Naradasmrti

Based on the edition by Richard Lariviere: The Naradasmṛti,
Part One, Philadelphia 1989.
1. Matrka (Nar_M-1-3)
2. Vyavahara (Nar_1-20)

Input by Yasuke Ikari, Kyoto

Revised GRETIL version




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //

mātṛkā 1

[vyavahāraḥ]

dharmai1katānāḥ puruṣā $ yadāsan satyavādinaḥ &
tadā na vyavahāro 'bhūn % na dveṣo nāpi matsaraḥ // Nar_M-1.1 //
naṣṭe dharme manuṣyeṣu $ vyavahāraḥ pravartate &
draṣṭā ca vyavahārāṇāṃ % rājā daṇḍadharaḥ kṛtaḥ // Nar_M-1.2 //
likhitaṃ sākṣiṇaś cātra $ dvau vidhī saṃprakīrtitau &
saṃdigdhārthaviśuddhyarthaṃ % dvayor vivadamānayoḥ // Nar_M-1.3 //
sottaro 'nuttaraś caiva $ sa vijñeyo dvilakṣaṇaḥ &
sottaro 'bhyadhiko yatra % vilekhāpūrvakaḥ paṇaḥ // Nar_M-1.4 //
vivāde sottarapaṇe $ dvayor yas tatra hīyate &
sa paṇaṃ svakṛtaṃ dāpyo % vinayaṃ ca parājaye // Nar_M-1.5 //
sāras tu vyavahārāṇāṃ $ pratijñā samudāhṛtā &
taddhānau hīyate vādī % taraṃs tām uttaro bhavet // Nar_M-1.6 //
kulāni śreṇayaś caiva $ gaṇāś cādhikṛto nṛpaḥ &
pratiṣṭhā vyavahārāṇāṃ % gurvebhyas tūttarottaram // Nar_M-1.7 //
sa catuṣpāc catuḥsthānaś $ catuḥsādhana eva ca &
caturhitaś caturvyāpī % catuṣkārī ca kīrtyate // Nar_M-1.8 //
aṣṭāṅgo 'ṣṭādaśapadaḥ $ śataśākhas tathai9va ca &
triyonir dvyabhiyogaś ca % dvidvāro dvigatis tathā // Nar_M-1.9 //
dharmaś ca vyavahāraś ca $ caritraṃ rājaśāsanam &
catuṣpād vyavahāro 'yam % uttaraḥ pūrvabādhakaḥ // Nar_M-1.10 //
tatra satye sthito dharmo $ vyavahāras tu sākṣiṣu &
caritraṃ pustakaraṇe % rājājñāyāṃ tu śāsanam // Nar_M-1.11 //
sāmādyupāyasādhyatvāc $ catuḥsādhana ucyate &
caturṇām āśramāṇāṃ ca % rakṣaṇāt sa caturhitaḥ // Nar_M-1.12 //
kartṝn atho sākṣiṇaś ca $ sabhyān rājānam eva ca &
vyāpnoti pādaśo yasmāc % caturvyāpī tataḥ smṛtaḥ // Nar_M-1.13 //
dharmasyārthasya yaśaso $ lokapaktes tathai9va ca &
caturṇāṃ karaṇād eṣāṃ % catuṣkārī prakīrtitaḥ // Nar_M-1.14 //
rājā sapuruṣaḥ sabhyāḥ $ śāstraṃ gaṇakalekhakau &
hiraṇyam agnir udakam % aṣṭāṅgaḥ sa udāhṛtaḥ // Nar_M-1.15 //
ṛṇādānaṃ hy upanidhiḥ $ saṃbhūyo7tthānam eva ca &
dattasya punar ādānam % aśuśrūṣābhyupetya ca // Nar_M-1.16 //
vetanasyānapākarma $ tathai9vā7svāmivikrayaḥ &
vikrīyā7saṃpradānaṃ ca % krītvānuśaya eva ca // Nar_M-1.17 //
samayasyānapākarma $ vivādaḥ kṣetrajas tathā &
strīpuṃsayoś ca saṃbandho % dāyabhāgo 'tha sāhasam // Nar_M-1.18 //
vākpāruṣyaṃ tathai9vo7ktaṃ $ daṇḍapāruṣyam eva ca &
dyūtaṃ prakīrṇakaṃ caive7ty % aṣṭādaśapadaḥ smṛtaḥ // Nar_M-1.19 //
eṣām eva prabhedo 'nyaḥ $ śatam aṣṭo1ttaraṃ smṛtam &
kriyābhedān manuṣyāṇāṃ % śataśākho nigadyate // Nar_M-1.20 //
kāmāt krodhāc ca lobhāc ca $ tribhyo yasmāt pravartate &
triyoniḥ kīrtyate tena % trayam etad vivādakṛt // Nar_M-1.21 //
dvyabhiyogas tu vijñeyaḥ $ śaṅkātattvābhiyogataḥ &
śaṅkāsatāṃ tu saṃsargāt % tattvaṃ ho8ḍhādidarśanāt // Nar_M-1.22 //
pakṣadvayābhisaṃbandhād $ dvidvāraḥ samudāhṛtaḥ &
pūrvavādas tayoḥ pakṣaḥ % pratipakṣas taduttaram // Nar_M-1.23 //
bhūtacchalānusāritvād $ dvigatiḥ sa udāhṛtaḥ &
bhūtaṃ tattvārthasaṃyuktaṃ % pramādābhihitaṃ chalam // Nar_M-1.24 //
tatra śiṣṭaṃ chalaṃ rājā $ marṣayed dharmasādhanaḥ &
bhūtam eva prapadyeta % dharmamūlā yataḥ śriyaḥ // Nar_M-1.25 //
dharmeṇo7ddharato rājño $ vyavahārān kṛtātmanaḥ &
saṃbhavanti guṇāḥ sapta % sapta vahner ivārciṣaḥ // Nar_M-1.26 //
dharmaś cārthaś ca kīrtiś ca $ lokapaktir upagrahaḥ &
prajābhyo bahumānaś ca % svarge sthānaṃ ca śāśvatam // Nar_M-1.27 //
tasmād dharmāsanaṃ prāpya $ rājā vigatamatsaraḥ &
samaḥ syāt sarvabhūteṣu % bibhrad vaivasvataṃ vratam // Nar_M-1.28 //
dharmaśāstraṃ puraskṛtya $ prāḍvivākamate sthitaḥ &
samāhitamatiḥ paśyed % vyavahārān anukramāt // Nar_M-1.29 //
āgamaḥ prathamaṃ kāryo $ vyavahārapadaṃ tataḥ &
vivitsā nirṇayaś caiva % darśanaṃ syāc caturvidham // Nar_M-1.30 //
dharmaśāstrārthaśāstrābhyām $ avirodhena mārgataḥ &
samīkṣamāṇo nipuṇaṃ % vyavahāragatiṃ nayet // Nar_M-1.31 //
yathā mṛgasya viddhasya $ vyādho mṛgapadaṃ nayet &
kakṣe śoṇitaleśena % tathā dharmapadaṃ nayet // Nar_M-1.32 //
yatra vipratipattiḥ syād $ dharmaśāstrārthaśāstrayoḥ &
arthaśāstro1ktam utsṛjya % dharmaśāstro1ktam ācāret // Nar_M-1.33 //
dharmaśāstravirodhe tu $ yuktiyukto 'pi dharmataḥ &
vyavahāro hi balavān % dharmas tenāvahīyate // Nar_M-1.34 //
sūkṣmo hi bhagavān dharmaḥ $ parokṣo durvicāraṇaḥ &
ataḥ pratyakṣamārgeṇa % vyavahāragatiṃ nayet // Nar_M-1.35 //
yāty acauro 'pi cauratvaṃ $ cauraś cāyāty acauratām &
acauraś cauratāṃ prāpto % māṇḍavyo vyavahārataḥ // Nar_M-1.36 //
strīṣu rātrau bahir grāmād $ antarveśmany arātiṣu &
vyavahāraḥ kṛto 'py eṣu % punaḥ kartavyatām iyāt // Nar_M-1.37 //
gahanatvād vivādānām $ asāmarthyāt smṛter api &
ṛṇādiṣu haret kālaṃ % kāmaṃ tattvabubhutsayā // Nar_M-1.38 //
gobhūhiraṇyastrīsteya- $ pāruṣyātyayikeṣu ca &
sāhaseṣv abhiśāpe ca % sadya eva vivādayet // Nar_M-1.39 //
anāvedya tu yo rājñe $ saṃdigdhe 'rthe pravartate &
prasahya sa vineyaḥ syāt % sa cāsyārtho na sidhyati // Nar_M-1.40 //
vaktavye 'rthe na tiṣṭhantam $ utkrāmantaṃ ca tadvacaḥ &
āsedhayed vivādārthī % yāvad āhvānadarśanam // Nar_M-1.41 //
sthānāsedhaḥ kālakṛtaḥ $ pravāsāt karmaṇas tathā &
caturvidhaḥ syād āsedho % nāsiddhas taṃ vilaṅghayet // Nar_M-1.42 //
nadīsaṃtārakāntāra- $ durdeśo1paplavādiṣu &
āsiddhas taṃ parāsedham % utkrāman nāparādhnuyāt // Nar_M-1.43 //
āsedhakāla āsiddha $ āsedham yo vyatikramet &
sa vineyo 'nyathā kurvann % āseddhā daṇḍabhāg bhavet // Nar_M-1.44 //
nirveṣṭukāmo rogārto $ yiyakṣur vyasane sthitaḥ &
abhiyuktas tathānyena % rājakāryo1dyatas tathā // Nar_M-1.45 //
gavāṃ pracāre gopālāḥ $ sasyabandhe kṛṣīvalāḥ &
śilpinaḥ cāpi tatkālam % āyudhīyāś ca vigrahe // Nar_M-1.46 //
aprāptavyavahāraś ca $ dūto dāno1nmukho vratī &
viṣamasthaś ca nāsedhyo % na cai7nān āhvayen nṛpaḥ // Nar_M-1.47 //
nābhiyukto 'bhiyuñjīta $ tam atīrtvārtham anyataḥ &
na cābhiyuktam anyena % na viddhaṃ veddhum arhati // Nar_M-1.48 //
yam artham abhiyuñjīta $ na taṃ viprakṛtiṃ nayet &
nānyat pakṣāntaraṃ gacched % gacchan pūrvāt sa hīyate // Nar_M-1.49 //
na ca mithyābhiyuñjīta $ doṣo mithyābhiyoginaḥ &
yas tatra vinayaḥ proktaḥ % so 'bhiyoktāram āvrajet // Nar_M-1.50 //
sāpadeśaṃ haran kālam $ abruvaṃś cāpi saṃsadi &
uktvā vaco vibruvaṃś ca % hīyamānasya lakṣaṇam // Nar_M-1.51 //
palāyate ya āhūtaḥ $ prāptaś ca vivaden na yaḥ &
vineyaḥ sa bhaved rājñā % hīna eva sa vādataḥ // Nar_M-1.52 //
nirṇiktavyavahāreṣu $ pramāṇam aphalaṃ bhavet &
likhitaṃ sākṣiṇo vāpi % pūrvam āveditaṃ na cet // Nar_M-1.53 //
yathā pakveṣu dhānyeṣu $ niṣphalāḥ prāvṛṣo guṇāḥ &
nirṇiktavyavahārāṇāṃ % pramāṇam aphalaṃ tathā // Nar_M-1.54 //
abhūtam apy abhihitaṃ $ prāptakālaṃ parīkṣyate &
yat tu pramādān no7cyeta % tad bhūtam api hīyate // Nar_M-1.55 //
tīritaṃ cānuśiṣṭaṃ ca $ yo manyeta vidharmataḥ &
dviguṇaṃ daṇḍam āsthāya % tat kāryaṃ punar uddharet // Nar_M-1.56 //
durdṛṣṭe vyavahāre tu $ sabhyās taṃ daṇḍam āpnuyuḥ &
na hi jātu vinā daṇḍaṃ % kaścin mārge 'vatiṣṭhate // Nar_M-1.57 //
rāgād ajñānato vāpi $ lobhād vā yo 'nyathā vadet &
sabhyo 'sabhyaḥ sa vijñeyas % taṃ rājā vinayed bhṛśam // Nar_M-1.58 //
kiṃtu rājñā viśeṣeṇa $ svadharmam anurakṣatā &
manuṣyacittavaicitryāt % parīkṣyā sādhvasādhutā // Nar_M-1.59 //
puruṣāḥ santi ye lobhāt $ prabrūyuḥ sākṣyam anyathā &
santi cānye durātmānaḥ % kūṭalekhyakṛto janāḥ // Nar_M-1.60 //
ataḥ parīkṣyam ubhayam $ etad rājñā viśeṣataḥ &
lekhyācāreṇa likhitaṃ % sākṣyācāreṇa sākṣiṇaḥ // Nar_M-1.61 //
asatyāḥ satyasaṃkāśāḥ $ satyāś cāsatyadarśanāḥ &
dṛśyante vividhā bhāvās % tasmād yuktaṃ parīkṣaṇam // Nar_M-1.62 //
talavad dṛśyate vyoma $ khadyoto havyavāḍ iva &
na talaṃ vidyate vyomni % na khadyote hutāśanaḥ // Nar_M-1.63 //
tasmāt pratyakṣadṛṣṭo 'pi $ yuktam arthaḥ parīkṣitum &
parīkṣya jñāpayan arthān % na dharmāt parihīyate // Nar_M-1.64 //
evaṃ paśyan sadā rājā $ vyavahārān samāhitaḥ &
vitatye7ha yaśo dīptaṃ % bradhnasyāpnoti viṣṭapam // Nar_M-1.65 //

mātṛkā 2 ( mātṛkā 2 is found only in ms P. )
[The second chapter of the mātṛkā included in Jolly's edition and translation
is not to be part of the original Nāradasmṛti (see the Introduction to the text).
Its translation is given in the Appendix.]

[bhāṣā]

suniścitabalādhānas tv $ arthī svārthapracoditaḥ &
lekhayet pūrvapakṣaṃ tu % kṛtakāryaviniścayaḥ // Nar_M-2.1 //
pūrvapakṣaśrutārthas tu $ pratyarthī tadanantaram &
pūrvapakṣārthasaṃbandhaṃ % pratipakṣaṃ niveśayet // Nar_M-2.2 //
śvo lekhanaṃ vā sa labhet $ tryahaṃ saptāham eva vā &
arthī tṛtīyapāde tu % yuktaṃ sadyo dhruvaṃ jayī // Nar_M-2.3 //
mithyā saṃpratipattir vā $ pratyavaskandam eva vā &
prāṅnyāyavidhisādhyaṃ vā % uttaraṃ syāc caturvidham // Nar_M-2.4 //
mithyaitan nābhijānāmi $ tadā tatra na saṃnidhiḥ &
ajātaś cāsmi tatkāla % evaṃ mithyā caturvidhā // Nar_M-2.5 //
mithyā ca viparītaṃ ca $ punaḥ śabdasamāgamam &
pūrvapakṣārthasaṃbandham % uttaraṃ syāc caturvidham // Nar_M-2.6 //
bhāṣāyā uttaraṃ yāvat $ pratyarthī na niveśayet &
arthī tu lekhayet tāvad % yāvad vastu vivakṣitam // Nar_M-2.7 //
anyārtham arthahīnaṃ ca $ pramāṇāgamavarjitam &
lekhyaṃ hīnādhikaṃ bhraṣṭaṃ % bhāṣādoṣās tūdāhṛtāḥ // Nar_M-2.8 //
labdhavyaṃ yena yad yasmāt $ sa tat tasmād avāpnuyāt &
na tv anyo 'nyad athānyasmād % ity anyārtham idaṃ tridhā // Nar_M-2.9 //
manasāham api dhyātas $ tvanmitreṇeha śatruvat &
ato 'nyathā mahākṣāntyā % tvam ihāvedito mayā // Nar_M-2.10 //
dravyapramāṇahīnaṃ yat $ phalopāśrayavarjitam &
pramāṇavarjitaṃ nāma % lekhyadoṣaṃ tad utsṛjet // Nar_M-2.11 //
āgamavarjitaṃ doṣaṃ $ pūrvapāde vivarjayet &
ekasya bahubhiḥ sārdhaṃ % purarāṣṭravirodhakam // Nar_M-2.12 //
bindumātrāpadavarṇeṣv $ ekāvidhiṣṭayā (?) &
hīnādhikā bhaved vyarthā % tāṃ yatnena vivarjayet // Nar_M-2.13 //
bhraṣṭaṃ tu duḥsthitaṃ yat syāj $ jalatailādibhir hatam &
bhāṣāyāṃ tad api spaṣṭaṃ % vispaṣṭārthaṃ vivarjayet // Nar_M-2.14 //
satyā bhāṣā na bhavati $ yady api syāt pratiṣṭhitā &
bahiś ced bhraśyate dharmān % niyatād vyavahārikāt // Nar_M-2.15 //
gandhamādanasaṃsthasya $ mayāsyāsīt tad arpitam &
vyavahārikadharmasya % bāhyam etan na sidhyati // Nar_M-2.16 //
anyākṣaraniveśena $ anyārthagamanena ca &
ākulaṃ ca kriyādānaṃ % kriyā cai7vākulā bhavet // Nar_M-2.17 //
rāgādīnāṃ yad ekena $ kopitaḥ karaṇe vadet &
tad ādau tu likhet sarvaṃ % vādinaḥ phalakādiṣu // Nar_M-2.18 //
nirākulāvabodhāya $ dharmasthaiḥ suvicāritam &
tasmād anyad vyapohyaṃ syād % vādinaḥ phalakādiṣu // Nar_M-2.19 //
vādibhyām abhyanujñātaṃ $ śeṣaṃ ca phalake sthitam &
sasākṣikaṃ likheyus te % pratipattiṃ ca vādinoḥ // Nar_M-2.20 //
vādibhyāṃ likhitāc cheṣaṃ $ yat punar vādinā smṛtam &
tat pratyākalitaṃ nāma % svapāde tasya likhyate // Nar_M-2.21 //
arthinā saṃniyukto vā $ pratyarthiprahito 'pi vā &
yo yasyārthe vivadate % tayor jayaparājayau // Nar_M-2.22 //
yo na bhrātā na ca pitā $ na putro na niyogakṛt &
parārthavādī daṇḍyaḥ syād % vyavahāre 'pi vibruvan // Nar_M-2.23 //
pūrvavādaṃ parityajya $ yo 'nyam ālambate punaḥ &
vādasaṃkramaṇāj jñeyo % hīnavādī sa vai naraḥ // Nar_M-2.24 //
sarveṣv api vivādeṣu $ vākchale nāpahīyate &
paśustrībhūmyṛṇādāne % śāsyo 'py arthān na hīyate // Nar_M-2.25 //
abhiyukto 'bhiyogasya $ yadi kuryād apahnavam &
abhiyoktā diśed deśyaṃ % pratyavaskandito na cet // Nar_M-2.26 //
pūrvapāde hi likhitaṃ $ yathākṣaram aśeṣataḥ &
arthī tṛtīyapāde tu % kriyayā pratipādayet // Nar_M-2.27 //
kriyāpi dvividhā proktā $ mānuṣī daivikī tathā &
mānuṣī lekhyasākṣibhyāṃ % dhaṭādir daivikī smṛtā // Nar_M-2.28 //
divā kṛte kāryavidhau $ grāmeṣu nagareṣu vā &
saṃbhave sākṣiṇāṃ caiva % divyā na bhavati kriyā // Nar_M-2.29 //
araṇye nirjane rātrāv $ antarveśmani sāhase &
nyāsasyāpahnave caiva % divyā saṃbhavati kriyā // Nar_M-2.30 //
kāraṇapratipattyā ca $ pūrvapakṣe virodhite &
abhiyuktena vai bhāvyaṃ % vijñeyaṃ pūrvapakṣavat // Nar_M-2.31 //
palāyate ya āhūto $ maunī sākṣiparājitaḥ &
svayam abhyupapannaś ca % avasannaś caturvidhaḥ // Nar_M-2.32 //
anyavādī kriyādveṣī $ no7pasthātā niruttaraḥ &
āhūtaprapalāyī ca % hīnaḥ pañcavidhaḥ smṛtaḥ // Nar_M-2.33 //
maṇayaḥ padmarāgādyā $ dīnārādi hiraṇmayam &
muktāvidrumaśaṅkhādyāḥ % praduṣṭāḥ svāmigāminaḥ // Nar_M-2.34 //
gandhamālyam adattaṃ tu $ bhūṣaṇaṃ vāsa eva vā &
pāduke9ti rājo9ktaṃ tad % ākrāman vadham arhati // Nar_M-2.35 //
paṇyamūlyaṃ bhṛtir nyāso $ daṇḍo yac cāvahārakam &
vṛthādānākṣikapaṇā % vardhante nāvivakṣitāḥ // Nar_M-2.36 //
mithyābhiyogino ye syur $ dvijānāṃ śūdrayonayaḥ &
teṣāṃ jihvāṃ samutkṛtya % rājā śūle vidhāpayet // Nar_M-2.37 //
ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā $ ādhiḥ pattraṃ vikrayo vā krayo vā &
rājñe kuryāt pūrvam āvedanaṃ yas % tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ // Nar_M-2.38 //
sākṣikadūṣaṇe kāryaṃ $ pūrvasākṣiviśodhanam &
śuddheṣu sākṣiṣu tataḥ % paścāt sākṣyaṃ viśodhayet // Nar_M-2.39 //
sākṣisabhyāvasannānāṃ $ dūṣaṇe darśanaṃ punaḥ &
svacaryāvasitānāṃ tu % nāsti paunarbhavo vidhiḥ // Nar_M-2.40 //
svayam abhyupapanno 'pi $ svacaryāvasito 'pi san &
kriyāvasanno 'py arheta % paraṃ sabhyāvadhāraṇam // Nar_M-2.41 //
pakṣān utsārya kāryas tu $ sabhyaiḥ kāryaviniścayaḥ &
anutsāritanirṇikte % virodhaḥ pretya ceha ca // Nar_M-2.42 //
sabhair eva jitaḥ paścād $ rājñā śāsyaḥ svaśāstrataḥ &
jayine cāpi deyaṃ syād % yathāvaj jayapatrakam // Nar_M-2.43 //
vyavahāramukhaṃ caitat $ pūrvam uktaṃ svayaṃbhuvā &
mukhaśuddhau hi śuddhiḥ syād % vyavahārasya nānyathā // Nar_M-2.44 //

mātṛkā 3

[sabhā]

