूतो.विप्रैश्.चक्षुर्.निरीक्षितः.॥ Par5.6ab/.शुना.घ्रात.अवलीढस्य.नखैर्.विलिखितस्य.च./ Par5.6cd/.अद्भिः.प्रक्षालनं.प्रोक्तं.अग्निना.च.उपचूलनं.॥ Par5.7ab/.शुना.तु.ब्राह्मणी.दष्टा.जम्बुकेन.वृकेण.वा./ Par5.7cd/.उदितं.ग्रह.नक्षत्रं.दृष्ट्वा.सद्यः.शुचिर्.भवेत्.॥ Par5.8ab/.कृष्ण.पक्षे.यदा.सोमो.न.दृश्येत.कदाचन./ Par5.8cd/.यां.दिशं.व्रजते.सोमस्.तां.दिशं.वा.अवलोकयेत्.॥ Par5.9ab/.असद्.ब्राह्मणके.ग्रामे.शुना.दष्टो.द्विज.उत्तमः./ Par5.9cd/.वृषं.प्रदक्षिणी.कृत्य.सद्यः.स्नात्वा.शुचिर्.भवेत्.॥ Par5.10ab/.चण्डालेन.श्व.पाकेन.गोभिर्.विप्रैर्.प्रहतो.यदि./ Par5.10cd/.आहित.अग्निर्.मृतो.विप्रो.विषेण.आत्म.हतो.यदि.॥ Par5.11ab/.दहेत्.तं.ब्राह्मणं.विप्रो.लोक.अग्नौ.मन्त्र.वर्जितं./ Par5.11cd/.स्पृष्ट्वा.वोढ्वा.च.दग्ध्वा.च.सपिण्डेषु.च.सर्वथा.॥ Par5.12ab/.प्राजापत्यं.चरेत्.पश्चात्.विप्राणां.अनुशासनात्./ Par5.12cd/.दग्धा.अस्थीनि.पुनर्.गृह्य.क्षीरैः.प्रक्षालयेद्.द्विजः.॥ Par5.13ab/.पुनर्.दहेत्.स्व.अग्निना.तु.स्वतन्त्रेण.पृथक्.पृथक्./ Par5.13cd/.आहित.अग्निर्.द्विजः.कश्चित्.प्रवसन्.काल.चोदितः.॥ Par5.14ab/.देह.नाशं.अनुप्राप्तस्.तस्य.अग्निर्.वसते.गृहे./ Par5.14cd/.प्रेत.अग्नि.होत्र.संस्कारः.श्रूयतां.ऋषि.पुङ्गवाः.॥ Par5.15ab/.कृष्ण.अजिनं.समास्तीर्य.कुशैस्.तु.पुरुष.आकृतिं./ Par5.15cd/.षट्.शतानि.शतं.चैव.पलाशानां.च.वृन्ततः.॥ Par5.16ab/.चत्वारिंशत्.शिरे.दद्यात्.शतं.कण्ठे.तु.विन्यसेत्./ Par5.16cd/.बाहुभ्यां.शतकं.दद्याद्.अङ्गुलीषु.दश.eva.तु.॥ Par5.17ab/.शतं.तु.जघने.दद्याद्.द्वि.शतं.तु.उदरे.तथा./ Par5.17cd/.दद्याद्.अष्टौ.वृषणयोः.पञ्च.मेध्रे.तु.विन्यसेत्.॥ Par5.18ab/.एक.विंशतिं.ऊरुभ्यां.द्वि.शतं.जानु.जङ्घयोः./ Par5.18cd/.पाद.अङ्गुलीषु.षड्.दद्याद्.यज्ञ.pàtraü.ततो.न्यसेत्.॥ Par5.19ab/.शम्यं.शिश्ने.विनिःक्षिप्य.अरणीं.मुष्कयोर्.अपि./ Par5.19cd/.जुहूं.च.दक्षिणे.हस्ते.वामे.तु.उपभृतं.न्यसेत्.॥ Par5.20ab/.कर्णे.च.उलूखलं.दद्या.पृष्ठे.च.मुसलं.न्यसेत्./ Par5.20cd/.उरसि.क्षिप्य.दृषदं.तण्डुला.आज्य.तिलान्.मुखे.॥ Par5.21ab/.श्रोत्रे.च.प्रोक्षणीं.दद्याद्.आज्य.स्थलीं.तु.चक्षुषोः./ Par5.21cd/.कर्णे.नेत्रे.मुखे.घ्राणे.हिरण्य.शकलं.न्यसेत्.॥ Par5.22ab/.अग्नि.होत्र.upakaraõaü.अशेषं.तत्र.निक्षिपेत्./ Par5.22cd/.असौ.स्वर्गाय.लोकाय.स्वाहा.इत्य्.एक.आहुतिं.सकृत्.॥ Par5.23ab/.दद्यात्.पुत्रो.अथवा.भ्राता.अप्य्.अन्यो.वा.अपि.च.बान्धवः./ Par5.23cd/.यथा.दहन.संस्कारस्.तथा.कार्यं.विचक्षणैः.॥ Par5.24ab/.ईदृशं.तु.विधिं.कुर्यात्.ब्रह्म.लोक.गतिः.स्मृता./ Par5.24cd/.दहन्ति.ये.द्विजास्.तं.तु.ते.यान्ति.परमां.गतिं.॥ Par5.25ab/.अन्यथा.कुर्वते.कर्म.त्व्.आत्म.बुद्ध्या.प्रचोदिताः./ Par5.25cd/.भवन्त्य्.अल्प.आयुषस्.ते.वै.पतन्ति.narake.अशुचौ.//E Par6.1ab/.अतः.परं.प्रवक्ष्यामि.प्राणि.हत्यासु.निष्कृतिं./ Par6.1cd/.पराशरेन.पूर्व.उक्ता.मन्व्.अर्थे.अपि.च.विस्तृतां.॥ Par6.2ab/.क्रौञ्च.सारस.हंसांश्.च.चक्र.वाकं.च.कुक्कुटं./ Par6.2cd/.जाल.पादं.च.शरभं.अहो.रात्रेण.शुध्यति.॥ Par6.3ab/.बलाका.टिट्टिभौ.वा.अपि.शुक.पारावताव्.अपि./ Par6.3cd/.अहि.नक्र.विघाती.च.शुध्यते.नक्त.भोजनात्.॥ Par6.4ab/.वृक.काक.कपोतानां.शारि.तित्तिरि.घातकः./ Par6.4cd/.अन्तर्.जल.उभे.संध्ये.प्राण.आयामेन.शुध्यति.॥ Par6.5ab/.गृध्र.श्येन.शश.adànàü.उलूकस्य.च.घातकः./ Par6.5cd/.apakva.आशी.dinaü.तिष्ठेत्.त्रि.कालं.màruta.अशनः.॥ Par6.6ab/.वल्गुणी.टिट्टिभानां.च.कोकिला.खञ्जरीटके./ Par6.6cd/.लाविका.रक्त.पक्षेषु.शुध्यते.नक्त.भोजनात्.॥ Par6.7ab/.कारण्डव.चकोराणां.पिङ्गला.कुररस्य.च./ Par6.7cd/.भारद्वाज.आदिकं.हत्वा.शिवं.पूज्य.विशुध्यति.॥ Par6.8ab/.भेरुण्ड.चाष.भासांश्.च.पारावत.कपिञ्जलौ./ Par6.8cd/.पक्षिणां.चैव.सर्वेषां.अहो.रात्रं.अभोजनं.॥ Par6.9ab/.हत्वा.मूषक.मार्जार.सर्पा.अजगर.डुण्डुभान्./ Par6.9cd/.कृसरं.भोजयेद्.विप्रान्.लोह.दण्डस्य.दक्षिणा.॥ Par6.10ab/.शिशु.màraü.तथा.गोधां.हत्वा.कूर्मं.च.शल्यकं./ Par6.10cd/.वृन्ताक.फल.भक्षी.च.अप्य्.अहो.रात्रेण.शुध्यति.॥ Par6.11ab/.वृक.जम्बूक.ऋक्षाणां.तरक्ष.श्वान.घातकः./ Par6.11cd/.तिलप्रस्थं.द्विजे.दद्यात्.वायु.भक्षो.दिन.त्रयं.॥ Par6.12ab/.गजस्य.च.तुरङ्गस्य.महिष.उष्ट्र.निपातने./ Par6.12cd/.प्रायश्.चित्तं.अहो.रात्रं.त्रि.संध्यं.अवगाहनं.॥ Par6.13ab/.कुरङ्गं.वानरं.सिंहं.चित्रं.व्याघ्रं.तु.घातयन्./ Par6.13cd/.शुध्यते.स.त्रि.रात्रेण.विप्राणां.तर्पणेन.च.॥ Par6.14ab/.मृग.रोहिद्.वराहाणां.अवेर्.बस्तस्य.घातकः./ Par6.14cd/.अफाल.kçùñaü.अश्नीयाद्.अहो.रात्रं.उपोष्य.सः.॥ Par6.15ab/.एवं.चतुष्.पदानां.च.सर्वेषां.वन.चारिणां./ Par6.15cd/.अहो.रात्र.उषितस्.तिष्ठेज्.जपेद्.वै.जात.वेदसं.॥ Par6.16ab/.शिल्पिनं.कारुकं.शूद्रं.स्त्रियं.वा.यस्.तु.घातयेत्./ Par6.16cd/.प्राजापत्य.द्वयं.कृत्वा.वृष.एकादश.dakùiõà.॥ Par6.17ab/.वैश्यं.वा.क्षत्रियं.वा.अपि.निर्दोषं.यो.अभिघातयेत्./ Par6.17cd/.सो.अपि.कृच्छ्र.द्वयं.कुर्यात्.गो.विंशद्.दक्षिणं.ददेत्.॥ Par6.18ab/.वैश्यं.शूद्रं.क्रिया.आसक्तं.विकर्मस्थं.द्विज.उत्तमं./ Par6.18cd/.हत्वा.चान्द्रायणं.तस्य.त्रिंशद्.गोश्.चैव.दक्षिणां.॥ Par6.19ab/.चण्डालं.हतवान्.कश्चिद्.ब्राह्मणे.यदि.कंचन./ Par6.19cd/.प्राजापत्यं.चरेत्.कृच्छ्रं.गो.द्वयं.दक्षिणां.ददत्.॥ Par6.20ab/.क्षत्रियेण.अपि.वैश्येन.शूद्रेण.एव.इतरेण.वा./ Par6.20cd/.चण्डालस्य.वधे.प्राप्ते.कृच्छ्र.अर्धेन.विशुध्यति.॥ Par6.21ab/.चोरौ.श्व.पाक.चण्डालौ.विप्रेण.अभिहतौ.यदि./ Par6.21cd/.अहो.रात्र.उषितः.स्नात्वा.पञ्च.गव्येन.शुध्यति.॥ Par6.22ab/.चोरौ.श्व.पाक.चण्डालौ.विप्रेण.अभिहतौ.यदि./ Par6.22cd/.अहो.रात्र.उषितः.स्नात्वा.पञ्च.गव्येन.शुध्यति.॥ Par6.23ab/.चण्डालैः.सह.सुप्तं.तु.त्रि.रात्रं.उपवासयेत्./ Par6.23cd/.चण्डाल.एक.पथं.गत्वा.गायत्री.स्मरणात्.शुचिः.॥ Par6.24ab/.चण्डाल.दर्शने.सद्य.आदित्यं.अवलोकयेत्./ Par6.24cd/.चण्डाल.स्पर्शने.चैव.सचैलं.स्नानं.आचरेत्.॥ Par6.25ab/.चण्डाल.खात.वापीषु.पीत्वा.सलिलं.अग्रजः./ Par6.25cd/.अज्ञानाच्.च्च.एक.भक्तेन.त्व्.अहो.रात्रेण.शुध्यति.॥ Par6.26ab/.चण्डाल.भाण्ड.संस्पृष्टं.पीत्वा.कूप.गतं.जलं./ Par6.26cd/.गो.मूत्र.यावक.आहारस्.त्रि.रात्रात्.शुद्धिं.आप्नुयात्.॥ Par6.27ab/.चण्डाल.घट.संस्थं.तु.यत्.तोयं.पिबति.द्विजः./ Par6.27cd/.तत्.क्षणात्.क्षिपते.यस्.तु.प्राजापत्यं.समाचरेत्.॥ Par6.28ab/.यदि.न.क्षिपते.तोयं.शरीरे.यस्य.जीर्यति./ Par6.28cd/.प्राजापत्यं.न.दातव्यं.कृच्छ्रं.सांतपनं.चरेत्.॥ Par6.29ab/.चरेत्.सांतपनं.विप्रः.प्राजापत्यं.अनन्तरः./ Par6.29cd/.तद्.अर्धं.तु.चरेद्.वैश्यः.पादं.शूद्रस्.तद्.आचरेत्.॥ Par6.30ab/.भाण्डस्थं.अन्त्यजानां.तु.जलं.दधि.पयः.पिबेत्./ Par6.30cd/.ब्राह्मणः.क्षत्रियो.वैश्यः.शूद्रश्.चैव.प्रमादतः.॥ Par6.31ab/.ब्रह्म.कूर्च.उपवासेन.द्विजातीनां.तु.निष्कृतिः./ Par6.31cd/.शूद्रस्य.च.उपवासेन.तथा.दानेन.शक्तितः.॥ Par6.32ab/.भुङ्क्ते.अज्ञानात्.द्विज.श्रेष्ठश्.चण्डाल.अन्नं.कथंचन./ Par6.32cd/.गो.मूत्र.यावक.आहारो.दश.ràtreõa.शुध्यति.॥ Par6.33ab/.एक.एकं.gràsaü.अश्नीयाद्.गो.मूत्र.यावकस्य.च./ Par6.33cd/.दश.ahaü.नियमस्थस्य.व्रतं.तत्.तु.विनिर्दिशेत्.॥ Par6.34ab/.अविज्ञानातस्.तु.चण्डालो.यत्र.वेश्मनि.तिष्ठति./ Par6.34cd/.