Naradasmrti

Based on the edition by Richard Lariviere: The Naradasmṛti,
Part One, Philadelphia 1989.
1. Matrka (Nar_M-1-3)
2. Vyavahara (Nar_1-20)

Input by Yasuke Ikari, Kyoto

Pada index of revised GRETIL version




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akanyeti tu yaḥ kanyāṃ Nar_12.34a
akṛtaṃ tad iti prāhuḥ Nar_1.35c
akṛtaṃ paricakṣate Nar_1.25b
akṛtaḥ ṣaḍvidhaś cāpi Nar_1.131a
akṣatābhiḥ sapuṣpābhir Nar_5.41a
akṣayyā vṛddhir eteṣāṃ Nar_1.94c
akṣavardhraśalākādyair Nar_17.1a
agamyāgāminaḥ śāsti Nar_12.76a
agarīyasi vā punaḥ Nar_19.42b
agner indrasya somasya Nar_18.24c
agnyambusukṛtādibhiḥ Nar_1.218d
agraṃ navebhyaḥ sasyebhyo Nar_18.34a
aghaśaṃsyātmavikretṛ- Nar_1.165c
aṅgulānāṃ śatadvayam Nar_20.16b
aṅgulyaṅguṣṭhayor vadhaḥ Nar_19.39b
acauraś cauratāṃ prāpto Nar_M1.36c
acaure dāpite moṣaṃ Nar_19.27a
ajaḍaś ced apogaṇḍo Nar_1.72a
ajātaś cāsmi tatkāla Nar_M2.5c
ajānānas tu lekhayet Nar_1.149d
ajāvike tathāruddhe Nar_6.16a
ajāvike savatse tu Nar_11.28c
ajñātadoṣeṇoḍhā yā Nar_12.96a
ajñātapitṛko yaś ca Nar_13.17a
ajñātaṃ vidyate tvayā Nar_20.22d
ata ūrdhvaṃ pravakṣyāmi Nar_20.15a
ataḥ paraṃ pravakṣyāmi Nar_20.25a
ataḥ paraṃ pravakṣyāmi Nar_20.32a
ataḥ paraṃ pravakṣyāmi Nar_20.41a
ataḥ parīkṣyam ubhayam Nar_M1.62a
ataḥ putreṇa jātena Nar_1.06a
ataḥ pratyakṣamārgeṇa Nar_M1.35c
atisāhasam ākramya Nar_14.11c
ato 'nyagamane strīṇām Nar_12.102c
ato 'nyathā kleśabhāk syān Nar_11.19a
ato 'nyathā mahākṣāntyā Nar_M2.10c
ato 'nyathā vartamānaḥ Nar_12.88a
ato 'nyathāṃśabhājo hi Nar_13.23c
ato 'patyaṃ dvayor iṣṭaṃ Nar_12.59c
ato 'pravṛtte rajasi Nar_12.27a
atha ced anṛtaṃ brūyuḥ Nar_11.7a
atha pracchannapāpānāṃ Nar_19.57c
athavā kālaniyamo Nar_1.152a
athavānumato yaḥ syād Nar_1.174a
atha śaktivihīnaḥ syād Nar_1.112a
atha sarpeṇa daṣṭo vā Nar_11.32c
athopagamayed enaṃ Nar_5.30c
adagdhaḥ sarvato yas tu Nar_20.20c
adagdho yo vibhāvyate Nar_20.21b
adaṇḍyā garbhiṇī gauś ca Nar_11.29c
adaṇḍyā hastino 'śvāś ca Nar_11.29a
adaṇḍyau ca prakīrtitau Nar_1516.21b
adattaṃ tad api smṛtam Nar_4.10d
adattaṃ tu bhayakrodha- Nar_4.08a
adattaṃ ṣoḍaśātmakam Nar_4.03d
adattādāyako daṇḍyas Nar_4.11c
adatte 'nyatra samayān Nar_8.10c
adadat kārayitvā tu Nar_6.7c
adadad yācyamānas tu Nar_1.101c
adāsa iti coktvā triḥ Nar_5.41c
adāsaṃ prītamānasaḥ Nar_5.40b
aduṣṭaś ced varo rājñā Nar_12.32c
aduṣṭaṃ va rtvijaṃ yājyo Nar_3.09c
aduṣṭām utsṛjed varaḥ Nar_12.35b
adeyam atha deyaṃ ca Nar_4.02a
adeyāny āhur ācāryā Nar_4.05c
adeśakāladṛṣṭatvād Nar_19.17c
adhanasya hy aputrasya Nar_1.19a
adhanās traya evoktā Nar_5.39a
adhamo bhāravāhaḥ syād Nar_5.21c
adhaḥśayanam eva ca Nar_12.91b
adhaḥśāyy analaṅkṛtaḥ Nar_5.09b
adhikriyata ity ādhiḥ Nar_1.108a
adhyagnyadhyāvahanikaṃ Nar_13.8a
anantaraḥ smṛtaḥ putraḥ Nar_12.104a
anantaraḥ smṛtaḥ sūto Nar_12.114a
anayan bhāṭayitvā tu Nar_6.8a
anayan vāhako 'py evaṃ Nar_6.9a
anarthaśīlāṃ satataṃ Nar_12.93a
anākāritam apy ūrdhvaṃ Nar_1.96c
anākālabhṛtas tadvad Nar_5.24c
anākālabhṛto dāsyān Nar_5.29a
anākṣepaḥ parebhyaś ca Nar_18.35c
anākhyāya prayacchati Nar_12.33b
anāgamaṃ bhujyate yan Nar_1.77a
anāgamaṃ bhujyamānaṃ Nar_1.75c
anādiś cāpy anantaś ca Nar_18.13a
anāmnāyaprakalpitam Nar_10.7b
anāyavyayatas tathā Nar_14.17d
anāvṛte cet tannāśe Nar_11.35c
anāvedya tu yo rājñe Nar_M1.40a
aniyuktā tu yā nārī Nar_12.83a
aniyuktāṃ ca bandhubhiḥ Nar_12.82d
anirdiṣṭas tu sākṣitve Nar_1.143a
anukūlām avāgduṣṭāṃ Nar_12.95a
anukramāt trayasyāsya Nar_12.14c
anugṛhṇāti dānena Nar_18.29c
anujñayā tasya varaṃ Nar_12.22c
anutpannaprajāyās tu Nar_12.79a
anutsāritanirṇikte Nar_M2.42c
anupasthāpayaṃs tathā Nar_1.105d
anubadhnāti yaḥ punaḥ Nar_1516.11b
anubhūya ca duḥkhās Nar_1.200a
anubhūya pumān striyam Nar_6.20d
anumanyeta tat tathā Nar_10.3d
anuśāsyaś ca guruṇā Nar_5.12a
anuśāsyātha viśvāsyaḥ Nar_5.13c
anuśiṣṭau visarge ca Nar_1.34c
anuśiṣya striyā saha Nar_12.86d
anusṛtya gṛhītavyā Nar_19.6c
anṛtasyāpavādaiś ca Nar_1.182c
anena vidhinā kāryo Nar_20.21e
anenā bhavati stenaḥ Nar_19.54a
antarvedyāṃ tu daivaḥ syād Nar_12.41c
antarveśmani sāhase Nar_M2.30b
antarveśmany arātiṣu Nar_M1.37b
antaścarasi sākṣivat Nar_20.22b
antaḥkṣaya udāhṛtaḥ Nar_9.14d
antevāsī nivartayet Nar_5.19d
antevāsī samāpnuyāt Nar_5.18b
andho matsyān ivāśnāti Nar_M3.13a
annapānasamādānaiḥ Nar_19.10a
anyatra brāhmaṇāt kiṃtu Nar_13.49a
anyatra rajakavyādha- Nar_1.16a
anyatra śrāvitaṃ yat syāt Nar_1.82c
anyatra svāmisaṃdeśān Nar_1.25c
anyathā na viśuddhaḥ syād Nar_20.27a
anyathaiṣa vidhiḥ satām Nar_12.27d
anyadravyavyavahitaṃ Nar_2.02a
anyaprakārād ucitād Nar_18.45a
anyavādī kriyādveṣī Nar_M2.33a
anyas tat karma nistaret Nar_3.08b
anyasyām yo manuṣyaḥ syād Nar_12.18a
anyaṃ vāpi tathāvidham Nar_1516.19b
anyākṣaraniveśena Nar_M2.17a
anyārthagamanena ca Nar_M2.17b
anyārtham arthahīnaṃ ca Nar_M2.8a
anyeṣāṃ caiva sarveṣām Nar_1.94a
anyeṣāṃ brāhmaṇād ṛte Nar_18.39d
anyair api vyabhicāraiḥ Nar_12.64c
anyonyaṃ tyajator nāgaḥ Nar_12.90a
anyonyaṃ tyajatos tayoḥ Nar_12.31d
anyo vāsati dāyāde Nar_3.07c
anvāhitaṃ yācitakam Nar_4.04a
anvāhitaṃ hṛtaṃ nyastaṃ Nar_1.79a
apakṣapatitaṃ vacaḥ Nar_M3.1b
apatyam utpādayitus Nar_12.54a
apatyārthaṃ striyaḥ sṛṣṭāḥ Nar_12.19a
aparādhaṃ parijñāya Nar_19.45a
aparebhyas trayas tribhyā Nar_12.106c
apātre pātram ity ukte Nar_4.10a
api tān ghātayed rājā Nar_1516.15c
apṛṣṭo bahu bhāṣate Nar_1.178b
apṛṣṭvā svāminaṃ tu yaḥ Nar_11.17b
aprakāśāś ca taskarāḥ Nar_19.5d
aprakāśāś ca vijñeyā Nar_19.4a
aprattā bhaginī tathā Nar_13.13d
apratyakṣaṃ ca yad bhuktaṃ Nar_1.79c
aprayacchaṃs tadā śulkam Nar_6.20c
apravṛttau smṛtaḥ dharma Nar_12.101a
aprasūtā tu catvāri Nar_12.98c
aprasūtā samātrayam Nar_12.99b
aprāptavyavahāraś ca Nar_M1.48a
aprāptavyavahāraś cet Nar_1.27a
abruvan vibruvan vāpi Nar_M3.9c
abruvaṃś cāpi saṃsadi Nar_M1.52b
abhāve tu duhitṝṇāṃ Nar_13.48a
abhāve bījino mātā Nar_1.33c
abhāve rājagāmi tat Nar_13.48d
abhijñātaiś ca valmīka- Nar_11.5a
abhidroheṇa kurvataḥ Nar_1516.23b
abhiyāti parān rājā Nar_18.26c
abhiyuktas tathānyena Nar_M1.46c
abhiyuktena vai bhāvyaṃ Nar_M2.31c
abhiyukto 'bhiyogasya Nar_M2.26a
abhiyoktā diśed deśyaṃ Nar_M2.26c
abhiśāpād guro rogād Nar_12.12c
abhīkṣṇaṃ codyamāno yaḥ Nar_1.216a
abhīkṣṇaṃ niśvasaty api Nar_1.176b
abhūtam apy abhihitaṃ Nar_M1.56a
abhyagracihno vijñeyo Nar_1.157a
abhyāghāteṣu madhyasthā Nar_19.22c
abhyupetād ṛte yadvā Nar_1.13c
abhyupetya tu śuśrūṣāṃ Nar_5.01a
amanuṣyaḥ svayoṣiti Nar_12.18b
amitrān bhūyaśaḥ paśyed Nar_1.184c
ambaṣṭhograu tathā putrāv Nar_12.110c
ambaṣṭho māgadhaś caiva Nar_12.107a
ayaso 'niyamaḥ kṣaye Nar_9.12d
ayuktaṃ sāhasaṃ kṛtvā Nar_1.223a
ayonau kramate yas tu Nar_6.21a
araṇye nirjane rātrāv Nar_M2.30a
arikthabhājas te sarve Nar_13.18c
arghaś ced apahīyeta Nar_8.5a
arthakālabalāpekṣam Nar_1.218c
arthadaṇḍās tv anekadhā Nar_19.60d
arthaśāstroktam utsṛjya Nar_M1.33c
arthaś cāmitrapīḍanāt Nar_18.17d
arthaṃ cāpahnuyād vādī Nar_1.214c
arthānām uddharet padam Nar_1.78b
arthānāṃ bhūribhāvāc ca Nar_18.39a
arthā vai vāci niyatā Nar_1.208a
arthinā prahitaś ca yaḥ Nar_1.132b
arthinā saṃniyukto vā Nar_M2.22a
arthī tu lekhayet tāvad Nar_M2.7c
arthī tṛtīyapāde tu Nar_M2.3c
arthī tṛtīyapāde tu Nar_M2.27c
arthī svārthapracoditaḥ Nar_M2.1b
arthe 'viśeṣite hy eṣu Nar_1.106c
artheṣv adhikṛto yaḥ syāt Nar_5.22a
ardhakṣayāt tu parataḥ Nar_9.9a
ardhapādavikartanam Nar_19.40d
alaṃ tārayituṃ śaktās Nar_1.202c
alpeṣu ca naraḥ śreṣṭhaḥ Nar_20.3c
avagūraṇaniḥsaṅga- Nar_1516.5c
avaghuṣya ca sarvatra Nar_19.12c
avatārya tato dhaṭāt Nar_20.10d
avadhenāthavā hanyāt Nar_5.12c
avaniṣṭhīvato darpād Nar_1516.27a
avamūtrayataḥ śiśnam Nar_1516.27c
avaśardhayato gudam Nar_1516.27d
avaśyakāryāḥ saṃskārā Nar_13.34c
avasannaś caturvidhaḥ Nar_M2.32d
avaskarasthalaśvabhra- Nar_11.13a
avākśirasam utkṣipya Nar_1.199c
avikreyāṇi vikrīṇan Nar_1.63a
avidyamāne tu gurau Nar_12.86a
avidyamāne pitrye 'rthe Nar_13.34a
avirodhena mārgataḥ Nar_M1.31b
avilagnagatisvaraḥ Nar_12.9d
aviluptakramākṣaram Nar_1.116d
avivāhyāḥ sagotrāḥ syuḥ Nar_12.7c
aviśeṣeṇa varṇānāṃ Nar_1.47c
aviśeṣeṇa sarveṣām Nar_14.8a
avyāyac channavikrośan Nar_6.14a
aśaktapretanaṣṭeṣu Nar_11.20a
aśaktas tūrṇam āgamya Nar_6.13c
aśaktau bheṣajasyārthe Nar_1.62a
aśāsanāt tu tad rājā Nar_19.56c
aśāstrokteṣu cānyeṣu Nar_18.7a
aśucir vacanād yasya Nar_18.49a
aśuddhaṃ syāt tato 'nyathā Nar_7.8d
aśuddhaḥ kitavo nānyad Nar_17.5a
aśubhaṃ karma vijñeyaṃ Nar_5.07c
aśubhaṃ dāsakarmoktaṃ Nar_5.05c
aśubhaṃ śubham eva ca Nar_5.05b
aśulkopagatāyāṃ tu Nar_13.19c
aśulkopanatāyāṃ tu Nar_12.54c
aśuśrūṣābhyupetya ca Nar_M1.16d
aśuśrūṣābhyupetyaitad Nar_5.01c
aśnuvīta sa tatphalam Nar_11.20d
aśrutārtham adṛṣṭārthaṃ Nar_1.121a
aślīlaṃ nyaṅgasaṃyutam Nar_1516.3b
aśvamedhasahasraṃ ca Nar_1.192a
aśvamedhasahasrād dhi Nar_1.192c
aṣṭāṅgaḥ sa udāhṛtaḥ Nar_M1.15d
aṣṭāṅgo 'ṣṭādaśapadaḥ Nar_M1.9a
aṣṭādaśapadaḥ smṛtaḥ Nar_M1.19d
aṣṭāpādyaṃ tu śūdrasya Nar_19.58a
aṣṭābhir maṇḍalair evam Nar_20.16a
aṣṭau varṣāṇy udīkṣeta Nar_12.98a
aṣṭau vivāhā varṇānāṃ Nar_12.38a
asataś ca janād rahaḥ Nar_7.3b
asatāṃ nigrahas tathā Nar_18.17b
asato dṛṣṭadarśanam Nar_1.122d
asatyāḥ satyasaṃkāśāḥ Nar_M1.63a
asatsaṃsargakāraṇāt Nar_19.18b
asatsu devareṣu strī Nar_12.48a
asadvyayāt pūrvacauryād Nar_19.18a
asaṃdiṣṭaś ca yat kuryāt Nar_3.05c
asaṃbhāṣyaś ca kartavyas Nar_19.52c
asākṣiṇas te duṣṭatvāt Nar_1.141c
asākṣiṇas te vacanān Nar_1.140c
asākṣiṇo ye nirdiṣṭā Nar_1.170a
asākṣipratyayās tv anye Nar_1.154a
asākṣipratyayā hy ete Nar_1.157c
asākṣimat sākṣimac ca Nar_1.115c
asākṣy api hi śāstreṣu Nar_1.137a
asākṣy eko 'pi sākṣitve Nar_1.174c
asāmarthyāt smṛter api Nar_M1.38b
asibhiḥ śātayiṣyanti Nar_1.198c
asteyaṃ saparigrahāt Nar_18.35b
asvatantras tathaiva ca Nar_1.35b
asvatantraḥ sa hetutaḥ Nar_1.36d
asvatantraḥ smṛtaḥ śiṣya Nar_1.29c
asvatantrāḥ prajāḥ sarvāḥ Nar_1.29a
asvatantrāḥ striyaḥ putrā Nar_1.30a
asvastha iva lakṣyate Nar_1.175b
asvātantryam atas tāsāṃ Nar_13.30c
asvāmikam adāyādaṃ Nar_3.16a
asvāmyanumatād dāsād Nar_7.3a
ahitaṃ śastradhāraṇam Nar_10.5b
ahoḍhān vimṛśec caurān Nar_19.15a
ākulaṃ ca kriyādānaṃ Nar_M2.17c
ākrāman vadham arhati Nar_M2.35d
ākrośanyaṅgasaṃhitam Nar_1516.1b
ākṣiptamoghabījābhyām Nar_12.16a
ākṣipto moghabījaś ca Nar_12.13c
āgamavarjitaṃ doṣaṃ Nar_M2.12a
āgamaḥ kāraṇaṃ tatra Nar_1.76c
āgamaḥ prathamaṃ kāryo Nar_M1.30a
āgamo lekhyataḥ smṛtaḥ Nar_1.114d
ācakṣāṇena tatsteyam Nar_19.53c
ācāryasya vased ante Nar_5.15c
ācāryasyaiva tatphalam Nar_5.18d
ācāryaḥ śikṣayed enaṃ Nar_5.16a
ācārye tu svatantratā Nar_1.29d
ācchindyur itarāsu tu Nar_13.25d
ājñā tejaḥ pārthivānāṃ Nar_18.19a
ājñāyāṃ cāsya tiṣṭheta Nar_18.30c
ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā Nar_M2.38a
ā tṛtīyāt tathā varṣāt Nar_1.151a
ātmanaś cābhirakṣaṇam Nar_18.31d
ātmani pratimuñcati Nar_1.186d
ātmānaṃ pātayiṣyati Nar_1.203d
ātmārthe kiṃ na kuryāt sa Nar_1.207c
ādau madhye 'vasāne vā Nar_6.2c
ādhattaḥ svāminā ca yaḥ Nar_5.24d
ādhatto 'pi dhanaṃ dattvā Nar_5.30a
ādharyaṃ pūrvapakṣasya Nar_1.146a
ādhārabhūtaḥ prakṣepas Nar_3.02c
ādhir anyo 'dhikartavyo Nar_1.111c
ādhir yo dvividhaḥ prokto Nar_1.119a
ādhiḥ pattraṃ vikrayo vā krayo vā Nar_M2.38b
ādhiḥ sādhāraṇaṃ ca yat Nar_4.04b
ādhiḥ sīmā bāladhanaṃ Nar_1.73a
ādhau vikṛtim āgate Nar_1.110b
ādhyādīny api jīryante Nar_1.74c
ānulomyena tatraiko Nar_12.107c
ānulomyena varṇānāṃ Nar_12.103a
ānulomyena varṇānāṃ Nar_12.112c
ā pañcamāt tathā siddhir Nar_1.150c
āpatkṛtād ṛte puṃsāṃ Nar_1.15c
āpatsv anantarā vṛttir Nar_1.52a
āpatsv api hi kaṣṭāsu Nar_1.98c
āpatsv api hi kaṣṭāsu Nar_4.05a
āpadaṃ nistared vaiśyaḥ Nar_1.98a
āpadaṃ brāhmaṇas tīrtvā Nar_1.55a
āpo rājā tathāṣṭamaḥ Nar_18.51d
āptabhāvena kurvīta Nar_6.4c
ā mūlāt tadvido janāḥ Nar_14.21d
āyudhānāṃ ca sarveṣāṃ Nar_1.93c
āyudhāny āyudhīyānāṃ Nar_18.11a
āyudhīyāś ca vigrahe Nar_M1.46d
ārakṣakān rāṣṭrikāṃś ca Nar_19.25c
ārāmeṣu vaneṣu ca Nar_12.63b
ārtvijyaṃ prītipūrvakam Nar_3.10d
ārṣaś caivātha daivaś ca Nar_12.39a
ā varṣād aṣṭamāc chiṣuḥ Nar_1.31b
āvaheyur bhayaṃ ghoraṃ Nar_10.6c
āvāsadā deśikadās Nar_19.20c
ā vidyāgrahaṇāc chiṣyaḥ Nar_5.08a
ā vai saṃvatsarāt siddhiṃ Nar_1.151c
āśramān paripālayet Nar_18.5b
āśrayed dyūtamaṇḍalam Nar_17.5b
ā saptamāt pañcamād vā Nar_12.7a
ā saṃskārād bhajed enāṃ Nar_13.26c
āsām anyatamāṃ gatvā Nar_12.74a
āsiddhas taṃ parāsedham Nar_M1.43c
āsīno 'dho guroḥ kūrce Nar_5.11c
āsurādiṣu ca triṣu Nar_12.29d
āseddhā daṇḍabhāg bhavet Nar_M1.44d
āseddhā daṇḍabhāg bhavet Nar_M1.44d
āsedhakāla āsiddha Nar_M1.44a
āsedhakāla āsiddha Nar_M1.45a
āsedham yo vyatikramet Nar_M1.44b
āsedham yo vyatikramet Nar_M1.45b
āsedhayed vivādārthī Nar_M1.41c
āsv eva tu bhujiṣyāsu Nar_12.78a
āhartaivābhiyuktaḥ sann Nar_1.78a
āhuḥ śāstravido janāḥ Nar_1.152d
āhūtaprapalāyī ca Nar_M2.33c
āhūya sākṣiṇaḥ pṛcchen Nar_1.180a
icchanti pitaraḥ putrān Nar_1.05a
icchantīm icchate prāhur Nar_12.42a
iti tasya vidhiḥ kramāt Nar_1.39d
iti dharmo vyavasthitaḥ Nar_19.48d
iti śāstreṣu niścayaḥ Nar_1.66d
ity anyārtham idaṃ tridhā Nar_M2.9d
ity asākṣī mṛtāntaraḥ Nar_1.144d
ity asākṣī mṛtāntaraḥ Nar_1.144*1d
ity āha bhagavān manuḥ Nar_20.5d
ity evamādayo jñeyā Nar_19.5c
ity evamādayo jñeyāḥ Nar_19.3c
ity evaṃ trividho bhṛtaḥ Nar_5.21d
iṣavas tasya naśyanti Nar_11.19c
iṣṭakānāṃ tathaiva ca Nar_1.94b
iṣṭataḥ svāminaś cāṅgair Nar_5.07a
iha yāsyasy abhavyāsu Nar_1.200c
ihaiva tasya devatvaṃ Nar_1.196c
īrṣyāpaṇḍaś ca sevyaś ca Nar_12.13a
īrṣyāpaṇḍādayo ye 'nye Nar_12.15a
īrṣyāsūyasamutthe tu Nar_12.89a
īśante svadhanasya te Nar_13.42d
uktam uttamasāhasam Nar_12.69b
uktam uttamasāhasam Nar_14.5d
uktāny etāni divyāni Nar_20.6c
uktvānṛtaṃ mahāghoraṃ Nar_1.197c
uktvā vaco vibruvaṃś ca Nar_M1.52c
ugraḥ pāraśavaś caiva Nar_12.105a
ucchrayeṇa prakīrtitau Nar_20.8b
utkṛṣṭasyāvakṛṣṭajaḥ Nar_1516.26b
utkṛṣṭaṃ cāpakṛṣṭaṃ ca Nar_1.54a
utkoṭakāḥ sāhasikāḥ Nar_19.2c
utkramya tu vṛtiṃ yatra Nar_11.25a
utkrāmantaṃ ca tadvacaḥ Nar_M1.41b
utkrāman nāparādhnuyāt Nar_M1.43d
utkrośatāṃ janānāṃ ca Nar_14.19a
uttamarṇādhamarṇebhyo Nar_1.05c
uttamas tv āyudhīyo 'tra Nar_5.21a
uttamaṃ ceti śāstreṣu Nar_14.2c
uttamā ca punarbhuvām Nar_1.21b
uttamānāṃ ca vāsasām Nar_19.34b
uttamāyāṃ vadhas tv eva Nar_12.70c
uttamā svairiṇī yā syād Nar_1.21a
uttamebhyas trayas tribhyaḥ Nar_12.105c
uttamo madhyamo 'dhamaḥ Nar_5.20b
uttaraṃ syāc caturvidham Nar_M2.4d
uttaraṃ syāc caturvidham Nar_M2.6d
uttaraḥ pūrvabādhakaḥ Nar_M1.10d
utpannasāhasānyasmai Nar_12.52c
utpanne kṣubdhayor dvayoḥ Nar_1516.8b
utsṛjantaṃ sakilbiṣam Nar_19.54d
utsṛjet kṣatravṛttiṃ tāṃ Nar_1.55c
utsṛjed vā tathaiva tām Nar_1.18d
utsraṣṭavyaḥ sāhasikas Nar_19.46c
udayo 'py asya tadvidhaḥ Nar_1.41d
udaśvitkeśapiṇyāka- Nar_1.59c
uddhared iṣṭataḥ svayam Nar_11.11d
uddhared yantrayuktitaḥ Nar_M3.15b
uddhared vyavahārataḥ Nar_M3.15d
unmattaḥ patitaḥ klībo Nar_12.37a
upakruśya tu rājānaṃ Nar_1516.29a
upagacchet paraṃ kāmāt Nar_12.50c
upastham udaraṃ jihvā Nar_19.44a
upasthānam athāntataḥ Nar_5.07b
upasthānavidhiś ca yaḥ Nar_10.3b
upasthānāya dānāya Nar_1.104a
upahanyeta vā paṇyaṃ Nar_8.6a
upānayet gā gopāya Nar_6.12a
upāyair vividhair eṣāṃ Nar_14.16a
upāyaiḥ śāstravihitaiś Nar_18.5c
upekṣamāṇo hy enasvī Nar_14.26c
upekṣāṃ kurvatas tasya Nar_1.71a
upeyāt sākṣiṇaṃ rahaḥ Nar_1.147b
ubhau tau gurutalpagau Nar_12.84d
ulkāhasto 'gnido jñeyaḥ Nar_1.155a
uṣitasya śucer api Nar_20.17b
ūḍhājāteṣv anukramāt Nar_13.14d
ūnam abhyadhikaṃ cārthaṃ Nar_1.213a
ūrdhvaṃ tiryak ca vīkṣate Nar_1.177d
ṛkthaṃ tasyā haret sarvaṃ Nar_1.17c
ṛṇabhāg yo dhanaṃ haret Nar_1.20b
ṛṇavān mriyate yadi Nar_1.07b
ṛṇaṃ tayoḥ patikṛtaṃ Nar_1.21c
ṛṇaṃ dadyāt pitṛvye vā Nar_1.11c
ṛṇaṃ dadyur yathāṃśataḥ Nar_1.02b
ṛṇaṃ deyam adeyaṃ ca Nar_1.01a
ṛṇaṃ putrakṛtaṃ tathā Nar_1.13b
ṛṇaṃ voḍhuḥ sa bhajate Nar_1.19c
ṛṇādānam iti smṛtam Nar_1.01d
ṛṇādānaṃ hy upanidhiḥ Nar_M1.16a
ṛṇādiṣu haret kālaṃ Nar_M1.38c
ṛṇānāṃ sārvabhaumo 'yaṃ Nar_1.90a
ṛṇikas taṃ pratibhuve Nar_1.107c
ṛṇikāyodayaṃ dhanī Nar_1.101b
ṛṇiṣv apratikurvatsu Nar_1.105a
ṛṇī kālaviparyayāt Nar_1.112b
ṛṇī dāsyāt pramucyate Nar_5.31b
ṛṇī na syād yathā pitā Nar_13.32d
ṛte tv ādheḥ sthirāśrayāt Nar_1.118d
ṛtvik tu trividho dṛṣṭaḥ Nar_3.10a
ṛtvig yājyam aduṣṭaṃ Nar_3.09a
