Naradasmrti Mula Text rearranged from Prof. Lariviere's critical edition of the text: The Naradasm­ti, Part One, Philadelphia 1989. For the details of the text of critical edition, see Prof.Lariviere's introduction. Muula text copied from Prof. Lariviere's file for the edition of text with commentary. Critical apparatus is omitted in this version [muula text with apparatus is also availble with Y.I.] [by Y.Ikari, Kyoto, March 1992.] (1) External vowel sandhi is decomposed with `-'. (2) Avagraha is expressed by 'a. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ mÃt­kà 1 [vyavahÃra÷] NM1.1a/ dharma.ekatÃnÃ÷ puru«Ã yadÃsan satyavÃdina÷ / NM1.1c/ tadà na vyavahÃro 'abhÆn na dve«o nÃpi matsara÷ // 1 NM1.2a/ na«Âe dharme manu«ye«u vyavahÃra÷ pravartate / NM1.2c/ dra«Âà ca vyavahÃrÃïÃæ rÃjà daï¬adhara÷ k­ta÷ // 2 NM1.3a/ likhitaæ sÃk«iïaÓ cÃtra dvau vidhÅ saæprakÅrtitau / NM1.3c/ saædigdhÃrthaviÓuddhyarthaæ dvayor vivadamÃnayo÷ // 3 NM1.4a/ sottaro 'anuttaraÓ caiva sa vij¤eyo dvilak«aïa÷ / NM1.4c/ sottaro 'abhyadhiko yatra vilekhÃpÆrvaka÷ païa÷ // 4 NM1.5a/ vivÃde sottarapaïe dvayor yas tatra hÅyate / NM1.5c/ sa païaæ svak­taæ dÃpyo vinayaæ ca parÃjaye // 5 NM1.6a/ sÃras tu vyavahÃrÃïÃæ pratij¤Ã samudÃh­tà / NM1.6c/ taddhÃnau hÅyate vÃdÅ taraæs tÃm uttaro bhavet // 6 NM1.7a/ kulÃni ÓreïayaÓ caiva gaïÃÓ cÃdhik­to n­pa÷ / NM1.7c/ prati«Âhà vyavahÃrÃïÃæ gurvebhyas tÆttarottaram // 7 NM1.8a/ sa catu«pÃc catu÷sthÃnaÓ catu÷sÃdhana eva ca / NM1.8c/ caturhitaÓ caturvyÃpÅ catu«kÃrÅ ca kÅrtyate // 8 NM1.9a/ a«ÂÃÇgo 'a«ÂÃdaÓapada÷ ÓataÓÃkhas tathÃ-eva ca / NM1.9c/ triyonir dvyabhiyogaÓ ca dvidvÃro dvigatis tathà // 9 NM1.10a/ dharmaÓ ca vyavahÃraÓ ca caritraæ rÃjaÓÃsanam / NM1.10c/ catu«pÃd vyavahÃro 'ayam uttara÷ pÆrvabÃdhaka÷ // 10 NM1.11a/ tatra satye sthito dharmo vyavahÃras tu sÃk«i«u / NM1.11c/ caritraæ pustakaraïe rÃjÃj¤ÃyÃæ tu ÓÃsanam // 11 NM1.12a/ sÃmÃdyupÃyasÃdhyatvÃc catu÷sÃdhana ucyate / NM1.12c/ caturïÃm ÃÓramÃïÃæ ca rak«aïÃt sa caturhita÷ // 12 NM1.13a/ kart­­n atho sÃk«iïaÓ ca sabhyÃn rÃjÃnam eva ca / NM1.13c/ vyÃpnoti pÃdaÓo yasmÃc caturvyÃpÅ tata÷ sm­ta÷ // 13 NM1.14a/ dharmasyÃrthasya yaÓaso lokapaktes tathÃ-eva ca / NM1.14c/ caturïÃæ karaïÃd e«Ãæ catu«kÃrÅ prakÅrtita÷ // 14 NM1.15a/ rÃjà sapuru«a÷ sabhyÃ÷ ÓÃstraæ gaïakalekhakau / NM1.15c/ hiraïyam agnir udakam a«ÂÃÇga÷ sa udÃh­ta÷ // 15 NM1.16a/ ­ïÃdÃnaæ hy upanidhi÷ saæbhÆya-utthÃnam eva ca / NM1.16c/ dattasya punar ÃdÃnam aÓuÓrÆ«Ãbhyupetya ca // 16 NM1.17a/ vetanasyÃnapÃkarma tathÃ-eva-asvÃmivikraya÷ / NM1.17c/ vikrÅya-asaæpradÃnaæ ca krÅtvÃnuÓaya eva ca // 17 NM1.18a/ samayasyÃnapÃkarma vivÃda÷ k«etrajas tathà / NM1.18c/ strÅpuæsayoÓ ca saæbandho dÃyabhÃgo 'atha sÃhasam // 18 NM1.19a/ vÃkpÃru«yaæ tathÃ-eva-uktaæ daï¬apÃru«yam eva ca / NM1.19c/ dyÆtaæ prakÅrïakaæ caiva-ity a«ÂÃdaÓapada÷ sm­ta÷ // 19 NM1.20a/ e«Ãm eva prabhedo 'anya÷ Óatam a«Âa.uttaraæ sm­tam / NM1.20c/ kriyÃbhedÃn manu«yÃïÃæ ÓataÓÃkho nigadyate // 20 NM1.21a/ kÃmÃt krodhÃc ca lobhÃc ca tribhyo yasmÃt pravartate / NM1.21c/ triyoni÷ kÅrtyate tena trayam etad vivÃdak­t // 21 NM1.22a/ dvyabhiyogas tu vij¤eya÷ ÓaÇkÃtattvÃbhiyogata÷ / NM1.22c/ ÓaÇkÃsatÃæ tu saæsargÃt tattvaæ ha-ƬhÃdidarÓanÃt // 22 NM1.23a/ pak«advayÃbhisaæbandhÃd dvidvÃra÷ samudÃh­ta÷ / NM1.23c/ pÆrvavÃdas tayo÷ pak«a÷ pratipak«as taduttaram // 23 NM1.24a/ bhÆtacchalÃnusÃritvÃd dvigati÷ sa udÃh­ta÷ / NM1.24c/ bhÆtaæ tattvÃrthasaæyuktaæ pramÃdÃbhihitaæ chalam // 24 NM1.25a/ tatra Ói«Âaæ chalaæ rÃjà mar«ayed dharmasÃdhana÷ / NM1.25c/ bhÆtam eva prapadyeta dharmamÆlà yata÷ Óriya÷ // 25 NM1.26a/ dharmeïa-uddharato rÃj¤o vyavahÃrÃn k­tÃtmana÷ / NM1.26c/ saæbhavanti guïÃ÷ sapta sapta vahner ivÃrci«a÷ // 26 NM1.27a/ dharmaÓ cÃrthaÓ ca kÅrtiÓ ca lokapaktir upagraha÷ / NM1.27c/ prajÃbhyo bahumÃnaÓ ca svarge sthÃnaæ ca ÓÃÓvatam // 27 NM1.28a/ tasmÃd dharmÃsanaæ prÃpya rÃjà vigatamatsara÷ / NM1.28c/ sama÷ syÃt sarvabhÆte«u bibhrad vaivasvataæ vratam // 28 NM1.29a/ dharmaÓÃstraæ purask­tya prìvivÃkamate sthita÷ / NM1.29c/ samÃhitamati÷ paÓyed vyavahÃrÃn anukramÃt // 29 NM1.30a/ Ãgama÷ prathamaæ kÃryo vyavahÃrapadaæ tata÷ / NM1.30c/ vivitsà nirïayaÓ caiva darÓanaæ syÃc caturvidham // 30 NM1.31a/ dharmaÓÃstrÃrthaÓÃstrÃbhyÃm avirodhena mÃrgata÷ / NM1.31c/ samÅk«amÃïo nipuïaæ vyavahÃragatiæ nayet // 31 NM1.32a/ yathà m­gasya viddhasya vyÃdho m­gapadaæ nayet / NM1.32c/ kak«e ÓoïitaleÓena tathà dharmapadaæ nayet // 32 NM1.33a/ yatra vipratipatti÷ syÃd dharmaÓÃstrÃrthaÓÃstrayo÷ / NM1.33c/ arthaÓÃstra.uktam uts­jya dharmaÓÃstra.uktam ÃcÃret // 33 NM1.34a/ dharmaÓÃstravirodhe tu yuktiyukto 'api dharmata÷ / NM1.34c/ vyavahÃro hi balavÃn dharmas tenÃvahÅyate // 34 NM1.35a/ sÆk«mo hi bhagavÃn dharma÷ parok«o durvicÃraïa÷ / NM1.35c/ ata÷ pratyak«amÃrgeïa vyavahÃragatiæ nayet // 35 NM1.36a/ yÃty acauro 'api cauratvaæ cauraÓ cÃyÃty acauratÃm / NM1.36c/ acauraÓ cauratÃæ prÃpto mÃï¬avyo vyavahÃrata÷ // 36 NM1.37a/ strÅ«u rÃtrau bahir grÃmÃd antarveÓmany arÃti«u / NM1.37c/ vyavahÃra÷ k­to 'apy e«u puna÷ kartavyatÃm iyÃt // 37 NM1.38a/ gahanatvÃd vivÃdÃnÃm asÃmarthyÃt sm­ter api / NM1.38c/ ­ïÃdi«u haret kÃlaæ kÃmaæ tattvabubhutsayà // 38 NM1.39a/ gobhÆhiraïyastrÅsteyapÃru«yÃtyayike«u ca / NM1.39c/ sÃhase«v abhiÓÃpe ca sadya eva vivÃdayet // 39 NM1.40a/ anÃvedya tu yo rÃj¤e saædigdhe 'arthe pravartate / NM1.40c/ prasahya sa vineya÷ syÃt sa cÃsyÃrtho na sidhyati // 40 NM1.41a/ vaktavye 'arthe na ti«Âhantam utkrÃmantaæ ca tadvaca÷ / NM1.41c/ Ãsedhayed vivÃdÃrthÅ yÃvad ÃhvÃnadarÓanam // 41 NM1.42a/ sthÃnÃsedha÷ kÃlak­ta÷ pravÃsÃt karmaïas tathà / NM1.42c/ caturvidha÷ syÃd Ãsedho nÃsiddhas taæ vilaÇghayet // 42 NM1.43a/ nadÅsaætÃrakÃntÃradurdeÓa.upaplavÃdi«u / NM1.43c/ Ãsiddhas taæ parÃsedham utkrÃman nÃparÃdhnuyÃt // 43 NM1.44a/ ÃsedhakÃla Ãsiddha Ãsedham yo vyatikramet / NM1.44c/ sa vineyo 'anyathà kurvann Ãseddhà daï¬abhÃg bhavet // 44 NM1.45a/ nirve«ÂukÃmo rogÃrto yiyak«ur vyasane sthita÷ / NM1.45c/ abhiyuktas tathÃnyena rÃjakÃrya.udyatas tathà // 45 NM1.46a/ gavÃæ pracÃre gopÃlÃ÷ sasyabandhe k­«ÅvalÃ÷ / NM1.46c/ Óilpina÷ cÃpi tatkÃlam ÃyudhÅyÃÓ ca vigrahe // 46 NM1.47a/ aprÃptavyavahÃraÓ ca dÆto dÃna.unmukho vratÅ / NM1.47c/ vi«amasthaÓ ca nÃsedhyo na ca-enÃn Ãhvayen n­pa÷ // 47 NM1.48a/ nÃbhiyukto 'abhiyu¤jÅta tam atÅrtvÃrtham anyata÷ / NM1.48c/ na cÃbhiyuktam anyena na viddhaæ veddhum arhati // 48 NM1.49a/ yam artham abhiyu¤jÅta na taæ viprak­tiæ nayet / NM1.49c/ nÃnyat pak«Ãntaraæ gacched gacchan pÆrvÃt sa hÅyate // 49 NM1.50a/ na ca mithyÃbhiyu¤jÅta do«o mithyÃbhiyogina÷ / NM1.50c/ yas tatra vinaya÷ prokta÷ so 'abhiyoktÃram Ãvrajet // 50 NM1.51a/ sÃpadeÓaæ haran kÃlam abruvaæÓ cÃpi saæsadi / NM1.51c/ uktvà vaco vibruvaæÓ ca hÅyamÃnasya lak«aïam // 51 NM1.52a/ palÃyate ya ÃhÆta÷ prÃptaÓ ca vivaden na ya÷ / NM1.52c/ vineya÷ sa bhaved rÃj¤Ã hÅna eva sa vÃdata÷ // 52 NM1.53a/ nirïiktavyavahÃre«u pramÃïam aphalaæ bhavet / NM1.53c/ likhitaæ sÃk«iïo vÃpi pÆrvam Ãveditaæ na cet // 53 NM1.54a/ yathà pakve«u dhÃnye«u ni«phalÃ÷ prÃv­«o guïÃ÷ / NM1.54c/ nirïiktavyavahÃrÃïÃæ pramÃïam aphalaæ tathà // 54 NM1.55a/ abhÆtam apy abhihitaæ prÃptakÃlaæ parÅk«yate / NM1.55c/ yat tu pramÃdÃn na-ucyeta tad bhÆtam api hÅyate // 55 NM1.56a/ tÅritaæ cÃnuÓi«Âaæ ca yo manyeta vidharmata÷ / NM1.56c/ dviguïaæ daï¬am ÃsthÃya tat kÃryaæ punar uddharet // 56 NM1.57a/ durd­«Âe vyavahÃre tu sabhyÃs taæ daï¬am Ãpnuyu÷ / NM1.57c/ na hi jÃtu vinà daï¬aæ kaÓcin mÃrge 'avati«Âhate // 57 NM1.58a/ rÃgÃd aj¤Ãnato vÃpi lobhÃd và yo 'anyathà vadet / NM1.58c/ sabhyo 'asabhya÷ sa vij¤eyas taæ rÃjà vinayed bh­Óam // 58 NM1.59a/ kiætu rÃj¤Ã viÓe«eïa svadharmam anurak«atà / NM1.59c/ manu«yacittavaicitryÃt parÅk«yà sÃdhvasÃdhutà // 59 NM1.60a/ puru«Ã÷ santi ye lobhÃt prabrÆyu÷ sÃk«yam anyathà / NM1.60c/ santi cÃnye durÃtmÃna÷ kÆÂalekhyak­to janÃ÷ // 60 NM1.61a/ ata÷ parÅk«yam ubhayam etad rÃj¤Ã viÓe«ata÷ / NM1.61c/ lekhyÃcÃreïa likhitaæ sÃk«yÃcÃreïa sÃk«iïa÷ // 61 NM1.62a/ asatyÃ÷ satyasaækÃÓÃ÷ satyÃÓ cÃsatyadarÓanÃ÷ / NM1.62c/ d­Óyante vividhà bhÃvÃs tasmÃd yuktaæ parÅk«aïam // 62 NM1.63a/ talavad d­Óyate vyoma khadyoto havyavì iva / NM1.63c/ na talaæ vidyate vyomni na khadyote hutÃÓana÷ // 63 NM1.64a/ tasmÃt pratyak«ad­«Âo 'api yuktam artha÷ parÅk«itum / NM1.64c/ parÅk«ya j¤Ãpayan arthÃn na dharmÃt parihÅyate // 64 NM1.65a/ evaæ paÓyan sadà rÃjà vyavahÃrÃn samÃhita÷ / NM1.65c/ vitatya-iha yaÓo dÅptaæ bradhnasyÃpnoti vi«Âapam // 65 mÃt­kà 2 ( mÃt­kà 2 is found only in ms P. )[Âhe second chapter of the æÃt­kà included in ¤olly's edition and translation is not to be part of the original ïÃradasm­ti (see the Introduction to the text). Its translation is given in the Appendix.] [bhëÃ] NMæ2.1a/ suniÓcitabalÃdhÃnas tv arthÅ svÃrthapracodita÷ / NM2.1c/ lekhayet pÆrvapak«aæ tu k­takÃryaviniÓcaya÷ // [¤ æà 2.1] NM2.2a/ pÆrvapak«aÓrutÃrthas tu pratyarthÅ tadanantaram / NM2.2c/ pÆrvapak«Ãrthasaæbandhaæ pratipak«aæ niveÓayet // [¤ æà 2.2] NM2.3a/ Óvo lekhanaæ và sa labhet tryahaæ saptÃham eva và / NM2.3c/ arthÅ t­tÅyapÃde tu yuktaæ sadyo dhruvaæ jayÅ // [¤ æà 2.3] NM2.4a/ mithyà saæpratipattir và pratyavaskandam eva và / NM2.4c/ prÃÇnyÃyavidhisÃdhyaæ và uttaraæ syÃc caturvidham // [¤ æà 2.4] NM2.5a/ mithyaitan nÃbhijÃnÃmi tadà tatra na saænidhi÷ / NM2.5c/ ajÃtaÓ cÃsmi tatkÃla evaæ mithyà caturvidhà // [¤ æà 2.5] NM2.6a/ mithyà ca viparÅtaæ ca puna÷ ÓabdasamÃgamam / NM2.6c/ pÆrvapak«Ãrthasaæbandham uttaraæ syÃc caturvidham // [¤ æà 2.6] NM2.7a/ bhëÃyà uttaraæ yÃvat pratyarthÅ na niveÓayet / NM2.7c/ arthÅ tu lekhayet tÃvad yÃvad vastu vivak«itam // [¤ æà 2.7] NM2.8a/ anyÃrtham arthahÅnaæ ca pramÃïÃgamavarjitam / NM2.8c/ lekhyaæ hÅnÃdhikaæ bhra«Âaæ bhëÃdo«Ãs tÆdÃh­tÃ÷ // [¤ æà 2.8] NM2.9a/ labdhavyaæ yena yad yasmÃt sa tat tasmÃd avÃpnuyÃt / NM2.9c/ na tv anyo 'anyad athÃnyasmÃd ity anyÃrtham idaæ tridhà // [¤ æà 2.9] NM2.10a/ manasÃham api dhyÃtas tvanmitreïeha Óatruvat / NM2.10c/ ato 'anyathà mahÃk«Ãntyà tvam ihÃvedito mayà // [¤ æà 2.10] NM2.11a/ dravyapramÃïahÅnaæ yat phalopÃÓrayavarjitam / NM2.11c/ pramÃïavarjitaæ nÃma lekhyado«aæ tad uts­jet // [¤ æà 2.11] NM2.12a/ Ãgamavarjitaæ do«aæ pÆrvapÃde vivarjayet / NM2.12c/ ekasya bahubhi÷ sÃrdhaæ purarëÂravirodhakam // [¤ æà 2.12] NM2.13a/ bindumÃtrÃpadavarïe«v ekÃvidhi«Âayà (?) / NM2.13c/ hÅnÃdhikà bhaved vyarthà tÃæ yatnena vivarjayet // [¤ æà 2.13] NM2.14a/ bhra«Âaæ tu du÷sthitaæ yat syÃj jalatailÃdibhir hatam / NM2.14c/ bhëÃyÃæ tad api spa«Âaæ vispa«ÂÃrthaæ vivarjayet // [¤ æà 2.14] NM2.15a/ satyà bhëà na bhavati yady api syÃt prati«Âhità / NM2.15c/ bahiÓ ced bhraÓyate dharmÃn niyatÃd vyavahÃrikÃt // [¤ æà 2.15, æanu 8.164] NM2.16a/ gandhamÃdanasaæsthasya mayÃsyÃsÅt tad arpitam / NM2.16c/ vyavahÃrikadharmasya bÃhyam etan na sidhyati // [¤ æà 2.16] NM2.17a/ anyÃk«araniveÓena anyÃrthagamanena ca / NM2.17c/ Ãkulaæ ca kriyÃdÃnaæ kriyà caivÃkulà bhavet // [¤ æà 2.17] NM2.18a/ rÃgÃdÅnÃæ yad ekena kopita÷ karaïe vadet / NM2.18c/ tad Ãdau tu likhet sarvaæ vÃdina÷ phalakÃdi«u // [¤ æà 2.18] NM2.19a/ nirÃkulÃvabodhÃya dharmasthai÷ suvicÃritam / NM2.19c/ tasmÃd anyad vyapohyaæ syÃd vÃdina÷ phalakÃdi«u // [¤ æà 2.19] NM2.20a/ vÃdibhyÃm abhyanuj¤Ãtaæ Óe«aæ ca phalake sthitam / NM2.20c/ sasÃk«ikaæ likheyus te pratipattiæ ca vÃdino÷ // [¤ æà 2.20] NM2.21a/ vÃdibhyÃæ likhitÃc che«aæ yat punar vÃdinà sm­tam / NM2.21c/ tat pratyÃkalitaæ nÃma svapÃde tasya likhyate // [¤ æà 2.21] NM2.22a/ arthinà saæniyukto và pratyarthiprahito 'api và / NM2.22c/ yo yasyÃrthe vivadate tayor jayaparÃjayau // [¤ æà 2.22] NM2.23a/ yo na bhrÃtà na ca pità na putro na niyogak­t / NM2.23c/ parÃrthavÃdÅ daï¬ya÷ syÃd vyavahÃre 'api vibruvan // [¤ æà 2.23] NM2.24a/ pÆrvavÃdaæ parityajya yo 'anyam Ãlambate puna÷ / NM2.24c/ vÃdasaækramaïÃj j¤eyo hÅnavÃdÅ sa vai nara÷ // [¤ æà 2.24] NM2.25a/ sarve«v api vivÃde«u vÃkchale nÃpahÅyate / NM2.25c/ paÓustrÅbhÆmy­ïÃdÃne ÓÃsyo 'apy arthÃn na hÅyate // [¤ æà 2.25] NM2.26a/ abhiyukto 'abhiyogasya yadi kuryÃd apahnavam / NM2.26c/ abhiyoktà diÓed deÓyaæ pratyavaskandito na cet // [¤ æà 2.26] NM2.27a/ pÆrvapÃde hi likhitaæ yathÃk«aram aÓe«ata÷ / NM2.27c/ arthÅ t­tÅyapÃde tu kriyayà pratipÃdayet // [¤ æà 2.27] NM2.28a/ kriyÃpi dvividhà proktà mÃnu«Å daivikÅ tathà / NM2.28c/ mÃnu«Å lekhyasÃk«ibhyÃæ dhaÂÃdir daivikÅ sm­tà // [¤ æà 2.28] NM2.29a/ divà k­te kÃryavidhau grÃme«u nagare«u và / NM2.29c/ saæbhave sÃk«iïÃæ caiva divyà na bhavati kriyà // [¤ æà 2.29] NM2.30a/ araïye nirjane rÃtrÃv antarveÓmani sÃhase / NM2.30c/ nyÃsasyÃpahnave caiva divyà saæbhavati kriyà // [¤ æà 2.30] NM2.31a/ kÃraïapratipattyà ca pÆrvapak«e virodhite / NM2.31c/ abhiyuktena vai bhÃvyaæ vij¤eyaæ pÆrvapak«avat // [¤ æà 2.31] NM2.32a/ palÃyate ya ÃhÆto maunÅ sÃk«iparÃjita÷ / NM2.32c/ svayam abhyupapannaÓ ca avasannaÓ caturvidha÷ // [¤ æà 2.32] NM2.33a/ anyavÃdÅ kriyÃdve«Å na-upasthÃtà niruttara÷ / NM2.33c/ ÃhÆtaprapalÃyÅ ca hÅna÷ pa¤cavidha÷ sm­ta÷ // [¤ æà 2.33] NM2.34a/ maïaya÷ padmarÃgÃdyà dÅnÃrÃdi hiraïmayam / NM2.34c/ muktÃvidrumaÓaÇkhÃdyÃ÷ pradu«ÂÃ÷ svÃmigÃmina÷ // [¤ æà 2.34] NM2.35a/ gandhamÃlyam adattaæ tu bhÆ«aïaæ vÃsa eva và / NM2.35c/ pÃdukÃ-iti rÃjÃ-uktaæ tad ÃkrÃman vadham arhati // [¤ æà 2.35] NM2.36a/ païyamÆlyaæ bh­tir nyÃso daï¬o yac cÃvahÃrakam / NM2.36c/ v­thÃdÃnÃk«ikapaïà vardhante nÃvivak«itÃ÷ // [¤ æà 2.36] NM2.37a/ mithyÃbhiyogino ye syur dvijÃnÃæ ÓÆdrayonaya÷ / NM2.37c/ te«Ãæ jihvÃæ samutk­tya rÃjà ÓÆle vidhÃpayet // [¤ æà 2.37] NM2.38a/ Ãj¤Ã lekha÷ paÂÂaka÷ ÓÃsanaæ và / Ãdhi÷ pattraæ vikrayo và krayo và / NM2.38c/ rÃj¤e kuryÃt pÆrvam Ãvedanaæ yas / tasya j¤eya÷ pÆrvapak«a÷ vidhij¤ai÷ // [¤ æà 2.38] NM2.39a/ sÃk«ikadÆ«aïe kÃryaæ pÆrvasÃk«iviÓodhanam / NM2.39c/ Óuddhe«u sÃk«i«u tata÷ paÓcÃt sÃk«yaæ viÓodhayet // [¤ æà 2.39] NM2.40a/ sÃk«isabhyÃvasannÃnÃæ dÆ«aïe darÓanaæ puna÷ / NM2.40c/ svacaryÃvasitÃnÃæ tu nÃsti paunarbhavo vidhi÷ // [¤ æà 2.40] NM2.41a/ svayam abhyupapanno 'api svacaryÃvasito 'api san / NM2.41c/ kriyÃvasanno 'apy arheta paraæ sabhyÃvadhÃraïam // [¤ æà 2.41] NM2.42a/ pak«Ãn utsÃrya kÃryas tu sabhyai÷ kÃryaviniÓcaya÷ / NM2.42c/ anutsÃritanirïikte virodha÷ pretya ceha ca // [¤ æà 2.42] NM2.43a/ sabhair eva jita÷ paÓcÃd rÃj¤Ã ÓÃsya÷ svaÓÃstrata÷ / NM2.43c/ jayine cÃpi deyaæ syÃd yathÃvaj jayapatrakam // [¤ æà 2.43] NM2.44a/ vyavahÃramukhaæ caitat pÆrvam uktaæ svayaæbhuvà / NM2.44c/ mukhaÓuddhau hi Óuddhi÷ syÃd vyavahÃrasya nÃnyathà // [¤ æà 2.44] mÃt­kà 3 [sabhÃ] NMæ3.1c/ niyuktena tu vaktavyam apak«apatitaæ vaca÷ // 1 NM3.2a/ yuktarÆpaæ bruvan sabhyo nÃpnuyÃd dve«akilbi«e / NM3.2c/ bruvÃïas tv anyathà sabhyas tad eva-ubhayam ÃpnuyÃt // 2 NM3.3a/ rÃjà tu dhÃrmikÃn sabhyÃn niyu¤jyÃt suparÅk«itÃn / NM3.3c/ vyavahÃradhuraæ vo¬huæ ye ÓaktÃ÷ sadgavà iva // 3 NM3.4a/ dharmaÓÃstrÃrthakuÓalÃ÷ kulÅnÃ÷ satyavÃdina÷ / NM3.4c/ samÃ÷ Óatrau ca mitre ca n­pate÷ syu÷ sabhÃsada÷ // 4 NM3.5a/ tatprati«Âha÷ sm­to dharmo dharmamÆlaÓ ca pÃrthiva÷ / NM3.5c/ saha sadbhir ato rÃjà vyavahÃrÃn viÓodhayet // 5 NM3.6a/ Óuddhe«u vyavahÃre«u Óuddhiæ yÃnti sabhÃsada÷ / NM3.6c/ ÓuddhiÓ ca te«Ãæ dharmÃd dhi dharmam eva vadet tata÷ // 6 NM3.7a/ yatra dharmo hy adharmeïa satyaæ yatrÃn­tena ca / NM3.7c/ hanyate prek«amÃïÃnÃæ hatÃs tatra sabhÃsada÷ // 7 NM3.8a/ viddho dharmo hy adharmeïa sabhÃæ yatra-upati«Âhate / NM3.8c/ na ced viÓalya÷ kriyate viddhÃs tatra sabhÃsada÷ // 8 NM3.9a/ sabhà và na prave«Âavyà vaktavyaæ và sama¤jasam / NM3.9c/ abruvan vibruvan vÃpi naro bhavati kilbi«Å // 9 NM3.10a/ ye tu sabhyÃ÷ sabhÃæ gatvà tÆ«ïÅæ dhyÃyanta Ãsate / NM3.10c/ yathÃprÃptaæ na bruvate sarve te 'an­tavÃdina÷ // 10 NM3.11a/ pÃdo 'adharmasya kartÃraæ pÃda÷ sÃk«iïam ­cchati / NM3.11c/ pÃda÷ sabhÃsada÷ sarvÃn pÃdo rÃjÃnam ­cchati // 11 NM3.12a/ rÃjà bhavaty anenÃs tu mucyante ca sabhÃsada÷ / NM3.12c/ eno gacchati kartÃraæ nindÃrho yatra nindyate // 12 NM3.13a/ andho matsyÃn ivÃÓnÃti nirapek«a÷ sakaïÂakÃn / NM3.13c/ parok«am arthavaikalyÃd bhëate ya÷ sabhÃæ gata÷ // 13 NM3.14a/ tasmÃt sabhya÷ sabhÃæ prÃpya rÃgadve«avivarjita÷ / NM3.14c/ vacas tathÃvidhaæ brÆyÃd yathà na narakaæ patet // 14 NM3.15a/ yathà Óalyaæ bhi«ag vidvÃn uddhared yantrayuktita÷ / NM3.15c/ prìvivÃkas tathà Óalyam uddhared vyavahÃrata÷ // 15 NM3.16a/ yatra sabhyo jana÷ sarva÷ sÃdhv etad iti manyate / NM3.16c/ sa ni÷Óalyo vivÃda÷ syÃt saÓalya÷ syÃd ato 'anyathà // 16 NM3.17a/ na sà sabhà yatra na santi v­ddhà / v­ddhà na te ye na vadanti dharmam / NM3.17c/ nÃsau dharmo yatra na satyam asti / na tat satyaæ yac chalenÃnuviddham // 17 vyavahÃrapadÃni 1. ­ïÃdÃnam N1.01a/ ­ïaæ deyam adeyaæ ca yena yatra yathà ca yat / N1.01c/ dÃnagrahaïadharmÃc ca ­ïÃdÃnam iti sm­tam // 1 N1.02a/ pitary uparate putrà ­ïaæ dadyur yathÃæÓata÷ / N1.02c/ vibhaktà hy avibhaktà và yas tÃm udvahate dhuram // 2 N1.03a/ pit­vyeïÃvibhaktena bhrÃtrà và yad ­ïaæ k­tam / N1.03c/ mÃtrà và yat kuÂumbÃrthe dadyus tad rikthino 'akhilam // 3 N1.04a/ kramÃd avyÃhataæ prÃptaæ putrair yan narïam uddh­tam / N1.04c/ dadyu÷ paitÃmahaæ pautrÃs tac caturthÃn nivartate // 4 N1.05a/ icchanti pitara÷ putrÃn svÃrthahetor yatas tata÷ / N1.05c/ uttamarïÃdhamarïebhyo mÃm ayaæ mocayi«yati // 5 N1.06a/ ata÷ putreïa jÃtena svÃrtham uts­jya yatnata÷ / N1.06c/ pità mok«itavya ­ïÃd yathà na narakaæ patet // 6 N1.07a/ tapasvÅ cÃgnihotrÅ ca ­ïavÃn mriyate yadi / N1.07c/ tapaÓ caivÃgnihotraæ ca sarvaæ tad dhaninÃæ dhanam // 7 N1.08a/ na putrarïaæ pità dadyÃd dadyÃt putras tu pait­kam / N1.08c/ kÃmakrodhasurÃdyÆtaprÃtibhÃvyak­taæ vinà // 8 N1.09a/ pitur eva niyogÃd yat kuÂumbabharaïÃya ca / N1.09c/ k­taæ và yad ­ïaæ k­cchre dadyÃt putrasya tat pità // 9 N1.10a/ Ói«yÃntevÃsidÃsastrÅvaiyÃv­ttyakaraiÓ ca yat / N1.10c/ kuÂumbahetor utk«iptaæ vo¬havyaæ tat kuÂumbinà // 10 N1.11a/ nÃrvÃg viæÓatimÃd var«Ãt pitari pro«ite suta÷ / N1.11c/ ­ïaæ dadyÃt pit­vye và jye«Âhe bhrÃtary athÃpi và // 11 N1.12a/ dÃpya÷ pararïam eko 'api jÅvatsv adhik­tai÷ k­tam / N1.12c/ prete«u tu na tatputra÷ pararïaæ dÃtum arhati // 12 N1.13a/ na strÅ patik­taæ dadyÃd ­ïaæ putrak­taæ tathà / N1.13c/ abhyupetÃd ­te yadvà saha patyà k­taæ bhavet // 13 N1.14a/ dadyÃd aputrà vidhavà niyuktà yà mumÆr«uïà / N1.14c/ yo và tadriktham ÃdadyÃd yato riktham ­ïaæ tata÷ // 14 N1.15a/ na ca bhÃryÃk­tam ­ïaæ kathaæcit patyur Ãbhavet / N1.15c/ Ãpatk­tÃd ­te puæsÃæ kuÂumbÃrtho hi vistara÷ // 15 N1.16a/ anyatra rajakavyÃdhagopaÓauï¬ikayo«itÃm / N1.16c/ te«Ãæ tatpratyayà v­tti÷ kuÂumbaæ ca tadÃÓrayam // 16 N1.17a/ putriïÅ tu samuts­jya putraæ strÅ yÃnyam ÃÓrayet / N1.17c/ ­kthaæ tasyà haret sarvaæ ni÷svÃyÃ÷ putra eva tu // 17 N1.18a/ yà tu sapradhanaiva strÅ sÃpatyà cÃnyam ÃÓrayet / N1.18c/ so 'asyà dadyÃd ­ïaæ bhartur uts­jed và tathaiva tÃm // 18 N1.19a/ adhanasya hy aputrasya m­tasyopaiti ya÷ striyam / N1.19c/ ­ïaæ vo¬hu÷ sa bhajate tad evÃsya dhanaæ sm­tam // 19 N1.20a/ dhanastrÅhÃriputrÃïÃm ­ïabhÃg yo dhanaæ haret / N1.20c/ putro 'asato÷ strÅdhanino÷ strÅhÃrÅ dhaniputrayo÷ // 20 N1.21a/ uttamà svairiïÅ yà syÃd uttamà ca punarbhuvÃm / N1.21c/ ­ïaæ tayo÷ patik­taæ dadyÃd yas tÃm upÃÓnute // 21 N1.22a/ strÅk­tÃny apramÃïÃni kÃryÃïy Ãhur anÃpadi / N1.22c/ viÓe«ato g­hak«etradÃnÃdhamanavikrayÃ÷ // 22 N1.23a/ etÃny api pramÃïÃni bhartà yady anumanyate / N1.23c/ putra÷ patyur abhÃve và rÃjà và patiputrayo÷ // 23 N1.24a/ bhartrà prÅtena yad dattaæ striyai tasmin m­te 'api tat / N1.24c/ sà yathÃkÃmam aÓnÅyÃd dadyÃd và sthÃvarÃd ­te // 24 N1.25a/ tathà dÃsak­taæ kÃryam ak­taæ paricak«ate / N1.25c/ anyatra svÃmisaædeÓÃn na dÃsa÷ prabhur Ãtmana÷ // 25 N1.26a/ putreïa ca k­taæ kÃryaæ yat syÃt pitur anicchata÷ / N1.26c/ tad apy ak­tam evÃhur dÃsa÷ putraÓ ca tau samau // 26 N1.27a/ aprÃptavyavahÃraÓ cet svatantro 'api hi na rïabhÃk / N1.27c/ svÃtantryaæ tu sm­taæ jye«Âhe jyai«Âhyaæ guïavaya÷k­tam // 27 N1.28a/ traya÷ svatantrà loke 'asmin rÃjÃcÃryas tathaiva ca / N1.28c/ prati prati ca varïÃnÃæ sarve«Ãæ svag­he g­hÅ // 28 N1.29a/ asvatantrÃ÷ prajÃ÷ sarvÃ÷ svatantra÷ p­thivÅpati÷ / N1.29c/ asvatantra÷ sm­ta÷ Ói«ya ÃcÃrye tu svatantratà // 29 N1.30a/ asvatantrÃ÷ striya÷ putrà dÃsÃÓ ca saparigrahÃ÷ / N1.30c/ svatantras tatra tu g­hÅ yasya yat syÃt kramÃgatam // 30 N1.31a/ garbhasthai÷ sad­Óo j¤eya à var«Ãd a«ÂamÃc chi«u÷ / N1.31c/ bÃla à «o¬aÓÃj j¤eya÷ pogaï¬aÓ cÃpi Óabdyate // 31 N1.32a/ parato vyavahÃraj¤a÷ svatantra÷ pitarau vinà / N1.32c/ jÅvator asvatantra÷ syÃj jarayÃpi samanvita÷ // 32 N1.33a/ tayor api pità ÓreyÃn bÅjaprÃdhÃnyadarÓanÃt / N1.33c/ abhÃve bÅjino mÃtà tadabhÃve tu pÆrvaja÷ // 33 N1.34a/ svatantrÃ÷ sarva evaite paratantre«u sarvadà / N1.34c/ anuÓi«Âau visarge ca vikraye ceÓvarà matÃ÷ // 34 N1.35a/ yad bÃla÷ kurute kÃryam asvatantras tathaiva ca / N1.35c/ ak­taæ tad iti prÃhu÷ ÓÃstre ÓÃstravido janÃ÷ // 35 N1.36a/ svatantro 'api hi yat kÃryaæ kuryÃd aprak­tiæ gata÷ / N1.36c/ tad apy ak­tam evÃhur asvatantra÷ sa hetuta÷ // 36 N1.37a/ kÃmakrodhÃbhiyuktÃrtabhayavyasanapŬitÃ÷ / N1.37c/ rÃgadve«aparÅtÃÓ ca j¤eyÃs tv aprak­tiæ gatÃ÷ // 37 N1.38a/ kule jye«Âhas tathà Óre«Âha÷ prak­tisthaÓ ca yo bhavet / N1.38c/ tatk­taæ syÃt k­taæ kÃryaæ nÃsvatantrak­taæ k­tam // 38 N1.39a/ dhanamÆlÃ÷ kriyÃ÷ sarvà yatnas tatsÃdhane mata÷ / N1.39c/ rak«aïaæ vardhanaæ bhoga iti tasya vidhi÷ kramÃt // 39 N1.40a/ tat punas trividhaæ j¤eyaæ Óuklaæ Óabalam eva ca / N1.40c/ k­«ïaæ ca tasya vij¤eya÷ prabheda÷ saptadhà p­thak // 40 N1.41a/ ÓrutaÓauryatapa÷kanyÃÓi«yayÃjyÃnvayÃgatam / N1.41c/ dhanaæ saptavidhaæ Óuklam udayo 'apy asya tadvidha÷ // 41 N1.42a/ kusÅdak­«ivÃïijyaÓulkaÓilpÃnuv­ttibhi÷ / N1.42c/ k­topakÃrÃd Ãptaæ ca Óabalaæ samudÃh­tam // 42 N1.43a/ pÃrÓvikadyÆtadautyÃrtipratirÆpakasÃhasai÷/ N1.43c/ vyÃjenopÃrjitaæ yac ca tat k­«ïaæ samudÃh­tam // 43 N1.44a/ tena krayo vikrayaÓ ca dÃnaæ grahaïam eva ca / N1.44c/ vividhÃÓ ca pravartante kriyÃ÷ saæbhoga eva ca // 44 N1.45a/ yathÃvidhena dravyeïa yatkiæcit kurute nara÷ / N1.45c/ tathÃvidham avÃpnoti sa phalaæ pretya ceha ca // 45 N1.46a/ tat punar dvÃdaÓavidhaæ prativarïÃÓrayÃt sm­tam / N1.46c/ sÃdhÃraïaæ syÃt trividhaæ Óe«aæ navavidhaæ sm­tam // 46 N1.47a/ kramÃgataæ prÅtidÃya÷ prÃptaæ ca saha bhÃryayà / N1.47c/ aviÓe«eïa varïÃnÃæ sarve«Ãæ trividhaæ dhanam // 47 N1.48a/ vaiÓe«ikaæ dhanaæ j¤eyaæ brÃhmaïasya trilak«aïam / N1.48c/ pratigraheïa yallabdhaæ yÃjyata÷ Ói«yatas tathà // 48 N1.49a/ trividhaæ k«atriyasyÃpi prÃhur vaiÓe«ikaæ dhanam / N1.49c/ yuddhopalabdhaæ kÃraÓ ca daï¬aÓ ca vyavahÃrata÷ // 49 N1.50a/ vaiÓe«ikaæ dhanaæ j¤eyaæ vaiÓyasyÃpi trilak«aïam / N1.50c/ k­«igorak«avÃïijyai÷ ÓÆdrasyaibhyas tv anugrahÃt // 50 N1.51a/ sarve«Ãm eva varïÃnÃm e«a dharmyo dhanÃgama÷ / N1.51c/ viparyayÃd adharmya÷ syÃn na ced Ãpad garÅyasÅ // 51 N1.52a/ Ãpatsv anantarà v­ttir brÃhmaïasya vidhÅyate / N1.52c/ vaiÓyav­ttis tataÓ coktà na jaghanyà kathaæcana // 52 N1.53a/ na kathaæcana kurvÅta brÃhmaïa÷ karma vÃr«alam / N1.53c/ v­«ala÷ karma na brÃhmaæ patanÅye hi te tayo÷ // 53 N1.54a/ utk­«Âaæ cÃpak­«Âaæ ca tayo÷ karma na vidyate / N1.54c/ madhyame karmaïÅ hitvà sarvasÃdhÃraïe hi te // 54 N1.55a/ Ãpadaæ brÃhmaïas tÅrtvà k«atrav­ttyà h­tair dhanai÷ / N1.55c/ uts­jet k«atrav­ttiæ tÃæ k­tvà pÃvanam Ãtmana÷ // 55 N1.56a/ tasyÃm eva tu yo v­ttau brÃhmaïo ramate rasÃt / N1.56c/ kÃï¬ap­«ÂhaÓ cyuto mÃrgÃt so 'apÃÇkteya÷ prakÅrtita÷ // 56 N1.57a/ vaiÓyav­ttÃv avikreyaæ brÃhmaïasya payo dadhi / N1.57c/ gh­taæ madhu madhÆcchi«Âaæ lÃk«Ãk«ÃrarasÃsavÃ÷ // 57 N1.58a/ mÃæsaudanatilak«aumasomapu«paphalapalÃ÷ / N1.58c/ manu«yavi«aÓastrÃmbulavaïÃpÆpavÅrudha÷ // 58 N1.59a/ nÅlÅkau«eyacarmÃsthikutapaikaÓaphà m­da÷ / N1.59c/ udaÓvitkeÓapiïyÃkaÓÃkÃdyau«adhayas tathà // 59 N1.60a/ brÃhmaïasya tu vikreyaæ Óu«kaæ dÃru t­ïÃni ca / N1.60c/ gandhadravyairakÃvetratÆlamÆlatuÓÃd ­te // 60 N1.61a/ svayaæ ÓÅrïaæ ca vidalaæ phalÃnÃæ badareÇgude / N1.61c/ rajju÷ kÃrpÃsikaæ sÆtraæ tac ced avik­taæ bhavet // 61 N1.62a/ aÓaktau bhe«ajasyÃrthe yaj¤ahetos tathaiva ca / N1.62c/ yady avaÓyaæ tu vikreyÃs tilà dhÃnyena tatsÃmÃ÷ // 62 N1.63a/ avikreyÃïi vikrÅïan brÃhmaïa÷ pracyuta÷ patha÷ / N1.63c/ mÃrge punar avasthÃpya rÃj¤Ã daï¬ena bhÆyasà // 63 N1.64a/ pramÃïÃni pramÃïasthai÷ paripÃlyÃni yatnata÷ / N1.64c/ sÅdanti hi pramÃïÃni pramÃïair avyavasthitai÷ // 64 N1.65a/ likhitaæ sÃk«iïo bhukti÷ pramÃïaæ trividhaæ sm­taæ / N1.65c/ dhanasvÅkaraïe yena dhanÅ dhanam upÃÓnute // 65 N1.66a/ likhitaæ balavan nityaæ jÅvantas tv eva sÃk«iïa÷ / N1.66c/ kÃlÃtiharaïÃd bhuktir iti ÓÃstre«u niÓcaya÷ // 66 N1.67a/ trividhasyÃsya d­«Âasya pramÃïasya yathÃkramam / N1.67c/ pÆrvaæ pÆrvaæ guru j¤eyaæ bhuktir ebhyo garÅyasÅ // 67 N1.68a/ vidyamÃne 'api likhite jÅvatsv api hi sÃk«i«u / N1.68c/ viÓe«ata÷ sthÃvarÃïÃæ yan na bhuktaæ na tat sthiram // 68 N1.69a/ bhujyamÃnÃn parair arthÃn ya÷ svÃn maurkhyÃd upek«ate / N1.69c/ samak«aæ jÅvato 'apy asya tÃn bhukti÷ kurute vaÓe // 69 N1.70a/ yatkiæcid daÓa var«Ãïi saænidhau prek«ate dhanÅ / N1.70c/ bhujyamÃnaæ parais tÆ«ïÅæ na sa tal labdhum arhati // 70 N1.71a/ upek«Ãæ kurvatas tasya tÆ«ïÅæ bhÆtasya ti«Âhata÷ / N1.71c/ kÃle 'atipanne pÆrvokte vyavahÃro na sidhyati // 71 N1.72a/ aja¬aÓ ced apogaï¬o vi«aye cÃsya bhujyate / N1.72c/ bhuktaæ tad vyavahÃreïa bhoktà tad dhanam arhati // 72 N1.73a/ Ãdhi÷ sÅmà bÃladhanaæ nik«epopanidhÅ striya÷ / N1.73c/ rÃjasvaæ Órotriyasvaæ ca nopabhogena jÅryate // 73 N1.74a/ pratyak«aparibhogÃc ca svÃmino dvidaÓÃ÷ samÃ÷ / N1.74c/ ÃdhyÃdÅny api jÅryante strÅnarendradhanÃd ­te // 74 N1.75a/ strÅdhanaæ ca narendrÃïÃæ na kadÃcana jÅryate / N1.75c/ anÃgamaæ bhujyamÃnaæ vatsarÃïÃæ Óatair api // 75 N1.76a/ nirbhogo yatra d­Óyeta na d­ÓyetÃgama÷ kvacit / N1.76c/ Ãgama÷ kÃraïaæ tatra na bhogas tatra kÃraïam // 76 N1.77a/ anÃgamaæ bhujyate yan na tad bhogo 'ativartate / N1.77c/ prete tu bhoktari dhanaæ yÃti tadvaæÓyabhogyatÃm // 77 N1.78a/ ÃhartaivÃbhiyukta÷ sann arthÃnÃm uddharet padam / N1.78c/ bhuktir eva viÓuddhi÷ syÃt prÃptÃnÃæ pit­ta÷ kramÃt // 78 N1.79a/ anvÃhitaæ h­taæ nyastaæ balÃva«Âabdhaæ yÃcitam / N1.79c/ apratyak«aæ ca yad bhuktaæ «a¬ etÃny Ãgamaæ vinà // 79 N1.80a/ tathÃrƬhavivÃdasya pretasya vyavahÃriïa÷ / N1.80c/ putreïa so 'artha÷ saæÓodhyo na taæ bhogo 'ativartate // 80 N1.81a/ yad vinÃgamam apy Ærdhvaæ bhuktaæ pÆrvais tribhir bhavet / N1.81c/ na tac chakyam apÃkartuæ kramÃt tripuru«Ãgatam // 81 N1.82a/ santo 'api na pramÃïaæ syur m­te dhanini sÃk«iïa÷ / N1.82c/ anyatra ÓrÃvitaæ yat syÃt svayam Ãsannam­tyunà // 82 N1.83a/ na hi pratyarthini prete pramÃïaæ sÃk«iïÃæ vaca÷ / N1.83c/ sÃk«imat karaïaæ tatra pramÃïaæ syÃd viniÓcaye // 83 N1.84a/ ÓrÃvitas tv ÃtureïÃpi yas tv artho dharmasaæhita÷ / N1.84c/ m­te 'api tatra sÃk«Å syÃt «aÂsu cÃnvÃhitÃdi«u // 84 N1.85a/ kriya rïÃdi«u sarve«u balavaty uttarottarà / N1.85c/ pratigrahÃdhikrÅte«u pÆrvà pÆrvà garÅyasÅ // 85 N1.86a/ sthÃnalÃbhanimittaæ hi dÃnagrahaïam i«yate / N1.86c/ tat kusÅdam iti proktaæ tena v­tti÷ kusÅdinÃm // 86 N1.87a/ kÃyikà kÃlikà caiva kÃrità ca tathà sm­tà / N1.87c/ cakrav­ddhiÓ ca ÓÃstre«u tasya v­ddhiÓ caturvidhà // 87 N1.88a/ kÃyÃvirodhinÅ ÓaÓvat païapÃdyà tu kÃyikà / N1.88c/ pratimÃsaæ sravati yà v­ddhi÷ sà kÃlikà sm­tà // 88 N1.89a/ v­ddhi÷ sà kÃrità nÃma ya rïikena svayaæk­tà / N1.89c/ v­ddher api punar v­ddhiÓ cakrav­ddhir udÃh­tà // 89 N1.90a/ ­ïÃnÃæ sÃrvabhaumo 'ayaæ vidhir v­ddhikara÷ sm­ta÷ / N1.90c/ deÓÃcÃravidhis tv anyo yatra rïam avati«Âhati // 90 N1.91a/ dviguïaæ triguïaæ caiva tathÃnyasmiæÓ caturguïam / N1.91c/ tathëÂaguïam anyasmin deÓe deÓe 'avati«Âhate // 91 N1.92a/ hiraïyadhÃnyavastrÃïÃæ v­ddhir dvitricaturguïà / N1.92c/ gh­tasyëÂaguïà v­ddhi÷ strÅpaÓÆnÃæ ca saætati÷ // 92 N1.93a/ sÆtrakarpÃsakiïvÃnÃæ trapu«a÷ sÅsakasya ca / N1.93c/ ÃyudhÃnÃæ ca sarve«Ãæ carmaïas tÃmralohayo÷ // 93 N1.94a/ anye«Ãæ caiva sarve«Ãm i«ÂakÃnÃæ tathaiva ca / N1.94c/ ak«ayyà v­ddhir ete«Ãæ manur Ãha prajÃpati÷ // 94 N1.95a/ tailÃnÃæ caiva sarve«Ãæ madyÃnÃæ madhusarpi«Ãm / N1.95c/ v­ddhir a«Âaguïà j¤eyà gu¬asya lavaïasya ca // 95 N1.96a/ na v­ddhi÷ prÅtidattÃnÃæ syÃd anÃkÃrità kvacit / N1.96c/ anÃkÃritam apy Ærdhvaæ vatsarÃrdhÃd