विज्ञाते.तु.उपसन्नस्य.द्विजाः.कुर्वन्त्य्.अनुग्रहं.॥ Par6.35ab/.मुनि.वक्त्र.उद्गतान्.धर्मान्.गायन्तो.वेद.पारगाः./ Par6.35cd/.पतन्तं.उद्धरेयुस्.तं.धर्मज्ञाः.पाप.संकरात्.॥ Par6.36ab/.दध्ना.च.सर्पिषा.चैव.क्षीर.गो.मूत्र.यावकं./ Par6.36cd/.भुञ्जीत.सह.सर्वैश्.च.त्रि.संध्यं.अवगाहनं.॥ Par6.37ab/.त्र्य्.अहं.भुञ्जीत.दध्ना.च.त्र्य्.अहं.भुञ्जीत.सर्पिषा./ Par6.37cd/.त्र्य्.अहं.क्षीरेण.भुञ्जीत.एक.एकेन.दिन.त्रयं.॥ Par6.38ab/.भाव.दुष्टं.न.भुञ्जीत.न.उच्छिष्टं.कृमि.दूषितं./ Par6.38cd/.दधि.क्षीरस्य.त्रि.पलं.पलं.एकं.घृतस्य.तु.॥ Par6.39ab/.भस्मना.तु.भवेत्.शुद्धिर्.उभयोस्.ताम्र.कांस्ययोः./ Par6.39cd/.जल.शौचेन.वस्त्राणां.परित्यागेन.मृण्मयं.॥ Par6.40ab/.कुसुम्भ.गुड.कार्पास.लवणं.तैल.सर्पिषी./ Par6.40cd/.द्वारे.कृत्वा.तु.धान्यानि.दद्याद्.वेश्मनि.पावकं.॥ Par6.41ab/.एवं.शुद्धस्.ततः.पश्चात्.कुर्यात्.ब्राह्मण.तर्पणं./ Par6.41cd/.त्रिंशतं.गो.वृषं.च.एकं.दद्याद्.विप्रेषु.दक्षिणां.॥ Par6.42ab/.पुनर्.लेपन.खातेन.होम.जप्येन.शुध्यति./ Par6.42cd/.आधारेण.च.विप्राणां.भूमि.दोषो.न.विद्यते.॥ Par6.43ab/.चण्डालैः.सह.सम्पर्कं.मासं.मास.अर्धं.एव.वा./ Par6.43cd/.गो.मूत्र.यावक.आहारो.मास.अर्धेन.विशुध्यति.॥ Par6.44ab/.रजकी.चर्म.कारी.च.लुब्धकी.वेणु.जीविनी./ Par6.44cd/.चातुर्वर्ण्यस्य.च.गृहे.त्व्.अविज्ञाता.तु.तिष्थति.॥ Par6.45ab/.ज्ञात्वा.तु.निष्कृतिं.कुर्यात्.पूर्व.उक्तस्य.अर्धं.एव.च./ Par6.45cd/.गृह.दाहं.न.कुर्वीत.शेषं.सर्वं.च.कारयेत्.॥ Par6.46ab/.गृहस्य.अब्भ्यन्तरं.गच्छेत्.चण्डालो.यदि.कस्यचित्./ Par6.46cd/.तं.अगाराद्.विनिर्वास्य.मृद्.भाण्डं.तु.विसर्जयेत्.॥ Par6.47ab/.रस.पूर्णं.तु.यद्.भाण्डं.न.त्यजेत्.तु.कदाचन./ Par6.47cd/.गोमयेन.तु.सम्मिश्रैर्.जलैः.प्रोक्षेद्.गृहं.तथा.॥ Par6.48ab/.ब्राह्मणस्य.व्रण.द्वारे.पूय.शोणित.सम्भवे./ Par6.48cd/.कृमिर्.उत्पद्यते.यस्य.प्रायश्.चित्तं.कथं.भवेत्.॥ Par6.49ab/.गवां.मूत्र.पुरीषेण.दध्ना.क्षीरेण.सर्पिषा./ Par6.49cd/.त्र्य्.अहं.स्नात्वा.च.पीत्वा.च.कृमि.दुष्टः.शुचिर्.भवेत्.॥ Par6.50ab/.क्षत्रियो.अपि.सुवर्णस्य.पञ्च.माषान्.प्रदाय.तु./ Par6.50cd/.गो.दक्षिणां.तु.वैश्यस्य.अप्य्.उपवासं.विनिर्दिशेत्./ Par6.51ab/.शूद्राणां.न.उपवासः.स्यात्.शूद्रो.दानेन.शुध्यति.॥ Par6.51cd/.अच्छिद्रं.इति.यद्.वाक्यं.वदन्ति.क्षिति.देवताः.॥ Par6.52ab/.प्रणम्य.शिरसा.ग्राह्यं.अग्निष्टोम.फलं.हि.तत्./ Par6.52cd/.जपच्.छिद्रं.तपच्.छिद्रं.यत्.छिद्रं.यज्ञ.karmaõi.॥ Par6.53ab/.सर्वं.भवति.निश्छिद्रं.ब्राह्मणैर्.उपपादितं./ Par6.53cd/.व्याधि.व्यसनिनि.श्रान्ते.दुर्भिक्षे.डामरे.तथा.॥ Par6.54ab/.उपवासो.व्रतं.होमो.द्विज.सम्पादितानि.वै./ Par6.54cd/.अथवा.ब्राह्मणास्.तुष्टाः.सर्वं.कुर्वन्त्य्.अनुग्रहं.॥ Par6.55ab/.सर्वान्.कामान्.अवाप्नोति.द्विज.सम्पादितैर्.इह./ Par6.55cd/.दुर्बले.अनुग्रहः.प्रोक्तस्.तथा.वै.बाल.वृद्धयोः.॥ Par6.56ab/.अतो.अन्यथा.भवेद्.दोषः.तस्मान्.न.अनुग्रहः.स्मृतः./ Par6.56cd/.स्नेहाद्.वा.यदि.वा.लोभाद्.भयाद्.अज्ञानतो.अपि.वा.॥ Par6.57ab/.कुर्वन्त्य्.अनुग्रहं.ये.तु.तत्.पापं.तेषु.गच्छति./ Par6.57cd/.शरीरस्य.अत्यये.प्राप्ते.वदन्ति.नियमं.तु.ये.॥ Par6.58ab/.महत्.कार्य.उपरोधेन.न.स्वस्थस्य.कदाचन./ Par6.58cd/.स्वस्थस्य.मूढाः.कुर्वन्ति.वदन्त्य्.अनियमं.तु.ये.॥ Par6.59ab/.ते.तस्य.विघ्न.कर्तारः.पतन्ति.narake.अशुचौ./ Par6.59cd/.स्वयं.एव.व्रतं.कृत्वा.ब्राह्मणं.यो.अवमन्यते.॥ Par6.60ab/.वृथा.तस्य.उपवासः.स्यान्.न.स.पुण्येन.युज्यते./ Par6.60cd/.स.एव.नियमो.ग्राह्यो.यद्य्.एको.अपि.वदेद्.द्विजः.॥ Par6.61ab/.कुर्याद्.वाक्यं.द्विजानां.तु.अन्यथा.भ्रूणहा.भवेत्./ Par6.61cd/.ब्राह्मणा.जङ्गमं.तीर्थं.तीर्थ.भूता.हि.साधवः.॥ Par6.62ab/.तेदां.वाक्य.उदकेन.एव.शुध्यन्ति.मलिना.जनाः./ Par6.62cd/.ब्राह्मणा.यानि.भाषन्ते.मन्यन्ते.तानि.देवताः.॥ Par6.63ab/.सर्व.देवमयो.विप्रो.न.तद्.वचनं.अन्यथा./ Par6.63cd/.उपवासो.व्रतं.चैव.स्नानं.तीर्थं.जपस्.तपः.॥ Par6.64ab/.विप्र.सम्पादितं.यस्य.सम्पूर्णं.तस्य.तत्.फलं./ Par6.64cd/.अन्न.आद्ये.कीट.सम्युक्ते.मक्षिका.केश.dåùite.॥ Par6.65ab/.तद्.अन्तरा.स्पृशेच्.च.अपस्.तद्.अन्नं.भस्मना.स्पृशेत्./ Par6.65cd/.भुञ्जानश्.चैव.यो.विप्रः.पादं.हस्तेन.संस्पृशेत्.॥ Par6.66ab/.स्वं.उच्छिष्टं.असौ.भुङ्क्ते.पाणिना.मुक्त.भाजने./ Par6.66cd/.पादुकास्थो.न.भुञ्जीत.पर्यङ्के.संस्थितो.अपि.वा.॥ Par6.67ab/.श्वान.चण्डाल.दृष्टौ.च.भोजनं.परिवर्जयेत्./ Par6.67cd/.यद्.अन्नं.प्रतिषिद्धं.स्याद्.अन्न.शुद्धिस्.तथैव.च.॥ Par6.68ab/.यथा.पराशरेण.उक्तं.तथैव.अहं.वदामि.वः./ Par6.68cd/.शृतं.द्रोण.आढकस्य.अन्नं.काक.श्वान.उपघातितं.॥ Par6.69ab/.केन.इदं.शुध्यते.च.इति.ब्राह्मणेभ्यो.निवेदयेत्./ Par6.69cd/.काक.श्वान.अवलीढं.तु.द्रोण.अन्नं.न.परित्यजेत्.॥ Par6.70ab/.वेद.वेद.अङ्गविद्.विप्रैर्.धर्म.शास्त्र.अनुपालकैः./ Par6.70cd/.प्रस्था.द्वात्रिंशतिर्.द्रोणः.स्मृतो.द्विप्रस्थ.आढकः.॥ Par6.71ab/.ततो.द्रोण.आढकस्य.अन्नं.श्रुति.स्मृतिविदो.विदुः./ Par6.71cd/.काक.श्वान.अवलीढं.तु.गव.आघ्रातं.खरेण.वा.॥ Par6.72ab/.स्वल्पं.अन्नं.त्यजेद्.विप्रः.शुद्धिर्.द्रोण.आढके.भवेत्./ Par6.72cd/.अन्नस्य.उद्धृत्य.तन्.मात्रं.यच्.च.लाला.हतं.भवेत्.॥ Par6.73ab/.सुवर्ण.उदकं.अभ्युक्ष्य.huta.आशेन.एव.तापयेत्./ Par6.73cd/.huta.अशनेन.संस्पृष्टं.सुवर्ण.सलिलेन.च.॥ Par6.74ab/.विप्राणां.ब्रह्म.घोषेण.भोज्यं.भवति.तत्.क्षणात्./ Par6.74cd/.स्नेहो.वा.गो.रसो.वा.अपि.तत्र.शुद्धिः.कथं.भवेत्.॥ Par6.75ab/.अल्पं.परित्यजेत्.तत्र.स्नेहस्य.उत्पवनेन.च./ Par6.75cd/.अनल.ज्वालया.शुद्धिर्.गो.रसस्य.विधीयते.//E =द्रव्य.शुद्धिः= Par7.1ab/.अथ.अतो.द्रव्य.शुद्धिस्.तु.पराशर.वचो.यथा./ Par7.1cd/.दारवाणां.पात्राणां.तक्षणात्.शुद्धिर्.इष्यते.॥ Par7.2ab/.भस्मना.शुध्यते.कांस्यं.ताम्र.मम्लेन.शुध्यति./ Par7.2cd/.रजसा.शुध्यते.नारी.विकलं.या.न.गच्छति.॥ Par7.3ab/.नदी.वेगेन.शुध्येत.लोपो.यदि.न.दृश्यते./ Par7.3cd/.वापी.कूप.तडागेषु.दूषितेषु.कथंचन.॥ Par7.4ab/.उद्धृत्य.वै.घट.शतं.पञ्च.गव्येन.शुध्यति./ Par7.4cd/.अष्ट.वर्षा.भवेग्.गौरी.नव.वर्षा.तु.रोहिणी.॥ Par7.5ab/.दश.varùà.भवेत्.कन्या.अत.ऊर्ध्वं.रजस्वला./ Par7.5cd/.प्राप्ते.तु.द्वादशे.varùe.यः.कन्यां.न.प्रयच्छति.॥ Par7.6ab/.मासि.मासि.रजस्.तस्याः.पिबन्ति.पितरः.स्वयं./ Par7.6cd/.माता.चैव.पिता.चैव.ज्येष्ठो.भ्राता.तथैव.च.॥ Par7.7ab/.त्रयस्.ते.नरकं.यान्ति.दृष्ट्वा.कन्यां.रजस्वलां./ Par7.7cd/.यस्.तां.समुद्वहेत्.कन्यां.ब्राह्मणो.मद.मोहितः.॥ Par7.8ab/.असम्भाष्यो.ह्य्.अपाङ्क्तेयः.स.विप्रो.वृषली.पतिः./ Par7.8cd/.यः.करोत्य्.एक.रात्रेण.वृषली.सेवनं.द्विजः.॥ Par7.9ab/.स.भैक्ष.भुग्.जपन्.नित्यं.त्रिर्.वर्षैर्.विशुध्यति./ Par7.9cd/.अस्तं.गते.यदा.सूर्ये.चण्डालं.पतितं.स्त्रियं.॥ Par7.10ab/.सूतिकां.स्पृशतश्.चैव.कथं.शुद्धिर्.विधीयते./ Par7.10cd/.जात.वेदः.सुवर्णं.च.सोम.मार्गं.विलोक्य.च.॥ Par7.11ab/.ब्राह्मण.अनुमतश्.चैव.स्नानं.कृत्वा.विशुध्यति./ Par7.11cd/.स्पृष्ट्वा.रजस्वला.अन्योन्यं.ब्राह्मणी.ब्राह्मणी.तथा.॥ Par7.12ab/.तावत्.तिष्ठेन्.निराहारा.त्रि.रात्रेण.एव.शुध्यति./ Par7.12cd/.स्पृष्ट्त्वा.रजस्वला.अन्योन्यं.ब्राह्मणी.क्षत्रिया.तथा./ Par7.13ab/.अर्ध.कृच्छ्रं.चरेत्.पूर्वा.पादं.एकं.अनन्तरा./ Par7.13cd/.स्पृष्ट्वा.रजस्वला.अन्योन्यं.ब्राह्मणी.वैश्यजा.तथा.॥ Par7.14ab/.पाद.हीनं.चरेत्.पूर्वा.पादं.एकं.अनन्तरा./ Par7.14cd/.स्पृष्ट्वा.रजस्वला.अन्योन्यं.ब्राह्मणी.शूद्रजा.तथा.॥ Par7.15ab/.कृच्छ्रेण.शुध्यते.पूर्वा.शूद्रा.दानेन.शुध्यति./ Par7.15cd/.स्नाता.रजस्वला.या.तु.चतुर्थे.अहनि.शुध्यति.॥ Par7.16ab/.कुर्याद्.रजो.निवृत्तौ.तु.दैव.पित्र्य.आदि.कर्म.च./ Par7.16cd/.रोगेण.यद्.रजः.स्त्रीणां.अन्वहं.तु.प्रवर्तते.॥ Par7.17ab/.na.अशुचिः.सा.ततस्.तेन.तत्.स्यात्.वैकालिकं.मतं./ Par7.17cd/.साध्व्.आचारा.न.तावत्.स्यात्.रजो.यावत्.प्रवर्तते.॥ Par7.18ab/.रजो.निवृत्तौ.गम्या.स्त्री.गृह.कर्मणि.चैव.हि./ Par7.18cd/.प्रथमे.अहनि.चण्डाली.द्वितीये.ब्रह्म.घातिनी.॥ Par7.19ab/.तृतीये.रजकी.प्रोक्ता.चतुर्थे.अहनि.शुध्यति./ Par7.19cd/.आतुरे.स्नान.उत्पन्ने.दश.kçtvo.ह्य्.अनातुरः.॥ Par7.20ab/.स्नात्वा.स्नात्वा.स्पृशेद्.एनं.ततः.शुध्येत्.स.आतुरः./ Par7.20cd/.उच्छिष्ट.उच्छिष्ट.संस्पृष्टः.शुना.शूद्रेण.वा.द्विजः.॥ Par7.21ab/.उपोष्य.रजनीं.एकां.पञ्च.गव्येन.शुध्यति./ Par7.21cd/.अनुच्छिष्टेन.शूद्रेण.स्पर्शे.snànaü.विधीयते.॥ Par7.22ab/.तेन.उच्छिष्टेन.संस्पृष्टः.प्राजापत्यं.समाचरेत्./ Par7.22cd/.भस्मना.शुध्यते.कांस्यं.सुरया.यन्.न.लिप्यते.॥ Par7.23ab/.सुरा.मात्रेण.संस्पृष्टं.शुध्यते.अग्न्य्.उपलेखनैः./ Par7.23cd/.गव.आघ्रातानि.कांस्यानि.श्व.काक.उपहतानि.च.॥ Par7.24ab/.शुध्यन्ति.दशभिः.क्षारैः.शूद्र.उच्छिष्टानि.यानि.च./ Par7.24cd/.गण्डूषं.पाद.शौचं.च.कृत्वा.वै.कांस्य.भाजने.॥ Par7.25ab/.षण्.मासान्.भुवि.निःक्षिप्य.उद्धृत्य.पुनर्.आहरेत्./ Par7.25cd/.आयसेष्व्.आयसानां.च.सीसस्य.अग्नौ.विशोधनं.॥ Par7.26ab/.दन्तं.अस्थि.तथा.भृङ्गं.रूप्यं.सौवर्ण.भाजनं./ Par7.26cd/.मणि.पाषाण.पात्राणि.इत्य्.एतान्.प्रक्षालयेज्.जलैः.॥ Par7.27ab/.पाषाणे.तु.पुनर्.घर्षः.शुद्धिर्.एवं.उदाहृता./ Par7.27cd/.मृण्.मये.दहनात्.शुद्धिर्.धान्यानां.मार्जनाद्.अपि.॥ Par7.28ab/.वेणु.वल्कल.चीराणां.क्षौम.कार्पास.वाससां./ Par7.28cd/.और्ण.नेत्र.पटानां.च.प्रोक्षणात्.शुद्धिर्.इष्यते.॥ Par7.29ab/.मुञ्ज.उपस्कर.शूर्पाणां.शणस्य.फल.चर्मणां./ Par7.29cd/.तृण.काष्ठस्य.रज्जूणां.उदक.अभ्युक्षणं.मतं.॥ Par7.30ab/.तूलिका.आद्य्.उपधानानि.रक्त.वस्त्र.आदिकानि.च./ Par7.30cd/.शोषयित्वा.आतपेन.एव.प्रोक्षणात्.शुद्धितां.इयुः.॥ Par7.31ab/.मार्जार.मक्षिका.कीट.पतङ्ग.कृमि.दर्दुराः./ Par7.31cd/.मेध्य.अमेध्यं.स्पृशन्तो.अपि.न.उच्छिष्टं.मनुर्.अब्रवीत्.॥ Par7.32ab/.महीं.स्पृष्ट्वा.आगतं.तोयं.याश्.च.अप्य्.अन्योन्य.विप्रुषः./ Par7.32cd/.भुक्त.उच्छिष्टं.तथा.स्नेहं.न.उच्छिष्टं.मनुर्.अब्रवीत्.॥ Par7.33ab/.ताम्बूल.इक्षु.फले.चैव.भुक्त.स्नेह.अनुलेपने./ Par7.33cd/.मधु.पर्के.च.सोमे.च.न.उच्छिष्टं.धर्मतो.विदुः.॥ Par7.34ab/.रथ्या.कर्दम.तोयानि.नावः.पन्थास्.तृणानि.च./ Par7.34cd/.मारुत.अर्केण.शुध्यन्ति.पक्व.इष्टक.चितानि.च.॥ Par7.35ab/.अदुष्टा.संतता.धारा.वात.उद्धूताश्.च.रेणवः./ Par7.35cd/.स्त्रियो.वृद्धाश्.च.बालाश्.च.न.दुष्यन्ति.कदाचन.॥ Par7.36ab/.देश.bhaïge.प्रवासे.वा.व्याधिषु.व्यसनेष्व्.अपि./ Par7.36cd/.रक्षेद्.एव.स्व.देह.आदि.पश्चाद्.धर्मं.समाचरेत्.॥ Par7.37ab/.येन.केन.च.धर्मेण.मृदुना.दारुणेन.वा./ Par7.37cd/.उद्धरेद्.दीनं.आत्मानं.समर्थो.धर्मं.आचरेत्./ Par7.38ab/.आपत्.काले.तु.निस्तीर्णे.शौच.आचारं.तु.चिन्तयेत्./ Par7.38cd/.शुद्धिं.समुद्धरेत्.पश्चात्.स्वस्थो.धर्मं.समाचरेत्.//E Par8.1ab/.गवां.बन्धन.योक्त्रेषु.भवेन्.मृत्युर्.अकामतः./ Par8.1cd/.अकाम.कृत.पापस्य.प्रायश्.चित्तं.कथं.भवेत्.॥ Par8.2ab/.वेद.वेद.अङ्ग.विदुषां.धर्म.शास्त्रं.विजानतां./ Par8.2cd/.स्व.कर्म.रत.विप्राणां.स्वकं.पापं.निवेदयेत्.॥ Par8.3ab/.सावित्र्याश्.च.अपि.गायत्र्याः.संध्या.उपा(स्त्य्?).अग्नि.कार्ययोः./ Par8.3cd/.अज्ञानात्.कृषि.कर्तारो.ब्राह्मणा.नामधारकाः.॥ Par8.4ab/.अव्रतानां.अमन्त्राणां.जाति.मात्र.उपजीविनां./ Par8.4cd/.सहस्रशः.समेतानां.परिषत्त्वं.न.विद्यते.॥ Par8.5ab/.यद्.वदन्ति.तमो.मूढा.मूर्खा.धर्मं.अतद्विदः./ Par8.5cd/.तत्.पापं.शतधा.भूत्वा.तद्.vaktççn.अधिगच्छति.॥ Par8.6ab/.अज्ञात्वा.धर्म.शास्त्राणि.प्रायश्.चित्तं.ददाति.यः./ Par8.6cd/.प्रायश्.चित्ती.भवेत्.पूतः.किल्बिषं.पर्षदि.व्रजेत्.॥ Par8.7ab/.चत्वारो.वा.त्रयो.वा.अपि.यं.ब्रूयुर्.वेद.पारगाः./ Par8.7cd/.स.धर्म.इति.विज्ञेयो.न.इतरैस्.तु.सहस्रशः.॥ Par8.8ab/.प्रमाण.मार्गं.मार्गन्तो.ये.धर्मं.प्रवदन्ति.वै./ Par8.8cd/.तेषां.उद्विजते.पापं.सद्.भूत.गुण.वादिनां.॥ Par8.9ab/.yathà.अश्मनि.स्थितं.तोयं.मारुत.अर्केण.शुध्यति./ Par8.9cd/.एवं.परिषद्.आदेशात्.नाशयेत्.तस्य.दुष्कृम्(दुष्कृतम्?).॥ Par8.10ab/.न.एव.गच्छति.कर्तारं.न.एव.गच्छति.पर्षदं./ Par8.10cd/.मारुत.अर्क.आदि.सम्योगात्.पापं.नश्यति.तोयवत्.॥ Par8.11ab/.चत्वारो.वा.त्रयो.वा.अपि.वेदवन्तो.अग्नि.होत्रिणः./ Par8.11cd/.ब्राह्मणां.समर्था.ये.परिषत्.सा.अभिधीयते.॥ Par8.12ab/.अनाहित.अग्नयो.ये.अन्ये.वेद.वेद.अङ्ग.पारगाः./ Par8.12cd/.पञ्च.त्रयो.वा.धर्मज्ञाः.परिषत्.सा.प्रकीर्तिता.॥ Par8.13ab/.मुनीनां.आत्म.विद्यानां.द्विजानां.यज्ञ.yàjinàü./ Par8.13cd/.वेद.व्रतेषु.स्नातानां.एको.अपि.परिषद्.भवेत्.॥ Par8.14ab/.पञ्च.पूर्वं.मया.प्रोक्तास्.तेषां.च.असम्भवे.त्रयः./ Par8.14cd/.स्व.वृत्ति.परितुष्टो.ये.परिषत्.सा.प्रकीर्तिता.॥ Par8.15ab/.अत.ऊर्ध्वं.तु.ये.विप्राः.केवलं.नाम.धारकाः./ Par8.15cd/.परिषत्त्वं.न.तेष्व्.अस्ति.सहस्र.गुणितेष्व्.अपि.॥ Par8.16ab/.यथा.काष्ठमयो.हस्ती.यथा.चर्ममयो.मृगः./ Par8.16cd/.ब्राह्मणस्.त्व्.अनधीयानस्.त्रयस्.ते.नाम.धारकाः.॥ Par8.17ab/.ग्राम.स्थानं.यथा.शून्यं.यथा.कूपस्.तु.निर्जलः./ Par8.17cd/.यथा.हुतं.अनग्नौ.च.अमन्त्रो.ब्राह्मणस्.तथा.॥ Par8.18ab/.यथा.षण्ढो.अफलः.स्त्रीषु.यथा.गौर्.ऊषरा.अफला./ Par8.18cd/.यथा.च.अज्ञे.aphalaü.दानं.तथा.विप्रो.अनृचो.अफलः.॥ Par8.19ab/.चित्र.कर्म.यथा.अनेकैर्.अङ्गैर्.उन्मील्यते.शनैः./ Par8.19cd/.ब्राह्मण्यं.अपि.तद्वद्द्.हि.संस्कारैर्.मन्त्र.पुर्वकैः.॥ Par8.20ab/.प्रायश्.चित्तं.प्रयच्छन्ति.ये.द्विजा.नाम.धारकाः./ Par8.20cd/.ते.द्विजा.पाप.कर्माणः.समेता.नरकं.ययुः.॥ Par8.21ab/.ये.पठन्ति.द्विजा.वेदं.पञ्च.यज्ञ.ratà÷.च.ये./ Par8.21cd/.त्रैलोक्यं.तारयन्त्य्.एते.पञ्च.इन्द्रिय.रता.अपि.॥ Par8.22ab/.सम्प्रणीतः.श्मशानेषु.दीप्तो.अग्निः.सर्व.भक्षकः./ Par8.22cd/.एवं.च.वेदविद्.विप्रः.सर्व.भक्षो.अपि.दैवतं.॥ Par8.23ab/.अमेध्यानि.तु.सर्वाणि.प्रक्षिप्यन्ते.यथा.उदके./ Par8.23cd/.तथैव.किल्बिषं.सर्वं.प्रक्षिपेच्.च.द्विज.अनले.॥ Par8.24ab/.गायत्री.रहितो.विप्रः.शूद्राद्.apy.अशुचिर्.भवेत्./ Par8.24cd/.गारत्री.ब्रह्म.तत्त्वज्ञाः.सम्पूज्यन्ते.जनैर्.द्विजाः.॥ Par8.25ab/.दुह्शीलो.अपि.द्विजः.पूज्यो.न.तु.शूद्रो.जित.इन्द्रियः./ Par8.25cd/.कः.परित्यज्य.गां.दुष्टां.दुहेत्.शीरवतीं.खरीं.॥ Par8.26ab/.धर्म.शास्त्र.रथ.आरूढा.वेद.खड्ग.धरा.द्विजाः./ Par8.26cd/.क्रीड.अर्थं.अपि.यद्.ब्रूयुः.स.धर्मः.परमः.स्मृतः.॥ Par8.27ab/.चातुर्वेद्यो.विकल्पी.च.अङ्गविद्.धर्म.पाठकः./ Par8.27cd/.त्रयश्.ca.आश्रमो.मुख्याः.पर्षद्.एषा.दश.avarà.॥ Par8.28ab/.राज्ञश्.च.अनुमते.स्थित्वा.प्रायश्.चितम्(प्रायश्.चित्तम्).विनिर्दिशेत्./ Par8.28cd/.स्वयं.एव.न.कर्तव्यं.कर्तव्या.स्वल्प.निष्कृतिः.॥ Par8.29ab/.ब्राह्मणांस्.तान्.अतिक्रम्य.राजा.कर्तुं.यद्.इच्छति./ Par8.29cd/.तत्.पापं.शतधा.भूत्वा.राजानं.अनुगच्छति.॥ Par8.30ab/.प्रायश्.चित्तं.सदा.दद्याद्.देवता.आयतन.अग्रतः./ Par8.30cd/.आत्म.कृच्छ्रं.ततः.कृत्वा.जपेद्.वै.वेद.मातरं.॥ Par8.31ab/.सशिखं.वपनं.कृत्वा.त्रि.संध्यं.अवगाहनं./ Par8.31cd/.गवां.मध्ये.वसेद्.रात्रौ.दिवा.गाश्.च.अप्य्.अनुव्रजेत्.॥ Par8.32ab/.उष्णे.वर्षति.शीते.वा.मारुते.वाति.वा.भृशं./ Par8.32cd/.न.कुर्वीत.आत्मनस्.त्राणं.गोर्.अकृत्वा.तु.शक्तितः.॥ Par8.33ab/.आत्मनो.यदि.वा.अन्येषां.गृहे.क्षेत्रे.खले.अथ.वा./ Par8.33cd/.भक्षयन्तीं.न.कथयेत्.पिबन्तं.चैव.वत्सकं.॥ Par8.34ab/.पिबन्तीषु.पिबेत्.तोयं.संविशन्तीषु.संविशेत्./ Par8.34cd/.पतितां.पङ्क.मग्नां.वा.सर्व.प्राणैः.समुद्धरेत्.॥ Par8.35ab/.ब्राह्मण.अर्थे.गव.अर्थे.वा.यस्.तु.प्राणान्.परित्यजेत्./ Par8.35cd/.मुच्यते.ब्रह्म.हत्याया.गोप्ता.गोर्.ब्राह्मणस्य.च.॥ Par8.36ab/.गो.धनस्य.अनुरूपेण.प्राजापत्यं.विनिर्दिशेत्./ Par8.36cd/.प्राजापत्यं.ततः.कृच्छ्रं.विभजेत्.तच्.चतुर्.विधं.॥ Par8.37ab/.एक.अहं.एक.bhakta.आशी.eka.अहं.नक्त.भोजनः./ Par8.37cd/.ayàcita.आश्य्.ekaü.अहर्.एक.अहं.màruta.अशनः.॥ Par8.38ab/.दिन.द्वयं.च.एक.भक्तो.द्वि.दिनं.च.एक.भोजनः./ Par8.38cd/.दिन.द्वयं.अयाची.स्याद्.द्वि.दिनं.màruta.अशनः.॥ Par8.39ab/.त्रि.दिनं.च.एक.bhakta.आशी.tri.दिनं.नक्त.भोजनः./ Par8.39cd/.दिन.त्रयं.अयाची.स्यात्.त्रि.दिनं.màruta.अशनः.॥ Par8.40ab/.चतुर्.अहं.च.एक.bhakta.आशी.catur.अहं.नक्त.भोजनः./ Par8.40cd/.चतुर्.दिनं.अयाची.स्याच्.चतुर्.अहं.màruta.अशनः.॥ Par8.41ab/.प्रायश्.चित्ते.तत.चीर्णे.कुर्याद्.ब्राह्मण.भोजनं./ Par8.41cd/.विप्राणां.दक्षिणां.दद्यात्.पवित्राणि.जपेद्.द्विजः.॥ Par8.42ab/.ब्राह्मणान्.भोजयित्वा.तु.गोघ्नः.शुद्धो.न.संशयः./E Pù9.1ab/.गवां.सम्रक्षण.अर्थाय.न.दुष्येद्.रोध.बन्धयोः./ Par9.1cd/.तद्.वधं.तु.न.तं.विद्यात्.काम.अकाम.कृतं.तथा.॥ Par9.2ab/.दण्डाद्.ऊर्ध्वं.यद्.अन्येन.प्रहाराद्.यदि.पातयेत्./ Par9.2cd/.प्रायश्.चित्तं.तदा.प्रोक्तं.द्वि.गुणं.गो.वधे.चरेत्.॥ Par9.3ab/.रोध.बन्धन.योक्त्राणि.घातश्.च.इति.चतुर्.विधं./ Par9.3cd/.एक.पादं.चरेद्.रोधे.द्वौ.पादौ.बन्धने.चरेत्.॥ Par9.4ab/.योत्रेषु.पाद.हीनं.स्यात्.चरेत्.सर्वं.निपातने./ Par9.4cd/.गो.वाटे.वा.गृहेए.वा.अपि.दुर्गे.वा.अप्य्.असम.स्थले.॥ Par9.5ab/.नदीष्व्.अथ.समुद्रेषु.त्व्.अन्येषु.न.नदी.मुखे./ Par9.5cd/.दग्ध.देशे.mçtà.गावः.स्तम्भनाद्.रोध.उच्यते.॥ Par9.6ab/.योक्त्र.दामक.दोरैश्.च.कण्ढ.आभरण.भूषणैः./ Par9.6cd/.गृहे.वा.अपि.वने.वा.अपि.बद्धा.स्याद्.गओर्.मृता.यदि.॥ Par9.7ab/.तद्.एव.बन्धनं.विद्यात्.काम.अकाम.कृतं.च.यत्./ Par9.7cd/.हले.वा.शकटे.पङ्क्तौ.पृष्ठे.वा.पीडितो.नरैः.॥ Par9.8ab/.गो.पतिर्.मृत्युं.आप्नोति.योक्त्रो.भवति.तद्.विधः./ Par9.8cd/.मत्तः.प्रमत्त.उन्मत्तश्.चेतनो.वा.अप्य्.अचेतनः.॥ Par9.9ab/.काम.अकाम.कृत.क्रोधो.दण्डैर्.हन्याद्.अथ.उपलैः./ Par9.9cd/.प्रहृता.वा.मृता.वा.अपि.तद्द्.हि.हेतुर्.निपातने.॥ Par9.10ab/.मूर्छितः.पतितो.वा.अपि.दण्डेन.अभिहितः.स.तु./ Par9.10cd/.उत्थितस्.तु.यदा.गच्छेत्.पञ्च.सप्त.दश.eva.वा./ Par9.11ab/.ग्रासं.वा.यदि.गृह्णीयात्.तोयं.वा.अपि.पिबेद्.यदि./ Par9.11cd/.पूर्वं.व्याध्य्.उपसृष्टश्.चेत्.प्रायश्.चित्तं.न.विद्यते.॥ Par9.12ab/.पिण्डस्थे.पादं.एकं.तु.द्वौ.पादौ.गर्भ.सम्मिते./ Par9.12cd/.पाद.ऊनं.व्रतं.उद्दिष्टं.हत्वा.गर्भं.अचेतनं.॥ Par9.13ab/.पादे.अङ्ग.रोम.वपनं.द्वि.पादे.श्मश्रुणो.अपि.च./ Par9.13cd/.त्रि.पादे.तु.शिखा.वर्जं.सशिखं.तु.निपातने.॥ Par9.14ab/.पादे.वस्त्र.युगं.च्चैव.द्वि.पादे.कांस्य.भाजनं./ Par9.14cd/.त्रि.पादे.गो.वृषं.दद्याच्.चतुर्थे.गो.द्वयं.स्मृतं.॥ Par9.15ab/.निष्पन्न.सर्व.गात्रस्.तु.दृश्यते.वा.सचेतनः./ Par9.15cd/.अङ्ग.प्रत्यङ्ग.सम्पूर्णो.द्वि.गुणं.गो.व्रतं.चरेत्.॥ Par9.16ab/.पाषाणेन.अथ.दण्डेन.गावो.येन.अभिघातिताः./ Par9.16cd/.शृङ्ग.भङ्गे.चरेत्.पादं.द्वौ.पादौ.नेत्र.घातने.॥ Par9.17ab/.पाषाणेन.अथ.दण्डेन.गावो.येन.अभिघातिताः./ Par9.17cd/.शृङ्ग.भङ्गे.चरेत्.पादं.द्वौ.पादौ.नेत्र.घातने.॥ Par9.18ab/.लाङ्गूले.पाद.कृच्छ्रं.तु.द्वौ.पादाव्.अस्थि.भञ्जने./ Par9.18cd/.त्रि.पादं.चैव.कर्णे.तु.चरेत्.सर्वं.निपातने.॥ Par9.19ab/.शृङ्ग.भङ्गे.अस्थि.भङ्गे.च.कटि.भङ्गे.तथैव.च./ Par9.19cd/.यदि.जीवति.षण्.मासान्.प्रायश्.चित्त्तं.न.विद्यते.॥ Par9.20ab/.व्रण.भङ्गे.च.कर्तव्यः.स्नेह.अभ्यङ्गस्.तु.पाणिना./ Par9.20cd/.यवसश्.च.उपहर्तव्यो.यावद्.दृढ.बलो.भवेत्.॥ Par9.21ab/.यावत्.सम्पूर्ण.सर्व.अङ्गस्.तावत्.तं.पोषयेन्.नरः./ Par9.21cd/.गो.रूपं.ब्राह्मणस्य.अग्रे.नमस्.कृत्वा.विसर्जयेत्.॥ Par9.22ab/.यद्य्.असम्पूर्ण.सर्ग.अङ्गो.हीन.देहो.भवेत्.तदा./ Par9.22cd/.गो.घातकस्य.तस्य.अर्थं.प्रायश्.चित्तं.विनिर्दिशेत्.॥ Par9.23ab/.काष्ठ.लोष्टक.पाषाणैः.शस्त्रेण.एव.उद्धतो.बलात्./ Par9.23cd/.व्यापादयति.यो.गां.तु.तस्य.शुद्धिं.विनिर्दिशेत्.॥ Par9.24ab/.चरेत्.सांतपनं.काष्ठे.प्राजापत्यं.तु.लोष्टके./ Par9.24cd/.तप्त.कृच्छ्रं.तु.पाषाणे.सस्त्रे.चैव.अतिकृच्छ्रकं.॥ Par9.25ab/.पञ्च.संतपने.गावः.प्राजापत्ये.तथा.त्रयः./ Par9.25cd/.तप्त.कृच्छ्रे.भवन्त्य्.अष्टाव्.अतिकृच्छ्रे.त्रयो.दश.॥ Par9.26ab/.प्रमापणे.प्राण.भृतां.दद्यात्.तत्.प्रतिरूपकं./ Par9.26cd/.तस्य.अनुरूपं.मूल्यं.वा.दद्याद्.इत्य्.अब्रवीन्.मनुः.॥ Par9.27ab/.अन्यत्र.अङ्कन.लक्ष्मभ्यां.वाहने.मोचने.तथा./ Par9.27cd/.सायं.संगोपन.अर्थं.च.न.दुष्येद्.रोध.बन्धयोः.॥ Par9.28ab/.अतिदाहे.अतिवाहे.च.नासिका.भेदने.तथा./ Par9.28cd/.नदी.पर्वत.संचारे.प्रायश्.चित्तं.विनिर्दिशेत्.॥ Par9.29ab/.अतिदाहे.चरेत्.पादं.द्वौ.पादौ.वाहने.चरेत्./ Par9.29cd/.नासिक्ये.पद.हीनं.तु.चरेत्.सर्वं.निपातने.॥ Par9.30ab/.दहानात्.तु.विपद्यते.अनड्वान्.योक्त्र.यन्त्रितः./ Par9.30cd/.उक्तं.पराशरेण.एव.ह्य्.एक.पादं.यथा.विधि.॥ Par9.31ab/.रोधनं.बन्धनं.चैव.भारः.प्रहरणं.तथा./ Par9.31cd/.दुर्ग.प्रेरण.योक्त्रं.च.निमित्तानि.वधस्य.षट्.॥ Par9.32ab/.बन्ध.पाश.sugupta.अङ्गो.म्रियते.यदि.गो.पशुः./ Par9.32cd/.भवने.तस्य.पापी.स्यात्.प्रायश्.चित्त.अर्धं.अर्हति./ Par9.33ab/.न.नारि.केलैर्.न.च.शाण.वालैः.न.वा.अपि.मौञ्जैर्.न.च.वल्क.शृङ्खलैः./ Par9.33cd/.एतैस्.तु.गावो.न.निबन्धनीया.बद्ध्वा.अपि.तिष्ठेत्.परशुं.गृहीत्वा.॥ Par9.34ab/.कुशैः.काशैश्.च.बध्नीयाद्.गो.पशुं.दक्षिणा.मुखं./ Par9.34cd/.पाश.lagna.अग्नि.दग्धासु.प्रायश्.चित्तं.न.विद्यते.॥ Par9.35ab/.यदि.तत्र.भवेत्.काष्ठं.प्रायश्.चित्तं.कथं.भवेत्./ Par9.35cd/.जपित्वा.पावनीं.देवीं.मुच्यते.तत्र.किल्बिषात्.॥ Par9.36ab/.प्रेरयन्.कूप.वापीषु.वृक्षच्.छेदेषु.पातयन्./ Par9.36cd/.gava.अशनेषु.विक्रीणंस्.ततः.प्राप्नोति.गो.वधं.॥ Par9.37ab/.आराधितस्.तु.यः.कश्चित्.भिन्न.कक्षो.यदा.भवेत्./ Par9.37cd/.श्रवणं.हृदयं.भिन्नं.मग्नो.वा.कूप.संकटे.॥ Par9.38ab/.कूपाद्.उत्क्रमणे.चैव.भग्नो.वा.ग्रीव.पादयोः./ Par9.38cd/.स.एव.म्रियते.तत्र.त्रीन्.पादांस्.तु.समाचरेत्./ Par9.39ab/.कूप.खाटे.तट.