Mitramisra: Viramitrodaya, Samayaprakasa
Based on the ed. by Vishnu Prasada Bhandari, Benares 1935
(Chowkhamba Sanskrit Series; 30, XIII)


Input by members of the Sansknet project
http://sansknet.ac.in (now defunct)


STRUCTURE OF REFERENCES (added):
MV-S_nn = Mitramiśra'; Vīramitrodaya-Samayaprakāśa_pagination of CSS ed.

NOTES:
- After p. 265 of the printed edition, the pagination jumps back to "257" - "264".
- Where page breaks cut through sentences, the pagination has been moved to the daṇḍa that is closest to the page break


BOLD for pagination and subject headings




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








{MV-S_1}

śrīgaṇeśāya namaḥ /

atha vīramitrodayasya samayaprakāśaḥ /
kopāṭopanaṭatsaṭodbhaṭamaṭadbhrūbhīṣaṇabhrūkuṭi
bhrāmyadbhairavadṛṣṭi nirbharanamaddarvīkarorvīdharam /
nīrvāṇārivapurvipāṭavikaṭābhogatruṭaddhāṭaka-
brahmāṇḍorukaṭāhakoṭi nṛhareravyādapūrvaṃ vapuḥ // 1 //

saṭāgravyagrendusravadamṛtabinduprativalan-
mahādaityārambhamphuritagurusaṃrambharabhasaḥ /
lihannāśācakraṃ hutavahaśikhāvadrasanayā
nṛsiṃho raṃhobhirdamayatu madaṃho madakalam // 2 //

saṃsāradhvaṃsikaṃsapramukhasuraripuprāṃśuvaśāvatasabhraṃśī vaṃśīdharo vaḥ pracurayatu ciraṃ śaṃ sa rādhāriraṃsī /
yaccūḍārūḍhagūḍhāsmatamadhuramukhāmbhojaśobāṃ didṛkṣurguñjābhiḥ sānurāgālikānakaṭanaṭaccandrakavyaktacakṣuḥ // 3 //

līlābhrāntivisarpadamvaratayā vyagrāddhakāntaṃ padanyāsanyañcadudañcadadrivasudhābhogīndrakūrmādhipam /
phūtkārasphuradutpatatphaṇikulaṃ riṅgajjaṭātāḍanadhmātavyomagabharidundubhi naṭannavyātsa vo dhūrjjaṭiḥ // 4 //

kumbhodbhrāntamadhuvratāvalivalaṭjhaṅkārakolāhalaiḥ śuṇḍāsphālanavihvalaiḥ stuta iva vyālairviyatplāvibhiḥ /
majjatkumbhamahāvagāhanakṛtārambho mahāmbhonidhau herambaḥ kurutāṃ kṛtāmbarakarālambaściraṃ vaḥ śivam // 5 //

samantātpaśyantī samasamayameva tribhuvanaṃ
tribhirnnaitrairdderbhirdaśabhirapi pāntī daśa diśaḥ /
dadhānā pārīndropari caraṇamekaṃ parapadā
hatārirvo hanyānmahiṣamathanī mohamahiṣam // 6 //

vāmān bhindannavāmān bhuvamanu sukhayanpūrayannarthikāmān
śrīmān bhīmānukārī bahalabalabharairmedinīmallanāmā /
āsīdāsīviṣendradyutidhavalayaśā bhūpacakrāvatasaḥ
sīkāśīrājavaṃśe vidhuriva jaladhau sarvabhūsārvabhaumaḥ // 7 //


{MV-S_2}

saṅgrāmagrāmakāmo nirupamamahimā sattvaviśrāmadhāma
krāmannevāricakraṃ mihira iva tamo vikramorukrameṇa /
sārairmerorudārairapara iva girirmedinīmallanena
prakhyātaḥ kṣoṇicakra samajani nupātirmedinīmallanāmā // 8 //

niryadbhistarjjayadbhirvidhumiva jagatīmarjjunābhairyaśobhiḥ
sampūryāvāryavīryo viśikhavitaraṇairarjjuno durjjanānām /
sāmrājyopārjjarnaśrīragaṇitaguṇabhūrarjjunaprāṃśubāhur-
nāmnābhūdarjjuno 'smānnarapatiratulo medinīmallabhūpāt // 9 //

buddhiḥ śuddhimatī kṣamā nirupamā vidyānavadyā mano
gāmbhīryaikaniketanaṃ vitaraṇe dīnārtinirdāraṇam /
āsīdarjjunabhūpatervidadheto vidrāvaṇe vidviṣāṃ
bhūmīnāmavanaṃ ca kāraṇaguṇātkāryaṃ yaśo 'pyarjjunam // 10 //

tasmādāvirabhūtprabhūtamahimā bhūmapiterarjjunā-
tsaujanyaikanidhirguṇairanavadhirlāvaṇyavārāṃnidhiḥ /
bhindan durjanamarjjayan bahuyaśaḥ prauḍhapratāpodayair-
durjeyo malakhānanāma nikhilakṣmāmaṇḍalākhaṇḍalaḥ // 11 //

yasmin śāsati nītibhiḥ kṣitimimāṃ nirvairamāsījjagatpārīndreṇa samaṃ karīndrarabhasārambho 'pi sambhāvitaḥ /
śyenaḥ krīḍati kautukī sma vihagaiścikrīḍa nakrairjhaṣaḥ kiṃ vānyadgahane 'bhavatsaha mṛgaiḥ śārdūlavikrīḍitam // 12 //

himaviśadayaśo 'bhiśobhitāśo mahimatirohitavāridhiprabhāvaḥ /
samajani malakhānataḥ pratāpaistrijagati rudra iva pratāparudraḥ // 13 //

śuci dhanamarthiṃni sahasā yaśasā samamānane guṇo jagataḥ /
putre bhūrabhidadhre ceto rudre pratāparudreṇa // 14 //

jātaḥ pratāparudrātsasamudrāṃ pālayannavanīm /
kṛtaripukānanadāho madhukarasāhau mahīpatiḥ śuśubhe // 15 //

pṛthuḥ puṇyābhogairvihitahitayogairanudayatkhalāyogairyogaiḥ kṛtasukatiyogairapi guruḥ /
bhujastambhālambāsaśayitaviśvambharatayā babhau prauḍhotsāhaḥ sa madhukarasāhaḥ kṣitipatiḥ // 16 //

prajāgaṇarujāpaho dyutimahodayāviṣkṛtaḥ
sudhāṃśuriva māṃsalo rasabharaiḥ sabhārañjanaḥ /
{MV-S_3}
pradīptakumudāvalirdvijapatiśca nakṣatrapo
nṛpo jayati satkṛpo madhukaraḥ kṛtāritrapaḥ // 17 //

vinyasya vīrasiṃhe bhūpatisiṃhe mahībhāram /
jñānānalamaladāho madhukarasāho divaṃ bheje // 18 //

antargambhīratāndhūkṛtaripunivaho nṛtyasaṅgītaraṅgī /
sanmātaṅgī turaṅgī dharaṇipatirabhūdvīrasiṃho nṛsiṃhaḥ // 19 //

amuṣya prasthāne sati sapadi nānebhanivahairihaiko 'pi dveṣī na khalu raṇaśeṣī samajani /
paraṃ tasthau duḥstho gahanakuharastho 'pi bhayataḥ kṣipannuccairdikṣu bhramitacakitaṃ cakṣurabhitaḥ // 20 //

dānaṃ kalpamahīruhopari yaśaḥ kṣīrodanīropari prajñā śakrapurohitopari mahāsāro 'pi merūpari /
dāvāgnerupari pratāpagarimā kāmopari śrīrabhṛtsiṃhātikramavīrasiṃhanṛpateḥ kiṃ kiṃ na kasyopari // 21 //

dānairarthinamarthanāvirahiṇaṃ pratyarthinaṃ ca kṣaṇātkurvāṇe sati vīrasiṃhanikhilakṣmāmaṇḍalākhaṇḍale /
kāmaṃ cetasi kāmadhenuratanotkalpadrumaḥ kalpitaṃ moghībhūtajaniḥ samāśritakhaniścintāṃ ca cintāmaṇiḥ // 22 //

bhrāmaṃbhrāmamasambhramaṃ trijagatīvakrāṇi cakre cirāccāraṃ śīlitaviṣṇupādapadavībrahmāṇḍabhāṇḍopari /
brahmāṇḍaṃ nijamaṇḍamaṇḍalamivācchādyaiva saivādhunā viśveṣāmapi yasya bhāsvarayaśohaṃsī vataṃsīyati // 23 //

jalakaṇikāmiva jaladhiṃ kaṇamiva kanakācalaṃ manute /
nṛpasiṃhavīrasiṃho vitaraṇaraṃho yadā tanute // 24 //

yadā bhavati kuṇḍalīkṛtamahādhanurmaṇḍalastadā nayanatāṇḍavatrujitakhāṇḍavaḥ pāṇḍavaḥ /
manovitaraṇotsukaṃ vahati vīrasiṃho yadā tadā punarudāradhīrayamavarṇi karṇo janaiḥ // 25 //

śauryaudāryagabhīratādhṛtidayādānādinānāguṇānurvīdurvahabhāravatyahipatisparddhāladoḥśālini /
{MV-S_4}
saṃyojyaiva juhārasiṃhadharaṇīdhaureyacūḍāmaṇau majjan brahmaṇi vīrasiṃhasukṛtī tasthau svayaṃ nirguṇaḥ // 26 //

nadyaḥ svādujalā drumāśca suphalā bhūrurvarā bhūsurā vedadhvānavidhūyamānaduritā lokā viśokā babhuḥ /
rājannītinirītirīti pitarīvorvīmimāṃ śāsati śrīddhīrajuhārasiṃhanṛpatau bhrūbhaṅgabhagnadviṣi // 27 //

saṅgarāmotkaṭatāṇḍavodbhaṭabhaṭairārabdhahelāhaṭhaiścaṇḍāḍambarapūritāmbarataṭakṣīrābdhigodhrāvaṭaiḥ /
bhūbhṛtsiṃhajuhārasiṃhadharaṇījāneḥ prayāṇe raṇe śauryaudāryadhano 'pi ko nu dharaṇīcakre na cakre bhayam // 28 //

tāvadvīragabhīrahuṃkṛtiravastāvadgajāḍambarastāvattuṅgaturaṅgariṅgaṇacamatkāraścamūnāmapi /
tāvattoyamahāmahībhṛdaṭavīdurgagraho vidviṣāṃ yāvannaiva juhārasiṃhanṛpatiryuddhāya baddhotsavaḥ // 29 //

ayaṃ yadi mahāmanā vitaraṇāya dhatte dhiyaṃ bhiyaṃ kanakabhūdharo 'ñcati hiyaṃ ca karṇo 'ṭati /
dadhīcirapacīyate baliralīkarūpāyate tadātimalināyate sa kila kalpabhūmīruhaḥ // 30 //

prāsādāgataḍāganāgamaṇibhūdānādinānātapaḥprāgalbhyena mahendracandravaruṇabrahmeśaviṣṇusthalī /
prācaṇḍyana jitā mitā vasumatī kodaṇḍadorhaṇḍayor jāgarttīti juhārasiṃhanṛpateḥ kutra pratāpo na vā // 31 //

brahmābhūccaturānanaḥ smaraharaḥ pañcānana ṣaṇmukhaḥ skando bhūpajuhārasiṃhayaśaso gānotsave 'tyutsukaḥ /
tasyābhogamudīkṣya bhūdharanabhonadyastrilokī diśaḥ saptadvīpamayī mahī ca vidhinā vijñena nirvāhitāḥ // 32 //

tuṅgatvādanavāpya daivatataroḥ puṣpāṇi sarvāḥ samaṃ
śrīmadvīrajuhārasiṃhanṛpaterddānaṃ samānaṃ jaguḥ /
vrīḍādurvahabhāranirbharanamadgrīve tu devadrume
ślāghante sulabhāyamānakusu prāstaṃ bhūri devastriyaḥ // 33 //

bhīmo yaḥ sahadeva eva pṛtanādurdharṣapārsvā lasan
śrībhūmanikulaḥ sadājunamahākhyātiḥ kṣamāmaṇḍale /
{MV-S_5}
karṇaśrīḥ kṛtavarmabhīṣmaghaṭanāśauṭīryaduryodhano
roṣādeṣa yudhisthiro yadi bhavetkaḥ syādamuṣyāgrataḥ // 34 //

satkīrtigrāmadāmābharaṇabhṛtajagadvikramādityanāmā
dhāmno bhūmnā mahimnā vighaṭitaripuṇā vikramopakrameṇa /
suprāṃśuḥ pīvarāṃsaḥ pṛthubhujaparighastasya vaṃśāvataṃso
viśvodañcatpraśaṃso guṇigaṇahadayānandano nandano 'bhūt // 35 //

āśāpūrttiprakurvan karavitaraṇataḥ padminīprāṇabandhuḥ
prodyaddivyāmbaraśrīḥ sphuṭamahimaruciḥ sarvadādhvastadoṣaḥ /
jambhārāterihoccairacalasamudayātsuprabhātaprakāśī
putro rājñaḥ pavitro racayati sudinaṃ vikramāditya eva // 36 //

sārthākurvannirarthīkṛtasuraviṭapī cārthisārthaṃ nijārthair
vyarthībhūtāripṛthvīpatiramaragurusparddhivarddhiṣṇubuddhiḥ /
mānairyānādidānairbahuvidhaguṇibhirgīyate yaḥ sabhāyāṃ
bhrātarjātaḥ sa bhūyaḥ sukavikulamude vikramāditya eva // 37 //

dānaṃ dīnamanorathāvadhi raṇārambho 'rināśāvadhi
krodho vāgavadhi pratāpayaśasoḥ panthā digantāvadhi /
dākṣiṇyaṃ kṣitirakṣaṇāvadhi harau bhaktiśca jīvāvadhi
vyāluptāvadhi vīravikramaraveḥ śreyaḥ paraṃ varddhate // 38 //

hemādreḥ śriyamanyathaiva kurute cakre ca gaurīṃ tanuṃ kailāśopari śobhate paṭayati spaṣṭaṃ ca diṅmaṇḍalam /
bhogīndraṃ na dadhe śrutau bala jaṭāgūḍhāṃ ca gaṅgāṃ vyadhāllokānāmayamīśvaro 'sya yaśasastvaiśvaryamujjṛmbhate // 39 //

śrīgopācalamaulimaṇḍalamaṇiḥ śrīdūravārānvaye
śrīhaṃsodayahaṃsapaṇḍita iti khyāto dvijādhīśvaraḥ /
yaṃ lakṣmīśca sarasvatī ca vigatadvandvaṃ ciraṃ bhejatur-
bhoktāraṃ rabhasātsamānamubhayoḥ sānnāḍhayamāḍhayaṃ guṇaiḥ // 40 //

paṭu dikṣu vidikṣu kurvatīnāṃ naṭalīlāṃ sphuṭakīrttinarttakīnām /
sphuradadhvaradhūmadhoraṇīha cyutaveṇīti janairamāni yasya // 41 //

tato 'nala ivāraṇeratuladhāmabhūrbhūbhujāṃ
śiromāṇaruromaṇirdharaṇināmavābhruvaḥ /
rathī bahuguṇī dhanī bhuvi vanīpakaśrīkhanī
ramāramaṇamiśraṇī paraśurāmamiśro 'jani // 42 //

{MV-S_6}

yenāgatva purā purārinagare vidyānavadyārjitā
śrīcaṇḍīśvaramagnihotritilakaṃ labdhvā garīyogurum /
śuddhā saiva mahodyamena bahudhā bhāntī bhavantī sthirā
tadvaṃsyeṣu kiyanna kalpalatikevādyāpi sūte phalam // 43 //

āsyāravindamanupāsya gurorapāsya
lāsyaṃ caturmukhamukheṣu sahasvatīha /
sālaṅkṛtiśca sarasā ca guṇānvitā ca
yasyātanoti rasanopari tāṇḍavāni // 44 //

aṅke lomalateva sīmani dṛśorekeva rekhāñcanī
kastūrīmakarīva bhālaphalake dhāreva mūrdhnyālakī /
ūrddhvaṃ bhṛṅgaparampareva kabarī saurabhyalobhākulā
yasyaivādhvaradhūmadhoraṇirabhūdāśākuraṅgīdṛśaḥ // 45 //

subhāsurayaśonidheḥ suniravadyavidyānidheḥ sucārukavitānidheḥ smṛtinidheḥ śrutiśrīnidheḥ /
ayaṃ sukṛtagauravātparaśurāmamiśrāṅgaṇair anūnagarimā piturjagati mitramiśro 'jani // 46 //

dharmārthaikaniketanaṃ vidhimayaṃ karmāvanīdarśanaṃ
smṛtyambhojamahodayaṃ śrutimayaṃ śrīvīramitrodayam /
drāksiddhīkṛtakāryasiddhiśatayā śrīvīrasiṃhājñayā
tene viśvamude pure purabhidaḥ śrīmitramiśraḥ kṛtī // 47 //

hārītagobhilaparāśaranāradādimunyuktamarthamakhilaṃ hṛdaye 'vadhārya /
śrīvīrasiṃhanṛpadeśitamitramiśro vidvanmaṇiḥ prakurute samayaprakāśam // 48 //

tatra kālaprakāśe tu kramo 'yamabhidhīyate /
nityakālasvarūpaṃ prāvkālopādhirathoditaḥ //

samvatsarāyanartūnāṃ krameṇātha vinirṇayaḥ /
māsapakṣatithīnāṃ ca krameṇātha nirūpaṇam //

sāmānyatastithīnāṃ ca grāhyāgrāhyavivecanam /
pratipannirṇayātpascāt dvitīyāyā vinirṇayaḥ //

tṛtīyānirṇayasyānte caturthīnirṇayaḥ smṛtaḥ /
pañcamīnirṇayātpaścātṣaṣṭhīnirṇaya īritaḥ //

saptamīnirṇayasyānte 'ṣṭamīsāmānyanirṇayaḥ /
kṛṣṇajasmāṣṭamī paścādvistareṇa nirūpitā //

navamīnirṇayo rāmanavamyāścātha nirṇayaḥ /
{MV-S_7}
mahānavamyāstadanu nirṇayaḥ samudīritaḥ //

daśamīnirṇayaḥ paścādekādaśyā vinirṇayaḥ /
dvādaśīnirṇayasyānte trayodaśyā viniscayaḥ //

sāmānyataścaturdaśyā nirṇayo 'tha prakīrttitaḥ /
narasiṃhacaturdaśyā nirṇayo 'tra prakīrttitaḥ //

athātraiva prasaṅgena jayantīnāṃ viniścayaḥ /
jyeṣṭhakārtikamāgheṣu caturdaśryā vinirṇayaḥ //

śivarātriḥ pāraṇā ca tatrātha parikīrtitā /

atha pañcadaśīkṛtye śrāvaṇīkṛtyanirṇayaḥ /
uṣākarma prasaṅgena utsargasamayāstridhā //

kārttike pañcadaśyāstu nirṇayastadanantaram /
holikānirṇayaḥ parvanirṇayastadanantaram //

grahaṇecaikabhakte ca nakte kālasya nirṇayaḥ /
naktaikabhaktathoḥ prāptau nirṇayastadanantaram //

ayācitasya nakṣatropavāsasyātha niścayaḥ /
saṅkrāntinirṇayātpaścānmalamāso nirūpitaḥ //

malamāse 'tha kṛtyānāmakṛtyānāṃ ca nirṇayaḥ /
guruśukrādibālyādau kāryākāryavivecanam //

śrāddhakāleṣvamāvāsyā aṣṭakānvaṣṭakā tathā /
aṣṭakāpūrvadivaso vṛddhiḥ pakṣo 'sitastataḥ //

āśvayukkṛṣṇapakṣaśca tatraiva bharaṇī tathā /
trayodaśīcaturdaśyau krameṇeha nirūpite //

prakīrṇakaśrāddhakālāḥ kāmyaśrāddhadinaṃ tataḥ /
yugādyāśca yugāntāśca tato manvantarādayaḥ //

kalpādyā vyatipātaśca vaidhṛtiścāvamaṃ dinam /
navānnaśrāddhakālaśca navaśrāddhadinaṃ tataḥ /

pretapiṇḍasya kālaśca tadante parikīrttitaḥ
pātheyaśrāddhakālaśca prāyaṇottaramīritaḥ //

asthisañcaṃyane kālo dāne pretodakasya ca
daśādamadhye darśasya pāte pretakriyā tataḥ //

ṣoḍaśaśrāddhakālāśca tadanantaramīritāḥ /
tithidvaiye pārvaṇādiśrāddhanirṇaya īritaḥ //

{MV-S_8}

lakṣaṇaṃ cāparāhṇādeḥ kutapasya nirūpaṇam /
śrāddhavelāpiṇḍadānaniṣiddhasamayāstataḥ //

prakīrṇakālāḥ pratipadādyā puṇyatithistataḥ /
nakṣatravārādivaśātpuṇyāśca tithayastataḥ //

ataḥ paraṃ niśāyāṃ tu kṛtyākṛtyavivecanam /
catuṣpathasya sevāyā niṣedhastadanantaram //

varjjanīyāni coktāni tithikālviśeṣayoḥ /
parvakṛtyaṃ yugadharmā yugavarjvāni cāpyatha //

kalidharmāḥ kalivarjyānyathoktāni viśeṣataḥ /
dīkṣākālastatastasyāpavādaḥ parikīrttitaḥ //

nāmakī ttanakālaścādhānakālāstataḥ param /
paśoḥ kālastataḥ kālaścāturmāsyeṣṭisāmayoḥ //

evamatra viśeṣeṇa mitramiśreṇa sūriṇā /
smṛtīḥ sarvāḥ samālokya samayo 'tra nirūpitaḥ //

tatra tāvatkālasadbhāve pramāṇāni śrutyādīni /
tathāhi /

tasmātkāla eva dadyātkāle na dadyāditi ṛgvedaśrutiḥ /
atra kāla ityatra yathākramaṃ vihite pratiṣiddhe ityadhyāhāraḥ /

"taṃ kāle kāla āgate yajata"iti yajuḥ /
tathā, "samvatsaramāsādikāla āgate 'vijāyata"iti ca /
"ahameva kālo nāhaṃ kālasya"iti ca /
"kāca sandhyā kaścasandhyāyāḥ kāla"iti sāmavedaḥ /
"kālaṃ kāla vibhaktiṃ ca"iti manusmṛtiḥ /
"śrāddhakālāḥ prakīrttatā"iti yājñavalkyaḥ /
tathā dhāraṇādhyānasamādhitrayarūpātsaṃyamaviśeṣādyogino 'tītādikālaṃ pratyakṣataḥ paśryantīti yogaśāstre pratyakṣamapi mānamuktam /

sukhamahamasvāpsaṃ na kiñcidavediṣamiti suptotthitasmaraṇānyathānu papattikalpitaṃ sākṣipratyakṣamapi pramāṇamityaupaniṣadāḥ /
sarvendriyavedya iti jaiminīyāḥ /

anādireṣa bhagavān kālo 'nanto 'jaraḥ paraḥ /

iti purāṇamapi mānam /
tasmādasti kālaḥ /
sa dvividhaḥ akhaṇḍaḥ sakhaṇḍaśca /
ādya īśvarādbhinna iti tārkikāḥ /
abhinna iti vedāntino navī-natārkikāśca /
īśvārabhede--

śrutiḥ, sa viśvakṛdviśvavidātmayonirjñaḥ kālakālo guṇī sarvavidyaḥ /
pradhānakṣetrajñapāterguṇeśaḥ sesāramohasthitibandhahetuḥ //
iti /

kālakālaḥ = janyasya samvatsarādirūpasya kālasyākalanāt /

{MV-S_9}

viṣṇudharmottare 'pi--

anādinidhanaḥ kālo rudraḥ saṅkarṣaṇaḥ smṛtaḥ /
kalanātsarvabhūtānāṃ sa kālaḥ parikīrttitaḥ //

karṣaṇātsarvabhūtānāṃ sa tu saṅkarṣaṇaḥ smṛtaḥ /
sarvabhūtaśamitvācca sa tu rudraḥ prakīrttitaḥ //

anādinidhanatvena sa mahānparameśvaraḥ /
iti /



[saṃvatsaranirṇaya]

etena paratvāparatvābhyāmanumāne ākāśādau vinigamakābhāvādatiriktakālasiddhirityapāstaṃ śrutereva vinigamakatvāt /
etacca yathātathāstu /
nāsya kālasyādṛṣṭārthasmaraṇādanyaḥ karmaṇyupayoga iti na nirūpyate /
saṃvatsarādirūpastu sūryādigatyavacchinnaḥ karmaṇi"porṇamāsyāṃ paurṇamāsyā yajet" "deśe kāla upāyena"ityādiśrutismṛtibhiradhikaraṇatvena viniyuktatvādvicāryate /
sūryādigatiparicchedyatvaṃ coktam--viṣṇudharmottare tasya sūkṣmātisūkṣmasya tathātimahato dvijāḥ! /
mānasaṅkhyā budhairjñeyā grahagatyanusārataḥ //
iti /

pratyakṣopalabhyamānanimeṣādikriyāparicchedaśca tatraiva--

labvakṣarasamā mātrā nimeṣaḥ parikīrttitaḥ /
ataḥ sūkṣmataraḥ kālo nopalabhyo bhṛgūttama! //

nopalabhyaṃ yathā dravyaṃ susūkṣmaṃ paramāṇutaḥ /
dvau nimeṣau truṭirjñeyā prāṇo daśa truṭiḥ smṛtaḥ //

vināḍikā tu ṣaṭ prāṇāstatṣaṣṭayā nāḍikā smṛtā /
ahorātraṃ tu tatśaṭayā nityameva prakīrttitam //

triṃśanmuhūrtāsca tathā ahorātreṇa kīrttitāḥ /
tatra pañcadaśa proktā rāma! nityaṃ divācarāḥ //

tathā pañcadaśa proktā rāma! nityaṃ niśācarāḥ /
uttarāṃ tu yadā kāṣṭhāṃ kramādākramate raviḥ //

tathā tathā bhavedvṛddhirdivasasya mahābhuja! /
divasaśca yathā rāma! vṛddhiṃ samadhigacchati //

tadāśritamuhūrtānāṃ tathā vṛddhiḥ prakīrttitā /
ityādi /

tatra śrutau nimeṣādikālānāṃ saṃvatsarāvayavatvenoktatvādavayavirūpaḥ saṃvatsaraḥ pradhānatvādvicāryate /
saṃvatsaro nāma samyagvasantyayanartumāsapakṣatithyādayo 'sminniti vyutpattyā"dvādaśa

māsāḥ saṃvatsara"itiśruteśca dvādaśamāsātmakaḥ kālaviśeṣaḥ /
sa pañcavidhaḥ /

{MV-S_10}

saurabārhaspatyasāvanacāndranākṣatrabhedāt /
tathā ca jyotiḥśāstre--

saurabṛhaspatisāvanaśaśadharanākṣatrikāḥ krameṇa syuḥ /
mātulapātālātulavimalavarāṅgāni vatsarāḥ kramaśaḥ //
iti /

asyārthaḥ /
gaṇakaprasiddhyā kaṭapayā vargāḥ /
śuddhasvaraḥ śūnyārthaḥ /
tatra vargākṣarasahkhayayāṅkasaṅgrahaḥ /
tena mātuletyatra pavargātpañcamena makāreṇa pañcasaṅkhyā labhyate ṭabargaṣaṣṭhena takāreṇa ṣaṭsaṅkhayā /
yavargatṛtīyena lakāreṇa tritvasaṅkhayā /
evaṃ cāṅkānāṃ vāmato gatiriti prakāreṇa melane sāvanadinānāṃ pañcaṣaṣṭayadhikaśatatrayaṃ saurasaṃvatsaro bhavati /
evaṃ pātālaśabda ekaṣaṣṭayadhikaśatatrayasaṅkhyāmācaṣṭe /
tāvatsūryodayaparimito bahispatyaḥ saṃvatsaraḥ /
evamatulaśabdaḥ ṣaṣṭhyadhikaśatatrayasaṅkhayāmāha /
tāvatsūryodayaparimitassāvanaḥ savatsaraḥ /
eve vimalaśabdaḥ catuṣpañcāśadadhikaśatatrayasaṅkhyāmācaṣṭe /
tāvatsūryodayaparimitaścāndraḥ /
eva varāṅgaśabdaścaturviṃśatyadhikaśatatrayasaṅkhyāmāha tāvatsūryodayaparimito nākṣatraḥ saṃvatsara iti /
nanvadhikamāsavānsaṃvatsaraḥ kathaṃ dvādaśamāsātmako 'dhimāsasya trayodaśatvāditi cet, na /

"ṣaṣṭayā tu divasairmāsaḥ kathito bādarāyaṇaiḥ /

itivacanāt ṣaṣṭidivasātmakasyaikamāsatvena dvādaśasaṅkhyānapāyāt /
"asti trayodaśo māsa"iti śrutistu trayodaśadarśāntatvenetyadoṣaḥ /
ye tu prabhavādiṣaṣṭisaṃvatsarāḥ te bārhaspatyasyaiva bhedāḥ /

māghaśuklaṃ samārabhya candrākārai vāsavarkṣagau /
jīvayuktau yadā syātāṃ ṣaṣṭyabdādistadā smṛtaḥ //

iti viṣṇudharmokteḥ /
te ca--

prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ /
aṅgirāḥ śrīmukho bhāvo yuvā dhāteśvarastathā //

bahudhānyaḥ pramāthī ca vikramo 'tha vṛṣastathā /
citrabhānuḥ subhānuśca tāraṇaḥ pārthivo vyayaḥ //

sarvajitsarvadhārī ca virodhī vikṛtiḥ kharaḥ /
nandano vijayaścaiva jayo manmathadurmukhau //

hemalambo vilambaśca vikārī śārvarī plavaḥ /
śubhakṛcchobhanaḥ krodhī viśvāvasuparābhavau //

plavaṅgaḥ kīlakaḥ saumyaḥ sādhāraṇavirodhakṛt /
paridhāvī pramādī ca ānando rākṣaso 'nalaḥ //

piṅgalaḥ kālayuktaśca siddhārtho raudradurmatī /
{MV-S_11}
dundubhī rūdhirodgārī raktākṣī krodhanaḥ kṣayaḥ //
iti /

ete prabhavādayaścāndrā apīti mādhavaḥ /
mīnādisthe meṣādisthe vā sūrye saurasaṃvatsarārambhaḥ /
bṛhaspatimadhyamarāśibhogena bārhaspatyārambhaḥ /
yatkiñciddivasamārabhya yatkiñcithimārabhya vā cāndrārambhaḥ /
yatkiñcinnakṣatrādimārabhya sāvanārambhaḥ /

athaiṣāṃ viniyogaḥ /
tatra cāndrasya tilakavratābdikaśrāddhādāvupayogaḥ /
tilakavratamuktam--

bhaviṣyapurāṇe:
vasante kiṃśukāśokaśobhite pratipattithiḥ /
śuklā tasyāṃ prakurvīta snānaṃ niyamamāsthitaḥ //

lalāṭapaṭṭe tilakaṃ kuryāccandanapaṅkajam /
tataḥ prabhṛtyanudinaṃ tilakālaṅkṛtaṃ mukham //

vidhāryaṃ vatsaraṃ yāvacchaśineva nabhastalam /
iti /

atra pratipattithāvupakramavidhānādasya vratasya cāndrasaṃvatsarasādhyatvāvagatiḥ /
ābdike tu brahmasiddhānte--

pratisaṃvatsaraśrāddhe māsaścāndramasaḥ smṛtaḥ /
iti /

sujanmādivrate sauraḥ /
viṣṇudharmottare--

bhagavankarmaṇā kena tiryagyonau na jāyate /

ityupakramya--

meṣasaṅgakramaṇe bhānoḥ sopavāso narottamaḥ //

ityādinā vratasvarūpamabhidhāya--

vrataṃ caran vatsarametadiṣṭaṃ mleccheṣu tiryakṣu na cāpi janma /

ityupasaṃhārāt /
evaṃ yatra saṅkrāntipuraskāreṇa karmāṇyuktvā"saṃvatsaraṃ prakurvīta"ityuktistatra saṃvatsaraḥ sauro grāhyaḥ /
"brahmahā dvādaśābdaṃ caret"ityādiprāyaścittādau sāvanaḥ /

āyurdāyavibhāgaśca prāyaścittakriyā tathā /
sāvanenaiva kartavyā śatrūṇāṃ cāpyupāsanā //

itijyotirgargokteḥ /
bārhaspatyasya tu yavadānādau--

saṃvatsare tu dādṝṇāṃ tiladānaṃ mahāphalam /
paripūrve tathā dānaṃ yavānāṃ dvijasattama! //

idāpūrve ca vasrāṇāṃ dhānyānāṃ cānupūrvake /
itpūrve rajatasyāpi dānaṃ proktaṃ mahāphalam //

iti viṣṇudharmokteḥ /
atra samparītyādi vatsaraśabdasyādiḥ /
{MV-S_12}
tena saṃvatsaraparivatsaretyādipañcanāmakā vatsarā uktā bhavanti /
eteṣāṃ pañcakasya yugamiti saṃjñā /
tathā ca prabhavādi prakṛtya--

brahmavaivarta,--

saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ /
idāvatsarastṛtīyaścaturthaścānuvatsaraḥ //

idvatsaraḥ pañcamastu kālastu yugasaṃjñakaḥ /
iti /

bārhaspatya eva kadācilluptasaṃvatsara ityabhidhīyate /
tathāca--

vasiṣṭhaḥ:
sahajāṃ gatimāsādya yadyatīcārago guruḥ /

avaśiṣṭaṃ pūrvarāśiṃ nāyāsyatyupabhuktaye //

antarbhāvyopabhuktāṃśaṃ vakrānantaritaṃ tadā /
māsairdvādaśabhirluptasaṃvatsara itīritaḥ //

sahajāṃ = vakrātīcārabhinnām /
tathācāyamarthaḥ /
yadyatīcārago guruḥ pūrvarāśyavaśiṣṭāṃśānāṃ bhogārthaṃ svābhāvikagatimāsthitaḥ punastaṃ rāśiṃ naiti tadopabhuktāṃśamaticārabhuktāṃśam antarbhāṃvyārabhya taddinaprabhṛtītiyāvat dvādaśamāsaṃ luptasaṃvatsaro bhavatītyarthaḥ /
asya kvacidapavādaḥ /

meṣe jhaṣe vṛṣe kumbhe yadyatīcārago guruḥ /
na tatra kālalopaḥ syādityāha bhagavānyamaḥ //
iti /

parāśaraḥ--

māsān daśaikā daśa vā prabhujya rāśeryadā rāśimupaiti jīvaḥ /
bhuhkte na pūrvaṃ na punastathāpi na luptasaṃvatsaramāhurāryāḥ //

luptasaṃvatsare karmaniṣedho rājamārtaṇḍe,

atīcāragato jīvastaṃ rāśiṃ naiti cetpunaḥ /
luptasaṃvatsaro jheyaḥ sarvakarmasu garhitaḥ //
iti /

asyāpavādamāha--

vyāsaḥ:
yadāticāraṃ surarājamantrī karoti govṛśvicamīnasaṃsthaḥ /
nāyātyasauyadyapipūrvarāśiṃ śubhāya pāṇigrahaṇaṃ vadanti //

iti saṃvatsaranirṇayaḥ /




athāyanaṃ nirūpyate /

tatra yadyapyayanaśabdena"ayanaṃ vartma mārgādhva"iti kośāt mārgaṃsāmānyamucyate /
tathāpyatra saurarttutritayam ayanamucyate /
"tasmādādityaḥ ṣaṇmāsān dakṣiṇenaiti ṣaḍutareṇa"iti taittirīyaśruteḥ /
{MV-S_13}
sauramṛtutrayamupakramya viṣṇudharmottare 'pi, ṛtutrayaṃ cāyanaṃ syāditi /

siddhāntaśiromaṇāvapi--

karkimṛgādiṣaṭke te cāyane dakṣiṇasaumyake staḥ /
iti /

asyādityagatipuraskāreṇa vi dhānātsauratvameva /
kecittu mārgaśīr ṣādiṣaṇmāsā udagayanaṃ jyeṣṭhādiṣṇmāsā dakṣiṇāyanamityāhustatra mūlaṃ jthotiḥśāsre mṛgyamiti mādhavaḥ /
anayośca saumyadakṣiṇayorviniyogaḥ udagayana āpūryamāṇapakṣe puṇyanakṣatre caulakarmopanayanagodānavivāhādirityādiḥ /
tathā--

mātṛbhairavavārāhanārasiṃhatrivikramāḥ /
mahiṣāsurahantrī ca sthāpyā vai dakṣiṇāyane //

ityādiḥ tattatprakaraṇoditastatra tatra bodhyaḥ /
sāmānyataścoktaṃ jyotiṣaratnamālāyām--

gṛhapraveśatridivapratiṣṭhāvivāhacaulavratabandhapūrvam /
saumyāyane karma śubhaṃ vidheyaṃ yadgarhitaṃ tatkhalu dakṣiṇe tu //
iti /

ityayananirṇayaḥ /



atha ṛturnirṇīyate /

sa ca māsadvayātmakaḥ /
tathāca taittirīyaśrutiḥ--dvandvamupadadhāti /
tasmād dvandvamṛtava iti /

dvandvaḥ māsadvayam /

madhuśca mādhavaśca vāsantikāvṛtū śukraśca śuciśca graiṣmāvṛtū nabhaśca nabhasyaśca vārṣikāvṛtū iṣaścorjaśca śāradāvṛtū sahaśca sahasyaśca haimantikāvṛtū tapaśca tapasyaśca śaiśirāvṛtū iti śruteḥ /

atra ca ṛtū iti dvivacanaṃ tadghaṭakamāsadvayābhiprāyeṇa /
atra ca madhvādiśabdāscaitrādivācakāḥ /
tathā ca--

mādhavīye:
caitro māso madhuḥ prokto vaiśākho mādhavo bhavet /
jyeṣṭhamāsastu śukraḥ syādāṣāḍhaḥ śucirucyate //

nabhomāsaḥ śrāvaṇaḥ syāt nabhasyo bhādra ucyate /
iṣaścāśvayujo māsaḥ kārtikaścorjasaṃjñakaḥ //

sahomāso mārgaśiraḥ sahasyaḥ pauṣasaṃjñitaḥ /
māghamāsastapaḥ proktastapasyaḥ phālgunaḥ smṛtaḥ //
iti /

ete cartavo madhuśca mādhavaścetipūrvādāhṛtaśruteḥ ṣaḍvidhāḥ /
"ṣaḍvā ṛtava"iti śruteśca /
{MV-S_14}
yattu aitareyibrāhmaṇe"dvādaśamāsāḥ pañcarttava"iti pañcatvābhidhānaṃ tattatraiva samāhitam--"hemantaśiśirayoḥ samāsena"iti /
samāsa ekīkaraṇaṃ tenetyarthaḥ /
vasantādayo 'pi pratyekaṃ dvividhāḥ saurāścāndrāśca /
tatra caitrādīnāṃ cāndratvena tadghaṭitāste cāndrāḥ /
śrutirapi--candramāḥ ṣaḍḍhotā sa ṛtūn kalpayatīti /

baḍvṛcaśrutau--viśvānyanyo bhuvanānyabhicaṣṭe ṛtūnanyo vidadhajjāyate punariti /

atrābhicaṣṭa ityataḥ sañcārādikriyājanakatvena sūryokteranya ityataścandra eva ṛtuvidhāyaka uktaḥ /
kecittu punarjjāyate iti liṅgādṛtukalpakatvaṃ candrasyeti, tanna /
sūryasyāpi punaḥ punarjāyamānatvasya śrutāvuktatvāt /
nanu yadā malamāso bhavati tadā kathaṃ dvimāsaṛturiticet, ṣaṣṭhyā tu divasairmāsaḥ kathito bādarāyaṇaiḥ /

iti vacanāt ṣaṣṭidinātmakasya māsasyaikatvāt /
saurastu viṣṇudharmottare--

sauraṃ māsadvayaṃ rāma! ṛturityabhidhīyate /
iti /

viṣṇupurāṇe 'pi--dvau māsāvarkajāvṛtū iti /
baudhāyanenāpi--"mīnameṣayorvā vasanta"ityuktaḥ /
yadyapi bodhāyanavākyena vasantamātre sauratva muktaṃ tathāpi viṣṇudharmottaravākyaparyālocanayāgre 'pi bodhyam /
eteṣāṃ viniyogastu śrutismṛtipurāṇādiṣu draṣṭavyaḥ /
tatra śrutiḥ--vasante brāhmaṇo 'gnimādadhīta grīṣme rājanya ādadhīta śaradi vaiśya ādadhītetyādiḥ /
tathā varṣāsu rathakāra iti /

āśvalāyanaḥ-hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā iti /

viṣṇudharmottare 'pi- vasantādiṛtuṣu ṣaṭsu ṣaṇmūrttivrate pṛthakpūjāviśeṣā uktāḥ /
tatraiva snānānulepanādidānaṃ grīṣme pānakadānaṃ coktam /
devīpurāṇe tu--varṣāsu tiladānaṃ śaradyannadānam /
hemantaśiśirayorvastradānamiti mādhavaḥ /
tathā divyādivyavasthā ṛtuviśeṣapuraskāreṇoktā tatra tatra draṣṭavyeti /

iti ṛtunirṇayaḥ /



atha māso nirṇīyate /

sa ca cāndrasaurasāvananākṣatrabhedena caturvidhaḥ /
tathāca--

jyotiḥśāsre:
prathamaḥ sāvano māso dvitīyaścāndra ucyate /
nākṣatrastu tṛtīyaḥ syātsauro māsaścaturthakaḥ //
iti /

{MV-S_15}

etallakṣaṇāni viṣṇudharmottare:
candramāḥ paurṇamāsyante bhāskarādatiricyate /
rāśiṣaṭkaṃ tadā rāma! māsārdhena na saṃśayaḥ //

bhāgadvādaśakenaivaṃ tithyāṃ tithyāṃ krameṇa tu /
candramāḥ kṛṣṇapakṣānte sūryeṇa saha yujyate //

asannikarṣādārabhyāsannikarṣamathāparam /
candrārkayorbudhairmāsaścāndra ityabhidhīyate //

sāvane tu tathā māse triṃśatsūryodayāḥ smṛtāḥ /
ādityarāśibhogena sauro māsaḥ prakīrttitaḥ //

sarvarkṣaparivartaistu nākṣatro māsa ucyate /
iti /

cāndro dvividhaḥ kṛṣṇādiḥ śuklādiśca /
tatra kṛṣṇādistu udāhṛtaviṣṇudharmottare darśitaḥ /
śuklādimāha--

hārītaḥ:
indrāgno yatra hūyete māsādiḥ sa prakīrtitaḥ /
agnīṣomau smṛtau madhye samāptau pitṛsomakau //
iti /

atrendrāgnyagnīṣomapitṛsomaśabdairamāvāsyottarapratipatpaurṇamāsyamāvāsyā upalakṣyante /
ādyāyāmindrāgniyāgavidhānāt paurṇamāsyā magnīṣomīyavidhānādamāvāsyāyāṃ piṇḍapitṛyajñe somasya pitṛmato vidhānāt /
tena śuklādirmāsaḥ pratipādito bhavati /
anayośca vyavasthoktā--

nnikāṇḍamaṇḍanena:
cāndro 'pi śuklapakṣādiḥ kṛṣṇādirveti ca dvidhā /
kṛṣṇapakṣādikaṃ māsaṃ nāṅgīkurvanti kecana //

ye 'pīcchānte na teṣāmabhīṣṭo vindhyasya dakṣiṇe /
iti /

atra vindhyadakṣiṇataḥ kṛṣṇādiniṣedhāduttarato dvayorapi vikalpaḥ /
tatrāpi śuklādirmukhyaḥ kṛṣṇādirgauṇaḥ /

caitre māsi jagadbrahmā sasarja prathame 'hani /
śuklapakṣe yamagraṃ tu tadā sūryodaye sati //

pravartayāmāsa tadā kālasya gaṇanāmapi /
grahānnāgānṛtūnmāsānvatsarānvatsarādhipān //

iti brahmapurāṇe māsarttusaṃvatsarārambhokteḥ /
nahi kṛṣṇādivādināṃ saṃvatsaro bhidyate /

śuklādinaiva malamāsokteśca kṛṣṇādinā tadasaṃbhavācca /
{MV-S_16}
yadyapi yatkiṃcittriṃśattithisamudāyātmako māsaścāndra eva bhavati tithighaṭitatvāt, tathāpi tatra caitrādivyavahārābhāvānnāsau tṛtīyavidhātvena kvacidabhihito dharmaśāstre /
evaṃ saurādāvapi māsaśabdo gauṇaḥ /
anyathānekaśaktikalpanāpatteḥ /
na ca vinigamanāvirahaḥ /

masyante piramīyante svakalā vṛddhihānitaḥ /
māsa ete smṛtā māsāstriṃśattithisamanvitāḥ //

iti siddhāntaśiromaṇinā vṛddhihānibhyāṃ candrakalāparigaṇanasyaiva māsapadapravkattinimittatvapradarśanāt iti /
kecittu sarvamāseṣu sauracāndrayoreva saura eva vā mukhyo māsaśabda ityāhuḥ /
tadasat /
uktasiddhāntaśiromaṇivacanaghirodhāt /
caturṣvapi māsapadaprayogastu chatrinyāyena dvādaśavidhaputreṣu putrapadaprayogavadaviruddhaḥ /
gauṇamāsānāmapi vacanāttatra tatra grahaṇamaviruddham /
nāsti vacanasyātibhāra iti nyāyāt /
asati viśeṣapramāṇe cāndrasyaiva grahaṇam /
evaṃ caitrādiśabdā api cāndrasyaiva vācakāḥ /
anekārthatvasyānyāyyatvāt /
māsaviśeṣavacanatvācca /
"nakṣatreṇa yuktaḥ kālaḥ" "sāsmin paurṇamāsī"iti saṃjñāyāmiti pāṇinipradarśitayogabalācca /
na cāyaṃ yogaḥ sauramāse 'pi sambhavati mīnādisthe savitari kadāciccitrādiyuktapaurṇamāsīyogasambhave 'pi kanyādhanurmakarasthe savitari aśvinīpuṣyamaghāyuktapaurṇamāsīnāṃ kadācidapyasambhavāt /
na ca yadā nakṣatrayogo na syāt tadā kathaṃ caitratvamitivācyam /
kadācidyogasyaiva tathātvāt /
tathā ca cyavanaḥ--

antyopāntyau trirbhau jñeyau phālgunaśca tribho mataḥ /
śeṣā māsā dvibhā jñeyāḥ kṛttikādivyavasthayā //
iti /

antyopāntyau = āśvinabhādrau /
etacca tribhatvādikaṃ dvitrinakṣatrayogena yathā kṛttikārohiṇyanyatarayogaḥ kārtikyāṃ mṛgārdrānyatarayogo mārgaśīrṣyāmityādi /
na ca kārtikīṃ prakṛtya--"yadā yāmyaṃ tu bhavati kvacittasyām"iti pādme bharaṇīyogasyāpyukteḥ kathaṃ dvibhatvamiti vācyam /
paurṇamāsyantimakṣaṇe kṛttikārohiṇyanyatarayogasya vivakṣitatvāt /
caitrādīnāṃ cāndratvaṃ spaṣṭamuktam--

jyotiḥśāstre:
meṣādisthe savitari yo yo māsaḥ prapūryate cāndraḥ /
caitrādiḥ sa tu vijñeyaḥ pūrttidvitve 'dhimāso 'ntyaḥ //

brahmagupto 'pi--

meṣagaravisaṅkrāntiḥ śaśimāse bhavati yatra taccaitram /
{MV-S_17}
evaṃ vaiśākhādya vṛṣādisaṅkrāntiyogena //
iti /

anayośca lakṣaṇayoryathā nādhimāsādiṣvavyāptistathā vakṣyate sāvananākṣatramāsayostu caitrādipadaprayogābhāvāttadvacanatvamanāśaṅkyameva /
mukhyagauṇamāsānāṃ vyavasthā--

brahmasiddhānte:
amāvāsyāparicchinno māsaḥ syādbrāhmaṇasya tu /
saṅkrāntipaurṇamāsābhyāṃ tathaiva nṛpavaiśyayoḥ //

jyotirgargaḥ:
sauro māso vivāhādau yajñādau sāvanaḥ smṛtaḥ /
ābdike pitṛkārye ca cāndro māsaḥ praśasyate //

ābdike = sāṃvatsarike /
pitṛkārye = ṣāṇmāsikādau /
tathā sa eva--

āyurdāyavibhāgaśca prāyaścittakriyā tathā /
sāvanenaiva kartavyā śatrūṇāṃ cāpyupāsanā //

uprāsanā = samayapālanam /
yathā pāṇḍavaḥ kauravāṇām /

pitāmahaḥ--

daive karmaṇi pitrye ca māsaścāndramasaḥ smṛtaḥ /
iti /

viṣṇudharmottare--

nakṣatrasatrāṇyayanāni cendormāsena kuryādbhagaṇātmakena /
iti /

brāhme--

tithikṛtye ca kṛṣṇādiṃ vrate śuklādimeva ca /
vivāhādau ca saurādiṃ māsaṃ kṛtye vinirdiśet //

iti māsaḥ /



atha divasaḥ

sa caturvidhaḥ /
taduktam--

viṣṇudharmottare:
tithinaikena divasaścāndre māne prakīrttitaḥ /
ahorātreṇa caikena sāvano divasaḥ smṛtaḥ //

ādityarāśibhogena sauro divasa ucyate /
candranakṣatrabhogena nākṣatro divasaḥ smṛtaḥ //
iti /

rāśibhogenaubhujyamānarāśitriṃśattamena bhāgenetyarthaḥ /

iti divasaḥ /


atha pakṣaḥ /

sadvividhaḥ śuklakṛṣṇabhedāt /
tathāca--

ṣaṭtriṃśanmate:
{MV-S_18}
tatra pakṣāvubhau māse śuklakṛṣṇau krameṇa tu /
candravṛddhikaraḥ śuklaḥ kṛṣṇaścāndrakṣayātmakaḥ //
iti /

anayorviniyogamāhāśvalāyanaḥ--

udagayana āpūryamāṇapakṣe kalyāṇe nakṣatre caulakarmopanayanagodānavivāhāḥ /

tathā, hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā ityādi /

iti pakṣaḥ /


atha sāmānyatastithirnirṇīyate /

tatra tithirnāmāmāsaṃjñakasarvānusyūtanityakalāvyatiriktānāṃ pratipaddvitīyādisaṃjñānāṃ

pañcadaśakalanāṃ madhye ekaikasyāḥ kalāyāścandra maṇḍalasya sūryamaṇḍalena saha paramasannikarṣānantaraṃ viprakarṣaḥ paramaviprakarṣānantaraṃ vā sannikarṣo yāvatā kālena bhavati tāvānkālo yathākramaṃ śuklakṛṣṇapakṣagato nirūḍhalakṣaṇayā pratipatdvitīyādiśabdaiḥ pratipādyaḥ /
tathā coktam--

skānde prabhāsakhaṇḍe:
(*)amāṣoḍaśabhāgena devi! proktā mahākalā /
saṃsthitā paramā māyā dehināṃ dehadhāriṇī //
__________

(*) asyārthaḥ /
yā mahāmāyā ādhārarūpā dehināṃ dehadhāriṇī saṃsthitā sā candramaṇḍalasya ṣoḍaśabhāgena piramitā candradehadhāriṇī amānāmnī mahākaleti proktā kṣayodayarahitā nityā tithisaṃjñakaiva /
itarā api pañcadaśakalā divasavyavahāropayoginyaḥ kṣayodayavatyaḥ pañcadaśatithayo bhavantīti tithayaḥ ṣoḍaśaivetyaviruddhaṃ vacanamiti /
__________

amādipaurṇamāsyantā yā eva śaśinaḥ kalāḥ /
tithayastāḥ samākhyātāḥ ṣoḍaśaiva varānane! //
iti /

ṣaṭtriṃśanmate 'pi--

tatra pakṣāvubhau māse śuklakṛṣṇau krameṇa hi /
candravṛddhikaraḥ śuklaḥ kṛṣṇaścandrakṣayātmakaḥ //

pakṣatyādyāstu tithayaḥ kramātpañcadaśa smṛtāḥ /
darśāntāḥ kṛṣṇapakṣe tāḥ pūrṇimāntāśca śuklake //
iti /

sā ca tithirdvividhā pūrṇā khaṇḍā ca /
tatrodayamārabhyodayaparyantā pūrṇā /

ādityodayavelāyā ārabhya ṣaṣṭināḍikāḥ /

sampūrṇā iti vikhyātāḥ /

iti nāradīyokteḥ /


{MV-S_19}

pratipatprabhṛtayaḥ sarvā udayādodayādraveḥ /
sampūrṇā iti vikhyātā harivāsaravarjitāḥ //

iti skāndokteśca /
kecittu udayādastamayaparyantāyā api sampūrṇatvaṃ dinamātrasādhyeṣu bhāvati /

trisandhyavyāpinī yā tu saiva pūjyā sadā tithiḥ /
na tatra yugmādaraṇamanyatra harivāsarāt //

iti parāśaravacanāt /
trisandhyavyāpinī prātarmadhyāhnasāyaṃsandhyāvyāpinī /
na tu prātaḥsandhyādvayaṃ sāyaṃsandhyā ceti, saṅkhayāyāḥ pṛthaktvaniveśitvāt"tisra āhutīrjuhoti"itivat /
trisandhyaṃ yaḥ paṭhedityādau tathā vyutpatteśca /
tasmādaharmātrasādhyeṣu tanmātravyāpinyapi sampūrṇe tyāhuḥ /
sampūrṇetarā khaṇḍā /
tatra sampūrṇā ekadinamātre sattvāttattithiprayuktasya kāryasya itaradine prasakteḥ sandehābhāvānna nirṇeyā /
khaṇḍā tu dinadveye sattvāt guṇānurodhena ca pradhānāvṛtteranyāyyatvena tatprayuktasya kāryasya sakṛdanuṣṭeyatvāt vka tadanuṣṭhānamiti sandehānnirṇeyā bhavati /
niṣedhe tu khaṇḍāpyanirṇeyaiva /

nimittaṃ kālamādāya vṛttirvidhiniṣedhayoḥ /
vidhiḥ pūjyatithau tatra niṣedhaḥ kālamātrake //

tithīnāṃ pūjyatānāma karmānuṣṭhānayogyatā /
niṣedhastu nivṛttyātmā kālamātramapekṣate //

iti vṛddhagārgyokteḥ /
atra kālasya nimittatvaṃ nāmānupādeyatvaṃ na tu vāstavanimittatvaṃ sarvasya karmaṇo naimittikatvāpatteḥ /
na ceṣṭāpattiḥ /
amāvāsyāyāṃ pitṛbhyo dadyādityādau tatra tatra saptamyādibhiraṅgatvāvagateḥ /
na ca sāpi nimittasaptamyeveti vācyam /
upapadavibhaktitaḥ kārakavibhakterbalīyastvāt /
na caivaṃ sarvavyāpikāmyatvāpattiḥ akaraṇe pratyavāyaśravaṇādinānaimittikatvāt /
na caivaṃ yatra vīpsāmātraśravaṇaṃ tatra nimittaparatvameva syānna kāmye kālaparateti vācyam /
nimittatvenaiva śrutasyāpi kālasya upasthitatvādaṅgatvenāpi bodhakābhāvāditikecit /
vastuto naivopasthitasyāpi tasya kāmye prayoge grahaṇaṃ bārhadgirādivat kintvanyasyaiva yasya kasya cit /
jyotiṣṭome tu vīpsārahitena vākyāntareṇa vasantaprāptirityanyatra vistaraḥ /
"niṣedhaḥ kālamātraka'; ityayaṃ na vācaniko 'rthaḥ kintu nyāyaprāpta ityāha--niṣedhastvityādinā /
ayamarthaḥ /
vidhivākyeṣu vidheyārthasya śreyaḥsādhanatvaṃ vākyārthaḥ /
niṣedheṣu tu kālaviśeṣe rāgaprāptasyānarthahetutvam /
evaṃ ca ṣaṣṭhīṣu tailamityādau ṣaṣṭhyāṃ tailābhyaṅgakaraṇe 'narthaprasakteravagaterdvinadvaye 'pi ṣaṣṭhyāṃ tanniṣedha iti /

{MV-S_20}

tasmādyāvattithibāvitvena niṣedhasya nirṇītatvānniṣedheṣu khaṇḍā na nirṇeyeti siddham /
na caivaṃ sarvaniṣedhānāṃ nyāyādeva tātkālikatvasiddhau--

abhyaṅge codadhisnāne dantadhāvanamaithune /
jāte ca maraṇe caiva tatkālavyāpinī tithiḥ //

iti skānde--abhyaṅgādau punarvacanānarthakyamiti vācyam /

manvādau ca yugādau ca grahaṇe candrasūryayoḥ /
vyatīpāte vaidhutau ca tatkālavyāpinī kriyā //

iti skānda eva manvādau tatkālavyāpitvavidhānastutyarthaṃ dṛṣṭāntatayā tadupādānāt /
tatkālavyāpinī tithirityasyāyamarthaḥ /
teṣāmabhyaṅgādīnāṃ kālamanuṣṭhānakālaṃ vyāpnotvadhikaraṇatveneti /
kecittu abhyaṅgādiṣu vi hiteṣveva tatkālavyāpinī tithiranena vacanenoktetyāhuḥ /
tadasat /
dantadhāvanamaithunayostithiviśeṣeṣu vidheradarśanāt niṣedhadarśanācceti tatra khajḍāyāmapi tattadaharbhāgarūpakālavihiteṣu karmasu tattadaharbhāgarūpakā lavyāpinī eva tithirgrāhyā /

karmaṇo yasya yaḥ kālastatkālavyāpinī tithiḥ /
tayā karmāṇi kurvīta hāsavṛddhī na kāraṇam //

iti vṛddhagājñavalkyokteḥ /
aharbhāgarūpaḥ karmakālaśca prātaḥsaṅgavamadhyāhnāparāhlasāyāhnarūpasvimuhūrtātmakaḥ /

lekhāprabhṛtyathādityānmuhūrtāstraya eva ca /
prātastu sesmṛtaḥ kālo bhāgaścāhnaḥ sa pañcamaḥ //

saṅgavastrimuhūrto 'tha madhyāhnastatsamaḥ smṛtaḥ /
tatastrayo muhūrtāśca aparāhṇo vidhīyate //

pañcamo 'tha dināṃśo yaḥ sa sāyāhna iti smṛtaḥ /
yadyadeteṣu vihitaṃ tattatkuryādvicakṣaṇaḥ //

iti parāśarokteḥ /
yastudvedhā tredhā vibhāgaḥ sa yatra karmaviśeṣe vihitastatra grāhyaḥ tasminnasati tu pañcadhāvibhāga eveti dharmaśāstravidaḥ /
teṣāṃ cāyamāśavaḥ /
atra hi yadyadeteṣu vihitaṃ tattadatra kurvāditi na vidherya vidhita eva tatsiddheḥ /
kintu yadyadyadvihitaṃ kālāpekṣaṃ tattadeteṣviti vidhīyate"maitrāvaruṇaḥ preṣyati cānvāha"itivadapekṣitārthavidheḥ tena sāmānyavidhirayamiti /
idaṃ copavāsādanyatra tasyāho rātrasādhyatvāditi vakṣyate /
tataśca pūrvedyureva karmakālavyāptau ekadeśasambandhe vā pūrvaiva ādye kālaśāstralābhāt dvitīye kālamātralābhāt /

{MV-S_21}

ata eva paratraiva tathātve paraiva /
dinadvaye vaiṣamyeṇa sambandhe yādhikā saiva /
sāmyenaikadeśasambandhe tu yatkarma prātarupakramya prātareva samāpyate tatra pradhānopakramakālīnā grāhyā /

yo yasya vihitaḥ kālaḥ karmaṇastadupakrame /
tithiryābhimatā sā tu kāryā nopakramojjhitā //

iti baudhāyanokteḥ nātra yugmavākyapravṛttiḥ /

yattu--

karma pūrvamupakramya madhyāhnādau samāpyate //

tatra vakṣyamāṇayugmavākyādipravṛttiḥ evaṃ dinadvayavyāptāvavthāptau cetyutsargaḥ /
madanaratnastu sāmyena vaiṣamyeṇa vā dinadvaya ekadeśasambandhe 'pi yadyekatraivānuṣṭhānaparyāptaḥ kālastadā tatraiva yadyubhayatra tadā yugmavā kyādinā nirṇayaḥ /
yadi nobhayatra kintu karmaikadeśasambandhastatrāpi yadi samastadopakramavākyāt yadi viṣamastadādhikyenetyāha /

atha yadyugmavākyādinirṇāyakaṃ taducyate /
yugmavākyaṃ tāvannigame--

yugmāgniyugabhūtānāṃ ṣaṇmunyorvasurandhrayoḥ /
rudreṇa dvādaśīyuktā caturdaśyā ca pūrṇimā //

pratipadyapyamāvāsyā tithyoryugmaṃ mahāphalam /
etadvyastaṃ mahādoṣaṃ hanti puṇyaṃ purākṛtam //
iti /

yugmaṃ = dvitīyā, agnistṛtīyā, yugaṃ = caturthī, bhūtaṃ = pañcamī, ṣaṭuṣaṣṭhī /
muniḥ = saptamī, vasuraṣṭamī /
randhraṃ = navamī /
rudra = ekādaśī /
yugmāgnyoḥ yugabhūtayoḥ ṣaṇmunyoḥ vasurandhrayoḥ rudradvādaśyoḥ caturdaśīpūrṇimayoḥ amāvāsyāpratipadośca tithyoryugme parasparavedhaḥ /
tattatkarmādhikaraṇatithyavacchedakatvena samapatito mahāphala iti stutyunnītaḥ kālaviśeṣavidhiḥ /
etat yugmaṃ vvastam /
yugmagatāyāḥ pūrvatithestatpūrvatithivedha uttaratitheḥ svottaratithau vedho mahādoṣa iti na hi nindānyāyena pūrvavidhistutiḥ /
ekavākyatālābhāt /
na tu svatantraniṣedhakalpanaṃ vākyabhedāpatteḥ /
na ca vinigamanāvirahaḥ /
niyamavidhau lāghavāt niṣedhe gauravāt /
etadyugyavākyaviruddhamaparamāpastambādiṣu yugmavākyam--

pratipat sadvitīyā syād dvitīyā pratipadyutā /
caturthāsaṃyutā yā ca sā tṛtīyā phalapradā //

caturthī ca tṛtīyāyāṃ mahāpuṇyaphalapradā //
ityādi /


{MV-S_22}

tathā kharvadarpavākyaṃ vyāghrosanasoḥ--

kharvo darpastathā hiṃsā trividhaṃ tithilakṣaṇam /
kharvadarpāparau pūjyau hiṃsā syāt pūrvakālikī //
iti /

kharvaḥ = sāmyam /
darpo = vṛddhiḥ /
hiṃsā = kṣayaḥ /
tathā śuklakṛṣṇapakṣavākyamapi viṣṇudharmottare:
vajra uvāca /

nakṣatraṃ devadeveśa! tithiṃ cārddhavinirgatām /
dṛṣṭopavāsaḥ kartavyaḥ kathaṃ śaṅkara! jānatā //

īśvara uvāca /

sā tithistadahorātraṃ yasyāmabhyudito raviḥ /
tayā karmāṇi kurvīta hāsavṛddhī na kāraṇam //

sā tithistadahorātraṃ yasyāmastamito raviḥ /
tayā karmāṇi kurvīta hāsavṛddhī na kāraṇam //

śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ /
kṛṣṇāpakṣe tithirgrāhyā yasyāmastamito raviḥ //
iti /

atra pūrvavākyavihitodayāstamayatithivyavasthārthaṃ śuklakṛṣṇapakṣavākyam /
kocettu--

daivakārye tithirjñeyā yasyāmabhyudito raviḥ /
pitṛkārye tithirjñeyā yasyāmastamito raviḥ //

iti vacanānusāreṇodayāstamayatithyordevapitryaviṣayatvena vyavasthāmāhuḥ /
tanna /
upakramopasaṃhārayorbhinnaviṣayatvāpatteḥ /
vakṣyamāṇasākalyavacanena daive 'pyastamayavyāpitvavidhānācca /
uktavacanasya tu pitrye 'stamayavyāpinīvidhāna eva tātparyam /
daiva udayavyāpinyabhidhānaṃ tvanuvādaḥ"yajñopavītī hi devebhyo dohayati"itivat stuttyarthaḥ /

tathā sākalyavacanaṃ devalīyam--

yāṃ tithiṃ samanuprāpya udayaṃ yāti bhāskaraḥ /
sā tithiḥ sakalā jñeyā snānadānavratādiṣu //

yāṃ tithiṃ samanuprāpya astaṃ yāti divākaraḥ /
sā tithiḥ sakalā jñeyā snānadānavratādiṣu //

atreyaṃ vyavasthā /
yugmavākyāni daivaviṣayakāṇi /
kharvadarpavākyaṃ pitryaviṣayam /

dvitīyādikayugmānāṃ pūjyatāniyamādiṣu /
ekoddiṣṭādivṛddhyādau hrāsavṛddhyādicodanā //


{MV-S_23}

iti vyāsanigamavacanāt /
atra pūjyatāniyamādiṣvityādipadena sakaladaivakarmopādānam /
ekoddiṣṭādītyādipadenābhyudayikaśrāddhātiriktasa kalapitryopādānam /
vṛddhyādītyādipade vātadguṇasaṃvijñānabahuvrīhiṇā yajñopavītādidaivadharmavatāṃ daivaśrāddhādīnāṃ pitryāṇāṃ ca putravṛddhini mittavaśenāniyatakālakatvenānirṇeyatvāt /
hrāsavṛddhyādītyādipadena sāmyaṃ teṣāṃ codanā kharvadarpavākyamityarthaḥ /
yugmavākyānāṃ tu mithovirodhe tadaviṣayībhūtatithiṣu ca daśamyādiṣu śuklakṛṣṇavākhyādvyavasthā apekṣitavighānāt /
ata eva śuklakṛṣṇapakṣavākyopakrame upavāsagrahaṇaṃ daivamātropalakṣaṇam /
na copavāsa eva śuklakṛṣṇavākyādvyavasthā tadatirikte tu

viruddhayugmavākyadvayavirodhāt vikalpa evāstviti vācyam /
tatra upavāsaprakrame 'pi"tayā karmāṇi kurvīta"iti bahuvacanena karmamātre tadavagamāt /

yattu devalavākyaṃ tat yugmavākyādinā pūrvasyāmuttarasyāṃ vā grāhyatvena prāptāyāṃ tattadaharbhāge tattithyabhāve titheḥ pradhānatvādaharbhāgasya ca guṇabhūtatvād guṇamukhyavyatikramanyāyena tithāveva kartavyatve prāpte aharbhāge evānuṣṭhānasiddhyarthamiti /
etacca sākalyavacanaṃ manvādivyatirekeṇa /
tatra manvādau cetyādiprāgudāhṛtavacanenāpavādāt /
prācyāstu dvi tīyādikayugmānāmiti pūrvārddhe na vivādaḥ /
"ekoddiṣṭādivṛddhyādau hrāsavṛddhyādicodanā"ityatra tu ekoddiṣṭamādiḥ prakṛtiryasya mādhyāhnikaśrāddhasyetyatadguṇasaṃvijñānabahuvrīhiṇā mādhyāhnikaśrāddhānyucyante /
mukhyaikohiṣṭasyāśaucāntadina evānuṣṭheyatvenānirṇeyatvāt /
vṛddhyādāvityanena paurvāhṇikaṃ śrāddhamucyate /
hāsavṛddhī candrasya tayorādirāśrayaḥ kṛṣṇaśuklapakṣau tatsambandhinī codanā śuklakṛṣṇapakṣavākyamityarthaḥ /
athavā hrāsa vṛddhī kṛṣṇaśuklapakṣau tāvādirnirmittabhūtā yasyāścodanāyā nirṇayasye tyarthaḥ /
tadayamarthaḥ /
āparāhṇikaśrāddhātiriktanirṇayaśrāddhe śuklakṛṣṇavākyānnirṇaya iti /
āparāhṇikaśrāddhe tu

yayāstaṃ savitā yāti pitarastāmupāsate /
tithiṃ tebhyo 'paro datto hyaparāṅṇaḥ svayambhuvā //

itihetumannigadayuktapariśiṣṭavākyāt pakṣadvaye 'pyastamavavyāpinyeva, yadyapi śuklakṛṣṇavākyaṃ daśamyādiviṣaye daive 'pi pravartata iti nāsya pitryamātraviṣayatvaṃ tathāpi āparāhṇikaśrāddhātiriktaśrāddheṣu śuklakṛṣṇavākyameva nirṇāyakamiti vyavasthārthaṃ hrāsavṛddhyādicodaneti vākyamityadoṣaḥ /
ata eva śuklakṛṣṇavākyayipraśnavākye upavāsagrahaṇaṃ tādṛśapitryopalakṣaṇam /
kharvadarpādivākyaṃ tu prācyanibandhṛbhiralikhanānnirmūlam /

{MV-S_24}

samūlatve tu amāvāsyāviṣayameva /

yadā caturdaśī yāmaṃ turīyamanupṛrayet /
amāvāsyā kṣīyamāṇā tadaiva āddhamiṣyate //

iti pariśiṣṭaikavākyatvāt /
yadapi"karmaṇo yasya yaḥ kāla"iti vākye "hrāsavṛddhī na kāraṇam'; ityatra hrāsavṛddhigrahaṇaṃ tadapi śuklakṛṣṇaparamevetyāhuḥ /
tanna /
hāsavṛddhipadasya pūrvārddhepasthitatithigatahrāsavṛddhiparatve sambhavati atyantānupasthitacandrahrāsavṛddhiparatvasyāyuktvāt /
yajñaparatve lakṣaṇāpatteśca /
kiñca pūrvārddhe yugmavākyaṃ daiva eveti niyamavidhānāt /
upakramānurodhenottarārddhe 'pi pitrya eva śuklakṛṣṇavākyamiti niyamaucityāttadatikrameṇa pitrye śuklakṛṣṇavākyamevetiniyamakaraṇe vairūṣyāpatteḥ /
etena yat vivekatithitatvayorekoddiṣṭādītyādipadena pārvaṇagrahaṇāt vṛddhyādītyādipadena kṣayasāmyayogrīhaṇāt hāsavṛddhyādītyādipadena "yayā staṃ'; itivākyasya grahaṇādekoddiṣṭe paviṇe ca tithivṛddhikṣayasāmyaprayuktasandehe sati śuklakṛṣṇapakṣavākyāstamayavākyābhyāṃ krameṇa nirṇaya ityuktaṃ, tadapāstam /
vairūpyāpatteḥ samānatvāt /
kiñca vṛddhyādāvitipadena sandehapratipādanaṃ vyarthaṃ sarvanirṇayavākvānāṃ sandeha eva pravṛtteḥ /
teṣu satsvapi karmakālavyāpto satyāṃ sandehābhāvānna sandehotthāpakatvamapi teṣāṃ kintu tithikhaṇḍatvasyaivetyuktam /
yā ca yayāstamityādeḥ pārvaṇaviṣayatvena vyavasthā sāpyayuktā /
asya hi satyapi aparāhṇasamabhivyāhāre--

pūrvāhṇe daivikaṃ kāryamaparāhṇe tu paitṛkam /
tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate //

ityādivākyaparyālocanayā dvidhāvibhaktadināparāhnaviṣayatvāt sakalapitryaviṣayatve 'pi na kāpi kṣatiḥ /
ekoddiṣṭāderapi hi kutapapūrvārddha upakrame 'pi tādṛśāparāhṇa eva samāpyamānatvāt /
evaṃ ca--

devakārye tithirjñeyā yasyāmabhyudito raviḥ /
pitṛkārye tithirjñeyā yasyāmastamito raviḥ //

udite daivataṃ bhānau pitryaṃ cāstamite ravau /
dvimuhūrtaṃ triranhaśca sā tithirhavyakabyayoḥ //

ityādisāmānyavacanānyupapadyante /
anyathā pārvaṇamātraviṣayatve saṅkocāpatteḥ /
na copakramaprabhṛtisamāptiparyantaṃ pārvaṇa evāparāhṇasambandhāt 'yayāstaṃ'; itivacanasya tadviṣayatvamevāstviti vācyam /
śuklapakṣagatapārvaṇasyāpi pūrvahṇa evopakramāt upakramaprabhṛtisamāptiparyantamaparāhvasambandhābhāvāt /


{MV-S_25}

śuklapakṣasya pūrvāhṇe śrāddhaṃ kuryādvicakṣaṇaḥ /
kṛṣṇapakṣe 'parāhṇe tu rauhiṇaṃ tu na laṅghayet //

iti pārvaṇaṃ prakṛtyābhidhānāt /
tasmāt yayāstamityādi na pārvaṇe 'stamayavyāpitithividhāyakaṃ kintu sarvapitrye kharvadarpavākyaprāptāstamayavyāpitvānuvādamātram /
etena--

daive karmaṇi samprāpte yasyāmabhyudito raviḥ /
sā tithiḥ sakalā jñeyā pitrye 'rthe cāparāhṇikī //

iti mārkaṇḍeyavacanamapi satyapyaparāhṇasamabhivyāhāre sarvapitryaviṣayatvenaiva vyākhyātam /
tasmāduktayuktyā pitrye kharvavākyāt, daive yugmavākyāt, yugmavākyavirodhe tadaviṣayatithiṣu ca śuklakṛṣṇavākyānnirṇaya iti siddham /
yatra pūrvaviddhīyā grāhyatvaṃ yugmādivākyādavagataṃ yathā ddhitīyāviddhāyāstṛtīyāyāstatra tṛtīyāyā dvitīyādināstamayāt pūrvaṃ trimuhūrtāyāstato 'dhikāyā vā sattve evāgrāhyatvam /
na tu tato nyūnāyāḥ sattve /
evaṃ yatra uttaraviddhāyā grāhyatvaṃ yugmādivākyādavagataṃ yathā tṛtīyāviddhāyā dvitīyāyāstatra dvitīyāyāstṛtīyādine udayādurdhvaṃ trimuhūrtāyāstato 'dhikāyā vā sattve eva tat na tu tato nyūnatve /

pakṣadvaye 'pi thithayastithiṃ pūrvāṃ tathottarām /
tribhirmūhūrtairvidhyanti sāmānyo 'yaṃ vidhiḥ smṛtaḥ //

iti paiṭhīnasivacanāt,

udite daivataṃ bhānau pitryaṃ cāstamite ravau /
dvimuhūrtaṃ trirahnaśca sā tithirhavyakavyayoḥ //

itiviṣṇudharmottaravacanācca /
astamite ityādikarmaṇi ktaḥ /
astaṃ gantumārabdha ityarthaḥ /
astamayottaramanho 'sattvāt /
atrodayavyāpinyā dvimuhūrtasattāstamayavyāpinyāstrimūhūrtasattā vidhīyate /
na tu havye yodayavyāpinī kavye yāstamayavyāpinī tasyā dvitrimūhūrtasattoddeśyaviśeṣaṇasyābivakṣitatvāt /
ata eva--

yāṃ prāpyāstamupaityarkaḥ sā cet syāt trimuhūrtagā /
dharmakṛtyeṣu sarveṣu sampūrṇāṃ tāṃ vidurbudhāḥ //

iti śivarahasye sāmānyato dharmakṛtyeṣvityuktam /
viṣṇudharmaṃvākye ca dvimuhūrtagrahaṇamanukalpatvena draṣṭavyam /

trimūhūrtā na kartavyā yā tithiḥ kṣayagāminī /
dvimuhūrtāpi kartavyā yā tithirvṛddhigāminī //

{MV-S_26}

iti dakṣavacane 'piśabdaśravaṇāt, pūrvārddhe kṣayagāminyāstrimuhūrtāyā niṣedhasya prāptipūrvakatvena vṛddhisāmyayostrimuhūrtagrāhyatvaliṅgācca /
vastutastu pūrvottarārddhayorekavākayatārthamuttarārddhagatāpiśabdānu ṣaṅgeṇa dvimuhūrtānukalpastutyarthatvameva yuktaṃ na tu svatantro niṣedho vā kyabhedāpatteḥ /
etenāyaṃ svatantro niṣedhaḥ atastatra caturthamuhūrtasparśinī grāhyā iti mādhavoktamapyapāstam /
evaṃ yatra pūrvaviddhottaraviddhā vā niṣidhyate tatrāpi yadi pūrvatithirvodhikā yathā pratipat dvitīyāyāstatra pratipadūdayānantaraṃ trimuhūrtā tato 'dhikā vottaratithervedhikā, yadi uttaratithirvedhikā yathā dvitīyā pratipadastatra dvitīyā pratipadidane 'stamayātprāk trimuhūrtā tato 'dhikā vā na tato nyūneti /

pakṣadvaye 'pi tithayastithiṃ pūrvāṃ tathottarām /
tribhirmuhūrtairvidhyanti sāmānyo 'yaṃ vidhiḥ smṛtaḥ //

itipaiṭhīnasivacanāt /
yāni tu--

vratopavāsadānādau ghaṭikaikāpi yā bhavet /

tathā:
ādityodayavelāyāṃ yā stokāpi tithirbhavet /

ityādīni trimuhūrtanyūnāyā api sampūrṇatvapratipādakāni tānyaṣṭākapāla āgneyādhikaraṇanyāyena trimuhūrtavedhastāvakāni stokāpītyapiśabdopādānādityalam /
ayaṃ ca nirṇayo 'horātrasādhyopavāsādikarmātiriktaviṣayaḥ /
upavāsādau tu yā pūrvadine śuddhā satyuttaradine nāsti trimuhūrtanyūnāsti vā tatrāyugmāpi pūrvaiva trimuhūrtanyūnāyā yuṣmaśāstrāviṣayatvāt /
yā tu pūrvadine trimuhūrtaviddhottaradine trimūhūrtā tato 'dhikā vā tatra yugmavākyānnirṇayaḥ /
na cottarāyā yugmavākyavi ṣayabhūtatve 'pi pūrvaiva kāryā /
pūrvadine 'horātrakālavyāpitvāditivācyam yugmatvenopakramakālīnatvena ca balīyastvāt upavāsasya ca saṅkalparūpatvāt tasya ca"prātaḥ saṅkalpayedvidvān"itivacanena prātaḥ kāle vidhānenottaratitheḥ prathānakālatvācceti kecid vadanti /
hemādrimadanaratnayostūpavāse tu yatra pūrvatithividdhottarā niṣiddhā yathā pratipadviddhā dvitīyā tatra trimuhūrtanyūnayāpi pratipadā viddhā dvitīyā yadyuttaradine trimuhūrtanyūnāpyasti tadottaraiva /

ghaṭikārghaṃ tribhāgaṃ vā svalpaṃ vā dūṣayottithim /
pañcagavyaghaṭaṃ pūrṇaṃ surāyā binduko yathā //


{MV-S_27}

tathā:
sarvaprakāravedho 'yamupavāsasya dūṣakaḥ /

tathā upavāsaṃ prakramya--

ghaṭikāmātravedho 'pi duṣayatyuttarāṃ tithim //

itiṣaṭtriṃśanmatanigamasmṛtyantarairdūṣakavedhokteḥ /

udaye tūpavāsasya naktasyāstamaye tithiḥ /

tathā:
vratopavāsaniyame ghaṭikaikāpi yā bhavet /
udaye sā tithirgrāhyā viparītā tu paitṛke //

ādityodayavelāyāṃ yālpāpi ca tithirbhavet /
pūrṇā ityeva mantavyā prasūtā nodayaṃ vinā //

ityādibaudhāyananigamādivacanaiḥ svalpāyā api udayagāminyā grāhyatvābhidhānāt /
yadā tūttaradine svalpāpi na labhyate tadā niṣiddhapūrvatithividdhāpyupoṣyā /

aviddhāni niṣiddhaiścenna labyante dināni tu /
muhūrtaiḥ pañcabhirviddhā grāhyaivaikādaśī tithiḥ //

tadardhaviddhānyanyāni dinānyupavasennaraḥ /

iti ṛṣyaśṛṅgokteḥ /
niṣiddhairaviddhāni cenna labhyanta ityanvayaḥ /
pañcamuhūrtaviddhāyā ekādaśryā grāhyatvaṃ ca yadā daśamī pañcamuhūrtā paradine ekādaśī dvimuhūrtā dvādaśī ca kṣayaṃ gatā tadā jñeyam /
aruṇodayamārabhya pañcamūhūrtavedha iti madanaratne /
tadarddhaviddhānīti tu niṣiddhavedhopalalakṣaṇam /
ghaṭikārddhaṃ tribhāgaṃ vetyādivākyānusārāt /
yatra tu pūrvaviddhā grāhyetyuktaṃ tatra trimuhūrtavedha eveti viśeṣa iti yuktam /

iti śrīmatsakalasāmantacakracūḍāmaṇimarīcimañjarīnirājitacaraṇakamalaśrīmanmahārājādhirājapratāparudratanūjaśrīmanmahārājamadhukarasāhasūnuśrīmanmahārājādhirājacaturudadhivala yavasundharāpuṇḍarīkavikāsadinakara-śrīvīrasiṃhadevodyojitaśrīhaṃsapaṇḍitātmajaśrīparaśurāmamiśrasunusakalav idyāpārāvārapārīṇadhurīṇajagaddāridryamahāgajapārīndravidvajjanajīvātuśrīmanmitramiśrakṛte śrīvīramitrodayābhidhanibandhe samayaprakāśe sāmānyatithinirṇayaḥ /


________________________________________________


{MV-S_28}

[pratipannirṇayaḥ]

evaṃ sāmānyatastithau nirṇītāyāṃ viśeṣatastithirnirṇīyate /
tatra pratipattāvannirṇīyate /
tasyā mukhyatvāt /
pratipadupavāseṣu śuklā kṛṣṇā vā pūrvaiva /

pratipat pañcamī caiva upoṣyā pūrvasaṃyutā /

iti jābālivacanāt /

pratipat pcamī bhūtā sāvitrī vaṭapūrṇimā /
navamī daśamī caiva nopoṣyāḥ parasaṃyutāḥ //

iti brahmavaivartte paraviddhāyā niṣedhācca /

yattu--

pratipat sadvitīyā syāt dvitīyā pratipadyutā /

ityāpastambavacanaṃ tadupavāsetaradaivakarmaviṣayam /
upavāse 'pi anaparāhṇikapratipadviṣayaṃ ca vakṣyamāṇavacanānusārāt /
idaṃ copavāsetaradaivakarmaṇyuttaraviddhāyā grahaṇaṃ tat kṛṣṇapakṣe /
śuklapakṣe pratipadyapyamāvāsye tipūrvaviddhāyā eva vidhānāt /
na caitadapyupavāsamātra upasaṃhribatāmiti vācyam /

śuklapakṣapratinmātraviṣayayugmavacanasya viśeṣyatve śuklakṛṣṇobhayasādhāraṇerupabāsavākyairupasaṃhārāyogāt /
na ca sāmānyavākyānyeva viśeṣarūpeṇa yugmavākyenopasaṃhriyantāmitivācyam /
tanmate yugmavākyasya upavāsātiriktadaivakarmaviṣayatvasyāpyavaśyavācyatvāttenaivopavāse 'pisiddhau sāmānyavacanānarthakyāpatteḥ /
mādhavācāryāstu upasaṃhārameva matvāpastambavākyāt kṛṣṇopavāse 'pyuttaraiva grāhyetyāhuḥ /
daivāntareṣu tu kṛṣṇāyā uttaraviddhātvaṃ śuklāyāśca pūrvaviddhātvamavivādameva /
idaṃ cīpavāse daivāntareṣu ca śuklāyāḥ pūrvaviddhātvaṃ na sāyaṃ trimūhurttasattve kintu āparāhṇikyā eva /

pratipatsammukhī kāryā yā bhavedāparāhṇikī /

iti skandokteḥ /

yattu gauḍaiḥ etasya vacanasya nirmūlatvaṃ, samūlatve āparāhṇikapitryaviṣayatvaṃ yacchabdayogāt /
vacanāntaraprāptāṃ pitrya āparāhṇikīmuddiśya sammukhītvasya lāghavena vidhānādityuktam /
tanna /
tathātve pratipatpuraskāreṇa sammukhītvavidhānānarthakyāpatteḥ /

pratipat saiva vijñeyā yā bhavedāparāhṇikī /
daivaṃ karma tayā kāryaṃ pitryaṃ ca manurabravīt //

iti mādhavodāhṛtavyāsavacanavirodhācca /
yadapi ca yacchabdayogādāparāhṇikyā uddeśyatvamuktam /
tadapyayuktam /
uktayuttyā sammukhīmuddiśyāparāhṇikatvasyaiva vidheyatvāvagamāt /
yacchabdayogastu vyavahitakalpanayāpi na duṣyati"yadāhavanīye juhoti"itivat /

{MV-S_29}

yadā tu sammukhyāparāhṇikī na labhyate tadottaraiva"pratipat sadvitīyā syāt"itisāmānyavacanāt /
mādhavastu tatrāpi sāyānhavyāpinyā grāhyatvamāhānukalpatvāt /
śeṣaṃ tu sāmānyanirṇayādavaseyamiti /
caitraśuklapratipattu saṃvatsarārambhādiprayuktābhyaṅgādāvaudayikī grāhyā /

caitre māsi jagata brahmā sasarja prathame 'hani /
śuklapakṣe samagraṃ tu tadā sūryodaye sati //

iti brāhmokteḥ /
dinadvaye tatsattvāsattvayoḥ pūrvaiva /

caitrasitapratipadi yo vāro 'rkodaye sa varṣeśaḥ /
udayadvitaye pūrvā nodayayugale 'pi pūrvā syāt //

iti jyotirnibandhadhṛtavacanāt /

vatsarādau vasantādau balirājye tathaiva ca /
pūrvaviddhaiva kartavyā pratipat sarvadā budhaiḥ //

iti vṛddhavaśiṣṭhokteśca /
navarātrārambhapratipattu--

amāyuktā na kartavyā pratipaccaṇḍikārcane /
muhūrtamātrā kartavyā dvitīyādiguṇānvitā //

iti devīpurāṇavacanāt /

tisro hyetāḥ parāḥ proktāstithayaḥ kurunandana! /
kārttikāśvayujormāsoścaitre māsi ca bhārata! //

iti pratipadamupakramya brahmapurāṇācca parayutā kāryā /

yattu--

devīpurāṇe:
śṛṇu rājan! pravakṣyāmi caṇḍikāpūjanakramam /
āśvinasya site pakṣe pratipatsu śubhe dine //

ityupakramya--

śuddhe tithau prakartavyaṃ pratipaccordhvagāminī /
ādyāstu nāḍikāstyaktvā ṣoḍaśa dvādaśāpi vā //

aparāṅṇe ca kartavyaṃ śuddhe santatikāṅkṣibhiḥ /

ityāparāhṇikyā grāhyatvamuktaṃ tat paradine pratipado 'bhāve jñeyam /

pūrvaviddhā tu yā śuklā bhavet pratipadāśvinī /
navarātravrataṃ tasyāṃ na kartavyaṃ śubhecchunā //

iti mārkaṇḍeyadevīpurāṇayoḥ pūrvaviddhāniṣedhācca /
viśeṣo navarātre 'tra vakṣyate /
balyutsavapratipattu pūrvā"vatsarādau vasantādau"iti pūrvodādṛtavacanāt /

{MV-S_30}

pūrvaviddhā prakartavyā śivarātrirbalerdinam /

iti pādmokteśca /
anyaviśeṣo dīpotsave vakṣyate /
holākā pratipat audayikī /

pravṛtte madhumāse tu pratipadyudite ravau /

iti bhaviṣyokteḥ /
ubhayatra tathātvātathātvayostu vatsarādau vasantā dāviti vacanāt pūrvaiva /
iyaṃ kāmapūjāyāṃ prātaryutā grāhyā /

vṛtte tuṣārasamaye sitapañcadaśyāṃ

prātarvasantamaye samupasthite ca /

samprāśya cūtakusumaṃ sahacandanena

satyaṃ hi pārtha! puruṣo 'tha samāṃ sukhī syāt //

iti purāṇasamuccayokteḥ /
bhādraśuklapratipanmahattapavrate rudravratatvāt pūrvā grāhyā /

rudravrateṣu sarveṣu kartavyā sammukhī tithiḥ /

iti brahmavaivarttokteḥ /



atha dvitīyā nirṇīyate /

sā ca sarvaṃdaivakāryeṣu śuklā parā kṛṣṇā tu pūrvā grāhyā /
yugmāgnītiparaviddhāgrāhyatvapratipādakasya nigamavākyasya--

pratipat sadvitīyā syād dvitīyā pratipadyutā /

ityāpastambavacenena,

pratipat sammukhī kāryā dvitīyā dvijasattama! /

iti brahmavaivartavacanena ca virodhe--

śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ /
kṛṣṇapakṣe tithirgrāhyā yasyāmastamito raviḥ //

iti mārkaṇḍeyavākyena vyavasthāvidhānāt /
kecittu yugmāgnīti vākye"caturdaśyā ca pūrṇimā"iti paurṇamāsīsamabhivyāhārāt sarvaṃ vākyaṃ svata eva śuklapakṣaviṣayamiti na śuklapakṣe ityasya

vyavasthāpakatvamiti vadanti /
tattu samabhivyāhārarūpasannidhivaśena sāmānyaviṣayayugādiśruti saṅkocāyogāt pratipadyapyamāvāsyeti pakṣadvayavartyamāpratipatsamabhivyāhārāccāyuktamiti pūrvoktaiva vyavasthā jyāyasī /
nanvevaṃ yugmādivākyānāṃ sarvadaivakāryatithiviṣayatve--

ekādaśyaṣṭamī ṣaṣṭhī dvitīyā ca catudrdaśī /
trayodaśī amāvāsyā upoṣyāḥ syuḥ parānvitāḥ //

{MV-S_31}

ityupavāsamātraviṣayakaparānvitāgrāhyatvapratipādakaviṣṇudharmottaravākyānarthakyaṃ syāt /
etadvacanābhāve hi--

tṛtīyaikādaśī ṣaṣṭhī tathā caivāṣṭamī tithiḥ /
vedhādadhastāddhanyustā upavāse tithīstvimāḥ //

iti nāradīyavākye tṛtīyāyā dvitīyādūṣakatvābhidhānadvārā upavāse paraviddhadvitīyāyā niṣedhāt sā upavāsātiriktadaivaviṣayaiva syāt /
viṣṇudharmottaravākyena ca upavāsa eva punaḥ parānvitāvidhāne sati vidhiniṣedhayorvirodhe sati śuklakṛṣṇavākyābhyāṃ vyavasthāpanāt /
tathācātra upavāsagrahaṇasya upalakṣaṇamātraparatayā paraviddhāyāḥ pūrvaviddhāyāśca śuklakṛṣṇapakṣavyavasthayā sarvadaivaviṣayatvaṃ siddhaṃ bhavati /
evaṃ sarvatra sāmānyato nirṇīte 'rthe viśeṣato niṣedhe punarviśeṣavidhānasya idameva prayojanaṃ draṣṭavyam /
yacca kṛṣṇadvitīyāyāḥ pūrvaviddhāyā grāhyatvamuktaṃ tat pūrvāhṇasaṃsparśe satyeva /

pratipat sammukhī kāryā yā bhavedāparāhṇikī /
paurvāhṇikī ca kartavyā dvitīyā tādṛśī vibho! //

iti skandapurāṇavacanāt /
castvarthe /
tādṛsī sammukhī pūrvaviddhetyarthaḥ /
asya ca vākyasya paurvāhṇikatvapūrvaviddhatvobhayavidhānaparatve gauravaprasaṅgāt /
yatra pūrvaviddhatvaṃ prāptaṃ tatraiva paurvahṇikatvavidhānāt kṛṣṇapakṣaviṣayatvameva /
asmiṃśca vākhye yadyapi pūrvāhṇāparāhṇaśabdadarśanāt dvedhā vibhāga eva pratibhāsate /
tathāpi sāyānhamātravyāpinyāmavidyamānasyāparāhṇikatvasya dvedhāvibhāgapakṣe 'sambhavāt pañcadhāvibhāgapakṣopādānenaivāparāhṇikatvamupapādanīyam /
tathā ca tatsāhacaryāt paurvāhṇikatvamapi pañcadhāvibhāgapakṣeṇaiva, anhaḥ pūrvo bhāgaḥ pūrvāhṇa ityevaṃ vyutpattyā prātaḥ-kālasambandhitvameva vyākhyeyam /
nanvevaṃ vyākhyāne etasyāḥ śuddhatvādeva grāhyatvaṃ prāptamiti vacanāmidamanarthakaṃ syāt /
maivam /
etadvacanābhāve hi yā pūrvedyuḥ sarvaṃ prātaḥ kālaṃ parityajya pravṛttā paredyuśca trimuhūrtā tato 'dhikā vā sā kṛṣṇapakṣagatatvena pūrvaiva grāhyā syāt /
etadvacanasattvetu tasyāḥ paurvāhṇikatvābhāvāt /
paredyuśca paraviddhāvacanānāṃ yugmāgnītyādīnāṃ pravṛtteḥ parasyā eva grāhyatvasiddhirityasya vacanasya prayojanaṃ vyatirekataḥ siddhaṃ bhavati /

nanu yugmādivākyānāṃ śuklakṛṣṇavākyābhyāṃ śuklakṛṣṇaviṣayatvena vyavasthāpitānāṃ kathaṃ kṛṣṇapakṣe pravṛttiḥ ? ucyate /
yugmādivākyānāṃ"dvitīyā pratipadyutā"ityādivacanairvirodhe khalu śuklakṛṣṇavākyayorvyavasthāpakatvam /

{MV-S_32}

yadā tu tāni vacanāni paurvāhvikītyanena vi śeṣavacanena sambadhyante yā pratipadyuktā grāhyā sā paurvāhṇikītyevamarthatayā tadā etādṛśānāmeva yugmāgnivākyavirodhāt śuklakṛṣṇapakṣaparatayā vyavasthāpanam /
yā tu sarvaṃ prātaḥ kālaṃ parityajya pravṛttā paradine ca trimuhūrtā tato 'dhikā ca tasyāṃ pūrvaviddhāgrāhyatvavacanābhāvāt bhavedeva yugmavākyānāṃ

pravṛttiriti /
yā tu paredyustrimuhūrtanyūnā sā pūrvāhṇasaṃsparśābhāve 'pi pūrvaiva grāhyā sandehābhāvāt, paraviddhāvacanānāmapravṛtteśca /
prācyāstu idaṃ vacanaṃ na likhanti /
mādhavānantabhaṭṭamate tu sarvā dvitīyā parā //
tathā ca--

mādhavaḥ:
pūrvedyurasatī prātaḥ paredyustrimūhūrtagā /
sā dvitīyā paropoṣyā pūrvaviddhā tato 'nyathā //
iti /

śrāvaṇādimāsacatuṣṭayāsitapakṣadvitīyāsu aśūnyaśayanākhye vrate candrodayavyāpinī grāhyā tasya candrodaye vidhānāt /
candrodayavratatvaṃ cāsya

candrāya cārghyo dātavyo dadhyakṣataphalādibhiḥ /

iti purāṇāntaravacanāt /
vrataṃ coktam--

bhaviṣye:
aśūnyaśayanaṃ nāma dvitīyāṃ śṛṇubhārata! /
yāmupoṣya na vaidhavyaṃ strī prayāti narādhipa! //
iti /

atropoṣyetyanenopāsanamuktaṃ na tu bhojananivṛttiḥ /

naktaṃ praṇamyāyatane hariṃ bhuñjīta vāgyataḥ /

itipurāṇāntare naktabhojanavidhānāt /
dinadvaye candrodaye tatsattvāsattvayoḥ paraiva /

caturṣvasitapakṣeṣu māseṣu śrāvaṇādiṣu /
aśūnyākhyaṃ vrataṃ kuryājjayayā tu phalādhikam //

itipurāṇāntare jayāyuktāvidhānāditi madanaratnaḥ /
kārttikaśukladvitīyā yamapūjāyāmāparāṅṇikī grāhyā /

ūrje śukladvitīyāyāmaparāhṇe 'rcayedyamam /

itiskāndokteḥ /

bhaviṣye--

prathamā śrāvaṇe māsi māsi bhādre tathā parā /
tṛtīyāśvayuje māsi caturthī kārtike bhavet //

{MV-S_33}

śrāvaṇe kaluṣā nāma tathā bhādre ca gīrmatā /
āśvine pretasañcārā kārttike yāmyakā matā //

ityuktvā grathamāyāṃ vrataṃ dvitīyāyāṃ sarasvatīpūjāṃ tṛtīyāyāṃ śrāddhamuktvā caturthyāmuktam--

kārttike śuklapakṣasya dvitīyāyāṃ yudhiṣṭhira! /
yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe 'rcitaḥ //

ato yamadvitīyeyaṃ triṣu lokeṣu viśrutā /

asyāṃ nijagṛhe vipra! na bhoktavyaṃ tato naraiḥ /
snehena bhaginīhastādbhoktavyaṃ puṣṭivarddhanam //

dānāni ca predayāni bhaginībhyo vidhānataḥ /
sarvā bhaginyaḥ sampūjyā abhāve pratipannakāḥ //

pratipannakāḥ = bhaginītve parikalpitā iti hemādriḥ /

iti dvitīyānirṇayaḥ /


atha tṛtīyānirṇayaḥ /

rambhātṛtīyātiriktā tṛtīyā upavāsādisakaladaiveṣu caturthīyutā grāhyā /
taduktam--

brahmavaivartte:
rambhākhyāṃ varjayitvā tu tṛtīyāṃ dvijasattamāḥ!