niyuktena tu vaktavyam $ apakṣapatitaṃ vacaḥ // Nar_M-3.1 //
yuktarūpaṃ bruvan sabhyo $ nāpnuyād dveṣakilbiṣe &
bruvāṇas tv anyathā sabhyas % tad evo7bhayam āpnuyāt // Nar_M-3.2 //
rājā tu dhārmikān sabhyān $ niyuñjyāt suparīkṣitān &
vyavahāradhuraṃ voḍhuṃ % ye śaktāḥ sadgavā iva // Nar_M-3.3 //
dharmaśāstrārthakuśalāḥ $ kulīnāḥ satyavādinaḥ &
samāḥ śatrau ca mitre ca % nṛpateḥ syuḥ sabhāsadaḥ // Nar_M-3.4 //
tatpratiṣṭhaḥ smṛto dharmo $ dharmamūlaś ca pārthivaḥ &
saha sadbhir ato rājā % vyavahārān viśodhayet // Nar_M-3.5 //
śuddheṣu vyavahāreṣu $ śuddhiṃ yānti sabhāsadaḥ &
śuddhiś ca teṣāṃ dharmād dhi % dharmam eva vadet tataḥ // Nar_M-3.6 //
yatra dharmo hy adharmeṇa $ satyaṃ yatrānṛtena ca &
hanyate prekṣamāṇānāṃ % hatās tatra sabhāsadaḥ // Nar_M-3.7 //
viddho dharmo hy adharmeṇa $ sabhāṃ yatro7patiṣṭhate &
na ced viśalyaḥ kriyate % viddhās tatra sabhāsadaḥ // Nar_M-3.8 //
sabhā vā na praveṣṭavyā $ vaktavyaṃ vā samañjasam &
abruvan vibruvan vāpi % naro bhavati kilbiṣī // Nar_M-3.9 //
ye tu sabhyāḥ sabhāṃ gatvā $ tūṣṇīṃ dhyāyanta āsate &
yathāprāptaṃ na bruvate % sarve te 'nṛtavādinaḥ // Nar_M-3.10 //
pādo 'dharmasya kartāraṃ $ pādaḥ sākṣiṇam ṛcchati &
pādaḥ sabhāsadaḥ sarvān % pādo rājānam ṛcchati // Nar_M-3.11 //
rājā bhavaty anenās tu $ mucyante ca sabhāsadaḥ &
eno gacchati kartāraṃ % nindārho yatra nindyate // Nar_M-3.12 //
andho matsyān ivāśnāti $ nirapekṣaḥ sakaṇṭakān &
parokṣam arthavaikalyād % bhāṣate yaḥ sabhāṃ gataḥ // Nar_M-3.13 //
tasmāt sabhyaḥ sabhāṃ prāpya $ rāgadveṣavivarjitaḥ &
vacas tathāvidhaṃ brūyād % yathā na narakaṃ patet // Nar_M-3.14 //
yathā śalyaṃ bhiṣag vidvān $ uddhared yantrayuktitaḥ &
prāḍvivākas tathā śalyam % uddhared vyavahārataḥ // Nar_M-3.15 //
yatra sabhyo janaḥ sarvaḥ $ sādhv etad iti manyate &
sa niḥśalyo vivādaḥ syāt % saśalyaḥ syād ato 'nyathā // Nar_M-3.16 //
na sā sabhā yatra na santi vṛddhā $ vṛddhā na te ye na vadanti dharmam &
nāsau dharmo yatra na satyam asti % na tat satyaṃ yac chalenānuviddham // Nar_M-3.17 //