आबन्धे.नदी.बन्धे.प्रपासु.च./ Par9.39cd/.पानीयेषु.विपन्नानां.प्रायश्.चित्तं.न.विद्यते.॥ Par9.40ab/.कूप.खाते.तटा.खाते.दीर्घ.खाते.तथैव..च्च./ Par9.40cd/.अन्येषु.धर्म.खातेषु.प्रायश्.चित्तं.न.विद्यते.॥ Par9.41ab/.वेश्म.द्वारे.निवासेषु.यो.नरः.खातं.इच्छति./ Par9.41cd/.स्व.कार्य.गृह.खतेषु.प्रायश्.चित्तं.विनिर्दिशेत्.॥ Par9.42ab/.निशि.bandha.निरुद्धेषु.सर्प.व्याघ्र.हतेषु.च./ Par9.42cd/.अग्नि.विद्युद्.विपन्नानां.प्रायश्.चित्तं.न.विद्यते.॥ Par9.43ab/.ग्राम.घाते.शर.ओघेण.वेश्म.भङ्गान्.निपातने./ Par9.43cd/.अतिवृष्टि.हतानां.च.प्रायश्.चित्तं.न.विद्यते.॥ Par9.44ab/.संग्रामे.प्रहतानां.च.ये.दग्धा.वेश्मकेषु.च./ Par9.44cd/.दाव.अग्नि.ग्राम.घातेषु.प्रायश्.चित्तं.न.विद्याते.॥ Par9.45ab/.यन्त्रिता.गौश्.चिकित्सा.अर्थं.मूढ.गर्भ.विमोचने./ Par9.45cd/.यत्ने.कृते.विपद्येत.प्रायश्.चित्तं.न.विद्व्यते.॥ Par9.46ab/.व्यापन्नानां.बहूनां.च.बन्धने.रोधने.अपि.वा./ Par9.46cd/.भिषन्.मिथ्या.उपचारे.च.प्रायश्.चित्तं.विनिर्दिशेत्.॥ Par9.47ab/.गो.वृषाणां.विपत्तौ.च.यावन्तः.प्रेक्षका.जनाः./ Par9.47cd/.अनिवारयतां.तेषां.सर्वेषां.पातकं.भवेत्.॥ Par9.48ab/.एको.हतो.यैर्.बहुभिः.समेतैर्.na.ज्ञायते.यस्य.हतो.अभिघातात्./ Par9.48cd/.दिव्येन.तेषां.उपलभ्य.हन्ता.निवर्तनीयो.नृप.सम्नियुक्तैः.॥ Par9.49ab/.एका.चेद्.बहुभिः.काचिद्.दैवाद्.व्यापादिता.यदि./ Par9.49cd/.पादं.पादं.तु.हत्यायाश्.चरेयुस्.ते.पृथक्.पृथक्.॥ Par9.50ab/.हते.तु.रुधिरं.दृश्यं.व्याधि.ग्रस्तः.कृशो.bhavet./ Par9.50cd/.लाला.भवति.दष्टेषु.एवं.अन्वेषणं.भवेत्.॥ Par9.51ab/.ग्रास.अर्थं.चोदितो.वा.अपि.अध्वानं.न.एव.गच्छति./ Par9.51cd/.मनुना.च.एवं.एकेन.सर्व.शास्त्राणि.जानता.॥ Par9.52ab/.प्रायश्.चित्तं.तु.तेन.उक्तं.गोघ्नश्.चान्द्रायणं.चरेत्./ Par9.52cd/.केशानां.रक्षण.अर्थाय.द्वि.गुणं.व्रतं.आचरेत्.॥ Par9.53ab/.द्वि.गुणे.व्रत.आदिष्टे.द्वि.गुणा.दक्षिणा.भवेत्./ Par9.53cd/.राजा.वा.राजपुत्रो.वा.ब्राह्मणो.वा.बहु.श्रुतः.॥ Par9.54ab/.अकृत्वा.वपनं.तस्य.प्रायश्.चित्तं.विनिर्दिशेत्./ Par9.54cd/.सर्वान्.केशान्.समुद्धृत्य.छेदयेद्.अङ्गुल.द्वयं.॥ Par9.55ab/.एवं.नारी.कुमारीणां.शिरसो.मुण्डनं.स्मृतं./ Par9.55cd/.न.स्त्रियाः.केश.vapanaü.न.दूरे.÷ayana.अशनं.॥ Par9.56ab/.न.च.गोष्ठे.वसेद्.रात्रौ.न.दिवा.गा.अनुव्रजेत्./ Par9.56cd/.नदीषु.संगमे.चैव.अरण्येषु.विशेषतः.॥ Par9.57ab/.न.स्त्रीणां.अजिनं.वासो.व्रतं.एव.समाचरेत्./ Par9.57cd/.त्रि.संध्यं.स्नानं.इत्य्.उक्तं.सुराणां.अर्चनं.तथा.॥ Par9.58ab/.बन्धु.मध्ये.व्रतं.तासां.कृच्छ्र.चान्द्रायण.आदिकं./ Par9.58cd/.गृहेषु.सततं.तिष्ठेत्.शुचिर्.नियमं.आचरेत्.॥ Par9.59ab/.इह.यो.गो.वधं.कृत्वा.प्रछादयितुं.इच्छति./ Par9.59cd/.स.याति.नरकं.घोरं.काल.सूत्रं.असंशयं.॥ Par9.60ab/.विमुक्तो.नरकात्.तस्मात्.मर्त्य.लोके.प्रजायते./ Par9.60cd/.क्लीबो.दुःखी.च.कुष्ठी.च.सप्त.जन्मानि.वै.नरः.॥ Par9.61ab/.तस्मात्.र्पकाशयेत्.पापं.स्व.धर्मं.सततंचरेत्./ Par9.61cd/.स्त्री.बाल.भृत्य.गो.विप्रेष्व्.अतिकोपं.विवर्जयेत्.//E Par10.1ab/.चातुर्वर्ण्येषु.सर्वेषु.हितां.वक्ष्यामि.निष्कृतिं./ Par10.1cd/.अगम्या.गमने.चैव.शुद्ध्यै.चान्द्रायणं.चरेत्.॥ Par10.2ab/.एक.एकं.ह्रासयेद्.ग्रासं.कृष्णे.शुल्के.च.वर्धयेत्./ Par10.2cd/.अमावास्यां.न.भुञ्जीत.ह्य्.एष.चान्द्रायणो.विधिः.॥ Par10.3ab/.कुक्कुट.अण्डा.प्रमाणं.तु.ग्रासं.वै.परिकल्पयेत्./ Par10.3cd/.अन्याथा.भाव.दोषेण.न.धर्मो.न.च.शुध्यति.॥ Par10.4ab/.प्रायश्.चित्तं.ततश्.चीर्णे.कुर्याद्.ब्रह्मण.भोजनं./ Par10.4cd/.गो.द्वयं.वस्त्र.युग्मं.च.दद्याद्.विप्रेषु.दक्षिणां.॥ Par10.5ab/.चण्डालीं.वा.श्व.पाकीं.वा.ह्य्.अभिगच्छति.यो.द्विजः./ Par10.5cd/.त्रि.रात्रं.उपवासित्वा.विप्राणां.अनुशासनं.॥ Par10.6ab/.सशिखं.पवनं.कृत्वा.प्राजापत्य.द्वयं.चरेत्./ Par10.6cd/.गो.द्वयं.दक्षिणां.दद्यात्.शुद्धिं.पाराशरो.अब्रवीत्.॥ Par10.7ab/.क्षत्रियो.वा.अथ.वैश्यो.वा.चण्डालीं.गच्छतो.यदि./ Par10.7cd/.प्राजापत्य.द्वयं.कुर्यात्.दद्याद्.गो.मिथुन.द्वयं.॥ Par10.8ab/.श्व.पाकीं.वा.अथ.चण्डालीं.शूद्रो.वा.यदि.गच्छति./ Par10.8cd/.प्राजापत्यं.चरेत्.कृच्छ्रं.चतुर्.गो.मिथुनं.ददेत्.॥ Par10.9ab/.मातरं.यदि.गच्छेत्.तु.भगिनीं.स्व.सुतां.तथा./ Par10.9cd/.एतास्.तु.मोहितो.गत्वा.त्रीणि.कृच्छ्राणि.संचरेत्.॥ Par10.10ab/.चान्द्रायण.त्रयं.कुर्यात्.शिश्नच्.छेदेन.शुध्यति.॥ Par10.10cd/.मातृ.ष्वसृ.गमे.च.एवं.आत्म.मेध्र.निकर्तनं.॥ Par10.11ab/.अज्ञानेन.तु.यो.गच्छेत्.कुर्याच्.चान्द्रायण.द्वयां./ Par10.11cd/.दश.go.मिथुनं.दद्यात्.शुद्धिं.पारशरो.अब्रवीत्.॥ Par10.12ab/.पितृ.दारान्.समारुह्य.मातुर्.आप्तां.तु.भ्रातृजां./ Par10.12cd/.गुरु.पात्नीं.स्नुषां.चैव.भ्रातृ.भार्यां.तथैव.च.॥ Par10.13ab/.मातुलानीं.सगोत्रां.च.प्राजापत्य.त्रयं.चरेत्./ Par10.13cd/.गो.द्वयं.दक्षिणां.दद्यात्.शुध्यते.न.अत्र.संशयः.॥ Par10.14ab/.पशु.veùyà.आदि.गमने.महिष्य्.उष्ट्री.कपीस्.तथा./ Par10.14cd/.खरीं.च.सूकरीं.गत्वा.प्राजापत्य.व्रतं.चरेत्.॥ Par10.15ab/.गो.गामी.च.त्रि.रात्रेण.गां.एकां.ब्राह्मणे.ददन्./ Par10.15cd/.महिष्य्.उष्ट्री.खरी.गामी.त्व्.अहो.रात्रेण.शुध्यति.॥ Par10.16ab/.डामरे.समरे.वा.अपि.दुर्भिक्षे.वा.जन.क्षये./ Par10.16cd/.बन्दि.ग्राहे.भय.आर्ता.वा.सदा.स्वस्त्रीं.निरीक्षयेत्.॥ Par10.17ab/.चण्डालैः.सह.सम्पर्कं.या.नारी.कुरुते.ततः./ Par10.17cd/.विप्रान्.दश.varàn.कृत्वा.स्वकं.दोषं.प्रकाशयेत्.॥ Par10.18ab/.आकण्ठ.सम्मिते.कूपे.गोमय.उदक.कर्दमे./ Par10.18cd/.तत्र.स्थित्वा.निराहारा.त्व्.अहो.रात्रेण.निष्क्रमेत्./ Par10.19ab/.सशिखं.वपनं.कृत्वा.भुञ्जीयाद्.यावक.ओदनं./ Par10.19cd/.त्रि.रात्रं.उपवासित्वा.त्व्.एक.रात्रं.जले.वसेत्.॥ Par10.20ab/.शंख.पुष्पी.लता.मूलं.पत्रं.वा.कुसुमं.फलं./ Par10.20cd/.सुवर्णं.पञ्च.गव्यंच.क्वाथयित्वा.पिबेज्.जलं.॥ Par10.21ab/.एक.भक्तं.चरेत्.पश्चाद्.यावत्.पुष्पवती.भवेत्./ Par10.21cd/.व्रतं.चरति.तद्.यावत्.तावत्.संवसते.बहिः.॥ Par10.22ab/.प्रायश्.चित्ते.ततश्.चीर्णे.कुर्याद्.ब्राह्मण.भोजानं./ Par10.22cd/.गो.द्वयं.दक्षिणां.दद्यत्.शुद्धिं.पाराशरो.अब्रवीत्.॥ Par10.23ab/.चातुर्वण्यस्य.नारीणां.कृच्छ्रं.चान्द्रायणं.व्रतं./ Par10.23cd/.यथा.भूमिस्.तथा.नारी.तस्मात्.तां.न.तु.दूषयेत्.॥ Par10.24ab/.बन्दि.ग्राहेण.या.भुक्ता.हत्वा.बद्ध्वा.बलाद्.भयात्./ Par10.24cd/.कृत्वा.सांतपनं.कृच्छ्रं.शुध्येत्.पाराशरो.अब्रवीत्.॥ Par10.25ab/.सकृद्.भुक्ता.तु.या.नारी.न.इच्छन्ती.पाप.कर्मभिः./ Par10.25cd/.प्राजापत्येन.शुध्येत.ऋतु.प्रस्रवणेन.च.॥ Par10.26ab/.पतत्य्.अर्धं.शरीरस्य.यस्य.भार्या.सुरां.पिबेत्./ Par10.26cd/.पतित.अर्ध.शरीरस्य.निष्कृतिर्.न.विधीयते.॥ Par10.27ab/.गायत्रीं.जपमानस्.तु.कृच्छ्रं.सांतपनं.चरेत्./ Par10.28ab/.गायत्रीं.गोमयं.क्षीरं.दधि.सर्पिः.कुश.udakaü.॥ Par10.28ab/.एक.रात्र.उपवासश्.च.कृच्छ्रं.सांतपनं.स्मृतं./ Par10.28cd/.जारेण.जनयेद्.गर्भं.मृते.अव्यक्ते.गते.पतौ.॥ Par10.29ab/.तां.त्यजेद्.अपरे.राष्ट्रे.पतितां.पाप.कारिणीं./ Par10.29cd/.ब्राह्मणी.तु.यदा.गच्छेत्.पर.पुंसा.समन्विता.॥ Par10.30ab/.सा.तु.नष्टा.विनिर्दिष्टा.न.तस्य.आगमनं.पुनः./ Par10.30cd/.कामान्.मोहात्.तु.या.गच्छेत्.