anyeṣu sarvakāryeṣu gaṇayuktā praśasyate //

gaṇaḥ = caturthī /

āpastambaḥ--

caturthīsaṃyutā yā ca sā tṛtīyā phalapradā /
avaidhavyakarī strīṇāṃ putrapautrapradāyinī //

atra caturthīyutatṛtīyāyāḥ praśaṃsāśravaṇena vidheyatāvagamyate /
dvitīyāyuktatṛtīyāyā niṣedhaśca śrūyate /
tathā ca--

skandapurāṇe:
dvitīyayā tu yā viddhā tṛtīyā na kadācana /
kartavyā vratibhistāta! dharmakāmārthatatparaiḥ //

vihāyaikāṃ tu rambhākhyāṃ tṛtīyāṃ puṇyavardhinīm /
taccātra ṛṣibhiḥ prorkta vacanaṃ kṛttikāsuta! //

brahmavaivarte ca--

tṛtīyā tu na kartavyā dvitīyopahatā vibho! /
dvitīyayā yutāṃ tāṃ tu yaḥ karoti narādhamaḥ //

{MV-S_34}

saṃvatsarakṛteneha naro dharmeṇa mucyate /

tathā:
dvitīyāśeṣasaṃyuktāṃ kurute nṛpasattama! /
sa yāti narakaṃ ghoraṃ kālasūtraṃ bhayaṅkaram //

dvitīyāśeṣasaṃyuktāṃ yā karoti vimīhitā /
sā vaidhavyamavāpnoti pravadanti manīṣiṇaḥ //

skandapurāṇe--

tṛtīyā tu na kartavyā dvitīyāsaṃyutā tithiḥ /

yā karoti vimūḍhā strī puruṣo vā śikhidhvaja! /
dvitīyāsaṃyutāṃ tāta! pūrvadharmādvilupyate //

vidhavātvaṃ durbhagatvaṃ bhavennaivātra saṃśayaḥ /
kalākāṣṭhāpi yā caiva dvitīyā sampradṛśyate //

sā tṛtīyā na kartavyā kartavyā gaṇasaṃyutā /
ya icchetparamaṃ guhyaṃ bratakarttā śikhidhvaja! //

bhaviṣyatpurāṇe--

kāryā dvitīyayā sārddhaṃ na tṛtīyā kadācana /
iti /

atra"rambhākyāṃ varjayitvā"iti"vihāyaikāṃ tu rambhākhyāṃ"iti ca śravaṇādrambhāvrate dvitīyāyuktatṛtīyā grāhyeti gamyate sākṣādvidhānāccayathoktam--

skandapurāṇe:
bṛhattapā tathā rambhā sāvitrī vaṭapaitṛkī /
kṛṣṇāṣṭamī ca bhūtā ca kartavyā sammukhī tithiḥ //

tathā:
kṛṣṇāṣṭamī tathā rambhā tṛtīyā paṭapaitṛkī /
bṛhattapā tathā brahmana! kartavyā sammukhī tithiḥ //

evaṃ ca yugmāgnītiyugmavākyamapi rambhāvrataviṣayameva /
na ca dvitīyāyutatṛtīyāniṣedhāḥ caturthīyutatṛtīyāvidhaya upavāsamātraviṣayāḥ /

ekādaśyaṣṭamī ṣaṣṭhī paurṇamāsī caturdaśī /
amāvāsyā tṛtīyā ca tā upoṣyāḥ parānvitāḥ //

iti bṛhaspativacanānuguṇyāditivācyam /

anyeṣu sarvakāryeṣu gaṇayuktā praśasyate /

ityādivacaneṣu upavāsavyatiriktakārye 'pi paraviddhātvasahkīrttanāt ekādaśyaṣṭamītivākyaṃ tu tithiviśeṣe upavāse paraviddhatvaṃ pratipādayati /

{MV-S_35}

na tu kāryāntare paraviddhatvaṃ nivartayati /
ubhayārthatve vākyabhedaprasaṅgāt /
kecittu dvitīyāyuktatṛtīyāvidhiḥ śuklatṛtīyāviṣayaḥ /
niṣedhastu kṛṣṇatṛtīyāviṣayaḥ /
nacaivaṃ rambhāvākyamanarthakaṃ syāditivācyam /
ekādaśryaṣṭamītiprāguktavacanavaśādupavāse śuklapakṣagatāyā api tṛtīyāyāḥ paraviddhatvāśrayaṇāttadapavādatvena rambhāvākyārambhopapatterityāhuḥ /
tadayuktam /
vaiparītyasyāpi vastuṃ śaktyatvāt /
dvitīyāyutatṛtīyāvidhiḥ kṛṣṇatṛtīyāviṣayaḥ /
niṣedhastu śuklatṛtīyāviṣaya iti /
kiñca--

śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ /
kṛṣṇapakṣe tithirgrāhyā yasyāmastamito raviḥ //

itivacanaṃ viparītamevārthamavagamayati /
atra hi kṛṣṇapakṣagatāyāstṛtīyayāstitheryasyāmastamito raviritidvitīyāyutāyā grāhyatvaṃ pratīyate /
śuklapakṣagatāyāstu tasyā eva titheryasyāmabhyudito raviriti caturthīyutāyā grāhyatvam /
vastutastu na śuklakṛṣṇabhedena vidhiniṣedhayorviṣaya vyavasthā yuktimatī /
tathāsati dvitīyāyuktatṛtīyānaṣedhakānāṃ caturthīyuktatṛtīyāvidhāyakānāṃ ca prāgudāhṛtānāṃ bahūnāṃ saṅkocāpatteḥ /
asmatpakṣe tu na tathā vākyasaṅkocaḥ /
rambhāvrataparityāgena dvitīyāyutatṛtīyāniṣedhānāṃ caturthīyutatṛtīyāvidhīnāṃ ca śuklapakṣe 'pi pravṛtteraṅgīkaraṇāt"anyeṣu sarvakāryeṣu"iti vacanaṃ ca bhavatpakṣe bādhyate /
kevalaṃ yugmavākyameva tu rambhāvrataviṣayatvenāsmatpakṣe saṅkocyate iti viśeṣaḥ /
ayaṃ ca dvitīyāvedhaḥ svalpo 'pi tyājyo na tu muhūrtatrayaparimita eva /
"dvitīyāśeṣasaṃyuktāṃ" "kakalākāṣṭhāpi yā caiva"ityādivacanebhyastathāvagamāt /
ata eva tṛtīyāpi

caturthīyutā svalpāpi grāhyā na tu trimuhūrtatvakarmakālatvādaraḥ /
ayaṃ cālpasyāpi dvitīyāvedhasya niṣedhaḥ, alpottaratṛtīyāparigrahaśca śiṣṭācārāt gaurīdaivatyavratāviṣaya eva /
vratāntareṣu tu niṣedhyadvitīyāvedhādestrimuhūrtatvamādaraṇīyameva yadā tūttaradine alpāpi tṛtīyā na labhyate tadā sarvavrateṣu dvitīyāyuktāpi grāhyaiva /

ekādaśī tṛtīyā ca ṣaṣṭhī caiva trayodaśī /
pūrvaviddhāpi kartavyā yadi na syāt pare 'hani //

iti vṛddhavasiṣṭhavacanāt /
yadā tu pūrvadine tṛtīyā śuddhā satī uttaradine varddhate tadā śuddhāmapi tyaktvā caturthīyuktaiva grāhyā"gaṇayuktā praśasyata"ityādivacanaiḥ caturthīyuktāyāḥ prāśastyāvagamāditi kecit /

{MV-S_36}

anye tu etādṛśaviṣaye niṣedhavākyānāmapravṛtteḥ śuddhādhikāyāmapyuttaraviddhaiva tṛtīyā grāhyetyetadarthapratipādakasya vacanasyānupalambhāt gaṇayuktādivākyānāṃ ca tṛtīyāyāḥ dvitīyāvedhacaturthīvedhayoḥ satoḥ pūrvaviddhā vā grāhyā uttaraviddhā vā grāhyā ityevaṃ sandehe sati nirṇāyakatvāt etādṛśaviṣaye ca titheḥ pūrṇatvena sandehānudayāt nirṇāyakagaṇayuktādivākyāpravṛtteḥ pūrvaiva tṛtīyā grāhyetyāhuḥ /
tadayaṃ saṅkṣepaḥ /
rambhāvra tārikteṣu upavāsādisakaladevakāryeṣu na dvitīyāviddhā tṛtīyā grāhyā kintu caturthīṃyuktā /
gaurīvrateṣu svalpayāpi dvitīyayā yuktā varjyā na dvitīyāyāstrimuhūrtatvādaraḥ /
tathā gaurīvrata eva atrimuhūrtāpi caturthīyuktā grāhyā vratāntareṣu vedhyavedhakayostṛtīyādvitīyayostrimuhūrtatvamāśrayaṇīyameva /
yadā tu svalpāpi tṛtīyottaradine na labhyate tadā dvitīyāviddhāpi sarvavrateṣu grāhyaiva rambhāvrate tu dvitīyāyuktaiva grāhyā tadalābhe ca dvitīyāyuktāpi śudrādhikā punaḥ pūrṇatvāt pūrvaivādeyeti /

iti tṛtīyānirṇayaḥ /



atha caturthīnirṇayaḥ /

caturthī pañcamīyutā grāhyā yugabhūtānītivākyāt /

ekādaśī tathā ṣaṣṭhī amāvāsyā caturthikā /
upoṣyāḥ parasaṃyuktāḥ parāḥ pūrveṇa saṃyutāḥ //

iti vṛddhavaśiṣṭhavākyācca /
vināyakavrate tu tṛtīyāyuktā caturthī grāhyā /
taduktam--

brahmavaivartte:
caturthīsaṃyutā yā tu tṛtīyā sā phalapradā /
caturthī ca tṛtīyāyāṃ mahāpuṇyaphalapradā //

kartavyā vratibhirvatsa! gaṇanāthasutoṣiṇī /
iti /

atra gaṇanāthetiviśeṣaṇasāmarthyāt gaṇanāthavrate tṛtīyāyuktā caturthī grāhyeti gamyate /
evaṃ ca--

caturthīsaṃyutā kāryā tṛtīyā ca caturthikā /
tṛtīyayā yutā naiva pañcamyā kārayetkvacit //

iti yat bhaviṣyatpurāṇasthaṃ vacanaṃ, yacca--

caturthī caiva kartavyā tṛtīyāsaṃyutā vibho! /

iti skandapurāṇasthaṃ vacanaṃ, tadubhayamapi gaṇanāthavrataviṣayameva /
si dvivināyakavrate ca madhyāhnavyāpinī caturthā prāhyā /

{MV-S_37}

caturthīṃ gaṇanāthasya mātṛviddhā praśasyate /
madhyāhavyāpinī sā tu parataścet pare 'hani //

iti bṛhaspativacanāt /
parataścet pare 'hanītyasyāyamarthaḥ /
yadi paredyureva madhyāhnavyāptiḥ tadaiva pare 'hani pañcamīviddhetyarthaḥ /
pakṣāntareṣu tu mātṛciddhaiva grāhyeti /

prātaḥ śuklatilaiḥ snātvā madhyāhne pūjayennṛpa! /

itigaṇapatikalpe madhyāhnasya karmakālatvāvagamācca /
yadā tu pūrvaṃdine mātṛviddhā paredyureva ca madhyāhnavyāpinī bhavati tadā mātṛviddhātvaguṇayogena paradina eva vināyakavratamanuṣṭheyam /
tatraiva karmakālavyāpteḥ /
evaṃ nāgadevatāvrate 'pi madhyāhnavyāpinī caturthī grāhyā /

yugaṃ madhyandine yatra tatropoṣya phaṇīśvarān /

kṣīreṇāpyāyya pañcamyāṃ pārayet prayato naraḥ /
viṣāṇiṃ tasya naśyanti na taṃ hiṃsanti pannagāḥ //

iti madhyāhne nāgapūjāvidhānāt /
etāvāṃstu viśeṣaḥ /
yadā pūrvedyu reva madhyāhnavyāptiḥ tadaiva pūrvā /
pakṣāntareṣu pañcamīyuktaiva grāhyā /
pañcamyā nāgatithitvena tadyogasya prāśastyāt kecittu nāgadevatāvrate 'pi vināyakavratavat tṛtīyāyuktā grāhyetyāhuḥ /
tadayuktam /
pramāṇavirahāt /
pūrvodāhṛtabhaviṣyatpurāṇasthaskandapurāṇasthavacanayoḥ pramāṇatvamiticet, na /
tayoḥ sāmānyataḥ pravṛtteḥ /
tatra hi caturthī tṛtīyāyuktā grāhyetyeyāvat pratīyate na punarnāgacaturthī tṛtīyāyukteti /
pūrvodāhṛtabrahmavaivartaṃvacanānuguṇyāttu gaṇanāthasuteṣiṇī ca caturṣīṃ tṛtīyāyuktā grāhyetyetadevaitayorvacanayorhṛdayamavagacchāmaḥ /
tena nāgadevatāvrate dinadvaye madhyāhnabyāptyādinā caturthīgrahaṇasandehe yugmavākyāt paraiva grāhyā, yadā tu pūrvadina eva madhyāhnavabyāptistadā karmakālaśāstrasya prābalyāt pūrvā grāhyā /

yattu --

dvitīyā pañcamīvedhāt daśamī ca trayodaśī /
caturdaśī copavāse hanyuḥ pūrvauttare tithī //

iti pañcamīyuktacaturthīṃniṣedhakaṃ vacanaṃ tadvināyakavrataviṣayam /
gaurīvrate tu tṛtīyāyuktacaturthī grāhyā tṛtīyāyā gaurīdevatātvena tadyogasya prāśastyāt /
caturthyāṃ gaurīvrate tu bhaviṣyatpurāṇe 'bhihitam--

vināyakaṃ samabhyarcya caturthyāṃ yadunandana! /
sarvavighnavinirmuktaḥ kāryasiddhimavāpnuyāt //

ityabhidhāyānantaramevābhihitam--

{MV-S_38}

nidrāṃ ratiṃ śivāṃ bhadrāṃ kīrtiṃ medhāṃ sarasvatīm /
prajñāṃ tuṣṭiṃ tathā kāntiṃ tatraivāhani pūjayet //

vidyākāmo viśeṣeṇa pūjayecca sarasvatīm /
iti /

liṅgapurāṇe 'pi--

caturthyāṃ tu gaṇeśasya gauryāścaiva vidhānataḥ /
pūjāṃ kṛtvā labhet siddhiṃ saubhāgyaṃ ca naraḥ kramāt //
iti /

nāradīyapurāṇe 'pi--

māghaśuklacaturthyāṃ tu gaurīmārādhayedūbudhaḥ /
caturthī varadā nāma gaurī tatra supūjitā //
iti /

jayā ca yadi sampūrṇā caturthī hasate punaḥ /
jayā saiva hi kartavyā nāgaviddhāṃ na kārayet //

iti vacanamapi gaurīvrate kaimutyanyāyena tṛtīyāyuktacaturthīṃ grāhyatayā pratipādayati /
ayaṃ hi asya vacanasyārthaḥ /
yadā paradine caturthīhrāsena pañcamī viddhā bhavati pūrvadine punarjayā sampūrṇadinavyāpinī bhavati tadā śuddhā tṛtīyāpi caturthīvrate grāhyā na tu doṣabhūyiṣṭhā pañcamīviddhā caturthīti /
na tvidaṃ vacanaṃ caturthīvrate śuddhatṛtīyāṃ grāhyatayā pratipādayati pañcamīviddhacaturthīniṣedhaparatvāt /
ubhayaparatve ca vākyabhedāditi /
kecittu idaṃ vacanaṃ vināyakavrataviṣayamityaṅgīkṛtyānyathā vyācakṣate /
yadā pūrvadine madhyāhne jayā sampūrṇā uttaradine punarhāsavaśāccaturthī madhyāhvādarvāgeva samāpyate tadā dinadvaye karmakāle caturthyā abhāve sati kiṃ dinaṃ grāhyāmatyapekṣāyāmidaṃ vacanamārabhyate-jayā ca yadi sampūrṇeti /
jayāyā madhyānhavyāpitve 'pi jayāyuktā pūrvaiṃva caturthī grāhyā na tu nāgaviddhā parā caturthī /

gauryāścaturthī vaṭadhenupūjā durgācanaṃ durmaraholike ca /
vatsasya pūjā śivarātriretāḥ parā vinighnanti nṛpaṃ sarāṣṭram //

itipurāṇamuñcayavacanādapi gaurīvrate tṛtīyāyuktā caturthī grāhyeti pratīyate /
gauryāścaturthī = gaurīvratasambandhinī caturthī /
dhenupūjā = tatsambandhinī bahulācaturthī /
vatsasya pūjā = vatsadvādaśī /
kecittu śuklacaturthī pañcamīyutā kṛṣṇacaturthī tṛtīyāyutā grāhyā /
"śuklapakṣe tithirjñeya"ityādivacanādityāhuḥ /
tadayuktam /
tṛtīyāyuktacaturthīgrahaṇavākyasya pūrvoktaiva vyavasthā sādhvīti /
saṅkaṣṭacaturthī tu candrodayavyāpinī grāhyā tasyāstatkalpe candrodayakālatvavidhānāt /

iti caturthīnirṇayaḥ /




{MV-S_39}


atha pañcamīnirṇayaḥ /

pañcamī upavāsādisakaladaivakarmasu pūrvayutā grāhyā yugabhūtānāmiti yuramavākyāt /

skandapurāṇe 'pi--

pañcamī ca tathā kāryā caturthīsaṃyutā vibho! /
iti /

bhaviṣyatpurāṇe 'pi--

pañcamī tu caturthyā tu kāryā ṣaṣṭhyā na saṃyutā /
iti /

ekādaśī tathā ṣaṣṭhī amāvāsyā caturthikā /
upoṣyāḥ parasaṃyuktāḥ parāḥ pūrveṇa saṃyutāḥ //

iti vaśiṣṭhavākye parigaṇitavyatiriktāyāḥ paraśabdasaṃgṛhītāyāḥ pañcabhyā upavāse pūrvasaṃyuktatvābhidhānācca /
tena yadyapi

prāyaḥ prānta upoṣyā hi tithirdevaphalepsubhiḥ /

iti śivarahasyasaurapurāṇayostithiprāntasyopavāse aṅgatvābhidhānāttithidvaidhe paraviddhā tithirupavāse grāhyeti pratīyate /
tathāpyasya sāmānyavidhitvāt prāgudāhṛtatattadviśeṣavacanaiḥ upavāse pañcamyāḥ pūrvayuktatvaṃ yuktameva /
etadevābhipretya prāyaḥ prānta iti prāyaḥśabdaḥ prayuktaḥ /

yattu

pañcamī tu prakartavyā ṣaṣṭhyā yuktā tu nārada! /

iti viruddhavacanaṃ tat skandopavāsaviṣayam /

skandopavāse svīkāryā pañcamī parasaṃyutā /

iti tadvākyaśeṣe 'bhidhānāt nāgadevatāvrataviṣayaṃ ca /

śrāvaṇe pañcamī śuklā samproktā nāgapañcamī /
tāṃ parityajya pañcamyaścaturthīsahitā hitāḥ //

itivacanāt /
atra śrāvaṇopādānānmārgaśuklapañcamī vrate pūrvaiveti bodhyam /
kecittu pañcamīviṣayaviruddhavacanānāṃ śuklakṛṣṇabhedena vyavasthāmāhuḥ /
tadayuktam /

caturthyā saṃyutā kāryā pañcamī parayā na tu /
deve karmaṇi pitrye ca śuklapakṣe tathāsite //

iti mādhavādyudāhṛtavacane pakṣadvayavarttiṃpañcamyāḥ pūrvayuktatvābhidhānāt /
atra pitryagrahaṇaṃ dṛṣṭāntatayā kṛtam /
yathā pitrye aparāhṇādyanurodhena ṣaṣṭhīyuktapañcamīṃ parityajya caturthīsaṃyutā pañcamī upādīyate tathā daive 'pīti /
naca daive pūrvāhṇasya karmakālatvāt karmakālaśāstrasya ca prabalatvāt parayuktaiva pañcamī upādeyeti śaṅkanīyam /
pūrvodāhṛtatattadviśeṣavacanānāṃ prabalataratvāt etādṛśa eva ca viṣaye"yāṃ tithiṃ samanuprāpya"itisākalyavacanamupapadyate /

{MV-S_40}

anyathā sākalyavacanamanavakāśaṃ syāt /
ata evopavāsa eva pañcamī pūrvayutānyatra daive 'pyuttaraivetyaṣyabhidhānamayuktamava /
daive kammeṇīti daivamātre pṛrvayutatvapratīteḥ parayuktapañcamīvacanānāṃ skandopavāsavacanena viṣayadānācca /
nanu vyāsanigamagatayugmaśāstrāt pañcamyāścaturthīyuktāyā grāhyatvaṃ pratīyate /
āpastambādyudāhṛtayutmaśāstrāttu--

prati patsadvitīyā syāt dvitīyā pratipadyutā /
caturthīsaṃyutā yā ca sā tṛtīyā phalapradā //

pañcamī ca prakartavyā ṣaṣṭhyā yuktā ca nārada! //

ityevaṃrūpāt ṣaṣṭhīyuktā pañcamī grāhyeti pratīyate /
tataśca yugmaśāstrayorvirodhe vyavasthāpakavacanāntarasyāpokṣitatvāt yuktā śuklakṛṣṇa śāstreṇa byavastheti /
satyam /
prayuktā śuklakṛṣṇaśāstreṇa vyavasthā tāṃ nirākartumeva hārītavacane "śuklapakṣe tathāsita'; ityuktam /
tena viruddhamāpastambādiyugmaśāstraṃ skandopavāsaviṣayaṃ yuktamiti tasmāt pūrvoktaiva vyavasthā jyāyasī /

iti pañcamīnirṇayaḥ /



atha ṣaṣṭhī nirṇīyate /

sā ca skandavratātirikte sarvatra daivakārye saptamīyuktā grāhya ṣaṇmunyoritiyugmavākyāt /

ekādaśyaṣṭamī ṣaṣṭhī dvitīyā ca caturdaśī /
trayodaśī amāvāsyā upoṣyāḥ syuḥ parānvitāḥ //

iti viṣṇudharmottaravākyācca /
upavāsagrahaṇaṃ tu daivamātropalakṣaṇamityuktaṃ dvitīyānirṇaye /

nāgaviddhā tu ṣaṣṭhī syātpakṣayorubhayorapi /
daive karmaṇi tāmantyāṃ pitrye pūrveṇa saṃyutām //

iti sumantunā pañcamīviddhāniṣedhapuraḥsaraṃ daive karmaṇi antyaḥśabdoditāyāḥ saptamīviddhāyā vidhānācca /

nāgaviddhā tu yā ṣaṣṭhī śivaviddhātu saptamī /
daśamyekādaśīviddhā nopoṣyā syāt kathañcana //

iti śivarahasyasaurapurāṇayoḥ /

nāgaviddhā tu yā ṣaṣṭhī rudraviddho divākaraḥ /
kāmaviddho bhaved viṣṇurna grāhyāste tu vāsarāḥ //

iti nigaye pūrvaviddhā niṣedhācca /
atrāpi upavāsagrahaṇaṃ pūrvavat /
nāgaḥ pañcamī /

{MV-S_41}

śivo rudraścāṣṭamī /
divākaraḥ = saptamī /
kāmastrayodaśī /
viṣṇurdvādaśī /
pañcamīvedhastu--

nāgo dvādaśanācībhirdik pañcadaśabistathā /
bhūto 'ṣṭādaśanācībhirduṣayatyuttarāṃ tithim //

iti skandapurāṇavacanāt ṣaṇmuhūrtātmako na tu sāmānyatastrimuhūrtāmakaḥ /
skandaṣaṣṭhī tu--

kṛṣṇāṣṭamī skandaṣaṣṭhī śivarātriścaturdaśī /
etāḥ pūrvayutāḥ kāryāstithyante pāraṇaṃ bhavet //

iti vrahnavaivartavacanāt pañcamīyutaiva grāhyā /
kṛṣṇāṣṭamī = kṛṣṇapakṣagatā aṣṭamī /
vrataprakāśaprasiddharudradaivatyakṛṣṇāṣṭamīvratasambāndhinī vā janmāṣṭamītyapi kecit /
idaṃ vacanaṃ yā dvādaśanāḍīmitapañcamyā viddhā ṣaṣṭhī sāmānyataḥ sarvadaivakāryeṣu niṣiddhā tasyā eva skandavrate pratiprasavārtham /
tathāca skandavrate 'pi dvādaśanāḍīviddhāyā niṣiddhatvāt tato nyūnapañcamīyutaiva grāhyeti jñātavyam /
tasyāḥ śuddhatvena sarvatrāpi grāhyatve vacanānarthakyāpatteḥ /
kiñca"nāgo dvādaśanāḍībhiḥ"iti vākyaṃ na sarvatra dvādaśanāḍīmitapañcamyā uttaratithidūṣakatvābhidhānaparaṃ tadabhidhāne gauravāt kintu yatra dūṣakatvaṃ prāptaṃ tatraiva dūṣakatvānuvādena dvādaśanāḍīmitatvavidhānaparam /
skandavrate tu pūrvayutāyā eva grāhyatvābhidhānānna dūṣakatvamiti dvādaśanāḍīmitapañcamīviddhāyāmapi tatkāryam /

yattu--

ekādaśī tṛtīyā ca ṣaṣṭhī caiva trayodaśī /
pūrvaviddhāpi kartavyā yadi na syātpare 'hani //

iti vaśiṣṭhavacanaṃ tat na sarvadaivaviṣayam /
pūrvedyuḥ ṣaṇmuhūrtapañcamīviddhāyāḥ ṣaṣṭhyāstrimuhūrtādhikakṣayāsambhavena uttaradine 'pi trimuhūrtāyā avaśyambhāvitvāt "yadi na syāt'; ityāsyānupapatteḥ, kintu ekabhaktādikāle madhyānhādau pare 'hani yadi na syāttadā yā skandavratātirikte savartra niṣiddhā pūrvaviddhā sāpi kartavyeti pratiprasavārtham /
yuktaṃ caitat /
kālaśāstrasya prabalatvāt /
dvādaśanāḍyādivedhasya naktaikabhaktādivyatiriktaviṣayatvaṃ vadato hemādrerapyayamevābhiprāyo nirṇīyate /
bhādrapadakṛṣṇapakṣagataṣaṣṭhī candraṣaṣṭhī /
sā cadrodayayavyāpinī grāhyā /

tadvadbhādrapade māsi ṣaṣṭhī pakṣe sitetare /
candraṣaṣṭhīvrataṃ kuryāt pūrvavedhaḥ praśasyate //

{MV-S_42}

candrodaye yadā ṣaṣṭhī pūrvāhṇe cāpare 'hani /
candrodaye 'site pakṣe saivopoṣyā prayatnataḥ //
iti vacanāt /

iti ṣaṣṭhīnirṇayaḥ /


atha saptamī nirṇīyate /

sā ca sarvatra daive pūrvaviddhaiva grāhyā /
ṣaṇmunyoriti yugmavākyāt /

ṣaṣṭhī tu saptamī tāta! anyonyaṃ tu samāśritam /
pūrvaviddhā dvijaśreṣṭha! kartavyā spatamī tithiḥ //

itibrahmapurāṇavacanātu:
pañcamī saptamī caiva daśamī ca trayodaśī /
pratipannavamī caiva kartavyā sammukhī tithiḥ //

iti paiṭhīnasivacanāt /
nanu--

ṣaṣṭhyekādaśyamāvāsyā pūrvaviddhā tathāṣṭamī /
saptamī paraviddhā ca nopoṣyaṃ tithipañcakam //

iti upavāsa eva viddhāyā niṣedhāttatraiva pūrvaviddhāyā grāhyatvamastu /
tatrāpi--

ṣaṣṭhīsametā kartavyā saptamī nāṣṭamīyutā /
(*) pataṅgopāsanāyeha ṣaṣṭhyāmāhurupoṣaṇam //
(*) pataṅgaḥ sūryaḥ

iti bhaviṣyatpurāṇavacanāt--

ṣaṣṭhyā yuktā saptamī ca kartavyā tāta! sarvadā /
ṣaṣṭhī ca saptamī yatra tatra sannihito raviḥ //

itiskandapurāṇavacanācca sauropavāsaviṣayatvameva vāstu /
naitadyuktam /

saptamī nāṣṭamīyuktā na saptamyā yutāṣṭamī /
sarveṣu vratakalpeṣu aṣṭamī parataḥ śubhā //

itibrahmavaivartavākye sarvavrateṣu paraviddhāyā niṣedhāt /
pataṅgopāsanāyetyāderupalakṣaṇatayā pūrvaviddhāyāḥ sarvaviṣayatvopapatteḥ /
yadā tu pūrvedyuḥ astamayottaraṃ pravṛttā paredyuśca tithikṣayavaśena trimuhūrtayā aṣṭamyā viddhatvāt śuddhā pūrvaviddhā vā na labhyate /
tadā"guṇe tvanyāyyakalpanā"itinyāyāt guṇānurodhena pradhānatyāgāyogāt niṣedhamatikramyāpi va canābhāve 'pi guṇakālatvena aṣṭamīviddhāyā evopādānaṃ nyāyyam /
māghaśuklasaptamī cāruṇodayavyāpinī grāhyā /


{MV-S_43}

sūryagrahaṇatulyā tu śuklamāghasya saptamī /
aruṇodayavelāyāṃ tatra snānaṃ vidhīyate //

iti vacanāt /
vaiśākhaśuklasaptamyāṃ gaṅgāpūjā tatra madhyānhavyāpinī grāhyā śiṣṭācārāt /

iti saptamīnirṇayaḥ /


athāṣṭamīnirṇayaḥ /

sā ca vratamātre śuklā parā kṛṣṇā pūrvā /

śuklapakṣe 'ṣṭamī caiva śuklapakṣe caturdaśī /
pūrvaviddhā na kartavyā kartavyā parasaṃyutā //

kṛṣṇapakṣe 'ṣṭamī caiva kṛṣṇapakṣe caturdaśī /
pūrvaviddhā tu kartavyā paraviddhā na kutracit //

upavāsādikāryeṣu eṣa dharmaḥ sanātanaḥ /

iti nigamokteḥ /
śivaśaktyutsave tu sarvā parā /

aṣṭamī navamīyoge mahotsāhe! mahotsavaḥ /
śivaśaktyoḥ śivakṣetre pakṣayorubhayorapi //

iti pādmokteḥ /
upavāse tu pakṣadvaye 'pyaṣṭamī parayutaiva grāhyā /

upavāse saptamī tu vedhāddhantyuttaraṃ dinam /
pakṣayorubhayoreṣa upavāsavidhiḥ smṛtaḥ //

iti nāradīyavacane pakṣadvaye 'pi saptamīviddhāniṣedhāt /

yattu

"kṛṣṇapakṣe 'ṣṭamī caiva"itipūrvodāhṛtanigamavacane upavāsagrahaṇaṃ tadrudropavāsaviṣayam /

rudravrateṣu sarveṣu kartavyā sammukhī tithiḥ /
anyeṣu vratakalpeṣu yathohiṣṭāmupāvaset //

itivacanāt /

yattu--

kṛṣṇāṣṭamī skandaṣaṣṭhī śivarātriścaturdaśī /
etāḥ pūrvayutāḥ kāryāstithyante pāraṇaṃ bhavet //

iti brhanavaivartavacanaṃ tajjanmāṣṭamīparamiti madanaratne /
bādraśuklāṣṭamī dūrvāṣṭamī /
sā ca pūrvā grāhyā /

śrāvaṇī durganavamī dūrvā caiṃva hutāśanī /
pūrvaviddhā tu karttvayā śivarātrirbalerdiṃnam //

iti bṛhadyamokteḥ /

{MV-S_44}

śuklāṣṭamī tithiryātu māsi bhādrapade bhavet /
dūrvāṣṭamī tu sā jñeyā nottarā sā vidhīyate //

iti purāṇasamuccayācca /

yattu--

muhūrte rauhiṇe 'ṣṭamyāṃ pūrvā vā yadi vā parā /
dūrvāṣṭamī tu sā kāryā jyeṣṭhāṃ mūlaṃ ca varjayet //

iti parābhidhānaṃ tat pūrvadine jyeṣṭhādiyoge veditavyam /
dūrvāṣṭamī sadā tyājyā jyeṣṭhāmūlarkṣasaṃyutā //

tathā--

aindrarkṣe pūjitā dūrvā hantyapatyāni nānyathā /
bhartturāyurharā mūle tasmāttāṃ parivarjayet //

itiniṣedhāt /
iyaṃ ca kanyārke agastyodaye ca na kāryā /

śukle bhādrapade māsi dūrvāsaṃjñā tathāṣṭamī /
siṃhārka eva kartavyā na kanyārke kadācana //

itiskāndokteḥ /

agastya udite tāta! pūjayedamṛtodbhavām /
vaidhavyaṃ pūrvaśokaṃ ca daśavarṣāṇi pañca ca //

iti tatraiva doṣokteśca /
atraiva jyeṣṭhāvratamuktam--

laiṅge:
kanyārke yāṣṭamī śuklā jyeṣṭharkṣe mahatī smṛtā /
alakṣmīparihārāya jyeṣṭhāṃ tatra prapūjayet //
iti /

iyaṃ ca jyeṣṭharkṣayuktā grāhyā /
dinadvaye tathātve parā kāryā /

navamyā saha kāryā syādaṣṭamī nātra saṃśayaḥ /
māse bhādrapade śuklapakṣe jyeṣṭharkṣasaṃyutā //

rātriryasmindine kuryāt jyeṣṭhāyāḥ paripūjanam /

itiskāndokteḥ /
nakṣatrayogaśca madhyānhādūrddhvam /
maghyānhātpūrvaṃ cet pūrvaiva /

yasmin dine bhavejjyeṣṭhā madhyānhādūrddhvamapyadhaḥ /
tasmin haviṣyaṃ pūjā ca nyūnā cet pūrvavāsare //

itivacanāt /
etacca tithiprayuktaṃ nakṣatrābhāve kevalatithau kāryam /
nakṣatraprayuktaṃ tu kevalanakṣatre /

pratyābdikaṃ tithāvuktaṃ yajjyeṣṭhādaivataṃ vratam /
nīlajyeṣṭhāvrataṃ yacca vihitaṃ kevaloḍuni //

itimātsyoktaṃ nīlajyeṣṭhāvratamapi tithiprayuktameveti mādhavaḥ /

tatrāṣṭamyāṃ yadā vāro bhānornakṣatrameva ca /
nīlajyeṣṭheti sā proktā durlabhā bahukālikī //


{MV-S_45}

ititallakṣaṇārthe skāndavacane tatreti saptamyā nirdiṣṭāyā aṣṭamyāstatra "jayāṃ juhuyāt'; (a 0 3 pā 04 adhi 0 13) itivat prādhānyāvagateḥ /
madanaratnādayastu nakṣatravratamevetyāhuḥ /
nīljayeṣṭhāpadasya nakṣatraparatvāditi /
āśvinabahulāṣṭamī mahālakṣmīvratasamāptau candrodayavyāpinī grāhyā /

pūrvā vā paraviddhā vā grāhyā candrodaye sadā /
trimuhūrtāpi sā pūjyā parataścordhvagāminī //

itisaṅgrahokteḥ /
ūrdhvaṃgāminī = candrodayordhvagāminī trimuhūrtā cet parato 'nyathā tu pūrvā /

yattu--

kanyāgate 'rke prārabhya kartavyaṃ na śriyo 'rcanam /
hastaprāntadalasthe 'rke tadvrataṃ na samāpayet /
doṣaiśrcaturbhiḥ saṃtyaktā savesampatkarī tithiḥ //

putrasaubhāgyarājyāyurnāśinī samprakīrttitā /
tasmātsarvaprayatnena tyājyā kanyāgate ravau //

viśeṣeṇa parityājyā navamīdūṣitā yadi /
tridine cāvame caiva aṣṭamīṃ nopavāsayet //

putrahā navamīviddhā svaghnī hastārkage ravau /

iti navamīyuktāyā niṣedhakathanaṃ tadardharātrādūrdhvaṃ trimuhūrtatvābhāve trimuhūrtetyupādānāt /
trispṛgādiniṣedhaśca prathamārambhaviṣayaḥ /
prāravdhasya ṣoḍaśavārṣikavratasya madhye 'nuṣṭhāne lokavigarhaṇā syāditi /
iti mahālakṣmyaṣṭamī /

āśvinaśuklāṣṭamī tu durgāṣṭamī sā ca sāmānyanirṇayādeva navamīviddhā kāryā /
yadyapi ca

sāmānyanirṇayādevāsyā uttaraviddhatvaṃ tathāpi iyaṃ leśato 'pi saptamīviddhā na kartavyā /
tathā ca--

smṛtisaṅgrahe:
saptamīleśasaṃyuktāṃ mohādajñānato 'pivā /
mahāṣṭamīṃ prakurvāṇo narakaṃ pratipadyate //

saptamī kalayā yatra parataścāṣṭamī bhavet /
tena śalyamidaṃ proktaṃ putrapautrakṣayapradam //

putrān hanti paśūn hanti hanti rāṣṭraṃ sarājakam /
hanti jātānajātāṃśca saptamīsahitāṣṭamī //

itisaptamīmiśritāyā niṣedāt /
yacca--
saptamyāmudite sūrye parato yāṣṭamī bhavet //
tatra durgotsavaṃ kuryānna kuryādapare 'hani //
iti,

{MV-S_46}

tad yadāśvinakṛṣṇāṣṭamīmārabhya--

kanyāyāṃ kṛṣṇapakṣe tu pūjayitvāṣṭamīdine /
navamyāṃ bodhayeddevīṃ gītavāditranisvanaiḥ //

iti devīpurāṇe kṛṣṇapakṣāṣṭamyāṃ devībodhanamuktaṃ tadviṣayam /
yacca--

bhadrāyāṃ bhadrakālyāśca madye syādarcanakriyā /
tasmādvai saptamīviddhā kāryā durgāṣṭamī budhaiḥ //
iti /

yacca madanaratne--

mahāṣṭamyāśvine māsi śuklā kalyāṇakāriṇī /
saptamyādiyutā kāryā mūlena tu viśeṣataḥ //

tathā nirṇayāmūte--

ahaṃ bhadrā ca bhadrāhaṃ nāvayorantaraṃ kvacit /
sarvasiddhiṃ pradāsyāmi bhadrāyāmarcitā hyaham //

iti devīpurāṇam, tathā tatraiva--

viṣṭiṃ tyaktvā mahārāja! mama pūjāṃ karoti yaḥ /
kṛtsnaṃ tasya phalaṃ na syāttenāhamavamānitā //

ityanena saptamīviddhāyā api grāhyatvamuktam /
tadaparadine kalākāṣṭhādirūpāyā aṣṭamyā abhāve /

yattu--

yadāṣṭamīṃ tu samprāpya cāstaṃ yāti divākaraḥ /
tatra durgotsavaṃ kuryānna kuryādapare 'hani //

durbhikṣaṃ tatra jānīyānnavamyāṃ yatra pūjayet /

iti vacanaṃ taddaśamyāṃ navamyasattve /

yadā sūryodaye na syānnavamī cāpare 'hani /
tadāṣṭamīṃ prakurvīta saptamyā sahitāṃ nṛpa! //

iti smṛtisaṅgrahāditi madanaratne /
vastutaḥ pūrvodāhṛtadevīpurāṇāt kṛṣṇapakṣāṣṭamīviṣayamidamiti

pratibhāti /
atra ca putravatā upavāso na kārya ityuktam--

kālikāpurāṇe:
upavāsaṃ mahāṣṭamyāṃ putravānna samācaret /
yathā tathā vā pūtātmā vratī devīṃ prapūjayet //
iti /

iyaṃ ca mūlayuktātipraśastetyuktaṃ hemādrau skandapurāṇe--

kanyāṃ gate savitari śuklapakṣe 'ṣṭamī tu yā /
mūlanakṣatrasaṃyuktā sā mahānavamī smṛtā //

navamyāṃ pūjitā devī dadātyabhimataṃ phalam /
iti /

{MV-S_47}

iyamapi saptamīyuktā na kāryetyuktam--

nirṇayāmṛte durgotsave:
mūlenāpihi saṃyuktā sadā tyājyāṣṭamī budhaiḥ /

leśamātreṇa saptamyā api syād dūṣitā yadi /
iti /

iti durgāṣṭamīnirṇayaḥ /

pauṣaśuklāṣṭamī budhavārayutā mahābhadrā /
taduktam--

bhaviṣyottare:
puṣye māsi yadā devi! śuklāṣṭamyāṃ budho bhavet /
tadā sā tu mahāpuṇyā mahābhadretikīrttitā //
iti /

iyameva bharaṇīsaṃyuktā jayantī /
tathāca--

tatraiva:
puṣye māsi yadā devi! aṣṭamyāṃ nagaje ! śubhe ! /
nakṣatraṃ jāyate puṇyaṃ yalloke raudramucyate //

tadā tu sā mahāpuṇyā jayantī aṣṭamī śubhā //
iti /

raudraṃ = krūradaivatyatvādbharaṇī /
ārdreti kalpataruḥ /
tanna /
tatra tadyogāsambhavāt /


atha kṛṣṇajanmāṣṭamī nirṇīyate /

yadyapīyaṃ--

prājāpatyarkṣasaṃyuktā kṛṣṇā nabhasi cāṣṭamī /

iti viṣṇudharmottarāt,

māsi bhādrapade 'ṣṭamyāṃ kṛṣṇapakṣe 'rddharātrake /

iti bhaviṣyottarācca śrāvaṇabhādrayoḥ pratīyate /
tathāpyekamūlakalpanālāghavāt paurṇamāsyantaṃ māsamādāya bhādre amāvāsyāntamādāya śrāvaṇe grāhyā ityanusandheyam /
evaṃ ca"tithikṛtye ca kṛṣṇādim"iti vacanaṃ nātra śrāvaṇasya paurṇamāstantatvavidhāyakaṃ kintu etadatiriktaviṣayakalpanā lāghavāt /
bhādrastu yadyapi bhādraśrutyāmāvāsyānta eva prāpnoti mūlaśrutikalpanāgauravasya phalamukhatvenādoṣatvāt tathāpi"tithikṛtye ca kṛṣṇādim"itivacanāt tithyantarakṛtyeṣu tattanmāsapade lakṣaṇāśrayaṇavadihāpi lakṣaṇāśrayaṇamadoṣaḥ /
sā ca dvividhā śuddhā saptamīviddhā ca /
tatra dvividhā api sūryodayādūrdhvagāminī na veti dvividhā /
tādṛśyapi rohiṇīyogāyogabhedena dvividhā /
tatra

sūryodayordhvamasatyāṃ sarvasyāmapi na sandehaḥ /
pare 'hanyaṣṭamyabhāvāt /
sūryodayordhvagāminyāṃ tu śuddhāyāṃ viddhāyāṃ vā rohiṇīyogasyānyataratra sattve saiva /

{MV-S_48}

prājāpatyarkṣasaṃyuktā kṛṣṇā nabhasi cāṣṭamī /
muhūrtamapi labhyeta sopoṣyā sā mahāphalā //

muhūrtamapyahorātre yasmin yuktaṃ hi labhyate /
aṣṭamyāṃ rohiṇīṛkṣaṃ tāṃ supuṇyāmupāvaset //

iti viṣṇurahasyokteḥ /
tenottaradina eva rohiṇīyoge pūrvaniśīthavyāpinī śuddhāpi tyājyeti hemādrimādhavādayaḥ /
śiṣṭāstu pūrvāmevopavasanti /
teṣāmayamāśayaḥ /
atrārddharātrasya vakṣyamāṇarītyā karmakālatvāt karmakālaśāstrasya ca sarvāpekṣayā balavattvāt parīdane ca tadabhāvāt pūrvaiveti /
na ca rohiṇīyogaśāstrānurodhenottareti vācyam /
tasya guṇaphalasambandhārthakatvena budhavārādiyogaśāstravanirṇāyakatvāt /
anyathā

pretayonigatānāṃ ca pretatvaṃ nāśitaṃ naraiḥ /
yaiḥ kṛtā śrāvaṇe māsi hyaṣṭamī rohiṇīyutā //

kiṃ punarbudhavāreṇa somenāpi viśeṣataḥ //

kiṃ punarnavamīyuktā kulakoyyāstu muktidā /

iti pādmāt pūrvejhurarddharātragatāṃ rohiṇīyutāmaṣyaṣṭamīṃ parityajya budhavārādiyutā parā kartavyā āpadyeta /
na ceṣṭāpattiḥ /
kulakoṭayāstu muktidā kiṃ punarbudhavāreṇetyādinā"yadi kāmayeta varṣukaḥ parjanyaḥ syāt"itivat (a0 3 pā0 8 adhi0 6) guṇaphalasambandhārthakatvapratīteḥ /
etena ācāryacūḍāmaṇyuktaṃ budhāvārādiyogasya nirṇāyakatvaṃ pratyuktam /
tithitattvakārādayo 'pi budhavārādiyogasyānirṇāyakatvaṃ manyante /
evaṃ ca--

prājāpatyarkṣasaṃyuktā kṛṣṇā nabhasi cāṣṭamī /

muhūrtamapi labhyeta--

iti viṣṇurahasyavacanamapi guṇaphalasambandhaparaṃ vyākhyeyam /

yattu--

udaye cāṣṭamī kiñcit navamī sakalā yadi /

iti skāndavacane udayagrahaṇaṃ taccandrodayaparaṃ"tārāpatyudaye tathā"itivacanāntaraikavākyatvāt /
na ca--

divā vā yadi vā rātrau nāsti cedrohiṇī kalā /
rātriyuktāṃ prakurvīta viśeṣeṇendusaṃyutām //

itivacanāt paradine rohiṇīyogābhāva eva rātriyuktāṣṭamī grāhye ti vācyam /
tasya taddine svalpasyāpi rohiṇīyogasyābhāve 'pi nyāyaprāptaśuddhā ṣṭamīvratakartavyatānuvādakatvāt iti śiṣṭamatamanavadyam /
dinadvaye rohiṇīyoge 'yoge vā śuddhādhikā pūrvaiva tadatikrame kāraṇābhāvāt /

{MV-S_49}

viddhādhikāyāṃ tvanyatarasminneva dine niśīthe rohiṇīyoge saiva rohiṇīyogaprāśastyāt /
pūrvatraiva yoge--

saptamīsaṃyutāṣṭamyāṃ niśīthe rohiṇī yadi /
bhavitā sāṣṭamī puṇyā yāvaccandradivākarau //

iti vakṣyamāṇasaptamīviddhāniṣedhapratiprasavārthakavahvipurāṇāt /
dinadvaye niśīthe rohiṇīyoge tūttaraiva /

varjanīyā prayatnena saptamīsaṃyutāṣṭamī /
saṛkṣāpi na kartavyā saptamīsaṃyutāṣṭamī //

iti brahmavaivartavacanāt /
ata eva viddhādhikāyāṃ dvinadvaye 'pi niśītha matikramya rohiṇīyoge 'ṣṭamyāśca dinadvaye niśīthe sattvāsattavayoḥ paraiva /
anyatarasminneva sattve saiva /
sarvathā rohiṇīyogarahitāyāmaṣṭamyāṃ niśīthe dinadvayasattvānyatarasattveṣvayameva nyāyo draṣṭavyaḥ /
na ca--

alābhe rohiṇībhasya kāryāṣṭamyastagāminī /
tatropavāsaṃ kṛtvaiva tithyante pāraṇaṃ bhavet //

iti gauḍadhṛtaviṣṇurahasyavacanāt rohiṇyalābhe sarvathā pūrvaiva grāhyā syāditivācyam /
vākyasya hemādryādibhiranibandhanānnirmūlatvāt /
samūlatve vā paradine niśīthe rohiṇīyogābhāvaviṣayatvāditi /
atra cārddharātrapūjopavāsaśca dvayaṃ pradhānam /

arddharātre tu rohiṇyāṃ yadā kṛṣṇāṣṭamī bhavet /
tasyāmabhyarcanaṃ śaurerhanti pāpaṃ trijanmajam //

iti bhaviṣyapurāṇāt"sopoṣyā sā mahāphalā"iti pūrvodāhṛtavacanācca /

trikālaṃ pūjayeddevaṃ divārātrau viśeṣataḥ /
ardharātrāvapi tathā puṣpainārnāvidhairapi //

iti bhaviṣyoktapūjā tvaṅgabhūtā phalasambandhābhāvāt /
na caivaṃ pūjopavāsayoḥ phalabhedāt samānaphalakatve 'pi vā nirapekṣavidhānāt citrodbhidādivadekaikasyāpyanuṣṭhānaprasaṅga iti vācyam /

sopavāso hareḥ pūjāṃ kṛtvā tatra na sīdati /

iti bhaviṣyavacanāt samuccayāvagateḥ"dvādaśarātre havīṃṣi nirvapet"itivacanādādhānapavamāneṣṭayoriva /
bhāṣyakāramatena ca phalaśruteḥ kāmyatvameva /

prājāpatyarkṣasaṃyuktā kṛṣṇā nabhasi cāṣṭamī /
varṣe varṣe tu kartavyā tuṣṭayarthaṃ cakrapāṇinaḥ //

{MV-S_50}

iti vīpsāśravaṇānnityatvopapatteḥ /
na cātra tuṣṭayarthamitiphalaśravaṇāt phalanimittoddeśyadvayanimittavākyabhedaḥ syāditi vācyam /
vijātīyānekoddeśyadvayanimittavākyabhedaḥ syāditi vācyam /
vijātīyānekoddeśyatvanimittasya tasyādoṣatvāt /
na ca nityatve 'syākaraṇe prāyaścittaśravaṇaṃ syāditivācyam /
viśiṣya tadanuktāvapi prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye /

ityādeḥ sāmānyataḥ śrutasyātrāpi prāpterityanavadyam /

iti janmaṣṭamīnirṇayaḥ /


athāsyāḥ pāraṇanirṇayaḥ /

tatra kevalāṣṭyamyupavāse pāraṇadine cāṣṭamyanuvṛttau tadante kāryam /

viṣṇudharmottare--

jayantī śivarātriśca kārye bhadrājayānvite /
kṛtvopavāsaṃ tithyante tathā kuryācca pāraṇam //
iti /

atra jayantīśabdo janmāṣṭamīmātravacanaḥ tithimātrānte pāraṇāvidhānāt /
rohiṇīsahitāṣṭamyupavāse tu pāraṇadine ubhayānuvṛttāvubhayānte tat kāryam /

kāryā viddhā tu saptamyā rohiṇīsahitāṣṭamī /
tatrovāsaṃ kuryāttu tithibhānte ca pāraṇam //

iti padmapurāṇāt /
idaṃ cobhayānte pāraṇaṃ mahāniśāto 'rvāgubha yānte bhojanaparyāptakālalābhe /

na rātrau pāraṇaṃ kuryādṛte vai rohiṇīvratāt /
atra niśyapi tatkuryāt varjayitvā mahāniśām //

iti gauḍanibandhodāhṛtabrahmāṇḍapurāṇāt /
mahāniśā ca sārddhayāmānantaraṃ yāmamātro rātribhāgaḥ /

mahāniśā tu vijñeyā madhyaṃ madhyamayāmayoḥ /

iti smṛteḥ rohiṇīvrataṃ cātra taduktāṣṭamīvratameva prakaraṇāt /
evaṃ ca--

sarveṣvevopavāseṣu divā pāraṇamiṣyate /
anyathā puṇyahāniḥ syādṛte dhāraṇapāraṇam //

anyatithyāgamo rātrau tāmasastaijaso divā /
tāmase pāraṇaṃ kuryāt tāmasīṃ gatimāpnuyāt //

iti garuḍapurāṇādau rātripāraṇaniṣedho janmāṣṭamīpāraṇātiriktaparaḥ /
yadā tu tādṛśe kāle ubhayānto na labhyate tadānyatarānte 'pi tat kāryam /

{MV-S_51}

bhānte kuryāttithervāpi śastaṃ bhārata! pāraṇam /

iti janmāṣṭamīṃ prakramya vanhipurāṇāt /
yadā tu mahāniśāyāḥ pūrvaṃ pāraṇāparyāptaḥ kālo na labhyate tadā tatrāpi kuryāt /

tithyarkṣayoryadā cchedo nakṣatrāntamathāpi vā /
arddharātre 'pi vā kuryāt pāraṇaṃ tvapare 'hani //

iti hemādridhṛtavacanāt /
arddhaṃrātre = mahāniśāyām /
tatraiva bhojananiṣedhāt pratiprasavasyocitatvāt /
nakṣatrāntamiti tithyantasyāpyupalakṣaṇam /
gauḍāstu arddharātrena tat kuryāt iti paṭhitvā yadyardharātre ubhayoranyatarasya vāntastadā nārddharātre pāraṇaṃ kintu divaiva /
varjayitvā mahāniśāmiti paryudāsaikavākyatālābhādityāhuḥ /

yattu--

tithyante votsavānte vā vratī kurvīṃta pāraṇam /

iti kālādarśavacanaṃ tadaśaktaviṣayamiti madanaratne /
hemādristu ubhayānte pāraṇaṃ śaktaviṣayamaśaktasya tu anyatarānte tato 'pyaśaktasyotsavānta ityāha /

iti śrīmatsakalasāmantacakracūḍāmaṇimarīcimañjarīnīrājitacaraṇakamala śrīmanmahārājādhirājapratāparudratanūjaśrīmanmahārājamadhukarasāhasūnu-caturudadhivalayayasundharāhṛdayapuṇḍarīkavikāśadinakara śra śrīmanmahārājādhirājavīrasiṃhadevodyojita-śrīhaṃsapaṇḍitātmaja-śrīparaśurāmamiśrasunu-sakalavidyāpārāvārapārīṇadhurīṇajagaddāridrayamahāgajapārīndravidvañcanajīvātu-śrīmanmitramiśrakṛte vīramitrodayanibandhe samayaprakāśe janmāṣṭamīnirṇayaḥ /



atha navamī nirṇīyate /

sā tu aṣṭamīsaṃyutā grāhyā /
vasurandhrayoritiyugmavākyāt /

padmapurāṇe 'pi--

aṣṭamī navamīviddhā navamyā cāṣṭamī yutā /
arddhanārīśvaraprāyā umāmāheśvarī tithiḥ //
iti /

bhaviṣyapurāṇe 'pi dvādaśīkalpe--

navamyā saha kāryā syādaṣṭamī navamī tathā /

tathā = aṣṭamyā sahetyarthaḥ /
niṣedhamukhenāpi navamyā aṣṭamīviddhatvaṃskandapurāṇādāvabhihitam--

{MV-S_52}

na kāryā navamī tāta! daśamyā tu kadācana /

iti skandapurāṇam

navamyekādaśī caiva diśā viddhā yadā bhavet /
tadā varjyā viśeṣeṇa gaṅgāmbhaḥ surayā yathā //

iti padmapurāṇaṃ ca /
dik daśamī /
navamyā aṣṭamīvedhavidhirdaśamīvedhaniṣedhaśca dvayaṃ brahmavaivartte darśitam /

aṣṭamyā navamī viddhā kartavyā phalakāṅkṣibhiḥ /
na kuryānnavamīṃ tāta! daśamyā tu kadācana //
iti /

nanu kṛṣṇanavamyā aṣṭamīviddhatve 'pi śuklapakṣanavamyā daśamīviddhatvamastu /

śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ /

iti vacanabalāditi cet, na /
pūrvokteṣu vacaneṣu dadhamīvedhasya sākṣānniṣiddhatvāt /
nanu pūrvoṃktaniṣedhasya kṛṣṇaśuklapakṣobhayasādhāraṇatvena sāmānyarūpasya kṛṣṇapakṣe saṅkoco 'stviti cet, maivam /
bhavadukto 'pi"śuklapakṣe tithirgrāhyā"ityayaṃ saṅkocaheturapi sāmānyarūpa eva tasmāt pakṣayorubhayorapi pūrvaviddhaiva navamīti siddham /

caitraśuklapakṣe navamī rāmanavamī sā ca madhyāhnavyāpinī grāhyā /

meṣe pūṣaṇi samprāpte lagne karkaṭakāhvaye /
āvirāsītsa kalayā kosalyāyāṃ paraḥ pumān //

ityagastyasaṃhitāvacanāt maghyāhnasya janmakālatvāt /
jayantīṣu ca janmakālasyaiva pūjārūpakarmakālatvāt /
janmāṣṭamyādau tathā darśanāt /
saiva madhyāhnayoginī yadi punarvasuyutā atīva puṇyatametyuktaṃ--

tatraiva:
caitraśuddhātra navamī punarvasuyutā yadi /
saiva madhyāhnayogena mahāpuṇyatamā bhavet //
iti /

sā rāmanavamī yadi dinadvaye 'pi madhyāhnasparśinī dinadvaye 'pi madhyāhnāsparśinī dinadvaye 'pi madhyāhnaikadeśasparśinī vā tadā punarvasuyutā grāhyā /

punarvasvṛkṣasaṃyogaḥ svalpo 'pi yadi dṛśyate /
caitraśuddhanavamyāṃ tu sā puṇyā sarvakāmadā //

ityagastyasaṃhitāvacanāt /
yadā tādṛśyā dinadvaye 'pi punarvasuyogastadā yā madhyāhne punarvasuyoginī sā grāhyā /
janmakāle ṛkṣayogasyarohiṇīyogavat praśastatvāt /

{MV-S_53}

yadā dinadvaye 'pi madhyāhne vrattamānā dinadvaye 'pi ca madhyāhne punarvasuyogastadāpyuttaraiva /
yadā dinadvaye madhyāhne madhyāhnaṃ parihṛtya vā vartamānā punarvasuyogaśca madhyāhnaṃ parihṛtyaiva tadāpyuttaraiva /
yadā dinadvaye madhyāhnayoginī dinadvaye tadayoginī dinadvaye tadekadeśayoginī vā sarvathaiva punarvasuyogābhāvastadāṣyuttaraiva /
yadā tu uttaradine manyāhne vartamānā pūrvadine ṛkṣayogavatyapi tadāpi paraiva /
yadā tu pūrvadine madhyāhne vartamānāpi uttaradine ca punarvasuyogastadāpyuttaraiva /
sarvathāṣṭamīviddhāyā niṣiddhatvāditi /

navamī cāṣṭamīviddhā tyājyā viṣṇuparāyaṇaiḥ /
upoṣaṇaṃ navamyāṃ tu daśamyāṃ pāraṇaṃ bhavet //

ityagastyasaṃhitāvacanāt /
eteṣāṃ ca pakṣāṇāṃ spaṣṭatvārthamuktānāṃ nātīva paunaruktyaṃ śaṅkanīyam /
atraivaṃ kecit /

navamī cāṣṭamīviddhā tyājyā viṣṇuparāyaṇaiḥ /

ityatra viṣṇuparāyaṇānāṃ vaiṣṇavānām aṣṭamīviddhā navamī nopoṣyā daśamīviddhopoṣyā /
avaiṣṇavānāṃ tu aṣṭamīviddhāpyupoṣyeti manyante /
tadasat /
viṣṇuparāyaṇaiḥ sadbhiridaṃ sarvaṃ kartavyamityupadeśaparatvenāpi tasya viśeṣaṇasyopapattau avaiṣṇavānāmaṣṭamīviddhāvidhyāpādakakarttṛviśeṣaṇatvāṅgīkārasyānucitatvāt /
vastutastu viṣṇupadasya prakṛtarāmātmakaviṣṇuparatvāt parāyaṇairityetattanmantradīkṣitaparaṃ saṅguṇavidhāvapi śrutam--

tasmin dine tu kartavyamupavāsavrataṃ sadā /

iti sadāśabdayukte nityaprayogāvadhyākāṅkṣitatvāt prakṛte 'nveti /
tena sadāśabdaprayogāt pratīyamānaṃ nityatvametahratasya rāmamantradīkṣitān pratyeva bhavati /
nanu--

prāpte śrīrāmanavamīdine marttyo vimūḍhadhīḥ /
upoṣaṇaṃ na kurute kummīpākeṣu pacyate //

akṛtvā rāmanavamīvrataṃ sarvavratottamam /
vratānyanyāni kurute na teṣāṃ phalabhāg bhavet //

ityādiṣu akaraṇe doṣapratipādanāt nityatvāvedakeṣu vacaneṣu martya ityādisāmānyaśabdaśravaṇāta sarvān pratyevedaṃ kuto neti cet, maivam /
tannityatvaṃ hi"viṣṇuparāyaṇaiḥ"ityanena"tasmin dine tu kartavyam"ityādinā ca rāmamantradīkṣitān pratyeva na sarvān prati /

{MV-S_54}

loke 'pi rāmamantradīkṣārahitā rāmanavamyāmanupavasantaḥ śiṣṭā api bahuśo dṛṣṭā eva /

sūryagrahe kurukṣetre mahādānaiḥ kṛtairmuhuḥ /
yat phalaṃ tadavāpnoti śrīrāmanavamīvratāt //

ityādivākyavihitaḥ kāmyaprayogastu sarveṣāṃ bhavati /
nanu yathā viṣṇuparāyaṇairityasya nityādhikāravidhāvanvayastathā kāmādhikāravi dhāvapyanvayo 'stviticet, na /
khaṇḍatithau kāmyaprayogasya niṣiddhatvāt khaṇḍatithinirṇayavākyānāṃ nityaprayogavidhimātraśeṣatvāt tadantargatasya viśnuparāyaṇairityetasya padasya nityaprayogamātrānvayasyaivocitatvāt iti /
atra pāraṇaṃ tu yadā pūrvaviddhāyāmupavāsastadā navamīmatikramyaiva kartavyaṃ sāmānyavacanāt daśamyāmeva pāraṇamiti viśeṣavacanācca /
na cātra rātripāraṇādiprasaktiḥ kāpi /

iti rāmanavamīnirṇayaḥ /


āśvinaśuklanavamī durgānavamī saiva mahānavamī /
tathā ca--

bhaviṣye:
āśvayukśuklapakṣe tu aṣṭamī mūlasaṃyutā /
sā mahānavamī nāma trailokye 'pi sudurlabhā //
iti /

mūlagrahaṇamupalakṣaṇam /
durgāpūjāṃ prakramya tatraiva--

durgāpūjāsu navamī mūlādyṛkṣatrayānvitā /
mahatī kīrtitā tasyāṃ durgāṃ mahiṣamarddinīm //

iya ca upavāsādiṣu aṣṭamīviddhaiva grāhyā /
tathāca--

padmapurāṇe:
śrāvaṇī durganavamī dūrvā caiva hutāśanī /
pūrvaviddhā prakartavyā śivarātrirbalerdinam //
iti /

na kuryānnavamīṃ tāta! daśamyā tu kadācana /

iti skāndācca /
balidāne ca navamī sūryodayasambandhinī grāhyā /

sūryodaye paraṃ riktā pūrṇā syādaparā yadi /
balidānaṃ prakartavye tatra deśe śubhāvaham //

balidāne kṛte 'ṣṭamyāṃ putrabhaṅgo bhavennṛpa! /

iti devīpurāṇāt /
yadapi tatra--

āśvayukśuklanavamī muhūrtaṃ vā kalā yadi /
sā dithiḥ sakalā jñeyā lakṣmīvidyājayārthibhiḥ //


{MV-S_55}

iti saurapurāṇam /
tadapi balidānaparameveti /
yadapi

navamyāmaparāhṇe tu balidānaṃ praśasyate /
daśamīṃ varjayettatra nātra kāryā vicāraṇā //

iti nāradavacanaṃ tacchuddhādhikāniṣedhaparamiti madanaratne /
alamatiprasaṅgena /
vistarastu navarātranirṇaye draṣṭavyaḥ /

iti navamīnirṇayaḥ /



atha daśamī nirṇīyate /

tasyāṃ ca tithyantaravaddheyopādeyavibhāgavacanaṃ nāsti /
tithyantare hi tithiḥ kvacit pūrvaviddhā grāhyā kvaciduttaraviddhā daśamyāṃ ca tathā na kiñcit niyāmakaṃ vaco 'sti /
tena daśamī dinadvaye 'pi karmakālavyā pinī pūrvā parā vecchayā grāhyā /

sampūrṇā daśamī grāhyā parayā pūrvayāthavā /
yuktā na dūṣitā yasmāt tithiḥ sā sarvatomukhī //

iti skandapurāṇāt /
sampūrṇā karmakāle viśeṣāśravaṇāddinadvaye 'pi /
itareṣu pakṣeṣu pūrvā /

daśamī caiva kartavyā sadurgā dvijasattam! /

iti skandapurāṇa evoktatvāditi /
sadurgā = navamīviddhā /
nanu

sampūrṇā daśamī grāhyā parayā pūrvayātha vā /

ityanena avyavasthāyāṃ prāptāyāṃ vikalpaparyavasānāttasya cāṣṭadoṣaduṣṭatvāt kevalaṃ puruṣecchāprasarasyānucitatvādavaśyaṃ kiñcidāsthātavyaṃ vyavasthāpakaṃ śāstramiticet, satyam /

śuklapakṣe tithirgrāhyā yasyāmabyudito raviḥ /
kṛṣṇapakṣe tithirgrāhyā yasyāmastamito raviḥ //

iti mārkaṇḍeyoktāstyeva vyavasthā /
tena nāstyeva svacchandaṃ pumicchāprasaraḥ /
ata evoktaṃ vyatirekamukhena--

udāsīne tu śāstrārthe puruṣecchā niyāmikā /
iti /

evaṃ sati yāni paraviddhāniṣedhakāni--

nandāviddhā tu yā pūrṇā dvādaśī makare sitā /
bhṛguṇā naṣṭacandrā ca etā vai niṣphalāḥ smṛtāḥ //

iti kūrmapurāṇe /
pūrṇā = daśamī /
nandā = ekādaśī tadviddhā niṣphale ti gamyate /

{MV-S_56}

pratipatū pañcamī bhūtasāvitrī vaṭapūrṇimā /
navamī daśamī caiva nopoṣyāḥ parasaṃyutāḥ //

iti brahmavaivarte:
nāgaviddhā tu yā ṣaṣṭhī śivaviddhā ca saptamī /
daśamyekādaśīviddhā nopoṣyāḥ syuḥ kathañcana //

iti śivarahasyasaurapurāṇādiṣu vacanāni tāni kṛṣṇapakṣaviṣayāṇyeva na vyāptayādipakṣaviṣayāṇi /
atropavāsagrahaṇaṃ mukhyatayā sarvakarmopalakṣaṇameva yuktamiti saṅkṣepaḥ /

iti daśamīsāmānyanirṇayaḥ /


jyeṣṭhaśukladaśamī daśaharā /

daśamī śuklapakṣe tu jyeṣṭhamāse kuje 'hani /
avatīrṇā sarit svargāddhastarkṣe sā yato 'malā //

harate daśa pāpāni tasmāddaśaharā smṛtā (*) /

_______________

(*) daśa pāpāni ca manunoktāni yathā--
pāruṣyamanṛtaṃ caiva paiśūnyaṃ cāpi sarvaśaḥ /
asambanaddhapralāpaśca vāṅmayaṃ syāccaturvidham //

adattānāmupādānaṃ hiṃsā caivāvidhānataḥ /
paradāropasevā ca kāyikaṃ trividhaṃ smṛtam //

paradravyeṣvabhidhyānaṃ manasāniṣṭacintanam /
vitathābhiniveśaśca trividhaṃ karma mānasam //
iti /
_______________


iti skandapurāṇāt /
atra yogaviśeṣa uktastatraiva--

jyeṣṭhe māsi site pakṣe daśamyāṃ budhahastayoḥ /
garānande vyatīpāte kanyācandre vṛṣe ravau //

daśayoge naraḥ snātvā sarvapāpaiḥ pramucyate /
atra ca yatraiva yogabāhulyaṃ saiva grāhyā /

āśvinaśukladaśamī vijayādaśamī /
tāṃ prakramya purāṇasamuccaye--

daśamyāṃ ca naraiḥ samyak pūjanīyāparājitā /
īśānīṃ diśamāśritya aparāhṇe ca yatnataḥ //

iyaṃ ca yadyuttaraiva śravaṇayutā tadā saiva grāhyā /

udaye daśamī kiñcit sampūrṇaikādaśī yadi /
śravaṇarkṣe yadā kāle sā tithirvijayābhidhā //


{MV-S_57}

iti kaśyapokteḥ /
anyeṣu pakṣeṣu navamīyuktā grāhyā /

yā pūrṇā navamīyuktā tasyāṃ pūjyāparājitā /

iti purāṇasamuccayāt /

iti daśamīnirṇayaḥ /



athaikādaśī nirṇīyate /

sā ca sarvakāryeṣu parayutaiva grāhyā /
"rudeṇa dvādaśīyuktā"iti yugmavākyāt /

ekādaśī na kartavyā daśamīsaṃyutā vibho!

pūrvaviddhā na kartavyā tṛtīyā ṣaṣṭhireva ca /
aṣṭamyekādaśī bhūto dharmakāmārthavāñchibhiḥ //

iti skandapurāṇabhaviṣyapurāṇayoḥ pūrvaviddhāpratiṣedhācca /
caitraśuklaikādaśī vaiśyakartṛkavāstupūjane 'parāhṇavyāpinī grāhyā /

tatrāparāhṇe vāstuśca vaiśyānāṃ vaṃśadhārakaḥ /
arghyairmālyaiśca vastraiśca pūjyo raṅgairvicitritaiḥ //

iti tāṃ prakṛtya brahmapurāṇāt /
āṣāḍhaśuklaikādaśyādiṣu viṣṇuśayanādi kāryam /
tatra--

brahmapurāṇe:
ekādaśyāṃ tu śuklāyāmāṣāḍhe bhagavān hariḥ /
bhujaṅgaśayane śete tadā kṣīrārṇave sadā //

ekādaśyāṃ tu śuklāyāṃ kārttike māsi keśavam /
prasuptaṃ bodhayedrātrau śradvābhaktisamanvitaḥ //

bhaviṣyottare 'pi--

prāpte bhādrapade māsi ekādaśryāṃ dine site /
kaṭidānaṃ bhevadviṣṇormahāpātakanāśanam //

kaṭidānam = aṅgaparivṛttikaraṇam /
varāhapurāṇādau tu eteṣveva māseṣu śukladvādaśīṣu śayanādikamuktam /

āṣāḍhamāse dvādaśryāṃ sarvaśāntikaraṃ śubham /
ya etena vidhānena jñātvā me karma kārayet //

sa pumānna praṇaśyeta saṃsāreṣu yuge yuge /

tathā--

iyaṃ ca dvādaśī rājan! prabodhārthaṃ vinirmitā /
mayaiṣā sarvalokānāṃ hitārthaṃ śeṣaśāyinā //


{MV-S_58}

tathā hemādrayudāhṛte bhaviṣye 'pi--

dvādaśyāṃ śuklapakṣe tu prasvāpāvartanotsavāḥ /
iti /

na cātra dvādaśīpadasya ekādaśīparatvamiti kasya ciduktiryuktā /
tathātve pramāṇābhāvāt lakṣaṇāpatteśca /

pratipaddhanadasyoktā pavitrāropaṇe tithiḥ /
śriyo devyā dvitīyā tu tithīnāmuttamā smṛtā //

tṛtīyā syādbhavānyāstu caturthī tatsutasya ca /
pañcamī dharmarājasya tathā ṣaṣṭhī guhasya ca //

saptamī bhāskarasyoktā durgāyā aṣṭamī smṛtā /
mātṛṇāṃ navamī caiva daśamī vāsukeḥ smṛtā //

ekādaśī ṛṣīṇāṃ ca dvādaśī cakrapāṇinaḥ /
trayodaśī hyanaṅgasya śivasyoktā caturdaśī //

mama caiva maniśreṣṭha! pauṇamāsī tithiḥ smṛtā /
yasya yasya ca devasya yannakṣatraṃ tithiśca yā //

tasya devasya tasmiṃstu śayanāvartanādikam.

iti matsyapurāṇavacanavirodhāpatteśca /
tasmāt kālāntaravidhānameva sādhīyaḥ /
kvacittu āṣāḍhakārttikapaurṇamāsyoḥ svāpaprabodhāvuktau /
tathā ca--

yamaḥ:
kṣīrāvdhau śeṣaparyaṅke āṣāḍhayāṃ saṃviśeddhariḥ /
nidrāṃ tyajati kārttikyāṃ tayoḥ sampūjjayetsadā //

brahmahatyādikaṃ pāpaṃ kṣiprameva vyapohati /

āṣāḍhī kārttikī cātra paurṇamāsī /
tatraiva pracurataraprayogāt /

āṣāḍhaśuklapakṣānte bhagavān madhusūdanaḥ /
bhogibhoge nijāṃ māyāṃ yoganidrāṃ samāpnuyāt //

śete 'sau caturo māsān yāvadbhavati kārttikī /
viśiṣṭā na pravartante tadā yajñādikāḥ kriyāḥ //

iti viṣṇudharmottare pakṣānta iti spaṣṭamabhidhānācca /
etenāṣāḍhasyeyamāṣāḍhī ekādaśī kārttikasyeyaṃ kārttikī ekādaśīti kalpataruvyākhyānamapāstam /
tena paurṇamāsyapi ekaḥ kāla iti siddham /
viṣṇudharmottare tu ekādaśīmārabhya dinapañcakaṃ śayanaprabodhāvuktau /

ekādaśyāmāṣāḍhasya śuklapakṣe janārdanam /
devāśca ṛṣayaścaiva gandharvāpsarasāṃ gaṇāḥ //

{MV-S_59}

abhiṣṭuvanti te gatvā satataṃ dinapañcakam /
utsavaṃ caiva kurvanti gītanṛtyasamākulam //

tatastu caturo māsān yoganidrāmupāsate /
suptaṃ ca tamupāsante ṛṣayo brahmasammitāḥ //

karttikasya site pakṣe tadeva dinapañcakam /
vibodhayanti deveśaṃ gatvā sendrā sendrā divaukasaḥ //

tasmāttathaiva kurvīta tadāpi ca mahotsavam /

na cātra svāpaprabodhau ekādaśyāmeva dinacatuṣṭayaṃ tu pūjeti kasyaciduktiryuktā /
"tatastu caturo māsān"iti"vibodhayanti deveśam"iti ca pañcadinasādhyotsavānantaraṃ tayoḥ kartavyatvapratīteḥ /
tenedamapi ekaṃ kālāntaramiti yuktam /
ete ca kālāḥ śaktyanusāreṇa yathāsampradāyaṃ ca vyavasthitāḥ /
ete ca svāpaparivartanaprabodhāḥ rātrisandhyādineṣu kāryāḥ /

niśi svāpo divotthānaṃ sandhyāyāṃ parivartanam /

iti bhaviṣyokteḥ /

viṣṇurdivā na svapiti na ca rātrau vibudhyate /

iti viṣṇudharmottarācca /
evaṃ ca "prasuptaṃ bodhayedrātrau'; iti brahmapurāṇaṃ rātrau prasuptaṃ divā bodhayedityeva bhaviṣyavacanaikavākyatayā vyākhyeyam /
anyathā vikalpāpatteḥ /
tadapekṣayā ca padadharmasya sannidhānasyaiva bādhaucityāt /
anyathā tadvaśena padadharmasyāpyabādhe padasya sutarāmabādhāpatteḥ paryudāsocchedāpattiḥ /
kecittu niśi svāpa ityasminnanāśvāsādrātrāvapi prabodhamācaranti /
tattu vacanasya hemādrayādisakalanibandhādṛtatvādasamañjasam /
atra ca dvādaśyāṃ rātryādibhāgeṣu krameṇa anurādhāśravaṇarevatīnāmādimadyāvasāneṣu jāyamāneṣu prasvāpāvartanodbodhāḥ praśastāḥ /
tathā ca--

bhaviṣye:
maitrādyapāde svapitīha viṣṇuḥ śruteśca madhye parivartameti /
pauṣṇāvasāne ca surārihantā prabudhyate māsacatuṣṭayena //

ābhākādyeṣu māseṣu nṛpate! mādhavasya ca /
dvādaśyā śuklapakṣe ca prasvāpāvartanotsavāḥ //

yadā dvāśyāṃ rātryādibhāgeṣu tattannakṣatrabāgānāmayogo nakṣatramātrasyaiva tu yogastadā nakṣatramātrayuktarātryādibhāgeṣveva śayanādikaṃ kāryam /

pādayogo yadā na syādṛkṣeṇāpi tadā bhavet /

{MV-S_60}

iti varāhapurāṇavacanāt /

viṣṇurdivā na svapiti na ca rātrau vibudhyate /
dvādaśyāmṛkṣasaṃyoge pādayogo na kāraṇam //

iti viṣṇudharmottarācca /
yadā dvādaśyāṃ rātryādibhāgeṣu nakṣatramātrasyāpyabhāvastadā dvādaśyāmeva sandhyāyāṃ śayanādikaṃ kāryam /
tathā ca--

varāhapurāṇe:
dvādaśyāṃ sandhisamaye nakṣatrāṇāmasambhave /
ābākāsitapakṣeṣu śayanāvartanādikam //

sandhisamaye iti śayanādāvanveti /
sandhisamayaḥ sandhyākālaḥ /
hemādyādisammato 'pyayamarthaḥ /

iti viṣṇuśayanakālaḥ /

asyāmevāṣāḍhaśuklaikādaśyāṃ cāturmāsyavratārambha ukto--

mahābhārate:
āṣāḍhe tu site pakṣe ekādaśyāmupoṣitaḥ /
cāturmāsyavrataṃ kuryādyatkiñcinniyato naraḥ //

asambhave tulārke 'pi kartavyaṃ tat prayatnataḥ /


athaikādaśīvrataṃ nirṇīyate /

tatra--

pakṣe pakṣe tu kartavyamekādaśyāmupoṣaṇam /

ityādināradīyādivacane tāvat yatropavāsaśravaṇaṃ tatrāṣṭayāmikābhojanasaṅkalpo vidhīyate /
upavāsapadasya vrataviśeṣaparyāyasya saṅkalpavācitvasyeṣṭatvāt /
yāni tu vrataṃ niyamo dharma ityādisamabhivyahāravanti nañyuktavākyāni yathā--

ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi /

vanasthayatidharmo 'yam

ityādīni tatrāpi"nodyantamādityamīkṣeta"ityādāviva saṅkalpa eva lakṣaṇayā vidhīyate /
yā tu tatra bhojananindā sā"nahi nindā nindituṃ pravartata"iti nyāyena vratastutyarthā na tu svatantraniṣedhonnāyikā gauravāt /

na śaṅkhena pivettoyaṃ na khādet kūrṇmaṃśūkarau /
ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi //

ityādau tu niṣedhaprāyapāṭhāt vratādipadasamabhivyāhārābhāvācca bho jananiṣedha eva /
tatra saṅkalpalakṣaṇāyāṃ pramāṇābhāvāt /
na caikamūlaka lpanālāghavārthaṃ setivācyam /

{MV-S_61}

tasyottarakālanitvāt /
anyathā niṣādasthapatyadhikaraṇavirodhāpatteḥ /
(a. 6 pā. 1 adhi. 13) atra bhojanaṃ smṛtilokaprasiddho 'byavahāra eva niṣidhyate na tu sarvādananivṛttiḥ /
ata eva gṛhasthasya kṛṣṇaikādaśyādau vratabhojananiṣedhayoḥ prāptau--

upavāsaniṣedhe tu kiñcidbhakṣyaṃ prakalpayet /

iti kiñcidbhakṣaṇavidhānam /
na caitadvidhyanyathānupapattyaiva bhujeradanīyamātrādanaparateti vācyam /
asya ca vacanasya rāgadveṣādikṛtanirāhāravyāvṛttyā sārthakatvāt /
ayaṃ ca niṣedhaḥ kalañjabhakṣaṇaniṣedhādhikaraṇanyāyena nitya eva /
ayaṃ ca kṛṣṇe śukle ca sarvān prati pravartate /

aṣṭavarṣādhiko martyo hyaśītirna ca pūryate /

yo bhuṅkte māmake rāṣṭre viṣṇorahani pāpakṛt /
sa me vadyaśca daṇḍayaśca nirvāsyo deśataḥ sa me //

iti nāradokteḥ:
gṛhastho brahmacārī ca āhitāgnistathaiva ca /
ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi //

ityagnipurāṇācca /
atra cāṣṭavarṣagrahaṇamupanayanopalakṣaṇam /
aśītigrahaṇaṃ ca śaktyupalakṣaṇamiti kecit /
tanna /
pramāṇābhāvāt /
na ca--

gṛhastho brhanacārī ca yo 'naśnaṃśca tapaścaret /
prāṇāgnihotralopena avakīrṇī bhavettu saḥ //

iti vacanavirodha iti vācyam /
asya-

ekabhaktena naktena tathaivāyācitena ca //

upavāsena caikena pādakṛcchraḥ prakīrttitaḥ //

etat triguṇitaṃ prājāpatyam

ityādivihitaprājāpatyānuṣṭhāne traiguṇyasampattyarthaṃ svasthānavivṛddhinyāyaprāptopavāsāvṛttinivṛttyarthatvāt /
ata eva"anaśnaṃstapaścaret"iti yāvattapaścaraṇamanaśanābhyāsārthako vartamānakālapratyayaḥ /
"prāṇāgnihotralopena'; iti tu"tena hyannaṃ kriyate"iti vadarthavādamātram /
prāṇāgnihotraṃ nāma tad"yadū bhaktaṃ prathamamāgacchet taddhomīyam"iti vihito bhojanāśrito niyamaviśeṣo nityatayā vihitaḥ /
na cāsya āśrayabhūtabhojanābhāve lopo doṣāya bhavati tasmādarthavādaḥ /
hemādristu brahmacārigṛhasthayormaraṇāntikānaśanarūpataponivṛttyarthamidaṃ vacanamityāha /


{MV-S_62}

yadapi--

āhitāgniranaḍvāṃśca brahmacārī ca te trayaḥ /
aśnanta eva siddhyanti naiṣāṃ siddhiranaśnatām //

itisāṅkhyāyanavacanaṃ tat bhojanābhāve 'śattyādhyayanāgnihotrādilopaprasaktau tannivṛttyartham /
naiṣāṃ siddhiranaśnatāmitihetuvannigadāt /
agnihotrādeḥ śrautatvena smārttabhojananivṛttibādhaucityāt /
evaṃ cāgnihotrādyavirodhena nityopavāsavidhiḥ pravartate /
kāmyastu śrautasyāpi nityāgnihotrāderbādhaka eva pramāṇabalābalāpekṣayā prameyabalābalatvasya jyāyastvāt /
kāmyena tu śrautena kāmyasmārttanivṛttiriṣṭaiva śrautatvena balīyastvādhikyāt /
etena nityasya kāmyasya smārttopavāsasya śrautenāgnihotrādinā nivṛttiriti yat kaiściduktaṃ tannirastam /
ityalaṃ prasaktānuprasaktena /
tasmānniṣedhe pakṣadvaye 'pi sarveṣāmadhikāraḥ /
vrate tu nityaprayoge gṛhasthavyatiriktānāṃ pakṣadvaye 'pyadhikāraḥ /
gṛhasthasya tu śu klapakṣagata eva /

ekādaśyāṃ na bhūñjīta pakṣayorubhayorapi /
vanasthayatidharmo 'yaṃ śuklāmeva sadā gṛhī //

iti devalokteḥ /

ekādaśyāṃ na bhuñjīta pakṣayorubhayorapi /
brahmacārī ca nārī ca śuklāmeva sadā gṛhī //

iti bhaviṣyottarokteśca /

yathā śuklā tathā kṛṣṇā dvādaśī me sadā priyā /
śuklā gṛhasthaiḥ kartavyā bhogasantānavarddhinī //

mumukṣubhistathā kṛṣṇā tena tenopadarśitā /

iti bhaviṣyapurāṇācca /
yāni tu--

yathā śuklā tathā kṛṣṇā viśeṣo nāsti kaścana /

ityādisāmānyavacanāni tāni gṛhasthātiriktaviṣaya upasaṃharttavyāni /
evaṃ ca sāmānyavacanena gṛhasthaṃ prati upavāsāprāpteḥ śuklāmeva sadā gṛhītyanena gṛhasthaṃ prati śuklopavāsavidhiriti kecit /
anye tu evakāreṇa"na catustriṃśaditi brūyāt ṣaḍviṃśatirityeva brūyāt" (a. 9 pā. 4 aghi. 2) itivat vidhiśa ktipratibandhādvākyabhedāpatteśca gṛhasthaṃ prati śuklopavāsavidhyasambhavādanyasya ca vidherabhāvādanuvādatvānupapatterna sāmānyobhayaikādaśyupavāsavidhīnā vanasthayativiṣayatvenopasaṃhāraḥ, kintu yat kṛṣṇāmapyupavasettadvanastho yatiścetyevaṃ tadantargatakṛṣṇopavāsasyaiva /

{MV-S_63}

evaṃ ca sāmānyavidhita eva gṛhasthasya śuklāmātraprāpteḥ śuklāmevetyanuvāda ityāhuḥ /
apare tu sāmānyavacanebya eva gṛhasthaṃ pratyapi upavāsaprāpteḥ parisaṅkhayārthaṃ śuklāmeveti vacanam"atra hyevāvapantyata evodvapanti"itivadityāhuḥ /
karvathā tāvadgṛhasthasya śuklaiveti siddhim /

yattu--

saṅkrāntyāmupavāsaṃ ca kṛṣṇaikādaśivāsare /
candrasūryagrahe caiva na kuryāt putravān gṛhī //

ityādikṛṣṇaikādaśyupavāsaniṣedhakaṃ vacanaṃ tad gṛhasthasāmānyapuraskāreṇa kṛṣṇāniṣedhe satyapi putravadgṛhasthasya doṣādhakyajñāpanārthamiti mādhavādayaḥ /
tanna /
sāmānyavidhegṛhamthavyatirikta pratyupasaṃhṛtatvāt śuklāmeva sadā gṛhītyasya ca gṛhasthaṃ prāta śuklāvidhānārthatvenānuvādatvena vā sārthakyāt parisaṅkhayāpakṣasya ca vākyabhedanāyuktatvāt gṛhasthaṃ prati kṛṣṇopavāsāprarpatīnaṣadhāsambhavāt putravadgṛhamthaṃ prati"kṛṣṇaikādaśivāsara"itivacanasya doṣādhikyakhyāpanārthatvāyogāt /
vacanaṃ tu--

śayanībodhinīmadhye yā kṛṣṇaikādaśī bhavet /
saivopoṣyā gṛhasthena nānyā kṛṣṇā kadācana //

iti vacanena gṛhasthaṃ prati śayanībodhinīmadhyavarttinyāḥ kṛṣṇāyā vihitatvāttatra putravadgṛhasthaṃ prati paryudāsārthamiti hemādriprabhṛtayaḥ /
idaṃ ca vaiṣṇavavyatiriktaparam /

nityaṃ bhaktisamāyuktairnarairviṣṇuparāyaṇaiḥ /
pakṣe pakṣe ca kartavyamekādaśyāmupoṣaṇam //
iti /

tathā:
yathā śuklā tathā kṛṣṇā yathā kṛṣṇā tathetarā /
tulye 'numanyate yastu sa vai vaiṣṇava ucyate //

iti nāradīyatatvasāgaravacanābhyāṃ tasya savakṛṣṇopavāsapratīteḥ /
evaṃ kāmyaikādaśīvrataṃ pakṣadvaye sarvaiḥ kāryama /

putravāṃśca gṛhasthaśca bandhuyuktastathaiva ca /
ubhayoḥ pakṣayoḥ kāmyaṃ vrataṃ kuryāttu vaiṣṇavam //

iti hemādrayudāhṛtavacanāt /

yattu--

ravivāre 'rkasaṅkrāntyāmekādaśyāṃ sitetare /
pāraṇaṃ copavāsaṃ ca na kuryāt putravān gṛhī //

ityādivacanairniṣedhena paryudāsena vā ravivārādāvupavāsanivṛttiḥ /
sā tatprayuktopavāsasya na tu

tadadhikaraṇakasyaikādaśryupavāsasyāpi /

{MV-S_64}

tannimittopavāsasya niṣedho 'yamudāhṛtaḥ /
prayuttyantarayuktasya na vidhirna niṣedhanam //

iti jaiminivacanāt /
ata eva--

bhṛgubhānudinopetā sūryasaṅkrāntisaṃyutā /
ekādaśī sadopoṣyā putrapautrapravardhinī //

iti viṣṇudharmottaramapi saṅgacchate /
ravivārādiprayukta upavāsaśca saṃvartenoktaḥ--

amāvāsyā dvādaśī ca saṅkrāntiśca viśeṣataḥ /
etāḥ praśastāstithayo bhānuvārastathaiva ca //

atra snānaṃ japo homo devatānāṃ ca pūjanam /
upavāsastathā dānamekaikaṃ pāvanaṃ smṛtam //
iti /

pāraṇaṃ copavāsaṃ cetyatra samāptiparyāyapāraṇapadasamabhivyāhārādupavāsapadamupavāsopakramaparam /
tenopavāsavrataṃ ravivārādau putravadgṛhasthātiriktaḥ kuryādityeva tātparyārthaḥ /
na tu tannimittapāraṇāyā api pṛthaṅniṣedhaḥ /
ravivārādiprayuktapāraṇāyā abhāvāt /
na ca--

sapta vārānupoṣyaiva saptadhā saṃyatendriyaḥ /
saptajanmakṛtātpāpāttatkṣaṇādeva mucyate //

itivacanavihitaśanivāraprayuktopavāsapāraṇāyā ravivāranimittatā /
tathā:
nityaṃ dvayorayanayornityaṃ viṣuvatordvayoḥ /
candrārkayorgrahaṇayorvyatīpotaṣu parvasu //

ahorātroṣitaḥ snānaṃ śrāddhaṃ dānaṃ tathā japam /
yaḥ karoti prasannātmā tasya syādakṣyaṃ ca tat //

iti saṅkrānti pūrvadivasavihitopavāsapāraṇāyāśca saṅkrāntinimittateti vācyam /
pare 'hani tu pārayedityādivacanāduttaradinatvena ravivārāderadhikaraṇatvaṃ na tu tatprayuktā pāraṇā /
ravivāre pārayodityādivacanābhāvāt /
kṛṣṇaikādaśīprayuktapāraṇāyāstu daśamyupavāsavidhyadarśanena kathamapyasambhavācca na ca tarhi tadadhikaraṇakapāraṇāyā eva niṣedhaḥ ata eva tannimittopavāsasyetyupavāsamātragrahaṇamiti vācyam /
dvādaśyāṃ ravivāre ekādaśīpāraṇābhāvaprasaṅghāt /
tasmād yathoktaiva vyākhyā yukteti /
yadapi ca-

vyatīpāte kṛte śrāddhe putrī nopavasedgṛhī /

{MV-S_65}

itivacanena śrāddhadine upavāsaniṣedhanaṃ tat ekādaśīvyatiriktaviṣaya eva /

upavāso yadā nityaḥ śrāddhaṃ naimittikaṃ bhavet /
upavāsaṃ tadā kuryādāghrāya pitṛsevitam //

iti vṛddhayājñavalkyokteḥ /

yasmin dine pituḥ śrāddhaṃ māturvātha bhavedguha! /
tasminneva dine tāta! bhavedekādaśīvratam //

anyadvāpi vrataṃ skanda! tadā kāryaṃ ca tacchṛṇu /
na lupyate yathā śrāddhaṃ tūpavāso 'thavā guha! //

iti vipratipanne 'rthe upāyaḥ paramo mataḥ /
iṣṭo hitārthaṃ sarvoṣāṃ narāṇāṃ śikhivāhana! //

śrāddhadinaṃ samāsādya upavāso yadā bhavet /
tadā kṛtvā tu vai śrāddhaṃ bhuktaśeṣaṃ ca yad bhavet //

tatsarvaṃ dakṣiṇe pāṇau gṛhītvānnaṃ śikhidhvaja! /

avajighredanenātha tena śrāddhaṃ śikhidhvaja! /
pitṝṇāṃ tṛptidaṃ jātaṃ vratabhaṅgo na vidyate //

iti skandapurāṇokteśca /
yadapi ca--

patyau jīvati yā nārī upavāsaṃ vrataṃ caret /
āyuṣyaṃ harate bhartturnarakaṃ caiva gacchati //

iti vacanaṃ tadapi bhartrananujñāviṣayam /
bhāryā bhartturmatenaiva vratādīnyācaret sadā //

iti kātyāyanokteḥ /

nārī khalvananujñātā bhartrā pitrā sutena vā /
niṣphalaṃ tu bhavettasyā yat karoti vratādikam //

iti mārkaṇḍeyapurāṇācca /
atra pitrādigrahaṇaṃ bhartrasannidhānāviṣayaṃ vidhavāviṣayaṃ ca na strī svātantryamarhatīti vacanāt /
etacca vidhavayā pakṣaddhaye 'pi kāryam /

ekādaśyā vinā raṇḍā yatiśca sumahāmate! /
pacyate hyandhatāmisre yāvadābhūtasamplavam //

iti vacane raṇḍāyatisamabhivyāhārāt /
evaṃ ca sadhavāyā gṛhasthavacchuklāyāmevādhikāra ityanavadyam /


{MV-S_66}

atha vrate ekādaśīdvaidhaṃ nirṇīyate /

sā ca dvividhā sampūrṇā viddhā ca /
tatra udayāt prāṅmuhūrtadvayamārabhya pravṛttāyāḥ punaḥ sūryodayaparyantasattve sampūrṇā /

ādityodayavelāyāḥ prāṅmuhūrtadvayanvitā /
ekādaśī tu sampūrṇā viddhānyā parikīrttitā //

iti bhaviṣyapurāṇāt /
ata eva--

pratipatprabhṛtayaḥ sarvā udayādodayādraveḥ /
sampūrṇā iti vikhyātā harivāsaravarjitāḥ //

iti skandapurāṇe sāmānyata uktasya sampūrṇatvasya harivāsaraparyāyaikādaśyāṃ paryudāsaḥ kṛtaḥ /
atra ca yat sāmānyataḥ siddhaṃ udayādārabhya pravṛttatvaṃ udayaparyantaṃ ca sattvamiti dvayamabhihitaṃ sampūrṇatvaṃ tanmadhye pūrvameva ekādaśyāṃ paryudasyate nottaramapi bhaviṣyaikavākyatvāt /
tena aruṇodayamārabhya punaḥ sūryodayaparyantaṃ sattva eva ekādaśī sampūrṇotisiddham /

yattu--

ādityodayavelāyā ārabhya ṣaṣṭināḍikā /

sampūrṇaikādaśī nāma

itivacanaṃ tadanukalpabhūtasampūrṇatvavidhāyakamiti vakṣyate /
viddhā tu daśamyā aruṇodayasparśe sati /
yā tu kṛtsnā aruṇodayavyāpinī dvitīyasūryodayādavārgeva samāptā sā na viddhā na sampūrṇā kintu khaṇḍamātram /
tasmādudayādarvāk muhūrtadvayānvitā sampūrṇeti yuktam /

yattu--

aruṇodayakāle tu diśāgandho bhaved yadi /

ityādivacaneṣu aruṇodayapadaṃ tadapi muhūrtadvayaparameva /


yattu brahmavaivartte--

catasro ghaṭikāḥ prātararuṇodaya iṣyate /

tathā--

aruṇodayavedhaḥ syāt sārddhaṃ tu ghaṭikātrayam /
iti /

atrāpi muhūrtadvayopalakṣaṇam /
ekamūlakalpanālāghavāt /
ayaṃ cāruṇodayabedho vaiṣṇavān pratyeva /

daśamīvedhasaṃyukto yadi syādaruṇodayaḥ /
naivopoṣyaṃ vaiṣṇavena taddhi naikādaśīvratam //

itigāruḍokteḥ /

yattu--

sūryodayaspṛśāpyeṣā daśamyā garhitā sadā /

itisūryodayavedhavacanaṃ tadvaiṣṇavātiriktaviṣayaṃ pariśeṣāt iti mādhavādayaḥ /

{MV-S_67}

kecittu aruṇodayavedho 'pi sarvasādhāraṇaḥ /
vedhasāmānyavacanāt /
vaiṣṇavagrahaṇaṃ tu aruṇodayavedhasya vaiṣṇavān prati aruṇodayavedha eveti niyamārtham /
evaṃ ca sāmānyaprāptaṃ vedhadvayamapi vaiṣṇavetarān prati pravartate /
tatrāruṇodayavedhakṣtāvat kāmyavrataviṣayaḥ /

udayāt prāk trighaṭikāvyāpinyekādaśī yadi /
sandigdhaikādaśī nāma tyājyā vai dharmakāṅkṣibhiḥ //

putrarājyasamṛddhyarthaṃ dvādaśyāmupavāsayet /
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //

itigāruḍokteḥ /
na caitad vaiṣṇavān pratyevopasaṃhiyatāmitivācyam /
teṣāṃ"naivopoṣyaṃ"ityanenopavāsasāmānyaniṣedhāt /
ekādaśīvṛddhau dvādaśīvṛddhau sarveṣāṃ nityopavāsaviṣayo 'pi saḥ /

ekādaśīṃ diśā yuktāṃ vardhamāne vivarjayet /
kṣayamārgasthite some kurvīta daśamīyutām //

itibhaviṣyokteḥ /
sema = ekādaśī /

daśamīśeṣasaṃyuktā upoṣyaikādaśī tadā /
yadā na syāt trayodaśyāṃ muhūrtaṃ dvādaśī tithiḥ //

itiviṣṇurahasyokteḥ /
atra yadā na syādityukteryadi syāttadā daśamīviddhā na kāryetyarthāduktaṃ bhavati /
ekādaśyā dvādaśyā vā vidhyabhāve tu aruṇodayavedho na pravartate kintu sūryodayavedha eva /
anyathā sūryodayavedhānarthakyāpatteḥ /
tathā ca vṛddhyabhāve aruṇodayaviddhaiva śuddhā /
sūryodayavedhe tu vṛddhyabhāve uttaraiva /

kuryādalābhe saṃyuktā nālābhe 'pi praveśinīm /

itivacanāt /
saṃyuktā = aruṇodayaviddhā /
graveśinī = sūryodayaviddhetyāhuḥ /
sarvathāruṇodayaviddhā vaiṣṇavaiḥ

sarvadā tyājyetyavivādam /
śuddhāpyekādaśyā dvādaśyā vā vṛddhau tyājyā /

sampūrṇaikādaśī yatra dvādaśyāṃ vṛddhigāminī /
dvādaśyāṃ laṅghanaṃ kāryaṃ trayodaśyāṃ ca pāraṇam //

iti nāradokteḥ /
sampūrṇā--

udayātprāk yadā vipra! muhūrtadvayasaṃyutā /

iti paribhāṣitā /
dvādaśīmātravṛddhau tu sampūrṇāṃ prakramya vāsaḥ--

ekādaśī yadā luptā parato dvādaśī bhavet /
upoṣyā dvādaśī tatra yadīcchet paramāṃ gatim //
iti /

macaitatsmārttaviṣayamiti vācyam /
teṣāmīddaśe viṣaye śuddhāyāmevopavāsavidhānasya vakṣyamāṇatvāt /
vaiṣṇavastu viṣṇumantradīkṣāvān /