vyavahārapadāni

1. ṛṇādānam

ṛṇaṃ deyam adeyaṃ ca $ yena yatra yathā ca yat &
dānagrahaṇadharmāc ca % ṛṇādānam iti smṛtam // Nar_1.01 //
pitary uparate putrā $ ṛṇaṃ dadyur yathāṃśataḥ &
vibhaktā hy avibhaktā vā % yas tām udvahate dhuram // Nar_1.02 //
pitṛvyeṇāvibhaktena $ bhrātrā vā yad ṛṇaṃ kṛtam &
mātrā vā yat kuṭumbārthe % dadyus tad rikthino 'khilam // Nar_1.03 //
kramād avyāhataṃ prāptaṃ $ putrair yan narṇam uddhṛtam &
dadyuḥ paitāmahaṃ pautrās % tac caturthān nivartate // Nar_1.04 //
icchanti pitaraḥ putrān $ svārthahetor yatas tataḥ &
uttamarṇādhamarṇebhyo % mām ayaṃ mocayiṣyati // Nar_1.05 //
ataḥ putreṇa jātena $ svārtham utsṛjya yatnataḥ &
pitā mokṣitavya ṛṇād % yathā na narakaṃ patet // Nar_1.06 //
tapasvī cāgnihotrī ca $ ṛṇavān mriyate yadi &
tapaś caivāgnihotraṃ ca % sarvaṃ tad dhanināṃ dhanam // Nar_1.07 //
na putrarṇaṃ pitā dadyād $ dadyāt putras tu paitṛkam &
kāmakrodhasurādyūta- % prātibhāvyakṛtaṃ vinā // Nar_1.08 //
pitur eva niyogād yat $ kuṭumbabharaṇāya ca &
kṛtaṃ vā yad ṛṇaṃ kṛcchre % dadyāt putrasya tat pitā // Nar_1.09 //
śiṣyāntevāsidāsastrī- $ vaiyāvṛttyakaraiś ca yat &
kuṭumbahetor utkṣiptaṃ % voḍhavyaṃ tat kuṭumbinā // Nar_1.10 //
nārvāg viṃśatimād varṣāt $ pitari proṣite sutaḥ &
ṛṇaṃ dadyāt pitṛvye vā % jyeṣṭhe bhrātary athāpi vā // Nar_1.11 //
dāpyaḥ pararṇam eko 'pi $ jīvatsv adhikṛtaiḥ kṛtam &
preteṣu tu na tatputraḥ % pararṇaṃ dātum arhati // Nar_1.12 //
na strī patikṛtaṃ dadyād $ ṛṇaṃ putrakṛtaṃ tathā &
abhyupetād ṛte yadvā % saha patyā kṛtaṃ bhavet // Nar_1.13 //
dadyād aputrā vidhavā $ niyuktā yā mumūrṣuṇā &
yo vā tadriktham ādadyād % yato riktham ṛṇaṃ tataḥ // Nar_1.14 //
na ca bhāryākṛtam ṛṇaṃ $ kathaṃcit patyur ābhavet &
āpatkṛtād ṛte puṃsāṃ % kuṭumbārtho hi vistaraḥ // Nar_1.15 //
anyatra rajakavyādha- $ gopaśauṇḍikayoṣitām &
teṣāṃ tatpratyayā vṛttiḥ % kuṭumbaṃ ca tadāśrayam // Nar_1.16 //
putriṇī tu samutsṛjya $ putraṃ strī yānyam āśrayet &
ṛkthaṃ tasyā haret sarvaṃ % niḥsvāyāḥ putra eva tu // Nar_1.17 //
yā tu sapradhanaiva strī $ sāpatyā cā7nyam āśrayet &
so 'syā dadyād ṛṇaṃ bhartur % utsṛjed vā tathaiva tām // Nar_1.18 //
adhanasya hy aputrasya $ mṛtasyopaiti yaḥ striyam &
ṛṇaṃ voḍhuḥ sa bhajate % tad evāsya dhanaṃ smṛtam // Nar_1.19 //
dhanastrīhāriputrāṇām $ ṛṇabhāg yo dhanaṃ haret &
putro 'satoḥ strīdhaninoḥ % strīhārī dhaniputrayoḥ // Nar_1.20 //
uttamā svairiṇī yā syād $ uttamā ca punarbhuvām &
ṛṇaṃ tayoḥ patikṛtaṃ % dadyād yas tām upāśnute // Nar_1.21 //
strīkṛtāny apramāṇāni $ kāryāṇy āhur anāpadi &
viśeṣato gṛhakṣetra- % dānādhamanavikrayāḥ // Nar_1.22 //
etāny api pramāṇāni $ bhartā yady anumanyate &
putraḥ patyur abhāve vā % rājā vā patiputrayoḥ // Nar_1.23 //
bhartrā prītena yad dattaṃ $ striyai tasmin mṛte 'pi tat &
sā yathākāmam aśnīyād % dadyād vā sthāvarād ṛte // Nar_1.24 //
tathā dāsakṛtaṃ kāryam $ akṛtaṃ paricakṣate &
anyatra svāmisaṃdeśān % na dāsaḥ prabhur ātmanaḥ // Nar_1.25 //
putreṇa ca kṛtaṃ kāryaṃ $ yat syāt pitur anicchataḥ &
tad apy akṛtam evāhur % dāsaḥ putraś ca tau samau // Nar_1.26 //
aprāptavyavahāraś cet $ svatantro 'pi hi na rṇabhāk &
svātantryaṃ tu smṛtaṃ jyeṣṭhe % jyaiṣṭhyaṃ guṇavayaḥkṛtam // Nar_1.27 //
trayaḥ svatantrā loke 'smin $ rājācāryas tathaiva ca &
prati prati ca varṇānāṃ % sarveṣāṃ svagṛhe gṛhī // Nar_1.28 //
asvatantrāḥ prajāḥ sarvāḥ $ svatantraḥ pṛthivīpatiḥ &
asvatantraḥ smṛtaḥ śiṣya % ācārye tu svatantratā // Nar_1.29 //
asvatantrāḥ striyaḥ putrā $ dāsāś ca saparigrahāḥ &
svatantras tatra tu gṛhī % yasya yat syāt kramāgatam // Nar_1.30 //
garbhasthaiḥ sadṛśo jñeya $ ā varṣād aṣṭamāc chiṣuḥ &
bāla ā ṣoḍaśāj jñeyaḥ % pogaṇḍaś cāpi śabdyate // Nar_1.31 //
parato vyavahārajñaḥ $ svatantraḥ pitarau vinā &
jīvator asvatantraḥ syāj % jarayāpi samanvitaḥ // Nar_1.32 //
tayor api pitā śreyān $ bījaprādhānyadarśanāt &
abhāve bījino mātā % tadabhāve tu pūrvajaḥ // Nar_1.33 //
svatantrāḥ sarva evaite $ paratantreṣu sarvadā &
anuśiṣṭau visarge ca % vikraye ce7śvarā matāḥ // Nar_1.34 //
yad bālaḥ kurute kāryam $ asvatantras tathai9va ca &
akṛtaṃ tad iti prāhuḥ % śāstre śāstravido janāḥ // Nar_1.35 //
svatantro 'pi hi yat kāryaṃ $ kuryād aprakṛtiṃ gataḥ &
tad apy akṛtam evāhur % asvatantraḥ sa hetutaḥ // Nar_1.36 //
kāmakrodhābhiyuktārta- $ bhayavyasanapīḍitāḥ &
rāgadveṣaparītāś ca % jñeyās tv aprakṛtiṃ gatāḥ // Nar_1.37 //
kule jyeṣṭhas tathā śreṣṭhaḥ $ prakṛtisthaś ca yo bhavet &
tatkṛtaṃ syāt kṛtaṃ kāryaṃ % nāsvatantrakṛtaṃ kṛtam // Nar_1.38 //
dhanamūlāḥ kriyāḥ sarvā $ yatnas tatsādhane mataḥ &
rakṣaṇaṃ vardhanaṃ bhoga % iti tasya vidhiḥ kramāt // Nar_1.39 //
tat punas trividhaṃ jñeyaṃ $ śuklaṃ śabalam eva ca &
kṛṣṇaṃ ca tasya vijñeyaḥ % prabhedaḥ saptadhā pṛthak // Nar_1.40 //
śrutaśauryatapaḥkanyā- $ śiṣyayājyānvayāgatam &
dhanaṃ saptavidhaṃ śuklam % udayo 'py asya tadvidhaḥ // Nar_1.41 //
kusīdakṛṣivāṇijya- $ śulkaśilpānuvṛttibhiḥ &
kṛtopakārād āptaṃ ca % śabalaṃ samudāhṛtam // Nar_1.42 //
pārśvikadyūtadautyārti- $ pratirūpakasāhasaiḥ &
vyājenopārjitaṃ yac ca % tat kṛṣṇaṃ samudāhṛtam // Nar_1.43 //
tena krayo vikrayaś ca $ dānaṃ grahaṇam eva ca &
vividhāś ca pravartante % kriyāḥ saṃbhoga eva ca // Nar_1.44 //
yathāvidhena dravyeṇa $ yat kiṃcit kurute naraḥ &
tathāvidham avāpnoti % sa phalaṃ pretya ceha ca // Nar_1.45 //
tat punar dvādaśavidhaṃ $ prativarṇāśrayāt smṛtam &
sādhāraṇaṃ syāt trividhaṃ % śeṣaṃ navavidhaṃ smṛtam // Nar_1.46 //
kramāgataṃ prītidāyaḥ $ prāptaṃ ca saha bhāryayā &
aviśeṣeṇa varṇānāṃ % sarveṣāṃ trividhaṃ dhanam // Nar_1.47 //
vaiśeṣikaṃ dhanaṃ jñeyaṃ $ brāhmaṇasya trilakṣaṇam &
pratigraheṇa yallabdhaṃ % yājyataḥ śiṣyatas tathā // Nar_1.48 //
trividhaṃ kṣatriyasyāpi $ prāhur vaiśeṣikaṃ dhanam &
yuddhopalabdhaṃ kāraś ca % daṇḍaś ca vyavahārataḥ // Nar_1.49 //
vaiśeṣikaṃ dhanaṃ jñeyaṃ $ vaiśyasyā7pi trilakṣaṇam &
kṛṣigorakṣavāṇijyaiḥ % śūdrasyaibhyas tv anugrahāt // Nar_1.50 //
sarveṣām eva varṇānām $ eṣa dharmyo dhanāgamaḥ &
viparyayād adharmyaḥ syān % na ced āpad garīyasī // Nar_1.51 //
āpatsv anantarā vṛttir $ brāhmaṇasya vidhīyate &
vaiśyavṛttis tataś coktā % na jaghanyā kathaṃcana // Nar_1.52 //
na kathaṃcana kurvīta $ brāhmaṇaḥ karma vārṣalam &
vṛṣalaḥ karma na brāhmaṃ % patanīye hi te tayoḥ // Nar_1.53 //
utkṛṣṭaṃ cāpakṛṣṭaṃ ca $ tayoḥ karma na vidyate &
madhyame karmaṇī hitvā % sarvasādhāraṇe hi te // Nar_1.54 //
āpadaṃ brāhmaṇas tīrtvā $ kṣatravṛttyā hṛtair dhanaiḥ &
utsṛjet kṣatravṛttiṃ tāṃ % kṛtvā pāvanam ātmanaḥ // Nar_1.55 //
tasyām eva tu yo vṛttau $ brāhmaṇo ramate rasāt &
kāṇḍapṛṣṭhaś cyuto mārgāt % so 'pāṅkteyaḥ prakīrtitaḥ // Nar_1.56 //
vaiśyavṛttāv avikreyaṃ $ brāhmaṇasya payo dadhi &
ghṛtaṃ madhu madhūcchiṣṭaṃ % lākṣākṣārarasāsavāḥ // Nar_1.57 //
māṃsaudanatilakṣauma- $ somapuṣpaphalapalāḥ &
manuṣyaviṣaśastrāmbu- % lavaṇāpūpavīrudhaḥ // Nar_1.58 //
nīlīkauṣeyacarmāsthi- $ kutapaikaśaphā mṛdaḥ &
udaśvitkeśapiṇyāka- % śākādyauṣadhayas tathā // Nar_1.59 //
brāhmaṇasya tu vikreyaṃ $ śuṣkaṃ dāru tṛṇāni ca &
gandhadravyairakāvetra- % tūlamūlatuśād ṛte // Nar_1.60 //
svayaṃ śīrṇaṃ ca vidalaṃ $ phalānāṃ badareṅgude &
rajjuḥ kārpāsikaṃ sūtraṃ % tac ced avikṛtaṃ bhavet // Nar_1.61 //
aśaktau bheṣajasyārthe $ yajñahetos tathai9va ca &
yady avaśyaṃ tu vikreyās % tilā dhānyena tatsāmāḥ // Nar_1.62 //
avikreyāṇi vikrīṇan $ brāhmaṇaḥ pracyutaḥ pathaḥ &
mārge punar avasthāpya % rājñā daṇḍena bhūyasā // Nar_1.63 //
pramāṇāni pramāṇasthaiḥ $ paripālyāni yatnataḥ &
sīdanti hi pramāṇāni % pramāṇair avyavasthitaiḥ // Nar_1.64 //
likhitaṃ sākṣiṇo bhuktiḥ $ pramāṇaṃ trividhaṃ smṛtaṃ &
dhanasvīkaraṇe yena % dhanī dhanam upāśnute // Nar_1.65 //
likhitaṃ balavan nityaṃ $ jīvantas tv eva sākṣiṇaḥ &
kālātiharaṇād bhuktir % iti śāstreṣu niścayaḥ // Nar_1.66 //
trividhasyāsya dṛṣṭasya $ pramāṇasya yathākramam &
pūrvaṃ pūrvaṃ guru jñeyaṃ % bhuktir ebhyo garīyasī // Nar_1.67 //
vidyamāne 'pi likhite $ jīvatsv api hi sākṣiṣu &
viśeṣataḥ sthāvarāṇāṃ % yan na bhuktaṃ na tat sthiram // Nar_1.68 //
bhujyamānān parair arthān $ yaḥ svān maurkhyād upekṣate &
samakṣaṃ jīvato 'py asya % tān bhuktiḥ kurute vaśe // Nar_1.69 //
yatkiṃcid daśa varṣāṇi $ saṃnidhau prekṣate dhanī &
bhujyamānaṃ parais tūṣṇīṃ % na sa tal labdhum arhati // Nar_1.70 //
upekṣāṃ kurvatas tasya $ tūṣṇīṃ bhūtasya tiṣṭhataḥ &
kāle 'tipanne pūrvokte % vyavahāro na sidhyati // Nar_1.71 //
ajaḍaś ced apogaṇḍo $ viṣaye cāsya bhujyate &
bhuktaṃ tad vyavahāreṇa % bhoktā tad dhanam arhati // Nar_1.72 //
ādhiḥ sīmā bāladhanaṃ $ nikṣepopanidhī striyaḥ &
rājasvaṃ śrotriyasvaṃ ca % nopabhogena jīryate // Nar_1.73 //
pratyakṣaparibhogāc ca $ svāmino dvidaśāḥ samāḥ &
ādhyādīny api jīryante % strīnarendradhanād ṛte // Nar_1.74 //
strīdhanaṃ ca narendrāṇāṃ $ na kadācana jīryate &
anāgamaṃ bhujyamānaṃ % vatsarāṇāṃ śatair api // Nar_1.75 //
nirbhogo yatra dṛśyeta $ na dṛśyetāgamaḥ kvacit &
āgamaḥ kāraṇaṃ tatra % na bhogas tatra kāraṇam // Nar_1.76 //
anāgamaṃ bhujyate yan $ na tad bhogo 'tivartate &
prete tu bhoktari dhanaṃ % yāti tadvaṃśyabhogyatām // Nar_1.77 //
āhartaivābhiyuktaḥ sann $ arthānām uddharet padam &
bhuktir eva viśuddhiḥ syāt % prāptānāṃ pitṛtaḥ kramāt // Nar_1.78 //
anvāhitaṃ hṛtaṃ nyastaṃ $ balāvaṣṭabdhaṃ yācitam &
apratyakṣaṃ ca yad bhuktaṃ % ṣaḍ etāny āgamaṃ vinā // Nar_1.79 //
tathārūḍhavivādasya $ pretasya vyavahāriṇaḥ &
putreṇa so 'rthaḥ saṃśodhyo % na taṃ bhogo 'tivartate // Nar_1.80 //
yad vināgamam apy ūrdhvaṃ $ bhuktaṃ pūrvais tribhir bhavet &
na tac chakyam apākartuṃ % kramāt tripuruṣāgatam // Nar_1.81 //
santo 'pi na pramāṇaṃ syur $ mṛte dhanini sākṣiṇaḥ &
anyatra śrāvitaṃ yat syāt % svayam āsannamṛtyunā // Nar_1.82 //
na hi pratyarthini prete $ pramāṇaṃ sākṣiṇāṃ vacaḥ &
sākṣimat karaṇaṃ tatra % pramāṇaṃ syād viniścaye // Nar_1.83 //
śrāvitas tv ātureṇāpi $ yas tv artho dharmasaṃhitaḥ &
mṛte 'pi tatra sākṣī syāt % ṣaṭsu cānvāhitādiṣu // Nar_1.84 //
kriya rṇādiṣu sarveṣu $ balavaty uttarottarā &
pratigrahādhikrīteṣu % pūrvā pūrvā garīyasī // Nar_1.85 //
sthānalābhanimittaṃ hi $ dānagrahaṇam iṣyate &
tat kusīdam iti proktaṃ % tena vṛttiḥ kusīdinām // Nar_1.86 //
kāyikā kālikā caiva $ kāritā ca tathā smṛtā &
cakravṛddhiś ca śāstreṣu % tasya vṛddhiś caturvidhā // Nar_1.87 //
kāyāvirodhinī śaśvat $ paṇapādyā tu kāyikā &
pratimāsaṃ sravati yā % vṛddhiḥ sā kālikā smṛtā // Nar_1.88 //
vṛddhiḥ sā kāritā nāma $ ya rṇikena svayaṃkṛtā &
vṛddher api punar vṛddhiś % cakravṛddhir udāhṛtā // Nar_1.89 //
ṛṇānāṃ sārvabhaumo 'yaṃ $ vidhir vṛddhikaraḥ smṛtaḥ &
deśācāravidhis tv anyo % yatra rṇam avatiṣṭhati // Nar_1.90 //
dviguṇaṃ triguṇaṃ caiva $ tathānyasmiṃś caturguṇam &
tathāṣṭaguṇam anyasmin % deśe deśe 'vatiṣṭhate // Nar_1.91 //
hiraṇyadhānyavastrāṇāṃ $ vṛddhir dvitricaturguṇā &
ghṛtasyāṣṭaguṇā vṛddhiḥ % strīpaśūnāṃ ca saṃtatiḥ // Nar_1.92 //
sūtrakarpāsakiṇvānāṃ $ trapuṣaḥ sīsakasya ca &
āyudhānāṃ ca sarveṣāṃ % carmaṇas tāmralohayoḥ // Nar_1.93 //
anyeṣāṃ caiva sarveṣām $ iṣṭakānāṃ tathaiva ca &
akṣayyā vṛddhir eteṣāṃ % manur āha prajāpatiḥ // Nar_1.94 //
tailānāṃ caiva sarveṣāṃ $ madyānāṃ madhusarpiṣām &
vṛddhir aṣṭaguṇā jñeyā % guḍasya lavaṇasya ca // Nar_1.95 //
na vṛddhiḥ prītidattānāṃ $ syād anākāritā kvacit &
anākāritam apy ūrdhvaṃ % vatsarārdhād vivardhate // Nar_1.96 //
eṣa vṛddhividhiḥ proktaḥ $ prativṛddhasya dharmataḥ &
vṛddhis tu yoktā dhānyānāṃ % vārdhuṣyaṃ tad udāhṛtam // Nar_1.97 //
āpadaṃ nistared vaiśyaḥ $ kāmaṃ vārdhuṣakarmaṇā &
āpatsv api hi kaṣṭāsu % brāhmaṇasya na vārdhuṣam // Nar_1.98 //
brāhmaṇasya tu yad deyaṃ $ sānvayasya na cāsti saḥ &
svakulyasyāsya nivapet % tadabhāve 'sya bandhuṣu // Nar_1.99 //
yadā tu na svakulyāḥ syur $ na ca saṃbandhibāndhavāḥ &
tadā dadyāt svajātibhyas % teṣv asatsv apsu nikṣipet // Nar_1.100 //
gṛhītvopagataṃ dadyād $ ṛṇikāyodayaṃ dhanī &
adadad yācyamānas tu % śeṣahānim avāpnuyāt // Nar_1.101 //
lekhyaṃ dadyād ṛṇe śuddhe $ tadabhāve pratiśravam &
dhanikarṇikayor evaṃ % viśuddhiḥ syāt parasparam // Nar_1.102 //
viśrambhahetū dvāv atra $ pratibhūr ādhir eva ca &
likhitaṃ sākṣiṇaś ca dve % pramāṇe vyaktikārake // Nar_1.103 //
upasthānāya dānāya $ pratyayāya tathaiva ca &
trividhaḥ pratibhūr dṛṣṭas % triṣv evārtheṣu sūribhiḥ // Nar_1.104 //
ṛṇiṣv apratikurvatsu $ pratyaye vā vivādite &
pratibhūs tad ṛṇaṃ dadyād % anupasthāpayaṃs tathā // Nar_1.105 //
bahavaś cet pratibhuvo $ dadyus te 'rthaṃ yathākṛtam &
arthe 'viśeṣite hy eṣu % dhaninaś chandataḥ kriyā // Nar_1.106 //
yaṃ cārthaṃ pratibhūr dadyād $ dhanikenopapīḍitaḥ &
ṛṇikas taṃ pratibhuve % dviguṇaṃ pratipādayet // Nar_1.107 //
adhikriyata ity ādhiḥ $ sa vijñeyo dvilakṣaṇaḥ &
kṛtakālopaneyaś ca % yāvaddeyodyatas tathā // Nar_1.108 //
sa punar dvividhaḥ prokto $ gopyo bhogyas tathaiva ca &
pratidānaṃ tathaivāsya % lābhahānir viparyaye // Nar_1.109 //
pramādād dhaninas tadvad $ ādhau vikṛtim āgate &
vinaṣṭe mūlanāśaḥ syād % daivarājakṛtād ṛte // Nar_1.110 //
rakṣyamāṇo 'pi yatrādhiḥ $ kāleneyād asāratām &
ādhir anyo 'dhikartavyo % deyaṃ vā dhanine dhanam // Nar_1.111 //
atha śaktivihīnaḥ syād $ ṛṇī kālaviparyayāt &
śakyaprekṣam ṛṇaṃ dāpyaḥ % kāle kāle yathodayam // Nar_1.112 //
śakto vā yadi daurātmyān $ na dadyād dhanine dhanam &
rājñā dāpayitavyaḥ syād % gṛhītvāṃśaṃ tu viṃśakam // Nar_1.113 //
naśyed ṛṇaparīmāṇaṃ $ kāleneha rṇikasya cet &
jātisaṃjñādhivāsānām % āgamo lekhyataḥ smṛtaḥ // Nar_1.114 //
lekhyaṃ tu dvividhaṃ jñeyaṃ $ svahastānyakṛtaṃ tathā &
asākṣimat sākṣimac ca % siddhir deśasthites tayoḥ // Nar_1.115 //
deśācārāviruddhaṃ yad $ vyaktādhikṛtalakṣaṇam &
tat pramāṇaṃ smṛtaṃ lekhyam % aviluptakramākṣaram // Nar_1.116 //
mattābhiyuktastrībāla- $ balātkārakṛtaṃ ca yat &
tad apramāṇakaraṇaṃ % bhītopadhikṛtaṃ tathā // Nar_1.117 //
mṛtāḥ syuḥ sākṣiṇo yatra $ dhanikarṇikalekhakāḥ &
tad apy apārthaṃ likhitam % ṛte tv ādheḥ sthirāśrayāt // Nar_1.118 //
ādhir yo dvividhaḥ prokto $ jaṅgamaḥ sthāvaras tathā &
siddhir atrobhayasyāsya % bhogo yady asti nānyathā // Nar_1.119 //
darśitaṃ pratikālaṃ yac $ chrāvitaṃ śrāvitaṃ ca yat &
lekhyaṃ sidhyati sarvatra % mṛteṣv api hi sākṣiṣu // Nar_1.120 //
aśrutārtham adṛṣṭārthaṃ $ vyavahārārtham eva ca &
na lekhyaṃ siddhim āpnoti % jīvatsv api hi sākṣiṣu // Nar_1.121 //
lekhye deśāntaranyaste $ dagdhe durlikhite hṛte &
satas tatkālakaraṇam % asato dṛṣṭadarśanam // Nar_1.122 //
yasmin syāt saṃśayo lekhye $ bhūtābhūtakṛte kvacit &
tatsvahastakriyācihna- % prāptiyuktibhir uddharet // Nar_1.123 //
lekhyaṃ yac cānyanāmāṅkaṃ $ hetvantarakṛtaṃ bhavet &
vipratyaye parīkṣyaṃ tat % saṃbandhāgamahetubhiḥ // Nar_1.124 //
lekhyaṃ yac cānyanāmāṅkaṃ $ hetvantarakṛtaṃ bhavet &
vipratyaye parīkṣyaṃ tat % saṃbandhāgamahetubhiḥ // Nar_1.124*1 //
likhitaṃ likhitenaiva $ sākṣimat sākṣibhir haret &
sākṣibhyo likhitaṃ śreyo % likhitena tu sākṣiṇaḥ // Nar_1.125 //
chinnabhinnahṛtonmṛṣṭa- $ naṣṭadurlikhiteṣu ca &
kartavyam anyal lekhyaṃ syād % eṣa lekhyavidhiḥ smṛtaḥ // Nar_1.126 //
saṃdigdheṣu tu kāryeṣu $ dvayor vivadamānayoḥ &
dṛṣṭaśrutānubhūtatvāt % sākṣibhyo vyaktidarśanam // Nar_1.127 //
samakṣadarśanāt sākṣī $ vijñeyaḥ śrotracakṣuṣoḥ &
śrotrasya yat paro brūte % cakṣuṣaḥ kāyakarma yat // Nar_1.128 //
ekādaśavidhaḥ sākṣī $ sa tu dṛṣṭo manīṣibhiḥ &
kṛtaḥ pañcavidhas teṣāṃ % ṣaḍvidho 'kṛta ucyate // Nar_1.129 //
likhitaḥ smāritaś caiva $ yadṛcchābhijña eva ca &
gūḍhaś cottarasākṣī ca % sākṣī pañcavidhaḥ smṛtaḥ // Nar_1.130 //
akṛtaḥ ṣaḍvidhaś cāpi $ sūribhiḥ parikīrtitaḥ &
grāmaś ca prāḍvivākaś ca % rājā ca vyavahāriṇām // Nar_1.131 //
kāryeṣv abhyantaro yaḥ syād $ arthinā prahitaś ca yaḥ &
kulaṃ kulavivādeṣu % bhaveyus te 'pi sākṣiṇaḥ // Nar_1.132 //
kulīnā ṛjavaḥ śuddhā $ janmataḥ karmato 'rthataḥ &
tryavarāḥ sākṣiṇo 'nindyāḥ % śucayaḥ syuḥ subuddhayaḥ // Nar_1.133 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ $ śūdrā ye cāpy aninditāḥ &
prativarṇaṃ bhaveyus te % sarve sarveṣu vā punaḥ // Nar_1.134 //
śreṇīṣu śreṇipuruṣāḥ $ sveṣu vargeṣu vargiṇaḥ &
bahirvāsiṣu bāhyāś ca % striyaḥ striṣu ca sākṣiṇaḥ // Nar_1.135 //
śreṇyādiṣu tu vargeṣu $ kaścic ced dveṣyatām iyāt &
tebhya eva na sākṣī syād % dveṣṭāraḥ sarva eva te // Nar_1.136 //
asākṣy api hi śāstreṣu $ dṛṣṭaḥ pañcavidho budhaiḥ &
vacanād doṣato bhedāt % svayamukter mṛtāntaraḥ // Nar_1.137 //
śrotriyādyā vacanataḥ $ stenādyā doṣadarśanāt &
bhedād vipratipattiḥ syād % vivāde yatra sākṣiṇaḥ // Nar_1.138 //
svayamukter anirdiṣṭaḥ $ svayam evaitya yo vadet &
mṛtāntaro 'rthini prete % mumūrṣuśrāvitād ṛte // Nar_1.139 //
śrotriyās tāpasā vṛddhā $ ye ca pravrajitā narāḥ &
asākṣiṇas te vacanān % nātra hetur udāhṛtaḥ // Nar_1.140 //
stenāḥ sāhasikāś caṇḍāḥ $ kitavā vadhakās tathā &
asākṣiṇas te duṣṭatvāt % teṣu satyaṃ na vidyate // Nar_1.141 //
rājñā parigṛhīteṣu $ sākṣiṣv ekārthaniścaye &
vacanaṃ yatra bhidyate % te syur bhedād asākṣiṇaḥ // Nar_1.142 //
anirdiṣṭas tu sākṣitve $ svayam evaitya yo vadet &
sūcīty uktaḥ sa śāstreṣu % na sa sākṣitvam arhati // Nar_1.143 //
yo 'rthaḥ śrāvayitavyaḥ syāt $ tasminn asati cārthini &
kva tad vadatu sākṣitvam % ity asākṣī mṛtāntaraḥ // Nar_1.144 //
yo 'rthaḥ śrāvayitavyaḥ syāt $ tasminn asati cārthini &
kva tad vadatu sākṣitvam % ity asākṣī mṛtāntaraḥ // Nar_1.144*1 //
dvayor vivadator arthe $ dvayoḥ satsu ca sākṣiṣu &
pūrvapakṣo bhaved yasya % bhaveyus tasya sākṣiṇaḥ // Nar_1.145 //
ādharyaṃ pūrvapakṣasya $ yasminn arthe vaśād bhavet &
praṣṭavyāḥ sākṣiṇas tatra % vivāde prativādinaḥ // Nar_1.146 //
na pareṇa samuddiṣṭam $ upeyāt sākṣiṇaṃ rahaḥ &
bhedayet taṃ na cānyena % hīyetaivaṃ samācaran // Nar_1.147 //
sākṣy uddiṣṭo yadi preyād $ gacched vāpi digantaram &
tacchrotāraḥ pramāṇaṃ syuḥ % pramāṇaṃ hy uttarakriyā // Nar_1.148 //
sudīrgheṇāpi kālena $ likhitaṃ siddhim āpnuyāt &
jānatā cātmanā lekhyaṃ % ajānānas tu lekhayet // Nar_1.149 //
siddhir uktāṣṭamād varṣāt $ smāritasyeha sākṣiṇaḥ &
ā pañcamāt tathā siddhir % yadṛcchopagatasya tu // Nar_1.150 //
ā tṛtīyāt tathā varṣāt $ siddhir gūḍhasya sākṣiṇaḥ &
ā vai saṃvatsarāt siddhiṃ % vadanty uttarasākṣiṇaḥ // Nar_1.151 //
athavā kālaniyamo $ na dṛṣṭaḥ sākṣiṇaṃ prati &
smṛtyapekṣaṃ hi sākṣitvam % āhuḥ śāstravido janāḥ // Nar_1.152 //
yasya nopahatā puṃsaḥ $ smṛtiḥ śrotraṃ ca nityaśaḥ &
sudīrgheṇāpi kālena % sa sākṣī sākṣyam arhati // Nar_1.153 //
asākṣipratyayās tv anye $ ṣaḍvivādāḥ prakīrtitāḥ &
lakṣaṇāny eva sākṣitvaṃ % eṣām āhur manīṣiṇaḥ // Nar_1.154 //
ulkāhasto 'gnido jñeyaḥ $ śastrapāṇis tu ghātakaḥ &
keśākeśigṛhītaś ca % yugapat pāradārikaḥ // Nar_1.155 //
kuddālapāṇir vijñeyaḥ $ setubhettā samīpagaḥ &
tathā kuṭhārapāṇiś ca % vanachettā prakīrtitaḥ // Nar_1.156 //
abhyagracihno vijñeyo $ daṇḍapāruṣyakṛn naraḥ &
asākṣipratyayā hy ete % pāruṣye tu parīkṣaṇam // Nar_1.157 //
kaścit kṛtvātmanaś cihnaṃ $ dveṣāt param upadravet &
hetvarthagatisāmarthyais % tatra yuktaṃ parīkṣaṇam // Nar_1.158 //
nārthasaṃbandhino nāptā $ na sahāyā na vairiṇaḥ &
na dṛṣṭadoṣāḥ praṣṭavyāś % na vyādhyārtā na dūṣitāḥ // Nar_1.159 //
dāsanaikṛtikāśraddha- $ vṛddhastrībālacākrikāḥ &
mattonmattapramattārta- % kitavagrāmayājakāḥ // Nar_1.160 //
mahāpathikasāmudra- $ vaṇikpravrajitāturāḥ &
lubdhakaśrotriyācāra- % hīnaklībakuśīlavāḥ // Nar_1.161 //
nāstikavrātyadārāgni- $ tyāgino 'yājyayājakāḥ &
ekasthālīsahāyāri- % carajñātisanābhayaḥ // Nar_1.162 //
prāgdṛṣṭadoṣaśailūṣa $ viṣajīvyahituṇḍikāḥ &
garadāgnidakīnāśa- % śūdrāputropapātikāḥ // Nar_1.163 //
klāntasāhasikaśrānta- $ nirdhanāntyāvasāyinaḥ &
bhinnavṛttāsamāvṛtta- % jaḍatailikamūlikāḥ // Nar_1.164 //
bhūtāviṣṭanṛpadviṣṭa $ varṣanakṣatrasūcakāḥ &
aghaśaṃsyātmavikretṛ- % hīnāṅgabhagavṛttayaḥ // Nar_1.165 //
kunakhī śyāvadan śvitri- $ mitradhrukśaṭhaśauṇḍikāḥ &
aindrajālikalubdhogra % śreṇīgaṇavirodhinaḥ // Nar_1.166 //
vadhakṛccitrakṛnmaṅkhaḥ $ patitaḥ kūṭakārakaḥ &
kuhakaḥ pratyavasitas % taskaro rājapūruṣaḥ // Nar_1.167 //
manuṣyaviṣaśastrāmbu- $ lavaṇāpūpavīrudhām &
vikretā brāhmaṇaś caiva % dvijo vārdhuṣikaś ca yaḥ // Nar_1.168 //
cyutaḥ svadharmāt kulikaḥ $ stāvako hīnasevakaḥ &
pitrā vivadamānaś ca % bhedakṛc cety asākṣiṇaḥ // Nar_1.169 //
asākṣiṇo ye nirdiṣṭā $ dāsanaikṛtikādayaḥ &
kāryagauravam āsādya % bhaveyus te 'pi sākṣiṇaḥ // Nar_1.170 //
sāhaseṣu ca sarveṣu $ steyasaṃgrahaṇeṣu ca &
pāruṣyayoś cāpy ubhayor % na parīkṣeta sākṣiṇaḥ // Nar_1.171 //
teṣām api na bālaḥ syān $ naiko na strī na kūṭakṛt &
na bāndhavo na cārātir % brūyus te sākṣyam anyathā // Nar_1.172 //
bālo 'jñānād asatyāt strī $ pāpābhyāsāc ca kūṭakṛt &
vibrūyād bāndhavaḥ snehād % vairaniryātanād ariḥ // Nar_1.173 //
athavānumato yaḥ syād $ dvayor vivadamānayoḥ &
asākṣy eko 'pi sākṣitve % praṣṭavyaḥ syāt sa saṃsadi // Nar_1.174 //
yas tv ātmadoṣabhinnatvād $ asvastha iva lakṣyate &
sthānāt sthānāntaraṃ gacched % ekaikaṃ copadhāvati // Nar_1.175 //
kāsate 'nibhṛto 'kasmād $ abhīkṣṇaṃ niśvasaty api &
bhūmiṃ likhati pādābhyāṃ % bāhu vāso dhunoti ca // Nar_1.176 //
bhidyate mukhavarṇo 'sya $ lalāṭaṃ svidyate tathā &
śoṣam āgacchataś coṣṭhāv % ūrdhvaṃ tiryak ca vīkṣate // Nar_1.177 //
tvaramāṇa ivābaddham $ apṛṣṭo bahu bhāṣate &
kūṭasākṣī sa vijñeyas % taṃ pāpaṃ vinayen nṛpaḥ // Nar_1.178 //
śrāvayitvā ca yo 'nyebhyaḥ $ sākṣitvaṃ tad vinihnute &
sa vineyo bhṛśataraṃ % kūṭasākṣyadhiko hi saḥ // Nar_1.179 //
āhūya sākṣiṇaḥ pṛcchen $ niyamya śapathair bhṛśam &
samastān viditācārān % vijñātārthān pṛthak pṛthak // Nar_1.180 //
satyena śāpayed vipraṃ $ kṣatriyaṃ vāhanāyudhaiḥ &
gobījakāñcanair vaiśyaṃ % śūdraṃ sarvais tu pātakaiḥ // Nar_1.181 //
purāṇair dharmavacanaiḥ $ satyamāhātmyakīrtanaiḥ &
anṛtasyāpavādaiś ca % bhṛśam uttrāsya sākṣiṇaḥ // Nar_1.182 //
nagno muṇḍaḥ kapālena $ bhikṣārthī kṣutpipāsitaḥ &
dīnaḥ śatrugṛhaṃ gacched % yaḥ sākṣyam anṛtaṃ vadet // Nar_1.183 //
nagare pratiruddhaḥ san $ bahirdvāre bubhukṣitaḥ &
amitrān bhūyaśaḥ paśyed % yaḥ sākṣyam anṛtaṃ vadet // Nar_1.184 //
yāṃ rātrim adhivinnā strī $ yāṃ caivākṣaparājitaḥ &
yāṃ ca bhārābhitaptāṅgo % durvivaktā sa tāṃ vaset // Nar_1.185 //
sākṣī sākṣyasamuddeśe $ gokarṇaśithilaṃ caran &
sahasraṃ vāruṇān pāśān % ātmani pratimuñcati // Nar_1.186 //
tasya varṣaśate pūrṇe $ pāśam ekaṃ pramucyate &
evaṃ sa bandhanāt tasmān % mucyate niyutāḥ samāḥ // Nar_1.187 //
yāvato bāndhavāṃs yasmin $ hanti sākṣye 'nṛtaṃ vadan &
tāvataḥ saṃkhyayā tasmin % śṛṇu saumyānupūrvaśaḥ // Nar_1.188 //
pañca paśvanṛte hanti $ daśa hanti gavānṛte &
śatam aśvānṛte hanti % sahasraṃ puruṣānṛte // Nar_1.189 //
hanti jātān ajātāṃś ca $ hiraṇyārthe 'nṛtaṃ vadan &
sarvaṃ bhūmyanṛte hanti % mā sma bhūmyanṛtaṃ vadīḥ // Nar_1.190 //
ekam evādvitīyaṃ tat $ prāhuḥ pāvanam ātmanaḥ &
satyaṃ svargasya sopānaṃ % pārāvārasya naur iva // Nar_1.191 //
aśvamedhasahasraṃ ca $ satyaṃ ca tulayā dhṛtam &
aśvamedhasahasrād dhi % satyam eva viśiṣyate // Nar_1.192 //
varaṃ kūpaśatād vāpi $ varaṃ vāpīśatāt kratuḥ &
varaṃ kratuśatāt putraḥ % satyaṃ putraśatād varam // Nar_1.193 //
bhūr dhārayati satyena $ satyenodeti bhāskaraḥ &
satyena vāyuḥ pavate % satyenāpaḥ sravanti ca // Nar_1.194 //
satyam eva paraṃ dānaṃ $ satyam eva paraṃ tapaḥ &
satyam eva paro dharmo % lokānām iti naḥ śrutam // Nar_1.195 //
satyaṃ devāḥ samāsena $ manuṣyās tv anṛtaṃ smṛtam &
ihaiva tasya devatvaṃ % yasya satye sthitā matiḥ // Nar_1.196 //
satyaṃ brūhy anṛtaṃ tyaktvā $ satyena svargam eṣyasi &
uktvānṛtaṃ mahāghoraṃ % narakaṃ pratipatsyate // Nar_1.197 //
nirayeṣu ca te śaśvaj $ jihvām utkṛtya dāruṇāḥ &
asibhiḥ śātayiṣyanti % balino yamakiṃkarāḥ // Nar_1.198 //
śūlair bhetsyanti cākruddhāḥ $ krośantam aparāyaṇam &
avākśirasam utkṣipya % kṣepsyanty agnihradeṣu ca // Nar_1.199 //
anubhūya ca duḥkhās $ tāś ciraṃ narakavedanāḥ &
iha yāsyasy abhavyāsu % gṛdhrakākādiyoniṣu // Nar_1.200 //
jñātvaitān anṛte doṣāñ $ jñātvā satye ca sadguṇān &
satyaṃ vadoddharātmānaṃ % mātmānaṃ pātayiṣyasi // Nar_1.201 //
na bāndhavā na suhṛdo $ na dhanāni mahānty api &
alaṃ tārayituṃ śaktās % tamasy ugre nimajjataḥ // Nar_1.202 //
pitaras tv avalambante $ tvayi sākṣitvam āgate &
tārayiṣyati kiṃvāsmān % ātmānaṃ pātayiṣyati // Nar_1.203 //
satyam ātmā manuṣyasya $ satye sarvaṃ pratiṣṭhitam &
sarvathaivātmanātmānaṃ % śreyasā yojayiṣyasi // Nar_1.204 //
yāṃ ca rātrim ajaniṣṭhā $ yāṃ rātriṃ ca mariṣyasi &
vṛthā tadantaraṃ te syāt % kuryāś cet satyam anyathā // Nar_1.205 //
nāsti satyāt paro dharmo $ nānṛtāt pātakaṃ param &
sākṣidharme viśeṣeṇa % satyam eva vadet tataḥ // Nar_1.206 //
yaḥ parārthe praharati $ svāṃ vācaṃ puruṣādhamaḥ &
ātmārthe kiṃ na kuryāt sa % pāpo narakanirbhayaḥ // Nar_1.207 //
arthā vai vāci niyatā $ vāṅmūlā vāgviniḥsṛtāḥ &
yo hy etāṃ stenayed vācaṃ % sa sarvasteyakṛn naraḥ // Nar_1.208 //
sākṣivipratipattau tu $ pramāṇaṃ bahavo yataḥ &
tatsāmye śucayo grāhyās % tatsāmye smṛtimattarāḥ // Nar_1.209 //
smṛtimatsākṣisāmyaṃ tu $ vivāde yatra dṛśyate &
sūkṣmatvāt sākṣidharmasya % sākṣyaṃ vyāvartate punaḥ // Nar_1.210 //
nirdiṣṭeṣv arthajāteṣu $ sākṣī cet sākṣyam āgataḥ &
na brūyād akṣarasamaṃ % na tan nigaditaṃ bhavet // Nar_1.211 //
deśakālavayodravya- $ pramāṇākṛtijātiṣu &
yatra vipratipattiḥ syāt % sākṣyaṃ tad asad ucyate // Nar_1.212 //
ūnam abhyadhikaṃ cārthaṃ $ prabrūyur yatra sākṣiṇaḥ &
tad apy anuktaṃ vijñeyam % eṣa sākṣyavidhiḥ smṛtaḥ // Nar_1.213 //
pramādād dhanino yatra $ na syāl lekhyaṃ na sākṣiṇaḥ &
arthaṃ cāpahnuyād vādī % tatroktas trividho vidhiḥ // Nar_1.214 //
codanā pratikālaṃ ca $ yuktileśas tathaiva ca &
tṛtīyaḥ śapathaś coktas % tair evaṃ sādhayet kramāt // Nar_1.215 //
abhīkṣṇaṃ codyamāno yaḥ $ pratihanyān na tadvacaḥ &
tricatuḥpañcakṛtvo vā % parato 'rthaṃ tam āvahet // Nar_1.216 //
codanāpratighāte tu $ yuktileśais tam anviyāt &
deśakālārthasaṃbandha- % parimāṇakriyādibhiḥ // Nar_1.217 //
yuktiṣv apy asamarthāsu $ śapathair enam ardayet &
arthakālabalāpekṣam % agnyambusukṛtādibhiḥ // Nar_1.218 //
dīptāgnir yaṃ na dahati $ yam antardhārayanty āpaḥ &
sa taraty abhiśāpaṃ taṃ % kilbiṣī syād viparyaye // Nar_1.219 //
strīṇāṃ śīlābhiyogeṣu $ steyasāhasayor api &
eṣa eva vidhir dṛṣṭaḥ % sarvārthāpahnaveṣu ca // Nar_1.220 //
śapathā hy api devānām $ ṛṣīṇām api ca smṛtāḥ &
vasiṣṭhaḥ śapathaṃ śepe % yātudhāne tu śaṅkitaḥ // Nar_1.221 //
saptarṣayas tathendrāya $ puṣkarārthe samāgatāḥ &
śepuḥ śapatham avyagrāḥ % parasparaviśuddhaye // Nar_1.222 //
ayuktaṃ sāhasaṃ kṛtvā $ pratyāpattiṃ bhajeta yaḥ &
brūyāt svayaṃ vā sadasi % tasyārdhavinayaḥ smṛtaḥ // Nar_1.223 //
gūhamānas tu daurātmyād $ yadi pāpaṃ sa jīyate &
sabhyāś cātra na tuṣyanti % tīvro daṇḍaś ca pātyate // Nar_1.224 //