ṛtvijāṃ vyasane 'py evam Nar_3.08a
ṛtvije karma kurvate Nar_12.41d
ṛṣīṇām api ca smṛtāḥ Nar_1.221b
ekam evādvitīyaṃ tat Nar_1.191a
ekaś ced unnayet sīmāṃ Nar_11.10a
ekasthālīsahāyāri- Nar_1.162c
ekasya cet syād vyasanaṃ Nar_3.07a
ekasya bahubhiḥ sārdhaṃ Nar_M2.12c
ekāṅgam api darśayet Nar_20.27b
ekādaśavidhaḥ sākṣī Nar_1.129a
ekāntaras tu dauṣṣanto Nar_12.111a
ekāvidhiṣṭayā (?) Nar_M2.13b
ekāhaṃ lohavāsasām Nar_9.6d
ekena bahubhis tathā Nar_13.18b
ekaikaṃ copadhāvati Nar_1.175d
eko dharmaḥ pravartate Nar_13.37b
eko 'nyaḥ kṣatriyāpatiḥ Nar_12.6d
etat kāryaṃ prajāpateḥ Nar_12.18d
etad rājñā viśeṣataḥ Nar_M1.62b
etayor ubhayor api Nar_1516.7b
etāni satataṃ paśyen Nar_18.52a
etāny api pramāṇāni Nar_1.23a
ete karmakarāḥ proktā Nar_5.03c
etena sarvapālānāṃ Nar_6.19a
etenaiva gṛhodyāna- Nar_11.12a
etenaiva prakāreṇa Nar_14.4c
ete santaṃ janaṃ nṛṣu Nar_1516.14b
ete hi śapathāḥ proktāḥ Nar_20.4a
eno gacchati kartāraṃ Nar_M3.12c
ebhyas tūtkṛṣṭamūlyānāṃ Nar_19.32c
evam anye tu vijñeyāḥ Nar_19.64c
evam evāgamā sarve Nar_18.43c
evaṃ kartāsmi śādhi mām Nar_19.53d
evaṃ kṣatriyavaiśyayoḥ Nar_12.110d
evaṃ doṣo na vidyate Nar_12.102d
evaṃ dharmo na hīyate Nar_3.16d
evaṃ paśyan sadā rājā Nar_M1.65a
evaṃ mithyā caturvidhā Nar_M2.5d
evaṃ śuddhim avāpnuyāt Nar_1516.25d
evaṃ sa bandhanāt tasmān Nar_1.187c
evaṃ svāyaṃbhuvo 'bravīt Nar_19.59b
eṣa eva vidhir dṛṣṭaḥ Nar_1.220c
eṣa eva vidhir dṛṣṭo Nar_2.07a
eṣa daṇḍavidhiḥ smṛtaḥ Nar_14.8b
eṣa dāyavidhiḥ smṛtaḥ Nar_13.49d
eṣa doṣagaṇo vare Nar_12.37d
eṣa dharmaḥ sanātanaḥ Nar_18.44d
eṣa dharmaḥ smṛto rājñām Nar_18.17c
eṣa dharmyo dhanāgamaḥ Nar_1.51b
eṣa proṣitayoṣitām Nar_12.101b
eṣa lekhyavidhiḥ smṛtaḥ Nar_1.126d
eṣa vṛddhividhiḥ proktaḥ Nar_1.97a
eṣa sākṣyavidhiḥ smṛtaḥ Nar_1.213d
eṣām āhur manīṣiṇaḥ Nar_1.154d
eṣām āhur manīṣiṇaḥ Nar_5.04b
eṣām eva prabhedo 'nyaḥ Nar_M1.20a
eṣāṃ karmāśrayā bhṛtiḥ Nar_5.20d
eṣāṃ tu dharmyās catvāro Nar_12.44a
aindrajālikalubdhogra Nar_1.166c
oghavātāhṛtaṃ bījaṃ Nar_12.56a
aurasaḥ kṣetrajaś caiva Nar_13.43a
aurasā api naite 'ṃśaṃ Nar_13.20c
kakṣāsthānena taṃ tulyam Nar_20.10c
kakṣe śoṇitaleśena Nar_M1.32c
kakṣe sthāpya suniścalā Nar_20.11d
kaṭyāṃ kṛṭāṅko nirvāsyaḥ Nar_1516.26c
kaṇṭhe 'kṣamālām āsajya Nar_17.6c
kathaṃcit patyur ābhavet Nar_1.15b
kathaṃ rājā na daivatam Nar_18.49d
kadannaṃ vā kuvāsaś ca Nar_12.91c
kanyādoṣāḥ prakīrtitāḥ Nar_12.36d
kanyādoṣau ca yau pūrvau Nar_12.37c
kanyā nartum upekṣeta Nar_12.25a
kanyānyaṃ varayed varam Nar_12.24d
kanyāyām asakāmāyāṃ Nar_12.70a
kanyāyām prāptaśulkāyāṃ Nar_12.30a
kanyā rājānam āvrajet Nar_12.22b
kanyāṃ tām eva codvahet Nar_12.35d
kanyāṃ tu harato vadhaḥ Nar_19.35d
kanyāṃ dadyāt pitā sakṛt Nar_12.27b
kanyaivākṣatayonir yā Nar_12.46a
kartavyam anyal lekhyaṃ syād Nar_1.126c
kartavyā bhrātṛbhis teṣāṃ Nar_13.33c
kartā mamāyaṃ karmeti Nar_4.09c
kartṝn atho sākṣiṇaś ca Nar_M1.13a
karma cāvaskaroñjhanam Nar_12.91d
karmaṇo yad viniścitam Nar_6.2d
karma saṃbhūya kurvatām Nar_3.02b
karma saṃbhūya kurvate Nar_3.01b
karmasvāmī yathākramam Nar_6.2b
karmākurvan pratiśrutya Nar_6.5a
karmāpi dvividhaṃ jñeyam Nar_5.05a
karmaivaṃ sodayāṃ bhṛtim Nar_6.7d
karmopakaraṇaṃ caiṣāṃ Nar_6.4a
kalpitair maṇḍalair evam Nar_20.17a
kaścic cet pravrajet tu vā Nar_13.24b
kaścic cet saṃcaran deśāt Nar_3.14a
kaścic ced dveṣyatām iyāt Nar_1.136b
kaścit kṛtvātmanaś cihnaṃ Nar_1.158a
kaścin mārge 'vatiṣṭhate Nar_M1.57d
kākaṇī tu caturbhāgo Nar_19.66c
kākaṇyādis tu yo daṇḍaḥ Nar_19.62a
kākaṇyādis tv arthadaṇḍaḥ Nar_19.61a
kāṇam apy athavā khañjam Nar_1516.19a
kāṇḍapṛṣṭhaś cyuto mārgāt Nar_1.56c
kānīnaś ca sahoḍhaś ca Nar_13.16a
kānīnaś ca sahoḍhaś ca Nar_13.43c
kānīno 'nūḍhamātṛkaḥ Nar_13.17b
kāmakrodhasurādyūta- Nar_1.08c
kāmakrodhābhiyuktārta- Nar_1.37a
kāmato nābhinandeta Nar_12.94c
kāmaṃ tattvabubhutsayā Nar_M1.38d
kāmaṃ vārdhuṣakarmaṇā Nar_1.98b
kāmāt krodhāc ca lobhāc ca Nar_M1.21a
kāmāt samāśrayed anyaṃ Nar_12.49c
kāyāvirodhinī śaśvat Nar_1.88a
kāyikā kālikā caiva Nar_1.87a
kāraṇapratipattyā ca Nar_M2.31a
kāraṇād animittaṃ vā Nar_18.25a
kārayen nānyathā budhaḥ Nar_20.7f
kāritā ca tathā smṛtā Nar_1.87b
kāryagauravam āsādya Nar_1.170c
kāryaḥ syāc chapathaḥ tataḥ Nar_19.19d
kāryāṇy āhur anāpadi Nar_1.22b
kārye cādharmasaṃhite Nar_4.10b
kāryeṣv abhyantaro yaḥ syād Nar_1.132a
kāryo dattvā bhṛtiṃ balāt Nar_6.5b
kārṣāpaṇaparas tu saḥ Nar_19.62d
kārṣāpaṇapramāṇaṃ tu Nar_19.67c
kārṣāpaṇādyā ye proktāḥ Nar_19.64a
kārṣāpaṇāparādyas tu Nar_19.63a
kārṣāpaṇo 'ṇḍikā jñeyāś Nar_19.68a
kārṣāpaṇo dakṣiṇasyāṃ Nar_19.65a
kālakūṭam alaṃbuṃ ca Nar_20.34c
kālaṃ kṛtvā suniścitam Nar_5.15d
kālaḥ saṃvatsaraḥ smṛtaḥ Nar_12.14d
kālātiharaṇād bhuktir Nar_1.66c
kāle kāle yathodayam Nar_1.112d
kāle 'tipanne pūrvokte Nar_1.71c
kāleneyād asāratām Nar_1.111b
kāleneha rṇikasya cet Nar_1.114b
kāle 'pūrṇe tyajet karma Nar_6.6a
kāṣṭhakāṇḍatṛṇādīnāṃ Nar_19.29a
kāsate 'nibhṛto 'kasmād Nar_1.176a
kitavagrāmayājakāḥ Nar_1.160d
kitavasya parājayam Nar_17.3d
kitavā vadhakās tathā Nar_1.141b
kitavāḥ paṇyayoṣitaḥ Nar_19.2d
kitavāḥ saṃśayaṃ prati Nar_17.4b
kitaveṣv eva tiṣṭheyuḥ Nar_17.4a
kilbiṣī syād anigrahāt Nar_12.88d
kilbiṣī syād viparyaye Nar_1.219d
kiṃtu rājñā viśeṣeṇa Nar_M1.60a
kiṃtv alaṃkṛtya satkṛtya Nar_12.71c
kuṭumbabharaṇād dravyaṃ Nar_4.06a
kuṭumbabharaṇāya ca Nar_1.09b
kuṭumbasya tathopari Nar_5.22b
kuṭumbahetor utkṣiptaṃ Nar_1.10c
kuṭumbaṃ ca tadāśrayam Nar_1.16d
kuṭumbaṃ bibhṛyād bhrātur Nar_13.10a
kuṭumbārtheṣu codyuktas Nar_13.35a
kuṭumbārtho hi vistaraḥ Nar_1.15d
kutapaikaśaphā mṛdaḥ Nar_1.59b
kuddālapāṇir vijñeyaḥ Nar_1.156a
kunakhī śyāvadan śvitri- Nar_1.166a
kumbhair āyatanair drumaiḥ Nar_11.4d
kuryāt patho vyapetānāṃ Nar_18.14c
kuryād aprakṛtiṃ gataḥ Nar_1.36b
kuryāś cet satyam anyathā Nar_1.205d
kuryur yatheṣṭaṃ tat sarvam Nar_13.42c
kuryus te 'vyabhicāreṇa Nar_3.04c
kuryus teṣāṃ samāgamam Nar_19.10d
kurvann evaṃ sa doṣabhāk Nar_12.94d
kularūpavayaḥśrutaiḥ Nar_12.23b
kulaṃ kulavivādeṣu Nar_1.132c
kulāni śreṇayaś caiva Nar_M1.7a
kulīnā ṛjavaḥ śuddhā Nar_1.133a
kulīnāḥ satyavādinaḥ Nar_M3.4b
kule jātā api striyaḥ Nar_13.30b
kule jyeṣṭhas tathā śreṣṭhaḥ Nar_1.38a
kule tadavaśeṣe tu Nar_12.85a
kusīdakṛṣivāṇijya- Nar_1.42a
kuhakaḥ pratyavasitas Nar_1.167c
kūṭamānatulāśritāḥ Nar_19.2b
kūṭalekhyakṛto janāḥ Nar_M1.60d
kūṭasākṣī sa vijñeyas Nar_1.178c
kūṭasākṣyadhiko hi saḥ Nar_1.179d
kūṭākṣadevinaḥ pāpān Nar_17.6a
kṛtakāryaviniścayaḥ Nar_M2.1d
kṛtakālavyatikramāt Nar_20.44d
kṛtakālābhyupagamāt Nar_5.31c
kṛtakālopaneyaś ca Nar_1.108c
kṛtako 'pi vimucyate Nar_5.31d
kṛtaghne klībakutsite Nar_20.45b
kṛtaṃ vā yad ṛṇaṃ kṛcchre Nar_1.09c
kṛtaḥ pañcavidhas teṣāṃ Nar_1.129c
kṛtāgasy api durmatiḥ Nar_1516.30b
kṛte garbhe snuṣaiva sā Nar_12.87d
kṛtopakārād āptaṃ ca Nar_1.42c
kṛtyaṃ karmakarā vā syuḥ Nar_19.16c
kṛtvācāryaṃ pradakṣiṇam Nar_5.19b
kṛtvā pāpāni mānavāḥ Nar_19.55b
kṛtvā pāvanam ātmanaḥ Nar_1.55d
kṛśasyāpi balāt kuryāt Nar_20.28d
kṛṣigorakṣavāṇijyaiḥ Nar_1.50c
kṛṣṇaṃ ca tasya vijñeyaḥ Nar_1.40c
kedārārāmamārgaiś ca Nar_11.5c
keśākeśigṛhītaś ca Nar_1.155c
keśeṣu gṛhṇato hastau Nar_1516.28a
kopa āśramiṇām api Nar_18.3d
kopitaḥ karaṇe vadet Nar_M2.18b
kośapānaṃ vidhīyate Nar_20.42d
kośapānaṃ vivarjayet Nar_20.45d
kośasya vidhim uttamam Nar_20.41b
kaumāraṃ patim utsṛjya Nar_12.47a
kauṣeyavalkalānāṃ tu Nar_9.15c
kramāgataṃ prītidāyaḥ Nar_1.47a
kramāgateṣv eṣa dharmo Nar_3.11a
kramāt tripuruṣāgatam Nar_1.81d
kramād avyāhataṃ prāptaṃ Nar_1.04a
kramād dhy ete prapadyeran Nar_13.46a
krayavikrayadharmeṣu Nar_8.2c
kriyate dharmatattvajñair Nar_20.31a
kriyayā pratipādayet Nar_M2.27d
kriyayā rūpataḥ śriyā Nar_8.3d
kriya rṇādiṣu sarveṣu Nar_1.85a
kriyā caivākulā bhavet Nar_M2.17d
kriyāpi dvividhā proktā Nar_M2.28a
kriyābhedān manuṣyāṇāṃ Nar_M1.20c
kriyāvasanno 'py arheta Nar_M2.41c
kriyāṃ prati yad āhṛtam Nar_6.4b
kriyāḥ saṃbhoga eva ca Nar_1.44d
kriyaiṣā bahuṣu sthitā Nar_11.9d
krīṇaṃs taddoṣabhāg bhavet Nar_7.3d
krītaṃ paṇyaṃ ca yaḥ krayī Nar_8.9b
krītvā nānuśayaṃ kuryād Nar_9.16a
krītvānuśaya ity etad Nar_9.1c
krītvānuśaya eva ca Nar_M1.17d
krītvā mūlyena yat paṇyaṃ Nar_9.2a
krītvā mūlyena yaḥ paṇyaṃ Nar_9.1a
kretā na bahu manyate Nar_9.1b
kretā paṇyaṃ parīkṣeta Nar_9.4a
kretāraś caiva bhāṇḍānāṃ Nar_19.21a
kretur mūlyaṃ ca tatkṛtam Nar_7.5b
kretur yan na pradīyate Nar_8.1b
kretur yo na prayacchati Nar_8.4b
kretuḥ steyaṃ rahaḥ krayāt Nar_7.2d
krośantam aparāyaṇam Nar_1.199b
klāntasāhasikaśrānta- Nar_1.164a
kliṣṭarūpaṃ malīmasam Nar_9.7b
klībasya kṣamakasya ca Nar_12.61b
klībe ca patite patau Nar_12.97b
kva tad vadatu sākṣitvam Nar_1.144c
kva tad vadatu sākṣitvam Nar_1.144*1c
kṣatayonyā api striyāḥ Nar_12.15d
kṣattā ca kṣatriyāsutāḥ Nar_12.107b
kṣattāraṃ kṣatriyā śūdrāt Nar_12.115c
kṣatravṛttyā hṛtair dhanaiḥ Nar_1.55b
kṣatriyasyābhiśaṃsane Nar_1516.17b
kṣatriyaṃ vāhanāyudhaiḥ Nar_1.181b
kṣatriyaḥ kṣātram utsṛjet Nar_18.15b
kṣatriyāyām anantaraḥ Nar_12.110b
kṣatriyā ṣaṭ samās tiṣṭhed Nar_12.99a
kṣatriyo daṇḍam arhati Nar_1516.16b
kṣayavṛddhī udāhṛte Nar_9.13b
kṣayavyayau tathā vṛddhis Nar_3.03c
kṣayas syāt trapusīsayoḥ Nar_9.11d
kṣayaḥ karmakṛtasya tu Nar_9.15b
kṣayaḥ saṃskriyamāṇānāṃ Nar_9.10c
kṣitim āropya mūrdhani Nar_11.10d
kṣipraṃ caurān praśāsayet Nar_19.13d
kṣipraṃ rājñe nivedayet Nar_7.7b
kṣutpipāsāturā ca yā Nar_12.51b
kṣudradravyam udāhṛtam Nar_14.13d
kṣudramadhyottamānāṃ tu Nar_14.12c
kṣetrajeṣv api putreṣu Nar_13.14a
kṣetrasīmāvirodheṣu Nar_11.2a
kṣetraṃ ced vikṛṣet kaścid Nar_11.20c
kṣetraṃ tripuruṣaṃ yat syād Nar_11.24a
kṣetraṃ bījavate deyaṃ Nar_12.19c
kṣetrādhikārā yatra syur Nar_11.1c
kṣetrikasya yad ajñātaṃ Nar_12.55a
kṣetrikasyaiva tat phalam Nar_12.54d
kṣetrikasyaiva tad bhavet Nar_12.55d
kṣetrikaḥ punar āvrajet Nar_11.21b
kṣetrikānumataṃ bījaṃ Nar_12.58a
kṣetrikeṣv anivāritaḥ Nar_11.20b
kṣetre bījaṃ pradīyate Nar_12.55b
kṣetre yasya prarohati Nar_12.56b
kṣetropakaraṇasya ca Nar_14.3b
kṣepsyanty agnihradeṣu ca Nar_1.199d
khadyoto havyavāḍ iva Nar_M1.64b
khilaṃ tad vatsarais tribhiḥ Nar_11.23b
khilopacāraṃ tat sarvaṃ Nar_11.21c
kheyo bandhyas tathaiva ca Nar_11.15b
gacchan pūrvāt sa hīyate Nar_M1.49d
gacched vāpi digantaram Nar_1.148b
gaṇadharmaviparyayāḥ Nar_18.2d
gaṇavṛddhādayas tv anye Nar_11.8a
gaṇāś cādhikṛto nṛpaḥ Nar_M1.7b
gaṇimaṃ tulimaṃ meyaṃ Nar_8.3c
gaṇimānāṃ ca sarvaśaḥ Nar_19.32b
gandhadravyairakāvetra- Nar_1.60c
gandhamādanasaṃsthasya Nar_M2.16a
gandhamālyam adattaṃ tu Nar_M2.35a
gandhavarṇarasānvitam Nar_20.35b
gamyā api hi nopeyās Nar_12.78c
gamyāḥ syur ānulomyena Nar_12.77c
garadāgnidakīnāśa- Nar_1.163c
garīyasi garīyāṃsam Nar_19.42a
garbhavisraṃsinīṃ tathā Nar_12.92b
garbhasthaiḥ sadṛśo jñeya Nar_1.31a
gavatraṃ gomine deyaṃ Nar_11.34e
gavādiṣu praṇaṣṭeṣu Nar_14.21a
gavāṃ pracāre gopālāḥ Nar_M1.47a
gavāṃ śatād vatsatarī Nar_6.11a
gahanatvād vivādānām Nar_M1.38a
gātrair gātrāṇy asaṃspṛśan Nar_12.81d
gāndharvaś cāsuras tathā Nar_12.39b
gāndharvo nāma pañcamam Nar_12.42b
gāvaḥ kṣetraṃ samāśritāḥ Nar_11.31b
giry agrāt patito 'pi vā Nar_11.32d
guḍasya lavaṇasya ca Nar_1.95d
guṇāpekṣaṃ bhaved dānam Nar_12.29c
gurutalpaga ucyate Nar_12.74b
gurutalpe bhagaḥ kāryaḥ Nar_19.51a
gurutalpe surāpāne Nar_19.50c
gurutvād asya dharmasya Nar_11.9c
guruputre tathaiva ca Nar_5.08d
gurubhir yā pradīyate Nar_12.52b
gurur ātmavatāṃ śāstā Nar_19.57a
gurvācāryāṅganāsu ca Nar_1516.12d
gurvebhyas tūttarottaram Nar_M1.7d
guhyāṅgasparśanocchiṣṭa- Nar_5.06c
gūḍhapraṇihitair naraiḥ Nar_19.6d
gūḍhaś cottarasākṣī ca Nar_1.130c
gūḍhāyāṃ yaś ca jāyate Nar_13.16b
gūḍhotpannas tathaiva ca Nar_13.43d
gūhamānas tu daurātmyād Nar_1.224a
gṛdhrakākādiyoniṣu Nar_1.200d
gṛhakṣetraparigrahāḥ Nar_13.38b
gṛhajātas tathā krīto Nar_5.24a
gṛhadvārāśucisthāna- Nar_5.06a
gṛhaṃ kṣetraṃ ca vijñeyaṃ Nar_11.37a
gṛhaṃ vā syāt kramāgatam Nar_11.24b
gṛhītaśilpaḥ samaye Nar_5.19a
gṛhītān pariśaṅkayā Nar_19.15b
gṛhītvāṃśaṃ tu viṃśakam Nar_1.113d
gṛhītvopagataṃ dadyād Nar_1.101a
gṛhītvorū susaṃyataḥ Nar_20.29b
gṛhe vai muṣite rājā Nar_19.25a
gṛhopakaraṇasya ca Nar_14.4b
gṛhṇann anivasan svayam Nar_18.37b
gṛhṇāty adattaṃ yo lobhād Nar_4.11a
gṛhṇīyāt tatra taṃ śuddham Nar_7.8c
gokarṇaśithilaṃ caran Nar_1.186b
gocare yasya muṣyeta Nar_19.23a
gopaśākunikavyādhā Nar_11.3c
gopaśauṇḍikayoṣitām Nar_1.16b
gopāyaiva nipātayet Nar_6.15d
gopyo bhogyas tathaiva ca Nar_1.109b
gobījakāñcanair vaiśyaṃ Nar_1.181c
gobījarajatāni ca Nar_20.2b
gobhis tu bhakṣitaṃ dhānyaṃ Nar_11.34a
gobhūhiraṇyastrīsteya- Nar_M1.39a
gorasekṣuvikārāṇāṃ Nar_19.30c
govarjaṃ paśavas tathā Nar_14.14b
goṣu brāhmaṇasaṃsthāsu Nar_19.40a
gauravānukramād asya Nar_1516.2c
gauḥ prasūtā daśāhāt ca Nar_11.27a
grahītur ābhaved bhagnaṃ Nar_6.23c
grahītuḥ saha yo 'rthena Nar_2.06a
grāmaś ca prāḍvivākaś ca Nar_1.131c
grāmasīmāsu ca bahir Nar_11.3a
grāme vraje vivīte vā Nar_14.22a
grāmeṣu nagareṣu vā Nar_M2.29b
grāmeṣv anveṣaṇaṃ kuryuś Nar_14.25a
grāmopānte ca yat kṣetraṃ Nar_11.35a
grāsāchādanavāhanaiḥ Nar_13.35d
grāhyaṃ saṃgrahaṇaṃ bhavet Nar_12.63d
grīvāyāṃ vṛṣaṇeṣu ca Nar_1516.28d
glahe yasyākṣadevinaḥ Nar_17.3b
ghāta evānuśāsanam Nar_1516.13b
ghṛtasyāṣṭaguṇā vṛddhiḥ Nar_1.92c
ghṛtaṃ madhu madhūcchiṣṭaṃ Nar_1.57c
ghṛtenābhyajya gātrāṇi Nar_12.81a
cakravṛddhir udāhṛtā Nar_1.89d
cakravṛddhiś ca śāstreṣu Nar_1.87c
cakṣur nāsā ca karṇau ca Nar_19.44c
cakṣuṣaḥ kāyakarma yat Nar_1.128d
caṇḍālavadhakādayaḥ Nar_14.25b
catasras tās tu dhānakaḥ Nar_19.68b
caturṇām āśramāṇāṃ ca Nar_M1.12c
caturṇāṃ karaṇād eṣāṃ Nar_M1.14c
caturthas tv adhikarmakṛt Nar_5.03b
caturthaṃ vāvaśeṣayet Nar_19.49b
caturdaśavidhaḥ śāstre Nar_12.11a
caturbhiḥ prakṛtais tathā Nar_18.5d
caturvidhaḥ karmakaras Nar_5.02c
caturvidhaḥ syād āsedho Nar_M1.42c
caturviṃśat samākhyātaṃ Nar_20.16c
caturviṃśāvaraḥ pūrvaḥ Nar_19.37a
caturvyāpī tataḥ smṛtaḥ Nar_M1.13d
caturhastau tulāpādāv Nar_20.8a
caturhitaś caturvyāpī Nar_M1.8c
catuṣkārī ca kīrtyate Nar_M1.8d
catuṣkārī prakīrtitaḥ Nar_M1.14d
catuṣpathasurasthāna- Nar_11.13c
catuṣpathāś caityavṛkṣāḥ Nar_19.7c
catuṣpād vyavahāro 'yam Nar_M1.10c
catuḥkārṣāpaṇaḥ paraḥ Nar_19.63b
catuḥkṛtvo 'rdham eva ca Nar_9.8d
catuḥsādhana ucyate Nar_M1.12b
catuḥsādhana eva ca Nar_M1.8b
catuḥsv aṅko vidhīyate Nar_19.50b
catvāraḥ samudāhṛtāḥ Nar_5.23b
catvāraḥ samudāhṛtāḥ Nar_12.15b
carajñātisanābhayaḥ Nar_1.162d
carantīnāṃ mitho vane Nar_6.17b
carā hy utsāhayeyus tāṃs Nar_19.9c
caritraṃ pustakaraṇe Nar_M1.11c
caritraṃ rājaśāsanam Nar_M1.10b
carmaṇas tāmralohayoḥ Nar_1.93d
cāṇḍālo jāyate śūdrād Nar_12.116c
cārair vineyāny etāni Nar_19.8c
cārais tatkarmakāribhiḥ Nar_19.6b
cikitsyaś cācikitsyaś ca Nar_12.11c
cihnaṃ kuryād dhaṭasya tu Nar_20.10b
cīṛṇāḥ pītāś ca tā gopaḥ Nar_6.12c
codanā pratikālaṃ ca Nar_1.215a
codanāpratighāte tu Nar_1.217a
cauragrahaṇatatparaiḥ Nar_19.8d
cauragrāhāṃs tu dāpayet Nar_19.25b
cauradaṇḍaḥ smṛṭas tathā Nar_11.30d
cauraś cāyāty acauratām Nar_M1.36b
caurahṛtaṃ prayatnena Nar_19.28a
cauraṃ caureti vā punaḥ Nar_1516.22b
caurāṇāṃ bhaktadā ye syus Nar_19.20a
caurāpahṛtavikrītā Nar_5.36a
caure labdhe labheyus te Nar_19.27c
cauryavaiśodhyakāraṇāt Nar_19.27b
cyutaḥ svadharmāt kulikaḥ Nar_1.169a
chalayitvāpakarṣaṇam Nar_14.16b
chāstrataḥ kṛtapāvanam Nar_1516.20b
chinnabhinnahṛtonmṛṣṭa- Nar_1.126a
chūdre dvādaśako damaḥ Nar_1516.17d
chedayed avicārayan Nar_1516.28b
chrāvitaṃ śrāvitaṃ ca yat Nar_1.120b
chlāghayā vā svayaṃ vadet Nar_12.67b
jaghanyakarmabhājas tu Nar_5.23c
jaghanyaśāyī sarveṣāṃ Nar_5.09c
jaghanyas tad avāpnuyāt Nar_13.46d
jaghanyo yo ya uttaraḥ Nar_13.45d
jaṅgamasya kriyāphalam Nar_8.4d
jaṅgamaṃ sthāvaraṃ tathā Nar_8.2b
jaṅgamaḥ sthāvaras tathā Nar_1.119b
jaḍatailikamūlikāḥ Nar_1.164d
jaḍonmattāndhapaṅgavaḥ Nar_13.21b
janānām ahitaṃ ca yat Nar_18.8b
janmataḥ karmato 'rthataḥ Nar_1.133b
jayaṃ tasyāparasyāhuḥ Nar_17.3c
jayine cāpi deyaṃ syād Nar_M2.43c
jarayāpi samanvitaḥ Nar_1.32d
jalatailādibhir hatam Nar_M2.14b
jaleśa trātum arhasi Nar_20.31d
jātā ye tv aniyuktāyām Nar_13.18a
jātikarmakṛtas tūkto Nar_5.04c
jātisaṃjñādhivāsānām Nar_1.114c
jānatā cātmanā lekhyaṃ Nar_1.149c
jāyate varṇasaṃkaraḥ Nar_12.117b
jārajātam arikthīyaṃ Nar_12.83c
jihvāchedād bhavec chuddhiḥ Nar_1516.29c
jihvām utkṛtya dāruṇāḥ Nar_1.198b