{MV-S_68}

vaikhānasādyāgamoktadīkṣāṃ prāpto hi vaiṣṇavaḥ /

ityādyukteḥ /
evaṃ ca vaiṣṇavasya putrādayo 'vaiṣṇavāścenna tān pratyayaṃ nirṇaya iti dhyeyam /
atra ca viddhāniṣedhaḥ saṃyogapṛthaktvanyāyena vratārthaḥ puruṣārthaśca /
vratārthatā tāvat prakaraṇāt /
puruṣārthatā tu--

daśamīśeṣasaṃyuktā gāndhāryā samupoṣitā /
tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet //

daśamyanugatā yatra tithirekādaśī bhavet /
tatrāpatyavināśaḥ syāt paretya narakaṃ vrajet //

ityādinā puruṣagatāniṣṭasmaraṇāt /

jambhasyeyaṃ purā dattā daśamīśeṣasaṃyutā /
upoṣya tāṃ pramādena prāyaścittaṃ careddvijaḥ //

kṛcchrapādaṃ naraścīrtvā gāṃ ca dadyāt savatsikām /
suvarṇasyārddhakaṃ deyaṃ tiladroṇasamanvitam //

itiprāyaścittavidhānācceti keciti /
tattvaṃ tu"aṅge phalaśrutirarthavāda"iti nyāyena kratvarthaniṣedhātikrame narakādiśravaṇaṃ nindārthavāda eva /
prāyaścittamapi anārabyādhītamapi adhikārapaśunyāyenottaradinakriyamāṇavratārthamevābhyuditeṣṭivaditiyuktamityalaṃ prasaktānuprasattyā /

iti vaiṣṇavān gratyekādaśīnirṇayaḥ /


atha smārtān prati /

tatra śuddhābhedena dvividhāpi ekādaśī pratyekaṃ navavidhā /

śuddhā viddhā tathā tredhā bhinnā nyūnasamādhikaiḥ /
tridhaikaikā punarbhinnā dvādaśyūnasamādhikaiḥ //

itivacanāt /
atra nyūnasametyādau bhāvapradhāno nirddeśaḥ /
dvitīyasūryodayāvyavahitaprākkṣaṇe samāptā samā tato 'rvāksamāptānyūnā udayotta rabhāvinī adhikā /
atra ca viddhā sakalamate sūryodayavedhenaiva /
aruṇodayavedhamādāyāṣṭādaśabhedāsambhavāt /
tāvaddhrāsavṛddhyorasambhavāt /
te ca śuddhanyūnanyūnadvādaśikā 1 śuddhanyūnasamadvādaśikā 2 śuddhanyūnādhikadvādaśikā 3 śuddhasamanyūnadvādaśikā 4 śuddhasamasamadvādaśikā 5 śuddhasamādhikadvādaśikā 6

śuddhādhikanyūnadvādaśikā 7 śuddhādhikasamadvādaśikā 8 śuddhādhikādhikadvādaśikā 9 evaṃ viddhāyāmapītyaṣṭādaśa bhedāḥ /
tatra nirṇayasaṅgrāhakaślokau prācyanibandheṣu--


{MV-S_69}

ādyāsu ṣaṭsu pūrvaiva vyavasthānantaradvaye /
gṛhamedhiyatīnāṃ syānnavamyāṃ syāt pare 'hani //

viddhātraye tu pūrvā syādvyavasthānantaradvaye /
apare 'hani śeṣāḥ syuḥ saptamī tu vyavasthayā //
iti /

mādhavastvaṣṭau bhedānāha--śuddhānadhikānadhikadvādaśikā 1 śuddhānadhikādhikadvādaśikā 2 śuddhādhikādhikadvādaśikā 3 śuddhādhikānadhikadvādaśikā 4 evaṃ viddhāpi /
ubhayathāpi nirṇayaḥ samāna eva /
anadhikatvasya sāmyena kṣayeṇa ca sambhavāt /
tatra prathame pakṣe sandeha eva nāsti /
dvitīye 'pyādyaiva /

śuddhā yadā samā hīnā samā hīnādhikottarā /
ekādaśīmupavasenna śuddhāṃ vaiṣṇavīmapi //

itiskāndokteḥ /
śuddhaikādaśī śuddhā satītyarthaḥ /
samā hīnā vā anadhiketiyāvat /
uttarā = vaiṣṇavī ca dvādaśī /
yāni tu--

ekādaśī bhavet pūrṇā parato dvādaśī yadi /
tadā hyekādaśīṃ tyaktvā dvādaśīṃ samupoṣayet //

ityādivacanāni tānyekādaśyā apyādhikye yojyāni /

pūrṇāpyekādaśī tyājyā varddhate dvitayaṃ yadi /

iti vākyāntaraikavākyatvāt, vaiṣṇavaviṣayāṇi vā /
teṣāṃ dvādaśīmātravṛddhau paredyurupavāsasya sādhitatvāt /
anantabhaṭṭamādhavādīnāmatra vivāda eva /
hemādristu asmin dvitīye pakṣe śuddhaikādaśyupavāsavidhāyakānāṃ vacanānāṃ gṛhasthaviṣayakatvaṃ śuddhadvādaśyupavāsavidhāyakānāṃ tu yativiṣayatvam /

sampūrṇaikādaśī yatra dvādaśī ca pare 'hani /
tatropoṣyā dvādaśī syād dvādaśyāmeva pāraṇam //

na garbhe viśate janturityāha bhagavān hariḥ /

iti vacanāt /
atra ca na garbhe viśate janturityato yatipratīterityāha /
atrārthe spaṣṭamūlavacanaṃ pṛṣvīcandrodaye nāradīyanāmnā likhitam /

sampūrṇaikādaśī śuddhā dvādaśyāṃ naiva kiñcana /
dvādaśī ca trayodaśyāmasti tatra kathaṃ bhavet //

pūrvā gṛhasthaiḥ kāryā syāduttarā yatibhistathā /
iti /

tṛtīyapakṣe tu sarveṣāṃ paraiva /

sampūrṇaikādaśī yatra prabhāte punareva sā /
sarvairevottarā kāryā parato dvādaśī yadā //

{MV-S_70}

iti nāradokteḥ /
caturthapakṣe tu gṛhiyatibhedena vyasthā /

prathame 'hani sampūrṇā vyāpyāhorātramāsthitā /
dvādaśyāṃ ca tathā tāta! dṛśyate punareva sā //

pūrvā kāryā gṛhasthaiśca yatibhiścottarā vibho! /

iti nāradokteḥ /
yatigrahaṇaṃ gṛhibhinnopalakṣaṇam /
jaghanye lakṣaṇāyā nyāyyatvāt /
sampūrṇāṃ prakamya--

punaḥ prabhātasamaye ghaṭikaikā yadā bhavet /
tatropavāso vihito vanasthasya yatestathā //

vidhavāyāśca tatreva parato dvādaśī na cet /

itivacanāñca /
vidhavāyoścati cakārāt vidhuragrahaṇam /
ekāṅgavi kalatvasāmyāt /
kecittu gṛhasthayatigrahaṇaṃ sakāmaniṣkāmopalakṣaṇam /

sampūrṇaikādaśī yatra prabhāte punareva sā /
pūrvāmupavaset kāmī niṣkāmastūttarāṃ vaset //

iti mārkaṇḍeyokteḥ /
na ca prāgudāhṛtavacanānusārāt sakāmaniṣkāmapadaṃ gṛhiyatiparamastviti vācyam /

niṣkāmastu gṛhī kuryāduttaraikādaśīṃ sadā /
prātarbhavatu vā mā vā dvādaśī ca dvijottama! //

iti skandapurāṇe gṛhiṇo 'pi niṣkāmasyottaratropavāsavidhānādityāhuḥ /
viṣṇuprītikāmanāyāṃ tu etādṛśe viṣaye dinadvaye 'pyupavāsaḥ kāryaḥ /

sampūrṇaikādaśī yatra prabhāte punareva sā /
trayodasī uṣaḥ kāle upoṣyā tatra kābhavet //

upoṣye dve tithī tatra viṣṇuprīṇanatatparaiḥ /

iti skandapurāṇokteḥ /
kecittu dve upoṣye ityanena naikasyopavāsasya āvṛtyā vidhānaṃ kintu kaiścitpūrvā kaiściduttareti tithidvayopoṣyatvapratipādanaparaṃ pūrvaikavākyatvādityāhuḥ /
yā tu viddhānadhikānadhikadvādaśikā tasyāṃ viddhaivopāṣyā /

yadi daivāttu saṃsiddhyedekādaśyāṃ tithitrayam /
tatra kratuśataṃ puṇyaṃ dvādaśīpāraṇaṃ bhavet //

iti nāradokteḥ /

ekādaśī na labhyate dvādaśī sakalā bhavet /
upoṣyā daśamīviddhā ṛṣiruddālako 'bravīt //

iti ṛṣyaśṛṅgokteśca /
atra ca viddhāyā anādhikyaṃ sāmyena kṣayeṇa ca bhavati /
tatra kṣayeṇa tasmin putravadgṛhibhinnaiḥ sarvairviddhaivopoṣyā /

{MV-S_71}

ekādaśīkṣayadina upavāsaṃ karoti yaḥ /
tasya putrā vinaśyanti maghāyāṃ piṇḍado yathā //

ityādivacane putravatāmupavāsaparyudāsāt /
evaṃ ca-

ekādaśī diśāviddhā parato 'pi na varddhate /
yatibhirgṛhibhiścaiva saivopoṣyā kṣaye tithiḥ //

iti pādme gṛhipadaṃ putravadbhinnagṛhiparaṃ draṣṭavyam /
teṣāṃtu dvādaśyāmeva

dinakṣaye tu samprāpte nopoṣyā daśamīyutā /
upoṣyā dvādaśī śuddhā trayodaśryāṃ ca pāraṇam //

itibhaviṣyokteḥ /
atraca dinakṣaye viddhāniṣedhasya putravadviṣayatvāt dvādaśyupavāso 'pi tadviṣaya eveti dhyeyam /
sāmyena anādhikye tu putra vatāmapi pūrvatraiva"dinakṣaya"ityādinā kṣaya evaiteṣāṃ viddhopavāsaparyudāsāt /
ata eva-

ekādaśī kalāpyekā parato na ca varddhate /
gṛhibhiḥ putravadbhiśca viddhopoṣyā tadā tithiḥ //

iti hemādrayudāhṛtaṃ bhaviṣyapurāṇavacaṃna saṅgacchate /
atra vṛddhiniṣedhāt sāmyapratītiḥ /
yatīnāṃ tu sāmyenānādhikye paraiva /

daśamīmiśritā pūrvā pūrṇā ca dvādaśī parā /
śuddhaiva dvādaśī rājannupoṣyā mokṣakāṅkṣibhiḥ //

iti viṣṇurahasyokteḥ /
kṣayeṇānādhikye tu pūrvaiva"yatibhirgṛhibhisca"iti pādmānusārāt /

yattu--

dinapayekṣa'pi śuddhaiva dbādasī mokṣakāṅkṣibhiḥ /
upoṣyā daśamīviddhā nopoṣyaikādaśī sadā //

iti sumantuvacanaṃ tat kṣayaśabdena vṛddhyabhāvalakṣaṇayā sāmyaparameva vyākhyeyam /
anyathā pādmasya nirviṣayatvāpatteḥ /
na caitadvacanānurodhāt pādmasyaiva lakṣaṇayā sāmyaparatvamastviti vācyam /
kṣaye parā sāmye pūrvetyanaucityāpatteḥ /
madanaratnastu sāmye kṣaye ca yatīnāṃ paraiva pūrvodāhṛtasumantuviṣṇurahasyavacanābhyām /
pādme yatigrahaṇaṃ tu niyamaparyāyayatiyuktāmumukṣunaiṣṭhikbarahnacārivānaprasthaparamityāha /

yattu tithitattvādau--

kuryādalābhe saṃyuktāṃ nālābhe 'pi praveśinīm /

iti kūrmapurāṇavacanānna kadācidapi viddhopavāsavidhirityuktam /
tadasat /
asya vacanasyācāryacūḍāmaṇiprabhṛtibhiranudāhṛtatvena nirmūlatvāt samūlatve vāmumukṣuviṣayatvenopapattiḥ /
anyathā--

aviddhāni niṣiddhaiścenna labyante dināni tu /
{MV-S_72}
muhūrtaiḥ pañcabhirviddhā grāhyaivaikādaśī tithiḥ //

iti sūryodayaviddhāpratiprasavārthakasya ṛṣyaśṛṅgavacanasyācāryacūḍāmaṇiprabhṛtibhirapi udāhṛtasyānarthakyāpatteḥ /
yā tu viddhānadhikādhikadvādaśikā sā paraiva /

ekādaśī yadā luptā parato dvādaśī bhavet /
upāṣyo dvādaśī śuddhā yadīcchetparamaṃ padam //

iti brahmavaivarttokteḥ /
gauḍāstu--

pakṣahānau sthite some laṅghayeddaśamīyutām /

ityuttarārddhaṃ paṭhitvā śuklapakṣe daśamīviddhā tyājyā kṛṣṇapakṣe tu daśamīviddhā grāhyetyāhuḥ /
tatredaṃ vaktavyam /
kimatra viddhāniṣedhaḥ śuklapakṣa eveti vidhīyate kiṃ vā viddhāvidhiḥ kṛṣṇapakṣa eveti /
ādye kṛṣṇapakṣa ekādaśīdvādaśyorvṛddhāvapi viddhākartavyatāpattiḥ /
dvitīye tu śuklapakṣe tadanādhikye 'pi tyāgāpattiḥ /
na ceṣṭāpattisteṣāmapyasammatatvāt /

yattu madanaratne--

sarvatraikādaśī kāryā daśamīmiśritā naraiḥ /
prātarbhavatu vā mā vā yato nityamupoṣaṇam //

iti vacanaṃ prātastrayodaśīdine dvādaśī bhadhatu vā mā veti vyākhyāya trayodaśryāṃ dvādaśīsattve 'pi viddhāyāmevopavāsa ityuktam /
tadayuktam /
ekādaśī yadā luptetyādyudāhṛtavacanavirodhāpatteḥ /
prātapadena tṛtīyaprātaḥ kālānupasthiteśca /
vacanasya tvayamarthaḥ /
daśamīvedhe prātaḥ saṅkalpakāle ekādaśī bhavatu vā mā vā sarvathopavāsaḥ kartavya eveti /
vastutastu hemādṣādau"dvādaśīmiśritā naraiḥ"ityeva vākyamudāhṛtamiti na kaściddoṣaḥ /
yā tu viddhādhikādhikadvādaśikā sā sarveṣāṃ paraiva viddhāniṣedhavākyānāṃ niraṅkuśaṃ tatraiva pravṛtteḥ /
yā tu viddhādhikānadhikadvādaśikā sā sarvairapi paraivopoṣyā /

dvādaśīmilitā kāryā sarvatraikādaśī tithiḥ /
dvādaśī ca trayodaśyāṃ vidyate yadi vā navā //

iti pojhoktaḥ /

ekādaśī dvādaśī ca rātriśeṣe trayodaśī /
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ ca pāraṇam //

iti kūrmokteśca /
asmiṃśca kṣayeṇa dvādaśyā anādhikye kaurmokteḥ putravadgṛhasthairnopavāsaḥ kāryaḥ /

ekādaśī dvādaśī ca rātriśeṣe trayodaśī /
{MV-S_73}
upavāsaṃ na kurvīta putrapautrasamanvitaḥ //

iti kaurmokteḥ /
kintu naktameva /

ekādaśī yadā vṛddhā dbādaśī ca kṣayaṃ gatā /
kṣīṇā sā dvādaśī jñeyā naktaṃ tatra vidhīyate //

iti vṛddhaparāśarokteḥ /
kecittu dinakṣayanimittopavāsaniṣedha"upavāsaniṣedhe tu"itivacanāt kiñcidbhakṣayedityāhuḥ /
tanna /
naktādividhervi śeṣata āmnānāt /

yattu--

ekādaśī vivṛddhā cecchukle kṛṣṇe viśeṣataḥ /
uttarāṃ tu yatiḥ kuryāt pūrvāmupavasedgṛhī //

iti pracetovacanaṃ tat śuddhāviṣayaṃ"sampūrṇaikādaśī yatra"ityādibahuvākyaikavākyatvāt /
mādhavastu asmādvacanāt viddhāyāmapi iyaṃ vyavasthetyāha /
atra ca yeṣu pakṣeṣu viddhopavāsaprasaktistatra rātrau pūjāvratasaṅkalpāvanuṣṭheyau /

viddhopavāse 'naśrnaṃstu dinaṃ tyaktvā samāhitaḥ /
rātrau sampūjayedviṣṇuṃ saṅkalpaṃ ca tadācaret //

iti anantabhaṭṭodāhṛtasmṛtivacanāt /
yeṣu tu śuddhopavāsaprasaktistatra yadi pūrvadine madhyarātrāt pūrvaṃ daśamī tadā"prātaḥ sahkalpayedvidvān" "pūrvāhne daivakāryāṇi"ityādisāmānyavacanebhyaḥ prātareva tāvanuṣṭhayau /
yadā tu madhyarātrottaraṃ daśamyā vedhastadā madhyāhnottaraṃ pūjāvratasaṅkalpā vanuṣṭheyau /

daśamyāḥ saṅgadoṣeṇa madhyarātrāt peraṇa tu /
varjayeccaturo māsān sahkalpārcanayostathā //

iti anantabhaṭṭodāhṛtavacanāt /
evaṃ ca--

ardharātrāt parā yatra ekādaśyāṃ tu labhyate /
tatropavasanaṃ kartuṃ na ceccheddaśamīkalā //

itismṛtivacane 'pyupavāsagrahaṇaṃ prātaḥsahkalparūpopavāsaniṣedhārthameva vyākhyeyaṃ na tūpavāsaniṣedhārthamityanantabhaṭṭaḥ /
hemādristu prathamārambhaviṣayamityāha /
na ceccheditīcchāniṣe vasya prathamaprayoga evāñjasyāt /
anye tu kapālavedhasyāpi aruṇodayavedhavannityavadeva dūṣakatvam asmād vacanāt /
ata eva kālanirṇayadīpikāvivaraṇakāreṇāpi etanna dūṣitam /
ataśca kapālavedho deśācārād vyavasthita ityāhuḥ /
vastutastu

ardharātre 'pi keṣāñciddaśamyā vedha iṣyate /
aruṇodayakāle tu nāvakāśo vicāraṇe //

{MV-S_74}

kapālavedha ityāhurācāryā ye haripriyāḥ /
naitanmama mataṃ yasmāt triyāmā rātririṣyate //

itivacane kaimutikanyāyapradarśanāt kapālavedhavacanāni aruṇodayavedhastutyarthānyeveti yuktam /

atha pāraṇānirṇayaḥ /

sā cālpālpatarālpatamadvādaśyāmapi prātarmādhyāhnikaṃ karmoṣaḥkāle 'pakṛṣya kāryā /

yadā bhavati alpā tu dvādaśī pāraṇādine /
uṣaḥkāle dvayaṃ kuryāt prātarmādhyāhnikaṃ tadā //

iti pādmokteḥ /
na coṣaḥkālasyālpatvāt kathaṃ tāvat karmānuṣṭheyamiti vācyam /
vidhibalāt saṅkhyādibādhena tadanuṣṭhānopapatteḥ /
ata eva--

mahāhānikarī hyeṣā dvādaśī laṅghitā naraiḥ /

karoti dharmaharaṇam--

iti pādme dvādaśyatikrame doṣa uktaḥ /
apakarṣaśca smārttasyaiva na śrautasya tato balīyastvāt /
śrautakarmānīdhakṛtaviṣayatvena tasya sāvakāśatvācca /
evaṃ kāmyasyāpi nāpakarṣaḥ /
atra ca prātarmādhyāhnikagrahaṇānna naimittikasaṅkrāntivyatīpātādiyuktasya tattatkāle vihitasya snānādikarmaṇaḥ sāṃvatsarikādervāpakarṣaḥ /
evaṃ bhūyasyāmapi dvādaśryāṃ mādhyāhnikāpakarṣaḥ prātaḥ kārya eva /

sarveṣāmupavāsānāṃ prātareva hi pāraṇā /

iti mādhavodāhṛtavacanāt /
yadā tu prātaḥkālo dvādaśīprathamapādāntargato bhavati tadā tadante pāraṇā kāryā /

dvādaśyāḥ prathamaḥ pādo harivāsarasaṃjñitaḥ /
tamatikramya kurvīta pāraṇaṃ viṣṇutatparaḥ //

iti viṣṇudharmokteḥ /

ityekādaśīpāraṇānirṇayaḥ /
ityekādaśīnirṇayaḥ /

atha dvādaśīnirṇayaḥ /

sā tu ekādaśīyuktā grāhyā"rudreṇa dvādaśī yuktā"iti yugmavacanāt /

dvādaśī ca prakartavyā ekādaśyā yutā prabho! /
sadā kāryā ca vidvadbhirviṣṇubhaktaiśca mānavaiḥ //

iti skandapurāṇācca /

{MV-S_75}

ekādaśī tathā ṣaṣṭhī amāvāsyā caturthikā /
upoṣyāḥ parasaṃyuktāḥ parāḥ pūrveṇa saṃyutāḥ //

iti gārgyavacanācca /
sakalakarmopalakṣaṇaṃ cātropavāsagrahaṇam /
yadā caikādaśyupavāsadvādaśyupavāsayorekasmin dine prasaktistadopavāsadvayamapi tantreṇa kāryam /
yadā tu sampūrṇayostithyorbhedenopavāsadvayaprasaktistadā ekādaśyupavāsasaṃyuktāṃ pāraṇāṃ jalena kṛtvā dvādaśīvratamārabheteti mādhavaḥ /
ayameva ca nyāyaḥ sarvatra upavāsadvayaprasaktau dhyeyaḥ /
caitraśukladvādaśyāṃ damanotsava uktaḥ--

dvādaśyāṃ caitramāsasya śuklāyāṃ damanotsavaḥ /

ityādinā rāmārcaṃnacandrikāyām /
tatra ca pāraṇāhamātraṃ vivakṣitam /

pāraṇāhe na labhyeta dvādaśī ghaṭikāpi cet /
tadā trayodaśī grāhyā pavitradamanārpaṇe //

iti tatraivokteḥ /
pavitrāropaṇaṃ ca śrāvaṇaśukladvādaśyāṃ vihitam /

śrāvaṇasya site pakṣe karkasthe ca divākare /
dvādaśyāṃ vāsudevāya pavitrāropaṇaṃ smṛtam //

iti viṣṇudharmokteḥ /

atha śravaṇadvādaśīnirṇayaḥ /

tatra viṣṇudharmottare--

yā rāma! śravaṇopetā dvādasī mahatī tu sā /
tasyāmupoṣitaḥ snātaḥ pūjayitvā janārdanam //

prāpnotyayatnāddharmajño dvādaśadvādaśīphalam /

ayaṃ ca svalpo 'pi yogaḥ phaladaḥ /

tithinakṣatrayoryogo yogasyaiva narādhipa! /
dvikalo yadi labhyeta sa jñeyo hyāṣṭayāmikaḥ //

iti śravaṇadvādaśīṃ prakṛtya nāradīyokteḥ /
yogaḥ rohiṇīyogādiḥ /
tatra yā tāvadekasminneva dine śravaṇayogavatī śuddhā śuddhādhikā vā viddhā viddhādhikā vā tasyāṃ sandeha eva nāsti /
yadā viddhādhikāyāṃ dinadvaye 'pi śravaṇayogastadā ekādaśīyutā grāhyā /

dvādaśī śravaṇaspṛṣṭā spṛśedekādaśīṃ yadā /
sa eva vaiṣṇavo yogo viṣṇuśṛṅkhalasaṃjñitaḥ //

iti mātsyokteḥ /
hemādrau tu śravaṇāspṛṣṭeti pāṭhaḥ /
vaṇāśabdaśca strīliṅga itvyikhyātam /
tantreṇa ca tadopavāsadvayaṃ kāyam /

{MV-S_76}

yadā tu śuddhādhikāyā dinadvaye śravaṇayogastadottaraiva /

udayavyāpinī grāhyā śradhaṇadvādaśī vrate /

iti bṛhannāradīyāta /
yadā tu dvādaśyāṃ śravaṇayoga eva nāsti tadā ekādaśyāmeva tadvatyāṃ śravaṇadvādaśīvrataṃ kāryam /

yadā na prāpyate ṛkṣaṃ dvādaśyāṃ śravaṇaḥ kvacit /
ekādaśī tadopoṣyā pāpaghnī śravaṇānvitā //

iti nāradīyokteḥ /
etasyāśca saṃjñāviśeṣo--

bhāviṣye--

ekādaśī yadā śuklā śravaṇena samanvitā /
vijayā sā tithiḥ proktā bhaktānāṃ vijayapradā //
iti /

viddhādhikye 'pi cottaradine śravaṇayogābhāve tādṛśī daśamīviddhāpi grāhyā /

daśamyekādaśī yatra sā nopoṣyā bhavettithiḥ /

śravaṇena tu saṃyukta /
sā śubhā sarvakāmadā //

iti vahnipurāṇāt /
yadā caikādaśīśravaṇadvādaśyupavāsau dinabhedena prāpnutastadā śaktena dvayamapi kāryam /

ekādaśīmupoṣyaiva dvādaśīṃ samupoṣayet /
na tatra vidhilopaḥ syādubhayordaivataṃ hariḥ //

iti bhaviṣyokteḥ /
svīkṛtaikādaśīvrataśravaṇadvādaśīvratobhayakaraṇāsāmarthye tu ekādaśīmupoṣya dvādaśyāṃ pūjāmātraṃ kāryam /

dvādaśyāṃ śuklapakṣe tu nakṣatraṃ śravaṇaṃ yadi /
upoṣyaikādaśīṃ tatra dvādaśyāṃ pūjayeddharim //

iti mātsyokteḥ /
agṛhītaikādaśīvratastu dvādaśyāmevopavaset /

upoṣya dvādaśīṃ puṇyāṃ vaiṣṇavarkṣeṇa saṃyutām /
ekādaśyudbhavaṃ puṇyaṃ naraḥ prāpnotyasaṃśayam //

iti nāradīyokteḥ /
atra ca yadā kadācicchravaṇayoge 'pi prātareva saṅkalpa iti hemādriḥ /
iyaṃ ca bhādrapade mahatyuktā /

māsi bhādrapade śuklā dvādaśī śravaṇānvitā /
mahatī nāma sā jñeyā upavāse mahāphalā //

iti skandapurāṇāt /
iyaṃ ca budhayuktātipraśastā /

śravaṇadvādaśīyoge budhavāro yadā bhavet /
atyantamahatī nāma dvādaśī sā prakīrttitā //

iti viṣṇudharmottarāt /
śravaṇadvādaśīvratanimittopavāsapāraṇaṃ tu pāraṇādine ubhayānuvṛttau tūbhayānte kartavyamiti mukhyaḥ kalpaḥ /

{MV-S_77}

tithinakṣatrasaṃyogādupavāso bhavedyadā /
pāraṇaṃ tu na kartavyaṃ yāvannaikasya saṅkṣayaḥ //

iti nāradīyokteritikecit /
madanaratnastu atra yadyapi tithinakṣatrayoranyatarānte pāraṇaṃ pratīyate tathāpi tithyanta eva kāryam na tu tithimadhye 'pi nakṣatramātrānte /

yāḥ kāścittithayaḥ proktāḥ puṇyā nakṣatrayogataḥ /
ṛkṣānte pāraṇaṃ kuryādvinā śravaṇarohiṇīm //

iti viṣṇudharmottare śravaṇāntasya pāraṇāyāṃ paryudastatvāt /
nacaivaṃ rohivyante 'pi sā na syāditivācyam /
"bhānte kuryāttithervāpi"iti rohiṇīyogaprayuktopavāsaprakaraṇasthavanhipurāṇavacanāttatra seṣṭaiva na tvatraivaṃ vacanamastītyāha /

iti śravaṇadvādaśīnirṇayaḥ /


atha taditaramahādvādaśīnirṇayaḥ /

tatra brahmavaivartte:
unmīlinī vañjulinī trispṛśā pakṣavarddhinī /
jayā ca vijayā caiva jayantī pāpanāśinī //

dvādaśyo 'ṣṭau mahāpuṇyāḥ sarvapāpaharā dvija! /
tithiyogena jāyante catasraścāparāstathā //

nakṣatrayogātprabalapāpaṃ praśamayantitāḥ /
ekādaśī tu sampūrṇā varddhate punareva sā //

unmīlinī bhṛgṛśreṣṭha! kathitā pāpaniśinī /
dvādaśyāmupavāsastu dvādaśyāmeva pāraṇam //

vañjulī nāma sā proktā hatyāyutavināśinī /

aruṇodaya ādyā syāddvādaśī sakalaṃ dinam /
ante trayodaśī bhadrā trispṛśā sā prakīrttitā //

kuhūrāke yadā vṛddhiṃ prayāte pakṣavarddhinīm /

vihāyaikādaśīṃ tatra dvādaśīṃ samupoṣayet /
puṣyaśravaṇapuṣyādyarohiṇīsaṃyutāstu tāḥ //

upoṣitāḥ samaphalā dvādasyo 'ṣṭau pṛthak pṛthak /
iti /

catasrastithiyogena catasro nakṣatrayogenetyaṣṭau /
ādyā ekādaśī /
aruṇodaye sūryodaya iti kecit /
pakṣavarddhinyāṃ copavāsadvayāsamarthaṃ prati dvādaśyupavāsamātravidhānaṃ śravaṇādvādaśīvratavat /
puṣyādyaṃ punarvasuḥ /
atra ca tithiprayuktāsu na ko 'pi vicāraḥ /

{MV-S_78}

śravaṇadvādaśī tu nirṇītaiva /
itarāsu nakṣatraprayuktāsu tu na śravaṇadbādaśīvadalpayoge 'pi pūjyatvaṃ kintu sūryodayādārabhya punastatparyantamastamayaparyantaṃ vā sattva eva /

kṛttikādibharaṇyantaṃ tārāvāsarasaptakam /
naite saṃyogamātreṇa punanti sakalāṃ tithim //

iti sāmānyavākyāt /
śravaṇe viśeṣavacanāttathetyuktam /
etāścāṣṭau mahādvādaśyaḥ kāmyāḥ mahāpuṇyā ityādinā phalaśravaṇāt /

yattu--

na kariṣyanti ye loke dvādaśyo 'ṣṭau mamājñayā /
teṣāṃ yamapure vāso yāvadābhūtasamplavam //

ityakaraṇapratyavāyabodhakaṃ vacanaṃ tadanākaram /

iti taditaramahādvādaśīnirṇayaḥ /

kārttikakṛṣṇadvādaśyāmuktāyāṃ vatsapūjāyāṃ pradoṣavyāpinī tithirgrāhyā /
tasya tatkāla eva

vidhānāt /
dinadvaye tatkālavyāptau pūrvaiva /

vatsapūjā vaṭaścaiva kartavyā prathame 'hani /

iti smaraṇāt /

iti dvādaśīnirṇayaḥ /


atha trayodaśīnirṇayaḥ /

tatra śuklatrayodaśī pūrvaviddhā kāryā /

trayodaśī tu kartavyā dvādaśīsahitā mune! /

iti brahmavaivarttokteḥ /
kṛṣṇapakṣatrayodaśyāṃ nigame--

ṣaṣṭhyaṣṭamī tvamāvāsyā kṛṣṇapakṣe trayodaśī /
etāḥ parayutāḥ kāryāḥ parāḥ pūrvayutāstathā //

iti viśeṣokteśca /

yattu vṛddhavaśiṣṭhenoktam--

dvitīyā pañcamī vedhāt daśamī ca trayodaśī /
caturdaśī copavāse hanyuḥ pūrvottare tithī //
iti,

tattu śuklatrayodaśīviṣayam /
nigame "kṛṣṇapakṣe trayodaśī'; iti kṛṣṇapakṣapuraskāreṇa viśeṣābhidhānāt /
yadā tu paradine trayodaśī nāsti tadā pūrvaviddhā kāryā /
tadāha--

vaśiṣṭhaḥ:
ekādaśī tṛtīyā ca ṣaṣṭhī caiva trayodaśī /
pūrvaviddhāpi kartavyā yadi na syāt pare 'hani //
iti /

upavāse 'pyayameva nirṇayaḥ /

yattu--

ekādaśyaṣṭamī ṣaṣṭhī dvitīyā ca caturhaśī /
{MV-S_79}
trayodaśī amāvāsyā tā upoṣyāḥ parānvitāḥ //

iti viṣṇudharmottaravacanaṃ tat kṛṣṇatrayodaśīviṣayam /
anyathā--

dvitīyā pañcamī vedhāt daśamī ca trayodaśī /
caturdaśī copavāse hanyuḥ pūrvottare tithī //

iti vṛddhavasiṣṭhavacanavirodhāt /
ataḥ kṛṣṇaśuklabhedenobhayorāñjasyam /
atra ca pūrvaviddhāyā grāhyatvaṃ na sāyāhnamātravyāpitve kintu aparāṅṇavyāpitve /

trayodaśī prakartavyā bhavedyā cāparāhṇikī /

iti skandapurāṇāt /
caitre madanatrayodaśī tu madhyāhnabyāpinī grāhyā /

tatprakaraṇe--

madhyāhne pūjayedbhattyā gandhapuṣpākṣatādibhiḥ /

ityukteḥ /
sā tu śuklapakṣagatatvāt pūrvaviddhā /
tathā śanitrathodaśī pūrvaviddhā pradoṣabyāpinī kāryā /
pradoṣalakṣaṇaṃ tu--

trimuhūrtaṃ pradoṣaḥ syādravāvastaṃ gate sati /
iti /

skandapurāṇe--

tatastu lohite bhānau snātvā saniyamo vratī /
pūjāsthānaṃ tato gatvā pradoṣe śivamarcayet //
iti /

dinadvaye pradoṣavyāpitve tadekadeśasparśe vā uttarā grāhyā /

prātaḥ saṅkalpayedvidbānupavāsavratādikam /

iti saṅkalpakālamārabhya pravṛtteḥ /
sadaiva tithyorubhayoḥ pradoṣabyāpinī tithiḥ //

tatrottaratra naktaṃ syādubhayatrāpi sā yataḥ /

iti jāvālivacanācca /
ekadeśasparśe 'pi yatrādhikyaṃ tatra grāhyā /
ādhikyaṃ devapūjanabhojanaparyāptakālavyāpitvam /
sābhye tūttaraiva /
mārgaśīrṣaśuklatrayodasī anaṅgatrayodaśī /
mārśaśīrṣe 'male pakṣe ityupakramya-

anaṅgena kṛtā tveṣā tenānaṅgatrayodaśī /

iti viṣṇupurāṇekteḥ /

yadyāpi cātra sāmānyanirṇayādaparāhṇavyāpinī pūrvaviddhā prāpyate tathāpi--

kṛṣṇāṣṭamī bṛhattapā sāvitrī vaṭapaitṛkī /
anaṅgatrayodasī rambhā upoṣyāḥ pūrvasaṃyutāḥ //

iti saṃvartavacanāt sāyānhavyāpinyā api pūrvaviddhāyā grahaṇam /
anyathā hi sāmānyanirṇayādeva prāpteretasya vacanasya nirarthakatvāpatteḥ /

{MV-S_80}

evaṃ kārttikakṛṣṇatrayodaśī sāyāhnavyāpinī grāhyā /

kārttikasyāsite pakṣe trayodaśyāṃ niśāmukhe /
yamadīpaṃ bahirdadyādapamṛtyurvinaśyati //

iti skāndokteḥ /

iti trayodaśīnirṇayaḥ /


atha caturdaśīnirṇayaḥ /

tatra vyāsaḥ--

śuklā caturdaśī grāhyā paraviddhā sadā vrate /
iti /

padmapurāṇe--

ekādaśyaṣṭamī ṣaṣṭhī śuklapakṣe caturdaśī /
etāḥ parayutāḥ kāryāḥ parāḥ pūrveṇa saṃyutāḥ //
iti /

bhaviṣyapurāṇe--

sadā kāryā trayodaśyā na tu yuktā caturdaśī /
paurṇamāsīyutā sā syāccaturdaśyā ca pūrṇimā //
iti /

nāradīyapurāṇe--

tṛtīyaikādaśī ṣaṣṭhī paurṇamāsī caturdaśī /
pūrvaviddhā na kartavyā kartavyā parasaṃyutā //
iti /

vārāhapurāṇe--

ekādaśī daśamyā tu saptamyā cāṣṭamī tathā /
pañcamyā ca yadā ṣaṣṭhī trayodaśyā caturdaśī //

āsu kriyā na kurvīta pūrvaviddhāsu mānavaḥ /

nāgaviddhā tathā ṣaṣṭhī bhānuviddho maheśvaraḥ /
caturdaśī kāmaviddhā miśrāstā malināḥ smṛtāḥ //
iti /

maheśvaro 'ṣṭamī /
aṣṭamīcaturdaśyau śukle /
caitraśrāvaṇacaturdasyau śukle api rātrivyāpinyau grāhye /
tathāca--

baudhāyanaḥ-

madhoḥ śrāvaṇamāsasya śuklā yā tu caturdaśī /
sā rātrivyāpinī grāhyā parā pūrvāhnagāminī //
iti /

parā = māsāntaragatā /

niśi bhramanti bhūtāni śaktayaḥ śūlabhṛt! yataḥ /
atastasyāṃ caturdaśyāṃ satyāṃ tatpūjanaṃ bhavet //

iti hemādrilikhitavacanācca /
bhādraśuklacaturdasī tu trimuhūrtavyāpinī /
dvimuhūrtavyāpinyapi sūryodayavyāpinī grāhyā /
"daive hyaudayikī grāhyā"iti vacānāt /

{MV-S_81}

"caturdaśyā ca pūrṇimā"iti yugmavākyācca /
evaṃ sakalaśiṣṭācāraḥ /
kecittu madhyāhnavyāpinī grāhyetyāhuḥ /
bhaviṣyottaravacanagataṃ ca liṅgaṃ pramāṇamupanyasyanti /

yathā--

madhyāhne bhojyavelāyāṃ samuttīrya sarittaṭe /
dadarśa śīlā sā strīṇāṃ samūhaṃ raktavāsasām //

caturdaśryāmarcayantaṃ bhaktyā devaṃ pṛthakpṛthak //
iti /

tanna /
"madhyāhne pūjayennṛpa"iti vināyakavratavat atra vidhāyakāśravaṇāt /
liṅgasya ca arthavādagatatvāt, tadupodbalakapramāṇāntarā darśanāt,"daive hyaudayikī grāhyā"iti pratyakṣavacanavirodhāt audayikī grāhyā na madhyāhnagateti saṅkṣepaḥ /
śiṣṭā api audayikyāmeva vratamācaranti /
kṛṣṇacaturdaśī tu pūrvaviddhā grāhyā /

āpastambaḥ--

kṛṣṇapakṣe 'ṣṭamī caiva kṛṣṇapakṣe caturdaśī /
pūrvaviddhā tu kartavyā paraviddhā na karhicit //
iti /


yattu nāradīye--

aṣṭamyekādaśī ṣaṣṭhī kṛṣṇapakṣe caturdasī /
amāvāsyā tṛtīyā ca kartavyā parasaṃyutāḥ //
iti /

tathā brahmavaivartte,

caturdaśī darśayuktā paurṇamāsyā yutā vibho! /

iti, tadupavāsaviṣayam /

ekādaśyaṣṭamī ṣaṣṭhī ube pakṣe caturdasī /
amāvāsyā tṛtīyā ca tā upoṣyāḥ parānvitāḥ //

iti padmapurāṇīyaviśeṣavacanaikavākyatvāt pūrvodāhṛtavacanavirodhācca /
ubhe pakṣe = = bhayapakṣagatetyarthaḥ /

śivavrate tu pakṣadvayagate caturdaśyau trayodaśīyute aparāhṇavyāpinyau grāhye /
tathā ca--

skandapurāṇe,

caturdaśī tu kartavyā trayodaśyā yutā vibho! /
mama bhaktairmahābāho! bhavedyā cāparāhṇikī //

darśaviddhā na karktavyā rākāviddhā kadācana /
iti /

mama bhaktairitīśvaravacanāt liṅgāt tadvratakiṣayatā jñāyate /

rudravrateṣu sarveṣu kartavyā saṃmukhī tithiḥ /

iti vacanācca /
yadapi-

kṛṣṇapakṣe 'ṣṭamī caiva kṛṣṇapakṣe caturdaśī /
{MV-S_82}
pūrvaviddhā tu kartavyā paraviddhā na karhicit //
upavāsādikāryeṣu hyeṣa dharmaḥ sanātanaḥ /

iti:
tadapi rudravrataviṣayam pūrvoditavacanaikavākyatayā /
taditaravrateṣu"ubhe pakṣe caturdaśī"iti prāgudāhṛtapadmapurāṇāt tādṛśavṛddhavaśiṣṭhavacanācca uttaraviddhā grāhyeti /

iti caturdaśīsāmānyanirṇayaḥ /


atha nṛsiṃhacaturdaṃśīnirṇayaḥ /

sā ca pradoṣavyāpinī grāhyā /
taduktaṃ hemādrau nṛsiṃhapurāṇe--

vaiśākhe śuklapakṣe tu caturdaśyāṃ niśāmukhe //

majjanmasambhavaṃ puṇyaṃ vrataṃ pāpapraṇāśanam /
varṣe barṣe tu kartavyaṃ mama santuṣṭikāraṇam //

dinadvaye tadvyāptau aṃśataḥ samavyāptau vā paraiva /
viṣamabyāptau tvadhikavyāptimatī /
dinadvaye 'pyavyāptau parā /
paradine gauṇavyāpteḥ sattvāt pūrvadine ca tadabhāvāt /

yattu--

tato madhyāhnavelāyāṃ nadyādau vimale jale /

ityupakramya--

paridhāya tato vāso vratakarma samārabhet //

iti tatroktam /
tat saṅkalparūpavratopakramaviṣayaṃ na tu pradhānasya madhyāhnakālatvajñāpakam /
pūrvodāhṛtavacanavirodhāt /
iyaṃ ca yogaviśeṣeṇātipraśastā /

svātīnakṣatnayoge ca śanivāre ca madvratam /

siddhiyogasya saṃyoge vaṇije karaṇe tathā //

puṃsāṃ saubhāgyayogena labhyate daivayogataḥ /
ebhiryogairviṃnāpi syāt maddinaṃ pāpanāśanam //

iti tatraivokteḥ /
idaṃ ca nṛsiṃhopāsakānāmeva nityam /

sarveṣāmeva varṇānāmādhikāro 'sti madvrate /
madbhaktaistu viśeṣeṇa kartavyaṃ matparāyaṇaiḥ //

iti tatraivokteḥ /

iti nṛsiṃhajayantīnirṇayaḥ /

athātraiva prasaṅgādanyā api jayantyo 'bhidhīyante /
purāṇasasuccaye--

matsyo 'bhūddhutabhugdine madhusite kūrmo vidhau mādhave
vārāho girijāsute nabhasi yadbhūte site mādhave //

{MV-S_83}

siṃho bhādrapade site haritithau śrīvāmano mādhave
rāmo gauritithāvataḥ paramabhūdrāmo navamyāṃ madhoḥ //

kṛṣṇo 'ṣṭamyāṃ nabhasi sitapare cāśvine yaddaśamyāṃ
buddhaḥ kalkī nabhasi samabhūcchuklaṣaṣṭhyāṃ krameṇa //

ahno madhye vāmano rāmarāmau

matsyaḥ kroḍaścāparāhṇe vibhāge /

kūrmaḥ siṃho bauddhakalkī ca sāyaṃ

kṛṣṇo rātrau kālasāmye ca pūrve //
iti /

iti jayantīnirṇayaḥ /

jyeṣṭhaśuklacaturdaśyāṃ sarvasmin dine pañcāgnisādhanaṃ kṛtvā pradoṣe hemadhenurdeyā /

jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam /
yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam //

iti mātsyokteḥ /
kārttikakṛṣṇacaturdaśī dīpāvalī /

kārttike kṛṣṇapakṣe tu caturdaśyāṃ dinodaye /
avaśyameva kartavyaṃ srānaṃ narakabhīrubhiḥ //

iti bhāviṣyokteḥ /
kārttiko 'tra pūrṇimāntaḥ /
atra dinodaya iti śravaṇāt prātaḥkālavyāptitvamiti gauḍāḥ /
dākṣiṇātyāstu vidhūdaya iti pāṭhamāhuḥ /
tanmate candrodayavyāpinī grāhyā /
dinadvaye tadvyāptau tadavyāptau vā pūrvaiva /

pūrvaviddhacaturdhaśyāṃ kārttikasya sitetare /
pratyūṣasamaye snānaṃ kuryāttatra prayatnataḥ //

iti pṛṣvīcandrodayodāhṛtavacanāt /
asyāmeva ca rātrau dīpadānaṃ kāryam

tataḥ pradoṣasamaye dīpān dadyān manoharān /

iti vacanāt /
kārttikaśuklacaturdaśyāṃ pāṣāṇacaturdaśīvratam /

kārttike śuklapakṣe tu yā pāṣāṇacaturdaśī /
tasyāmārādhayedgaurīṃ naktaṃ pāṣāṇabhakṣakaḥ //

iti devīpurāṇokteḥ /
iyameva vaikuṇṭhacaturdaśī /
sā rātrivyāpinī grāhyā /

kārttikasya site pakṣe caturdaśyāṃ narādhipa! /
sopavāsastu sampūjya hariṃ rātrau jitendriyaḥ //

iti bhaviṣyokteḥ /
asyā eva viśveśvarapratiṣṭhātiṣṭhādinatvāt tatprayuktapūjādāvaruṇodayavyāpinī grāhyā /


{MV-S_84}

varṣe ca hemalambākhye māse śrīmati kārttike /
śuklapakṣe caturdaśyāmaruṇābhyudayaṃ prati //

mahādevatithau brāhme muhurtte maṇikarṇike /
snātvā viśverī devī viśveśvaramapūjayat //

iti sanatkumārasaṃhitokteḥ /
māghaśuklacaturdaśī āraṭantyākhyā /
sā aruṇodayaviddhā grāhyā /

māghaśuklacaturdaśyāṃ viṣṇordehānmarīcayaḥ /
niścerustilakākārāḥ śataśo 'tha sahasraśaḥ //

anarkābhyudite kāle satsu tārāṃśukeṣvapi /

rājā ca tatra sampūjyo yamaḥ pralayabhāskaraḥ /

iti brahmapurāṇāt /


atha śivarātrinirṇayaḥ /

tatsvarūpaṃ śivarahasye--

tatprabhṛtyatha devarṣe! māghakṛṣṇacaturdaśī /
śivarātriḥ samākhyātā priyeyaṃ tripuradviṣaḥ //
iti /

atra ca rātriśabdastithilakṣakaḥ sivaśabdaśca śivavratalakṣakaḥ prakaraṇāt /
ataścāyaṃ śivarātriśabdo śivavrataviśeṣayogyatithiparaḥ /

skandapurāṇe tu--

māghaphālgunayormadhye asitā yā caturdaśī /
śivarātristu sā khyātā sarvayajñottamottamā //
iti /


yattu bhaviṣyapurāṇe--

caturdaśyāṃ tu kṛṣṇāyāṃ phālgune śivapūjanam /
tāmupoṣya prayatnena viṣayān parivarjayet //
iti /

tat paurṇamāsāntamāsābhiprāyaṃ pūrvodāhṛtavacanaikavākyatvāt /
tadetat śivarātrivratamupavāsapūjājāgaraṇātmakaṃ jñeyam /

tathā ca nāgarakhaṇḍe--

upavāsaprabhāveṇa balādapi ca jāgarāt /
śivarātrestathā tasyāṃ liṅgasyāpi prapūjayā //

akṣayān labhate bhogān śivasāyujyamāpnuyāt /

tathā sahyakhaṇḍe--

svayaṃ ca liṅgamabhyarcya sopavāsaḥ sajāgaraḥ /
ajānannapi niṣpāpo niṣādo gaṇatāṃ gataḥ //
iti /

{MV-S_85}

brahmapurāṇe--
māghe kṛṣṇacaturdaśyāṃ kartavyaṃ vratamuttamam /
upoṣito varārohe! caturdaśryāṃ varānane! /
ityādyabhidhāya pratipraharaṃ pūjājāgaraṇādyuktam //

tathā skānde--

kṛṣṇapakṣe caturdaśyāṃ na kañcinmṛgamāptavān /
aṇvapi prāṇayātrārthaṃ kṣudhāsampīṇḍito 'vasat //

ityādyuktvā--

dhanuṣkoṭyā hatānyeva bilvapatrāṇi mānada! /
pitatāni mahārāja! śambhoḥ śirasi bhūtale //

tatraiva tasthau rājendra! sarvarātramatandritaḥ /
rātriśeṣaṃ sthito vyādhaḥ stabdhadṛṣṭiranāmiṣaḥ //

prabhāte vimale jāte dṛṣṭvā tatraiva śaṅkaram /
bilvapatrairnaraśreṣṭha! kandamūlaiśca pāritaḥ //
iti /


yattu kvacit ekasya dvayorvā śravaṇam /

yathā,

athavā śivarātriṃ tu pūjājāgaraṇairnayet /
iti /

tathāpi athavetyanukalpopakrameṇāśaktaviṣayatayopapādyam /
evamanyatrāpi--

akhaṇḍitavrato yo hi śivarātrimupoṣayet /
sarvān kāmānavāpnoti śivena saha modate //

tathānyatra--

kaścit pūṇyaviśeṣeṇa jalahīno 'pi yaḥ pumān /
jāgaraṃ kurute tatra sa rudrasamatāṃ vrajet //

ityādīni tāni aśaktaviṣayāṇi /
tadetat śivarātrivrataṃ janmāṣṭamīvat saṃyogamapṛthaktvanyāyena nityaṃ kāmyaṃ ca tatra nityatvaṃ tāvat skandapūrāṇe--

parātpataraṃ nāsti śivarātriḥ parātparam /
na pūjayati bhaktyeśaṃ rudraṃ tribhuvaneśvaram //

janturjanmasahasreṇa bhramate nātra saṃśayaḥ /

ityakaraṇe pratyavāyaśravaṇāt /

varṣe varṣe mahādevi! naro nārī pativratā /
śivarātrau mahādevaṃ kāmaṃ bhattyā prapūjayet //

iti vīpsāśruteḥ,

arṇavo yadi vā śuṣyet kṣīyeta himavānapi /
merumandaralaṅkāśca śrīśailo vindhya eva ca //


{MV-S_86}

calantyete kadācidvai niścalaṃ hi śivavratam /

iti vacanācca /
niścalaṃ nityakartavyamityarthaḥ /
phalaśravaṇātkāmyatāpi skandapurāṇa eva--

śivaṃ ca pūjayitvā yo jāgartti ca caturdaśīm /
mātuḥ payodhararasaṃ na pivetsa kadācana //

yadīcchedakṣayān bhogān divi deva! manorathān /

āgamoktavidhiṃ kṛtvā prāpnoti maramaṃ padam /
mama bhaktastu deveśi! śivarātrimupoṣakaḥ //

gaṇatvamakṣayaṃ divyamakṣayaṃ śivaśāsanam /
sarvān bhuktvā tato bhogān mṛto bhūpo 'bhijāyate //

kāmyavrate īśānasaṃhitāyāṃ viśeṣaḥ /

evametadvrataṃ kuryāt pratisaṃvatsaraṃ vratī /
dvādaśābdikameva syāccaturviśābdikaṃ tu vā //

sarvān kāmānavāpnoti pretya ceha ca mānavaḥ /
iti /

sarvādhikārikatvaṃ cāsya tatraivoktam-

śivarātrivrataṃ nāma sarvapāpapraṇāśanam /
ācāṇḍālamanuṣyāṇāṃ bhuktimuktipradāyakam //
iti /

adhikāriniyamāḥ skandapurāṇe--

mādhamāse tu yā kṛṣṇā phālgunādau caturdaśī /
sā ca puṇyā tithirjñeyā sarvapātakanāśinī //

ahiṃsā satyamakrodho brahmacaryaṃ kṣamā dayā /
śāntātmā krodhahīnaśca tapasvī hyanasūyakaḥ //

tasmai deyamidaṃ devi! gurupādānugo yadi /
anyathā yo dadātīha sa dātā narakaṃ vrajet //
iti /

sā ceyaṃ śivarātrirarddharātravyāpinī trayodaśīyutā praśastā /

trayodasī yadā devi! dinabhuktipramāṇataḥ /
jāgare śivarātriḥ syānniśi pūrṇā caturdaśī //

iti śivarahasyokteḥ /
ata evātra vedho 'pi na divāvedha eva kintu janmāṣṭamīvadrātrivedho 'pi bhavatyeva /
tathā ca skandapurāṇe--

niśi bhramanti bhūtāni śaktayaḥ śūlabhṛdyataḥ /
atastasyāṃ caturdaśyāṃ satyāṃ tatpūjanaṃ bhavet //
iti /

bhūtāni śaktayo yoginyo 'pi śūlabhṛcchaṅkaraśca yato rātrau bhramanti ataḥ satyāṃ tasyāṃ pūjanaṃ bhavediti hemādriḥ /

{MV-S_87}

yadā dinadvaye niśīthavyāpinī tadā pūrvaiva grāhyā /
tathāca skandapurāṇe--

kṛṣṇāṣṭamī skandaṣaṣṭhī śivarātriścaturdaśī /
etāḥ pūrvayutāḥ kāryāstithyante pāraṇaṃ bhavet //

tatraiva--

janmāṣṭamī rohiṇī ca śivarātristathaiva ca /
pūrvaviddhaiva kartavyā tithibhānte ca pāraṇam //
iti /

tatraiva--

śrāvaṇī durganavamī tathā dūrvāṣṭamī tu yā /
pūrvaviddhaiva kartavyā śivarātrirbalerdinam //

jayantī śivarātriśca kārye bhadrājayānvite /
māghaphālgunayormadhye yā syācchivacaturdaśī //

anaṅgena samāyuktā kartavyā sā sadā tithiḥ /
iti /

tathā:
ādityāstamaye kāle asti cedyā caturdaśī /
tadrātriḥ śivarātriḥ syāt sā bhaveduttamottamā //
iti /

vāyupurāṇe-

trayodaśyastage sūrye catasṛṣveva nāḍiṣu /
bhūtaviddhā ca yā tatra śivarātrivrataṃ caret //
iti /

māghavodāhṛtasmṛtyantare-

pradoṣavyāpinī grāhyā śivarātricaturdaśī /
rātrau jāgaraṇaṃ yasmāttasmāttāṃ samupoṣayet //
iti /

atra rātrau jāgaraṇaṃ yasmāditi hetuvaśāt pradoṣaśabdo rātriparo 'vagantavyaḥ /

nāradīyasaṃhitāyām--

arddharātrayutā yatra māghakṛṣṇā caturdaśī /
śivarātrivrataṃ tatra so 'śvamedhaphalaṃ labhet //
iti /

mādhavatithitattvakārau tu īdṛśaviṣaye bahukālavyāpitvāt paraivetyāhatuḥ /
tadetat--

ardharātrātparastācca jayāyogo yadā bhavet /
pūrvaviddhaiva kartavyā śivarātriḥ śivapriyaiḥ //

iti padmapurāṇādivacanānāṃ nirviṣayatvāpattarayuktam /
yadā tu niśīthādūrdhvagā trayodaśī pera'hani ca niśīthāvyāpinyapi caturdaśī bhavati tadā paraiva grāhyā /
tathāca hemādrimādhavodāhṛtapurāṇavacanam--

{MV-S_88}

māghāsite bhūtadinaṃ hi rājannupaiti yogaṃ yadi pañcadaśyā /
jayāprayuktāṃ na tu jātu kuryācchivasya rātriṃ priyakṛcchivasya //
iti /

jayāprayuktāṃ jayayā trayodaśyā prakarṣeṇa niśīthādūrdhvaṃ yuktāṃ na kuryāt nopavaset kintu sakaladinabhūyorātrilābhāt parāmevetyarthaḥ /
tathāca yat śivarātrivrate bhūtāṃ kāmaviddhāṃ vivarjayet /

itivacanaṃ, yacca kāmikavacanam--

niśādvayacaturddraśyāṃ pūrvā tyājyā parā śubhā /
iti,

tadetādṛśaviṣayameva jñeyam /
anyathā pūrvāpādakabahuvacanavirodhaḥ syāt /
pūrvasyā eva niśīthavyāptau uttarāyā eva vā niśīthavyāptau tatkālavyāpinī grāhyetyuktam--

nāradīyeśānasaṃhitayoḥ:
mādhakṛṣṇacaturdaśyāmādidevo mahāniśi /
śivaliṅgatayodbhūtaḥ koṭisūryasamaprabhaḥ //

tatkālavyāpinī grāhyā śivarātrivrate tithiḥ /

arddharātriyutā yatra māghakṛṣṇacaturdaśī /
śivarātrivrataṃ tatra so 'śvamedhaphalaṃ labhet //

tatretyatra kurvan ityadhyāhāraḥ /

pūrvedyurvā paredyurvā mahāniśi caturdaśī /
vyāptā sā dṛśyate yasyāṃ tasyāṃ kuryāt vrataṃ naraḥ //
iti /

mahāniśāsvarūpaṃ tu devalenoktam--

mahāniśā dve ghaṭike rātrermadhyamayāmayoḥ /
iti /

yadapi skandapurāṇe--

ādau mārgaśire māsi dīpotsavadine 'pi vā /
gṛhṇīyānmāghamāse vā dvādaśaivamupoṣayet //

iti kāmyaṃ pratimāsaṃ śivarātrivrataṃ tatrāpi pūjopavāsajāgaraṇavidhānāt tasya ca sakalarātrisādhyatvāt bahurātrivyāpinyāmanuṣṭhānam /
ubhayatra rātrivyāptisāmye tu--

rudravrateṣu sarveṣu kartavyā sammukhī tithiḥ /
anyathā vratakalpeṣu yathoddiṣṭāmupāvaset //

iti pūrvodāhṛtavacanānuguṇyācca pūrvaiva grāhyā /
asyāśca mahāśiva rātreḥ ravibhaumavārānyatarayoge praśastataratvaṃ śivayogayoge praśastatamatvaṃ ca skandapurāṇe--

{MV-S_89}

māghakṛṣṇacaturdaśyāṃ ravivāro yadā bhavet /
bhaumo vātha bhaveddevi! kartavyaṃ vratamuttamam //

śivayogasya yoge ca tadbhaveduttamottamam /
iti /

tathā trispṛśātipraśastā purāṇāntare--

trayodaśī kalāpyekā madhye caiva caturdaśī /
ante caiva śinīvālī trispṛśyāṃ śivamarcayet //
iti /

śivarātripūjāprakāraśca rudravrateṣūkta iti na likhyate /
athaitatpāraṇaṃ tu skandapurāṇa eva dvidhoktam--

kṛṣṇāṣṭamī skandaṣaṣṭhī śivarātriścaturdaśī /
etāḥ pūrvayutāḥ kāryāstithyante pāraṇaṃ bhavet //

itivacanāt paradine yadi divā tithyantastadā tatraiva /
no cet divaiva /
tathā ca skandapurāṇe--

upoṣaṇaṃ caturdasyāṃ caturdaśyāṃ ca pāraṇam /
kṛtaiḥ sukṛtalakṣaiśca labhyate vāthavā navā //

brahmā svayaṃ caturvaktraiḥ pañcavaktraistathā hyaham /
sikthe sikthe phalaṃ tasya vastuṃ śakto na pārvati! //

brahmāṇḍodaramadhye tu yāni tīrthāni santi vai /
saṃsthitāni bhavantīha bhūtāyāṃ pāraṇe kṛte //

itivacanāt /

sā tvastamayaparyantavyāpinī cetpare 'hani /
divaiva pāraṇaṃ kuryāt pāraṇānnaiva doṣabhāk //

iti /
śivarātriprakaraṇapaṭhitakālādarśamadanaratnamādhavādilikhitasmṛtivacanāt /

anyatithyāgamo rātrau tāmasastaijaso divā /

tāmase pāraṇaṃ kurvan tāmasīṃ gatimāpnuyāt /

ityādinindāvacanācca /
mādhavācāryāstu yāmatrayordhvagāminyāṃ prātareva pāraṇamāhuḥ /

iti śivarātrinirṇayaḥ /


atha paurṇamāsīnirṇayaḥ /

sā ca sāvitrīvratātirikte kārye paraiva /
bhūtaviddhā na kartavyā darśaḥ pūrṇā kadācana /
varjayitvā muniśreṣṭha! sāvitrīvratamuttamam /

itibrahmavaivarttokteḥ /
evaṃ yat"caturdaśyā ca pūrṇimā"itiyugmavākyaṃ tat sāvitrīvrataviṣayam /

{MV-S_90}

yattu "pratipadyapyamāvāsyā"ityamāyugmavākyaṃ tat sāvitrīvratātiriktaviṣayaṃ draṣṭavyam /
atra ca na pūrvaviddhāniṣedhastasyāstrimuhūrtasattve kiṃ tvaṣṭādaśanāḍīmitacaturdaśīsattve /

bhūto 'ṣṭādaśanāḍībhirdūṣayatyuttarāṃ tithim /

itiviśeṣavacanāt /
mādhavastu idaṃ vacanaṃ yatra bhūtaviddhā kartavyā yathā sāvatrīvrate tatrāṣṭādaśanāḍīmitā na grāhyetyevaṃparamityāha /
tattu nirastaṃ prāk /
jyeṣṭhapañcadaśyorvaṭasāvitrīvratam /
tatra pūrvaviddhā grāhyā /

kṛṣṇāṣṭamī bṛhattapā sāvitrī vaṭapaitūkī /
anaṅgatrayodaśī rambhā upoṣyāḥ pūrvasaṃyutāḥ //

iti nigamokteḥ /
sāvitrī = tadvratasambadhinī paurṇamāsī /
vaṭapaitṛkī = tatsambadhinyevāmāvāsyā /

jyeṣṭhe māsi site pakṣe pūrṇimāyāṃ tayā vratam /
cīrṇaṃ purā mahābhaktyā kathitaṃ te mayā nṛpa! //

iti sāvitrīvrataṃ prakramya skāndokteḥ /

amāyāṃ ca tathā jyeṣṭhe vaṭamūle tathā satī /
trirātropoṣitā nārī vidhinānena pūjayayet //

iti bhaviṣyokteśca /
hemādrau tu bhādrapadapūrṇimāyāmapīdamuktam /
gauḍāstu--

meṣe vā vṛṣabhe vāpi sāvitrīṃ tāṃ vinirdiśet /
jyeṣṭhakṛṣṇacaturdaśyāṃ sāvitrīmarcayanti yāḥ //

vaṭamūle sopavāsā na tā vaidhavyamāpnuyuḥ /

iti parāśaravākyāccaturdaśyāmityāhuḥ /

śrāvaṇīṃ paurṇamāsīṃ prakṛtyāmnāte rakṣābandhane tu aparāhṇavyāpinī grāhyā /

tato 'parāhṇasamaye rakṣāpoṭalikāṃ śubhām /
kārayedakṣataiḥ śastaiḥ siddhārthairhemabhūṣitaiḥ //

iti bhaviṣyokteḥ /
atra ca tata iti śravaṇātpūrvānuṣṭhitopākarmāṅgatvametasya /
ataśca yathā tatra grahasaṅkrātyādivarjanamevamatrāpīti kecit /
anye tu aṅgatve pramāṇābāvāt tata ityasya cākhaṇḍaparvāṇi arthasiddhatvenāvidheyatvānna grahasaṅkrāntyādivarjanamityāhuḥ /
idaṃ ca bhadrāyāṃ na kāryam /

bhadrāyāṃ dve na kartavye śrāvaṇī phālgunī tathā /

iti saṅgrahokteḥ /
asyāmeva hayagrīvotpattiḥ /

śrāvaṇyāṃ śravaṇe jātaḥ pūrvaṃ hayaśirā hariḥ /

iti vacanāt /
asyāmeva śravaṇākarmoktam /
tatrāstamayavyāpinī grāhyā /

{MV-S_91}

"śrāvaṇyāṃ paurṇamāsyāṃ śravaṇākarma"iti tatprakṛtya"astamite sthālīpākaṃ śrapayitvā'; ityāśvalāyanasūtrāt /
yājñikāstu etasya vikṛtitvāccheṣaparvaṇi anuṣṭhānamāhuḥ /
asyāmevopākarma /
tatra--

yājñavalkyaḥ:
adhyāyānāmupākarma śrāvaṇyāṃ śraveṇena vā /
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu //

adhīyata ityaghyāyo vedaḥ /
upākarmeṃti vedasaṃskārakarmaṇo nāmadheyam /
śrāvaṇyāṃ śrāvaṇapaurṇamāsyām /
yadyapi"nakṣatreṇa yuktaḥ kāla" (4 / 3 / 2) ityataḥ sūtrāt yā kācicchravaṇayuktā tithirlabhyate tathāpi śrāvaṇapauṇemāsyevātra vivakṣitā /
pāraskarādivākyeṣu viśiṣyopādānāt /
tathāca pāraskaraḥ:
athāto 'dhyāyopākarma oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena veti /

śravaṇeneti śravaṇasya pṛthagupādānācca /
evam āṣāḍhyāṃ prauṣṭhapadyāmityādiṣvapi bodhyam /
hasteneti /
hastayukte kasmiṃściddivase /
kecittu hastenetyato nakṣatrarūpakālajñāne 'pi titherākāṅkṣitatvāttatra yāvadanirṇītaṃ kiñciddinamityupasthitaṃ bhavati tāvatsannidhānāt pañcamyevopasthitānveti /
tena hastayuktapañcamyāmityāhuḥ /
oṣadhirbhāve iti śrāvaṇasya tviti ca sarvatra sambadhyate /
kālāntaramapyāha--

baudhāyanaḥ:
śrāvaṇyāṃ paurṇamāsyāmā pāḍhyāṃ vopākṛtya chandāṃsyadhīyīta /

manurapi--

śrāvaṇyāṃ prauṣṭhapadyāṃ vāpyupākṛtya yathāvidhi /
yuktaśchandāṃsyadhīyīta māsān vipro 'rddhapañcamān //
iti /

apiśabdādbhādrapadaśravaṇahastapañcamīnāmupādānam /

kātyāyano 'pi--

upākṛtyodagayane tato 'dhīyīta dharmavit /
iti /

gobhilo 'pi-prauṣṭhapadīṃ hasteneti /

prauṣṭhapadīmityataḥ prāpyetiśeṣaḥ /
tena bhādrapadamāsi hastayukte kasmiṃściddina ityarthaḥ /

āśvalāyanastu--athāto 'dhyāyopākaraṇamauṣadhīnāṃ prādurbāve śrāvaṇasya pañcamyāṃ hastena vā /

ityupākarma prakṛtakya--

tadvārṣikamityācakṣata iti /


{MV-S_92}

anena varṣāsambandhinoḥ śrāvaṇabhādrapadayormadhye śrāvaṇasya pūrvaṃ vihitatvāt saṃjñākaraṇasiddhaṃ bhādrapade 'nuṣṭhānaṃ stavayati /
bhādrapade 'pi śravaṇahastapañcamīṣveva yata āśvalāyanasūtre māsanakṣatratithīnabhidhāya māsāntarābhidhāne pūrvoktamāsasyaiva bādho yujyate avāntarasājātye na tasya śīghropasthitikatvāt na nakṣatrādīnām /
ākāṅkṣitatvācca teṣāmeva grahaṇam /
ete ca kālāḥ svasvagṛhnānusārā vyava sthitāḥ /
yeṣāṃ ca śākhāyāmaneke kālā uktāsteṣāmākāṅkṣāvaśāt pā ukrameṇopādānam /
pāṭhakramasya prayojanāntarābhāvāt /
tathā ca bahavṛcaiḥ śrāvaṇamāse śravaṇayukte

kasmiṃściddine /
(*) tatra ca saṅkrāntigrahaṇasū takādau hastayuktapañcamyāṃ tadasambhave kevalapañcamyāṃ kevalahaste vā tadasambhave auṣadhiprādurbhāvābhāve ca īdṛśanakṣatrādiyukte bhādrapade 'pi kartavyam /
__________

(*) tatra ca tasmin dine cetyarthaḥ /
__________
tathā ca bahvṛcagṛhyakārikāyām--

avṛṣṭayauṣadhayastasmin māse tu na bhavanti cet /
tadā bhādrapade māsi śravaṇena tadiṣyate //
iti /

evaṃ śrāvaṇe grahaṇādisattve bhādreṇa prathamārambhaḥ /
tasya tadabhāve vihitatvena gauṇatvāt /
yājuṣaistu śrāvaṇapaurṇamāsyādikrameṇa /
sāmagānā hastādikramaḥ /
sūtre kvacidviparyāsenopādāne 'pi--

upākarma prakurvaṃnti kramāt sāmargyajurvidaḥ /
grahasaṅkrāntyayukteṣu hastaśravaṇaparvasu //

itivacanādeṣa eva krama upādeyaḥ /

saṅkrāntau grahaṇe āśauce ca doṣo madanaratnādibahnunibandhodāhṛta smṛtau--

saṅkrāntau grahaṇe caiva sūtake mṛtake tathā /
gaṇaśrāddhaṃ na kurvīta nāradasya vaco yathā //

prathame doṣasaṃyukte parvaṇi syādupākriyā /
duḥkhaśokāmayagrastā rāṣṭre tasmin dvijātayaḥ //
iti /

atra viśeṣo gārgye--

ardharātrādadhastāccet saṅkrāntigrahaṇaṃ tathā /
upākarma prakurvīta parataścenna doṣakṛt //

tathā--

yadyardharātrādarvāk cet grahaḥ saṅkrama eva ca /
nopākarma tadā kuryāt āvaṇyāṃ śravaṇe 'pi vā //


{MV-S_93}
yāni tu--

trayodaśyādikaṃ varjyaṃ dinānāṃ navakaṃ dhruvam /
māṅgalyeṣu samasteṣu grahaṇe candrasūryayoḥ //

tathā--

dvādaśyādistṛtīyānto vedha indugrahe smṛtaḥ /
ekādaśyādikaḥ saure caturthyantaḥ prakīrttitaḥ //

khaṇḍagrahe tayoḥ prokta ubhayatra dinatrayam /

ityādīni niṣedhavacanāni tāni māṅgalyakarmāntaraviṣayāṇi /

tathāca smṛtiḥ:
nitye naimittike japye homayajñakriyāsu ca /
upākarmaṇi cotsarge grahabhedo na vidyate //
iti /

evaṃ ca grahaṇapūrvottaradine śravaṇasattve tatroyākarma na tyājyam /
yadā ca grahaṇasaṅkrāntiduṣṭaṃ parva tadā kālaniyama uktaḥ smṛtimahārṇave--

saṅkrāntirgrahaṇaṃ vāpi yadi parvaṇi jāyate /
tanmāse hastayuktāyāṃ pañcamyāṃ ca tadiṣyate //

tathā--

saṅkrāntirgrahaṇaṃ vāpi paurṇamāsyāṃ yadā bhavet /
upākṛtistu pañcamyāṃ kāryā vājasaneyibhiḥ //
iti /

vājasaneyibhirityanena yeṣāṃ pañcamī gṛhya uktā ta upalakṣyante /
"saṅkrāntirgrahaṇaṃvā pi'; "yadi parvaṇi'; ityādisāmānyavākyaikavākyatālāmāt /
anyathā vājasaneyibhiḥ pañcamyāmeveti cetyubhayavidhāne vākyabhedaḥ syāt /
na ca"saṅkrāntirgrahaṇaṃ vāpi yadi parvaṇi jāyate"ityasyānenopasaṃhāro yukto natu lakṣaṇā lakṣaṇāta upasaṃhārasya nyāyyatvāt, anyathā"puroḍāśaṃ caturdhā karoti"ityetatsamānārthakatvārthamāgneyavākye 'pi lakṣaṇā syāditi vācyam /
prakṛte hi upasaṃhāre śuddhapañcamyā api vidheyatvena vākyabhedāpattyā lakṣaṇaiva yuktā tasmādyeṣāṃ gṛhye papañcamī noktā taiḥ pūrvodāhṛtamanuvākyāt,

śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottama! /
āṣāḍhyāṃ prauṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam //

iti kūrmapurāṇācca prauṣṭhapadyāmāṣāḍhyāṃ vā kāryam /
baudhāyanaistu āṣāḍhyāmevā teṣāṃ kevalāyā evāṣāḍhyā uktatvāt /
sāmagaistu siṃhasthe sūrye hastanakṣatre kāryam /
prauṣṭhapadīṃ hastenetipūrvodāhṛtagobhilāt /
prauṣṭhapadīmityatra proṣṭhapadaḥ saura eva siṃhārkirūpaḥ /


{MV-S_94}

siṃhe ravau tu puṣyarkṣe pūrvāhṇe vicaredbahiḥ /
chandogā militāḥ kuryurutsargaṃ sarvachandasām //

śuklapakṣe tu hastena upākarmāparāhṇikam /

iti gārgyavacanāt /
idaṃ ca chandogānāmeva /
yadapi

upākarmāparāhṇe syādutsargaḥ prātareva hi /
iti,

tadapi chandogaviṣayameva /
anyeṣāṃ tu daivakarmatvāt pūrvāhṇa eva /

bhavedupākṛtiḥ paurṇamāsyāṃ pūrvāhṇa eva tu /

iti pracetovacanena pūrvāhṇasyāpi vihitatvāt /
yujyate cāsya gārgyavākyaparyālocanayā cchandogātiriktaviṣayatvam /
prayogapārijāte tu sarvairaparāhṇa evetyuktam /
atra parvaṇaḥ sakhaṇḍatve audayikasyaiva grahaṇam /
tathā ca--

kālikāpurāṇe:
caturdaśyāṃ samutpannāvasurau madhukaiṭabhau /
vedān svīkurvataḥ padmayonestau jahratuḥ śrutīḥ //

hatvā tāvasurau devaḥ pātālatalavāsinau /
āhṛtya tāḥ śrutīstasmai dadau lokaguruḥ svayam //

abhūllabdha śrutirbrahmā parvaṇyaudayike punaḥ /
ato bhūtayute tasminnopākaraṇamiṣyate //

āsuraṃ varjayet kālaṃ vedāharaṇaśahkayā /

bhaviṣyottare 'pi--

samprāpte śrāvaṇasyānte paurṇamāsyāṃ dinodaye /
snānaṃ kurvīta matimān śrutismṛtividhānataḥ //

tato devān pitṝṃścaiva tarpayet paramāmbhasā /
upākarma divaivoktamṛṣīṇāṃ caiva tarpaṇam //

śrāvaṇasyānta iti gauṇacāndrābhiprāyeṇa /
hastaśravaṇe api sakhaṇḍe audayike eva grāhye /
tathā ca--

gṛhyapariśiṣṭe:
dhaniṣṭhāpratipadyuktaṃ tvāṣṭraṛkṣasamanvitam /
śrāvaṇaṃ karma kurvīta ṛgyajuḥ sāmapāṭhakaḥ //

tvāṣṭraṃ citrā /
na ca śrāvaṇamiti naitasya karmaṇo nāmadheyaṃ kintu śravaṇākarmaṇa iti vācyam /
vyāsenaiva tasyāpi saṃjñākaraṇāt /
tathā ca--

vyāsaḥ:
śravaṇena tu yatkarma uttarāṣāḍhasaṃyutam /
saṃvatsarakṛto 'dyāyastatkṣaṇādeva naśyati //

{MV-S_95}

dhaniṣṭhāsaṃyutaṃ kuryāt śrāvaṇaṃ karma yadbhavet /
tatkarma saphalaṃ vidyādupākaraṇasaṃjñitam //
iti /

idaṃ ca karmakālabyāptyasambhave audayikaśāstram /
atra ca parvaudayikatvavidhiḥ sarvayajuḥśākhiviṣayaḥ /
pūrvoktairdhaniṣṭhāpratipadyuktamityādivakyairyajuḥ śākhimātraṃ prati audayikaparvaṇa uktatvāt /
na ca--

parvaṇyaudayike kuryuḥ śrāvaṇīṃ taittirīyakāḥ /
bahvṛcāḥ śravaṇe kuryurgrahasaṅkrāntivarjite //

ityanena bahvṛcapariśiṣṭavākyena taittirīyāṇāmevoktatvāttaittirīyamātraparatvamiti vācyam /
atra taittirīyagrahaṇasya upalakṣaṇārthatvāt /
kathamanyathātulyakakṣatayā bahvṛcānāmupādānaṃ kriyeta tulyakakṣāṇāmeva hi samabhivyāhāro yujyate /
na hi sambhavati brāhmaṇairidaṃ kartavyaṃ kṣatriyairidaṃ kaṭhairidamiti yujyate ca vaiśyairidaṃ karttabyamiti /
evaṃ ca bahvṛcaiḥ śravaṇa iti samabhivyāhāro yujyate yājuṣaiḥ parvaṇīti /
kiṃ ca bahvṛcagṛhyapariśiṣṭakāro bahvṛcānāmeva karmasambandhidharmavidhānārthaṃ pravṛtto na tu taittirīyāṇām /
evaṃ ca yat tatra taittirīyasambandhitatkālādikaṃ śrūyate tadaṃśe 'nuvāda eva /
anuvādaśca yathāprāptasyaiva prāptiśca prakṛte parvaudayikatvavidhāyakakālikāpurāṇādivākyāt /
kālikāpurāṇamapi svasvagṛhyaprāptaparvaṇyevaudayikatvaṃ vidadhāti /
parvaprāptiścāviśeṣeṇa sarvayājuṣāṇāmeveti /
evaṃ ca teṣāmevānuvādo yujyate /
yadapi--

śrāvaṇī durganavamī dūrvā caiva hutāśanī /
pūrvaviddhaiva kartavyā śivarātrirbalerdinam //
iti /

tadapi na taittirīyātiriktānāṃ pūrvaviddhāvidhāyakaṃ kintu upākarmātiriktaviṣayam /
athavā chandogakarttṛkopākarmaviṣayam /
api cātra parvagataviśeṣasyaivaudayikasya vidhānaṃ yuktam apekṣitatvāt samabhivyāhārācca /
na ca yadaudayike parvaṇyupākuryuḥ taittarīyakā eveti vacanavyaktirastviti vācyam /
evaṃ hi viśiṣṭānuvāde vākyabhedaḥ syāt /
na ca yadaudayike taittirīyakā ityeva vacanavyaktiḥ parvaudayikatvaṃ ca sannidhilabhyamiti vācyam /
upākarmaṇaḥ sannihitatve 'pi parvaṇaḥ

sannidhilabyatvāsambhavāt /
tathā sati sannidhita eva śravaṇopasthityā tatrāpyaudayikatvalābhe uttarārddhaṃ nirarthakaṃ syāt /
na ca tavāpi parvauṃdayikatvagrahaṇasaṅkrāntirahitvarūpaviśeṣaṇadvayavidhāne vākyabhedāpattiritivācyam /
ekahāyanītvapiṅgākṣitvayordvayorapi yaugikatvena dravyavacanayorviśiṣṭadravyavidhivadatrāpi yaugikābhyāmanyataḥ prasiddhārthābhyāṃ padābhyāṃ viśiṣṭaṃ parvaiva vidhīyate iti na kiñcidanupapannam /

{MV-S_96}

anye tu taittirīyakarttṛkaparvaudayikatvaviśiṣṭopākarmavidhimevacchanti /
na ca viśiṣṭavidhau gauravāpattestaittirīyakapade lakṣaṇā /
tathā sati"rājā rājasūyenayajeta"ityādāvapi traivarṇikalakṣaṇāprasaṅgāditi /
gṛhyoktasya ca punarvidhiḥ karttṛbhedāt, anyathā ekaviṣayānekasmṛtyucchedāpatteriti vadanti /
tanna /
smṛtayo hi svātantryeṇaiva pravṛttāḥ yuktaṃ yat prati smṛtividhiriti, pariśiṣṭaṃ punaḥ śeṣapūraṇarūpaṃ śeṣiṇamupajīvyaiva pravṛttamiti na tatra tadananuvādena vidhāyakatvamiti /
atra audayikamapi saṅgava prāpi grāhyam /
tathā ca--

gārgyaḥ--

śrāvaṇī paurṇamāsī tu saṅgavātparato yadi /
tadaivaudayikī grāhyā nānyadaudayikī bhavet //

nigame 'pi--

śrāvaṇyāṃ prauṣṭhapadyāṃ vā pratipat ṣaṇmuhūrtakaiḥ /
viddhā syācchandasāṃ tatropākarmotsarjanaṃ bhavet //
iti /

parveti hastaśravaṇayorupalakṣaṇam /

udaye saṅgavasparśe śrutau parvaṇi cārkabhe /
kuryurnabhasyupākarma ṛgyajuḥsāmagāḥ kramāt //

iti pṛṣvīcandrodayadhṛtavacanāt /
etaccopākarma malamāse na kāryam tathā ca--

kātyāyanaḥ:
utkarṣaḥ kālavṛddhau syādupākaraṇakarmaṇi /
iti /

evaṃ ca--

daśahārāsu notkarṣaścaturṣvapi yugādiṣu /
upākarmamahāṣaṣṭhyorhyetaduktaṃ vṛṣāditaḥ //

iti vākye sauramānavihitatvarūpahetūpanyāsapūrvakamanutkarṣavidhānācchandogānāṃ sauramānena vihitatvāt tadviṣayamidamṛṣyaśṛṅgavacanami ti /
kecittu śukramauḍhyādivat dvitīyopākarmāviṣayatvāmiti /
tathā

ca--

smṛtisaṅgrahe:
gurubārgavayormauḍhye bālye vā vārddhake 'pi vā /
tathādhimāsasaṃsarpamalamāsādiṣu dvijāḥ //

prathādhimāsasaṃsarpamalamāsādiṣu dvijāḥ //

prathamopākṛtirna syāt kṛtā karmavināśakṛt /
iti

ādipadāt vakrāticārasaṅgrahaḥ /
vistarastu malamāsanirūpaṇe draṣṭavyaḥ /
atra viśeṣo mādhavīye--


{MV-S_97}

vedopākaraṇe prāpte kulīre saṃsthite ravau /
upākarma na kartavyaṃ kartavyaṃ siṃhayuktake //
iti /

nanu--

śrāvaṇyāṃ śrāvaṇīkarma yathāvidhi samācaret /
upākarma tu kartavyaṃ karkaṭasthe divākare //

ityanena nigamavacanena karkaṭasthe vidhānāt kathaṃ niṣedha iti /
satyam /
nāyaṃ niṣedhaḥ /
kintu siṃhavidhiviśeṣa eva"na girāgiretibrūyāt"iti vat (*) (a. 9 pā. 1 adhi. 18) /
__________
(*)jyotiṣṭome śrūyate"yajñāyajñīyena stuvīta"iti /
tatra yajñāyajñīyamityanena"yajñāyajñā vo girāgirā ca dakṣase"iti yajñāyajñapadaghaṭitāyāmṛci samutpannaṃ sāmābhidhīyate /
tatra ca girāśabdasya pāṭhaḥ /
tatra yonigānamaghīyānaiḥ sāmagairgakāreṇa sahitaṃ "gāyīrā girā iti gīyate /
"airaṃ kṛtvodgeyam'; iti brāhmaṇavākyena tu girāśabde gakāralopapūrvakamirāśabdena gānaṃ vidhīyate /
tathā ca yonigānabrāhmaṇagānayosaktulyabalatvena viṣeṣābhāvādvikalpena prayoge prāpte"nagirā gireti brūyāt, yadgirāgireti brūyādātmānameva tadudghātā giret"iti gakārarahitagāne bādhamuktvā gakārarahitamirāpadaṃ geyatvena vidhīyate /
evamatrāpi "vedopākareṇe'; "śrāvaṇyāṃ'; iti vacanayoḥ samānabalatvena siṃhe karkaṭe ca vikalyenopākarmaṇaḥ prāptau "narmadottara'; iti vacanena deśabhedādvayavasthāpyata ityāśayaḥ /
__________

evaṃ ca siṃhakarkaṭayorubhayorapi prāptatvādavyavasthāyāṃ deśabhedena vyavasthāmāha--

prayogaparijāte bṛhaspatiḥ:
narmadottarabhāge tu kartavyaṃ siṃhayuktake /
karkaṭe saṃsthite bhānāvupākuryācca dakṣiṇe //
iti /

asyārthaḥ /
sarvatropākaraṇe prāpte dakṣiṇadeśe 'pi upākaraṇaṃ prāptam evaṃ sati tatrānena vākyena yaddakṣiṇe upākuryāt tat karkaṭe yaduttare tta siṃhe /

yattu--

siṃhe ravau tu puṣyarkṣe pūrvāhṇe vicaredvahiḥ (*) /
__________

(*) pūrvāhṇe 'vivare bahiḥ iti pāṭho nirṇayasindhvādau /
avivare grahaṇādidoṣarahite iti ca vyākhyātam /
__________

chandogā militāḥ kuryurutsargaṃ sarvacchandasām //

śuklapakṣe tu hastena upākarmāparāhṇikam /

ityatra siṃhe ravāvityetasyobhayatra sambandhena yat sāmagānāṃ siṃhārkavidhānaṃ taddeśabhedaprāpakakarkasiṃhavyavasthānivṛttiphalakatayā nityavat prāptyarthamiti na kiñcidanupapannam /

etaccopākarma brahmacārigṛhasthavānaprasthaiḥ kāryaṃ nityatvāt /
nityatvaṃ ca brahmayajñarūpanityakarmāṅgamantrāpyāyakatvāt /

{MV-S_98}

āpyāyakatvaṃ coktam--

kātyāyanena:
pratyabdaṃ yadupākarma sotsargaṃ vidhivahvijaiḥ /
kriyate chandasāṃ tena punarāpyāyanaṃ bhavet //

ayātayāmaiśchandobhiryat karma kriyate dvijaiḥ /
krīḍamānairapi sadā tatteṣāṃ siddhikāraṇam //

upākṛtyādhīyītetyato nityādhyayanārthatvenāpi sarveṣāmavaśyakartavyatvam /
adhyayanaṃ ca sarveṣām /
tatra brahmacāriṇāṃ brahmacaryasya tadarthatvādeva siddham /
gṛhasthānāṃ tu grahaṇādhyayanamuktamāśvalāyanena--

samāvṛtto brahmacārikalpena yathānyāyamitare jāyopeyītyeke prājāpatyaṃ taditi /

brahmacārikalpenauyena niyamaviśeṣeṇa brahmacāryadhīyīta tenaiva yuktaḥ samāvṛtto 'pyadhīyīta /
itare brahmacāriṇastu yathānyāyaṃ = svavidhyuktaprakāreṇa adhīyīran /
tathā jāyopeyī = gṛhastho 'pi brahmacārikalpoktaniyamena natu bhikṣādidharmeṇetyarthaḥ /
dhāraṇādhyayanārthatvādapi sarvān prati niyatānuṣṭhānamuktam--

gobhilena:
uvākarmotsarjanaṃ ca vanasthānāmapīṣyate /
dhāraṇādhyayanāṅgatvādgṛhiṇāṃ brahmacāriṇām //
iti /

brahmacāriṇo naiṣṭhikāḥ /
upakurvāṇānāmadhyayanārthatvādeva prāptatvāt /
"adhyāpyeranvāravdha"ityato 'pyadhyāpakasya gṛhasthasyānuṣṭhānamuktamiti /

ityupākarmakālaḥ /


athotsarjanam /

tatra manuḥ--

puṣye tu cchandasāṃ kuryādvahirutsarjanaṃ dvijaḥ /
māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //
(a. 4 ślo. 96)

puṣye = pauṣe /
bahiḥ grāmāditi śeṣaḥ /
utsarjanaṃ kṛṣṇapakṣādhyayanarāhityam /
na tu sarvathānadhyayanam /

yathāśāstraṃ tu kṛtvaivamutsargaṃ chandasāṃ bahiḥ /
viramet pakṣiṇīṃ rātriṃ yadvāpyekamaharniśam //
(4 / 97)

ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
vedāṅgāni rahasyaṃ ca kṛṣṇapakṣeṣu sampaṭhet //
(4 / 98)

iti manūkteḥ /
prathame 'hanīti puṣya ityatrāpi sambadhyate /


{MV-S_99}

yadā śrāvaṇyāmupākarma tadā puṣyamāsasya śuklapratipadi pūrvāhṇe, yadā prauṣṭhapadyāṃ tadā māgha iti vyavasthito vikalpaḥ /

śrāvaṇyāṃ prauṣṭhapadyāṃ vāpyupākṛtya yathāvidhi /
yuktaścandāṃsyadhīyīta māsān vipro 'rdhapañcamāna //
(4 / 95)

iti manunaiva arddhapañcamamāsādhyayanasya vihitatvāt /
arddhapañcamān iti ardhaḥ pañcamo yeṣu te sārddhāṃścatura iti yāvat /
yājñavalkyastu kālāntare 'pyāha--

pauṣamāsasya rauhiṇyāmaṣṭakāyāmathāpi vā /
jalānte chandasāṃ kuryādutsargaṃ vidhivadvahiḥ //
iti /

pauṣamāsarohiṇī ca śuklapakṣagataiva /
manuvihitaśuklapakṣabādhe pramāṇābhāvāt /
aṣṭakāyāmityatrāpi pauṣamāsasyeti sambadhyate /
tena pauṣakṛṣṇāṣṭamyāmityarthaḥ /

āpastambaḥ--

taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramate /

taiṣyāmiti rohiṇyāmityanenāpi sambadhyate pūrvoktayājñavalkyavākyāt /

baudhāyanaḥ- śrāvaṇyāmāṣāḍhayāṃ vopākṛtya taiṣyāṃ mādhyāṃ votsṛjet /
āṣāḍhyāmupākṛtya taiṣyāṃ śrāvaṇyāmupākṛtya māghyāmiti bodhyam /
etacca"ṣaṇmāsānadhīyīta"iti āśvalāyanoktamurarīkṛtya /
utsarjanaṃ prakṛtya āśvalāyanaḥ--

madhyamāṣṭakāyāmetābhyo devatābyo 'nnena hutvāpo 'bhyavayantīti /

anena yadyapi māghakṛṣṇāṣṭamī pratīyate /
tathāpyatra sāmīpyasaptamīvivakṣayā māgyevoktā"agnīṣomīyeṇa carantyuttaravedyām"iti vaditi vṛttikṛtā vyākhyātam /
ata eva baḍvṛcagṛhyakārikāyāṃ māghyevoktā /

adhyāyotsarjanaṃ māghyāṃ paurṇamāsyāṃ vidhīyate /
iti /

ete ca pakṣāḥ svasvagṛhyānusārādvyavasthitāḥ /
sāmagānāṃ tūtsarjanakālamāha--

gārgyaḥ

siṃhe ravau tu puṣyarkṣe pūrvāṅṇe vicaredvahiḥ /
chandogā militāḥ kuryurutsargaṃ sarvacchandasām //
iti /

yadā tu siṃhasthe sūrye hasta eva prathamastataḥ puṣyastadā karkaṭasthe puṣye utsarjanaṃ kāryamityuktam--

chandogagṛhyapariśiṣṭe:
māse prauṣṭhapade hastāt puṣyaḥ pūrvo bhavedyadā /
tadā tu śrāvaṇe kuryādutsargaṃ chandasāṃ dvijaḥ //
iti /


{MV-S_100}

prauṣṭhapade yo hastastasmāt pūrvaḥ puṣyo yadi śrāvaṇagato bhavet tadā śrāvaṇa evotsargaṃ kuryādityarthaḥ /
proṣṭhapadaśrāvaṇau mīnādisauramāsābhi prāyeṇa karkasiṃhayorevābhidhāyakau /
teṣāṃ sauramānenaivopākarmavidhānāt /
atyantādhyayanaśīlānāṃ tu kālāntaramuktam--

khādiragṛhye:
puṣye tūtsarjanaṃ kuryādupākarmadine 'tha vā /
iti /

eṣa ca pakṣo"yat svādhyāyamadhīte 'bdam"itimādhavopadarśitaśruteḥ śrautaḥ /
etacca daivatvātpūrvodāhṛtavacanebhyaśca sarvaiḥ pūrvāhṇa eva kāryam /
parvaṇaḥ sakhaṇḍatve saṅgavavyāpyeva grāhyamityuktamupākarmakālanirūpaṇe /
asya vedādhyayanārthaṃ pratyabdakartavyatāmāha--

kātyāyanaḥ:
pratyabdaṃ yadupākarma sotsargaṃ vidhivat dvijaiḥ /
kriyate chandasāṃ tena punarāpyāyanaṃ bhavet //

ayātayāmaiśchandobhiryatkarma kriyate dvijaiḥ /
krīcmānairapi sadā tatteṣāṃ siddhikārakam //
iti /

ityutsarjanakālanirṇayaḥ /

darśāntāśvināmāvāsyā tu abhyaṅge prātaḥ kālavyāpinī grāhyā /

iṣe bhūte ca darśe ca kārttikaprathame dine /
yadā svātī tadābhyaṅgasnānaṃ kuryādinodaye //

iti brāhmokteḥ /
dīpadāne tu prabhātavyāpinī grāhyā /

evaṃ prabhātasamaye tvamāvāsyāṃ narādhipa! /
kṛtvā tu pārvaṇaśrāddhaṃ dadhikṣīraghṛtādibhiḥ //

dīpān dattvā pradoṣe tu lakṣmīṃ pūjya yathāvidhi /
svalaṅkṛtena bhoktavyaṃ sitavastropaśobhinā //

itibhaviṣyokteḥ /
dinadvayasattve parā /

daṇḍaikarajanīyoge darśaḥ syāttu pare 'hani /

tadā vihāya pūrvedyuḥ paredyuḥ sukharātrikā /

itijyotirvacanāt /
asyāmevāpararātrāvalakṣmīniḥsāraṇaṃ kāryam /

evaṅgate niśīthe tu jane nidrārddhalocane /
tāvannagaranārībhiḥ śūrpaṇḍiḍimavādanaiḥ //

niṣkāśyate prahṛṣṭābhiralakṣmīḥ svagṛhāṅgaṇāt /

iti bhaviṣyokteḥ /
kārttikapaurṇamāsī tripuradāhe sandhyāvyāpinī grāhyā /


{MV-S_101}

paurṇamāsyāṃ tu sandhyāyāṃ kartavyastripurotsavaḥ /

itibrāhmokteḥ /
phālgunapaurṇamāsyāṃ holākā /
tasyāṃ ca pradoṣavyāpinī grāhyā /

niśāgame tu pūjyeta holākā sarvatomukhī /

itivacanāt /
iyaṃ ca bhadrāyāṃ na kartavyā"bhadrāyāṃ dve na kartavye"itipūrvodāhṛtavacanāt /
evaṃ ca--

bhadrāyāṃ vihitaṃ kāryaṃ holāyāśca prapūjanam /

itinibandhābhāsavacanaṃ heyam /
tatra dinadvaye pradoṣasattve parā pūrvasya bhadrāyuktatvāt /
yadā tu pūrvasyāmeva pradoṣavyāptirbhadrāyogaśca bhavati, sūryodayāt pūrvaṃ ca yadi holākādīpanāya kiyānapi bhadrārahitaḥ kālo 'vaśiṣyate /
tadā pradoṣātikrame 'pi tatraiva kāryam /

ekā yāmadvayādūrdhvaṃ caturdaśyāṃ yadā bhavet /
holāṃ bhadrāvasāne ca niśīthānte 'pi dīpayet //

iti bhaviṣyottarāt /
yāni--

madhyarātramatikramya viṣṭeḥ pucchaṃ yadā bhavet /
pradoṣe jvālayedvahniṃ sukhasaubhāgyadāyakam //

ityādivākyāni tāni nirmūlāni /
yadā tu pūrvatra bhadrārihataḥ kālo na labhyate paratopi ca na pradoṣavyāptiḥ tadā pūrvatraiva bhadrāpucche kāryam /

pṛthivyāṃ yāni kāryāṇi śubhāni tvaśubhāni ca /
tāni sarvāṇi sidhyanti viṣṭipucche na saṃśayaḥ //

iti lallavacanāt /
idaṃ ca yadottaratra sārddhayāmātrayāt pūrvameva paurṇa māsīsamāptistadā jñeyam /
yadā tu tanmitā tato 'dhikā vā paurṇamāsī pratipacca dvitīyadine vṛddhigāminī tadā pratipatpradoṣe 'pi sā kāryā /

sārddhayāmatrayaṃ pūrṇā dvitīye divase yadā /
pratipad varddhamānā tu tadā sā holikā smṛtā //

itibhaviṣyokteḥ /
yāni tu--

śrāvaṇī durganavamī dūrvā caiva hutāśanī /
pūrvaviddhaiva kartavyā śivarātrirbalerddinam //

ityādīni pūrvaviddhāvidhāyakāni tāni pūrvadine bhadrābhāve jñeyāni /
yadā tu pūrvadine bhadrā dvitīyadine candragrahaṇaṃ tadā pūrvatraiva bhadrāpucche holākā kāryeti divodāsaḥ /
anye tu grahaṇakāla evala kāryā /
{MV-S_102}

sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane /
snātvā karmāṇi kurvīta śṛtamannaṃ virjayet //

iti vacanena snānottarakartavyatvapratīterityāhuḥ /

iti holākānirṇayaḥ /



atha parvanirṇayaḥ /

yadyapi"paurṇamāsyāṃ paurṇamāsyā yajetāmāvāsyāyāmamāvāsyayā yajeta"itivākyābhyāṃ sāṅgau darśapūrṇamāsau parvaṇi vihitau iti pratīyate tathāpi"pūrvamahardevatā gṛhṇantyuttaramaharyajeta" "pakṣādayoyaṣṭavyāḥ pakṣāntā upavastavyā"itivākyāntaraikavākyatayā parvaṇyupakramamātraṃ tābhyāṃ vidhīyate samāptistu pratipadyeva /
atra devatāgrahaṇamanvādhānaṃ devatāsaṅkalpaśca /
pakṣāntāḥ = paurṇamāsyaḥ pakṣādayaḥ = pratipadaḥ /
vyattyabhiprāyaṃ bahuvacanam /
upavāsaḥ kratvaṅgabhūtayamaniyamasaṅkalpaḥ /
athavā paurṇamāsyamāvāsyāśabdayoḥ sandhivācitvasya vakṣyamāṇatvāt tasya cātisūkṣmatvenopakramasyāpi tatra kartumaśakyatvādatra lakṣaṇayā paurṇamāsyamāvāsyāśabdābhyāṃ parvapratipadrūpaṃ sandhipārsvadvayavartti tithidvayaṃ kṛtsnaprayogārthatvena vidhīyate /
evaṃ ca"sandhau yajeta"ityatrāpi sandhiśabdena tādṛśatithidbayameva lakṣyate /
tathā ca sandhimabhito yajetetyapyanugṛhyate /
etadevābhipretyāha--

baudhāyanaḥ:
sūkṣṇatvāt sandhikālasya sandherviṣaya ucyate /
sāmīpyaṃ viṣayaṃ prāhuḥ pūrveṇānhā pareṇa vā //
iti /

ubhayathā parvaṇyanvādhānam /
tatrāpi na sampūrṇaṃ parvānvādhānakālaḥ kintu ādyaṃ bhāgatrayam /
yāgakālastu parvacaturthāṃśaḥ pratipada ādyamaṃśatrayaṃ ca /
tathāca--

laugākṣiḥ:
trīnaṃśānaupavastasya yāgasya caturo viduḥ /
dvāvaṃśāvutsṛjedantyau yāge ca vratakarmaṇi //
iti /

aupavastasyānvādhānasya /
antyau = parvapratipadorantyau bhāgauḥ yāge pratipado 'ntyo bhāgo varjyaḥ, vratakarmaṇi anvādhāne parvaṇo 'ntyo bhāgo varjya ityarthaḥ /
etacca dvyahasādhyatve /
sadyaskālatve tu

parvacaturthe 'śe 'pyanvādhānamiti vakṣyate /
taccānvādhānaṃ prātareva /
"yadaharupavasatho bhavati tadahaḥ pūrvāhṇa eva prātarāhutiṃ hutvā"iti gobhilokteḥ /
evaṃ yāgo 'pi prātareva /