2.nikṣipaḥ

svadravyaṃ yatra viśrambhān $ nikṣipaty aviśaṅkitaḥ &
nikṣepo nāma tat proktaṃ % vyavahārapadaṃ budhaiḥ // Nar_2.01 //
anyadravyavyavahitaṃ $ dravyam avyākṛtaṃ ca yat &
nikṣipyate paragṛhe % tad aupanidhikaṃ smṛtam // Nar_2.02 //
sa punar dvividhaḥ proktaḥ $ sākṣimān itaras tathā &
pratidānaṃ tathaivāsya % pratyayaḥ syād viparyaye // Nar_2.03 //
yācyamānas tu yo dātrā $ nikṣepaṃ na prayacchati &
daṇḍyaḥ sa rājñā dāpyaś ca % naṣṭe dāpyaś ca tatsamam // Nar_2.04 //
yaś cārthaṃ sādhayet tena $ nikṣeptur ananujñayā &
tatrāpi daṇḍyaḥ sa bhavet % tac ca sodayam āvahet // Nar_2.05 //
grahītuḥ saha yo 'rthena $ naṣṭo naṣṭaḥ sa dāyinaḥ &
daivarājakṛte tadvan % na cet taj jihmakāritam // Nar_2.06 //
eṣa eva vidhir dṛṣṭo $ yācitānvāhitādiṣu &
śilpiṣūpanidhau nyāse % pratinyāse tathaiva ca // Nar_2.07 //
pratigṛhṇāti pogaṇḍaṃ $ yaś ca sapradhanaṃ naraḥ &
tasyāpy eṣa bhaved dharmaḥ % ṣaḍ ete vidhayaḥ samāḥ // Nar_2.08 //

3.saṃbhūyasamutthānam

vaṇikprabhṛtayo yatra $ karma saṃbhūya kurvate &
tat saṃbhūyasamutthānaṃ % vyavahārapadaṃ smṛtam // Nar_3.01 //
phalahetor upāyena $ karma saṃbhūya kurvatām &
ādhārabhūtaḥ prakṣepas % tenottiṣṭheyur aṃśataḥ // Nar_3.02 //
samo 'tirikto hīno vā $ yatrāṃśo yasya yādṛśaḥ &
kṣayavyayau tathā vṛddhis % tasya tatra tathāvidhāḥ // Nar_3.03 //
bhāṇḍapiṇḍavyayoddhāra- $ bhārasārānvavekṣaṇam &
kuryus te 'vyabhicāreṇa % samaye sve vyavasthitāḥ // Nar_3.04 //
pramādān nāśitaṃ dāpyaḥ $ pratiṣiddhakṛtaṃ ca yat &
asaṃdiṣṭaś ca yat kuryāt % sarvaiḥ saṃbhūyakāribhiḥ // Nar_3.05 //
daivataskararājotthe $ vyasane samupasthite &
yas tat svaśaktyā saṃrakṣet % tasyāṃśo daśamaḥ smṛtaḥ // Nar_3.06 //
ekasya cet syād vyasanaṃ $ dāyādo 'sya tad āpnuyāt &
anyo vāsati dāyāde % śaktāś cet sarva eva vā // Nar_3.07 //
ṛtvijāṃ vyasane 'py evam $ anyas tat karma nistaret &
labheta dakṣiṇābhāgaṃ % sa tasmāt saṃprakalpitam // Nar_3.08 //
ṛtvig yājyam aduṣṭaṃ $ yas tyajed anapakāriṇam &
aduṣṭaṃ va rtvijaṃ yājyo % vineyau tāv ubhāv api // Nar_3.09 //
ṛtvik tu trividho dṛṣṭaḥ $ pūrvajuṣṭaḥ svayaṃkṛtaḥ &
yadṛcchayā ca yaḥ kuryād % ārtvijyaṃ prītipūrvakam // Nar_3.10 //
kramāgateṣv eṣa dharmo $ vṛteṣv ṛtvikṣu ca svayam &
yādṛcchike tu saṃyājye % tattyāge nāsti kilbiṣam // Nar_3.11 //
śulkasthānaṃ vaṇik prāptaḥ $ śulkaṃ dadyād yathopagam &
na tad vyatihared rājñāṃ % balir eṣa prakalpitaḥ // Nar_3.12 //
śulkasthānaṃ pariharan $ na kāle krayavikrayī &
mithyoktvā ca parīmāṇaṃ % dāpyo 'ṣṭaguṇam atyayam // Nar_3.13 //
kaścic cet saṃcaran deśāt $ preyād abhyāgato vaṇik &
rājāsya bhāṇḍaṃ tad rakṣet % yāvad dāyādadarśanam // Nar_3.14 //
dāyāde 'sati bandhubhyo $ jñātibhyo vā tad arpayet &
tadabhāve suguptaṃ tad % dhārayed daśatīḥ samāḥ // Nar_3.15 //
asvāmikam adāyādaṃ $ daśavarṣasthitaṃ tataḥ &
rājā tad ātmasāt kuryād % evaṃ dharmo na hīyate // Nar_3.16 //

4.dattāpradānikam

dattvā dravyam asamyag yaḥ $ punar ādātum icchati &
dattāpradānikaṃ nāma % tad vivādapadaṃ smṛtam // Nar_4.01 //
adeyam atha deyaṃ ca $ dattaṃ cādattam eva ca &
vyavahāreṣu vijñeyo % dānamārgaś caturvidhaḥ // Nar_4.02 //
tatra hyaṣṭāv adeyāni $ deyam ekavidhaṃ smṛtam &
dattaṃ saptavidhaṃ vidyād % adattaṃ ṣoḍaśātmakam // Nar_4.03 //
anvāhitaṃ yācitakam $ ādhiḥ sādhāraṇaṃ ca yat &
nikṣepaḥ putradāraṃ ca % sarvasvaṃ cānvaye sati // Nar_4.04 //
āpatsv api hi kaṣṭāsu $ vartamānena dehinā &
adeyāny āhur ācāryā % yac cānyasmai pratiśrutam // Nar_4.05 //
kuṭumbabharaṇād dravyaṃ $ yatkiṃcid atiricyate &
tad deyam upahṛtyānyad % dadad doṣam avāpnuyāt // Nar_4.06 //
paṇyamūlyaṃ bhṛtis tuṣṭyā $ snehāt pratyupakārataḥ &
strīśulkānugrahārthaṃ ca % dattaṃ dānavido viduḥ // Nar_4.07 //
adattaṃ tu bhayakrodha- $ śokavegarujānvitaiḥ &
tathotkocaparīhāsa- % vyatyāsacchalayogataḥ // Nar_4.08 //
bālamūḍhāsvatantrārta- $ mattonmattāpavarjitam &
kartā mamāyaṃ karmeti % pratilābhecchayā ca yat // Nar_4.09 //
apātre pātram ity ukte $ kārye cādharmasaṃhite &
yad dattaṃ syād avijñānād % adattaṃ tad api smṛtam // Nar_4.10 //
gṛhṇāty adattaṃ yo lobhād $ yaś cādeyaṃ prayacchati &
adattādāyako daṇḍyas % tathādeyasya dāyakaḥ // Nar_4.11 //

5.abhyupetyāśuśrūṣā

abhyupetya tu śuśrūṣāṃ $ yas tāṃ na pratipadyate &
aśuśrūṣābhyupetyaitad % vivādapadam ucyate // Nar_5.01 //
śuśrūṣakaḥ pañcavidhaḥ $ śāstre dṛṣṭo manīṣibhiḥ &
caturvidhaḥ karmakaras % teṣāṃ dāsās tripañcakāḥ // Nar_5.02 //
śiṣyāntevāsibhṛtakāś $ caturthas tv adhikarmakṛt &
ete karmakarāḥ proktā % dāsās tu gṛhajādayaḥ // Nar_5.03 //
sāmānyam asvatantratvam $ eṣām āhur manīṣiṇaḥ &
jātikarmakṛtas tūkto % viśeṣo vṛttir eva ca // Nar_5.04 //
karmāpi dvividhaṃ jñeyam $ aśubhaṃ śubham eva ca &
aśubhaṃ dāsakarmoktaṃ % śubhaṃ karmakṛtāṃ smṛtam // Nar_5.05 //
gṛhadvārāśucisthāna- $ rathyāvaskaraśodhanam &
guhyāṅgasparśanocchiṣṭa- % viṇmūtragrahaṇojjhanam // Nar_5.06 //
iṣṭataḥ svāminaś cāṅgair $ upasthānam athāntataḥ &
aśubhaṃ karma vijñeyaṃ % śubham anyad ataḥ param // Nar_5.07 //
ā vidyāgrahaṇāc chiṣyaḥ $ śuśrūṣet prayato gurum &
tadvṛttir gurudāreṣu % guruputre tathaiva ca // Nar_5.08 //
brahmacārī cared bhaikṣam $ adhaḥśāyy analaṅkṛtaḥ &
jaghanyaśāyī sarveṣāṃ % pūrvotthāyī guror gṛhe // Nar_5.09 //
nāsaṃdiṣṭaḥ pratiṣṭheta $ tiṣṭhed vāpi guruṃ kvacit &
saṃdiṣṭaḥ karma kurvīta % śaktaś ced avicārayan // Nar_5.10 //
yathākālam adhīyīta $ yāvan na vimanā guruḥ &
āsīno 'dho guroḥ kūrce % phalake vā samāhitaḥ // Nar_5.11 //
anuśāsyaś ca guruṇā $ na ced anuvidhīyate &
avadhenāthavā hanyāt % rajjvā veṇudalena vā // Nar_5.12 //
bhṛśaṃ na tāḍayed enaṃ $ nottamāṅge na vakṣasi &
anuśāsyātha viśvāsyaḥ % śāsyo rājñānyathā guruḥ // Nar_5.13 //
samāvṛttaś ca gurave $ pradāya gurudakṣiṇām &
pratīyāt svagṛhān eṣā % śiṣyavṛttir udāhṛtā // Nar_5.14 //
svaśilpam icchann āhartuṃ $ bāndhavānām anujñayā &
ācāryasya vased ante % kālaṃ kṛtvā suniścitam // Nar_5.15 //
ācāryaḥ śikṣayed enaṃ $ svagṛhād dattabhojanam &
na cānyat kārayet karma % putravac cainam ācaret // Nar_5.16 //
śikṣayantam aduṣṭaṃ ca $ yas tv ācāryaṃ parityajet &
balād vāsayitavyaḥ syād % vadhabandhau ca so 'rhati // Nar_5.17 //
śikṣito 'pi kṛtaṃ kālam $ antevāsī samāpnuyāt &
tatra karma ca yat kuryād % ācāryasyaiva tatphalam // Nar_5.18 //
gṛhītaśilpaḥ samaye $ kṛtvācāryaṃ pradakṣiṇam &
śaktitaś cānumānyainam % antevāsī nivartayet // Nar_5.19 //
bhṛtakas trividho jñeya $ uttamo madhyamo 'dhamaḥ &
śaktibhaktyanurūpā syād % eṣāṃ karmāśrayā bhṛtiḥ // Nar_5.20 //
uttamas tv āyudhīyo 'tra $ madhyamas tu kṛṣīvalaḥ &
adhamo bhāravāhaḥ syād % ity evaṃ trividho bhṛtaḥ // Nar_5.21 //
artheṣv adhikṛto yaḥ syāt $ kuṭumbasya tathopari &
so 'dhikarmakaro jñeyaḥ % sa ca kauṭumbikaḥ smṛtaḥ // Nar_5.22 //
śubhakarmakarās tv ete $ catvāraḥ samudāhṛtāḥ &
jaghanyakarmabhājas tu % śeṣā dāsās tripañcakāḥ // Nar_5.23 //
gṛhajātas tathā krīto $ labdho dāyād upāgataḥ &
anākālabhṛtas tadvad % ādhattaḥ svāminā ca yaḥ // Nar_5.24 //
mokṣito mahataś carṇāt $ prāpto yuddhāt paṇe jitaḥ &
tavāham ity upagataḥ % pravrajyāvasitaḥ kṛtaḥ // Nar_5.25 //
bhaktadāsaś ca vijñeyas $ tathaiva vaḍavābhṛtaḥ &
vikretā cātmanaḥ śāstre % dāsāḥ pañcadaśā smṛtāḥ // Nar_5.26 //
tatra pūrvaś caturvargo $ dāsatvān na vimucyate &
prasādād svāmino 'nyatra % dāsyam eṣāṃ kramāgatam // Nar_5.27 //
yaś caiṣāṃ svāminaṃ kaścin $ mokṣayet prāṇasaṃśayāt &
dāsatvāt sa vimucyeta % putrabhāgaṃ labheta ca // Nar_5.28 //
anākālabhṛto dāsyān $ mucyate goyugaṃ dadat &
saṃbhakṣitaṃ yad durbhikṣe % na tac chudhyeta karmaṇā // Nar_5.29 //
ādhatto 'pi dhanaṃ dattvā $ svāmī yady enam uddharet &
athopagamayed enaṃ % sa vikrītād anantaraḥ // Nar_5.30 //
dattvā tu sodayam ṛṇaṃ $ ṛṇī dāsyāt pramucyate &
kṛtakālābhyupagamāt % kṛtako 'pi vimucyate // Nar_5.31 //
tavāham ity upagato $ yuddhaprāptaḥ paṇe jitaḥ &
pratiśīrṣapradānena % mucyate tulyakarmaṇā // Nar_5.32 //
rājña eva tu dāsaḥ syāt $ pravrajyāvasito naraḥ &
na tasya pratimokṣo 'sti % na viśuddhiḥ kathaṃcana // Nar_5.33 //
bhaktasyopekṣaṇāt sadyo $ bhaktadāsaḥ pramucyate &
nigrahād vaḍavāyāś ca % mucyate vaḍavābhṛtaḥ // Nar_5.34 //
vikrīṇīte ya ātmānaṃ $ svatantraḥ san narādhamaḥ &
sa jaghanyataras teṣāṃ % naiva dāsyāt pramucyate // Nar_5.35 //
caurāpahṛtavikrītā $ ye ca dāsīkṛtā balāt &
rājñā mokṣayitavyās te % dāsatvaṃ teṣu neṣyate // Nar_5.36 //
varṇānāṃ prātilomyena $ dāsatvaṃ na vidhīyate &
svadharmatyāgino 'nyatra % dāravad dāsatā matā // Nar_5.37 //
tavāham iti cātmānaṃ $ yo 'svatantraḥ prayacchati &
na sa taṃ prāpnuyāt kāmaṃ % pūrvasvāmī labheta tam // Nar_5.38 //
adhanās traya evoktā $ bhāryā dāsas tathā sutaḥ &
yat te samadhigacchanti % yasya te tasya tad dhanam // Nar_5.39 //
svadāsam icched yaḥ kartum $ adāsaṃ prītamānasaḥ &
skandhād ādāya tasyāpi % bhindyāt kumbhaṃ sahāmbhasā // Nar_5.40 //
akṣatābhiḥ sapuṣpābhir $ mūrdhany enam avākiret &
adāsa iti coktvā triḥ % prāṅmukhaṃ tam athotsṛjet // Nar_5.41 //
tataḥprabhṛti vaktavyaḥ $ svāmyanugrahapālitaḥ &
bhojyānnaḥ pratigṛhyaś ca % bhavaty abhimataś ca saḥ // Nar_5.42 //

6.vetanasyānapākarma

bhṛtānāṃ vetanasyokto $ dānādānavidhikramaḥ &
vetanasyānapākarma % tad vivādapadaṃ smṛtam // Nar_6.1 //
bhṛtāya vetanaṃ dadyāt $ karmasvāmī yathākramam &
ādau madhye 'vasāne vā % karmaṇo yad viniścitam // Nar_6.2 //
bhṛtāvaniścitāyāṃ tu $ daśabhāgaṃ samāpnuyuḥ &
lābhagobījasasyānāṃ % vaṇiggopakṛṣībalāḥ // Nar_6.3 //
karmopakaraṇaṃ caiṣāṃ $ kriyāṃ prati yad āhṛtam &
āptabhāvena kurvīta % na jihmena samācaret // Nar_6.4 //
karmākurvan pratiśrutya $ kāryo dattvā bhṛtiṃ balāt &
bhṛtiṃ gṛhītvākurvāṇo % dviguṇāṃ bhṛtim āvahet // Nar_6.5 //
kāle 'pūrṇe tyajet karma $ bhṛtināśo 'sya cārhati &
svāmidoṣād apākrāman % yāvat kṛtam avāpnuyāt // Nar_6.6 //
bhṛtiṣaḍbhāgam ābhāṣya $ pathi yugyakṛtaṃ tyajan &
adadat kārayitvā tu % karmaivaṃ sodayāṃ bhṛtim // Nar_6.7 //
anayan bhāṭayitvā tu $ bhāṇḍavān yānavāhane &
dāpyo bhṛticaturbhāgaṃ % samam ardhapathe tyajan // Nar_6.8 //
anayan vāhako 'py evaṃ $ bhṛtihānim avāpnuyāt &
dviguṇāṃ tu bhṛtiṃ dāpyaḥ % prasthāne vighnam ācaran // Nar_6.9 //
bhāṇḍaṃ vyasanam āgacched $ yadi vāhakadoṣataḥ &
dāpyo yat tatra naṣṭaṃ syād % daivarājakṛtād ṛte // Nar_6.10 //
gavāṃ śatād vatsatarī $ dhenuḥ syād dviśatād bhṛtiḥ &
prati samvatsaraṃ gope % sadohaś cāṣṭame 'hani // Nar_6.11 //
upānayet gā gopāya $ pratyahaṃ rajanīkṣaye &
cīṛṇāḥ pītāś ca tā gopaḥ % sāyāhne pratyupānayet // Nar_6.12 //
syāc ced govyasanaṃ gopo $ vyāyacchet tatra śaktitaḥ &
aśaktas tūrṇam āgamya % svāmine tan nivedayet // Nar_6.13 //
avyāyac channavikrośan $ svāmine cānivedayan &
voḍhum arhati gopas tāṃ % vinayaṃ cāpi rājani // Nar_6.14 //
naṣṭavinaṣṭaṃ kṛmibhiḥ $ śvahataṃ viṣame mṛtam &
hīnaṃ puruṣakāreṇa % gopāyaiva nipātayet // Nar_6.15 //
ajāvike tathāruddhe $ vṛkaiḥ pāle tv anāyati &
yat prasahya vṛko hanyāt % pāle tatkilbiṣam bhavet // Nar_6.16 //
tāsāṃ caivāniruddhānāṃ $ carantīnāṃ mitho vane &
yām utpatya vṛko hanyān % na pālas tatra kilbiṣī // Nar_6.17 //
vighuṣya tu hṛtaṃ caurair $ na pālo dātum arhati &
yadi deśe ca kāle ca % svāminaḥ svasya śaṃsati // Nar_6.18 //
etena sarvapālānāṃ $ vivādaḥ samudāhṛtaḥ &
mṛteṣu ca viśuddhiḥ syāt % pālasyāṅkādidarśanāt // Nar_6.19 //
śulkaṃ gṛhītvā paṇyastrī $ necchantī dvis tad āvahet &
aprayacchaṃs tadā śulkam % anubhūya pumān striyam // Nar_6.20 //
ayonau kramate yas tu $ bahubhir vāpi vāsayet &
śulkam aṣṭaguṇaṃ dāpyo % vinayas tāvad eva ca // Nar_6.21 //
parājire gṛhaṃ kṛtvā $ stomaṃ dattvā vaset tu yaḥ &
sa tad gṛhītvā nirgacchet % tṛṇakāṣṭheṣṭakādikam // Nar_6.22 //
stomavāhīni bhāṇḍāni $ pūrṇakālāny upānayet &
grahītur ābhaved bhagnaṃ % naṣṭaṃ cānyatra saṃplavāt // Nar_6.23 //

7.asvāmivikrayaḥ

nikṣiptaṃ vā paradravyaṃ $ naṣṭaṃ labdhvāpahṛtya vā &
vikrīyate 'samakṣaṃ yad % vijñeyo 'svāmivikrayaḥ // Nar_7.1 //
dravyam asvāmivikrītaṃ $ prāpya svāmī samāpnuyāt &
prakāśaṃ krayataḥ śuddhiḥ % kretuḥ steyaṃ rahaḥ krayāt // Nar_7.2 //
asvāmyanumatād dāsād $ asataś ca janād rahaḥ &
hīnamūlyam avelāyāṃ % krīṇaṃs taddoṣabhāg bhavet // Nar_7.3 //
na gūhetāgamaṃ kretā $ śuddhis tasya tadāgamāt &
viparyaye tulyadoṣaḥ % steyadaṇḍaṃ ca so 'rhati // Nar_7.4 //
vikretā svāmine 'rthaṃ ca $ kretur mūlyaṃ ca tatkṛtam &
dadyād daṇḍaṃ tathā rājñe % vidhir asvāmivikraye // Nar_7.5 //

pareṇa nihitaṃ labdhvā $ rājany upaharen nidhim &
rājagāmī nidhiḥ sarvaḥ % sarveṣāṃ brāhmaṇād ṛte // Nar_7.6 //
brāhmaṇo 'pi nidhiṃ labdhvā $ kṣipraṃ rājñe nivedayet &
tena dattaṃ ca bhūñjīta % stenaḥ syād anivedayan // Nar_7.7 //
svam apy arthaṃ tathā naṣṭaṃ $ labdhvā rājñe nivedayet &
gṛhṇīyāt tatra taṃ śuddham % aśuddhaṃ syāt tato 'nyathā // Nar_7.8 //