jīrṇasyāniyamaḥ kṣaye Nar_9.9d
jīvati śrūyamāṇe tu Nar_12.101c
jīvator asvatantraḥ syāj Nar_1.32c
jīvatsv adhikṛtaiḥ kṛtam Nar_1.12b
jīvatsv api hi sākṣiṣu Nar_1.68b
jīvatsv api hi sākṣiṣu Nar_1.121d
jīvantas tv eva sākṣiṇaḥ Nar_1.66b
jīvitāntas tathaiva ca Nar_19.61d
jñātibhir bhāgalekhyaiś ca Nar_13.36c
jñātibhyo vā tad arpayet Nar_3.15b
jñātvā satye ca sadguṇān Nar_1.201b
jñātvaitān anṛte doṣāñ Nar_1.201a
jñeya uttamasāhase Nar_14.10d
jñeyaḥ kārṣāpaṇasya tu Nar_19.66b
jñeyaḥ pañcaśatāvaraḥ Nar_14.6d
jñeyās tv aprakṛtiṃ gatāḥ Nar_1.37d
jyāyaso jyāyaso 'bhāve Nar_13.46c
jyāyāṃś ced vara āvrajet Nar_12.30b
jyeṣṭhaṃ śreṣṭhavibhāgena Nar_13.4c
jyeṣṭhāya tu varaḥ smṛtaḥ Nar_13.13b
jyeṣṭhāyāṃśo 'dhiko deyaḥ Nar_13.13a
jyeṣṭhe bhrātary athāpi vā Nar_1.11d
jyeṣṭho bhrātā yathā pitā Nar_13.5b
jyaiṣṭhyaṃ guṇavayaḥkṛtam Nar_1.27d
ta eva tasya draṣṭāraḥ Nar_17.4c
tac caturthān nivartate Nar_1.04d
tac ca saṃgrahaṇaṃ bhavet Nar_12.65d
tac ca sodayam āvahet Nar_2.05d
tac ced avikṛtaṃ bhavet Nar_1.61d
tacchrotāraḥ pramāṇaṃ syuḥ Nar_1.148c
tatas tadvacanād gacched Nar_12.86c
tatas tadvacasi stheyaṃ Nar_18.23c
tatas toyaṃ viśiṣyate Nar_20.30d
tataḥprabhṛti vaktavyaḥ Nar_5.42a
tataḥ sajātyāḥ sarveṣām Nar_13.48c
tatkarmakaraṇaṃ tathā Nar_18.1d
tatkāryaṃ kurute ca yaḥ Nar_13.35b
tat kāryaṃ punar uddharet Nar_M1.56d
tat kusīdam iti proktaṃ Nar_1.86c
tatkṛtaṃ syāt kṛtaṃ kāryaṃ Nar_1.38c
tat kṛṣṇaṃ samudāhṛtam Nar_1.43d
tat tad evāsya chettavyaṃ Nar_19.41c
tat tebhyo vinivartayet Nar_10.4d
tattyāge nāsti kilbiṣam Nar_3.11d
tattvaṃ hoḍhādidarśanāt Nar_M1.22d
tatputrās tv aṃśabhāginaḥ Nar_13.21d
tat punar dvādaśavidhaṃ Nar_1.46a
tat punas trividhaṃ jñeyaṃ Nar_1.40a
tat punas trividhaṃ jñeyaṃ Nar_14.2a
tatpratiṣṭhaḥ smṛto dharmo Nar_M3.5a
tat pratyākalitaṃ nāma Nar_M2.21c
tatpradeśānumānāc ca Nar_11.6c
tat pramāṇam iti sthitiḥ Nar_18.21d
tat pramāṇaṃ smṛtaṃ lekhyam Nar_1.116c
tatra kaṇṭakaśodhanam Nar_1516.6d
tatra karma ca yat kuryād Nar_5.18c
tatra pūrvaś caturvargo Nar_5.27a
tatra yuktaṃ parīkṣaṇam Nar_1.158d
tatra śiṣṭaṃ chalaṃ rājā Nar_M1.25a
tatra satye sthito dharmo Nar_M1.11a
tatra saṃbadhyate yathā Nar_1516.7d
tatra hyaṣṭāv adeyāni Nar_4.03a
tatrādyāv apratīkarau Nar_12.14a
tatrāpi ca viśeṣeṇa Nar_19.59c
tatrāpi daṇḍyaḥ sa bhavet Nar_2.05c
tatroktas trividho vidhiḥ Nar_1.214d
tatsapiṇḍeṣu vāsatsu Nar_13.28c
tat sarvaṃ syāt prakīrṇake Nar_18.4d
tat saṃbhūyasamutthānaṃ Nar_3.01c
tatsāmye śucayo grāhyās Nar_1.209c
tatsāmye smṛtimattarāḥ Nar_1.209d
tat sāhasam iti proktaṃ Nar_14.1c
tatsvahastakriyācihna- Nar_1.123c
tatsvāmī samam āpnuyāt Nar_11.26b
tathā kuṭhārapāṇiś ca Nar_1.156c
tathāgnyudakadāyakāḥ Nar_19.20b
tathā grāmāntareṣu ca Nar_11.12d
tathā cauryāpadeśaiś ca Nar_19.10c
tathā dāsakṛtaṃ kāryam Nar_1.25a
tathādeyasya dāyakaḥ Nar_4.11d
tathā dharmapadaṃ nayet Nar_M1.32d
tathāniyukto bhāryāyāṃ Nar_12.84a
tathānyasmiṃś caturguṇam Nar_1.91b
tathānyahaste vikrīya Nar_8.8a
tathānye patayas trayaḥ Nar_12.5d
tathā panthāvarodhinaḥ Nar_19.14b
tathārūḍhavivādasya Nar_1.80a
tathā lavaṇatailayoḥ Nar_19.30d
tathāvidham avāpnoti Nar_1.45c
tathāṣṭaguṇam anyasmin Nar_1.91c
tathā hy āyur na hīyate Nar_18.52d
tathaiva pratilomataḥ Nar_12.104d
tathaiva vaḍavābhṛtaḥ Nar_5.26b
tathaivānye praṇihitāḥ Nar_19.9a
tathaivā putrajanmataḥ Nar_12.80b
tathaivāpriyavādinīm Nar_12.93b
tathaivāsvāmivikrayaḥ Nar_M1.17b
tathaivottaradāyakāḥ Nar_19.20d
tathotkocaparīhāsa- Nar_4.08c
tathyenāpi bruvan dāpyo Nar_1516.19c
tadaṅgaccheda ity ukto Nar_14.7c
tad aṅgaṃ tasya chettavyam Nar_1516.25c
tadapatyaṃ dvayor eva Nar_12.58c
tad api trividhaṃ proktaṃ Nar_14.12a
tad api trividhaṃ smṛtam Nar_1516.2b
tad apy akṛtam evāhur Nar_1.26c
tad apy akṛtam evāhur Nar_1.36c
tad apy anuktaṃ vijñeyam Nar_1.213c
tad apy anyāyavihitaṃ Nar_18.9c
tad apy apārthaṃ likhitam Nar_1.118c
tad apramāṇakaraṇaṃ Nar_1.117c
tadabhāve tu pūrvajaḥ Nar_1.33d
tadabhāve tu mūlyaṃ syād Nar_19.28c
tadabhāve pratiśravam Nar_1.102b
tadabhāve suguptaṃ tad Nar_3.15c
tadabhāve 'sya bandhuṣu Nar_1.99d
tadaṣṭabhāgāpacayād Nar_11.22a
tadāgnir abhidhīyate Nar_18.25d
tadā tatra na saṃnidhiḥ Nar_M2.5b
tadā dadyāt svajātibhyas Nar_1.100c
tadā divyaiḥ parīkṣeta Nar_20.1c
tad ādau tu likhet sarvaṃ Nar_M2.18c
tadā na vyavahāro 'bhūn Nar_M1.1c
tadā rājā dvayoḥ sīmām Nar_11.11c
tadā vaivasvataḥ yamaḥ Nar_18.28d
tadā sa dhanadaḥ smṛtaḥ Nar_18.29d
tad enaṃ saṃśayāpannaṃ Nar_20.24c
tadendraḥ sa udāhṛtaḥ Nar_18.26d
tad eva dviguṇaṃ bhavet Nar_1516.18d
tad eva saṃśayāpannaṃ Nar_20.14c
tad evāntyāvasāyiṣu Nar_12.75d
tad evāsya dhanaṃ smṛtam Nar_1.19d
tad evobhayam āpnuyāt Nar_M3.2d
tad aupanidhikaṃ smṛtam Nar_2.02d
tad deyam upahṛtyānyad Nar_4.06c
taddaivatyaṃ tu pāyayet Nar_20.43b
taddvādaśa suvarṇasya Nar_19.68c
taddhātūnām anekatvād Nar_9.12c
taddhānau hīyate vādī Nar_M1.6c
tad dhi mūlaṃ kuṭumbinām Nar_11.37d
tad bhūtam api hīyate Nar_M1.55d
tad rājñāpy anumantavyam Nar_18.44c
tadvaj jāteṣu dharmataḥ Nar_13.14b
tadvad ete 'py anantarāḥ Nar_12.113d
tadvad rājño dhanāgamaḥ Nar_18.42d
tadvaṃśye vāpi mānave Nar_11.18b
tad vivādapadaṃ budhaiḥ Nar_13.1d
tad vivādapadaṃ smṛtam Nar_4.01d
tad vivādapadaṃ smṛtam Nar_6.1d
tad vivādapadaṃ smṛtam Nar_10.1d
tadvṛttiniyamas tathā Nar_18.4b
tadvṛttir gurudāreṣu Nar_5.08c
tan manor anuśāsanam Nar_19.41d
tan manor anuśāsanam Nar_19.52d
tapaś caivāgnihotraṃ ca Nar_1.07c
tapasvī cāgnihotrī ca Nar_1.07a
tapaḥkrītāḥ prajā rājñā Nar_18.23a
taptam āsecayet tailaṃ Nar_1516.24c
tam atīrtvārtham anyataḥ Nar_M1.49b
tam aṣṭabhāgahīnaṃ tu Nar_20.37c
tamasy ugre nimajjataḥ Nar_1.202d
tam āhur dharmavādinaḥ Nar_12.83d
tayor aniyataṃ proktaṃ Nar_12.3a
tayor api pitā śreyān Nar_1.33a
tayor jayaparājayau Nar_M2.22d
tayoḥ karma na vidyate Nar_1.54b
taraṃs tām uttaro bhavet Nar_M1.6d
tareṣv aśulkadānaṃ ca Nar_18.36c
talavad dṛśyate vyoma Nar_M1.64a
tavāham iti cātmānaṃ Nar_5.38a
tavāham ity upagataḥ Nar_5.25c
tavāham ity upagatā Nar_12.51c
tavāham ity upagato Nar_5.32a
taskarān pūrvataskarāḥ Nar_19.9d
taskaro rājapūruṣaḥ Nar_1.167d
tasmāt tan nākṣiped rājā Nar_11.37c
tasmāt taṃ nāvajānīyān Nar_18.30a
tasmāt pratyakṣadṛṣṭo 'pi Nar_M1.65a
tasmāt satyena bhagavañ Nar_20.31c
tasmāt sabhyaḥ sabhāṃ prāpya Nar_M3.14a
tasmād anyad vyapohyaṃ syād Nar_M2.19c
tasmād etān na majjayet Nar_20.28f
tasmād deśe ca kāle ca Nar_8.12a
tasmād dharmāsanaṃ prāpya Nar_M1.28a
tasmād yuktaṃ parīkṣaṇam Nar_M1.62d
tasmād rājñā viśeṣeṇa Nar_12.117c
tasminn asati cārthini Nar_1.144b
tasminn asati cārthini Nar_1.144*1b
tasminn evaṃ kṛte sā cet Nar_20.11c
tasminn evāhny avikṣatam Nar_9.2d
tasmin moṣe tu saṃśayaḥ Nar_19.26b
tasya karma trilakṣaṇam Nar_18.47b
tasya kuryān nṛpo daṇḍaṃ Nar_12.33c
tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ Nar_M2.38d
tasya tatra tathāvidhāḥ Nar_3.03d
tasya te pratigṛhṇanto Nar_18.50c
tasya te yasya tā gāvo Nar_12.57c
tasya daṇḍaḥ kriyāpekṣaḥ Nar_14.6a
tasya nirvāsanaṃ purāt Nar_14.9b
tasya yo na dadāti tām Nar_12.26d
tasya varṣaśate pūrṇe Nar_1.187a
tasya vṛttiḥ prajārakṣā Nar_18.31a
tasya vṛddhiś caturvidhā Nar_1.87d
tasya syād dyūtakāritā Nar_17.2d
tasyā doṣam adarśayan Nar_12.34d
tasyāpi dṛṣṭaṃ traividhyaṃ Nar_1516.5a
tasyāpy eṣa bhaved dharmaḥ Nar_2.08c
tasyāpy eṣa vidhir dṛṣṭo Nar_13.7c
tasyām aprakṛtisthāyāṃ Nar_12.21c
tasyām eva tu yo vṛttau Nar_1.56a
tasyārdhavinayaḥ smṛtaḥ Nar_1.223d
tasyāṃśo daśamaḥ smṛtaḥ Nar_3.06d
tasyaiva bhedaḥ steyaṃ syād Nar_14.11a
tasyoktaṃ lakṣaṇaṃ pṛthak Nar_14.2d
taṃ taṃ dṛṣṭvā svato mārgāt Nar_18.6c
taṃ pāpaṃ vinayen nṛpaḥ Nar_1.178d
taṃ rājā vinayed bhṛśam Nar_M1.58d
taṃ hīnavegam anyastrī- Nar_12.17c
tāntavasya ca saṃskāre Nar_9.13a
tān bhuktiḥ kurute vaśe Nar_1.69d
tān vitāḍya viḍambya ca Nar_19.12b
tān viditvā sukuśalaiś Nar_19.6a
tān vidyād ātmavān nṛpaḥ Nar_19.1d
tāmre pañcapalaṃ vidyād Nar_9.12a
tārayiṣyati kiṃvāsmān Nar_1.203c
tāvataḥ saṃkhyayā tasmin Nar_1.188c
tāvatyo bhrūṇahatyāḥ syus Nar_12.26c
tāvān vadhyasya mokṣaṇe Nar_19.47b
tāś ciraṃ narakavedanāḥ Nar_1.200b
tāś ced anyaparigrahāḥ Nar_12.78d
tāsāṃ caivāniruddhānāṃ Nar_6.17a
tāsāṃ yā śulkato hṛtā Nar_12.54b
tāṃ yatnena vivarjayet Nar_M2.13d
tilā dhānyena tatsāmāḥ Nar_1.62d
tiṣṭha tiṣṭheti vā bruyāt Nar_12.68c
tiṣṭhed vāpi guruṃ kvacit Nar_5.10b
tīkṣṇasyāpi mahīpateḥ Nar_18.41d
tīritaṃ cānuśiṣṭaṃ ca Nar_M1.57a
tīrtvānena vidhānena Nar_20.20a
tīvram āhur manīṣiṇaḥ Nar_1516.3d
tīvro daṇḍaś ca pātyate Nar_1.224d
tulayitvā naraṃ pūrvaṃ Nar_20.10a
tulayitvā viṣaṃ pūrvaṃ Nar_20.32c
tulādharimameyānāṃ Nar_19.32a
tulito yadi vardheta Nar_20.12a
tulyasaṃtānadarśanāt Nar_13.47b
tuṣāṅgārakapālaiś ca Nar_11.4c
tūlamūlatuśād ṛte Nar_1.60d
tūṣṇīṃ dhyāyanta āsate Nar_M3.10b
tūṣṇīṃ bhūtasya tiṣṭhataḥ Nar_1.71b
tṛṇakāṣṭheṣṭakādikam Nar_6.22d
tṛtīyas tu pratigrahaḥ Nar_18.47d
tṛtīyaḥ śapathaś coktas Nar_1.215c
tṛtīyā prakīrtitā Nar_12.48d
te ca bhāgaharāḥ smṛtāḥ Nar_13.16d
te cen na dadyus tāṃ bhartre Nar_12.25c
tena krayo vikrayaś ca Nar_1.44a
tena caurāḥ prayatnataḥ Nar_19.23b
tena dattaṃ ca bhūñjīta Nar_7.7c
tena prāyo 'śucir janaḥ Nar_14.24b
tena vṛttiḥ kusīdinām Nar_1.86d
tenottiṣṭheyur aṃśataḥ Nar_3.02d
te 'pi taddoṣabhāginaḥ Nar_14.18d
te 'pi taddoṣabhāginaḥ Nar_14.19d
te 'bhisārya gṛhītavyāḥ Nar_19.11c
tebhya eva na sākṣī syād Nar_1.136c
te yad brūyur asat sad vā Nar_18.19c
te vineyā viśeṣataḥ Nar_10.6b
teṣām api na bālaḥ syān Nar_1.172a
teṣām ukto vidhiḥ kramāt Nar_12.11d
teṣām eva sa iṣyate Nar_13.23b
teṣāṃ jihvāṃ samutkṛtya Nar_M2.37c
teṣāṃ tatpratyayā vṛttiḥ Nar_1.16c
teṣāṃ triḥ saptako gaṇaḥ Nar_12.109d
teṣāṃ dāsās tripañcakāḥ Nar_5.02d
teṣāṃ dṛṣṭo 'gnisaṃgamāt Nar_9.10d
teṣāṃ rājā na marṣayet Nar_10.5d
teṣāṃ voḍhāpitā jñeyas Nar_13.16c
teṣāṃ ṣaḍ bandhudāyādāḥ Nar_13.45a
teṣāṃ sa eva dharmaḥ syāt Nar_13.15c
teṣāṃ sarvasvam ādāya Nar_19.14c
teṣāṃ svāmī na daṇḍabhāk Nar_11.27d
teṣu satyaṃ na vidyate Nar_1.141d
teṣv asatsv apsu nikṣipet Nar_1.100d
te saṃkarāḥ śvapākādyās Nar_12.109c
te syur bhedād asākṣiṇaḥ Nar_1.142d
te syur bhrūṇahabhiḥ samāḥ Nar_12.25d
tair eva prahito na cet Nar_1516.31d
tair evaṃ sādhayet kramāt Nar_1.215d
tailānāṃ caiva sarveṣāṃ Nar_1.95a
tailenāvikṛtena vā Nar_12.81b
toyapravartanān kheyo Nar_11.15c
toyamadhye manuṣyasya Nar_20.29a
toyasya vidhim uttamam Nar_20.25b
toyāgnī spaṣṭakṛttamau Nar_20.30b
tau hīdaṃ bibhṛto jagat Nar_1516.21d
tyaktātmā manur abravīt Nar_19.46d
tyajan bhāryām avasthāpyo Nar_12.95c
tyāgino 'yājyayājakāḥ Nar_1.162b
trapuṣaḥ sīsakasya ca Nar_1.93b
trayam etad vivādakṛt Nar_M1.21d
trayaḥ saṃgrahaṇakramāḥ Nar_12.62d
trayaḥ svatantrā loke 'smin Nar_1.28a
trayī rakṣyā tu saṃkarāt Nar_12.117d
trayo 'dharmyās tv ataḥ pare Nar_12.44d
tricatuḥpañcakṛtvo vā Nar_1.216c
tripalaṃ tu susūkṣmāṇām Nar_9.14c
tribhyo yasmāt pravartate Nar_M1.21b
triyonir dvyabhiyogaś ca Nar_M1.9c
triyoniḥ kīrtyate tena Nar_M1.21c
trividhasyāsya dṛṣṭasya Nar_1.67a
trividhaṃ kṣatriyasyāpi Nar_1.49a
trividhaḥ pratibhūr dṛṣṭas Nar_1.104c
trividhaḥ sāhaseṣv eva Nar_19.38c
triṣu daṇḍo manīṣibhiḥ Nar_14.20b
triṣu varṇeṣu yāni syur Nar_19.43c
triṣv evārtheṣu sūribhiḥ Nar_1.104d
triṃśāṃśo romaviddhasya Nar_9.15a
trīṇy etāni sakṛt sakṛt Nar_12.28d
trīṇy etāny avibhājyāni Nar_13.6c
trīṇy eva sāhasāny āhus Nar_1516.6c
trīn ṛtūn samatikramya Nar_12.24c
tryavarāḥ sākṣiṇo 'nindyāḥ Nar_1.133c
tryavaro dvādaśottaraḥ Nar_19.63d
tryahaṃ saptāham eva vā Nar_M2.3b
tryahād dohyaṃ parīkṣeta Nar_9.5a
tvanmitreṇeha śatruvat Nar_M2.10b
tvam agne sarvabhūtānām Nar_20.22a
tvam ihāvedito mayā Nar_M2.10d
tvam eva dhaṭa jānīṣe Nar_20.13e
tvayi sākṣitvam āgate Nar_1.203b
tvaramāṇa ivābaddham Nar_1.178a
tvaṃ viṣa brahmaṇaḥ putraḥ Nar_20.40a
tvaṃ vetsi sarvabhūtānāṃ Nar_20.13c
dakṣāṃ sādhvīṃ prajāvatīm Nar_12.95b
dagdhe durlikhite hṛte Nar_1.122b
daṇḍa uttamasāhasaḥ Nar_19.35b
daṇḍa uttamasāhasaḥ Nar_19.36b
daṇḍa uttamasāhase Nar_14.7d
daṇḍapāruṣyakṛn naraḥ Nar_1.157b
daṇḍapāruṣyam ucyate Nar_1516.4d
daṇḍapāruṣyam eva ca Nar_M1.19b
daṇḍabhāk tadvyatikramāt Nar_1516.20d
daṇḍabhāg yo 'tivartate Nar_1516.8d
daṇḍaś ca vyavahārataḥ Nar_1.49d
daṇḍas tu dvividhaḥ smṛtaḥ Nar_19.60b
daṇḍaṃ daṇḍyeṣu pātayan Nar_18.18d
daṇḍaṃ daṇḍyeṣu pātayet Nar_18.7d
daṇḍaṃ dāpyaś ca tatsamam Nar_19.28d
daṇḍaṃ dāpyāḥ pṛthak pṛthak Nar_11.8b
daṇḍaṃ dāpyo 'bravīn manuḥ Nar_19.33d
daṇḍaṃ dhatte yadā nṛpaḥ Nar_18.28b
daṇḍaṃ svāmini pātayet Nar_11.26d
daṇḍaḥ pūrvaś ca sāhasaḥ Nar_19.39d
daṇḍaḥ proktaḥ svayaṃbhuvā Nar_19.38d
daṇḍaḥ syād ardhamāṣakaḥ Nar_11.28d
daṇḍān etān prakalpayet Nar_19.45d
daṇḍo 'py atra kramād guruḥ Nar_1516.2d
daṇḍo yac cāvahārakam Nar_M2.36b
daṇḍo rājñā pracoditaḥ Nar_12.76b
daṇḍyaḥ sa pāpo vadhyaś ca Nar_18.10c
daṇḍyaḥ sa rājñā dāpyaś ca Nar_2.04c
dattamūlyasya paṇyasya Nar_8.10a
dattasya punar ādānam Nar_M1.16c
dattaṃ cādattam eva ca Nar_4.02b
dattaṃ dānavido viduḥ Nar_4.07d
dattaṃ saptavidhaṃ vidyād Nar_4.03c
dattāni sukṛtāni ca Nar_20.2d
dattāpradānikaṃ nāma Nar_4.01c
dattva rṇaṃ paitṛkaṃ ca yat Nar_13.32b
dattvā tu sodayam ṛṇaṃ Nar_5.31a
dattvā dravyam asamyag yaḥ Nar_4.01a
dattvā nyāyena yaḥ kanyāṃ Nar_12.32a
dattvā svakṣetram āpnuyāt Nar_11.21d
dadad doṣam avāpnuyāt Nar_4.06d
dadyāc chodye ghṛtaplutān Nar_20.36d
dadyāt putras tu paitṛkam Nar_1.08b
dadyāt putrasya tat pitā Nar_1.09d
dadyād aputrā vidhavā Nar_1.14a
dadyād aṃśaṃ svato dhanāt Nar_13.11b
dadyād daṇḍaṃ tathā rājñe Nar_7.5c
dadyād yas tām upāśnute Nar_1.21d
dadyād rājābhiyuktānāṃ Nar_20.46c
dadyād vā sthāvarād ṛte Nar_1.24d
dadyus tad rikthino 'khilam Nar_1.03d
dadyus te bījine piṇḍaṃ Nar_13.19a
dadyus te 'rthaṃ yathākṛtam Nar_1.106b
dadyuḥ kanyāṃ svajātayaḥ Nar_12.21d
dadyuḥ paitāmahaṃ pautrās Nar_1.04c
dampatī vivadeyātāṃ Nar_12.89c
darpād vā yadi vā mohāc Nar_12.67a
darśanaṃ vyavahārāṇām Nar_18.31c
darśanaṃ syāc caturvidham Nar_M1.30d
darśitaṃ pratikālaṃ yac Nar_1.120a
daśakaṃ tu śataṃ vṛddhis Nar_17.2c
daśabhāgaṃ samāpnuyuḥ Nar_6.3b
daśavarṣasthitaṃ tataḥ Nar_3.16b
daśa sthānāni daṇḍasya Nar_19.43a
daśa hanti gavānṛte Nar_1.189b
daśāhaṃ sarvabījānām Nar_9.6c
dasyuvṛtte yadi nare Nar_19.19a
dahañ chaśvad imāḥ prajāḥ Nar_18.18b
dahyetāpahriyeta vā Nar_8.6b
dānagrahaṇadharmāc ca Nar_1.01c
dānagrahaṇapaśvanna- Nar_13.38a
dānagrahaṇam iṣyate Nar_1.86b
dānam adhyayanaṃ yajñas Nar_18.47a
dānamārgaś caturvidhaḥ Nar_4.02d
dānaṃ grahaṇam eva ca Nar_1.44b
dānaṃ grahaṇam eva ca Nar_13.39b
dānādānavidhikramaḥ Nar_6.1b
dānādānavidhiḥ smṛtaḥ Nar_8.3b
dānādhamanavikrayāḥ Nar_1.22d
dāpayet tat svam iṣṭataḥ Nar_17.5d
dāpayet tu mahīpatiḥ Nar_20.3b
dāpyaḥ pararṇam eko 'pi Nar_1.12a
dāpyo bhṛticaturbhāgaṃ Nar_6.8c
dāpyo yat tatra naṣṭaṃ syād Nar_6.10c
dāpyo 'ṣṭaguṇam atyayam Nar_3.13d
dāyabhāga iti proktaṃ Nar_13.1c
dāyabhāgo 'tha sāhasam Nar_M1.18d
dāyādānāṃ vinirṇaye Nar_13.36b
dāyāde 'sati bandhubhyo Nar_3.15a
dāyādo 'sya tad āpnuyāt Nar_3.07b
dāravad dāsatā matā Nar_5.37d
dārucarmatṛṇādi yat Nar_14.13b
dāsatvaṃ teṣu neṣyate Nar_5.36d
dāsatvaṃ na vidhīyate Nar_5.37b
dāsatvāt sa vimucyeta Nar_5.28c
dāsatvān na vimucyate Nar_5.27b
dāsanaikṛtikādayaḥ Nar_1.170b
dāsanaikṛtikāśraddha- Nar_1.160a
dāsaḥ putraś ca tau samau Nar_1.26d
dāsāś ca saparigrahāḥ Nar_1.30b
dāsās tu gṛhajādayaḥ Nar_5.03d
dāsāḥ pañcadaśā smṛtāḥ Nar_5.26d
dāsī niṣkāsinī ca yā Nar_12.77b
dāsīṃ tu harato nityam Nar_19.40c
dāsyam eṣāṃ kramāgatam Nar_5.27d
dikpālāṃś caiva dāpayet Nar_19.24d
diglābho digvicāriṇām Nar_8.5d
divā kṛte kāryavidhau Nar_M2.29a
divyaḥ pañcavidho jñeya Nar_20.5c
divyā na bhavati kriyā Nar_M2.29d
divyā saṃbhavati kriyā Nar_M2.30d
diśi raupyaḥ pravartate Nar_19.65b
dīnaḥ śatrugṛhaṃ gacched Nar_1.183c
dīnāraś citrakaḥ smṛtaḥ Nar_19.68d
dīnārādi hiraṇmayam Nar_M2.34b
dīptāgnir yaṃ na dahati Nar_1.219a
dīptimatvāc chucitvāc ca Nar_18.13c
dīyamānaṃ na gṛhṇāti Nar_8.9a
dīrghakutsitarogārtā Nar_12.36a
dīrghatīvrāmayagrastā Nar_13.21a
durge janapade tathā Nar_10.2d
durdṛṣṭe vyavahāre tu Nar_M1.58a
durdeśopaplavādiṣu Nar_M1.43b
durbalān balavattarāḥ Nar_18.16d
durbhagas tyaktabāndhavaḥ Nar_12.37b
durvivaktā sa tāṃ vaset Nar_1.185d
duṣkrītaṃ manyate krayī Nar_9.2b
duhitācāryabhāryā ca Nar_12.73a
duhitāraṃ tadanvayaḥ Nar_13.2d