{MV-S_103}

parvaṇo yaścaturthāṃśa ādyāḥ pratipadastrayaḥ /
yāgakālaḥ sa vijñeyaḥ prātarukto manīṣibhiḥ //

itivacanāt /
prātaryajadhvamityādiśruteśca /
prātakālasca pañcadhāvibhāgena /

lekhāprabhṛtyathāditye ghaṭikāstraya eva tu /
prātaḥkāla iti prokto bhāgaścānhaḥ sa pañcamaḥ //

itivacanāt /
caturādivibhāgeṣu--

sa evādhyarddhasaṃyuktaḥ prātarityabhidhīyate //
iti /

ādhunikānāṃ tacchabdavyavahārastu bhākto 'nekārthatvasyānyāyyatvāt /
evaṃ yāgānvādhānakāle nirūpite yadā tāvat parvapratipadoḥ sampūrṇatvaṃ tadā na kaścit sandehaḥ /
yadā tu tayoḥ khaṇḍatvaṃ tadā prakāracatuṣṭayam /
āvartanāt prāk āvartane vā tadūrddhvaṃ vā rātrau vā /
tatrādye pakṣadvaye taddine yāgastatpūrvedyuranvādhānam /

pūrvāhṇe vātha madhyāhne yadi parva samāpyate /
upoṣya tatra pūrvedyustadaharyāga iṣyate //

itilaugākṣivacanāt /
atra pūrvāhṇamadhyānhaśabdāvāvartanapūrvabhāgāvartanaparau /

āvartanāttu pūrvāhṇo hyaparāhṇastataḥ paraḥ /
madhyāhnastu tayoḥ sandhiryadāvartanamucyate //

iti tatprakaraṇapaṭhitavacanāt /
evaṃ caitatprakaraṇapaṭhito 'parāhṇaśabdo 'pyāvartanottarabhāgavacano 'smādvacanādavagantavyaḥ /
antyapakṣadvaye tu yadyapi--

aparāhṇe 'thavā rātrau yadi parva samāpyate /
upoṣya tasminnahani śvobhūte yāga iṣyate //

itilaugakṣivākyāt sandhidine 'nvādhāya prātaryāga iti aviśeṣeṇa pratīyate tathāpi aparāhṇasandhau tāvatparedyuścandradarśanābhāve sandhidine 'nvādhānaṃ prātaryāgaḥ /

dvitīyā vimuhūrtā cet pratipadyāparāhṇikī /
anvādhānaṃ caturdaśyāṃ parataḥ somadarśanāt //

itibaudhāyanavacanena candradarśane sandhidine yāgasya vihitatvāt /
atra caturdaśyāmanvādhānaṃ caturdaśīdine kiñcidamāvāsyāpraveśa eva bodhyam /

yadā caturdaśī yāmaṃ turīyamanupūrayet /
amāvāsyā kṣīyamāṇā tadaiva śrāddhamiṣyate //

{MV-S_104}

iti baudhāyanokteḥ /
śrāddhamanvādhānasyāpyupalakṣaṇam /
ata eva mādhavena--

caturdaśyāṃ cutaryāme amā yatra na dṛśyate /
śvobhūte pratipad yatra bhūte kavyādikī kriyā //

iti baudhāyanavākye amā sampūrṇā na dṛśyate kintu svalpā dṛśyata iti vyākhyātamiti kecit /

hemādristu--

caturdaśī ca sampūrṇā dvitīyā kṣayagāminī /
caruriṣṭiramāyāṃ syādbhūte kavyādikī kriyā //

itivacanāccaturdaśyāmamāvāsyānanupraveśe 'pi pratipadi candradarśaṃne caturdaśyāmanvādhāya paredyuriṣṭirityāha /
dvitīyā kṣayagāminīti candradarśanopalakṣaṇam /
rātrisandhau tu sarvadānvādhānameva /
"aparāhṇe 'thavā rātrau"itilaugākṣivacanāt /
na caitasyāparāhṇasandheriva candradarśanābhāvaviṣayatvam /
candradarśanābhāve sati aparāhṇasandhāvanvādhānaṃ cet kimu vaktavyaṃ rātrisandhāviti kaimutikanyāyenaiva

prāpte rātrisandhiśāstrānarthakyāpatteḥ /
ata eva na paurṇamāsīmātraviṣayatvamapi /
aparāhṇagrahaṇenaiva siddheḥ /
atra ca sandhistithisāmye tāvadyathāsthita eva /
vṛddhikṣayayostu parvasandhimupakramya viśeṣamāha--

laugākṣiḥ:
titheḥ parasyā ghaṭikāstu yāḥ syurnyūnāstathaivābhyadhikāśca tāsām /
arddhaṃ viyojyaṃ ca tathā prayojyaṃ hāse ca vṛddhau prathame dine tat //
iti /

asyārtho mādhavena spaṣṭīkṛtaḥ /

vṛddhiḥ pratipado yāsti tadarddhaṃ parvaṇi kṣipet /
kṣayasyārddhaṃ tatā kṣiṣtvā sandhirnirṇīyatāṃ sadā //
iti /

kṣiptvā nyūnaṃ kṛtvetyarthaḥ /
nanu evaṃ yadā pūrvedyuraparāhṇasandhiḥ paredyuśca pratipadaścaturtha eva bhāgo 'vaśiṣyate tadā kathaṃ sandhiśāstrānnirṇayaḥ paredyuryāgakālābhāvāt iticet, satyam /

sandhiryatrāparāhṇe syādyāgaṃ prātaḥ pare 'hani /
kurvāṇaḥ pratipadbhāge caturthe 'pi na duṣyati //

itivṛddhaśātātapena doṣābhāvottyā caturthe 'pi bhāge prayogavidhānāt /
etacca paurṇamāsyāmū /
amāvāsyāyāṃ tu candradarśane yāgasya niṣedhādaparāhṇasandhau yāga evetyuktam /

hemādristu "sandhiryatrāparāhṇe syāt"ityetannārṣavacanaṃ kintu maṇḍanakārikeyamiti kṛtvā paurṇamāsyāmapi aparāhṇasandhau yadi paredyuryāgakālo 'sti tadaiva tatra yāgastadabhāve tu pūrvedyurevetyuktavān /

{MV-S_105}

amāvāsyāyā tu candradarśaneneṣṭiriti sarvasammatam /
ata eva tatra prāyaścittamuktamū--

kātyāyanena:
yajanīye 'hni somaścedvāruṇyāṃ diśi dṛśyate /
tatra vyāhṛtibhirhutvā daṇḍaṃ dadyāddvijātaye //
iti /

na caivaṃ caturdaśyāmapi candradarśanasambhavāttatra ca"yadaivainaṃ na purastāt paśyat, tarhyevopavaset"iti gobhilenānvādhānasya paryudastatbāt kathaṃ tatra tadanuṣṭhānamiti vācyam /
"aṅgaguṇavirodhe ca tādarthyāt" (a. 12 pā. 2 adhi. 9) iti nyāyenaitādṛśe viṣaye tatrāpyaṅgabhūtānvādhānānuṣṭhānaucityāt /
ata eva śrutiḥ"taddhaike dṛṣṭvopavasanti"iti /

āpastambo 'pi upavasedityanuvṛttau--

yadaharna dṛśyate tadaharamāvāsyāṃ śvo na draṣṭāra iti veti /

na ca taittirīyabrāhmaṇe:
eṣā vai sumanānāmeṣṭiryamabhiyajānaṃ paścāccandmābhyudetyasminnevāsmai loke 'rdhukaṃ bhavati iti /

tathā aitareyibrāhmaṇe--

purastādamāvāsyāyāṃ candramasaṃ yudapaiti tadyajate /

iti candrodaye yāgavidhānasya prāśastyāvagamāt kathaṃ tatra yāganiṣedha iti vācyam /
atrābhyudayamātraśravaṇāttasya ca pratipadyapi sambhavānnaitasya candradarśanadine yāgakartavyatāparatvamiti kecit /
tanna /
abhipūrvasya udayateḥ pratyakṣadarśanaparatvāt /
ata eva śrutyantare 'pi"sa eṣa āhutibhyo

jātaḥ paścāddadṛśe"itispaṣṭaṃ candradarśane 'pi yāgapratītistasmācchāstrīyadarśanābhiprāyāṇyetānīti hemādriḥ /
vastutastu rātrisandhau candradarśanadine 'pi yāgānuṣṭhānasya pūrvaṃ sādhitatvāttadviṣayāṇīti yuktam /

mādhavāpastambabhāṣyārthasaṅgrahakārādayastu pūrvodāhṛtataittirīyaitareyivākyābhyāmāpastambāsvalāyanaśākhināmaparāhṇasandhau candradarśana eva yāgaḥ /
tadanyeṣāṃ tu baudhāyanakātyāyanādīnāṃ candradarśane yāgo na bhavatye vetyāhuḥ /

smṛtyarthasāre tu sandhiśāstreṇaiva sarvadā nirṇayastenāparāhṇasandhāvapi sarvadānvādhānameva /
yāni tu candradarśanadine yāganiṣedhavacanāni tāni tasyaivopolabdakāni na tu nirṇāyakānītyuktam /

{MV-S_106}

nanvevaṃ yāgakālanirṇaye kriyamāṇe tithivṛddhyā kadācit pakṣavṛddhau pūrvayajanīyadinātsaptadaśe 'hanyapi yāgaḥ prasajyate /
tacca--

ṣoḍaśe 'hanyabhīṣṭeṣṭirmadhyā pañcadaśe 'hani /
caturdaśe jaghanyeṣṭiḥ pāpā saptadaśe 'hani //

ityāpastambavavacanena viruddhamiti cet, na /
iṣṭigrahaṇasyānvādhānaparatvāt /
yāgaparatve caturdaśe 'hani yāgāprāptestatra jaghanyottyanupapatteḥ /
ataśca vṛddhisāmānyakṣayeṣu ṣoḍaśapañcadaśacaturdaśadineṣu krameṇānvādhānamitivākyārthaḥ /
saptadaśe 'nvādhānaniṣedhastu nityānuvādastatra tasya kathamapyaprāpteḥ /
ata eva baudhāyanaḥ--

atrāpavasathasya sthānāni caturdaśī pañcadaśī ṣoḍaśī na tu trayodaśī saptadaśīti /

yatraupavasathaṃ karma yajanīyāt trayādaśam /
bhavet saptadaśaṃ vāpi tatprayatnena varjayet //
iti /

idaṃ ṣoḍaśādidineṣu anvādhānaṃ hyahakālatve boddhavyam /
sadyaskālatve tu saptadaśe 'pi dine 'nvādhānaṃ bhavatyeva /
tacca sadyaskālatvaṃ paurṇamasīviśeṣe ityuktaṃ--

kātyāyanena:
sandhiścet saṅgavādūrddhvaṃ prākparyāvartanādraveḥ /
sā paurṇamāsī vijñeyā sadyaskālavidhau tithiḥ //

idaṃ ca sadyaskālatvaṃ vaikalpikam /

anvāhitiścāstaraṇopavāsau pūrvedyurete khalu paurṇamāsyām /
āvartanāt prāk yadi parvasandhiḥ sadyastadā vā kriyate samastaḥ //

iti saṅgrahokteḥ /
evaṃ ca"pūrvo paurṇamāsīmuttarāṃ vopavaset"ityupakramya"sadyo vā prātaḥ"iti

sāmānyataḥ paurṇamāsyāmuktaṃ sadyastvamāvartanaprāksandhiviṣayamevopasaṃharttavyam ekaśrutikalpanālāghavāt /
etacca vājasaneyivyatiriktaviṣayam /
teṣāṃ tu--

madhyandināt syādahanīha yasmin prāk parvaṇaḥ sandhiriyaṃ tṛtīyā /
sā kharviṃkā vājaseneyimatyā tasyāmupoṣyātha paredyuriṣṭiḥ //

iti bāṣyārthasaṅgrahakāreṇa tatrāpi dvyahakālatokteḥ /
iyaṃ tṛtīyeti /
atreyamiti paurṇamāsyevocyate na tvamāvāsyā asyā evāparāhṇarātrisandhibhyāṃ pūrvaṃ dvaividhyābidhānāt /
ata eva pairṃṇamāsīmevopakramya--

kharvikāṃ tṛtīyāṃ vājaseneyinaḥ samāmananti /

ityāpastambenoktam /

{MV-S_107}

idamapi dvyahakālatve pratipattṛtīyāṃśalābha eva na caturthāṃśalābhe tasyāparāhṇasandhāveva"sandhiryadyaparāhṇe syāt"itivākyena vihitatvāditi /
atra ca yadā parvasandhau iṣṭistadā antimaḥ padārthaḥ pratipadyeva anuṣṭheyaḥ /

pratipadyapraviṣṭāyāṃ yadi ceṣṭiḥ samāpyate /
punaḥ praṇīya kṛtsneṣṭiḥ kartavyā yāgavittamaiḥ //

iti gārgyokteḥ praṇīya agnimitiśeṣaḥ /

iti prakṛteḥ kālanirṇayaḥ /


atha vikṛteḥ /

tatra darśapūrṇamāsavikṛtīnāmiṣṭipaśubandhādīnāmatideśato dvyahakālaprāptau--

yadaṣṭyi paśunā somena vā yajeta so 'māvāsyāṃ paurṇamāsyāṃ vā yajeta /

iti vacanena sadyaskālatā vidhīyate /
tathā darśavikṛtau paurṇamāsyapi pūrṇamāsavikṛtāvamāvāsyāpi ityavyavasthā ca vidhīyata iti vyutpāditaṃ pañcamopāntye /
baudhāyanastu nakṣatre vetyadhikaṃ nakṣatramapyāha /
tacca kṛttikādiviśākhāntam /

kṛttikāḥ prathamaṃ viśākhe uttamaṃ tāni devanakṣatrāṇi teṣu kurvīta yatkārī syāt /

iti taittirīyaśruteḥ /
revatī ca /
"yatkiñcārvācīnaṃ somāttadrevatyāṃ kurvīta"iti tatraivokteḥ /
etacca na darśapūrṇamāsau prati pravartate prākaraṇikena niravakāśena paurṇamāsyādikālenānārabhyādhītasya sāvakāśasya nakṣatrasya pāñcadaśyena sāptadaśyasya dīkṣaṇīyāsvareṇopāṃśutvasyeva bādhitvāt /
tatra parvaṇi viśeṣaḥ /
paurṇamāsyamāvāsyāśabdayoḥ /

yaḥ paramo viprakarṣaḥ sūryācandramasauḥ sā paurṇamāsī yaḥ paraḥ sannikarṣaḥ sāmāvāsyā /

iti gobilavacanāt paramasannikarṣaviprakarṣakṣaṇavācitvāgateḥ, tatra ca sāṅgaprayogānuṣṭhānāsambhavād"yadīṣṭyā"iti vākyena paurṇamāsyamāvāsyāpadalakṣitayoḥ sandhimadahorātrayorvikṛtervidhānādāvartane tataḥ prāgvā /
parvasandhau ca prakṛterapi tatraiva vidhānādyugapatprakṛtivikṛtyoḥ prasaktau prakṛteḥ pūrvedyuḥ prārabdhatvādantarā karmāntarānuṣṭhānāsambhavāt prakṛtau ca prātaḥkālasyaupadeśikatvāt prakṛtiṃ kṛtvā vikṛtiḥ kartavyeti yājñikā āhuḥ /
nyāyamūlakameva vākyaṃ codāharanti--

āvartanātprāk yadi parvasandhiḥ
kṛtvā tu tasmin prakṛtiṃ vikṛtyāḥ /
{MV-S_108}
tadaiva yāgaḥ parato yadi syā-
ttasmin vikṛtyāḥ prakṛteḥ paredyuḥ //
iti /

na cāvartanāt parataḥ sandhau vikṛteḥ prāthamye prakṛteraupadeśikānvādhānakālabādhaḥ syāditi vācyam /
anvādhānasyāṅgatvena tatkālasya pradhānāśritena vikṛtikālena"aṅgaguṇavirodhe ca tādarthyāt" (a. 12 pā. 2 adhi. 9) itinyāyena bādhasyocitatvāt /
evaṃ sutyā yadyapyapūrvā tathāpi tadahareva kartavyā yadīṣṭyaṃtivacanāt /
āgrayaṇaṃ tu paurṇamāsātprāk darśāttu param /

yasmin kāle 'māvāsyā sampadyeta tayeṣṭvāthaitayā yajeta yadi paurṇa māsī syāttayeṣṭyātha pūrṇamāsena yajate /

iti śruteḥ /

etayā āgrayaṇeṣṭayā /
paurṇamāsātprāk āgrayaṇaṃ tu sadyaskālapaurṇaṃmāsīviṣayamiti hemādriḥ /
mīmāṃsakāstu vikṛtikālamanyathā vadanti /
tathā hi--

somasya vai rājño 'rdhamāsasya rātrayaḥ patnaya āsan tāsāmamāvāsyāṃ paurṇamāsīṃ ca nopait /

itiśrutau tacchabdanirdiṣṭarātryoḥ paurṇamāsyamāvāsyāśabdaprayogā dāgopālāṅganaṃ tathāprasiddheśca tithivācakatvāvagateḥ /
gobhilasūtrasya tvekadeśavṛttinimittapratipādanārthatvenāpyupapatteḥ kṣaṇābhidhānaparatvābhāvādāvartanatatpūrvasādhyaudayikaparvaṇaḥ prakṛtyavaruddhatvāt pūrvaparvaṇi prātastadabhāve 'pi audayikapradhānakālenātideśikaprātaḥ kālabādhasyocitatvāt pūrvaparvaṇyeva vikṛtyanuṣṭhānamiti /

iti śrīmatsakalasāmantacakracūḍāmaṇimarīcimañjarīnīrājitacaraṇakamala-śrīmanmahārājādhirājapratāparudratanujaśrīmanmadhukarasāhusūnucaturudadhivalayavasundharāhṛdayapuṇḍarīkavikāsadinakaraśrīmanmahārājādhirājaśrīvirasiṃ hodyojitahaṃsapaṇḍitātmajaparaśurāmaṇiśrasūnusakalavidvyāpārāvārapārīṇadhurīṇajagaddāridvyamahāgajapārīndrav idvajjanajīvātuśrīmanmitramiśrakṛte vīramitrodayanibandhe samayaprakāśe parvanirṇayaḥ /


{MV-S_109}

atha grahaṇakālanirṇayaḥ /

tatra grahaṇasvarūpaṃ sūryasiddhānte--

chādako bhāskarasyenduradhaḥ stho ghanavadbhavet /
bhūcchāyāṃ prāṅmukhaścandro viśatyasya bhavedasau //

asyaubāskarasya /
asau = uparāgaḥ /
yadādho 'vasthita indurbhāskarasya chādako bhavettadā sūryoparāgaḥ /
yadā prācyāṃ gacchaṃścandraḥ pratyagavasthitasūryaprayuktabhūcchāyāṃ praviśati tadā candroparāga ityarthaḥ /

barāhasaṃhitāyāmapi:
bhūcchāyāṃ svagrahaṇe bhāskaramarkagrahe ca praviśatīnduḥ /
iti /

svagrahaṇe = candragrahaṇe /
bhāskaraṃ praviśati = bhāskaraṃ chādayatītyarthaḥ /
grahaṇakālamāha--

vṛddhagārgyaḥ:
pūrṇimāpratipatsandhau rāhuḥ sampūrṇamaṇḍalaḥ /
grasate candramarkaṃ ca darśapratipadantare //
iti /

kālavibhāgo brahmasiddhānte--

yāvān kālaḥ parvaṇo 'nte tāvān pratipadādimaḥ /
ravīndugrahaṇānehā supuṇyo miśraṇādbhavet //
iti /

grahaṇamardhaṃ parvāntabhāge arghaṃ pratipadādibhāge bhavati /
parvapratipatsandhau grahaṇasya madhya ityarthaḥ /
anehā = kālaḥ /
atra snānamāvaśyakam--

candrasūryagrahe snāyātsūtake mṛtake 'pi ca /
asnāyī mṛtyumāpnoti snāyī pāpaṃ na vindati //

iti laiṅgāt /

prahaṇe saṅkrame caiva na snāyādyadi mānavaḥ /
saptajanmāni kuṣṭhī syāt duḥkhabhāgī ca jāyate //

iti vṛddhavaśiṣṭhenākaraṇe doṣokteśca /
snānajalaniyamo--

mahābhārate:
gaṅgāsnānaṃ prakurvīta grahaṇe candrasūryayoḥ /
mahānadīṣu cānyāsu snānaṃ kuryādyathāvidhi //
iti /

atra yathāvidhītigrahaṇāt yat smṛtiratnāvalyāmuktametadamantrakaṃ snānamiti tat parāstam /
gaṅgāstisraḥ /

tisro nadyo mahāpuṇyā veṇī godā ca jāhnavī /
(*)gāṃ harīśāṅgataḥ prāptā gaṅgā iti hi kīrttitāḥ //
__________

(*) kālamādhave tu gāṃ harīśāṅghikāt iti pāṭhaḥ /
hariśceśaśca harīśau /
aṅghriḥ pādaḥ kaṃ śiraḥ /
aṅghriśca kaṃ ca aṅghrikam /
hareḥ padādīśvarasya śiraso gāṃ bhūmiṃ prāptā gaṅgā /
yadyapi jāhnavyeva tādṛsī, na tu veṇīgode /
tathāpi "chatriṇo yānti'; nyāyena jāhavyā sahanirdiṣṭayostayorapi gaṅgātvamaviruddhamiti vyākhyātaṃ ca /
__________

{MV-S_110}

iti brahmapurāṇāt /
gāṃ pṛthvīm /
gaṅgādharāṃsata iti kvaciduttarārddhādiḥ /
mahānadyaḥ = samudragāminyaḥ sarasvatīnarmadādyāḥ /
mahānadyaḥ samudragāḥ iti vacanāt /

śaṅkhaḥ--

vāpīkūpatāḍāgeṣu giriprasravaṇeṣu ca /
nadyāṃ nade devakhāte sarasīṣu dhṛtāmbuni //

uṣṇodakena vā kuryāhnrahaṇe candrasūryayoḥ /
iti /

uṣṇodakamāturasya /

ādityakiraṇaiḥ pūtaṃ punaḥ pūtaṃ ca vahninā /
ato vyādhyāturaḥ snāyāhnrahaṇe 'pyuṣṇavāriṇā //

iti vyāghrokteḥ /
apirbhinnakramaḥ /
uṣṇavāriṇāpītyarthaḥ /
atha vā vakṣyamāṇayamavacane uparāgaprākpaṭhitajananādisamuccayārthaḥ /

yattu--

mṛte janmani saṅkrāntau grahaṇe candrasūryayoḥ /
aspṛśyasparśane caiva na snāyāduṣṇavāriṇā //

iti yamavacanaṃ tadanāturaviṣayam /

vyāsaḥ--

sarvaṃ gaṅgāsamaṃ toyaṃ sarve brahmasamā dvijāḥ /
sarvaṃ bhūmisamaṃ dānaṃ grahaṇe candrasūryayoḥ //
iti /

atra jalamātrasya gaṅgāsamatvoktyā prāśastyābhidhānenāvihitasya stutyānarthakyādarthavādeva yena kenāpi jalena snāyāditi vidhirunneyaḥ /
jale puṇyātiśayakramamāha--

mārkaṇḍeyaḥ:
bhūmiṣṭhamuddhṛtāt puṇyaṃ tataḥ prasravaṇodakam /
tato 'pi sārasaṃ puṇyaṃ tataḥ puṇyaṃ nadījalam //

tīrthatoyaṃ tataḥ puṇyaṃ mahānadyambu pāvanam /
tatastu paramaṃ gāṅgaṃ puṇyaṃ puṇyastato 'mbudhiḥ //

śītamuṣṇodakāt puṇyamapārakyaṃ parodakāt /
iti /

atra bhūmiṣṭhādeḥ puṇyātiśayatvastutirbhūmiṣṭhādyasambhava uddhṛtādividhyunnayanārthā na tu guṇaphalasambandhaḥ /
snānaphalamātrārthino gaṅgākūpasamavāye kūpe 'pi snānaprasaṅgāt /
māsaviśeṣe tarthiviśeṣāt puṇyātiśayo--


{MV-S_111}

devīpurāṇe:
kārttike grahaṇaṃ śreṣṭhaṃ gaṅgāyamunasaṅgame /
mārge tu grahaṇaṃ śastaṃ devikāyāṃ mahāmune! //

pauṣe tu narmadā puṇyā māghe sannihitā śubhā /
phālgune varuṇā puṇyā caitre puṇyā sarasvatī //

vaiśākhe tu mahāpuṇyā candrabhāgā saridvarā /
jyeṣṭhaṃ tu kauśikī puṇyā āṣāḍhe tāpikā nadī //

śrāvaṇe sindhunāmā tu tathā bhādre tu gaṇḍakī /

āśvine sarayūḥ śreṣṭheti /

gaṅgāyamunamityatraikavadbhāvaḥ /
"sarvo dvandvo vibhāṣaikavadbhavati"iti vavacanāt /
devikā devaheti ayodhyāmaṇḍale prasiddhā /
sannihatyā = kurukṣetram /
yadyapi pauṣe tu narmadā puṇyetyādau deśaprādhānyaṃ pratīyate tathāpi"kārttike grahaṇaṃ śreṣṭhaṃ"ityupakramānurodhāt sarvatra grahaṇasyaiva prādhānyamanusandheyam /
uparāgaviśeṣe tīrthaviśeṣastatraiva--

godāvarī mahāpuṇyā candre rāhusamanvite /
sūrye ca rāhuṇā graste tamobhūte mahāmune! //

narmadātoyasaṃsparśāt kṛtakṛtyā bhavanti te /
iti /

mātsye--

gaṅgā kanakhalaṃ puṇyaṃ prayāgaḥ puṣkaraṃ tathā /
kurukṣetraṃ tathā puṇyaṃ rāhugraste divākare //

tatraiva--

daśajanmakṛtaṃ pāpaṃ gaṅgāsāgarasaṅgame

janmanāṃ tu sahasreṇa yatpāpaṃ samupārjitam /

tannaśyet sannihatyāyāṃ rāhugraste divākare /
iti /

vāraviśeṣe grahaṇe cūcamaṇiyogamāha--

vyāsaḥ:
sūryaṃvāre ravergrāsaḥ some somagrahastathā /
cacamaṇiriti khyātastatrānantaphalaṃ labhet //

prabhāsakhaṇḍe--

gāvo nāgāstilā dhānyaṃ ratnāni kanakaṃ mahīm /
sampradāya kurukṣetre yatphalaṃ labhyate naraiḥ //

tadindugrahaṇe 'mbhodhau snānādbhavati ṣaḍguṇam /

atra kurukṣetre yat phalaṃ labhyate iti siddhavannirdeśānupapattyā kurukṣetre gavādi dadyāditi vidhirunneyaḥ /

{MV-S_112}

uparāge ca śrāddhamāvaśyakam /

sarvasvenāpi kartavyaṃ śrāddhaṃ vai rāhudarśane /
akurvāṇastu nāstikyāt paṅke gauriva sīdati //

iti mahābhāratokteḥ /

yattu--

viśiṣṭe brāhmaṇe prāpte sūryendugrahaṇe 'yane /
janmarkṣagrahapīḍāsu śrāddhaṃ kurvanti cecchayā //

iti vacanaṃ taduktavacanavirodhādicchayā cetyanvayena"śrāddhaṃ prati ruciśca"ityetatsvatantrecchākālapratipādakavacanasamānārthamityavirodhaḥ /
śrāddhaṃ prakṛtya--

kūrmapurāṇe 'pi:
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
bāndhavānāṃ ca maraṇe nārakī syāttato 'nyathā //
iti /

dānamapyāvaśyakam--

ayanādau sadā deyaṃ dravyamiṣṭaṃ gṛhe ca yat /
ṣaḍaśītimukhe caiva vimokṣe candrasūryayoḥ //

itiśātātapīye sadāśruteḥ /
etacca snānādi rātrāvapi kāryam /

yathā snānaṃ ca dānaṃ ca sūryasya grahaṇe divā /

somasyāpi tathā rātrau snānaṃ dānaṃ vidhīyate /
itidevalokteḥ /
dānaṃ ca śrāddhasyāpyupalakṣaṇam /

naktaṃ tu varjayecchrāddhaṃ rāhoranyatra sūtake /

iti vāyupurāṇāt /

snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane /
āsurī rātriranyatra tasmāttāṃ parivarjayet //

sandhyārātryorna kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /
dvayorapi ca kartavyaṃ yadi syādrāhudarśanam //

itiśātātapaviṣṇuvacanābhyāṃ ca /
etaccha malamāse 'pi kāryam /

candrasūryagrahe caiva maraṇe putrajanmani /
malamāse 'pi deyaṃ syāddattamakṣayakārakam //

iti mātsyokteḥ /
atra ca kāmyamapi snānādikaṃ kāryam /

uṣasyuṣasi yat snānaṃ sandhyāyāmudite ravau /
candrasūryoparāge ca prājāpatyena tatsamam //

iti dakṣokteḥ /

{MV-S_113}

rāhudarśanadattaṃ hi śrāddhamācandratārakam /
guṇavat sarvakāmīyaṃ pitṝṇāmupatiṣṭhate //

iti viṣṇūkteḥ /

bhūmirgāṃvaḥ suvarṇaṃ vā dhānyaṃ vā yadyadīpsitam /
tatsarvaṃ grahaṇe deyamātmanaḥ śreya icchatā //

itimahābhāratokteśca /
eteṣāṃ kālaviśeṣaḥ smṛtyantare--

grasyamāne bhavetsnānaṃ graste homo vidhīyate /
mucyamāne bhaveddānaṃ muktau snānaṃ vidhīyate //
iti /

homaḥ surārcanasyāpyupalakṣaṇam /

snānaṃ syāduparāgādau madhye homasurārcane /

iti brahmavaivartat /
śrāddhaṃ ca homottaraṃ kāryam /

snānaṃ vidhāya gaṅgādau prāṇāyāmaṃ ca tarpaṇam /
gāyatryāśca japaṃ kṛtvā tilahomaṃ samācaret //

vyāhṛtigrahamantraiśca svaśākhoktaistu śaktitaḥ /
āmaśrāddhaṃ tataḥ kāryaṃ ṣaḍdaivatyaṃ viśeṣataḥ //

dānaṃ dadyādyathāśaktihiraṇyānnagavāṃ bhuvaḥ /

iti candraprakāśe smṛtyantarokteḥ /

yattu brahmapurāṇe snānādi prakṛtya--

upamarde lakṣaguṇaṃ grahaṇe candrasūryayoḥ /
puṇyaṃ koṭiguṇaṃ madhye muktikāle tvanantakam //
iti /

tata ādimadhyāvasāneṣu yadyad vihitaṃ tasya tasya phalādiśayārthamiti mādhavaḥ /

yattu vyāsavacanam--

tridaśāḥ sparśasamaye tṛpyanti pitarastathā /
manuṣyā madhyakāle tu mokṣakāle tu rākṣasāḥ //
iti /

tat snānādyapekṣayottamamadhyamādhamakālaparam /
upamarde lakṣaguṇamiti kālāntaramityanye /
snānākaraṇe karmāntarānadhikāroṃ brahmapurāṇe--

āśaucaṃ jāyate nṝṇāṃ grahaṇe candrasūryayoḥ /
rāhusparśe dvayoḥ snātvā dānādau kalpate naraḥ //
iti /

kalpate = adhikārībhavatītyarthaḥ /

sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane /

snātvā karmāṇi kurvīta-

itiṣaṭrtriśanmatācca /
snānaṃ ca sacailam /

sarveṣāmeva varṇānāṃ sūtakaṃ rāhusūtake /

sacailaṃ tu bhavetsnānam--

{MV-S_114}

itivṛddhavaśiṣṭhokteḥ /
rāhusūtake = = parāge /
sacailatvaṃ muktisnāne 'pyaviśeṣāt /

grahaṇe śāvamāśaucaṃ vimuktau sautikaṃ smṛtam /
tayoḥ samparkamātreṇa upaspṛśya kriyākramaḥ //

iti brahmāṇḍapurāṇe saṃsparśavimuktyoḥ śāvajananāśaucottyā tannimittasanacailasnānādidharmaprāptyavagateśca /
etena muktisnānameva sacailamiti madanaratnamataṃ

pratyuktam /
rajasvalāpi tīrthoddhṛtavāriṇā snāyāt /

na sūtakādidoṣo 'sti graste homajapādiṣu /
graste snāyādudasyāpi tīrthāduddhṛtya vāriṇā //

itibhārgavārcanadīpikāyāṃ sūryodayanivandhavacanāt /
snānavidhistu--

snāne naimittike prāpte nārī yadi rajasvalā /
pātrāntaritatoyena snānaṃ kṛtvā vrataṃ caret //

ityādirmitākṣarāyām /
tadahaḥ pratyābdikaptāptau madanapārijāte--

gobhilaḥ:
daśeṃ ravigrahe pitroḥ pratyābdikamupasthitam /
annenāsambhave hemnā kuryādāmena vā sutaḥ //
iti /

atra darśaravipitṛsutaśabdāḥ pradarśanārthāḥ /
nyāyasāmyāt /
tena candragrahaṇe 'pi sapiṇḍādivārṣikamannādinā taddina eva kāryamiti madanapārijāta eva vyākhyātam /
evameva pṛthvīcandrodayanirṇayāmṛtaprayogapārijāteṣu /
yāni tu kaiścitpaṭhayante--

grastodaye yadā candre pratyabdaṃ samupasthitam /
taddine copavāsaḥ syāt pratyabdaṃ tu pare 'hani //

tathā--

grastāvevāstamānaṃ tu ravīndū prāpnuto yadi /
pratyabdaṃ tu tadā kāryaṃ pare 'hanyeva sarvadā //

grahaṇāttu dvitīye 'nhi rajodoṣāttu pañcame /
iti /

teṣāṃ dṛśyamānasmṛtiṣu nibandheṣu cādarśanādyāvanmūlopalambhanamananuṣṭhānalakṣaṇamaprāmāṇyam /
darśasaṅkrāntyādiśrāddhakāle uparāge tu upa rāgaśrāddhenaiva siddhiḥ prasaṅgāt kāmyena ca nityasya /
etaccoparāgati mittaṃ snānādi jananādyāśaucamadye 'pi kāryam /

sūtake matake caiva na doṣo rāhudarśane /
tāvadeva bhavecchuddhiryāvanmuktirna dṛśyate //

iti laiṅgokteḥ /
na caivam--

candrasūryagrahe snāyātsūtake mṛtake 'pi vā /
{MV-S_115}
asnāyī mṛtyumāpnoti snāyī pāpaṃ na vindati //

iti laiṅga eva pūrvavacanānarthakyamiti vācyam /
gobalīvardanyāyena vā jananamaraṇayorapi

pṛthaṅnimittatvapratipādanaparatayā vā snānākaraṇe 'niṣūviśeṣapratipādanaparatayā vā sārthakatvāt /
etenāśauca uparāge snānameva kāryaṃ na dānaśrāddhādīti jīmūtavāhanamatamapāstam /
aviśeṣeṇa śuddhyabhidhānāt /
yāvattāvacchabdābhyāṃ sparśādimokṣāntavyāpiśuddhyabhi dhānaṃ snānamātrārthatve 'narthakaṃ syāt snānasya sparśakālīnatvāt /

sarve varṇāḥ sūtake 'pi mṛtake rāhudarśane /
snātvā śrāddhaṃ prakurvīṃrandānaṃ śāṭhyavivarjitam //

itikālādarśamadanaparijātacandraprakāśalikhitavacanavirodhācca /

grahaṇe śāvamāśaucaṃ vimuktau sautikaṃ smṛtam /
tayoḥ samparkamātreṇa upaspṛśya kriyākramaḥ //

ityanekasāpekṣakramavidhyanupapatteśca /

yattu saṃvatsarapradīpādiṣu vacanam--

sūtake mṛtake caiva na dauṣo rāhudarśane /
snānamātraṃ tu kartavyaṃ dānaśrāddhavivarjitam //
iti /

tadā yadi samūlaṃ tarhiṃ vikalpaḥ /
vastuto nirmūlam prayogapārijāte 'pyalisranāt dānaśrāddhavivarjitamitivaiyarthyācca /
kāmyaṃ mahādānādi āśaice na bhavati /
tasyānaimittikatvāt /
na hyuparāge nimitte mahādānādi vidhīyate kintu saṅkrāntyādāvivāṅnabhūta uparāgakāle /
kālasandaṃśaprāyapāṭhāduparāgasya /
"sarve varṇā"ityaṅgirovacanena sūtakamṛtakanimittāśuddhiṣyudāsena śuddheḥ karmaviśeṣārthatvāvadhāraṇācca /
atra viśiṣṭasampradānābhāve jātimātrabrāhmaṇe 'pi deyamityāha--

baudhāyanaḥ:
aśrotriyaḥ śrotriyo vā pātraṃ vāpātrameva vā /
viprabruvo 'pi vā vipro grahaṇe dānamarhati //
iti /

aśrotriyo 'na dhītavedaḥ /
"śrotriyaṃśchando 'dhīta" (5 / 2 / 84) iti tadadhyetari śrotriyamitinipātanāt /
pātraṃ"na vidyayā"ityādi prasiddham (*) /
__________
(*) na vidyayā kevalayā tapasā vāpi pātratā /
yatra vṛttamime cobhe taddhi pātraṃ prakīrtitam //
itiyājñavalkyoktam /
__________

viprabuvalakṣaṇaṃ ṣaḍtriṃśanmate--

garbhādhānādisaṃskāravedopanayanairyutaḥ /
nādhyāpayati nādhīte sa bhavedbrāhmaṇabruvaḥ //
iti /

{MV-S_116}

vedagrahaṇottarabhāvisaṃskāralopādadhyāpanādāvaniyamāccāsya śrotriyājjaghanyatvam /
atra vipro jātimātrabrāhmaṇaḥ /

gāyatrīsāramātrā ye sandhyāmātrayutāśca ye /
ajñānāḥ kṛṣikarmāṇo brāhmaṇā nāmadhārakāḥ //

iti caturviśatimatāt /
atra ca na tulyavadvikalpaḥ /

samamabrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve /
śrotriye śatasāhasraṃ pātre tvānantyamaśnute //

iti dakṣeṇa phalatāratamyokteḥ /

yattu--

ayane viṣuve caiva grahaṇe candrasūryayoḥ /
pātrabhūtāya viprāya bhūrmi dadyāt sadakṣiṇām //

ityuparāge pātravidhānaṃ tat kāmyadānaparam /
kābhyadānaṃ prakramyābhidhānāt bhūmigrahaṇasyopalakṣaṇatvāt /
bhūmidānaṃ pātra eveti niyamaparaṃ vā vacanam /
anyathā lakṣaṇāpatteḥ /
uparāgakāle pakvamannaṃ parityājyam /
"sūtakānnaṃ ca varjayet"iti grahaṇaṃ prakamya vṛddhavaśiṣṭokteḥ /
annamupavkam /

sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane /
snātvā karmāṇi kurvīta śṛtamannaṃ vivarjayet //

iti ṣaṅtriṃśanmatāt /
uparāgāntaritamapi varjyam /

navaśrāddheṣu yacchiṣṭaṃ grahaparyuṣitaṃ ca yat /

iti mitākṣarāyāṃ smṛteḥ /
kvacit pratiprasavamāha--

medhātithiḥ:
āranālaṃ payastakraṃ kīlāṭaṃ ghṛtasaktavaḥ /
snehapakvaṃ ca tailaṃ ca na kadācit praduṣyati //
iti /

atra saktusnehapavkayoḥ pratiprasavaḥ /
anyattu nityaprāptānuvādaḥ /
dharmaviśeṣo vacanāntare--

āranālaṃ ca takraṃ ca hyādeyaṃ ghṛtapācitam /
udakaṃ ca kuśacchannaṃ na duṣyedrāhudarśane //
iti /

kvacittu pāṭhaḥ--
vāritakrāranālādi tiladarbhairna duṣyati /
iti /

atra yuktamityadhyāhāraḥ /
tiladarbhāḥ samuccitā upādeyatvāt /
tena rāhudarśane vāritakrādi tilakuśayutaṃ kuryāditi vidhīyate na duṣyatīti doṣābhāvastu nityanuvādaḥ tilakuśāyoge doṣaḥ syāditikhyāpanāyetyarthaḥ /
varjanaṃ ca bhojane /


{MV-S_117}

pretaśrāddhe yaducchiṣṭaṃ grahe paryuṣitaṃ ca yat /
dampatyorbhuktaśeṣaṃ ca na bhuñjīta kadācana //

iti vacanāt /
tatraiva prāyaścittāmnānācca /
ata eva vihitakarmaṇyapi varjanīyam /
"yadāryāṇāmabhojanīyaṃ syānna tena yajeta"ityāpastambavacanāt /
yajirvihitakarmopalakṣaṇam /
grahaṇe svāpabhojananiṣedhaḥ /

śivarahasye--

sūryendugrahaṇaṃ yāvattāvat kuryājjapādikam /
na svapenna ca bhuñjīta snātvā bhuñjīta muktayoḥ //
iti /

atra śātātape viśeṣaḥ /

mukte śaśini bhuñjīta yadi na syānmahāniśā /
iti /

mahāniśā mārkaṇḍeyenoktā--

mahāniśā dve ghaṭike rātrimadhyamayāmayoḥ /
iti /

ubhayato dve dve militvā vā dve ekaikamubhayata ityarthaḥ /
sārddhapraharottaraṃ muhūrtacatuṣṭayaṃ mahāniśeti kalpataruḥ /
bhojanaṃ svagṛha eva /

nāśrnīyādatha tatkāle grastayoścandrasūryayoḥ /
muktayośca kṛtasnānaḥ paścād bhuñjyāt svaveśmani //

iti brahmapurāṇāt /
tena parānnanivṛttiḥ /
uparāgāt prāgapi bhojanaṃ niṣedhati--

bṛddhagautamaḥ:
sūryagrahe tu nāśnīyāt pūrvaṃ yāmacatuṣṭayam /
candragrahe tu yāmāṃstrīn bālavṛddhāturairvinā //
iti /

pūrvatvaṃ coparāgayāmāvadhikam /

grahaṇaṃ tu bhavedindoḥ prathamādadhiyāmataḥ /
bhuñjītāvartanāt pūrvaṃ prathame prathamādadhaḥ //

iti mārkaṇḍeyenendugrahe tathokteḥ /
prathamādadhi = prathamayāmādūrdhvaṃ dvitīye prahara ityarthaḥ /
prathame = rātriprathamayāme /
prathamādadhaḥ divasasya prathamayāma ityarthaḥ /
kālādarśe tu grahaṇaṃ tu bhavedindorityasyānantaram--

svestvāvartanādūrdhvamarvāgeva niśīthataḥ /
caturthaprahare catsyāt caturthapraharādadhaḥ //

iti ca vākyaṃ vasiṣṭhanāmnā paṭhitam /
ūrdhvaṃ cehnrahaṇaṃ rātreścaturthapraharādadho bhuñjītetyarthaḥ /
atra ca na bhojanaṃ vidhīyate kintu rāgataḥ prāpte bhojane kālo nithamyate /
na vā so 'pi /
mādhyāhnikakriyāpakarṣāpatteḥ /
kintu mūlakalpanālāghavāduktakālādūrddhvaṃ bhojanaṃ niṣidhyate /


{MV-S_118}

atha vā"nādyāt sūryagrahāt pūrvaṃ"iti niravadhikabhojananiṣedhasyāvadhisamarpaṇametat /
"rathantare prastūyamāne 'bhiṇī sammīlayet"iti vihitasammīlanasya"svardṛśaṃ prati vīkṣeta"iti svardṛśapadāvadhisamarpaṇavat /
(a. 1 pā. 6 adhi. 2) bhujistvanuvādo vīkṣaṇavat /
bālādīnāmannaṃ vināsthātumaśaktānāṃ viśeṣo mātsyamārkaṇḍeyayoḥ /

sāyāhne grahaṇaṃ cet syādaparāhṇe na bhojanam /

aparāhṇe na madhyāhne madhyāhne na tu saṅgave /

bhuñjīta saṅgave cet syānna pūrvaṃ bhojanakriyā /
iti /

grahaṇaṃ cediti aparāhṇa ityādau, bhojanamiti na madhyāhna ityādāvanuṣañjanīyam /
sāyāhnādau grahaṇe 'śaktānāṃ krameṇāparāhṇādāveva bhojananiṣedhastato 'rvāṅ na doṣa ityarthaḥ /
etacca sūryoparāge na candroparāge tasyāparāhṇādāvasambhavāt /
anenaiva nyāyena candroparāge 'pi bālādīnāṃ śeṣivirodho mābhūditi rātriṃ pañcadhā vibhajya pañcamabhāga uparāge caturthe na bhoktavyaṃ caturtha uparāge tṛtīye netyeva kalpanīyam /
sūryoparāge tathā darśanāt /
(*) "arthādvā kalpanaikadeśatvāt" (a. 1 pā. 4 adhi. 2 sū. 3)iti nyāyāt /

__________

(*) suveṇāvadyati, svadhitināvadyati, hastenāvadyati, ityādiṣvavadeyeṣu ājyapaśupuroḍāśeṣu haviḥṣu avadānahetavaḥ sruvādyā avyavasthitā aviśeṣaśravaṇāditi prāpta ucyate-aśakyārthavidhyasambhavādavaśyaṃ vidhāyakasya śaktiḥ sahakāriṇītyaṅgīkartavyaṃ tasmācchaktisahāyo vidhireva yathāsāmarthyaṃ vidheyaṃ vyavasthāpayati /
tataśca dravadravyasyājyasya sruvo yogyaḥ chedanīyamāṃsasya svadhitiḥ śasraviśeṣaḥ, saṃkṛtasya puroḍāśasya hasta iti vyavasyā /
tadvadatrāpi /
arthātusāmarthyāt vidheḥ kalpanā = vyavasthitārthatvakalpanā syāt ekadeśatvātusāmarthyakalpitaśabdasya vidhivākyaikadeśatvāditi sūtrārthaḥ /
__________

mādhave skānde--

yadā candragrahastāvanniśīthāt parato bhavet /
bhoktavyaṃ tatra pūrvāhṇe na madhyāhne kathañcana //

pūrvaṃ niśīthāhnrahaṇaṃ yadā candrasya ve bhavet /
tadā divā na kartavyaṃ bhojanaṃ śikhivāhana! //
iti /

yacca hemādriṇā brahanavaivartte--

candrasūryagrahe nādyādādyaṃ yāmacatuṣṭayam /
kecitritayamityāhurmunayo bhṛgunandana! //
iti /

tacchaktāśaktaparatayā vyavasthāpanīyam /
grastacandrodaye nāharmojanam /

grastodaye vidhoḥ pūrvaṃ nāharbhojanamācaret /


{MV-S_119}

iti vṛddhavaśiṣṭhokteḥ /

yattu--
sandhyākāle yadā rāhurgrasate śaśibhāskarau /
tadā divā na bhoktavyamāturastrīśiśūnvinā //

iti candragrahe 'harbhojananiṣedhakaṃ tad grastodayaviṣayam /
ekamūlakalpanālāghavāt /
atrāpyāturādīnāṃ pūrvavadeva vyavasthā jñeyā /
dvayorgrastāste--

śātātapaḥ:
snātvā dṛṣṭvā pare 'hnayadyādgrastāstamitayostayoḥ /
iti /

tayoḥ = candrasūryayoḥ /

yattu--

ahorātraṃ tu nāśnīyāccandrasūryagraho yadā /
mukti dṛṣṭvā tu bhuñjīta snānaṃ kṛtvā vidhānataḥ //
iti /

tadapi grastāstaviṣayameva /
kintu candragrahe sā rātristaduttaraṃ dinamityahorātramiti draṣṭavyam /
atra dṛśirudayalakṣaṇārthaḥ /

grastāvevāstamānaṃ tu ravīndū prāpnuto yadi /
tadā paredyurudaye snātvābhyavaharennaraḥ //

iti bhṛguṇodaye bhojanokteḥ /
kālādarśe 'pi--

gārgyaḥ:
sandhyākāle yadā rāhurgrasate śaśibhāskarau /
tadaharnaiva bhuñjīta rātrāvapi kadācana //
iti /

atra kadācaneti dhāraṇaparāṇavratasya paurṇamāsyāditithinakṣatrādiprayuktopavāsapāraṇasya ca niṣedhārtham /
uparāgakāle tadvedhe ca bhojane prāyaścittamuktaṃ mādhavīye--

kātyāyanena:
candrasūryagrahe bhuttkā prājāpatyena śudhyati /
tasminneva dine bhutrtkā trirātreṇa viśudhyati //
iti /

atra dinagrahaṇamuparāgātiriktabhojananiṣedhakālopalakṣaṇam /
grastāstasamaye bhojanaṃ vinā sarvamāhnikaṃ kāryam /

graste cāstaṅgate tvindau jñātvā muttyavadhāraṇam /
snānahomādikaṃ kāryaṃ bhṛñjītandūdaye punaḥ //

iti madanaratne śātātapokteḥ /
atrendugrahaṇamavivakṣitaṃ grastāstamātreṇoddeśyaparyavasānāt /
evaṃ ca raverapi grastāste prātaḥkālīnaṃ snānādi kāryam /
atropavāsaḥ kāmyo brahmapurāṇe--

nityaṃ dvayorayanayostathā viṣuvatordvayoḥ /
candrārkayorgrahaṇayorbyatīpāteṣu parvasu //

{MV-S_120}

ahorātroṣitaḥ snānaṃ śrāddhaṃ dānaṃ tathā japam /
yaḥ karoti prasannātmā tasya syādakṣayaṃ ca tat //
iti /

laiṅge 'pi--

ekarātrimupoṣyaiva snātvā dattvā ca śaktitaḥ /
kañcukādiva sarpasya nivṛttiḥ pāpakośataḥ //
iti /

atropoṣita iti niṣṭhayopoṣyeti ca pūrvakālavihitapratyayācca pūrvedyurupavāsa iti kecit /
apare tvayanādiprāyapāṭhāt ktamādikarmaṇilyapaṃ(*) ca "mukhaṃ vyādāya svapiti'; itivat samānakarttṛkatāmātre 'bhipretya tadaharevopavāsamāhuḥ /
__________

(*) ktam ktagratyayamityarthaḥ /
__________

etadeva yuktam /

grahaṇe 'rkasya cendorvā bhujiḥ pūrvamupoṣitaḥ /

iti puraścaraṇe pūrvamupavāsavidhānāt /
ayaṃ ca putravadgṛhasthabhinnasya /

saṅkrāntyāmupavāsaṃ ca kṛṣṇaikādaśivāsare /
candrasūryagrahe caiva na kuryāt putravān gṛhī //

iti nāradena paryudāsokteriti /
atredaṃ vaktavyam /
nāyaṃ paryudāsaḥ /
"na hotāraṃ vṛṇīta"itivadekavākyatvābhāvāt /
(a. 1 pā. 8 adhi. 2)pratyuta"na tau paśau karoti"itivadasannihitatvācca /
(a. 1 pā. 8 adhi. 3)bhavatu vā paryudāsastathāpi saṅkrāntyādiprayukte svatantropavāsa eva yuktaḥ /
anyathā śuklaikādaśyādāvayanapāta ekādaśyupavāsa uparāge mahādānāṅgabhūtopavāse cāndrāyaṇādyupavāse 'pi paryudāsaḥ syāt /
aṅgatvaṃ cāsyāhorātroṣita itikarttṛsaṃskāratayopavāsāvagamāt /
"yo dīkṣito yadagnīṣomīyaṃ paśumālabhate"ityatra pūrvapakṣe dīkṣāyā iva karttṛsaṃskāradvārā srānārthatvāvagamāt /
ata evaikādaśīprakaraṇa uktaṃ saṅkrāntyādāvupavāsaniṣedhastu tatprayuktopavāsasyeti /
ata eva puraścaraṇāṅgabhṛtamupavāsaṃ putravanto 'pi gṛhasthā ācaranto dṛśyante śiṣṭā avigonana /
tammādahorātroṣitaḥ snātvetyādyaṅgabhūta upavāsaḥ putravadgṛ hasthasyāpi bhavatyeva /
yastvekādaśyādāviva

ekarātramupoṣyaiva rāhuṃ dṛṣṭvākṣayaṃ naraḥ /
puṇyamāpnoti kṛtvā ca snānaśrāddhaṃ vidhānataḥ //

iti mārkaṇḍeyoktaḥ svatantrastatprayukta upavāsastatraivāsya /
paryudāsa iti /
grahaṇaprayukto bhojananiṣedhastvasya kṛṣṇaikādaśyāmiva bhavatyeva bādhakābhāvāt /
etacca snānādi sarvaṃ cākṣuṣa evoparāge /
na tvabhrā dicchanne na cāndhānām /


{MV-S_121}

candrasūryoparāge tu yāvaddarśanagocare /
iti /
rāhudarśanadattaṃ hi śrāddhamācandratārakam /
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane /

dṛṣṭvā snāyādityādinaimittikavidhiṣu cākṣuṣajñānavācidṛśeḥ prayogāt /
anyathā tadānarthakyāt

nimittottyaiva jñānamātralābhāt naimittike nimittaniścayavato 'dhikārāt /
darśanaṃ ca snānādikarttṛgataṃ, ktvāśruteḥ /
yatrāpi"rāhudarśana"ityādau na tttkāśrutiḥ kintu svaparasādhāraṇadarśanamātravācī dṛśistatrāpi"ekatra dṛṣṭa"iti nyāyena karttṛgatadarśanalābhaḥ /
ata eva rātrau revardine candrasya grahaṇe na snānādiprāptiḥ /
ata eva--

rātrau ravigrahaḥ syācceddivā candagrahastathā /
nadiśyamubhayaṃ rājñe yacca śūkṣmatamaṃ bhavet //

iti jyautiṣikāṇāmanādeśyatvoktiḥ /
anyathā dṛśerjñānamātravācitve deśāntarīyoparāge

snānādiprasaṅgo durvāraḥ svāt /
"nādeśyamubhayaṃ rājñe"ityatrānādeśavacanamadṛrṣṭāthakaṃ syāt /
manmate tu dṛṣṭārtham ayogyasya rājanivedanamaphalamityarthasiddhānādeśyatvānuvādāt /
naca--
sūryagraho yadā rātrau divā candragrahastathā /
tatra snānaṃ na kurvīta dadyāddānaṃ ca na kvacit //

iti vacanānnivṛttiriti vācyam /
niṣedhaparyudāsayorvikalpalakṣaṇāpatteḥ. tena nityānuvādaḥ saḥ /
atha darśanaśabdena cākṣuṣajñānaviṣyatvayogyatā vivakṣyate tathā ca na rātridinoparāge 'tiprasaṅgastathāpi grahaṇadeśīyacākṣuṣatvena deśāntarīyāṇāmadhikārāpattiḥ /
samānakarttṛkatvasya paramate 'vivakṣitatvāt /
na ca yasmin deśe yaścandrasūryoparāgaścākṣuṣajñānayogyaḥ sa tasmin deśe uditahome sūryodayavat karmanimittamiti vācyam /
aśābdadeśasyāvacchedakatvakalpanātaḥ śābdasya samānakartṛkatvasya tadaucityāt /
atha samānakartṛkacākṣuṣajñānaviṣayatvayogyatā vivakṣyate tarhi tadviṣayataivāstu viśeṣaṇatvena pūrvopasthiteḥ kiṃ yogyatayā jaghanyopasthitayā, tāvataiva deśāntarīyoparāge 'tiprasaṅgavāraṇāt /
tasmāccākṣuṣa evoparāge snānādi kāryaṃ nāndhādibhirabhracchane voparāgaiti prācyāḥ /

ta evaṃ vācyāḥ /
"dṛṣṭvā snāyāt'; ityatra dhātusambandhādhikāravihitaktvāpratyayena darśanasnānayoḥ "yāvajjīvamagnihotraṃ juhoti'; ityatra ṇamulā jīvanahomayoriva sākṣātsambandhaḥ pratīyate /

{MV-S_122}

sa na tāvannimittatvena ghaṭādidarśane 'tiprasaṅgādārttivat /
(a. 6 pā. 4 adhi. 6)na ca"mṛṣyāmahe haviṣā viśeṣaṇam"itinyāyena haviṣārttirivoparāgeṇa darśanaṃ viśeṣyata itivācyam prativasantaṃ somayāgāvṛttivat"amedhyaṃ dṛṣṭvā japatyavaddhaṃ mana"ityamedhyadarśanāvṛttau japāvṛttivacca pratidarśanaṃ snānādyāvṛttiprasaṅgāt /
noparaktamādityamīkṣetetyanīkṣaṇavratapālayitṝṇāṃ bahvāyāsasnānādibhiyā buddhipūrvaṃ darśanamakurvatāṃ duṣṭagrahaṇamapaśyatāṃ cānadhikāraprasaṅgācca /
kiñca "nāśucī rāhutārakā'; iti aśucerdarśananiṣedhānna tasya nimittatā /
aśucitvaṃ ca sarveṣāmuparāgakāle /

grahaṇe śāvamāśaucaṃ vimuktau sautikaṃ smṛtam /
tayoḥ samparkamātreṇa upaspṛśya kriyākramaḥ //

iti brahmāṇḍokteḥ /
naca niṣedhasya rāgaprāptaviṣayatvenopapatterna vaidhe darśane pravṛttiriti vācyam /
nimittasyāvidheyatvāt /
nanu na brhanāṇḍapurāṇāduparāgasvarūpaṇaśucitvāpādakaṃ vaktuṃ śakyaṃ deśāntarīyoparāgeṇa deśāntarīyāṇāmāśaucāpatteḥ /
kintu darśanameva /

sarveṣāmeva varṇānāṃ sūtakaṃ rāhudarśane /

itivacanāt /
brahmāṇḍavacanaṃ tu samparkamātreṇāśucitvaṃ kimut taddarśanenetyevaṃparam ata eva mātracprayogāḥ /
tathā cāśucitvāsyāpi sānānāderiva darśananimittakatvāt prāk darśanādaśucitvābhāvānniṣedhāpravṛttyāsti darśanaprasaktiriti syādeva nimittateticet /
tathāpi jananamaraṇanimittāśaucavato darśananiṣedhāt snānādāvanadhikārasya duṣpariharatvāt /
na ceṣṭāpattiḥ /

candrasūryagrahe snāyāt sūtake mṛtake 'pi ca /
asnāyī mṛtyumāpyanoti snāyī pāpaṃ na vindati //

iti laiṅgavacanavirodhāt /
nanu"nāśucī rāhutārakā"iti āśaucasāmānye niṣiddhasyāpi darśanasya--

sūtake mṛtake caiva na doṣo rāhudarśane /

ityanena jananamaraṇāśauce darśanapratiprasavadarśanādāśauce 'pi adhikārāvighāt iti cet, na /
na hyetena darśanaṃ pratiprasūyate kintu tannimittaṃ snānādi /

tāvadeva bhavecchaddhiryāvanmuktirna dṛsyate /

iti vākyaśeṣe karmādhikārarūpaśuddhipratipādanāt /
evaṃ ca jananādyāśauce niṣedhapravṛttyā darśanāprasakterna doṣo rāhudarśane ityanuvādānupapattiranadhikāraśca pūrvokta eva /
na cāśaucinau darśananiṣedhe 'pi--


{MV-S_123}

candrasūryagrahe snāyāt sūtake mṛtake 'pi ca /

itivacanādadhikāro bhaviṣyatītivācyam /
meghacchanne 'pyandhāderapi aśucinastadāpatteḥ /
śūdrasparśādināśucestādṛśavacanābhāvāttadaprasakteśca deśāntarīye 'tiprasaṅgācca /
tatra samānadeśīyadarśanayogyatvādinā viśeṣaṇe tatra tatroparāgasvarūpsaya nimittatvāvagateḥ sarvatra dadevāstu kimardhajaratyā /
kiñca kvaciduparāga sya kvaciddarśanasya nimittatā śrūyate tatrāvaśyambhāvinyanyatarasya nimittatve uparāgasya darśanādarśanayoranugatatvena nityasya"ya etena"itinyāyena (a. 5 pā. 3 adhi. 13 sū. 37)nimittatvaṃ yuktaṃ na tvanityasya darśanasya /
ata eva"iḍānta ātithya"ityatra nityayā pūrveḍayaiva tadantatā nānityayottarayeḍayetyuktam /
(a. 1 pā. 7 adi. 13) kiñca grahaṇasyāsambandhikatvānnimittatā yuktā na tu darśanasya sasambandhikasya /
uktaṃ caitaduttarādhikaraṇe uttarāśabde /
(9 pā. 2 adhi. 5) kiñcoparāgasvarūpasya nimittatve"na doṣo rāhudarśane"ityanuvādānupapattiḥ /
na ca pramādādbuddhipūrvaṃ vā niṣedhātikramāt sañjāte darśane naimittikaṃ snānādi vidhīyata iti vācyam /
niṣedhātikramajanitapratyavāyaparihārasyopāyāpekṣatvāt snānādeśca prayojanāpekṣatvāt aśvapratigraheṣṭimantrānuvacanayoḥ"na keśariṇo dadāti" (a. 3 pā. 4 adhi. 14) "yūpaṃ nopaspṛśet" (a. 9 pā. 3 adhi. 3) iti niṣedhātikramajanitapratyavāyaparihārārthatvavat snānāderapi tadarthatvāpatteḥ /
tathāca niṣadhaikavākyatvena tadatikrama eva snānādividyāpattyoparāgasāmānye snānādividhirdurlabhaḥ syāt /
nanu dvitīyapūrvapakṣe aśvapratigraheṣṭerarthavādena doṣanirghātārthatvāvagamāddoṣasya ca niṣiddhaviṣayatvānmantravacanasya ca"tasmādūyūpo nopaspṛśya"iti prakramya vidhānādyuktaṃ pratyavāyaparihārārthatvam /
iha tu niṣedhamanārabhya darśane nimittanaimittikavidhānānniṣedhaikavākyatvābhāvānna tadatikramajanyapratyavāyaparihārārthatā /
kintu kathañcidapi vidhito niṣedhābhāvādvā niṣedhātikramādvā prasaktaṃ darśanamanūdya yo darśanavān sa snāyaditividhānāt sulabhataraḥ sāmānyavidhiḥ syāditi cet, na /
tathāpyanatikrāntaniṣedhasyāśaucino 'nadhikārasya duṣpariharatvāt /
tathā ca laiṅgavacanavirodhaḥ /
tasmād yadi darśanamāśaucajanakaṃ tata āśaucino 'nadhikāraḥ, yadi svarūpasannuparāga āśau

cajanakastataḥ sarveṣāmanadhikāraprasaṅgaḥ /
kiṃ bahunā buddhipūrvakārī balānnimittaṃ sampādya na ko 'pi duḥkhākare snānādau pravartteteti sakalo vidhirapramāṇīkṛtaḥ syāt /

{MV-S_124}

kiñca saṅkrame pūrvottarakālayoḥ puṇyatvam uparāge tu yāvaddarśanaviṣayatā tāvadeva /
cākṣuṣajñānaviṣayatāsamakālaṃ snānādyanuṣṭheyamityarthaḥ sampadyate /
na caitat sambhavati darśanasnānayorūrdhvādhomukhasādhyatvena virodhāt /
na ca dṛśerbhramapramāsādhāraṇatvājjale pratibimbabhramavataḥ sa evāyaṃ candra iti bimbapratyabhijñāpramāvato vā snānāvirodha iti vācyam /
śrāddhādivirodhasya duṣpariharatvāt /
"noparaktaṃ na vāristham"iti niṣedhācca /
ata eva nopaghātāgnivaddarśa naviśiṣṭa uparāgo nimittaṃ pūrvoktadoṣānativṛtteḥ /

viśiṣṭoddeśe vākyabhedācca /
na coddeśyaviśeṣaṇaṃ darśanaṃ vivakṣitaṃ havirubhayatvavadavi vakṣitatvāt /

nanvitthaṃ vyākulayato darśanasya māstu nimittatvaṃ kintu nīhārakarttṛkasandhyāharaṇe darśanaviśaiṣṭajapavidhivaduparāga eva nimitte darśanaviśiṣṭaṃ snānādi tattadvākyavihitasnānādyanuvādena darśanamātraṃ vā vidhīyate /
nimittaniścayastu bhavadiṣṭa evāstu /
naimittikasvarūpālocanenaiva cāndhodinivṛttiḥ ekaikāgnyādināśa ivāgnyādhānasya bhaviṣyati /
atha vāvagate 'ṅgatve dṛṣṭārthatvādāruṇyasyaikahāyanīparicchedakatayeva darśanasyaiva nimittaniścayatvenādhikārasampādanopayogitā bhaviṣyati, noparaktamityādiniṣedhasya vaidhe 'pravṛtternāśucī rāhutārakā iti niṣedhasyai tanmate darśanottaraṃ pravṛtteḥ sarveṣāmadhikāro bhaviṣyatīti yukto 'yaṃ panthā iti cet, na yuktaḥ /
tatra tāvanna darśanaśabdaścākṣuṣajñānavacanaḥ ṣaḍdarśanāni yājñikadarśanamityāderniścayamātre 'pyabhiyuktaprayogāt /
"ātmā vāre draṣṭavya"iti śruteśca /
"sa īkṣāñcakre" "ikṣaternośabdam"itīśvarajñānasya dṛśyarthekṣatinābhidhānācca /

aitareye 'pi-
ṛtā vā yasya rodasī iti śaṃsati cakṣurvākṣataṃ tasmādyataro vivadamānayorāhāhamanuṣṭayā cakṣuṣādarśamiti tasya śraddadhati /

ityatra cakṣurgrahaṇānarthakyācca /
adarśamityetāvataiva cākṣuṣajñānalābhāt itthambhūtalakṣaṇe tṛtīyāvidhānāt chātreṇopādhyāyamadrākṣīdityudāharaṇāt /
tasmāt jñānamātramapi dṛśyarthaḥ /
ata eva--

rajaso darśane nārī trirātramaśucirbhavet /

iti dharmaśāstram /
cākṣuṣaprayogaprācuryaṃ tu pūrvapūrvaprayogāt gośabdasyeva paśugavi /
astu vā cākṣuṣajñānavācitā tathāpi na darśane vidhiḥ sambhavati tasya pakṣaprāptatve 'pūrvavidhyasambhavāt, anekoddeśena vidhāne vākyabhedācca /
atha darśananiyamaviśiṣṭasnānādi vidhīyata iti matam, tathāpi nāndhādinivṛttiḥ suvacā /

{MV-S_125}

tān pratyapi naimittikavidhipravṛtteḥ /
na hi kāmya iva naimittikeṣu sarvāṅgopasaṃhāraḥ nimittatvavyāghātāt /
tadeva hi nimittaṃ yat svasattāyāmavaśyamanuṣṭhāpayati /
ananuṣṭhāpakasya nimittatvānupapatteḥ /
na hi sarvadā sarvaḥ sāṅgamanuṣṭhātuṃ samarthaḥ /
tasmāt kiñcidaṅgahānenāpi naimittikādhikārādandhādīnāṃ meghacchanne vā darśanarūpāṅgalope 'pi snānādyadhikāro durnirvāraḥ /
ata eva na naimittikānurodhena nimittasaṅkocaḥ nimittaśrutivyāghātāt /
"yasyobhāvagnī" (a. 6 pā. 4 adhi. 8) ityatra tu agnyanugamanamātrasya nimittatve ubhayāgniniṣpādakatayā kḷptasyāgnyādheyasyaikaikāgnijananasāmarthyābhāvena pradhānasyaiva vidhyayogādākhyātāsamānādhikaraṇasubantasya ca vyavahitaparāmarśakatvena prakaraṇāntarābhāvena karmabhedābhāvādagatyā nimittasaṅkocaḥ /
na ceha pradhānabhūtasnānādināndhādervirodho yena tadatiriktaviṣayatā kalpyeta /
na caivamandhāderapyādhānādhikāraḥ syāditi vācyam /
tasya svarūpato nityatvābhāvāttathātve veṣṭāpatteḥ /
vyutpāditaṃ caitadbhaṭṭasomeśbareṇa /
kiñca pratipradhānanyāyena snānaśrāddhādyarthaṃ darśanāvṛttiprasaṅgaḥ /
uparāgamahākālaikye 'pi dvyahakālāmnātasākamedhāvayavānāmanīkavatyādīnāṃ prātarādikāleṣu sāṅgaprayogavidhivat"grasyamāne bhavet snānaṃ"ityādikālabhedabhinnasnānādiprayogavidhiparigṛhītatvāt /
na cādhānayūpanyāyena tantratā /
"vasante brāhmaṇo 'gnīnādadhīta" "dīkṣāsu yūpaṃ chinatti"itivat (a. 11 pā. 3 adhi. 3)svatantrakālānāmnānāt /
na ca yūpāhutivattantraṃ (a. 11 pā. 2 adhi. 7) "yūpasyāntike 'gniṃ mathitvā yūpāhutiṃ juhoti"ityatra yūpaikādaśinyāmantikadeśaikyena tathā, iha tu pradhānadeśabhedādvaiṣamyam /
na ca svarunyāyaḥ /
(a. 11 pā. 3 adhi 5) tatra yūpasya tantratvena tadanuniṣpādiprathamaśakalasyaikatvāt tadrūpatvāt svarostantratā yuktā /
iha tu na tathā hetvabhāvāt /
tasmādāvṛttirduṣpariharā /
na ca darśanasya snānamātrāṅgatvācchrāddhādau ca taduttarakālatvasya snānottaratvenārthasiddhatvādanāvṛttiriti vācyam /

snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ rāhudarśane /

iti śrāddhādyaṅgatvāvagamāt /
nanu darśanasya nimittaniścayatvenādhikārasampādanopayogitayāṅgatvāt sakṛddarśane 'pi tanniścayasya jātatvādanāvṛttiriticet, na, /
anuṣṭhānakālīnasya nimittaniscayasyāpokṣitatvādanuṣṭheyārthasmaraṇavat /
anyathā madhyāhnakālīnajīvanavato 'pyagnihotrādhikārāpatteḥ /

{MV-S_126}

atha tatra sāyaṅkālāvacchinnajīvananiścayavato 'dhikārastadā prakṛte 'pi grasyamānādikālāvacchinnoparāgadarśanavataḥ snānādāvadhikāra iti tulyaḥ /
kiñca sphayasya bhaktāśleṣanimittejyāyāṃ pūrvakartavyāvāhana iva jyotiḥśāstrādinā prayatnānapaneyapratibandhakarāhityarūpayogyatāyā aniścayāttadviśiṣṭa darśananiścayābhāvāduparāgapūrvakālakartavyamahādānāṅgabhūtādhivāsanādau trirātropavāsādau ca niṣkampaṃ na ko 'pi pravartteta /
kiñca darśanasya nimittatve uparāge snāyādityādau uparāgādipade darśanalakṣaṇāprasaṅgaḥ /
uparāgasya nimittatve darśane 'pi sā tulyaiveticet, satyam /
rāhudarśane snāyāditi saptamīyuktavākyeṣu"yasya ca bhāvena bhāvalakṣaṇam" (2 / 3 / 37) iti bhāvalakṣaṇavihitasaptamyā "goṣu duhyamānāsu gata'; ityatra dohanasya gamanakālalakṣakatvavat dṛśeḥ kālalakṣaṇārthatvāvaśyambhāvāttatkāle ca snānādeḥ kartumaśakyatvāt"sakṛtpravṛttāyā"itinyāyena yogyatālakṣaṇāyā api tatraiva ucitatvāt /
yasya gorbhāvena dohanakriyārūpadhātvarthena bhāvasya gamanasya lakṣaṇamupalakṣaṇaṃ gamanaparicchedakālādipratipādanaṃ tatra saptamī syāditi sūtrārthaḥ /
ata eva saptamyantadṛśiyukteṣu na darśanavidhiḥ prasiddhasya lakṣaṇatvādaprasiddhasya tadayogāt abhiśabdādivadbhāvalakṣaṇavihitasaptamyā vidhiśaktipratibandhāt /
evaṃ ca ktvānteṣvapyuparāgadarśanapadayuktavākyakḷptanyāyena yogyatāviśiṣṭoparāgalakṣaṇā sulabhā ekamūlakalpanālāghavāt /
kiñca na ktvānteṣu darśanavidhiḥ ktvo 'vidhāyakatvātsnātyādeḥ parasya tu vidheḥ snānādividhāyakatvādviśiṣṭavidhau ca lakṣaṇā patterārthikānekadarśanatduttarakālatvasamānakarttṛkatvavidhyantarakalpanāpatteśca /
uparāgalakṣaṇāyāṃ tu lakṣaṇaiva kevalā /
nimittabalādevottarakālatvādilābhāt /
tataścāyamarthaḥ, anuvādasyātyantānarthakyaparihārāya--

sūryagraho yadā rātrau divā candragrahastathā /
tatra snānaṃ na kurvīta dadyāddānaṃ na ca kvacit //

itideśāntarīyoparāgasya paryudāsāt samāne deśe cākṣuṣatvayogyamuparāgaṃ śāstrato jñātvā tattatkāle snānādi kuryāditi /

janmarāśyādau grahaṇe doṣastatra ca śāntikāni śāntiprakāśe draṣṭavyāni /
atra mantradīkṣāgrahaṇe

māsarkṣādi na śodhyam /

sattīrthe 'rkavidhugrāse tantudāmanaparvaṇoḥ /
mantradīkṣāṃ prakurvāṇo māsarkṣādīnna śodhayet //

candrasūryagrahe tīrthe siddhakṣetre śivālaye /
mantramātraprakathanamupadeśaḥ sa ucyate //


{MV-S_127}

iti sārasaṅgrahādau vacanāt /
atra puraścaraṇavidhiḥ puraścaraṇacāndrikāyām--

grahaṇe 'rkasya cendorvā śuciḥ pūrvamupoṣitaḥ /
tathā samudragāminyā nābhimātre jale sthitaḥ //

yadvā puṇyodake snātvā śuciḥ pūrvamupoṣitaḥ /
grahaṇādivimokṣāntaṃ japenmatraṃ samāhitaḥ //

anantaraṃ daśāṃśena kramāddhomādikaṃ caret /
tadante mahatīṃ pūjāṃ kuryādbrāhmaṇatarpaṇam //

tato mantraprasiddhyarthaṃ guruṃ sampūjya toṣayet /
evaṃ ca mantrasiddhiḥ syāddevatā ca prasīdati //
iti /

tatraiva-

homāśaktau japaṃ kuryāddhomasaṅkhyācaturguṇam /
ṣaḍguṇaṃ cāṣṭaguṇitaṃ yathāsaṅkhyaṃ dvijātayaḥ //

homasthānāpanno japo homakāla eva sthānāpatterdharmalābhāt /
grahaṇādimokṣāntakālaparicchinnasya japasya cāturguṇyavidhānāttasya ca tatrāsambhavācca /
puraścaraṇaṃ ca na grastodaye grastāste ca bhavati /
sparśādimokṣaparyantatvāsiddheḥ /
sparśamokṣayośca darśanayogyayoreva prayojakatvāt /
"yāvaddarśanagocara"iti vacanāt /
ata eva naśrāddhādyapi puraścaraṇānuṣṭhātṝṇā bhavati kāmyena nityasya bādhācceti kaścit /
vastutastu kāmyavidheḥ śrāddhādyanadhikāriṇaṃ pratyapi caritārthatvānna nityabādhakatvam /
godohanokthyādestu praṇayanajyotiṣṭomāśritatvāccamasāgniṣṭomasaṃsthābādhaṃ vinā niveśāsambhavādvādhakateti vaiṣamyam /
atra maṅgalakṛtye kālaniṣedho hemādrau--

trayodaśyādikaṃ varjyaṃ dinānāṃ navakaṃ dhruvam /
maṅgalyeṣu samasteṣu grahaṇe candrasūryayoḥ //

tathā--

dvādaśyāditṛtīyānto vedha indugrahe smṛtaḥ /
ekādaśyādikaḥ saure caturthyantaḥ prakīrttitaḥ //
iti /

ayaṃ cāvaśyakānavaśyakakāryaviṣayatayā vyavasthāpanīyaḥ /

iti grahaṇakālanirṇayaḥ /


athaikabhaktanirṇayaḥ /

tatsvarūpaṃ coktaṃ skandapurāṇe--

dinārdhasamaye 'tīte bhujyate niyamena yat /
ekabhaktamiti proktamatastatsyāddivaiva hi //


{MV-S_128}

atra ekabhaktamitiyaugikena nāmnā dvitīyabhojananivṛttiḥ /
niyameneti sāmānyato vihitavratadharmaprāptyartham /
tena dvitīyabhojanābhāvasahakṛtaṃ divābhojanam ekabhaktaśabdārthaḥ /
atra viśeṣamāha--

devalaḥ:
dinārddhasamaye 'tīte bhujyate niyamena yat /
ekabhaktaṃ tu tatproktaṃ nyūnaṃ grāsatrayeṇa tu //
iti /

asya ca madhyāhno mukhyaḥ kālaḥ /
madhyāhnavyāpinī grāhyā ekabhakte sadā tithiḥ //

iti pādmokteḥ /
so 'pi na sampūrṇaḥ /
kintu dinārddhettarasamaya eva"dinārddhasamaye 'tīte"itivacanāt /
madhyāhno 'tra tredhāvibhāgenetihemādriḥ pañcadhāvibhāgeneti tu mādhavaḥ /
anyetu vinigamanāvirahāt pañcadhātredhāvibhāgānyataravibhāgenāvartanottarakālo mukhyakāla ityāhuḥ /
gauṇakālastu tato 'stamayāvadhi divaivetyabhyanujñānāt /
tatra dinadvaye tadvyāpto tadasparśe vā pūrvaiva /
gauṇakālavyāpteḥ sattvāt /
mukhyakālāsparśe 'pi caikabhaktānuṣṭhānaṃ mukhyakāla eva--

tithyādiṣu bhavedyāvān hrāso vṛddhiḥ pare 'hani /
tāvān grāhyaḥ sa pūrvedyuradṛṣṭo 'pi svakarmasu //
iti hemādridhṛtavacanāt /
pūrvedyuḥ pūrvatithyādiṣu /
kṣayavṛddhisāmyāni ca sarvatra ṣaṣṭhighaṭikāpekṣayā na tu pūrvatithyādyapekṣayeti kecit /
hemādristu dinadvaye karmakālavyāptau yugmavākyānnirṇayaḥ /

dvitīyādikayugmānā pūjyatāniyamādiṣu /
ekoddiṣṭādivṛddhyādau dvāsavddhyādicodanā //

itivacanena niyamādiṣvityādiśabdenekabhaktopādānādekabhakte 'pi yugmavākyapravṛttervaktuṃ śakyatvāt /
asparśaikadaśasamavyāptyostu gauṇakālavyāptyā nirṇaya ityāha /
tanna /
arddhajaratīyatāpattaḥ /
na cāyaṃ yugmavākyasya viṣayaḥ /
kālaśāstrasya prābalyāt /
yathā hi mukhyakālavyāptyanurodhena nirṇayaḥ sambhavati na yugmavākyādaraḥ /
evaṃ gauṇakālavyāptayāpi /
anyathā hi--

khakālāduttaraḥ kālo gauṇaḥ pūrvasya karmaṇaḥ /

iti sāmānayvākyādeva gauṇakālaprāpto punarekabhakte tadvidhānānarthakyāpatteḥ /
tena yatra viśiṣya gauṇakālavidhistatra tadvyāptyāpi nirṇaya iti siddham /

anyāṅgabhūtamekabhaktaṃ tat pradhāne nirṇītāyāṃ tithau madhyāhne kāryam /
pradhānaṃ madhyāhnakālikaṃ tatraikabhaktaṃ gauṇakāle 'pi kāryam /

{MV-S_129}

"aṅgaṇaguvirodhe ca tādarthyat"itinyāyāt /
(a. 12 pā. 2 adhi. 9 sū. 25) ata eva yatra

pradhānaṃ sāyāhnādikālikaṃ tatra rātrāvapyekabhaktānuṣṭhānamaviruddham /
yattūpavāsapratinidhibhūtamekabhaktaṃ tat tadyogyatithau madhyāhne kāryam /

ityekabhaktanirṇayaḥ /


atha naktanirṇayaḥ /

tacca divābhojanābhāvaviśiṣṭarātribhojanarūpam /
kecittu na naktasya bhojanarūpatvaniyamaḥ /
kintu prāyikaṃ tasya bhojanarūpatvam /
ata eva navarātravratasyāpi naktavratatvaṃ mādhavādyuktaṃ saṅgacchata ityāhuḥ /
tatra ca pradoṣavyāpinī prāhyā /

pradoṣavyapinī grāhyā tithirnaktavrate sadā /

iti vatsavacanāt /
pradoṣaśca sūryāstottaratrimuhūrtātmakaḥ /

trimuhūrtaḥ pradoṣaḥ syādbhānāvastaṃ gate sati /
naktaṃ tatra prakurvīta iti śāstraviniścayaḥ //

iti vyāsokteḥ /
yastu--

yadā tu dviguṇā cchāyāṃ kurvaṃstapati bhāskaraḥ /
tatra naktaṃ vijānīyānna naktaṃ niśi bhojanam //

iti sauradharmādiṣu dināntyamuhūrtātmakau dviguṇacchāyopalakṣitaḥ kālo vihitaḥ sa gauṇaḥ /

muhūrtonaṃ dinaṃ naktaṃ pravadanti manīṣiṇaḥ /
nakṣatradarśanānnaktamahaṃ manye gaṇādipa! //

iti bhaviṣyavacane nakṣatradarśanarūpakālasya svasammatatvena mukhyatvapratīteḥ /
antimamuhūrta pūrvabhāvimuhūrtaṃdvayaṃ ca gauṇataraḥ kālaḥ /

pradoṣabyāpinī yatra trimuhūrtā divā yadi /

tadā naktavrataṃ kuryāt /

iti kaurmokteḥ /
etasyāpi gauṇatvaṃ pūrvoktayuktereva /
gauṇataratvaṃ tu mukhyakālaviprakarṣāt /
mukhyakāle 'pi ādyamuhūrtadvayaṃ mukhyataram /

niśānaktaṃ tu vijñeyaṃ yāmārddhe prathame sadā /

iti vacanāt /
yastu--

catvārīmāni karmāṇi sandhyāyāṃ parivarjayet /
āhāraṃ maithunaṃ nidrāṃ svādhyāyaṃ ca caturthakam //

iti sandhyāyāṃ bhojananiṣedhastatra sandhyāśabdo nakṣatradarśanaparyantakālaparaḥ /

{MV-S_130}

nakṣatradarśanāt sandhyā sāyaṃ tatparataḥ sthitam /

iti vacanāntaraikavākyatvāt /

sāyaṃ sandhyā trighaṭikā astādupari bhāsvataḥ /
iti ghaṭikātraye 'pi sandhyāśabdaḥ sa sandhyāgarjitādau bodhyaḥ /

anye tu niṣedhasya rāgaprāptabhojanaviṣayatvānnaktabhojanasya vihitatvānna niṣedhaviṣayatvam /
ata eva ravivārādiprayuktarātribhojananiṣedhe satyapi tatra naktānuṣṭhānamuktaṃ hemādriprabhṛtibhiḥ /
ataśca trighaṭikātmakasandyāyāmapi naktaṃ kāryamevetyāhuḥ /
vastutastu vidhiniṣedhayoravirodhāt tridhaṭikottarameva naktaṃ kāryaṃ mukhyakālalābhāt /
anyathā"na kesariṇodadāti"ityasyāpi vihitāśvadāne 'pravṛtteraśvānāmapi"tasya dvādaśaśataṃ"ityatra tasyeti tacchabdena parāmarṣāt dvādaśaśatāpattiḥ /
parvaravivārādau vidhiniṣedhayorvirodhāttathaiva yuktam /

yattu--

ye tvādityadine brahmannaktaṃ kurvanti mānavāḥ /
dinānte te 'pi bhuñjīranniṣedhādrātribhojane //

iti bhaviṣyapurāṇavacanaṃ tad bhānusaptamyādivihitasauranaktaviṣayam /

trimuhūrtaspṛgevāhni niśi caitāvatī tithiḥ /
tasyāṃ sauraṃ carennaktamahanyeva tu bhojanam //

itisumantunā evakāreṇa sauranakte sāmānyataḥ prāptarātribhojanasya niṣedhāt /
mādhavastu"ye tvādityadina"iti vākyādādityavārādau divaiva gauṇakāle naktamityāha /
evaṃ yatividhavādhikārikamapi naktaṃ divaiva kāryam /

naktaṃ niśāyā kurvīta gṛhastho vidhisaṃyutaḥ /
yatiśca vidhavā caiva kuryāt tat sadivākaram //

iti vacanāt /
tadevaṃ gṛhasthānāṃ pradoṣa eva mukhyo naktakālaḥ /
tatra dinadvaye mukhyakālavyāpitve tadasparśe vā parā /
gauṇakālalābhāt /
asparśa ca naikabhaktavanmukhyakāle bhojanaṃ kintu sāyāhna eva /

pradoṣe yadi na syācceddivānaktaṃ vidhīyate /
ātmano dviguṇā cchāyā mandībhavati bhāskare //

tannaktaṃ naktamityāhurna naktaṃ niśi bhojanam /
evaṃ jñātvā tato vidvān sāyāhne tu bhujikriyām //

kuryānnaktavratī naktaṃ phalaṃ bhavati niścitam /

itiskāndokteḥ /
evaṃ saurayatinakte 'pi sāyāhnasya mukhyakālatvāttadvyāpinī grāhyā /

{MV-S_131}

dinadvaye tadvyāptau tadasparśe vā pūrvaiva /
tatra sāyānharūpasya mukhyasya pradoṣarūpasya ca gauṇasya kālasya sattvāt /
ayaṃ ca nirṇayo na bhojanarūpa eva nakte kintu pūjādirūpe 'pi draṣṭavyaḥ /
nyāyāviśeṣāt /
anyāṅga upavāsapratinidhau vā nakte tu ekabhaktavadeva nirṇayaḥ /

iti naktanirṇayaḥ /


atha naktaikabhaktasannipāte nirṇayaḥ /

tatra yadekabhaktanaktādiviruddhaṃ tithidvayaprayuktamekasmin dine prāpnoti tatra pūrvaprārabdhayordvayoḥ pūrvatithiprayuktamanupasañjātavirodhitvānmukhyakalpena kāryam, itarattu anukalpayet /
idaṃ ca yadyuttaradine dvitīyagauṇakālo na labhyate tadā /
tallābhe tu tatraiva /
kālasyātyantabādhābhāve kartranurodhasyāpi nyāyyatvāt /

iti naktaikabhaktādisannipāte nirṇayaḥ /


athāyācitanirṇayaḥ /

tacca yācñārāhityena labdhasya sakṛdbhojanam /
anye tu yācñābarjanasaṅkalpa evāyācitamityāhuḥ /
tasya copavāsavadahorātrasādhyatvāttadubhayayoginī tithirgrāhyā /
anyataratra sattve tvaharvyāpinī grāhyā /
"ahaḥsu tithayaḥ puṇyā"ityādijāvālivacanāt /
ayācitānnabhojanaṃ tu yadaiva labhyate tadaiva divā

rātrau vāniṣiddhakāle sakṛdeva kāryam /
alābhe tu na kāpi kṣatiḥ /

ityayācitanirṇayaḥ /


atha nakṣatropavāsanirṇayaḥ /

taccāstamayasambandhi grāhyam /

upoṣitavyaṃ yenāstaṃ yāti caiva tu bhāskaraḥ /
yatra vā yujyate rāma! niśīthaḥ śaśinā saha //

itiviṣṇudharmottarāt /
dinadvaye 'stamayasambandhe vā pūrvameva niśīthavyāpteḥ sattvāt /

iti nakṣatropavāsanirṇayaḥ /


atha saṅkrāntinirṇayaḥ /

tatra saṅkramasvarūpaṃ tāvat ravibimbamadhyaparamāṇormeṣādirāśyādya paramāṇāśce sambandhaḥ /
saca jyotiḥśātre prasiddhaḥ /

{MV-S_132}

ataśca rāśīnāṃ dvādaśatvātte 'pi dvādaśa bhavanti /
tathā ca--

devīpurāṇe--

dvādaśaiva samākhyātāḥ samāḥ saṅkrāntikalpanāḥ /

kalpanā = bhedāḥ /
te ca saṅkrāntisāmānyanimittakeṣu vidhipratiṣadheṣu samāḥ sādhāraṇā ityarthaḥ /
māghavīye tu samā saṅkrāntikalpaneti pāṭhaḥ /
tadā samā varṣam ekaikavarṣasambandhinya ityarthaḥ /
malamāsādhikye 'pi saṅkrāntyo dvādaśaivetyevamarthamevakāraḥ /
etāsāṃ ca puṇyakālaviśeṣa pratipādanārthamavāntarasaṃjñā vasiṣṭhenoktāḥ /

ayane dve viṣuve dvecatasraḥ ṣaḍaśītayaḥ /
catasro viṣṇupadyaśca saṅkrāntyo dvādaśa smṛtāḥ //

jhaṣakarkaṭasaṅkrāntī dve udagdadakṣiṇāyane /
viṣuve tu tulāmeṣau tayormadhye tato 'parāḥ //

vṛṣadṛścikakumbheṣu siṃhe caiva yadā raviḥ /
etadviṣṇupadaṃ nāma viṣuvādadhikaṃ phale //

kanyāyāṃ mithune mīne dhanuṣyapi ravergatiḥ /
ṣaḍaśītimukhī proktā ṣaḍaśītiguṇā phale //

jhaṣo makaraḥ /
tayoḥ ayanaviṣuvatormadhye /
aparāḥ ṣaḍaśītiviṣṇupadyaḥ /
kālādarśādau tu golamadhye tato 'paretipāṭhaḥ /
golaṃ ca viṣuvāyanābhyāṃ yuktaṃ rāśicakraṃ tanmadhye 'parā ityarthaḥ /
ayaṃ ca niṣkṛṣṭo 'rthaḥ /
karkamakarayoḥ krameṇa dakṣiṇāyanottarāyaṇa iti saṃjñā, tulāmeṣayorviṣuva iti, vṛṣavṛścikakumbhasiṃheṣu viṣṇupadamiti, kanyāmithunadhanurmīneṣu ṣaḍaśītimukhamiti /
etā eva ca vārabhedena (nakṣatrabhedena) ca jātāḥ pratyekaṃ saptasaṃjñā bhavanti /
tathāca--

devīpurāṇe:
sūrye ghorā vidhau dvāṅkṣī bhaume caiva mahodarī /
budhe mandākinī nāma mandā surapurohite //

miśritā śukravāre syādrākṣasī ca śanaiścare /
mandā dhruveṣu vijñeyā mṛdau mandākinī tathā //

kṣipre dhyāṅkṣīṃ vijānīyādugre ghorā prakīrttiṃtā /
carairmahodarī jñeyā krūrai ṛkṣaistu rākṣasī //

miśritā caiva nirddiṣṭā miśritairyadi saṅkramaḥ //
iti /

dhruvāṇi = uttarātrayaṃ rohiṇī ca /
mṛdūni = anurādhācitrārevatīmṛgaśīrṣāṇi /
kṣiprāṇi = abhijiddhastāśvinīpuṣyāḥ /
ugrāṇi = pūrvātrayaṃ bharaṇī maghā ca /

{MV-S_133}

carāṇi = punarvasuśravaṇadhaniṣṭhāsvātīśatabhiṣāḥ /
krūrāṇi = mūlajyeṣṭhārdrāśleṣāḥ /
miśrāṇi = kṛttikāviśākhā ca /
etatsaṃjñāprayuktaḥ puṇyakālaviśeṣastu vakṣyate /
atra ca ravibimbamadhyaparamāṇormeṣādirāśyādyaparamāṇusaṃyogasyātisūkṣmakālīnatvena durjñeyatvāttatraikasyāpi vihitasya snānādikarmaṇo 'nuṣṭhātumaśakyatvena bahūnāṃ sutarāmaśakyatvāt /
sannihitakāla anuṣṭhānamarthasiddhaṃ yathā sandhikālavihitayordarśapūrṇamāsayoḥ sandhāvanuṣṭhātumaśakyatvena sannihitakāle karaṇam /
sa ca sannihitakālaḥ kimubhayataḥ kiṃvānyatarataḥ kiyāṃścetyapekṣāyām--

devalaḥ:
saṅkrāntisamayaḥ sūkṣmo durjñeyaḥ piśitekṣaṇaiḥ /
tadyogāccāpyadhaścorddhaṃ triṃśannāḍyaḥ pavitritāḥ //

tadyogātusaṅkrāntiyuktātsūkṣmakālādadha urdhvaṃ ca militvā triṃśannāḍyo 'tra śāstrakāraiḥ pāvitritāḥ snānādyanuṣṭhānayogyāḥ kṛtā ityarthaḥ /
idaṃ ca ubhayataḥ pañcadaśaghaṭikāpuṇyatvavacanaṃ ravibimbaparimāṇānāṃ jyotiḥ--śāstre matabhedena bhinnatvādyanmate spaṣṭabhuktyarddhaṃ ravibimbaṃ tanmatābhiprāyeṇa draṣṭavyam /
etanmate sūkṣmakālātpūrvāṃpañcadaśabhirghaṭikābhī ravibimbapūrvabhāgasya meṣādirāśicakrānupraveśaḥ /
taduttarakālaṃ ca tāvatībhireva ghaṭikābiruttarabhāgasyāpi meṣādirāśicakrānupraveśo jyotiḥśāstre grasiddhaḥ /
ayameva ca bhoga ityucyate /
tathā ca--
devīpurāṇe:
atītānāgato bhogo nāḍyaḥ pañcadaśa smṛtāḥ /
iti /

yāni tu--

arvāk ṣoḍaśa vijñeyā nāḍyaḥ paścācca ṣoḍaśa /
kālaḥ puṇyo 'rkasaṅkrāntervidvadbhiḥ parikīrttitaḥ //

tathā:
nāḍyaḥ ṣoḍaśa pūrveṇa saṅkrānteruttareṇa ca /
rāhordarśanamātraṇa puṇyakālaḥ prakīrttitaḥ //

tathā:
saṅkrāntau puṇyakālastu ṣoḍaśobhayataḥ kalāḥ /

ityādīni śātātapamarīcijābālivākyāni tāni yanmate nijapañcadaśāṃśayuktabhuktyarthaṃ ravibimbaṃ tanmatābhiprāyeṇa vyākhyeyāni /
ataśca bimbaparimāṇabhedena ṣoḍaśa pañcadaśa vā ghaṭikā ubhayataḥ pratyekaṃ puṇyakāla iti siddham /
hemādriratnākarādisammato 'pyayamarthaḥ /