8.krītānuśayaḥ

vikrīya paṇyaṃ mūlyena $ kretur yan na pradīyate &
vikrīyāsaṃpradānaṃ tad % vivādapadam ucyate // Nar_8.1 //
loke 'smin dvividhaṃ dravyaṃ $ jaṅgamaṃ sthāvaraṃ tathā &
krayavikrayadharmeṣu % sarvaṃ tat paṇyam ucyate // Nar_8.2 //
ṣaḍvidhas tasya tu budhair $ dānādānavidhiḥ smṛtaḥ &
gaṇimaṃ tulimaṃ meyaṃ % kriyayā rūpataḥ śriyā // Nar_8.3 //
vikrīya paṇyaṃ mūlyena $ kretur yo na prayacchati &
sthāvarasya kṣayaṃ dāpyo % jaṅgamasya kriyāphalam // Nar_8.4 //
arghaś ced apahīyeta $ sodayaṃ paṇyam āvahet &
sthāyinām eṣa niyamo % diglābho digvicāriṇām // Nar_8.5 //
upahanyeta vā paṇyaṃ $ dahyetāpahriyeta vā &
vikretur eva so 'nartho % vikrīyāsamprayacchataḥ // Nar_8.6 //
nirdoṣaṃ darśayitvā tu $ sadoṣaṃ yaḥ prayacchati &
mūlyaṃ taddviguṇaṃ dāpyo % vinayaṃ tāvad eva ca // Nar_8.7 //
tathānyahaste vikrīya $ yo 'nyasmai saṃprayacchati &
so 'pi taddviguṇaṃ dāpyo % vineyas tāvad eva ca // Nar_8.8 //
dīyamānaṃ na gṛhṇāti $ krītaṃ paṇyaṃ ca yaḥ krayī &
vikrīṇānas tad anyatra % vikretā nāparādhnuyāt // Nar_8.9 //
dattamūlyasya paṇyasya $ vidhir eṣa prakīrtitaḥ &
adatte 'nyatra samayān % na vikretur atikramaḥ // Nar_8.10 //
lābhārthe vaṇijāṃ sarva- $ paṇyeṣu krayavikrayaḥ &
sa ca lābho 'rgham āsādya % mahān bhavati vā na vā // Nar_8.11 //
tasmād deśe ca kāle ca $ vaṇig arghaṃ parākramet &
na jihmena pravarteta % śreyān evaṃ vaṇikpathaḥ // Nar_8.12 //

9.vikrīyāsaṃpradānam

krītvā mūlyena yaḥ paṇyaṃ $ kretā na bahu manyate &
krītvānuśaya ity etad % vivādapadam ucyate // Nar_9.1 //
krītvā mūlyena yat paṇyaṃ $ duṣkrītaṃ manyate krayī &
vikretuḥ pratideyaṃ tat % tasminn evāhny avikṣatam // Nar_9.2 //
dvitīye 'hni dadat kretā $ mūlyāt triṃśāṃśam āvahet &
dviguṇaṃ tat tṛtīye 'hni % parataḥ kretur eva tat // Nar_9.3 //
kretā paṇyaṃ parīkṣeta $ prāk svayaṃ guṇadoṣataḥ &
parīkṣyābhimataṃ krītaṃ % vikretur na bhavet punaḥ // Nar_9.4 //
tryahād dohyaṃ parīkṣeta $ pañcāhād vāhyam eva tu &
muktāvajrapravālānāṃ % saptāhaṃ syāt parīkṣaṇam // Nar_9.5 //
dvipadām ardhamāsaṃ syāt $ puṃsāṃ taddviguṇaṃ striyāḥ &
daśāhaṃ sarvabījānām % ekāhaṃ lohavāsasām // Nar_9.6 //
paribhuktaṃ ca yad vāsaḥ $ kliṣṭarūpaṃ malīmasam &
sadoṣam api vikrītaṃ % vikretur na bhavet punaḥ // Nar_9.7 //
mūlyāṣṭabhāgo hīyeta $ sakṛd dhautasya vāsasaḥ &
dviḥ pādas tris tribhāgas tu % catuḥkṛtvo 'rdham eva ca // Nar_9.8 //
ardhakṣayāt tu parataḥ $ pādāṃśāpacayaḥ kramāt &
yāvat kṣīṇadaśaṃ jīrṇaṃ % jīrṇasyāniyamaḥ kṣaye // Nar_9.9 //
lohānām api sarveṣāṃ $ hetur agnikriyāvidhau &
kṣayaḥ saṃskriyamāṇānāṃ % teṣāṃ dṛṣṭo 'gnisaṃgamāt // Nar_9.10 //
suvarṇasya kṣayo nāsti $ rajate dvipalaṃ śatam &
śatam aṣṭapalaṃ jñeyaṃ % kṣayas syāt trapusīsayoḥ // Nar_9.11 //
tāmre pañcapalaṃ vidyād $ vikārā ye ca tanmayāḥ &
taddhātūnām anekatvād % ayaso 'niyamaḥ kṣaye // Nar_9.12 //
tāntavasya ca saṃskāre $ kṣayavṛddhī udāhṛte &
sūtrakārpāsikorṇānāṃ % vṛddhir daśapalaṃ śatam // Nar_9.13 //
sthūlasūtravatāṃ teṣāṃ $ madhyānāṃ pañcakaṃ śatam &
tripalaṃ tu susūkṣmāṇām % antaḥkṣaya udāhṛtaḥ // Nar_9.14 //
triṃśāṃśo romaviddhasya $ kṣayaḥ karmakṛtasya tu &
kauṣeyavalkalānāṃ tu % naiva vṛddhir na ca kṣayaḥ // Nar_9.15 //

krītvā nānuśayaṃ kuryād $ vaṇik paṇyavicakṣaṇaḥ &
vṛddhikṣayau tu jānīyāt % paṇyānām āgamaṃ tathā // Nar_9.16 //

10.samayasyānapākarma

pāṣaṇḍanaigamādīnāṃ $ sthitiḥ samaya ucyate &
samayasyānapākarma % tad vivādapadaṃ smṛtam // Nar_10.1 //
pāṣaṇḍanaigamaśreṇī- $ pūgavrātagaṇādiṣu &
saṃrakṣet samayaṃ rājā % durge janapade tathā // Nar_10.2 //
yo dharmaḥ karma yac caiṣām $ upasthānavidhiś ca yaḥ &
yac caiṣāṃ vṛttyupādānam % anumanyeta tat tathā // Nar_10.3 //
pratikūlaṃ ca yad rājñaḥ $ prakṛtyavamataṃ ca yat &
bādhakaṃ ca yad arthānāṃ % tat tebhyo vinivartayet // Nar_10.4 //
mithaḥ saṃghātakaraṇam $ ahitaṃ śastradhāraṇam &
parasparopaghātaṃ ca % teṣāṃ rājā na marṣayet // Nar_10.5 //
pṛthag gaṇāṃś ca ye bhindyus $ te vineyā viśeṣataḥ &
āvaheyur bhayaṃ ghoraṃ % vyādhivat te hy upekṣitāḥ // Nar_10.6 //
doṣavat karaṇaṃ yat syād $ anāmnāyaprakalpitam &
pravṛttam api tad rājā % śreyaskāmo nivartayet // Nar_10.7 //

11.kṣetrajavivādaḥ

setukedāramaryādā- $ vikṛṣṭākṛṣṭaniścayāḥ &
kṣetrādhikārā yatra syur % vivādaḥ kṣetrajas tu saḥ // Nar_11.1 //
kṣetrasīmāvirodheṣu $ sāmantebhyo viniścayaḥ &
nagaragrāmagaṇino % ye ca vṛddhatamā narāḥ // Nar_11.2 //
grāmasīmāsu ca bahir $ ye syus tatkṛṣijīvinaḥ &
gopaśākunikavyādhā % ye cānye vanagocarāḥ // Nar_11.3 //
samunnayeyus te sīmāṃ $ lakṣaṇair upalakṣitām &
tuṣāṅgārakapālaiś ca % kumbhair āyatanair drumaiḥ // Nar_11.4 //
abhijñātaiś ca valmīka- $ sthalanimnonnatādibhiḥ &
kedārārāmamārgaiś ca % purāṇaiḥ setubhis tathā // Nar_11.5 //
nimnagāpahṛtotsṛṣṭa- $ naṣṭacihnāsu bhūmiṣu &
tatpradeśānumānāc ca % pramāṇair bhogadarśanaiḥ // Nar_11.6 //
atha ced anṛtaṃ brūyuḥ $ sāmantās tadviniścaye &
sarve pṛthak pṛthag daṇḍyā % rājñā madhyamasāhasam // Nar_11.7 //
gaṇavṛddhādayas tv anye $ daṇḍaṃ dāpyāḥ pṛthak pṛthak &
vineyāḥ prathamena syuḥ % sāhasenānṛte sthitāḥ // Nar_11.8 //
naikaḥ samunnayet sīmāṃ $ naraḥ pratyayavān api &
gurutvād asya dharmasya % kriyaiṣā bahuṣu sthitā // Nar_11.9 //
ekaś ced unnayet sīmāṃ $ sopavāsaḥ samāhitaḥ &
raktamālyāmbaradharaḥ % kṣitim āropya mūrdhani // Nar_11.10 //
yadā ca na syur jñātāraḥ $ sīmāyā na ca lakṣaṇam &
tadā rājā dvayoḥ sīmām % uddhared iṣṭataḥ svayam // Nar_11.11 //
etenaiva gṛhodyāna- $ nipānāyatanādiṣu &
vivādavidhir ākhyātas % tathā grāmāntareṣu ca // Nar_11.12 //
avaskarasthalaśvabhra- $ bhramasyandanikādibhiḥ &
catuṣpathasurasthāna- % rathyāmārgān na rodhayet // Nar_11.13 //
parakṣetrasya madhye tu $ setur na pratiṣidhyate &
mahāguṇo 'lpabādhaś ca % vṛddhir iṣṭā kṣaye sati // Nar_11.14 //
setus tu dvididho jñeyaḥ $ kheyo bandhyas tathaiva ca &
toyapravartanān kheyo % bandhyaḥ syāt tannivartanāt // Nar_11.15 //
nāntareṇodakaṃ sasyaṃ $ naśyed abhyudakena tu &
ya evānudake doṣaḥ % sa evābhyudake smṛtaḥ // Nar_11.16 //
pūrvapravṛttam utsannam $ apṛṣṭvā svāminaṃ tu yaḥ &
setuṃ pravartayet kaścin % na sa tatphalabhāg bhavet // Nar_11.17 //
mṛte tu svāmini punas $ tadvaṃśye vāpi mānave &
rājānam āmantrya tataḥ % prakuryāt setukarma tat // Nar_11.18 //
ato 'nyathā kleśabhāk syān $ mṛgavyādhānudarśanāt &
iṣavas tasya naśyanti % yo viddham anuvidhyati // Nar_11.19 //
aśaktapretanaṣṭeṣu $ kṣetrikeṣv anivāritaḥ &
kṣetraṃ ced vikṛṣet kaścid % aśnuvīta sa tatphalam // Nar_11.20 //
vikṛṣyamāṇe kṣetre cet $ kṣetrikaḥ punar āvrajet &
khilopacāraṃ tat sarvaṃ % dattvā svakṣetram āpnuyāt // Nar_11.21 //
tadaṣṭabhāgāpacayād $ yāvat sapta gatāḥ samāḥ &
saṃprāpte tv aṣṭame varṣe % bhuktaṃ kṣetraṃ labheta saḥ // Nar_11.22 //
saṃvatsareṇārdhakhilaṃ $ khilaṃ tad vatsarais tribhiḥ &
pañcavarṣāvasannaṃ tu % syāt kṣetram aṭavīsamam // Nar_11.23 //
kṣetraṃ tripuruṣaṃ yat syād $ gṛhaṃ vā syāt kramāgatam &
rājaprasādād anyatra % na tadbhogaḥ paraṃ nayet // Nar_11.24 //
utkramya tu vṛtiṃ yatra $ sasyaghāto gavādibhiḥ &
pālaḥ śāsyo bhavet tatra % na cec chaktyā nivārayet // Nar_11.25 //
samūlasasyanāśe tu $ tatsvāmī samam āpnuyāt &
vadhena pālo mucyeta % daṇḍaṃ svāmini pātayet // Nar_11.26 //
gauḥ prasūtā daśāhāt ca $ mahokṣājāvikuñjarāḥ &
nivāryās tu prayatnena % teṣāṃ svāmī na daṇḍabhāk // Nar_11.27 //
māṣaṃ gāṃ dāpayed daṇḍaṃ $ dvau māṣau mahiṣīṃ tathā &
ajāvike savatse tu % daṇḍaḥ syād ardhamāṣakaḥ // Nar_11.28 //
adaṇḍyā hastino 'śvāś ca $ prajāpālā hi te smṛtāḥ &
adaṇḍyā garbhiṇī gauś ca % sūtikā cābhisāriṇī // Nar_11.29 //

proktas tu dvir niṣaṇṇānāṃ $ vasantyāṃ tu caturguṇam &
pratyakṣacārakāṇāṃ tu % cauradaṇḍaḥ smṛṭas tathā // Nar_11.30 //
yā naṣṭāḥ pāladoṣeṇa $ gāvaḥ kṣetraṃ samāśritāḥ &
na tatra gomino daṇḍaḥ % pālas taṃ daṇḍam arhati // Nar_11.31 //
rājagrāhagṛhīto vā $ vajrāśanihato 'pi vā &
atha sarpeṇa daṣṭo vā % giry agrāt patito 'pi vā // Nar_11.32 //
siṃhavyāghrahato vāpi $ vyādhibhiḥ caiva pātitaḥ &
na tatra doṣaḥ pālasya % na ca doṣo 'sti gominām // Nar_11.33 //
gobhis tu bhakṣitaṃ dhānyaṃ $ yo naraḥ pratimārgati &
sāmantasya śado deyo % dhānyaṃ yat tatra vāpitam \
gavatraṃ gomine deyaṃ # dhānyaṃ tatkarṣikasya tu // Nar_11.34 //
grāmopānte ca yat kṣetraṃ $ vivītānte mahāpathe &
anāvṛte cet tannāśe % na pālasya vyatikramaḥ // Nar_11.35 //
pathi kṣetre vṛtiḥ kāryā $ yām uṣṭro nāvalokayet &
na laṅghayet paśur nāśvo % na bhidyād yāṃ ca sūkaraḥ // Nar_11.36 //
gṛhaṃ kṣetraṃ ca vijñeyaṃ $ vāsahetuḥ kuṭumbinām &
tasmāt tan nākṣiped rājā % tad dhi mūlaṃ kuṭumbinām // Nar_11.37 //
vṛddhe janapade rājño $ dharmaḥ kośaś ca vardhate &
hīyate hīyamāne ca % vṛddhihetum ataḥ śrayet // Nar_11.38 //
12.strīpuṃsayogaḥ

vivāhādividhiḥ strīṇāṃ $ yatra puṃsāṃ ca kīrtyate &
strīpuṃsayoganāmaitad % vivādapadam ucyate // Nar_12.1 //
strīpuṃsayos tu saṃbandhād $ varaṇaṃ prāg vidhīyate &
varaṇād grahaṇaṃ pāṇeḥ % saṃskāro 'tha dvilakṣaṇaḥ // Nar_12.2 //
tayor aniyataṃ proktaṃ $ varaṇaṃ doṣadarśanāt &
pāṇigrahaṇamantrābhyāṃ % niyataṃ dāralakṣaṇam // Nar_12.3 //
brāhmaṇakṣatriyaviśāṃ $ śūdrāṇāṃ ca parigrahe &
svajātyā śreyasī bhāryā % svajātyaś ca patiḥ striyāḥ // Nar_12.4 //
brāhmaṇasyānulomyena $ striyo 'nyās tisra eva tu &
śūdrāyāḥ prātilomyena % tathānye patayas trayaḥ // Nar_12.5 //
dve bhārye kṣatriyasyānye $ vaiśyasyaikā prakīrtitā &
vaiśyāyā dvau patī jñeyāv % eko 'nyaḥ kṣatriyāpatiḥ // Nar_12.6 //
ā saptamāt pañcamād vā $ bandhubhyaḥ pitṛmātṛtāḥ &
avivāhyāḥ sagotrāḥ syuḥ % samānapravarās tathā // Nar_12.7 //
parīkṣyaḥ puruṣaḥ puṃstve $ nijair evāṅgalakṣaṇaiḥ &
pumāṃś ced avikalpena % sa kanyāṃ labdhum arhati // Nar_12.8 //
subaddhajatrujānvasthiḥ $ subaddhāṃsaśirodharaḥ &
sthūlaghāṭas tanūrutvag % avilagnagatisvaraḥ // Nar_12.9 //
viṭ cāsya plavate nāpsu $ hlādi mūtraṃ ca phenilam &
pumān syāṃl lakṣaṇair etair % viparītais tu paṇḍakaḥ // Nar_12.10 //
caturdaśavidhaḥ śāstre $ sa tu dṛṣṭo manīṣibhiḥ &
cikitsyaś cācikitsyaś ca % teṣām ukto vidhiḥ kramāt // Nar_12.11 //
nisargapaṇḍo vadhriś ca $ pakṣapaṇḍas tathaiva ca &
abhiśāpād guro rogād % devakrodhāt tathaiva ca // Nar_12.12 //
īrṣyāpaṇḍaś ca sevyaś ca $ vātaretā mukhebhagaḥ &
ākṣipto moghabījaś ca % śālīno 'nyapatis tathā // Nar_12.13 //
tatrādyāv apratīkarau $ pakṣākhyo māsam ācaret &
anukramāt trayasyāsya % kālaḥ saṃvatsaraḥ smṛtaḥ // Nar_12.14 //

īrṣyāpaṇḍādayo ye 'nye $ catvāraḥ samudāhṛtāḥ &
saṃtyaktavyāḥ patitavat % kṣatayonyā api striyāḥ // Nar_12.15 //
ākṣiptamoghabījābhyām $ patyāv apratikarmaṇi &
patir anyaḥ smṛto nāryā % vatsaraṃ saṃpratīkṣya tu // Nar_12.16 //
śālīnasyāpi dhṛṣṭastrī- $ saṃyogād bhajyate dhvajaḥ &
taṃ hīnavegam anyastrī- % bālādyābhir upakramet // Nar_12.17 //
anyasyām yo manuṣyaḥ syād $ amanuṣyaḥ svayoṣiti &
labheta sānyaṃ bhartāram % etat kāryaṃ prajāpateḥ // Nar_12.18 //
apatyārthaṃ striyaḥ sṛṣṭāḥ $ strī kṣetraṃ bījinaḥ prajāḥ &
kṣetraṃ bījavate deyaṃ % nābījī kṣetram arhati // Nar_12.19 //
pitā dadyāt svayaṃ kanyām $ bhrātā vānumate pituḥ &
mātāmaho mātulaś ca % sakulyā bāndhavās tathā // Nar_12.20 //
mātābhāve tu sarveṣāṃ $ prakṛtau yadi vartate &
tasyām aprakṛtisthāyāṃ % dadyuḥ kanyāṃ svajātayaḥ // Nar_12.21 //
yadā tu naiva kaścit syāt $ kanyā rājānam āvrajet &
anujñayā tasya varaṃ % pratītya varayet svayam // Nar_12.22 //
savarṇam anurūpaṃ ca $ kularūpavayaḥśrutaiḥ &
saha dharmaṃ caret tena % putrāṃś cotpādayet tataḥ // Nar_12.23 //
pratigṛhya ca yaḥ kanyāṃ $ naro deśāntaraṃ vrajet &
trīn ṛtūn samatikramya % kanyānyaṃ varayed varam // Nar_12.24 //
kanyā nartum upekṣeta $ bāndhavebhyo nivedayet &
te cen na dadyus tāṃ bhartre % te syur bhrūṇahabhiḥ samāḥ // Nar_12.25 //
yāvantaś ca rtavas tasyāḥ $ samatītā patiṃ vinā &
tāvatyo bhrūṇahatyāḥ syus % tasya yo na dadāti tām // Nar_12.26 //
ato 'pravṛtte rajasi $ kanyāṃ dadyāt pitā sakṛt &
mahad enaḥ spṛśed enam % anyathaiṣa vidhiḥ satām // Nar_12.27 //
sakṛd aṃśo nipatati $ sakṛt kanyā pradīyate &
sakṛd āha dadānīti % trīṇy etāni sakṛt sakṛt // Nar_12.28 //
brāhmādiṣu vivāheṣu $ pañcasv eṣu vidhiḥ smṛtaḥ &
guṇāpekṣaṃ bhaved dānam % āsurādiṣu ca triṣu // Nar_12.29 //

kanyāyām prāptaśulkāyāṃ $ jyāyāṃś ced vara āvrajet &
dharmārthakāmasaṃyuktaṃ % vācyaṃ tatrānṛtaṃ bhavet // Nar_12.30 //
nāduṣṭāṃ dūṣayet kanyāṃ $ nāduṣṭaṃ dūṣayed varam &
doṣe tu sati nāgaḥ syād % anyonyaṃ tyajatos tayoḥ // Nar_12.31 //
dattvā nyāyena yaḥ kanyāṃ $ varāya na dadāti tām &
aduṣṭaś ced varo rājñā % sa daṇḍyas tatra coravat // Nar_12.32 //
yas tu doṣavatīṃ kanyām $ anākhyāya prayacchati &
tasya kuryān nṛpo daṇḍaṃ % pūrvasāhasacoditam // Nar_12.33 //
akanyeti tu yaḥ kanyāṃ $ brūyād dveṣeṇa mānavaḥ &
sa śataṃ prāpnuyād daṇḍaṃ % tasyā doṣam adarśayan // Nar_12.34 //
pratigṛhya tu yaḥ kanyām $ aduṣṭām utsṛjed varaḥ &
vineyaḥ so 'py akāmo 'pi % kanyāṃ tām eva codvahet // Nar_12.35 //
dīrghakutsitarogārtā $ vyaṅgā saṃsṛṣṭamaithunā &
dhṛṣṭānyagatabhāvā ca % kanyādoṣāḥ prakīrtitāḥ // Nar_12.36 //
unmattaḥ patitaḥ klībo $ durbhagas tyaktabāndhavaḥ &
kanyādoṣau ca yau pūrvau % eṣa doṣagaṇo vare // Nar_12.37 //
aṣṭau vivāhā varṇānāṃ $ saṃskārārthaṃ prakīrtitāḥ &
brāhmas tu prathamas teṣāṃ % prājāpatyas tathaiva ca // Nar_12.38 //