dūtīprasthāpanaiś caiva Nar_12.64a
dūto dānonmukho vratī Nar_M1.48b
dūṣaṇe darśanaṃ punaḥ Nar_M2.40b
dūṣitānāṃ viśodhanam Nar_20.31b
dūṣitānāṃ viśodhane Nar_20.6d
dṛśyante vividhā bhāvās Nar_M1.63c
dṛṣṭaśrutānubhūtatvāt Nar_1.127c
dṛṣṭaṃ saṃgrahaṇaṃ tajjñair Nar_12.60c
dṛṣṭaḥ pañcavidho budhaiḥ Nar_1.137b
deyatvāc ca mahātmanām Nar_18.39b
deyam ekavidhaṃ smṛtam Nar_4.03b
deyam etad dhimāgame Nar_20.32d
deyaṃ dadyāc ca tatkṛtam Nar_17.2b
deyaṃ vā dhanine dhanam Nar_1.111d
devakrodhāt tathaiva ca Nar_12.12d
devatāpitṛpādāś ca Nar_20.2c
devatāyatanāni ca Nar_19.8b
devanaṃ jihmakāritam Nar_17.1b
devabrāhmaṇarājñāṃ ca Nar_14.15c
devabrāhmaṇasaṃnidhau Nar_20.38d
devaraṃ putrakāmyayā Nar_12.79d
devarāj janayet sutam Nar_12.83b
devarān apy apāsya tu Nar_12.50b
deśakālavayodravya- Nar_1.212a
deśakālārthasaṃbandha- Nar_1.217c
deśakālau ca tattvataḥ Nar_19.45b
deśagrāmagṛhaghnāś ca Nar_19.5a
deśajātikulādīnām Nar_1516.1a
deśadharmān apekṣya strī Nar_12.52a
deśaṃ kālaṃ diśaṃ jātiṃ Nar_19.16a
deśācāravidhis tv anyo Nar_1.90c
deśācārāviruddhaṃ yad Nar_1.116a
deśe deśe 'vatiṣṭhate Nar_1.91d
'deśe vā bhavato mithaḥ Nar_12.62b
daivataskararājotthe Nar_3.06a
daivarājakṛtād ṛte Nar_1.110d
daivarājakṛtād ṛte Nar_6.10d
daivarājakṛte tadvan Nar_2.06c
doṣam āhur manīṣiṇaḥ Nar_1516.13d
doṣavat karaṇaṃ yat syād Nar_10.7a
doṣaḥ syāt paradāravat Nar_12.78b
doṣe tu sati nāgaḥ syād Nar_12.31c
doṣo mithyābhiyoginaḥ Nar_M1.51b
dyūtaṃ prakīrṇakaṃ caivety Nar_M1.19c
dravyapramāṇahīnaṃ yat Nar_M2.11a
dravyam avyākṛtaṃ ca yat Nar_2.02b
dravyam asvāmivikrītaṃ Nar_7.2a
dravyaṃ vijñeyam uttamam Nar_14.15d
dravyāṇām apakarṣaṇāt Nar_14.12d
dravyāṇām samatikramāt Nar_1516.6b
dravyāpekṣaṃ manīṣibhiḥ Nar_14.12b
dravyeṣu triṣv anukramāt Nar_14.20d
dravyeṣv apahṛteṣu vā Nar_14.21b
draṣṭā ca vyavahārāṇāṃ Nar_M1.2c
dvayor āpannayos tulyam Nar_1516.11a
dvayor yas tatra hīyate Nar_M1.5b
dvayor vivadator arthe Nar_1.145a
dvayor vivadamānayoḥ Nar_M1.3d
dvayor vivadamānayoḥ Nar_1.127b
dvayor vivadamānayoḥ Nar_1.174b
dvayoḥ satsu ca sākṣiṣu Nar_1.145b
dvātriṃśat kṣatriyasya tu Nar_19.58d
dvātriṃśadaṅgulāni tu Nar_20.15c
dvādaśaita udāhṛtāḥ Nar_13.44d
dvādaśaiva vyatikrame Nar_1516.18b
dvābhyāṃ piṇḍodake pṛthak Nar_13.22b
dvāv apy etau dhṛtavratau Nar_18.40b
dvāv āṃśau pratipadyeta Nar_13.12a
dvāv ikṣū pañca mūlakān Nar_18.37d
dvāv oṣṭhau chedayen nṛpaḥ Nar_1516.27b
dvigatiḥ sa udāhṛtaḥ Nar_M1.24b
dviguṇaṃ tat tṛtīye 'hni Nar_9.3c
dviguṇaṃ triguṇaṃ caiva Nar_1.91a
dviguṇaṃ daṇḍam āsthāya Nar_M1.57c
dviguṇaṃ pratipādayet Nar_1.107d
dviguṇaṃ pratipāditāḥ Nar_19.27d
dviguṇāṃ tu bhṛtiṃ dāpyaḥ Nar_6.9c
dviguṇāṃ bhṛtim āvahet Nar_6.5d
dvijānām asya kurvataḥ Nar_1516.24b
dvijānāṃ śūdrayonayaḥ Nar_M2.37b
dvijo vārdhuṣikaś ca yaḥ Nar_1.168d
dvitīye caiva taccheṣaṃ Nar_19.39c
dvitīye 'hni dadat kretā Nar_9.3a
dvidvāraḥ samudāhṛtaḥ Nar_M1.23b
dvidvāro dvigatis tathā Nar_M1.9d
dvipadām ardhamāsaṃ syāt Nar_9.6a
dvipadāṃ pṛthivīpatiḥ Nar_18.13b
dvirabhyastāḥ patanty akṣā Nar_17.3a
dvir aṣṭāpādyaṃ vaiśyasya Nar_19.58c
dvirāmuṣyāyaṇā dadyur Nar_13.22a
dvividhās taskarā jñeyāḥ Nar_19.1a
dvisaptāhāt paraṃ yasya Nar_20.44a
dvisaptāhena vā punaḥ Nar_20.43d
dviḥ pādas tris tribhāgas tu Nar_9.8c
dvī putrau vaiśyaśūdrayoḥ Nar_12.114d
dve bhārye kṣatriyasyānye Nar_12.6a
dveṣāt param upadravet Nar_1.158b
dveṣṭāraḥ sarva eva te Nar_1.136d
dve same tv itarā vaset Nar_12.99d
dvau jñeyau cānulomajau Nar_12.108d
dvau jñeyau pratilomataḥ Nar_12.107d
dvau māṣau mahiṣīṃ tathā Nar_11.28b
dvau vidhī saṃprakīrtitau Nar_M1.3b
dvyantaraś cānulomyena Nar_12.104c
dvyantaraḥ prātilomyena Nar_12.116a
dvyabhiyogas tu vijñeyaḥ Nar_M1.22a
dvyavaro 'ṣṭāparaś cānyas Nar_19.63c
dvyāṅgulasyāvakartanam Nar_12.70b
dhaṭa ity abhidhīyase Nar_20.13b
dhaṭādir daivikī smṛtā Nar_M2.28d
dhaṭe karkaṭake dṛḍhe Nar_20.9d
dhaṭo 'gnir udakaṃ caiva Nar_20.6a
dhanamūlāḥ kriyāḥ sarvā Nar_1.39a
dhanam eṣāṃ malātmakam Nar_1516.15b
dhanastrīhāriputrāṇām Nar_1.20a
dhanasvīkaraṇe yena Nar_1.65c
dhanaṃ dehas tathaiva ca Nar_19.44d
dhanaṃ saptavidhaṃ śuklam Nar_1.41c
dhanikarṇikayor evaṃ Nar_1.102c
dhanikarṇikalekhakāḥ Nar_1.118b
dhanikenopapīḍitaḥ Nar_1.107b
dhaninaś chandataḥ kriyā Nar_1.106d
dhanī dhanam upāśnute Nar_1.65d
dharmajñasya kṛtajñasya Nar_18.41a
dharmatas trātum arhasi Nar_20.14d
dharmatas trātum arhasi Nar_20.24d
dharmaparyāyavacanair Nar_20.13a
dharmamūlaś ca pārthivaḥ Nar_M3.5b
dharmamūlā yataḥ śriyaḥ Nar_M1.25d
dharmam eva vadet tataḥ Nar_M3.6d
dharmaśāstravirodhe tu Nar_M1.34a
dharmaśāstraṃ puraskṛtya Nar_M1.29a
dharmaśāstrārthakuśalāḥ Nar_M3.4a
dharmaśāstrārthaśāstrayoḥ Nar_M1.33b
dharmaśāstrārthaśāstrābhyām Nar_M1.31a
dharmaśāstroktam ācāret Nar_M1.33d
dharmaś ca vyavahāraś ca Nar_M1.10a
dharmaś cārthaś ca kīrtiś ca Nar_M1.27a
dharmas tu viniyacchataḥ Nar_19.47d
dharmas tenāvahīyate Nar_M1.34d
dharmasthaiḥ suvicāritam Nar_M2.19b
dharmasyārthasya yaśaso Nar_M1.14a
dharmaḥ kośaś ca vardhate Nar_11.38b
dharmād arthāc ca hīyate Nar_14.26d
dharmāpadeśaṃ darpeṇa Nar_1516.24a
dharmārthakāmasaṃyuktaṃ Nar_12.30c
dharmāsanagataḥ śrīmān Nar_18.28a
dharmeṇoddharato rājño Nar_M1.26a
dharmaikatānāḥ puruṣā Nar_M1.1a
dhānyaṃ tatkarṣikasya tu Nar_11.34f
dhānyaṃ daśabhyaḥ kumbhebhyo Nar_19.33a
dhānyaṃ yat tatra vāpitam Nar_11.34d
dhārayanty amitaujasaḥ Nar_18.24b
dhārayed daśatīḥ samāḥ Nar_3.15d
dhūpitaṃ miśritaṃ tathā Nar_20.34b
dhṛtadaṇḍo 'py asaṃbhojyo Nar_14.10c
dhṛtadaṇḍau tu pūrvayoḥ Nar_14.10b
dhṛṣṭānyagatabhāvā ca Nar_12.36c
dhenuḥ syād dviśatād bhṛtiḥ Nar_6.11b
na kathaṃcana kurvīta Nar_1.53a
na kadācana jīryate Nar_1.75b
na kāle krayavikrayī Nar_3.13b
na kilbiṣeṇāpavadec Nar_1516.20a
na kośaṃ pāyayen niśi Nar_20.48d
na khadyote hutāśanaḥ Nar_M1.63d
na gacched garbhiṇīṃ nindyām Nar_12.82c
nagaragrāmagaṇino Nar_11.2c
nagare pratiruddhaḥ san Nar_1.184a
na gūhetāgamaṃ kretā Nar_7.4a
nagno muṇḍaḥ kapālena Nar_1.183a
na ca taddaṇḍapāruṣye Nar_1516.13c
na ca doṣo 'sti gominām Nar_11.33d
na ca dharmavyatikramaḥ Nar_12.100b
na ca pātayetāprāptaḥ Nar_20.19c
na ca bījaṃ vināsti tat Nar_12.59b
na ca bhāryākṛtam ṛṇaṃ Nar_1.15a
na ca mithyābhiyuñjīta Nar_M1.51a
na ca saṃbandhibāndhavāḥ Nar_1.100b
na cānyat kārayet karma Nar_5.16c
na cābhiyuktam anyena Nar_M1.49c
na cec chaktyā nivārayet Nar_11.25d
na cet taj jihmakāritam Nar_2.06d
na cet tena tad āhṛtam Nar_13.11d
na cet so 'nyatra tan nayet Nar_14.22d
na ced anuvidhīyate Nar_5.12b
na ced āpad garīyasī Nar_1.51d
na ced vāṇijyam asya tat Nar_18.36d
na ced viśalyaḥ kriyate Nar_M3.8c
na cainān āhvayen nṛpaḥ Nar_M1.47d
na jaghanyā kathaṃcana Nar_1.52d
na jātu brāhmaṇaṃ hanyāt Nar_19.48a
na jihmena pravarteta Nar_8.12c
na jihmena samācaret Nar_6.4d
na jñātiṣu na rājani Nar_12.89d
na tac chakyam apākartuṃ Nar_1.81c
na tac chudhyeta karmaṇā Nar_5.29d
na tat pravartayed rājā Nar_18.8c
na tatra gomino daṇḍaḥ Nar_11.31c
na tatra doṣaḥ pālasya Nar_11.33c
na tatra bījino bhāgaḥ Nar_12.55c
na tat satyaṃ yac chalenānuviddham Nar_M3.17d
na tadbhogaḥ paraṃ nayet Nar_11.24d
na tad bhogo 'tivartate Nar_1.77b
na tadvinayabhāṅ nṛpaḥ Nar_1516.14d
na tad vyatihared rājñāṃ Nar_3.12c
na tan nigaditaṃ bhavet Nar_1.211d
na talaṃ vidyate vyomni Nar_M1.64c
na tasya pratimokṣo 'sti Nar_5.33c
na tasya haraṇaṃ punaḥ Nar_18.46d
na tasyājñām atikramya Nar_18.20c
na taṃ bhogo 'tivartate Nar_1.80d
na taṃ viprakṛtiṃ nayet Nar_M1.50b
na te kṛtyeṣu saṃmatāḥ Nar_13.41d
na tv anyo 'nyad athānyasmād Nar_M2.9c
na tv ahoḍhānvitāś caurā Nar_19.13a
na dadyād dhanine dhanam Nar_1.113b
na dātāraṃ prapīḍya ca Nar_18.38d
na dāsaḥ prabhur ātmanaḥ Nar_1.25d
nadīnāṃ saṃgame tīrtheṣv Nar_12.63a
nadīṣv avetanas tāraḥ Nar_18.36a
nadīsaṃtārakāntāra- Nar_M1.43a
na dṛśyetāgamaḥ kvacit Nar_1.76b
na dṛṣṭadoṣāḥ praṣṭavyāś Nar_1.159c
na dṛṣṭaṃ yac ca pūrveṣu Nar_18.4c
na dṛṣṭaḥ sākṣiṇaṃ prati Nar_1.152b
na doṣaḥ sāhaso bhavet Nar_12.61d
na dviṣo na ca nāstikāt Nar_18.38b
na dveṣo nāpi matsaraḥ Nar_M1.1d
na dhanāni mahānty api Nar_1.202b
na dharmāt parihīyate Nar_M1.64d
na nimajjyāpsu vaiśyaś ca Nar_20.47c
na parīkṣeta sākṣiṇaḥ Nar_1.171d
na pareṇa samuddiṣṭam Nar_1.147a
na pālas tatra kilbiṣī Nar_6.17d
na pālasya vyatikramaḥ Nar_11.35d
na pālo dātum arhati Nar_6.18b
na putrarṇaṃ pitā dadyād Nar_1.08a
na putro na niyogakṛt Nar_M2.23b
na pumān api durbalaḥ Nar_20.28b
na pūrvāhṇe na madhyāhne Nar_20.33a
na bāndhavā na suhṛdo Nar_1.202a
na bāndhavo na cārātir Nar_1.172c
na bālāturavṛddheṣu Nar_20.36a
na bījī phalabhāg bhavet Nar_12.56d
na brūyād akṣarasamaṃ Nar_1.211c
na bhidyād yāṃ ca sūkaraḥ Nar_11.36d
na bhogas tatra kāraṇam Nar_1.76d
na maṇḍalam atikrāmen Nar_20.19a
na markaṭe ca tatsvāmī Nar_1516.31c
namasyed arcayec ca tān Nar_18.52b
na mitrakāraṇād rājñā Nar_19.46a
na yathā prathame tathā Nar_19.42d
narakaṃ pratipatsyate Nar_1.197d
naraḥ pratyayavān api Nar_11.9b
na rājā hartum arhati Nar_18.12d
na rājñā dhṛtadaṇḍaṃ ca Nar_1516.20c
naro deśāntaraṃ vrajet Nar_12.24b
naro bhavati kilbiṣī Nar_M3.9d
narte kṣetraṃ bhavet sasyaṃ Nar_12.59a
na laṅghayet paśur nāśvo Nar_11.36c
na lipyate tathā rājā Nar_18.18c
na lipyate yathā vahnir Nar_18.18a
na lipyante dvijātayaḥ Nar_18.50d
na lekhyaṃ siddhim āpnoti Nar_1.121c
na lohaṃ kṣatriyo haret Nar_20.47b
na lohaṃ hārayed grīṣme Nar_20.48c
na vadhaṃ brāhmaṇo 'rhati Nar_14.8d
na vikretur atikramaḥ Nar_8.10d
na vidur yāni mānuṣāḥ Nar_20.13f
na viddhaṃ veddhum arhati Nar_M1.48d
na viśuddhiḥ kathaṃcana Nar_5.33d
na viśuddho bhaven naraḥ Nar_20.12d
na viṣaṃ brāhmaṇe dadyān Nar_20.47a
na vṛddhiḥ prītidattānāṃ Nar_1.96a
na vyādhyārtā na dūṣitāḥ Nar_1.159d
na śūdrāyāḥ smṛtaḥ kālo Nar_12.100a
naśyed abhyudakena tu Nar_11.16b
naśyed ṛṇaparīmāṇaṃ Nar_1.114a
na śvavāñ śuni daṇḍabhāk Nar_1516.31b
naṣṭacihnāsu bhūmiṣu Nar_11.6b
naṣṭadurlikhiteṣu ca Nar_1.126b
naṣṭavinaṣṭaṃ kṛmibhiḥ Nar_6.15a
naṣṭaṃ cānyatra saṃplavāt Nar_6.23d
naṣṭaṃ labdhvāpahṛtya vā Nar_7.1b
naṣṭe dāpyaś ca tatsamam Nar_2.04d
naṣṭe dharme manuṣyeṣu Nar_M1.2a
naṣṭe 'nyatra nipātite Nar_19.24b
naṣṭe mṛte pravrajite Nar_12.97a
naṣṭo naṣṭaḥ sa dāyinaḥ Nar_2.06b
na sa tatphalabhāg bhavet Nar_11.17d
na sa tal labdhum arhati Nar_1.70d
na sa taṃ prāpnuyāt kāmaṃ Nar_5.38c
na sa sākṣitvam arhati Nar_1.143d
na sahāyā na vairiṇaḥ Nar_1.159b
na saṃdhyāyāṃ tu dharmavit Nar_20.33b
na sā sabhā yatra na santi vṛddhā Nar_M3.17a
na sopadhān nānimittaṃ Nar_18.38c
na strī patikṛtaṃ dadyād Nar_1.13a
na strī svātantryam arhati Nar_13.31d
na syāl lekhyaṃ na sākṣiṇaḥ Nar_1.214b
na hi jātu vinā daṇḍaṃ Nar_M1.58c
na hi pratyarthini prete Nar_1.83a
na hoḍhenaiva kevalam Nar_19.18d
nākrośen na viśeṣayet Nar_18.30b
nāgatāyāḥ svayaṃ gṛhe Nar_12.60d
nātikrūreṇa dhanuṣā Nar_20.25c
nātra hetur udāhṛtaḥ Nar_1.140d
nāthavatyā paragṛhe Nar_12.60a
nāduṣṭaṃ dūṣayed varam Nar_12.31b
nāduṣṭāṃ dūṣayet kanyāṃ Nar_12.31a
nānṛtāt pātakaṃ param Nar_1.206b
nāntareṇodakaṃ sasyaṃ Nar_11.16a
nānyat pakṣāntaraṃ gacched Nar_M1.50c
nānyas tatra vidhīyate Nar_12.74d
nāpnuyād dveṣakilbiṣe Nar_M3.2b
nāpy arvāk pādayet padam Nar_20.19b
nābījī kṣetram arhati Nar_12.19d
nābhiyukto 'bhiyuñjīta Nar_M1.49a
nābhiyojyaḥ sa viduṣāṃ Nar_20.44c
nābhiśastān na patitān Nar_18.38a
nāmajātigrahaṃ teṣām Nar_1516.23a
nāma vā saṃpratiśrayam Nar_19.16b
nāradena punaḥ proktāḥ Nar_20.7c
nārthadaṇḍena daṇḍayet Nar_1516.15d
nārthasaṃbandhino nāptā Nar_1.159a
nārvāg viṃśatimād varṣāt Nar_1.11a
nāvibhaktā parasparam Nar_13.39d
nāsadbhyaḥ pratigṛhṇīyād Nar_18.48c
nāsaṃdiṣṭaḥ pratiṣṭheta Nar_5.10a
nāsiddhas taṃ vilaṅghayet Nar_M1.42d
nāsau dharmo yatra na satyam asti Nar_M3.17c
nāstikavrātyadārāgni- Nar_1.162a
nāstikavrātyadāseṣu Nar_20.45c
nāsti paunarbhavo vidhiḥ Nar_M2.40d
nāsti satyāt paro dharmo Nar_1.206a
nāsvatantrakṛtaṃ kṛtam Nar_1.38d
nikṣipaty aviśaṅkitaḥ Nar_2.01b
nikṣiptaṃ vā paradravyaṃ Nar_7.1a
nikṣipyate paragṛhe Nar_2.02c
nikṣepaṃ na prayacchati Nar_2.04b
nikṣepaḥ putradāraṃ ca Nar_4.04c
nikṣepo nāma tat proktaṃ Nar_2.01c
nikṣepopanidhī striyaḥ Nar_1.73b
nikṣeptur ananujñayā Nar_2.05b
nikheyo 'yomayaḥ śaṅkuḥ Nar_1516.23c
nigṛhṇīyāt pathaś cyutām Nar_13.29d
nigrahād vaḍavāyāś ca Nar_5.34c
nijair evāṅgalakṣaṇaiḥ Nar_12.8b
nityaṃ rājā samāhitaḥ Nar_18.32b
nindārho yatra nindyate Nar_M3.12d
nipānāyatanādiṣu Nar_11.12b
nibaddham iha vai tayā Nar_19.67d
nimnagāpahṛtotsṛṣṭa- Nar_11.6a
niyataṃ dāralakṣaṇam Nar_12.3d
niyataṃ syāt sa doṣabhāk Nar_1516.10b
niyatād vyavahārikāt Nar_M2.15d
niyamya śapathair bhṛśam Nar_1.180b
niyuktā gurubhir gacched Nar_12.79c
niyuktā yā mumūrṣuṇā Nar_1.14b
niyuktena tu vaktavyam Nar_M3.1a
niyukto gurubhir gacched Nar_12.85c
niyuñjyāt suparīkṣitān Nar_M3.3b
nirapekṣaḥ sakaṇṭakān Nar_M3.13b
nirayeṣu ca te śaśvaj Nar_1.198a
niraṣṭe vāpy amaraṇe Nar_13.3c
nirākulāvabodhāya Nar_M2.19a
nirgatā nānyam āśritā Nar_12.96b
nirgate tu pade tasmin Nar_19.24a
nirguṇo 'pi yathā strīṇāṃ Nar_18.22a
nirṇiktavyavahārāṇāṃ Nar_M1.55c
nirṇiktavyavahāreṣu Nar_M1.54a
nirdiṣṭeṣv arthajāteṣu Nar_1.211a
nirdoṣaṃ darśayitvā tu Nar_8.7a
nirdhanāntyāvasāyinaḥ Nar_1.164b
nirbandhuḥ svayam āśrayet Nar_12.96d
nirbījiṣv itarān iyāt Nar_13.23d
nirbhajed dyūtamaṇḍalāt Nar_17.6b
nirbhogo yatra dṛśyeta Nar_1.76a
nirmaṇuṣye nirāśraye Nar_13.28b
nirmalāḥ svargam āyānti Nar_19.55c
nirvāsaṃ kārayet kāmam Nar_19.48c
nirveṣṭukāmo rogārto Nar_M1.46a
nivāryās tu prayatnena Nar_11.27c
niṣādaś cānulomataḥ Nar_12.105b
niṣādo nāma jāyate Nar_12.111d
niṣṭhurāślīlatīvratvāt Nar_1516.2a
niṣphalāḥ prāvṛṣo guṇāḥ Nar_M1.55b
nisargapaṇḍo vadhriś ca Nar_12.12a
niḥsvāyāḥ putra eva tu Nar_1.17d
nīrajaskām anicchantīm Nar_12.82b
nīlīkauṣeyacarmāsthi- Nar_1.59a
nṛpateḥ syuḥ sabhāsadaḥ Nar_M3.4d
necchantī dvis tad āvahet Nar_6.20b
naikaḥ samunnayet sīmāṃ Nar_11.9a
naiko na strī na kūṭakṛt Nar_1.172b
naitayor antaraṃ kiṃcit Nar_18.40c
naiva dāsyāt pramucyate Nar_5.35d
naiva vṛddhir na ca kṣayaḥ Nar_9.15d
naiva svalpāparādhiṣu Nar_20.36b
nottamāṅge na vakṣasi Nar_5.13b
nopabhogena jīryate Nar_1.73d
nopasthātā niruttaraḥ Nar_M2.33b
nyāyāpetaṃ yad anyena Nar_18.9a
nyāsasyāpahnave caiva Nar_M2.30c
nyūnaṃ tv ekādaśaguṇaṃ Nar_19.33c
pakvānnānāṃ kṛtānnānāṃ Nar_19.31a
pakṣadvayābhisaṃbandhād Nar_M1.23a
pakṣadvayāvasāne tu Nar_13.29a
pakṣapaṇḍas tathaiva ca Nar_12.12b
pakṣākhyo māsam ācaret Nar_12.14b
pakṣān utsārya kāryas tu Nar_M2.42a
pañca divyāni dharmavit Nar_20.46b
pañca paśvanṛte hanti Nar_1.189a
pañca rūpāṇi rājāno Nar_18.24a
pañcavarṣāvasannaṃ tu Nar_11.23c
pañcasv āpatsu nārīṇāṃ Nar_12.97c
pañcasv eṣu vidhiḥ smṛtaḥ Nar_12.29b
pañcāśatpalam saṃmitam Nar_20.18b
pañcāhād vāhyam eva tu Nar_9.5b
paṇakrīḍā vayobhiś ca Nar_17.1c
paṇapādyā tu kāyikā Nar_1.88b
paṇair nibaddhaḥ pūrvasyāṃ Nar_19.65c
paṇyamūlyaṃ bhṛtir nyāso Nar_M2.36a
paṇyamūlyaṃ bhṛtis tuṣṭyā Nar_4.07a
paṇyānām āgamaṃ tathā Nar_9.16d
paṇyeṣu krayavikrayaḥ Nar_8.11b
patanīye hi te tayoḥ Nar_1.53d
patitaṃ patitety uktvā Nar_1516.22a
patitaḥ kūṭakārakaḥ Nar_1.167b
patipakṣaḥ prabhuḥ striyāḥ Nar_13.27b
patir anyaḥ smṛto nāryā Nar_12.16c
patir anyo vidhīyate Nar_12.97d
patiḥ preyād yadi striyāḥ Nar_12.79b
patyāv apratikarmaṇi Nar_12.16b
patyāv eva tu jīvati Nar_12.49b
pathi kṣetre vṛtiḥ kāryā Nar_11.36a
pathighnā granthimocakāḥ Nar_19.5b
pathi yugyakṛtaṃ tyajan Nar_6.7b
padaṃ dyūtasamāhvayam Nar_17.1d
padaṃ yadi na nirgatam Nar_19.23d
padenānveṣaṇaṃ kuryur Nar_14.21c
pade pramūḍhe bhagne vā Nar_14.23a
parakṣetrasya madhye tu Nar_11.14a
paragātreṣv abhidroho Nar_1516.4a
paratantreṣu sarvadā Nar_1.34b
parataḥ kretur eva tat Nar_9.3d
parato 'nyaṃ samāśrayet Nar_12.98d
parato bibhṛyāt patiḥ Nar_13.26d
parato 'rthaṃ tam āvahet Nar_1.216d
parato vyavahārajñaḥ Nar_1.32a
paradārapradharṣaṇam Nar_14.5b
paradravyāpahāriṇaḥ Nar_19.1b
parapūrvāḥ striyas tv anyāḥ Nar_12.45a
pararṇaṃ dātum arhati Nar_1.12d
parastriyā sahākāle Nar_12.62a
parasparaviśuddhaye Nar_1.222d
parasparasyānumate Nar_12.65c
parasparopaghātaṃ ca Nar_10.5c
paraṃ sabhyāvadhāraṇam Nar_M2.41d
paraḥ pañcaśatāvaraḥ Nar_19.38b
paraḥ ṣaṇṇavatir bhavet Nar_19.37b
parājire gṛhaṃ kṛtvā Nar_6.22a
parārthavādī daṇḍyaḥ syād Nar_M2.23c
parikṣīṇe patikule Nar_13.28a
paripālyāni yatnataḥ Nar_1.64b
paribhuktaṃ ca yad vāsaḥ Nar_9.7a