{MV-S_134}

mādhavamadanaratnādayastu--

tadyogāccāpyadhaścorddhaṃ triṃśannāḍyaḥ prakīrttitāḥ /

iti devalavacanāt saṅkrāntikālāt pūrvaṃ triṃśannāḍyaḥ puṇyāḥ paścācca triṃśannāḍyaḥ puṇyāḥ /
yāni

tu pūrvoktaṣoḍaśapañcadaśaghaṭikāpuṇyatvapratipādakāni vacanāni tāni puṇyādhikyapratipādanārthānītyāhuḥ /
idaṃ ca pūrvottarakālayoḥ puṇyatvavacanaṃ sarvasaṅkrāntisādhāraṇam /
aviśeṣāt /
yāni tu kvaciduttaratra kkacit pūrvatra kvacidubhayatretyevaṃ saṅkrāntiviśeṣakālavidhāyakāni vakṣyamāṇavacanāni tāni puṇyādhikyapratipādanārthāni /
hemādrimādhavādisakalanibandhṛsvaraso 'pyevam /
yattvatra śrīdattaratnā karādiprabhṛtibhirmaithilaiḥ smārttādibhiśca gauḍairuktam-"pūrvodāhṛtobhayataḥ ṣoḍaśaghaṭikāpuṇyatvapratipādakānāṃ śātātapādivacanānāṃ viṣṇupadīmātraviṣayatvam itarasaṅkrāntiṣu vakṣyamāṇarītyā sarvatra

viśeṣasyoktatvāt pariśeṣeṇa ṣoḍaśaghaṭīpuṇyatvabodhakasāmānyavākyānāṃ tanmātraviṣayatvasyaiva yuktatvāt /
ataśca--

puṇyaḥ kālo 'rkasaṅkrānteḥ prāk paścādapi ṣoḍaśa /

iti skandapurāṇavacanenāpyamīṣāmupaṃsahāro lāghavāt"iti, tanna /
śātātapena--

ayanādau sadā deyaṃ dravyamiṣṭaṃ gṛheṣu yat /
ṣaḍaśītimukhe caiva vimokṣe candrasūryayoḥ //

ityupakrame ayanādāvityādiśabdena viṣuvadviṣṇupadyorupasaṅgrahāt sarvasaṅkrāntiṣu dānādividhipratīteḥ sūkṣmakāle ca dānādyanupapatteḥ sthūlakālāpekṣāyām"arvāk ṣoḍaśa vijñeyā"ityādyuparitanena vacanena ubhayataḥ ṣoḍaśaghaṭikārūpasthūlakālavidheḥ sarvasaṅkrāntiviṣayatvasya spaṣṭatvāt /
na ca spaṣṭasya sāmānyavidherupasaṃhāro yujyate /
yathoktaṃ bhaṭṭapādaiḥ--

sāmānyavidhiraspaṣṭaḥ saṃhiyeta viśeṣataḥ /
iti /

ataścopasaṃhārāyogāt sarvaviṣayatvameva yuktam /
evaṃ ca sarvasaṅkrāntisādhāraṇyena ubhayataḥṣoḍaśaghaṭikāpuṇyatvavacanaiḥ ubhayataḥ puṇyatve sthite viśeṣavacanāni puṇyātiśayārthāni /
tatra--

vaśiṣṭhaḥ:
madhye tu viṣuve puṇyaṃ prāgviṣṇau dakṣiṇāyane /
ṣaḍaśītimukhe 'tīte atīte cottarāyaṇe //

madhye ubhayata iti yāvat /
prācyāstu--

ṣāḍhītimukhe 'tīte vṛtte ca viṣuvadvaye /


{MV-S_135}

iti devīpurāṇavākyāt vṛtta ityāhuḥ /
vastutastu vṛttaṃ vartanaṃ bhāve ktaḥ vartamānakāle iti anantabhaṭṭavyākhyaiva yuktā /
vaśiṣṭavacanaikavākyatālābhāt /
viṣṇau = viṣṇupadyām /
idaṃ ca viṣṇupadīṣu prāk puṇyatvavacanaṃ praśastataratvadyotanārtham /

puṇyakālo viṣṇupadyāḥ prāk paścādapi ṣoḍaśa /

iti skandapurāṇavacanena pūrvāparaṣoḍaśaghaṭikārūpapuṇyakālasyāṣyuktatvāt /
ataśca viṣṇupadyāṃ parāḥ ṣoḍaśa ghaṭikā itarasaṅkrāntyepakṣayā puṇyatarāḥ pūrvāḥ ṣoḍaśa puṇyatamā iti vyavasthā /
hemādrimadanatnādisammatāpyayamarthaḥ /
anye tu viṣṇupadīpūrvakālapuṇyatvaprātapādavākyasya nirmulatvāt skāndavacanādubhayata eva ṣāḍaśa ghāṭakāḥ puṇyakāla ityāhnuḥ /
ṣaḍaśītimukhe 'tīte puṇyatamatvam /
tatrāpi--

ṣaḍaśītyāṃ vyatītāyāmaṣṭiruktāstu nāḍikāḥ /
puṇyākhyā viṣṇupadyāśca prākpaścādapi ṣoḍaśa //

iti vacane cabdena itarasaṅkrāntyapekṣayā ubhayataḥ puṇyataratvasya sūcitatvāt /
tathā--

vṛddhavaśiṣṭho 'pi:
atītānāgate puṇye dve udagdakṣiṇāyane /
triṃśat karkaṭake nāḍyo makare viṃśatiḥ parā //

brahmavaivartte tu makare tu daśādhikā iti caturthapādaḥ /

bṛhaspatirapi--

ayane viṃśatiḥ pūrvā makare viṃśatiḥ parā /

ayane = dakṣiṇāyane /
atra sarvatra viruddhānāṃ vacanānāṃ puṇyādhikyaparatvena vyavasthā draṣṭavyā /
ataśca viṃśatyapekṣayā sāmānyavacanasiddhaṣoḍaśaghaṭikārūpakālasyāpi puṇyataratvaṃ siddhaṃ bhavati /
sannikṛṣṭatvāt /
viṣuvaviṣaye punaḥ--

sa eva--

vartamāne tulāmeṣe nāḍyastūbhayato daśa /

ṣaḍaśītiviṣaye vṛddhavaśiṣṭhaḥ--

ṣaḍaśītyāṃ vyātītāyāmaṣṭiruktāstu nāḍikāḥ /

aṣṭiḥ ṣoḍaśa /
aṣṭicchandasaḥ ṣoḍaśākṣaratvāt /
madanaratnādisammataścāyaṃ pāṭhaḥ /
hemādrimādhavādau tu ṣaṣṭiriti pāṭhaḥ /
taṃ ca hemādriḥ pratyekaṃ pañcadaśeti militvā ṣaṣṭiriti vyākhyātavān /
viṣṇupadyāṃ tu saṅkhayāviśeṣasya aśravaṇāt sāmānyavacanoktā eva ṣoḍaśaghaṭikāḥ pūrvaṃ puṇyāḥ /

{MV-S_136}

atra cāyaṃ niṣkṛṣṭo 'rthaḥ /
tulāmeṣayoḥ prāgūrcvaṃ daśa daśa ghaṭikāḥ puṇyāḥ, karke viṃśatiḥ pūrvaṃ makare urddhvaṃ, ṣaḍaśītyāṃ ṣoḍaśa parāḥ, viṣṇupadyāṃ pūrvā iti /
evaṃ vāranakṣatraprayuktamandādisaprasaṃjñāsu saṅkrāntiṣu yat--

tricatuḥpañcasaptāṣṭanavadvādaśa eva ca /
krameṇa ghaṭikā hyetāstatpuṇyaṃ pāramārthikam //

iti devīpurāṇavacanaṃ tadapi puṇyādhikyapratipādanārthaṃ draṣṭavyam /
atra caitāḥ pūrvabhoginya uttarabhoginyo ubhayatobhoginyo vā yadi divāmadhryāhnādiṣu jāyante tadā divaiva tatra tatroktapraśastakālalābhāt sapteva /
yadā pūrvabhoginyāṃ sūryodayottaram avyavadhānena jāyamānāyāmuttara, bhoginyāṃ vā astāt pūrvaṃ jāyamānāyāṃ divā pūrvottarau praśastakālau na labhyate tadā sāmānyavacanaprāptasya pūrvabhoginyāmuttarasya uttarabhoginyāṃvā pūrvasyaiva kālasya grahaṇaṃ na punaḥ praśastakālabhrāntyā rātreriti /
tathā ca--

vaśiṣṭhaḥ:
ahni saṅkramaṇe puṇyamahaḥ kṛtsnaṃ prakīrttitam /
rātrau saṅkramaṇe bhānordinārddhaṃ snānadānayoḥ //

atra hi pūrvārddham ahni madhyāhnādau saṅkramaṇe 'haḥpuṇyatvasya pūrvottaranāḍīpuṇyavacanaireva siddhatvānna yathāśrutārthaparaṃ kintu uktaviṣaye praśastakālalābhena prasaktasya rātripuṇyasya pratiṣedhārtham /
ataścodayānantarame va pūrvabhoginyāmastāt pūrvaṃ vottarabhoginyāṃ jāyamānāyāmahanyeva snānādyanuṣṭhayam /

yāsu tu ubhayatobhoginīṣu ubhayorapi kālayoḥ sāmyaṃ tāsu divāpi praśastakālalābhāt na rātrāvanuṣṭhānaprasaṅgaḥ /
mādhavamadanaratnādayo 'pyevam /
rātrisaṅkrame tu yadyapi--

yā yāḥ sannihitā nāḍyastāstāḥ puṇyatamāḥ smṛtāḥ /

iti vacanāt,

rāhudarśanasaṅkrāntivivāhātyayavṛddhiṣu /
snānadānādikaṃ kāryaṃ niśi kāmyavrateṣu ca //

iti vacanācca rātrerapi puṇyakālatvaṃ prāpnoti, tathāpi--

rātrau saṅkramaṇe bhānordivā kuryāttu tat kriyām //

iti gobhilavacanena divaiva puṇyakālaḥ /
sa ca na sampūrṇaṃ dinaṃ kintu rātrau saṅkramaṇe bhānorddinārddhaṃ snānadānayoḥ /

iti vaśiṣṭhavacanāt arddhameva /
tadāpi ca yadyarddharātrāt pūrvaṃ saṅkramastadā pūrvadinasya yadyūrdhvaṃ tadottarasya yadā tu ardharātre tadobhayoriti vyavasthitamityāha--


{MV-S_137}

sa eva--

addharātrādadhastasmin madhyāhnasyopari kriyā /
ūrdhvaṃ saṅkramaṇe cordhvamudayāt praharadvayam //

sampūrṇe arddharātre tu yadā saṅkramate raviḥ /
prāhurdinadvayaṃ puṇyaṃ muktvā makarakarkaṭau //

madhyāhnaḥ = āvartanam /
tacca pūrvadinasya, udayaścottaradinasya sannidhānāt /
sampūrṇe = arddharātridaladvayasandhau /
mādhavastu tṛtīyapraharasya prathamaghaṭikā dvitīyasya cāntyetyevaṃ ghaṭikādvayamarddharātramityāha /
dinadvayaṃ ca na sampūrṇaṃ kintu arddhāvacchinnameva /

rātrau saṅkramaṇe bhānordinārddhaṃ snānadānayoḥ /

iti sāmānyato rātrisaṅkrame dinārddhapuṇyatvasyaivopakrame abhidhānāt /
anantabhaṭṭahemādrimadanaratnādayo 'pyevam /
kālādarśamādhavādayastu--

saṅkramastu niśīthe syāt ṣaḍyāmāḥ pūrvapaścimāḥ /
saṅkrāntikālo vijñeyastatra snānādikaṃ caret //

iti bhabiṣyottarapurāṇavacanādarddharātrasaṅkrame kṛtsnaṃ dinadvayamityāhuḥ /
vastutastu etasya anantabhaṭṭena nirmūlatvasyoktatvāt hemādpyādivyākhyaiva jyāyasī bahusammatā ca /
tasmāt pūrṇe arddharātre saṅkrame pūrvadinottarārddhamuttaradinapūrvārddhaṃ ca puṇyaṃ sannidhānāt /
tadapi na samuccayena kintu vikalpena anyathā pradhānāvṛttyāpatteḥ, so 'pi pūrvadinottarārddhavarttitithyā yadyabhinnā saṅkramakālīnā tithirbhavet tadā pūrvadinottarārddham, yadā tu dvitīyadinapūrvārddhatithyā abhinnā tadottaradinapūrvārddhaṃ grāhyamityevaṃ vyavasthitaḥ /
tathā ca--

devīpurāṇe:
ādau puṇyaṃ vijānīyāt yadyabhinnā tithirbhavet /
arddharātre vyatīte tu vijñeyamapare 'hani //

pūrvārddhasya ayamarthaḥ /
arddharātrasaṅkrame yadi pūrvadinottarārddhe saṅkramakāle ca ekaiva tithirbhavet tadādau

pūrvadinottarārdhe puṇyaṃ jānīyāditi /
yadi tu uttaradinapūrvārdhatithyābhinnā tadottaradinapūrvārdhamityarthasiddham /
ardharātrottaraṃ sakraṅme tu bhinnāyāmabhinnā tadottaradinapūrvārdhamityarthasiddham /
ardharātrottaraṃ sakraṅme tu bhinnāyāmabhinnāyāṃ vā pūrvadinatithau pare 'hanyevetyuttarārdhārthaḥ /
yadā tu ardharātrasaṅkramakālīnā tithirdinadvayārdhayorapi bhavati tadā pūrvabhīginīṣu pūrvadinottarārdham uttarabhoginīṣu uttaradinapūrvārdham ubhayatobhoginīṣu aicchiko vikalpa iti vyavasthā /


{MV-S_138}

anantabhaṭṭamadanaratnādayo 'pyevam /
yattvatra śrīdattenoktam--abhinnāyāṃ tithau pūrvadinapūrvārdhe puṇyaṃ, bhede tu"sampūrṇe tūbhayordeyam"iti devīpurāṇavacanādubhayatreti /
tanna /
"sampūrṇe tūbhayordeyam"iti devīpurāṇenobhayatradeyatve vihite pradhānāvṛttyāpatteḥ samuccayāyogāt avyavasthitavikalpe prāpte"ādau puṇyaṃ vijānīyāt"ityuttaravacanena vyavasthāmātrakaraṇe lāghavāt /
tadayamatra niṣkṛṣṭārthaḥ /
ardharātrāt pūrvaṃ saṅkrame pūrvadinottarārdhaṃ taduttaraṃ saṅkrame uttaradinapūrvārdhe niśīthasaṅkrame tu yadi pūrvadinottarārdhavarttitithyābhinnāyāṃ tithau saṅkramaḥ tadā pūrvādanottarārdhaṃ yadi tu uttaradinapūrvārdhavarttitithyābhinnāyāṃ tithau saṅkramastadā uttaradinapūvārdhaṃ yadā tu dinadvayārdhavarttitithyābhinnāyāṃ tithau saṅkramastadā pūrvabhogirnāṣu pūrvadinottarārdham uttarabhoginīṣu uttaradinapūrvārdhama ubhayabhoginīṣu aicchiko vikalpa iti /

yattu--

viṣṇupadyāṃ dhanurmīnanṛyukkanyāsu vai yadā /
pūrvottaragataṃ rātrau bhānoḥ saṅkramaṇaṃ bhavet //

pūrvāhne pañca nāḍyastu puṇyāḥ proktā manīṣibhiḥ /
aparāhṇe ca pañcaiva śraute smārtte ca karmaṇi //

iti pūrvāparadinagatāstamayodayapūrvottaranāḍīpuvyatvapratipādakaṃ nigamavacanaṃ tat atiśayapradarśanārthaṃ draṣṭavyam /
madanaratne 'pyevam /
iyaṃ ca rātrisaṅkramavyavasthā ayanabhinnaviṣayā pūrvodāhṛtavaśiṣṭhavacanena sakalasya rātrinirṇayasya ayane"muktvā makarakarkaṭau"iti paryudāsāt /
ataśca tayoḥ kathamityapekṣāyāṃ mādhavamadanaratnau tāvat--

mithunāt karkasaṅkrāntiryadi syādaṃśumālinaḥ /
prabhāte vā niśīthe vā kuryādahani pūrvataḥ //

kārmukaṃ tu parityajya jñaṣaṃ saṅkramate raviḥ /
pradoṣe vārdharātre vā snānaṃ dānaṃ pare 'hani //

ityādibhaviṃṣyottaravacanānusārādarddharātratadūrdhvasaṅkrame 'pi karke 'hanyeva puṇyaṃ pūrvaṃ makare tu arddharātratadadhaḥsaṅkrame 'pi pare 'hanyeva /
evaṃ ca rātrisaṅkrame 'pi divāpuṇyatvavidhānādarthādrātrau snānādipratiṣedha unnīyate /
keṣu cittu vacaneṣu rātrikartavyatāpi /
yathātraiva tāvadvaśiṣṭhavacane sarvasaṅkrāntisādhāraṇarātrisaṅkramaṇanimittakadivākartavyatvasyāyane--"muktvā makarakarkaṭau"iti paryudāsāttatra rātrāvapi kartavyatā /
ata eva--

rāhudarśanasaṅkrāntivivāhātyayavṛddhiṣu /
{MV-S_139}
snānadānādikaṃ kāryaṃ niśi kāmyavrateṣu ca //

iti sāmānyato yājñavalkyavacanamapi ayanaviṣayam, anyathā itarasaṅkrāntiṣu divaiva puṇyatvavidhānādetasya nirviṣayatvāpatteḥ /
yadyapi codāhṛtabhabiṣyottarādivacanāt tatrāpi

divāpuṇyatvavidhirastyeva tathāpi"muktvā makarakarkaṭau"itiparyudāsādrātripuṇyatvamapyasti /
ataśca yuktaṃ sāmānyavacanasyāyanaviṣayatvam /
evaṃ cāyane rātripuṇyatvadivāpuṇyatvayorvikalpe deśācārādvyavastheti /
hemādristu--

prāhurdinadvayaṃ puṇyaṃ muttkā makarakarkaṭau /

itiparyudāso na sakalasya rātrinirṇayasya kintu sannihitasyārddharātrasaṅkramaṇanimittakasya dinadvayasyaiva /
ataścāyamarthaḥ /
yathā itarasaṅkrāntiṣu arddharātre jāyamānāsu dinadvayaṃ puṇyaṃ na tathā ayane tasmiṃstu arddharātre jāyamāne pūrvodāhṛtabhaviṣyottaravacanānmakare uttaraṃ dinaṃ karke pūrvaṃ puṇyam /

bhaviṣyottaravākye hi na pradoṣa arddharātre vā jāyamānāyā makarasaṅkrānteḥ paradine puṇyaṃ prabhāte 'rddharātre vā jāyamānāyāḥ karkasaṅkrānteḥ pūrvadine puṇyamiti pratipādyate /
tathā sati--

dhanurmīnāvatikramya kanyāṃ ca mithunaṃ tathā /
dinānte pañca nāḍyastu tadā puṇyatamāḥ smṛtāḥ //

udaye ca tathā pañca daive pitrye ca karmaṇi /

itiskandapurāṇavacanavirodhāpatteḥ /
ataśca bhaviṣyottaravacanamevaṃ vyākhyeyam"pradoṣe vārddharātre vā"ityatra vāśabdau yathātathārthe"vopamānavikalpayoḥ"iti nighaṇṭusmaraṇāt /
tenāyamarthaḥ /
yathā pradoṣe jāyamānāyā makarasaṅkrānteḥ pūrvadinārddhe puṇyaṃ tathā ardadharātre jāyamānāyāḥ pare 'hanīti /
evaṃ prabhātavākye 'pi /
ataścārddharātrasaṅkrame makare uttaraṃ dinaṃ karke pūrvam, ardharātrādadhaḥ paścādvā saṅkrame tu ubhayatrāpi itarasaṅkrāntisarūpa eva nirṇayaḥ /
na caivaṃ rātripuṇyatvapratipādakānāṃ yājñavalkyādivacanānāṃ nirviṣayatvāpattiḥ sarvasaṅkrāntiṣu rātrisaṅkrame divaiva puṇyakālābhidhānāditivācyam /
ubhayavidhavacanadarśanādrātrisaṅkrame rātrau divā ca puṇyakālaḥ /
"pāpāḥ sannihitā"itivacanāttu rātreḥ puṇyataratvamiti hemādrigrabhṛtayaḥ /
anantabhaṭṭastu divā pramādādinā asambhave rātrāvanuṣṭheyamityāha /
prācyāstu rātrisannihitadinabhāgasaṅkrāntau ṣoḍaśaghaṭikādirūpavihitasamayena rātrerapi vyāvṛttatvā ttadviṣayatayā rātripuṇyatvavacanānāmupapattirityāhuḥ /
atra ca vihitaṃ snānaśrāddhadānādi niṣiddhaṃ ca yātrāmaithunādi anyato 'nusandheyam /

{MV-S_140}

rave rāśisaṅkramavannakṣatrasaṅkrame grahāntarāṇāṃ ca rāśinakṣatrasaṅkrame snānādyanuṣṭhānam /
tatkālaṃ cāha--

jaiminiḥ:
nakṣatrarāśyo ravisaṅkrame syurarvāk paratrāpi rasendunāḍhyaḥ /
puṇyāstathendostridharāpalairyuge ekaiva nāḍī munibhiḥ śubhoktā //

nāḍyaścatasraḥ sapalāḥ kujasya budhasya tisno manavaḥ palāni /
sārddhāścatasraḥ palasaptayuktā gurośca śukre sapalāścatasraḥ //

dvināganāḍhyaḥ palasaptayuktā śanaiścarasyābhihitāḥ supuṇyāḥ /
ādyantamadhye japahomadānaṃ kurvannavāpnoti surendradhāma //

arvāk paratrāpīti sarvatra sambadhyate /
rasendunāḍyaḥ = ṣoḍaśa ghaṭikāḥ /
tridharāpalaiḥ = trayodaśapalaiḥ /
sapalā = ekapalādhikāḥ /
manavaścaturdaśapalāni /
nāgā aṣṭau dviguṇitāḥ ṣoḍaśa /
grahāntarasaṅkrame ca rātrau jāyamāne rātrāveva snānādi kāryaṃ ravisaṅkramavat

divāpuṇyatvavacanābhāvāt /
kāmyaṃ cedaṃ tatra snānādiphalaśravaṇāt /

ravisaṅkramaṇe prāpte na snāyādyastu mānavaḥ /
saptajanma bhavadrogī nirdhanaścaiva jāyate //

itivannityatvāśravaṇācca /

itisaṅkrāntinirṇayaḥ /


atha malamāso nirṇīyate /

malamāsatvaṃ ca ekamātrasaṅkrāntirāhitye sati śuklādimāsatvam /
ekamātrarāhityaṃ

cāsaṅkrāntatvena saṅkrāntidvayavattvena ca bhavatīti dvedhāmalamāsaḥ adhikamāsaḥ kṣayamāsaśceti /
tathāca--

kāṭhakagṛhye:
yasmin māse na saṅkrāntiḥ saṅkrāntidvayameva vā /
malamāsaḥ sa vijñeyo māsaḥ syāttu trayodaśaḥ //
iti /

na saṅkrāntirityanenādhimāsasya grahaṇam /
saṅkrāntidvayamityanena kṣayasya /
tatrādhimāsasvarūpamāha--

bhṛguḥ:
ekarāśisthite sūrye yadā darśadvayaṃ bhavet /
havyakavyakriyāhantā tadā jñeyo 'dhimāsakaḥ //
iti /

darśadvayaṃ = darśānatdvayam /
"darśaḥ sūryendusaṅgame"itidarśaśabdasya saṅgame mukhyatvāt /
saṅgamasya cāmāvāsyāntyakṣaṇa eva jyotiḥśāstre prasiddhatvāt /
māsaścātra cāndra eva malamāsaprayojakaḥ /

{MV-S_141}

cāndro māso hyasaṅkrānto malamāsaḥ prakīrttitaḥ /

iti brahmasiddhāntāt /
so 'pi ca śuklādireva /

indrāgnī yatra hūyete māsādiḥ sa prakīrttitaḥ /
agnīṣomau smṛtau madhye samāptau pitṛsomakau //

tamatikramya tu raviryadi gacchet kadācana /
ādyo malimluco jñeyo dvitīyaḥ prākṛtaḥ smṛtaḥ //

iti laghuhārītokteḥ /
ādyadvitīyaśabdābhyāṃ tasyetaramāsāpekṣayā dvaiguṇyam uttaramāsasaṃjñatvaṃ ca sūcayati /
ata eva--

jyotiḥ pitāmahaḥ:
ṣaṣṭayā tu divasairmāsaḥ kathito bādarāyaṇaiḥ /
pūrvamarddhaṃ parityajya kartavyā cottare kriyā //
iti /


"trayodaśamāsāḥ saṃvatsara"iti śrutivacanaṃ tat triṃśaddivasamāsābhiprāyeṇa /
māsaviśeṣasaṃjñatvaṃ cāsya caitrādilakṣaṇākrāntatvāt /

tathāhi--

mīnādistho raviryeṣāmārambhaprathame kṣaṇe /
bhavette 'nde cāndramāsāścaitrādyā dvādaśa smṛtāḥ //

iti vyāsena mīnādisthe ravau pratipadādyalakṣaṇasambandhena caitrādilakṣaṇamuktam /
śakyate

cedamadhimāse 'pi yojāyatum /

yattu--

meṣagaravisaṅkrāntiḥ śasimāse bhavati yatra taccaitram /
evaṃ vaiśākhādyā vṛṣādisaṅkrāntiyogena //

itibrahmaguptoktaṃ caitrādilakṣaṇaṃ tacchuddhamāsābhiprāyeṇa prāyikam na tu mukhyaṃ malamāsāvyāpakatvāt /
anyathā vṛddhavyavahāre malamāse caitrādiśabdaprayogānupapatteḥ /
yā tu--

vatsarāntargataḥ pāpo pajñānāṃ phalanāśakṛt /
nairṛtairyātudhānādyaiḥ samākrānto vināmakaḥ //

iti jyotiḥśāstre tasya nāmaśūnyatvoktiḥ sā viruddhamalimlucādināmakatvāt /
vidyamānasyāpi vā nāmnastatprayuktakarmānarhatvenāsatkalpatvāt /
atha vā brahmaguptoktameva lakṣaṇaṃ mukhyaṃ na tu vyāsoktaṃ kṣaye 'sambhavāt /
adhikasya ca ṣaṣṭidinātmakatvāt tena ca meṣadisaṅkrāntisambhavāt /
tena sambhavanti malamāsasya caitrādayaḥ saṃjñāḥ /
adhikamāsasya malatvaṃ cādhikyāt /
ata eva--

gṛhyapariśiṣṭe:
malaṃ vadanti kālasya māsaṃ kālavido 'dhikam /

{MV-S_142}

etasya ca napuṃsakasaṃjñā jyotiḥśāstre--

asaṅkrānto hi yo māsaḥ kadācittithivṛddhitaḥ /
kālāntarātsamāyāti sa napuṃsaka ucyate //

atra sphuṭamānāgatāsaṅkrānta evādhimāsatvena grāhyaḥ /
na tu madhyamamānāgataḥ, tasya śrautasmārttavyavahārānupayogāt /
tathāhi"indrāgnī yatra hūyete"ityādivacanena śuklapratipadādidarśāntāsaṅkrāntamāsasya vidhiniṣedhayogyādhimāsatvamavagamyate /
na ca madhyamamānāgatāsaṅkāntayo niyamena śuklapratipadādidarśāntāḥ /
asya niyato bhavanakālo vaśiṣṭhasiddhānte darśitaḥ--

dvātriṃśadbhirgatairmāsairdinaiḥ ṣoḍaśabhistathā /
ghaṭikānāṃ catuṣkeṇa patatyeko 'dhimāsakaḥ //

iti pūrvādhimāsānantarametāvati kāle 'tīte sati dvitīyo 'dhimāso madhyamamānena bhavatītyasyārthaḥ /
atra ca vākye darśāntamāsavivakṣāyāṃ kṛṣṇadvitīyāyāṃ ghaṭikācatuṣṭaye gate 'dhimāsopakramaḥ prāpnoti /
aniyatopakramāvasānadvātriṃśanmāsavivakṣāyāṃ cāniyatatithyupakramatvamadhimāsasya prasajyeta /
tataścobhayathāpyadhimāsasya śuklapratipadādiniyamabhaṅgaprasaṅgaḥ /
tasmātsphuṭamānāgataśuklapratipadādidarśāntāsaṅkrāntasyaivādhimāsaviṣayaśrautasmārttavyavahāreṣu upayogaḥ /
ata evoktaṃ siddhāntaśiromaṇau, asaṅkrāntamāso 'dhimāsaḥ sphuṭaḥ syāditi /

sphuṭaḥ = sphuṭamānāgataḥ /
madhyamamānāgatāsahkrāntasya tu jyotiḥśāstrīyavyavahāra evopayogaḥ /
ayaṃ cādhimāso na madhyamamānāgatādhimālavanniyataḥ /
yāni tu"māse triṃśattame bhavet"ityādivacanāni tāni sambhavābhiprāyeṇa na tu niyatāni vyabhicārasya sphuṭatvāt /
kṣayamāsastu dvisaṅkrāntiḥ śuklapratipadādiścāndraḥ /
"dvisaṅkrāntimāsaḥ kṣayākhyaḥ kadācit"itisiddhāntasiromaṇivacanāt /
sa ca kārttikādiṣu triṣveva bhavati nānyeṣu /
yadā cāyaṃ tadā varṣamadhye kṣayamāsasyobhayato 'dhikamāsadvayaṃ bhavati /
ata eva siddhānataśiromaṇau--

kṣayaḥ kārttikāditraye nānyataḥ syāttadā varṣamadhye 'dhimāsadvayaṃ ca /
iti /

varṣaṃ cātra pūrvāsaṅkrāntādikaṃ cāndramāsadvādaśakaṃ na tu caitrādikam /
kṣayamāsottaracaitrādike ṣaṭke kadācidapi dvitīyādhimāsāsambhavāt /
tatsambhavakālaśca tatraiva--

gato 'bdhyadrinandairmite śākakāle
tithīśairbhaviṣyatyathāṅgākṣasūryaiḥ /
{MV-S_143}
gajādrathagnibhūmistathā prāyaśo 'yaṃ
(*) kuvedenduvarṣaiḥ kavidgokubhiśca //

iti /
__________

(*) etatpratipādyā saṅkhyā ca vyavadhānakālabodhikā /
klacit goku bhiḥ 19 hīnaiḥ kuvedendubhi (141) arthāt kvacit 141 varṣaiḥ kvacicca 122 varṣairvyavadhānaṃ bhavatīti māvaḥ /
tathāca pūrvokta 974 saṅkhyāyāṃ 141 saṅkhyāyā melane 1115 jāyate tatra tanmelena 1256 jāyate tatra 122 melane 1378 jāyate ityavadheyam /
__________



abdhayaḥ = catvāraḥ /
adrayaḥ = sapta /
nandā = nava eṣāṃ prātilomyena pātaḥ / 974 ebhirmitairvarṣaiḥ pūrvaṃ kṣayo jāta ityarthaḥ /
tithayaḥ = pañcadaśa /
īśā = ekādaśa 1115 ebhirmiṃte kadācid bhaviṣyati /
aṅgaṃ = ṣaṭaḥ akṣāḥ = pañca /
sūryāḥ = dvādaśa /
ekatra sarve 1256 /
gajā = aṣṭau /
adrayaḥ = sapta /
agnyaḥ = trayaḥ /
bhūḥ = ekā /
ekatra 1378 /
kuḥ = ekaḥ /
vedāḥ = catvāraḥ /
induḥ = ekaḥ /
ekatra 141 /
gāvaḥ = nava /
kuḥ = ekaḥ /
ekatra 19 /
ebhirmite varṣe kaścidbhavīṣyatī tyarthaḥ /
ayaṃ ca kṣayamāso meṣagaravisaṅkrāntirityādimāsalakṣaṇaprayojakasaṅkrāntidvayayuktatvānmāsadvayātmakaḥ /
ata eva ratnamālāyām--

yatra māsi ravisaṅkramadvayaṃ tatra māsayugalaṃ kṣayāhvayam /
iti /

ata eva pūrvasaṅkrāntyupalakṣitasya kārttikāderuttarasaṅkrāntyupalakṣitamārgaśīrṣādyapekṣayā pṛthagavasthānābhāvāt dvisaṅkrāntaḥ kṣaya ityucyate /
anye tu--

meṣādisthe savitari yo yo māsaḥ prapūryate cāndraḥ /

caitrādiḥ sa tu vijñeyaḥ-

iti vacanoktalakṣaṇānusārāt kṣaye pūrvarāśisthe ravau darśāntyasamāptyabhāvāduttararāśistharavāveva tatsamāpteruttaramāsarūpatvamevetyāhuḥ /
kṣayamāsasya aṃhaspatisaṃjñatvaṃ tatpūrvottarabhāvinoścādhimāsayoḥ saṃsarpādhimāsasaṃjñatvaṃ coktam--

bārhaspatyasaṃhitāyām:
yasmin māse na saṅkrāntiḥ saṅkrāntidvayameva ca /
saṃsarpāṃhaspatī etāvadhimāsaśca ninditaḥ //
iti /

atra pūrvāsaṅkrāntadvisaṅkrāntayoḥ saṃsarpaṃhaspatisaṃjñā uttarāsaṅkrāntatyādhimāsatvaṃ krameṇābhidhānādavagamyate iti madanaratnaḥ /
saṃsarpaśca na malamāsaḥ kintu śuddhaḥ uttarastvaśuddhaḥ /

ekasminnapi varṣe cet dvau māsāvadhimāsakau /
pūrvo māsaḥ praśastaḥ syāpadarastu malimlucaḥ //

{MV-S_144}

iti jāvalivacanāt /
yadāśvinādiṣaṭke malamāsa ekaḥ aparaśca caitrādiṣaṭke tadā pūrvasya śuddhatvapratipādakaṃ vacanāntaramapi--

brahmasiddhānte:
caitrādarvāṅnādhimāsaḥ paratastvadhiko bhavet /

jyotiḥsiddhānte 'pi--

dhaṭakanyāgate sūrye vṛścike vātha dhanvini /
makare vātha kumbhe vā nādhimāso vidhīyate //

dhaṭaḥ = tulā /
na caitadvākyadvayaṃ kadācidapi tatrādhimāsapātābhāvaparam /

māsaḥ kanyāgate bhānāvasaṅkrānto bhavedyadi /
daivaṃ pitryaṃ tadā karma tulāsthe karturakṣayam //

iti pitāmahādivacanavirodhāt /
idaṃ ca saṃsarpasya śuddhatvapratipādanaṃ vivāhādivyatiriktakṣayāhādiśrāddhādiviṣayam /
yadvarṣamadhye 'dhimāsayugmaṃ tatra kārttikāditritaye kṣayākhyaḥ /
māsatrayaṃ tyājyamidaṃ prayatnādvivāhayajñotsavamaṅgaleṣu /

iti jyotiḥśāstravacanāt /
iti malamāsanirṇayaḥ /


atha malamāse kāryākāryanirṇayaḥ /

tajña pauṭhīnasiḥ--

śrautasmārttakriyāḥ sarvā dvādaśe māsi kīrttitāḥ /
tasmāt trayodaśe māsi niṣphalāstāḥ prakīrttitāḥ //

atra ca malamāsasya trayodaśatvaṃ saṅkrāntiyuktaśuddhadvādaśamāsāpekṣayā na tu vāstavam /
atra yadyapi sarvā ityupādānāt sarvakarmaṇāṃ nivṛttipratītistathāpi--

iṣṭyādi sarvaṃ kāmyaṃ tu malamāse vivarjayet /

ityādivakṣyamāṇavacanānusārāt /
nityanaimittike kuryāt prayataḥ san malimluce //

ityādipratiprasavavacanebhyaśca kāmyānāmeva nivṛttiḥ na tu nityanaimittikānām /
teṣāmapi cānanyagatikānāmeva tatrānuṣṭhānaṃ na sagatikānām /
tathāca--

kāṭhakagṛhye:
male 'nanyagatiṃ kuryānnityāṃ naimittikīṃ kriyām /

bṛhaspatirapi--

nityanaimittike kuryāt prayataḥ san malimluce /
iti /

ananyagatikāni nityanaimittikāni udāhṛtāni--

{MV-S_145}

gṛhyapariśiṣṭādau:
avaṣaṭkārahomāśca parva cāgrayaṇaṃ tathā /
malamāse 'pi kartavyaṃ kāmyā iṣṭīśca varjayet //

avaṣaṭkārahomā = agnihotraupāsanavaiśvadevādayaḥ /
idaṃ cārabdhaviṣayam /

ārambhaṃ darśapūrṇeṣṭayoragnihotrasya cādimam /

iti madanaratne ārambhasyaiva niṣedhāt /
parvaudarśapūrṇamāsau sthālīpākaśca /
āgrayaṇaṃ = purāṇānnālābhe /

eteṣāṃ ca nityatvamakaraṇe pratyavāyaśrava ṇādinā bodhyam /
ananyagatikatvaṃ caiteṣāṃ malamāsamadhye vihitakālasamāpteḥ /
darśapūrṇamāsādīnāṃ hi tattatkālāvacchinne jīvane nimitte vihitānāṃ malamāsa eva kālasamāptiḥ /
yeṣāṃ tu jyotiṣṭomādīnāṃ vihitakālasya vasantādermalamāse 'samāpti, śuddhe 'pyanuvṛttestāni na tasmin kāryāṇi /
ata evāgrayaṇasyāpi māsadvayātmakavarṣākālavihitasya śuddhamāse 'pi kālalābhād vakṣyamāṇamalamāsakartavyatāniṣedhakavacanasyopapattiḥ /
idaṃ cāgre nirūpayiṣyāmaḥ /

yamaḥ--

candrasūryagrahe snānaṃ śrāddhadānajapādikam /

kāryāṇi malamāse 'pīti /

atra candrasūryagrahaṇaṃ kapilaṣaṣṭhyādyalabhyayogopalakṣaṇam /

roge cālabhyayoge ca sīmante puṃsave 'pi vā /

itimarīcivacanena tatrāpi malamāse kartavyatvapratīteḥ /
idaṃ cātra kartavyatāvacanaṃ tannimittakasya snānādereva na tu kāmyasya"kāmyaṃ naiva kadācana"iti niṣedhāt /

tathā--

garbhe vārdhuṣike bhṛtye śrāddhakarmaṇi māsike /
sapiṇḍīkaraṇe nitye nādhimāsaṃ vivarjayet //

tīrthasnānaṃ japo homo yavavrīhitilādibhiḥ /
jātakarmāntyakarmāṇi navaśrāddhaṃ tathaiva ca //

maghātrayodaśīśrāddhaṃ śrāddhānyapi ca ṣoḍaśa /
iti /

garbhe = garbhasaṃskāre puṃsavanādau /
vārdhuṣike = vārdhuṣikakṛtye vṛddhigrahaṇe /
bhṛtye = tatkṛtye bhṛtigrahaṇe /
māsike śrāddhakarmaṇi amāvāsyāśrāddhādau /
ṣoḍaśaśrāddhānāmatraiva pūthagupādānāt /

jātakarmaṇi yacchrāddhaṃ darśaśrāddhaṃ tathaiva ca /
malamāse 'pi tatkāryaṃ vyāsasya vacanaṃ yathā //

itivyāsavacanena darśaśrāddhasyāpi malamāsakartavyatāpratīteśca /


{MV-S_146}

yattu--

saṃvatsarātirekeṇa yo māsaḥ syāt trayodaśaḥ /
tasmin trayodaśe śrāddhaṃ na kuryādindusaṅkṣaye //

itikauthumivacanaṃ tat kārttikādimāsaviśeṣasambandhyamāvāsyāvihitaphalaviśeṣārthaśrāddhaviṣayam /
āmāyāmeva sarvakāmārthavihitakāmyaśrāddhaviṣayaṃ vā /
na tu nityadarśaśrāddhaviṣayam /
tasya prāguktavyāsavacanāt,

nityanaimittike kuryāt prayataḥ san malimluce /
tīrthasnānaṃ gajacchāyāṃ pretaśrāddhaṃ tathaiva ca //

ityādisāmānyavacanācca malamāse kartavyatvapratīteḥ /
dākṣiṇātyasakalanibandhasvaraso 'pyevam /
gauḍāstu na nityapadenāvaśyakartavyapārvaṇaśrāddhādigrahaṇaṃ tathā sati pretaśrāddhāderapi tata eva kartavyatāsiddhau teṣāṃ pṛthaggrahaṇavaiyarthyāpatteḥ /
kintvaharahaḥ kriyamāṇasnānasandhyādiparam /
ataśca pārvaṇaśrāddhasya sāmānyataḥ pratiprasavābhāvādudāhṛtakauthumivacanānmalamāse niṣedha eva /

yattu vyāsavacanaṃ tat piṇḍapitṛyajñākhyaśrāddhaparam //

indrāgnī yatra hūyete māsādiḥ sa prakīrttitaḥ /
agnīṣomau smṛtau madhye samāptau pitṛsomakau //

tamatikramya tu raviryadi gacchet kadācana /
ādyo malimluco jñeyo dvitīyaḥ prākṛtaḥ smṛtaḥ //

itilaghuhārītavacane"samāptau pitṛsomakau"ityabhidhāya tamatikramyetyanena malamāsasvarūpābhidhānāt pitṛviśiṣṭasomadaivatyapiṇḍapitṛyajñasya malamāsakartavyatāpratītestadekavākyatālābhāya

vyāsavacanasyāpyetatparatvaucityādityāhuḥ /
nitye = nityadāne /

varṣe cāharahaḥśrāddhaṃ dānaṃ ca prativāsaram /
gobhūtilahiraṇyānāṃ māse 'pi syānmalimluce //

itimātsyānusārāt /
varṣe = prathamavarṣe /
aharahaḥśrāddham = aharaharvihitamudakumbhaśrāddham /
tathā ca--

kauthumiḥ:
abdamambughaṭaṃ dadhyādannaṃ cāpi susasañcitam /
saṃvatsare vivṛddhe 'pi pratimāsaṃ ca māsikam //

tathā ca triṃśatsodakumbhānnadānānyekaṃ māsikamadhikaṃ bhavati /
ata eva--

vaśiṣṭhaḥ, saṃvatsaramadhye yadyadhimāso bhavet māsikārthaṃ dinamekaṃ vṛddhiṃ nayet /

{MV-S_147}

yattvatra jīmūtavāhanenoktam-amāvāsyāmṛtasya tadadhikaraṇakaṃ māsikaṃ na māsavṛddhau varddhanīyaṃ"saṃvatsarātirekeṇa"iti pūrvodāhṛtakauthumivacanāditi, tanna /
asmin vacane māsikānupādānenaitasya tatparatve pramāṇābhāvāduktayuktyā pārvarṇaviṣayatvasyaiva yuktatvāt, /
tīrthasnānam āvṛttam /
anāvṛttaniṣedhasya vakṣyamāṇatvāt /
tadapi tīrthādhikaraṇakaṃ tīrthanimittakasya nimittavaśādeva prāpteḥ /
homo 'traupāsanahomo yavavrīhitilādibhiriti dravyopādānāt /
jātakarmagrahaṇaṃ nāmakaraṇādisaṃskāropalakṣaṇam /
tathāca mādhavodāhṛtāyāṃ smṛtau--

śrāddhajātakanāmāni ye ca saṃskārasavratāḥ /
malimluce 'pi kartavyāḥ kāmyā iṣṭīśca varjayet //

śrāddhaṃ = janananimittakaṃ jananasamabhivyāhārāt /
tasya jātakarmānaṅgatvena tatpratiprasavena tasyāpratiprasavāt pṛthagabhidhānopapattiḥ /
jātakaṃ = jātakarma /
saṃskārā = niṣkramaṇānnaprāśanādayo ye caturthādimāsaviśeṣaniyatāḥ /

ḥ--

nāmānnaprāśanaṃ caulaṃ vivāhaṃ mauñjibandhanam /
niṣkramaṃ jātakarmāpi kāmyaṃ vṛṣavisarjanam //

astaṃ gate gurau śukre bāle vṛddhe malimluce /
upāyanamupārambhaṃ vratānāṃ naiva kārayet //

iti gargavākyaṃ jātakarmādīnāṃ niṣedhakaṃ, tanmukhyakālākṛtānāṃ veditabyam /
yathā ca sa eva--

nāmakarmādijātaṃ ca yathākālaṃ samācaret /
atipāte tu kartavyaṃ praśaste māsi puṣyade //

antyakarmaudāhāsthisañcayādi /
navaśrāddhaṃ = maraṇadināccaturthāṃdidinakṛtyam /

bahuspatiḥ--

nityanaimittike kuryāt prayataḥ san malimluce /
tīrthaśrāddhaṃ gajacchāyāṃ pretaśrāddhaṃ tathaiva ca //

atra gajacchāyā--

paramānnaṃ tu yo dadyāt pitṝṇāṃ madhunā saha /
chāyāyāṃ ca gajendrasya pūrvasyāṃ dakṣiṇāmukhaḥ //

itiviśvāmitroktā gajasyaiva chāyā grāhyā /
na tu--

yadenduḥ pitṛdaivatye haṃsaścaiva kare sthitaḥ /
yāmyā tithirbhavet sāhi gajacchāyā prakīrttitā //

iti tenaivoktā /
sūryasya haste 'vathāne kanyāsaṅkrānteravaśyaṃbhāvena malamāsāsambhavāt /
dākṣiṇātyā apyevam /
smārttāstu--

{MV-S_148}

saiṃhikeyo yadā bhānuṃ grasate parvasandhiṣu /
gajacchāyā tu sā proktā tatra śrāddhaṃ prakalpayet //

iti vārāhoktā grāhyetyāhuḥ /
atra dākṣiṇātyamate gajacchāyādeḥ sagatitve 'pi vacanātkartavyatā bodhyā /
evamananyagatikatvena nityanaimittikānāṃ malamāse kartavyatoktā /
yāni tu sagatikāni tāni nityānyapi na tatra kāryāṇi /
tāni ca kānicit kāṭhakagṛhyapariśiṣṭe darśitāni /

somayāgādikarmāṇi nityānyapi malimluce /
putreṣṭayāgrayaṇādhānacāturmāsyādikāni ca //

mahālayāṣṭakāśrāddhopākarmādyapi karma yat /
spaṣṭamāsaviśeṣākhyāvihitaṃ varjayenmale //

atra hi somayāgādermāsadvayātmakavasantādikālikatvena śuddhe 'pi vihitakālalābhātsagatikatvam /
evamanyatrāpyanusanedheyam /
putreṣṭirjāteṣṭiḥ /
tasyā naimittikatve 'pi śeṣivirodhānnimittānantarakālabādhe jāte parvopasaṅgrahavacchuddhakālopasaṅgrahasya nyāyyatvāt sagatikatvam /
āgrayaṇasya tu māsadvayātmakavarṣākālikatvena spaṣṭameva sagatikatvam /

yattu kartavyatāvacanaṃ tat purāṇānnālābhaviṣyamityuktaṃ prāk /
mahālayāddirvakṣyate /
kāmyānyapi yāni śeṣivirodhādvilambaṃ na sahante yathā kārīryādīni tāni malamāse 'pi bhavantyeva /

naimittikāni kāmyāni nipatanti yathā yathā /
tathā tathaiva kāryāṇi na kālastu vidhīyate //

iti dakṣavacanāt /
atra naimittikāni kāmyānīti sāmānādhikaraṇyam tathā ca duḥsvapnādinimittena kartavyatayopasthitāni kāmyānītyarthaḥ /
śuddhakāmyānāmapi varjanamārambhasamāptyoreva /

asūryo nāma ye māsā na teṣu mama sammatāḥ /
vratānāṃ caiva yajñānāmārambhaśca samāpanam //

itibrahmasiddhāntāt /
anuvṛttistu tatrāpi kartavyaiva /

prārabdhaṃ karma yat kiñcit tat kāryaṃ syānmalimluce /

iti tatraivokteḥ /
ata eva kāmyacāturmāsyavratopakramasamāptikālayormadhye 'dhimāsapāte tatra

tasyāvicchedenānuṣṭhānamuktam /

adhimāsanipāte 'pi hyeṣa eva vidhiḥ smṛtaḥ /
iti /

yattu--

pravṛttaṃ malamāsāt prāk yatkāmyamasamāpitam //
āgate malamāse 'pi tatsamāpyamasaṃśayam /


{MV-S_149}

iti malamāse 'pi kāmyakarmaṇaḥ samāptipratipādakaṃ kāṭhakagṛhyaṃ tat sāvanamānopajīvikṛcchracāndrāyaṇāhīnasatrādiviṣayam /
kālamādhavo 'pyevam /
hemādristu prārambhamātraṃ

kāmyakarmaṇo malamāse niṣiddham /
samāptistu tasya malamāse 'pi kartavyaiva prāgudāhṛtakāṭhakagṛhyāt /
yastu khamāpanamiti brahmasiddhāntavacane samāptiniṣedhaḥ sa malamāsa eva mohāt prārabdhasya tasya tatraiva samāpane doṣātiśayapradarśanārtha ityādda /
tadevaṃ saṅkṣepato varjyatve siddhe prapañcārthaṃ vacanānyudāhiyante /

jyotiḥparāśaraḥ--
agnyādheyaṃ pratiṣṭhāṃ ca yajñadānavratāni ca /
vedavratavṛṣotsargacūḍākaraṇameva ca //

māṅgalyamabhiṣekaṃ ca malamāse vivarjayet /
bāle vā yadi vā śukre vṛddhe vāstamupāgate //

malamāsa ivaitāni varjayeddevadarśanam /

agnyādhānaṃ ca prathamam /
agnyanugamanimittaṃ tu punarādhānaṃ naimittikatvāt kartavyameva /
pratiṣṭhāpyapūrvaiva /
caṇḍālādisparśanimittā tu punaḥpratiṣṭhā tatra kāryaiva /
yajñadānāni sagatikāni /
agatikānāṃ pratiprasavokteḥ /

yattu--

vāpīkūpataḍāgādipratiṣṭhāṃ yajñakarma ca /
na kṛryānmalamāse tu mahādānavratāni ca //

iti nāradavacena mahādānānāmeva pratiṣedhaḥ sa pratyavāyātiśayārthaḥ /
yattvanantabhaṭṭahemādrijīmṛtavāhanaśūlapāṇyādibhirdānapadaṃ mahādānaparamataśca teṣāmevātra niṣedha ityuktaṃ, tanna /
anyeṣāmapi sagatikatvena gratiṣedhasyocitatvāt /

aste sandhyāgate bāle bhṛgau māsi malimluce /
devatādarśanaṃ dānaṃ mahādānaṃ vivarjayet //

ityādilaghuhārītavacaneṣu dānamahādānapadayorupādānenopasaṃhārāsambhavācca /
na caiteṣāṃ nirmūlatvaṃ jīmūtavāhanakālavivekasmārttapustakādāvupalambhāt /
tasmāt pratyavāyātiśayārthameva pṛthaṅmahādānaniṣedha iti yuktam /
anye tu śeṣibādhāpatteravaśyakartavye dānādāvanyeṣāmeva pratiprasavo na mahādānānāṃ teṣāṃ punarniṣedhādityāhuḥ /
nārāyaṇopādhyāyāstu dānāntarāṇi mumukṣoḥ phalābhisandhiviraheṇa kurvāṇasya malamāse 'pi bhavanti mahādānāni tu na tathā punarniṣedhādityāhuḥ /
kṛtyacintāmaṇau tu dānamityatra yānamiti pāṭhaḥ /
vedavratāni mahānāmnīvratāni /

{MV-S_150}

vṛṣotsargaḥ kāmyaḥ /
ekādaśāhikasya ṣoḍaśaśrāddhavadagatikatvena niṣedhāyogāt /
māṅgalyam anyadapi vivāhādi /
ata eva bhīmaparākrame--

adhimāsake vivāhaṃ yātrāṃ cūḍāṃ tathopanayanādi /
kuryānna sāvakāśaṃ māṅgalyaṃ na tu viśeṣejyām //
iti /

atra sāvakāśamityanenaiva siddhe punarvivāhādigrahaṇaṃ nivakāśatve 'pi pratiṣedhārthamiti smārttaḥ /
abhiṣeko rājñaḥ sa ca prathamaḥ /

rājño 'bhiṣekaḥ prathamaḥ śuddhaṃ kālaṃ pratīkṣate /
pratyābdikastu nitvatvāt kālamātre 'pi vā bhavet //

iti madanaratnodāhṛtavacanāt /
vastutastu dvitīyādirapi malamāse niṣiddha eva sagatikatvāt /
vacanaṃ

tu śukrāstādikāle 'pi kartavyatāparam /
devadarśanamapi purāṇādiprasiddhānāmanādidevatānāṃ prathamam /

anādidevatāṃ dṛṣṭvā śucaḥ syurnaṣṭabhārgave /
malamāse 'pyanāvṛtta tīrthasnānaṃ vivarjayet //

iti skandapurāṇāt /
atra hi pūrvārddhagatanindāpokṣito niṣedho na svatantraḥ kalpyaḥ /
yenānāvṛttapadasyottaratraivānvayāddevadarśanamāvṛttamapi niṣidhyeta kintūpasthi tatvāttyajedityayameva /
ata eva varjanavidhau tīrthasnānadevadarśanayoḥ samuccitatvādapiśabdopapattiḥ /
ataścobhayorapi varjanakriyākarmatvāviśeṣādanāvṛttapadārthasyobhayaparicchedakatvopapatterdevadarśanasyāpi prathamasyaiva malamāse niṣedhaḥ /
kiñcāvṛttadevadarśananiṣedhe tāvatkālamanādidevatāpūjyatāpattiḥ /
na ceṣṭāpattiḥ /

anādidevatārcārthaṃ kāladoṣo na vidyate /
nityāsvabhyāsayogena tathaivaikādaśīvratam //

iti jyotiḥparāśaravacanavirodhāpatteḥ /
atra ca skānde tīrthasnānagrahaṇaṃ tīrthayātrāderupalakṣaṇam /
ata eva tīrthayātrāṃ vivarjayediti gārgyavacane pāṭhaḥ /
asya ca pratiprasavo gayāyām /
tathāca--

vāyupurāṇe:
gayāyāṃ sarvakāleṣu piṇḍaṃ dadyādvicakṣaṇaḥ /
adhimāse janmadine aste ca guruśukrayoḥ //

na tyaktavyaṃ gayāśrāddhaṃ siṃhasthe ca bṛhaspatau /

satyavrataḥ--

varṣe varṣe tu yacchrāddhaṃ mātāpitrormṛte 'hani /

malamāse na kartavyaṃ vyāghrasya vacanaṃ yathā /

mātāpitrorityupalakṣaṇam /
tena vārṣikaṃ śrāddhaṃ malamāse na kāryamityeva vivakṣitam /
yuktaṃ caitat /
"māsapakṣatithispṛṣṭa"iti vacanena tattanmāsīyatattattithau vidhānāt /

{MV-S_151}

spaṣṭamāsaviśeṣākhyāvihitaṃ varjayenmale /

ityanena niṣedhāt /
yāni tu--

pratisaṃvatsaraśrāddhe nādhimāsaṃ vidurbudhāḥ /
jātakarmaṇi yacchrāddhaṃ navaśrāddhaṃ tathaiva ca //

pratisaṃvatsaraṃ śrāddhaṃ malamāse 'pi tat smṛtam /

ityādiśātātapādivacanāni tāni malamāsamṛtānāṃ punarmalamāse tatraiva pratyāvdikaṃ kāryaṃ na śuddha ityevaṃparāṇi /

varṣe varṣe tu yacchrāddhaṃ mṛtāhe tanmalimluce /
kuryāttatra pramītānāmanyeṣāmuttaratra tu //

iti śātātapenaiva viṣayadānāt /

malimluce tu samprāpte brāhmaṇo bhriyate yadi /
ūnābhidheyamāso 'sau kathaṃ kuryāttadābdikam //

yasmin rāśigate bhānau vipattiḥ syāddvijanmanaḥ /

tasminneva prakurvīta piṇḍadānodakakriyāḥ /

adhimāse vipannānāṃ sauraṃ mānaṃ samāśrayet /
sa eva divasastasya śrāddhapiṇḍodakādiṣu //

iti vyāsavacanenaikavākyatvācca /
na cedaṃ vacanaṃ malamāsamṛtasya saureṇaiva māsena sarvadā pratyābdikakartavyatāparamiti samayaprakāśakṛdvyākhyānaṃ yuktam /
malamāsamṛtasyābdāntare kadācinmṛtāhāprāptau śrāddhalopāpatteḥ /
tasmānmalaṃmāsamṛtasya punarmalamāse tatraiva pratyābdikaṃ kāryaṃ na śuddha ityeva vyākhyā jyāyasī bahusammatā ca /
śuddhamāsamṛtānāṃ tu dvitīyādyābdikaṃ śuddha eva kāryaṃ prathamābdikaṃ tu mala eva /
tathāca--

hārītaḥ:
asaṅkrānte 'pi kartavyamābdikaṃ prathamaṃ dvijaiḥ /
tathaiva māsikaṃ śrāddhaṃ sapiṇḍīkaraṇaṃ tathā //

asaṅkrānte ravau malamāse ityarthaḥ /

yamo 'pi--

ābdikaṃ prathamaṃ yat syāttat kurvīta malimluce /
trayodaśe tu samprāpte kurvīta punarābdikam //

asyārthaḥ /
prathamābdikaṃ mala eva syāt /
punarābdikaṃ dvitīyādyābdikaṃ tu yadi taddine malamāsapātastadā trayodaśe śuddhe kurvītetyarthaḥ /


{MV-S_152}

laghuhārīto 'pi--

pratyabdaṃ dvādaśe māsi kāryā piṇḍakriyā sutaiḥ /
kvacittrayodaśe 'pi syādādyaṃ muktvā tu vatsaram //

pratyabdaṃ dvādaśe māsītyutsargo malamāsābhāve /
kvacid dvitīyābdikādau nalamāsapāte trayodaśe śuddhe kāryam /
ādyābdikaṃ malamāsapāte 'pi dvādaśa eva māse kāryamityarthaḥ /
iyaṃ ca malamāsapāte dvādaśe māsi kartavyatā na saṃvatsaramadhye malamāsapāte /
tathāca sati dvādaśe māsi mṛtatithyalābhena sapiṇḍanānupapatteḥ /
kārttikamṛtasyāśvine pratyābdikaprasaṅgāt /
kintvantimasyaiva malamāsatve ādyābdikasya tatra karttabyatā /
tadayamarthaḥ /
malamāsamṛtānāṃ yadā kālakrameṇa kadācinmṛtimāsa eva malamāsastadā tadīyamābdikaṃ tatraiva kāryam /
śuddhamāsamṛtānāṃ tu dvitīyādyābdikaṃ śuddha eva prathamābdikaṃ tu mala eveti /
evaṃ ca--

śrāddhīyāhani samprāpte adhimāso bhavedyadi /
śrāddhadvayaṃ prakuvīṃta evaṃ kurvanna muhyati //

iti vaśiṣṭhavacanaṃ māsikaviṣayaṃ vyākhyeyam /
yāni tu"māsadvaye 'pi tatkāryaṃ vyāghrasya vacanaṃ yathā"

"pitṛkāryāṇi cobhayoḥ"ityādīni gālavādivacanāni tānyapyevameva vyavasthāpanīyāni /

kauthumiḥ--

varṣavṛddhyābhiṣekādi kartavyamadhike na tu /

varṣavṛddhiḥ = vardhāṃpanaṃ prativarṣaṃ kriyamāṇam /

hārītaḥ--

adhimāse na kartavyaṃ śrāddhamabhyudayaṃ tathā /
tathaiva kāmyaṃ yat karma vatsarāt prathamādṛte //

sapiṇḍīkaraṇādūrdhvaṃ yatkiñcit śrāddhikaṃ bhavet /
iṣṭaṃ vāpyathatrā pūrvaṃ tanna kuryānmalimluce //

atra cābhyudayaniṣedhadvārā tadaṅgakasya caulopanayanādereva niṣedho draṣṭabyaḥ /
"cūḍāṃ mauñjībandhanaṃ ca"ityādiprāgudāhṛtavākyaikavākyatvāt /
tatrāpi prathamavatsarasambandhimalamāsakartavyanāmakarmādiprayuktamābhyudayikaṃ mala eva kāryamiti "vatsarātprathamādṛta'; ityasyārthaḥ /
kecittu prathamasamvatsare sapiṇḍīkaraṇottaradine kriyamāṇamābhyudayikaṃ malamāse 'pi kāryamityarthamāhuḥ /
hemādristu vatsarāt prathamādṛta iti sapiṇḍīkaraṇādūrdhvamityatrānveti /
tathā ca sapiṇḍīkaraṇādūrdhvaṃ yāni prathamasaṃvatsarasambandhīni punarmāsikāni kriyante tāni malamāse 'pi kāryāṇi ityāha /


{MV-S_153}

śūlapāṇistu--

asaṅkrānte 'pi kartavyamābdikaṃ prathamaṃ dvijaiḥ /
tathaiva māsikaṃ pūrvaṃ sapiṇḍīkaraṇaṃ tathā //

iti laghuhārītavacane pūrvapadaṃ sapiṇḍanottarabhāvimāsikaśrāddhaniṣedhārtham /
ataścatāni malamāse kartavyānītyāha /
ayaṃ ca sapiṇḍīkaraṇottarabhāviśrāddhaniṣedho yugādiśrāddhabhinnaviṣayaḥ /
te tu malamāsa eva kāryāḥ /

daśaharāsu notkarṣaścaturṣvapi yugādiṣu /
ḍapākarmaṇi cotsarge hyetadiṣṭaṃ vṛṣāditaḥ //

iti vacanāt /
atra hi vṛṣādita ityabhidhānādvṛṣasthāravāvevadaśaharā, tulāmakarameṣasiṃheṣveva yugādaya iti pratīteḥ /
yacca"jyeṣṭhemāsi site pakṣe"ityādivacaneṣu daśaharādau cāndramāsavācijyeṣṭhādipadaśravaṇaṃ tadagatyā lakṣaṇayā sauramāsaparam /
ataśca tulādistharaveḥ śuddhamāse asambhavāt malamāsa eva yugādiprāpteranutkarṣasiddhiḥ /
atra yat upākarmotsarjanayoranutkarṣavacanaṃ tat chandogaviṣayam /
teṣāmeva--

siṃhe ravau tu puṣyarkṣe pūrvāhṇe vicaredbahiḥ /
chandogā militāḥ kuryurutsargaṃ sarvacchandasām //

śuklapakṣe ca hastena upākarmāparāhṇikam /

iti gārgyavacanena siṃhasthe ravāvupākarmotsarjanavidhānāt /
ata eva"śravaṇena śrāvaṇasya"ityādāvāśvalāyanasūtre śrāvaṇapadaṃ na sauramāsaparam /
vṛṣādita ityasya prasiddhasauramāsopajīvicchandogaparatvenāpyupapattau śrāvaṇapadasya lākṣaṇikatve pramāṇābhāvāt /
ataḥ

sāmagānyairupākarmotsarjane male na kārye /
ata eva--

utkarṣaḥ kālavṛddhau syādupākramādikarmaṇām /
abhiṣekādivṛddhīnāṃ na tūtkarṣo yugādiṣu //

ityādikātīyādivacanānāmapyupapattiḥ /
anyathā sarveṣāmapi sauramāsopajīvane vacanānarthakyāpatteḥ /
tasmāduktaiva vyavasthāśrayaṇīyā /

yattu smṛtisaṅgrahe--

bhṛgubhārgavayormauḍhye bālye vā vārddhake 'pi vā /
tathādhimāsasarṃpamalamāsādiṣu dvijāḥ //

prathamopākṛtirna syātkṛtā karmavināśakṛt //

iti vacanaṃ tat sāmagānāmeva prathamopākṛtiniṣedhakam /
mādhavādayastu daśaharāsu neti vacanasthaṃ vṛṣādita iti hetuvacanamanādṛtya--


{MV-S_154}

pratimāsaṃ mṛtāhe ca śrāddhaṃ yat prativatsaram /
manvādau ca yugādau ca māsayorubhayorapi //

yaugādikaṃ māsikaṃ ca śrāddhaṃ cāparapākṣikam /
manvādikaṃ tairthikaṃ ca kuryānmāsadvaye 'pi vā //

iti marīcyādivacanāt yugādiśrāddhasyobhayatrakartavyatāmāhuḥ /
tairthikasyobhayatrakartavyatā tu yadaiva tīrthaprāptiḥ śuddhe male vā tadaiva śrāddhaṃ kuryāditivyavasthā draṣṭavyā /
vastutastu manvādivākyena vairūpyāpatteḥ etadvacanabalāt tīrthaśrāddhamubhayatra kāryamitiyuktam /
āparapākṣikaṃ kṛṣṇapakṣasāmānyanimittakaṃ māsadvaye kāryam /
mahālayanimittasya tu yadi śrāvaṇabhādrayoradhimāsapātastadā--

nabho vātha nabhasyo vā malamāso yadā bhavet /
saptamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ //
iti nāgarakhaṇḍavacanenāṣāḍhītaḥ saptame pakṣe vihitatvāt malamāse niṣedhaḥ spaṣṭa eva /
yadā tvāśvinasyādhimāsatvaṃ tadāpi na kanyāsambandhabhrāntyā malināśvine mahālayaḥ kāryaḥ kintu bhādrāparapakṣa eva"anyatrava tu pañcamaḥ"ityabhidhānāt /
na ca kanyāyogābhāve kathaṃ tatra śrāddhamiti vācyam /
sakalasya pakṣasya kanyāyogābhāve kathaṃ tatra śrāddhamiti vācyam /
sakalasya pakṣasya kanyāsambandhābhāve 'pi bhādrapadakṛṣṇapakṣasya kanyāsaṅkrāntisparśavattvena tatra śrāddhasyānuṣṭhānaṃ śakyatvāt /
ata eva--

ante vā yadi vā madhye yatra kanyāṃ ravirvrajet /
sa pakṣaḥ sakalaḥ pūjyaḥ śrāddhaṃ tatra vidhīyate //

iti kārṣṇājinivacane 'pi sakalasya pakṣasya kanyāyogābhāve 'pi tatra śrāddhamuktam /
śūlapāṇyādimate tu kanyāsambandhanirapekṣasya pañcamapakṣasyaiva śrāddhakālatvādyuktameva tatra śrāddhānuṣṭhānam /

yattu tanmate kanyāgatāparapakṣe sakṛtkriyamāṇaśrāddhāntara tat kanyāgatāparapakṣasya pañcamatvāsambhavānmalināśvine prāptamapi vakṣyamāṇavacanānusārāttulāgatāparapakṣa eva kāryam /
vastutastu kanyāgatāparapakṣaśrāddhaṃ na pañcamapakṣaśrāddhādbhinnaṃ śrāddhabhede vidhikalpanāgauravāpatteḥ /
pañcamapakṣasya"ante vā yadi vā madhya"iti vacanena kanyopalakṣitasyaiva śrāddhakālatvapratīteśca /
na ca kanyāsambandhābhāve pañcamapakṣe

śrāddhakaraṇāpattiḥ /
tasmin kanyāsambandhasyāvaśyakatvāt /
śrāvaṇabhādrayorhi malamāsatve pañcamapakṣasya kanyāsambandho na bhavet /
tadā ca saptamapakṣasya vihitatvāt kanyopalakṣita eva śrāddhaprāptiriti na kāpi kṣatiḥ /

{MV-S_155}

yadā tu āśvinasya malinatvaṃ tadāpi pañcamapakṣasya kanyāsambandho 'styeva amāyāmeva kanyāpraveśāt tena ekameva śrāddhamiti yuktaṃ bahusammataṃ ca /
tadapi cāśvinasya malinatve 'pi kanyopalakṣitasya mukhyasyaiva pañcamapakṣasya lābhāttatraiva kāryam /

yattu--

māsaḥ kanyāgate bhānāvasahkrānto bhavedyadi /
daivaṃ pitryaṃ tadā karma tulāsthe karturakṣayam //

iti jyotiḥ pitāmahavacanaṃ tulāstharavau kartavyatvabodhakaṃ tanmahālayātiriktavrīhipākādiśrāddhaparam /
athavā mahālayasya"yāvadvṛścikadarśanam"iti gauṇakāle 'pi vihitatvād gauṇakālabhrāntyā malināśvine kriyamāṇasya niṣedhadvārā tulāstharavau kartavyatābodhakam /

yattu kālādarśena--

ābdodakumbhamanvādimahālayayugādiṣu /

iti kartavyeṣu mahālayaparigaṇanaṃ kṛtaṃ tat mahālayākhyatīrthaparam /
mādhavasammato 'pyayamarthaḥ /
atra ca jyotiḥ pitāmahavākye daivasyāpi kanyākartavyasya tulāyāṃ kartavyatvapratīterdurgāsthāpanādikamapi tatraiva kāryam /
yaduktam--

jyotiṣe:
sampūrṇe mithune 'dhiko yadi bhavenmāsastadā karkaṭe
śete buddhyati vṛścike sa bhagavān māsaiścaturbhirhariḥ /
kanyāyāṃ tu śacīpatiḥ surageṇairvandyastadottiṣṭhate
durgā caiva tulāgame samadhike śeṣāstadanye surāḥ //

pariśiṣṭe 'pi--

dvirāṣāḍhe samutpanne karkaṭe śayane harau /
ākhaṇḍalastu kanyāyāṃ tulāyāṃ pārvatī tathā //

dvirāṣāḍhaścātra--

mithunastho yadā bhānuramāvāsyādvayaṃ spṛśet /
dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe //

itivacanokto mukhya eva grāhyaḥ /

mādhavādyeṣu ṣaṭṣvekamāsi darśadvayaṃ bhavet /

dvirāṣāḍhaḥ sa vijñeya--

ityādistu gauṇo 'tra na grāhya iti bahavaḥ /

kṣayamāsamṛtasya pratyābdike viśeṣo--

hemādrau bhaviṣye:
tithyardhe prathame pūrvo dvitīye 'rddhe tathottaraḥ /
māsāviti budhaiścintyau kṣayamāsasya madhyamau //
iti /

ābdikavadvardhāpane 'pi jñeyam /

iti malamāse kāryākāryanirṇayaḥ /


{MV-S_156}

atha guruśukrādimaujhayādau kāryāṃkāryanirṇayaḥ /

bṛhaspatiḥ--

bāle vā yadi vā vṛddhe śukre vāstaṃ gate ravau /
malamāsa ivaitāni varjayeddevadarśanam //

anādidevatāṃ dṛṣṭvā śucaḥ syurnaṣṭabhārgave /
malamāse 'pyanāvṛttatīrthayātrāṃ vivarjayet //

āvṛttatīrthadoṣābhāvamātraṃ na tu phalamiti miśrāḥ /
tanna /
bādhakābhāvāt /

lallo 'pi--

nīcasthe vakrasaṃsthe 'pyaticaraṇagate bālavṛddhāstage vā

sannyāso devayātrāvrataniyamavidhiḥ karṇavedhastu dīkṣā /

mauñjībandho 'ṅganānāṃ pratiniyamavidhirvāstudevapratiṣṭhā

varjyāḥ sadbhiḥ prayatnāt tridaśapatigurau siṃharāśisthiteca //
iti /

asyāpavādo brāhme--

muṇḍanaṃ copavāsaṃ ca gautamyāṃ siṃhage ravau /
kanyāgate tu kṛṣṇāyāṃ na tu tattīravāsinām //

bālyādilakṣaṇānyuktāni brahmasiddhānte--

raviṇāsattiranyeṣāṃ grahāṇāmasta ucyate /
tato 'rvāk bārdhakaṃ mauḍhyādūrdhvaṃ bālyaṃ prakīrttitam //

etatparimāṇamapyuktaṃ tatraiva--

pakṣaṃ prāgdiśi vṛddhatvaṃ paścātpañcadinaṃ kaveḥ /

śaiśavaṃ prāk tu pañcāhaṃ paścāddaśadinaṃ smṛtam /
śaiśavaṃ vārddhakaṃ pakṣaṃ prāk paścācca bṛhaspateḥ //

bārhaspatye 'pi--

prākpaścāduditaḥ śukraḥ pañcasaptadinaṃ śiśuḥ /
viparītaṃ tu vṛddhatvaṃ tadvaddevagurorapi //

atra parimāṇavirodhe deśabhedādāpatkṛtā vā vyavasthā /
ata eba--

mihiraḥ:
bahavau darśitāḥ kālā ye bālye vārddhake 'pi ca /
grāhyāstatrādhikāḥ śeṣā deśabhedādutāpadi //

deśabhedaśca gārgyeṇektaḥ /

yathā--

śukro guruḥ prāk parataśca bālo
vindhye daśāvantiṣu saptarātram /
{MV-S_157}
vaṅgeṣu hūṇeṣu ca ṣaṭ ca pañca
śeṣe ca deśe tridinaṃ vadanti //

gaṅgāyāṃ viśeṣo vāyupurāṇe--

gaṅgāyāṃ sarvakāleṣu piṇḍaṃ dadyādvicakṣaṇaḥ /
adhimāse janmadine aste ca śuruśukrayoḥ //

na tyaktavyaṃ gayāśrāddhaṃ siṃhasthe ca bṛhaspatau /

tathā--

godāvaryāṃ gayāyāṃ ca śrīśaile grahaṇadvaye /

surāsuragurūṇāṃ ca mauḍhyadoṣo na vidyate /

grahaṇe = grahaṇanimittakakurukṣetrayātrādau /
ata eva lallaḥ--

upaplave śītalabhānubhānvorardhodaye vā kapilākhyaṣaṣyām /
surāsurejyāstamaye 'pi tīrthe yātrāvidhiḥ saṅkramaṇe ca śastaḥ //
iti /

iti guruśukrādimauḍhyādinirṇayaḥ /

atha śrāddhakālaḥ /

tatra tāvadamāvāsyā kālaḥ /
tatra śātātapaḥ--

darśaśrāddhaṃ tu yat proktaṃ pārvaṇaṃ tat prakīrttitam /
aparāhṇe pitṝṇāṃ ca tatra dānaṃ praśasyate //

yamaḥ--

pakṣānte nirvapettebhyo hyaparāhṇe tu paitṛkam /

kātyāyanaḥ--

piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
vāsarasya tṛtīyeṃ'śe nātisandhyāsamīpataḥ //

piṇḍānvahāryakasaṃjñā caitasya piṇḍapitṛyajñottaraṃ kriyamāṇatvāt /

ata eva--

manuḥ--

pitṛyajñaṃ tu nirvatya vipraścandrakṣaye 'gnimān /
piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam //

(a. 3 ślo. 122)

aparāhṇaścātra tredhāvibhaktadinatṛtīyāṃśaḥ /
vāsarasya tṛtīyeṃ'śa ityabhidhānāt /
candrakṣaye = amāvāsyāyām /
na ca pitṛyajñapadena--

pitṛyajñaṃ tu nirvartya tarpaṇākhyaṃ dvijo 'gnimān /
piṇḍānvāhāryakaṃ kuryācchrāddhamindukṣaye sadā //

iti mātsyānusārāttarpaṇamevocyate na tu piṇḍapitṛyajña iti vācyam /
manuvacane pitṛyajñapadena tarpaṇasya grahaṇe piṇḍānvāhāryapadasya nāmadheyatvānupapatteḥ /

{MV-S_158}

taddhi tatprakhyanyāyena nāmadheyam /
na ca piṇḍapitṛyajñottarakālatvasyāvidhāne tatsambhavati /
tena pitṛyajñapadaṃ piṇḍapitṛyajñaparam /
mātsyavacane tu pitṛyajñapadena tarpaṇamevācyate /
tacca na medhātithyuktaṃ pañcamahāyajñāntargatapitṛyajñarūpaṃ tarpaṇaṃ tasya śrāddhadine prasaṅgasiddhatvana tatpaścādbhāvavidhānānupapatteḥ /
kintu jalatarpaṇameva /
tatpaścāddhāvo 'pi ca yadyapi snātasya śrāddhavidhānāttarpaṇasya ca snānāṅgatvāt prāpta eva tathāpi--

pitṛyajñastu tarpaṇam /

śrāddhaṃ vā pitṛyajñaḥ syāt pitryo balirathāpi vā /

iti vacanoktatriprakārapitṛyajñaprāptau jalatarpaṇapunarvacanaṃ sāgnikasya śrāddhadine pitṛyajñāntaravyāvṛttyarthamiti gauḍāḥ /
anye tu snānaprayogāntargatasya tarpaṇasya kātīyānāmeva prāpteranyeṣāṃ snānaprayogāntarbhāve pramāṇābhāvāt prasajyeta kadācicchrāddhottaraṃ tarpaṇam /
ataśca tanniyamārthatve sambhavati parisaṅkhayāvidhyayogājjalatarpaṇottarabhāva eva matsyapurāṇavākye niyamyata

ityāhuḥ /
sarvathā manuvākye pitṛyajñaśabdaḥ piṇḍapitṛyajñapara eva /
ataśca tannimittakameva darśaśrāddhasya piṇḍānvāhāryakasamākhyānamiti siddham /
tādṛśaṃ ca tat piṇḍapitṛyajñādhikāriṇaḥ sāgnikasyaiva sambhavatīti tadbiṣayamevedaṃ jhandogapariśiṣṭavacanaṃ manuvacanaṃ ca /
na tu sarvaviṣayam itarān prati tatsamākhyāsambhavāt /
ata eva pariśiṣṭokto vāsaratṛtīyāṃśarūpo 'parāṅṇaḥ piṇḍapitṛyajñādhikāriṇa āhitāgnereva /
"nātisandhyāsamīpata"ityapi ca dināntyamuhūrta eva taṃ prati niṣidhyate na tu sāyāhnarūpastrimuhūrtaḥ //
tathātve pañcamamuhūrtātmakadinatṛtīyabhāgarūpāparāhṇamadhye 'vaśiṣṭayorekādaśadvādaśayoḥ piṇḍapitṛyajñaśrāddhayoranuṣṭhānāsambhavāt /
piṇḍapitṛyajñasyāpi tredhāvibhaktāparāhṇa eva vihitatvāt /
etena"nātisandhyāsamīpata"ityasya sāyāhnaniṣedhaparatvamiti mādhavoktirnirastā /
ayaṃ ca pariśiṣṭoktaḥ kālavidhiryeṣāṃ candradarśanavati pratipaddine darśeṣṭerniṣedhasteṣāmeveti pariśiṣṭaprakāśakāraḥ /
tena tādṛśānuṣṭhānakarttṝn sāgnikān prati yā gakālānurodhenāmāvāsyā parisiṣṭānusāreṇa mirṇīyate /
tatra ca tredhāvibhaktāparāhṇa eva kālaḥ /
candrakṣaye tu prāśastyamātraṃ"kṣīṇe rājani śasyate"iti vacanāt /
candraśakṣayaśca tatraivoktaḥ--

aṣṭameṃ'śe caturdaśyāḥ kṣīṇo bhavati candramāḥ /
amāvāsyāṣṭameṃ'śe ca punaḥ kila bhavedaṇuḥ //
iti /


{MV-S_159}

kṣīṇaḥ = caturthabhāgonakalāvaśiṣṭaḥ /
tathaivāgre paramasūkṣmatābhidhānāt /
amāsaptamāṃse ca kṛtsnakṣayaḥ tenobhayaṃ kṣayaśabdavācyam /
mārgaśīrṣajyeṣṭhāmāvāsyayostu amāṣṭamāṃśa eva kṣaya ityuktam--

tatraiva:
āgrahāyaṇyamāvāsyā tathā jyeṣṭhasya yā bhavet /
viśeṣa ābhyāṃ bruvate candravāravido janāḥ //

atrendurādye prahare 'vatiṣṭhate caturthabhāgonakalāvaśiṣṭaḥ /
tadanta eva kṣayameti kṛtsna eva jyotiścakravido vadanti //
ābhyām = anayoḥ /
tadanta eva amānta eva /
malamāsayuktābde tvanayorapītaratulya eva kṣaya ityuktam--

tatraiva:
yasminnabde dvādaśaikaśca pavyayastasmiṃstṛtīyāparidṛśyo nopajāyeteti /
pavyo = māsaḥ /
tṛtīyayā caturthabhāgonatvāt tribhāgamātrāvaśiṣṭayā kalayā paridṛśyo 'nayorapi amāvāsyayorādyayāme na jāyeta kintu itaramāsavadatrānayoraṇyāmāvāsyayoḥ kṣaya ityarthaḥ /
atra paurṇamāsyantau jyeṣṭhamārgaśīrṣāviti pariśiṣṭaprakāśakāraḥ /
tadevaṃ tredhāvibhaktāparāhṇa eva mukhyaḥ

kālaḥ /
candrakṣaye tu prāśastyamātramiti siddham /
atrāparāhṇavyāptau trimuhūrtādhikavṛttikṣayābhāvena dine kṛtsnakālavyāptiritaradine tadasparśena ekadeśavyāptyā vā bhavati tatra tadasparśacaturdaśyapekṣayāmāvāsyāyāḥ sāmyena vṛddhyā kṣayeṇa vā /
tatra yā tāvat pūrvedyureva kṛtsnakālavyāpinī paredyuśca tadekadeśamapi na spṛśāti sā pūrvaiva /
yāpi tādṛsyevottaratra tade kadeśavyāpinī sāpi pūrvaiva /
paraṃ yadi yajanīyadine candradarśanādekadeśa vyāptidina eva yāgaḥ /
yadi tu tithivṛddhyā candrādarśanāt pratipadyeva yāgastadā ekadeśavyāptidina eva kāryam /
anyathā trayāṇāmanāvādhānādīnāmekakālatvānupapatteḥ gobhilabhāṣyasavaraso 'pyavaṃm /
yā tu

pūrvedyurevaikadeśabyāpina sā sutarā pūrvā /

yadā caturdaśī yāmaṃ turīyamanuprayet /
amāvāsyā kṣīyamāṇā tadaiva śrāddhamiṣyate //

iti pariśiṣṭavacanācca /
yā tu paredyureva kutsnakālavyāpinī pūrvedyustadekadeśasparśena tadasparśena vā vidyamānā sottaraiva /

{MV-S_160}

yā tu dinadvaye 'pi vaiṣamyeṇaikadeśavyāpinī sā yaivādhikā saiva grāhyā /
yā tu dinadvaye sāmyenaikadeśavyāpinī sā yadi kṣayeṇa tādṛśī tadā"yadā caturdaśīyāmaṃ"iti pūrvādāhṛtakṣīyamāṇavākyāt pūrvaiva, yadi tu vṛddhyā tādṛśī tadottarā /

varddhamānāmamāvāsyāṃ labheccedapare 'hani /
yāmāṃstrīnadhikānvāpi pitṛyajñastatato bhavet //

iti pariśiṣṭavacanāt /
candradarśanādarśanakṛtastayorapavādastu pūrvamevoktaḥ /
evaṃ yadā sāmyena tādṛsī tadāpi darśanādarśanakṛta eva nirṇayaḥ /
yadā ca keṣucitpakṣeṣu caturdaśīmiśrāmāyāmanuṣṭhānaṃ prāpnoti tadā yadi amāpratīkṣayā sarvānuṣṭhānaṃ sambhavati tadā sā pratīkṣaṇīyā no ceccatuddeśyāmapi sarvamanuṣṭheyam /

atha niragnikānāṃ sāgnikānāmapi ekadine tritayānuṣṭhānaniyamarahitānāmāpastambāsvālayādīnāmamāvāsyānirṇayaḥ /

atra ca pañcadhāvibhaktāparāhṇavyāpinī grāhyā /
dinadvaye 'pyarāhṇavyāptau kṣaye pūrvā vṛddhau sāmye ca parā /

amāvāsyā tu yāhi syādaparāhṇadvaye 'pi sā /
kṣaye pūrvā parā vṛddhau sāmya'pi ca parā smṛtā //

itimādhavodāhṛtavacanāt /
kṣayādayaścātra paratithereva /
tattitherevetikecit /
dinadvaye sāmyenaikadeśavyāptāvapyayameva nirṇayaḥ /
dinadvaye 'pyavarāhṇasparśinyāṃ tu sāgniniragnikabhedena vyavasthā /

aparāhṇadvayāvyāpī yadi darśastithikṣaye /
āhitāgnaḥ sinīvālī niragnyādeḥ kuhūḥ smṛtā //

iti jābālivacanāt /
ādiśabdena ca strīśūdrayorgrahaṇam /

strībhiḥ śūdraiḥ kuhūḥ kāryā tathā cānagnikairdvijaḥ /

itilaugākṣivacanāt /
āhitāgnipadaṃ cātra smārttāgnerapyupalakṣaṇamiti madanapārijātaḥ /
sinīvālyādilakṣaṇamuktam--

vyāsena:
dṛṣṭacandrā sinīvālī naṣṭacandrā kuhūḥ smṛtā /
iti

hemādristu niragnikaiḥ kutupakālavyāpinī grāhyā /
dinadvaye tadvyāptau kṣaye pūrvaiva sāmyavṛddhyostūttaraivetyāha /

ityamāvāsyānirṇayaḥ /


athāṣṭakākālanirṇayaḥ /

tatrāśvalāyanaḥ--hemantaśiśirayoścaturṇāmaparapakṣāṇāmaṣṭamīṣvaṣṭakā iti

{MV-S_161}

hemantaśiśirau ṛtū tau cātra darśāntamārgādicatuṣṭayamāsarūpau /
aparapakṣāḥ = kṛṣṇapakṣāḥ /
caturṣviti ca

malamāse 'nuṣṭhānaniṣedhārtham /
etaduktaṃ bhavati-mārgaśīrṣādicaturṣu māseṣu kṛṣṇāṣṭamyaścatasrastāsvaṣṭakārḥ kattavyāḥ /
aṣṭakā ityetaccāśvalāyanamate śrāddhahomayoḥ kātyāyanamate ca homamātrasya nāmadheyam /
aṣṭamīṣvaṣṭakā ityutpattividhau kāle aṣṭakārūpakarmavidhānāt /
"aṣṭakā pitṛdaivatye"ityato 'pi vyākaraṇāt karmaparatvam /
evañca yadyapi yājñavalkye"amāvāsyāṣṭakā"ityupakramya"śrāddhakālāḥ prakīrttitā"ityatrāpātataḥ kālavācako 'pyaṣṭakāśabdaḥ pratīyate /
tathāpi sa"dravyaṃ brāhmaṇasampattiḥ"iti vadāśvalāyanoktasya kālasya lakṣaṇayā bodhakaḥ /

padmapurāṇe tu:
prauṣṭhapadyaṣṭakā bhūyaḥ pitṛloke bhaviṣyati /

ityanena bhādrapadakṛṣṇāṣṭamyām aparāpyaṣṭakā uktā /
evañca varṣe pañca aṣṭakā iti siddham /
āśvalāyanastu bhādrāṣṭakāyā māghyāvarṣamiti saṃjñāntaraṃ paraṃ kṛtavān /
tatra ca aṣṭakāgharmātideśādaṣṭakātaḥ karmāntaramitibhāṣyakārādibhirvyākhyātam /
evañcāśvalāyanīyairbhādrakṛṣṇāṣṭamyāṃ paurāṇāṣṭakā mādhyāvarṣaṃ ca tantreṇānuṣṭheyamiti nyāyavidaḥ /
gobhilastu"caturaṣṭako hemantastāḥ sarvāḥ samāṃsāścikīrṣet"ityabhidhāyāgre aṣṭakapakṣamapyuktavān /
caturaṣṭako hemanta ityetacca triṛtuḥ saṃvatsara itye tatpakṣābhiprāyeṇa /
yadvā"hemantaśiśirayoḥ samāsena"ityataḥ pañcarttusaṃvatsarābhiprāyeṇa bodhyam /
viṣṇvādismṛtau yatra tisro 'ṣṭakāstisro 'nvaṣṭakā ityetattrayāṇāmupādānaṃ tatra taddhemantagatānāmeva /
avyavadhānena tāsāmatropasthitisambhavāt /
yadyapi--

brahmāṇḍapurāṇe--

aindṣāṃ tu prathamāyāṃ ca śākaiḥ santarpayetpitṝn /
prājāpatyāṃ dgitīyāyāṃ māṃsaiḥ śuddhaiśca tarpayet //

vaiśvadevyāṃ tṛtīyāyāmapūpaiśca yathākramam /
varṣāsu medhyaśākaiśca caturthyāmeva sarvadā //

ityatra māsaviśeṣo noktastathāpi--

pauṣe kṛṣṇāṣṭakāyāṃ tu śākaiḥ santarpayet pitṝn /

itibrahmapurāṇavacanāntarāt pauṣakṛṣṇāṣṭakāyāṃ śākasantarpaṇokteḥ pauṣamāghaphālgunagatā eva tisra uktā bhavanti /
kūrmapurāṇe tu pauṣādigā eva tisra iti spaṣṭamuktam /


{MV-S_162}

amāvāsyāṣṭakāstisraḥ pauṣamāsādiṣu triṣu /
iti /

pauṣaścātra śuklādimāsābhiprāyeṇa /

āgrahāyaṇyatikrāntau kṛṣṇāstisro 'ṣṭakāstathā /

itiviṣṇudharmottarāt /
evaṃ ca brahmapurāṇaviṣṇudharmottarayoḥ phālgunakṛṣṇāṣṭamīvyatiriktā hemantaśiśirayostisraḥ uktā iti /
brahmavaivartavāyupurāṇayostu--

putradānāya mūlaṃ syuraṣṭakāstisra eva ca /
kṛṣṇapakṣe variṣṭhā hi pūrvā caindrī vibhāvyate //

prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevakī /
ādyāpūpaiḥ sadā kāryā māṃsairanyā bhavettathā //

śākaiḥ kāryā tṛtīyā syādeṣa dravyagato vidhiḥ /
yā cāpyanyā caturthī syāttāṃ ca kuryādviśeṣataḥ //
iti /

yadyapyatrāpi māso noktastathāpyatra śākāṣṭakātvenoktāyāstṛtīyāyāḥ--

śākaṃ tu phālgunāṣṭamyāṃ svayaṃ patnyapi vā pacet /

ityanena phālgunāṣṭamyāḥ śākāṣṭakātvena pratyabhijñānānmārgaśīrṣāṣṭakāparityāgena tisra uktāḥ /
"yā cāpyanyā caturthī syāt"ityanena bhādrakṛṣṇāṣṭamyevābhihitā /

varṣāsu medhyaśākaiśca caturthyāmeva sarvadā /

ityatra tasyā eva caturthītvena parāmarśāt /
anye tu mārgakṛṣṇāṣṭamīmārabhya tisraḥ /
evaṃ ca pūrvodāhṛtabrahmāṇḍapurāṇaikavākyatāsambhavenaikaśrutikalpanālāghave sati pṛthak śrutikalpanamanucitameva /
caturthī tu bhādrakṛṣṇāṣṭamyeva na tu phālgunakṛṣṇāṣṭamī kathamanyathā"etāstisra"iyaṃ caturthī"iti brūyāt /
gobhilavat prathamata eva catasra iti na vadediti /
tadevaṃ paurāṇamate 'pi varṣe catasro 'ṣṭakāḥ kāryāḥ /
aśaktau tu"ekasyāṃ vā"ityāśvalāyanasūtroktaikā purāṇoktā ca bhādrakṛṣṇāṣṭamīti dve /
tatrāpi sūtroktāsu phālgunāṣṭamyeva /
"yā māghyāḥ paurṇamāsyā upariṣṭāt dvyaṣṭakā tasyāmaṣṭamī jyeṣṭhayā sambadhyate tāmekāṣṭaketyācakṣate"ityāpastambenai kasyā eva phālgunāṣṭamyā uktatvāt /
dvyaṣṭakā dinadvayasambandhāt /
sā prakāradvayena vyākhyātā tadbhāṣyakṛtā malamāsatvena khaṇḍatithisattvena vā /
jyeṣṭhayā sambadhyata iti pradarśanārthaṃ na tu yadaiva jyeṣṭhāyuktā tadaivopādeyā nānyadetyevamarthamiti /

ityaṣṭakā /


{MV-S_163}

athānvaṣṭakā /

tatrāśvalāyanaḥ-aparedyuranvaṣṭakyamiti /

aparedyuraṣṭakādināt /

viṣṇurapi tisro 'nvaṣṭakā iti tisraḥ pūrvedyuriti /

pūrvedyuḥ = aṣṭakātaḥ pūrvedyuriti /
tadapi karmanāmadheyam /
aṣṭakāyā nityatvamuktam--

vāyupurāṇe:
yasya tu pratigaccheyuraṣṭakābhirapūjitāḥ /
moghastasya bhavelloko labdhaṃ cāsya vinaśyati //
iti /

āsvalāyanena ca pūrvedyuḥ pitṛbhyo dadyāditi aṣṭakāśrāddhātpūrvedyuḥ śrāddhāntaramuktam /
etattrayamapi

pradhānamiti kecit /
pūrvedyuḥ śrāddhamaṅgamityapare /

ityanvaṣṭakā /


atha vṛddhiśrāddhakālaḥ /

brāhme--

janmanyathopanayane vivāhe putrakasya ca /
pitṝnnāndīmukhānnāma tarpayedvidhipūrvakam //

vedavrateṣu cādhānayajñapuṃsavaneṣu ca /
navānnabhojane snāne ūḍhāyāḥ prathamārttave //

devārāmataḍāgādipratiṣṭhāsūtsaveṣu ca /
rājābiṣeke bālānnabhojane vṛddhisaṃjñakam //

vanasthādyāśramaṃ gacchanpūrvedyuḥ sadya eva yā /
pitṝn pūrvoktavidhinā tarpayetkarmasiddhaye //

viṣṇupurāṇe--

yajñodvāhapratiṣṭhāsu mekhalābandhamokṣayoḥ /
putrajanmavṛṣotsarge vṛddhiśrāddhaṃ samācaret //

chandogapariśiṣṭe--

svapitṛbhyaḥ pitā dadyātsutasaṃskārakarmasu /
piṇḍānodvāhanātteṣāṃ tasyābhāve tu tatkramāt //

sutagrahaṇaṃ sutāyā apyupalakṣaṇam /
"āvṛtaiva kumāryā"ityāśvalāyanokteḥ /
āvṛt kartavyatāprakāraḥ /
odvāhanādvivāhaparyantam /
tasyābhāve = saṃskāryapiturabhāve /
tatkramātusaṃskāryapitṛkramādityarthaḥ /
idaṃ ca putrasyādyo dvāha eva /

{MV-S_164}

tasyaiva saṃskārakatvāt /
dvitīyādau tu /
putraḥ svayameva kuryāt

nāniṣṭvā tu pitṝn śrāddhe karma vaidikamārabhet /

iti śātātapokteḥ /
atra nāniṣṭvetivacanenaiva sarvatra nāndīśrāddhaprāptau yajñodvāhapratiṣṭhāsvityādipunarvacanaṃ niyamārtham /
na copasaṃhāraḥ"nāniṣṭvā"ityasyānarthakyāpatteḥ /
na cotpattiviniyogābhyāṃ sāptadaśya iva sārthakatobhayorapi viniyojakatvāt /
tenoktādanyatrāniyamaḥ /
asyāpavādaḥ---

chandogapariśiṣṭe:
nāṣṭakāsu bhavecchrāddhaṃ na śrāddhe śrāddhamiṣyate /
na soṣyatījātakarmaproṣitāgatakarmasu //

atra jātakarmaṇi śrāddhaṃ niṣidhyate /
janananimittaṃ tu tadbhavatyeva /
kālaviśeṣamāha--

hemādrau vaśiṣṭhaḥ:
pūrvedyurmātṛkaṃ śrāddhaṃ karmāhe paitṛkaṃ tathā /
uttaredyuḥ prakurvīta mātāmahagaṇasya tu //

vṛddhaśātātapaḥ--
pṛthagdineṣvaśaktaścedekasminpūrvavāsare /
śrāddhatrayaṃ tu kurvīta vaiśvadevaṃ ca tāntrikam //

tatrāpi kālabhedamāha--

sa eva:
pūrvāhṇe mātṛkaṃ śrāddhamaparāhṇe ca paitṛkam /
tato mātāmahānāṃ ca vṛddhau śrāddhatrayaṃ smṛtam //

etadasambhave vṛddhamanuḥ--

alābhe bhinnakālānāṃ nāndīśrāddhatrayaṃ budhaḥ /
pūrvedyurvai prakurvīta pūrvāhṇe mātṛpūrvakam //

tatrāpi prātareva /
prātarvṛddhinimittakamitiśātātapokteḥ /
etatputrajanmano 'nyatra /

pūrvāhṇe vai bhavedvṛddhirvinā janmanimittakam /
putrajanmani kurvīta śrāddhaṃ tātkālikaṃ budhaḥ //

ityatrivacanāt /
putrajanmetyaniyatanimittopalakṣaṇam /

niyateṣu nimitteṣu prātarvṛddhinimittakam /
teṣāmaniyatatve tu tadānantaryamiṣyate //

iti laugākṣivacanāt /
atra prātaritidinatrayādipakṣopalakṣaṇam /
niyatanimittatvena śakyānuṣṭhānatvāt /
karmāṅgaśrāddhe 'pyeta eva kālāḥ /