ārṣaś caivātha daivaś ca $ gāndharvaś cāsuras tathā &
rākṣaso 'nantaras tasmāt % paiśācas tv aṣṭamaḥ smṛtaḥ // Nar_12.39 //
satkṛtyāhūya kanyāṃ tu $ brāhme dadyād tv alaṃkṛtām &
saha dharmaṃ carety uktvā % prājāpatyo vidhīyate // Nar_12.40 //
vastragomithune dattvā $ vivāhas tv ārṣa ucyate &
antarvedyāṃ tu daivaḥ syād % ṛtvije karma kurvate // Nar_12.41 //
icchantīm icchate prāhur $ gāndharvo nāma pañcamam &
vivāhas tv āsuro jñeyaḥ % śulkasaṃvyavahārataḥ // Nar_12.42 //
prasahya haraṇād ukto $ vivāho rākṣasas tathā &
suptamattopagamanāt % paiśācas tv aṣṭamo 'dhamaḥ // Nar_12.43 //
eṣāṃ tu dharmyās catvāro $ brāhmādyāḥ samudāhṛtāḥ &
sādhāraṇaḥ syād gāndharvas % trayo 'dharmyās tv ataḥ pare // Nar_12.44 //
parapūrvāḥ striyas tv anyāḥ $ sapta proktā yathākramam &
punarbhūs trividhā tāsāṃ % svairiṇī tu caturvidhā // Nar_12.45 //
kanyaivākṣatayonir yā $ pāṇigrahaṇadūṣitā &
punarbhūḥ prathamā soktā % punaḥ saṃskāram arhati // Nar_12.46 //
kaumāraṃ patim utsṛjya $ yānyaṃ puruṣam āśritā &
punaḥ patyur gṛham yāyāt % sā dvitīyā prakīrtitā // Nar_12.47 //
asatsu devareṣu strī $ bāndhavair yā pradīyate &
savarṇāyāsapiṇḍāya sā % tṛtīyā prakīrtitā // Nar_12.48 //
strī prasūtāprasūtā vā $ patyāv eva tu jīvati &
kāmāt samāśrayed anyaṃ % prathamā svairiṇī tu sā // Nar_12.49 //
mṛte bhartari yā prāptān $ devarān apy apāsya tu &
upagacchet paraṃ kāmāt % sā dvitīyā prakīrtitā // Nar_12.50 //
prāptā deśād dhanakrītā $ kṣutpipāsāturā ca yā &
tavāham ity upagatā % sā tṛtīyā prakīrtitā // Nar_12.51 //
deśadharmān apekṣya strī $ gurubhir yā pradīyate &
utpannasāhasānyasmai % sāntyā vai svairiṇī smṛtā // Nar_12.52 //
punarbhuvāṃ eṣa vidhiḥ $ svairiṇīnāṃ ca kīrtitaḥ &
pūrvā pūrvājaghanyāsāṃ % śreyasī tūttarottarā // Nar_12.53 //
apatyam utpādayitus $ tāsāṃ yā śulkato hṛtā &
aśulkopanatāyāṃ tu % kṣetrikasyaiva tat phalam // Nar_12.54 //
kṣetrikasya yad ajñātaṃ $ kṣetre bījaṃ pradīyate &
na tatra bījino bhāgaḥ % kṣetrikasyaiva tad bhavet // Nar_12.55 //
oghavātāhṛtaṃ bījaṃ $ kṣetre yasya prarohati &
phalabhug yasya tat kṣetraṃ % na bījī phalabhāg bhavet // Nar_12.56 //
mahokṣo janayed vatsān $ yasya goṣu vraje caran &
tasya te yasya tā gāvo % moghaṃ syanditam ārṣabham // Nar_12.57 //
kṣetrikānumataṃ bījaṃ $ yasya kṣetre pramucyate &
tadapatyaṃ dvayor eva % bījikṣetrikayor matam // Nar_12.58 //
narte kṣetraṃ bhavet sasyaṃ $ na ca bījaṃ vināsti tat &
ato 'patyaṃ dvayor iṣṭaṃ % pitur mātuś ca dharmataḥ // Nar_12.59 //
nāthavatyā paragṛhe $ saṃyuktasya striyā saha &
dṛṣṭaṃ saṃgrahaṇaṃ tajjñair % nāgatāyāḥ svayaṃ gṛhe // Nar_12.60 //
praduṣṭatyaktadārasya $ klībasya kṣamakasya ca &
svecchayopeyuṣo dārān % na doṣaḥ sāhaso bhavet // Nar_12.61 //
parastriyā sahākāle $ 'deśe vā bhavato mithaḥ &
sthānasaṃbhāṣaṇāmodās % trayaḥ saṃgrahaṇakramāḥ // Nar_12.62 //

nadīnāṃ saṃgame tīrtheṣv $ ārāmeṣu vaneṣu ca &
strī pumāṃś ca sameyātāṃ % grāhyaṃ saṃgrahaṇaṃ bhavet // Nar_12.63 //
dūtīprasthāpanaiś caiva $ lekhāsaṃpreṣaṇair api &
anyair api vyabhicāraiḥ % sarvaṃ saṃgrahaṇaṃ smṛtam // Nar_12.64 //
striyaṃ spṛśed adeśe yaḥ $ spṛṣṭo vā marśayet tathā &
parasparasyānumate % tac ca saṃgrahaṇaṃ bhavet // Nar_12.65 //
bhakṣair vā yadi vā bhojyair $ vastrair mālyais tathaiva ca &
saṃpreṣyamānair gandhaiś ca % sarvaṃ saṃgrahaṇaṃ smṛtam // Nar_12.66 //
darpād vā yadi vā mohāc $ chlāghayā vā svayaṃ vadet &
mameyaṃ bhuktapūrveti % sarvaṃ saṃgrahaṇaṃ smṛtam // Nar_12.67 //
pāṇau yaś ca nigṛhṇīyad $ veṇyāṃ vastrāntare 'pi vā &
tiṣṭha tiṣṭheti vā bruyāt % sarvaṃ saṃgrahaṇaṃ smṛtam // Nar_12.68 //
svajātyatikrame puṃsāṃ $ uktam uttamasāhasam &
viparyaye madhyamas tu % prātilome pramāpaṇam // Nar_12.69 //
kanyāyām asakāmāyāṃ $ dvyāṅgulasyāvakartanam &
uttamāyāṃ vadhas tv eva % sarvasvaharaṇaṃ tathā // Nar_12.70 //
sakāmāyāṃ tu kanyāyāṃ $ savarṇe nāsty atikramaḥ &
kiṃtv alaṃkṛtya satkṛtya % sa evaināṃ samudvahet // Nar_12.71 //
mātā mātṛṣvasā śvaśrūr $ mātulānī pitṛṣvasā &
pitṛvyasakhiśiṣyastrī % bhaginī tatsakhī snuṣā // Nar_12.72 //
duhitācāryabhāryā ca $ sagotrā śaraṇāgatā &
rājñī pravrajitā dhātrī % sādhvī varṇottamā ca yā // Nar_12.73 //
āsām anyatamāṃ gatvā $ gurutalpaga ucyate &
śiśnasyotkartanaṃ daṇḍo % nānyas tatra vidhīyate // Nar_12.74 //
paśuyonyām atikrāman $ vineyaḥ sa damaṃ śatam &
madhyamaṃ sāhasaṃ goṣu % tad evāntyāvasāyiṣu // Nar_12.75 //
agamyāgāminaḥ śāsti $ daṇḍo rājñā pracoditaḥ &
prāyaścittavidhāv atra % prāyaścittaṃ viśodhanam // Nar_12.76 //
svairiṇy abrāhmaṇī veśyā $ dāsī niṣkāsinī ca yā &
gamyāḥ syur ānulomyena % striyo na pratilomataḥ // Nar_12.77 //
āsv eva tu bhujiṣyāsu $ doṣaḥ syāt paradāravat &
gamyā api hi nopeyās % tāś ced anyaparigrahāḥ // Nar_12.78 //
anutpannaprajāyās tu $ patiḥ preyād yadi striyāḥ &
niyuktā gurubhir gacched % devaraṃ putrakāmyayā // Nar_12.79 //
sa ca tāṃ pratipadyeta $ tathaivā putrajanmataḥ &
putre jāte nivarteta % viplavaḥ syād ato 'nyathā // Nar_12.80 //
ghṛtenābhyajya gātrāṇi $ tailenāvikṛtena vā &
mukhān mukhaṃ pariharan % gātrair gātrāṇy asaṃspṛśan // Nar_12.81 //
striyaṃ putravatīṃ vandhyāṃ $ nīrajaskām anicchantīm &
na gacched garbhiṇīṃ nindyām % aniyuktāṃ ca bandhubhiḥ // Nar_12.82 //
aniyuktā tu yā nārī $ devarāj janayet sutam &
jārajātam arikthīyaṃ % tam āhur dharmavādinaḥ // Nar_12.83 //
tathāniyukto bhāryāyāṃ $ yavīyāñ jyāyaso vrajet &
yavīyaso vā yo jyāyān % ubhau tau gurutalpagau // Nar_12.84 //
kule tadavaśeṣe tu $ saṃtānārthaṃ na kāmataḥ &
niyukto gurubhir gacched % bhrātṛbhāryāṃ yavīyasaḥ // Nar_12.85 //
avidyamāne tu gurau $ rājño vācyaḥ kulakṣayaḥ &
tatas tadvacanād gacched % anuśiṣya striyā saha // Nar_12.86 //
pūrvoktenaiva vidhinā $ snātāṃ puṃsavane śuciḥ &
sakṛd ā garbhādhānād vā % kṛte garbhe snuṣaiva sā // Nar_12.87 //
ato 'nyathā vartamānaḥ $ pumān strī vāpi kāmataḥ &
vineyau subhṛśaṃ rājñā % kilbiṣī syād anigrahāt // Nar_12.88 //
īrṣyāsūyasamutthe tu $ saṃrambhe rāgahetuke &
dampatī vivadeyātāṃ % na jñātiṣu na rājani // Nar_12.89 //
anyonyaṃ tyajator nāgaḥ $ syād anyonyaviruddhayoḥ &
strīpuṃsayor nigūḍhāyā % vyabhicārād ṛte striyāḥ // Nar_12.90 //
vyabhicāre striyā mauṇḍyam $ adhaḥśayanam eva ca &
kadannaṃ vā kuvāsaś ca % karma cāvaskaroñjhanam // Nar_12.91 //
strīdhanabhraṣṭasarvasvāṃ $ garbhavisraṃsinīṃ tathā &
bhartuś ca vadham icchantīṃ % striyaṃ nirvāsayed gṛhāt // Nar_12.92 //
anarthaśīlāṃ satataṃ $ tathaivāpriyavādinīm &
pūrvāśinīṃ ca yā bhartuḥ % striyaṃ nirvāsayed budhaḥ // Nar_12.93 //
vandhyāṃ strījananīṃ nindyāṃ $ pratikulāṃ ca sarvadā &
kāmato nābhinandeta % kurvann evaṃ sa doṣabhāk // Nar_12.94 //
anukūlām avāgduṣṭāṃ $ dakṣāṃ sādhvīṃ prajāvatīm &
tyajan bhāryām avasthāpyo % rājñā daṇḍena bhūyasā // Nar_12.95 //
ajñātadoṣeṇoḍhā yā $ nirgatā nānyam āśritā &
bandhubhiḥ sā niyoktavyā % nirbandhuḥ svayam āśrayet // Nar_12.96 //
naṣṭe mṛte pravrajite $ klībe ca patite patau &
pañcasv āpatsu nārīṇāṃ % patir anyo vidhīyate // Nar_12.97 //
aṣṭau varṣāṇy udīkṣeta $ brāhmaṇī proṣitaṃ patim &
aprasūtā tu catvāri % parato 'nyaṃ samāśrayet // Nar_12.98 //
kṣatriyā ṣaṭ samās tiṣṭhed $ aprasūtā samātrayam &
vaiśyā prasūtā catvāri % dve same tv itarā vaset // Nar_12.99 //
na śūdrāyāḥ smṛtaḥ kālo $ na ca dharmavyatikramaḥ &
viśeṣato 'prasūtāyāḥ % saṃvatsaraparā sthitiḥ // Nar_12.100 //
apravṛttau smṛtaḥ dharma $ eṣa proṣitayoṣitām &
jīvati śrūyamāṇe tu % syād eṣa dviguṇo vidhiḥ // Nar_12.101 //
prajāpravṛttau bhūtānāṃ $ sṛṣṭir eṣā prajāpateḥ &
ato 'nyagamane strīṇām % evaṃ doṣo na vidyate // Nar_12.102 //
ānulomyena varṇānāṃ $ yaj janma sa vidhiḥ smṛtaḥ &
prātilomyena yaj janma % sa jñeyo varṇasaṃkaraḥ // Nar_12.103 //
anantaraḥ smṛtaḥ putraḥ $ putra ekāntaras tathā &
dvyantaraś cānulomyena % tathaiva pratilomataḥ // Nar_12.104 //
ugraḥ pāraśavaś caiva $ niṣādaś cānulomataḥ &
uttamebhyas trayas tribhyaḥ % śūdrāputrāḥ prakīrtitāḥ // Nar_12.105 //
brāhmaṇyā api cāṇḍāla- $ sūtavaidehakā api &
aparebhyas trayas tribhyā % vijñeyaḥ pratilomataḥ // Nar_12.106 //
ambaṣṭho māgadhaś caiva $ kṣattā ca kṣatriyāsutāḥ &
ānulomyena tatraiko % dvau jñeyau pratilomataḥ // Nar_12.107 //
vaiśyāputrās tu dauṣṣanta- $ yavanāyogavā api &
prātilomyena yatraiko % dvau jñeyau cānulomajau // Nar_12.108 //
sūtādyāḥ pratilomās tu $ ye jātipratilomajāḥ &
te saṃkarāḥ śvapākādyās % teṣāṃ triḥ saptako gaṇaḥ // Nar_12.109 //
savarṇo brāhmaṇīputraḥ $ kṣatriyāyām anantaraḥ &
ambaṣṭhograu tathā putrāv % evaṃ kṣatriyavaiśyayoḥ // Nar_12.110 //
ekāntaras tu dauṣṣanto $ vaiśyāyāṃ brāhmaṇāt sutaḥ &
śūdrāyāṃ kṣatriyāt tadvan % niṣādo nāma jāyate // Nar_12.111 //
śūdrā pāraśavaṃ sūte $ brāhmaṇād uttaraṃ sutam &
ānulomyena varṇānāṃ % putrā hy ete prakīrtitāḥ // Nar_12.112 //
sūtaś ca māgadhaś caiva $ putrāv āyogavas tathā &
prātilomyena varṇānāṃ % tadvad ete 'py anantarāḥ // Nar_12.113 //
anantaraḥ smṛtaḥ sūto $ brāhmaṇyāṃ kṣatriyāt sutaḥ &
māgadhāyogavau tadvad % dvī putrau vaiśyaśūdrayoḥ // Nar_12.114 //
brāhmaṇy ekāntaraṃ vaiśyāt $ sūte vaidehakaṃ sutam &
kṣattāraṃ kṣatriyā śūdrāt % putram ekāntaraṃ tathā // Nar_12.115 //
dvyantaraḥ prātilomyena $ pāpiṣṭhaḥ sati saṃkare &
cāṇḍālo jāyate śūdrād % brāhmaṇī yatra muhyati // Nar_12.116 //
rājñā parīkṣyaṃ na yathā $ jāyate varṇasaṃkaraḥ &
tasmād rājñā viśeṣeṇa % trayī rakṣyā tu saṃkarāt // Nar_12.117 //

13.dāyabhāgaḥ

vibhāgo 'rthasya pitryasya $ putrair yatra prakalpyate &
dāyabhāga iti proktaṃ % tad vivādapadaṃ budhaiḥ // Nar_13.1 //
pitary ūrdhvaṃ mṛte putrā $ vibhajeyur dhanaṃ pituḥ &
mātur duhitaro 'bhāve % duhitāraṃ tadanvayaḥ // Nar_13.2 //
mātur nivṛtte rajasi $ prattāsu bhaginīṣu ca &
niraṣṭe vāpy amaraṇe % pitary uparataspṛhe // Nar_13.3 //
pitaiva vā svayaṃ putrān $ vibhajed vayasi sthitaḥ &
jyeṣṭhaṃ śreṣṭhavibhāgena % yathā vāsya matir bhavet // Nar_13.4 //
bibhṛyād vecchataḥ sarvāñ $ jyeṣṭho bhrātā yathā pitā &
bhrātā śaktaḥ kaniṣṭho vā % śaktyapekṣaḥ kule kriyā // Nar_13.5 //
śauryabhāryādhane hitvā $ yac ca vidyādhanaṃ bhavet &
trīṇy etāny avibhājyāni % prasādo yaś ca paitṛkaḥ // Nar_13.6 //

mātrā ca svadhanaṃ dattaṃ $ yasmai syāt prītipūrvakam &
tasyāpy eṣa vidhir dṛṣṭo % mātāpīṣṭe yathā pitā // Nar_13.7 //
adhyagnyadhyāvahanikaṃ $ bhartṛdāyas tathaiva ca &
bhrātṛmātṛpitṛbhyaś ca % ṣaḍvidhaṃ strīdhanaṃ smṛtam // Nar_13.8 //
strīdhanaṃ tadapatyānāṃ $ bhartṛgāmy aprajāsu ca &
brāhmādiṣu catuḥṣv āhuḥ % pitṛgāmītareṣu tu // Nar_13.9 //
kuṭumbaṃ bibhṛyād bhrātur $ yo vidyām adhigacchataḥ &
bhāgaṃ vidyādhanāt tasmāt % sa labhetāśruto 'pi san // Nar_13.10 //
vaidyo 'vaidyāya nākāmo $ dadyād aṃśaṃ svato dhanāt &
pitṛdravyaṃ tad āśritya % na cet tena tad āhṛtam // Nar_13.11 //
dvāv āṃśau pratipadyeta $ vibhajann ātmanaḥ pitā &
samāṃśabhāginī mātā % putrāṇāṃ syān mṛte patau // Nar_13.12 //
jyeṣṭhāyāṃśo 'dhiko deyaḥ $ jyeṣṭhāya tu varaḥ smṛtaḥ &
samāṃśabhājaḥ śeṣāḥ syur % aprattā bhaginī tathā // Nar_13.13 //
kṣetrajeṣv api putreṣu $ tadvaj jāteṣu dharmataḥ &
varṇāvareṣv aṃśahānir % ūḍhājāteṣv anukramāt // Nar_13.14 //

pitraiva tu vibhaktā $ ye hīnādhikasamair dhanaiḥ &
teṣāṃ sa eva dharmaḥ syāt % sarvasya hi pitā prabhuḥ // Nar_13.15 //
kānīnaś ca sahoḍhaś ca $ gūḍhāyāṃ yaś ca jāyate &
teṣāṃ voḍhāpitā jñeyas % te ca bhāgaharāḥ smṛtāḥ // Nar_13.16 //
ajñātapitṛko yaś ca $ kānīno 'nūḍhamātṛkaḥ &
mātāmahāya dadyāt sa % piṇḍaṃ rikthaṃ hareta ca // Nar_13.17 //
jātā ye tv aniyuktāyām $ ekena bahubhis tathā &
arikthabhājas te sarve % bījinām eva te sutāḥ // Nar_13.18 //
dadyus te bījine piṇḍaṃ $ mātā cec chulkato hṛtā &
aśulkopagatāyāṃ tu % piṇḍadā voḍhur eva te // Nar_13.19 //
pitṛdviṭ patitaḥ paṇḍo $ yaś ca syād aupapātikaḥ &
aurasā api naite 'ṃśaṃ % labheran kṣetrajāḥ kutaḥ // Nar_13.20 //
dīrghatīvrāmayagrastā $ jaḍonmattāndhapaṅgavaḥ &
bhartavyāḥ syuḥ kule caite % tatputrās tv aṃśabhāginaḥ // Nar_13.21 //
dvirāmuṣyāyaṇā dadyur $ dvābhyāṃ piṇḍodake pṛthak &
rikthād ardhāṃśam ādadyur % bījikṣetrikayos tathā // Nar_13.22 //

saṃsṛṣṭināṃ tu yo bhāgas $ teṣām eva sa iṣyate &
ato 'nyathāṃśabhājo hi % nirbījiṣv itarān iyāt // Nar_13.23 //
bhrātām aprajaḥ preyāt $ kaścic cet pravrajet tu vā &
vibhajeyur dhanaṃ tasya % śeṣās tu strīdhanaṃ vinā // Nar_13.24 //
bharaṇam cāsya kurvīran $ strīṇām ā jīvitakṣayāt &
rakṣanti śayyāṃ bhartuś ced % ācchindyur itarāsu tu // Nar_13.25 //
syād yasya duhitā tasyāḥ $ pitraṃśo bharaṇe mataḥ &
ā saṃskārād bhajed enāṃ % parato bibhṛyāt patiḥ // Nar_13.26 //
mṛte bhartary aputrāyāḥ $ patipakṣaḥ prabhuḥ striyāḥ &
viniyogātmarakṣāsu % bharaṇe ca sa īśvaraḥ // Nar_13.27 //
parikṣīṇe patikule $ nirmaṇuṣye nirāśraye &
tatsapiṇḍeṣu vāsatsu % pitṛpakṣaḥ prabhuḥ striyāḥ // Nar_13.28 //
pakṣadvayāvasāne tu $ rājā bhartā smṛtaḥ striyāḥ &
sa tasyā bharaṇaṃ kuryān % nigṛhṇīyāt pathaś cyutām // Nar_13.29 //
svātantryād vipraṇaśyanti $ kule jātā api striyaḥ &
asvātantryam atas tāsāṃ % prajāpatir akalpayat // Nar_13.30 //
pitā rakṣati kaumāre $ bhartā rakṣati yauvane &
putrā rakṣanti vaidhavye % na strī svātantryam arhati // Nar_13.31 //
yac chiṣṭaṃ pitṛdāyebhyo $ dattva rṇaṃ paitṛkaṃ ca yat &
bhrātṛbhis tad vibhaktavyam % ṛṇī na syād yathā pitā // Nar_13.32 //
yeṣāṃ ca na kṛtāḥ pitrā $ saṃskāravidhayaḥ kramāt &
kartavyā bhrātṛbhis teṣāṃ % paitṛkād eva te dhanāt // Nar_13.33 //
avidyamāne pitrye 'rthe $ svāṃśād uddhṛtya vā punaḥ &
avaśyakāryāḥ saṃskārā % bhrātaraṃ pūrvasaṃskṛtaiḥ // Nar_13.34 //
kuṭumbārtheṣu codyuktas $ tatkāryaṃ kurute ca yaḥ &
sa bhrātṛbhir bṛṃhaṇīyo % grāsāchādanavāhanaiḥ // Nar_13.35 //
vibhāgadharmasaṃdehe $ dāyādānāṃ vinirṇaye &
jñātibhir bhāgalekhyaiś ca % pṛthakkāryapravartanāt // Nar_13.36 //
bhrātām avibhaktānām $ eko dharmaḥ pravartate &
vibhāge sati dharmo 'pi % bhaved eṣāṃ pṛthak pṛthak // Nar_13.37 //
dānagrahaṇapaśvanna- $ gṛhakṣetraparigrahāḥ &
vibhaktānāṃ pṛthag jñeyāḥ % pākadharmāgamavyayāḥ // Nar_13.38 //
sākṣitvaṃ prātibhāvyaṃ ca $ dānaṃ grahaṇam eva ca &
vibhaktā bhrātaraḥ kūryur % nāvibhaktā parasparam // Nar_13.39 //
yeṣām etāḥ kriyā loke $ pravartante svarikthinām &
vibhaktān avagaccheyur % lekhyam apy antareṇa tān // Nar_13.40 //
yady ekajātā bahavaḥ $ pṛthagdharmāḥ pṛthakkriyāḥ &
pṛthakkarmaguṇopetā % na te kṛtyeṣu saṃmatāḥ // Nar_13.41 //
svān bhāgān yadi dadyus te $ vikrīṇīrann athāpi vā &
kuryur yatheṣṭaṃ tat sarvam % īśante svadhanasya te // Nar_13.42 //
aurasaḥ kṣetrajaś caiva $ putrikāputra eva ca &
kānīnaś ca sahoḍhaś ca % gūḍhotpannas tathaiva ca // Nar_13.43 //
paunarbhavo 'paviddhaś ca $ labdhaḥ krītaḥ kṛtas tathā &
svayaṃ copagataḥ putrā % dvādaśaita udāhṛtāḥ // Nar_13.44 //
teṣāṃ ṣaḍ bandhudāyādāḥ $ ṣaḍ adāyādabāndhavāḥ &
pūrvaḥ pūrvaḥ smṛtaḥ śreyāj % jaghanyo yo ya uttaraḥ // Nar_13.45 //
kramād dhy ete prapadyeran $ mṛte pitari taddhanam &
jyāyaso jyāyaso 'bhāve % jaghanyas tad avāpnuyāt // Nar_13.46 //
putrābhāve tu duhitā $ tulyasaṃtānadarśanāt &
putraś ca duhitā coktau % pituḥ saṃtānakārakau // Nar_13.47 //
abhāve tu duhitṝṇāṃ $ sakulyā bāndhavās tataḥ &
tataḥ sajātyāḥ sarveṣām % abhāve rājagāmi tat // Nar_13.48 //
anyatra brāhmaṇāt kiṃtu $ rājā dharmaparāyaṇaḥ &
sa strīṇāṃ jīvanaṃ dadyād % eṣa dāyavidhiḥ smṛtaḥ // Nar_13.49 //