vivardhate // 96 N1.97a/ e«a v­ddhividhi÷ prokta÷ prativ­ddhasya dharmata÷ / N1.97c/ v­ddhis tu yoktà dhÃnyÃnÃæ vÃrdhu«yaæ tad udÃh­tam // 97 N1.98a/ Ãpadaæ nistared vaiÓya÷ kÃmaæ vÃrdhu«akarmaïà / N1.98c/ Ãpatsv api hi ka«ÂÃsu brÃhmaïasya na vÃrdhu«am // 98 N1.99a/ brÃhmaïasya tu yad deyaæ sÃnvayasya na cÃsti sa÷ / N1.99c/ svakulyasyÃsya nivapet tadabhÃve 'asya bandhu«u // 99 N1.100a/ yadà tu na svakulyÃ÷ syur na ca saæbandhibÃndhavÃ÷ / N1.100c/ tadà dadyÃt svajÃtibhyas te«v asatsv apsu nik«ipet // 100 N1.101a/ g­hÅtvopagataæ dadyÃd ­ïikÃyodayaæ dhanÅ / N1.101c/ adadad yÃcyamÃnas tu Óe«ahÃnim avÃpnuyÃt // 101 N1.102a/ lekhyaæ dadyÃd ­ïe Óuddhe tadabhÃve pratiÓravam / N1.102c/ dhanikarïikayor evaæ viÓuddhi÷ syÃt parasparam // 102 N1.103a/ viÓrambhahetÆ dvÃv atra pratibhÆr Ãdhir eva ca / N1.103c/ likhitaæ sÃk«iïaÓ ca dve pramÃïe vyaktikÃrake // 103 N1.104a/ upasthÃnÃya dÃnÃya pratyayÃya tathaiva ca / N1.104c/ trividha÷ pratibhÆr d­«Âas tri«v evÃrthe«u sÆribhi÷ // N1.105a/ ­ïi«v apratikurvatsu pratyaye và vivÃdite / N1.105c/ pratibhÆs tad ­ïaæ dadyÃd anupasthÃpayaæs tathà // N1.106a/ bahavaÓ cet pratibhuvo dadyus te 'arthaæ yathÃk­tam / N1.106c/ arthe 'aviÓe«ite hy e«u dhaninaÓ chandata÷ kriyà // N1.107a/ yaæ cÃrthaæ pratibhÆr dadyÃd dhanikenopapŬita÷ / N1.107c/ ­ïikas taæ pratibhuve dviguïaæ pratipÃdayet // 107 N1.108a/ adhikriyata ity Ãdhi÷ sa vij¤eyo dvilak«aïa÷ / N1.108c/ k­takÃlopaneyaÓ ca yÃvaddeyodyatas tathà // 108 N1.109a/ sa punar dvividha÷ prokto gopyo bhogyas tathaiva ca / N1.109c/ pratidÃnaæ tathaivÃsya lÃbhahÃnir viparyaye // 109 N1.110a/ pramÃdÃd dhaninas tadvad Ãdhau vik­tim Ãgate / N1.110c/vina«Âe mÆlanÃÓa÷ syÃd daivarÃjak­tÃd ­te // 110 N1.111a/ rak«yamÃïo 'api yatrÃdhi÷ kÃleneyÃd asÃratÃm / N1.111c/ Ãdhir anyo 'adhikartavyo deyaæ và dhanine dhanam // N1.112a/ atha ÓaktivihÅna÷ syÃd ­ïÅ kÃlaviparyayÃt / N1.112c/ Óakyaprek«am ­ïaæ dÃpya÷ kÃle kÃle yathodayam // 112 N1.113a/ Óakto và yadi daurÃtmyÃn na dadyÃd dhanine dhanam / N1.113c/ rÃj¤Ã dÃpayitavya÷ syÃd g­hÅtvÃæÓaæ tu viæÓakam // N1.114a/ naÓyed ­ïaparÅmÃïaæ kÃleneha rïikasya cet / N1.114c/ jÃtisaæj¤ÃdhivÃsÃnÃm Ãgamo lekhyata÷ sm­ta÷ // 114 N1.115a/ lekhyaæ tu dvividhaæ j¤eyaæ svahastÃnyak­taæ tathà / N1.115c/ asÃk«imat sÃk«imac ca siddhir deÓasthites tayo÷ // N1.116a/ deÓÃcÃrÃviruddhaæ yad vyaktÃdhik­talak«aïam / N1.116c/ tat pramÃïaæ sm­taæ lekhyam aviluptakramÃk«aram // N1.117a/ mattÃbhiyuktastrÅbÃlabalÃtkÃrak­taæ ca yat / N1.117c/ tad apramÃïakaraïaæ bhÅtopadhik­taæ tathà // 117 N1.118a/ m­tÃ÷ syu÷ sÃk«iïo yatra dhanikarïikalekhakÃ÷ / N1.118c/ tad apy apÃrthaæ likhitam ­te tv Ãdhe÷ sthirÃÓrayÃt // N1.119a/ Ãdhir yo dvividha÷ prokto jaÇgama÷ sthÃvaras tathà / N1.119c/ siddhir atrobhayasyÃsya bhogo yady asti nÃnyathà // 119 N1.120a/ darÓitaæ pratikÃlaæ yac chrÃvitaæ ÓrÃvitaæ ca yat / N1.120c/ lekhyaæ sidhyati sarvatra m­te«v api hi sÃk«i«u // 120 N1.121a/ aÓrutÃrtham ad­«ÂÃrthaæ vyavahÃrÃrtham eva ca / N1.121c/ na lekhyaæ siddhim Ãpnoti jÅvatsv api hi sÃk«i«u // 121 N1.122a/ lekhye deÓÃntaranyaste dagdhe durlikhite h­te / N1.122c/ satas tatkÃlakaraïam asato d­«ÂadarÓanam // 122 N1.123a/ yasmin syÃt saæÓayo lekhye bhÆtÃbhÆtak­te kvacit / N1.123c/ tatsvahastakriyÃcihnaprÃptiyuktibhir uddharet // 123 N1.124a/ lekhyaæ yac cÃnyanÃmÃÇkaæ hetvantarak­taæ bhavet / N1.124c/ vipratyaye parÅk«yaæ tat saæbandhÃgamahetubhi÷ // 124 N1.124-1a/ lekhyaæ yac cÃnyanÃmÃÇkaæ hetvantarak­taæ bhavet / N1.124-1c/ vipratyaye parÅk«yaæ tat saæbandhÃgamahetubhi÷ // N1.125a/ likhitaæ likhitenaiva sÃk«imat sÃk«ibhir haret / N1.125c/ sÃk«ibhyo likhitaæ Óreyo likhitena tu sÃk«iïa÷ // 125 N1.126a/ chinnabhinnah­tonm­«Âana«Âadurlikhite«u ca / N1.126c/ kartavyam anyal lekhyaæ syÃd e«a lekhyavidhi÷ sm­ta÷ // N1.127a/ saædigdhe«u tu kÃrye«u dvayor vivadamÃnayo÷ / N1.127c/ d­«ÂaÓrutÃnubhÆtatvÃt sÃk«ibhyo vyaktidarÓanam // N1.128a/ samak«adarÓanÃt sÃk«Å vij¤eya÷ Órotracak«u«o÷ / N1.128c/ Órotrasya yat paro brÆte cak«u«a÷ kÃyakarma yat // N1.129a/ ekÃdaÓavidha÷ sÃk«Å sa tu d­«Âo manÅ«ibhi÷ / N1.129c/ k­ta÷ pa¤cavidhas te«Ãæ «a¬vidho 'ak­ta ucyate // 129 N1.130a/ likhita÷ smÃritaÓ caiva yad­cchÃbhij¤a eva ca / N1.130c/ gƬhaÓ cottarasÃk«Å ca sÃk«Å pa¤cavidha÷ sm­ta÷ // N1.131a/ ak­ta÷ «a¬vidhaÓ cÃpi sÆribhi÷ parikÅrtita÷ / N1.131c/ grÃmaÓ ca prìvivÃkaÓ ca rÃjà ca vyavahÃriïÃm // N1.132a/ kÃrye«v abhyantaro ya÷ syÃd arthinà prahitaÓ ca ya÷ / N1.132c/ kulaæ kulavivÃde«u bhaveyus te 'api sÃk«iïa÷ // N1.133a/ kulÅnà ­java÷ Óuddhà janmata÷ karmato 'arthata÷ / N1.133c/ tryavarÃ÷ sÃk«iïo 'anindyÃ÷ Óucaya÷ syu÷ subuddhaya÷ // N1.134a/ brÃhmaïÃ÷ k«atriyà vaiÓyÃ÷ ÓÆdrà ye cÃpy aninditÃ÷ / N1.134c/ prativarïaæ bhaveyus te sarve sarve«u và puna÷ // N1.135a/ ÓreïÅ«u Óreïipuru«Ã÷ sve«u varge«u vargiïa÷ / N1.135c/ bahirvÃsi«u bÃhyÃÓ ca striya÷ stri«u ca sÃk«iïa÷ // N1.136a/ ÓreïyÃdi«u tu varge«u kaÓcic ced dve«yatÃm iyÃt / N1.136c/ tebhya eva na sÃk«Å syÃd dve«ÂÃra÷ sarva eva te // N1.137a/ asÃk«y api hi ÓÃstre«u d­«Âa÷ pa¤cavidho budhai÷ / N1.137c/ vacanÃd do«ato bhedÃt svayamukter m­tÃntara÷ // N1.138a/ ÓrotriyÃdyà vacanata÷ stenÃdyà do«adarÓanÃt / N1.138c/ bhedÃd vipratipatti÷ syÃd vivÃde yatra sÃk«iïa÷ // N1.139a/ svayamukter anirdi«Âa÷ svayam evaitya yo vadet / N1.139c/ m­tÃntaro 'arthini prete mumÆr«uÓrÃvitÃd ­te // N1.140a/ ÓrotriyÃs tÃpasà v­ddhà ye ca pravrajità narÃ÷ / N1.140c/ asÃk«iïas te vacanÃn nÃtra hetur udÃh­ta÷ // N1.141a/ stenÃ÷ sÃhasikÃÓ caï¬Ã÷ kitavà vadhakÃs tathà / N1.141c/ asÃk«iïas te du«ÂatvÃt te«u satyaæ na vidyate // N1.142a/ rÃj¤Ã parig­hÅte«u sÃk«i«v ekÃrthaniÓcaye / N1.142c/ vacanaæ yatra bhidyate te syur bhedÃd asÃk«iïa÷ // N1.143a/ anirdi«Âas tu sÃk«itve svayam evaitya yo vadet / N1.143c/ sÆcÅty ukta÷ sa ÓÃstre«u na sa sÃk«itvam arhati // N1.144a/ yo 'artha÷ ÓrÃvayitavya÷ syÃt tasminn asati cÃrthini / N1.144c/ kva tad vadatu sÃk«itvam ity asÃk«Å m­tÃntara÷ // N1.144-1a/ yo 'artha÷ ÓrÃvayitavya÷ syÃt tasminn asati cÃrthini / N1.144-1c/ kva tad vadatu sÃk«itvam ity asÃk«Å m­tÃntara÷ // N1.145a/ dvayor vivadator arthe dvayo÷ satsu ca sÃk«i«u / N1.145c/ pÆrvapak«o bhaved yasya bhaveyus tasya sÃk«iïa÷ // N1.146a/ Ãdharyaæ pÆrvapak«asya yasminn arthe vaÓÃd bhavet / N1.146c/ pra«ÂavyÃ÷ sÃk«iïas tatra vivÃde prativÃdina÷ // N1.147a/ na pareïa samuddi«Âam upeyÃt sÃk«iïaæ raha÷ / N1.147c/ bhedayet taæ na cÃnyena hÅyetaivaæ samÃcaran // N1.148a/ sÃk«y uddi«Âo yadi preyÃd gacched vÃpi digantaram / N1.148c/ tacchrotÃra÷ pramÃïaæ syu÷ pramÃïaæ hy uttarakriyà // N1.149a/ sudÅrgheïÃpi kÃlena likhitaæ siddhim ÃpnuyÃt / N1.149c/ jÃnatà cÃtmanà lekhyaæ ajÃnÃnas tu lekhayet // N1.150a/ siddhir uktëÂamÃd var«Ãt smÃritasyeha sÃk«iïa÷ / N1.150c/ à pa¤camÃt tathà siddhir yad­cchopagatasya tu // N1.151a/ à t­tÅyÃt tathà var«Ãt siddhir gƬhasya sÃk«iïa÷ / N1.151c/ à vai saævatsarÃt siddhiæ vadanty uttarasÃk«iïa÷ // N1.152a/ athavà kÃlaniyamo na d­«Âa÷ sÃk«iïaæ prati / N1.152c/ sm­tyapek«aæ hi sÃk«itvam Ãhu÷ ÓÃstravido janÃ÷ // N1.153a/ yasya nopahatà puæsa÷ sm­ti÷ Órotraæ ca nityaÓa÷ / N1.153c/ sudÅrgheïÃpi kÃlena sa sÃk«Å sÃk«yam arhati // N1.154a/ asÃk«ipratyayÃs tv anye «a¬vivÃdÃ÷ prakÅrtitÃ÷ / N1.154c/ lak«aïÃny eva sÃk«itvaæ e«Ãm Ãhur manÅ«iïa÷ // N1.155a/ ulkÃhasto 'agnido j¤eya÷ ÓastrapÃïis tu ghÃtaka÷ / N1.155c/ keÓÃkeÓig­hÅtaÓ ca yugapat pÃradÃrika÷ // N1.156a/ kuddÃlapÃïir vij¤eya÷ setubhettà samÅpaga÷ / N1.156c/ tathà kuÂhÃrapÃïiÓ ca vanachettà prakÅrtita÷ // N1.157a/ abhyagracihno vij¤eyo daï¬apÃru«yak­n nara÷ / N1.157c/ asÃk«ipratyayà hy ete pÃru«ye tu parÅk«aïam // N1.158a/ kaÓcit k­tvÃtmanaÓ cihnaæ dve«Ãt param upadravet / N1.158c/ hetvarthagatisÃmarthyais tatra yuktaæ parÅk«aïam // N1.159a/ nÃrthasaæbandhino nÃptà na sahÃyà na vairiïa÷ / N1.159c/ na d­«Âado«Ã÷ pra«ÂavyÃÓ na vyÃdhyÃrtà na dÆ«itÃ÷ // N1.160a/ dÃsanaik­tikÃÓraddhav­ddhastrÅbÃlacÃkrikÃ÷ / N1.160c/ mattonmattapramattÃrtakitavagrÃmayÃjakÃ÷ // N1.161a/ mahÃpathikasÃmudravaïikpravrajitÃturÃ÷ / N1.161c/ lubdhakaÓrotriyÃcÃrahÅnaklÅbakuÓÅlavÃ÷ // N1.162a/ nÃstikavrÃtyadÃrÃgnityÃgino 'ayÃjyayÃjakÃ÷ / N1.162c/ ekasthÃlÅsahÃyÃricaraj¤ÃtisanÃbhaya÷ // N1.163a/ prÃgd­«Âado«aÓailÆ«avi«ajÅvyahituï¬ikÃ÷ / N1.163c/ garadÃgnidakÅnÃÓaÓÆdrÃputropapÃtikÃ÷ // a N1.164a/ klÃntasÃhasikaÓrÃntanirdhanÃntyÃvasÃyina÷ / N1.164c/ bhinnav­ttÃsamÃv­ttaja¬atailikamÆlikÃ÷ // N1.165a/ bhÆtÃvi«Âan­padvi«Âavar«anak«atrasÆcakÃ÷ / N1.165c/ aghaÓaæsyÃtmavikret­hÅnÃÇgabhagav­ttaya÷ // N1.166a/ kunakhÅ ÓyÃvadan ÓvitrimitradhrukÓaÂhaÓauï¬ikÃ÷ / N1.166c/ aindrajÃlikalubdhograÓreïÅgaïavirodhina÷ // N1.167a/ vadhak­ccitrak­nmaÇkha÷ patita÷ kÆÂakÃraka÷ / N1.167c/ kuhaka÷ pratyavasitas taskaro rÃjapÆru«a÷ / N1.168a/ manu«yavi«aÓastrÃmbulavaïÃpÆpavÅrudhÃm / N1.168c/ vikretà brÃhmaïaÓ caiva dvijo vÃrdhu«ikaÓ ca ya÷ // N1.169a/ cyuta÷ svadharmÃt kulika÷ stÃvako hÅnasevaka÷ / N1.169c/ pitrà vivadamÃnaÓ ca bhedak­c cety asÃk«iïa÷ // N1.170a/ asÃk«iïo ye nirdi«Âà dÃsanaik­tikÃdaya÷ / N1.170c/ kÃryagauravam ÃsÃdya bhaveyus te 'api sÃk«iïa÷ // N1.171a/ sÃhase«u ca sarve«u steyasaægrahaïe«u ca / N1.171c/ pÃru«yayoÓ cÃpy ubhayor na parÅk«eta sÃk«iïa÷ // N1.172a/ te«Ãm api na bÃla÷ syÃn naiko na strÅ na kÆÂak­t / N1.172c/ na bÃndhavo na cÃrÃtir brÆyus te sÃk«yam anyathà // N1.173a/ bÃlo 'aj¤ÃnÃd asatyÃt strÅ pÃpÃbhyÃsÃc ca kÆÂak­t / N1.173c/ vibrÆyÃd bÃndhava÷ snehÃd vairaniryÃtanÃd ari÷ // N1.174a/ athavÃnumato ya÷ syÃd dvayor vivadamÃnayo÷ / N1.174c/ asÃk«y eko 'api sÃk«itve pra«Âavya÷ syÃt sa saæsadi // N1.175a/ yas tv Ãtmado«abhinnatvÃd asvastha iva lak«yate / N1.175c/ sthÃnÃt sthÃnÃntaraæ gacched ekaikaæ copadhÃvati // N1.176a/ kÃsate 'anibh­to 'akasmÃd abhÅk«ïaæ niÓvasaty api / N1.176c/ bhÆmiæ likhati pÃdÃbhyÃæ bÃhu vÃso dhunoti ca // N1.177a/ bhidyate mukhavarïo 'asya lalÃÂaæ svidyate tathà / N1.177c/ Óo«am ÃgacchataÓ co«ÂhÃv Ærdhvaæ tiryak ca vÅk«ate // N1.178a/ tvaramÃïa ivÃbaddham ap­«Âo bahu bhëate / N1.178c/ kÆÂasÃk«Å sa vij¤eyas taæ pÃpaæ vinayen n­pa÷ // N1.179a/ ÓrÃvayitvà ca yo 'anyebhya÷ sÃk«itvaæ tad vinihnute / N1.179c/ sa vineyo bh­Óataraæ kÆÂasÃk«yadhiko hi sa÷ // N1.180a/ ÃhÆya sÃk«iïa÷ p­cchen niyamya Óapathair bh­Óam / N1.180c/ samastÃn viditÃcÃrÃn vij¤ÃtÃrthÃn p­thak p­thak // N1.181a/ satyena ÓÃpayed vipraæ k«atriyaæ vÃhanÃyudhai÷ / N1.181c/ gobÅjakäcanair vaiÓyaæ ÓÆdraæ sarvais tu pÃtakai÷ // N1.182a/ purÃïair dharmavacanai÷ satyamÃhÃtmyakÅrtanai÷ / N1.182c/ an­tasyÃpavÃdaiÓ ca bh­Óam uttrÃsya sÃk«iïa÷ // N1.183a/ nagno muï¬a÷ kapÃlena bhik«ÃrthÅ k«utpipÃsita÷ / N1.183c/ dÅna÷ Óatrug­haæ gacched ya÷ sÃk«yam an­taæ vadet // N1.184a/ nagare pratiruddha÷ san bahirdvÃre bubhuk«ita÷ / N1.184c/ amitrÃn bhÆyaÓa÷ paÓyed ya÷ sÃk«yam an­taæ vadet // N1.185a/ yÃæ rÃtrim adhivinnà strÅ yÃæ caivÃk«aparÃjita÷ / N1.185c/ yÃæ ca bhÃrÃbhitaptÃÇgo durvivaktà sa tÃæ vaset // N1.186a/ sÃk«Å sÃk«yasamuddeÓe gokarïaÓithilaæ caran / N1.186c/ sahasraæ vÃruïÃn pÃÓÃn Ãtmani pratimu¤cati // N1.187a/ tasya var«aÓate pÆrïe pÃÓam ekaæ pramucyate / N1.187c/ evaæ sa bandhanÃt tasmÃn mucyate niyutÃ÷ samÃ÷ // N1.188a/ yÃvato bÃndhavÃæs yasmin hanti sÃk«ye 'an­taæ vadan / N1.188c/ tÃvata÷ saækhyayà tasmin Ó­ïu saumyÃnupÆrvaÓa÷ // N1.189a/ pa¤ca paÓvan­te hanti daÓa hanti gavÃn­te / N1.189c/ Óatam aÓvÃn­te hanti sahasraæ puru«Ãn­te // N1.190a/ hanti jÃtÃn ajÃtÃæÓ ca hiraïyÃrthe 'an­taæ vadan / N1.190c/ sarvaæ bhÆmyan­te hanti mà sma bhÆmyan­taæ vadÅ÷ // N1.191a/ ekam evÃdvitÅyaæ tat prÃhu÷ pÃvanam Ãtmana÷ / N1.191c/ satyaæ svargasya sopÃnaæ pÃrÃvÃrasya naur iva // N1.192a/ aÓvamedhasahasraæ ca satyaæ ca tulayà dh­tam / N1.192c/ aÓvamedhasahasrÃd dhi satyam eva viÓi«yate // N1.193a/ varaæ kÆpaÓatÃd vÃpi varaæ vÃpÅÓatÃt kratu÷ / N1.193c/ varaæ kratuÓatÃt putra÷ satyaæ putraÓatÃd varam // N1.194a/ bhÆr dhÃrayati satyena satyenodeti bhÃskara÷ / N1.194c/ satyena vÃyu÷ pavate satyenÃpa÷ sravanti ca // N1.195a/ satyam eva paraæ dÃnaæ satyam eva paraæ tapa÷ / N1.195c/ satyam eva paro dharmo lokÃnÃm iti na÷ Órutam // N1.196a/ satyaæ devÃ÷ samÃsena manu«yÃs tv an­taæ sm­tam / N1.196c/ ihaiva tasya devatvaæ yasya satye sthità mati÷ // N1.197a/ satyaæ brÆhy an­taæ tyaktvà satyena svargam e«yasi / N1.197c/ uktvÃn­taæ mahÃghoraæ narakaæ pratipatsyate // N1.198a/ niraye«u ca te ÓaÓvaj jihvÃm utk­tya dÃruïÃ÷ / N1.198c/ asibhi÷ ÓÃtayi«yanti balino yamakiækarÃ÷ // N1.199a/ ÓÆlair bhetsyanti cÃkruddhÃ÷ kroÓantam aparÃyaïam / N1.199c/ avÃkÓirasam utk«ipya k«epsyanty agnihrade«u ca // N1.200a/ anubhÆya ca du÷khÃs tÃÓ ciraæ narakavedanÃ÷ / N1.200c/ iha yÃsyasy abhavyÃsu g­dhrakÃkÃdiyoni«u // N1.201a/ j¤ÃtvaitÃn an­te do«Ã¤ j¤Ãtvà satye ca sadguïÃn / N1.201c/ satyaæ vadoddharÃtmÃnaæ mÃtmÃnaæ pÃtayi«yasi // N1.202a/ na bÃndhavà na suh­do na dhanÃni mahÃnty api / N1.202c/alaæ tÃrayituæ ÓaktÃs tamasy ugre nimajjata÷ // N1.203a/ pitaras tv avalambante tvayi sÃk«itvam Ãgate / N1.203c/ tÃrayi«yati kiævÃsmÃn ÃtmÃnaæ pÃtayi«yati // N1.204a/ satyam Ãtmà manu«yasya satye sarvaæ prati«Âhitam / N1.204c/ sarvathaivÃtmanÃtmÃnaæ Óreyasà yojayi«yasi // N1.205a/ yÃæ ca rÃtrim ajani«Âhà yÃæ rÃtriæ ca mari«yasi / N1.205c/ v­thà tadantaraæ te syÃt kuryÃÓ cet satyam anyathà // N1.206a/ nÃsti satyÃt paro dharmo nÃn­tÃt pÃtakaæ param / N1.206c/ sÃk«idharme viÓe«eïa satyam eva vadet tata÷ // N1.207a/ ya÷ parÃrthe praharati svÃæ vÃcaæ puru«Ãdhama÷ / N1.207c/ ÃtmÃrthe kiæ na kuryÃt sa pÃpo narakanirbhaya÷ // N1.208a/ arthà vai vÃci niyatà vÃÇmÆlà vÃgvini÷s­tÃ÷ / N1.208c/ yo hy etÃæ stenayed vÃcaæ sa sarvasteyak­n nara÷ // N1.209a/ sÃk«ivipratipattau tu pramÃïaæ bahavo yata÷ / N1.209c/ tatsÃmye Óucayo grÃhyÃs tatsÃmye sm­timattarÃ÷ // N1.210a/ sm­timatsÃk«isÃmyaæ tu vivÃde yatra d­Óyate / N1.210c/ sÆk«matvÃt sÃk«idharmasya sÃk«yaæ vyÃvartate puna÷ // N1.211a/ nirdi«Âe«v arthajÃte«u sÃk«Å cet sÃk«yam Ãgata÷ / N1.211c/ na brÆyÃd ak«arasamaæ na tan nigaditaæ bhavet // N1.212a/ deÓakÃlavayodravyapramÃïÃk­tijÃti«u / N1.212c/ yatra vipratipatti÷ syÃt sÃk«yaæ tad asad ucyate // N1.213a/ Ænam abhyadhikaæ cÃrthaæ prabrÆyur yatra sÃk«iïa÷ / N1.213c/ tad apy anuktaæ vij¤eyam e«a sÃk«yavidhi÷ sm­ta÷ // N1.214a/ pramÃdÃd dhanino yatra na syÃl lekhyaæ na sÃk«iïa÷ / N1.214c/ arthaæ cÃpahnuyÃd vÃdÅ tatroktas trividho vidhi÷ // N1.215a/ codanà pratikÃlaæ ca yuktileÓas tathaiva ca / N1.215c/ t­tÅya÷ ÓapathaÓ coktas tair evaæ sÃdhayet kramÃt // N1.216a/ abhÅk«ïaæ codyamÃno ya÷ pratihanyÃn na tadvaca÷ / N1.216c/ tricatu÷pa¤cak­tvo và parato 'arthaæ tam Ãvahet // N1.217a/ codanÃpratighÃte tu yuktileÓais tam anviyÃt / N1.217c/ deÓakÃlÃrthasaæbandhaparimÃïakriyÃdibhi÷ // N1.218a/ yukti«v apy asamarthÃsu Óapathair enam ardayet / N1.218c/ arthakÃlabalÃpek«am agnyambusuk­tÃdibhi÷ // N1.219a/ dÅptÃgnir yaæ na dahati yam antardhÃrayanty Ãpa÷ / N1.219c/ sa taraty abhiÓÃpaæ taæ kilbi«Å syÃd viparyaye // N1.220a/ strÅïÃæ ÓÅlÃbhiyoge«u steyasÃhasayor api / N1.220c/ e«a eva vidhir d­«Âa÷ sarvÃrthÃpahnave«u ca // N1.221a/ Óapathà hy api devÃnÃm ­«ÅïÃm api ca sm­tÃ÷ / N1.221c/ vasi«Âha÷ Óapathaæ Óepe yÃtudhÃne tu ÓaÇkita÷ // N1.222a/ saptar«ayas tathendrÃya pu«karÃrthe samÃgatÃ÷ / N1.222c/ Óepu÷ Óapatham avyagrÃ÷ parasparaviÓuddhaye // N1.223a/ ayuktaæ sÃhasaæ k­tvà pratyÃpattiæ bhajeta ya÷ / N1.223c/ brÆyÃt svayaæ và sadasi tasyÃrdhavinaya÷ sm­ta÷ // N1.224a/ gÆhamÃnas tu daurÃtmyÃd yadi pÃpaæ sa jÅyate / N1.224c/ sabhyÃÓ cÃtra na tu«yanti tÅvro daï¬aÓ ca pÃtyate // 2.nik«ipa÷ N2.01a/ svadravyaæ yatra viÓrambhÃn nik«ipaty aviÓaÇkita÷ / N2.01c/ nik«epo nÃma tat proktaæ vyavahÃrapadaæ budhai÷ // N2.02a/ anyadravyavyavahitaæ dravyam avyÃk­taæ ca yat / N2.02c/ nik«ipyate parag­he tad aupanidhikaæ sm­tam // N2.03a/ sa punar dvividha÷ prokta÷ sÃk«imÃn itaras tathà / N2.03c/ pratidÃnaæ tathaivÃsya pratyaya÷ syÃd viparyaye // N2.04a/ yÃcyamÃnas tu yo dÃtrà nik«epaæ na prayacchati / N2.04c/ daï¬ya÷ sa rÃj¤Ã dÃpyaÓ ca na«Âe dÃpyaÓ ca tatsamam // N2.05a/ yaÓ cÃrthaæ sÃdhayet tena nik«eptur ananuj¤ayà / N2.05c/ tatrÃpi daï¬ya÷ sa bhavet tac ca sodayam Ãvahet // N2.06a/ grahÅtu÷ saha yo 'arthena na«Âo na«Âa÷ sa dÃyina÷ / N2.06c/ daivarÃjak­te tadvan na cet taj jihmakÃritam // N2.07a/ e«a eva vidhir d­«Âo yÃcitÃnvÃhitÃdi«u / N2.07c/ Óilpi«Æpanidhau nyÃse pratinyÃse tathaiva ca // N2.08a/ pratig­hïÃti pogaï¬aæ yaÓ ca sapradhanaæ nara÷ / N2.08c/ tasyÃpy e«a bhaved dharma÷ «a¬ ete vidhaya÷ samÃ÷ // 3.saæbhÆyasamutthÃnam N3.01a/ vaïikprabh­tayo yatra karma saæbhÆya kurvate / N3.01c/ tat saæbhÆyasamutthÃnaæ vyavahÃrapadaæ sm­tam // N3.02a/ phalahetor upÃyena karma saæbhÆya kurvatÃm / N3.02c/ ÃdhÃrabhÆta÷ prak«epas tenotti«Âheyur aæÓata÷ // N3.03a/ samo 'atirikto hÅno và yatrÃæÓo yasya yÃd­Óa÷ / N3.03c/ k«ayavyayau tathà v­ddhis tasya tatra tathÃvidhÃ÷ // N3.04a/ bhÃï¬apiï¬avyayoddhÃrabhÃrasÃrÃnvavek«aïam / N3.04c/ kuryus te 'avyabhicÃreïa samaye sve vyavasthitÃ÷ // N3.05a/ pramÃdÃn nÃÓitaæ dÃpya÷ prati«iddhak­taæ ca yat / N3.05c/ asaædi«ÂaÓ ca yat kuryÃt sarvai÷ saæbhÆyakÃribhi÷ // N3.06a/ daivataskararÃjotthe vyasane samupasthite / N3.06c/ yas tat svaÓaktyà saærak«et tasyÃæÓo daÓama÷ sm­ta÷ // N3.07a/ ekasya cet syÃd vyasanaæ dÃyÃdo 'asya tad ÃpnuyÃt / N3.07c/ anyo vÃsati dÃyÃde ÓaktÃÓ cet sarva eva và // N3.08a/ ­tvijÃæ vyasane 'apy evam anyas tat karma nistaret / N3.08c/ labheta dak«iïÃbhÃgaæ sa tasmÃt saæprakalpitam // N3.09a/ ­tvig yÃjyam adu«Âaæ yas tyajed anapakÃriïam / N3.09c/ adu«Âaæ va rtvijaæ yÃjyo vineyau tÃv ubhÃv api // N3.10a/ ­tvik tu trividho d­«Âa÷ pÆrvaju«Âa÷ svayaæk­ta÷ / N3.10c/ yad­cchayà ca ya÷ kuryÃd Ãrtvijyaæ prÅtipÆrvakam // N3.11a/ kramÃgate«v e«a dharmo v­te«v ­tvik«u ca svayam / N3.11c/ yÃd­cchike tu saæyÃjye tattyÃge nÃsti kilbi«am // N3.12a/ ÓulkasthÃnaæ vaïik prÃpta÷ Óulkaæ dadyÃd yathopagam / N3.12c/ na tad vyatihared rÃj¤Ãæ balir e«a prakalpita÷ // N3.13a/ ÓulkasthÃnaæ pariharan na kÃle krayavikrayÅ / N3.13c/ mithyoktvà ca parÅmÃïaæ dÃpyo 'a«Âaguïam atyayam // N3.14a/ kaÓcic cet saæcaran deÓÃt preyÃd abhyÃgato vaïik / N3.14c/ rÃjÃsya bhÃï¬aæ tad rak«et yÃvad dÃyÃdadarÓanam // N3.15a/ dÃyÃde 'asati bandhubhyo j¤Ãtibhyo và tad arpayet / N3.15c/ tadabhÃve suguptaæ tad dhÃrayed daÓatÅ÷ samÃ÷ // N3.16a/ asvÃmikam adÃyÃdaæ daÓavar«asthitaæ tata÷ / N3.16c/ rÃjà tad ÃtmasÃt kuryÃd evaæ dharmo na hÅyate // 4.dattÃpradÃnikam N4.01a/ dattvà dravyam asamyag ya÷ punar ÃdÃtum icchati / N4.01c/ dattÃpradÃnikaæ nÃma tad vivÃdapadaæ sm­tam // N4.02a/ adeyam atha deyaæ ca dattaæ cÃdattam eva ca / N4.02c/ vyavahÃre«u vij¤eyo dÃnamÃrgaÓ caturvidha÷ // N4.03a/ tatra hya«ÂÃv adeyÃni deyam ekavidhaæ sm­tam / N4.03c/ dattaæ saptavidhaæ vidyÃd adattaæ «o¬aÓÃtmakam // N4.04a/ anvÃhitaæ yÃcitakam Ãdhi÷ sÃdhÃraïaæ ca yat / N4.04c/ nik«epa÷ putradÃraæ ca sarvasvaæ cÃnvaye sati // N4.05a/ Ãpatsv api hi ka«ÂÃsu vartamÃnena dehinà / N4.05c/ adeyÃny Ãhur ÃcÃryà yac cÃnyasmai pratiÓrutam // N4.06a/ kuÂumbabharaïÃd dravyaæ yatkiæcid atiricyate / N4.06c/ tad deyam upah­tyÃnyad dadad do«am avÃpnuyÃt // N4.07a/ païyamÆlyaæ bh­tis tu«Âyà snehÃt pratyupakÃrata÷ / N4.07c/ strÅÓulkÃnugrahÃrthaæ ca dattaæ dÃnavido vidu÷ // N4.08a/ adattaæ tu bhayakrodhaÓokavegarujÃnvitai÷ / N4.08c/ tathotkocaparÅhÃsavyatyÃsacchalayogata÷ // N4.09a/ bÃlamƬhÃsvatantrÃrtamattonmattÃpavarjitam / N4.09c/ kartà mamÃyaæ karmeti pratilÃbhecchayà ca yat // N4.10a/ apÃtre pÃtram ity ukte kÃrye cÃdharmasaæhite / N4.10c/ yad dattaæ syÃd avij¤ÃnÃd adattaæ tad api sm­tam // N4.11a/ g­hïÃty adattaæ yo lobhÃd yaÓ cÃdeyaæ prayacchati / N4.11c/ adattÃdÃyako daï¬yas tathÃdeyasya dÃyaka÷ // 5.abhyupetyÃÓuÓrÆ«Ã N5.01a/ abhyupetya tu ÓuÓrÆ«Ãæ yas tÃæ na pratipadyate / N5.01c/ aÓuÓrÆ«Ãbhyupetyaitad vivÃdapadam ucyate // N5.02a/ ÓuÓrÆ«aka÷ pa¤cavidha÷ ÓÃstre d­«Âo manÅ«ibhi÷ / N5.02c/ caturvidha÷ karmakaras te«Ãæ dÃsÃs tripa¤cakÃ÷ // N5.03a/ Ói«yÃntevÃsibh­takÃÓ caturthas tv adhikarmak­t / N5.03c/ ete karmakarÃ÷ proktà dÃsÃs tu g­hajÃdaya÷ // N5.04a/ sÃmÃnyam asvatantratvam e«Ãm Ãhur manÅ«iïa÷ / N5.04c/ jÃtikarmak­tas tÆkto viÓe«o v­ttir eva ca // N5.05a/ karmÃpi dvividhaæ j¤eyam aÓubhaæ Óubham eva ca / N5.05c/ aÓubhaæ dÃsakarmoktaæ Óubhaæ karmak­tÃæ sm­tam // N5.06a/ g­hadvÃrÃÓucisthÃnarathyÃvaskaraÓodhanam / N5.06c/ guhyÃÇgasparÓanocchi«ÂaviïmÆtragrahaïojjhanam // N5.07a/ i«Âata÷ svÃminaÓ cÃÇgair upasthÃnam athÃntata÷ / N5.07c/ aÓubhaæ karma vij¤eyaæ Óubham anyad ata÷ param // N5.08a/ à vidyÃgrahaïÃc chi«ya÷ ÓuÓrÆ«et prayato gurum / N5.08c/ tadv­ttir gurudÃre«u guruputre tathaiva ca // N5.09a/ brahmacÃrÅ cared bhaik«am adha÷ÓÃyy analaÇk­ta÷ / N5.09c/ jaghanyaÓÃyÅ sarve«Ãæ pÆrvotthÃyÅ guror g­he // N5.10a/ nÃsaædi«Âa÷ prati«Âheta ti«Âhed vÃpi guruæ kvacit / N5.10c/ saædi«Âa÷ karma kurvÅta ÓaktaÓ ced avicÃrayan // N5.11a/ yathÃkÃlam adhÅyÅta yÃvan na vimanà guru÷ / N5.11c/ ÃsÅno 'adho guro÷ kÆrce phalake và samÃhita÷ // N5.12a/ anuÓÃsyaÓ ca guruïà na ced anuvidhÅyate / N5.12c/ avadhenÃthavà hanyÃt rajjvà veïudalena và // N5.13a/ bh­Óaæ na tìayed enaæ nottamÃÇge na vak«asi / N5.13c/ anuÓÃsyÃtha viÓvÃsya÷ ÓÃsyo rÃj¤Ãnyathà guru÷ // N5.14a/ samÃv­ttaÓ ca gurave pradÃya gurudak«iïÃm / N5.14c/ pratÅyÃt svag­hÃn e«Ã Ói«yav­ttir udÃh­tà // N5.15a/ svaÓilpam icchann Ãhartuæ bÃndhavÃnÃm anuj¤ayà / N5.15c/ ÃcÃryasya vased ante kÃlaæ k­tvà suniÓcitam // N5.16a/ ÃcÃrya÷ Óik«ayed enaæ svag­hÃd dattabhojanam / N5.16c/ na cÃnyat kÃrayet karma putravac cainam Ãcaret // N5.17a/ Óik«ayantam adu«Âaæ ca yas tv ÃcÃryaæ parityajet / N5.17c/ balÃd vÃsayitavya÷ syÃd vadhabandhau ca so 'arhati // N5.18a/ Óik«ito 'api k­taæ kÃlam antevÃsÅ samÃpnuyÃt / N5.18c/ tatra karma ca yat kuryÃd ÃcÃryasyaiva tatphalam // N5.19a/ g­hÅtaÓilpa÷ samaye k­tvÃcÃryaæ pradak«iïam / N5.19c/ ÓaktitaÓ cÃnumÃnyainam antevÃsÅ nivartayet // N5.20a/ bh­takas trividho j¤eya uttamo madhyamo 'adhama÷ / N5.20c/ ÓaktibhaktyanurÆpà syÃd e«Ãæ karmÃÓrayà bh­ti÷ // N5.21a/ uttamas tv ÃyudhÅyo 'atra madhyamas tu k­«Åvala÷ / N5.21c/ adhamo bhÃravÃha÷ syÃd ity evaæ trividho bh­ta÷ // N5.22a/ arthe«v adhik­to ya÷ syÃt kuÂumbasya tathopari / N5.22c/ so 'adhikarmakaro j¤eya÷ sa ca kauÂumbika÷ sm­ta÷ // N5.23a/ ÓubhakarmakarÃs tv ete catvÃra÷ samudÃh­tÃ÷ / N5.23c/ jaghanyakarmabhÃjas tu Óe«Ã dÃsÃs tripa¤cakÃ÷ // N5.24a/ g­hajÃtas tathà krÅto labdho dÃyÃd upÃgata÷ / N5.24c/ anÃkÃlabh­tas tadvad Ãdhatta÷ svÃminà ca ya÷ // N5.25a/ mok«ito mahataÓ carïÃt prÃpto yuddhÃt païe jita÷ / N5.25c/ tavÃham ity upagata÷ pravrajyÃvasita÷ k­ta÷ // N5.26a/ bhaktadÃsaÓ ca vij¤eyas tathaiva va¬avÃbh­ta÷ / N5.26c/ vikretà cÃtmana÷ ÓÃstre dÃsÃ÷ pa¤cadaÓà sm­tÃ÷ // N5.27a/ tatra pÆrvaÓ caturvargo dÃsatvÃn na vimucyate / N5.27c/ prasÃdÃd svÃmino 'anyatra dÃsyam e«Ãæ kramÃgatam // N5.28a/ yaÓ cai«Ãæ svÃminaæ kaÓcin mok«ayet prÃïasaæÓayÃt / N5.28c/ dÃsatvÃt sa vimucyeta putrabhÃgaæ labheta ca // N5.29a/ anÃkÃlabh­to dÃsyÃn mucyate goyugaæ dadat / N5.29c/ saæbhak«itaæ yad durbhik«e na tac chudhyeta karmaïà // N5.30a/ Ãdhatto 'api dhanaæ dattvà svÃmÅ yady enam uddharet / N5.30c/ athopagamayed enaæ sa vikrÅtÃd anantara÷ // N5.31a/ dattvà tu sodayam ­ïaæ ­ïÅ dÃsyÃt pramucyate / N5.31c/ k­takÃlÃbhyupagamÃt k­tako 'api vimucyate // N5.32a/ tavÃham ity upagato yuddhaprÃpta÷ païe jita÷ / N5.32c/ pratiÓÅr«apradÃnena mucyate tulyakarmaïà // N5.33a/ rÃj¤a eva tu dÃsa÷ syÃt pravrajyÃvasito nara÷ / N5.33c/ na tasya pratimok«o 'asti na viÓuddhi÷ kathaæcana // N5.34a/ bhaktasyopek«aïÃt sadyo bhaktadÃsa÷ pramucyate / N5.34c/ nigrahÃd va¬avÃyÃÓ ca mucyate va¬avÃbh­ta÷ // N5.35a/ vikrÅïÅte ya ÃtmÃnaæ svatantra÷ san narÃdhama÷ / N5.35c/ sa jaghanyataras te«Ãæ naiva dÃsyÃt pramucyate // N5.36a/ caurÃpah­tavikrÅtà ye ca dÃsÅk­tà balÃt / N5.36c/ rÃj¤Ã mok«ayitavyÃs te dÃsatvaæ te«u ne«yate // N5.37a/ varïÃnÃæ prÃtilomyena dÃsatvaæ na vidhÅyate / N5.37c/ svadharmatyÃgino 'anyatra dÃravad dÃsatà matà // N5.38a/ tavÃham iti cÃtmÃnaæ yo 'asvatantra÷ prayacchati / N5.38c/ na sa taæ prÃpnuyÃt kÃmaæ pÆrvasvÃmÅ labheta tam // N5.39a/ adhanÃs traya evoktà bhÃryà dÃsas tathà suta÷ / N5.39c/ yat te samadhigacchanti yasya te tasya tad dhanam // N5.40a/ svadÃsam icched ya÷ kartum adÃsaæ prÅtamÃnasa÷ / N5.40c/ skandhÃd ÃdÃya tasyÃpi bhindyÃt kumbhaæ sahÃmbhasà // N5.41a/ ak«atÃbhi÷ sapu«pÃbhir mÆrdhany enam avÃkiret / N5.41c/ adÃsa iti coktvà tri÷ prÃÇmukhaæ tam athots­jet // N5.42a/ tata÷prabh­ti vaktavya÷ svÃmyanugrahapÃlita÷ / N5.42c/ bhojyÃnna÷ pratig­hyaÓ ca bhavaty abhimataÓ ca sa÷ // 6.vetanasyÃnapÃkarma N6.1a/ bh­tÃnÃæ vetanasyokto dÃnÃdÃnavidhikrama÷ / N6.1c/ vetanasyÃnapÃkarma tad vivÃdapadaæ sm­tam // N6.2a/ bh­tÃya vetanaæ dadyÃt karmasvÃmÅ yathÃkramam / N6.2c/ Ãdau madhye 'avasÃne và karmaïo yad viniÓcitam // N6.3a/ bh­tÃvaniÓcitÃyÃæ tu daÓabhÃgaæ samÃpnuyu÷ / N6.3c/ lÃbhagobÅjasasyÃnÃæ vaïiggopak­«ÅbalÃ÷ // N6.4a/ karmopakaraïaæ cai«Ãæ kriyÃæ prati yad Ãh­tam / N6.4c/ ÃptabhÃvena kurvÅta na jihmena samÃcaret // N6.5a/ karmÃkurvan pratiÓrutya kÃryo dattvà bh­tiæ balÃt / N6.5c/ bh­tiæ g­hÅtvÃkurvÃïo dviguïÃæ bh­tim Ãvahet // N6.6a/ kÃle 'apÆrïe tyajet karma bh­tinÃÓo 'asya cÃrhati / N6.6c/ svÃmido«Ãd apÃkrÃman yÃvat k­tam avÃpnuyÃt // N6.7a/ bh­ti«a¬bhÃgam Ãbhëya pathi yugyak­taæ tyajan / N6.7c/ adadat kÃrayitvà tu karmaivaæ sodayÃæ bh­tim // N6.8a/ anayan bhÃÂayitvà tu bhÃï¬avÃn yÃnavÃhane / N6.8c/ dÃpyo bh­ticaturbhÃgaæ samam ardhapathe tyajan // N6.9a/ anayan vÃhako 'apy evaæ bh­tihÃnim avÃpnuyÃt / N6.9c/ dviguïÃæ tu bh­tiæ dÃpya÷ prasthÃne vighnam Ãcaran // N6.10a/ bhÃï¬aæ vyasanam Ãgacched yadi vÃhakado«ata÷ / N6.10c/ dÃpyo yat tatra na«Âaæ syÃd daivarÃjak­tÃd ­te // N6.11a/ gavÃæ ÓatÃd vatsatarÅ dhenu÷ syÃd dviÓatÃd bh­ti÷ / N6.11c/ prati samvatsaraæ gope sadohaÓ cëÂame 'ahani // N6.12a/ upÃnayet gà gopÃya pratyahaæ rajanÅk«aye / N6.12c/ cÅ­ïÃ÷ pÅtÃÓ ca tà gopa÷ sÃyÃhne pratyupÃnayet // N6.13a/ syÃc ced govyasanaæ gopo vyÃyacchet tatra Óaktita÷ / N6.13c/ aÓaktas tÆrïam Ãgamya svÃmine tan nivedayet // N6.14a/ avyÃyac channavikroÓan svÃmine cÃnivedayan / N6.14c/ vo¬hum arhati gopas tÃæ vinayaæ cÃpi rÃjani // N6.15a/ na«Âavina«Âaæ k­mibhi÷ Óvahataæ vi«ame m­tam / N6.15c/ hÅnaæ puru«akÃreïa gopÃyaiva nipÃtayet // N6.16a/ ajÃvike tathÃruddhe v­kai÷ pÃle tv anÃyati / N6.16c/ yat prasahya v­ko hanyÃt pÃle tatkilbi«am bhavet // N6.17a/ tÃsÃæ caivÃniruddhÃnÃæ carantÅnÃæ mitho vane / N6.17c/ yÃm utpatya v­ko hanyÃn na pÃlas tatra kilbi«Å // N6.18a/ vighu«ya tu h­taæ caurair na pÃlo dÃtum arhati / N6.18c/ yadi deÓe ca kÃle ca svÃmina÷ svasya Óaæsati // N6.19a/ etena sarvapÃlÃnÃæ vivÃda÷ samudÃh­ta÷ / N6.19c/ m­te«u ca viÓuddhi÷ syÃt pÃlasyÃÇkÃdidarÓanÃt // N6.20a/ Óulkaæ g­hÅtvà païyastrÅ necchantÅ dvis tad Ãvahet / N6.20c/ aprayacchaæs tadà Óulkam anubhÆya pumÃn striyam // N6.21a/ ayonau kramate yas tu bahubhir vÃpi vÃsayet / N6.21c/ Óulkam a«Âaguïaæ dÃpyo vinayas tÃvad eva ca // N6.22a/ parÃjire g­haæ k­tvà stomaæ dattvà vaset tu ya÷ / N6.22c/ sa tad g­hÅtvà nirgacchet t­ïakëÂhe«ÂakÃdikam // N6.23a/ stomavÃhÅni bhÃï¬Ãni pÆrïakÃlÃny upÃnayet / N6.23c/ grahÅtur Ãbhaved bhagnaæ na«Âaæ cÃnyatra saæplavÃt // 7.asvÃmivikraya÷ N7.1a/ nik«iptaæ và paradravyaæ na«Âaæ labdhvÃpah­tya và / N7.1c/ vikrÅyate 'asamak«aæ yad vij¤eyo 'asvÃmivikraya÷ // N7.2a/ dravyam asvÃmivikrÅtaæ prÃpya svÃmÅ samÃpnuyÃt / N7.2c/ prakÃÓaæ krayata÷ Óuddhi÷ kretu÷ steyaæ raha÷ krayÃt // N7.3a/ asvÃmyanumatÃd dÃsÃd asataÓ ca janÃd raha÷ / N7.3c/ hÅnamÆlyam avelÃyÃæ krÅïaæs taddo«abhÃg bhavet // N7.4a/ na gÆhetÃgamaæ kretà Óuddhis tasya tadÃgamÃt / N7.4c/ viparyaye tulyado«a÷ steyadaï¬aæ ca so 'arhati // N7.5a/ vikretà svÃmine 'arthaæ ca kretur mÆlyaæ ca tatk­tam / N7.5c/ dadyÃd daï¬aæ tathà rÃj¤e vidhir asvÃmivikraye // N7.6a/ pareïa nihitaæ labdhvà rÃjany upaharen nidhim / N7.6c/ rÃjagÃmÅ nidhi÷ sarva÷ sarve«Ãæ brÃhmaïÃd ­te // N7.7a/ brÃhmaïo 'api nidhiæ labdhvà k«ipraæ rÃj¤e nivedayet / N7.7c/ tena dattaæ ca bhƤjÅta stena÷ syÃd anivedayan // N7.8a/ svam apy arthaæ tathà na«Âaæ labdhvà rÃj¤e nivedayet / N7.8c/ g­hïÅyÃt tatra taæ Óuddham aÓuddhaæ syÃt tato 'anyathà // 8.krÅtÃnuÓaya÷ N8.1a/ vikrÅya païyaæ mÆlyena kretur yan na pradÅyate / N8.1c/ vikrÅyÃsaæpradÃnaæ tad vivÃdapadam ucyate // N8.2a/ loke 'asmin dvividhaæ dravyaæ jaÇgamaæ sthÃvaraæ tathà / N8.2c/ krayavikrayadharme«u sarvaæ tat païyam ucyate // N8.3a/ «a¬vidhas tasya tu budhair dÃnÃdÃnavidhi÷ sm­ta÷ / N8.3c/ gaïimaæ tulimaæ meyaæ kriyayà rÆpata÷ Óriyà // N8.4a/ vikrÅya païyaæ mÆlyena kretur yo na prayacchati / N8.4c/ sthÃvarasya k«ayaæ dÃpyo jaÇgamasya kriyÃphalam // N8.5a/ arghaÓ ced apahÅyeta sodayaæ païyam Ãvahet / N8.5c/ sthÃyinÃm e«a niyamo diglÃbho digvicÃriïÃm // N8.6a/ upahanyeta và païyaæ dahyetÃpahriyeta và / N8.6c/ vikretur eva so 'anartho vikrÅyÃsamprayacchata÷ // N8.7a/ nirdo«aæ darÓayitvà tu sado«aæ ya÷ prayacchati / N8.7c/ mÆlyaæ taddviguïaæ dÃpyo vinayaæ tÃvad eva ca // N8.8a/ tathÃnyahaste vikrÅya yo 'anyasmai saæprayacchati / N8.8c/ so 'api taddviguïaæ dÃpyo vineyas tÃvad eva ca // N8.9a/ dÅyamÃnaæ na g­hïÃti krÅtaæ païyaæ ca ya÷ krayÅ / N8.9c/ vikrÅïÃnas tad anyatra vikretà nÃparÃdhnuyÃt // N8.10a/ dattamÆlyasya païyasya vidhir e«a prakÅrtita÷ / N8.10c/ adatte 'anyatra samayÃn na vikretur atikrama÷ // N8.11a/ lÃbhÃrthe vaïijÃæ sarvapaïye«u krayavikraya÷ / N8.11c/ sa ca lÃbho 'argham ÃsÃdya mahÃn bhavati và na và // N8.12a/ tasmÃd deÓe ca kÃle ca vaïig arghaæ parÃkramet / N8.12c/ na jihmena pravarteta ÓreyÃn evaæ vaïikpatha÷ // 9.vikrÅyÃsaæpradÃnam N9.1a/ krÅtvà mÆlyena ya÷ païyaæ kretà na bahu manyate / N9.1c/ krÅtvÃnuÓaya ity etad vivÃdapadam ucyate // N9.2a/ krÅtvà mÆlyena yat païyaæ du«krÅtaæ manyate krayÅ / N9.2c/ vikretu÷ pratideyaæ tat tasminn evÃhny avik«atam // N9.3a/ dvitÅye 'ahni dadat kretà mÆlyÃt triæÓÃæÓam Ãvahet / N9.3c/ dviguïaæ tat t­tÅye 'ahni parata÷ kretur eva tat // N9.4a/ kretà païyaæ parÅk«eta prÃk svayaæ guïado«ata÷ / N9.4c/ parÅk«yÃbhimataæ krÅtaæ vikretur na bhavet puna÷ // N9.5a/ tryahÃd dohyaæ parÅk«eta pa¤cÃhÃd vÃhyam eva tu / N9.5c/ muktÃvajrapravÃlÃnÃæ saptÃhaæ syÃt parÅk«aïam // N9.6a/ dvipadÃm ardhamÃsaæ syÃt puæsÃæ taddviguïaæ striyÃ÷ / N9.6c/ daÓÃhaæ sarvabÅjÃnÃm ekÃhaæ lohavÃsasÃm // N9.7a/ paribhuktaæ ca yad vÃsa÷ kli«ÂarÆpaæ malÅmasam / N9.7c/ sado«am api vikrÅtaæ vikretur na bhavet puna÷ // N9.8a/ mÆlyëÂabhÃgo hÅyeta sak­d dhautasya vÃsasa÷ / N9.8c/ dvi÷ pÃdas tris tribhÃgas tu catu÷k­tvo 'ardham eva ca // N9.9a/ ardhak«ayÃt tu parata÷ pÃdÃæÓÃpacaya÷ kramÃt / N9.9c/ yÃvat k«ÅïadaÓaæ jÅrïaæ jÅrïasyÃniyama÷ k«aye // N9.10a/ lohÃnÃm api sarve«Ãæ hetur agnikriyÃvidhau / N9.10c/ k«aya÷ saæskriyamÃïÃnÃæ te«Ãæ d­«Âo 'agnisaægamÃt // N9.11a/ suvarïasya k«ayo nÃsti rajate dvipalaæ Óatam / N9.11c/ Óatam a«Âapalaæ j¤eyaæ k«ayas syÃt trapusÅsayo÷ // N9.12a/ tÃmre pa¤capalaæ vidyÃd vikÃrà ye ca tanmayÃ÷ / N9.12c/ taddhÃtÆnÃm anekatvÃd ayaso 'aniyama÷ k«aye // N9.13a/ tÃntavasya ca saæskÃre k«ayav­ddhÅ udÃh­te / N9.13c/ sÆtrakÃrpÃsikorïÃnÃæ v­ddhir daÓapalaæ Óatam // N9.14a/ sthÆlasÆtravatÃæ te«Ãæ madhyÃnÃæ pa¤cakaæ Óatam / N9.14c/ tripalaæ tu susÆk«mÃïÃm anta÷k«aya udÃh­ta÷ // N9.15a/ triæÓÃæÓo romaviddhasya k«aya÷ karmak­tasya tu / N9.15c/ kau«eyavalkalÃnÃæ tu naiva v­ddhir na ca k«aya÷ // N9.16a/ krÅtvà nÃnuÓayaæ kuryÃd vaïik païyavicak«aïa÷ / N9.16c/ v­ddhik«ayau tu jÃnÅyÃt païyÃnÃm Ãgamaæ tathà // 10.samayasyÃnapÃkarma N10.1a/ pëaï¬anaigamÃdÅnÃæ sthiti÷ samaya ucyate / N10.1c/ samayasyÃnapÃkarma tad vivÃdapadaæ sm­tam // N10.2a/ pëaï¬anaigamaÓreïÅpÆgavrÃtagaïÃdi«u / N10.2c/ saærak«et samayaæ rÃjà durge janapade tathà // N10.3a/ yo dharma÷ karma yac cai«Ãm upasthÃnavidhiÓ ca ya÷ / N10.3c/ yac cai«Ãæ v­ttyupÃdÃnam anumanyeta tat tathà // N10.4a/ pratikÆlaæ ca yad rÃj¤a÷ prak­tyavamataæ ca yat / N10.4c/ bÃdhakaæ ca yad arthÃnÃæ tat tebhyo vinivartayet // N10.5a/ mitha÷ saæghÃtakaraïam ahitaæ ÓastradhÃraïam / N10.5c/ parasparopaghÃtaæ ca te«Ãæ rÃjà na mar«ayet // N10.6a/ p­thag gaïÃæÓ ca ye bhindyus te vineyà viÓe«ata÷ / N10.6c/ Ãvaheyur bhayaæ ghoraæ vyÃdhivat te hy upek«itÃ÷ // N10.7a/ do«avat karaïaæ yat syÃd anÃmnÃyaprakalpitam / N10.7c/ prav­ttam api tad rÃjà ÓreyaskÃmo nivartayet // 11.k«etrajavivÃda÷ N11.1a/ setukedÃramaryÃdÃvik­«ÂÃk­«ÂaniÓcayÃ÷ / N11.1c/ k«etrÃdhikÃrà yatra syur vivÃda÷ k«etrajas tu sa÷ // N11.2a/ k«etrasÅmÃvirodhe«u sÃmantebhyo viniÓcaya÷ / N11.2c/ nagaragrÃmagaïino ye ca v­ddhatamà narÃ÷ // N11.3a/ grÃmasÅmÃsu ca bahir ye syus tatk­«ijÅvina÷ / N11.3c/ gopaÓÃkunikavyÃdhà ye cÃnye vanagocarÃ÷ // N11.4a/ samunnayeyus te sÅmÃæ lak«aïair upalak«itÃm / N11.4c/ tu«ÃÇgÃrakapÃlaiÓ ca kumbhair Ãyatanair drumai÷ // N11.5a/ abhij¤ÃtaiÓ ca valmÅkasthalanimnonnatÃdibhi÷ / N11.5c/ kedÃrÃrÃmamÃrgaiÓ ca purÃïai÷ setubhis tathà // N11.6a/ nimnagÃpah­tots­«Âana«ÂacihnÃsu bhÆmi«u / N11.6c/ tatpradeÓÃnumÃnÃc ca pramÃïair bhogadarÓanai÷ // N11.7a/ atha ced an­taæ brÆyu÷ sÃmantÃs tadviniÓcaye / N11.7c/ sarve p­thak p­thag daï¬yà rÃj¤Ã madhyamasÃhasam // N11.8a/ gaïav­ddhÃdayas tv anye daï¬aæ dÃpyÃ÷ p­thak p­thak / N11.8c/ vineyÃ÷ prathamena syu÷ sÃhasenÃn­te sthitÃ÷ // N11.9a/ naika÷ samunnayet sÅmÃæ nara÷ pratyayavÃn api / N11.9c/ gurutvÃd asya dharmasya kriyai«Ã bahu«u sthità // N11.10a/ ekaÓ ced unnayet sÅmÃæ sopavÃsa÷ samÃhita÷ / N11.10c/ raktamÃlyÃmbaradhara÷ k«itim Ãropya mÆrdhani // N11.11a/ yadà ca na syur j¤ÃtÃra÷ sÅmÃyà na ca lak«aïam / N11.11c/ tadà rÃjà dvayo÷ sÅmÃm uddhared i«Âata÷ svayam // N11.12a/ etenaiva g­hodyÃnanipÃnÃyatanÃdi«u / N11.12c/ vivÃdavidhir ÃkhyÃtas tathà grÃmÃntare«u ca // N11.13a/ avaskarasthalaÓvabhrabhramasyandanikÃdibhi÷ / N11.13c/ catu«pathasurasthÃnarathyÃmÃrgÃn na rodhayet // N11.14a/ parak«etrasya madhye tu setur na prati«idhyate / N11.14c/ mahÃguïo 'alpabÃdhaÓ ca v­ddhir i«Âà k«aye sati // N11.15a/ setus tu dvididho j¤eya÷ kheyo bandhyas tathaiva ca / N11.15c/ toyapravartanÃn kheyo bandhya÷ syÃt tannivartanÃt // N11.16a/ nÃntareïodakaæ sasyaæ naÓyed abhyudakena tu / N11.16c/ ya evÃnudake do«a÷ sa evÃbhyudake sm­ta÷ // N11.17a/ pÆrvaprav­ttam utsannam ap­«Âvà svÃminaæ tu ya÷ / N11.17c/ setuæ pravartayet kaÓcin na sa tatphalabhÃg bhavet // N11.18a/ m­te tu svÃmini punas tadvaæÓye vÃpi mÃnave / N11.18c/ rÃjÃnam Ãmantrya tata÷ prakuryÃt setukarma tat // N11.19a/ ato 'anyathà kleÓabhÃk syÃn m­gavyÃdhÃnudarÓanÃt / N11.19c/ i«avas tasya naÓyanti yo viddham anuvidhyati // N11.20a/ aÓaktapretana«Âe«u k«etrike«v anivÃrita÷ / N11.20c/ k«etraæ ced vik­«et kaÓcid aÓnuvÅta sa tatphalam // N11.21a/ vik­«yamÃïe k«etre cet k«etrika÷ punar Ãvrajet / N11.21c/ khilopacÃraæ tat sarvaæ dattvà svak«etram ÃpnuyÃt // N11.22a/ tada«ÂabhÃgÃpacayÃd yÃvat sapta gatÃ÷ samÃ÷ / N11.22c/ saæprÃpte tv a«Âame var«e bhuktaæ k«etraæ labheta sa÷ // N11.23a/ saævatsareïÃrdhakhilaæ khilaæ tad vatsarais tribhi÷ / N11.23c/ pa¤cavar«Ãvasannaæ tu syÃt k«etram aÂavÅsamam // N11.24a/ k«etraæ tripuru«aæ yat syÃd g­haæ và syÃt kramÃgatam / N11.24c/ rÃjaprasÃdÃd anyatra na tadbhoga÷ paraæ nayet // N11.25a/ utkramya tu v­tiæ yatra sasyaghÃto gavÃdibhi÷ / N11.25c/ pÃla÷ ÓÃsyo bhavet tatra na cec chaktyà nivÃrayet // N11.26a/ samÆlasasyanÃÓe tu tatsvÃmÅ samam ÃpnuyÃt / N11.26c/ vadhena pÃlo mucyeta daï¬aæ svÃmini pÃtayet // N11.27a/ gau÷ prasÆtà daÓÃhÃt ca mahok«ÃjÃviku¤jarÃ÷ / N11.27c/ nivÃryÃs tu prayatnena te«Ãæ svÃmÅ na daï¬abhÃk // N11.28a/ mëaæ gÃæ dÃpayed daï¬aæ dvau mëau mahi«Åæ tathà / N11.28c/ ajÃvike savatse tu daï¬a÷ syÃd ardhamëaka÷ // N11.29a/ adaï¬yà hastino 'aÓvÃÓ ca prajÃpÃlà hi te sm­tÃ÷ / N11.29c/ adaï¬yà garbhiïÅ gauÓ ca sÆtikà cÃbhisÃriïÅ // N11.30a/ proktas tu dvir ni«aïïÃnÃæ vasantyÃæ tu caturguïam / N11.30c/ pratyak«acÃrakÃïÃæ tu cauradaï¬a÷ sm­Âas tathà // N11.31a/ yà na«ÂÃ÷ pÃlado«eïa gÃva÷ k«etraæ samÃÓritÃ÷ / N11.31c/ na tatra gomino daï¬a÷ pÃlas taæ daï¬am arhati // N11.32a/ rÃjagrÃhag­hÅto và vajrÃÓanihato 'api và / N11.32c/ atha sarpeïa da«Âo và giry agrÃt patito 'api và // N11.33a/ siæhavyÃghrahato vÃpi vyÃdhibhi÷ caiva pÃtita÷ / N11.33c/ na tatra do«a÷ pÃlasya na ca do«o 'asti gominÃm // N11.34a/ gobhis tu bhak«itaæ dhÃnyaæ yo nara÷ pratimÃrgati / N11.34c/ sÃmantasya Óado deyo dhÃnyaæ yat tatra vÃpitam / N11.34e/ gavatraæ gomine deyaæ dhÃnyaæ tatkar«ikasya tu // N11.35a/ grÃmopÃnte ca yat k«etraæ vivÅtÃnte mahÃpathe / N11.35c/ anÃv­te cet tannÃÓe na pÃlasya vyatikrama÷ // N11.36a/ pathi k«etre v­ti÷ kÃryà yÃm u«Âro nÃvalokayet / N11.36c/ na laÇghayet paÓur nÃÓvo na bhidyÃd yÃæ ca sÆkara÷ // N11.37a/ g­haæ k«etraæ ca vij¤eyaæ vÃsahetu÷ kuÂumbinÃm / N11.37c/ tasmÃt tan nÃk«iped rÃjà tad dhi mÆlaæ kuÂumbinÃm // N11.38a/ v­ddhe janapade rÃj¤o dharma÷ koÓaÓ ca vardhate / N11.38c/ hÅyate hÅyamÃne ca v­ddhihetum ata÷ Órayet // 12.strÅpuæsayoga÷ N12.1a/ vivÃhÃdividhi÷ strÅïÃæ yatra puæsÃæ ca kÅrtyate / N12.1c/ strÅpuæsayoganÃmaitad vivÃdapadam ucyate // N12.2a/ strÅpuæsayos tu saæbandhÃd varaïaæ prÃg vidhÅyate / N12.2c/ varaïÃd grahaïaæ pÃïe÷ saæskÃro 'atha dvilak«aïa÷ // N12.3a/ tayor aniyataæ proktaæ varaïaæ do«adarÓanÃt / N12.3c/ pÃïigrahaïamantrÃbhyÃæ niyataæ dÃralak«aïam // N12.4a/ brÃhmaïak«atriyaviÓÃæ ÓÆdrÃïÃæ ca parigrahe / N12.4c/ svajÃtyà ÓreyasÅ bhÃryà svajÃtyaÓ ca pati÷ striyÃ÷ // N12.5a/ brÃhmaïasyÃnulomyena striyo 'anyÃs tisra eva tu / N12.5c/ ÓÆdrÃyÃ÷ prÃtilomyena tathÃnye patayas traya÷ // N12.6a/ dve bhÃrye k«atriyasyÃnye vaiÓyasyaikà prakÅrtità / N12.6c/ vaiÓyÃyà dvau patÅ j¤eyÃv eko 'anya÷ k«atriyÃpati÷ // N12.7a/ à saptamÃt pa¤camÃd và bandhubhya÷ pit­mÃt­tÃ÷ / N12.7c/ avivÃhyÃ÷ sagotrÃ÷ syu÷ samÃnapravarÃs tathà // N12.8a/ parÅk«ya÷ puru«a÷ puæstve nijair evÃÇgalak«aïai÷ / N12.8c/ pumÃæÓ ced avikalpena sa kanyÃæ labdhum arhati // N12.9a/ subaddhajatrujÃnvasthi÷ subaddhÃæsaÓirodhara÷ / N12.9c/ sthÆlaghÃÂas tanÆrutvag avilagnagatisvara÷ // N12.10a/ vi cÃsya plavate nÃpsu hlÃdi mÆtraæ ca phenilam / N12.10c/ pumÃn syÃæl lak«aïair etair viparÅtais tu paï¬aka÷ // N12.11a/ caturdaÓavidha÷ ÓÃstre sa tu d­«Âo manÅ«ibhi÷ / N12.11c/ cikitsyaÓ cÃcikitsyaÓ ca te«Ãm ukto vidhi÷ kramÃt // N12.12a/ nisargapaï¬o vadhriÓ ca pak«apaï¬as tathaiva ca / N12.12c/ abhiÓÃpÃd guro rogÃd devakrodhÃt tathaiva ca // N12.13a/ År«yÃpaï¬aÓ ca sevyaÓ ca vÃtaretà mukhebhaga÷ / N12.13c/ Ãk«ipto moghabÅjaÓ ca ÓÃlÅno 'anyapatis tathà // N12.14a/ tatrÃdyÃv apratÅkarau pak«Ãkhyo mÃsam Ãcaret / N12.14c/ anukramÃt trayasyÃsya kÃla÷ saævatsara÷ sm­ta÷ // N12.15a/ År«yÃpaï¬Ãdayo ye 'anye catvÃra÷ samudÃh­tÃ÷ / N12.15c/ saætyaktavyÃ÷ patitavat k«atayonyà api striyÃ÷ // N12.16a/ Ãk«iptamoghabÅjÃbhyÃm patyÃv apratikarmaïi / N12.16c/ patir anya÷ sm­to nÃryà vatsaraæ saæpratÅk«ya tu // N12.17a/ ÓÃlÅnasyÃpi dh­«ÂastrÅsaæyogÃd bhajyate dhvaja÷ / N12.17c/ taæ hÅnavegam anyastrÅbÃlÃdyÃbhir upakramet // N12.18a/ anyasyÃm yo manu«ya÷ syÃd amanu«ya÷ svayo«iti / N12.18c/ labheta sÃnyaæ bhartÃram etat kÃryaæ prajÃpate÷ // N12.19a/ apatyÃrthaæ striya÷ s­«ÂÃ÷ strÅ k«etraæ bÅjina÷ prajÃ÷ / N12.19c/ k«etraæ bÅjavate deyaæ nÃbÅjÅ k«etram arhati // N12.20a/ pità dadyÃt svayaæ kanyÃm bhrÃtà vÃnumate pitu÷ / N12.20c/ mÃtÃmaho mÃtulaÓ ca sakulyà bÃndhavÃs tathà // N12.21a/ mÃtÃbhÃve tu sarve«Ãæ prak­tau yadi vartate / N12.21c/ tasyÃm aprak­tisthÃyÃæ dadyu÷ kanyÃæ svajÃtaya÷ // N12.22a/ yadà tu naiva kaÓcit syÃt kanyà rÃjÃnam Ãvrajet / N12.22c/ anuj¤ayà tasya varaæ pratÅtya varayet svayam // N12.23a/ savarïam anurÆpaæ ca kularÆpavaya÷Órutai÷ / N12.23c/ saha dharmaæ caret tena putrÃæÓ cotpÃdayet tata÷ // N12.24a/ pratig­hya ca ya÷ kanyÃæ naro deÓÃntaraæ vrajet / N12.24c/ trÅn ­tÆn samatikramya kanyÃnyaæ varayed varam // N12.25a/ kanyà nartum upek«eta bÃndhavebhyo nivedayet / N12.25c/ te cen na dadyus tÃæ bhartre te syur bhrÆïahabhi÷ samÃ÷ // N12.26a/ yÃvantaÓ ca rtavas tasyÃ÷ samatÅtà patiæ vinà / N12.26c/ tÃvatyo bhrÆïahatyÃ÷ syus tasya yo na dadÃti tÃm // N12.27a/ ato 'aprav­tte rajasi kanyÃæ dadyÃt pità sak­t / N12.27c/ mahad ena÷ sp­Óed enam anyathai«a vidhi÷ satÃm // N12.28a/ sak­d aæÓo nipatati sak­t kanyà pradÅyate / N12.28c/ sak­d Ãha dadÃnÅti trÅïy etÃni sak­t sak­t // N12.29a/ brÃhmÃdi«u vivÃhe«u pa¤casv e«u vidhi÷ sm­ta÷ / N12.29c/ guïÃpek«aæ bhaved dÃnam ÃsurÃdi«u ca tri«u // N12.30a/ kanyÃyÃm prÃptaÓulkÃyÃæ jyÃyÃæÓ ced vara Ãvrajet / N12.30c/ dharmÃrthakÃmasaæyuktaæ vÃcyaæ tatrÃn­taæ bhavet // N12.31a/ nÃdu«ÂÃæ dÆ«ayet kanyÃæ nÃdu«Âaæ dÆ«ayed varam / N12.31c/ do«e tu sati nÃga÷ syÃd anyonyaæ tyajatos tayo÷ // N12.32a/ dattvà nyÃyena ya÷ kanyÃæ varÃya na dadÃti tÃm / N12.32c/ adu«ÂaÓ ced varo rÃj¤Ã sa daï¬yas tatra coravat // N12.33a/ yas tu do«avatÅæ kanyÃm anÃkhyÃya prayacchati / N12.33c/ tasya kuryÃn n­po daï¬aæ pÆrvasÃhasacoditam // N12.34a/ akanyeti tu ya÷ kanyÃæ brÆyÃd dve«eïa mÃnava÷ / N12.34c/ sa Óataæ prÃpnuyÃd daï¬aæ tasyà do«am adarÓayan // N12.35a/ pratig­hya tu ya÷ kanyÃm adu«ÂÃm uts­jed vara÷ / N12.35c/ vineya÷ so 'apy akÃmo 'api kanyÃæ tÃm eva codvahet // N12.36a/ dÅrghakutsitarogÃrtà vyaÇgà saæs­«Âamaithunà / N12.36c/ dh­«ÂÃnyagatabhÃvà ca kanyÃdo«Ã÷ prakÅrtitÃ÷ // N12.37a/ unmatta÷ patita÷ klÅbo durbhagas tyaktabÃndhava÷ / N12.37c/ kanyÃdo«au ca yau pÆrvau e«a do«agaïo vare // N12.38a/ a«Âau vivÃhà varïÃnÃæ saæskÃrÃrthaæ prakÅrtitÃ÷ / N12.38c/ brÃhmas tu prathamas te«Ãæ prÃjÃpatyas tathaiva ca // N12.39a/ Ãr«aÓ caivÃtha daivaÓ ca gÃndharvaÓ cÃsuras tathà / N12.39c/ rÃk«aso 'anantaras tasmÃt paiÓÃcas tv a«Âama÷ sm­ta÷ // N12.40a/ satk­tyÃhÆya kanyÃæ tu brÃhme dadyÃd tv alaæk­tÃm / N12.40c/ saha dharmaæ carety uktvà prÃjÃpatyo vidhÅyate // N12.41a/ vastragomithune dattvà vivÃhas tv Ãr«a ucyate / N12.41c/ antarvedyÃæ tu daiva÷ syÃd ­tvije karma kurvate // N12.42a/ icchantÅm icchate prÃhur gÃndharvo nÃma pa¤camam / N12.42c/ vivÃhas tv Ãsuro j¤eya÷ ÓulkasaævyavahÃrata÷ // N12.43a/ prasahya haraïÃd ukto vivÃho rÃk«asas tathà / N12.43c/ suptamattopagamanÃt paiÓÃcas tv a«Âamo 'adhama÷ // N12.44a/ e«Ãæ tu dharmyÃs catvÃro brÃhmÃdyÃ÷ samudÃh­tÃ÷ / N12.44c/ sÃdhÃraïa÷ syÃd gÃndharvas trayo 'adharmyÃs tv ata÷ pare // N12.45a/ parapÆrvÃ÷ striyas tv anyÃ÷ sapta proktà yathÃkramam / N12.45c/ punarbhÆs trividhà tÃsÃæ svairiïÅ tu caturvidhà // N12.46a/ kanyaivÃk«atayonir yà pÃïigrahaïadÆ«ità / N12.46c/ punarbhÆ÷ prathamà soktà puna÷ saæskÃram arhati // N12.47a/ kaumÃraæ patim uts­jya yÃnyaæ puru«am ÃÓrità / N12.47c/ puna÷ patyur g­ham yÃyÃt sà dvitÅyà prakÅrtità // N12.48a/ asatsu devare«u strÅ bÃndhavair yà pradÅyate / N12.48c/ savarïÃyÃsapiï¬Ãya sà t­tÅyà prakÅrtità // N12.49a/ strÅ prasÆtÃprasÆtà và patyÃv eva tu jÅvati / N12.49c/ kÃmÃt samÃÓrayed anyaæ prathamà svairiïÅ tu sà // N12.50a/ m­te bhartari yà prÃptÃn devarÃn apy apÃsya tu / N12.50c/ upagacchet paraæ kÃmÃt sà dvitÅyà prakÅrtità // N12.51a/ prÃptà deÓÃd dhanakrÅtà k«utpipÃsÃturà ca yà / N12.51c/ tavÃham ity upagatà sà t­tÅyà prakÅrtità // N12.52a/ deÓadharmÃn apek«ya strÅ gurubhir yà pradÅyate / N12.52c/ utpannasÃhasÃnyasmai sÃntyà vai svairiïÅ sm­tà // N12.53a/ punarbhuvÃæ e«a vidhi÷ svairiïÅnÃæ ca kÅrtita÷ / N12.53c/ pÆrvà pÆrvÃjaghanyÃsÃæ ÓreyasÅ tÆttarottarà // N12.54a/ apatyam utpÃdayitus tÃsÃæ yà Óulkato h­tà / N12.54c/ aÓulkopanatÃyÃæ tu k«etrikasyaiva tat phalam // N12.55a/ k«etrikasya yad aj¤Ãtaæ k«etre bÅjaæ pradÅyate / N12.55c/ na tatra bÅjino bhÃga÷ k«etrikasyaiva tad bhavet // N12.56a/ oghavÃtÃh­taæ bÅjaæ k«etre yasya prarohati / N12.56c/ phalabhug yasya tat k«etraæ na bÅjÅ phalabhÃg bhavet // N12.57a/ mahok«o janayed vatsÃn yasya go«u vraje caran / N12.57c/ tasya te yasya tà gÃvo moghaæ syanditam Ãr«abham // N12.58a/ k«etrikÃnumataæ bÅjaæ yasya k«etre pramucyate / N12.58c/ tadapatyaæ dvayor eva bÅjik«etrikayor matam // N12.59a/ narte k«etraæ bhavet sasyaæ na ca bÅjaæ vinÃsti tat / N12.59c/ ato 'apatyaæ dvayor i«Âaæ pitur mÃtuÓ ca dharmata÷ // N12.60a/ nÃthavatyà parag­he saæyuktasya striyà saha / N12.60c/ d­«Âaæ saægrahaïaæ tajj¤air nÃgatÃyÃ÷ svayaæ g­he // N12.61a/ pradu«ÂatyaktadÃrasya klÅbasya k«amakasya ca / N12.61c/ svecchayopeyu«o dÃrÃn na do«a÷ sÃhaso bhavet // N12.62a/ parastriyà sahÃkÃle 'adeÓe và bhavato mitha÷ / N12.62c/ sthÃnasaæbhëaïÃmodÃs traya÷ saægrahaïakramÃ÷ // N12.63a/ nadÅnÃæ saægame tÅrthe«v ÃrÃme«u vane«u ca / N12.63c/ strÅ pumÃæÓ ca sameyÃtÃæ grÃhyaæ saægrahaïaæ bhavet // N12.64a/ dÆtÅprasthÃpanaiÓ caiva lekhÃsaæpre«aïair api / N12.64c/ anyair api vyabhicÃrai÷ sarvaæ saægrahaïaæ sm­tam // N12.65a/ striyaæ sp­Óed adeÓe ya÷ sp­«Âo và marÓayet tathà / N12.65c/ parasparasyÃnumate tac ca saægrahaïaæ bhavet // N12.66a/ bhak«air và yadi và bhojyair vastrair mÃlyais tathaiva ca / N12.66c/ saæpre«yamÃnair gandhaiÓ ca sarvaæ saægrahaïaæ sm­tam // N12.67a/ darpÃd và yadi và mohÃc chlÃghayà và svayaæ vadet / N12.67c/ mameyaæ bhuktapÆrveti sarvaæ saægrahaïaæ sm­tam // N12.68a/ pÃïau yaÓ ca nig­hïÅyad veïyÃæ vastrÃntare 'api và / N12.68c/ ti«Âha ti«Âheti và bruyÃt sarvaæ saægrahaïaæ sm­tam // N12.69a/ svajÃtyatikrame puæsÃæ uktam uttamasÃhasam / N12.69c/ viparyaye madhyamas tu prÃtilome pramÃpaïam // N12.70a/ kanyÃyÃm asakÃmÃyÃæ dvyÃÇgulasyÃvakartanam / N12.70c/ uttamÃyÃæ vadhas tv eva sarvasvaharaïaæ tathà // N12.71a/ sakÃmÃyÃæ tu kanyÃyÃæ savarïe nÃsty atikrama÷ / N12.71c/ kiætv alaæk­tya satk­tya sa evainÃæ samudvahet // N12.72a/ mÃtà mÃt­«vasà ÓvaÓrÆr mÃtulÃnÅ pit­«vasà / N12.72c/ pit­vyasakhiÓi«yastrÅ bhaginÅ tatsakhÅ snu«Ã // N12.73a/ duhitÃcÃryabhÃryà ca sagotrà ÓaraïÃgatà / N12.73c/ rÃj¤Å pravrajità dhÃtrÅ sÃdhvÅ varïottamà ca yà // N12.74a/ ÃsÃm anyatamÃæ gatvà gurutalpaga ucyate / N12.74c/ ÓiÓnasyotkartanaæ daï¬o nÃnyas tatra vidhÅyate // N12.75a/ paÓuyonyÃm atikrÃman vineya÷ sa damaæ Óatam / N12.75c/ madhyamaæ sÃhasaæ go«u tad evÃntyÃvasÃyi«u // N12.76a/ agamyÃgÃmina÷ ÓÃsti daï¬o rÃj¤Ã pracodita÷ / N12.76c/ prÃyaÓcittavidhÃv atra prÃyaÓcittaæ viÓodhanam // N12.77a/ svairiïy abrÃhmaïÅ veÓyà dÃsÅ ni«kÃsinÅ ca yà / N12.77c/ gamyÃ÷ syur Ãnulomyena striyo na pratilomata÷ // N12.78a/ Ãsv eva tu bhuji«yÃsu do«a÷ syÃt paradÃravat / N12.78c/ gamyà api hi nopeyÃs tÃÓ ced anyaparigrahÃ÷ // N12.79a/ anutpannaprajÃyÃs tu pati÷ preyÃd yadi striyÃ÷ / N12.79c/ niyuktà gurubhir gacched devaraæ putrakÃmyayà // N12.80a/ sa ca tÃæ pratipadyeta tathaivà putrajanmata÷ / N12.80c/ putre jÃte nivarteta viplava÷ syÃd ato 'anyathà // N12.81a/ gh­tenÃbhyajya gÃtrÃïi tailenÃvik­tena và / N12.81c/ mukhÃn mukhaæ pariharan gÃtrair gÃtrÃïy asaæsp­Óan // N12.82a/ striyaæ putravatÅæ vandhyÃæ nÅrajaskÃm anicchantÅm / N12.82c/ na gacched garbhiïÅæ nindyÃm aniyuktÃæ ca bandhubhi÷ // N12.83a/ aniyuktà tu yà nÃrÅ devarÃj janayet sutam / N12.83c/ jÃrajÃtam arikthÅyaæ tam Ãhur dharmavÃdina÷ // N12.84a/ tathÃniyukto bhÃryÃyÃæ yavÅyä jyÃyaso vrajet / N12.84c/ yavÅyaso và yo jyÃyÃn ubhau tau gurutalpagau // N12.85a/ kule tadavaÓe«e tu saætÃnÃrthaæ na kÃmata÷ / N12.85c/ niyukto gurubhir gacched bhrÃt­bhÃryÃæ yavÅyasa÷ // N12.86a/ avidyamÃne tu gurau rÃj¤o vÃcya÷ kulak«aya÷ / N12.86c/ tatas tadvacanÃd gacched anuÓi«ya striyà saha // N12.87a/ pÆrvoktenaiva vidhinà snÃtÃæ puæsavane Óuci÷ / N12.87c/ sak­d à garbhÃdhÃnÃd và k­te garbhe snu«aiva sà // N12.88a/ ato 'anyathà vartamÃna÷ pumÃn strÅ vÃpi kÃmata÷ / N12.88c/ vineyau subh­Óaæ rÃj¤Ã kilbi«Å syÃd anigrahÃt // N12.89a/ År«yÃsÆyasamutthe tu saærambhe rÃgahetuke / N12.89c/ dampatÅ vivadeyÃtÃæ na j¤Ãti«u na rÃjani // N12.90a/ anyonyaæ tyajator nÃga÷ syÃd anyonyaviruddhayo÷ / N12.90c/ strÅpuæsayor nigƬhÃyà vyabhicÃrÃd ­te striyÃ÷ // N12.91a/ vyabhicÃre striyà mauï¬yam adha÷Óayanam eva ca / N12.91c/ kadannaæ và kuvÃsaÓ ca karma cÃvaskaro¤jhanam // N12.92a/ strÅdhanabhra«ÂasarvasvÃæ garbhavisraæsinÅæ tathà / N12.92c/ bhartuÓ ca vadham icchantÅæ striyaæ nirvÃsayed g­hÃt // N12.93a/ anarthaÓÅlÃæ satataæ tathaivÃpriyavÃdinÅm / N12.93c/ pÆrvÃÓinÅæ ca yà bhartu÷ striyaæ nirvÃsayed budha÷ // N12.94a/ vandhyÃæ strÅjananÅæ nindyÃæ pratikulÃæ ca sarvadà / N12.94c/ kÃmato nÃbhinandeta kurvann evaæ sa do«abhÃk // N12.95a/ anukÆlÃm avÃgdu«ÂÃæ dak«Ãæ sÃdhvÅæ prajÃvatÅm / N12.95c/ tyajan bhÃryÃm avasthÃpyo rÃj¤Ã daï¬ena bhÆyasà // N12.96a/ aj¤Ãtado«eïo¬hà yà nirgatà nÃnyam ÃÓrità / N12.96c/ bandhubhi÷ sà niyoktavyà nirbandhu÷ svayam ÃÓrayet // N12.97a/ na«Âe m­te pravrajite klÅbe ca patite patau / N12.97c/ pa¤casv Ãpatsu nÃrÅïÃæ patir anyo vidhÅyate // N12.98a/ a«Âau var«Ãïy udÅk«eta brÃhmaïÅ pro«itaæ patim / N12.98c/ aprasÆtà tu catvÃri parato 'anyaæ samÃÓrayet // N12.99a/ k«atriyà «a samÃs ti«Âhed aprasÆtà samÃtrayam / N12.99c/ vaiÓyà prasÆtà catvÃri dve same tv itarà vaset // N12.100a/ na ÓÆdrÃyÃ÷ sm­ta÷ kÃlo na ca dharmavyatikrama÷ / N12.100c/ viÓe«ato 'aprasÆtÃyÃ÷ saævatsaraparà sthiti÷ // N12.101a/ aprav­ttau sm­ta÷ dharma e«a pro«itayo«itÃm / N12.101c/ jÅvati ÓrÆyamÃïe tu syÃd e«a dviguïo vidhi÷ // N12.102a/ prajÃprav­ttau bhÆtÃnÃæ s­«Âir e«Ã prajÃpate÷ / N12.102c/ ato 'anyagamane strÅïÃm evaæ do«o na vidyate // N12.103a/ Ãnulomyena varïÃnÃæ yaj janma sa vidhi÷ sm­ta÷ / N12.103c/ prÃtilomyena yaj janma sa j¤eyo varïasaækara÷ // N12.104a/ anantara÷ sm­ta÷ putra÷ putra ekÃntaras tathà / N12.104c/ dvyantaraÓ cÃnulomyena tathaiva pratilomata÷ // N12.105a/ ugra÷ pÃraÓavaÓ caiva ni«ÃdaÓ cÃnulomata÷ / N12.105c/ uttamebhyas trayas tribhya÷ ÓÆdrÃputrÃ÷ prakÅrtitÃ÷ // N12.106a/ brÃhmaïyà api cÃï¬ÃlasÆtavaidehakà api / N12.106c/ aparebhyas trayas tribhyà vij¤eya÷ pratilomata÷ // N12.107a/ amba«Âho mÃgadhaÓ caiva k«attà ca k«atriyÃsutÃ÷ / N12.107c/ Ãnulomyena tatraiko dvau j¤eyau pratilomata÷ // N12.108a/ vaiÓyÃputrÃs tu dau««antayavanÃyogavà api / N12.108c/ prÃtilomyena yatraiko dvau j¤eyau cÃnulomajau // N12.109a/ sÆtÃdyÃ÷ pratilomÃs tu ye jÃtipratilomajÃ÷ / N12.109c/ te saækarÃ÷ ÓvapÃkÃdyÃs te«Ãæ tri÷ saptako gaïa÷ // N12.110a/ savarïo brÃhmaïÅputra÷ k«atriyÃyÃm anantara÷ / N12.110c/ amba«Âhograu tathà putrÃv evaæ k«atriyavaiÓyayo÷ // N12.111a/ ekÃntaras tu dau««anto vaiÓyÃyÃæ brÃhmaïÃt suta÷ / N12.111c/ ÓÆdrÃyÃæ k«atriyÃt tadvan ni«Ãdo nÃma jÃyate // N12.112a/ ÓÆdrà pÃraÓavaæ sÆte brÃhmaïÃd uttaraæ sutam / N12.112c/ Ãnulomyena varïÃnÃæ putrà hy ete prakÅrtitÃ÷ // N12.113a/ sÆtaÓ ca mÃgadhaÓ caiva putrÃv Ãyogavas tathà / N12.113c/ prÃtilomyena varïÃnÃæ tadvad ete 'apy anantarÃ÷ // N12.114a/ anantara÷ sm­ta÷ sÆto brÃhmaïyÃæ k«atriyÃt suta÷ / N12.114c/ mÃgadhÃyogavau tadvad dvÅ putrau vaiÓyaÓÆdrayo÷ // N12.115a/ brÃhmaïy ekÃntaraæ vaiÓyÃt sÆte vaidehakaæ sutam / N12.115c/ k«attÃraæ k«atriyà ÓÆdrÃt putram ekÃntaraæ tathà // N12.116a/ dvyantara÷ prÃtilomyena pÃpi«Âha÷ sati saækare / N12.116c/ cÃï¬Ãlo jÃyate ÓÆdrÃd brÃhmaïÅ yatra muhyati // N12.117a/ rÃj¤Ã parÅk«yaæ na yathà jÃyate varïasaækara÷ / N12.117c/ tasmÃd rÃj¤Ã viÓe«eïa trayÅ rak«yà tu saækarÃt // 13.dÃyabhÃga÷ N13.1a/ vibhÃgo 'arthasya pitryasya putrair yatra prakalpyate / N13.1c/ dÃyabhÃga iti proktaæ tad vivÃdapadaæ budhai÷ // N13.2a/ pitary Ærdhvaæ m­te putrà vibhajeyur dhanaæ pitu÷ / N13.2c/ mÃtur duhitaro 'abhÃve duhitÃæ tadanvaya÷ // N13.3a/ mÃtur niv­tte rajasi prattÃsu bhaginÅ«u ca / N13.3c/ nira«Âe vÃpy amaraïe pitary uparatasp­he // N13.4a/ pitaiva và svayaæ putrÃn vibhajed vayasi sthita÷ / N13.4c/ jye«Âhaæ Óre«ÂhavibhÃgena yathà vÃsya matir bhavet // N13.5a/ bibh­yÃd vecchata÷ sarvä jye«Âho bhrÃtà yathà pità / N13.5c/ bhrÃtà Óakta÷ kani«Âho và Óaktyapek«a÷ kule kriyà // N13.6a/ ÓauryabhÃryÃdhane hitvà yac ca vidyÃdhanaæ bhavet / N13.6c/ trÅïy etÃny avibhÃjyÃni prasÃdo yaÓ ca pait­ka÷ // N13.7a/ mÃtrà ca svadhanaæ dattaæ yasmai syÃt prÅtipÆrvakam / N13.7c/ tasyÃpy e«a vidhir d­«Âo mÃtÃpÅ«Âe yathà pità // N13.8a/ adhyagnyadhyÃvahanikaæ bhart­dÃyas tathaiva ca / N13.8c/ bhrÃt­mÃt­pit­bhyaÓ ca «a¬vidhaæ strÅdhanaæ sm­tam // N13.9a/ strÅdhanaæ tadapatyÃnÃæ bhart­gÃmy aprajÃsu ca / N13.9c/ brÃhmÃdi«u catu÷«v Ãhu÷ pit­gÃmÅtare«u tu // N13.10a/ kuÂumbaæ bibh­yÃd bhrÃtur yo vidyÃm adhigacchata÷ / N13.10c/ bhÃgaæ vidyÃdhanÃt tasmÃt sa labhetÃÓruto 'api san // N13.11a/ vaidyo 'avaidyÃya nÃkÃmo dadyÃd aæÓaæ svato dhanÃt / N13.11c/ pit­dravyaæ tad ÃÓritya na cet tena tad Ãh­tam // N13.12a/ dvÃv ÃæÓau pratipadyeta vibhajann Ãtmana÷ pità / N13.12c/ samÃæÓabhÃginÅ mÃtà putrÃïÃæ syÃn m­te patau // N13.13a/ jye«ÂhÃyÃæÓo 'adhiko deya÷ jye«ÂhÃya tu vara÷ sm­ta÷ / N13.13c/ samÃæÓabhÃja÷ Óe«Ã÷ syur aprattà bhaginÅ tathà // N13.14a/ k«etraje«v api putre«u tadvaj jÃte«u dharmata÷ / N13.14c/ varïÃvare«v aæÓahÃnir ƬhÃjÃte«v anukramÃt // N13.15a/ pitraiva tu vibhaktà ye hÅnÃdhikasamair dhanai÷ / N13.15c/ te«Ãæ sa eva dharma÷ syÃt sarvasya hi pità prabhu÷ // N13.16a/ kÃnÅnaÓ ca saho¬haÓ ca gƬhÃyÃæ yaÓ ca jÃyate / N13.16c/ te«Ãæ vo¬hÃpità j¤eyas te ca bhÃgaharÃ÷ sm­tÃ÷ // N13.17a/ aj¤Ãtapit­ko yaÓ ca kÃnÅno 'anƬhamÃt­ka÷ / N13.17c/ mÃtÃmahÃya dadyÃt sa piï¬aæ rikthaæ hareta ca // N13.18a/ jÃtà ye tv aniyuktÃyÃm ekena bahubhis tathà / N13.18c/ arikthabhÃjas te sarve bÅjinÃm eva te sutÃ÷ // N13.19a/ dadyus te bÅjine piï¬aæ mÃtà cec chulkato h­tà / N13.19c/ aÓulkopagatÃyÃæ tu piï¬adà vo¬hur eva te // N13.20a/ pit­dvi patita÷ paï¬o yaÓ ca syÃd aupapÃtika÷ / N13.20c/ aurasà api naite 'aæÓaæ labheran k«etrajÃ÷ kuta÷ // N13.21a/ dÅrghatÅvrÃmayagrastà ja¬onmattÃndhapaÇgava÷ / N13.21c/ bhartavyÃ÷ syu÷ kule caite tatputrÃs tv aæÓabhÃgina÷ // N13.22a/ dvirÃmu«yÃyaïà dadyur dvÃbhyÃæ piï¬odake p­thak / N13.22c/ rikthÃd ardhÃæÓam Ãdadyur bÅjik«etrikayos tathà // N13.23a/ saæs­«ÂinÃæ tu yo bhÃgas te«Ãm eva sa i«yate / N13.23c/ ato 'anyathÃæÓabhÃjo hi nirbÅji«v itarÃn iyÃt // N13.24a/ bhrÃtÃm apraja÷ preyÃt kaÓcic cet pravrajet tu và / N13.24c/ vibhajeyur dhanaæ tasya Óe«Ãs tu strÅdhanaæ vinà // N13.25a/ bharaïam cÃsya kurvÅran strÅïÃm à jÅvitak«ayÃt / N13.25c/ rak«anti ÓayyÃæ bhartuÓ ced Ãcchindyur itarÃsu tu // N13.26a/ syÃd yasya duhità tasyÃ÷ pitraæÓo bharaïe mata÷ / N13.26c/ à saæskÃrÃd bhajed enÃæ parato bibh­yÃt pati÷ // N13.27a/ m­te bhartary aputrÃyÃ÷ patipak«a÷ prabhu÷ striyÃ÷ / N13.27c/ viniyogÃtmarak«Ãsu bharaïe ca sa ÅÓvara÷ // N13.28a/ parik«Åïe patikule nirmaïu«ye nirÃÓraye / N13.28c/ tatsapiï¬e«u vÃsatsu pit­pak«a÷ prabhu÷ striyÃ÷ // N13.29a/ pak«advayÃvasÃne tu rÃjà bhartà sm­ta÷ striyÃ÷ / N13.29c/ sa tasyà bharaïaæ kuryÃn nig­hïÅyÃt pathaÓ cyutÃm // N13.30a/ svÃtantryÃd vipraïaÓyanti kule jÃtà api striya÷ / N13.30c/ asvÃtantryam atas tÃsÃæ prajÃpatir akalpayat // N13.31a/ pità rak«ati kaumÃre bhartà rak«ati yauvane / N13.31c/ putrà rak«anti vaidhavye na strÅ svÃtantryam arhati // N13.32a/ yac chi«Âaæ pit­dÃyebhyo dattva rïaæ pait­kaæ ca yat / N13.32c/ bhrÃt­bhis tad vibhaktavyam ­ïÅ na syÃd yathà pità // N13.33a/ ye«Ãæ ca na k­tÃ÷ pitrà saæskÃravidhaya÷ kramÃt / N13.33c/ kartavyà bhrÃt­bhis te«Ãæ pait­kÃd eva te dhanÃt // N13.34a/ avidyamÃne pitrye 'arthe svÃæÓÃd uddh­tya và puna÷ / N13.34c/ avaÓyakÃryÃ÷ saæskÃrà bhrÃtÃæ pÆrvasaæsk­tai÷ // N13.35a/ kuÂumbÃrthe«u codyuktas tatkÃryaæ kurute ca ya÷ / N13.35c/ sa bhrÃt­bhir b­æhaïÅyo grÃsÃchÃdanavÃhanai÷ // N13.36a/ vibhÃgadharmasaædehe dÃyÃdÃnÃæ vinirïaye / N13.36c/ j¤Ãtibhir bhÃgalekhyaiÓ ca p­thakkÃryapravartanÃt // N13.37a/ bhrÃtÃm avibhaktÃnÃm eko dharma÷ pravartate / N13.37c/ vibhÃge sati dharmo 'api bhaved e«Ãæ p­thak p­thak // N13.38a/ dÃnagrahaïapaÓvannag­hak«etraparigrahÃ÷ / N13.38c/ vibhaktÃnÃæ p­thag j¤eyÃ÷ pÃkadharmÃgamavyayÃ÷ // N13.39a/ sÃk«itvaæ prÃtibhÃvyaæ ca dÃnaæ grahaïam eva ca / N13.39c/ vibhaktà bhrÃtara÷ kÆryur nÃvibhaktà parasparam // N13.40a/ ye«Ãm etÃ÷ kriyà loke pravartante svarikthinÃm / N13.40c/ vibhaktÃn avagaccheyur lekhyam apy antareïa tÃn // N13.41a/ yady ekajÃtà bahava÷ p­thagdharmÃ÷ p­thakkriyÃ÷ / N13.41c/ p­thakkarmaguïopetà na te k­tye«u saæmatÃ÷ // N13.42a/ svÃn bhÃgÃn yadi dadyus te vikrÅïÅrann athÃpi và / N13.42c/ kuryur yathe«Âaæ tat sarvam ÅÓante svadhanasya te // N13.43a/ aurasa÷ k«etrajaÓ caiva putrikÃputra eva ca / N13.43c/ kÃnÅnaÓ ca saho¬haÓ ca gƬhotpannas tathaiva ca // N13.44a/ paunarbhavo 'apaviddhaÓ ca labdha÷ krÅta÷ k­tas tathà / N13.44c/ svayaæ copagata÷ putrà dvÃdaÓaita udÃh­tÃ÷ // N13.45a/ te«Ãæ «a¬ bandhudÃyÃdÃ÷ «a¬ adÃyÃdabÃndhavÃ÷ / N13.45c/ pÆrva÷ pÆrva÷ sm­ta÷ ÓreyÃj jaghanyo yo ya uttara÷ // N13.46a/ kramÃd dhy ete prapadyeran m­te pitari taddhanam / N13.46c/ jyÃyaso jyÃyaso 'abhÃve jaghanyas tad avÃpnuyÃt // N13.47a/ putrÃbhÃve tu duhità tulyasaætÃnadarÓanÃt / N13.47c/ putraÓ ca duhità