{MV-S_165}

niṣekakāle some ca sīmantonnayane tathā /
jñeyaṃ puṃsavane śrāddhaṃ karmāṅgaṃ vṛddhivatkṛtam //

iti pāraskaravacane vṛddhiśrāddhakālātideśāt /

iti vṛddhiśrāddhakālāḥ /


atha kṛṣṇapakṣaśrāddhakālaḥ /

tatra yājñavalkyaḥ--

pratipatprabhṛtiṣvekāṃ varjayitvā caturdaśīm /
śastreṇa tu hatā ye vai tebhyastatra pradīyate //
iti /

(a. 1 ślo. 264)

asamarthaṃ pratyāha gautamaḥ-pañcamīprabhṛti vāparapakṣasyeti /

tato 'pyasāmarthye manuḥ:
kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
śrāddhe praśastāstithayo yathaitā na tathetarāḥ //
iti /

(a. 3 ślo. 276)

tatrāpyasāmarthye kātyāyanaḥ, aparapakṣe kurvītorddhvraṃ vā caturthyā yadahaḥ sampadyeteti /

sampadyetauśrāddhasādhanam /
yadāpyekadine tadāmāvāsyāśrāddhātpṛthak kāryam"amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣe"iti pṛthaṅnirddeśāt /
amāvāsyāyāmapi tantreṇetyapare /
atrāpyasāmarthye samvatsaramadhye caturvāramityāha devalaḥ /
pārvaṇamadhikṛtya--

anena vidhinā śrāddhaṃ kuryātsaṃvatsare sakṛt /
dviścaturvā yathāśrāddhaṃ māse māse dine dine //

catuḥpakṣe kanyākumbhavṛṣatulārke triḥkaraṇapakṣe nirjñātatvātpraśastatvācca /
atrāpyasāmarthye saṃvatsaramadhye trivāram /
tatrāpi kanyākumbhavṛṣārke

anena vidhinā śrāddhaṃ trirabdasyeha nirvapet /
kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣe ca sarvadā //

iti mātsyokteḥ /
tato 'pi hīnaśakterdvivāramudāhṛtadevalavacanāt /
tacca kanyāyāṃ kumbhavṛṣayoranyatare vā praśastatvāt /
tatrāpyasāmarthye sakṛt devalavacanādeva /
tadapi kanyāyāmevātipraśastatvāt /
etacca nityaṃ "śākenāpyaparapakṣaṃ nātikrāmet"itikātyāyanokteḥ /
ata eva gautamenānekān kālānabhidhāyoktam--kālanithamaḥ śaktita iti /
kāmyaṃ ca /

{MV-S_166}

"pratipaddhanalābhāya"ityādimārkaṇḍeyapurāṇāt /
etallope prāyaścittameva gauṇakālānāmnānāt /

iti kṛṣṇapakṣaśrāddhakālaḥ /


atha kanyāgatāparapakṣaḥ /

brāhme--

aśvayukkṛṣṇapakṣe tu śrāddhaṃ kuryāddine dine /
tribhāgahīnaṃ pakṣaṃ vā tribhāgaṃ tvarddhameva vā //

aśvayukpadaṃ paurṇamāsyantāśvinaparam /
prauṣṭhapadyāḥ paraḥ pakṣa iti yāvat /
dinaśabdo 'tra tithiparaḥ pakṣasya tithighaṭitatvāt /
ata eva--

viṣṇudharmottare:
tithinaikena divasaścāndre māne prakīrtitaḥ /
ahorātreṇa caikena sāvano divasaḥ smṛtaḥ //
iti /

evaṃ caikasminneva dine śrāddhayogyatithidvayalābhe śrāddhadvayaṃ tithivṛddhau ca śrāddhāvṛttiḥ kṛtatvāt /
etenāhanyahanīti kalpatarūktiḥ parāstā /
pārijātapradīpagrakāśabhāṣyaśrāddhīvavekaprītahastakabhānūpādhyāyādayo 'pyevam /
tribhāgahīnaṃ = tṛtīyabhāgahīnaṃ pañcamīmārabhya, tribhāgaṃ = tṛtīyabhāgaṃ daśamīmārabhya

pañcamīṃ tithimārabhya yāvaccandrārkasaṅgamam /

kṛṣṇapakṣe daśamyādau--

iti vākyāditi kalpataruprabhṛtayaḥ /
śrāddhavivekastu tribhāgahīnamiti ṣaṣṭhyādikalpaḥ tribhāgamityekādaśyādikalpaḥ /

prauṣṭhapadyāḥ paraḥ pakṣastatrāpi ca viśeṣataḥ /
pañcamyūrdhvaṃ ca tatrāpi daśamyūrddhvaṃ tato 'pyati //

iti biṣṇudharmottarāditi /
tasmādubhayavākyadarśanādyukto vikalpaḥ sa ca vyavasthitaḥ /
yeṣāṃ caturdaśyāṃ śrāddhaṃ nāsti teṣāṃ pañcamyādidaśamyā dikalpau /
yeṣāṃ tadasti teṣāṃ ṣaṣṭhyādyekādaśyādikalpāviti /
bhānūpādhyāryanīlāmbarācāryādayo 'pyevamāhuḥ /
arddhamaveti /
arddhaṃ pakṣasyāṣṭamīmārabhyeti kalpataruprabhṛtayaḥ /
arddhaṃ tṛtīyabhāgasyaivottarottaralaghukālopadeśātsannidhānācceti vivekakūt bhānūpādhyāyaśca /
tatra

trayodaśyādikalpa iti vivekakāraḥ /
bhānūpādhyāyastu yeṣāṃ caturdaśyāṃ śrāddhaṃ nāsti teṣāṃ dvādaśyādiḥ kalpaḥ yeṣāṃ tadasti teṣāṃ trayodaśyādirityāha /
vastutastu asya vākyasyānekakālopadeśamātre tātparyādgurulaghukālopadeśasyārthikatvāduttarottaralaghukālopadeśakatvābhāvāt tribhāgamityatra bhāgitayā buddhisthīkṛtasya
{MV-S_167}
pakṣasyārdhamityatra parityāge hetvabhāvāttribhāgapadārthasya sannidhāne 'pi bhāgitayānupasthiteḥ pakṣaviśeṣaṇatvāccārdhapadārthenānvayāyogāt "athāparapakṣe śrāddhaṃ pitṛbhyo dadyātpañcamyādidarśāntamaṣṭamyādidaśamyādi sarvasmiṃśca'; iti gautamaikavākyatayā mūlaśrutikalpanālāghavācca ardhaṃ pakṣārdhamityeva vyākhyānamucitam /
atra pakṣaśrāddhādikalpānāṃ gurulaghukalpatvenecchāvikalpāsambhavādekādayo tisro deyā itivatphalatāratamyamiti śrāddhavivekaḥ /
nitye phalābhāvānna phale tāratamyaṃ kintu śaktyapekṣayā vyavatthito vikalpaḥ /
ekakalpāśrayaṇe ca tadanirvāhena kalpāntarāśrayaṇe tasminprayoge tasyaiva pakṣasya kathañcinnirvāhyatvādvrīhiyavādivaditimiśrāḥ /
vastutastu ṣoḍaśigrahaṇādāviva phalabhūmaiva kalpayituṃ yuktaḥ /
nityasyāpi kathāñcitphalavattvācchaktasya laghukalpāśrayaṇe phalābhāvakalpanāyā anyāyyatvāt ṣoḍaśigrahaṇādāvatiprasakteśca /
atra ca dine dina iti vīpsāśravaṇāccaturdaśyāmapi pārvaṇaṃ kāryaṃ"vajeyitvā caturdaśīm"iti niṣedhastu aparapakṣāntaracaturdaśīviṣaya iti pradīpavivekau /
tanna /

śrāddhaṃ śasrahatasyaiva caturdaśyāṃ mahālaye /

iti vākyavirodhāt /
klapatarubhānūpāghyāyanīlāmbarācāryādayo 'pyevamāhuḥ /
tatrāśaktaṃ prati sakṛtkaraṇamuktaṃ hemādrau nāgarakhaṇḍe--

āṣāḍhyāḥ pañcame pakṣe kanyāsaṃsthe divākare /
yo vai śrāddhaṃ naraḥ kuryādekasminnapi vāsare //

tasya saṃvatsaraṃ yāvatsantṛptāḥ pitaro dhruvam /
iti /

atra kanyāsaṃsthatvavacanaṃ prāśastyārthaṃ na tu tasyaiva śrāddhakālatvam /

āṣāḍhamivadhiṃ kṛtvā yaḥ syātpakṣastu pañcamaḥ /
śrāddhaṃ tatra prakurvīta kanyāṃ gacchatu vā na vā //

ityādityapurāṇe tadanādarokteḥ /

bṛhanmanuḥ--

madhye vā yadi vāpyante yatra kanyāṃ ravirvrajet /
sa pakṣaḥ sakalaḥ pūjyaḥ śrāddhaṃ tatra vidhīyate //
iti /

pakṣo 'rdhamāsaḥ /
tena śrāvaṇasyādhimāsatve 'pyaparapakṣasya na pañcamatvakṣatiriti kecit /
vastutastu--

nabho vātha nabhasyo vā malamāso yadā bhavet /
saptamaḥ pitṛpakṣaḥ syādanyatraiva tu pañcamaḥ //

iti nāgarakhaṇḍokteḥ saptamapakṣa eva tat nyāyyamityuktaṃ malamāsakartavyanirṇaye /

{MV-S_168}

atra sarvatra pakṣaḥ śrāddhakāla uktaḥ /
śāṭhyāyaninā tu--

nabhasyasyāpare pakṣe tithiṣoḍaśakastu yaḥ /
kanyāgatānvitaścetsyātsa kālaḥ śrāddhakarmaṇi //

iti ṣoḍaśadināni śrāddhakāla uktaḥ /
pakṣastu pañcadaśatithyātmakaḥ /
"pañcadaśa vā ardhamāsasya

rātraya"itiśruteḥ /
tatkathamaparapakṣe ṣoḍaśaśrāddhasaṅkhayāsampattiḥ /
paurṇamāsyā saheti kecit /

nāndīmukhānāṃ pratyabdaṃ kanyārāśigate ravau /
paurṇamāsyāṃ tu kurvīta varāhavacanaṃ yathā //

iti dhanañjayahalāyudhādilikhitavākyāt /
ata eva brahmavāyupurāṇayoḥ paurṇamāsyāditithiṣoḍaśakasya phalamuktamityuktaṃ kāmarūpanibandhe /
atha vā yadā tithivṛddhyā ṣoḍaśadinātmakaḥ pakṣaḥ syāttadā vṛddhidine 'pi śrāddhaṃ kāryamityevamarthaṃ ṣoḍaśagrahaṇamiti hemādriḥ ījyasvamātāmahasannyāsiputrīdhikārikaśrāddhābhiprāyamityanye /
tasyāpi

jīvatpitṛkatvenāmāvāsyottarapratipadi mātāmahaśrāddhavidhānāt /
vastutastu--

ahaḥṣoḍaśakaṃ yattu śuklapratipadā saha /
candrakṣayāviśeṣeṇa sāpi darśātmikā smṛtā //

iti devaloktestatrāpi śrāddhavidhānāditi /
sakṛnmahālaye tithyādi śodhyam /

sakṛnmahāle kāmye punaḥ śrāddhe 'khileṣu ca /
atītaviṣaye caiva sarvametadvicintayet //

iti pṛṣvīcandrodaye nāradokteḥ /
etatuniṣiddhatithyādi /
tadevāha vasiṣṭhaḥ-

nandāyāṃ bhārgavadine caturdaśyāṃ trijanmasu /

eṣu śrāddhaṃ na kurvīta gṛhī putradhanakṣayāt //

trijanmasu rohiṇyādinakṣatratrayeṣu /
tadāha vṛddhagārgyaḥ--

prājāpatye ca pauṣṇe ca pitryarkṣe bhārgave tathā /
yastu śrāddhaṃ prakurvīta tasya putro vinaśyati //
iti /

prājāpatyaṃ = rohiṇī, pauṣṇe = revatī, pitryaṃ = maghā kvacidasyāpavādo--

hemādrimādhavayoḥ:
amāpāte bharaṇyāṃ ca dvādaśyāṃ pakṣamadhyake /

tathā tithiṃ ca nakṣatraṃ vāraṃ ca na vicārayet /
iti /

sakṛtkaraṇaṃ ca piturmṛtāhe tatra vacanavārādipiṇḍadānaniṣedhavintetyāha--


{MV-S_169}

kātyāyanaḥ:
yā tithiryasya māsasya mṛtāhe tu pravartate /
sā tithiḥ pitṛpakṣe tu pūjanīyā prayatnataḥ //

tithicchedo na kartavyo vināśaucaṃ yadṛcchayā /
piṇḍaśrāddhaṃ ca kartavyaṃ vicchitiṃ naiva kārayet //

aśaktaḥ pitṛpakṣe tu karotyekadine yadā /
niṣiddhe 'pi dine kuryātpiṇḍadānaṃ yathāvidhi //
iti /

atra pratidinaṃ śrāddhakaraṇe nandādi na varjyam /

nabhasyasyāpare pakṣe śrāddhaṃ kuryāddine dine /
naiva nandādi varjyaṃ syānnaiva varjyā caturdaśī //

iti kārṣṇājinivacanāt /
itarapakṣeṣu caturdaśī varjanīyā /

viṣasarpaśvāpadāhitiryagbrāhmaṇaghātinām /
caturdaśyāṃ kriyā kāryā anyeṣāṃ tu vigarhitā //

itimarīcinā:
śrāddhaṃ śastrahatasyaiva caturdaśyāṃ mahālaye /
iti kālādarśādyudāhṛtavacanena ca śastrahatatiriktaśrāddhaniṣedhāt ityuktam /
śastrahatasya pitrādestu tatra bhavatyeva /

śastreṇa tu hatā yevai tebhyastatra pradīyate /
(a. 1 ślo. 264)

itiyājñavalkyokteḥ /
nandādivarjanaṃ tu pañcamyādipakṣeṣu na bhavati vibhāgādiparimāṇahāniprasaṅgāt /
ata eva ṣaṣṭhyādipakṣe na caturdaśīvarjanam /

yattu sūryasiddhānte--

ṣaḍviṃśe dhanuṣo bhāge dvāviṃśe 'nimiṣasya ca /
mithunāṣṭādaśe bhāge kanyāyāśca caturdaśe //

ityuktvā--

ata ūrddhvaṃ tu kanyāyā yānyahāni tu ṣoḍaśa /
kratubhistāni tulyāni pitṛbhyo dattamakṣayam //

itiṣoḍaśadināni śrāddhakālatvenoktāni tāniṃ kāmyaśrāddhāntaraviṣayāṇīti śūlapāṇiprabhṛtayaḥ /

yattu--

sūrye kanyāsthite śrāddhaṃ yo na kuryādgṛhāśramī /
kutastasya dhanaṃ putrāḥ pitṛniśvāsapīḍitāḥ //

ityādivacanaiḥ pañcamapakṣanirapekṣameva kanyānimittakaṃ śrāddhāntaraṃ vidhīyate tasya cāparapakṣa eva kanyāsaṅkramaṇe tantraṃ, bhede tu pṛthageva,
{MV-S_170}
kanyāyāṃ sakṛdevānuṣṭhānamiti śūlapāṇinoktaṃ, tat vidhimede gauravātpañcamapakṣe ca kanyā saṅkramaṇāvaśyambhāvātkanyopalakṣitasyaiva pañcamapakṣasya śrāddhakālatvopapatteḥ"ādau vā yadi vā madhye"ityudāhṛtavākyaikavākyatayaikaśrutimūlakalpanālāghavāccāyuktam /
atra--

nabhasyasyāpare pakṣe tithiṣoḍaśakastu yaḥ /
kanyāgatānvitaścetsyātsa kālaḥ śrāddhakarmaṇi //

ityutpattivākye śrāddhakarmaṇītyevacananirddeśādevameva śrāddhaṃ saṅkhyāyuktatithisamuccayavaśādāgneyavadyāvattithyabhayasyate /

yattu--

sa pakṣaḥ sakalaḥ pūjyaḥ śrāddhaṣoḍaśakaṃ prati /

iti karmaṇi saṅkhyāśravaṇaṃ na tadbhedakaṃ tasyaikadeśakanyāsambandhamātreṇāpi sakalapakṣapūjyatvaguṇaparatvena karmotpattiparatvā bhāvāt /
utpattigatāyā eva saṅkhyāyā bhedakatvāt /
śrāddhaṣoḍaśakamitidvitīyānimittabhūtalakṣaṇārthakarmapravacanīyapratiyogena śrāddhānāmuddeśyatvācca "dinedine'; itivīpsāvaśāt"tribhāgahīnaṃ pakṣaṃ vā"ityādiṣu atyantasaṃyogadvitīyāvaśāt"sa pakṣaḥ sakalaḥ pūjya"itisakalādiśabdavaśādabhyasapratīteśca /
evaṃ ca kālabhedātsāyamprātaḥ kālayoḥ sāṅgahomaprayogāvṛttivatsarvāsu tithiṣu sāṅgaśrāddhāvṛttiḥ /
kāryakālasya prayogāvacchedakatvena kālasamuccaye prayogāvṛtteravaśyambhāvāt /
evaṃ ca yadabhyāsapakṣe 'ntedakṣiṇādānaṃ brāhmaṇaikyaṃ ceti hemādriṇoktaṃ taccintyam /
anyeṣāmapyārādupakārakāṇāṃ pradhānapūrvottarabhāvināmaṅgānāṃ sutarāṃ

tantratāpatteśca /
evañca pakṣaśrāddhe nirvighnatārthaṃ sakṛdeva brāhmaṇaiḥ sahopasaṃvāde kṛte 'pi yadi brāhmaṇānāmāśaucaprāptistadā teṣāṃ tyāga eve /
śāstrīyanimantraṇābhāvāt /
tathā karturapi kenacidapyabhyāsapakṣeṇa pravṛttasyāntarā yadyāśaucanipātastadāpi "śrāddhe pākaparikriyā'; ityuktamukhyaprārambhābhāvātsaṅkalpābhāvācca"prārabdhe sūtakaṃnāsti"ityasyāpravṛtteḥ prārabdhābhyāsapakṣatyāga eva /
kintvāśaucāpagamottaraṃ sakṛdādipakṣeṇa yathāvanmahālayaśrāddhaṃ kāryaṃ kenāpi pakṣeṇa tasyājātatvāt /
pūrvakṛtaprayoṃgāṇāṃ tu sahakāryantarābhāvānniṣphalatvameva /
āśaucātiriktapratibandhe tu pratinidhinā kartavyamityalaṃ prasaṅgena /
mahālaye śrāddākaraṇe gauṇakāla

ukto hemādrau--

yamaḥ--

haṃse varṣāsu kanyāsthe śākenāpi gṛhe vasan /
pañcamyorantare kuryādubhayorapi pakṣayoḥ //
iti /

{MV-S_171}

kṛṣṇaśuklapakṣasambandhinyoḥ pañcamyorantarā /
atra prāptāprāptavivekenāmāvāsyāyā ūrdhvamarvāk pañcamyā gauṇakālavidhāne tātparyam /
tatrāpyasambhave vṛścikasaṅkrāntiṃ yāvatkasmiṃściddine /

yāvacca kanyātulayoḥ kramādāste divākaraḥ /
tāvacchrāddhasyā kālaḥ syācchūnyaṃ pretapuraṃ tadā //

iti brahmapurāṇāt /
atra kramācchrāddhasya kāla ityanvayaḥ /
kanyāyāmasambhave tulāyāmityarthaḥ /
ata eva--

nāgarakhaṇḍe:
pretapakṣe 'pyatikrānte yāvatkanyāgato raviḥ /
tāvacchrāddhaṃ pravāñchanti dattaṃ vai pitaraḥ sutaiḥ //

tatastulāgate 'pyeke sūrye vāñchanti pārthiva! /
śrāddhaṃ svavaṃśajairdattaṃ kṣutpipāsāsamākulāḥ //

māsadvayaṃ pratīkṣante gṛhadvāraṃ samāśritāḥ /
vāyubhūtāḥ pipāsārttāḥ kṣutkṣāmāḥ pitaro nṝṇām //

yāvatkanyāgataḥ sūryastulāsthaśca mahīpate! //
iti /

tatrāpi kārttikāmāvāsyāyāṃ viśeṣaḥ /

yeyaṃ dīpānvitā rājan! khyātā pañcadaśī bhuvi /
tasyāṃ dadyānna ceddattaṃ pitṝṇāṃ vai mahālaye //

iti bhaviṣyokteḥ /
atra yadyapi kārttikapaurṇamāsyāmapi dīpadānaṃ vihitaṃ tathāpyamāvāsyaiva pañcadaśīśabdena grāhyā /
kṛṣṇapakṣasya pitrye praśastatvāt dīpāvalītvena tasyā eva khyātatvācca /
mahālayo bhādrāparapakṣaḥ pitṝṇāṃ tatrātiśayena layāt /
pitṝṇāṃ mahasyotsavasyālayatayā vā /
atha tatraiva bharaṇyāṃ śrāddhaṃ mahāphalam /

bharaṇī pitṛpakṣe tu mahatī parikīrttitā /
asyāṃ śrāddhaṃ kṛtaṃ yena sa gayāśrāddhakṛdbhavet //

iti matsyapurāṇāt /


atha trayodaśī /

atra--

prauṣṭhapadyāmatītāyāṃ maghāyuktāṃ trayodaśīm /
prāpya śrāddhaṃ hi kartavyaṃ madhunā pāyasena ca //

tathā--

yo vā sambardhayeddehaṃ pratyahaṃ svātmavikrayāt /
śrāddhaṃ tenāpi kartavyaṃ taistairdravyaiḥ susañcitaiḥ //

{MV-S_172}

trayodaśyāṃ prayatnena varṣāsu ca maghāsu ca /
nāsmātparataraḥ kālaḥ śrāddheṣvanyatra vidyate //

tathā, (a. 3 ślo. 273)

yatkiñcinmadhunā miśraṃ pradadyāttu trayodaśīm /
tadapyakṣayameva syādbarṣāsu ca maghāsu ca //

ityādi śaṅkhabrahmapurāṇamanvādivacaneṣu maghāyuktaiva trayodaśī śrāddhakālatvena yadyapi śrūyate tathāpi kevalāpi sā śrāddhakālaḥ /

prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇā trayodaśī /

prauṣṭhapadyūrddhaṃ kṛṣṇatrayodaśīti /
api jāyeta so 'smākaṃ kule kaścinnarottamaḥ //

prāvṛṭkāle site pakṣe trayodaśyāṃ samāhitaḥ /
madhuplatena yaḥ śrāddhaṃ pāyasena samācaret //

tathā-- (a. 3 ślo. 274)

api naḥ sa kule bhūyādyo no dadyāttrayodaśīm /
pāyasaṃ madhusarpibhyāṃ prākchāye kuñjarasya ca //

iti viṣṇumanvādismṛtiṣu kevalāyā api śravaṇāt /
yogavacanaṃ tu prāśastyārtham /

tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ /
(a. 1 śrā. pra. ślo. 261)

iti yogiyājñavalkyena viśeṣata ityanena prāśastyārthatvokteḥ /

trayodaśī bhādrapadī kṛṣṇā mukhyā pitṛpriyā /
tṛpyanti pitarastasyāṃ svayaṃ pañcaśataṃ samāḥ //

maghāyutāyāṃ tasyāṃ tu jalādyairapi toṣitāḥ /
tṛpyanti pitarastadvadvarṣāṇāmayutāyutam //

iti candrikāsthavākyena śuddhāmabhidhāya maghāyoge prāśastyābhidhā nācca /
"varṣāsu ca maghāsu ca"ityādau cakārastu na tithyā sahetaretarayogārthaḥ kintu parasparanipekṣaikakriyānvayalakṣaṇasamuccayārthaḥ /

madhumāṃsaiśca śākaiśca payasā pāyasena ca /
eṣa no dāsyati śrāddhaṃ varṣāsu ca maghāsu ca //

iti vasiṣṭhavākye kevalamaghāyā api śrāddhakālatvokteḥ /
na caivaṃ

trayodaśyāṃ prayatnena varṣāsu maghāsu ca /

ityādau varṣāyā api pṛthakśrāddhakālatā syāditi vācyam /

"prāvṛṭkāle site pakṣe trayodaśyāṃ'; iti, tathā"varṣātrayodaśyām"ityādau viśeṣaṇatvāvagateḥ /


{MV-S_173}

atra śūlapāṇiḥ--

prauṣṭhapadyāmatītāyāṃ maghāyuktāṃ trayodaśīm /
prāpya śrāddhaṃ hi kartavyaṃ madhunā pāyasena ca //

iti śaṅkhavākye pratyakṣavidhiśravaṇāt /
api naḥ sakule bhūyādyo no dadyāttrayodaśīm //

tathā--

api jāyeta so 'smākaṃ kule kaścinnarottamaḥ /
prāvṛṭkāle site pakṣe trayodaśyāṃ samāhitaḥ //

madhuplutena yaḥ śrāddhaṃ pāyasena samācaret /

itikevalatrayodaśīpratipādakayormanuviṣṇuvākyayoḥ tathā--

eṣa no dāsyati śrāddhaṃ varṣāsu ca maghāsu ca /

iti kevalamaghāpratipādakavasiṣṭhavākyasya cārthavādatvātkathaṃcitpratyakṣavidhyekavākyatve ca sambhavati svatantravidhyantarakalpanānaicityā tkevalavākyānāṃ lakṣaṇayā śrutikalpanālāghavāya yogaviṣayatvakalpanamevocitam /
gajacchāyākuñjaracchāyāyogau tu trayodasīśrāddha eva phalātiśayārthāvanyamunyuktatvādityāha /

tadayuktam /
yadyekavidhikalpanālāghavāya svārasikanairapekṣyabādhenāpyanākāṅkṣitetaropalakṣaṇamāśrīyate /
tarhi tata eva lāghavādgajacchāyākhyayogayuktāyāmeva trayodaśyāṃ kuñjaraprākchāya eva ca deśe śrāddhaṃ syānnānyatra /
sarvopasaṃhāreṇa viśiṣṭaviṣayiṇyā eva śruteḥ kalpane lāghavāt /
atha--

rūpato hi nirākāṅkṣabhinnatvenāvadhāritāḥ /
anyonyānādareṇaiva prārthayante prayojanam //

itinyāyena tattadṛṣivacanānurūpanānāśritikalpanamapi prāmāṇikam /
tataḥ kevalamaghātrayodaśīpratipādakavākyānāmapi niṣparipanthitattadarthaśrutikalpakatvamityalam /

etacca śrāddhaṃ mahālayādiśrāddhebhyo bhinnam /

prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇatrayodaśīm /

tathā"prauṣṭhapadyūrdhvaṃ kṛṣṇatrayodaśī"ityādivaṃcaneṣu mahālayādiśrāddhānupasthiteḥ /
etacca nityam /

prauṣṭhapadyāmatītāyāṃ tathā kṛṣṇatrayodaśīm /

ityupakramya--

etāṃstu śrāddhakālānvai nityānāha prajāpatiḥ /
śrāddhameteṣvakurvāṇo narakaṃ pratipadyate //

{MV-S_174}

iti viṣṇudharmottarāt /
kāmyaṃ ca /
etadupakramya--

prajāmiṣṭāṃ yaśaḥ svargamārogyaṃ ca dhanaṃ tathā /
nṝṇāṃ śrāddhe sadā prītāḥ prayacchanti pitāmahāḥ //

itiśaṅkhokteḥ /

yastvatra śrāddhaniṣedho jyotirbṛhaspatinā:
kṛṣṇapakṣe trayodaśyāṃ yaḥ śrāddhaṃ kurute naraḥ /
pañcatvaṃ tasya jānīyāt jyeṣṭhaputrasya niścitam //

iti darśitaḥ sa ekavargaviṣayaḥ /
ta thā ca--

kārṣṇājiniḥ:
śrāddhaṃ naivaikavargasya trayodaśyāmupakramet /
na tṛptāstatra ye yasya prajāṃ hiṃsanti tasya te //
iti /

etadvacanaṃ hemādriṇā dvedhā vyākhyātam /
ekaśabdaḥ kevalaparaḥ /
pitṛvargamātrasya na kuryātkintu mātāmahavargasyāpi kuryāt /
darśādāvasamarthasya pitṛvargaśrāddhamātreṇāpi nityaśāstrārthasiddherāpastambasūtrādau darśanādekavar gayajanaprasaktiḥ /
yadvā naiṃkavargasya pārvaṇamātraṃ na kartavyaṃ kintu sarveṣāṃ pitṛpitṛvyādīnāmapi pārvaṇaikoddiṣṭāni kāryāṇītyarthaḥ /
na tṛptā iti vākyaśeṣāt /
athavā sapiṇḍakaśrāddhaviṣayo niṣedhaḥ /
ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā /
yugādiṣu ca sarvāsu piṇḍanirvapaṇādṛte //

itipulastyokteḥ /
mahālayatrayodaśīśrāddhaṃ ca yugādiśrāddhādabhinnaṃ yugāditvāvinābhāvena tadupasthiteriti kecit /
astu vā bhedastathāpi--

maghāyuktatrayodaśyāṃ piṇḍanirvapaṇaṃ dvijaḥ /
sasantāno naiva kuryānnityaṃ te kavayo viduḥ //

itibṛhatparāśareṇa viśiṣyāparapakṣatrayodaśīśrāddhe piṇḍaniṣedhāttadviṣayaḥ śrāddhaniṣedha ityadoṣaḥ kāmyaśrāddhaviṣayo vā /
āpastambena--

trayodaśyāṃ bahuputro bahumitro darśanīyāpatyoyuvamāriṇastu bhavanti /

iti kāmyaśrāddhaṃ prakṛtya doṣokteḥ putravadgṛhasthaviṣayo vā /

trayodaśyāṃ tu vai śrāddhaṃ na kuryāt putravāngṛhī /

iti taṃ prati smṛtyā niṣedhāt /

asantānastu yastasya śrāddhe proktā trayodaśī /

santānayukto yaḥ kuryāttasya vaṃśakṣayo bhavet /

itihemādrau nāgarakhaṇḍe santānavato doṣokteśca /
atra santānaśabdaḥ putraparaḥ"nakuryātputravāngṛhī"itismṛteḥ /
atra trayodaśīmahālayamadhāśrāddhānāṃ tantraṃ yugādiśrāddhabhede tu tasyāpi /

{MV-S_175}

anyo viśeṣaḥ śrāddhaprakāśe draṣṭavyaḥ /

iti trayodaśī /


atha caturdaśī /

mariciḥ:
viṣasarpaśvāpadāhitiryagbrāhmaṇaghātinām /
caturdaśyāṃ kriyāḥ kāryā anyeṣāṃ tu vigarhitāḥ //

viṣadibhirbrāhmaṇāntairghāto yeṣāmiti vigrahaḥ /

nāgarakhaṇḍe:
apamṛtyurbhavedyeṣāṃ śastramṛtyurathāpi vā /

upasargamṛtānāṃ ca viṣamṛtyumupeyuṣām /
vahninā ca pradagdhānāṃ jalamṛtyumupeyuṣām //

śrāddhaṃ teṣāṃ prakartavyaṃ caturdaśyāṃ narādhipa! /

mārkaṇḍeyuparāṇe--

yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ /

tena kāryaṃ caturdaśyāmiti /

yuvatvaṃ ca ṣoḍaśavarṣādūrdhvaṃ triṃśadvarṣaparyantamiti śrāddhavivekādayaḥ /
atra sarvatra liṅgamavivakṣitamuddeśryaviśeṣaṇatvāt /
atra cāpamṛtyurbhavedityādiśravaṇādrogaṃ vinā mṛtatvaṃ catuddarśīśrāddhaprayojakam /
evaṃ ca kṛtapatyanugamanāyā api caturdaśīśrāddhaṃ bhavatyeveti gauḍāḥ /
anye tu avaidhamaraṇaṃ caturdaśīśrāddhaprayojakaṃ prāyo 'naśanābhyāṃ tu vidhito 'pi vipannānāṃ bhavatyeva /

prāyo 'naśanaśastrāgniviṣodvandhanināṃ tathā /

itibrahmapurāṇāt /
tathā yuddhahatānāmapi /
"yuddhahatānāṃ śrāddhakarmaṇi caturdaśī praśastā"iti viṣṇusmaraṇādityāhuḥ etaccaikoddiṣṭarūpam /

caturdaśyāṃ tu yacchrāddhaṃ sapiṇḍīkaraṇātparam /

ekoddiṣṭavidhānena tatkāryaṃ śastraghātinaḥ /

iti gārgyoṃkteḥ /
anyo 'tra vistaraḥ śrāddhaprakāśe boghyaḥ /

iti caturdaśī /

athāśvinaśuklapratipadi dauhitrakartṛkaṃ mātāmahaśrāddham /

saṅgrahe:
jātamātro 'pi dauhitro vidyamāne 'pi mātule /
kuryānmātāmahaśrāddhaṃ pratipadyāśvine site //
iti /

{MV-S_176}

iyaṃ saṅgavavyāpinī grāhyeti nirṇayadīpe--

pratipadyāśvine śukle dauhitrastvekapārvaṇam /
śrāddhaṃ mātāmahaṃ kuryātsapitā saṅgave sadā //

jātamātro 'pi dauhitrau jīyatyapi ca mātule /
prātaḥ saṅgavayormadhye āryasya pratipadbhavet //

itivacanāt /

atha prakīrṇakanityaśrāddhakālāḥ /

tatra viṣṇudharmottare--

śrāddhe saṅkramaṇaṃ bhānoḥ praśastaṃ pṛthivīpate! /
viṣuvādvitayaṃ tatra ayane dve viśeṣataḥ //

āvaśyakama--

upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca /
pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ //

śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametat pitaro vadanti /

itiviṣṇupurāṇāt /
kāmyatvam--ādityasaṅkramaṇamityādiviṣṇuvākyāt /
dravyabrāhmaṇasampattyupalakṣitaḥ kālaḥ śrāddhakālaḥ /
tathāca--

nigamaḥ, aparaṇkṣe yadahaḥ sampadyetāmāvāsyā yā tu viśeṣeṇāṣṭakā tīrthatithidrabyabrāhmaṇasampatsu cikīrṣediti /

vṛddhisaṅkramadravyabrāhmaṇasampattyādinimittavihitānāṃ naimittikatvenāvaśyakatvam /

hārītavacānādapi:
tīrthadravyopapattau ca na kālamavadhārayet /
pātraṃ ca brāhmaṇaṃ prāpya sadyaḥ śrāddhaṃ vidhīyate //

sadya iti āvaśyakam /

yamaḥ--

rāhudarśanadattaṃ ca śrāddhamānantyamucyate /

viṣṇuḥ--

rāhudarśanadattaṃ hi śrāddhamānantyamucyate /
guṇavatsarvakāmīyaṃ pitṝṇāmupatiṣṭhati //

sarvakāmīyaṃ = sarvakāmavihitam /

liṅgapurāṇe--

sarvasvenāpi kartavyaṃ śrāddhaṃ vai rāhudarśane /

sarvasvenāpītyanenāvaśyakatvam /
śrāddhecchopalakṣitaśca kālaḥ śrāddhakālaḥ /


{MV-S_177}

mārkaṇḍeyapurāṇe--

viśiṣṭabrāhmaṇaprāptau sūryendugrahaṇe 'yane /
viṣuve sati saṅkrāntyāṃ vyatīpāte ca putrakāḥ //

śrāddhārhadravyasampattau tathā duḥsvapnadarśane /
janmarkṣagrahapīḍāsu śrāddhaṃ kurvīta cecchayā //

caśabdo bhinnakramaḥ /
iccayā cetyarthaḥ /
āvaśyakatvamicchāyāṃ nimitte vidhānāt /

brahmapurāṇe--

paurṇamāsīṣu yacchrāddhaṃ kartavyamṛkṣagocare /

māsanakṣatrasaṃyoge /

bhādrapadapaurṇamāsyāṃ viśeṣo brahmapurāṇe--

nāndīmukhānāṃ pratyabdaṃ kanyārāśigate ravau /
paurṇamāsyāṃ tu kartavyaṃ varāhavacanaṃ yathā //

ye syuḥ pitāmahādūrddhvaṃ te tu nāndīmukhāstrayaḥ /
prasannamukhasaṃjñāstu maṅgalāyatanāstu te //

pitāmahātupituḥpitāmahādityarthaḥ /

yamaḥ--

āṣāḍhyāmatha karttikyāṃ māghyāṃ trīn pañca vā dvijān /
tarpayetpitṛpūrvaṃ tu tadasyākṣayamucyate //

matsyapurāṇe--

vaiśākhyāmuparāge ca tathā vatsa! mahālaye /

eṣu vacaneṣu paurṇamāsīviśeṣāṇāṃ grahaṇamāvaśyakatvārthamatiśayārthaṃ vā /

viṣṇudharmottare--

āśvinasyāpare pakṣe prathame kārttikasya ca /
yastu śrāddhaṃ sadā kuryātso 'śvamedhaphalaṃ labhet //

nidrāṃ tyajati sarvātmā tasminkāle janārdanaḥ /
tatra śrāddhamathānantaṃ nātra kāryā vicāraṇā //

debalaḥ--

ayugmāstithayaḥ sarvā yugmābhyaḥ pratipūjitāḥ /
kālataḥ pūjitau māsau māghaprauṣṭhapadāvubhau //

pakṣayoḥ śuklapakṣaśca bahulaḥ śrāddhapūjitaḥ /
uktā tithiparīkṣeyaṃ na nakṣatreṣu pracakṣyate //

{MV-S_178}

uttarāḥ śravaṇastiṣyo mṛgaśīrṣaṃ prajāpatiḥ /
hastaḥ śatabhiṣakū svātiścitrā pitryamathāśvinam //

nakṣatrāṇi praśastāni sadaivaitāni paitṛke /
aparāṇi ca nakṣatrāṇyucyante kāraṇaiḥ kvacit //

yasmin guṇoditaṃ vipraṃ pātrabhūtamathāpnuyāt /
śrāddhasya pūjitaḥ kālo bhavetsa eva vā punaḥ //

kāraṇaiḥ = māghapañcadaśīyogādibhiḥ /


atha kāmyaśrāddhakālāḥ /

tatra kātyāyanaḥ--atha kāmyāni bhavanti striyo 'pratirūpāḥ pratipadi, dvitīyāyāṃ strījanma, aśvāstṛtīyāyāṃ, caturthyāṃ kṣudrapaśavaḥ, putrāḥ pañcamyāṃ, ṣaṣṭhyāṃ dyūtarddhiḥ, kṛṣiḥ saptamyām, aṣṭamyāṃ vāṇijyam, ekaśaphaṃ navamyāṃ, gāvo daśamyāṃ, paricārakā ekādaśyāṃ, dvādaśyāṃ dhanadhānye kupyam, jñātiśraiṣṭhayaṃ trayodaśyāṃ yuvānastasminmriyante śastrahatasya caturdaśyāmamāvāsyāyāṃ sarvam /

manuḥ--(a. 3 ślo. 277)

yukṣu kurvan dinarkṣeṣu sarvānkāmānsamaśnute /

ayukṣu tu pitṝnarcanprajāṃ prāpnoti puṣkalām /

yājñavalkyaḥ--(a. 1 śrā. pra. 265-268)

svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā /
putrānśraiṣṭyaṃ sasaubhāgyaṃ samṛddhiṃ mukhyatāṃ sutān //

pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā /
arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //

vidyāṃ dhanaṃ bhiṣaksiddhiṃ kupyaṃ gā apyajāvikam /
aśvānāyuśca vidhivadyaḥ śrāddhaṃ sampradāsyati //

kṛttikādibharaṇyantaṃ sa kāmānāpnuyādimān /
āstikaḥ śraddadhānaśca vyapetamadamatsaraḥ //

pravṛttacakratā = sarvatrāpratihatājñāśālitā /

viṣṇuḥ--satatamādityāhni śrāddhaṃ kurvannārogyamāpnoti, saubhāgyaṃ cāndre, samaravijayaṃ kauje:
sarvānkāmānbaudhe, vidyāmabhīṣṭāṃ jaive, dhanaṃ śaukre, jīvitaṃ śanaiścare /

iti kāmyaśrāddhakālāḥ /


{MV-S_179}

atha yugādathaḥ /

viṣṇupurāṇe--

vaiśākhamāsasya sitatṛtīyā navamyasau kārttikaśuklapakṣe /
nabhasyamāsasya tamisrapakṣe trayodaśī pañcadaśī ca māghe //

etā yugādyāḥ kathitāḥ purāṇairanantapuṇyāstithayaścatasraḥ /
pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //

śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametanmunayo vadanti /

nāgarakhaṇḍe--

adhunā śṛṇu rājendra!yugādyāḥ pitṛvallabhāḥ /
yāsāṃ saṅkīrttanenaiva kṣīyate pāpasañcayaḥ //

navamī kārttike śuklā tṛtīyā mādhave sitā /
amāvāsyā tapasye ca nabhasye ca trayodaśī //

tretākṛtakalīnāṃ tu dvāparasyādayaḥ smṛtāḥ /
snāne dāne jape home viśeṣātpitṛtarpaṇe //

kṛtasyākṣayakāriṇyaḥ sukṛtasya mahāphalāḥ /
iti /

tapasye = māgha ityarthaḥ /

matsyapurāṇe--

vaiśākhasya tṛtīyā yā navamī kārttikasya tu /
pañcadaśyapi māghasya nabhasye tu trayodaśī //

yugādayaḥ smṛtā hyetā dattasyākṣayakārakāḥ /
iti /

atra nakṣatraviśeṣātprāśastyaviśeṣamāha--

devalaḥ:
tṛtīyā rohiṇīyuktā vaiśākhasya sitā śubhā /
maghābhiḥ sahitā yā tu nabhasye tu trayodaśī //

yugādayaḥ smṛtā hyetā dattasyākṣayakārakāḥ /
iti /

brahmapurāṇe--

vaiśākhaśuklapakṣasya tṛtīyāyāṃ kṛtaṃ yugam /

ityādyupakramya--

etāścatasrastithayo yugādyā dattaṃ kulaṃ cākṣayamāsu vindyāt /
yuge yuge varṣaśatena yacca yugādikāle divasena tadbhavet //
iti /

bhaviṣye--

vaiśākhasya tṛtīyā yā samā kṛtayugena tu /
navamī kārttike yā tu tretāyugasamā tu sā //

māghe pañcadaśī rājan! kalikālasamā tu sā /
etāścatasro rājendra! yugānāṃ prabhavāḥ śubhāḥ //


{MV-S_180}

yugādayastu kathyante tenaitāḥ pūrvasūribhiḥ /
upavāsastato dānaṃ śrāddhaṃ homo japastathā //

tadā tu kriyate kiñcitsarvaṃ koṭiguṇaṃ bhavet /
iti /

kṛtayugena sameti sampūrṇakṛtayugadharmaprāptirasyāmekasyāṃ tithau bhavatītyāha hemādriḥ /
arthavādamātramityanye /

prabhāsakhaṇḍe--

yadā candraśca sūryaśca yadā tiṣyabṛhaspatī /
ekārāśau sameṣyanti pravekṣyati tadā kṛtam //
iti /

atra ca paurṇamāsī tu māghasyeti bhaviṣyavacanāt,

māghe ca paurṇamāsyāṃ tu ghoraṃ kaliyugaṃ tathā /

iti brahmavaivarttāt"amāvāsyā ca tapasa"iti nāgarakhaṇḍāt"māghe candrakṣaye 'hani" "darśe tu māghamāsasya"itibrahmapurāṇādivacanāt māghāmāvāsyāpaurṇamāsyoryugabhedena vyavastheti jñeyam /
atra ca--

śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametanmunayo vadanti /

iti viṣṇupurāṇāt pitṛkarmaprādhānyāt

ābdike pitṛkārye ca māsaścandramasaḥ smṛtaḥ /

iti smṛtestasya ca śuklakṛṣṇādibhedena ubhayathopapatteḥ /

māghāsite pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa! labhyate 'sau //

itimakarāditye tadasambhavāt kumbhāditye ca sambhavāt asminpakṣe ca pūrṇimāmāvāsyayorapi yugāditvasambhavāt cāndramāsayugādayo grāhyā iti pūrvapakṣamupanyasya-

daśaharāsu notkarṣaḥ caturṣvapi yugādiṣu /
upākarma mahāṣaṣṭhyāṃ hyetaduktaṃ vṛṣāditaḥ //

iti ṛṣyaśṛṅgavacanātsauramāsagatā eva grāhyā iti hemādriḥ /
etāstu pitṛkarmasu aparāhṇavyāpinyo grāhyā daivike pūrvāhnavyāpinyaḥ /

kṛṣṇapakṣe tithirgrāhyā yasyāmastaṃ gato raviḥ /
śuklapakṣe tithirgrāhyā yasyāmabhyudito raviḥ //

itismṛteḥ /
śuklakṛṣṇabhedena vyavasthetyanye /
ata eva--

nāradīyabhaviṣyottarayoḥ:
dve śukle dve tathā kṛṣṇe yugādyāḥ kavayo viduḥ /
śukle pūrvāhnike grāhye kṛṣṇe caivāparāhṇike //
iti /

iti yugādayaḥ /


{MV-S_181}

atha yugāntāḥ /

ādityapurāṇe--

dinarkṣaṃ revatī yatra gamanaṃ caiva rāśiṣu /
yugāntadivasaṃ tatra tatra dānamanantakam //

rāśiṣu gamanaṃ saṅkrāntirityarthaḥ /

grahaṇaṃ viṣuve caiva saumye vā mihiro yadi /
saptamī śuklakṛṣṇā vā yugāntadivasaṃ viduḥ //
iti /

saumya udagayane yadi śuklā kṛṣṇā vā saptamī grahaṇaviṣuvottarāyaṇopetā sūryavāropetā tadā yugāntadivasa ityarthaḥ /

brahmapurāṇe viśeṣaḥ--

sūryasya siṃhasaṅkrāntyāmantaḥ kṛtayugasya tu /
atha vṛścikasaṅkrāntyāmantastretāyugasya tu //

jñeyastu vṛṣasaṅkrāntyāṃ dvāparāntastu saṅkhyayā /
tathāca kumbhasaṅkrāntyāmantaḥ kaliyusya tu //

padmapurāṇe--

yugādiṣu yugānteṣu snānadānajapādikam /
yatkiñcit kriyate tasya yugāntaphalamucyate //

brahmapurāṇe 'pi--

yugādiṣu yāgānteṣu śrāddhamakṣayamucyate /
iti /

iti yugāntāḥ /


atha manvantarādayaḥ /

mātsye--

aśvayukśuklanavamī dvādaśī kārttike tathā /
tṛtīyā caiva māghasya tathā bhādrapadasya ca //

phalgunasyāpyamāvāsyā pauṣasyaikādaśī tathā /
āṣāḍhasyāpi daśamī tathā māghasya saptamī //

śrāvaṇe cāṣṭamī kṛṣṇā tathāṣāḍhe ca pūrṇimā /
kārttikī phālganī caitrī jyeṣṭhā pañcadaśīṃ sitā //

manvantarādayastvetā dattasyākṣayakārakāḥ /
āsu toyamapi snātvā tiladarbhavimiśritam //

pitṝnuddisya yo dadyātsa gatiṃ paramāṃ labhet /
snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛtarpaṇam //

sarvamevākṣayaṃ vidyāt kṛtaṃ manvantarādiṣu /

{MV-S_182}

amāvāsyātiriktāḥ sarvāḥ śuklā grāhyāḥ /
āsāṃ ca toyamapi ityapiśabdānnityatvam /
śūlapāṇistvetasya nirmūlatvātkāmyatvamevetyāha /
hemādrau purāṇāntare--

āśvine daśamī śuklā śrāvaṇī kārttikī tathā /
manvantarādayo hyetā dattasyākṣayakārakāḥ //
iti /

iti manvantarādayaḥ /


atha kalpādayaḥ /

nāgarakhaṇḍe--

atha kalpādayo rājan! kathyante tithayaḥ śumāḥ /
yāsu śrāddhe kṛte tṛptiḥ pitṝṇāmakṣayā bhavet //

caitraśuklapratipadi śvetakalpaḥ purābhavat /
tasya śuklatrayodaśyāmudānaḥ samajāyata /
kalpastu nārasiṃhākhyaḥ kṛṣṇāyāṃ pratipadyabhūt //

atha kṛṣṇatrayodaśyāṃ gaurīkalpo 'pyakalpata /
vaiśākhasya tṛtīyāyāṃ śuklāyāṃ nīlalohitaḥ //

caturdaśyāṃ tu śuklāyāṃ pravṛtto garuḍābhidhaḥ /
samānastu dvitīyāyāṃ kṛṣṇāyāmudapadyata //

māheśvaraṃ caturdaśyāṃ kṛṣṇapakṣe samāgamat /
jyeṣṭhaśuklatṛtīyāyāṃ vāmadevasya sambhavaḥ //

paurṇamāsyāṃ tu tasyaiva kaurmaḥ pravavṛte nṛpa! /
kṛṣṇapakṣe tṛtīyāyāmāgneyaḥ samajāyata //

pitṛkalpastvamāvāsyāṃ tasyaivāśritya paprathe /
śucau śuklacaturthyāṃ tu kalpo rāthantaro 'bhavat //

tasyāṃ tasyaiva kṛṣṇāyāṃ somakalpaḥ samāpatat /
śrāvaṇe śuklapañcamyāṃ rauravaḥ samavartata //

tasyaiva kṛṣṇapañcamyāṃ mānavaḥ samapadyata /
ṣaṣṭhīṃ prauṣṭhapade śukle prāpya prāṇābhidho 'bhavat //

sitetarāyāṃ ṣaṣṭhyāṃ tu tasyāsītpuṣkarāhvayaḥ /
bṛhatkalpastu saptamyāṃ nabhasaḥ pratyapadyata //

ṣaṣṭhyāṃ prauṣṭhapade 'ṣṭamyāṃ śuklāyāmāśvinasya tu /
kṛṣṇāyāmapi vaikuṇṭhaḥ praviveśa viśāṃpate! //

kārttikasya sitāṣṭasyāṃ kalpaḥ kandarpasaṃjñakaḥ /
asitāyāṃ punaryajñe lakṣmīkalpasya kalpanā //

{MV-S_183}

mārgaśuklanavamyāṃ ca kalpaḥ sadyo 'nvapadyata /
asitāyāṃ ca sāvitrīkalpaḥ prārambhamabhyagāt //

puṣye daśamyāṃ śuklāyāmīśānaḥ prādurāsa ha /
asitāyāmaghorasya kalpasyopakramo 'bhavat //

ekādaśyāṃ tu śuklāyāṃ māghe vyānaḥ prajagmivān /
tasyāmeva tamisrāyāṃ varāhaḥ prāpa bhūpate! //

sārasvatastu dvādaśyāṃ śuklāyāṃ phālgunasya tu /
kṛṣṇāyāmapi vairājo virarāja mahāmate! //

iti triṃśadamī kalpāstithayaḥ parameṣṭhinaḥ /
ārambhatithayasteṣāmuktāḥ puṇyatamā mayā //

tāsu śrāddhe kṛte puṇyamākalpasthāyi kalpate /


matsyapurāṇe tu anyāstithayaḥ kalpāditvenoktāḥ /
yathā:


brahmaṇo hi dinādiryaḥ kalpasyādiḥ prakīrttitaḥ /
vaiśākhasya tṛtīyāyāṃ kṛṣṇāyāṃ phālgunasya ca //

pañcamī caitramāsasya tasyaivāntyā tathāparā /
śuklā trayodaśī māghe kārttikasya tu saptamau //

navamī mārgaśīrṣasya spataivaitāḥ smarāmyaham /
kalpānāmādayo hyetā dattasyākṣayakārakāḥ //

tasyaivāntyeti /
tasya caitrasya antyā amāvāsyetyarthaḥ /
vaiśākhaphālgunayoḥ kṛṣṇatṛtīyā caitrapañcamī tadamāvāsyeti catasraḥ kṛṣṇāḥ /
māghatrayodaśīkārttikadaśamīmārgaśīrṣanavamīti tisraḥ śuklāḥ /
evaṃ sapta /
saptaiva smarāmītyukternānyasmṛtakalpādiparisaṅkhayā /
prāśastyadyotanārtho vā evaśabdaḥ /

iti kalpādayaḥ /


atha vyatīpātaḥ /
vārāhapurāṇe--

darśe śataguṇaṃ dānaṃ tacchataghnaṃ dinakṣaye /
śataghnaṃ tattu saṅkāntyāṃ śataghnaṃ viṣuve tataḥ //

yugādau tacchataguṇamayane tacchatāhatam /
somagrahe tacchataghnaṃ tacchatagnaṃ ravigrahe //

asaṅkhyeyaṃ vyatīpāte dānaṃ vedavido viduḥ /

{MV-S_184}

ghnaṃ = guṇitam /
viṣkumbhādiyogeṣu saptadaśo yogo vyatīpāta iti /
asya ghaṭikāsu viśeṣo jyotiḥśāstre--

viṃśatirdviyutotpattau bhramaṇe caikaviṃśatiḥ /
tapane daśanāḍyastu patane saptanāḍikāḥ //

utpattyādayo bhāgāḥ /
dviyutā viṃśatiḥ dvāviṃśatirityarthaḥ /
tatra phalaṃ narasiṃhapurāṇe--

phalaṃ lakṣaghnamutpattau bhramaṇe koṭirucyate /
tapane daśakoṭyastu patane dattamakṣayam //

hemādrī yājñavavalkyaḥ--

utpattau lakṣaguṇaṃ koṭiguṇaṃ bhramaṇanāḍikāyāṃ tu /
arvudaguṇitaṃ patane japadānādyakṣayaṃ patite //

vṛddhamanunā anyathoktam--

śravaṇāsvidhaniṣṭhārdrā nāgadaivatamastake /
yadyamā ravivāreṇa vyatīpātaḥ sa ucyate //

nāgadaivatam = aśleṣā /
mastakam = ādicaraṇaḥ /
etannakṣatrānyatamanakṣatraprathamacaraṇayuktā amāvāsyā ravivāravatī vyatīpāta iti /
kecittu mastakaṃ mṛgaśira ityāhuḥ /
sūryācandramasoḥ krāntisāmyaṃ jyotiḥśāstragamyaṃ vyatīpāta iti kalpataruḥ /

bhṛguḥ--

krāntisāmyasamayaḥ samīritaḥ sūryaparvasadṛśo munīśvaraiḥ /
tatra dattahutajāpapūjanaṃ koṭikoṭiguṇamāha bhārgavaḥ //
iti /

hemādrau smatyantare--

pañcānanasthau gurubhūmiputrau meṣe raviḥ syādyadi śuklapakṣe /
pāśābhidhānā karabheṇa yuktā tithirvyatīpāta itīha yogaḥ //

asmin hi gobhūmihiraṇyavāsasāṃ dānena sarvaṃ ca vihāya pāpam /
suratvamindratvamanāmayatvaṃ martyādhipatvaṃ labhate manuṣyaḥ //

pañcānanasthau = siṃhasthau /
pāśābhidhānā = dvādaśīti hemādriḥ /
karabheṇa = hasteneti /


atha vaidhṛtiḥ /

viṣṇuḥ:
vaidhutau ca vyatīpāte dattamakṣayakṛdbhavet /

bhāradvājo 'pi--

vyatīpāte vaidhṛtau ca dattasyānto na vidyate /

vaidhṛtiśca vyatīpātavatkrāntisāmyamiti kecit /
yogaviśeṣa ityanye /

iti vaidhūtiḥ /


{MV-S_185}

athāvamadinam /

tatra śrāddhakālaṃ prakramya vaśiṣṭaḥ--

ekasminsāvasāne 'hni tithīnāṃ tritayaṃ yadā /
tadā dinakṣayaḥ proktastatra sāhasrikaṃ phalam //


atha navānnaśraddhakālaḥ /


viṣṇudharmottare--

vrīhipāke ca kartavyaṃ yavapāke tathaivaca /
(*)na tau vāhyau mahārāja! vinā śrāddhaṃ kathaṃcana //
__________

(*) vāhyau yāpyāvityarthaḥ /
__________


vrīhiḥ = śaratpavkadhānyaṃ ṣaṣṭikādi /
ata eva--

vrīhayaḥ śālayo mudgā godhūmāḥ sarṣapāstilāḥ /
yavāścauṣadhayaḥ sapta vipado ghnanti dhāvitāḥ //

iti pariśiṣṭe haimantikadhānyādibhyastasya pṛthagupādānaṃ kṛtam /
idaṃ ca śuklapakṣe kāryam /
tathā ca--

brahmapurāṇe:
śuklapakṣe navaṃ dhānyaṃ pakvaṃ jñātvā suśobhanam /
gacchet kṣetrīvidhānena gītavādyapuraḥsaram //

ityukramya--

tena daivān pitṝṃścaiva tarpayedarcayettathā /

kṛṣṇāpakṣaniṣedhaḥ kāmadhenau--

kṛṣṇapakṣe navānnaṃ tu na kuryānmānavo yataḥ /
pitarastaṃ na gṛhṇanti dātā ca narakaṃ vrajet //

jyotiṣe--

nandāyāṃ bhārgavadine trayodaśyāṃ trijanmani /
navaśrāddhaṃ na kurvīta putradāradhanakṣayāt //

trijanmani = janmatithau janmanakṣatre janmacandre veti kāmarūpīye /
apare tu trijanmani prathamadaśamaikonaviṃśatinakṣatreṣu /

tathā dīpikāyāmapi--

trayodaśīṃ janmadinaṃ ca nandāṃ janmarkṣatārāṃ sitavāsaraṃ ca /
tyaktvā harījyendukarāntyamaitradhruveṣu ca śrāddhavidhānamiṣṭam //

hariḥ = śravaṇaḥ /
ijyaḥ = puṣyaḥ /
indurmṛgaśirāḥ /
karo = hastaḥ /
antyo = revatī /
maitramanurādhā /
dhruvamuttarātrayarohiṇyaḥ /
grāhyatithinakṣatrāṇyapi jyautiṣa eva--

{MV-S_186}

hastasvātipunarvasū mṛgaśiraḥpuṣyānurādhā tathā
mūlāyāṃ śravaṇe ca revatidhane citrānale vāruṇe /
brāhme śakraviśākhayośca turage saumyendujīvādike
candre śobhanatārake ca śubhadaṃ śrāddhaṃ navānne kṛtam //

asya ca gauṇakāla uktaḥ smṛtau--

śyāmākairvrīhibhiścaiva yavaiścānyonyakālataḥ /
prāgyaṣṭuṃ yujyate 'vaśyaṃ na hyatrāgrayaṇātyayaḥ //

śyāmākairityetadvānaprasthaparam"gṛhamedhī hi yavābhyāṃ śaradvasantayoryajeta śyāmākairvanī varṣāsu"iti śruteriti kāmarūpīye /

iti navānnakālaḥ /

atha navodakādiśrāddhakālaḥ /

navodake navānne ca gṛhapracchādane tathā /
pitaraḥ spṛhantyannamaṣṭakāsu maghāsu ca //

tasmāddadyātsadodyukto vidvatsu brāhmaṇeṣu ca /

navodake = varṣopakrame /
ārdrāstharavāviti yāvat /
gṛhapracchādane = navagṛha karaṇe /

iti navodakanavagṛhakaraṇaśrāddhakālaḥ /


atha kṣayāhakālanirṇayaḥ /

tatra brahmapurāṇe--

pratisaṃvatsaraṃ kāryaṃ mātāpitrormṛtāhani /

pitṛvyasyāpyaputrasya bhrāturjyeṣṭhasya caiva hi /

atra mātrādisampradānakaśrāddhakavidhau pratisambandhiputrāderarthātkarttṛtvalābho 'dhyavaseyaḥ /
bhrāturityatrāpi madyapaṭhitatvādaputrasyeti padaṃ sambadhyate /
jyeṣṭhasyetyanenāputrasyāpi kaniṣṭhasya bhrāturnāvaśyakaṃ śrāddhamiti gamyate na punaḥ sarvathā niṣedhaḥ /

na putrasya pitā kuryānnānujasya tathāgrajaḥ /
api snehena kuryātāṃ sapiṇḍīkaraṇaṃ vinā //

iti hemādridhṛtavacanaikavākyatvāt /
atra mṛtāhaśabdena maraṇādhikaraṇakatithisajātīyā tithirvivakṣitā /
saṃvatsarāntatithau mṛtisambandhābhāvāt /
sajātīyatvaṃ ca titherna pratipadāditvamātreṇa kintu tanmāsapakṣasajātīyamāsapakṣagatatvena ca /


{MV-S_187}

māsapakṣatithispṛṣṭe yo yasmin mriyate 'hani /
pratyakṣaṃ tu tathābhūtaṃ kṣayāhaṃ tasya taṃ viduḥ //

iti vyāsavacanāt /
atra ca ahaḥpadam ahorātraparam /
atra ca--

mṛte 'hani pituryastu na kuryāt śrāddhamādarāt /
mātuśca khagaśārdūla! vatsarānte mṛtāhani //

iti bhaviṣyapurāṇe vatsarāntagrahaṇānna maraṇāghikaraṇakatitheḥ śrāddhādhikaraṇatvaṃ kintu vatsarāntatithisajātīyatvanirūpakatvameva /
tena yatkena ciducyate pratisaṃvatsaramityaviśeṣaśravaṇādvarṣe bhavaṃ vārṣikamitivyutpannasamākhyābalācca maraṇādhikaraṇakatitherapi śrāddhādhikaraṇātvam ataśca sāṃvatsarikaṃ maraṇādhikaraṇatithāvapi prāptam /
"ādyamekādaśe 'hani"itivacanādekādaśāhe kartavyamiti, tannirastaṃ veditavyam /
uktavākye vatsarāntagrahaṇena maraṇatithau śrāddhaprāpterabhāvāt /
"ādyamekādaśe 'hani"itivacanaṃ tu māsikaviṣayam /
tasya hi--

mṛte 'hani tu kartavyaṃ pratimāsaṃ tu vatsaram /

itivacanāttattanmāsādyabhūtāyāṃ mṛtatithāveva kartavyatvāt /
sarvādyamaraṇādhikaraṇakatithāvapi prāptasya yuktam"ādyemekādaśe 'hani"ityanenotkarṣavidhānam /
ata eva tatraiva māse bhavaṃ māsikamityeva samākhyāvyutpattiḥ /
sāṃvatsarike tu uktavākye vatsarāntagrahamādvarṣānte bhavaṃ vārṣikamityeva samākhyāvyutpattiḥ /
atra ca"vatsarānte mṛtāhani"ityatra savatsarānte jāte mṛtāhanītyartho bodhyaḥ /
tathāhi /
atra hi na saṃvatsarasya grahaṇaṃ tithivṛddhihra /
sābhyāṃ mṛtāhakālatvānupapatteḥ /
kintu cāndratya /
ata eva--

ābdike pitṛkārye ca māsaścāndramasaḥ smṛtaḥ /

itivyāsavacanam /
ataśca cāndrasaṃvatsarasya pūrvatithyantatvena dvitayivatsarādyabhūtāyā mṛtatitheḥ pūrvavatsarāntatvābhāvānna vatsarānte mṛtāhanītisāmānādhikaraṇyaṃ kintu vatsarānte jāte mṛtāhanītyeva vacanārthaḥ /
tena dvitīyavatsarādyamṛtatithau śrāddhaṃ kāryam iti dākṣiṇātyasammato 'rthaḥ /

śūlapāṇistu māse bhavaṃ varṣe bhavamityeva samākhyāvyutpattiḥ na caivaṃ sarvādyamṛtatithau māsikasāṃvatsarikādikaraṇāpattiḥ /
mṛtatithermṛtatithiṃ yāvaccāndrasya māsasaṃvatsarādervivakṣitatvāt /
mṛtatitheriti cāvadhau pañcamī darśāddarśaścāndra itivat /

{MV-S_188}

ataśca antyamṛtatithereva pūrvamāsavarṣaśabdārthatvaṃ nottaramāsavarṣaśabdārthatvaṃ pūrvamṛtatitheḥ /
tena prathamavarṣāntargatāsu

dvitīyādimṛtitithiṣu prathamādimāsikāni prathamasaṃvatsarānte ca prathamavārṣikam"ādyamekādaśo 'hani"iti tu māsikādbhinnameva sarvaikodiṣṭaprakṛtibhūtaṃ śrāddhaṃ vidhatte na punarādyamāsikasyotkarṣamityāha /

dhanañjapaśupatihalāyudhabhānūpāghyāyajīmūtavāhanadhavaleśvarādayastu--

yasminrāśigate bhānau vipattiṃ yānti mānavāḥ /
teṣāṃ tatraiva deyā syātpiṇḍadānodakakriyā //

itivacanātsāṃvatsarikasya sauramāsena kartavyatā /
na cedaṃ malamāsamṛtābdikaparaṃ saṅkoce mānābhāvāt /
na ca hrāsavaśāttithilope śrāddhalopāpattiḥ /

śrāddhavighne samutpanne tithilope ca vā punaḥ /
ekādaśyāṃ prakarvīta kṛṣṇapakṣe viśeṣataḥ //

itivacanenaikādaśyāṃ tatsambhavāt /

cāndramāsapratipādake vacane ābdikagrahaṇaṃ tat pratyabdakriyamāṇadurgotsarvādiparamityāhuḥ /
atra ca---

yāṃ tithiṃ samanuprāpya udayaṃ yāti bhāskaraḥ /
sā tithiḥ sakalā jñeyā dānādhyanakarmasu //

yāṃ tithi samanuprāpya astaṃ yāti divākaraḥ /
sā tithiḥ sakalā jñeyā dānādhyayanakarmasu //
itidevalādivacanādyathā karmakāleṣvavidyamānāyā api titheḥ sampūr ṇatvakalpanayā grahaṇaṃ na tathā naraṇādhikaraṇāhorātre trimuhūrtādirūpeṇa udayāstamayavarttinyāstithermaraṇasambandhitayā grahaṇam, kintu--

pāraṇe maraṇe nṝṇāṃ tithistātkālikī smṛtā /

itivaśiṣṭhavacanena maraṇakālikyā eveti /


atha kṣayāhādyajñāne sāṃvatsarikakālanirṇayaḥ /
tatra yasya maraṇatithirmaraṇapakṣaśca na jñāyate tanmāsastu jñāyate /
tasya sāṃvatsarikaṃ tanmāsagatāmāvāsyāyāṃ kartavyam /
tathāca--

bṛhaspatiḥ:
na jñāyate mṛtāhaścetpramīte proṣite sati /
māsaścetprativijñātastaddarśe syānmṛtāhani //

mṛtāhani yadvihitaṃ taditiśeṣaḥ /

{MV-S_189}

atra ca yadyapi mṛtāhasyaivājñānamuktaṃ tathāpi pakṣajñāne vakṣyamāṇarītyā tattyāgasyānunitatvāt śuklapakṣagataikādaśyāmeva sāṃvatsarikaśrāddhaprāpteḥ pakṣājñāne 'pyetasya

nirṇāyakatvādatra mṛtāhagrahaṇaṃ pakṣasyāpyupalakṣaṇārtham /
proṣita iti mṛtati thyajñānakāraṇopalakṣaṇam /
ata eva--

bhaviṣyapurāṇe:
pravāsamantareṇāpi syātāṃ tau vismṛtau yadā /
ityādi /

atra ca sāmānyavacanātpitṛvyādīnāmapi mṛtāhādyajñāne ayameva nirṇaya ucitatvāt /
evañca--

na jānāti dinaṃ yastu māsaṃ vātha narādhipa! /
mṛtayostu mahāprājña! pitrostu sa kathaṃ naraḥ //

iti bhaviṣyapurāṇīyapraśnavākye pitṛpadamupalakṣaṇārthaṃ draṣṭavyam /
kālāntaramāha--

marīciḥ:
śrāddhavighne samutpanne avijñāte mṛtāhani /
ekādaśyāṃ tu kartavyaṃ kṛṣṇapakṣe viśeṣataḥ //

atra viśeṣata itiśravaṇāt śuklaikādaśyāmapi śrāddhaṃ bhavatīti gacchuklapakṣaikādaśyā eva mukhyatvam /
yadi tu sa na jñāyate tadā kṛṣṇapakṣasya pitrye praśastatvena viśeṣata ityuktyā ca kṛṣṇaikādaśyeva mukhyaḥ kālaḥ /
tadabhāve tu śuklaikādaśyāḥ kālatvamiti vivekaḥ /
hemādrādisakaladākṣiṇātyamaithilasvaraso 'pyevam /
smārttabhaṭṭastu prāgudāhṛtabṛhaspativacanoktāmāvātyāpekṣayā kṛṣṇaikādaśyā mukhyatvamabhipretya viśeṣata ityuktam /
na caivaṃ"śrāddhavighne" "viśeṣata"ityasyānupapattistatrāmāvāsyāyā /
avihi tatvāt iti vācyam /

śrāddhavighne samutpanne tvantarā mṛtasūtake /
amāvāsyāṃ prakurvīta śuddhe caike manīṣiṇaḥ //

itivyāsavacanena tatrāmāvāsyāyā vihitatvādityāha /
yadā tu maraṇamāso na jñāyate dinaṃ tu jñāyate tadā--

bhaviṣyapurāṇe:
dinameva tu jānāti māsaṃ naiva tu yo naraḥ /
mārgaśīrṣe 'tha vā bhādre māghe 'vātha samācaret //

bṛhaspatismṛtāvapi:
tadā hyāṣāḍhake māsi māghe vā taddinaṃ bhavet /

{MV-S_190}

atrāpi śuklapakṣajñāne tadgatā tattithirgrāhyā /
no cetkṛṣṇapakṣagataiva tasya pitrye 'tipraśastatvāt /
yadā tu trayāṇāmapi maraṇasambandhimāsapakṣatithīnāmajñānaṃ tadā yadi prasthānottarameva jīvanavārttā na jñātā tatra prasthānatithyādisajātīyamāsatithipakṣā grāhyāḥ /
yathāha--

bṛhaspatiḥ:
dinamāsau na vijñātau maraṇasya yadā punaḥ /
prasthānadinamāsau tu grāhyau pūrvoktayā diśā //

dinamāsagrahaṇaṃ pakṣasyāpyupalakṣaṇaṃ pūrvavat /
pūrvoktayetyasyāyamarthaḥ /
māsamātrājñāne bhādrapadādigatatatpakṣatithyoḥ, pakṣamātrājñāne tanmāsīyakṛṣṇapakṣagatatattithau, tithimātrājñāne tanmāsīyaśuklaikādaśyāṃ, māsapakṣayorajñāne bhādrapadādimāsīyakṛṣṇapakṣagatatithau, pakṣatithyorajñāne

tanmāsīyakṛṣṇaikādaśyādau, māsatithyorajñāne tu bhādrādimāsīyaśuklaikādaśyāmiti /
yadā tu trayāṇāmapi prasthānatithyādisamānajātīyānāṃ māsapakṣatithīnāmajñānaṃ yasya ca prasthānottaraṃ bahukālaṃ jīvanavārttā śrutā paścācca maraṇaniścayaśravaṇaṃ tasyākṛtapretakāryasya śravaṇatithyādisajātīyamāsapakṣatithayo grāhyāḥ /
tathā ca

bhaviṣyottare:
mṛtavārttāśrutergrāhyau tau pūrvoktakrameṇa tu /

pūrvoktakrameṇa tvityasyāyamarthaḥ /
ekadvyajñānakṛto yo nirṇayaḥ pūrvamuktaḥ so 'trāpi draṣṭavya iti /

atra ca yaddine maraṇaniścayaśravaṇaṃ taddine 'pi kṛtapretakāryasya ābdikakaraṇaṃ veditavyam. akṛtapretakāryasya tu maraṇaniścayaśravaṇottaraṃ pratikṛtidāhādipūrvakamaurdhvadaihikaṃ nirvartya dvitīyasaṃvatsare śravaṇatithau kāryamitivivekaḥ /
yadā tu trayāṇāmapi śravaṇatithyādisajātīyamāsatithipakṣāṇāmajñānam atha vā pretakāryakaraṇaniścayastasyābdikaviṣaye--

prabhāsakhaṇḍam--

mṛtasyāharna jānāti māsaṃ vāpi kathaṃcana /

tena kāryamaṃmāyāṃ tu śrāddhaṃ māghe 'tha mārgake /

vāśabdaḥ pakṣasyāpyanugrahārthaḥ /
ata eva cāmāvāsyāgrahaṇamupapadyate /
anyathā tu--

māsapakṣatithispṛṣṭe yo yasmin mriyate 'hani /
pratyavdaṃ tu tathābhūtaṃ kṣayāhaṃ tasya taṃ viduḥ //

{MV-S_191}

iti vyāsavacanena pakṣasyāpi mṛtāhopapādakatvena pakṣajñāne tattyāgasya kartumaśakyatvāt bhādrādimāsīyaśuklaikādaśyāmeva prāpteramāgrahaṇānupapattiḥ /
ayaṃ ca tritayājñāne 'pūrvakālāntaravidhirgauravāt /
kintu anyatarājñāne 'pi vihitasya amāvāsyādikālasyārthādeva ubhayājñāne 'pi prāpteranuvādamātram /
anuvādakatvādeva ca mukhyakṛṣṇaikādaśīrūpagauṇaśuklaikādaśīrūpakālāntaropalakṣakatvamamāśabdasya māghādipadasya ca bādrādyupalakṣakatvaṃ na doṣāya /
ata eva smārttena svamatānusāreṇa eta dvacanavyākhyānāvasare kṛṣṇaikādaśyabhāve evāmāvasyā grāhyetyuktam /
athaṃ ca neti maraṇapravāsamaraṇaśravaṇādinā kenāpi cihnenetyarthaḥ /
evaṃ ca maraṇasambandhimāsajñāne ca maraṇamāsīyapravāsatithirgrāhyetyādyapi sūcitaṃ bhavati /
atra ca maraṇasambandhitithyādyajñāne prasthānasambandhino maraṇaśravaṇasambandhinaśca tithyāderjñāne prasthānasambandhitithyādikameva grāhyam /
prāgudāhṛtabṛhaspativacane maraṇasambandhitithyādyajñāne prasthānasambandhitityādīnāmeva grāhyatvāvagamāt /
prasthānasya śravaṇāpekṣayā prāthamyācceti bahavaḥ /
vastutastu śravaṇadine maraṇasya paramparayā mṛtāhasambandhāvagateḥ mukyatayāvagatasya sāvatsarikatithisajātīyatiṣyavacchedakatvarūpasya sambandhaviśeṣasya bādhe 'pi arthādavagatasya sambandhasāmānyasya sati sambhave ānubandhyāgnīṣomayoḥ sādyaske prakṛtidṛṣṭapaurvāparyamātrasyeva tyāgāyogāt maraṇasambandhitithyādyajñāne śravaṇasanbandhitithyādikameva grāhyam /
na ca bṛhaspativacanavirodhaḥ /
maraṇasyeti ṣaṣṭhyāḥ sambandhamātravācitvena śravaṇadvārakatve 'pi na kadācit kṣātiḥ"saptadaśāratnirvājapeyasya"itivat /
(a. 3 pā. 1 adhi. 9) tasmāt maraṇasambandhitithyādyajñāne śravaṇasambandhitithyādigrahaṇaṃ tadajñāne ca prasthānasambandhitithyādigrahaṇaṃ

tasyāpyajñāne prabhāsakhaṇḍoktakālagrahaṇamiti vivekaḥ /
yattvatra vācaspatinā māsasyājñānena kāryaṃ mūlābhāvādityuktaṃ, tat kālārdaśehamādrismārttabhaṭṭācāryādidhṛtapūrvoktabṛhaspatyādivacanairmāsājñāne bhādrādimāsānāṃ vihitatvādupekṣyam /
yasya tu ajñātadeśagatasya jīvanamaraṇānyatarānirdhāraṇātpañcadaśavarṣāṇi pratīkṣya paścātpratikṛtidāhādyaurdhvadehikaṃ kriyate tasya dāhasambandhitithyādisajāṃtīyā māsapakṣatithathayo grāhyāḥ /
tathā ca--

jātukarṇyaḥ:
pitari proṣite yasya na vārttā naiva cāgatiḥ /
ūrdhvaṃ pañcadaśādbarṣātkṛtvā tu pratirūpakam //

kuryāttasya ca saṃskāraṃ yathoktavidhinā tathā /

{MV-S_192}

tadānīmiva sarvāṇi śeṣakāryāṇi sañcaret /

tadānīmiva = tadānīṃ mṛtasyeva /
śeṣakāryāṇi = māsikābdikādīni /

yattu--

yasya na śrūyate vārttā yāvaddvādaśavatsaram /
kuśaputrakadāhena tasya syādavadhāraṇam //

iti bṛhaspativacanam:
proṣitasya yadā kālo gataśceddvādaśādvikaḥ /
prāpte trayodaśe varṣe pretakāryāṇi kārayet //

jīvan yadi sa āgacchet ghṛtakumbhe niyojayet /
uddhṛtya snāpayitvā tu jātakarmādi kārayet //

dvādaśāhaṃ vratacaryā trirātramathavāsya tu /
snātvodvaheta tāṃ bhāryāmanyāṃ vā tadabhāvataḥ //

agnīnādhāya vidhivadvrātyastomena vā yajet /
athaindrāgnena paśunā giriṃ gatvātha tatra tu //

iṣṭīmāyuṣmatīṃ kuryādīpsitāṃśca kratūṃstataḥ /

itivṛddhamanuvacanaṃ ca dvādaśavarṣapratīkṣāvidhāyakaṃ tat pitratiriktaparam /
prāgudāhṛtajātūkarṇyāvākye pitarītiviśeṣopādānāt /
kecittu pañcāśardvaṣanyūnavayaskasya pañcadaśavarṣapratīkṣā tadadhikavayaskasya dvādaśeti vyavasthāmāhuḥ /
tanna /
vākyānārūḍhatayāsyā nirmūlatvāt /
jīvannityādi tu pitaryapi bhavatyeva /
vratacaryā brahmacaryarūpā /

iti mṛtāhājñāne sāṃvatsarikakālanirṇayaḥ /


atha śrāddhavighne nirṇayaḥ /

tatrāśaucena tāvatkṣayāhaśrāddhapratibandhe āśaucāntyadinottaradine tatkartavyam /
tathā ca--

ṛṣyaśṛṅgaḥ:
deye pitṝṇāṃ śrāddhe tu āśaucaṃ jāyate yadi /
tadāśauce vyatīte tu teṣāṃ śrāddhaṃ vidhīyate //

śucībhūtena dātavyaṃ yā tithiḥ pratipadyate /
sā tithistasya kartavyā na tvanyā vai kadācana //
iti /

deya itiviśeṣaṇaṃ mṛtāhātiriktaśrāddhavyāvṛttyartham /
teṣāmāśauce śaṅkhavacanenādeyatvāvagamāt /

yathā:
dānaṃ pratigraho homaḥ svādhyāyaḥ pitṛkarma ca /
pretapiṇḍakriyāvarjamāśauce vinivartate //
iti /


{MV-S_193}

nanu pitṛkarmatvāviśeṣānmṛtāhaśrāddhasyāpi paryudastatvenādeyatvātkathaṃ mṛtāhaśrāddhavyatiriktaśrāddhasyaivādeyatvam /
atra kecidāhuḥ /
pretapiṇḍakriyāpadasya pretaikoddiṣṭaparatvātpretaikoddiṣṭasyāśaiṃce deyatvasiddho tadvikāre sāṃvatsarikaikoddiṣṭe 'pi atideśena

deyatve prāpte ṛṣyaṅgavacanenāśaucāntakālavidhiriti /
tanna /
sāgnikaurasakarttṛkasya pārvaṇavidhinā kriyamāṇasya pratyābdikaśrāddhasyaikoddiṣṭadharmānatideśāddeyatvāprasakterāśaucāntakartavyatā na syāt /
na ceṣṭāpattiḥ śiṣṭācāravirodhāpatteḥ /
kiñca śaṅkhavacanātpretaikoddiṣṭavyatiriktapitṛkarmaṇo deyatve siddhe sāṃvatsarikaikoddiṣṭasyāpi upadeśenādeyatvaprāpternātideśāvagatadeyatvaprasaktiḥ /
vastutastu pretapiṇḍakriyāpadaṃ na pretaikoddiṣṭaparaṃ tatparatve lakṣaṇāpatteḥ /
kintu piṇḍadānamātraparam /
ataśca pretaikoddiṣṭasyāpi āśauce adeyatvānnātideśena sāṃvatsarikaikoddiṣṭe deyatvaprasaktirasti /
tasmānnedṛkvyākhyānaṃ yuktam /

anye tu na deya itiviśeṣaṇena pārvaṇādīnāmāśaucānte akattevyatā kintu kāmadhenau mṛtāhaprakaraṇa evaitasya ṛṣyaśṛṅgavacanasya likhitatvādākare 'pi mṛtāhaprakaraṇa evaitadityunnīyate /
ataśca prakaraṇānmṛtāhakartavyaśrāddhasyaivāśaucāntakartavyatānena vidhīyate na pārvaṇādīnāmityāhuḥ /
tanna /
deyapadasyānarthakyāpatteḥ /
kāmadhenulikhanamātreṇākare mṛtāhaprakaraṇasthatvakalpanasyānyāyyatvācca /
tasmāddeya itiviśeṣaṇavaśādeva pārvaṇādivyāvṛttiḥ katham /
teṣāṃ tāvadadeyatvaṃ śaṅkhavacanātspaṣṭameva /
mṛtāhaśrāddhasya deyatvaṃ tu--

śrāddhavighne samutpanne mṛtāhe 'vidite tathā /
ekādaśyāṃ prakurvīta kṛṣṇapakṣe viśeṣataḥ //

itilaghuhārītavacanena /
atra hi mṛtāhapadaṃ śrāddhavighne ityasyāpi viśeṣaṇaṃ madhyagatatvena viśeṣāgrahaṇātsākāṅkṣatvācca /
atha vā yadyapi mṛtāhapadamavijñāt ityanenaiva sambadhyate tathāpi upasthitatvāttatratya eva vighno bodhyaḥ /
ataśca vighnamātre mṛtāhaśrāddhasya deyatvāvagamādāśaucavighne 'pi deyatvaprasaktiḥ /
na caikādaśyādikālapuraskāreṇātra deyatvāvagamānna ṛṣyaśṛṅgavacanenāśau cāntakālavidhisambhava itivācyam /
asya satyapi deyatāviśeṣaparatve ārthikasya deyatāsāmānyasyopajīvanenātra kālāntaravidhiḥ sambhavatyeva /
yathā satyapi āgneyyāḥ stotrādiviśeṣasambandhe 'rthasiddhaṃ kratusāmānyasambandhaṃ lāghavādupajīvya"āgneyyāgnīdhramupatiṣṭhate"ityatrāgnidhropasthānāṅgatvena vidhiḥ /

{MV-S_194}

evaṃ ca atratyasya ekādaśyādikālasya"na tvanyā vai kadācana"iti ṛṣyaśṛṅgavacanena niṣedhānmṛtāhapratyāsannamukhyāśaucānantaradināpekṣayā gauṇatvam /
niṣedhārthamupajīvyasya tasya sarvathā pratiṣeddhumaśakyatvena pratiṣedhasya sambhavadviṣayatvāt /
ata eva smṛticandrikākālādarśahemādripramukhairlaghuhārītavacanamāśaucavighne 'pi vyākhyāyāśaucāntakālāpekṣayā ekādaśyādikālasya gauṇatvamuktam /
etena yatkenaciduktamāśaucavighne āśaucāntatithau deyaṃ na kṛṣṇaikādaśī pratīkṣaṇīyā tasyā"na tvanyā vai kadācana"ityanena pratiṣedhāt vignāntaraviṣayatvamiti /

yacca gauḍaikadeśinoktam--

śrāddhavighne samutpanne tvantarā mṛtasūtake /
ekādaśyāṃ na karttvayaṃ darśe vāpi vicakṣaṇaiḥ //

itibahunibandhadhṛtavacanādāśaucānta eva kāryamiti, tadapyapāstaṃ voditabyam /
udāhṛtavacanaṃ tu sambhavadviṣayaṃ vyākhyeyam /
anyathā--

prāpte pratyābdike śrāddhe tvantarā mūtasūtake /
āśaucānantaraṃ kuryāttanmāsendukṣaye 'pi vā //

itikālādarśadhṛtagobhilavacanasya nirviṣayatvāpatteḥ /
tasmādāśaucena śrāddhapratibandhe āśaucānte kāryam /
tatra pramādādinā śrāddhāsambhave amāvāsyāyāṃ, tasyāḥ prāgudāhṛtakālādarśaṃdhṛtagobhilavacanenāśaucapuraskāreṇa vihitatvāt /
tatrāpyasambhave kṛṣṇekādaśyāṃ laghuhārītavacane vighnasāmānye tasyā vihitatvāt /
tatrāpyasambhave śuklaikādaśyāṃ tasyā api viśeṣata i tyuttyānukalpatvena sūcitatvāt /
yattvatra vācaspatinā laghuhārītavacanasya āśaucātiriktamṛtāhapratibandhaviṣayatvamuktaṃ tat"na tvanyā vai kadācana"ityaprāptakālapratiṣedhānupapatterayuktam /
śūlapāṇirapyevam /
iyaṃ cāśaucavighne tadantakartavyatā puraṣaprayatnānapaneyāśaucavighne na tu puruṣaprayatnāpaneye tasya śrāddhāharvihitaśaucādevāpagamāt /
tathā ca kṣatāśaucasyāpi puruṣaprayatnānapaneyatvāt kṣatāśaucena vighne tadanta eva kāryamititi kecit /
anyetu kṣatāśaucasya āśaucatve pramāṇābhāvāt āśaucitve 'pi vā--

śrāddhavighne samutpanne tvantarā mṛtasūtake /

itipūrvodāhṛtavacanena jananamaraṇāśauca eva tadantakartavyatāvidhānāt na kṣatāśauce tadante kāryaṃ kintu ekādaśyādāvevetyāhuḥ /
evañca yanmate tadantakartavyatā tanmate pūrvadinakartavyaniyamasyāpi uttaredyurevānuṣṭhānaṃ pūrvadine nirvraṇībhāvasaṃśayena pradhānakartavyatvāniścayāt /
na cottaredyurapi pūrvāhṇarūpakālābhāvādananuṣṭhānamiti vācyam /
aṅgānurodhena pradhānalopasyānyāyyatvāt /
{MV-S_195}

na vākāle kṛtamakṛtamiti vācyam /
gauṇakālasya vidyamānatvāt /
anyathā aśatkyā sadyaskālāyāmamāvāsyāyāṃ pūrvadinasādhyānvādhānādilopāpatteḥ /
evañca yadbācaspatinoktaṃ vraṇāśaucasthale pūrvadinakṛtyamanaṅgemeva nirvraṇībhāvasaṃśayena pūrvadine pradhānakartavyatvāniścayāduttaradine ca tanniścaye pūrvāhṇarūpakālābhāvātsphyāśleṣe jyāyāmāvāhanasyeva bādha iti, tannirastam /
gauṇakālasattvenāṅgalopasyānyāyyatvāt /
yadapi ca dṛṣṭāntakathanaṃ tadapi daśame āvāhanasya nimittānantaraṃ kartavyatvābhidhānāt ākarājñānamūlam /
evañca jananamaraṇāśaucāntyadinottaradine śrāddhakaraṇe taddina eva pūrvadinakṛtyānuṣṭhānaṃ pūrvadine āśaucasattvena anadhikārāt /
yāni tu arthaluptāni ekabhaktādīni teṣāṃ lopa eva /
vācaspatistu pūrvadina eva kāryaṃ tatra śaucasyātantratvāt ekādaśāhaśrāddhavadityāha /
atra ca"deye pitṝṇāṃ"ityatra mṛtāhanirūpyaśrāddhasya tasminnahani āśauce tadantakartavyatā bodhyate /
ataśca māsikonaṣāṇmāsikatraipakṣikādīnāmapi lābhaḥ /
tena māsikasāṃvatsarikayorāśaucavighne tadante kartavyatā tadasambhave tu amāvāsyādau /
āśaucātiriktavighne tu māsikaikoddiṣṭaṃ māsikāntaradine kāryam /
tathācātriḥ--

tadahaścetpraduṣyeta kena citsūtakādinā /
sūtakānantaraṃ kuryātpunastadahareva vā //
iti /

atra ca prathamasya kālasya sūtakavighnaviṣayatvaṃ ṛṣyaśṛṅgabacanaikavākyatvāt /
dvitīyasya tu ādiśabdoktasūtakātiriktavighnaviṣayatvam /
ṛṣyaśṛṅgavacanasya sāmānyavacanatve 'pi anayoḥ pakṣayorvikalpasya aṣṭadoṣaduṣṭatvādbhinnaviṣayatvaṃ yuktameva /
na caitasya māsikaikoddiṣṭaviṣayatve mānābhāvaḥ /

māsikaṃ codakumbhaṃ ca yadyadantaritaṃ bhavet /
tattaduttarasātantryādanuṣṭheyaṃ pracakṣate //

itivacanaikavākyatālābhena tathā niścayāt /
ata eva hemādrau devalavacanam--

ekoddiṣṭe tu samprāpte yadi vighnaḥ grajāyate /
māse 'nyasmistiṃthau tasminśrāddhaṃ kuryātprayatnataḥ //
iti /

yadyapi cātra nimittakathanabelāyāmekoddiṣṭapadaṃ māsikābdikasādhāraṇaṃ pratīyate tathāpi māse 'nyasminnitivacanānmāsikaikoddiṣṭaparameva /
anyathā abde 'nyasminniti brūyāt /

{MV-S_196}

idaṃ ca māsikāntaradinarūpakālavidhānaṃ na kṛṣṇaikādaśyādyasambhave tasya māsikapuraskāreṇa viśeṣavihitatvāt /
ata eva smṛticandrikākāreṇa"amāvāsyāyāṃ prakurvīta"itivacanaṃ sāṃvatsarikaśrāddhaviṣayamityuktam /
gauḍanibandhe tu ekādaśyādāvakaraṇe māsikāntaradine kāryamityuktam /
atra coktavacane ekoddiṣṭagrahaṇādekoddiṣṭarūpeṣveva māsikeṣu dināntarakālavidhānaṃ na pārvaṇarūpeṣu anumāsikeṣviti candrikākāraḥ /
atra ca patitamāsikaṃ kṛtvā paścāttaddinamāsikaṃ kāryaṃ kḷptakramatyāge pramāṇābhāvāt iti gauḍāḥ /
tatra eka kālakarttṛkatvena tantrasyaiva yuktatvāt /
śrāddhakramasya ārthikatvena tadvādhe 'pyavaiguṇyāt /
astu vā kramasyāṅgatvaṃ tathāpi anupādeyakālānurodhena tadbādho yukta eva /
na ca aparāṅṇādeḥ atiśayamātrārthatvāttadbādhe 'pi na śrāddhakālabādha iti vācyam /
tādṛśāparāṅṇādyanurodhenāpi tantrasya yuktatvāt /
anyathā kālabādhābhāve bhinnaprayogavacanaparigṛhītatvāt saṅkāntyamāvāsyādiśrāddhānāmapi bhedena karaṇāpattiḥ /
tasmāttantrameva yuktam /
ata eva"tattaduttarasātantryāt"itipūrvodāhṛtavacane tantramuktam /
taccāṅgānāṃ na tu pradhānasyāpi ṣoḍaśasaṅkhyāvyāghātāpattaḥ /
tasmātpatitamāsikaṃ māsikāntaradine taddinamāsikena saha tantreṇa kāryam /
ābdikaṃ tu āśaucātirikte pākāsambhavādinā vighne taduttarāmāvāsyādiṣu kāryaṃ na tu āmena /

vyāpanno 'pyābdikaṃ naiva kuryādāmena karhicit /
annenedamamāyāṃ tu kṛṣṇe vā harivāsare //

iti kārṣṇāṃjinivacanāt /
vyāpannaḥ = pākāsambhavādinā /
āmaniṣedhasāhacaryāt /
vyādhyādinā aśaktena tu putrādidvārā taddina evānnena karaṇīyam /
anupādeyakālānurodhenopādeyakarttṛpratinidhernyāyyatvāt /

yattu--

śrāddhavighne dvijātīnāmāmaśrāddhaṃ prakīrttitam /
amāvāsyādiniyataṃ māsasaṃvatsarādṛte //

ekohiṣṭaṃ tu kartavyaṃ pākenaiva sadā svayam /
abhāve pākapātrāṇāṃ tadahaḥ samupoṣayet //

iti laghuhārītavacanaṃ, tanna pratinidhimātrasya niṣedhakaṃ kintu asagotrapratinidhiniṣedhakam /
tathā ca pretakriyāmadhikṛtya brahmapurāṇe--

na kadācitsagotrāya śrāddhaṃ deyamagautrajaiḥ /

agotrajaiḥ = dvārabhūtaiḥ na tu sakṛtkarttṛbhiḥ sagotrāyetyananvayāpatteḥ /
ataśca pretaśrāddhavikṛtitvātsāṃvatsarike 'pi asagotrapratinidhiniṣedhāttadaikavākyatayā laghuhārītavacanasthasvayaṃpadamasagotrapratiṣedhakameva /

{MV-S_197}

śūlapāṇyādinibandhā apyevam /
kecittu svayaṃ pākenetyanvayamāhuḥ /
abhāva iti pākapātrābhāvo 'tra pākasāmagrayabhāvopalakṣakaḥ /
tadahaḥsamupoṣayet

iti mukyakālākaraṇanimittaṃ prāyaścittarūpamupoṣaṇaṃ tadahni kartavyamityarthaḥ /
śrāddhaṃ punaḥ kṛṣṇaikādaśyādau kāryam /
anyathā pūrvodāhṛtakārṣṇājinivacanavirodhāpatteḥ /
upanayanādikālātipāte 'pi prāyaścittaṃ kṛtvā upanayanādyakaraṇāpatteśca /
tasmāttadahni upoṣaṇarūpaṃ prāyaścittaṃ kṛtvā kṛṣṇaikādaśyādau punaḥ śrāddhaṃ kāryameva /
maithilāstu upoṣaṇameva śrāddhasthānīyamāhuḥ /
tasmādvyādhyādināsambhave putrādidvārā kāryam /
bhāryārajoyoge tu tadaharevātmādipavkenānnena māsikādi kāryam /

yattu--

mṛtāhani tu samprāpte yasya bhāryā rajasvalā /
śrāddhaṃ tadā na kartavyaṃ kartavyaṃ pañcame 'hani //

itihemādrimādhavādilikhitaṃ vacanaṃ, tat yasya mṛtasya śrāddhakartrī bhāryā rajasvaleti vyākhyeyam /
na tu śrāddhakarturbhāryā rajasvaleti /
hemādristu gṛhasthasya bhāryayā sahaiva śrāddhe 'dhikārādrajasvalādaśāyāṃ srayanadhi kārāt vyāsajyavṛtterbharttṛgatasyāpyadhikārasya nivṛttatvāttasyāstaddaśāpagama eva śrāddhaṃ kāryam /
etannyāyamūlakaṃ ca mṛtāhanītivacanam /

yattu--

puṣpavatsvapi dāreṣu videśastho 'pyanagnikaḥ /
annenaivobdikaṃ kuryāddhemnā vāmena na kvacit //

iti laugākṣivacanaṃ tadadhikṛtabhāryāntarasadbhāvaviṣayamityāha /
tanna /
dampatyoḥ śrāddhe sahādhikāre pramāṇābhāvāt /
na ca"pāṇigrahaṇāddhi sahatvaṃ sarvakarmasu"iti vacanaṃ mūlamitivācyam /
etasya yatra śrautasmārttāgnisādhyeṣu karmasu pramāṇāntareṇa ubhayādhikāro 'vagatastadanuvādakatvena pūrttādiṣviva śrāddhe ubhayādhikāravidhāyakatvābhāvāt /
na ca śrāddhasyāpi agnisādhyatvādubhayādhikārikatvamiti vācyam /
agnisādhyatve 'pi adhikārasya vaktumaśakyatvāt /
mṛtapitrādikasya amāvāsyādāvakaraṇapratyavāyaparihārārthe pitṛpitāmahādigatatṛptyuddhārādiphalārthe vā śrāddhe pitṛtvādyanirūpikāyāstasyā mṛtapitṛkatvābhāvena adhikārāsambhavāt /
na cādhānagatātmanepadavirodhaḥ /
ātmanepadāddhi agnisvāmigataṃ phalaṃ janayantyagnisādhyāni karmāṇi na asvāmigatamityetāvadavagamyate na tu sarvasvāmigataṃ phalaṃ janayanti iti /