parimāṇakriyādibhiḥ Nar_1.217d
parīkṣya jñāpayan arthān Nar_M1.65c
parīkṣyaḥ puruṣaḥ puṃstve Nar_12.8a
parīkṣyābhimataṃ krītaṃ Nar_9.4c
parīkṣyā sādhvasādhutā Nar_M1.59d
pareṇa nihitaṃ labdhvā Nar_7.6a
parokṣam arthavaikalyād Nar_M3.13c
parokṣo durvicāraṇaḥ Nar_M1.35b
palāyate ya āhūtaḥ Nar_M1.53a
palāyate ya āhūto Nar_M2.32a
paśuyonyām atikrāman Nar_12.75a
paśustrībhūmyṛṇādāne Nar_M2.25c
paścāt sākṣyaṃ viśodhayet Nar_M2.39d
paścād yaḥ so 'py asatkārī Nar_1516.10c
pākadharmāgamavyayāḥ Nar_13.38d
pāñcanadyāḥ pradeśe tu Nar_19.67a
pāṇigrahaṇadūṣitā Nar_12.46b
pāṇigrahaṇamantrābhyāṃ Nar_12.3c
pāṇau yaś ca nigṛhṇīyad Nar_12.68a
pātanakṣatadarśanaiḥ Nar_1516.5d
pātanīyair upakrośais Nar_1516.3c
pādayor antaraṃ hastaṃ Nar_20.9a
pādayor nāsikāyāṃ ca Nar_1516.28c
pādaḥ sabhāsadaḥ sarvān Nar_M3.11c
pādaḥ sākṣiṇam ṛcchati Nar_M3.11b
pādāṃśāpacayaḥ kramāt Nar_9.9b
pāduketi rājoktaṃ tad Nar_M2.35c
pādo 'dharmasya kartāraṃ Nar_M3.11a
pādo rājānam ṛcchati Nar_M3.11d
pāpayukteṣu karmasu Nar_18.7b
pāpāni sukṛtāni ca Nar_20.13d
pāpāni sukṛtāni ca Nar_20.23b
pāpābhyāsāc ca kūṭakṛt Nar_1.173b
pāpiṣṭhaḥ sati saṃkare Nar_12.116b
pāpo narakanirbhayaḥ Nar_1.207d
pārāvārasya naur iva Nar_1.191d
pāruṣyadoṣāvṛtayor Nar_1516.9a
pāruṣyayoś cāpy ubhayor Nar_1.171c
pāruṣyātyayikeṣu ca Nar_M1.39b
pāruṣye tu parīkṣaṇam Nar_1.157d
pāruṣye sati saṃrambhād Nar_1516.8a
pārśvikadyūtadautyārti- Nar_1.43a
pālas taṃ daṇḍam arhati Nar_11.31d
pālasyāṅkādidarśanāt Nar_6.19d
pālaḥ śāsyo bhavet tatra Nar_11.25c
pāle tatkilbiṣam bhavet Nar_6.16d
pāśam ekaṃ pramucyate Nar_1.187b
pāṣaṇḍanaigamaśreṇī- Nar_10.2a
pāṣaṇḍanaigamaśreṇī- Nar_18.2c
pāṣaṇḍanaigamādīnāṃ Nar_10.1a
piṇḍadā voḍhur eva te Nar_13.19d
piṇḍaṃ rikthaṃ hareta ca Nar_13.17d
pitaras tv avalambante Nar_1.203a
pitari proṣite sutaḥ Nar_1.11b
pitary uparataspṛhe Nar_13.3d
pitary uparate putrā Nar_1.02a
pitary ūrdhvaṃ mṛte putrā Nar_13.2a
pitā dadyāt svayaṃ kanyām Nar_12.20a
pitā mokṣitavya ṛṇād Nar_1.06c
pitā rakṣati kaumāre Nar_13.31a
pitur eva niyogād yat Nar_1.09a
pitur mātuś ca dharmataḥ Nar_12.59d
pituḥ saṃtānakārakau Nar_13.47d
pitṛgāmītareṣu tu Nar_13.9d
pitṛdravyaṃ tad āśritya Nar_13.11c
pitṛdviṭ patitaḥ paṇḍo Nar_13.20a
pitṛpakṣaḥ prabhuḥ striyāḥ Nar_13.28d
pitṛputravivādaś ca Nar_18.3a
pitṛvyasakhiśiṣyastrī Nar_12.72c
pitṛvyeṇāvibhaktena Nar_1.03a
pitaiva vā svayaṃ putrān Nar_13.4a
pitraṃśo bharaṇe mataḥ Nar_13.26b
pitrā vivadamānaś ca Nar_1.169c
pitraiva tu vibhaktā Nar_13.15a
putra ekāntaras tathā Nar_12.104b
putrabhāgaṃ labheta ca Nar_5.28d
putram ekāntaraṃ tathā Nar_12.115d
putravac cainam ācaret Nar_5.16d
putraś ca duhitā coktau Nar_13.47c
putraṃ strī yānyam āśrayet Nar_1.17b
putraḥ patyur abhāve vā Nar_1.23c
putrāṇāṃ syān mṛte patau Nar_13.12d
putrāparādhe na pitā Nar_1516.31a
putrābhāve tu duhitā Nar_13.47a
putrā rakṣanti vaidhavye Nar_13.31c
putrāv āyogavas tathā Nar_12.113b
putrā hy ete prakīrtitāḥ Nar_12.112d
putrāṃś cotpādayet tataḥ Nar_12.23d
putrikāputra eva ca Nar_13.43b
putriṇī tu samutsṛjya Nar_1.17a
putre jāte nivarteta Nar_12.80c
putreṇa ca kṛtaṃ kāryaṃ Nar_1.26a
putreṇa so 'rthaḥ saṃśodhyo Nar_1.80c
putrair yatra prakalpyate Nar_13.1b
putrair yan narṇam uddhṛtam Nar_1.04b
putro 'satoḥ strīdhaninoḥ Nar_1.20c
punar ādātum icchati Nar_4.01b
punar āropayen naraḥ Nar_20.11b
punar nyāye niveśayet Nar_18.9d
punarbhuvāṃ eṣa vidhiḥ Nar_12.53a
punarbhūs trividhā tāsāṃ Nar_12.45c
punarbhūḥ prathamā soktā Nar_12.46c
punas taṃ hārayel lohaṃ Nar_20.21c
punaḥ kartavyatām iyāt Nar_M1.37d
punaḥ patyur gṛham yāyāt Nar_12.47c
punaḥ śabdasamāgamam Nar_M2.6b
punaḥ saṃskāram arhati Nar_12.46d
pumān strī vāpi kāmataḥ Nar_12.88b
pumān syāṃl lakṣaṇair etair Nar_12.10c
pumāṃś ced avikalpena Nar_12.8c
purapradānaṃ saṃbhedaḥ Nar_18.2a
purarāṣṭravirodhakam Nar_M2.12d
purāṇair dharmavacanaiḥ Nar_1.182a
purāṇaiḥ setubhis tathā Nar_11.5d
purān nirvāsanāṅkane Nar_14.7b
puruṣaṃ harataḥ pātyo Nar_19.35a
puruṣaḥ śuddhim icchati Nar_20.24b
puruṣāḥ santi ye lobhāt Nar_M1.61a
puruṣeṇa yavīyasā Nar_20.26b
pure ca rāṣṭre nigṛhṇīyāt pāpān Nar_19.69d
puṣkarārthe samāgatāḥ Nar_1.222b
puṃsāṃ taddviguṇaṃ striyāḥ Nar_9.6b
pūgavrātagaṇādiṣu Nar_10.2b
pūjya eva narādhipaḥ Nar_18.22d
pūjya eva patiḥ sadā Nar_18.22b
pūrṇakālāny upānayet Nar_6.23b
pūrvajuṣṭaḥ svayaṃkṛtaḥ Nar_3.10b
pūrvapakṣaśrutārthas tu Nar_M2.2a
pūrvapakṣārthasaṃbandham Nar_M2.6c
pūrvapakṣārthasaṃbandhaṃ Nar_M2.2c
pūrvapakṣe virodhite Nar_M2.31b
pūrvapakṣo bhaved yasya Nar_1.145c
pūrvapāde vivarjayet Nar_M2.12b
pūrvapāde hi likhitaṃ Nar_M2.27a
pūrvapravṛttam utsannam Nar_11.17a
pūrvam ākṣārayed yas tu Nar_1516.10a
pūrvam āveditaṃ na cet Nar_M1.53d
pūrvam uktaṃ svayaṃbhuvā Nar_M2.44b
pūrvam uttaraṇaṃ tathā Nar_18.36b
pūrvavādas tayoḥ pakṣaḥ Nar_M1.23c
pūrvavādaṃ parityajya Nar_M2.24a
pūrvasākṣiviśodhanam Nar_M2.39b
pūrvasāhasacoditam Nar_12.33d
pūrvasvāmī labheta tam Nar_5.38d
pūrvaṃ pūrvaṃ guru jñeyaṃ Nar_1.67c
pūrvaḥ kṣudrapaśuṃ haran Nar_19.36d
pūrvaḥ pūrvaḥ smṛtaḥ śreyāj Nar_13.45c
pūrvāpadānair dṛṣṭo vā Nar_14.24c
pūrvā pūrvā garīyasī Nar_1.85d
pūrvā pūrvājaghanyāsāṃ Nar_12.53c
pūrvāśinīṃ ca yā bhartuḥ Nar_12.93c
pūrvāhṇe sopavāsasya Nar_20.42a
pūrve tu vinayo guruḥ Nar_1516.10d
pūrvoktenaiva vidhinā Nar_12.87a
pūrvotthāyī guror gṛhe Nar_5.09d
pūrvo vā yadi vetaraḥ Nar_1516.11d
pṛthakkarmaguṇopetā Nar_13.41c
pṛthakkāryapravartanāt Nar_13.36d
pṛthag gaṇāṃś ca ye bhindyus Nar_10.6a
pṛthagdharmāḥ pṛthakkriyāḥ Nar_13.41b
pṛthivyāṃ daṇḍadhāraṇam Nar_18.16b
paitṛkād eva te dhanāt Nar_13.33d
paiśācas tv aṣṭamaḥ smṛtaḥ Nar_12.39d
paiśācas tv aṣṭamo 'dhamaḥ Nar_12.43d
pogaṇḍaś cāpi śabdyate Nar_1.31d
paunarbhavo 'paviddhaś ca Nar_13.44a
prakāśalokavañcakāḥ Nar_19.3d
prakāśavañcakās tatra Nar_19.2a
prakāśaṃ krayataḥ śuddhiḥ Nar_7.2c
prakāśāś cāprakāśāś ca Nar_19.1c
prakīrṇake punar jñeyā Nar_18.1a
prakuryāt setukarma tat Nar_11.18d
prakṛtisthaś ca yo bhavet Nar_1.38b
prakṛtīnāṃ tathaiva ca Nar_18.2b
prakṛtau yadi vartate Nar_12.21b
prakṛtyavamataṃ ca yat Nar_10.4b
pracchannāni manuṣyāṇāṃ Nar_20.23a
pracchanneṣu viśeṣataḥ Nar_20.5b
pracyutaṃ sthāpayet pathi Nar_18.6d
prajā dahati bhūpālas Nar_18.25c
prajādharmābhirakṣaṇāt Nar_18.40d
prajānāṃ darśanaṃ yāti Nar_18.27c
prajānāṃ viguṇo 'py evaṃ Nar_18.22c
prajāpatir akalpayat Nar_13.30d
prajāpālanavetanam Nar_18.45d
prajāpālā hi te smṛtāḥ Nar_11.29b
prajāpravṛttau bhūtānāṃ Nar_12.102a
prajābhyo bahumānaś ca Nar_M1.27c
pratikulāṃ ca sarvadā Nar_12.94b
pratikūlaṃ ca yad rājñaḥ Nar_10.4a
pratigṛhṇāti pogaṇḍaṃ Nar_2.08a
pratigṛhya ca yaḥ kanyāṃ Nar_12.24a
pratigṛhya tu yaḥ kanyām Nar_12.35a
pratigrahavilopaś ca Nar_18.3c
pratigrahādhikrīteṣu Nar_1.85c
pratigraheṇa yallabdhaṃ Nar_1.48c
pratigrāhiṇa eva ca Nar_19.21b
pratijñā samudāhṛtā Nar_M1.6b
pratidānaṃ tathaivāsya Nar_1.109c
pratidānaṃ tathaivāsya Nar_2.03c
pratinyāse tathaiva ca Nar_2.07d
pratipakṣas taduttaram Nar_M1.23d
pratipakṣaṃ niveśayet Nar_M2.2d
pratipattiṃ ca vādinoḥ Nar_M2.20d
prati prati ca varṇānāṃ Nar_1.28c
pratibhūr ādhir eva ca Nar_1.103b
pratibhūs tad ṛṇaṃ dadyād Nar_1.105c
pratimāsaṃ sravati yā Nar_1.88c
pratirūpakarāś caiva Nar_19.3a
pratirūpakasāhasaiḥ Nar_1.43b
pratilābhecchayā ca yat Nar_4.09d
prativarṇaṃ bhaveyus te Nar_1.134c
prativarṇāśrayāt smṛtam Nar_1.46b
prativṛddhasya dharmataḥ Nar_1.97b
pratiśīrṣapradānena Nar_5.32c
pratiṣiddhakṛtaṃ ca yat Nar_3.05b
pratiṣṭhā vyavahārāṇāṃ Nar_M1.7c
prati samvatsaraṃ gope Nar_6.11c
pratihanyān na tadvacaḥ Nar_1.216b
pratihanyān na sabhikaṃ Nar_17.5c
pratītya varayet svayam Nar_12.22d
pratīyāt svagṛhān eṣā Nar_5.14c
prattāsu bhaginīṣu ca Nar_13.3b
pratyakṣacārakāṇāṃ tu Nar_11.30c
pratyakṣaparibhogāc ca Nar_1.74a
pratyayaḥ syād viparyaye Nar_2.03d
pratyayāya tathaiva ca Nar_1.104b
pratyaye vā vivādite Nar_1.105b
pratyarthiprahito 'pi vā Nar_M2.22b
pratyarthī tadanantaram Nar_M2.2b
pratyarthī na niveśayet Nar_M2.7b
pratyavaskandam eva vā Nar_M2.4b
pratyavaskandito na cet Nar_M2.26d
pratyahaṃ rajanīkṣaye Nar_6.12b
pratyātmikaṃ tu yatkiṃcit Nar_20.43e
pratyānītasya tasyātha Nar_20.26c
pratyāpattiṃ bhajeta yaḥ Nar_1.223b
prathamasya śatāvaraḥ Nar_14.6b
prathamaṃ darśanaṃ prātaḥ Nar_18.33c
prathamaṃ madhyamaṃ tathā Nar_14.2b
prathamaṃ sāhasaṃ smṛtam Nar_14.3d
prathamā svairiṇī tu sā Nar_12.49d
prathame granthibhedānām Nar_19.39a
pradakṣiṇaṃ ca kurvīta Nar_18.52c
pradāya gurudakṣiṇām Nar_5.14b
praduṣṭatyaktadārasya Nar_12.61a
praduṣṭāḥ svāmigāminaḥ Nar_M2.34d
prabrūyur yatra sākṣiṇaḥ Nar_1.213b
prabrūyuḥ sākṣyam anyathā Nar_M1.61b
prabhur āsāṃ tato nṛpaḥ Nar_18.23b
prabhedaḥ saptadhā pṛthak Nar_1.40d
pramāṇam aphalaṃ tathā Nar_M1.54d
pramāṇam aphalaṃ bhavet Nar_M1.54b
pramāṇavarjitaṃ nāma Nar_M2.11c
pramāṇasya yathākramam Nar_1.67b
pramāṇaṃ trividhaṃ smṛtaṃ Nar_1.65b
pramāṇaṃ parimāṇataḥ Nar_20.8d
pramāṇaṃ bahavo yataḥ Nar_1.209b
pramāṇaṃ sākṣiṇāṃ vacaḥ Nar_1.83b
pramāṇaṃ syād viniścaye Nar_1.83d
pramāṇaṃ hy uttarakriyā Nar_1.148d
pramāṇākṛtijātiṣu Nar_1.212b
pramāṇāgamavarjitam Nar_M2.8b
pramāṇāni pramāṇasthaiḥ Nar_1.64a
pramāṇe vyaktikārake Nar_1.103d
pramāṇair avyavasthitaiḥ Nar_1.64d
pramāṇair bhogadarśanaiḥ Nar_11.6d
pramādād dhaninas tadvad Nar_1.110a
pramādād dhanino yatra Nar_1.214a
pramādān nāśitaṃ dāpyaḥ Nar_3.05a
pramādābhihitaṃ chalam Nar_M1.24d
prayāṇaṃ gardabhena ca Nar_14.9d
pravartante svarikthinām Nar_13.40b
pravāsāt karmaṇas tathā Nar_M1.42b
pravṛttam api tad rājā Nar_10.7c
pravṛttaṃ ca nivartayet Nar_18.8d
praveśas tv anivāritaḥ Nar_18.34d
pravrajyāvasitaḥ kṛtaḥ Nar_5.25d
pravrajyāvasito naraḥ Nar_5.33b
praṣṭavyaḥ syāt sa saṃsadi Nar_1.174d
praṣṭavyās te vinigrahe Nar_19.16d
praṣṭavyāḥ sākṣiṇas tatra Nar_1.146c
prasamīkṣyātmano rājā Nar_18.7c
prasahya sa vineyaḥ syāt Nar_M1.40c
prasahya haraṇād ukto Nar_12.43a
prasādād svāmino 'nyatra Nar_5.27c
prasādo yaś ca paitṛkaḥ Nar_13.6d
prasthāne vighnam ācaran Nar_6.9d
prāk ca te pūrvasāhasāt Nar_19.64d
prāk svayaṃ guṇadoṣataḥ Nar_9.4b
prāgdṛṣṭadoṣaśailūṣa Nar_1.163a
prāṅnyāyavidhisādhyaṃ vā Nar_M2.4c
prāṅmukhaṃ tam athotsṛjet Nar_5.41d
prājāpatyam iti sthitiḥ Nar_19.49d
prājāpatyas tathaiva ca Nar_12.38d
prājāpatyo vidhīyate Nar_12.40d
prāḍvivākamate sthitaḥ Nar_M1.29b
prāḍvivākas tathā śalyam Nar_M3.15c
prāṇoparodhi yac cānyad Nar_14.5c
prātibhāvyakṛtaṃ vinā Nar_1.08d
prātilome pramāpaṇam Nar_12.69d
prātilomyena yaj janma Nar_12.103c
prātilomyena yatraiko Nar_12.108c
prātilomyena varṇānāṃ Nar_12.113c
prāptakālaṃ parīkṣyate Nar_M1.56b
prāptaś ca vivaden na yaḥ Nar_M1.53b
prāptaṃ ca saha bhāryayā Nar_1.47b
prāptā deśād dhanakrītā Nar_12.51a
prāptānāṃ pitṛtaḥ kramāt Nar_1.78d
prāptiyuktibhir uddharet Nar_1.123d
prāpto yuddhāt paṇe jitaḥ Nar_5.25b
prāpya svāmī samāpnuyāt Nar_7.2b
prāyaścittavidhāv atra Nar_12.76c
prāyaścittavyatikramaḥ Nar_18.3b
prāyaścittaṃ viśodhanam Nar_12.76d
prāhur vaiśeṣikaṃ dhanam Nar_1.49b
prāhuḥ pāvanam ātmanaḥ Nar_1.191b
pretasya vyavahāriṇaḥ Nar_1.80b
prete tu bhoktari dhanaṃ Nar_1.77c
preteṣu tu na tatputraḥ Nar_1.12c
pretya ceha ca nandati Nar_20.46d
preyād abhyāgato vaṇik Nar_3.14b
prerayet sāyakatrayam Nar_20.25d
proktas tu dvir niṣaṇṇānāṃ Nar_11.30a
phalake vā samāhitaḥ Nar_5.11d
phalabhug yasya tat kṣetraṃ Nar_12.56c
phalamūlodakādīnāṃ Nar_14.3a
phalahetor upāyena Nar_3.02a
phalānāṃ badareṅgude Nar_1.61b
phalopāśrayavarjitam Nar_M2.11b
bandhubhiḥ sā niyoktavyā Nar_12.96c
bandhubhyaḥ pitṛmātṛtāḥ Nar_12.7b
bandhyaḥ syāt tannivartanāt Nar_11.15d
balavaty uttarottarā Nar_1.85b
balātkārakṛtaṃ ca yat Nar_1.117b
balād vāsayitavyaḥ syād Nar_5.17c
balāvaṣṭabdhaṃ yācitam Nar_1.79b
balino yamakiṃkarāḥ Nar_1.198d
balir eṣa prakalpitaḥ Nar_3.12d
baliḥ sa tasya vihitaḥ Nar_18.45c
bahavaś cet pratibhuvo Nar_1.106a
bahirabhyantarāśritāḥ Nar_19.4b
bahirdvāre bubhukṣitaḥ Nar_1.184b
bahirvāsiṣu bāhyāś ca Nar_1.135c
bahiś ced bhraśyate dharmān Nar_M2.15c
bahiḥ kuryur bahiścarāḥ Nar_14.25d
bahubhir vāpi vāsayet Nar_6.21b
bādhakaṃ ca yad arthānāṃ Nar_10.4c
bāndhavānām anujñayā Nar_5.15b
bāndhavebhyo nivedayet Nar_12.25b
bāndhavair yā pradīyate Nar_12.48b
bāla ā ṣoḍaśāj jñeyaḥ Nar_1.31c
bālamūḍhāsvatantrārta- Nar_4.09a
bālādyābhir upakramet Nar_12.17d
bālo 'jñānād asatyāt strī Nar_1.173a
bāhu vāso dhunoti ca Nar_1.176d
bāhyam etan na sidhyati Nar_M2.16d
bindumātrāpadavarṇeṣv Nar_M2.13a
bibhṛyād vecchataḥ sarvāñ Nar_13.5a
bibhrad vaivasvataṃ vratam Nar_M1.28d
bījaprādhānyadarśanāt Nar_1.33b
bījikṣetrikayor matam Nar_12.58d
bījikṣetrikayos tathā Nar_13.22d
bījinām eva te sutāḥ Nar_13.18d
bradhnasyāpnoti viṣṭapam Nar_M1.65d
brahmacārī cared bhaikṣam Nar_5.09a
brahmahatyāśatādhikam Nar_1516.30d
brāhmaṇakṣatriyaviśāṃ Nar_12.4a
brāhmaṇaś caiva rājā ca Nar_1516.21c
brāhmaṇaś caiva rājā ca Nar_18.40a
brāhmaṇasya catuḥṣaṣṭīty Nar_19.59a
brāhmaṇasya tu yad deyaṃ Nar_1.99a
brāhmaṇasya tu vikreyaṃ Nar_1.60a
brāhmaṇasya trilakṣaṇam Nar_1.48b
brāhmaṇasya na vārdhuṣam Nar_1.98d
brāhmaṇasya payo dadhi Nar_1.57b
brāhmaṇasya vidhīyate Nar_1.52b
brāhmaṇasyānulomyena Nar_12.5a
brāhmaṇasyāparādhe tu Nar_19.50a
brāhmaṇasyāparādhnuyāt Nar_1516.25b
brāhmaṇasyāparīhāro Nar_18.33a
brāhmaṇaḥ karma vārṣalam Nar_1.53b
brāhmaṇaḥ pracyutaḥ pathaḥ Nar_1.63b
brāhmaṇād uttaraṃ sutam Nar_12.112b
brāhmaṇān upaseveta Nar_18.32a
brāhmaṇāya tu yad dattaṃ Nar_18.46c
brāhmaṇāḥ kṣatriyā vaiśyāḥ Nar_1.134a
brāhmaṇī proṣitaṃ patim Nar_12.98b
brāhmaṇī yatra muhyati Nar_12.116d
brāhmaṇebhyaḥ prayacchati Nar_18.44b
brāhmaṇo gaur hutāśanaḥ Nar_18.51b
brāhmaṇo nāparādhnoti Nar_18.37c
brāhmaṇo 'pi nidhiṃ labdhvā Nar_7.7a
brāhmaṇo rakṣitaḥ sadā Nar_19.43d
brāhmaṇo ramate rasāt Nar_1.56b
brāhmaṇyaṃ brāhmaṇo jahyāt Nar_18.15a
brāhmaṇyā api cāṇḍāla- Nar_12.106a
brāhmaṇyāṃ kṣatriyāt sutaḥ Nar_12.114b
brāhmaṇy ekāntaraṃ vaiśyāt Nar_12.115a
brāhmas tu prathamas teṣāṃ Nar_12.38c
brāhmādiṣu catuḥṣv āhuḥ Nar_13.9c
brāhmādiṣu vivāheṣu Nar_12.29a
brāhmādyāḥ samudāhṛtāḥ Nar_12.44b
brāhme dadyād tv alaṃkṛtām Nar_12.40b
bruvāṇas tv anyathā sabhyas Nar_M3.2c
brūyāt svayaṃ vā sadasi Nar_1.223c
brūyād dveṣeṇa mānavaḥ Nar_12.34b
brūyus tathā yathākṛtam Nar_19.15d
brūyus te sākṣyam anyathā Nar_1.172d
bhaktadāsaś ca vijñeyas Nar_5.26a
bhaktadāsaḥ pramucyate Nar_5.34b
bhaktasyopekṣaṇāt sadyo Nar_5.34a
bhaktāvakāśadātāraḥ Nar_14.18a
bhakṣair vā yadi vā bhojyair Nar_12.66a
bhaginī tatsakhī snuṣā Nar_12.72d
bhagnaṃ ca dāritaṃ caiva Nar_20.34a
bhaṅgākṣepopamardādyaiḥ Nar_14.3c
bhayavyasanapīḍitāḥ Nar_1.37b
bhayād vā pātayate yas tv Nar_20.21a
bhayopadhābhiś citrābhir Nar_19.15c
bharaṇam cāsya kurvīran Nar_13.25a
bharaṇe ca sa īśvaraḥ Nar_13.27d
bhartavyāḥ syuḥ kule caite Nar_13.21c
bhartā yady anumanyate Nar_1.23b
bhartā rakṣati yauvane Nar_13.31b
bhartuś ca vadham icchantīṃ Nar_12.92c
bhartṛgāmy aprajāsu ca Nar_13.9b
bhartṛdāyas tathaiva ca Nar_13.8b
bhartrā prītena yad dattaṃ Nar_1.24a
bhavaty adharmo nṛpater Nar_19.47c
bhavaty abhimataś ca saḥ Nar_5.42d
bhaved adhyardham eva ca Nar_20.9b
bhaved eṣāṃ pṛthak pṛthak Nar_13.37d
bhaveyus tasya sākṣiṇaḥ Nar_1.145d
bhaveyus te 'pi sākṣiṇaḥ Nar_1.132d
bhaveyus te 'pi sākṣiṇaḥ Nar_1.170d
bhasmādibhiś copaghāto Nar_1516.4c
bhāgaṃ vidyādhanāt tasmāt Nar_13.10c
bhāgo viṃśatimas tu yaḥ Nar_20.37b
bhāṇḍapiṇḍavyayoddhāra- Nar_3.04a
bhāṇḍavān yānavāhane Nar_6.8b
bhāṇḍaṃ vyasanam āgacched Nar_6.10a
bhārasārānvavekṣaṇam Nar_3.04b
bhāryā dāsas tathā sutaḥ Nar_5.39b
bhāṣate yaḥ sabhāṃ gataḥ Nar_M3.13d
bhāṣādoṣās tūdāhṛtāḥ Nar_M2.8d
bhāṣāyā uttaraṃ yāvat Nar_M2.7a
bhāṣāyāṃ tad api spaṣṭaṃ Nar_M2.14c
bhikṣārthī kṣutpipāsitaḥ Nar_1.183b
bhidyate mukhavarṇo 'sya Nar_1.177a
bhindyāt kumbhaṃ sahāmbhasā Nar_5.40d
bhinnavṛttāsamāvṛtta- Nar_1.164c
bhītopadhikṛtaṃ tathā Nar_1.117d
bhīrutvād yoṣito mṛtyuḥ Nar_20.28c
bhuktaṃ kṣetraṃ labheta saḥ Nar_11.22d
bhuktaṃ tad vyavahāreṇa Nar_1.72c
bhuktaṃ pūrvais tribhir bhavet Nar_1.81b
bhuktir ebhyo garīyasī Nar_1.67d
bhuktir eva viśuddhiḥ syāt Nar_1.78c
bhujyamānaṃ parais tūṣṇīṃ Nar_1.70c
bhujyamānān parair arthān Nar_1.69a
bhūtacchalānusāritvād Nar_M1.24a
bhūtam eva prapadyeta Nar_M1.25c
bhūtaṃ tattvārthasaṃyuktaṃ Nar_M1.24c
bhūtānugrahadarśanāt Nar_18.21b
bhūtābhūtakṛte kvacit Nar_1.123b