coktau pitu÷ saætÃnakÃrakau // N13.48a/ abhÃve tu duhit­­ïÃæ sakulyà bÃndhavÃs tata÷ / N13.48c/ tata÷ sajÃtyÃ÷ sarve«Ãm abhÃve rÃjagÃmi tat // N13.49a/ anyatra brÃhmaïÃt kiætu rÃjà dharmaparÃyaïa÷ / N13.49c/ sa strÅïÃæ jÅvanaæ dadyÃd e«a dÃyavidhi÷ sm­ta÷ // 14.sÃhasam N14.1a/ sahasà kriyate karma yatkiæcid baladarpitai÷ / N14.1c/ tat sÃhasam iti proktaæ saho balam ihocyate // N14.2a/ tat punas trividhaæ j¤eyaæ prathamaæ madhyamaæ tathà / N14.2c/ uttamaæ ceti ÓÃstre«u tasyoktaæ lak«aïaæ p­thak // N14.3a/ phalamÆlodakÃdÅnÃæ k«etropakaraïasya ca / N14.3c/ bhaÇgÃk«epopamardÃdyai÷ prathamaæ sÃhasaæ sm­tam // N14.4a/ vÃsa÷paÓvannapÃnÃnÃm g­hopakaraïasya ca / N14.4c/ etenaiva prakÃreïa madhyamaæ sÃhasaæ sm­tam // N14.5a/ vyÃpÃdo vi«aÓastrÃd yai÷ paradÃrapradhar«aïam / N14.5c/ prÃïoparodhi yac cÃnyad uktam uttamasÃhasam // N14.6a/ tasya daï¬a÷ kriyÃpek«a÷ prathamasya ÓatÃvara÷ / N14.6c/ madhyamasya tu ÓÃstraj¤air j¤eya÷ pa¤caÓatÃvara÷ // N14.7a/ vadha÷ sarvasvaharaïaæ purÃn nirvÃsanÃÇkane / N14.7c/ tadaÇgaccheda ity ukto daï¬a uttamasÃhase // N14.8a/ aviÓe«eïa sarve«Ãm e«a daï¬avidhi÷ sm­ta÷ / N14.8c/ vadhÃd ­te brÃhmaïasya na vadhaæ brÃhmaïo 'arhati // N14.9a/ Óiraso muï¬anaæ daï¬as tasya nirvÃsanaæ purÃt / N14.9c/ lalÃÂe cÃbhiÓastÃÇka÷ prayÃïaæ gardabhena ca // N14.10a/ syÃtÃæ saævyavahÃryau tau dh­tadaï¬au tu pÆrvayo÷ / N14.10c/ dh­tadaï¬o 'apy asaæbhojyo j¤eya uttamasÃhase // N14.11a/ tasyaiva bheda÷ steyaæ syÃd viÓe«as tatra cocyate / N14.11c/ atisÃhasam Ãkramya steyam ÃhuÓ chalena tu // N14.12a/ tad api trividhaæ proktaæ dravyÃpek«aæ manÅ«ibhi÷ / N14.12c/ k«udramadhyottamÃnÃæ tu dravyÃïÃm apakar«aïÃt // N14.13a/ m­dbhÃï¬ÃsanakhaÂvÃsthidÃrucarmat­ïÃdi yat / N14.13c/ ÓamÅdhÃnyamudgÃdÅni k«udradravyam udÃh­tam // N14.14a/ vÃsa÷ kauÓeyavarjaæ ca govarjaæ paÓavas tathà / N14.14c/ hiraïyavarjaæ lohaæ ca madhyaæ vrÅhiyavà api // N14.15a/ hiraïyaratnakauÓeyastrÅpuægogajavÃjina÷ / N14.15c/ devabrÃhmaïarÃj¤Ãæ ca dravyaæ vij¤eyam uttamam // N14.16a/ upÃyair vividhair e«Ãæ chalayitvÃpakar«aïam / N14.16c/ suptapramattamattebhya÷ steyam Ãhur manÅ«iïa÷ // N14.17a/ saho¬hagrahaïÃt steyaæ ho¬he 'asaty upabhogata÷ / N14.17c/ ÓaÇkà tv asajjanaikÃrthyÃd anÃyavyayatas tathà // N14.18a/ bhaktÃvakÃÓadÃtÃra÷ stenÃnÃæ ye prasarpatÃm / N14.18c/ ÓaktÃÓ ca ya upek«ante te 'api taddo«abhÃgina÷ // N14.19a/ utkroÓatÃæ janÃnÃæ ca hriyamÃïe dhane 'api ca / N14.19c/ Órutvà ye nÃbhidhÃvanti te 'api taddo«abhÃgina÷ // N14.20a/ sÃhase«u ya evoktas tri«u daï¬o manÅ«ibhi÷ / N14.20c/ sa eva daï¬a÷ steye 'api dravye«u tri«v anukramÃt // N14.21a/ gavÃdi«u praïa«Âe«u dravye«v apah­te«u và / N14.21c/ padenÃnve«aïaæ kuryur à mÆlÃt tadvido janÃ÷ // N14.22a/ grÃme vraje vivÅte và yatra saænipatet padam / N14.22c/ vo¬havyaæ tad bhavet tena na cet so 'anyatra tan nayet // N14.23a/ pade pramƬhe bhagne và vi«amatvÃj janÃntike / N14.23c/ yas tv Ãsannataro grÃmo vrajo và tatra pÃtayet // N14.24a/ same 'adhvani dvayor yatra tena prÃyo 'aÓucir jana÷ / N14.24c/ pÆrvÃpadÃnair d­«Âo và saæs­«Âo và durÃtmabhi÷ // N14.25a/ grÃme«v anve«aïaæ kuryuÓ caï¬ÃlavadhakÃdaya÷ / N14.25c/ rÃtrisaæcÃriïo ye ca bahi÷ kuryur bahiÓcarÃ÷ // N14.26a/ stene«v alabhyamÃne«u rÃjà dadyÃt svakÃd dhanÃt / N14.26c/ upek«amÃïo hy enasvÅ dharmÃd arthÃc ca hÅyate // 15-16.vÃgdaï¬apÃru«ye N15-16.1a/ deÓajÃtikulÃdÅnÃm ÃkroÓanyaÇgasaæhitam / N15-16.1c/ yad vaca÷ pratikÆlÃrthaæ vÃkpÃru«yaæ tad ucyate // N15-16.2a/ ni«ÂhurÃÓlÅlatÅvratvÃt tad api trividhaæ sm­tam / N15-16.2c/ gauravÃnukramÃd asya daï¬o 'apy atra kramÃd guru÷ // N15-16.3a/ sÃk«epaæ ni«Âhuraæ j¤eyam aÓlÅlaæ nyaÇgasaæyutam / N15-16.3c/ pÃtanÅyair upakroÓais tÅvram Ãhur manÅ«iïa÷ // N15-16.4a/ paragÃtre«v abhidroho hastapÃdÃyudhÃdibhi÷ / N15-16.4c/ bhasmÃdibhiÓ copaghÃto daï¬apÃru«yam ucyate // N15-16.5a/ tasyÃpi d­«Âaæ traividhyaæ m­dumadhyottamaæ kramÃt / N15-16.5c/ avagÆraïani÷saÇgapÃtanak«atadarÓanai÷ // N15-16.6a/ hÅnamadhyottamÃnÃæ tu dravyÃïÃm samatikramÃt / N15-16.6c/ trÅïy eva sÃhasÃny Ãhus tatra kaïÂakaÓodhanam // N15-16.7a/ vidhi÷ pa¤cavidhas tÆkta etayor ubhayor api / N15-16.7c/ viÓuddhir daï¬abhÃktvaæ ca tatra saæbadhyate yathà // N15-16.8a/ pÃru«ye sati saærambhÃd utpanne k«ubdhayor dvayo÷ / N15-16.8c/ sa manyate ya÷ k«amate daï¬abhÃg yo 'ativartate // N15-16.9a/ pÃru«yado«Ãv­tayor yugapat saæprav­ttayo÷ / N15-16.9c/ viÓe«aÓ cen na d­Óyeta vinaya÷ syÃt samas tayo÷ // N15-16.10a/ pÆrvam Ãk«Ãrayed yas tu niyataæ syÃt sa do«abhÃk / N15-16.10c/ paÓcÃd ya÷ so 'apy asatkÃrÅ pÆrve tu vinayo guru÷ // N15-16.11a/ dvayor Ãpannayos tulyam anubadhnÃti ya÷ puna÷ / N15-16.11c/ sa tayor daï¬am Ãpnoti pÆrvo và yadi vetara÷ // N15-16.12a/ ÓvapÃkapaï¬acaï¬ÃlavyaÇge«u vadhav­tti«u / N15-16.12c/ hastipavrÃtyadÃre«u gurvÃcÃryÃÇganÃsu ca // N15-16.13a/ maryÃdÃtikrame sadyo ghÃta evÃnuÓÃsanam / N15-16.13c/ na ca taddaï¬apÃru«ye do«am Ãhur manÅ«iïa÷ // N15-16.14a/ yam eva hy ativarterann ete santaæ janaæ n­«u / N15-16.14c/ sa eva vinayaæ kuryÃn na tadvinayabhÃÇ n­pa÷ // N15-16.15a/ malà hy ete manu«ye«u dhanam e«Ãæ malÃtmakam / N15-16.15c/ api tÃn ghÃtayed rÃjà nÃrthadaï¬ena daï¬ayet // N15-16.16a/ Óataæ brÃhmaïam ÃkruÓya k«atriyo daï¬am arhati / N15-16.16c/ vaiÓyo 'adhyardhaæ Óataæ dve và ÓÆdras tu vadham arhati // N15-16.17a/ vipra÷ pa¤cÃÓataæ daï¬ya÷ k«atriyasyÃbhiÓaæsane / N15-16.17c/ vaiÓye syÃd ardhapa¤cÃÓac chÆdre dvÃdaÓako dama÷ // N15-16.18a/ samavarïadvijÃtÅnÃæ dvÃdaÓaiva vyatikrame / N15-16.18c/ vÃde«v avacanÅye«u tad eva dviguïaæ bhavet // N15-16.19a/ kÃïam apy athavà kha¤jam anyaæ vÃpi tathÃvidham / N15-16.19c/ tathyenÃpi bruvan dÃpyo rÃj¤Ã kÃr«ÃpaïÃvaram // N15-16.20a/ na kilbi«eïÃpavadec chÃstrata÷ k­tapÃvanam / N15-16.20c/ na rÃj¤Ã dh­tadaï¬aæ ca daï¬abhÃk tadvyatikramÃt // N15-16.21a/ loke 'asmin dvÃv avaktavyÃv adaï¬yau ca prakÅrtitau / N15-16.21c/ brÃhmaïaÓ caiva rÃjà ca tau hÅdaæ bibh­to jagat // N15-16.22a/ patitaæ patitety uktvà cauraæ caureti và puna÷ / N15-16.22c/ vacanÃt tulyado«a÷ syÃn mithyà dvir do«atÃæ vrajet // N15-16.23a/ nÃmajÃtigrahaæ te«Ãm abhidroheïa kurvata÷ / N15-16.23c/ nikheyo 'ayomaya÷ ÓaÇku÷ ÓÆdrasyëÂÃdaÓÃÇgula÷ // N15-16.24a/ dharmÃpadeÓaæ darpeïa dvijÃnÃm asya kurvata÷ / N15-16.24c/ taptam Ãsecayet tailaæ vaktre Órotre ca pÃrthiva÷ // N15-16.25a/ yenÃÇgenÃvaro varïo brÃhmaïasyÃparÃdhnuyÃt / N15-16.25c/ tad aÇgaæ tasya chettavyam evaæ Óuddhim avÃpnuyÃt // N15-16.26a/ sahÃsanam abhiprepsur utk­«ÂasyÃvak­«Âaja÷ / N15-16.26c/ kaÂyÃæ k­ÂÃÇko nirvÃsya÷ sphigdeÓaæ vÃsya kartayet // N15-16.27a/ avani«ÂhÅvato darpÃd dvÃv o«Âhau chedayen n­pa÷ / N15-16.27c/ avamÆtrayata÷ ÓiÓnam avaÓardhayato gudam // N15-16.28a/ keÓe«u g­hïato hastau chedayed avicÃrayan / N15-16.28c/ pÃdayor nÃsikÃyÃæ ca grÅvÃyÃæ v­«aïe«u ca // N15-16.29a/ upakruÓya tu rÃjÃnaæ vartmani sve vyavasthitam / N15-16.29c/ jihvÃchedÃd bhavec chuddhi÷ sarvasvaharaïena và // N15-16.30a/ rÃjani prahared yas tu k­tÃgasy api durmati÷ / N15-16.30c/ ÓÆle tam agnau vipaced brahmahatyÃÓatÃdhikam // N15-16.31a/ putrÃparÃdhe na pità na Óvavä Óuni daï¬abhÃk / N15-16.31c/ na markaÂe ca tatsvÃmÅ tair eva prahito na cet // 17.dyÆtasamÃhvayam N17.1a/ ak«avardhraÓalÃkÃdyair devanaæ jihmakÃritam / N17.1c/ païakrŬà vayobhiÓ ca padaæ dyÆtasamÃhvayam // N17.2a/ sabhika÷ kÃrayed dyÆtaæ deyaæ dadyÃc ca tatk­tam / N17.2c/ daÓakaæ tu Óataæ v­ddhis tasya syÃd dyÆtakÃrità // N17.3a/ dvirabhyastÃ÷ patanty ak«Ã glahe yasyÃk«adevina÷ / N17.3c/ jayaæ tasyÃparasyÃhu÷ kitavasya parÃjayam // N17.4a/ kitave«v eva ti«Âheyu÷ kitavÃ÷ saæÓayaæ prati / N17.4c/ ta eva tasya dra«ÂÃra÷ syus ta eva ca sÃk«iïa÷ // N17.5a/ aÓuddha÷ kitavo nÃnyad ÃÓrayed dyÆtamaï¬alam / N17.5c/ pratihanyÃn na sabhikaæ dÃpayet tat svam i«Âata÷ // N17.6a/ kÆÂÃk«adevina÷ pÃpÃn nirbhajed dyÆtamaï¬alÃt / N17.6c/ kaïÂhe 'ak«amÃlÃm Ãsajya sa hy e«Ãæ vinaya÷ sm­ta÷ // 18.prakÅrïakam N18.1a/ prakÅrïake punar j¤eyà vyavahÃrà n­pÃÓrayÃ÷ / N18.1c/ rÃj¤Ãm Ãj¤ÃpratÅghÃtas tatkarmakaraïaæ tathà // N18.2a/ purapradÃnaæ saæbheda÷ prak­tÅnÃæ tathaiva ca / N18.2c/ pëaï¬anaigamaÓreïÅgaïadharmaviparyayÃ÷ // N18.3a/ pit­putravivÃdaÓ ca prÃyaÓcittavyatikrama÷ / N18.3c/ pratigrahavilopaÓ ca kopa ÃÓramiïÃm api // N18.4a/ varïasaækarado«aÓ ca tadv­ttiniyamas tathà / N18.4c/ na d­«Âaæ yac ca pÆrve«u tat sarvaæ syÃt prakÅrïake // N18.5a/ rÃjà tv avahita÷ sarvÃn ÃÓramÃn paripÃlayet / N18.5c/ upÃyai÷ ÓÃstravihitaiÓ caturbhi÷ prak­tais tathà // N18.6a/ yo yo varïo 'avahÅyeta yo vodrekam anuvrajet / N18.6c/ taæ taæ d­«Âvà svato mÃrgÃt pracyutaæ sthÃpayet pathi // N18.7a/ aÓÃstrokte«u cÃnye«u pÃpayukte«u karmasu / N18.7c/ prasamÅk«yÃtmano rÃjà daï¬aæ daï¬ye«u pÃtayet // N18.8a/ Órutism­tiviruddhaæ ca janÃnÃm ahitaæ ca yat / N18.8c/ na tat pravartayed rÃjà prav­ttaæ ca nivartayet // N18.9a/ nyÃyÃpetaæ yad anyena rÃj¤Ãj¤Ãnak­taæ ca yat / N18.9c/ tad apy anyÃyavihitaæ punar nyÃye niveÓayet // N18.10a/ rÃj¤Ã pravartitÃn dharmÃnyo naro nÃnupÃlayet / N18.10c/ daï¬ya÷ sa pÃpo vadhyaÓ ca lopayan rÃjaÓÃsanam // N18.11a/ ÃyudhÃny ÃyudhÅyÃnÃæ vÃhyÃdÅn vÃhyajÅvinÃm / N18.11c/ veÓyÃstrÅïÃm alaækÃraæ vÃdyÃtodyÃni tadvidÃm // N18.12a/ yac ca yasyopakaraïaæ yena jÅvanti kÃrukÃ÷ / N18.12c/ sarvasvaharaïe 'apy etÃn na rÃjà hartum arhati // N18.13a/ anÃdiÓ cÃpy anantaÓ ca dvipadÃæ p­thivÅpati÷ / N18.13c/ dÅptimatvÃc chucitvÃc ca yadi na syÃt pathaÓ cyuta÷ // N18.14a/ yadi rÃjà na sarve«Ãæ varïÃnÃæ daï¬adhÃraïam / N18.14c/ kuryÃt patho vyapetÃnÃæ vinaÓyeyur imÃ÷ prajÃ÷ // N18.15a/ brÃhmaïyaæ brÃhmaïo jahyÃt k«atriya÷ k«Ãtram uts­jet / N18.15c/ svakarma jahyÃd vaiÓyas tu ÓÆdra÷ sarvÃn viÓe«ayet // N18.16a/ rÃjÃnaÓ cen nÃbhavi«yan p­thivyÃæ daï¬adhÃraïam / N18.16c/ ÓÆle matsyÃn ivÃpak«yan durbalÃn balavattarÃ÷ // N18.17a/ satÃm anugraho nityam asatÃæ nigrahas tathà / N18.17c/ e«a dharma÷ sm­to rÃj¤Ãm arthaÓ cÃmitrapŬanÃt // N18.18a/ na lipyate yathà vahnir daha¤ chaÓvad imÃ÷ prajÃ÷ / N18.18c/ na lipyate tathà rÃjà daï¬aæ daï¬ye«u pÃtayan // N18.19a/ Ãj¤Ã teja÷ pÃrthivÃnÃæ sà ca vÃci prati«Âhità / N18.19c/ te yad brÆyur asat sad và sa dharmo vyavahÃriïÃm // N18.20a/ rÃjà nÃma caraty e«a bhÆmau sÃk«Ãt sahasrad­k / N18.20c/ na tasyÃj¤Ãm atikramya saæti«Âheran prajÃ÷ kvacit // N18.21a/ rak«ÃdhikÃrÃd ÅÓatvÃd bhÆtÃnugrahadarÓanÃt / N18.21c/ yad eva rÃjà kurute tat pramÃïam iti sthiti÷ // N18.22a/ nirguïo 'api yathà strÅïÃæ pÆjya eva pati÷ sadà / N18.22c/ prajÃnÃæ viguïo 'apy evaæ pÆjya eva narÃdhipa÷ // N18.23a/ tapa÷krÅtÃ÷ prajà rÃj¤Ã prabhur ÃsÃæ tato n­pa÷ / N18.23c/ tatas tadvacasi stheyaæ vÃrtà cÃsÃæ tadÃÓrayà // N18.24a/ pa¤ca rÆpÃïi rÃjÃno dhÃrayanty amitaujasa÷ / N18.24c/ agner indrasya somasya yamasya dhanadasya ca // N18.25a/ kÃraïÃd animittaæ và yadà krodhavaÓaæ gata÷ / N18.25c/ prajà dahati bhÆpÃlas tadÃgnir abhidhÅyate // N18.26a/ yadà teja÷ samÃlambya vijigÅ«ur udÃyudha÷ / N18.26c/ abhiyÃti parÃn rÃjà tadendra÷ sa udÃh­ta÷ // N18.27a/ vigatakrodhasaætÃpo h­«ÂarÆpo yadà n­pa÷ / N18.27c/ prajÃnÃæ darÓanaæ yÃti soma ity ucyate tadà // N18.28a/ dharmÃsanagata÷ ÓrÅmÃn daï¬aæ dhatte yadà n­pa÷ / N18.28c/ sama÷ sarve«u bhÆte«u tadà vaivasvata÷ yama÷ // N18.29a/ yadà tv arthiguruprÃj¤abh­tyÃdÅn avanÅpati÷ / N18.29c/ anug­hïÃti dÃnena tadà sa dhanada÷ sm­ta÷ // N18.30a/ tasmÃt taæ nÃvajÃnÅyÃn nÃkroÓen na viÓe«ayet / N18.30c/ Ãj¤ÃyÃæ cÃsya ti«Âheta m­tyu÷ syÃt tadvyatikramÃt // N18.31a/ tasya v­tti÷ prajÃrak«Ã v­ddhaprÃj¤opasevanam / N18.31c/ darÓanaæ vyavahÃrÃïÃm ÃtmanaÓ cÃbhirak«aïam // N18.32a/ brÃhmaïÃn upaseveta nityaæ rÃjà samÃhita÷ / N18.32c/ saæyuktaæ brÃhmaïai÷ k«atraæ mÆlaæ lokÃbhirak«aïe // N18.33a/ brÃhmaïasyÃparÅhÃro rÃjanyÃsanam agrata÷ / N18.33c/ prathamaæ darÓanaæ prÃta÷ sarvebhyaÓ cÃbhivÃdanam // N18.34a/ agraæ navebhya÷ sasyebhyo mÃrgadÃnaæ ca gacchata÷ / N18.34c/ bhaik«aheto÷ parÃgÃre praveÓas tv anivÃrita÷ // N18.35a/ samitpu«podakÃdÃne«v asteyaæ saparigrahÃt / N18.35c/ anÃk«epa÷ parebhyaÓ ca saæbhëaÓ ca parastriyà // N18.36a/ nadÅ«v avetanas tÃra÷ pÆrvam uttaraïaæ tathà / N18.36c/ tare«v aÓulkadÃnaæ ca na ced vÃïijyam asya tat // N18.37a/ vartamÃno 'adhvani ÓrÃnto g­hïann anivasan svayam / N18.37c/ brÃhmaïo nÃparÃdhnoti dvÃv ik«Æ pa¤ca mÆlakÃn // N18.38a/ nÃbhiÓastÃn na patitÃn na dvi«o na ca nÃstikÃt / N18.38c/ na sopadhÃn nÃnimittaæ na dÃtÃraæ prapŬya ca // N18.39a/ arthÃnÃæ bhÆribhÃvÃc ca deyatvÃc ca mahÃtmanÃm / N18.39c/ ÓreyÃn pratigraho rÃj¤Ãæ anye«Ãæ brÃhmaïÃd ­te // N18.40a/ brÃhmaïaÓ caiva rÃjà ca dvÃv apy etau dh­tavratau / N18.40c/ naitayor antaraæ kiæcit prajÃdharmÃbhirak«aïÃt // N18.41a/ dharmaj¤asya k­taj¤asya rak«Ãrthaæ ÓÃsato 'aÓucÅn / N18.41c/ medhyam eva dhanaæ prÃhus tÅk«ïasyÃpi mahÅpate÷ // N18.42a/ ÓucÅnÃm aÓucÅnÃæ ca saænipÃto yathÃmbhasÃm / N18.42c/ samudre samatÃæ yÃti tadvad rÃj¤o dhanÃgama÷ // N18.43a/ yathà cÃgnau sthitaæ dÅpte Óuddhim ÃyÃti käcanam / N18.43c/ evam evÃgamà sarve Óuddhim ÃyÃnti rÃjasu // N18.44a/ ya eva kaÓcit svadravyaæ brÃhmaïebhya÷ prayacchati / N18.44c/ tad rÃj¤Ãpy anumantavyam e«a dharma÷ sanÃtana÷ // N18.45a/ anyaprakÃrÃd ucitÃd bhÆme÷ «a¬bhÃgasaæj¤itÃt / N18.45c/ bali÷ sa tasya vihita÷ prajÃpÃlanavetanam // N18.46a/ Óakyaæ tat punar ÃdÃtuæ yad abrÃhmaïasÃtk­tam / N18.46c/ brÃhmaïÃya tu yad dattaæ na tasya haraïaæ puna÷ // N18.47a/ dÃnam adhyayanaæ yaj¤as tasya karma trilak«aïam / N18.47c/ yÃjanÃdhyÃpane v­ttis t­tÅyas tu pratigraha÷ // N18.48a/ svakarmaïi dvijas ti«Âhed v­ttim ÃhÃrayet k­tÃm / N18.48c/ nÃsadbhya÷ pratig­hïÅyÃd varïebhyo niyame 'asati // N18.49a/ aÓucir vacanÃd yasya Óucir bhavati puru«a÷ / N18.49c/ ÓuciÓ caivÃÓuci÷ sadya÷ kathaæ rÃjà na daivatam // N18.50a/ vidur ya eva devatvaæ rÃj¤o hy amitatejasa÷ / N18.50c/ tasya te pratig­hïanto na lipyante dvijÃtaya÷ // N18.51a/ loke 'asmin maÇgalÃny a«Âau brÃhmaïo gaur hutÃÓana÷ / N18.51c/ hiraïyaæ sarpir Ãditya Ãpo rÃjà tathëÂama÷ // N18.52a/ etÃni satataæ paÓyen namasyed arcayec ca tÃn / N18.52c/ pradak«iïaæ ca kurvÅta tathà hy Ãyur na hÅyate // pariÓi«Âam 19.steyam N19.1a/ dvividhÃs taskarà j¤eyÃ÷ paradravyÃpahÃriïa÷ / N19.1c/ prakÃÓÃÓ cÃprakÃÓÃÓ ca tÃn vidyÃd ÃtmavÃn n­pa÷ // N19.2a/ prakÃÓava¤cakÃs tatra kÆÂamÃnatulÃÓritÃ÷ / N19.2c/ utkoÂakÃ÷ sÃhasikÃ÷ kitavÃ÷ païyayo«ita÷ // N19.3a/ pratirÆpakarÃÓ caiva maÇgaloddeÓav­ttaya÷ / N19.3c/ ity evamÃdayo j¤eyÃ÷ prakÃÓalokava¤cakÃ÷ // N19.4a/ aprakÃÓÃÓ ca vij¤eyà bahirabhyantarÃÓritÃ÷ / N19.4c/ suptÃn pramattÃæÓ ca narà mu«ïanty Ãkramya caiva te // N19.5a/ deÓagrÃmag­haghnÃÓ ca pathighnà granthimocakÃ÷ / N19.5c/ ity evamÃdayo j¤eyà aprakÃÓÃÓ ca taskarÃ÷ // N19.6a/ tÃn viditvà sukuÓalaiÓ cÃrais tatkarmakÃribhi÷ / N19.6c/ anus­tya g­hÅtavyà gƬhapraïihitair narai÷ // N19.7a/ sabhÃprapÃpÆpaÓÃlÃveÓamadyÃnnavikrayÃ÷ / N19.7c/ catu«pathÃÓ caityav­k«Ã÷ samÃjÃ÷ prek«aïÃni ca // N19.8a/ ÓÆnyÃgÃrÃïy araïyÃni devatÃyatanÃni ca / N19.8c/ cÃrair vineyÃny etÃni cauragrahaïatatparai÷ // N19.9a/ tathaivÃnye praïihitÃ÷ ÓraddheyÃÓ citravÃdina÷ / N19.9c/ carà hy utsÃhayeyus tÃæs taskarÃn pÆrvataskarÃ÷ // N19.10a/ annapÃnasamÃdÃnai÷ samÃjotsavadarÓanai÷ / N19.10c/ tathà cauryÃpadeÓaiÓ ca kuryus te«Ãæ samÃgamam // N19.11a/ ye tatra nopasarpanti s­tÃ÷ praïihità api / N19.11c/ te 'abhisÃrya g­hÅtavyÃ÷ saputrapaÓubÃndhavÃ÷ // N19.12a/ yÃæs tatra caurÃn g­hïÅyÃt tÃn vitìya vi¬ambya ca / N19.12c/ avaghu«ya ca sarvatra vadhyÃÓ citravadhena te // N19.13a/ na tv aho¬hÃnvitÃÓ caurà rÃj¤Ã vadhyà hy anÃgamÃ÷ / N19.13c/ saho¬hÃn sopakaraïÃn k«ipraæ caurÃn praÓÃsayet // N19.14a/ svadeÓaghÃtino ye syus tathà panthÃvarodhina÷ / N19.14c/ te«Ãæ sarvasvam ÃdÃya bhÆyo nindÃæ prakalpayet // N19.15a/ aho¬hÃn vim­Óec caurÃn g­hÅtÃn pariÓaÇkayà / N19.15c/ bhayopadhÃbhiÓ citrÃbhir brÆyus tathà yathÃk­tam // N19.16a/ deÓaæ kÃlaæ diÓaæ jÃtiæ nÃma và saæpratiÓrayam / N19.16c/ k­tyaæ karmakarà và syu÷ pra«ÂavyÃs te vinigrahe // N19.17a/ varïasvarÃkÃrabhedÃt sasaædigdhanivedanÃt / N19.17c/ adeÓakÃlad­«ÂatvÃd vÃsasyÃpy aviÓodhanÃt // N19.18a/ asadvyayÃt pÆrvacauryÃd asatsaæsargakÃraïÃt / N19.18c/ leÓair apy avagantavyà na ho¬henaiva kevalam // N19.19a/ dasyuv­tte yadi nare ÓaÇkà syÃt taskare 'api và / N19.19c/ yadi sp­Óyeta leÓena kÃrya÷ syÃc chapatha÷ tata÷ // N19.20a/ caurÃïÃæ bhaktadà ye syus tathÃgnyudakadÃyakÃ÷ / N19.20c/ ÃvÃsadà deÓikadÃs tathaivottaradÃyakÃ÷ // N19.21a/ kretÃraÓ caiva bhÃï¬ÃnÃæ pratigrÃhiïa eva ca / N19.21c/ samadaï¬Ã÷ sm­tà hy ete ye ca pracchÃdayanti tÃn // N19.22a/ rëÂre«u rëÂrÃdhik­tÃ÷ sÃmantÃÓ caiva coditÃ÷ / N19.22c/ abhyÃghÃte«u madhyasthà yathà caurÃs tathaiva te // N19.23a/ gocare yasya mu«yeta tena caurÃ÷ prayatnata÷ / N19.23c/ m­gyà dÃpyo 'anyathà mo«aæ padaæ yadi na nirgatam // N19.24a/ nirgate tu pade tasmin na«Âe 'anyatra nipÃtite / N19.24c/ sÃmantÃn mÃrgapÃlÃæÓ ca dikpÃlÃæÓ caiva dÃpayet // N19.25a/ g­he vai mu«ite rÃjà cauragrÃhÃæs tu dÃpayet / N19.25c/ Ãrak«akÃn rëÂrikÃæÓ ca yadi cauro na labhyate // N19.26a/ yadi và dÃpyamÃnÃnÃæ tasmin mo«e tu saæÓaya÷ / N19.26c/ mu«ita÷ Óapathaæ ÓÃpyo mo«e vaiÓodhyakÃraïÃt // N19.27a/ acaure dÃpite mo«aæ cauryavaiÓodhyakÃraïÃt / N19.27c/ caure labdhe labheyus te dviguïaæ pratipÃditÃ÷ // N19.28a/ caurah­taæ prayatnena sarÆpaæ pratipÃdayet / N19.28c/ tadabhÃve tu mÆlyaæ syÃd daï¬aæ dÃpyaÓ ca tatsamam // N19.29a/ këÂhakÃï¬at­ïÃdÅnÃæ m­nmayÃnÃæ tathaiva ca / N19.29c/ veïuvaiïavabhÃï¬ÃnÃæ vetrasnÃyvasthicarmaïÃm // N19.30a/ ÓÃkaharitamÆlÃnÃæ haraïe phalapu«payo÷ / N19.30c/ gorasek«uvikÃrÃïÃæ tathà lavaïatailayo÷ // N19.31a/ pakvÃnnÃnÃæ k­tÃnnÃnÃæ madyÃnÃm Ãmi«asya ca / N19.31c/ sarve«Ãm alpamÆlyÃnÃæ mÆlyÃt pa¤caguïo dama÷ // N19.32a/ tulÃdharimameyÃnÃæ gaïimÃnÃæ ca sarvaÓa÷ / N19.32c/ ebhyas tÆtk­«ÂamÆlyÃnÃæ mÆlyÃd daÓaguïo dama÷ // N19.33a/ dhÃnyaæ daÓabhya÷ kumbhebhyo harato 'abhyadhikaæ vadha÷ / N19.33c/ nyÆnaæ tv ekÃdaÓaguïaæ daï¬aæ dÃpyo 'abravÅn manu÷ // N19.34a/ suvarïarajatÃdÅnÃm uttamÃnÃæ ca vÃsasÃm / N19.34c/ ratnÃnÃæ caiva mukhyÃnÃæ ÓatÃd abhyadhikaæ vadha÷ // N19.35a/ puru«aæ harata÷ pÃtyo daï¬a uttamasÃhasa÷ / N19.35c/ sarvasvaæ strÅæ tu harata÷ kanyÃæ tu harato vadha÷ // N19.36a/ mahÃpaÓÆn stenayato daï¬a uttamasÃhasa÷ / N19.36c/ madhyamo madhyamapaÓuæ pÆrva÷ k«udrapaÓuæ haran // N19.37a/ caturviæÓÃvara÷ pÆrva÷ para÷ «aïïavatir bhavet / N19.37c/ ÓatÃni pa¤ca tu paro madhyamo dviÓatÃvara÷ // N19.38a/ sahasraæ tÆttamo j¤eya÷ para÷ pa¤caÓatÃvara÷ / N19.38c/ trividha÷ sÃhase«v eva daï¬a÷ prokta÷ svayaæbhuvà // N19.39a/ prathame granthibhedÃnÃm aÇgulyaÇgu«Âhayor vadha÷ / N19.39c/ dvitÅye caiva tacche«aæ daï¬a÷ pÆrvaÓ ca sÃhasa÷ // N19.40a/ go«u brÃhmaïasaæsthÃsu sthÆrÃyÃÓ chedanaæ bhavet / N19.40c/ dÃsÅæ tu harato nityam ardhapÃdavikartanam // N19.41a/ yena yena viÓe«eïa stenÃÇgena vice«Âate / N19.41c/ tat tad evÃsya chettavyaæ tan manor anuÓÃsanam // N19.42a/ garÅyasi garÅyÃæsam agarÅyasi và puna÷ / N19.42c/ stene nipÃtayed daï¬aæ na yathà prathame tathà // N19.43a/ daÓa sthÃnÃni daï¬asya manu÷ svÃyaæbhuvo 'abravÅt / N19.43c/ tri«u varïe«u yÃni syur brÃhmaïo rak«ita÷ sadà // N19.44a/ upastham udaraæ jihvà hastau pÃdau ca pa¤camam / N19.44c/ cak«ur nÃsà ca karïau ca dhanaæ dehas tathaiva ca // N19.45a/ aparÃdhaæ parij¤Ãya deÓakÃlau ca tattvata÷ / N19.45c/ sÃrÃnubandhÃv Ãlokya daï¬Ãn etÃn prakalpayet // N19.46a/ na mitrakÃraïÃd rÃj¤Ã vipulÃd và dhanÃgamÃt / N19.46c/ utsra«Âavya÷ sÃhasikas tyaktÃtmà manur abravÅt // N19.47a/ yÃvÃn avadhyasya vadhe tÃvÃn vadhyasya mok«aïe / N19.47c/ bhavaty adharmo n­pater dharmas tu viniyacchata÷ // N19.48a/ na jÃtu brÃhmaïaæ hanyÃt sarvapÃpe«v api sthitam / N19.48c/ nirvÃsaæ kÃrayet kÃmam iti dharmo vyavasthita÷ // N19.49a/ sarvasvaæ và hared rÃjà caturthaæ vÃvaÓe«ayet / N19.49c/ bh­tyebhyo 'anusmaran dharmaæ prÃjÃpatyam iti sthiti÷ // N19.50a/ brÃhmaïasyÃparÃdhe tu catu÷sv aÇko vidhÅyate / N19.50c/ gurutalpe surÃpÃne steye brÃhmaïahiæsane // N19.51a/ gurutalpe bhaga÷ kÃrya÷ surÃpÃne dhvaja÷ sm­ta÷ / N19.51c/ steye tu Óvapadaæ k­tvà Óikhipittena kÆÂayet // N19.52a/ viÓirÃ÷ puru«a÷ kÃryo lalÃÂe bhrÆïaghÃtina÷ / N19.52c/ asaæbhëyaÓ ca kartavyas tan manor anuÓÃsanam // N19.53a/ rÃjà stenena gantavyo muktakeÓena dhÃvatà / N19.53c/ Ãcak«Ãïena tatsteyam evaæ kartÃsmi ÓÃdhi mÃm // N19.54a/ anenà bhavati stena÷ svakarmapratipÃdanÃt / N19.54c/ rÃjÃnaæ tat sp­Óed ena uts­jantaæ sakilbi«am // N19.55a/ rÃjabhir dh­tadaï¬Ãs tu k­tvà pÃpÃni mÃnavÃ÷ / N19.55c/ nirmalÃ÷ svargam ÃyÃnti santa÷ suk­tino yathà // N19.56a/ ÓÃsanÃd và vimok«Ãd và steno mucyate kilbi«Ãt / N19.56c/ aÓÃsanÃt tu tad rÃjà stenasyÃpnoti kilbi«am // N19.57a/ gurur ÃtmavatÃæ ÓÃstà ÓÃstà rÃjà durÃtmanÃm / N19.57c/ atha pracchannapÃpÃnÃæ ÓÃstà vaivasvato yama÷ // N19.58a/ a«ÂÃpÃdyaæ tu ÓÆdrasya steye bhavati kilbi«am / N19.58c/ dvir a«ÂÃpÃdyaæ vaiÓyasya dvÃtriæÓat k«atriyasya tu // N19.59a/ brÃhmaïasya catu÷«a«ÂÅty evaæ svÃyaæbhuvo 'abravÅt / N19.59c/ tatrÃpi ca viÓe«eïa vidvatsv abhyadhikaæ bhavet // N19.60a/ ÓÃrÅraÓ cÃrthadaï¬aÓ ca daï¬as tu dvividha÷ sm­ta÷ / N19.60c/ ÓÃrÅrà daÓadhà proktà arthadaï¬Ãs tv anekadhà // N19.61a/ kÃkaïyÃdis tv arthadaï¬a÷ sarvasvÃntas tathaiva ca / N19.61c/ ÓÃrÅras tv avarodhÃdir jÅvitÃntas tathaiva ca // N19.62a/ kÃkaïyÃdis tu yo daï¬a÷ sa tu mëÃpara÷ sm­ta÷ / N19.62c/ mëÃvarÃdyo ya÷ prokta÷ kÃr«Ãpaïaparas tu sa÷ // N19.63a/ kÃr«ÃpaïÃparÃdyas tu catu÷kÃr«Ãpaïa÷ para÷ / N19.63c/ dvyavaro 'a«ÂÃparaÓ cÃnyas tryavaro dvÃdaÓottara÷ // N19.64a/ kÃr«ÃpaïÃdyà ye proktÃ÷ sarve te syuÓ caturguïÃ÷ / N19.64c/ evam anye tu vij¤eyÃ÷ prÃk ca te pÆrvasÃhasÃt // N19.65a/ kÃr«Ãpaïo dak«iïasyÃæ diÓi raupya÷ pravartate / N19.65c/ païair nibaddha÷ pÆrvasyÃæ «o¬aÓaiva païÃ÷ sa tu // N19.66a/ mëo viæÓatibhÃgas tu j¤eya÷ kÃr«Ãpaïasya tu / N19.66c/ kÃkaïÅ tu caturbhÃgo mëasya ca païasya ca // N19.67a/ päcanadyÃ÷ pradeÓe tu saæj¤Ã yà vyÃvahÃrikÅ / N19.67c/ kÃr«ÃpaïapramÃïaæ tu nibaddham iha vai tayà // N19.68a/ kÃr«Ãpaïo 'aï¬ikà j¤eyÃÓ catasras tÃs tu dhÃnaka÷ / N19.68c/ taddvÃdaÓa suvarïasya dÅnÃraÓ citraka÷ sm­ta÷ // N19.69a/ vÃrttÃæ trayÅæ cÃpy atha daï¬anÅtim / rÃjÃnuvartet saætatÃpramatta÷ / N19.69c/ hanyÃd upÃyair nipuïair g­hÅtÃn / pure ca rëÂre nig­hïÅyÃt pÃpÃn // 20.divyÃni N20.1a/ yadà sÃk«Å na vidyate vivÃde vadatÃæ n­ïÃm / N20.1c/ tadà divyai÷ parÅk«eta ÓapathaiÓ ca p­thagvidhai÷ // 1 N20.2a/ satyaæ vÃhanaÓastrÃïi gobÅjarajatÃni ca / N20.2c/ devatÃpit­pÃdÃÓ ca dattÃni suk­tÃni ca // 2 N20.3a/ mahÃparÃdhe divyÃni dÃpayet tu mahÅpati÷ / N20.3c/ alpe«u ca nara÷ Óre«Âha÷ Óapathai÷ ÓÃpayen naram // 3 N20.4a/ ete hi ÓapathÃ÷ proktÃ÷ sukarÃs svalpasaæÓaye / N20.4c/ sÃhase«v abhiÓÃpe ca vidhir divya÷ prakÅrtita÷ // 4 N20.5a/ saædigdhe 'arthe 'abhiyuktÃnÃæ pracchanne«u viÓe«ata÷ / N20.5c/ divya÷ pa¤cavidho j¤eya ity Ãha bhagavÃn manu÷ // 5 N20.6a/ dhaÂo 'agnir udakaæ caiva vi«aæ koÓaÓ ca pa¤cama÷ / N20.6c/ uktÃny etÃni divyÃni dÆ«itÃnÃæ viÓodhane // 6 N20.7a/ saædigdhe«v abhiyuktÃnÃæ viÓuddhyarthaæ mahÃtmanà / N20.7c/ nÃradena puna÷ proktÃ÷ satyÃn­tavibhÃvanÃ÷ / N20.7e/ vÃdino 'anumatenainaæ kÃrayen nÃnyathà budha÷ // 7 [dhaÂa÷] N20.8a/ caturhastau tulÃpÃdÃv ucchrayeïa prakÅrtitau / N20.8c/«a¬¬hastaæ tu tayor d­«Âaæ pramÃïaæ parimÃïata÷ // 8 N20.9a/ pÃdayor antaraæ hastaæ bhaved adhyardham eva ca / N20.9c/ Óikyadvayaæ samÃsajya dhaÂe karkaÂake d­¬he // 9 N20.10a/ tulayitvà naraæ pÆrvaæ cihnaæ kuryÃd dhaÂasya tu / N20.10c/ kak«ÃsthÃnena taæ tulyam avatÃrya tato dhaÂÃt // 10 N20.11a/ samayai÷ parig­hyainaæ punar Ãropayen nara÷ / N20.11c/ tasminn evaæ k­te sà cet kak«e sthÃpya suniÓcalà // 11 N20.12a/ tulito yadi vardheta Óuddha÷ syÃn nÃtre saæÓaya÷ / N20.12c/ samo và hÅyamÃno và na viÓuddho bhaven nara÷ // 12 N20.13a/ dharmaparyÃyavacanair dhaÂa ity abhidhÅyase / N20.13c/ tvaæ vetsi sarvabhÆtÃnÃæ pÃpÃni suk­tÃni ca / N20.13e/ tvam eva dhaÂa jÃnÅ«e na vidur yÃni mÃnu«Ã÷ // 13 N20.14a/ vyavahÃrÃbhiÓasto 'ayaæ mÃnu«as tulyate tathà / N20.14c/ tad eva saæÓayÃpannaæ dharmatas trÃtum arhasi // 14 [agni÷] N20.15a/ ata Ærdhvaæ pravak«yÃmi lohasya vidhim uttamam / N20.15c/ dvÃtriæÓadaÇgulÃni tu maï¬alÃn maï¬alÃntaram // 15 N20.16a/ a«ÂÃbhir maï¬alair evam aÇgulÃnÃæ Óatadvayam / N20.16c/ caturviæÓat samÃkhyÃtaæ saækhyÃtattvÃrthadarÓibhi÷ // 16 N20.17a/ kalpitair maï¬alair evam u«itasya Óucer api / N20.17c/ saptÃÓvatthasya pattrÃïi sÆtreïÃve«Âya hastayo÷ // 17 N20.18a/ vidadhyÃt taptalohasya pa¤cÃÓatpalam saæmitam / N20.18c/ hastÃbhyÃæ piï¬am ÃdÃya Óanai÷ saptapadaæ vrajet // 18 N20.19a/ na maï¬alam atikrÃmen nÃpy arvÃk pÃdayet padam / N20.19c/ na ca pÃtayetÃprÃpta÷ yÃvadbhÆmir prakalpità // 19 N20.20a/ tÅrtvÃnena vidhÃnena maï¬alÃni samÃhita÷ / N20.20c/ adagdha÷ sarvato yas tu sa viÓuddho bhaven nara÷ // 20 N20.21a/ bhayÃd và pÃtayate yas tv adagdho yo vibhÃvyate / N20.21c/ punas taæ hÃrayel lohaæ sthitir e«Ã purÃtanÅ / N20.21e/ anena vidhinà kÃryo hutÃÓasamaya÷ sm­ta÷ // 21 N20.22a/ tvam agne sarvabhÆtÃnÃm antaÓcarasi sÃk«ivat / N20.22c/ suk­taæ du÷k­taæ lokenÃj¤Ãtaæ vidyate tvayà // 22 N20.23a/ pracchannÃni manu«yÃïÃæ pÃpÃni suk­tÃni ca / N20.23c/ yathÃvad eva jÃnÅ«e na vidur yÃni mÃnu«Ã÷ // 23 N20.24a/ vyavahÃrÃbhiÓasto 'ayaæ puru«a÷ Óuddhim icchati / N20.24c/ tad enaæ saæÓayÃpannaæ dharmatas trÃtum arhasi // 24 [jalam] N20.25a/ ata÷ paraæ pravak«yÃmi toyasya vidhim uttamam / N20.25c/ nÃtikrÆreïa dhanu«Ã prerayet sÃyakatrayam // 25 N20.26a/ madhyamas tu Óaro grÃhya÷ puru«eïa yavÅyasà / N20.26c/ pratyÃnÅtasya tasyÃtha sa viÓuddho bhaven nara÷ // 26 N20.27a/ anyathà na viÓuddha÷ syÃd ekÃÇgam api darÓayet / N20.27c/ sthÃnÃd anyatra và gacched yasmin pÆrvaæ nive«ita÷ // 27 N20.28a/ striyas tu na balÃt kÃryà na pumÃn api durbala÷ / N20.28c/ bhÅrutvÃd yo«ito m­tyu÷ k­ÓasyÃpi balÃt kuryÃt / N20.28e/ sahasà prÃpnuyÃt sarvÃæs tasmÃd etÃn na majjayet // 28 N20.29a/ toyamadhye manu«yasya g­hÅtvorÆ susaæyata÷ // 29 N20.30a/ satyÃn­tavibhÃgasya toyÃgnÅ spa«Âak­ttamau / N20.30c/ yataÓ cÃgnir abhÆd asmÃt tatas toyaæ viÓi«yate // 30 N20.31a/ kriyate dharmatattvaj¤air dÆ«itÃnÃæ viÓodhanam / N20.31c/ tasmÃt satyena bhagava¤ jaleÓa trÃtum arhasi // 31 [vi«am] N20.32a/ ata÷ paraæ pravak«yÃmi vi«asya vidhim uttamam / N20.32c/ tulayitvà vi«aæ pÆrvaæ deyam etad dhimÃgame // 32 N20.33a/ na pÆrvÃhïe na madhyÃhne na saædhyÃyÃæ tu dharmavit / N20.33c/ ÓaradgrÅ«mavasante«u var«Ãsu ca na dÃpayet // 33 N20.34a/ bhagnaæ ca dÃritaæ caiva dhÆpitaæ miÓritaæ tathà / N20.34c/ kÃlakÆÂam alaæbuæ ca vi«aæ yatnena varjayet // 34 N20.35a/ ÓÃrÇgahaimavataæ Óastaæ gandhavarïarasÃnvitam / N20.35c/ mahÃdo«avate deyaæ rÃj¤Ã tattvabubhutsayà // 35 N20.36a/ na bÃlÃturav­ddhe«u naiva svalpÃparÃdhi«u / N20.36c/ vi«asya tu yavÃn sapta dadyÃc chodye gh­taplutÃn // 36 N20.37a/ vi«asya pala«a¬bhÃgÃd bhÃgo viæÓatimas tu ya÷ / N20.37c/ tam a«ÂabhÃgahÅnaæ tu Óodhye dadyÃd gh­taplutam // 37 N20.38a/ yathoktena vidhÃnena viprÃn spr«ÂvÃnumodita÷ / N20.38c/ sopavÃsaÓ ca khÃdeta devabrÃhmaïasaænidhau // 38 N20.39a/ vi«aæ vegaklamÃpetaæ sukhena yadi jÅryate / N20.39c/ viÓuddham iti taæ j¤Ãtvà rÃjà satk­tya mok«ayet // 39 N20.40a/ tvaæ vi«a brahmaïa÷ putra÷ satyadharmaratau sthita÷ / N20.40c/ Óodhayainaæ naraæ pÃpÃt satyenÃsyÃm­tÅbhava // 40 [koÓa÷] N20.41a/ ata÷ paraæ pravak«yÃmi koÓasya vidhim uttamam // 41 N20.42a/ pÆrvÃhïe sopavÃsasya snÃtasyÃrdrapaÂasya ca / N20.42c/ saÓÆkasyÃvyasanina÷ koÓapÃnaæ vidhÅyate // 42 N20.43a/ yadbhakta÷ so 'abhiyukta÷ syÃt taddaivatyaæ tu pÃyayet / N20.43c/ saptÃhÃd yasya d­Óyate dvisaptÃhena và puna÷ / N20.43e/ pratyÃtmikaæ tu yatkiæcit saiva tasya vibhÃvanà // 43 N20.44a/ dvisaptÃhÃt paraæ yasya mahad và vaik­taæ bhavet / N20.44c/ nÃbhiyojya÷ sa vidu«Ãæ k­takÃlavyatikramÃt // 44 N20.45a/ mahÃparÃdhe nirdharme k­taghne klÅbakutsite / N20.45c/ nÃstikavrÃtyadÃse«u koÓapÃnaæ vivarjayet // 45 N20.46a/ yathoktena prakÃreïa pa¤ca divyÃni dharmavit / N20.46c/ dadyÃd rÃjÃbhiyuktÃnÃæ pretya ceha ca nandati // 46 N20.47a/ na vi«aæ brÃhmaïe dadyÃn na lohaæ k«atriyo haret / N20.47c/ na nimajjyÃpsu vaiÓyaÓ ca ÓÆdra÷ koÓaæ na pÃyayet // 47 N20.48a/ var«Ãsu na vi«aæ dadyÃt hemante nÃpsu majjayet / N20.48c/ na lohaæ hÃrayed grÅ«me na koÓaæ pÃyayen niÓi // 48nÃradÅyadharmaÓÃstra÷ samÃpta÷.