{MV-S_198}

dampatyormadhye ekasya rogādipīḍitasya tatparihārārthamiṣṭau kriyamāṇāyāṃ tadasambhavāt /
na ca śrāddhāṅgapākasya madhyamapiṇḍaprāśanasya ca patnīsādhyatvāt patnīśabdasya ca yajñasvāmivacanatvāttasyā adhikārābhāve kathaṃ tatkarttṛkatvopapattiritivācyam /
uktarītyā adhikārāsambhave patnīśabdasya lakṣaṇayā yajamānabhāryāmātraparatnāt /
tasmādadhikārasadbhāve pramāṇābhāvāttasyāṃ rajasvalāyāmātmādipavkenānnena tadahareva śrāddhaṃ kāryam /

iti śrāddhavighne nirṇayaḥ /


atha pretaśraddhānāṃ kālāḥ /

tatra tāvat dvividhāni pretaśrāddhāni navāni navamiśrāṇi ca /

navaśrāddhaṃ daśāhāni navamiśraṃ tu ṣaḍṛtūn /

iti smṛteḥ /
tena antardaśāhaṃ kriyamāṇānāṃ śrāddhānāṃ navānītisaṃjñā /
saṃjñākaraṇaṃ tu "cāndrāyaṇaṃ navaśrāddhaṃ'; iti prāyaścittādyupayogārtham tānyanekavidhānyuktāni hemādyudāhṛtanāgarakhaṇḍe bhartṛyajñena /

trīṇi sañcayanasyārthe tāni vai śṛṇu sāmpratam /
yatra sthāne bhavenmṛtyustatra śrāddhaṃ tu kārayet //

ekoddiṣṭaṃ tato mārge viśrāmo yatra kāritaḥ /
tataḥ sañcayanasthāne tṛtīyaṃ śrāddhamiṣyate //

paṃñcame saptame tadvadaṣṭame navame tathā /
daśamaikādaśe caiva navaśrāddhāni tāni vai //

atra caikādaśāhikasyāpi navamitisaṃjñā /
uktaṃ ca--

kātyāyanena:
caturthe pañcame caiva navamaikādaśe 'hani /
yattu vai dīyate jantostannavaśrāddhamucyate //

aṅgirāḥ--

prathame 'hni tṛtīye 'hni pañcame saptame tathā /
navamaikādaśe caiva ṣaṇnavaśrāddhamucyate //

navamaṃ caikādaśaṃ cetidvandva iti kālādarśaḥ /

brahmapurāṇe--

tṛtīye 'hani kartavyaṃ pretadāhāvanau dvijāḥ! /
sūtakānte gṛhe śrāddhamekoddiṣṭaṃ pracakṣate //
iti

vyāsaḥ--

prathame saptame caiva navamaikādaśe 'hani /
yattu vai dīyate jantostannavaśrāddhamucyate //
iti /


{MV-S_199}

yadyapyetānyanekavidhāni tathāpi vṛddhavaśiṣṭhoktānyeva /

prathame 'hni tṛtīye 'hni saptame navame tathā /
ekādaśe pañcame 'hni navaśrāddhāni ṣaṭ tathā //

iti sāmprataṃ śiṣṭācāragocarāṇi /
baudhāyanena tu pañcaivoktāni /
tatrāpi navamadivasakartavyasya navaśrāddhasya vighnādinā vicchede tadekādaśe 'hni kartavyamityuktam /
maraṇādviṣameṣu dineṣu ekaikaṃ navaśrāddhaṃ kuryādānavamāt /
yatra navamaṃ vicchidyetaikādaśe 'hni tatkuryāditi /
kāṇvastu yasya kasyāpi navaśrāddhasyāntarāye uttarasamānatantratākartavyatāmāha--

navaśrāddhaṃ māsikaṃ ca yadyantaritaṃ bhavet /
tattaduttarasātantryādanuṣṭheyaṃ pracakṣate //
iti /

śivasvāmī tu--

navaśrāddhāni pañcāhurāśvalāyanaśākhinaḥ /
āpastambāḥ ṣaḍityāhurvibhāṣāmaitareyiṇaḥ //

iti āśvalāyanaśākhināṃ pañca, āpastambānāṃ ṣaḍiti dvayoḥ pakṣayorvyavasthitiḥ /
aitareyiṇāṃ ca pañca ṣaḍ vetivikalpaṃ ca vakti /
varṇato 'pi vyavasthoktā--

bhaviṣyapurāṇe:
nava sapta viśāṃ rājñāṃ navaśrāddhānyanukramāt /
ādyantayorvarṇayostu ṣaḍityāhurmaharṣayaḥ //

viśāṃ nava rājñāṃ sapta vipraśūdrayoḥ ṣaḍiti /

navaśrāddhanimittaṃ tu ekamekādaśe 'hani /

iti atriṇā tvekamevoktam /
hemādrau kālakāṇḍe tu--

ādyaṃ śrāddhamaśuddho 'pi kuryādekādase 'hani /
kartustātkālikī śuddhiraśuddhaḥ punareva saḥ //

iti śaṅkhavacane yat ādyaṃ tadapi navamiti vyākhyātam /

kātyāyanagṛhye 'pi idaṃ nāvamityuktaṃ tadapi svārthe 'ṇukaraṇānnavameva nāvamiti /
navaśrāddhānāṃ ca yadyapi--

navaśrāddhāni kurvanti pretoddeśena yatnataḥ /
ekoddiṣṭavidhānena nānyathā tu kadācana //

iti brahmāṇḍapurāṇāt sapiṇḍanapūrvabhāvitvāccaikoddiṣṭarūpatvam /
tathā pi tatra brāhmaṇā yugmasaṅkhyākāḥ kāryāḥ /

pretāya ca gṛhadvāri caturthe bhojayet dvijān /
dvitīye 'hani kartavyaṃ kṣurakarma ca bāndhavaiḥ //

{MV-S_200}

caturthe bāndhavaiḥ sarvairasthnāṃ sañcayanaṃ bhavet /
pūrvān viprānniyuñjīta yugmāṃstu śraddhayā śucīn //

pañcame navame caiva tathaivaikādaśe 'hani /
yugmāṃstu bhojayedviprān navaśrāddhaṃ tu tadviduḥ //

iti kūrmapurāṇāt /
śūlapāṇau tu--

ayugmānbhojayedviprāṃstannavaśrāddhamucyate itipāṭhaḥ /
yattvatra brahmapurāṇādyūktam--

caturthe brāhmaṇānāṃ tu pañcame 'hani bhūbhṛtām /
navame vaiśyajātīnāṃ śūdrāṇāṃ daśamātparam //
iti /

caturthe 'hani viprebyo deyamanna hi bāndhavaiḥ /
yadiṣṭaṃ jīvataścāsīttaddadyāttasya yatnataḥ //

caturthe 'hani--sañcayāhanītyarthaḥ /
tasya pretasya jīvato yatkiñcidabhīṣṭamāsīttaddadyādityarthaḥ /

gāvaḥ suvarṇaṃ vittaṃ ca gretamuddiśya śaktitaḥ /

iti bṛhaspatyuktaṃ ca dharmajātaṃ tat savistaramanyatra jñeyam /
yadyapi caikādaśe 'hni navaśrāddhamapi

vihitam /
tathāca-- (a. 1 śrā. pra. ślo. 256)

mṛte 'hani tu kartavyaṃ pratimāsaṃ tu vatsaram /

ityabhidhāya--ādyamekādaśe 'hani /

iti yājñavalkyenādyamāsikasya mṛtadine prāptasyaikādaśe 'hani utkarṣābhidhānādādyamāsikaṃ ca tatra prasaktam /
tathāpi vakṣyamāṇatadvākyaparyālocanayā ekādaśe 'hani kriyamāṇaṃ mahaikoddiṣṭaṃ tābhyāṃ bhinnameva /
tathāhi--
ekādaśāhe yacchrāddhaṃ tatsāmānyamudāhṛtam /
ekādaśabhyo viprebhyo dadyādekādaśe 'hani //

itibhaviṣyottare /

varāhapurāṇe ca--

ekādaśāhi karṃttavyaṃ śrāddhaṃ pretāya yatnataḥ /
śvaḥ kariṣya iti jñātvā brāhmaṇāmantraṇakriyā //

ityatra ca vidhīyamānaṃ pretoddeśena śrāddhaṃ tābhyāṃ bhinnameva /
navaśrāddhamāsikayoratrātyantamabuddhisthatvāt /
kūrmapurāṇe 'pi--"ekādaśe 'hni kurvīta pretamuddiśya"ityādinā sadharmakasya prakṛtibhūtasyaikādaśāhikasyaikoddiṣṭasyaiva dharmātideśo māsikeṣu dṛṣṭaḥ /


{MV-S_201}

matsyapurāṇe 'pi--

tatastvekādaśāhe tu dvijānekādaśaiva tu /

kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān /

ityādinā sadharmakaṃ vidhāya--

anena vidhinā sarvamanumāsaṃ samācaret /

iti tathaivaikoddiṣṭaṃ prakṛtitvena vidhāyānumāsikādīnā vikṛtitvenābhidhānam /

bṛhaspatirapi--

ekoddiṣṭavidhānena yadekasya pradīyate /
āvāhanāgnaukaraṇarahitaṃ daivavarjitam //

vastrālahkāraśayyādyaṃ pituryadvāhanāyudham /
gandhamālyaiḥ samabhyarcya śrāddhabhokre tadarpayet //

bhojanaṃ vānekavidhaṃ kārayet byañjanāni ca /
yathāśatkyā pradadyācca gobhūhemādikaṃ tathā //
iti /

atrāpi navaśrāddhamāsikayoranupasthiterakoddiṣṭameva nānādharmaviśiṣṭaṃ bhinnameva tābhyāmiti kiṃ bhūyasā /
tatra ca pūrvodāhṛtamatsyapurāṇavacanādekasminneva pretasthāne ekādaśa brāhmaṇā iti mukhyaḥ kalpaḥ /
satyavrato 'pyevamāha--prātararutthāya pretabrāhmaṇānekādaśāmantrya aparāhne nānābhakṣyānnarasavinyāsairityādinā /

athāśaucavyapagame prātaḥ suprakṣālitapāṇipādaḥ svācāntaḥ evaṃ vidhāneva brāhmaṇān yathāśaktyudahmukhān gandhamālyavastrālaṅkārādibhiḥ pūjitān bhojayet /

iti viṣṇunā yathāśakti (ityanena) bahavo 'pyuktāḥ /
varāhapurāṇe tu ekasyaiva brāhmaṇasya tatra tatra parāmarśādekasyāpi niyojanam /

yathā--

gato 'si divyalokaṃ tvaṃ kṛtāntavihitātpathaḥ /
manasā vāyubhūtena vipre tvāhaṃ niyojaye //

pūjayiṣyāmi bhogena evaṃ vipraṃ nimantrayet /
iti,

snāpanābhyañjane dadyādviprāya vidhipūrvakam /
iti,

brāhmaṇaṃ śīghramānayet /
āgataṃ ca dvijaṃ dṛṣṭvā kartavyā svāgatakriyā //
iti /

āvaraṇārthaṃ chatraṃ tadbrāhmaṇāya pradīyate /
paścādupānahau dadyātpādasparśakare śubhe //

{MV-S_202}

santaptavālukāṃ bhūmiṃ mahākaṇṭakitā tathā /
santārayati durgāṇi pretaṃ dadadupānahau //
iti /

yadāpi bahubrāhmaṇapakṣastadāpi pretopabhuktavastraśayyādikamekasmā eva guṇavate deyamitarebhyo yathāśakti dakṣiṇāmātramityuktam--

bhaviṣyottare, ekādaśe 'hanītyanantaram--

bhojanaṃ tatra caikasmai brāhmaṇāya mahātmane /
vastrālaṅkāraśayyādyaṃ pituryadvāhanādikam //

gogṛhāsanadāsāṃstu dadyātsampūjya bhaktitaḥ /
pradadyāddakṣiṇāṃ teṣāṃ sarveṣāmanurūpataḥ //

ityādivistāro 'nyatra jñeyaḥ /
iha ca bahuṣu vākyeṣu ekādaśāhagrahaṇaṃ na āśaucottaradinopalakṣakam /

ekādaśe 'hni yacchrāddhaṃ tatsāmānyamudāhṛtam /
sarveṣāṃmeva varṇānāṃ sūtakaṃ tu pṛthak pṛthak //

iti paiṭhīnasivacanāt,

ādyaṃ śrāddhamaśuddho 'pi kuryādekādaśe 'hani /
kartustātkālikī śuddhiraśuddhaḥ punareva saḥ //

iti śaṅkhavacanācca /
kṣatriyādibirapi vacanādāśauce satyapi maraṇādekādaśāha evādyaśrāddhaṃ kartavyam /
tathā ekāhatryahāśaucibhirapi /

sadyaḥśauce 'pi dātavyaṃ pretasyaikādaśe 'hani /
sa eva divasastasya śrāddhaśayyāśanādiṣu //

iti śahkhavacanādekādaśāha eva /
śūlapāṇyādayastu--"athāśaucavyapagame"iti,

tathā:
kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān /

iti vaiṣṇavamātsyavacanataḥ kṣatrādibhirapi svasvāśaucānte ekāhatryahāśaucibhirapi tanmadhye daśāhakṛtyānuṣṭhāne tadanta evaikādaśāhaśrāddhaṃ naikādaśe 'hnīti vadanti /
tanmate"sadyaḥ śauce 'pi

dātavyam"iti śaṅkhavacanasya kā gatiriti vivektavyamiti /
asminpakṣe viṣṇuvacanena virodhastāvannāstyeva /
tasya brāhmaṇābhiprāyeṇāpyupapatteḥ /
saṅkocamātraṃ hi tadā na tu kasyacillakṣaṇā /
ekādaśāhaśabdasyāśaucāntamātraparatayopalakṣaṇatve ekādaśāhaśabde vidhau lakṣaṇā syāt /
na ca mātsyavacovirodha iti śaṅkanīyam /
avirodhopapādanārthaṃ tasyāyamarthaḥ /
brāhmaṇa ekādaśāhe tatkurvanna pavkena bhojayet kintu tatra tyaktena yathāsaṅkhayabrāhmaṇabhojanaparyāptenāmena sūtakānte paktvā bhojayediti /

{MV-S_203}

evaṃ ca sati ekādaśāhasūtakāntarūpakāladvayopetaṃ brāhmaṇakṣātriyādiviṣayaṃ vidhidvayamarthavadbhavati anyathā viṣṇuvacanādeva sūtakāntarūpakālopetenaikenaiva

vidhinā sarvavarṇasādhāraṇādyaśrāddhavidhisiddhau mātsyamanarthakaṃ syāt /
ayujo dvijāniti ayugmasaṅkhayā ca navasaptatrayodaśādirūpā /
āha bṛhaspatiḥ--

śrotriyā bhojanīyāstu nava sapta trayodaśa /
iti /

atriḥ--

pretārthaṃ sūtakānte tu brāhmaṇān bhojayettataḥ /
navaśrāddhanimittaṃ tu ekamekādaśāhe 'hani //

evañca satyekādaśāhikānnavaśrāddhādāśaucānte vidhīyamānaṃ brāhmaṇabhojanaṃ karmāntaramiti gamyate iti hemādriḥ /
yadā ca"brāhmaṇe daśa piṇḍāḥ syuḥ"iti pāraskaravacanātprativarṇaṃ daśadvādaśapañcadaśatriṃśatpiṇḍāḥ, yadā vā"sarvebhya"iti vākyāt dvitīyo daśaiva piṇḍā iti pakṣaḥ, sarveṣāṃ ca khasvāśaucāntyadine daśamaḥ piṇḍastadāpi kṣatriyavaiśyaśūdrādīnāmekādaśe 'hni pretatvanivṛttyarthaṃ kṛtenāpi śrāddhena antyadinakriyamāṇadaśamapiṇḍasahitenaiva pretatvanivṛttirityanyatra vistaraḥ /

śātātapaḥ--

navaśrāddhaṃ sapiṇḍatvaṃ śrāddhānyapi ca ṣoḍaśa /
ekenaiva tu kāryāṇi saṃvibhaktadhaneṣvapi //
iti /

gālavaḥ--

śāve tu sūtakaṃ cetsyānniśāśeṣe tathaiva ca /
navaśrāddhāni deyāni yathākālaṃ yathāvidhi //
iti /

anvārohaṇe 'pi bhinnāni navaśrāddhāni /

navaśrāddhāni sarvāṇi sapiṇḍīkaraṇaṃ pṛthak /
eka eva vṛṣotsargo gaurekā tatra dīyate //
iti /

kvacidvarmapradīpa ityuktvā likhitam--

daivādyadi navaśrāddhamatītaṃ prathame 'hani /
tṛtīye 'hani kartavyaṃ viṣame vāpyasambhavāt //
iti /

tatraivāyamanyo viśeṣaḥ /

tathā--

nandāyāṃ bhārgavadine caturdaśyāṃ tripuṣkare /
navaśrāddhaṃ na kurvīta tripāde pañcake tathā //
iti /

ṛṣyaśṛṅgeṇa viśeṣāntaramuktam--

navaśrāddhaṃ sapiṇḍatvaṃ pavkānnena samācaret /
iti /

{MV-S_204}

navaśrāddhānāmāvaśyakatvamuktaṃ vṛddhavaśiṣṭhena,

alabdhvā tu navaśrāddhaṃ pretatvānna vimucyate /
arvāktu dvādaśāhasya labdhvā tarati duṣkṛtam //
iti /

iti navaśrāddhānāṃ kālaḥ /


athāvayavapiṇḍakālāḥ /

tatra brahmapurāṇādau"śirastvādyena piṇḍena"ityārabhya--"daśamena tu pūrṇatvaṃ"ityantena brāhmaṇe daśamapiṇḍasya daśamadine kartavyatāmuktvā--

deyastu daśamaḥ piṇḍo rājñāṃ vai dvādaśe 'hani /
vaiśyānāṃ pañcadaśame deyastu daśamastathā //

śūdrāṇāṃ daśamaḥ piṇḍo māse pūrṇe vidhīyate /

iti prativarṇaṃ kālabhedena piṇḍā daśaivoktāḥ /
viṣṇunā tu āśaucadinasaṅkhayayā piṇḍasaṅkhayoktā"yāvadāśaucaṃ pretasyodakaṃ piṇḍamekaṃ ca dadyuḥ"iti /

pāraskareṇāpi--

brāhmaṇe daśa piṇḍāḥ syuḥ kṣatriye dvādaśa smṛtāḥ /
vaiśye pañcadaśa proktāḥ śūdre triṃśatprakīrttitāḥ //
iti /

pretebhyaḥ sarvavarṇebhyaḥ piṇḍān dadyurdaśaiva tu /

ityaparo 'pi daśapiṇḍapakṣastenaivoktaḥ /

pracetasāpi--

piṇḍaḥ śūdrāya dātavyo dinānyaṣṭau navāthavā /
sampūrṇe tu tato māse piṇḍaśeṣaṃ samāpayet //

ityuktam /
atraivaṃ vyavasthoktā /
yāvadāśaucaṃ piṇḍadānamiti mukhyaḥ pakṣaḥ /
rājñāṃ dvādaśe vaiśyānāṃ pañcadaśa ityādinā daśamapiṇḍamātrotkarṣastu madhyamaḥ /
tatrāpyaśaktau daśadinaṃ daśapiṇḍadānamiti jaghanya iti /
anye tvāhuḥ /
atraitadvyavasthākarturmate ādyapakṣādiṣu śūdrādīnāṃ /
māsaṃ yāvadvātrapūrakapiṇḍāsamāptau kathamekādaśāhikaśrāddhavidhiḥ kathaṃ ca viṣṇūktaḥ--

mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hani kīrttitam /

itidvādaśāhe sapiṇḍīkaraṇavidhiścetyādi cintyam /
ataśca--

sarveṣāmeva varṇānāṃ sūtake mṛtake 'tha vā //

daśāhācchuddhireteṣāmiti śātātapo 'bravīt //

itvāṅgirasavacanātsarveṣāṃ daśāhamevāśaucamiti pakṣaḥ sāmprataṃ cāyameva bahudhā pracārībhūtaḥ kṣatriyādyācārasaṃvādī ca /
tadā na kasyāpi vacanasyānupapattiḥ /

{MV-S_205}

tathāhi--"pretebhyeḥ sarvavarṇebhya"itipāraskaravacanamupapannaṃ, śūdre 'pi ekādaśāhikaśrāddhaṃ dvādaśāhikasapiṇḍīkaraṇaṃ copapannamiti /
kena ciddharmapradīpa ityuktvā likhitam--

prathame 'hni tṛtīye vā pañcame saptame 'pi vā /
dvau dvau piṇḍau pradātavyau śeṣāṃstu daśame 'hani //
iti ca /

tena"āśaucavyagama"itiviṣṇvādivākyairāśaucavṛddhau tadanta eva kartavyatā, yāni tu ekādaśāhapratipādakāni tāni daśāhāśaucaviṣayāṇi /
evaṃ ca gātrapūrakapiṇḍadānaprakārāṇāmapi anayaiva rītyāvirodha iti, tanna /
"ādyaṃ śrāddhamaśuddho 'pi"ityādiśaṅkhavacanavirodhāt /
tena pūrvoktaiva vyavasthā jyāyasīti siddham /
tryahāśauce viśeṣa uktaḥ

śātātapena:
āśaucasya ca hrāse 'pi piṇḍān dadyāddaśaiva tu /

pāraskaraḥ--

prathame divase deyāstrayaḥ piṇḍāḥ samāhitaiḥ /
dvitīye caturo dadyādasthisañcayanaṃ tathā /
trīṃstu dadyāttṛtīye 'hni vastrādi kṣālayettathā //
iti /

dakṣastvanyathā'ha--

prathame 'hani piṇḍaṃ tu dvitīye caturastathā /
tṛtīye pañcaṭa vai dadyāddaśapiṇḍavidhiḥ smṛtaḥ //
iti /

yuddhādihate 'pi manuḥ--(a. 5 ślo. 98)

udyatairāhave śastraiḥ kṣatradharmahatasya ca /
sadyaḥ santiṣṭhate yajñastathāśaucamiti sthitiḥ //
iti /

yajñaḥ = piṇḍadānādirūpaḥ /
snatiṣṭhate = samāpto bhavatītyarthaḥ /

brahmapurāṇe 'pi--

sadyaḥśauce pradātavyāḥ sarve 'pi yugapattathā /
iti /

atha pātheyaśrāddhakālaḥ /

śātātapaḥ:
bhūlokātpretalokaṃ tu gantuṃ śrāddhaṃ samācaret /
tatpātheyaṃ hi bhavati mṛtasya manujasya ca //
iti /

atra ca śiṣṭaiḥ prathamadine kriyamāṇatvādādyadinaṃ grāhyam /
smṛtyarthasāre tu sañcayane kṛte manuṣyalokātpretalokaṃ gacchata āmena pātheyaśrāddhamekoddiṣṭavidhānena ityuktam /
tena dināntaramapi tasya kālaḥ /

athāsthisañcayane kālaḥ /

{MV-S_206}

tatra samvartaḥ--

prathame 'hni tṛtīye vā saptame navame 'pi vā /
asthisañcayanaṃ kāryaṃ dine tadgotrajaiḥ saṃha //
iti /

viṣṇustu caturthamapi dinamāha--"caturthe divase 'sthisañcayanaṃ kuryātteṣāṃ gaṅgāmbhasi prakṣepa"iti /

divodāsanibandhe brahmapurāṇe varṇapuraskāreṇāpi kālaviśeṣa uktaḥ--

kuryustṛtīye viprasya caturthe kṣatriyasya ca /

pañcame vaiśyajātestu śūdrasya daśame 'hani /

tryahādyāśauce viśeṣastatraiva--

tryahāśauce dvitīye 'hni kartavyastvasthisañcayaḥ /
sadyaḥ śauce tatkṣaṇaṃ tu kartavya iti niścayaḥ //

asthipalāśadāhe tu śaunakaḥ--

pālāśe tvasthidāhe ca sadyaḥ sañcayanaṃ bhavet /

bhṛgvādimaraṇe manunā viśeṣe uktaḥ--

tasya trirātramāśaucaṃ dvitīye tvasthisañcayaḥ /
iti /


yattu kaiścinnavīnaiḥ sarvakālānāṃ sarvavarṇaviṣayatvenenopanyasanaṃ tadbrahmapurāṇavākyādarśanamūlakamityaśraddheyameva /
na ca brahmapurāṇoktavyavasthāpakṣe saptamanavamadinapakṣayornirviṣayatā syāditi vaktavyam /

śrāddhacintāmaṇau--

saptame vaiśyajātestu navame śūdrajanmanaḥ /

ityasyaiva pāṭhasyādaraṇāt /
atra vāranakṣatraniṣedho 'pi yemanoktaḥ--

bhaumārkamandavāreṣu tithiyugmeṣu varjayet /
varjayedekapādarkṣe dvipādarkṣe 'sthisañcayam //

pradātṛjanmanakṣatre tripādarkṣe viśeṣataḥ /
iti /

tadetadasthisañcayanaṃ sāgnyanagnikayorapi dāhadinādeva kāryamityāhāṅgirāḥ--

anagnimata utkrānteḥ sāgneḥ saṃskārakarmaṇaḥ /
śuddhiḥ sañcayane dāhānmṛtāhastu yathāvidhi //
iti /


athodakadānakālaḥ /

gautamaḥ--prathamatṛtīyapañcamasaptamanavameṣūdakakriyeti /

atha daśāhamadhye darśapāte bhaviṣyapurāṇe--

pravṛttāśaucatantrastu yadi darśaḥ prapadyate /
samāpya codakaṃ piṇḍān snānamātraṃ samācaret //


{MV-S_207}

āśaucasamāptiparyantamiti śeṣaḥ /

ṛṣyaśṛṅgaḥ--

āśaucamantarā darśo yadi syātsarvavarṇinām /
samāptiṃ pretatantrasya kuryādityāha gautamaḥ //

paiṭhīnasirapi--

ādyendāveva kartavyāḥ pretapiṇḍodakakriyāḥ /
dviraindave tu kurvāṇaḥ punaḥ śāvaṃ samaśnute //

dviraindave = candradvaye /
darśātprācīna ekaḥ kṣīṇa indurdarśottaramaparo bhāvī vṛddhimān /
kālādarśe tu etadagre tatheti kṛtvā vacanāntaraṃ likhitam /

candradvaye tithirnaiva deyaḥ pretasya śāntaye /
yadi dadyādvicande 'nnaṃ dātuḥ kulavināśanam //

evaṃ sāmānyena mātāpitṛviṣaye 'pi darśa eva piṇḍodakadānāditantrasamāpriprasaktau--

ślokagautamaḥ:
antardaśāhe darśaścettatra sarvaṃ samāpayet /
pitrostu yāvadāśaucaṃ dadyātpiṇḍatilāñjalīn //

pitroriti virūpaikaśeṣaḥ /
evaṃ sati yadgālavenoktam--

pitrorāśaucamadhye 'pi yadi darsaḥ samāpetat /
tāvadevottaraṃ tantraṃ paryavasyet tryahātparam //
iti /

tasyāyamarthaḥ /
pitryāśaucamadhye 'pi darśapāte samāptiruttaratantrasyocitā kimutānyāśaucamadhye iti pitṛvyatiriktasapiṇḍaviṣaye uttaratantrasyāvaśyakasamāptipradarśanārthaṃ na punaḥ pitṛviṣaye 'pi niyamārthamiti /
bhavatu vā pitṛviṣaye 'pi niyāmakaṃ tathāpi"asvargyaṃ lokavidviṣṭaṃ dharmyamapyācarenna tu"ityanena nyāyena śiṣṭācārasahakṛtena"pitrostu yāvadāśaucaṃ"ityanena gotamavacanena gālavavacanaṃ bādhyata iti pitryāśaucamadhye darśapāte 'pi yāvadāśaucaṃ piṇḍādikaṃ dadyāt itareṣāṃ tu darśāvadhikamevottaratantrasamāpanamiti vivekaḥ /
atha vā kṣetrajasya bījipitṛviṣayaṃ dattakādiputrāṇāṃ pratigrahītrādimātāpitṛviṣayaṃ vā gālavavacanaṃ gautamavacanaṃ tu aurasaputrikāputrayormātāpitṛviṣayam. atha vā aurasādīnāṃ sarve ṣāmapi svamātāpitṛviṣaye āpadanāpatkalpāśrayaṇena vyavasthā vijñeyeti madanapārijātaḥ /
mādhavanirṇayāmatādau tryahānantaraṃ darśapāte mātāpitṛtantrasyāpi samāptirna tu tryahamadhye darśapāte gautamavacanamapi tadviṣayakameva /
mātāpitṛvyatiriktānāṃ tu daśāhamadhye yadā kadāciddarśapāte tantrasamāptireveti /

{MV-S_208}

daśāhamadhye darśapāte darśātpūrvaṃ pramādālasyādinā yadā pretatantramanārabdhaṃ tadā tasya darśottaramapi ārambhaḥ samāptiścocitaiva tadā dviraindavatādoṣo 'pi parihṛto bhavati /
naca"ādyendāveva kartavyā"iti vacanāt darśānurodhenārambho 'pi darśātpūrvamākṣipta iti śahkanīyam /
ādyondāvevetyatra kartavyā iti na vidhīyate tathāsati"ādyandau"iti"kartavyā"iti ca vidheyadvaye vākyabhedaḥ syāt /
tenātrāpi dviraindava iti niṣedhāt dviraindavatvameva niṣidhyata iti /
kvaciddarśapātavat saṅkrāntivyatīpātayorapi pāte tantrasamāptiḥ vacanaṃ ca saṅgraha itikṛtvā likhitam /

darśaḥ saṅkramaṇaṃ pāto daśāhāntaryadā bhavet /
tāvataivottaraṃ tantraṃ samāpyamiti kecana //
iti,

tattu nibandhṛbhiradhṛtaṃ nirākaramiva pratibhāti /
vyatīpātaśaṅkrāntipāte tantrasamāpteḥ śiṣṭācāre 'pyadarśanācca iti /

atha navamiśrāṇi ṣoḍaśaśrāddhāni cetyevaṃprasiddhānāṃ māsikānāṃ kālaḥ /

tatrāśvalāyanaḥ navamiśraṃ tu ṣaḍatūniti /

ṣaḍṛtūnityasyārtho 'gre vivekṣyate /
tāni ca maraṇamāsādārabhya saṃvatsaraṃ yāvatpratimāsaṃ vidhīyamānāni dvādaśa ūnamāsikaṃ traipākṣikam ūnaṣāṇmāsikamūnābdikaṃ cetyeva ṣoḍaśa bhavanti /
āha--

jātūkarṇyaḥ:
dvādaśa pratimāsyāni ādyaṣāṇamāsike tathā /
traipākṣikābdike ceti śrāddhānyetāni ṣoḍaśa //
iti /

atra dvādaśapratimāsyānīti pṛthagabhidhānādādyaṣāṇmāsikābdikaśbadā ūnamāsikonaṣāṇmāsikonābdikaparāḥ /
āha--

gaubhilaḥ:
ūnaṣāṇmāsikaṃ ṣaṣṭhe māsyūne conamāsikam /
traipakṣikaṃ tripakṣe syādūnābdaṃ dvādaśe tathā //
iti /

ūnaṣāṇmāsikamūne ṣaṣṭhe māsi, traipakṣikaṃ tṛtīye pakṣe, unābdikamūne dvādaśe māsi, ūnamāsikaṃ tu

dvādaśāhe ūnamāsi vā kāryam /

maraṇāt dvādaśāhe syānmāsyūne vonamāsikam /

iti tenaivoktatvāt /
atronamāsikādīni ūnamāsādiṣu kāryāṇī tyuktam /
tatra kiyadbhirdinairūneṣu kāryāṇītyākāṅkṣāyāṃ--

gālavaḥ:
tribhirvā divasairūne dvābhyāmekena vā tathā /
ādyādiṣu ca māseṣu kuyārdūnābdikādikam //
iti /


{MV-S_209}

ślokagautamoṃ'pi--

ekadvitridanairūne tribhānagenona eva vā /
śrāddhānyūnābdikādīni kuryādityāha gautamaḥ //
iti

ūne = ūnatve /
ādiśabdādūnaṣāṇmāsikonādyamāsikayorgrahaṇam /

jātūkarṇyaḥ--

ekāhena tu ṣaṇmāsā yadā syurapi vā tribhiḥ /
nyūnāḥ, saṃvatsaraścaiva syātāṃ ṣāṇmāsike tadā //
iti /

ṣāṇmāsike = ūnaṣāṇmāsikonābdike /
ekenāhnā nyūne ekadinapūrttinyūne tadantime dine ityarthaḥ /
ata eva--

paiṭhīnasiḥ:
ṣāṇmāsikābdike śrāddhe syātāṃ pūrvedyureva te /
māsikāni svakīye tu divase dvādaśe 'pi vā //
iti /

pūrvedyuḥ = mṛtāhātpūrvadine /
ṣāṇmāsikābdike = ūnaṣāṇmāsikonābdike iti madanaratnaḥ /
traipakṣikakālamāha--

kārṣṇājiniḥ:
ūnā nyūneṣu māseṣu viṣamāhe same 'pi vā /
traipakṣike tripakṣe syānmṛtāheṣvitarāṇi tu //
iti /

bhaviṣye--

ṣaṣṭhe ṣāṇmāsikaṃ kuryāt dvādaśe māsi cābdikam /
traipakṣikaṃ bhavedvṛtte tripakṣe tadanantaram //
iti /

na ca kārṣṇājininā "tripakṣe'; ityuktaṃ bhaviṣye tu "vṛtte tripakṣe'; ityuktaṃ tena virodha īti vācyam /

vṛtte 'tīta iti nārthaḥ, kintu tripakṣa ityadhikaraṇasaptamyanurodhādvṛtte pravṛtte ityartha iti kaścit /
kecittu--

sūtakānte gṛhe śrāddhamekoddiṣṭaṃ pracakṣate /
dvādaśe 'hani māse ca tripakṣe ca tataḥ param //

iti brahmapurāṇavākye 'pi pūrvodāhṛtavacanopātta-vṛtta iti padasya atīta iti yathāśrutamevārthaṃ kṛtvā atrāpi tripakṣe ityasyāgre 'tīta iti śeṣaṃ pūrayanti /

vyāsaḥ--

dvādaśāhe tripakṣe ca ṣaṇmāse māsikābdike /
śrāddhāni ṣoḍaśaitāni saṃsmṛtāni manīṣibhiḥ //

ayamarthaḥ /
dvādaśāhe ityanena tatra kriyamāṇamūnamāsikaṃ, ṣaṇmāsa ityanenonaṣāṇmāsikaṃ, māsikaṃ pratimāsaṃ mṛtāhe kriyamāṇaṃ dvādaśasaṅkyākam, ābdikamūnābdikam /


{MV-S_210}

atra ca dvitīyādimāsikāni dvitīyatṛtīyādi māseṣu mṛtāhe kartavyāni ādyamāsikaṃ tu ekādaśe 'hni kartavyamityāha--

yājñavalkyaḥ, (a. 1 śrā. pra. ślo. 256)

mṛte 'hani tu kartavyaṃ pratimāsaṃ tu vatsaram /
pratisaṃvatsaraṃ caivamādyamekādaśe 'hani //

vatsaramiti vatsarapūrttiparyantaṃ,"kālādhvanoratyantasaṃyoge" (2 / 3 / 5) itidbitīyeti /
atra kocet /
ādyamṛtatithiṃ gṛhītvottaramutatitheḥ pūrvatithiparyantaṃ triṃśattithisamudāyātmakacāndramāsamānena caitraśuklapañcamyāṃ mṛtasyāgrimaśuklacaturthyāṃ māsikam, evamūnaṣāṇmāsikonābdakayorekāhanyūnatāpakṣe tryahanyūtāpakṣe ca tṛtīyāyāṃ pratipadi ca tayoranuṣṭhānamiti /
tattuccham /
"mṛte 'hani tu kartavyaṃ"iti pūrvoktayājñavalkyavacanāt,"mṛtāhaṣvitarāṇi tu"iti kārṣṇājinivacanācca"māsikāni svakīye tu divase"iti,"ṣāṇmāsikābdikeśrāddhe syātāṃ pūrvedyurevate"iti pūrvopanyastapaiṭhīnasivacanācca /
tena pañcamīpramītasyāgrimapañcamyāmeva māsikamūnaṣāṇmāsikādi tu caturthyāmeva /
tryahanyūtāpakṣe dvitīyāyāmeva /
ata evoktaṃ kālādarśe:
māsikānyapi conāni cāṣṭāviṃśatime dine /
iti /

mādhavena tūnaṣāṇmāsikaṃ saptamāsagatamṛtāhadinātpūrvedyuranuṣṭheyam ūnābdikaṃ ca dvitīyavatsarādermṛtāhadinātpūrvedyuḥ kartavyamiti /
atrāyaṃ mugdhavyāmohanivṛttyarthaṃ spaṣṭaḥ kālavivekaḥ /
māse bhavaṃ māsikamiti vyutpattyā, māse 'tīte bhāvaṃ māsikamiti vyutpattyā vā, māsasambandhi māsikamiti hemādryuktavyutpattyā vā, māsādau bhavaṃ māsikamiti vyutpattyā vā māsikasya yadyapi tanmāsabhavanaṃ tanmāsasambandho vā tanmāsāntargatayatkiñcittithyadhikaraṇakatvenāpi sambhavati jyotiṣṭomasyeva vasantakālikatvaṃ śrāddhasyevāparapākṣikatvam /
tathāpi prathamātikrame kāraṇā bhāvāt vakṣyamāṇasmārttabahuvacanānurodhācca māsopakrama eva kartavyatā niścīyate /
tāni tu vacāṃsi '; māsikāni svakīye tu divasa"iti"mṛtāheṣvitarāṇi tu"iti"mṛte 'hani tu kartavyaṃ"iti ca /

brahmapurāṇe 'pi--

dvādaśe 'hani māse ca tripakṣe ca tataḥ param /
māsi māsi tu kartavyaṃ yāvatsamvatsaraṃ dvijaiḥ //

tataḥ parataraṃ kāryaṃ sapiṇḍīkaraṇaṃ kramāt /
{MV-S_211}
kṛte sapiṇḍīkaraṇe pārvaṇaṃ procyate punaḥ //

tataḥ prabhṛti nirmuktaḥ pretatvātpitṛtāṃ gataḥ /

vyāghrapādo 'pi--

ekādaśe caturthe ca māsi māsi ca vatsaram /
pratisaṃvatsaraṃ caivamekoddiṣṭaṃ mṛtāhani //
iti /

evaṃ satyādyamāsikamekādaśāhe, ūnamāsikamūne māsi dvādaśāhe vā, dvitīyamāsikaṃ

dvitīyamāsasyādyamṛtatithau, tṛtīyamāsikaṃ tṛtīyamāsasyādyamṛtatithau kriyamāṇatvāccaitraśuklapañcamīpramītasya vaiśākha śuklapañcamyāṃ kriyamāṇaṃ dvitīyamāsikaṃ jyeṣṭhaśuklapañcamyāṃ tṛtīyamāsikaṃ bhavati /
evamagre 'pi tattanmāse budhvā dvādaśamāsasya phālgunasyādyamṛtatithau pañcamyāṃ dvādaśamāsikaṃ kṛtvā ūnābdikaṃ caitraśuklacaturthyāṃ bhavati /
yadā tu sapiṇḍīkaraṇe"tataḥ saṃvatsare pūrṇe sapiṇḍīkaraṇam"itikātyāyanapakṣastadā tasminneva dine ūnābdikasapiṇḍīkaraṇayorbaddhakramatvādūnābdikaṃ kṛtvā sapiṇḍīkṛtiḥ /
yadā tvāśvalāyanapakṣaḥ"atha sapiṇḍīkaraṇaṃ saṃvatsarānta iti, tadā pūrvadine caturthyāmūnābdikaṃ kṛtvā caitraśuklapañcamyāṃ dvitīyavatsarādyamṛtatithau sapiṇḍīkaraṇaṃ kṛtvā tatraivābdikāmitiboddhavyam /
vastutastu na pakṣadvayam /
kātyāyanavākye 'pi saṃvatsare pūrṇe sati dbitīyadine sapiṇḍīkaraṇamiti vyākhyāsambhavāt /
viśvādarśe 'pi māsikānāmādyamṛtatithikālikatvaṃ kaṇṭharaveṇoktam--

māseṣūktaṃ yadekādaśasu mṛtadineṣvādyamekādaśāhe

nyūnābde yattadardhe yadapi tadapare dvādaśāhe tripakṣe /
iti /

tatrādyamāsikaṃ mṛtāhe prāptam--"ādyamekādaśe 'hani"itivacanādekā daśe 'hni utkṛṣya vidhīyate /
tataścaikādaśe 'hni utkṛṣya vidhīyate /
tataścaikādaśī'hni śrāddhatrayaṃ navaśrāddhāntyam ādyamāsikaṃ svatantraikoddiṣṭaṃ ceti /
smṛtyarthasāre 'pyuktaṃ svatantraikoddiṣṭe kriyamāṇe anyeṣāṃ tantreṇānuṣṭhānasiddhiricchatāmasti pṛthaganuṣṭhānapakṣe cādau svatantraikoddiṣṭaṃ kāryamiti /
evaṃ ca prathamamāsikonamāsikatraipakṣikatṛtīyamāsikacaturthapañcamaṣāṇmāsikonaṣāṇmāsikasaptamāṣṭamanavamadaśamaikādaśadvādaśamāsikonābdikāni ṣoḍaśaśrāddhāni dadyādinati hemādyudāhṛtasūtrabodhitaḥ śrāddhakramo 'pyupapadyate /
anyathonānāṃ tattanmāsikottaratvaṃ traipakṣikasya ca dvitīyottaratvaṃ na syāt /
etena yacchūlapāṇinoktaṃ māse bhavamityeva samākhyāvyutpattiḥ, na caivaṃ sarvādyamṛtatithau māsikāpattirmṛtatithermṛtatithiṃ yāvaccāndrasya vivakṣitatvāt /
mṛtatitheriti vāvadhau paccamī tenānyamṛtatithereva pūrvamāsaśabdārthatvam ataśca prathamamāsikaṃ dvitīyamṛtatithāveveti /

{MV-S_212}

tannirastam /
udāhṛtasūtravirodhāt /
nanu"pratisaṃvattsaraṃ caivaṃ"itivacanādādyamṛtatithiṃ gṛhītvā ādyasāṃvatsāṃrekasyāpi ādmāsikavatpravṛttiḥ syāditicet, satyam /
"ādyamekādaśe 'hani"iti māsika iva yadyatra vacanaṃ syāt /
pratyuta tasya dbitīyavatsarādyamṛtatithāvutpannatvādādyamatatithau prāptireva nāstīti dvitīyavatsarādau kriyamāṇamābdikamityucyate tṛtīyavatsarādau tu pratyābdikamiti /
ata evoktam--

smṛtyarthasāre, dbitīyasaṃvatsarādāvābdikaṃ tṛtīyasaṃvatsarādau pratyābdi kamiti krama iti /

nirṇayāmṛte tu--

vrāhnaṇaṃ bhojayedādye hotavyamanale 'thavā /
punaśca bhojayedvipraṃ dvirāvṛttirbhavediti //
iti /

ataścaikādaśe 'hni vidhīyamānam ādyābdikamiti /
adhikamāsapāte adhikaṃ māsikaṃ kāryam /
tadā saptadaśa bhavanti--

ādyamekādaśe kāryamadhike cādhikaṃ bhavet /

iti laugākṣivacanāt /

abdamambughaṭaṃ dadyādannaṃ vāpi susañcitam /
saṃvatsare vivṛddhe 'pi pratimāsaṃ ca māsikam //

iti kauthumismaraṇācca /

saṃvatsarātireke vai māsāścaiva trayodaśa /
tasmātrrayodaśe śrāddhaṃ na kuryānnopatiṣṭhate //

iti ṛṣyaśṛṅgavacane trayodaśamāsikasya niṣedhaśravaṇādadhikamāse 'pi māsikavikalpa iti kecit /
vastutastu etasyāmāvāsyāviśeṣavihitakāmyaśrāddhaviṣayatvasya sthāpitatvānmāsikavṛddhireva yuktā /

yattu hemādṣādau ṣoḍaśaśrāddhānāṃ prakārāntareṇa gaṇanaṃ sapiṇḍīkaraṇādīnāṃ ca ṣoḍaśaśrāddhāntargatatvenopavarṇanam /
tathāhi--

brahmapurāṇe:
nṝṇāṃ tu tyaktadehānāṃ śrāddhāḥ ṣoḍaśa sarvadā /
caturthe pañcame caiva navamaikādaśe tathā //

tato dvādaśabhirmāsaiḥ śrāddhā dvādaśasaṅkhyayā /
kartavyāḥ śrutitasteṣāṃ tatra viprāṃśca tarpayet //

bhaviṣyapurāṇe 'pi--

asthisañcayane śrāddhaṃ tripakṣe māsikāni ca /
riktayośca tathā tithyoḥ pretaśrāddhāni ṣoḍaśa //
iti /


{MV-S_213}

riktayośca tithyorityekenānhā nyūne ṣaṣṭhe dvādaśe ca māse ityarthaḥ /

jātūkarṇyaḥ--

dvādaśa pratimāsyāni ādyaṃ ṣāṇmāsike tathā /
sapiṇḍīkaraṇaṃ caivamityetacchrāddhaṣoḍaśam //

ādyam = ekādaśāhikam /
ṣāṇmāsike = ūnaṣāṇmāsike /
ekaṃ pūrvaṣa ṭkāntargatamūnaṣāṇmāsikamaparamuttaraṣaṭkāntargatamūnābdikam /
tatra yattāvatsapiṇḍīkaraṇasya ṣoḍaśaśrāddhāntargatatvābhidhānaṃ tadbahusmṛtivacovirodhādasamañjasamiva pratibhāti /

śrāddhāni ṣoḍaśāpādya vidadhīta sapiṇḍanam /

iti laugākṣivacanāt,

tathā--

arvāk sapiṇḍīkaraṇāt kuryācchrāddhāni ṣoḍaśa /

iti paiṭhīnasivacanāt,

śrāddhāni ṣoḍaśādattvā naiva kuryātsapiṇḍanam /

iti gobhilavacanācca sapiṇḍīkaraṇādīnāṃ ṣoḍaśaśrāddhebhyaḥ pṛthagbhāvāt /
tasmātpretatvanivṛttyarthakatvābhiprāyeṇa tadantarbhāvotkīrttanaṃtmṛtivākyeṣu draṣṭavyam /
tena pūrvoktamāsikasvarūpasaṅkhyānukūlyaṃ śiṣṭā cāraścānugṛhīto bhavati /
viruddhagaṇanasya tu śākhābhadena deśabhedena vā vyavasthā draṣṭavyeti /
kṣatriyādibhirapyetadādyaṃ śrāddhaṃ satyapyāśauca ekā daśe 'hanyeva kāryam /
āha paiṭhīnasiḥ--

ekādaśe 'hni yacchrāddhaṃ tatsāmānyamudāhṛtam /
caturṇāmapi varṇānāṃ sūtakaṃ tu pṛthakpṛthak //
iti /

śaṅkho 'pi--

ādyaṃ śrāddhamaśuddho 'pi kuryādekādaśe 'hani /
kartustātkālikī śuddhiraśuddhaḥ punareva saḥ //
iti /

sadyaḥśaucādāvapyādyaṃ śrāddha pekādaśe 'hanyeva brāhmaṇādibhissarvaiḥ kāryam /
tathāca--

sa eva:
sadyaḥśauce 'pi dātavyaṃ pretasyaikādaśe 'hani /
sa eva divasastasya śrāddhaśayyāsanādiṣu //
iti /

sadyaḥśauca ityekāhatryahāśaucayorupalakṣaṇam /
āhitāgnermaraṇadinā danyasmin dine dāhe sati dāhadinādārabhya navaśrāddhaikādaśāhikatraipakṣikāntāni kuryāt /
anāhitāgnestvekāgnerniragnervā maraṇadinādārabhya /

{MV-S_214}

tadūrdhvāni tūbhayorapi maraṇādinādeva /
tadāha--

kātyāyanaḥ:
śrāddhamagnimataḥ kāryaṃ dāhādekādaśe 'hani /
dhruvāṇi tu prakurvīta pramītāhani sarvadā //
iti /

dhruvāṇīti traipakṣikādūrdhvānāṃ saṃjñā /

ūrdhvaṃ tripakṣādyacchrāddhaṃ mṛtāhanyeva tadbhavet /
adhastu kārayeddāhādāhitāgnerdvijanmanaḥ //

iti jātūkarṇyavacanācca /
agnimata iti bahvagnimān gṛhyate /

maraṇādeva kartavyaṃ saṃyogo yasya nāgnibhiḥ /
dāhādūrdhvamaśaucaṃ syādyasya vaitāniko vidhiḥ //

iti śaṅkhavacanaikavākyatālābhāt /
marīcirmāsikānāṃ mukhyagauṇādikalpamāha--

mukhyaṃ śrāddhaṃ māsi māsi aparyāptāvṛtuṃ prati /
dvādaśāhena vā kuryādekāhe dvādaśāpi vā //
iti /

pratimāsaṃ mṛtāhe māsikaṃ śrāddhamiti mukhyaḥ kalpaḥ /
aparyāptau = pratimāsaṃ śrāddhakaraṇāśaktau ṛtu prati /
ṛtoratra cāndrasya saurasya vāsambhavānmāsadvayaśrāddhamagrimamāsi kāryamiti tasyārthaḥ /
ayamarthaḥ /
pūrvamāse mṛtitithimullaṅdhyottaramāse mṛtitithau atikrāntaśrāddhaṃ prāptakālaṃ ca śrāddhaṃ ceti dvayaṃ tatra kāryam /
kvacittrayamapi /
yathā ekādaśāhe ādyaṃ nirvarttya ūnamāsikaṃ ca svakāle kṛtvā

tato dvitīyamāsikaṃ traipakṣikaṃ ca tṛtīyamāsikena saha, caturthamāsikena saha caturthaṃ, pañcamena saha ṣaṣṭham, ūnaṣāṇmāsikaṃ ca saptamena saha, aṣṭamaṃ navamena, daśamamekādaśena, dvādaśamūnābdikena saheti pūrvamapyuktam"navamiśraṃ tu ṣaḍutaram"iti /
tasyāpyayamevārtha iti dvitīyakalpaḥ /
atha vā dvādaśāhena dvādaśabhirdinaiḥ apavarge tṛtīyā /
tācadbhirdinairapavṛttāni dvādaśamāsikāni kāryāṇi /
tatrāśaucottaradine ekādaśāhe ādyaṃ, tatastaduttaradine tūnādyaṃ dvitīyaṃ ca, tatastaduttaradine traipākṣikaṃ tṛtīyaṃ ca, tatastaduttareṣu triṣu dineṣu krameṇa caturthapañcamaṣaṣṭhāni, tata uttaradine tūnaṣāṇmāsike saptamaṃ ca, tatastaduttaradineṣu aṣṭamanavamadaśamaikādaśāni, tata uttaradine dvādaśamūnābdikaṃ ceti

dvādaśabhirdinaiḥ ṣoḍaśa śrāddhāni kṛtvā taduttaradine sapiṇḍīkaraṇam /
śrāddhacintāgaṇau tu dvādaśāhamupakramya dvādaśabhirddinairdvādaśa māsikāni śrāddhāni kṛtvā tataḥ pareha'ni sapiṇḍīkaraṇamityuktam iti tṛtīyakalpaḥ /

{MV-S_215}

atha vā ekasminneva dine ekāhe ekādaśāhe dva /
daśāhe vā dvādaśāpi māsikāni kṛtvā sapiṇḍīkaraṇaṃ kāryamiti caturthaḥ kalpaḥ /
dvādaśāpi ṣoḍaśāpītyarthaḥ /

kaṇvaḥ--

navaśrāddhaṃ māsikaṃ ca yadyadantaritaṃ bhavet /
tattaduttarasātantryādanuṣṭheyaṃ pracakṣate //
iti /

ṛṣyaśṛṅgaḥ--

ekoddiṣṭe tu samprāpte yadi vivnaḥ grajāyate /
māse 'nyasmina tithau tasyāṃ kuryādantaritaṃ ca yat //

antaritaṃ māsikaṃ taduttarasambandhini māsi kuryāditi kālādarśe /
atra cakāreṇa tanmāsikasamuccayaḥ /
antaritaṃ tanmāsikaṃ kuryāditi nirṇayāmṛte /
āśaucādinā tu māsikāntarāye āśaucānte uttaramāse mṛtatithau vā amāvāsyāyāṃ vā kṛṣṇaikādaśryāṃ vā anukalpena śuklaikādaśyāmapi veti /
uktaṃ ca kālanirṇaye--

āśaucopahatau tu māsikavidherāśaucakālātyayaḥ

śasto vottaramāsi taddinamamāvāsyā sitaikādaśī /

śuklā vāpyanukalpato 'tra gaditetyādi /

etāni ṣoḍaśa śrāddhāni saṃvatsarādarvāk dvādaśāhādau sipaṇḍīkaraṇe kartavye apakṛṣya sapiṇḍīkaraṇātpūrvaṃ karttaṃvyāni /

śrāddhāni ṣoḍaśāpādya vidadhīta sapiṇḍanama /
iti laugākṣivacanāt /

arvāk sapiṇḍīkaraṇātkuryāt śrāddhāni ṣoḍaśa /

iti paiṭhanisivacanācca /
sapiṇḍīkaraṇāt prāgapakṛṣya kṛtānyapi sapiṇḍanottaraṃ punastāni svasvakāle kartavyāni /
tadāha--

aṅgirāḥ:
yasya saṃvatsarādarvāk sapiṇḍīkaraṇaṃ kṛtam /
māsikaṃ codakummaṃ ca deyaṃ tasyāpi vatsaram //
iti /

gālavo 'pi--

arvāk saṃvatsarādyasya sapiṇḍīkaraṇaṃ kṛtam /
ṣoḍaśānāṃ dvirāvṛttiṃ kuryādityāha gautamaḥ //
iti /

atra viśeṣamāha kārṣṇājiniḥ--

arvāgabdādyatra yatra sapiṇḍīkaraṇaṃ kṛtam /
tadūrdhvaṃ māsikānāṃ syādyathākālamanuṣṭhitiḥ //
iti /

asyārthaḥ /
ṣoḍaśānāṃ madhye yāni svasvakāle dvitrāṇi kṛtāni tataḥ sapiṇḍana upasthite tatpūrvaṃ yāni avaśiṣṭāni apakṛṣya kṛtāni tānyeva punaḥ kuryāt na tvanyāni svasvakāle kṛtānītyarthaḥ /

{MV-S_216}

vivāhādyupasthitau tu sapiṇḍīkaraṇātpūrvamapakṛṣya kṛtānyapi vūdhdyanantaraṃ punarnaiva kāryāṇītyāha--

kātyāyanaḥ:
nirvartya vṛddhitantraṃ tu māsikāni na tantrayet /
ayātayāmaṃ maraṇaṃ na bhavetpunarasya tu //
iti /
vṛdhdyatantaraṃ māsikāni na kuryāttadā ayātayāmaṃ nūtanaṃ maraṇaṃ na bhavet /
anyathā nūtanaṃ maraṇaṃ bhavedityarthaḥ /

pretaśrāddhāni śiṣṭāni sapiṇḍīkaraṇaṃ tathā /
apakṛṣyāpi kurvīta kartā nāndīmukhaṃ dvijaḥ //

iti śāṭhyāyaniśca /
sapiṇḍīkaraṇottaraṃ vṛdhdyādipāte tu anumāsikānyapi apakraṣṭavyāni /

sapiṇḍīkaraṇādarvāgapakṛṣya kṛtānyapi /
punarapakṛṣyante vṛddhyuttaraniṣedhanāt //

iti kārṣṇājinyukteḥ /
ataḥ sapiṇḍīkaraṇādarvāk ūrdhvaṃ cāpakarṣaḥ siddhaḥ /
nanu--

pretasaṃskārakarmāṇi yāni śrāddhāni ṣoḍaśa /
yathākālaṃ tu kāryāṇi nānyathā mucyate tataḥ //

iti hārītavacanānnāpakarṣaḥ sidhdyatīticet, satyam /
saṃvatsarānte sapiṇḍīkaraṇe apakarṣo na /
arvāksapiṇḍīkaraṇe tu kena niroddhavyo 'pakarṣa iti ṣoḍaśaśrāddhāni kṛtvaiva sapiṇḍīkaraṇaṃ saṃvatsarātprāgapi kartavyamiti /
so 'yamāpatkalpaḥ /
yadā prāksapiṇḍīkaraṇāt pretaśrāddhāni karoti tadaikoddiṣṭavidhānena kuryāt /
yadā tu tadūrdhvaṃ karoti tadābdikaṃ śrāddhaṃ yo yathā karoti pārvaṇamekoddiṣṭaṃ vā tathā māsikāni kuryāt /

sapiṇḍīkaraṇādarvāk kurvan śrāddhāni ṣoḍaśaṃ /
ekoddiṣṭavidhānena kuryātsarvāṇi tāni tu //

sapiṇḍīkaraṇādūrdhvaṃ yadā kuryāttadā punaḥ /
pratyabdaṃ yo yathā kuryāttathā kuryātsa tānyapi //

iti smaraṇāditi vijñāneśvaraḥ /
tathā saṃvatsaraparyantaṃ pratidinaṃ pretodde śena bhojanaparyāptānnasahita udakumbho deyaḥ /

padmapurāṇe--

udakumbhaśca dātavyo bhojyabhakṣyasamanvitaḥ /
yāvadvarṣaṃ naraśreṣṭha! satilodakapūrvakam //
iti /


{MV-S_217}

hemādrau smṛtisamuccaye--

ekādaśāhātprabhṛti ghaṭastoyānnasaṃyutaḥ /
dine dine pradātavyo yāvatsyādvatsaraḥ sutaiḥ //
iti /

pāraskareṇa piṇḍadānamapyatra pākṣikamuktam--aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyātpiṇḍamapyeke nipṛṇantīti /

asmai pretāya taduddeśenetyarthaḥ /
arvāksapiṇḍīkaraṇe 'pi deya ityāha--

yājñavalkyaḥ, (a. 1 śrā. pra. ślo. 255)

arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarādbhavet /
tasyāpyetat sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ //
iti /

sapiṇḍīkaraṇottaraṃ māsikeṣviva nātra pretaśabdollekhaḥ /
asmādeva vacanādudakumbhasyāpakarṣo nāstīti pratīyate /

yattu gobhilaśrāddhakalpabhāṣye skāndavaco likhitam--

annaṃ caiva svaśattyā tu saṅkhayāṃ kṛtvābdikasya tu /
dātavyaṃ brāhmaṇebhyastu yadvā tanniṣkrayaṃ ca yat //

api śrāddhaśatairdattairudakumbhaṃ vinā narāḥ /
daridrā duḥkhinastāta! bhramanti ca bhavārṇave //

tato 'pakṛṣya dātavyaṃ pretasyāpyudakumbhakam /

iti udakumbhasyāpyapakarṣakaṃ, tattu yājñavalkyavacovirodhānnāpakarṣaparaṃkintu pratidinamudakumbhānnadānāśaktau ekasminnapi dine tāvanto yathāsambhavaṃ yadā kadācidvā vatsaramadhye tāvanto deyā iti tadarthaḥ ācārasyāpi tathādṛṣṭatvāt /
atra kvacitkumbhasyānnasāhityaṃ kvacidannasya kumbhasāhityaṃ yadyapi, tathāpi guṇapradhānabhāvāvivakṣayā idamannameṣa kumbha iti pṛthageva tyāgaḥ kāryaḥ /
atra ca yadā pretoddeśenānnasya tatsthānīyasya vā dravyasya śraddhayā tyāgaḥ śrāddhamiti vijñāneśvaroktaṃ śrāddhalakṣaṇaṃ, brāhmaṇasvīkāraprayantaḥ pitṝnuddiśya dravyatyāgaḥ śrāddhamiti kalpatarūktaṃ, pitrādīṃścaturthyantapadairuddiśya havistyāgaḥ śrāddhamiti śūlapāṣyuktaṃ ca śrāddha lakṣaṇaṃ, tadāpi etacchrāddhalakṣaṇākrāntatvādannodakumbhatyāgo 'pi śrāddharūpa eva /

yattu śūlapāṇinā asya nityaśrāddhatvamuktam--

ahanyahani yacchrāddhaṃ tannityamabhidhīyate /

iti bhaviṣyapurāṇoktanityaśrāddhalakṣaṇasyātrāpi sattvāditi, tanna /
ahanyahani yaccoditaṃ tannityāmatyabhidhānādyatrāvadhidinaviśeṣānupādānena jīvanāvadhi niyojyatvaṃ pratīyate tannityam /

{MV-S_218}

"kuryādaharahaḥ śrāddhaṃ"ityatraca tādṛśacodanācoditatvādbhavati nityatvapratītiḥ /
na tu prakṛte /
anyathā katipayadinakriyamāṇe 'pi--

aśvayukkṛṣṇapakṣe 'pi śrāddhaṃ kuryāddinedine /

ityāparapakṣike nityaśrāddhatvaprasaṅgāditi /
ūnamāsikonaṣāṇmāsikonābdikāni nandādiṣu na kāryāṇi /

gārgyaḥ--

nandāyāṃ bhārgavadine caturdaśyāṃ tripuṣkare /
ūnaśrāddhaṃ na kurvīta gṛhī putradhanakṣayāt //

marīcirapi--

dvipuṣkare ca nandāsu sinībālyāṃ bhṛgorddine /
caturdaśyāṃ ca nonāni kṛttikāsu tripuṣkare //
iti /

tripuṣkaraṃ ca tripānnakṣatraṃ bhadrā tithirgurubhaumaravivārāṇāmanyatamasya melane bhavati /
dvayormelane dvipuṣkaram /

ratnamālāyām--

viṣamacaraṇaṃ dhiṣṇyaṃ bhadrātithiryadi jāyate

suragururavikṣmāputrāṇāṃ kathaṃ cana vāsare /
munibhiruditaḥ so 'yaṃ tripuṣkarasaṃjñakaḥ //
iti /

tripādbhaṃ cettithirbhadrā bhaumejyaravibhiḥ saha /
tadā tripuṣkaro yogo dvayoryogo dvipuṣkaraḥ //
iti /

dvitīyāsaptamīdvādaśīnāṃ bhadrātithīnāṃ punarvasūttarāphālgunīviśākhottarāṣāḍhāpūrvābhādrapadanakṣatrāṇāṃ bhānubhaumaśanaiścarāṇāṃ ca melane tripuṣkaraṃ dbimelane dvipuṣkaram /
nandāḥ pratipatṣaṣṭhyekādaśyaḥ /
śeṣaṃ prasiddham /

iti māsikānāṃ kālanirṇayaḥ /

atha pretakriyāsu vihitaniṣiddhakālāḥ /

gārgyaḥ--

pratyakṣaśavasaṃskāre dinaṃ naiva viśodhayet /
āśaucamadhye kriyate punaḥsaṃskārakarma cet //

śodhanīyaṃ dinaṃ tatra yathāsambhavameva tu /
āśaucavinivṛttau tu punaḥsaṃskriyate mṛtaḥ //

saṃśodhyaiva dinaṃ grāhyamūrdhvaṃ saṃvatsarādyadi /
pretakāryāṇi kurvīta śreṣṭhaṃ tatrottarāyaṇam //

kṛṣṇapakṣaśca tatrāpi varjayettu dinakṣayam /


{MV-S_219}

pretaśrāddhaṃ prakṛtya gārgyaḥ--

nandāyāṃ bhārgavadine caturdaśyāṃ tripuṣkare /
tatra śrāddhaṃ na kurvīta gṛhī putradhanakṣayāt //

marīciḥ--

ekādaśyāṃ tu nandāyāṃ sinīvālyāṃ bhṛgordine /
nabhasyasya caturdaśyāṃ kṛttikāsu tripuṣkare //

śrāddhaṃ na kurvītetyanuṣaṅgaḥ /
pretakriyāmeva prakṛtya--

bhārate:
nakṣatre tu na kurvīta yasmin jāto bhavennaraḥ /
na prauṣṭhapadayoḥ kārṃyaṃ tathāgneye ca bhārata! //

dāruṇeṣu ca sarveṣu pratyarau ca vivarjayet /
jyautiṣe yāni coktāni tāni yatnena varjayet //

uktāni varjyatvenetiśeṣaḥ /
dāruṇāni--

dāruṇaṃ coragaṃ raudramaindraṃ nairṛtameva ca /

ityuktāni /
gratyariḥ = pañcamatārā /

jyotiḥ parāśaraḥ--

sādhāraṇadhruvogre maitre no śasyate manuṣyāṇām /
pretakriyā kathañcittripuṣkare yamaladhiṣṇaṇe ca //

sādhāraṇe kṛttikāviśākhe /
dhruvāṇi = uttarātrayaṃ rohiṇī ca /
ugrāṇi = pūrvātrayaṃ bharaṇī maghā ca /
maitramanurādhā /
yamaladhiṣṇyaṃ = dhaniṣṭhā /

kaśyapaḥ--

bharaṇyārdrā tathāśleṣā mūlatricaraṇāni ca /
pretakṛtye 'tiduṣṭāni dhaniṣṭhādyaṃ ca pañcakam //

varāhapurāṇe--

caturthāṣṭamage candre dvādaśe ca vivarjayet /
pretakṛtyaṃ vyatīpāte vaidhṛtau paridhe tathā //

karaṇe viṣṭisaṃjñe ca śanaiścaradine tathā /
trayodaśyāṃ viśeṣeṇa janmatārātraye 'pi ca //

janmatārātrayam = ādyadaśamaikoneviṃśāni /

nandāyāṃ bhārgavadine trayodaśyāṃ trijanmani /
atra śrāddhaṃ na kurvīta putradārathanakṣayāt //

ityādayaśca niṣedhāḥ pretakriyātirikte na pravartante /
pretaśrāddheṣvapi sāvakāśeṣu na pravartante /
niravakāśeṣu svakāle 'nuṣṭhīyamāneṣu pravartante /


{MV-S_220}

tadāha gobhilaḥ--

nandāyāṃ śukravāreṣu caturdaśyāṃ trijanmasu /
ekādaśāhaprabhṛti naikoddiṣṭaṃ niṣidhyate //

vaijavāpaḥ--

yugamanvādisaṅkrāntidarśe pretakriyā yadi /
daivādāpatitā tatra nakṣatrādi na śodhayet //

iti pretakriyāvihitaniṣiddhakālāḥ /


atha sapiṇḍīkaraṇakālaḥ /

tatra yajamānapretayoranāhitāgnitve saṃvatsarānto mukhyaḥ /
upasthitavṛddhipūrvakālo vā /
tathāca--

bhaviṣyapurāṇe:
sapiṇḍīkaraṇaṃ kuryādyajamāno hyanagnimān /
anāhitāgneḥ pretasya pūrṇe 'bde bharatarṣabha! //

tathā pulastyo 'pi--

niragniḥ sahapiṇḍatvaṃ piturmātuśca dharmataḥ /
pūrṇe saṃvatsare kuryādvṛddhirvā yadaharbhavet //

atra hi karturuddeśyasya niragnitve nimitte kālo niyamyate tasyaiva karmāṅgatvena vidhīyamānatvāt /

yattu kāle karma vidhīyate na karmaṇi kāla itinyāyavidvacanaṃ tadanupādeyatvābhiprāyam /
na punaravidheyatvaparam /
tathātve hi kālasyāṅgatvameva na syādavidhīyamānatvāt /
na hyavidhīyamānamaṅgaṃ bhavatīti /
atra hi pūrṇa iti varṣasamāptyuttaradina ityarthaḥ /

tathācośanā--

pituḥ sapiṇḍīkaraṇaṃ vārṣike mṛtavāsare /
ādhānādyupasamprāptāvetatprāgapi vatsarāt //

nāgararavaṇḍe 'pi--

pituḥ sapiṇḍīkaraṇaṃ vatsarādūrdhataḥ sthitam /
vṛddhirāgāmikī cetsyāttadarvāgapi kārayet //
yacca paiṭhīnasinā vatsarānte sapiṇḍīkaraṇamityuktam /
tatrāpi sati saptamyeva na tu daśānte paṭa itivadvācakatvaṃ pūrvodāhṛtavākyavirodhāt /
yacca smṛtyarthasāre dvādaśamāsopāntyadine ūnābdikaṃ taduttaradine sapiṇḍīkaraṇaṃ taduttaradine mṛtāharūpe prathamābdikamiti, tadetat"vārṣike mṛtavāsara"itivacanavirodhādupekṣaṇīyama /
evañca sati ekoddiṣṭapradhānakatvena madhyāhne sapiṇḍanaṃ vidhāya pārvaṇapradhānakatvena vāparāhṇe sapiṇḍanaṃ kṛtvā sambhave 'parāhṇa eva gauṇakālarūpasāyāhne vā sāṃvatsarikaṃ kāryaṃ na tu lopastasya /

{MV-S_221}

kecittu mṛtāhadine sapiṇḍane ābdikalopa eva mukhyakālasyābhāvāt, śeṣabhojanaṃ vinā sapiṇḍīkaraṇaśrāddhāparisamāpte śrāddhāntarārambhasyānucitatvācceti vadanti /
tanna /
nahi gauṇakāle 'nuṣṭhānaṃ niṣiddhamapi tu mukhyakāle 'nadhikṛtasya gauṇakāle /
na ca prakṛte mukhyakāle 'nadhikārapratipādakaṃ kiñcidasti /
yacca śeṣabhojanaṃ vinā karmāsamāpterna karmāntarārambha iti /
tanna /
visarjanenaiva prayogasya parisamāptatvāt /
taduttaraṃ ca rāgataḥ prāpte bhojane pratipattimākāṅkṣamāṇasya śeṣasya niyamo na tu śeṣabhojanaṃ śrāddhāṅgam /
bhavadvātadvi, na rātrigatabrahmacaryādivatprayogabahirbhūtamevāṅgaṃ tacca pratyābdikenāvaśyakartavyatayā vihitena vyavahitaṃ sadābdikaśrāddhāṅgakaśeṣabhojanena saha tantreṇaikasmin dine daivavaśāpannānekavārṣikaśeṣabhojanamivānuṣṭhātuṃ śakyamiti na kiñcidanupapannam /
vṛddhirabhyudayaḥ /

bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā /
sahapiṇḍakriyāṃ kṛtvā kuryādabhyudayaṃ tataḥ //

iti laghuhārītoktaḥ /

gomilo 'pi yadaharvā vṛddhirāpadyate iti vṛddhirvā yadahaḥ syāditi /

atra vṛdhdyahaḥ sannihitaṃ dināntarapamucyate /
anyathā tasminneva dine sapiṇḍīkaraṇāpattiḥ /
tacca viruddham /
sapiṇḍīkaraṇasya madhyāhnakālatvāt vṛddhiśrāddhasya ca prātaḥ kālikatvāt /
spaṣṭaṃ coktam--

nāgarakhaṇḍe:
pituḥ śapiṇḍīkaraṇaṃ vatsarādūrdhvataḥ sthitam /
vṛddhirāgāminī cetsyāt tadarvāgapi kārayet //

upalakṣaṇaṃ caitannāndīnimittasya karmamātrasya /
tathā ca--

śāṭhyāyaniḥ:
pretaśrāddhāni sarvāṇi sapiṇḍīkaraṇaṃ tathā /
apakṛṣyāpi kurvīta karttāṃ nāndīmukhaṃ dvijaḥ //
iti /

ayaṃ cāpakarṣaḥ sapiṇḍanaṃ vinā pitrādīnāṃ pārvaṇārhapitṛtvaprāptyabhāvena nāndīśrāddhasya kartumaśakyatvāt

jñeyo na tu vācanika iti kecit /
apare tu na hyadṛṣṭārthe hetunā prayojanam /
na hyapakarṣe devatāsambhavaḥ prayojakaḥ kintu vidhiḥ /
devatāyā abhāve tu jīvatpitṛkasyeva karmalopa eva yuktaḥ /
devatānurodhenaivāpakarṣe tīrthaśrāddhādyanurodhenāpakarṣāpatteḥ /
tasmādvacanādevāpakarṣaḥ /

{MV-S_222}

kiñcāhitāgnairdaihitrasya vidyamāne 'pi niragnau mātule pārvaṇānuroghena mātāmahasapiṇḍīkaraṇaṃ prāpnuyāddauhitrānurodhena vā mātulasya gauṇakāle 'nuṣṭhānaprasaṅgaḥ,"na pārvaṇaṃ nābhyudayam"iti pṛthakvacanavaiyarthyāpatteśca /
abhyudayaśca avaśyakartavyo na kāmyaḥ /
tasya sapiṇḍīkaraṇānapakarṣe 'pi pṛthakkartuṃ śakyatvāt /
sāgneḥ pretasya niragnikarttṛkasapiṇḍīkaraṇakālamāha--

laghuhārītaḥ:
anagnistu yadā vīra! bhavetkuryāttadā gṛhī /
pretaścedagnimāṃstasya tripakṣe vai sapiṇḍanam //

gṛhī = karttā /

sumanturapi-

pretaścedāhitāgniḥ syātkarttānagniryadā bhavet /
sapiṇḍīkaraṇaṃ kāryaṃ tadā pakṣe tṛtīyake //

atra ca "tripakṣe vai sapiṇḍanam'; ityatra tṛtīyasya pakṣasyādhikaraṇa toktā saptamīśravaṇāt /
na cāstu saptamī paraṃ tu satisaptamī sā, evaṃ ca māsikābdikādiśrāddhavanmṛtatithisajātīyāyāṃ tithau sapiṇḍīkaraṇa miti vācyam /
"upapadavibhakteḥ kārakavibhaktirbalīyasī"itinyāyātsa tisaptamīto 'dhikaraṇasaptamyā eva balīyastvātpūraṇārthakapratyayabalā hvitīyapakṣasyaiva lābhāt /
na ca"pūrṇe saṃvatsare ṣaṇmāse tripakṣe yadaharvā vṛddhirāpadyate"iti gobhilavākye saṃvatsara iva ṣaṇmāsatripakṣayorapi pūrṇa ityanuṣaṅgeṇānvayāttaduttaradinasyaiva grahaṇamiti vācyam /
pramāṇābhāvena"māsaṃ darśapauṇarmāsābhyāmiṣṭvopavasādbhiścaranti"ityatra māsasyopasatsvivātra pūrṇa ityasya ṣaṇmāsatripakṣayorananuṣaṅgāt /
tena sampūrṇasya tṛtīyasyādhikaraṇatvamiti /
hemādristu pakṣatraye pūrṇa iti vadannapi tṛtīyapakṣasampūrttidinasyaivādhikaraṇatvamāha saptamīsvārasyāt na tu taduttaradinasyeti /
kartuḥ sāgnitve--

sumantuḥ:
yajamāno 'gnimān rājan! pretaścānagnimān bhavet /
dvāhaśāhe bhavetkāryaṃ sapiṇḍīkaraṇaṃ sutaiḥ //

kātyāyanaḥ--

ekādaśāhaṃ nirvarttya arvāgdarśādyathāvidhi /
prakurvītāgnimān vipro mātāpitroḥ sapiṇḍanam //
iti /
atrārvākdarśādityuktāvapi"ekādaśāhe dvādaśāhe vā"ityādi baudhāyanādyuktavihitakāla eva kartavyaṃ, tadabādhenaivopapattau bādhāyogāt svatantrakālakalpanāprasaṅgācca /


{MV-S_223}

hemādristu svatantraṃ kālāntaramityāha /

yattu--

yā tu pūrvamamāvāsyā mṛtāhāddaśamī bhavet /
sapiṇḍīkaraṇaṃ tatyāṃ kuryādeva suto 'gnimān //

iti jābālivacanaṃ tat maraṇadināvadhikadaśamadinaparam /
evaṃcaikādaśaṃ dinamuktaṃ bhavati /
yadā ca darśo

ddhāviṃśatidinādūrdhvaṃ bhavati tadāśaucātparato dvādaśasu divaseṣu ṣoḍaśaśrāddhāni kṛtvā trayodaśadivase sapiṇḍīkaraṇaṃ kāryam /
sapimḍīkaraṇaṃ prakṛtya--

māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt /

iti viṣṇūkteḥ /
asyārthaḥ /
māsikānāmarthaḥ prayojanaṃ pretabhāvanivṛttistadvacchrāddham /
gaṇābhiprāyamekavacanam /
tatronamāsikatraipakṣikonaṣāṇmāsikāni prathamadvitīyaṣaṣṭhadvādaśādivaseṣu kāryāṇi divasasya māsa tthānīyatvāt /
ata evāgre"saṃvatsarābhyantare yadyadhikamāsako bhavettadā māsikārthaṃ dinamekaṃ vardhayet"iti tenaivoktam dvādaśāhaṃ trayodaśa iti cāśaucottaradinamārabhyaiva"parato daśarātrasya"iti jāvālokteḥ /
atra dahārātragrahaṇaṃ tattadāśaucopalakṣaṇam /
tatā sāgninā pravasitena vicchinnāgninā vā pārvaṇaśrāddhānurodhenāpi apakarṣaḥ kāryaḥ /
tathā ca--

hemādrau prajāpatiḥ:
nāsapiṇḍyāgnimān putraḥ pitṛyajñaṃ samācaret /
na pārvaṇaṃ nābhyudayaṃ kurvanna labhate phalam //

ityavaśyakartavyābhyudayasāhacataryeṇa pāveṇasyoktatvāt /
arvāk darśāditidarśopādānāddarśasambandhipitṛyajñavatpārvaṇasyāpi grahaṇācca /
etacca yanmate piṇḍapitṛyajñanimittaṃ sapiṇḍīkaraṇāpakarṣaṇaṃ tanmate 'pi pituriva māturapi kāryam /

ekatvaṃ sā gatā bharttuḥ piṇḍe gotre ca sūtake /
patnī patipitṝṇāṃ tu tasmāttadgotrabhāginī //

sapiṇḍīkaraṇādūrdhvaṃ yatpitṛbhyaḥ pradīyate /
sarveṣvaṃśaharā yātā iti dharmeṣu niścayaḥ //

iti yajñapārśvabaudhāyanavacanābhyāṃ pitṛpiṇḍe tasyā aṃśabhāgitvāt /
na caivaṃ tasyā uddeśyatvāpattiriti vācyam /

ekamūrttitvamāyāti sapiṇḍīkaraṇe kṛte /

iti vacanena sapatnīkatvenānuddeśe 'pi bharttṛpiṇḍāṃśopabhogokteḥ /
anyathā mātāmahena saha sapiṇḍane mātāmahapiṇḍabhoktṛtvaṃ na syāt /
na hi saduhitṛketimātāmahānāmuddeśaḥ pramāṇābhāvāt /

{MV-S_224}

tasmātsāgninā kartrā āśaucottaraṃ dvādaśasu divaseṣu māsikāni kṛtvā trayodaśe 'hni maraṇadinādārabya vā dvādaśe dine ekādaśe 'hani eva vā darśapāte tatraiva sapiṇḍanaṃ kāryam /
atra ca pramādādakaraṇe tripakṣādiṣu vihiteṣu kāleṣu kāryam /
tathāca--

gobhilaḥ:
dvādaśāhādikāleṣu pramādādananuṣṭhitam /
sapiṇḍīkaraṇaṃ kuryātkāleṣūttarabhāviṣu //

idaṃ ca sāgnikasyaiva /
tasyaiva dvādaśāhādīnāṃ mukhyatvāt tadagrimāṇāmanukalpatvena vidhānamuktaṃ na tu niragnikasya /
tasya varṣāntasyaiva mukhyatvāt, na ca taduttaraṃ vihitaḥ kālo 'stīti /

bhāviṣyapurāṇe---

dvādaśe 'hani ṣaṣṭhe vā tripakṣe vā trimāsi vā /
ekādaśe 'pi vā māsi māṅgalyasyāpyupasthitau //

atra ṣaṣṭhe vetyatra māsīti sambadhyate /
tathā ca--

baudhāyanaḥ--atha saṃvatsare pūrṇe sapiṇḍīkaraṇaṃ tripakṣe tṛtīyamāsi ṣaṣṭhe vaikādaśe vā dvādaśāhe veti /

atrāpi pūrvoktayuttyādhikaraṇatve siddhe yadatīte ṣaṣṭhe māsīti kasyacidvyākhyānaṃ tatra mūlaṃ mṛgyam /
kālāntaramāha--

paiṭhīnasiḥ, saṃvatsarānte visarjanaṃ navamamāsyamityeke /

viṣṇurapi--

māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāta /

vyāghraḥ sādhāraṇyenaiva dvādaśāhaprāśastyamāha--

ānantyātkuladharmāṇāṃ puṃsāṃ caivāyuṣaḥ kṣayāt /
asthiteśca śarīrasya dvādaśāhaḥ praśasyate //

kuladharmāṇāṃ = kulācārānniyatakālikānāṃ vṛddhiśrāddhavatāṃ cūḍādyanuṣṭhānānām /
asthitiśca rājopadravādinā deśatyāgasambhāvanārūpā rogādinā karmāsāmarthyarūpā vā /
prāśastyaṃ ca mukhyakālānuṣṭhiteneva tasmin kāle 'nuṣṭhitenāpyanena pretatva nivṛttirbhavatīti /
dvādaśāhaśca dvādaśañca tadahaścetivyutpattyā dvādaśaṃ dinaṃ tacca mṛtadināvadhikameva /
dvādaśānāmahnāṃ saṅghāto dvādaśāhaḥ ṣoḍaśaśrāddhāpakarṣakaḥ kālaḥ sa cābhyudayarūpa iti śūlapāṇiḥ /
nanu kathamasya praśastatvaṃ sapiṇḍīkaraṇaṃ hi pitṛtvaprāptyarthaṃ na ca dvādaśāhe kṛtaṃ kevalaṃ tatpitṛtvāpādakaṃ bhavati /
yato--

viṣṇudharmottare:
kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarātparam /
{MV-S_225}
pretadehaṃ parityajya bhogadehaṃ prapadyate //
iti /

agnipurāṇe 'pi--

arvāk saṃvatsarādyasya sapiṇḍīkaraṇaṃ bhavet /
pretatvamapi tasyāpi jñeyaṃ saṃvatsaraṃ nṛpa! //
iti /

ataḥ pūrvaṃ kṛte 'pi sapiṇḍane vatsarānta eva pretatvanivṛtteḥ kathamasya praśastatbamiticet, ṣoḍaśaśrāddhānyakṛtvā kṛte sapiṇḍane na pitṛtvaprāptirityetatparamidaṃ vacanadvayam /

śrāddhāni ṣoḍaśādattvā naiva kuryātsipaṇḍanam /

ityanenakavākyatvāt /
asmādeva vacanātṣe ḍaśaśrāddhānyapakraṣṭavyānītyapyuktaṃ bhavati /
kathamanyathā ṣīḍaśaśrāddhānāmapakarṣābhāve tatsācyapretatvanivṛtterabhāvena kṛtaṃ sapiṇḍīkaraṇaśrāddhamapyarthavatsyāt /
nanu ṣoḍaśaśrāddhānyapakṛṣya kṛte sapiṇḍana pretatvanivṛtterjātatvātpunarmāsikodakumbhaśrāddhaṃ na syāt /

satyam /
yadi--

yasya saṃvatsarādarvāk sapiṇḍīkaraṇaṃ bhavet /
māsikaṃ codakumbhaṃ ca deyaṃ tasyāpi vatsaram //

itilaugākṣivacanaṃ na syāt /
tasmādvacanādeva punarāvṛttiriti /
kecittu vṛddhinimittaṃ vināpakṛṣṭe sapiṇḍane saṃvatsarānta eva pretatvanivṛttiḥ /
vṛddhinimittaṃ tvapakarṣaṇe sapiṇḍanottaramevāvyavadhānena pretatvanivṛttiḥ /
ata eva"arvāksaṃvatsarādvṛddhau"ityanena sapiṇḍanāpakarṣamabhidhā yāha--

śāttātapaḥ:
na pṛthakpiṇḍadānaṃ ca tasmādūrdhvaṃ vidhīyate /
pretānāmiha sarveṣāṃ ye mantraiśca niyojitāḥ //

pretatvācceha nistīrṇāḥ prāptā pitṛgaṇaṃ tu te //
iti /

yadi vāśavatyā gauṇekāle 'nuṣṭhāna daivāttaduttaraṃ vṛddhyādyāpadyeta tadā vṛddhikālaṃ prāpya pretatvaparihāro bhavati tasya vatsarāntakālatulyatvāditi vadanti /
atredaṃ pratibhāti /
kathamasya vatsarāntakālatulyatvamiti /
yadi cāhitāgnerdvādaśāhasyeva mukhyatvena pretatvanivṛttiphalakasya sapiṇḍanasyātra vihitatvāditi, tadā vihitatvaṃ gauṇasyāpyastyeva /
mukhyakālaśca na svarūpeṇa prayojakaḥ anyathā vatsarānte sapiṇḍanābhāve 'pi pretatvanivṛttiḥ syādeva tasmānmakhyakāle 'nuṣṭhitameva sapiṇḍanaṃ pretatvanivartakaṃ vācyam /
evaṃ sati vihitasyānarthakatvānupapattyā vihitakāle 'nuṣṭhitameva pretatvanivartakamityastu kṛtaṃ mukhyatvenota /

{MV-S_226}

tasmātṣoḍaśaśrāddhasahitaṃ sapiṇḍīkaraṇamātraṃ pretatvanivartakaṃ na mukhyakālasahitamiti /
kecittu sarveṣāmapi kālānāhitāgniṃ prati mukhyatvena dvādaśādikāleṣu kṛtaṃ sapiṇḍanaṃ vṛddhipūrvaṃ kṛtamiva pretatvanivartakamiti /
te ca kālāḥ /
tatra tāvat caturviṃśatimate--

sapiṇḍīkaraṇaṃ cābde sampūrṇe 'bhyudaye 'pi vā /
dvādaśāhe tu keṣāñcinmataṃ caikādaśe tathā //
iti /

kecittu idaṃ sakalasādhāraṇamukhyakālasaṅgrāhakaṃ na tu niragnerekādaśāhādipratipādakam /
anyathā sāgnerapi saṃvatsarāntakālasādhakaṃ syāt /
evaṃ ca"yā tupūrvamamāvāsyā"ityādivākyaistāṃstān prati prāprāneva kālān vidadhannāpūrvaśrutimūlamityāhuḥ /

parāśaramādhavīye bhaviṣye:
sapiṇḍīkaraṇaṃ kuryādyajamānastvanagnimān /
anāhitāgneḥ pretasya pūrṇe 'bde bharatarṣabha! //

dvādaśe 'hani ṣaṣṭhe vā tripakṣe vā trimāsi vā /
ekādaśe 'pi vā māsi māṅgalyasyāpyupasthitau //
iti /

ete ca sarve mukhyāḥ /
eṣu dvādaśāhaḥ praśastaḥ /
ānantyādivacanāt /
anyatrecchayā vikalpa iti mādhavaḥ /
anye tu vatsarānto mukhyastatsannihita ekādaśo māso jaghanyaḥ /
evamanye viprakṛṣṭā yathāpūrvaṃ jaghanyā iti /
yadā ca sapiṇḍīkaraṇārthaṃ ṣoḍaśaśrāddhānyapakṛṣyante tadā mṛtatithisajātīyāyāṃ tithau kāryāṇi /
ekasyāpi mukhyakālalābhāt /
asambhave tu sapiṇḍanadine eva nimitte sannidhānāt /
atha vā sati kālavyavadhāne prāgudāhṛtaviṣṇuvākyāt dvādaśasu divaseṣu

ṣoḍaśaśrāddhāni vidadhyāditi /
śūdrāṇāṃ tu dvādaśāha eva sapiṇḍanam /
tathāca--

viṣṇuḥ, mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hnīti /

na ca kātyāyanena--

sarveṣāmeva varṇānāṃ sūtakānte sapiṇḍanam /

iti vidhānānmāsaṃ śūdrasyāśaucasattvādavayavapiṇḍasya daśamasya taṃ prati sūtakānte vihitatvāt kathaṃ dvādaśāhe śūdrasya sapiṇḍanamitivācyam /

sarveṣāmeva varṇānāṃ daśāhaṃ sūtakaṃ bhavet /

ityetatpakṣamāśritya vā sacchūdrasya darśaśrāddhānurodhena ekādaśāhavidhivadvacanabalātsūtakanivṛttimabhyupetya vā vacanāt sūtakamadhya eva vā kāryamiti na doṣaḥ /

{MV-S_227}

vastuto dvādaśāhapadaṃ na maraṇadinādārabhya dvādaśāhaparaṃ kintu sūtakāntadivasādūrdhvaṃ dvijātivat dvādaśasu divaseṣu dvādaśa māsikāni kṛtvā dvādaśāha eva sapiṇḍanaṃ kāryaṃ na tu dvijā tivattrayodaśāhe /
ata eva tatroktam--yadyadhimāsastadā trayodaśe dina iti /
etena yatkiñcicchrāddhavṛddhirna dinavṛddhiriti tadapi parāstam /
deśāntarasthite tu putre itiviśeṣaḥ /
tatra śātātapaḥ--

deśāntaragatānāṃ ca putrāṇāṃ ca kathaṃ bhavet /
śrutvā tu vapanaṃ kāryaṃ daśāhaṃ tu tilodakam //

tataḥ sapiṇḍīkaraṇaṃ kuryādekādaśe 'hani /

varṣāntakālātikrame kālāntaramukte mādhavīye--

ṛṣyaśṛṅgaḥ:
sapiṇḍīkaraṇaṃ śrāddhamuktakāle na cet kṛtam /
raudrahaste ca rohiṇyāṃ maitrabhe vā samācaret //

etacca nakṣatrādyanusāreṇa vṛdhdyādyupasthitau vihitakālāntarālābhe 'pi draṣṭavyam /

iti sapiṇḍanakālaḥ /

atha sāmānyaśrāddhatithinirṇayaḥ /

śrāddhaṃ ca trividhaṃ pārvaṇamekoddiṣṭaṃ daivikaṃ ca /

tatra kaṇvaḥ--

ekamuddiśya yacchrāddhamekoddiṣṭaṃ prakīrttitam /
trīnuddiśya tu yattaddhi pārvaṇaṃ munayo viduḥ //

pāraskaraḥ--

devānuddiśya kriyate yattaddaivikamucyate /
tannityaśrāddhavatkuryāddvādaśyādiṣu yatnataḥ //

tatra yasyāṃ tithau pārvaṇaśrāddhaṃ vihitaṃ sā yadi dinadvayasambandhinībhavettadā yasminpūrvasminparasminvā dine 'parāhṇavyāpinī tasmin dine pārvaṇamanuṣṭheyam /

karmaṇo yasya yaḥ kālastatkālavyāpinī tithiḥ /
tayā karmāṇi kurvīta hrāsavṛddhī na kāraṇam //

iti yājñavalkyavacanāt /

madhyāhnavyāpinī yā syātsaikoddiṣṭe tithir bhavet /
aparāṅṇavyāpinī yā pārvaṇe sā tithirbhavet //

iti gautamavacanācca /
yadā pūrvedyuraparāhṇavyāpinī tadā pūrvaiva, grāhyā /


{MV-S_228}

tathācamanuḥ--

yasyāmastaṃ raviryāti pitarastāmupāsate /
sā pitṛbhyo yato dattā hyaparāhṇaḥ svayaṃbhuvā //

yasyāmaparāhṇasambandhinyāṃ ravirastaṃ yāti sā pitṛkārye praśaste tyarthaḥ /

tathā ca hārītaḥ--

aparāhṇaḥ pitṝṇāṃ tu yāparāhṇānuyāyinī /
sā grāhyā pitṛkārye tu na pūrvāstānuyāyinī //

astānuyāyinī = astamātrānuyāyinī /
tathā ca yāparāhṇavyāpinyastānuyāyinī sā pitṛkārye grāhyetyarthaḥ /
yadā tu dinadvaye 'pi nāparāhṇavyā pinī tadāpi pūrvaiva grāhyā /
tathāca--

bṛddhayājñavalkyaḥ:
devakārye tithirjñeyā yasyāmabhyudito raviḥ /
pitṛkārye tithirjñeyā yasyāmastamito raviḥ //

śivarahasyasaurapurāṇayoḥ--

prāyaḥ prānta upoṣyā hi tithirdaivaphalepsubhiḥ /
mūlaṃ hi pitṛtṛptyarthaṃ paitraṃ coktaṃ maharṣibhiḥ //

māradoyapurāṇe--

titheḥ prāntaṃ surākhyaṃ hi upoṣyaṃ kavayo viduḥ /
pitryaṃ mūlaṃ titheḥ proktaṃ śāstrajñaiḥ kālakovidaiḥ //

pitrye 'stamayavelāyāṃ spṛṣṭā pūrṇā nigadyate /
na tatraudayikī grāhyā daive hyaudayikī tithiḥ //

gobhilaḥ--

sāyāhnavyāpinī yā tu pārvaṇe sā uhāhṛtā /

sāyāhnavyāpitā ca trimuhūrtānyūnāyā eva bhavati /

vaudhāyano 'pi--

udite daivataṃ bhānau pitryaṃ cāstamite ravau /
dvimuhūrtaṃ trirahnaśca sā tithirhavyakavyayoḥ //

bhānāvudite sati yad dvimuhūrtaṃ muhūrtadvayaṃ taddaivataṃ = daivakarmayogyam /
astamite astaṃ gantumārabdhe bhānau astamayātpūrvaṃ yat trimuhūrtaṃ tatpitryaṃ = pitryakarmayogyam /
tasmāttadvarttinī ti thirhavyakavyayorgrāhyetyarthaḥ /
dinadvaye 'pi vaiṣamyeṇāparāhṇaikadeśavyāptau tadādhikyavatī grāhyā "aṇurapi viśeṣo 'dhyavasāyakara'; iti nyāyāt /

{MV-S_229}

dinadvaye 'pi sāmyenāparāhṇaikadeśavyāptiśca śrāddhāṅgatithervṛdhdyā kṣayeṇa sāmyena vā bhavati, tatra kasmindine pārvaṇamitisaṃśaye--

kharvodarpastathā hiṃsā trividhaṃ tithilakṣaṇam /
sarvadarpau parau pūjyau hiṃsā syātpūrvakālikī //

iti vyāghrapacanānnirṇayaḥ /
kharvaḥ = sāmyavāṃstithiḥ, darpo vṛddhistadvāṃstithiḥ, hiṃsā kṣayastadvāniti trividhaṃ tithilakṣaṇaṃ tithisvarūpam /
atra sarvatvādīnāṃ grāhyatithigatatvaṃ kharvadarpayoḥ parayorhisāyāśca pūrvasyā grāhyatvābhidhānāt /
sā ca tulyakālaikadeśabyāptirgrāhyatithervṛddhikṣayasāmyairitthaṃbhavati samarātrindivasamaye yadā viṃśatighaṭīparimitā pūrvatithir bhavati dvāviṃśatighaṭīparimitā cottaratithistadā dinadvaye 'pi sāmyena ghaṭīcatuṣṭayaparimitāparāhṇaikadeśavyāptirbhavati /
grāhyatithiśca ghaṭīdvayena vardhate /
yadā ca dvāviṃśatighaṭīparimitā pūrvatithirviṃśatighaṭīparimitā cottaratithistadāpi

sāmyena ghaṭīdbayarūpāparāhṇaikadeśavyāptirbhavati tithaiśca ghaṭīdvayena kṣīyate /
yadā ca pūrvottaradinayoḥ pūrvottare tithī ekaviṃśatighaṭīparamite stastadāpi sāmyenaiva ghaṭītrayaparimitāparāhṇaikadeśavyāptirbhavati tithiśca sāmyamupaiti /
atra vṛddhisāmyayoḥ parā grāhyā kṣaye pūrveti /

iti pārvaṇanirṇayaḥ /

ekoddiṣṭasya tu kālamāha hārītaḥ--

āmaśrāddhaṃ tu pūrvāhṇa ekoddiṣṭaṃ tu madhyataḥ /
pārvaṇaṃ cāparāhṇe tu prātarvṛddhinimittakam //

upakramakālamāha vyāsaḥ--

kutapaprathame bhāge ekoddiṣṭamupakramet /
āvartanasamīpe vā tatraiva niyatātmavān //

samaptikālamāha ślokagautamaḥ--

ārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ /
vidhijño vidhimāsthāya rauhiṇaṃ tu na laṅghayet //

evaṃ ca kutaparauhiṇayormuhūrtayorekoddiṣṭakālatvāt tavdyāptyādinaiva nirṇayaḥ /
atrāpi pūrvedyureva madhyāhnavyāptiraparedyureva madhyāhnavyāptirityanayoḥ pakṣayoḥ--

madhyāhnavyāpinī yā tu tithiḥ pūrvā parāpi vā /
tasyāṃ pitṛbhyo dātavyaṃ hāsavṛddhī na kāraṇam //