bhūtāviṣṭanṛpadviṣṭa Nar_1.165a
bhūmiṃ likhati pādābhyāṃ Nar_1.176c
bhūmeḥ ṣaḍbhāgasaṃjñitāt Nar_18.45b
bhūmau sākṣāt sahasradṛk Nar_18.20b
bhūyo nindāṃ prakalpayet Nar_19.14d
bhūr dhārayati satyena Nar_1.194a
bhūṣaṇaṃ vāsa eva vā Nar_M2.35b
bhṛtakas trividho jñeya Nar_5.20a
bhṛtānāṃ vetanasyokto Nar_6.1a
bhṛtāya vetanaṃ dadyāt Nar_6.2a
bhṛtāvaniścitāyāṃ tu Nar_6.3a
bhṛtināśo 'sya cārhati Nar_6.6b
bhṛtiṣaḍbhāgam ābhāṣya Nar_6.7a
bhṛtihānim avāpnuyāt Nar_6.9b
bhṛtiṃ gṛhītvākurvāṇo Nar_6.5c
bhṛtyādīn avanīpatiḥ Nar_18.29b
bhṛtyebhyo 'nusmaran dharmaṃ Nar_19.49c
bhṛśam uttrāsya sākṣiṇaḥ Nar_1.182d
bhṛśaṃ na tāḍayed enaṃ Nar_5.13a
bhedakṛc cety asākṣiṇaḥ Nar_1.169d
bhedayet taṃ na cānyena Nar_1.147c
bhedād vipratipattiḥ syād Nar_1.138c
bhaikṣahetoḥ parāgāre Nar_18.34c
bhoktā tad dhanam arhati Nar_1.72d
bhogo yady asti nānyathā Nar_1.119d
bhojyānnaḥ pratigṛhyaś ca Nar_5.42c
bhramasyandanikādibhiḥ Nar_11.13b
bhraṣṭaṃ tu duḥsthitaṃ yat syāj Nar_M2.14a
bhrātaraṃ pūrvasaṃskṛtaiḥ Nar_13.34d
bhrātām aprajaḥ preyāt Nar_13.24a
bhrātām avibhaktānām Nar_13.37a
bhrātā vānumate pituḥ Nar_12.20b
bhrātā śaktaḥ kaniṣṭho vā Nar_13.5c
bhrātṛbhāryāṃ yavīyasaḥ Nar_12.85d
bhrātṛbhis tad vibhaktavyam Nar_13.32c
bhrātṛmātṛpitṛbhyaś ca Nar_13.8c
bhrātrā vā yad ṛṇaṃ kṛtam Nar_1.03b
maṅgaloddeśavṛttayaḥ Nar_19.3b
maṇayaḥ padmarāgādyā Nar_M2.34a
maṇḍalāni samāhitaḥ Nar_20.20b
maṇḍalān maṇḍalāntaram Nar_20.15d
mattābhiyuktastrībāla- Nar_1.117a
mattonmattapramattārta- Nar_1.160c
mattonmattāpavarjitam Nar_4.09b
madyānām āmiṣasya ca Nar_19.31b
madyānāṃ madhusarpiṣām Nar_1.95b
madhyamas tu kṛṣīvalaḥ Nar_5.21b
madhyamas tu śaro grāhyaḥ Nar_20.26a
madhyamasya tu śāstrajñair Nar_14.6c
madhyamaṃ sāhasaṃ goṣu Nar_12.75c
madhyamaṃ sāhasaṃ smṛtam Nar_14.4d
madhyame karmaṇī hitvā Nar_1.54c
madhyamo dviśatāvaraḥ Nar_19.37d
madhyamo madhyamapaśuṃ Nar_19.36c
madhyaṃ vrīhiyavā api Nar_14.14d
madhyānāṃ pañcakaṃ śatam Nar_9.14b
manasāham api dhyātas Nar_M2.10a
manur āha prajāpatiḥ Nar_1.94d
manuṣyacittavaicitryāt Nar_M1.60c
manuṣyaviṣaśastrāmbu- Nar_1.58c
manuṣyaviṣaśastrāmbu- Nar_1.168a
manuṣyās tv anṛtaṃ smṛtam Nar_1.196b
manuḥ svāyaṃbhuvo 'bravīt Nar_19.43b
mameyaṃ bhuktapūrveti Nar_12.67c
mayāsyāsīt tad arpitam Nar_M2.16b
maryādātikrame sadyo Nar_1516.13a
marṣayed dharmasādhanaḥ Nar_M1.25b
malā hy ete manuṣyeṣu Nar_1516.15a
mahad enaḥ spṛśed enam Nar_12.27c
mahad vā vaikṛtaṃ bhavet Nar_20.44b
mahāguṇo 'lpabādhaś ca Nar_11.14c
mahādoṣavate deyaṃ Nar_20.35c
mahān bhavati vā na vā Nar_8.11d
mahāpathikasāmudra- Nar_1.161a
mahāparādhe divyāni Nar_20.3a
mahāparādhe nirdharme Nar_20.45a
mahāpaśūn stenayato Nar_19.36a
mahokṣājāvikuñjarāḥ Nar_11.27b
mahokṣo janayed vatsān Nar_12.57a
māgadhāyogavau tadvad Nar_12.114c
māṇḍavyo vyavahārataḥ Nar_M1.36d
mātā cec chulkato hṛtā Nar_13.19b
mātāpīṣṭe yathā pitā Nar_13.7d
mātābhāve tu sarveṣāṃ Nar_12.21a
mātāmahāya dadyāt sa Nar_13.17c
mātāmaho mātulaś ca Nar_12.20c
mātā mātṛṣvasā śvaśrūr Nar_12.72a
mātur duhitaro 'bhāve Nar_13.2c
mātur nivṛtte rajasi Nar_13.3a
mātulānī pitṛṣvasā Nar_12.72b
mātmānaṃ pātayiṣyasi Nar_1.201d
mātrā ca svadhanaṃ dattaṃ Nar_13.7a
mātrā vā yat kuṭumbārthe Nar_1.03c
mānuṣas tulyate tathā Nar_20.14b
mānuṣī daivikī tathā Nar_M2.28b
mānuṣī lekhyasākṣibhyāṃ Nar_M2.28c
mām ayaṃ mocayiṣyati Nar_1.05d
mārgadānaṃ ca gacchataḥ Nar_18.34b
mārge punar avasthāpya Nar_1.63c
māṣasya ca paṇasya ca Nar_19.66d
māṣaṃ gāṃ dāpayed daṇḍaṃ Nar_11.28a
māṣāvarādyo yaḥ proktaḥ Nar_19.62c
māṣo viṃśatibhāgas tu Nar_19.66a
mā sma bhūmyanṛtaṃ vadīḥ Nar_1.190d
māṃsaudanatilakṣauma- Nar_1.58a
mitradhrukśaṭhaśauṇḍikāḥ Nar_1.166b
mithaḥ saṃghātakaraṇam Nar_10.5a
mithyā ca viparītaṃ ca Nar_M2.6a
mithyā dvir doṣatāṃ vrajet Nar_1516.22d
mithyābhiyogino ye syur Nar_M2.37a
mithyā saṃpratipattir vā Nar_M2.4a
mithyaitan nābhijānāmi Nar_M2.5a
mithyoktvā ca parīmāṇaṃ Nar_3.13c
muktakeśena dhāvatā Nar_19.53b
muktāvajrapravālānāṃ Nar_9.5c
muktāvidrumaśaṅkhādyāḥ Nar_M2.34c
mukhaśuddhau hi śuddhiḥ syād Nar_M2.44c
mukhān mukhaṃ pariharan Nar_12.81c
mucyate goyugaṃ dadat Nar_5.29b
mucyate tulyakarmaṇā Nar_5.32d
mucyate niyutāḥ samāḥ Nar_1.187d
mucyate vaḍavābhṛtaḥ Nar_5.34d
mucyante ca sabhāsadaḥ Nar_M3.12b
mumūrṣuśrāvitād ṛte Nar_1.139d
muṣitaḥ śapathaṃ śāpyo Nar_19.26c
muṣṇanty ākramya caiva te Nar_19.4d
mūrdhany enam avākiret Nar_5.41b
mūlaṃ lokābhirakṣaṇe Nar_18.32d
mūlyaṃ taddviguṇaṃ dāpyo Nar_8.7c
mūlyāt triṃśāṃśam āvahet Nar_9.3b
mūlyāt pañcaguṇo damaḥ Nar_19.31d
mūlyād daśaguṇo damaḥ Nar_19.32d
mūlyāṣṭabhāgo hīyeta Nar_9.8a
mṛgavyādhānudarśanāt Nar_11.19b
mṛgyā dāpyo 'nyathā moṣaṃ Nar_19.23c
mṛtasyopaiti yaḥ striyam Nar_1.19b
mṛtāntaro 'rthini prete Nar_1.139c
mṛtāḥ syuḥ sākṣiṇo yatra Nar_1.118a
mṛte tu svāmini punas Nar_11.18a
mṛte dhanini sākṣiṇaḥ Nar_1.82b
mṛte 'pi tatra sākṣī syāt Nar_1.84c
mṛte pitari taddhanam Nar_13.46b
mṛte bhartari yā prāptān Nar_12.50a
mṛte bhartary aputrāyāḥ Nar_13.27a
mṛteṣu ca viśuddhiḥ syāt Nar_6.19c
mṛteṣv api hi sākṣiṣu Nar_1.120d
mṛtyuḥ syāt tadvyatikramāt Nar_18.30d
mṛdumadhyottamaṃ kramāt Nar_1516.5b
mṛdbhāṇḍāsanakhaṭvāsthi- Nar_14.13a
mṛnmayānāṃ tathaiva ca Nar_19.29b
medhyam eva dhanaṃ prāhus Nar_18.41c
mokṣayet prāṇasaṃśayāt Nar_5.28b
mokṣito mahataś carṇāt Nar_5.25a
moghaṃ syanditam ārṣabham Nar_12.57d
moṣe vaiśodhyakāraṇāt Nar_19.26d
maunī sākṣiparājitaḥ Nar_M2.32b
ya eva kaścit svadravyaṃ Nar_18.44a
ya evānudake doṣaḥ Nar_11.16c
yac ca yasyopakaraṇaṃ Nar_18.12a
yac ca vidyādhanaṃ bhavet Nar_13.6b
yac cānyasmai pratiśrutam Nar_4.05d
yac caiṣāṃ vṛttyupādānam Nar_10.3c
yac chiṣṭaṃ pitṛdāyebhyo Nar_13.32a
yaj janma sa vidhiḥ smṛtaḥ Nar_12.103b
yajñahetos tathaiva ca Nar_1.62b
yataś cāgnir abhūd asmāt Nar_20.30c
yato riktham ṛṇaṃ tataḥ Nar_1.14d
yat kiṃcit kurute naraḥ Nar_1.45b
yatkiṃcid atiricyate Nar_4.06b
yatkiṃcid daśa varṣāṇi Nar_1.70a
yatkiṃcid baladarpitaiḥ Nar_14.1b
yat tu pramādān nocyeta Nar_M1.56c
yat te samadhigacchanti Nar_5.39c
yatnas tatsādhane mataḥ Nar_1.39b
yat punar vādinā smṛtam Nar_M2.21b
yat prasahya vṛko hanyāt Nar_6.16c
yatra dharmo hy adharmeṇa Nar_M3.7a
yatra puṃsāṃ ca kīrtyate Nar_12.1b
yatra rṇam avatiṣṭhati Nar_1.90d
yatra vipratipattiḥ syāt Nar_1.212c
yatra vipratipattiḥ syād Nar_M1.33a
yatra sabhyo janaḥ sarvaḥ Nar_M3.16a
yatra saṃnipatet padam Nar_14.22b
yatrāṃśo yasya yādṛśaḥ Nar_3.03b
yat syāt pitur anicchataḥ Nar_1.26b
yathākālam adhīyīta Nar_5.11a
yathākṣaram aśeṣataḥ Nar_M2.27b
yathā cāgnau sthitaṃ dīpte Nar_18.43a
yathā caurās tathaiva te Nar_19.22d
yathā na narakaṃ patet Nar_M3.14d
yathā na narakaṃ patet Nar_1.06d
yathā pakveṣu dhānyeṣu Nar_M1.55a
yathāprāptaṃ na bruvate Nar_M3.10c
yathā mṛgasya viddhasya Nar_M1.32a
yathāvaj jayapatrakam Nar_M2.43d
yathāvad eva jānīṣe na Nar_20.23c
yathā vāsya matir bhavet Nar_13.4d
yathāvidhena dravyeṇa Nar_1.45a
yathā śalyaṃ bhiṣag vidvān Nar_M3.15a
yathoktena prakāreṇa Nar_20.46a
yathoktena vidhānena Nar_20.38a
yad abrāhmaṇasātkṛtam Nar_18.46b
yadā krodhavaśaṃ gataḥ Nar_18.25b
yadā ca na syur jñātāraḥ Nar_11.11a
yadā tu na svakulyāḥ syur Nar_1.100a
yadā tu naiva kaścit syāt Nar_12.22a
yadā tejaḥ samālambya Nar_18.26a
yadā tv arthiguruprājña- Nar_18.29a
yadāsan satyavādinaḥ Nar_M1.1b
yadā sākṣī na vidyate Nar_20.1a
yadi kuryād apahnavam Nar_M2.26b
yadi cauro na labhyate Nar_19.25d
yadi deśe ca kāle ca Nar_6.18c
yadi na syāt pathaś cyutaḥ Nar_18.13d
yadi pāpaṃ sa jīyate Nar_1.224b
yadi rājā na sarveṣāṃ Nar_18.14a
yadi vā dāpyamānānāṃ Nar_19.26a
yadi vāhakadoṣataḥ Nar_6.10b
yadi spṛśyeta leśena Nar_19.19c
yadṛcchayā ca yaḥ kuryād Nar_3.10c
yadṛcchābhijña eva ca Nar_1.130b
yadṛcchopagatasya tu Nar_1.150d
yad eva rājā kurute Nar_18.21c
yad dattaṃ syād avijñānād Nar_4.10c
yad bālaḥ kurute kāryam Nar_1.35a
yadbhaktaḥ so 'bhiyuktaḥ syāt Nar_20.43a
yady api syāt pratiṣṭhitā Nar_M2.15b
yady avaśyaṃ tu vikreyās Nar_1.62c
yady ekajātā bahavaḥ Nar_13.41a
yad vacaḥ pratikūlārthaṃ Nar_1516.1c
yad vināgamam apy ūrdhvaṃ Nar_1.81a
yan na bhuktaṃ na tat sthiram Nar_1.68d
yam antardhārayanty āpaḥ Nar_1.219b
yam artham abhiyuñjīta Nar_M1.50a
yamasya dhanadasya ca Nar_18.24d
yam eva hy ativarterann Nar_1516.14a
ya rṇikena svayaṃkṛtā Nar_1.89b
yavanāyogavā api Nar_12.108b
yavīyaso vā yo jyāyān Nar_12.84c
yavīyāñ jyāyaso vrajet Nar_12.84b
yaś ca sapradhanaṃ naraḥ Nar_2.08b
yaś ca syād aupapātikaḥ Nar_13.20b
yaś cādeyaṃ prayacchati Nar_4.11b
yaś cārthaṃ sādhayet tena Nar_2.05a
yaś caiṣāṃ svāminaṃ kaścin Nar_5.28a
yas tatra vinayaḥ proktaḥ Nar_M1.51c
yas tat svaśaktyā saṃrakṣet Nar_3.06c
yas tām udvahate dhuram Nar_1.02d
yas tāṃ na pratipadyate Nar_5.01b
yas tu doṣavatīṃ kanyām Nar_12.33a
yas tyajed anapakāriṇam Nar_3.09b
yas tv artho dharmasaṃhitaḥ Nar_1.84b
yas tv ācāryaṃ parityajet Nar_5.17b
yas tv ātmadoṣabhinnatvād Nar_1.175a
yas tv āsannataro grāmo Nar_14.23c
yasminn arthe vaśād bhavet Nar_1.146b
yasmin pūrvaṃ niveṣitaḥ Nar_20.27d
yasmin syāt saṃśayo lekhye Nar_1.123a
yasmai syāt prītipūrvakam Nar_13.7b
yasya kṣetre pramucyate Nar_12.58b
yasya goṣu vraje caran Nar_12.57b
yasya te tasya tad dhanam Nar_5.39d
yasya nopahatā puṃsaḥ Nar_1.153a
yasya yat syāt kramāgatam Nar_1.30d
yasya satye sthitā matiḥ Nar_1.196d
yaṃ cārthaṃ pratibhūr dadyād Nar_1.107a
yaḥ parārthe praharati Nar_1.207a
yaḥ sākṣyam anṛtaṃ vadet Nar_1.183d
yaḥ sākṣyam anṛtaṃ vadet Nar_1.184d
yaḥ svān maurkhyād upekṣate Nar_1.69b
yācitānvāhitādiṣu Nar_2.07b
yācyamānas tu yo dātrā Nar_2.04a
yājanādhyāpane vṛttis Nar_18.47c
yājyataḥ śiṣyatas tathā Nar_1.48d
yāti tadvaṃśyabhogyatām Nar_1.77d
yātudhāne tu śaṅkitaḥ Nar_1.221d
yā tu sapradhanaiva strī Nar_1.18a
yāty acauro 'pi cauratvaṃ Nar_M1.36a
yādṛcchike tu saṃyājye Nar_3.11c
yā naṣṭāḥ pāladoṣeṇa Nar_11.31a
yānyaṃ puruṣam āśritā Nar_12.47b
yām utpatya vṛko hanyān Nar_6.17c
yām uṣṭro nāvalokayet Nar_11.36b
yāvato bāndhavāṃs yasmin Nar_1.188a
yāvat kṛtam avāpnuyāt Nar_6.6d
yāvat kṣīṇadaśaṃ jīrṇaṃ Nar_9.9c
yāvat sapta gatāḥ samāḥ Nar_11.22b
yāvad āhvānadarśanam Nar_M1.41d
yāvad dāyādadarśanam Nar_3.14d
yāvaddeyodyatas tathā Nar_1.108d
yāvadbhūmir prakalpitā Nar_20.19d
yāvad vastu vivakṣitam Nar_M2.7d
yāvantaś ca rtavas tasyāḥ Nar_12.26a
yāvan na vimanā guruḥ Nar_5.11b
yāvān avadhyasya vadhe Nar_19.47a
yāṃ ca bhārābhitaptāṅgo Nar_1.185c
yāṃ ca rātrim ajaniṣṭhā Nar_1.205a
yāṃ caivākṣaparājitaḥ Nar_1.185b
yāṃ rātrim adhivinnā strī Nar_1.185a
yāṃ rātriṃ ca mariṣyasi Nar_1.205b
yāṃs tatra caurān gṛhṇīyāt Nar_19.12a
yiyakṣur vyasane sthitaḥ Nar_M1.46b
yuktam arthaḥ parīkṣitum Nar_M1.65b
yuktarūpaṃ bruvan sabhyo Nar_M3.2a
yuktaṃ sadyo dhruvaṃ jayī Nar_M2.3d
yuktiyukto 'pi dharmataḥ Nar_M1.34b
yuktileśas tathaiva ca Nar_1.215b
yuktileśais tam anviyāt Nar_1.217b
yuktiṣv apy asamarthāsu Nar_1.218a
yugapat pāradārikaḥ Nar_1.155d
yugapat saṃpravṛttayoḥ Nar_1516.9b
yuddhaprāptaḥ paṇe jitaḥ Nar_5.32b
yuddhopalabdhaṃ kāraś ca Nar_1.49c
ye ca dāsīkṛtā balāt Nar_5.36b
ye ca pracchādayanti tān Nar_19.21d
ye ca pravrajitā narāḥ Nar_1.140b
ye ca vṛddhatamā narāḥ Nar_11.2d
ye cānye vanagocarāḥ Nar_11.3d
ye jātipratilomajāḥ Nar_12.109b
ye tatra nopasarpanti Nar_19.11a
ye tu sabhyāḥ sabhāṃ gatvā Nar_M3.10a
yena jīvanti kārukāḥ Nar_18.12b
yena yatra yathā ca yat Nar_1.01b
yena yena viśeṣeṇa Nar_19.41a
yenāṅgenāvaro varṇo Nar_1516.25a
ye śaktāḥ sadgavā iva Nar_M3.3d
yeṣām etāḥ kriyā loke Nar_13.40a
yeṣāṃ ca na kṛtāḥ pitrā Nar_13.33a
ye syus tatkṛṣijīvinaḥ Nar_11.3b
ye hīnādhikasamair dhanaiḥ Nar_13.15b
yo dharmaḥ karma yac caiṣām Nar_10.3a
yo na bhrātā na ca pitā Nar_M2.23a
yo naraḥ pratimārgati Nar_11.34b
yo naro nānupālayet Nar_18.10b
yo 'nyam ālambate punaḥ Nar_M2.24b
yo 'nyasmai saṃprayacchati Nar_8.8b
yo manyeta vidharmataḥ Nar_M1.57b
yo yasyārthe vivadate Nar_M2.22c
yo yo varṇo 'vahīyeta Nar_18.6a
yo 'rthaḥ śrāvayitavyaḥ syāt Nar_1.144a
yo 'rthaḥ śrāvayitavyaḥ syāt Nar_1.144*1a
yo vā tadriktham ādadyād Nar_1.14c
yo viddham anuvidhyati Nar_11.19d
yo vidyām adhigacchataḥ Nar_13.10b
yo vodrekam anuvrajet Nar_18.6b
yo 'svatantraḥ prayacchati Nar_5.38b
yo hy etāṃ stenayed vācaṃ Nar_1.208c
raktamālyāmbaradharaḥ Nar_11.10c
rakṣaṇaṃ vardhanaṃ bhoga Nar_1.39c
rakṣaṇāt sa caturhitaḥ Nar_M1.12d
rakṣanti śayyāṃ bhartuś ced Nar_13.25c
rakṣādhikārād īśatvād Nar_18.21a
rakṣārthaṃ śāsato 'śucīn Nar_18.41b
rakṣyamāṇo 'pi yatrādhiḥ Nar_1.111a
rajate dvipalaṃ śatam Nar_9.11b
rajjuḥ kārpāsikaṃ sūtraṃ Nar_1.61c
rajjvā veṇudalena vā Nar_5.12d
ratnānāṃ caiva mukhyānāṃ Nar_19.34c
rathyāmārgān na rodhayet Nar_11.13d
rathyāvaskaraśodhanam Nar_5.06b
rākṣaso 'nantaras tasmāt Nar_12.39c
rāgadveṣaparītāś ca Nar_1.37c
rāgadveṣavivarjitaḥ Nar_M3.14b
rāgād ajñānato vāpi Nar_M1.59a
rāgādīnāṃ yad ekena Nar_M2.18a
rājakāryodyatas tathā Nar_M1.45d
rājagāmī nidhiḥ sarvaḥ Nar_7.6c
rājagrāhagṛhīto vā Nar_11.32a
rājani prahared yas tu Nar_1516.30a
rājanyāsanam agrataḥ Nar_18.33b
rājany upaharen nidhim Nar_7.6b
rājaprasādād anyatra Nar_11.24c
rājabhir dhṛtadaṇḍās tu Nar_19.55a
rājasvaṃ śrotriyasvaṃ ca Nar_1.73c
rājā ca vyavahāriṇām Nar_1.131d
rājācāryas tathaiva ca Nar_1.28b
rājājñāyāṃ tu śāsanam Nar_M1.11d
rājā tad ātmasāt kuryād Nar_3.16c
rājā tu dhārmikān sabhyān Nar_M3.3a
rājā tv avahitaḥ sarvān Nar_18.5a
rājā daṇḍadharaḥ kṛtaḥ Nar_M1.2d
rājā dadyāt svakād dhanāt Nar_14.26b
rājā dharmaparāyaṇaḥ Nar_13.49b
rājānam āmantrya tataḥ Nar_11.18c
rājānaś cen nābhaviṣyan Nar_18.16a
rājānaṃ tat spṛśed ena Nar_19.54c
rājā nāma caraty eṣa Nar_18.20a
rājānuvartet saṃtatāpramattaḥ Nar_19.69b
rājā bhartā smṛtaḥ striyāḥ Nar_13.29b
rājā bhavaty anenās tu Nar_M3.12a
rājā vā patiputrayoḥ Nar_1.23d
rājā vigatamatsaraḥ Nar_M1.28b
rājā śūle vidhāpayet Nar_M2.37d
rājā satkṛtya mokṣayet Nar_20.39d
rājā sapuruṣaḥ sabhyāḥ Nar_M1.15a
rājā stenena gantavyo Nar_19.53a
rājāsya bhāṇḍaṃ tad rakṣet Nar_3.14c
rājña eva tu dāsaḥ syāt Nar_5.33a
rājñā kārṣāpaṇāvaram Nar_1516.19d
rājñājñānakṛtaṃ ca yat Nar_18.9b
rājñā tattvabubhutsayā Nar_20.35d
rājñā daṇḍena bhūyasā Nar_1.63d
rājñā daṇḍena bhūyasā Nar_12.95d
rājñā dāpayitavyaḥ syād Nar_1.113c
rājñā parigṛhīteṣu Nar_1.142a
rājñā parīkṣyaṃ na yathā Nar_12.117a
rājñā pravartitān dharmān Nar_18.10a
rājñā madhyamasāhasam Nar_11.7d
rājñām ājñāpratīghātas Nar_18.1c
rājñā mokṣayitavyās te Nar_5.36c
rājñā vadhyā hy anāgamāḥ Nar_19.13b
rājñā śāsyaḥ svaśāstrataḥ Nar_M2.43b
rājñī pravrajitā dhātrī Nar_12.73c
rājñe kuryāt pūrvam āvedanaṃ yas Nar_M2.38c
rājño vācyaḥ kulakṣayaḥ Nar_12.86b
rājño hy amitatejasaḥ Nar_18.50b
rātrisaṃcāriṇo ye ca Nar_14.25c
rāṣṭreṣu rāṣṭrādhikṛtāḥ Nar_19.22a
rikthād ardhāṃśam ādadyur Nar_13.22c
lakṣaṇāny eva sākṣitvaṃ Nar_1.154c
lakṣaṇair upalakṣitām Nar_11.4b
labdhavyaṃ yena yad yasmāt Nar_M2.9a
labdhaḥ krītaḥ kṛtas tathā Nar_13.44b
labdho dāyād upāgataḥ Nar_5.24b
labdhvā rājñe nivedayet Nar_7.8b
labheta dakṣiṇābhāgaṃ Nar_3.08c
labheta sānyaṃ bhartāram Nar_12.18c
labheran kṣetrajāḥ kutaḥ Nar_13.20d
lalāṭaṃ svidyate tathā Nar_1.177b
lalāṭe cābhiśastāṅkaḥ Nar_14.9c
lalāṭe bhrūṇaghātinaḥ Nar_19.52b
lavaṇāpūpavīrudhaḥ Nar_1.58d
lavaṇāpūpavīrudhām Nar_1.168b
lākṣākṣārarasāsavāḥ Nar_1.57d
lābhagobījasasyānāṃ Nar_6.3c
lābhahānir viparyaye Nar_1.109d
lābhārthe vaṇijāṃ sarva- Nar_8.11a
likhitaṃ balavan nityaṃ Nar_1.66a
likhitaṃ likhitenaiva Nar_1.125a
likhitaṃ sākṣiṇaś ca dve Nar_1.103c
likhitaṃ sākṣiṇaś cātra Nar_M1.3a
likhitaṃ sākṣiṇo bhuktiḥ Nar_1.65a
likhitaṃ sākṣiṇo vāpi Nar_M1.54c
likhitaṃ siddhim āpnuyāt Nar_1.149b
likhitaḥ smāritaś caiva Nar_1.130a
likhitena tu sākṣiṇaḥ Nar_1.125d
lubdhakaśrotriyācāra- Nar_1.161c
lekhayet pūrvapakṣaṃ tu Nar_M2.1c
lekhāsaṃpreṣaṇair api Nar_12.64b
lekhyadoṣaṃ tad utsṛjet Nar_M2.11d
lekhyam apy antareṇa tān Nar_13.40d
lekhyaṃ tu dvividhaṃ jñeyaṃ Nar_1.115a
lekhyaṃ dadyād ṛṇe śuddhe Nar_1.102a
lekhyaṃ yac cānyanāmāṅkaṃ Nar_1.124a
lekhyaṃ yac cānyanāmāṅkaṃ Nar_1.124*1a
lekhyaṃ sidhyati sarvatra Nar_1.120c
lekhyaṃ hīnādhikaṃ bhraṣṭaṃ Nar_M2.8c
lekhyācāreṇa likhitaṃ Nar_M1.62c
lekhye deśāntaranyaste Nar_1.122a
leśair apy avagantavyā Nar_19.18c
lokapaktir upagrahaḥ Nar_M1.27b
lokapaktes tathaiva ca Nar_M1.14b
lokānām iti naḥ śrutam Nar_1.195d
loke 'smin dvāv avaktavyāv Nar_1516.21a