त्यक्त्वा.बन्धून्.सुतान्.पतिं.॥ Par10.31ab/.सा.तु.नष्टा.परे.लोके.मानुषेषु.विशेषतः./ Par10.31cd/.मद.मोह.गता.नारी.क्रोधात्.दण्ड.आदि.ताडिता.॥ Par10.32ab/.अद्वितीया.गता.चैव.पुनर्.आगमनं.भवेत्./ Par10.32cd/.दशमे.तु.दिने.प्राप्ते.प्रायश्.चित्तं.न.विद्यते.॥ Par10.33ab/.दश.ahaü.न.त्यजेन्.नारीं.त्यजेन्.नष्ट.श्रुतां.तथा./ Par10.33cd/.भर्ता.चैव.चरेत्.कृच्छ्रं.कृच्छ.अर्धं.चैव.बान्धवाः.॥ Par10.34ab/.तेषां.भुक्त्वा.च.पीत्वा.च.अहो.रात्रेण.शुध्यति./ Par10.34cd/.ब्राह्मणी.तु.यदा.गच्छेत्.पर.पुंसा.विवर्जिता.॥ Par10.35ab/.गत्वा.पुंसां.शतं.याति.त्जयेयुस्.तां.तु.गोत्रिणः./ Par10.35cd/.पुंसो.यदि.गृहे.गच्छेत्.tad.अशुद्धं.गृहं.भवेत्.॥ Par10.36ab/.पति.मातृ.गृहं.यच्.च.जारस्य.एव.तु.तद्.गृहं./ Par10.36cd/.उल्लिख्य.तद्.गृहं.पश्चात्.पञ्च.गव्येन.सेचयेत्.॥ Par10.37ab/.त्यजेच्.च.मृण्मयं.पात्रं.वस्त्रं.काष्ठं.च.शोधयेत्./ Par10.37cd/.सम्भारान्.पञ्च.गव्येन.सर्वान्.गो.बालैश्.च.फल.उद्भवान्.॥ Par10.38ab/.ताम्राणि.पञ्च.गव्येन.कांस्यानि.दश.bhasmabhiþ./ Par10.38cd/.प्रायश्.चित्तं.चरेद्.विप्रो.ब्राह्मणैर्.उपपादितं.॥ Par10.39ab/.गो.द्वयं.दक्षिणां.दद्यात्.प्राजापत्य.द्वयं.चरेत्.॥ Par10.39cd/.इतरेषां.अहो.रात्रं.पञ्च.गव्यं.च.शोधनं.॥ Par10.40ab/.उपवासैर्.व्रतैः.पुण्यैः.स्नान.संध्या.अर्चन.आदिभिः./ Par10.40cd/.जप.होम.दया.दानैः.शुध्यन्ते.ब्राह्मण.आदयः.॥ Par10.41ab/.आकाशं.वायुर्.अग्निश्.च.मेध्यं.भूमि.गतं.जलं./ Par10.41cd/.न.प्रदुष्यन्ति.दर्भाश्.च.यज्ञेषु.चमसा.यथा.//E Pù11.1ab/.अमेध्य.रेतो.गो.मांसं.चण्डाल.अन्नं.अथ.अपि.वा./ Par11.1cd/.यदि.भुक्तं.तु.विप्रेण.कृच्छ्रं.चान्द्रायणं.चरेत्.॥ Par11.2ab/.तथैव.क्षत्रियो.वैश्यो.अप्य्.अर्धं.चान्द्रायणं.चरेत्./ Par11.2cd/.शूद्रो.अप्य्.एवं.यदा.भुङ्क्ते.प्राजापत्यं.समाचरेत्.॥ Par11.3ab/.पञ्च.गव्यं.पिबेत्.शूद्रो.ब्रह्म.कूर्चं.पिबेद्.द्विजः./ Par11.3cd/.एक.द्वि.त्रि.चतुर्.गा.वा.दद्याद्.विप्र.आद्य्.अनुक्रमात्.॥ Par11.4ab/.शूद्र.अन्नं.सूतक.अन्नं.च.अभोज्यस्य.अन्नं.एव.च./ Par11.4cd/.शङ्कितं.प्रतिषिद्ध.अन्नं.पूर्व.उच्छिष्टं.तथैव.च.॥ Par11.5ab/.यदि.भुक्तं.तु.विप्रेण.अज्ञानाद्.आपदा.अपि.वा./ Par11.5cd/.ज्ञात्वा.समाचरेत्.कृच्छ्रं.ब्रह्म.कूर्चं.तु.पावनं.॥ Par11.6ab/.बालैर्.नकुल.मार्जारैर्.अन्नं.उच्छिष्टं.यदा./ Par11.6cd/.तिल.दर्भ.उदकैः.प्रोक्ष्य.शुध्यते.न.अत्र.संशयः.॥ Par11.7ab/.एक.पङ्क्त्य्.उपविष्टानां.विप्राणां.सह.भोजने./ Par11.7cd/.यद्य्.एको.अपि.त्यजेत्.पात्रं.शेषं.अन्नं.न.भोजयेत्.॥ Par11.8ab/.मोहाद्.भुञ्जीत.यस्.तत्र.पङ्क्ताव्.उच्छिष्ट.भोजने./ Par11.8cd/.प्रायश्.चित्तं.चरेद्.विप्रः.कृच्छ्रं.सांतपनं.तथा.॥ Par11.9ab/.पीयूषं.श्वेत.लशुनं.वृन्ताक.फल.गृञ्जने./ Par11.9cd/.पलाण्डु.वृक्ष.निर्यास.देव.स्व.कवकानि.च.॥ Par11.10ab/.उष्ट्री.क्षीरं.अविक्षीरं.अज्ञानाद्.भुञ्जते.द्विजः./ Par11.10cd/.त्रि.रात्रं.उपवासेन.पञ्च.गव्येन.शुध्यति.॥ Par11.11ab/.मण्डूकं.भक्षयित्वा.तु.मूषिका.मांसं.एव.च./ Par11.11cd/.ज्ञात्वा.विप्रस्.त्व्.अहो.रात्रं.यावक.अन्नेन.शुध्यति.॥ Par11.12ab/.क्षत्रियश्.च.अपि.वैश्यश्.च.क्रियावन्तौ.शुचि.व्रतौ./ Par11.12cd/.तद्.गृहे.तु.द्विजैर्.भोज्यं.हव्य.कव्येषु.नित्यशः.॥ Par11.13ab/.घृतं.तैलं.तथा.क्षीरं.भक्ष्यं.स्नेहेन.पाचितं./ Par11.13cd/.गत्वा.नदी.तटे.विप्रो.भुञ्जीयात्.शूद्र.भोजनं.॥ Par11.14ab/.मद्य.मांस.रतं.नित्यं.नीच.कर्म.प्रवर्तकं./ Par11.14cd/.तं.शूद्रं.वर्जयेद्.विप्रः.श्व.पाकं.इव.दूरतः.॥ Par11.15ab/.द्विज.शुश्रूषण.रतान्.मद्य.मांस.विवर्जितान्./ Par11.15cd/.स्व.कर्मणि.रतान्.नित्यं.न.तान्.शूद्रान्.त्यजेत्.द्विजः.॥ Par11.16ab/.अज्ञानाद्.भुञ्जते.विप्राः.सूतके.मृतके.अपि.वा./ Par11.16cd/.प्रायश्.चित्तं.कथं.तेषां.वर्णे.वर्णे.विनिर्दिशेत्.॥ Par11.17ab/.गायव्य्.अष्ट.सहस्रेण.शुद्धिः.स्यात्.शूद्र.सूतके./ Par11.17cd/.वैश्ये.पञ्च.सहस्रेण.त्रि.सहस्रेण.क्षत्रिये.॥ Par11.18ab/.ब्राह्मणस्य.यदा.भुङ्क्ते.द्वे.सहस्रे.तु.दापयेत्./ Par11.18cd/.अथवा.वामदैव्येन.साम्न.एव.एकेन.शुध्यति.॥ Par11.19ab/.शुष्क.अन्नं.गो.रसं.स्नेहं.शूद्र.वेश्मन.आगतं./ Par11.19cd/.पक्वं.विप्र.गृहे.भुक्तं.भोज्यं.तन्.मनुर्.अब्रवीत्.॥ Par11.20ab/.आपत्.कालेषु.विप्रेण.भुक्तं.शूद्र.गृहे.यदि./ Par11.20cd/.मनस्.तापेन.शुध्येत.द्रुपदां.वा.जपेत्.शतं.॥ Par11.21ab/.दास.नापित.गो.पाल.कुल.मित्रा.अर्ध.सीरिणः./ Par11.21cd/.एते.शूद्रेषु.भोज्य.अन्ना.यश्.च.आत्मानं.निवेदयेत्.॥ Par11.22ab/.शूद्र.कन्या.समुत्पन्ने.ब्राह्मणेन.तु.संस्कृतः./ Par11.22cd/.संस्कारात्.तु.भवेद्.दासः.असंस्कारात्.तु.नापितः.॥ Par11.23ab/.क्षत्रियात्.शूद्र.कन्यायां.समुत्पन्नस्.तु.यः.सुतः./ Par11.23cd/.स.गो.पाल.iti.ज्ञेयो.भोज्यो.विप्रैर्.न.संशयः.॥ Par11.24ab/.वैश्य.कन्या.समुत्पन्नो.ब्राह्मणेन.तु.संस्कृतः./ Par11.24cd/.स.अह्य्.आर्धिक.iti.ज्ञेयो.भोज्यो.विप्रैर्.न.संशयः.॥ Par11.25ab/.भाण्डस्थितं.अभोज्येषु.जलं.दधि.घृतं.पयः./ Par11.25cd/.अकामतस्.तु.यो.भुङ्क्ते.प्रायश्.चित्तं.कथं.भवेत्.॥ Par11.26ab/.ब्राह्मणः.क्षत्रियो.वैश्यः.शूद्रो.वा.उपसर्पति./ Par11.26cd/.ब्रह्म.कूर्च.उपवासेन.याज्य.वर्णस्य.निष्कृतिः.॥ Par11.27ab/.शूद्राणां.न.उपवासः.स्यात्.शूद्रो.दानेन.शुध्यति./ Par11.27cd/.ब्रह्म.कूर्चं.अहो.रात्रं.श्व.पाकं.अपि.शोधयेत्.॥ Par11.28ab/.गो.मूत्रं.गोमयं.क्षीरं.दधि.सर्पिः.कुश.udakaü./ Par11.28cd/.निर्दिष्टं.पञ्च.गव्यं.तु.पवित्रं.पाप.शोधनं.॥ Par11.29ab/.गो.मूत्रं.कृष्ण.वर्णायाः.श्वेतायाश्.चैव.गोमयं./ Par11.29cd/.पयश्.च.ताम्र.वर्णाया.रक्ताया.गृह्यते.दधि.॥ Par11.30ab/.कपिलाया.घृतं.ग्राह्यं.सर्वं.कापिलं.एव.वा./ Par11.30cd/.मूत्रं.एक.पलं.दद्याद्.अग्नुष्ठ.अर्धं.तु.गोमयं.॥ Par11.31ab/.क्षीरं.सप्त.पलं.दद्याद्.दधि.त्रि.पलं.उच्यते./ Par11.31cd/.घृतं.एक.पलं.दद्यात्.पलं.एकं.कुश.udakaü.॥ Par11.32ab/.गायत्र्या.आदाय.गो.मूत्रं.गन्ध.द्वार.इति.गोमयं./ Par11.32cd/.आप्यायस्व.इति.च.क्षीरं.दधि.क्राव्णस्.तथा.दधि.॥ Par11.33ab/.तेजो.असि.शुक्रं.इत्य्.आज्यं.देवस्य.त्वा.कुश.udakaü./ Par11.33cd/.पञ्च.गव्यं.ऋचा.पूतं.स्थापयेद्.अग्नि.सम्निधौ.॥ Par11.34ab/.आपो.हि.ष्ठ.इति.च.आलोड्य.मानस्तोक.इति.मन्त्रयेत्./ Par11.34cd/.सप्त.अवरास्.तु.ये.दर्भा.अछिन्न.अग्राः.शुक.त्विषः.॥ Par11.35ab/.एतैर्.उद्धृत्य.होतव्यं.पञ्च.गव्यं.यथा.विधि./ Par11.35cd/.इरावती.इदं.विष्णुर्.मानस्तोक.इति.शंवती.॥ Par11.36ab/.एताभिश्.चैव.होतव्यं.हुत.शेषं.पिबेत्.द्विजः./ Par11.36cd/.आलोड्य.प्रणवेन.एव.निर्मन्थ्य.प्रणवेन.तु.॥ Par11.37ab/.उद्धृत्य.प्रणवेन.एव.पिबेच्.च.प्रणवेन.तु./ Par11.37cd/.यत्.त्व्.अस्थि.गतं.पापं.देहे.तिष्ठति.देहिनां.॥ Par11.38ab/.ब्रह्म.कूर्चो.दहेत्.सर्वं.प्रदीप्त.अग्निर्.इव.इन्धनं./ Par11.38cd/.पवित्रं.त्रिषु.लोकेषु.देवताभिर्.अधिष्ठितं.॥ Par11.39ab/.वरुणश्.चैव.गो.मूत्रे.गोमये.हव्य.वाहनः./ Par11.39cd/.दध्नि.वायुः.समुद्दिष्टः.सोमः.क्षीरे.घृते.रविः.॥ Par11.40ab/.पिबतः.पतितं.तोयं.भाजने.मुख.निह्सृतं./ Par11.40cd/.अपेयं.तद्.विजानीयात्.पीत्वा.चान्द्रायणं.चरेत्.॥ Par11.41ab/.कूपे.च.पतितं.दृष्ट्वा.श्व.सृगालौ.च.मर्कटं./ Par11.41cd/.अस्थि.चर्म.आदि.पतितं.पीत्वा.