14.sāhasam

sahasā kriyate karma $ yatkiṃcid baladarpitaiḥ &
tat sāhasam iti proktaṃ % saho balam ihocyate // Nar_14.1 //
tat punas trividhaṃ jñeyaṃ $ prathamaṃ madhyamaṃ tathā &
uttamaṃ ceti śāstreṣu % tasyoktaṃ lakṣaṇaṃ pṛthak // Nar_14.2 //
phalamūlodakādīnāṃ $ kṣetropakaraṇasya ca &
bhaṅgākṣepopamardādyaiḥ % prathamaṃ sāhasaṃ smṛtam // Nar_14.3 //
vāsaḥpaśvannapānānām $ gṛhopakaraṇasya ca &
etenaiva prakāreṇa % madhyamaṃ sāhasaṃ smṛtam // Nar_14.4 //
vyāpādo viṣaśastrād yaiḥ $ paradārapradharṣaṇam &
prāṇoparodhi yac cānyad % uktam uttamasāhasam // Nar_14.5 //
tasya daṇḍaḥ kriyāpekṣaḥ $ prathamasya śatāvaraḥ &
madhyamasya tu śāstrajñair % jñeyaḥ pañcaśatāvaraḥ // Nar_14.6 //
vadhaḥ sarvasvaharaṇaṃ $ purān nirvāsanāṅkane &
tadaṅgaccheda ity ukto % daṇḍa uttamasāhase // Nar_14.7 //

aviśeṣeṇa sarveṣām $ eṣa daṇḍavidhiḥ smṛtaḥ &
vadhād ṛte brāhmaṇasya % na vadhaṃ brāhmaṇo 'rhati // Nar_14.8 //
śiraso muṇḍanaṃ daṇḍas $ tasya nirvāsanaṃ purāt &
lalāṭe cābhiśastāṅkaḥ % prayāṇaṃ gardabhena ca // Nar_14.9 //
syātāṃ saṃvyavahāryau tau $ dhṛtadaṇḍau tu pūrvayoḥ &
dhṛtadaṇḍo 'py asaṃbhojyo % jñeya uttamasāhase // Nar_14.10 //
tasyaiva bhedaḥ steyaṃ syād $ viśeṣas tatra cocyate &
atisāhasam ākramya % steyam āhuś chalena tu // Nar_14.11 //
tad api trividhaṃ proktaṃ $ dravyāpekṣaṃ manīṣibhiḥ &
kṣudramadhyottamānāṃ tu % dravyāṇām apakarṣaṇāt // Nar_14.12 //
mṛdbhāṇḍāsanakhaṭvāsthi- $ dārucarmatṛṇādi yat &
śamīdhānyamudgādīni % kṣudradravyam udāhṛtam // Nar_14.13 //
vāsaḥ kauśeyavarjaṃ ca $ govarjaṃ paśavas tathā &
hiraṇyavarjaṃ lohaṃ ca % madhyaṃ vrīhiyavā api // Nar_14.14 //
hiraṇyaratnakauśeya- $ strīpuṃgogajavājinaḥ &
devabrāhmaṇarājñāṃ ca % dravyaṃ vijñeyam uttamam // Nar_14.15 //

upāyair vividhair eṣāṃ $ chalayitvāpakarṣaṇam &
suptapramattamattebhyaḥ % steyam āhur manīṣiṇaḥ // Nar_14.16 //
sahoḍhagrahaṇāt steyaṃ $ hoḍhe 'saty upabhogataḥ &
śaṅkā tv asajjanaikārthyād % anāyavyayatas tathā // Nar_14.17 //
bhaktāvakāśadātāraḥ $ stenānāṃ ye prasarpatām &
śaktāś ca ya upekṣante % te 'pi taddoṣabhāginaḥ // Nar_14.18 //
utkrośatāṃ janānāṃ ca $ hriyamāṇe dhane 'pi ca &
śrutvā ye nābhidhāvanti % te 'pi taddoṣabhāginaḥ // Nar_14.19 //
sāhaseṣu ya evoktas $ triṣu daṇḍo manīṣibhiḥ &
sa eva daṇḍaḥ steye 'pi % dravyeṣu triṣv anukramāt // Nar_14.20 //
gavādiṣu praṇaṣṭeṣu $ dravyeṣv apahṛteṣu vā &
padenānveṣaṇaṃ kuryur % ā mūlāt tadvido janāḥ // Nar_14.21 //
grāme vraje vivīte vā $ yatra saṃnipatet padam &
voḍhavyaṃ tad bhavet tena % na cet so 'nyatra tan nayet // Nar_14.22 //
pade pramūḍhe bhagne vā $ viṣamatvāj janāntike &
yas tv āsannataro grāmo % vrajo vā tatra pātayet // Nar_14.23 //
same 'dhvani dvayor yatra $ tena prāyo 'śucir janaḥ &
pūrvāpadānair dṛṣṭo vā % saṃsṛṣṭo vā durātmabhiḥ // Nar_14.24 //
grāmeṣv anveṣaṇaṃ kuryuś $ caṇḍālavadhakādayaḥ &
rātrisaṃcāriṇo ye ca % bahiḥ kuryur bahiścarāḥ // Nar_14.25 //
steneṣv alabhyamāneṣu $ rājā dadyāt svakād dhanāt &
upekṣamāṇo hy enasvī % dharmād arthāc ca hīyate // Nar_14.26 //

15-16.vāgdaṇḍapāruṣye

deśajātikulādīnām $ ākrośanyaṅgasaṃhitam &
yad vacaḥ pratikūlārthaṃ % vākpāruṣyaṃ tad ucyate // Nar_15-16.1 //
niṣṭhurāślīlatīvratvāt $ tad api trividhaṃ smṛtam &
gauravānukramād asya % daṇḍo 'py atra kramād guruḥ // Nar_15-16.2 //
sākṣepaṃ niṣṭhuraṃ jñeyam $ aślīlaṃ nyaṅgasaṃyutam &
pātanīyair upakrośais % tīvram āhur manīṣiṇaḥ // Nar_15-16.3 //
paragātreṣv abhidroho $ hastapādāyudhādibhiḥ &
bhasmādibhiś copaghāto % daṇḍapāruṣyam ucyate // Nar_15-16.4 //
tasyāpi dṛṣṭaṃ traividhyaṃ $ mṛdumadhyottamaṃ kramāt &
avagūraṇaniḥsaṅga- % pātanakṣatadarśanaiḥ // Nar_15-16.5 //
hīnamadhyottamānāṃ tu $ dravyāṇām samatikramāt &
trīṇy eva sāhasāny āhus % tatra kaṇṭakaśodhanam // Nar_15-16.6 //
vidhiḥ pañcavidhas tūkta $ etayor ubhayor api &
viśuddhir daṇḍabhāktvaṃ ca % tatra saṃbadhyate yathā // Nar_15-16.7 //
pāruṣye sati saṃrambhād $ utpanne kṣubdhayor dvayoḥ &
sa manyate yaḥ kṣamate % daṇḍabhāg yo 'tivartate // Nar_15-16.8 //
pāruṣyadoṣāvṛtayor $ yugapat saṃpravṛttayoḥ &
viśeṣaś cen na dṛśyeta % vinayaḥ syāt samas tayoḥ // Nar_15-16.9 //
pūrvam ākṣārayed yas tu $ niyataṃ syāt sa doṣabhāk &
paścād yaḥ so 'py asatkārī % pūrve tu vinayo guruḥ // Nar_15-16.10 //
dvayor āpannayos tulyam $ anubadhnāti yaḥ punaḥ &
sa tayor daṇḍam āpnoti % pūrvo vā yadi vetaraḥ // Nar_15-16.11 //
śvapākapaṇḍacaṇḍāla- $ vyaṅgeṣu vadhavṛttiṣu &
hastipavrātyadāreṣu % gurvācāryāṅganāsu ca // Nar_15-16.12 //
maryādātikrame sadyo $ ghāta evānuśāsanam &
na ca taddaṇḍapāruṣye % doṣam āhur manīṣiṇaḥ // Nar_15-16.13 //
yam eva hy ativarterann $ ete santaṃ janaṃ nṛṣu &
sa eva vinayaṃ kuryān % na tadvinayabhāṅ nṛpaḥ // Nar_15-16.14 //
malā hy ete manuṣyeṣu $ dhanam eṣāṃ malātmakam &
api tān ghātayed rājā % nārthadaṇḍena daṇḍayet // Nar_15-16.15 //

śataṃ brāhmaṇam ākruśya $ kṣatriyo daṇḍam arhati &
vaiśyo 'dhyardhaṃ śataṃ dve vā % śūdras tu vadham arhati // Nar_15-16.16 //
vipraḥ pañcāśataṃ daṇḍyaḥ $ kṣatriyasyābhiśaṃsane &
vaiśye syād ardhapañcāśac % chūdre dvādaśako damaḥ // Nar_15-16.17 //
samavarṇadvijātīnāṃ $ dvādaśaiva vyatikrame &
vādeṣv avacanīyeṣu % tad eva dviguṇaṃ bhavet // Nar_15-16.18 //
kāṇam apy athavā khañjam $ anyaṃ vāpi tathāvidham &
tathyenāpi bruvan dāpyo % rājñā kārṣāpaṇāvaram // Nar_15-16.19 //
na kilbiṣeṇāpavadec $ chāstrataḥ kṛtapāvanam &
na rājñā dhṛtadaṇḍaṃ ca % daṇḍabhāk tadvyatikramāt // Nar_15-16.20 //
loke 'smin dvāv avaktavyāv $ adaṇḍyau ca prakīrtitau &
brāhmaṇaś caiva rājā ca % tau hīdaṃ bibhṛto jagat // Nar_15-16.21 //
patitaṃ patitety uktvā $ cauraṃ caureti vā punaḥ &
vacanāt tulyadoṣaḥ syān % mithyā dvir doṣatāṃ vrajet // Nar_15-16.22 //
nāmajātigrahaṃ teṣām $ abhidroheṇa kurvataḥ &
nikheyo 'yomayaḥ śaṅkuḥ % śūdrasyāṣṭādaśāṅgulaḥ // Nar_15-16.23 //
dharmāpadeśaṃ darpeṇa $ dvijānām asya kurvataḥ &
taptam āsecayet tailaṃ % vaktre śrotre ca pārthivaḥ // Nar_15-16.24 //
yenāṅgenāvaro varṇo $ brāhmaṇasyāparādhnuyāt &
tad aṅgaṃ tasya chettavyam % evaṃ śuddhim avāpnuyāt // Nar_15-16.25 //
sahāsanam abhiprepsur $ utkṛṣṭasyāvakṛṣṭajaḥ &
kaṭyāṃ kṛṭāṅko nirvāsyaḥ % sphigdeśaṃ vāsya kartayet // Nar_15-16.26 //
avaniṣṭhīvato darpād $ dvāv oṣṭhau chedayen nṛpaḥ &
avamūtrayataḥ śiśnam % avaśardhayato gudam // Nar_15-16.27 //
keśeṣu gṛhṇato hastau $ chedayed avicārayan &
pādayor nāsikāyāṃ ca % grīvāyāṃ vṛṣaṇeṣu ca // Nar_15-16.28 //
upakruśya tu rājānaṃ $ vartmani sve vyavasthitam &
jihvāchedād bhavec chuddhiḥ % sarvasvaharaṇena vā // Nar_15-16.29 //
rājani prahared yas tu $ kṛtāgasy api durmatiḥ &
śūle tam agnau vipaced % brahmahatyāśatādhikam // Nar_15-16.30 //
putrāparādhe na pitā $ na śvavāñ śuni daṇḍabhāk &
na markaṭe ca tatsvāmī % tair eva prahito na cet // Nar_15-16.31 //

17.dyūtasamāhvayam

akṣavardhraśalākādyair $ devanaṃ jihmakāritam &
paṇakrīḍā vayobhiś ca % padaṃ dyūtasamāhvayam // Nar_17.1 //
sabhikaḥ kārayed dyūtaṃ $ deyaṃ dadyāc ca tatkṛtam &
daśakaṃ tu śataṃ vṛddhis % tasya syād dyūtakāritā // Nar_17.2 //
dvirabhyastāḥ patanty akṣā $ glahe yasyākṣadevinaḥ &
jayaṃ tasyāparasyāhuḥ % kitavasya parājayam // Nar_17.3 //
kitaveṣv eva tiṣṭheyuḥ $ kitavāḥ saṃśayaṃ prati &
ta eva tasya draṣṭāraḥ % syus ta eva ca sākṣiṇaḥ // Nar_17.4 //
aśuddhaḥ kitavo nānyad $ āśrayed dyūtamaṇḍalam &
pratihanyān na sabhikaṃ % dāpayet tat svam iṣṭataḥ // Nar_17.5 //
kūṭākṣadevinaḥ pāpān $ nirbhajed dyūtamaṇḍalāt &
kaṇṭhe 'kṣamālām āsajya % sa hy eṣāṃ vinayaḥ smṛtaḥ // Nar_17.6 //

18.prakīrṇakam

prakīrṇake punar jñeyā $ vyavahārā nṛpāśrayāḥ &
rājñām ājñāpratīghātas % tatkarmakaraṇaṃ tathā // Nar_18.1 //
purapradānaṃ saṃbhedaḥ $ prakṛtīnāṃ tathaiva ca &
pāṣaṇḍanaigamaśreṇī- % gaṇadharmaviparyayāḥ // Nar_18.2 //
pitṛputravivādaś ca $ prāyaścittavyatikramaḥ &
pratigrahavilopaś ca % kopa āśramiṇām api // Nar_18.3 //
varṇasaṃkaradoṣaś ca $ tadvṛttiniyamas tathā &
na dṛṣṭaṃ yac ca pūrveṣu % tat sarvaṃ syāt prakīrṇake // Nar_18.4 //
rājā tv avahitaḥ sarvān $ āśramān paripālayet &
upāyaiḥ śāstravihitaiś % caturbhiḥ prakṛtais tathā // Nar_18.5 //
yo yo varṇo 'vahīyeta $ yo vodrekam anuvrajet &
taṃ taṃ dṛṣṭvā svato mārgāt % pracyutaṃ sthāpayet pathi // Nar_18.6 //
aśāstrokteṣu cānyeṣu $ pāpayukteṣu karmasu &
prasamīkṣyātmano rājā % daṇḍaṃ daṇḍyeṣu pātayet // Nar_18.7 //
śrutismṛtiviruddhaṃ ca $ janānām ahitaṃ ca yat &
na tat pravartayed rājā % pravṛttaṃ ca nivartayet // Nar_18.8 //
nyāyāpetaṃ yad anyena $ rājñājñānakṛtaṃ ca yat &
tad apy anyāyavihitaṃ % punar nyāye niveśayet // Nar_18.9 //
rājñā pravartitān dharmān $ yo naro nānupālayet &
daṇḍyaḥ sa pāpo vadhyaś ca % lopayan rājaśāsanam // Nar_18.10 //
āyudhāny āyudhīyānāṃ $ vāhyādīn vāhyajīvinām &
veśyāstrīṇām alaṃkāraṃ % vādyātodyāni tadvidām // Nar_18.11 //
yac ca yasyopakaraṇaṃ $ yena jīvanti kārukāḥ &
sarvasvaharaṇe 'py etān % na rājā hartum arhati // Nar_18.12 //
anādiś cāpy anantaś ca $ dvipadāṃ pṛthivīpatiḥ &
dīptimatvāc chucitvāc ca % yadi na syāt pathaś cyutaḥ // Nar_18.13 //
yadi rājā na sarveṣāṃ $ varṇānāṃ daṇḍadhāraṇam &
kuryāt patho vyapetānāṃ % vinaśyeyur imāḥ prajāḥ // Nar_18.14 //
brāhmaṇyaṃ brāhmaṇo jahyāt $ kṣatriyaḥ kṣātram utsṛjet &
svakarma jahyād vaiśyas tu % śūdraḥ sarvān viśeṣayet // Nar_18.15 //
rājānaś cen nābhaviṣyan $ pṛthivyāṃ daṇḍadhāraṇam &
śūle matsyān ivāpakṣyan % durbalān balavattarāḥ // Nar_18.16 //
satām anugraho nityam $ asatāṃ nigrahas tathā &
eṣa dharmaḥ smṛto rājñām % arthaś cāmitrapīḍanāt // Nar_18.17 //
na lipyate yathā vahnir $ dahañ chaśvad imāḥ prajāḥ &
na lipyate tathā rājā % daṇḍaṃ daṇḍyeṣu pātayan // Nar_18.18 //
ājñā tejaḥ pārthivānāṃ $ sā ca vāci pratiṣṭhitā &
te yad brūyur asat sad vā % sa dharmo vyavahāriṇām // Nar_18.19 //
rājā nāma caraty eṣa $ bhūmau sākṣāt sahasradṛk &
na tasyājñām atikramya % saṃtiṣṭheran prajāḥ kvacit // Nar_18.20 //
rakṣādhikārād īśatvād $ bhūtānugrahadarśanāt &
yad eva rājā kurute % tat pramāṇam iti sthitiḥ // Nar_18.21 //
nirguṇo 'pi yathā strīṇāṃ $ pūjya eva patiḥ sadā &
prajānāṃ viguṇo 'py evaṃ % pūjya eva narādhipaḥ // Nar_18.22 //

tapaḥkrītāḥ prajā rājñā $ prabhur āsāṃ tato nṛpaḥ &
tatas tadvacasi stheyaṃ % vārtā cāsāṃ tadāśrayā // Nar_18.23 //
pañca rūpāṇi rājāno $ dhārayanty amitaujasaḥ &
agner indrasya somasya % yamasya dhanadasya ca // Nar_18.24 //
kāraṇād animittaṃ vā $ yadā krodhavaśaṃ gataḥ &
prajā dahati bhūpālas % tadāgnir abhidhīyate // Nar_18.25 //
yadā tejaḥ samālambya $ vijigīṣur udāyudhaḥ &
abhiyāti parān rājā % tadendraḥ sa udāhṛtaḥ // Nar_18.26 //
vigatakrodhasaṃtāpo $ hṛṣṭarūpo yadā nṛpaḥ &
prajānāṃ darśanaṃ yāti % soma ity ucyate tadā // Nar_18.27 //
dharmāsanagataḥ śrīmān $ daṇḍaṃ dhatte yadā nṛpaḥ &
samaḥ sarveṣu bhūteṣu % tadā vaivasvataḥ yamaḥ // Nar_18.28 //

yadā tv arthiguruprājña- $ bhṛtyādīn avanīpatiḥ &
anugṛhṇāti dānena % tadā sa dhanadaḥ smṛtaḥ // Nar_18.29 //
tasmāt taṃ nāvajānīyān $ nākrośen na viśeṣayet &
ājñāyāṃ cāsya tiṣṭheta % mṛtyuḥ syāt tadvyatikramāt // Nar_18.30 //
tasya vṛttiḥ prajārakṣā $ vṛddhaprājñopasevanam &
darśanaṃ vyavahārāṇām % ātmanaś cābhirakṣaṇam // Nar_18.31 //

brāhmaṇān upaseveta $ nityaṃ rājā samāhitaḥ &
saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ % mūlaṃ lokābhirakṣaṇe // Nar_18.32 //
brāhmaṇasyāparīhāro $ rājanyāsanam agrataḥ &
prathamaṃ darśanaṃ prātaḥ % sarvebhyaś cābhivādanam // Nar_18.33 //
agraṃ navebhyaḥ sasyebhyo $ mārgadānaṃ ca gacchataḥ &
bhaikṣahetoḥ parāgāre % praveśas tv anivāritaḥ // Nar_18.34 //
samitpuṣpodakādāneṣv $ asteyaṃ saparigrahāt &
anākṣepaḥ parebhyaś ca % saṃbhāṣaś ca parastriyā // Nar_18.35 //
nadīṣv avetanas tāraḥ $ pūrvam uttaraṇaṃ tathā &
tareṣv aśulkadānaṃ ca % na ced vāṇijyam asya tat // Nar_18.36 //
vartamāno 'dhvani śrānto $ gṛhṇann anivasan svayam &
brāhmaṇo nāparādhnoti % dvāv ikṣū pañca mūlakān // Nar_18.37 //
nābhiśastān na patitān $ na dviṣo na ca nāstikāt &
na sopadhān nānimittaṃ % na dātāraṃ prapīḍya ca // Nar_18.38 //

arthānāṃ bhūribhāvāc ca $ deyatvāc ca mahātmanām &
śreyān pratigraho rājñāṃ % anyeṣāṃ brāhmaṇād ṛte // Nar_18.39 //
brāhmaṇaś caiva rājā ca $ dvāv apy etau dhṛtavratau &
naitayor antaraṃ kiṃcit % prajādharmābhirakṣaṇāt // Nar_18.40 //
dharmajñasya kṛtajñasya $ rakṣārthaṃ śāsato 'śucīn &
medhyam eva dhanaṃ prāhus % tīkṣṇasyāpi mahīpateḥ // Nar_18.41 //
śucīnām aśucīnāṃ ca $ saṃnipāto yathāmbhasām &
samudre samatāṃ yāti % tadvad rājño dhanāgamaḥ // Nar_18.42 //
yathā cāgnau sthitaṃ dīpte $ śuddhim āyāti kāñcanam &
evam evāgamā sarve % śuddhim āyānti rājasu // Nar_18.43 //
ya eva kaścit svadravyaṃ $ brāhmaṇebhyaḥ prayacchati &
tad rājñāpy anumantavyam % eṣa dharmaḥ sanātanaḥ // Nar_18.44 //

anyaprakārād ucitād $ bhūmeḥ ṣaḍbhāgasaṃjñitāt &
baliḥ sa tasya vihitaḥ % prajāpālanavetanam // Nar_18.45 //
śakyaṃ tat punar ādātuṃ $ yad abrāhmaṇasātkṛtam &
brāhmaṇāya tu yad dattaṃ % na tasya haraṇaṃ punaḥ // Nar_18.46 //
dānam adhyayanaṃ yajñas $ tasya karma trilakṣaṇam &
yājanādhyāpane vṛttis % tṛtīyas tu pratigrahaḥ // Nar_18.47 //
svakarmaṇi dvijas tiṣṭhed $ vṛttim āhārayet kṛtām &
nāsadbhyaḥ pratigṛhṇīyād % varṇebhyo niyame 'sati // Nar_18.48 //
aśucir vacanād yasya $ śucir bhavati puruṣaḥ &
śuciś caivāśuciḥ sadyaḥ % kathaṃ rājā na daivatam // Nar_18.49 //
vidur ya eva devatvaṃ $ rājño hy amitatejasaḥ &
tasya te pratigṛhṇanto % na lipyante dvijātayaḥ // Nar_18.50 //
loke 'smin maṅgalāny aṣṭau $ brāhmaṇo gaur hutāśanaḥ &
hiraṇyaṃ sarpir āditya % āpo rājā tathāṣṭamaḥ // Nar_18.51 //

etāni satataṃ paśyen $ namasyed arcayec ca tān &
pradakṣiṇaṃ ca kurvīta % tathā hy āyur na hīyate // Nar_18.52 //