loke 'smin dvividhaṃ dravyaṃ Nar_8.2a
loke 'smin maṅgalāny aṣṭau Nar_18.51a
lopayan rājaśāsanam Nar_18.10d
lobhād vā yo 'nyathā vadet Nar_M1.59b
lohasya vidhim uttamam Nar_20.15b
lohānām api sarveṣāṃ Nar_9.10a
vaktavyaṃ vā samañjasam Nar_M3.9b
vaktavye 'rthe na tiṣṭhantam Nar_M1.41a
vaktre śrotre ca pārthivaḥ Nar_1516.24d
vacanaṃ yatra bhidyate Nar_1.142c
vacanāt tulyadoṣaḥ syān Nar_1516.22c
vacanād doṣato bhedāt Nar_1.137c
vacas tathāvidhaṃ brūyād Nar_M3.14c
vajrāśanihato 'pi vā Nar_11.32b
vaṇik paṇyavicakṣaṇaḥ Nar_9.16b
vaṇikprabhṛtayo yatra Nar_3.01a
vaṇikpravrajitāturāḥ Nar_1.161b
vaṇig arghaṃ parākramet Nar_8.12b
vaṇiggopakṛṣībalāḥ Nar_6.3d
vatsaraṃ saṃpratīkṣya tu Nar_12.16d
vatsarāṇāṃ śatair api Nar_1.75d
vatsarārdhād vivardhate Nar_1.96d
vadanty uttarasākṣiṇaḥ Nar_1.151d
vadhakṛccitrakṛnmaṅkhaḥ Nar_1.167a
vadhabandhau ca so 'rhati Nar_5.17d
vadhaḥ sarvasvaharaṇaṃ Nar_14.7a
vadhād ṛte brāhmaṇasya Nar_14.8c
vadhena pālo mucyeta Nar_11.26c
vadhyāś citravadhena te Nar_19.12d
vanachettā prakīrtitaḥ Nar_1.156d
vandhyāṃ strījananīṃ nindyāṃ Nar_12.94a
varaṇaṃ doṣadarśanāt Nar_12.3b
varaṇaṃ prāg vidhīyate Nar_12.2b
varaṇād grahaṇaṃ pāṇeḥ Nar_12.2c
varaṃ kūpaśatād vāpi Nar_1.193a
varaṃ kratuśatāt putraḥ Nar_1.193c
varaṃ vāpīśatāt kratuḥ Nar_1.193b
varāya na dadāti tām Nar_12.32b
varṇasaṃkaradoṣaś ca Nar_18.4a
varṇasvarākārabhedāt Nar_19.17a
varṇānāṃ daṇḍadhāraṇam Nar_18.14b
varṇānāṃ prātilomyena Nar_5.37a
varṇāvareṣv aṃśahānir Nar_13.14c
varṇebhyo niyame 'sati Nar_18.48d
vartamānena dehinā Nar_4.05b
vartamāno 'dhvani śrānto Nar_18.37a
vartmani sve vyavasthitam Nar_1516.29b
vardhante nāvivakṣitāḥ Nar_M2.36d
varṣanakṣatrasūcakāḥ Nar_1.165b
varṣāsu ca na dāpayet Nar_20.33d
varṣāsu na viṣaṃ dadyāt Nar_20.48a
vasantyāṃ tu caturguṇam Nar_11.30b
vasiṣṭhaḥ śapathaṃ śepe Nar_1.221c
vastragomithune dattvā Nar_12.41a
vastrair mālyais tathaiva ca Nar_12.66b
vākchale nāpahīyate Nar_M2.25b
vākpāruṣyaṃ tathaivoktaṃ Nar_M1.19a
vākpāruṣyaṃ tad ucyate Nar_1516.1d
vāṅmūlā vāgviniḥsṛtāḥ Nar_1.208b
vācyaṃ tatrānṛtaṃ bhavet Nar_12.30d
vātaretā mukhebhagaḥ Nar_12.13b
vādasaṃkramaṇāj jñeyo Nar_M2.24c
vādinaḥ phalakādiṣu Nar_M2.18d
vādinaḥ phalakādiṣu Nar_M2.19d
vādino 'numatenainaṃ Nar_20.7e
vādibhyām abhyanujñātaṃ Nar_M2.20a
vādibhyāṃ likhitāc cheṣaṃ Nar_M2.21a
vādeṣv avacanīyeṣu Nar_1516.18c
vādyātodyāni tadvidām Nar_18.11d
vārtā cāsāṃ tadāśrayā Nar_18.23d
vārttāṃ trayīṃ cāpy atha daṇḍanītim Nar_19.69a
vārdhuṣyaṃ tad udāhṛtam Nar_1.97d
vāsasyāpy aviśodhanāt Nar_19.17d
vāsahetuḥ kuṭumbinām Nar_11.37b
vāsaḥ kauśeyavarjaṃ ca Nar_14.14a
vāsaḥpaśvannapānānām Nar_14.4a
vāhyādīn vāhyajīvinām Nar_18.11b
vikārā ye ca tanmayāḥ Nar_9.12b
vikṛṣṭākṛṣṭaniścayāḥ Nar_11.1b
vikṛṣyamāṇe kṣetre cet Nar_11.21a
vikraye ceśvarā matāḥ Nar_1.34d
vikrīṇānas tad anyatra Nar_8.9c
vikrīṇīte ya ātmānaṃ Nar_5.35a
vikrīṇīrann athāpi vā Nar_13.42b
vikrīyate 'samakṣaṃ yad Nar_7.1c
vikrīya paṇyaṃ mūlyena Nar_8.1a
vikrīya paṇyaṃ mūlyena Nar_8.4a
vikrīyāsamprayacchataḥ Nar_8.6d
vikrīyāsaṃpradānaṃ ca Nar_M1.17c
vikrīyāsaṃpradānaṃ tad Nar_8.1c
vikretā cātmanaḥ śāstre Nar_5.26c
vikretā nāparādhnuyāt Nar_8.9d
vikretā brāhmaṇaś caiva Nar_1.168c
vikretā svāmine 'rthaṃ ca Nar_7.5a
vikretur eva so 'nartho Nar_8.6c
vikretur na bhavet punaḥ Nar_9.4d
vikretur na bhavet punaḥ Nar_9.7d
vikretuḥ pratideyaṃ tat Nar_9.2c
vigatakrodhasaṃtāpo Nar_18.27a
vighuṣya tu hṛtaṃ caurair Nar_6.18a
vijigīṣur udāyudhaḥ Nar_18.26b
vijñātārthān pṛthak pṛthak Nar_1.180d
vijñeyaṃ pūrvapakṣavat Nar_M2.31d
vijñeyaḥ pratilomataḥ Nar_12.106d
vijñeyaḥ śrotracakṣuṣoḥ Nar_1.128b
vijñeyo 'svāmivikrayaḥ Nar_7.1d
viṭ cāsya plavate nāpsu Nar_12.10a
viṇmūtragrahaṇojjhanam Nar_5.06d
vitatyeha yaśo dīptaṃ Nar_M1.65c
vidadhyāt taptalohasya Nar_20.18a
vidur ya eva devatvaṃ Nar_18.50a
vidur yāni mānuṣāḥ Nar_20.23d
viddhās tatra sabhāsadaḥ Nar_M3.8d
viddho dharmo hy adharmeṇa Nar_M3.8a
vidyamāne 'pi likhite Nar_1.68a
vidvatsv abhyadhikaṃ bhavet Nar_19.59d
vidhir asvāmivikraye Nar_7.5d
vidhir eṣa prakīrtitaḥ Nar_8.10b
vidhir divyaḥ prakīrtitaḥ Nar_20.4d
vidhir vṛddhikaraḥ smṛtaḥ Nar_1.90b
vidhiḥ pañcavidhas tūkta Nar_1516.7a
vinayas tāvad eva ca Nar_6.21d
vinayaṃ ca parājaye Nar_M1.5d
vinayaṃ cāpi rājani Nar_6.14d
vinayaṃ tāvad eva ca Nar_8.7d
vinayaḥ syāt samas tayoḥ Nar_1516.9d
vinaśyeyur imāḥ prajāḥ Nar_18.14d
vinaṣṭe mūlanāśaḥ syād Nar_1.110c
viniyogātmarakṣāsu Nar_13.27c
vineyas tāvad eva ca Nar_8.8d
vineyaḥ sa damaṃ śatam Nar_12.75b
vineyaḥ sa bhaved rājñā Nar_M1.53c
vineyaḥ so 'py akāmo 'pi Nar_12.35c
vineyāḥ prathamena syuḥ Nar_11.8c
vineyau tāv ubhāv api Nar_3.09d
vineyau subhṛśaṃ rājñā Nar_12.88c
viparītais tu paṇḍakaḥ Nar_12.10d
viparyayād adharmyaḥ syān Nar_1.51c
viparyaye tulyadoṣaḥ Nar_7.4c
viparyaye madhyamas tu Nar_12.69c
vipulād vā dhanāgamāt Nar_19.46b
vipratyaye parīkṣyaṃ tat Nar_1.124c
vipratyaye parīkṣyaṃ tat Nar_1.124*1c
vipraḥ pañcāśataṃ daṇḍyaḥ Nar_1516.17a
viprān sprṣṭvānumoditaḥ Nar_20.38b
viplavaḥ syād ato 'nyathā Nar_12.80d
vibrūyād bāndhavaḥ snehād Nar_1.173c
vibhaktān avagaccheyur Nar_13.40c
vibhaktānāṃ pṛthag jñeyāḥ Nar_13.38c
vibhaktā bhrātaraḥ kūryur Nar_13.39c
vibhaktā hy avibhaktā vā Nar_1.02c
vibhajann ātmanaḥ pitā Nar_13.12b
vibhajed vayasi sthitaḥ Nar_13.4b
vibhajeyur dhanaṃ tasya Nar_13.24c
vibhajeyur dhanaṃ pituḥ Nar_13.2b
vibhāgadharmasaṃdehe Nar_13.36a
vibhāge sati dharmo 'pi Nar_13.37c
vibhāgo 'rthasya pitryasya Nar_13.1a
virodhaḥ pretya ceha ca Nar_M2.42d
vilekhāpūrvakaḥ paṇaḥ Nar_M1.4d
vivādapadam ucyate Nar_5.01d
vivādapadam ucyate Nar_8.1d
vivādapadam ucyate Nar_9.1d
vivādapadam ucyate Nar_12.1d
vivādavidhir ākhyātas Nar_11.12c
vivādaḥ kṣetrajas tathā Nar_M1.18b
vivādaḥ kṣetrajas tu saḥ Nar_11.1d
vivādaḥ samudāhṛtaḥ Nar_6.19b
vivāde prativādinaḥ Nar_1.146d
vivāde yatra dṛśyate Nar_1.210b
vivāde yatra sākṣiṇaḥ Nar_1.138d
vivāde vadatāṃ nṛṇām Nar_20.1b
vivāde sottarapaṇe Nar_M1.5a
vivāhas tv ārṣa ucyate Nar_12.41b
vivāhas tv āsuro jñeyaḥ Nar_12.42c
vivāhādividhiḥ strīṇāṃ Nar_12.1a
vivāho rākṣasas tathā Nar_12.43b
vivitsā nirṇayaś caiva Nar_M1.30c
vividhāś ca pravartante Nar_1.44c
vivītānte mahāpathe Nar_11.35b
viśirāḥ puruṣaḥ kāryo Nar_19.52a
viśuddham iti taṃ jñātvā Nar_20.39c
viśuddhir daṇḍabhāktvaṃ ca Nar_1516.7c
viśuddhiḥ syāt parasparam Nar_1.102d
viśuddhyarthaṃ mahātmanā Nar_20.7b
viśeṣataḥ sthāvarāṇāṃ Nar_1.68c
viśeṣato gṛhakṣetra- Nar_1.22c
viśeṣato 'prasūtāyāḥ Nar_12.100c
viśeṣaś cen na dṛśyeta Nar_1516.9c
viśeṣas tatra cocyate Nar_14.11b
viśeṣo vṛttir eva ca Nar_5.04d
viśrambhahetū dvāv atra Nar_1.103a
viṣajīvyahituṇḍikāḥ Nar_1.163b
viṣamatvāj janāntike Nar_14.23b
viṣamasthaś ca nāsedhyo Nar_M1.48c
viṣaye cāsya bhujyate Nar_1.72b
viṣasya tu yavān sapta Nar_20.36c
viṣasya palaṣaḍbhāgād Nar_20.37a
viṣasya vidhim uttamam Nar_20.32b
viṣaṃ kośaś ca pañcamaḥ Nar_20.6b
viṣaṃ yatnena varjayet Nar_20.34d
viṣaṃ vegaklamāpetaṃ Nar_20.39a
vispaṣṭārthaṃ vivarjayet Nar_M2.14d
vṛkaiḥ pāle tv anāyati Nar_6.16b
vṛteṣv ṛtvikṣu ca svayam Nar_3.11b
vṛttim āhārayet kṛtām Nar_18.48b
vṛthā tadantaraṃ te syāt Nar_1.205c
vṛthādānākṣikapaṇā Nar_M2.36c
vṛddhaprājñopasevanam Nar_18.31b
vṛddhastrībālacākrikāḥ Nar_1.160b
vṛddhā na te ye na vadanti dharmam Nar_M3.17b
vṛddhikṣayau tu jānīyāt Nar_9.16c
vṛddhir aṣṭaguṇā jñeyā Nar_1.95c
vṛddhir iṣṭā kṣaye sati Nar_11.14d
vṛddhir daśapalaṃ śatam Nar_9.13d
vṛddhir dvitricaturguṇā Nar_1.92b
vṛddhis tu yoktā dhānyānāṃ Nar_1.97c
vṛddhihetum ataḥ śrayet Nar_11.38d
vṛddhiḥ sā kāritā nāma Nar_1.89a
vṛddhiḥ sā kālikā smṛtā Nar_1.88d
vṛddhe janapade rājño Nar_11.38a
vṛddher api punar vṛddhiś Nar_1.89c
vṛṣalaḥ karma na brāhmaṃ Nar_1.53c
veṇuvaiṇavabhāṇḍānāṃ Nar_19.29c
veṇyāṃ vastrāntare 'pi vā Nar_12.68b
vetanasyānapākarma Nar_M1.17a
vetanasyānapākarma Nar_6.1c
vetrasnāyvasthicarmaṇām Nar_19.29d
veśamadyānnavikrayāḥ Nar_19.7b
veśyāstrīṇām alaṃkāraṃ Nar_18.11c
vaidyo 'vaidyāya nākāmo Nar_13.11a
vaiyāvṛttyakaraiś ca yat Nar_1.10b
vairaniryātanād ariḥ Nar_1.173d
vaiśeṣikaṃ dhanaṃ jñeyaṃ Nar_1.48a
vaiśeṣikaṃ dhanaṃ jñeyaṃ Nar_1.50a
vaiśyavṛttāv avikreyaṃ Nar_1.57a
vaiśyavṛttis tataś coktā Nar_1.52c
vaiśyasyāpi trilakṣaṇam Nar_1.50b
vaiśyasyaikā prakīrtitā Nar_12.6b
vaiśyāputrās tu dauṣṣanta- Nar_12.108a
vaiśyā prasūtā catvāri Nar_12.99c
vaiśyāyā dvau patī jñeyāv Nar_12.6c
vaiśyāyāṃ brāhmaṇāt sutaḥ Nar_12.111b
vaiśye syād ardhapañcāśac Nar_1516.17c
vaiśyo 'dhyardhaṃ śataṃ dve vā Nar_1516.16c
voḍhavyaṃ tat kuṭumbinā Nar_1.10d
voḍhavyaṃ tad bhavet tena Nar_14.22c
voḍhum arhati gopas tāṃ Nar_6.14c
vyaktādhikṛtalakṣaṇam Nar_1.116b
vyaṅgā saṃsṛṣṭamaithunā Nar_12.36b
vyaṅgeṣu vadhavṛttiṣu Nar_1516.12b
vyatyāsacchalayogataḥ Nar_4.08d
vyabhicārād ṛte striyāḥ Nar_12.90d
vyabhicāre striyā mauṇḍyam Nar_12.91a
vyavahāragatiṃ nayet Nar_M1.31d
vyavahāragatiṃ nayet Nar_M1.35d
vyavahāradhuraṃ voḍhuṃ Nar_M3.3c
vyavahārapadaṃ tataḥ Nar_M1.30b
vyavahārapadaṃ budhaiḥ Nar_2.01d
vyavahārapadaṃ smṛtam Nar_3.01d
vyavahāramukhaṃ caitat Nar_M2.44a
vyavahāras tu sākṣiṣu Nar_M1.11b
vyavahārasya nānyathā Nar_M2.44d
vyavahāraḥ kṛto 'py eṣu Nar_M1.37c
vyavahāraḥ pravartate Nar_M1.2b
vyavahārān anukramāt Nar_M1.29d
vyavahārā nṛpāśrayāḥ Nar_18.1b
vyavahārān kṛtātmanaḥ Nar_M1.26b
vyavahārān viśodhayet Nar_M3.5d
vyavahārān samāhitaḥ Nar_M1.65b
vyavahārābhiśasto 'yaṃ Nar_20.14a
vyavahārābhiśasto 'yaṃ Nar_20.24a
vyavahārārtham eva ca Nar_1.121b
vyavahārikadharmasya Nar_M2.16c
vyavahāre 'pi vibruvan Nar_M2.23d
vyavahāreṣu vijñeyo Nar_4.02c
vyavahāro na sidhyati Nar_1.71d
vyavahāro hi balavān Nar_M1.34c
vyasane samupasthite Nar_3.06b
vyājenopārjitaṃ yac ca Nar_1.43c
vyādhibhiḥ caiva pātitaḥ Nar_11.33b
vyādhivat te hy upekṣitāḥ Nar_10.6d
vyādho mṛgapadaṃ nayet Nar_M1.32b
vyāpādo viṣaśastrād yaiḥ Nar_14.5a
vyāpnoti pādaśo yasmāc Nar_M1.13c
vyāyacchet tatra śaktitaḥ Nar_6.13b
vrajo vā tatra pātayet Nar_14.23d
śaktaś ced avicārayan Nar_5.10d
śaktāś ca ya upekṣante Nar_14.18c
śaktāś cet sarva eva vā Nar_3.07d
śaktitaś cānumānyainam Nar_5.19c
śaktibhaktyanurūpā syād Nar_5.20c
śakto vā yadi daurātmyān Nar_1.113a
śaktyapekṣaḥ kule kriyā Nar_13.5d
śakyaprekṣam ṛṇaṃ dāpyaḥ Nar_1.112c
śakyaṃ tat punar ādātuṃ Nar_18.46a
śaṅkātattvābhiyogataḥ Nar_M1.22b
śaṅkā tv asajjanaikārthyād Nar_14.17c
śaṅkāsatāṃ tu saṃsargāt Nar_M1.22c
śaṅkā syāt taskare 'pi vā Nar_19.19b
śatam aśvānṛte hanti Nar_1.189c
śatam aṣṭapalaṃ jñeyaṃ Nar_9.11c
śatam aṣṭottaraṃ smṛtam Nar_M1.20b
śataśākhas tathaiva ca Nar_M1.9b
śataśākho nigadyate Nar_M1.20d
śataṃ brāhmaṇam ākruśya Nar_1516.16a
śatād abhyadhikaṃ vadhaḥ Nar_19.34d
śatāni pañca tu paro Nar_19.37c
śanaiḥ saptapadaṃ vrajet Nar_20.18d
śapathā hy api devānām Nar_1.221a
śapathair enam ardayet Nar_1.218b
śapathaiś ca pṛthagvidhaiḥ Nar_20.1d
śapathaiḥ śāpayen naram Nar_20.3d
śabalaṃ samudāhṛtam Nar_1.42d
śamīdhānyamudgādīni Nar_14.13c
śaradgrīṣmavasanteṣu Nar_20.33c
śastrapāṇis tu ghātakaḥ Nar_1.155b
śākaharitamūlānāṃ Nar_19.30a
śākādyauṣadhayas tathā Nar_1.59d
śārīraś cārthadaṇḍaś ca Nar_19.60a
śārīras tv avarodhādir Nar_19.61c
śārīrā daśadhā proktā Nar_19.60c
śārṅgahaimavataṃ śastaṃ Nar_20.35a
śālīnasyāpi dhṛṣṭastrī- Nar_12.17a
śālīno 'nyapatis tathā Nar_12.13d
śāsanād vā vimokṣād vā Nar_19.56a
śāstā rājā durātmanām Nar_19.57b
śāstā vaivasvato yamaḥ Nar_19.57d
śāstraṃ gaṇakalekhakau Nar_M1.15b
śāstre dṛṣṭo manīṣibhiḥ Nar_5.02b
śāstre śāstravido janāḥ Nar_1.35d
śāsyo 'py arthān na hīyate Nar_M2.25d
śāsyo rājñānyathā guruḥ Nar_5.13d
śikyadvayaṃ samāsajya Nar_20.9c
śikṣayantam aduṣṭaṃ ca Nar_5.17a
śikṣito 'pi kṛtaṃ kālam Nar_5.18a
śikhipittena kūṭayet Nar_19.51d
śiraso muṇḍanaṃ daṇḍas Nar_14.9a
śilpinaḥ cāpi tatkālam Nar_M1.47c
śilpiṣūpanidhau nyāse Nar_2.07c
śiśnasyotkartanaṃ daṇḍo Nar_12.74c
śiṣyayājyānvayāgatam Nar_1.41b
śiṣyavṛttir udāhṛtā Nar_5.14d
śiṣyāntevāsidāsastrī- Nar_1.10a
śiṣyāntevāsibhṛtakāś Nar_5.03a
śuklaṃ śabalam eva ca Nar_1.40b
śucayaḥ syuḥ subuddhayaḥ Nar_1.133d
śucir bhavati puruṣaḥ Nar_18.49b
śuciś caivāśuciḥ sadyaḥ Nar_18.49c
śucīnām aśucīnāṃ ca Nar_18.42a
śuddhaḥ syān nātre saṃśayaḥ Nar_20.12b
śuddhim āyāti kāñcanam Nar_18.43b
śuddhim āyānti rājasu Nar_18.43d
śuddhiś ca teṣāṃ dharmād dhi Nar_M3.6c
śuddhis tasya tadāgamāt Nar_7.4b
śuddhiṃ yānti sabhāsadaḥ Nar_M3.6b
śuddheṣu vyavahāreṣu Nar_M3.6a
śuddheṣu sākṣiṣu tataḥ Nar_M2.39c
śubhakarmakarās tv ete Nar_5.23a
śubham anyad ataḥ param Nar_5.07d
śubhaṃ karmakṛtāṃ smṛtam Nar_5.05d
śulkam aṣṭaguṇaṃ dāpyo Nar_6.21c
śulkaśilpānuvṛttibhiḥ Nar_1.42b
śulkasaṃvyavahārataḥ Nar_12.42d
śulkasthānaṃ pariharan Nar_3.13a
śulkasthānaṃ vaṇik prāptaḥ Nar_3.12a
śulkaṃ gṛhītvā paṇyastrī Nar_6.20a
śulkaṃ dadyād yathopagam Nar_3.12b
śuśrūṣakaḥ pañcavidhaḥ Nar_5.02a
śuśrūṣet prayato gurum Nar_5.08b
śuṣkaṃ dāru tṛṇāni ca Nar_1.60b
śūdras tu vadham arhati Nar_1516.16d
śūdrasyāṣṭādaśāṅgulaḥ Nar_1516.23d
śūdrasyaibhyas tv anugrahāt Nar_1.50d
śūdraṃ sarvais tu pātakaiḥ Nar_1.181d
śūdraḥ kośaṃ na pāyayet Nar_20.47d
śūdraḥ sarvān viśeṣayet Nar_18.15d
śūdrāṇāṃ ca parigrahe Nar_12.4b
śūdrā pāraśavaṃ sūte Nar_12.112a
śūdrāputrāḥ prakīrtitāḥ Nar_12.105d
śūdrāputropapātikāḥ Nar_1.163d
śūdrāyāṃ kṣatriyāt tadvan Nar_12.111c
śūdrāyāḥ prātilomyena Nar_12.5c
śūdrā ye cāpy aninditāḥ Nar_1.134b
śūnyāgārāṇy araṇyāni Nar_19.8a
śūle tam agnau vipaced Nar_1516.30c
śūle matsyān ivāpakṣyan Nar_18.16c
śūlair bhetsyanti cākruddhāḥ Nar_1.199a
śṛṇu saumyānupūrvaśaḥ Nar_1.188d
śepuḥ śapatham avyagrāḥ Nar_1.222c
śeṣahānim avāpnuyāt Nar_1.101d
śeṣaṃ ca phalake sthitam Nar_M2.20b
śeṣaṃ navavidhaṃ smṛtam Nar_1.46d
śeṣā dāsās tripañcakāḥ Nar_5.23d
śeṣās tu strīdhanaṃ vinā Nar_13.24d
śokavegarujānvitaiḥ Nar_4.08b
śodhayainaṃ naraṃ pāpāt Nar_20.40c
śodhye dadyād ghṛtaplutam Nar_20.37d
śoṣam āgacchataś coṣṭhāv Nar_1.177c
śauryabhāryādhane hitvā Nar_13.6a
śraddheyāś citravādinaḥ Nar_19.9b
śrāvayitvā ca yo 'nyebhyaḥ Nar_1.179a
śrāvitas tv ātureṇāpi Nar_1.84a
śrutaśauryatapaḥkanyā- Nar_1.41a
śrutismṛtiviruddhaṃ ca Nar_18.8a
śrutvā ye nābhidhāvanti Nar_14.19c
śreṇīgaṇavirodhinaḥ Nar_1.166d
śreṇīṣu śreṇipuruṣāḥ Nar_1.135a
śreṇyādiṣu tu vargeṣu Nar_1.136a
śreyasā yojayiṣyasi Nar_1.204d
śreyasī tūttarottarā Nar_12.53d
śreyaskāmo nivartayet Nar_10.7d
śreyān evaṃ vaṇikpathaḥ Nar_8.12d
śreyān pratigraho rājñāṃ Nar_18.39c
śrotrasya yat paro brūte Nar_1.128c
śrotriyādyā vacanataḥ Nar_1.138a
śrotriyās tāpasā vṛddhā Nar_1.140a
śvapākapaṇḍacaṇḍāla- Nar_1516.12a
śvahataṃ viṣame mṛtam Nar_6.15b
śvo lekhanaṃ vā sa labhet Nar_M2.3a
ṣaṭsu cānvāhitādiṣu Nar_1.84d
ṣaḍ adāyādabāndhavāḥ Nar_13.45b
ṣaḍ etāny āgamaṃ vinā Nar_1.79d
ṣaḍ ete vidhayaḥ samāḥ Nar_2.08d
ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ Nar_20.8c
ṣaḍvidhas tasya tu budhair Nar_8.3a
ṣaḍvidhaṃ strīdhanaṃ smṛtam Nar_13.8d
ṣaḍvidho 'kṛta ucyate Nar_1.129d
ṣaḍvivādāḥ prakīrtitāḥ Nar_1.154b
ṣoḍaśaiva paṇāḥ sa tu Nar_19.65d
sa eva daṇḍaḥ steye 'pi Nar_14.20c
sa eva vinayaṃ kuryān Nar_1516.14c
sa evābhyudake smṛtaḥ Nar_11.16d
sa evaināṃ samudvahet Nar_12.71d
sa kanyāṃ labdhum arhati Nar_12.8d
sakāmāyāṃ tu kanyāyāṃ Nar_12.71a
sakulyā bāndhavās tataḥ Nar_13.48b
sakulyā bāndhavās tathā Nar_12.20d
sakṛt kanyā pradīyate Nar_12.28b
sakṛd aṃśo nipatati Nar_12.28a
sakṛd ā garbhādhānād vā Nar_12.87c
sakṛd āha dadānīti Nar_12.28c
sakṛd dhautasya vāsasaḥ Nar_9.8b
sagotrā śaraṇāgatā Nar_12.73b
sa ca kauṭumbikaḥ smṛtaḥ Nar_5.22d
sa ca tāṃ pratipadyeta Nar_12.80a
sa catuṣpāc catuḥsthānaś Nar_M1.8a
sa ca lābho 'rgham āsādya Nar_8.11c
sa cāsyārtho na sidhyati Nar_M1.40d
sa jaghanyataras teṣāṃ Nar_5.35c
sa jñeyo varṇasaṃkaraḥ Nar_12.103d
sa tat tasmād avāpnuyāt Nar_M2.9b
sa tad gṛhītvā nirgacchet Nar_6.22c
sa tayor daṇḍam āpnoti Nar_1516.11c
sa taraty abhiśāpaṃ taṃ Nar_1.219c
satas tatkālakaraṇam Nar_1.122c
sa tasmāt saṃprakalpitam Nar_3.08d
sa tasyā bharaṇaṃ kuryān Nar_13.29c
satām anugraho nityam Nar_18.17a
sa tu dṛṣṭo manīṣibhiḥ Nar_1.129b
sa tu dṛṣṭo manīṣibhiḥ Nar_12.11b
sa tu māṣāparaḥ smṛtaḥ Nar_19.62b
satkṛtyāhūya kanyāṃ tu Nar_12.40a
satyadharmaratau sthitaḥ Nar_20.40b
satyam ātmā manuṣyasya Nar_1.204a
satyamāhātmyakīrtanaiḥ Nar_1.182b
satyam eva paraṃ tapaḥ Nar_1.195b
satyam eva paraṃ dānaṃ Nar_1.195a