अमेध्या.अपो.द्विजः.॥ Par11.42ab/.नारं.तु.कुणपं.काकं.विड्.वराह.खर.उष्ट्रकं./ Par11.42cd/.गावयं.सौप्रतीकं.च.मायूरं.खाड्गकं.तथा.॥ Par11.43ab/.वैय्याघ्रं.आर्क्षं.सइंहं.वा.कूपे.यदि.निमज्जति./ Par11.43cd/.तटाकस्य.अथ.दुष्टस्य.पीतं.स्याद्.उदकं.यदि.॥ Par11.44ab/.प्रायश्.चित्तं.भवेत्.पुंसः.क्रमेण.एतेन.सर्वशः./ Par11.44cd/.विप्रः.शुध्येत्.त्रि.रात्रेण.क्षत्रियस्.तु.दिन.द्वयात्.॥ Par11.45ab/.एक.अहेन.तु.वैश्यस्.तु.शूद्रो.नक्तेन.शुध्यति.॥ Par11.45cd/.पर.पाक.निवृत्तस्य.पर.पाक.रतस्य.च.॥ Par11.46ab/.अपचस्य.च.भुक्त्वा.अन्नं.द्विजश्.चान्द्रायणं.चरेत्./ Par11.46cd/.अपचस्य.च.यद्.दानं.दातुश्.च.अस्य.कुतः.फलं.॥ Par11.47ab/.दाता.प्रतिग्रहीता.च.तौ.द्वौ.निरय.गामिनौ./ Par11.47cd/.गृहीत्वा.अग्निं.समारोप्य.पञ्च.यज्ञान्.न.निर्वपेत्.॥ Par11.48ab/.पर.पाक.निवृत्तो.असौ.मुनिभिः.परिकीर्तितः./ Par11.48cd/.पञ्च.यज्ञान्.स्वयं.कृत्वा.पर.अन्नेन.उपजीवति.॥ Par11.49ab/.सततं.प्रातर्.उत्थाय.पर.पाक.रतस्.तु.सः./ Par11.49cd/.गृहस्थ.धर्मा.यो.विप्रो.ददाति.परिवर्जितः.॥ Par11.50ab/.ऋषिभिर्.धर्म.तत्त्वज्ञैर्.अपचः.परिकीर्तितः./ Par11.50cd/.युगे.युगे.तु.धर्मास्.तेषु.तेषु.च.ये.द्विजाः.॥ Par11.51ab/.तेषां.निन्दा.न.कर्तव्या.युग.रूपा.हि.ते.द्विजाः./ Par11.51cd/.हुं.कारं.ब्राह्मणस्य.उक्त्वा.त्वं.कारं.च.गरीयसः.॥ Par11.52ab/.स्नात्वा.तिष्ठन्न्.अहः.शेषं.अभिवाद्य.प्रसादयेत्./ Par11.52cd/.ताडयित्वा.तृणेन.अपि.कण्ठे.बद्ध्वा.अपि.वाससा.॥ Par11.53ab/.विवादेन.अपि.निर्जित्य.प्रणिपत्य.प्रसादयेत्./ Par11.53cd/.अवगूर्य.त्व्.अहो.रात्रं.त्रि.रात्रं.क्षिति.पातने.॥ Par11.54ab/.अतिकृच्छ्रं.च.रुधिरे.कृच्छ्रो.अभ्यन्तर.शोणिते./ Par11.54cd/.नव.अहं.अतिकृच्छ्री.स्यात्.पाणि.पूर.अन्न.भोजनः.॥ Par11.55ab/.त्रि.रात्रं.उपवासी.स्याद्.अतिकृच्छ्रः.स.उच्यते./ Par11.55cd/.सर्वेषां.एव.पापानां.संकरे.समुपस्थिते.॥ Par11.56ab/.दश.sàhasraü.अभ्यस्ता.गायत्री.शोधनं.परं./E Pù12.1ab/.दुह्स्वप्नं.यदि.पश्येत्.तु.वान्ते.तु.क्षुर.कर्मणि./ Par12.1cd/.मैथुने.प्रेत.धूमे.च.स्नानं.एव.विधीयते.॥ Par12.2ab/.अज्ञानात्.प्राश्य.विण्.मूत्रं.सुरा.संस्पृष्टं.एव.च./ Par12.2cd/.पुनः.संस्कारं.अर्हन्ति.त्रयो.वर्णा.द्विजातयः.॥ Par12.3ab/.अजिनं.मेखला.दण्डो.भैक्ष.चर्या.व्रतानि.च./ Par12.3cd/.निवर्तन्ते.द्विजातीनां.पुनः.संस्कार.कर्मणि.॥ Par12.4ab/.विण्.मूत्र.भोजी.शुध्यं.प्राजापत्यं.समाचरेत्./ Par12.4cd/.पञ्च.गव्यं.च.कुर्वीत.स्नात्वा.पीत्वा.शुचिर्.भवेत्.॥ Par12.5ab/.जल.अग्नि.पतने.चैव.प्रव्रज्यानाशकेषु.च./ Par12.5cd/.प्रत्यावसित.वर्णानां.कथं.शुद्धिर्.विधीयते.॥ Par12.6ab/.प्राजपत्य.द्वयेन.एव.तीर्थ.अभिगनमेन.च./ Par12.6cd/.वृष.एकादश.dànena.वर्णाः.शुध्यन्ति.ते.त्रयः.॥ Par12.7ab/.ब्राह्मणस्य.प्रवक्ष्यामि.वनं.गत्वा.चतुष्पथे./ Par12.7cd/.सशिखं.वपनं.कृत्वा.प्राजापत्य.द्वयं.चरेत्.॥ Par12.8ab/.गो.द्वयं.दक्षिणां.दद्यात्.शुद्धिं.स्वायम्भुवो.अब्रवीत्./ Par12.8cd/.मुच्यते.तेन.पापेन.ब्राह्मणत्वं.च.गच्छति.॥ Par12.9ab/.स्नानानि.पञ्च.पुन्यानि.कीर्तितानि.मनीषिभिः./ Par12.9cd/.आग्नेयं.वारुणं.ब्राह्मं.वायव्यं.दिव्यं.एव.च.॥ Par12.10ab/.आग्नेयं.भस्मना.स्नानं.अवगाह्य.तु.वारुणं./ Par12.10cd/.आपो.हि.ष्ठ.इति.च.ब्राह्मं.वायव्यं.गो.रजः.स्मृतं.॥ Par12.11ab/.यत्.तु.सातप.वर्षेण.तत्.स्नानं.दिव्यं.उच्यते./ Par12.11cd/.तत्र.स्नात्वा.तु.गङ्गायां.स्नातो.भवति.मानवः.॥ Par12.12ab/.स्नातुं.यान्तं.द्विजं.सर्वे.देवाः.पितृ.गणैः.सह./ Par12.12cd/.वायु.भूतास्.तु.गच्छन्ति.तृषा.आर्ताः.सलिल.अर्थिनः.॥ Par12.13ab/.निराशास्.ते.निवर्तन्ते.वस्त्र.निष्पीडने.कृते./ Par12.13cd/.तस्मान्.न.पीडयेद्.वस्त्रं.अकृत्वा.पितृ.तर्पणं.॥ Par12.14ab/.रोम.कूपेष्व्.अवस्थाप्य.यस्.तिलैर्.तर्पयेत्.pitççn./ Par12.14cd/.पितरस्.तर्पितास्.तेन.रुधिरेण.मलेन.च.॥ (BI:तर्पितास् तेन ते सर्वे रुधिरेण मलेन च ॥ Par12.15ab/.अवधुनोति.यः.केशान्.स्नात्वा.यस्.तु.उत्सृजेन्.मलं./ (BI:अवधूनोति)(स्नात्वा प्रस्नवतोद्विजः) Par12.15cd/.आचामेद्.वा.जलस्थे.अपि.स.बाह्यः.पितृ.दैवतैः.॥ Par12.16ab/.शिरः.प्रावृत्त्य.कण्ठं.वा.मुक्त.कच्छ.शिखो.अपि.वा./ Par12.16cd/.विना.यज्ञ.upavãtena.आचान्तो.apy.अशुचिर्.भवेत्.॥ Par12.17ab/.जले.स्थलस्थो.न.आचामेत्.जलस्थश्.च.बहिः.स्थले./ Par12.17cd/.उभे.स्पृष्ट्वा.समाचान्त.उभयत्र.शुचिर्.भवेत्.॥ Par12.18ab/.स्नात्वा.पीत्वा.क्षुते.सुप्ते.भुक्त्वा.रथ्य.उपसर्पणे./ Par12.18cd/.आचान्तः.पुनर्.आचामेद्.वासो.विपरिधाय.च.॥ Par12.19ab/.क्षुते.निष्ठीवनेए.चैव.दन्त.उच्छिष्टे.तथा.अनृते./ Par12.19cd/.पतितानां.च.सम्भाषे.दक्षिणं.श्रवणं.स्पृशेत्.॥ Par12.20ab/.प्रभास.आदीनि.तीर्थानि.गङ्गा.आद्याः.सरितस्.तथा./(not in BI ed.) Par12.20cd/.viprasya.दक्षिणे.कर्णे.सन्ति.इति.मनुर्.अब्रवीत्.॥ (not in BI ed.) Par12.21ab(20ab)/.agnir.आपश्.च.वेदाश्.च.सोम.सूर्य.अनिलास्.तथा./ Par12.21cd(20cd)/.सर्व.एव.तु.विप्रस्य.श्रोते.तिष्ठन्ति.दक्षिणे.॥ Par12.22ab(21ab)/.भास्करस्य.करैः.पूतं.दिवा.स्नानं.प्रशस्याते./ Par12.22cd(21cd)/.अप्रशस्तं.निशि.snànaü.राहोर्.अन्यत्र.दर्शनात्.॥ Par12.23ab(22ab)/.स्नानं.दानं.जपो.होमः.कर्तव्यो.राहु.दर्शने./ Par12.23cd(22cd)/.अन्यदा.tv.अशुची.रात्रिस्.तस्मात्.तां.परिवर्जयेत्.॥ Par12.24ab(23ab)/.मरुतो.वसवो.रुद्रा.आदित्याश्.चैव.देवताः./ (मारुतो) Par12.24cd(23cd)/.सर्वे.सोमे.प्रलीयन्ते.तस्माद्.दानं.तु.तद्.ग्रहे.॥ Par12.25ab(24ab)/.खल.यज्ञे.vivàhe.च.संक्रान्तौ.ग्रहणे.तथा./ Par12.25cd(24cd)/.शर्वर्यां.दानं.अस्त्य्.एव.न.अन्यत्र.एव.विधीयते.॥ Par12.26ab(25ab)/.पुत्र.जन्मजि.यज्ञे.ca.तथा.च.अत्यय.कर्मणि./ Par12.26cd(25cd)/.राहोश्.च.दर्शने.दानं.प्रशस्तं.न.अन्यदा.निशि.॥ Par12.27ab(26ab)/.महा.निशा.tu.विज्ञेया.मध्यस्थं.प्रहर.द्वयं./ Par12.27cd(26cd)/.प्रदोष.पश्चिमौ.यामौ.दिनवत्.स्नानं.आचरेत्./ Par12.28ab(27ab)/.चैत्य.वृक्षश्.चितिर्.यूपश्.चण्डालः.सोम.विक्रयी./ Par12.28cd(27cd)/.एतांस्.तु.ब्राह्मणः.स्पृष्ट्वा.सवासा.जलं.आविशेत्.॥ Par12.29ab(28ab)/.अस्थि.संचयनात्.पूर्वं.रुदित्वा.स्नानं.आचरेत्./ Par12.29cd(28cd)/.अन्तर्.दश.ahe.विप्रस्य.ह्य्.ऊर्ध्वं.आचमनं.भवेत्.॥ Par12.30ab(29ab)/.सर्वं.गङ्गा.समं.तोयं.राहु.ग्रस्ते.दिवा.करे./ Par12.30cd(29cd)/.सोम.ग्रहे.तथैव.उक्तं.स्नान.दान.आदि.कर्मसु.॥ Par12.31ab(30ab)/.कुशैः.पूतं.तु.यत्.स्नानं.कुशेन.उपस्पृशेद्.द्विजः./ Par12.31cd(30cd)/.कुशेन.च.उद्धृतं.तोयं.सोम.पान.समं.भवेत्.॥ Par12.32ab(31ab)/.अग्नि.कार्यात्.परिभ्रष्टाः.संध्या.उपासन.वर्जिताः./ Par12.32cd(31cd)/.वेदं.च.एव.अनधीयानास्.सर्वे.ते.वृषलाः.स्मृताः.॥ Par12.33ab(32ab)/.तस्माद्.वृषल.भीतेन.ब्राह्मणेन.विशेषतः./ Par12.33cd(32cd)/.अध्येतव्यो.अप्य्.एक.देशो.yadi.सर्वं.न.शक्यते.॥ Par12.34ab(33ab)/.शूद्र.अन्न.रस.पुष्टस्य.अप्य्.अधीयानस्य.नित्यशः./ Par12.34cd(33cd)/.जपतो.जुह्वतो.वा.अप्पि.गतिर्.ऊर्ध्वा.न.विद्यते.॥ Par12.35ab(34ab)/.शूद्र.अन्नं.शूद्र.सम्पर्कः.शूद्रेण.तु.सह.आसनं./ Par12.35cd(34cd)/.÷ådràj.ज्ञान.आगमश्.चैव.ज्वलन्तं.अपि.पातयेत्.॥ Par12.36ab(35ab)/.यः.शूद्र्या.पाचयेन्.नित्यं.शूद्री.च.गृह.मेधिनी./ Par12.36cd(35cd)/.