pariśiṣṭam

19.steyam

dvividhās taskarā jñeyāḥ $ paradravyāpahāriṇaḥ &
prakāśāś cāprakāśāś ca % tān vidyād ātmavān nṛpaḥ // Nar_19.1 //
prakāśavañcakās tatra $ kūṭamānatulāśritāḥ &
utkoṭakāḥ sāhasikāḥ % kitavāḥ paṇyayoṣitaḥ // Nar_19.2 //
pratirūpakarāś caiva $ maṅgaloddeśavṛttayaḥ &
ity evamādayo jñeyāḥ % prakāśalokavañcakāḥ // Nar_19.3 //
aprakāśāś ca vijñeyā $ bahirabhyantarāśritāḥ &
suptān pramattāṃś ca narā % muṣṇanty ākramya caiva te // Nar_19.4 //
deśagrāmagṛhaghnāś ca $ pathighnā granthimocakāḥ &
ity evamādayo jñeyā % aprakāśāś ca taskarāḥ // Nar_19.5 //
tān viditvā sukuśalaiś $ cārais tatkarmakāribhiḥ &
anusṛtya gṛhītavyā % gūḍhapraṇihitair naraiḥ // Nar_19.6 //
sabhāprapāpūpaśālā- $ veśamadyānnavikrayāḥ &
catuṣpathāś caityavṛkṣāḥ % samājāḥ prekṣaṇāni ca // Nar_19.7 //
śūnyāgārāṇy araṇyāni $ devatāyatanāni ca &
cārair vineyāny etāni % cauragrahaṇatatparaiḥ // Nar_19.8 //
tathaivānye praṇihitāḥ $ śraddheyāś citravādinaḥ &
carā hy utsāhayeyus tāṃs % taskarān pūrvataskarāḥ // Nar_19.9 //
annapānasamādānaiḥ $ samājotsavadarśanaiḥ &
tathā cauryāpadeśaiś ca % kuryus teṣāṃ samāgamam // Nar_19.10 //
ye tatra nopasarpanti $ sṛtāḥ praṇihitā api &
te 'bhisārya gṛhītavyāḥ % saputrapaśubāndhavāḥ // Nar_19.11 //

yāṃs tatra caurān gṛhṇīyāt $ tān vitāḍya viḍambya ca &
avaghuṣya ca sarvatra % vadhyāś citravadhena te // Nar_19.12 //
na tv ahoḍhānvitāś caurā $ rājñā vadhyā hy anāgamāḥ &
sahoḍhān sopakaraṇān % kṣipraṃ caurān praśāsayet // Nar_19.13 //
svadeśaghātino ye syus $ tathā panthāvarodhinaḥ &
teṣāṃ sarvasvam ādāya % bhūyo nindāṃ prakalpayet // Nar_19.14 //
ahoḍhān vimṛśec caurān $ gṛhītān pariśaṅkayā &
bhayopadhābhiś citrābhir % brūyus tathā yathākṛtam // Nar_19.15 //
deśaṃ kālaṃ diśaṃ jātiṃ $ nāma vā saṃpratiśrayam &
kṛtyaṃ karmakarā vā syuḥ % praṣṭavyās te vinigrahe // Nar_19.16 //
varṇasvarākārabhedāt $ sasaṃdigdhanivedanāt &
adeśakāladṛṣṭatvād % vāsasyāpy aviśodhanāt // Nar_19.17 //

asadvyayāt pūrvacauryād $ asatsaṃsargakāraṇāt &
leśair apy avagantavyā % na hoḍhenaiva kevalam // Nar_19.18 //
dasyuvṛtte yadi nare $ śaṅkā syāt taskare 'pi vā &
yadi spṛśyeta leśena % kāryaḥ syāc chapathaḥ tataḥ // Nar_19.19 //
caurāṇāṃ bhaktadā ye syus $ tathāgnyudakadāyakāḥ &
āvāsadā deśikadās % tathaivottaradāyakāḥ // Nar_19.20 //
kretāraś caiva bhāṇḍānāṃ $ pratigrāhiṇa eva ca &
samadaṇḍāḥ smṛtā hy ete % ye ca pracchādayanti tān // Nar_19.21 //
rāṣṭreṣu rāṣṭrādhikṛtāḥ $ sāmantāś caiva coditāḥ &
abhyāghāteṣu madhyasthā % yathā caurās tathaiva te // Nar_19.22 //
gocare yasya muṣyeta $ tena caurāḥ prayatnataḥ &
mṛgyā dāpyo 'nyathā moṣaṃ % padaṃ yadi na nirgatam // Nar_19.23 //
nirgate tu pade tasmin $ naṣṭe 'nyatra nipātite &
sāmantān mārgapālāṃś ca % dikpālāṃś caiva dāpayet // Nar_19.24 //
gṛhe vai muṣite rājā $ cauragrāhāṃs tu dāpayet &
ārakṣakān rāṣṭrikāṃś ca % yadi cauro na labhyate // Nar_19.25 //
yadi vā dāpyamānānāṃ $ tasmin moṣe tu saṃśayaḥ &
muṣitaḥ śapathaṃ śāpyo % moṣe vaiśodhyakāraṇāt // Nar_19.26 //
acaure dāpite moṣaṃ $ cauryavaiśodhyakāraṇāt &
caure labdhe labheyus te % dviguṇaṃ pratipāditāḥ // Nar_19.27 //
caurahṛtaṃ prayatnena $ sarūpaṃ pratipādayet &
tadabhāve tu mūlyaṃ syād % daṇḍaṃ dāpyaś ca tatsamam // Nar_19.28 //
kāṣṭhakāṇḍatṛṇādīnāṃ $ mṛnmayānāṃ tathaiva ca &
veṇuvaiṇavabhāṇḍānāṃ % vetrasnāyvasthicarmaṇām // Nar_19.29 //
śākaharitamūlānāṃ $ haraṇe phalapuṣpayoḥ &
gorasekṣuvikārāṇāṃ % tathā lavaṇatailayoḥ // Nar_19.30 //
pakvānnānāṃ kṛtānnānāṃ $ madyānām āmiṣasya ca &
sarveṣām alpamūlyānāṃ % mūlyāt pañcaguṇo damaḥ // Nar_19.31 //
tulādharimameyānāṃ $ gaṇimānāṃ ca sarvaśaḥ &
ebhyas tūtkṛṣṭamūlyānāṃ % mūlyād daśaguṇo damaḥ // Nar_19.32 //
dhānyaṃ daśabhyaḥ kumbhebhyo $ harato 'bhyadhikaṃ vadhaḥ &
nyūnaṃ tv ekādaśaguṇaṃ % daṇḍaṃ dāpyo 'bravīn manuḥ // Nar_19.33 //
suvarṇarajatādīnām $ uttamānāṃ ca vāsasām &
ratnānāṃ caiva mukhyānāṃ % śatād abhyadhikaṃ vadhaḥ // Nar_19.34 //
puruṣaṃ harataḥ pātyo $ daṇḍa uttamasāhasaḥ &
sarvasvaṃ strīṃ tu harataḥ % kanyāṃ tu harato vadhaḥ // Nar_19.35 //

mahāpaśūn stenayato $ daṇḍa uttamasāhasaḥ &
madhyamo madhyamapaśuṃ % pūrvaḥ kṣudrapaśuṃ haran // Nar_19.36 //
caturviṃśāvaraḥ pūrvaḥ $ paraḥ ṣaṇṇavatir bhavet &
śatāni pañca tu paro % madhyamo dviśatāvaraḥ // Nar_19.37 //
sahasraṃ tūttamo jñeyaḥ $ paraḥ pañcaśatāvaraḥ &
trividhaḥ sāhaseṣv eva % daṇḍaḥ proktaḥ svayaṃbhuvā // Nar_19.38 //
prathame granthibhedānām $ aṅgulyaṅguṣṭhayor vadhaḥ &
dvitīye caiva taccheṣaṃ % daṇḍaḥ pūrvaś ca sāhasaḥ // Nar_19.39 //
goṣu brāhmaṇasaṃsthāsu $ sthūrāyāś chedanaṃ bhavet &
dāsīṃ tu harato nityam % ardhapādavikartanam // Nar_19.40 //
yena yena viśeṣeṇa $ stenāṅgena viceṣṭate &
tat tad evāsya chettavyaṃ % tan manor anuśāsanam // Nar_19.41 //
garīyasi garīyāṃsam $ agarīyasi vā punaḥ &
stene nipātayed daṇḍaṃ % na yathā prathame tathā // Nar_19.42 //

daśa sthānāni daṇḍasya $ manuḥ svāyaṃbhuvo 'bravīt &
triṣu varṇeṣu yāni syur % brāhmaṇo rakṣitaḥ sadā // Nar_19.43 //
upastham udaraṃ jihvā $ hastau pādau ca pañcamam &
cakṣur nāsā ca karṇau ca % dhanaṃ dehas tathaiva ca // Nar_19.44 //
aparādhaṃ parijñāya $ deśakālau ca tattvataḥ &
sārānubandhāv ālokya % daṇḍān etān prakalpayet // Nar_19.45 //
na mitrakāraṇād rājñā $ vipulād vā dhanāgamāt &
utsraṣṭavyaḥ sāhasikas % tyaktātmā manur abravīt // Nar_19.46 //
yāvān avadhyasya vadhe $ tāvān vadhyasya mokṣaṇe &
bhavaty adharmo nṛpater % dharmas tu viniyacchataḥ // Nar_19.47 //
na jātu brāhmaṇaṃ hanyāt $ sarvapāpeṣv api sthitam &
nirvāsaṃ kārayet kāmam % iti dharmo vyavasthitaḥ // Nar_19.48 //
sarvasvaṃ vā hared rājā $ caturthaṃ vāvaśeṣayet &
bhṛtyebhyo 'nusmaran dharmaṃ % prājāpatyam iti sthitiḥ // Nar_19.49 //
brāhmaṇasyāparādhe tu $ catuḥsv aṅko vidhīyate &
gurutalpe surāpāne % steye brāhmaṇahiṃsane // Nar_19.50 //
gurutalpe bhagaḥ kāryaḥ $ surāpāne dhvajaḥ smṛtaḥ &
steye tu śvapadaṃ kṛtvā % śikhipittena kūṭayet // Nar_19.51 //
viśirāḥ puruṣaḥ kāryo $ lalāṭe bhrūṇaghātinaḥ &
asaṃbhāṣyaś ca kartavyas % tan manor anuśāsanam // Nar_19.52 //
rājā stenena gantavyo $ muktakeśena dhāvatā &
ācakṣāṇena tatsteyam % evaṃ kartāsmi śādhi mām // Nar_19.53 //
anenā bhavati stenaḥ $ svakarmapratipādanāt &
rājānaṃ tat spṛśed ena % utsṛjantaṃ sakilbiṣam // Nar_19.54 //
rājabhir dhṛtadaṇḍās tu $ kṛtvā pāpāni mānavāḥ &
nirmalāḥ svargam āyānti % santaḥ sukṛtino yathā // Nar_19.55 //

śāsanād vā vimokṣād vā $ steno mucyate kilbiṣāt &
aśāsanāt tu tad rājā % stenasyāpnoti kilbiṣam // Nar_19.56 //
gurur ātmavatāṃ śāstā $ śāstā rājā durātmanām &
atha pracchannapāpānāṃ % śāstā vaivasvato yamaḥ // Nar_19.57 //
aṣṭāpādyaṃ tu śūdrasya $ steye bhavati kilbiṣam &
dvir aṣṭāpādyaṃ vaiśyasya % dvātriṃśat kṣatriyasya tu // Nar_19.58 //
brāhmaṇasya catuḥṣaṣṭīty $ evaṃ svāyaṃbhuvo 'bravīt &
tatrāpi ca viśeṣeṇa % vidvatsv abhyadhikaṃ bhavet // Nar_19.59 //
śārīraś cārthadaṇḍaś ca $ daṇḍas tu dvividhaḥ smṛtaḥ &
śārīrā daśadhā proktā % arthadaṇḍās tv anekadhā // Nar_19.60 //
kākaṇyādis tv arthadaṇḍaḥ $ sarvasvāntas tathaiva ca &
śārīras tv avarodhādir % jīvitāntas tathaiva ca // Nar_19.61 //
kākaṇyādis tu yo daṇḍaḥ $ sa tu māṣāparaḥ smṛtaḥ &
māṣāvarādyo yaḥ proktaḥ % kārṣāpaṇaparas tu saḥ // Nar_19.62 //
kārṣāpaṇāparādyas tu $ catuḥkārṣāpaṇaḥ paraḥ &
dvyavaro 'ṣṭāparaś cānyas % tryavaro dvādaśottaraḥ // Nar_19.63 //
kārṣāpaṇādyā ye proktāḥ $ sarve te syuś caturguṇāḥ &
evam anye tu vijñeyāḥ % prāk ca te pūrvasāhasāt // Nar_19.64 //
kārṣāpaṇo dakṣiṇasyāṃ $ diśi raupyaḥ pravartate &
paṇair nibaddhaḥ pūrvasyāṃ % ṣoḍaśaiva paṇāḥ sa tu // Nar_19.65 //
māṣo viṃśatibhāgas tu $ jñeyaḥ kārṣāpaṇasya tu &
kākaṇī tu caturbhāgo % māṣasya ca paṇasya ca // Nar_19.66 //
pāñcanadyāḥ pradeśe tu $ saṃjñā yā vyāvahārikī &
kārṣāpaṇapramāṇaṃ tu % nibaddham iha vai tayā // Nar_19.67 //
kārṣāpaṇo 'ṇḍikā jñeyāś $ catasras tās tu dhānakaḥ &
taddvādaśa suvarṇasya % dīnāraś citrakaḥ smṛtaḥ // Nar_19.68 //
vārttāṃ trayīṃ cāpy atha daṇḍanītim $ rājānuvartet saṃtatāpramattaḥ &
hanyād upāyair nipuṇair gṛhītān % pure ca rāṣṭre nigṛhṇīyāt pāpān // Nar_19.69 //

20.divyāni

yadā sākṣī na vidyate $ vivāde vadatāṃ nṛṇām &
tadā divyaiḥ parīkṣeta % śapathaiś ca pṛthagvidhaiḥ // Nar_20.1 //
satyaṃ vāhanaśastrāṇi $ gobījarajatāni ca &
devatāpitṛpādāś ca % dattāni sukṛtāni ca // Nar_20.2 //
mahāparādhe divyāni $ dāpayet tu mahīpatiḥ &
alpeṣu ca naraḥ śreṣṭhaḥ % śapathaiḥ śāpayen naram // Nar_20.3 //
ete hi śapathāḥ proktāḥ $ sukarās svalpasaṃśaye &
sāhaseṣv abhiśāpe ca % vidhir divyaḥ prakīrtitaḥ // Nar_20.4 //
saṃdigdhe 'rthe 'bhiyuktānāṃ $ pracchanneṣu viśeṣataḥ &
divyaḥ pañcavidho jñeya % ity āha bhagavān manuḥ // Nar_20.5 //
dhaṭo 'gnir udakaṃ caiva $ viṣaṃ kośaś ca pañcamaḥ &
uktāny etāni divyāni % dūṣitānāṃ viśodhane // Nar_20.6 //
saṃdigdheṣv abhiyuktānāṃ $ viśuddhyarthaṃ mahātmanā &
nāradena punaḥ proktāḥ % satyānṛtavibhāvanāḥ \
vādino 'numatenainaṃ # kārayen nānyathā budhaḥ // Nar_20.7 //

[dhaṭaḥ]
caturhastau tulāpādāv $ ucchrayeṇa prakīrtitau &
ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ % pramāṇaṃ parimāṇataḥ // Nar_20.8 //
pādayor antaraṃ hastaṃ $ bhaved adhyardham eva ca &
śikyadvayaṃ samāsajya % dhaṭe karkaṭake dṛḍhe // Nar_20.9 //
tulayitvā naraṃ pūrvaṃ $ cihnaṃ kuryād dhaṭasya tu &
kakṣāsthānena taṃ tulyam % avatārya tato dhaṭāt // Nar_20.10 //
samayaiḥ parigṛhyainaṃ $ punar āropayen naraḥ &
tasminn evaṃ kṛte sā cet % kakṣe sthāpya suniścalā // Nar_20.11 //
tulito yadi vardheta $ śuddhaḥ syān nātre saṃśayaḥ &
samo vā hīyamāno vā % na viśuddho bhaven naraḥ // Nar_20.12 //
dharmaparyāyavacanair $ dhaṭa ity abhidhīyase &
tvaṃ vetsi sarvabhūtānāṃ % pāpāni sukṛtāni ca \
tvam eva dhaṭa jānīṣe # na vidur yāni mānuṣāḥ // Nar_20.13 //
vyavahārābhiśasto 'yaṃ $ mānuṣas tulyate tathā &
tad eva saṃśayāpannaṃ % dharmatas trātum arhasi // Nar_20.14 //
ata ūrdhvaṃ pravakṣyāmi $ lohasya vidhim uttamam &
dvātriṃśadaṅgulāni tu % maṇḍalān maṇḍalāntaram // Nar_20.15 //
aṣṭābhir maṇḍalair evam $ aṅgulānāṃ śatadvayam &
caturviṃśat samākhyātaṃ % saṃkhyātattvārthadarśibhiḥ // Nar_20.16 //
kalpitair maṇḍalair evam $ uṣitasya śucer api &
saptāśvatthasya pattrāṇi % sūtreṇāveṣṭya hastayoḥ // Nar_20.17 //
vidadhyāt taptalohasya $ pañcāśatpalam saṃmitam &
hastābhyāṃ piṇḍam ādāya % śanaiḥ saptapadaṃ vrajet // Nar_20.18 //
na maṇḍalam atikrāmen $ nāpy arvāk pādayet padam &
na ca pātayetāprāptaḥ % yāvadbhūmir prakalpitā // Nar_20.19 //
tīrtvānena vidhānena $ maṇḍalāni samāhitaḥ &
adagdhaḥ sarvato yas tu % sa viśuddho bhaven naraḥ // Nar_20.20 //
bhayād vā pātayate yas tv $ adagdho yo vibhāvyate &
punas taṃ hārayel lohaṃ % sthitir eṣā purātanī \
anena vidhinā kāryo # hutāśasamayaḥ smṛtaḥ // Nar_20.21 //
tvam agne sarvabhūtānām $ antaścarasi sākṣivat &
sukṛtaṃ duḥkṛtaṃ loken(a) % ajñātaṃ vidyate tvayā // Nar_20.22 //
pracchannāni manuṣyāṇāṃ $ pāpāni sukṛtāni ca &
yathāvad eva jānīṣe na % vidur yāni mānuṣāḥ // Nar_20.23 //
vyavahārābhiśasto 'yaṃ $ puruṣaḥ śuddhim icchati &
tad enaṃ saṃśayāpannaṃ % dharmatas trātum arhasi // Nar_20.24 //
ataḥ paraṃ pravakṣyāmi $ toyasya vidhim uttamam &
nātikrūreṇa dhanuṣā % prerayet sāyakatrayam // Nar_20.25 //

madhyamas tu śaro grāhyaḥ $ puruṣeṇa yavīyasā &
pratyānītasya tasyātha % sa viśuddho bhaven naraḥ // Nar_20.26 //
anyathā na viśuddhaḥ syād $ ekāṅgam api darśayet &
sthānād anyatra vā gacched % yasmin pūrvaṃ niveṣitaḥ // Nar_20.27 //
striyas tu na balāt kāryā $ na pumān api durbalaḥ &
bhīrutvād yoṣito mṛtyuḥ % kṛśasyāpi balāt kuryāt \
sahasā prāpnuyāt sarvāṃs # tasmād etān na majjayet // Nar_20.28 //
toyamadhye manuṣyasya $ gṛhītvorū susaṃyataḥ // Nar_20.29 //
satyānṛtavibhāgasya $ toyāgnī spaṣṭakṛttamau &
yataś cāgnir abhūd asmāt % tatas toyaṃ viśiṣyate // Nar_20.30 //
kriyate dharmatattvajñair $ dūṣitānāṃ viśodhanam &
tasmāt satyena bhagavañ % jaleśa trātum arhasi // Nar_20.31 //
ataḥ paraṃ pravakṣyāmi $ viṣasya vidhim uttamam &
tulayitvā viṣaṃ pūrvaṃ % deyam etad dhimāgame // Nar_20.32 //

na pūrvāhṇe na madhyāhne $ na saṃdhyāyāṃ tu dharmavit &
śaradgrīṣmavasanteṣu % varṣāsu ca na dāpayet // Nar_20.33 //
bhagnaṃ ca dāritaṃ caiva $ dhūpitaṃ miśritaṃ tathā &
kālakūṭam alaṃbuṃ ca % viṣaṃ yatnena varjayet // Nar_20.34 //
śārṅgahaimavataṃ śastaṃ $ gandhavarṇarasānvitam &
mahādoṣavate deyaṃ % rājñā tattvabubhutsayā // Nar_20.35 //
na bālāturavṛddheṣu $ naiva svalpāparādhiṣu &
viṣasya tu yavān sapta % dadyāc chodye ghṛtaplutān // Nar_20.36 //
viṣasya palaṣaḍbhāgād $ bhāgo viṃśatimas tu yaḥ &
tam aṣṭabhāgahīnaṃ tu % śodhye dadyād ghṛtaplutam // Nar_20.37 //
yathoktena vidhānena $ viprān sprṣṭvānumoditaḥ &
sopavāsaś ca khādeta % devabrāhmaṇasaṃnidhau // Nar_20.38 //
viṣaṃ vegaklamāpetaṃ $ sukhena yadi jīryate &
viśuddham iti taṃ jñātvā % rājā satkṛtya mokṣayet // Nar_20.39 //
tvaṃ viṣa brahmaṇaḥ putraḥ $ satyadharmaratau sthitaḥ &
śodhayainaṃ naraṃ pāpāt % satyenāsyāmṛtībhava // Nar_20.40 //
ataḥ paraṃ pravakṣyāmi $ kośasya vidhim uttamam // Nar_20.41 //
pūrvāhṇe sopavāsasya $ snātasyārdrapaṭasya ca &
saśūkasyāvyasaninaḥ % kośapānaṃ vidhīyate // Nar_20.42 //

yadbhaktaḥ so 'bhiyuktaḥ syāt $ taddaivatyaṃ tu pāyayet &
saptāhād yasya dṛśyate % dvisaptāhena vā punaḥ \
pratyātmikaṃ tu yatkiṃcit # saiva tasya vibhāvanā // Nar_20.43 //
dvisaptāhāt paraṃ yasya $ mahad vā vaikṛtaṃ bhavet &
nābhiyojyaḥ sa viduṣāṃ % kṛtakālavyatikramāt // Nar_20.44 //
mahāparādhe nirdharme $ kṛtaghne klībakutsite &
nāstikavrātyadāseṣu % kośapānaṃ vivarjayet // Nar_20.45 //
yathoktena prakāreṇa $ pañca divyāni dharmavit &
dadyād rājābhiyuktānāṃ % pretya ceha ca nandati // Nar_20.46 //
na viṣaṃ brāhmaṇe dadyān $ na lohaṃ kṣatriyo haret &
na nimajjyāpsu vaiśyaś ca % śūdraḥ kośaṃ na pāyayet // Nar_20.47 //

varṣāsu na viṣaṃ dadyāt $ hemante nāpsu majjayet &
na lohaṃ hārayed grīṣme % na kośaṃ pāyayen niśi // Nar_20.48 //


nāradīyadharmaśāstraḥ samāptaḥ.