satyam eva paro dharmo Nar_1.195c
satyam eva vadet tataḥ Nar_1.206d
satyam eva viśiṣyate Nar_1.192d
satyaṃ ca tulayā dhṛtam Nar_1.192b
satyaṃ devāḥ samāsena Nar_1.196a
satyaṃ putraśatād varam Nar_1.193d
satyaṃ brūhy anṛtaṃ tyaktvā Nar_1.197a
satyaṃ yatrānṛtena ca Nar_M3.7b
satyaṃ vadoddharātmānaṃ Nar_1.201c
satyaṃ vāhanaśastrāṇi Nar_20.2a
satyaṃ svargasya sopānaṃ Nar_1.191c
satyānṛtavibhāgasya Nar_20.30a
satyānṛtavibhāvanāḥ Nar_20.7d
satyā bhāṣā na bhavati Nar_M2.15a
satyāś cāsatyadarśanāḥ Nar_M1.63b
satyena vāyuḥ pavate Nar_1.194c
satyena śāpayed vipraṃ Nar_1.181a
satyena svargam eṣyasi Nar_1.197b
satyenāpaḥ sravanti ca Nar_1.194d
satyenāsyāmṛtībhava Nar_20.40d
satyenodeti bhāskaraḥ Nar_1.194b
satye sarvaṃ pratiṣṭhitam Nar_1.204b
sa daṇḍyas tatra coravat Nar_12.32d
sadoṣam api vikrītaṃ Nar_9.7c
sadoṣaṃ yaḥ prayacchati Nar_8.7b
sadohaś cāṣṭame 'hani Nar_6.11d
sadya eva vivādayet Nar_M1.39d
sa dharmo vyavahāriṇām Nar_18.19d
sa niḥśalyo vivādaḥ syāt Nar_M3.16c
santaḥ sukṛtino yathā Nar_19.55d
santi cānye durātmānaḥ Nar_M1.61c
santo 'pi na pramāṇaṃ syur Nar_1.82a
sa paṇaṃ svakṛtaṃ dāpyo Nar_M1.5c
saputrapaśubāndhavāḥ Nar_19.11d
sa punar dvividhaḥ proktaḥ Nar_2.03a
sa punar dvividhaḥ prokto Nar_1.109a
sapta proktā yathākramam Nar_12.45b
saptarṣayas tathendrāya Nar_1.222a
sapta vahner ivārciṣaḥ Nar_M1.26d
saptāśvatthasya pattrāṇi Nar_20.17c
saptāhaṃ syāt parīkṣaṇam Nar_9.5d
saptāhād yasya dṛśyate Nar_20.43c
sa phalaṃ pretya ceha ca Nar_1.45d
sabhāprapāpūpaśālā- Nar_19.7a
sabhā vā na praveṣṭavyā Nar_M3.9a
sabhāṃ yatropatiṣṭhate Nar_M3.8b
sabhikaḥ kārayed dyūtaṃ Nar_17.2a
sabhair eva jitaḥ paścād Nar_M2.43a
sabhyān rājānam eva ca Nar_M1.13b
sabhyāś cātra na tuṣyanti Nar_1.224c
sabhyās taṃ daṇḍam āpnuyuḥ Nar_M1.58b
sabhyaiḥ kāryaviniścayaḥ Nar_M2.42b
sabhyo 'sabhyaḥ sa vijñeyas Nar_M1.59c
sa bhrātṛbhir bṛṃhaṇīyo Nar_13.35c
samakṣadarśanāt sākṣī Nar_1.128a
samakṣaṃ jīvato 'py asya Nar_1.69c
samatītā patiṃ vinā Nar_12.26b
samadaṇḍāḥ smṛtā hy ete Nar_19.21c
sa manyate yaḥ kṣamate Nar_1516.8c
samam ardhapathe tyajan Nar_6.8d
samayasyānapākarma Nar_M1.18a
samayasyānapākarma Nar_10.1c
samaye sve vyavasthitāḥ Nar_3.04d
samayaiḥ parigṛhyainaṃ Nar_20.11a
samavarṇadvijātīnāṃ Nar_1516.18a
samastān viditācārān Nar_1.180c
samaḥ sarveṣu bhūteṣu Nar_18.28c
samaḥ syāt sarvabhūteṣu Nar_M1.28c
samājāḥ prekṣaṇāni ca Nar_19.7d
samājotsavadarśanaiḥ Nar_19.10b
samānapravarās tathā Nar_12.7d
samāvṛttaś ca gurave Nar_5.14a
samāhitamatiḥ paśyed Nar_M1.29c
samāṃśabhāginī mātā Nar_13.12c
samāṃśabhājaḥ śeṣāḥ syur Nar_13.13c
samāḥ śatrau ca mitre ca Nar_M3.4c
samitpuṣpodakādāneṣv Nar_18.35a
samīkṣamāṇo nipuṇaṃ Nar_M1.31c
samudre samatāṃ yāti Nar_18.42c
samunnayeyus te sīmāṃ Nar_11.4a
samūlasasyanāśe tu Nar_11.26a
same 'dhvani dvayor yatra Nar_14.24a
samo 'tirikto hīno vā Nar_3.03a
samo vā hīyamāno vā Nar_20.12c
sarūpaṃ pratipādayet Nar_19.28b
sarvathaivātmanātmānaṃ Nar_1.204c
sarvapāpeṣv api sthitam Nar_19.48b
sarvasādhāraṇe hi te Nar_1.54d
sarvasya hi pitā prabhuḥ Nar_13.15d
sarvasvaharaṇaṃ tathā Nar_12.70d
sarvasvaharaṇena vā Nar_1516.29d
sarvasvaharaṇe 'py etān Nar_18.12c
sarvasvaṃ cānvaye sati Nar_4.04d
sarvasvaṃ vā hared rājā Nar_19.49a
sarvasvaṃ strīṃ tu harataḥ Nar_19.35c
sarvasvāntas tathaiva ca Nar_19.61b
sarvaṃ tat paṇyam ucyate Nar_8.2d
sarvaṃ tad dhanināṃ dhanam Nar_1.07d
sarvaṃ bhūmyanṛte hanti Nar_1.190c
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.64d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.66d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.67d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.68d
sarvārthāpahnaveṣu ca Nar_1.220d
sarve te 'nṛtavādinaḥ Nar_M3.10d
sarve te syuś caturguṇāḥ Nar_19.64b
sarve pṛthak pṛthag daṇḍyā Nar_11.7c
sarvebhyaś cābhivādanam Nar_18.33d
sarveṣām alpamūlyānāṃ Nar_19.31c
sarveṣām eva varṇānām Nar_1.51a
sarveṣāṃ trividhaṃ dhanam Nar_1.47d
sarveṣāṃ brāhmaṇād ṛte Nar_7.6d
sarveṣāṃ svagṛhe gṛhī Nar_1.28d
sarveṣv api vivādeṣu Nar_M2.25a
sarve sarveṣu vā punaḥ Nar_1.134d
sarvaiḥ saṃbhūyakāribhiḥ Nar_3.05d
sa labhetāśruto 'pi san Nar_13.10d
savarṇam anurūpaṃ ca Nar_12.23a
savarṇāyāsapiṇḍāya sā Nar_12.48c
savarṇe nāsty atikramaḥ Nar_12.71b
savarṇo brāhmaṇīputraḥ Nar_12.110a
sa vikrītād anantaraḥ Nar_5.30d
sa vijñeyo dvilakṣaṇaḥ Nar_M1.4b
sa vijñeyo dvilakṣaṇaḥ Nar_1.108b
sa vineyo 'nyathā kurvann Nar_M1.44c
sa vineyo 'nyathā kurvann Nar_M1.45c
sa vineyo bhṛśataraṃ Nar_1.179c
sa viśuddho bhaven naraḥ Nar_20.20d
sa viśuddho bhaven naraḥ Nar_20.26d
sa śataṃ prāpnuyād daṇḍaṃ Nar_12.34c
saśalyaḥ syād ato 'nyathā Nar_M3.16d
saśūkasyāvyasaninaḥ Nar_20.42c
sa sarvasteyakṛn naraḥ Nar_1.208d
sasaṃdigdhanivedanāt Nar_19.17b
sasākṣikaṃ likheyus te Nar_M2.20c
sa sākṣī sākṣyam arhati Nar_1.153d
sa strīṇāṃ jīvanaṃ dadyād Nar_13.49c
sasyaghāto gavādibhiḥ Nar_11.25b
sasyabandhe kṛṣīvalāḥ Nar_M1.47b
saha dharmaṃ caret tena Nar_12.23c
saha dharmaṃ carety uktvā Nar_12.40c
saha patyā kṛtaṃ bhavet Nar_1.13d
saha sadbhir ato rājā Nar_M3.5c
sahasā kriyate karma Nar_14.1a
sahasā prāpnuyāt sarvāṃs Nar_20.28e
sahasraṃ tūttamo jñeyaḥ Nar_19.38a
sahasraṃ puruṣānṛte Nar_1.189d
sahasraṃ vāruṇān pāśān Nar_1.186c
sahāsanam abhiprepsur Nar_1516.26a
sahoḍhagrahaṇāt steyaṃ Nar_14.17a
sahoḍhān sopakaraṇān Nar_19.13c
saho balam ihocyate Nar_14.1d
sa hy eṣāṃ vinayaḥ smṛtaḥ Nar_17.6d
saṃkhyātattvārthadarśibhiḥ Nar_20.16d
saṃjñā yā vyāvahārikī Nar_19.67b
saṃtānārthaṃ na kāmataḥ Nar_12.85b
saṃtiṣṭheran prajāḥ kvacit Nar_18.20d
saṃtyaktavyāḥ patitavat Nar_12.15c
saṃdigdhārthaviśuddhyarthaṃ Nar_M1.3c
saṃdigdhe 'rthe pravartate Nar_M1.40b
saṃdigdhe 'rthe 'bhiyuktānāṃ Nar_20.5a
saṃdigdheṣu tu kāryeṣu Nar_1.127a
saṃdigdheṣv abhiyuktānāṃ Nar_20.7a
saṃdiṣṭaḥ karma kurvīta Nar_5.10c
saṃnidhau prekṣate dhanī Nar_1.70b
saṃnipāto yathāmbhasām Nar_18.42b
saṃprāpte tv aṣṭame varṣe Nar_11.22c
saṃpreṣyamānair gandhaiś ca Nar_12.66c
saṃbandhāgamahetubhiḥ Nar_1.124d
saṃbandhāgamahetubhiḥ Nar_1.124*1d
saṃbhakṣitaṃ yad durbhikṣe Nar_5.29c
saṃbhavanti guṇāḥ sapta Nar_M1.26c
saṃbhave sākṣiṇāṃ caiva Nar_M2.29c
saṃbhāṣaś ca parastriyā Nar_18.35d
saṃbhūyotthānam eva ca Nar_M1.16b
saṃyuktasya striyā saha Nar_12.60b
saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ Nar_18.32c
saṃyogād bhajyate dhvajaḥ Nar_12.17b
saṃrakṣet samayaṃ rājā Nar_10.2c
saṃrambhe rāgahetuke Nar_12.89b
saṃvatsaraparā sthitiḥ Nar_12.100d
saṃvatsareṇārdhakhilaṃ Nar_11.23a
saṃsṛṣṭināṃ tu yo bhāgas Nar_13.23a
saṃsṛṣṭo vā durātmabhiḥ Nar_14.24d
saṃskāravidhayaḥ kramāt Nar_13.33b
saṃskārārthaṃ prakīrtitāḥ Nar_12.38b
saṃskāro 'tha dvilakṣaṇaḥ Nar_12.2d
sākṣikadūṣaṇe kāryaṃ Nar_M2.39a
sākṣitvaṃ tad vinihnute Nar_1.179b
sākṣitvaṃ prātibhāvyaṃ ca Nar_13.39a
sākṣidharme viśeṣeṇa Nar_1.206c
sākṣibhyo likhitaṃ śreyo Nar_1.125c
sākṣibhyo vyaktidarśanam Nar_1.127d
sākṣimat karaṇaṃ tatra Nar_1.83c
sākṣimat sākṣibhir haret Nar_1.125b
sākṣimān itaras tathā Nar_2.03b
sākṣivipratipattau tu Nar_1.209a
sākṣiṣv ekārthaniścaye Nar_1.142b
sākṣisabhyāvasannānāṃ Nar_M2.40a
sākṣī cet sākṣyam āgataḥ Nar_1.211b
sākṣī pañcavidhaḥ smṛtaḥ Nar_1.130d
sākṣī sākṣyasamuddeśe Nar_1.186a
sākṣepaṃ niṣṭhuraṃ jñeyam Nar_1516.3a
sākṣyaṃ tad asad ucyate Nar_1.212d
sākṣyaṃ vyāvartate punaḥ Nar_1.210d
sākṣyācāreṇa sākṣiṇaḥ Nar_M1.61d
sākṣy uddiṣṭo yadi preyād Nar_1.148a
sā ca vāci pratiṣṭhitā Nar_18.19b
sā tṛtīyā prakīrtitā Nar_12.51d
sā dvitīyā prakīrtitā Nar_12.47d
sā dvitīyā prakīrtitā Nar_12.50d
sādhāraṇaṃ syāt trividhaṃ Nar_1.46c
sādhāraṇaḥ syād gāndharvas Nar_12.44c
sādhvī varṇottamā ca yā Nar_12.73d
sādhv etad iti manyate Nar_M3.16b
sāntyā vai svairiṇī smṛtā Nar_12.52d
sānvayasya na cāsti saḥ Nar_1.99b
sāpatyā cānyam āśrayet Nar_1.18b
sāpadeśaṃ haran kālam Nar_M1.52a
sāmantasya śado deyo Nar_11.34c
sāmantān mārgapālāṃś ca Nar_19.24c
sāmantāś caiva coditāḥ Nar_19.22b
sāmantās tadviniścaye Nar_11.7b
sāmantebhyo viniścayaḥ Nar_11.2b
sāmādyupāyasādhyatvāc Nar_M1.12a
sāmānyam asvatantratvam Nar_5.04a
sā yathākāmam aśnīyād Nar_1.24c
sāyāhne pratyupānayet Nar_6.12d
sāras tu vyavahārāṇāṃ Nar_M1.6a
sārānubandhāv ālokya Nar_19.45c
sāhasenānṛte sthitāḥ Nar_11.8d
sāhaseṣu ca sarveṣu Nar_1.171a
sāhaseṣu ya evoktas Nar_14.20a
sāhaseṣv abhiśāpe ca Nar_M1.39c
sāhaseṣv abhiśāpe ca Nar_20.4c
siddhir atrobhayasyāsya Nar_1.119c
siddhir uktāṣṭamād varṣāt Nar_1.150a
siddhir gūḍhasya sākṣiṇaḥ Nar_1.151b
siddhir deśasthites tayoḥ Nar_1.115d
siṃhavyāghrahato vāpi Nar_11.33a
sīdanti hi pramāṇāni Nar_1.64c
sīmāyā na ca lakṣaṇam Nar_11.11b
sukarās svalpasaṃśaye Nar_20.4b
sukṛtaṃ duḥkṛtaṃ loken(a) Nar_20.22c
sukhena yadi jīryate Nar_20.39b
sudīrgheṇāpi kālena Nar_1.149a
sudīrgheṇāpi kālena Nar_1.153c
suniścitabalādhānas tv Nar_M2.1a
suptapramattamattebhyaḥ Nar_14.16c
suptamattopagamanāt Nar_12.43c
suptān pramattāṃś ca narā Nar_19.4c
subaddhajatrujānvasthiḥ Nar_12.9a
subaddhāṃsaśirodharaḥ Nar_12.9b
surāpāne dhvajaḥ smṛtaḥ Nar_19.51b
suvarṇarajatādīnām Nar_19.34a
suvarṇasya kṣayo nāsti Nar_9.11a
sūkṣmatvāt sākṣidharmasya Nar_1.210c
sūkṣmo hi bhagavān dharmaḥ Nar_M1.35a
sūcīty uktaḥ sa śāstreṣu Nar_1.143c
sūtavaidehakā api Nar_12.106b
sūtaś ca māgadhaś caiva Nar_12.113a
sūtādyāḥ pratilomās tu Nar_12.109a
sūtikā cābhisāriṇī Nar_11.29d
sūte vaidehakaṃ sutam Nar_12.115b
sūtrakarpāsakiṇvānāṃ Nar_1.93a
sūtrakārpāsikorṇānāṃ Nar_9.13c
sūtreṇāveṣṭya hastayoḥ Nar_20.17d
sūribhiḥ parikīrtitaḥ Nar_1.131b
sṛtāḥ praṇihitā api Nar_19.11b
sṛṣṭir eṣā prajāpateḥ Nar_12.102b
setukedāramaryādā- Nar_11.1a
setubhettā samīpagaḥ Nar_1.156b
setur na pratiṣidhyate Nar_11.14b
setus tu dvididho jñeyaḥ Nar_11.15a
setuṃ pravartayet kaścin Nar_11.17c
saiva tasya vibhāvanā Nar_20.43f
sottaro 'nuttaraś caiva Nar_M1.4a
sottaro 'bhyadhiko yatra Nar_M1.4c
sodayaṃ paṇyam āvahet Nar_8.5b
so 'dhikarmakaro jñeyaḥ Nar_5.22c
sopavāsaś ca khādeta Nar_20.38c
sopavāsaḥ samāhitaḥ Nar_11.10b
so 'pāṅkteyaḥ prakīrtitaḥ Nar_1.56d
so 'pi taddviguṇaṃ dāpyo Nar_8.8c
so 'bhiyoktāram āvrajet Nar_M1.50d
soma ity ucyate tadā Nar_18.27d
somapuṣpaphalapalāḥ Nar_1.58b
so 'syā dadyād ṛṇaṃ bhartur Nar_1.18c
skandhād ādāya tasyāpi Nar_5.40c
stāvako hīnasevakaḥ Nar_1.169b
stenasyāpnoti kilbiṣam Nar_19.56d
stenaḥ syād anivedayan Nar_7.7d
stenāṅgena viceṣṭate Nar_19.41b
stenādyā doṣadarśanāt Nar_1.138b
stenānāṃ ye prasarpatām Nar_14.18b
stenāḥ sāhasikāś caṇḍāḥ Nar_1.141a
stene nipātayed daṇḍaṃ Nar_19.42c
steneṣv alabhyamāneṣu Nar_14.26a
steno mucyate kilbiṣāt Nar_19.56b
steyadaṇḍaṃ ca so 'rhati Nar_7.4d
steyam āhur manīṣiṇaḥ Nar_14.16d
steyam āhuś chalena tu Nar_14.11d
steyasaṃgrahaṇeṣu ca Nar_1.171b
steyasāhasayor api Nar_1.220b
steye tu śvapadaṃ kṛtvā Nar_19.51c
steye brāhmaṇahiṃsane Nar_19.50d
steye bhavati kilbiṣam Nar_19.58b
stomavāhīni bhāṇḍāni Nar_6.23a
stomaṃ dattvā vaset tu yaḥ Nar_6.22b
striyas tu na balāt kāryā Nar_20.28a
striyaṃ nirvāsayed gṛhāt Nar_12.92d
striyaṃ nirvāsayed budhaḥ Nar_12.93d
striyaṃ putravatīṃ vandhyāṃ Nar_12.82a
striyaṃ spṛśed adeśe yaḥ Nar_12.65a
striyaḥ striṣu ca sākṣiṇaḥ Nar_1.135d
striyai tasmin mṛte 'pi tat Nar_1.24b
striyo na pratilomataḥ Nar_12.77d
striyo 'nyās tisra eva tu Nar_12.5b
strīkṛtāny apramāṇāni Nar_1.22a
strī kṣetraṃ bījinaḥ prajāḥ Nar_12.19b
strīṇām ā jīvitakṣayāt Nar_13.25b
strīṇāṃ śīlābhiyogeṣu Nar_1.220a
strīdhanabhraṣṭasarvasvāṃ Nar_12.92a
strīdhanaṃ ca narendrāṇāṃ Nar_1.75a
strīdhanaṃ tadapatyānāṃ Nar_13.9a
strīnarendradhanād ṛte Nar_1.74d
strīpaśūnāṃ ca saṃtatiḥ Nar_1.92d
strī pumāṃś ca sameyātāṃ Nar_12.63c
strīpuṃgogajavājinaḥ Nar_14.15b
strīpuṃsayoganāmaitad Nar_12.1c
strīpuṃsayor nigūḍhāyā Nar_12.90c
strīpuṃsayoś ca saṃbandho Nar_M1.18c
strīpuṃsayos tu saṃbandhād Nar_12.2a
strī prasūtāprasūtā vā Nar_12.49a
strīśulkānugrahārthaṃ ca Nar_4.07c
strīṣu rātrau bahir grāmād Nar_M1.37a
strīhārī dhaniputrayoḥ Nar_1.20d
sthalanimnonnatādibhiḥ Nar_11.5b
sthānalābhanimittaṃ hi Nar_1.86a
sthānasaṃbhāṣaṇāmodās Nar_12.62c
sthānāt sthānāntaraṃ gacched Nar_1.175c
sthānād anyatra vā gacched Nar_20.27c
sthānāsedhaḥ kālakṛtaḥ Nar_M1.42a
sthāyinām eṣa niyamo Nar_8.5c
sthāvarasya kṣayaṃ dāpyo Nar_8.4c
sthitir eṣā purātanī Nar_20.21d
sthitiḥ samaya ucyate Nar_10.1b
sthūrāyāś chedanaṃ bhavet Nar_19.40b
sthūlaghāṭas tanūrutvag Nar_12.9c
sthūlasūtravatāṃ teṣāṃ Nar_9.14a
snātasyārdrapaṭasya ca Nar_20.42b
snātāṃ puṃsavane śuciḥ Nar_12.87b
snehāt pratyupakārataḥ Nar_4.07b
spṛṣṭo vā marśayet tathā Nar_12.65b
sphigdeśaṃ vāsya kartayet Nar_1516.26d
smāritasyeha sākṣiṇaḥ Nar_1.150b
smṛtimatsākṣisāmyaṃ tu Nar_1.210a
smṛtiḥ śrotraṃ ca nityaśaḥ Nar_1.153b
smṛtyapekṣaṃ hi sākṣitvam Nar_1.152c
syāc ced govyasanaṃ gopo Nar_6.13a
syātāṃ saṃvyavahāryau tau Nar_14.10a
syāt kṣetram aṭavīsamam Nar_11.23d
syād anākāritā kvacit Nar_1.96b
syād anyonyaviruddhayoḥ Nar_12.90b
syād eṣa dviguṇo vidhiḥ Nar_12.101d
syād yasya duhitā tasyāḥ Nar_13.26a
syus ta eva ca sākṣiṇaḥ Nar_17.4d
svakarma jahyād vaiśyas tu Nar_18.15c
svakarmaṇi dvijas tiṣṭhed Nar_18.48a
svakarmapratipādanāt Nar_19.54b
svakulyasyāsya nivapet Nar_1.99c
svagṛhād dattabhojanam Nar_5.16b
svacaryāvasitānāṃ tu Nar_M2.40c
svacaryāvasito 'pi san Nar_M2.41b
svajātyatikrame puṃsāṃ Nar_12.69a
svajātyaś ca patiḥ striyāḥ Nar_12.4d
svajātyā śreyasī bhāryā Nar_12.4c
svatantras tatra tu gṛhī Nar_1.30c
svatantraḥ pitarau vinā Nar_1.32b
svatantraḥ pṛthivīpatiḥ Nar_1.29b
svatantraḥ san narādhamaḥ Nar_5.35b
svatantrāḥ sarva evaite Nar_1.34a
svatantro 'pi hi na rṇabhāk Nar_1.27b
svatantro 'pi hi yat kāryaṃ Nar_1.36a
svadāsam icched yaḥ kartum Nar_5.40a
svadeśaghātino ye syus Nar_19.14a
svadravyaṃ yatra viśrambhān Nar_2.01a
svadharmatyāgino 'nyatra Nar_5.37c
svadharmam anurakṣatā Nar_M1.60b
svapāde tasya likhyate Nar_M2.21d
svam apy arthaṃ tathā naṣṭaṃ Nar_7.8a
svayam abhyupapannaś ca Nar_M2.32c
svayam abhyupapanno 'pi Nar_M2.41a
svayam āsannamṛtyunā Nar_1.82d
svayamukter anirdiṣṭaḥ Nar_1.139a
svayamukter mṛtāntaraḥ Nar_1.137d
svayam evaitya yo vadet Nar_1.139b
svayam evaitya yo vadet Nar_1.143b
svayaṃ copagataḥ putrā Nar_13.44c
svayaṃ śīrṇaṃ ca vidalaṃ Nar_1.61a
svarge sthānaṃ ca śāśvatam Nar_M1.27d
svaśilpam icchann āhartuṃ Nar_5.15a
svahastānyakṛtaṃ tathā Nar_1.115b
svātantryaṃ tu smṛtaṃ jyeṣṭhe Nar_1.27c
svātantryād vipraṇaśyanti Nar_13.30a
svān bhāgān yadi dadyus te Nar_13.42a
svāmidoṣād apākrāman Nar_6.6c
svāminaḥ svasya śaṃsati Nar_6.18d
svāmine cānivedayan Nar_6.14b
svāmine tan nivedayet Nar_6.13d
svāmino dvidaśāḥ samāḥ Nar_1.74b
svāmī yady enam uddharet Nar_5.30b
svāmyanugrahapālitaḥ Nar_5.42b
svārtham utsṛjya yatnataḥ Nar_1.06b
svārthahetor yatas tataḥ Nar_1.05b
svāṃ vācaṃ puruṣādhamaḥ Nar_1.207b
svāṃśād uddhṛtya vā punaḥ Nar_13.34b
svecchayopeyuṣo dārān Nar_12.61c
sveṣu vargeṣu vargiṇaḥ Nar_1.135b
svairiṇī tu caturvidhā Nar_12.45d
svairiṇīnāṃ ca kīrtitaḥ Nar_12.53b
svairiṇy abrāhmaṇī veśyā Nar_12.77a
hatās tatra sabhāsadaḥ Nar_M3.7d
hanti jātān ajātāṃś ca Nar_1.190a
hanti sākṣye 'nṛtaṃ vadan Nar_1.188b
hanyate prekṣamāṇānāṃ Nar_M3.7c
hanyād upāyair nipuṇair gṛhītān Nar_19.69c
haraṇe phalapuṣpayoḥ Nar_19.30b
harato 'bhyadhikaṃ vadhaḥ Nar_19.33b
hastapādāyudhādibhiḥ Nar_1516.4b
hastābhyāṃ piṇḍam ādāya Nar_20.18c
hastipavrātyadāreṣu Nar_1516.12c
hastau pādau ca pañcamam Nar_19.44b
hiraṇyadhānyavastrāṇāṃ Nar_1.92a
hiraṇyam agnir udakam Nar_M1.15c
hiraṇyaratnakauśeya- Nar_14.15a
hiraṇyavarjaṃ lohaṃ ca Nar_14.14c
hiraṇyaṃ sarpir āditya Nar_18.51c
hiraṇyārthe 'nṛtaṃ vadan Nar_1.190b
hīna eva sa vādataḥ Nar_M1.52d
hīnaklībakuśīlavāḥ Nar_1.161d
hīnamadhyottamānāṃ tu Nar_1516.6a
hīnamūlyam avelāyāṃ Nar_7.3c
hīnavādī sa vai naraḥ Nar_M2.24d
hīnaṃ puruṣakāreṇa Nar_6.15c
hīnaḥ pañcavidhaḥ smṛtaḥ Nar_M2.33d
hīnāṅgabhagavṛttayaḥ Nar_1.165d
hīnādhikā bhaved vyarthā Nar_M2.13c
hīyate hīyamāne ca Nar_11.38c
hīyamānasya lakṣaṇam Nar_M1.51d
hīyetaivaṃ samācaran Nar_1.147d
hutāśasamayaḥ smṛtaḥ Nar_20.21f
hṛṣṭarūpo yadā nṛpaḥ Nar_18.27b
hetur agnikriyāvidhau Nar_9.10b
hetvantarakṛtaṃ bhavet Nar_1.124b
hetvantarakṛtaṃ bhavet Nar_1.124*1b
hetvarthagatisāmarthyais Nar_1.158c
hemante nāpsu majjayet Nar_20.48b
hoḍhe 'saty upabhogataḥ Nar_14.17b
hriyamāṇe dhane 'pi ca Nar_14.19b
hlādi mūtraṃ ca phenilam Nar_12.10b