वर्जितः.पितृ.देवेभ्यो.रौरवं.याति.स.द्विजः.॥ Par12.37ab(36ab)/.मृत.सूतक.पुष्ट.अङ्गो.द्विजः.शूद्र.अन्न..भोजनः./ Par12.37cd(36cd)/.अहं.तन्.न.विजानामि.कां.कां.योनिं.गमिष्यति.॥ Par12.38ab(37ab)/.गृध्रो.द्वादश.janmàni.दश.janmàni.सूकरः./ Par12.38cd(37cd)/.श्व.योनौ.सप्त.जन्मा.स्याद्.इत्य्.एवं.मनुर्.अब्रवीत्.॥ Par12.39ab(38ab)/.दक्षिण.अर्तह्म्.तु.यो.विप्रः.शूद्रस्य.जुहुयाद्द्.हविः./ Par12.39cd(38cd)/.ब्राह्मणस्.तु.भवेत्.शूद्रः.शूद्रस्.तु.ब्राह्मणो.भवेत्.॥ Par12.40ab(39ab)/.मौन.व्रतं.समाश्रित्य.आसीनो.न.वदेद्.द्विजः./ Par12.40cd(39cd)/.भुञ्जानो.hi.vaded.yas.tu.tad.अन्नं.परिवर्जयेत्.॥ Par12.41ab(40ab)/.अर्धे.भुक्ते.तु.यो.विप्रः.तस्मिन्.पात्रे.जलं.पिबेत्./ Par12.41cd(40cd)/.हतं.दैवं.च.पित्र्यं.च.आत्मानं.च.उपघातयेत्.॥ Par12.42ab(41ab)/.भुञ्जानेषु.तु.विप्रेषु.यो.अग्रे.पात्रं.विमुञ्चति./ Par12.42cd(41cd)/.स.मूढः.स.च.पापिष्ठो.ब्रह्मघ्नः.स.खलु.उच्यते.॥ Par12.43ab(42ab)/.भाजनेषु.च.तिष्ठत्सु.स्वस्ति.कुर्वन्ति.ये.द्विजाः./ Par12.43cd(42cd)/.न.देवास्.तृप्तिं.आयान्ति.निराशाः.पितरस्.तथा.॥ Par12.44ab(43ab)/.अस्नात्वा.न.एव.भुञ्जीत.अजप्त्वा.अग्निं.अहूय.च./ Par12.44cd(43cd)/.पर्ण.पृष्ठे.न.भुञ्जीत.रात्रौ.दीपं.विना.तथा.॥ Par12.45ab(44ab)/.गृहस्थस्.तु.दया.युक्तो.धर्मं.एव.अनुचिन्तयेत्./ Par12.45cd(44cd)/.पोष्य.वर्ग.अर्थ.सिद्ध्य्.अर्थं.न्याय.वर्ती.सुबुद्धिमान्.॥ Par12.46ab(45ab)/.न्याय.उपार्जित.वित्तेन.कर्तव्यं.ह्य्.आत्म.रक्षणं./ Par12.46cd(45cd)/.अन्यायेन.तु.यो.जीवेत्.सर्व.कर्म.बहिष्कृतः.॥ Par12.47ab(46ab)/.अग्निचित्.कपिला.सत्री.राजा.भिक्षुर्.महा.उदधिः./ Par12.47cd(46cd)/.दृष्ट.मात्राः.पुनन्त्य्.एते.तस्मात्.पश्येत्.तु.नित्यशः.॥ Par12.48ab(47ab)/.अरणिं.कृष्ण.मार्जारं.चन्दनं.सुमणिं.घृतं./ Par12.48cd(47cd)/.तिलान्.कृष्ण.अजिनं.छागं.गृहे.च.एतानि.रक्षयेत्.॥ Par12.49ab(48ab)/.गवां.शतं.स.एक.वृषं.यत्र.तिष्ठत्य्.अयन्त्रितं./ Par12.49cd(48cd)/.तत्.क्षेत्रं.दश.gaõitaü.गो.चर्म.परिकीर्तितं.॥ Par12.50ab(49ab)/.ब्रह्म.हत्या.आदिभिर्.मर्त्यो.मनो.वाक्.काय.कर्मजैः./ Par12.50cd(49cd)/.एतद्.गो.चर्म.दानेन.मुच्यते.सर्व.किल्बिषैः.॥ Par12.51ab(50ab)/.कुटुम्बिने.दरिद्राय.श्रोत्रियाय.विशेषतः./ Par12.51cd(50cd)/.यद्.दानं.दीयते.तस्मै.तद्.दानं.शुभ.कारकं.॥ Par12.52ab(51ab)/.वापी.कूप.तडाग.आद्यैर्.वाज.पेय.शतैर्.मुखैः./ Par12.52cd(51cd)/.गवां.कोटि.प्रदानेन.भूमि.हर्ता.न.शुध्यति.॥ Par12.53ab(52ab)/.अष्टादश.dinàd.अर्वाक्.स्नानं.एव.रजस्वला./ Par12.53cd(52cd)/.अत.ऊर्ध्वं.त्रि.रात्रं.syàd.उशना.मुनिर्.अब्रवीत्.॥ Par12.54ab(53ab)/.युगं.युग.द्वयं.चैव.त्रि.युगं.च.चतुर्.युगं./ Par12.54cd(53cd)/.चाण्डाल.सूतिक.उदक्या.पतितानां.अधः.क्रमात्.॥ Par12.55ab(54ab)/.ततः.सम्निधि.मात्रेण.सचैलं.स्नानं.आचरेत्./ Par12.55cd(54cd)/.स्नात्वा.अवलोकयेत्.सूर्यं.अज्ञानात्.स्पृशते.यदि.॥ Par12.56ab(55ab)/.विद्यमानेषु.हस्तेषु.bràhmaõo.ज्ञान.दुर्बलः./ Par12.56cd(55cd)/.तोयं.पिबति.वक्त्रेण.श्व.योनौ.जायते.ध्रुवं.॥ Par12.57ab(56ab)/.यस्.तु.क्रुद्धः.पुमान्.ब्रूयाज्.जायायास्.तु.अगम्यतां./ Par12.57cd(56cd)/.पुनर्.इच्छति.चेद्.एनां.विप्र.मध्ये.तु.श्रावयेत्.॥ Par12.58ab(57ab)/.श्रान्तः.क्रुद्धस्.तमो.अन्धो.वा.क्षुत्.पिपासा.भय.अर्दितः./ Par12.58cd(57cd)/.दानं.पुण्यं.अकृत्वा.तु.प्रायश्.चित्तं.दिन.त्रयं.॥ Par12.59ab(58ab)/.उपस्पृशेत्.त्रि.षवणं.महा.नद्य्.उपसंगमे./ Par12.59cd(58cd)/.चीर्ण.अन्ते.चैव.गां.दद्याद्.ब्राह्मणान्.भोजयेद्.दश.॥ Par12.60ab(59ab)/.दुराचारस्य.विप्रस्य.निषिद्ध.आचरणस्य.च./ Par12.60cd(59cd)/.अन्नं.भुक्त्वा.द्विजः.कुर्याद्.दिनं.एकं.अभोजनं.॥ Par12.61ab(60ab)/.सद्.आचारस्य.विप्रस्य.तथा.वेद.अन्त.वेदिनः./ Par12.61cd(60cd)/.भुक्त्वा.अन्नं.मुच्यते.पापाद्.अहो.रात्र.अन्तरान्.नरः.॥ Par12.62ab(61ab)/.ऊर्ध्व.उच्छिष्टं.अधो.उच्छिष्टं.अन्तरिक्षं.ऋतौ.तथा./ Par12.62cd(61cd)/.कृच्छ्र.त्रयं.prakurvãta.अशौच.मरणे.तथा.॥ Par12.63ab(62ab)/.कृच्छ्रं.देव्य्.अयुतं.चैव.प्राण.आयाम.शत.द्वयं./ Par12.63cd(62cd)/.पुण्य.तीर्थे.अनार्द्र.शिरः.स्नानं.द्वादश.saükhyayà.॥ Par12.64ab(63ab)/.द्वि.योजने.तीर्थ.यात्रा.कृच्छ्रं.एकं.प्रकल्पितं./ Par12.64cd(63cd)/.गृहस्थः.कामतः.कुर्याद्.रेतः.स्खलनः.भुवि.॥ Par12.65ab(64ab)/.सहस्रं.तु.जपेद्.देव्याः.प्राण.आयामैस्.त्रिभिः.सह./ Par12.65cd(64cd)/.चतुर्.विद्या.उपपन्नस्.तु.विधिवद्.ब्रह्म.घातके.॥ Par12.66ab(65ab)/.समुद्र.सेतु.गमनं.प्रायश्.चित्तं.विनिर्दिशेत्./ Par12.66cd(65cd)/.सेतु.बन्ध.पथे.भिक्षां.चातुर्वण्यात्.समाचरेत्.॥ Par12.67ab(66ab)/.वर्जयित्वा.विकर्मस्थान्.छत्र.उपानद्.विवर्जितः./ Par12.67cd(66cd)/.अहं.दुष्कृत.कर्मा.वै.महा.पातक.कारकः.॥ Par12.68ab(67ab)/.गृह.द्वारेषु.तिष्ठामि.भिक्षा.अर्थी.ब्रह्म.घातकः./ Par12.68cd(67cd)/.गो.कुलेषु.वसेच्.चैव.ग्रामेषु.नगरेषु.वा.॥ Par12.69ab(68ab)/.तपो.वनेषु.तीर्थेषु.नदी.प्रस्रवणेषु.वा./ Par12.69cd(68cd).एतेषु.ख्यापयन्न्.एनः.पुण्यं.गत्वा.तु.सागरं.॥ Par12.70ab(69ab)/.दश.yojana.विस्तीर्णं.शत.योजनं.आयतं./ Par12.70cd(69cd)/.राम.चन्द्र.समादिष्ट.नल.संचय.संचितं.॥ Par12.71ab(70ab)/.सेतुं.दृष्ट्वा.समुद्रस्य.ब्रह्म.हत्यां.व्यपोहति./ Par12.71cd(70cd)/.सेतुं.दृष्ट्वा.विशुद्ध.आत्मा.त्व्.अवगाहेत.सागरं.॥ Par12.72ab(71ab)/.यजेत.và.अश्व.मेधेन.राजा.तु.पृथिवी.पतिः./ Par12.72cd(71cd)/.पुनः.प्रत्यागते.वेश्म.वास.अर्थं.उपसर्पति.॥ Par12.73ab(72ab)/.सपुत्रः.सह.भृत्यैश्.च.कुर्याद्.ब्राह्मण.भोजनं./ Par12.73cd(72cd)/.गाश्.च.एव.एक.शतं.दद्याच्.चतुर्.विध्येषु.दक्षिणां.॥ Par12.74ab(73ab)/.ब्राह्मणानां.प्रसादेन.ब्रह्महा.तु.विमुच्यते.॥ Par12.74cd(73cd)/.सवनस्थां.स्त्रियं.हत्वा.ब्रह्म.हत्या.व्रतं.चरेत्.॥ Par12.75ab(74ab)/.मद्यपश्.च.द्विजः.कुर्यान्.नदीं.गत्वा.समुद्रगां./ Par12.75cd(74cd)/.चान्द्रायणे.ततश्.चीर्णे.कुर्याद्.ब्राह्मण.भोजनं.॥ Par12.76ab(75ab)/.अनडुत्.सहितां.गां.च.दद्याद्.विप्रेषु.दक्षिणां./ Par12.76cd(75cd)/.सुरा.पानं.सकृत्.कृत्वा.अग्नि.वर्णं.सुरां.पिबेत्.॥ Par12.77ab(76ab)/.स.पावयेद्.अथ.आत्मानं.इह.लोके.परत्र.च./(BI: स तापयेद्) Par12.77cd(76cd)/.अपहृत्य.सुवर्णं.तु.ब्राह्मणस्य.ततः.स्वयं.॥ Par12.78ab(77ab)/.गच्छेन्.मुसलं.आदाय.राज.अभ्याशं.वधाय.तु./ Par12.78cd(77cd)/.ततः.शुद्धिं.अवाप्नोति.राज्ञा.asau.मुक्त.एव.च.॥ Par12.79ab(78ab)/.कामतस्.तु.कृतं.यत्.स्यान्.न.अन्यथा.वधं.अर्हति./ Par12.79cd(78cd)/.आसनात्.शयनाद्.यानात्.सम्भाषात्.सह.भोजनात्.॥ Par12.80ab(79ab)/.संक्रामन्ति.हि.पापानि.तैल.बिन्दुर्.इव.अम्भसि./ Par12.80cd(79cd)/.चान्द्रायणं.यावकं.तु.तुला.पुरुष.एव.च.॥ Par12.81ab(80ab)/.गवां.चैव.अनुगमनं.सर्व.पाप.प्रणाशनं./ Par12.81cd(80cd)/.एतत्.पराशरं.शास्त्रं.श्लोकानां.शत.पञ्चकं./(पाराशरम्) (BI.p.534) Par12.82ab(81ab)/.द्वि.नवत्या.समायुक्तं.धर्म.सास्त्रस्य.संग्रहः.॥ Par12.82cd(81cd)/.यथा.अध्ययन.कर्माणि.धर्म.शास्त्रं.इदं.तथा./ Par12.83ab(82ab)/.अध्येतव्यं.प्रयत्नेन.नियतं.स्वर्ग.गामिना.//EEE नो सूत्र on vyavahàra (only Parà÷aramàdhava).....................