{MV-S_230}

iti baudhāyanavacanānnirṇayaḥ /
dinadvaye 'pi madhyāhnavyāpitve tatsparśābhāve vā pūrvedyurevānuṣṭhānam /

daivakārye tithirjñeyā yasyāmabhyudito raviḥ /
pitṛkārye tithirjñeyā yasyāmastamito raviḥ //

iti vṛddhayājñavalkyavacanādipūrvodāhṛtaśivarahasyasaurapurāṇādivacanebhyaḥ /
dinadvaye 'pi sāmyenaikadeśavyāptau pūrvavadeva kharvādivākyānnirṇayaḥ /
vaiṣamyeṇaikadeśavyāptau tu mahattvavaśānnirṇayaḥ /
daivikaḥ śrāddhakāla ukto--

brahmapurāṇe:
pūrvāhṇe daivikaṃ śrāddhamaparāhṇe tu pārvaṇam /
ekoddiṣṭaṃ tu madhyāhne prātarvṛddhinimittakam //

pūrvāhṇastu--

āvartanātu pūrvāhṇo hyaparāhṇastathāparaḥ /

ityuktaḥ /
tatrāpi--

prātaḥkāle tu na śrāddhaṃ prakurvīta dvijottamaḥ /
naimittikeṣu śrāddheṣu na kālaniyamaḥ smṛtaḥ //

itimādhavodāhṛtācchivarāghavasaṃvādavākyātprātaḥ kālavihitavṛddhiśrāddhātirikteṣu śrāddheṣu prātaḥ kālasya niṣedhāttadatiriktapūrvāhṇo daivikaśrāddhakālaḥ tadvyāptyaiva pūrvavannirṇayaḥ /
viśeṣastu yadā vṛddhikṣayādibhirdinadvaye 'pi tulyakālā karmakālavyāptistadottaraiva grāhyā /

udite daivataṃ bhānau pitrye cāstamite ravau /
dvimuhūrtaṃ trirahno vā sā tithirhavyakavyayoḥ //

iti baudhāyanavacanāt /
kharvādivākyasya caitadbhinnapitryaviṣayatvāt /

itisāmānyaśrāddhatithinirṇayaḥ /


athāparāhṇadilakṣaṇāni /

skandapurāṇe--

āvartanāttu pūrvāhṇo 'pyaparāhṇastataḥ paraḥ /
iti /

āvartanādityatrāṅpraśleṣaḥ kāryaḥ /
āvartanaṃ nāma dinamadhyaṃ tathā ca āvartanāvadhikaḥ pūrvo bhāgaḥ pūrvahṇastadavadhikaḥ paro bhāgo 'parāhṇa ityarthaḥ /
imameva vibhāgamabhipretya--

manurāha, (a. 3 śloka. 278)

yathā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate /
tathā śrāddhasya pūrvāhṇādaparāhṇo viśivyate //
iti /

atra māsasamabhāgayoḥ pūrvapakṣāparapakṣayordṛṣṭāntīkaraṇātpūrvārdhāparārdharūpau pūrvāhṇāparāhṇāvahno bhāgau pratīyete /


{MV-S_231}

tredhāvibhaktasyāhnastrayo bhāgāḥ pūrvāhṇamadhyandināparāhṇāḥ śrutau viniyuktāḥ /

pūrvāhṇo vai devānāṃ madhyandino manuṣyāṇāmaparāhṇaḥ pitṝṇāṃ tasmādaparāhṇe dadātīti /

atra vidheyāparāhṇsaya stutyarthamuktasya pūrvāhṇamadhyandinayordevamanuṣyasambandhasya pramāṇāntarāpratītatvātpūrvāhṇe devebhyo dadāti madhyandine manuṣyebhya iti vidhī kalpyete iti /

skandapurāṇe--

ūrdhvaṃ sūryodayātproktaṃ muhūrtānāṃ tu pañcakam /
pūrvāhṇaḥ prathamaḥ prokto madhyāhnastu tataḥ paraḥ //

aparāhṇastataḥ prokto muhūrtānāṃ tu pañcakam //

śātātapo 'pi--

tasmādahnastu pūrvāhṇe devā aśanamabhyavaharanti /
madhyandine manuṣyā aparāhṇe pitara iti //

caturdhā vibhāgamāha gobhilaḥ:
pūrvāhṇaḥ praharaṃ sārddhaṃ madhyāhnaḥ praharaṃ tathā /
ātṛtīyādaparāhṇaḥ sāyāhnaśca tataḥ paraḥ //
iti /

pañcadhā vibhāgadyotikā śatapathaśrutiḥ--ādityastveva sarva ṛtavaḥ sa yadaivodetyatha vasanto yathā

saṅgavo 'tha grīṣmo yathā madhyandino 'tha varṣā yadāparāhno 'tha śaradyadaivāstametyatha hemanta iti /

pañcadaśamuhūrtātmakasya divasasya trimuhūrtaparimita eko bhāgaḥ /
evaṃ pañca bhāgāḥ prātaḥsaṅgavamadhyāhnasāyāhnāparāhṇasaṃjñā bhavanti /

vyāso 'pi--

mūhūrtatritayaṃ prātastāvāneva tu saṅgavaḥ /
madhyāhnastrimuhūrtaḥ syādaparāhṇo 'pi tādṛśaḥ //

sāyāhnastrimuhūrtastu sarvadharmabahiṣkṛtaḥ /
iti /

pañcadaśadhā vibhāga uktaḥ grabhāsakhaṇḍe--

ahno muhūrtā vijñeyā daśa pañca ca sarvadāṃ /
iti /

ahnastriṃśadghaṭīparimitatve nyūnādhikatve vā muhūrtāḥ pañcadaśaiveti sarvadetyasyārthaḥ /
muhūrtānāṃ krameṇa nāmāni--

raudraḥ śvetaśca maitraśca tathā sārabhaṭaḥ smṛtaḥ /
sāvitro vaiśvadevaśca gāndharvaḥ kutapastathā //

rohiṇastilakaścaiva vibhavo nikṛtistathā /
{MV-S_232}
śambaro vijayaścaiva bhedāḥ pañcadaśa smṛtāḥ //
iti /

aṣṭadhā vibhāgādayastu tādṛśavyavahārābhāvānna nirūpitāḥ /

athaiṣāmaharbhāgānāṃ parimāṇāni nirupyante /

tatra prātaḥsaṅgavayostrimuhūrtaparimitatvameva pūrvāhṇastu dvidhāvibhāge sārdhasaptamuhūrtaparimitaḥ, tridhā vibhāge pañcamuhūrtaparimitaḥ, caturdhāvibhāge sārdhapraharaparimitaḥ /
evaṃ trividhaḥ pūrvāhṇaḥ /
madhyāhno 'pi tridhāvibhāge pañcamuhūrtaparimitaścaturdhāvibhāge praharapa rimitaḥ pañcadhāvibhāge trimuhūrtapāramita iti trividhaḥ /
aparāhṇo 'pi dvidhāvibhāge sārdhasaptamuhūrtaparimitaḥ, tridhāvibhāge pañcamuhūtaparimitaḥ, caturdhāvibhāge praharārdhaparimitaḥ, pañcadhāvibhāge trimuhūrtaparimita iti caturvidho 'parāhṇaḥ /
sāyāhnaśca caturdhāvibhāge praharaparimitaḥ, pañcadhāvibhāge trimuhūrtaparimita iti dvividhaḥ sāyāhnaḥ /
ete ca pūrvāhṇādayastu tattatkarmasu yathāviniyojakaṃ yathālābhaṃ grāhyā yavabrīhyādivat /
yadvā"āvartanāttu pūrvāhṇa"ityādivākyaissārdhaspatamuhūrtātmakasya kālasya pūrvāhṇatve bodhite tadantargatasārdhapraharādyātmakasyālpaparimāṇasya tadantargatatvātpūrvāhvatvaprāptau"pūrvāhṇaḥ praharaṃ sārdham"ityādivacanānāṃ vaiyarthyāpatteradhikādhikaparimāṇapūrvāhṇādyapekṣayālpālpaparimāṇapūrvāhṇādestaratamabhāvaḥ kalpanīya iti hemādriḥ /


atha kutapakālaḥ /

skandavāyupurāṇayoḥ:
kuṃ yatra gopatirgobhiḥ kārtsnyena tapati kṣaṇe /
sa kālaḥ kutapo jñeyastatra dattaṃ mahāphalam //

kuṃ = pṛthivīm /
gopatiḥ = sūryaḥ /
gobhiḥ = kiraṇaiḥ /
sarvapṛthivītāpakatvaṃ khamadhyagatasya sūryasya bhavatīti tadupalakṣitaḥ kālaḥ kutapaśabdenocyata ityarthaḥ /
sa cāhno 'ṣṭamo muhūrtaḥ /
taduktam--

vāyupurāṇe:
muhūrtātsaptamādūrdhvaṃ muhūrtānnavamādadhaḥ /
sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattamakṣayam //

kālikāpurāṇe--

brāhmaṇaḥ kambalo gāvo rūpyāgnyatithayo 'pi ca /
tilā darbhāśca madhyāhno navaite kupāḥ smṛtāḥ //


{MV-S_233}

prabhāsakhaṇḍe 'pi--

madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ /
rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ //

pāpaṃ kutsitamityāhustasya santāpakāriṇaḥ /
aṣṭāvete yatastasmātkutapā iti viśrutāḥ //

iti kutapaḥ /

atha śrāddhavelā /

tatra niṣedhamukhena tāvatsā nirūpyate /

manuḥ-- (a. 3 ślo. 280)

rātrau śrāddhaṃ na kurvīta rākṣasī kīrttitā hi sā /
sandhyayorubhayoścaiva sūrye caivācirodite //
iti /

atra sandhyāśabdena--

udayātprāktanī sandhyā ghaṭikātrayamiṣyate /
sāyaṃsandhyā trighaṭikā hyastādupari bhāsvataḥ //

iti paribhāṣitā sandhyā na gṛhyate /
kintu mukhyaiva ravimaṇḍalopalambhayogyakālarūpā /
paribhāṣitāyā rātriniṣedhenaiva siddheḥ /

matsyapurāṇe--

sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /

baudhāyanaḥ--

caturthe prahare prāpte śrāddhaṃ tatra na kārayet /

ete ca na niṣedhā vikalpaprasaṅgāt /
na ca"dīkṣito na dadāti"itivadvikalpaparihāraḥ /
vidhiniṣedhayorubhayorapi prakaraṇācchrāddhārthatvena bhinnaviṣayatvāt /
tenaite paryudāsā eva /
yattvatra śūlapāṇyādibhiruktaṃ na vikalpabhiyā paryudāsāṅgīkaraṇaṃ vidhiniṣedhayoḥ sāmānyaviśeṣarūpatvena tulyabalatvābhāvāt tadaprasakteḥ, kintu ekavākyatālāghavāt iti /
tattu ākarājñānaprayuktam /
anyathā"na tau paśau karoti"ityatrāpi vikalpābhāvaprasaṅgācca /
tasmāduktavidhayaiva paryudāsatvam /
eteṣāṃ ca paryudāsatvam amāvāsyāvidhiśeṣatayā rātryādītarāmāvāsyāyāmi ti śūlapāṇiḥ /
tadayuktam /
rātryādibhāgānāṃ sāvanadināvayavatvena amāvāsyāśabdavācyacāndratithyavayavatvābhāvenedṛśaparyudāsānupapatteḥ /
tena rātryādyatiriktasāvanadinabhāge iti sāvanadinasaṅkocenaiva paryudāsatvam /
na ca sāvanadinavidhyabhāvātkathaṃ taccheṣatvena paryudāsatvam /

amāvāsyādividhīnāmeva sāvanadinavidhāyakatvāt /
te hi ahorātraṃ vinā karmakaraṇāśaktestadvadahorātraparā bhavanti /

{MV-S_234}

yathā vasantādernimittattvaśravaṇam ajīvato 'nuṣṭhānāsambhavādvasantādyavacchinnajavinaparaṃ bhavati /
ata evādyetyādisaṅkalpavākye sāvanadinasyādhikaraṇatvenollekhaḥ śiṣṭānām /
purāṇeṣvapi ca"adya janmāṣṭamīṃ prāpya"iti sahkalpavākyaṃ sāvanadinasya vidhiṃ sūcayati /
tena sāvanadinasaṅkocenaiva paryudāsaḥ /
nanu paryudāsasyāpi paryudasanīyaprāptisāpekṣatvātsarvaśrāddheṣu ca pūrvāhṇāparāhṇāditattadvelānāṃ niyatatvena rātryādiprāptyabhāvātkathamete paryudāsā iti cet,

prātaḥsandhyātatsamīpaparyudāsastāvatprātarvṛddhinimittakavacanaprāptaputrajanmātiriktavṛddhiśrāddhaviṣayaḥ /
samīpamapi cātra muhūrtamātra"sūryodayamuhūrte ca"iti śātātapavacanāt /
sāyaṃsandhyā tatsamīpasāyāhnādiparyudāsāśca pārvaṇaśrāddhaviṣayāḥ /

tathā śrāddhasya pūrvāhnādaparāhṇo viśiṣyate /

vāsarasya tṛtīye 'ṃśe--

ityādivacanairdvedhātredhāvibhāgāntargatāparāhṇasya rātriparyantasya tatra vihitatvāt /
caturthapraharasāyāhnadivasāṣṭamabhāgāntyamuhūrtānāṃ ca tāratamyena varjyatvaṃ draṣṭavyam /
rātriparyudāsasya tu grahaṇaputrajanmādinimitta śrāddhaviṣayatvam /
teṣāṃ--

rāhudarśanasaṅkrāntivivāhātyayavṛddhiṣu /
snānadānādikaṃ kuryuṃrniśi kāmyavrateṣu ca //

ityādidevalādivākyai rātrau prāptatvāt /
darśaprakaraṇagatasyāpi ca niṣedhasya prakaraṇe niveśāmbhavādutkarṣa iti kecit /
anye tu vidhiparyudāsayorekagrahaṇādiviṣayatvena tulyabalatvādvikalpāpattestīrthaśrāddhaviṣayatvaṃ rātriparyudāsasya /
taddhi prakṛtiprāptasyāparāhṇasya aupideśikena nimittānantaryeṇa bādhādrātrāvapi sāmānyataḥ prāpnoti na tu grahaṇādivattatpuraskārema vidhirastīti tatra vikalpaprasattyabhāvātsa eva rātriparyudāsasya viṣayaḥ /

yattu--

akāle 'pyathavā kāle tīrthaśrāddhaṃ ca tarpaṇam /

ityādivacanaṃ tadapi vāśabdopanibandhādvacanāntaraparyudastaparātreranyatra prāptaprātassāyāhnādigauṇakālasyāpi mukhyatvadyotanārthaṃ na punā rātrāvapi tatkartavyatāparamityāhuḥ /
apare tu prakaraṇābādhe sambhavati tadvādhasyāyogātprakṛtāveva daivānmānuṣādvā pratibandhādasamāpte śrāddhe yadi ravirastamiyāttadā prārabdhatvādrātrāvapi tatsamāpane prasakte na naktaṃ śrāddhaṃ kurvīteti paryudāsaḥ /
tathā ca sāmikṛtameva sthāpayitvā paredyuḥ kṛtvātatsamāpanīyaṃ yajamānenāpi ca taduttarameva bhoktavyam /

{MV-S_235}

ata eva"prārabdhe vā yojanamāparisamāpanāt"ityāpastambasūtram adhyetṛbhāṣyānugatamityāhuḥ /
vastutastu aparāhṇādividhayo na niyamārthāḥ kintu prāśastyātiśayārthāḥ /

darśaśrāddhaṃ tu yatproktaṃ pārvaṇaṃ tatprakīrttitam /
aparāhṇe pitṝṇāṃ tu tatra dānaṃ praśasyate //

ityādi śātātapādivacanebhyastathaivāvagamāt /
ataśca teṣāmaniyatatvāttatra sarvabelānāṃ prasaktau yukte rātriparyudāsaḥ /
tena rātrisandhyādvayatadantikaprātaḥsāyāhnavyatiriktatadantarālavarttimuhūrtavanakamapi anaimittikaśrāddhānāṃ kāla iti siddham /
tanmadhye 'pi kutapādimuhūrtapañcakaṃ pārvaṇe 'tipraśastam /

ūrdhvaṃ muhūrtātkutapādyanmuhūrtacatuṣṭama /
muhūrtapañcakaṃ vāpi svadhābhavanamiṣyate //

iti śātātapavacanāṃt /
ekoddiṣṭe ca mādhyāhnaḥ śastaḥ /
sa cātra gāndharvaṃ hitvā kutaparohiṇātmakamuhūrtadvayameva /

prārabhya kutape śrāddhaṃ kuryādārauhiṇaṃ budhaḥ /
vidhijño vidhimāsthāya rauhiṇaṃ tu na laṅghayet //

iti gautamavacanāt /
sāyāhnasya ca niṣiddhasyāpi--

svakālātikrame kuryādrātreḥ pūrvaṃ tayāvadhiḥ /

itivyāsavacanena punarvidhānāt gauṇatvam /
tatrāpi ādyadvitīyatṛtīyamuhūrtānāṃ gauṇagauṇataragauṇatamatā /
dināṣṭamabhāgāntyamuhūrtayoḥ punarniṣedhāt na tu sarvathā vihitatvameva rātriprātaḥ kālavat /
tayoḥ sāyāhnavat pārvaṇaikoddiṣṭaviṣaye punarvidhānābhāvāt /
na cādyamuhūrtasyapunarniṣedhāttaccheṣabhāgasya gauṇatayābhyanujñā gamyata iti vācyam /
tasya sāmarthyādvṛddhiśrāddhasyoktatvāt /
saṅgavastu na niṣidhdho nāpi praśastaḥ /
bhavatu vā ekodiṣṭavṛddhyādiṣu madhyāhnaprātarādiśrutirniyamārthā aparāhṇaśrutistu pārvaṇe pūrvodāhṛtavākyaiḥ prāśastyātiśayārthaiva /
ataśca yukto rātryādiparyudāsaḥ /
atra ca pārvaṇasyāparāhṇakālatve 'pi prārambhaḥ kutapa eva /

ahno muhūrtā vijñeyā daśa pañca ca sarvadā /
tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ //

madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ /
tasmādanantaphaladastatrārambho viśiṣyate //

{MV-S_236}

iti matsyapurāṇāt /
na cedaṃ vacanamekoddiṣṭaviṣayam /
tadviṣayatve prārambhagrahaṇasya vaiyarthyāpatteḥ /
etasyāpi ca vikṛtibhūte pārvaṇe vyavasthā smaryate mārkaṇḍeyena--

śuklapakṣasya pūrvāhṇe śrāddhaṃ kuryādvicakṣaṇaḥ /
kṛṣṇapakṣāparāhṇe tu rauhiṇaṃ tu na laṅghayet //
iti /

śūlapāṇyādibhistu vāpupurāṇatvenedaṃ vacanaṃ likhitam /
idaṃ hi vacanaṃ śuklapakṣasambandhināṃ yugamanvādisāṃvatsarikādīnāṃ sarveṣā sarvasya prayogasya pūrvāhṇakālatvaṃ kṛṣṇapakṣasambandhināṃ cāparāhṇakālatvaṃ na vidadhāti /
ekatrāparāhṇāderbādhaprasaṅgāt aparatra ca prāptatvāt /
naca kṛṣṇapakṣāṃśe 'nuvādaḥ śuklapakṣāṃśa eva tu prakṛtiprāptāparāhṇabādhenaiva pūrvāhṇavidhiriti vācyam /
abādhenopapattau tasyāpyanyāyyatvāt /
tena dvedhāvibhaktapūrvāhṇāntargatasya kutapapūrvabhāgasya tādṛśāparāhṇāntargatasya ca taduttarabhāgasya pakṣabhedenopakramakālatvavyavasthāpanamevānena vākyena kriyata iti siddham /
etenaivaitadvacanasiddhamevārthaṃ yugādiṣu pratipādayat--

dve śukle dve tathā kṛṣṇe yugādī kavayo viduḥ /
śukla paurvāhṇike grāhye kṛṣṇe caivāparahṇike //

iti smatyantaravacanaṃ vyākhyātam /
anye tu yathāśrutānyeva vacanānyetāni vyācakṣate /
tadevaṃ pārvaṇaikoddiṣṭabelā /
devaśrāddhādau tu"pūrvāhṇe daivikaṃ śrāddhaṃ"ityādivacanātpūrvāhno grāhyaḥ /
devaśrāddhaṃ ca--

devānuddiśya yacchrāddhaṃ taddaivikamucyate /

ityādinā viśvāmitroktam /
pūrvāhṇaśabdenātra saṅgavo gṛhyate /
prātaḥ--kālaniṣedhasyātrāpi pravṛttau bādhakābhāvāt /
evamāmaśrāddhaṃ tu pūrvāhne ityatrāpi sa eva /

kālātprātastanādūrdhvaṃ trimuhūrtā tu yā tithiḥ /
āmaśrāddhaṃ tatra kuryāddvimuhūrtāpi vā tithiḥ //

iti vyāghrapādavacanāt /
ayaṃ cāmaśrāddhe pūrvāhnavidhirdvijātikarttṛkāmaśrāddha eva na tu śūdrakarttṛkāmaśrāddhe 'pi /
dvijātikarttṛke 'hni prayoge āmasyāniyatatvācchradrakarttṛkaprayoge ca

niyatatvādubhayatra pūrvāhṇavidhau nityānityasaṃyogavirodhāpatteḥ /
evañca--

madhyāhvātparato yastu kutapaḥ samudāhṛtaḥ /
āmamātreṇa tatrāpi pitṝṇāṃ dattamaśrayam //

iti śātātapavacanasyāpi saviṣayakatvaṃ bhavediti hemādriḥ /
tanna /

{MV-S_237}

nityasaṃyogavirodho hi phalacamasādhikaraṇanyāyena (a. 3 pā. 5 adhi. 18) vā syāt saṃsthādhikaraṇanyāyena vā /
(a. 8 pā. 3 adi. 4) nādyaḥ, pūrvāhṇādikālasyābhiṣavādivadāmādidravyadharmatvābhāvāt /
na dvitīyaḥ, āmaśrāddhasyānnaśrāddhāpekṣayā bhinnatvāt /
vacanaṃ tu yadi sākaraṃ tadā sarvatrāmaśrāddhe pūrvāhṇavikalpitaṃ kālāntaraṃ vidhattāṃ na tu śūdrāmaśrāddhe kaścidviśeṣaḥ /
tena śūdreṇāpi pūrvāhṇa evāmaśrāddhaṃ kāryam /
evaṃ"prātarvṛddhinimittakaṃ"iti vacanātputrajanmātiriktanāndīśrāddhasya prātaḥ kartavyatā /
putrajanmani tu nimittasvābhāvyāttadanantarakālasyaiva mukhyatvam /
atra ca prātaḥkālaḥ pañcadhāvibhāgena pakṣāntareṣu prātarvibhāgābhāvāt /
yastu tredhācaturdhāvibhaktadinādyabhāgayorapi kvacitprātaḥśabdaprayogaḥ sa gauṇa ityuktaṃ parvanirṇaye /

iti śrāddhavelā /

atha piṇḍadānaniṣiddhakālāḥ /

tatra pulastyaḥ--

ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā /
yugādiṣu ca sarvāsu piṇḍanirvapaṇādṛte //

matsyapurāṇe--

saṅkrāntiṣu ca kartavyaṃ piṇḍanirvāpaṇādṛte /

atra saṅkāntigrahaṇenaivāyanādilābhe punastadgrahaṇaṃ doṣātiśayārthamiti hemādriḥ /
anye tu bhrāntiprāptaniṣedhamāhuḥ /
vastutastu ṛṣibhedānniṣedhopapattiḥ /
vācaspatinoktam--

tataḥ prabhṛti saṅkrāntāvuparāgādiparvasu /
tripiṇḍajamācarecchrāddhamekoddiṣṭaṃ mṛtāhani //

itimatsyapurāṇavacanātsaṅkrāntyādāvapi tripiṇḍaṃ śrāddhaṃ kāryam /
na coktavacane niṣedhānupapattiḥ tasya samūlatve vikalpenopapatteriti, tanna /
tripiṇḍapadasya pārvaṇaparatvāt /
anyathā piṇḍānuvādena tritvavidhāne prasarabhaṅgāpatteḥ /
naca tripiṇḍapadena piṇḍamātravidhānaṃ tritvaṃ tu avayutyānuvāda iti vācyam /
bhavanmate niṣedhavākyasya nirmūlatvena piṇḍadānarūpaprākṛtāṅgasya punārvidhāne pūrvatvāpatteḥ /
piṇḍadānasya prādhānyapakṣe tu tasya śrāddhapadenaiva siddheḥ punarvidhāne

brāhmaṇabhojanarūpapradhānāntaraparisaṅkhayāpatteḥ /
na ca niṣedhasya samūlatvāṅgīkāreṇaiva pākṣikatvopapādanārthaṃ piṇḍadānavidhiriti vācyam /

{MV-S_238}

tripiṇḍapadasya prakṛtiprāptapārvaṇānuvādakatvenaikoddiṣṭavidhiśeṣatvopapattau vākyabhedavikalpayoranyāyyatvāt /
brahmapurāṇe matsyapurāṇīyaślokaṃ paṭhitvā--

yadā ca śrotriyo 'bhyati gṛhaṃ vedavidagnicit /
iti /

maghāyuktāṃ bhādrapadāparapakṣatrayodaśīm /

prakṛtya devīpurāṇam--

tatrāpi mahatī pūjā kartavyā pitṛdaivate /
tatra piṇḍapradānaṃ tu jyeṣṭhaputrī vivarjayet //

pūjā = śrāddhalakṣaṇā /
pitṛdaivataṃ = maghā /

bṛhatparāśaraḥ--

bharaṇīṣu ca kurvīta piṇḍanirvapaṇaṃ na hi /

ayaṃ ca bharaṇīprayuktaśrāddhe piṇḍadānaniṣedhaḥ /
tasyā api mahālayāntargatāyāḥ śrāddhakālatvasya--

bharaṇī pitṛpakṣe tu mahatī parikīrtitā /
asyāṃ śrāddhaṃ kṛtaṃ yena sa gayāśrāddhakṛdbhavet //

iti matsyapurāṇe uktatvāt /

tathā smṛtyantare--

gaṇḍavaidhṛtipāte ca piṇḍāstyājyāḥ sutepsubhiḥ /

atrāpi tattatprayuktaśrāddha eva niṣedhaḥ /
yāni tu--

bhānau bhaume trayodaśyā nandābhṛgumaghāsu ca /
piṇḍadānaṃ mṛdā snānaṃ na kuryāttilatarpaṇam //

tathā--

nandāśvakāmaravyārabhṛgvagnipitṛkālabhe /

ityādīni prayogapārijātodāhṛtavākyāni tāni mahālayāparapakṣavihitasakṛdādipakṣaṣe /
yāni--

nandāyāṃ bhārgavadine trayodaśyāṃ trijanmasu /
revatyāṃ ca maghāyāṃ ca kuryānnāparapākṣikam //

ityādīni śrāddhaniṣedhakāni vacanāni tadekavākyatayā śrāddhaniṣedhakāni vyākhyeyānīti kecit /
vastutastu hemādrau tithau vāre ca śrāddhasya bihitatvāttatprayuktaśrāddha eva piṇḍadānaniṣedhaḥ /
ata eva paṭhanti /

tithivāraprayukto yo doṣo vai samudāhṛtaḥ /
sa śrāddhe tannimitte syānnānyaśrāddhe kadācana //
iti /

smṛtiratnābalyāṃ--

putre jāte vyatīpāte grahaṇe candrasūryayoḥ /
śrāddhaṃ kuryātprayatnena piṇḍanirvapaṇādṛte //


{MV-S_239}

evañca--

makare vartamāne tu grahaṇe candrasūryayoḥ /
durlabhaṃ triṣu lokeṣu gaṅgāyāṃ piṇḍapātanam //

iti hemādridhṛtabrahmavaivartavacanaṃ tadgaṅgāyāṃ grahaṇaviṣayam /

kārṣṇājiniḥ--

vivāhavratacūḍāsu varṣamarddhaṃ tadarddhakam /
piṇḍadānaṃ mṛdā snānaṃ na kuryāttilatarpaṇama //

vṛddhimātre tathānyatra piṇḍadānanirākriyā /
kṛtā gargādibhirmukhyairmāsamekaṃ tu karmiṇām //

idaṃ ca sapiṇḍānāmapi /
tathā ca--

jyotiḥparāśaraḥ--

vivāhe vihite māsāṃstyajeyurdvādaśaiva hi /
sapiṇḍāḥ piṇḍanirvāpe mauñjībandhe ṣaḍeva hi //

asyāpavādastatraiva--

mahālaye gayāśrāddhe mātāpitroḥ kṣaye 'hani /
yasya kasyāpi marttyasya sapiṇḍīkaraṇe tathā //

kṛtodvāho 'pi kurvīta piṇḍanirvapaṇa sadā /

nanu ukteṣu vākyeṣu na piṇḍadānaniṣedhasambhavaḥ /
kimayaṃ pratiṣedho vā syātparyudāso vā /
nādyaḥ /
śāstraprāptasya piṇḍadānasya niṣedhe"natau paśau karoti"iti vadvikalpāpatteḥ /
na dvitīyaḥ /
tattacchrāddhavidhyekavākyatvābhāvāt /
atra hi anekāni śrāddhāni ekasmin vākye upādāya piṇḍadānaniṣedhaḥ śṛyamāṇo na tattacchrāddhaprakaraṇe paṭhita iti vaktuṃ śakyate /
ataśca yathaiva"na tau paśau karoti"ityatrāṅgavidherasannidhānātparyudāsāsambhavastathaivātra smṛtyantaravihitatattacchrāddhavidhīnāmasannidhānānna paryudāsasambhavaḥ /
ataḥ kathamuktaśrāddheṣu piṇḍadānanivṛttiriti cet, na /

ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā /

ityādivākyeṣu smṛtyantaravihitaśrāddhānuvādena na piṇḍadānaṃ paryudatyate yenoktadoṣāvakāśaḥ syāt kintu apūrvakarmotpattiḥ kriyate /
smṛtyantaratvācca na vihitasya vidhānaṃ doṣāya /


{MV-S_240}

tena piṇḍanivarpaṇādṛta ityasya svavākyavihitatattacthrāddhavidhyekavākyatvasambhavātparyudāsatvopapatteryuktaiva piṇḍadānanivṛtiḥ /

iti piṇḍadānaniṣedhakālaḥ /

iti śrīmatsakalasāmantacakracūḍāmaṇimarīcimañjarīnīrājita caraṇakamalaśrīmanmahārājādhirājapratāparudratanūjaśrīmahārājamadhukarasāhasūnu-

caturudadhivalayavasundharāhṛdayapuṇḍarīkavikāsadinakaraśrīvīrasiṃhadevodyojitaśrīhaṃsapaṇḍitātmajaśrīparaśurāmamiśrasūnu sakalavidyāpārāvārapārīṇadhurīṇajagaddāridṣamahāgajapārīndravidvajjanajīvāt- śrīmanmitramiśrakṛte vīramitrodayābhidhanibandhe samayaprakāśe śrāddhakālanirṇayaḥ /


atha prakīrṇakakālāḥ /

tatra vaiśākhasnānakālaḥ--

madhumāsasya śuklāyāmekādaśyāmupoṣitaḥ /
pañcadaśyāṃ ca bho vīra! meṣasaṅkramaṇe tu vā //

vaiśākhasnānaniyamaṃ brāhmaṇānāmanujñayā /
madhusūdanamabhyarcya kuryātsaṅkalpapūrvakam //

iti pādme /
kārttikaśca--

prārabhyaikādaśīṃ śuklāmāśvinasya tu mānavaḥ /

prātaḥ snānaṃ prakurvīta--

iti viṣṇurahasye /

pūrṇa āśvayuje māsi paurṇamāsyāṃ samāhitaḥ /
māsaṃ samagraṃ parayā bhattyā snāyīta kārttike //

ityādityapurāṇe /
idaṃ cānudite /

kārttike bindutīrthe yo brahmacaryaparāyaṇaḥ /
snāsyatyanudite bhānau bhānujātasya bhīḥ kutaḥ //

iti skāndokteḥ /

māghe 'pi viṣṇuḥ:
tulāmakarameṣeṣu prātaḥsnāyī bhavennaraḥ /


{MV-S_241}

brāhme--

ekādaśyāṃ śuklapakṣe pauṣamāse samārabhet /
dvādaśyāṃ paurṇamāsyāṃ vā śuklapakṣe samāpanam //

viṣṇuḥ--

darśaṃ vā paurṇamāsīṃ vā prārabhya snānamācaret /

idaṃ cābhyudite ravau /
"kiñcidabhyudite ravau"iti pādmokteḥ /

bāhne tu--

aruṇodayamārabhya prātaḥkālāvadhi prabho! /
māghasnānavatāṃ puṇyaṃ kramāttatra ca dhāraṇā //
iti /


atha pratipatprabhṛtipuṇyatithayaḥ /

tatra pratipat pādme--

caitre māsi mahābāho! puṇyā pratipadā purā /
tasyāṃ yastapanaṃ dṛṣṭvā snānaṃ kuryānnarottamaḥ //

na tasya duritaṃ kiñcinnādhayo vyādhayo nṛpa! /

putrastatraiva--

etāstisraḥ purā proktāstithayaḥ kurunandana! /
kārttikāśvayuje māsi caitre vāpi tathā nṛpa! //
iti /

etā iti pūrvoktāḥ pratipadaḥ /

iti pratipat /


atha dvitīyā /

skandapurāṇe--

āśvine māsi vai pūṇyā dvitīyā śuklapakṣagā /
dānaṃ pradattametasyāmanantaphalamucyate //

liṅgapurāṇe--

vṛścike ca dvitīyāyāṃ śuklāyāṃ pratipūjanam /
iti /

iti dvitīyā /


atha tṛtīyā /

caitramāsaṃ prakramya padmapurāṇe--

tṛtīyāyāṃ yajehevīṃ śaṅkareṇa samanvitām /
gandhapuṣpadhūpadīpairdamanena sumālinā //

vaiśākhamāse yatpuṇyā tṛtīyā śuklapakṣajā /
anantaphaladā jñeyā snānadānādikarmasu //

bhaviṣyottare--

guḍāpūpāśca dātabyā māsi bhādrapade tathā /
tṛtīyāyāṃ pāyasaṃ ca vāmadevasya tṛptaye /

{MV-S_242}

māghe māsi tṛtīyāṃ guḍasya lavaṇasya ca /
dānaṃ śreyaskaraṃ rājan! strīṇāṃ ca puruṣasya ca //

iti tṛtīyā /


atha caturthī /

bhaviṣyapurāṇe--

śivā śāntā sukhā rājan! caturthī trividhā matā /
māsi bhādrapade śuklā śivā lokeṣu pūjitā //

māsi māghe tathā śuklā yā caturthī mahīpate! /
jñeyā sā śāntidā nityaṃ śāntiṃ kuryātsadaiva tu //

yadā śuklacaturthyāṃ tu vāro bhaumasya vai bhavet /
tadā sā sukhadā jñeyā sukhānāmeti kīrttitā //

iti caturthī /

atha pañcamī /

bhaviṣyapurāṇe--

śuklāyāmatha pañcamyāṃ caitre māsi śubhānanā /
śrīrviṣṇulokānmānuṣyaṃ samprāptā keśavājñayo //

tasmāttāṃ pūjayettatra yastāṃ lakṣmīrna muñcati /

tathā--
puṇyā bhādrapade proktā pañcamī nāgapañcamī /

skandapurāṇe--

śuklā mārgaśire puṇyā śrāvaṇe yā ca pañcamī /
snānadānairbahuphalā nāgalokapradāyinī //


atha ṣaṣṭhī /

bhaviṣyapurāṇe--

yeyaṃ bhādrapade māsi ṣaṣṭhī tu bharatarṣabha! /
snānadānādikaṃ sarvamasyāmakṣayamucyate //

tathā--

yeyaṃ bhādrapade māsi ṣaṣṭhī syādbharatarṣabha! /
yo 'syāṃ paṃśryati gāṅgeyaṃ dakṣiṇāpathavāsinam //

brahmahatyādipāpaistu mucyate nātra saṃśayaḥ /

tathā--

yā ṣaṣṭhī śuklapakṣasya mārgaśīrṣe haripriyā /

mahāṣaṣṭhī tu sā khyātā-iti /

iti ṣaṣṭhī /


{MV-S_243}

atha saptamī /

bhaviṣyapurāṇe--

māsi bhādrapade śuklā saptamī yā gaṇādhipa! /
aparājiteti vikhyātā mahāpātakanāśinī //

yā tu mārgaśire māsi śuklapakṣe tu saptamī /
tadā sā kathitā vīra! sarvānandakarī śubhā //

snānadānādikarmāṇi yasyāmakṣayamaśnute /

tathā--

nandā mārgaśire śuklā saptamyānandadāyinī /
jayantīnāma sā proktā mahāpāpāpahā tithiḥ //

viṣṇuḥ--

sūryagrahaṇatulyā tu śuklā māghasya saptamī /

iti saptamī /


aṣṭamyaśca jayantyaṣṭakādurgāṣṭamīrūpāstatra tatroktāḥ /

ityaṣṭamī /


atha navamī /

devīpurāṇe--

āśvinasya tu māsasya navamī śuklapakṣagā //

jāyate koṭiguṇitaṃ dānaṃ tasyāṃ narādhipa! /

śuklapakṣe navamyāṃ tu kārtikasya samāhitaḥ /
snāyāddadyānnamaskuryādakṣayaṃ labhate phalam //

iti naṃvamī /


atha daśamī /

jyeṣṭhasya śukladaśamī saṃvatsaramukhī smṛtā /
tasyāṃ snānaṃ prakurvīta dānaṃ caiva viśeṣataḥ //

brahmāṇḍapurāṇe--

kārtikasya tu māsasya daśamī śuklapakṣagā /
tasyāṃ vratādi kurvāṇo labhate vāñchitaṃ phalam //


ekādaśī dvādaśī ca /

vārāhapurāṇe--

ekādaśyāmupavasetpakṣayorubhayorapi /
dvādaśyāṃ yo 'rcayedviṣṇumanantaphalabhāgbhavet //


atha trayodaśī /

skānde--

caitre trayodaśī puṇyā tasyāṃ daśaguṇaṃ phalam /


{MV-S_244}

atha caturdaśī /

skānde--

caitre caturdaśī śuklā śrāvaṇaproṣṭhapādayoḥ /
māghasya kṛṣṇapakṣe yo dāne bahuphalā hi sā //

iti caturdaśī /


atha paurṇamāsī /

viṣṇudharmottare--

vaiśākhī kārttikī māghī paurṇamāsī mahāphalā /
iti /

atha nakṣatravārādivaśātpuṇyāstithaya ucyante /

śravaṇena samāyuktā tṛtīyā yā viśeṣataḥ /
budhaśravaṇasaṃyuktā tṛtīyā yadi labhyate //

tasyāṃ snānopavāsādi ananatphaladaṃ bhavet /

bhaviṣyottare māghaśuklatṛtīyāṃ prakṛtya--

śravaṇena samāyogāt kurukṣetrasamā smṛtā //

viśeṣādbudhasaṃyuktā tṛtīyā tu viśeṣataḥ /

yamaḥ--

caturthyāṃ bharaṇīyoge śanaiścaradinaṃ yadi /
tadābhyarcya yamaṃ devaṃ mucyate sarvakilviṣaiḥ //

maviṣyapurāṇe--

śuklapakṣasya saptamyāṃ bhānuvāro bhavedyadi /
saptamī vijayānāma tatra dattaṃ mahāphalam //

tathā--

śuklapakṣasya saptamyāṃ nakṣatraṃ pañcatārakam /

puṇyamiti vakṣyamāṇena sambandhaḥ /
rauhiṇyāśleṣāhastapuṣyamaghāḥ pañcatārakātvena jyotiḥśāstre prasiddhāḥ /

śuklapakṣe tu saptamyāṃ yadā saṅkramate raviḥ /
mahājayā tadā syāddhi maptamī bhāskarapriyā //

snānaṃ dāna japo homaḥ pitṛdevādipūjanam /
sarveṃ koṭiguṇaṃ proktaṃ bhāskarasya vaco yathā //

ādityapurāṇe--

revatī ravisaṃyuktā saptamī syānmahāphalā /

mahābhārate--

śaśiputrasamāyuktā paripūrṇā sitāṣṭamī /
tasyāṃ niyamakarttāro na syuḥ khaṇḍitasampadaḥ //

śaśiputraḥ = saumyaḥ /


{MV-S_245}

bhaviṣyapurāṇe--

pauṣe budhāṣṭamī śuklā mahābhadrā mahāphalā /
iti /

brahmāṇḍapurāṇe--

pauṣe māsi yadā devi! aṣṭamyāṃ yamadaivatam /
nakṣatraṃ jāyate puṇyaṃ yalloke raudramucyate //

tadā sā tu mahāpuṇyā jayantī cāṣṭamī smṛtā /
iti /

yamadaivataṃ = bharaṇī /
tasya krūradevatākatvādraudratvam /

bhaviṣye--

jyeṣṭhaśukladaśamyāṃ ca bhavedbhaumadinaṃ yadi /
jñeyā hastarkṣasaṃyuktā sarvapāpaharā tithiḥ //

devīpurāṇe--

puṣyarkṣaikādaśī śuklā supuṇyā pāpanāśinī /

viṣṇudharmottare--

ekādaśyāṃ śuklapakṣe yadarkṣaṃ vai punarvasuḥ /
nāmnā sā vijayā khyātā tithīnāmuttamā tithiḥ //

yo dadāti tilaprasthaṃ prāpya kālaṃ tu vatsaram /
upavāsaparastasya prakaroti samaṃ phalam //

tasyāmārādhya govindaṃ jagatāmīśvareśvaram //

saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ /

viṣṇudharmottare--

caitre bhāgyarkṣasaṃyuktā dvādaśī syānmahāphalā /

hastayuktā tu vaiśākhe jyeṣṭhe tu svātisaṃyutā /
jyeṣṭhayā tu tathāṣāḍhe mūlopetā tu vaiṣṇave //

vaiṣṇavaḥ = śrāvaṇaḥ /

tathā bhādrapade māsi śravaṇena ca saṃyutā /
āśvine dvādaśī puṇyā bhavatyājarkṣasaṃyutā //

kārttike revatīyuktā saumye kṛttikayā yutā /

saumyo = mārgaśīrṣaḥ /

pauṣe mṛgaśiroyuktā māghe cādityasaṃyutā /
phālgune puṣyasahitā dvādaśī pāvanī parā //

nakṣatrayuktāsvetāsu snānadānamupoṣaṇam /
iti /

māghyāṃ tu samatītāyāṃ śravaṇena tu seyutā /
dvādaśī yā bhavet kṛṣṇā proktā sā tilavaiṣṇavī //

tathā:
mūlarkṣage śaśadhare māghamāsi prajāyate /
ekādaśī kṛṣṇapakṣe sopavāso jitendriyaḥ //

{MV-S_246}

dvādaśyāṃ ṣaṭtilāhāraṃ kṛtvā pāpaiḥ pramucyate /

varāhapurāṇe--

caitrakṛṣṇacaturdaśyāmaṅgārakadinaṃ yadi /
piśācatvaṃ punarna syāt gaṅgāyāṃ snānabhojanāt //

liṅgapurāṇe--

kārttike bhaumavāreṇa citrā kṛṣṇā caturdaśī /
tasyāmārādhitaḥ sthāṇuryacchet śivapuraṃ dhruvam //

devīpurāṇe--

tathā kṛṣṇacaturdaśyāṃ bhaumāhe pitṛtarpaṇam /
viṣṇudharmottare:
paurṇamāsīṣu sarvāsu magharkṣasahitāsu ca /

dattānāmiha dānānāṃ phalaṃ daśaguṇaṃ smṛtam /
mahatī pūrṇamāsī sā yuktā pūrṇendunā gurau //

jyotiḥśāstre--

dṛsyete sahitau yasyāṃ diśi candrabṛhaspatī /

paurṇamāsī tu mahatī proktā saṃvatsare tu sā /
tasyāṃ dānopavāsādyamakṣayaṃ parikīrttitam //
tathā:
māsākhyarkṣe candragurū tasmātpañcadaśo raviḥ /
pūrṇimā jīvavāre tu mahacchabdā hi sā tithiḥ //
iti /

harikṣetre ca gaṅgāyāṃ sāmudre naimiṣe tathā /
mahāśabdatithau snānaṃ dānaṃ śrāddhamanantakam //
iti /

aindre guruḥ śaśī caiva prājāpatye ravistathā /
pūrṇamāsī tu sā jñeyā mahājyaiṣṭhīti kīrttitā //

vāyupurāṇe--

āgneyaṃ ca yadā ṛkṣaṃ kārtikyāṃ tu bhavetkvacit /
mahatī sā tithirjñeyā snānadānādiṣūttamā //

yadā yāmyaṃ bhavedṛkṣaṃ puṇyaṃ tasyāṃ tithau kvacit /
tithiḥ sāpi mahāpuṇyā ṛṣibhiḥ parikīrttiṃttā //

prājāpatyaṃ yadā ṛkṣaṃ yadā tasyāṃ narādhipa! /
sā mahākārttikī proktā devānāmapi durlabhā //

mande vārke gurau vāpi vāreṣveteṣu ca triṣu /
trīṇyetāni ca ṛkṣāṇi proktāni vrahnaṇā svayam //

tatrāśvamedhikaṃ puṇyaṃ snātasya ca bhavennṛpa! /
dānamakṣayatāṃ yāti pitṝṇāṃ tarpaṇaṃ tathā //


{MV-S_247}

brahmapurāṇe--

puṇyā mahākārttikī syājjīvendau kṛttikāsu ca /
maghāsvātyośca jīvendau mahāmāghīti kathyate //

jyotiḥ śāstre--

meṣasthasca yadā sauriḥ siṃhe ca gurucandramāḥ /
bhāskaraḥ śravaṇākhye tu mahāmāghī tu sā smṛtā //

śātātapaḥ--

amāvāsyāṃ bhavedvāro yadā bhūmisutasya vai /
jāhnavīsnānamātreṇa gosahasraphalaṃ labhet //

mahābhārate:
amā somena bhaumena guruṇā raviṇā tathā /
tattīrthaṃ puṣkaraṃ nāma sūryagrahaśatādhikam //

viṣṇupurāṇe:
amāvāsyā yadā maitraviśākhāṛkṣayoginī /
śrāddhe pitṛgaṇastṛptiṃ tadāpnotyaṣṭavārṣikīm //

kvacittu viśākhāsvātiyonīti pāṭhaḥ /

amāvāsyā yadā puṣye raudrarkṣe vā punarvasau /
dvādaśābdīṃ tathā tṛptiṃ prayānti pitaro 'rccitāḥ //

vāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatā /
vāruṇe cāpyadaivatye devānāmapi durllabhā //

māghāsite pañcagaśī kadācidupaiti yogaṃ yadi vāruṇena /
ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa! labhyate 'sau //

vyāsaḥ--

vāruṇena samāyuktā madhau kṛṣṇā trayodaśī /
gaṅgāyāṃ yadi labhyeta sūryagrahaśataiḥ samā //

śanivāreṇa saṃyuktā sā mahāvāruṇī smṛtā /

śubhayogasamāyuktā śanau śatabhiṣā yadi /
mahāmaheti vikhyātā trikoṭikulamuddharet //

ardhoṃdaya ukto mahābhārate--

amārkapātaśravaṇairyuktā cetpuṣyamāghayoḥ /
ardhodayaḥ sa vijñeyaḥ koṭisūryagrahaiḥ samaḥ //

kvacittu kiñcidūno mahodaya iti pāṭhaḥ /

divaiva yogaḥ śasto 'yaṃ na tu rātrau kadācana /
iti /

kapilaṣaṣṭhī vārāhapurāṇe--

nabhasye kṛṣṇapakṣe yā rohiṇīpātabhūsutaiḥ /
{MV-S_248}
yuktā ṣaṣṭhī purāṇajñaiḥ kapilā parikīrttitā //

vratopavāsaniyamairbhāskaraṃ tatra pūjayet /
kapilāṃ ca dvijāgryāya dattvā kratuphalaṃ labhet //

purāṇasamuccaye tu--

bhādramāsyasite pakṣe bhānau caiva kare sthite /
pāte kuje ca rohiṇyāṃ sā ṣaṣṭhī kapilābhidhā //
iti /

atra ca bhādrapado darśāntamāsābhiprāyeṇa /
tatraiva kṛbṇapakṣe ṣaṣṭyāṃ rohiṇī sambhavati /
ayaṃ ca yadā sampūrṇaḥ tadaiva puṇyaḥ /
taduktam--

saṃyoge tu caturṇāṃ tu nirddiṣṭā paraṇeṣṭhinā /

hastasthasūryaśca phalātiśayārthaḥ /

śaṅkhaḥ--

amāvāsyā tu somena saptamī bhānunā saha /
caturthī bhūmiputreṇa budhavāreṇa cāṣṭamī //

catasnastithayaḥ puṇyāstulyāḥ syurgrahaṇādibhiḥ /
sarvamakṣayamatroktaṃ snānadānajapādikam //

śātātapaḥ--

aṅgārakadine prāpte caturthī vā caturdaśī /
bhomavāreṇa puṇyāsau somavāre kuhūryathā //

mārkaṇḍeyaḥ--

ekādaśyāṃ site pakṣe puṣyarkṣaṃ yadi jāyate /
dvādaśyāṃ vā tadāśeṣapāpakṣayakaraṃ smṛtam //

vyāsaḥ--

śukle vā yadi vā kṛṣṇe caturthī vā caturdaśī /
bhaumavāreṇa puṇyāsau somavāre kuhūryathā //
iti /

iti nakṣatravārādiyogaprayuktapuṇyatithayaḥ /


atha rātrikaraṇīyavarjyāni /

rātrau snānaṃ na kurvīta dānaṃ caiva viśeṣataḥ /
naimittikaṃ ca kurvīta snānaṃ dānaṃ ca rātriṣu //

iti rātrikaraṇīyavarjyāni /


atha catuṣpathasevāvarjanakālaḥ /

madhyaṃ dine 'rdharātre ca śrāddhaṃ bhuktvā tu sāmiṣam /
sandhyayayorubhayoścaiva na seveta catuṣpatham //
iti /

iti catuṣpathavarjanakālaḥ /


{MV-S_249}

atha tithiviśeṣavarjyāni /

tatra siṃhārke śuklacaturthyāṃ candradarśanaṃ na kāryam /

mārkaṇḍeyaḥ--

siṃhāditye śuklapakṣe caturthyāṃ candradarśanam /
mithyābhidūṣaṇaṃ kuryāttasmātpaśryenna taṃ tadā //
iti /


ṣaṣṭhīvarjyāni /

ṣaṣṭyāṃ tailaṃ varjayedabhyaṅge /
tathāca ratnamālāyām--

ṣaṣṭhīṣu tailaṃ palamaṣṭamīṣu kṣaurakriyāṃ caiva caturdaśīṣu /
strīsevanaṃ naṣṭakalāsu puṃsāmāyuḥkṣayārthaṃ munayo vadanti //
iti /


atha saptamīvarjyāni /

tatra bhaviṣyapurāṇe--

saptamyāṃ na spṛśettailaṃ nīlavastraṃ na dhārayet /
na cāpyāmalakaiḥ snānaṃ na kuryātkalahaṃ naraḥ //

saptamyāṃ naiva kurvīta tāmrapātreṇa bhojanam //

budhaḥ--

nimbasya bhakṣaṇaṃ tailaṃ tilaistarpaṇamañjanam /
saptamyāṃ naiva bhuñjīta tāmrapātreṇa bhojanam //
iti /


athāṣṭamīvarjyāni /

tatra vyāsaḥ--

ṣaṣṭhyaṣṭamī tvamāvāsyā pakṣadvayacaturdaśī /
atra sannihitaṃ pāpaṃ taile māṃse bhage kṣure //

eṣāṃ kecidāsu tithiṣu krameṇa niṣedhamicchanti /

ṣaṣṭhyāṃ tailamanāyuṣyamaṣṭamyāṃ piśitaṃ tathā /
kāmabhogaścaturdaśyāmamāyāṃ tu kṣurakriyā //

iti smaraṇāt tato 'nyatra doṣābhāva iti, tanna /

māṃsāśane pañcadaśī tailābhyaṅge caturdaśī /

iti manunānyatrāpi tailādiniṣedhāt /
tailaniṣedhe ca sarvatra tilatailasyaiva niṣedhaḥ tailapadasya tatraiva

śakteḥ /
sāmānyato 'bhyaṅganiṣedhe tu snehaniṣedha eveti /
atrāṣṭamyāḥ parvarūpatvāttatprayuktāḥ sarve niṣedhāstatra pravartante /
parvarūpatvaṃ coktaṃ--

viṣṇupurāṇe:
caturdaśī aṣṭamī ca amāvāsyā ca pūrṇimā /
parvāṇyetāni rājendra! ravisaṅkrāntirevaca //


{MV-S_250}

ityetāni abhidhāya--

tatraiva:
tailastrīmāṃsabhogī yaḥ parvasveteṣu vai pumān /
viṇmūtrabhojanaṃ nāma prayāti narakaṃ naraḥ //
iti /

parvapuraskāreṇa niṣedho vaudhāyane:
parvasu nādīyīta na māṃsamasnīyāt parvasu hi rakṣaḥpiśācavyabhicārivīnnatambinīti /

manuḥ--

caturdaśyaṣṭamī darśaḥ paurṇamāsyarkasaṅkramaḥ /
eṣu strītailamāṃsāni dantakāṣṭhāni varjayet //

pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ ca viśāradaḥ /
tailaṃ māṃsaṃ vyavāyaṃ ca kṣuraṃ caiva vivarjayet //

hārītaḥ--

śleṣmātake tathālakṣmīrnityameva kṛtālayā /
bhage māṃse kṣure taile nityaṃ tiṣṭhati parvasu //

matsyapurāṇe--

chinatti vīrudho yastu vīrutsesthe niśākare /
patraṃ vā pāṭayetteṣāṃ brahmahatyāṃ sa vindati //

vīrutsaṃsthe = vanaspatigate /
vanaspatigatatvaṃ ca trimuhūrtacaturthasthatvam /

trimuhūrtaṃ vasedarke trimuhūrtaṃ vasejjale /
trimuhūrtaṃ vasedgoṣu trimuhūrtaṃ vanaspatau //
itismṛteḥ /

paiṭhīnasiḥ--

sāyaṃsandhyāṃ parānnaṃ ca tilapiṣṭaṃ tathaivaca /
amāvāsyāṃ na seveta rātrau maithunabhojane //

amāvāsyāṃ prāpyetyarthaḥ /
vastutastu amāvāsyāmiti saptamyantam /
vasyā vāsyā vasī vāsī amāpūrvā ameti ca /
ityevaṃ navadhā proktā kṛṣṇapañcadaśī tithiḥ //

iti kośāt /

tathā--

nāmāyāṃ haritān chindyātkuśāṃśca samidhastathā /

ayaṃ ca niṣedho daivapitryakarmārthavyatirekeṇa /
tathāca kātyāyanena amāyāṃ

darbhacchedaniṣedhamabhidhāyoktam--

pitṛdevajapārthaṃ vā samādadyāditi /


{MV-S_251}

tathā kātyāyanasmatāvapi--

māse nabhasyamāvāsyāṃ darbho grāhyo navaḥ smṛtaḥ /
ayātayāmāste darbhā niyoktavyāḥ punaḥpunaḥ //
iti /

kuśāḥ śākaṃ ca puṣpāṇi gavārthe ca tṛṇādikam /
āhareddevapitryarthamamāvāsyāhani dvijaḥ //

iti dīpikādhṛtavacanācca /

smṛtisasuccaye--

sāyaṃsandhyāṃ parānnaṃ ca punarbhojanamaithune /
tailaṃ māṃsaṃ śilāpiṣṭamamāvāsyāṃ vivarjayet //

mārkaṇḍeyaḥ--

amāvāsyāsu sarvāsu navaṃ vastraṃ na dhārayet /

iti parvavarjyāni /

atha kālaviśeṣavarjyāḥ /

skandapurāṇe--

śiraḥkapālamāntrāṇi nakhacarmatilāstathā /
patāni kramaśo nityamaṣṭamyādiṣu varjayet //

śiro = nārikelam /
kapālamalāvū /
āntraṃ = paṭolaṃ dīrgham /
nakhaṃ = niṣpāvāḥ, carmaumasūryaḥ /
tilāḥ = vṛntākamiti /
bṛhatiprasiddhiriti hemādriḥ /

ṣaṭtriṃśanmate--

saṅkrāntyāṃ pañcadaśyāṃ ca dvādaśyāṃ śrāddhavāsare /
vastraṃ ca pīḍayennaiva kṣureṇāpi na hiṃsyate //

hemādrau tu caturthacaraṇe kareṇāpi hi budhyate iti pāṭhaḥ /

vyāsaḥ--

tailaṃ na saṃspṛśedāmaṃ vṛkṣādīn chedayenna ca /
pakṣādau ca ravau ṣaṣṭyāṃ riktāyāṃ ca tathā tithau //

atrāmaniṣedho 'dhikaniṣedhārthaḥ sāmānyena tailasya niṣedhāt /

bṛhaspatiḥ--

amāvāsyendusaṅkrānticaturdaśyaṣṭamīṣu ca /
naraścāṇḍālayonau syāttailastrīmāṃsasevanāt //

purāṇe tu pūrvārdhe--

kuhūpūrṇendusaṅkrānticaturdaśyaṣṭamīṣu ca /
iti /

uttarārddhaṃ tadeva /

vāmanapurāṇe--

nandāsu nābyaṅgamupācareta kṣauraṃ ca riktāsu jayāsu māṃsam /
pūrṇāsu yoṣit parivarjanīyā bhadrāsu sarvāṇi samārabheta //

{MV-S_252}

nābhyaṅgamarke na ca bhūmiputre kṣīraṃ ca śukre ca kuje ca māṃsam /
budhena yoṣā na samācareta śeṣeṣu sarvāṇi sadaiva kuryāt //

citrāsu haste śravaṇeṣu tailaṃ kṣīraṃ viśākhāpratipatsu varjyam /
mūle mṛge bhādrapadāsu māṃsaṃ yoṣinmaghākṛttikayottarāsu //

yamaḥ--

tathāsitāṣvaṣṭamīṣu bhūtāhendukṣaye tathā /
tailābhyaṅgaṃ kṣaurakarma strīsaṅgaṃ ca vivarjayate //

vārāhapurāṇe--

na mṛcca nodakaṃ vāpi na niśāyāṃ tu gomayam /
gomūtraṃ ca pradoṣe ca gṛhṇīyādbuddhimānnaraḥ //

ayaṃ ca niṣedhaḥ śaucādyatiriktakarmasu tatra mṛdgrahaṇasya vihita tvāt /

māṇḍavyaḥ--

śrutibedhajātakānnaprāśanayātrāpratimārcāḥ /
ravibhavanasthe kāryaṃ jīve na kāryo vivāhastu //

ravibhavanaṃ = siṃharāśiḥ /
ayaṃ ca narmadottarabhāge, na dakṣiṇe /
tathā ca---

jyotiḥśāstre:
siṃhe gurau siṃhalave vivāho neṣṭaśca godottarataśca yāvat /
bhāgīrathīyāmyataraṃ ca yāvattāvacca doṣastapane 'pi meṣe //

skānde--

snānaṃ caiva mahādānaṃ svādhyāyaṃ pitṛtarpaṇam /
prathame 'vde na kurvīta mahāgurunipātane //

snānaṃ kāmyaṃ puṣpasnānādi /

bhaviṣyapurāṇe--

supte viṣṇau nivartante kriyāḥ sarvāḥ śubhādikāḥ /
vivāhavratabandhādicūḍāsaṃskāradīkṣaṇam //

yajño gṛhapraveśaśca pratiṣṭhā devabhūbhṛtām /
puṇyāni yāni karmāṇi na syuḥ supte jagatpatau //
iti /

manuḥ--

catvārīmāni karmāṇi sandhyāyāṃ parivarjayet /
āhāraṃ maithunaṃ nidrāṃ svādhyāyaṃ ca caturthakam //

vṛddhamanuḥ--

āhāraṃ maithunaṃ nidrāṃ sandhyākāle vivarjayet /
karma cādhyayanaṃ vāpi tathā dānapratigrahau //

{MV-S_253}

āhārājjāyate vyādhirgarbho raudraśca bhaithunāt /
svapanātsyādalakṣmīkaḥ karma caivātra niṣphalam //

adhyetā narakaṃ yāti dātā nāpnoti tatphalam /
pratigrahe bhavetpāpī tasmātsandhyāṃ vivarjayet //

tathā hemādrau smṛtiḥ--

rātrau dānaṃ na kurvīta kadācidapi kena cit /
haranti rākṣasā yasmāttasmāddāturbhayāvaham //

viśeṣato niśīthe tu na śubhaṃ karma śarmaṇe /
ato vivarjayetprājño dānādiṣu mahāniśām //

asyāpavādo devalenoktaḥ--

rāhudarśanasaṅkrāntivivāhātyayavṛddhiṣu /
snānadānādikaṃ kuryānniśi kāmyavrateṣu ca //

vasiṣṭho 'pi--

grahaṇodvāhasaṅkrāntiyātrārttiprasaveṣu ca /
dānaṃ naimittikaṃ jñeyaṃ rātrāvapi tadiṣyate //

tathā--

yajñe vivāhe yātrāyāṃ tathā pustakavācane /
dānānyetāni śastāni rātrau devālaye tathā //

tathā hemādrau--

aśvatthasāgarau sevyau na spraṣṭavyau kadācana /
koṇavāre spṛśet pūrvamuttaraṃ parvaṇi spṛśet //

koṇaḥ = śanaiścaraḥ /
tailābhyaṅge niṣedha uktaḥ sumantunā--

tailābhyaṅgo nārkavāre na bhaume no saṅkrāntau vaidhṛtau viṣṭiṣaṣṭhyoḥ /
parvasvaṣṭamyāṃ ca neṣṭaḥ sa iṣṭaḥ proktānmuktvā vāsare sūryasūnoḥ //

yogiyājñabalkyaḥ--

mohātpratipadaṃ ṣaṣṭhīṃ kuhūṃ riktāṃ tithiṃ tathā /
tailenābhyañjayedyastu caturbhiḥ saha hīyate //

pañcamyāṃ ca caturdaśyāṃ saptamyāṃ ravisaṅkrame /
dvādaśīṃ saptamīṃ ṣaṣṭhī tailasparśe vivarjayet //

trayodaśyāṃ tṛtīyāyāṃ pratipannavamīdvaye /
tailābhyaṅgaṃ na kurvīta kuryurvā navamīṃ vinā //

yaca--

pañcamī daśamī caiva tṛtīyā ca trayodaśī /
ekādaśī dvitīyā ca pakṣayorubhayorapi //

{MV-S_254}

abhyañcanasparśanādyairyo 'tra snehaṃ niṣevate /
caturṇāṃ tasya vṛddhiḥ syāt dhanāpatyabalāyuṣām //
iti /

gargeṇa kāsāṃ cidgrahaṇaṃ tatpavkatailaparam /

sūryaśukrādivāreṣu niṣiddhāsu tithiṣvapi /
snāne vā yadi vāsnāne pavkatailaṃ na duṣyati //

iti ṣaṭtriṃśanmatāditi kecit /
anye tu rāgaprāptatailaviṣayo niṣedhaḥ /
evaṃ ca sarvatailaniṣedhaprāptau pavkaṃ pratiprasūyate /
vihite ca tailābhyaṅge āmamapyupādeyameveti saṅkṣepaḥ /

yamo 'pi--

ghṛtaṃ ca sārṣapaṃ tailaṃ yattailaṃ puṣpavāsitam /
na doṣaḥ pavkataileṣu snānābhyaṅgeṣu nityaśaḥ //

kātyāyano 'pi--

māṅgalyaṃ vidyate snānaṃ vṛddhiparvotsaveṣu ca /
snehamātrasamāyuktaṃ madhyāhnātpraviśiṣyate //
iti /

māṃsaniṣedhakālo nandipurāṇe--

yadi nāma caturdaśyāṃ sadā māṃsaṃ vivarjayet /
varjayedayane mukhye kṛtasvargamatirnaraḥ //

caturthī cāṣṭamī caiva dvādaśī ca caturdaśī /
tathā pañcadaśī vāryā ṣaḍaśītimukhāni ca //

saṅkrame cāpi sūryasya viṣuve cāpi vārṣike /
māṃsāttu virato martyo yāti svargaṃ dinatrayam //

tathācāśvayujaṃ māsaṃ varjayenmāṃsabhakṣaṇe /
bahumāsakṛtaṃ puṇyaṃ labhetāśvayujānnaraḥ //

māṃsabhojanasantyāgāt puruṣaḥ sudhdhamānasaḥ /
yo naraḥ kārttike māsi māṃsaṃ tu perivarjayet //

saṃvatsarasya labhate puṇyaṃ māṃsavivarjanāt /

kālanirṇayadīpikāyāṃ tu yadi nāma caturdaśyāmiti sthāne yadi nāma ca śarvaryāmiti pāṭhaḥ /

iti kālīveśaṣavarjyāni /

atha parvānuṣṭheyāni /

viṣṇuḥ--parvasu avaśyaṃ tilahomān kuryādalaṅkṛtastiṣṭhet evamācārasevī syāt /

manuḥ--(a. 4 ślo. 150)

sāvitrān śāntihomāṃśca kuryātparvasu nityaśaḥ /

{MV-S_255}

sāvitrānusavitṛdevatākān /
atra ca dravyamakṣatāḥ /

śāntikāmastu juhuyāt gāyatryā cākṣataiḥ śuciḥ /

iti smṛteḥ /

kātyāyanaḥ--

paurṇamāsyāmamāvāsyāmadhaḥ svāpo vidhīyate /
anāhitāgnerapyeṣa paścādagnervidhīyate //

anāhitāgniḥ = smārttāgnimān /

āpastamvaḥ--divā ādityaḥ sattvīni gopāyati /
naktaṃ candramāḥ tasmādamāvāsyāyāṃ sādhīyasīmātmano guptimicchet /
prājāpatyena brahmacaryakālena ca jāyayā sahaitāṃ rātriṃ sūryācandramasau vasata iti /

prājāpatyenaurathyopasarpaṇarāhityena /

tathā:
māse nabhasyamāvāsyā tasyāṃ darbhoccayo mataḥ /
ayātayāmāste darbā niyoktavyāḥ punaḥ punaḥ //

iti parvānuṣṭheyāni /

atha nānāyugadharmāḥ /

tatraupakāyanaḥ--

śrutiśca śaucamācāraḥ pratikālaṃ vibhidyate /
nānādharmāḥ pravartante mānavānāṃ yuge yuge //

śrutyādipramāṇaṃ śaucādirācāraśca pratikālaṃ pratiyugaṃ bhidyate /
anena ślokapūrvārdhena pratiyugamācāraśabdavācyāgnihotrādikarmaṇāṃ bheda uktastadbhedādeva ca tatpratipādakaśrutyādipramāṇasyāpi bheda uktastatra karmabhede hetumāhottarārdhena--nānādharmā ityādinā /
dharmā arogatvādayastaduktaṃ--

manunā,(a. 1 ślo. 83-84)

arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
kṛtatretādiṣu tveṣāmāyurhasati pādaśaḥ //

vedoktamāyurmarttyānāmāśiṣaścaiva karmaṇām /
phalantyanuyugaṃ loke prabhāvāśca śarīriṇām //
iti /

tathāraṇyake parvaṇi hanūmaddarśane kṛtādidharmānudāhṛtyoktam--

pādenaikena kaunteya! dharmaḥ kaliyuge sthitaḥ /
tāmasaṃ yugamāsādya kṛṣṇo bhavati keśavaḥ //

vedācārāḥ praśāmyanti dharmayajñakriyāstathā /

{MV-S_256}

ītayo vyādhayastandrīdoṣāḥ krodhādayastathā /
upadravāśca vartante ādhayaḥ kṣudbhayaṃ tathā //
iti /

tadayamarthaḥ /
yugasvabhāvādaharaharapacīyamānajñānakarmendriyaśaktīnāṃ dvijātīnāṃ katipayāṅgasahitāgnihotrādikarmaṇāṃ pramādālasyādibhistattadaṅgahānāttattvenāpratyabhijñāyamānānāṃ bhedādiva tatpratipādakānāṃ śrutyādīnāmapi bheda iva bhavati na punaḥ śrutyādīnāṃ karmaṇāṃ vā vāstavo bheda ityabhiprāyaḥ /
anayaiva ca diśā evañjātīyakāni vacanāni bodhyāni /

manurapi--(a. 1 ślo. 85-86)

anye kṛtayuge dharmāstretāyāṃ jñānamucyate /
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ //

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
dvāpare yajñamevāhurdānameva kalau yuge //

tapaḥ = kṛcchracāndrāyaṇādi /
taduktam--

skandapurāṇe:
vedoktena prakāreṇa kṛcchracāndrāyaṇādibhiḥ /
śarīraśoṣaṇaṃ yattattapa ityucyate budhaiḥ //
iti /

paraṃ = pradhānam /
mahābhārate--

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamuttamam /
dvāpare yajñamevāhurdānameva kalau yuge //

tathā--

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamuttamam /
dvāpare yajñamevāhuḥ kalau dānaṃ dayā damaḥ //

bṛhaspatiḥ--

tapo dharmaḥ kṛtayuge jñānaṃ tretāyuge sthitam /
dvāpare cādhvaraḥ proktastiṣye dānaṃ dayā damaḥ //

tiṣyaḥ = kaliḥ /

śivapurāṇe--

dhyānaṃ paraṃ kṛtayuge tretāyāṃ liṅgapūjanam /
dvāpare 'dhyayanaṃ tiṣye mahādevasya kīrttanam //

tathā--

dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajanaṃ tathā /
dvāpare liṅgapūjā ca kalau śaṅkarakīrttanam //

viṣṇudharmottare--

jñānaṃ paraṃ kṛtayuge tretāyāṃ ca tataḥ param /
{MV-S_257}
dvāpare ca tathā yajñaḥ pratiṣṭhā tu kalau yuge //

kṛtādiṣu yugeṣu prācuryeṇa pravartamānāni pramāṇānyāha--

parāśaraḥ:
kṛte tu mānavā dharmāstretāyāṃ gautamā matāḥ /
dvāpare śaṅkhalikhitāḥ kalau pārāśarāḥ smṛtāḥ //

tapaḥ paraṃ kṛtayuge ityādyuktaṃ tatra hetumāha--

sa eva:
kṛte tvasthigatāḥ prāṇāstretāyāṃ māṃsamāśritāḥ /
dvāpare rudhire caiva kalau tvannādiṣu sthitāḥ //

prāṇanādivṛttipañcakopeto vāyuviśaśeṣaḥ prāṇaḥ, sa cāsthimāṃsādimayeṣu śarīreṣu karmasūtranibaddho

yugasāmarthyādasthyādiṣu sthito bhavati /
sākṣātpravattinivṛttyanaupayikānāṃ yugasvabhāvādipratipādakānāṃ vacanānāṃ pratiṣedhe viśeṣaparyavasāyitāmāha--

sa eva:
yuge yuge ca ye dharmāstatra tatra ca ye dvijāḥ /
teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ //

teṣāmityupalakṣaṇam /
kāmakrodhalobhādīn sarvān doṣānkālakṛtān jñātvā kasyāpi nindāṃ na kuryādityarthaḥ /

nanvevam--

jito dharmo hyadharmeṇa satyaṃ caivānṛtena ca /
jitāścāraiśca rājānaḥ strībhiśca puruṣāḥ kalau //

ityādivacanabodhitayugadharmānusāriṇāṃ prāṇināmanindyatve:
dharmaṃ cara satyaṃ vada,

nāsti satyātparo dharmo nānṛtātpātakaṃ param /
sthitirhi satyaṃ dharmasya tasmātsatyaṃ na lopayet //

ityādīni vidhiniṣedhāviṣayāṇi śrutismṛtiśāstrāṇyapramāṇīkṛtāni syuriti cet, na /
yugānurūpaṃ svasvasāmarthyamālocya mukyakalpenānukalpe na vā nityanaimittikāni karmāṇyanutiṣṭhatā pratiṣiddhāni ca varjayatāṃ pramādakṛtapātakaprāyaścittāni cācaratāmatyantāśaktānāṃ vānindyatvam /
tadanyeṣāṃ nindyatvamiti vastusthiriḥ /
evaṃ satyapi vastuto nindyasyāpi svayaṃ doṣānnāviṣkuryāditi teṣāṃ nindā na kartavyetyasyābhiprāya iti /

bṛhaspatiḥ--

kṛte yadabdāddharmaḥ syāttatrretāyāmṛtutrayāt /
dvāpare tu tripakṣeṇa kalāvahani tadbhavet //


{MV-S_258}

brahmāṇḍapurāṇe--

tretāyāmābdiko dharmo dvāpare māsikaḥ smṛtaḥ /
yathāśakti caran prājñastadahnā prāpnuyātkalau //

viṣṇupurāṇe--

yatkṛte deśabhirvarṣaistretāyāṃ hāyanena tu /
dvāpare tattu māsena cāhorātreṇa tatkalau //

skandapurāṇe--

brahmākṛtayuge devastretāyāṃ bhagavān raviḥ /
dvāpare bhagavān viṣṇuḥ kalau devo maheśvaraḥ //

kṛte nārāyaṇaḥ sūkṣmaḥ śuddhamūrttirupāsyate /
tretāyāṃ yajñarūpeṇa pāñcarātreṇa dvāpare //

bhāgavate--

kṛtaṃ tretā dvāparaṃ ca kalirityatra keśavaḥ /
nānāvarṇābhidhākāro nānaiva vidhinejyate //

kṛte śuklascaturbāhurjaṭilo balkalāmbaraḥ /
kṛṣṇājinopavītī ca citradaṇḍakamaṇḍaluḥ //

manuṣyāstu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ /
yajante tapasā devaṃ śamena ca damena ca //

haṃsānuvarṇo vaikuṇṭho varyo yogeśvaro 'malaḥ /
īśvaraḥ puruṣo 'saktaḥ paramātmeti gīyate //

tretāyāṃ raktavarṇo 'sau caturbāhustrimekhalaḥ /
hiraṇyakeśastrayyātmā sruksruvādyupalakṣaṇaḥ //

taṃ tadā manujā devaṃ sarvadevamayaṃ harim /
yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ //

viṣṇuryajñaḥ pṛsnigarbhaḥ sarvadeva urukramaḥ /
vṛṣākapirjayantaśca urugāya itīryate //

dvāpare bhagavān śyīmaḥ pītavāsā nijāyudhaḥ /
śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ //

taṃ tathā puruṃṣaṃ marttyā mahārājopalakṣaṇam /
yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa! //

namaste vāsudevāya namaḥ saṅkarṣaṇāya ca /
pradyumnāyāniruddhāya tubyaṃ bhagavate namaḥ //

nārāyaṇāya ṛṣaye puruṣāya mahātmane /
viśveśvarāya viśvāya sarvabhūtātmane namaḥ //

{MV-S_259}

iti dvāpara urvīśaṃ stuvanti jagadīśvaram //

nānātantravidhānena kalāvapi yathā śṛṇu /
kṛṣṇavarṇānvitaṃ kṛṣṇaṃ sāṅgopāṅgāstrapārṣadam //

yajñaiḥ saṅkīrttanaprāyairyajanti hi sumedhasaḥ /
evaṃ yugānurūpeṇa bhagavānyugavarttibhiḥ //

manujairijyate rājan! śreyasāmīśvaro hariḥ /

viṣṇudharmottare--

puṣkaraṃ tu kṛte sevyaṃ tretāyāṃ naimiṣaṃ tathā /
dvāpare tu kurukṣetraṃ kalau gaṅgāṃ samāśrayet //

vāmadevaḥ--

kṛte tu sarvatīrthāni tretāyāṃ puṣkaraṃ param /
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate //

iti nānāyugadharmāḥ /

atha nānāyugavarjyāni /

tatra śātātapaḥ--

tyajeddeśaṃ kṛtayuge tretāyāṃ grāmamutsṛjet /
dvāpare kulamekaṃ tu karttāraṃ tu kalau yuge //

kṛte sammāṣaṇādeva tretāyāṃ sparśanena ca /
dvāpare cānnamādāya kalau patati karmaṇā //

iti nānāyugavarjyāni /

atha kaliyugadharmāḥ /

mahābhārate--

yastvoṃnamaḥ śivāyeti mantreṇānena śaṅkaram /
sakṛtkālaṃ samabhyarcetsarvapāpaiḥ pramucyate //

sarvāvasthāṃ gato vāpi yukto vā sarvapātakaiḥ /
yastvoṃnamaḥ śivāyeti mucyate tu kalau naraḥ //

śāṭhyenāpi namaskāraḥ prayuktaḥ śūlapāṇaye /
saṃsāradoṣasaṅghānāmucchedanakaraḥ kalau //

tathā--

sadā taṃ yajate yastu śraddhayā munipuṅgava! /
liṅge 'tha sthaṇḍile vāpi kṛtake vidhipūrvakam //

yugadoṣaṃ vinirjitya ruduraloke pramodate /
liṅgapurāṇe--

kalau rudro mahādevaḥ śaṅkaro nīlalohitaḥ /
{MV-S_260}
prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ //

ye taṃ viprāstu sevante yena kenāpi śaṅkaram /
kalidoṣaṃ vinirjitya prayānti paramaṃ padam //

vyāsaḥ--

dhyāyankṛte yajan yajñaistretāyāṃ dvāpare 'rcayan /
yadāpnoti tadāpnoti kalau saṅkīrtya keśavam //

bhāgavate--

kaliṃ sabhājayantyāryā guṇajñāḥ sārabhāginaḥ /
yatra saṅkīrttanenaiva sarvaḥ svārtho 'pi labhyate //

saṅkīrttanenauharisahkīrttanena /

na hyataḥ paramo lābho dehināṃ bhrāmyatāmiha /
yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ //

agnipurāṇe--

nāsti śreyaskaraṃ nṝmāṃ viṣṇorārādhanānmune! /
yuge 'smiṃstāmase ghore yajñadevavivarjite //

kurvītārādhanaṃ rājanvāsudeve kalau yuge /

yadabhyarcya hariṃ bhattyā kṛte varṣaśataṃ nṛpa! /
vidhānena phalaṃ lebhe ahorātrātkalāviti //

tathā:
kalau kalimaladhvaṃsaṃ sarvapāpaharaṃ harim /
ye 'rcayanti narā nityaṃ te 'pi vandyā yathā hariḥ //

dharmotkarṣamatīvānuprāpnoti puruṣaḥ kalau /
svalpāyāsena dharmajñastena tuṣṭo 'smyahaṃ kalau //

dhanye kalau bhavedviprā alpakleśairmahatphalam //

viṣṇupurāṇe--

devatāveśmapūrṇāni nagarāṇi kalau yuge /
kartavyāni mahīpālaiḥ svargalokamabhīpsubhiḥ //

kūrmapurāṇe--

gaṅgāmeva niṣevreta prayāge tu viśeṣataḥ /
nānyatkaliyugodbhūtaṃ malaṃ hantuṃ suduṣkaram //

tkandabhaviṣyapurāṇayoḥ--

bhuktimuktiphalapretsuralpopāyena cennaraḥ /
tīrthānyevāśrayedvidvānkalau gaṅgāṃ viśeṣataḥ //

gaṅgottaravahā kāśyāṃ liṅgaṃ viśveśvaraṃ mama /
ubhe vimuktide plaṃsāṃ prāpte dāvānale kalau //


{MV-S_261}

nāradīye--

kalau tatparamabrahmaprāptaye satvaraṃ nṝṇām /
gaṅgābhajanamevāhurmahopāyaṃ maharṣayaḥ //

kāmikasaṃhitāyām--

na bhavedvedamantrāṇāṃ saṃsiddhiḥ śuddhivarjite /
mantrervinā na sidhdyānti prajñāḥ śuddhistu durlabhā //

kāle kalau viśeṣeṇa śuddhaṃ ghastu na dṛśyate /
kalau yuge hi tamasā naṣṭadharme bhayaṅkare //

anavacchinnasantāno dharmatanturhi jāhnavī /

vinā gaṅgāṃ dharmamayīṃ gatiḥ syācca kathaṃ kalau /

śirasaḥ karttanaṃ tasya prāṇatyāgo 'pi vā varaḥ /
samarthastu kalau kāle gaṅgāṃ yo nābhigacchati //

bhaviṣyapurāṇe--

kalau kaluṣacittānāṃ pāpadravyaratātmanām /
vidhihīnakriyāṇāṃ ca gatirgaṅgāṃ vinā nahi //

anāśritya tu gaṅgāṃ hi muktimicchati yaḥ kalau /
sūryaṃ draṣṭumihodyukto jātyandhasadṛśastu saḥ //

vṛthā kulaṃ vṛthā vidyā vṛthā yajñā vṛthā tapaḥ /
vṛthā dānāni tasyeha kalau gaṅgāṃ na yāti yaḥ //

iti kaliyugadharmāḥ /


atha kaliyugavarjyāni /

brahmapurāṇe--

dīrghakālabrahmacaryaṃ dhāraṇaṃ ca kamaṇḍaloḥ /

gotrānmātṛsapiṇḍāttu vivāho govadhastathā /
narāśvamedhau madyaṃ ca kalau varjyaṃ dvijātibhiḥ //

tathā--

ūḍhāyāḥ punarudvāhaṃ jyeṣṭhāṃśo govadhastathā /
kalau pañca na kurvīta bhrātṛjāyāṃ kamaṇḍalum //

kratuḥ--

devarācca sutotpattirdattā kanyā na dīyate /
na yajñe govadhaḥ kāryaḥ kalau ca na kamaṇḍaluḥ //

ādityapurāṇe--

śapathāḥ śakunāḥ svapnāḥ sāmudrikamupaśrutiḥ /
upayācitamādeśāḥ sambhavanti kalau kvacit //

{MV-S_262}

tasmāttanmātralābhena kāryaṃ yattanna kārayet /

tathā dharmajñasamayavaśādanyānyapi kalau varjyāni /

vidhavāyāṃ prajotpattau devarasya niyojanam /
vālikākṣatayonyāśca vareṇānyena saṅgatiḥ //

kanyānāmasavarṇānāṃ vivāhaśca dvijātibhiḥ /
ātatāyidvijāgrayāṇāṃ dharmayuddhena hiṃsanam //

dvijasyābdhau tu nauyātuḥ śodhitasyāpi saṅbrahaḥ /
satradīkṣā ca sarveṣāṃ kamaṇḍaluvidhāraṇam //

mahāprasthānagamanaṃ gosaṃjñaptiśca gosave /
sautrāmaṇyāmapi surāgrahaṇasya ca saṅgrahaḥ //

agnihotrahavaṇyāśca leho līḍhāparigrahaḥ /
vānaprasthāśramasyāpi praveśo vidhicoditaḥ //

vṛttasvādhyāyasāpekṣamaghasaṅkocanaṃ tathā /
prāyaścittavidhānaṃ ca viprāṇāṃ maraṇāntikam //

saṃsargadoṣaḥ steyānyamahāpātakaniṣkṛtiḥ /
varātithipitṛbhyaśca paśūpākaraṇakriyā //

dattaurasetareṣāṃ tu putratvena parigrahaḥ /

(*)savarṇānāṃ tathāduṣṭaiḥ saṃsargaḥ śodhitairapi //
__________

(*) savarṇānyāṅganāduṣṭairiti pāṭhāntaraṃ nirṇayasindhvādau /
__________

ayonau saṅgrahe vṛtte parityāgo gurustriyāḥ /
paroddeśātmasantyāga ucchiṣṭasyāpi varjanam //

pratimābhyacanārthāya saṅkalpaśca sadharmakaḥ /
asthisañcayanādūrdhvamaṅgasparśanameva ca //

śāmitraṃ caiva viprāṇāṃ somavikrayaṇaṃ tathā /
ṣaḍmaktānaśanenānnaharaṇaṃ hīnakarmaṇaḥ //

śūdreṣu dāsagopālakulamitrārdhasīriṇām /
bhojyānnatā gṛhasthasya tīrthasevātidūrataḥ //

śiṣyasya gurudāreṣu guruvadvṛttiśīlitā /
āpadvṛttirdvijāgṣāṇāmaśvastanikatā tathā //

prajārthaṃ tu dvijāgtyāṇāṃ prajāraṇiparigrahaḥ /
vrāhnaṇānāṃ pravāsitvaṃ mukhāgnidhamanakriyā //

balātkāradiduṣṭastrīsaṅgraho vidhicoditaḥ /

{MV-S_263}

yatestu sarvavarṇeṣu bhikṣācaryā vidhānataḥ /
navodake daśāhaṃ ca dakṣiṇā gurucoditā //

brāhmaṇādiṣu śūdrasya pacanādikriyāpi ca /
bhṛgvagnipatanaiścaiva vṛddhādimaraṇaṃ tathā //

gotṛptiśiṣṭe payasi śiṣṭairācamanakriyā /
pitāputravirodheṣu sākṣiṇāṃ daṇḍakalpanam //

yateḥ sāyaṃgṛhatvaṃ ca munibhistattvatatparaiḥ /
etāni lokaguptyarthaṃ kalerādau mahātmabhiḥ //

nivarttiṃtāni karmāṇi vyavasthāpūrvakaṃ budhaiḥ /
samayaścāpi sādhūnāṃ pramāṇaṃ vedavadbhavet //

purāṇāntare--

ūḍhāyāḥ punarudbāhaṃ jyeṣṭhāṃśaṃ govadhaṃ tathā /
kalau pañca na kurvīta bhrātṛjāyāṃ kamaṇḍalum //

nigame 'pi--

akṣatā gopaśuścaiva śrāddhe māṃsaṃ tathā madhu /
devarācca sutotpattiḥ kalau pañca vivarjayet //

vyāsaḥ--

catvāryabdasahasrāṇi catvārybadaśatāni ca /
kaleryadā gamiṣyanti tadā tretāparigrahaḥ //

sannyāsaśca na kartavyo brāhmaṇena vijānatā /

devalaḥ--

yāvadvarṇavibhāgo 'sti yāvadvedaḥ pravartate /
agnihotraṃ ca sannyāsaṃ tāvatkuryātkalau yuge //

laugākṣiḥ--

ardhādhānaṃ smṛtaṃ śrautasmārttāgnyostu pṛthakkṛtiḥ /
sarvādhānaṃ tayoraikyakṛtiḥ pūrvayugāśrayā //

iti kalivarjyāni /


atha dīkṣākālaḥ /

kālottare--

śaradvasantayoryogo dīkṣākarmavidhau smṛtaḥ /
tayorasambhave varṣā vinānyatrāpi śasyate //

śaradvasantayoryoga iti śaradi vasante cetyarthaḥ /
tatra māsaphalāni tu saṃhitāyām--

asiddhirbhūmisampattirmaraṇaṃ bandunāśanam /
{MV-S_264}
āyurvṛddhiḥ prajānāśaḥ sampattī ratnasañcayaḥ //

śubhaprāptiḥ sthānanāśo medhārthaśca vaśīkṛtiḥ /
caitrādīnāṃ phalaṃ jñeyaṃ malamāsaṃ vivarjayet //

kāraṇe tu anyathā māsaphalānyuktāni /

vaiśākhapūrvaje māse mantrārambhaḥ suduḥsahaḥ /
vaiśākhe dhanadāyī ca jyeṣṭhe mṛtyuprado bhavet //

āṣāḍhe putralābhāya śrāvaṇe śubhado mataḥ /
bādre caiva jñānahānistathāsiddhiḥ prakīrttitā //

āśvine sarvasiddhiśca kārttiko jñānasiddhidaḥ /
śubhakṛnmārgaśīrṣaḥ syātpauṣo duḥkhavidhāyakaḥ //
māghe medhāvivṛddhiśca phālgune sarvavaśyatā //
iti /

atrāṣāḍhasya samyakphalatā pūrvavākye 'niṣṭaphaladatvamuktamato vikalpaḥ /

siddhāntaśekhare tu viśeṣaḥ /

śaratkāle ca vaiśākhe dīkṣā śreṣṭhaphalapradā /
phālgune mārgaśīrṣe ca jyeṣṭhe dīkṣātra madhyamā //

āṣāḍhaḥ śrāvaṇo māghaḥ kaniṣṭhāḥ sadbhirādṛtāḥ /
ninditaścaitramāsastu pauṣo bhādrapadastathā //

ninditeṣvapi māseṣu dīkṣoktā grahaṇe śubhā /

kāraṇe--

āṣāḍhapūrvamāse ca āṣāḍhe mārgaśīrṣake /
dīkṣāṃ na kārayeddhīmānanyamāseṣu kārayet //

śuklapakṣe śubharkṣe ca śubhavāratithau tathā /
iti /

kriyākāṇḍaśekhare tu--

na vinā parva dīkṣā syāt varṣāsu madhupauṣayoḥ /
anyatra tu sadā kāryā viśuddhau guruśiṣyayoḥ //

varṣādau hi nimittāni praśastānyupalakṣya vai /

iti varṣādiniṣiddhakāleṣvapi śubhaśakunādyupalamme sati dakṣikāryetyāha hemādriḥ /

agastisaṃhitāyām--

śuklapakṣe 'tha kṛṣṇe vā dīkṣā sarvasukhāvahā /
iti /

kālottare viśeṣaḥ /

dīkṣārambhaḥ prakartavyo bhūtikāmaiḥ site tathā /

muktikāmaiḥ kṛṣṇapakṣa iti /


{MV-S_266 ("257")}

saṃhitāyāṃ tu--

pūrṇimā pañcamī caiva dvitīyā saptamī tathā /
trayodaśī ca daśamī praśastāḥ sarvakāmadāḥ //
iti /

anyatrāpi--

kṛṣṇāṣṭamyāṃ caturdaśyāṃ pañcaparvadine 'thavā /
iti /

mantrasārasaṅgrahe--

dvitīyā pañcamī caiva ṣaṣṭhī cāpi viśeṣataḥ /
dvādaśyāmapi kartavyaṃ trayodaśyāmathāpi vā //
iti /

mantraratnāvalyāmapi--

caturthīṃ navamīṃ ṣaṣṭhīmaṣṭamīṃ ca caturdaśīm /
paurṇamāsīṃ vinā śeṣā hitā muktau mumukṣubhiḥ //

hemādrau smṛtyantare--

saptamyāṃ ca navamyāṃ ca ekādaśyāmathāpi vā /
daśamyāṃ ca trayodaśyāṃ dīkṣākarma praśasyate //

kvacittu trayodaśyāmamāvāsyāmiti pāṭhaḥ /
sitendujñagurūṇāṃ tu parīkṣete guṇāguṇaiḥ //

guṇairyuktā tu saṅgrāhyā guṇairhīnāṃ tu vrajayet /
iti /

sitaḥ = śukraḥ /
jño = budhaḥ /
eṣāṃ guṇāguṇaiḥ tithivārasaṃyogajaiḥ uditāstamitavakrāticārurūpairdīkṣālagne kendratrikoṇaṣaḍaṣṭamāntyasthitirūpairguṇāguṇaiḥ /

kālottare--

caturthyāmathavāṣṭamyāṃ caturdaśyāṃ tathaiva ca /
pūrṇimāyāṃ prakartavyaṃ bhūtikāmaiḥ site sadā //

muktikāmaiḥ kṛṣṇapakṣe yatkiñcitkarma cācaret /
dinacchidrāṇi muktvātha yāścānyāstithayaḥ smṛtāḥ //
iti /

tatvasāgarasaṃhitāyāṃ viśeṣaḥ /

tāṃ tāṃ tithiṃ samālocya tadbhaktāṃstatra dīkṣayet /

indra uvāca /

kasya kā tithiruddiṣṭā samāsādvada nāṃrada! /
nārada uvāca //

brahmaṇaḥ paurṇamāsyuktā dvādaśī cakradhāriṇaḥ /
caturdaśī śivasyoktā vācaḥ proktā trayodaśī //

dvitīyā ca śriyaḥ proktā pārvatyāstu tṛtīyikā /
nityā mārgeṣu pārvatyā aṣṭamī ca caturdaśī //

{MV-S_266 ("258")}

caturthī gaṇanāthasya bhānoḥ proktā tu saptamī /
evaṃ mukyāstu tithayaḥ surendra! paribhāṣitāḥ //
iti /

ratnāvalyām--

ādityaṃ maṅgalaṃ sauriṃ tyaktvā vārāstu bhūtaye /
iti /

saṃhitāyāṃ tu--

ravau gurau site some kartavyaṃ budhaśukrayoḥ /
iti /

site = śuklapakṣe ityarthaḥ /

saṃhitāyām--

aśvinīrohiṇīsvātiviśākhāhastabheṣu ca /
jyeṣṭhottarātrayeṣveva kuryānmantrābhiṣecanam //

ratnāvalyām--

trīṇyuttarāṇi rohiṇyaḥ puṣyakaṃ mṛgaśīrṣakam /

hastaḥ svātiranurādhā maghā mūlaṃ ca revatī /
abhijit śravaṇaṃ ce ti śivayoge caturdaśī //

kāraṇe--

pauṣṇaṃ rohiṇyathādityaṃ śravaṇaṃ cāśvinī tathā /
sāvitraṃ tvāṣṭravāyavyamaindraṃ nairṛtameva ca //

tiṣyaṃ triruttarārdrā ca saumyaṃ śiṣyatrijanmabham /
nakṣatrāṇi praśastāni dīkṣākarmaṇi suvrata! //
iti /

pauṣṇaṃ = revatī /
ādityaṃ = punarvasuḥ /
sāvitraṃ = hastaḥ /
tvāṣṭraṃ = citrā /
vāyavyaṃ = svātiḥ /
aindraṃ = jyeṣṭhā /
nairṛtaṃ = mūlam /
saumyaṃ = mṛgaśīrṣakam /
śiṣyatrijanmabhaṃ = śiṣyajanmanakṣatradaśamaikonaviṃśātinakṣatram /

anyatrāpi--

uttarātrayarohiṇyo revatīpuṣyavāsavam /
dhaniṣṭhāvāyumitrāgnipitryaṃ tvāṣṭraṃ ca nairṛtam //

aiśavaiṣṇavahastāśca dīkṣāyāṃ tu śubhāvahāḥ /
iti /

yogā apyuktā ratnāvalyām--

yogāśca prītirāyuṣmānsaubhāgyaḥ śobhanaḥ smṛtaḥ /
sukarmā ca dhṛtirbṛddhirdhravaḥ siddhiśca harṣaṇaḥ //

varīyāṃśca śivaḥ siddho brahmā aindraśca ṣoḍaśa /
nindyāni tāni sarvāṇi praśastāni vimuktaye //

pratipatpūrvāṣāḍhā ca pañcamī kṛttikā tathā /
pūrvābhādrapadā ṣaṣṭhī daśamī rohiṇī tathā //

dvādaśyāṃ sarvanakṣatramaryamṇā ca trayodaśī /
{MV-S_267 ("259")}
nakṣatrayogā ityete devānāmapi nāsadāḥ //

śakunyādīni viṣṭiṃ ca viśeṣeṇa vivarjayet /
iti /

kāraṇe--

rāśayaśca carāḥ śreṣṭhā madhyamāścobhayoḥ smṛtāḥ /

sthirāśca naidhanasthāne grahāḥ sarve vivarjitāḥ /
ācāryaśiṣyayorānukūlye śubhapradaṃ bhavet //

kriyākāṇḍaśekhare--

rāśyādivargasaṃśuddhirlagne carndrākayorapi /
balaṃ gocarasiddhiśca jyotiḥśāstre pratīyatām //

lagnadoṣā grahadoṣāḥ sarve naśyanti vai śubhe /
lagnasthe bhārgave prauḍhe kendrasthe vā bṛhaspatau //

ityādinipuṇaṃ vīkṣya dīkṣāṃ kurvīta deśikaḥ /
maumukṣavīṃ pratyayaṃ tu na kālaniyamaḥ smṛtaḥ //
iti /

mantravarṇeṣu siddhārṇātsusiddhānmelayed budhaḥ /
vairivarṇānudāsīnān guṇayeddaśabhiḥ pṛthak //

siddharāśau haredbhāgaṃ vasubhirbhānubhiḥ svaraiḥ /
tridhā sthāpyātra yaḥ śeṣo yāmasaṅkhyoditā hi sā //

tridhā sthāpyātra yaḥ śeṣo yāmasahkhyoditā hi sā //

ripurāśigataḥ śeṣo māso 'sau parikīrttitaḥ /
haretpañcadaśairbhāgaṃ tithijñānāya kevalam //

māsi tasmin tathā yāme kurvīta grahaṇaṃ manoḥ /
jyotiḥśāstraśunirṇīte lagne vā dīkṣito bhavet //
iti /

etaduktaṃ bhavati /
deyamantravarṇān koṣṭhacakre catuṣkoṣṭhātmakamekakoṣṭhamaṅgīkṛtya siddhasādhyasusiddhavairibhedena pṛthakkṛtya tanmadhye siddhasusiddhavarṇānekīkṛtya sādhyavairivarṇān pratyekaṃ daśabhirguṇayitvā sarvamekīkṛtāhkān pṛthak sthānatraye saṃsthāpya prathamamaṣṭabhirharet /
avaśiṣṭāṅkasamo yāmaḥ /
evaṃ bhānubhirhṛte 'viśiṣṭāṅkasamo māsaḥ /
pañcadaśabhirhṛte śeṣāhkasamā tithiḥ /
tatra tasmin māse śuklapakṣe tasmin dine tasmin prahare mantramupadiśet /
mumukṣudīkṣāyāṃ kṛṣṇapakṣa iti viśeṣaḥ /

ratnāvalyām--

nindyāni tāni sarvāṇi praśastāni vimuktaye /

saṃhitāyām--

pañcāṅgaśuddhadivase svodaye tithivārayoḥ /
guruśukrodaye śuddhalagne dvādaśasodhite //

pravṛddhe balasaṃyukte śukre davagurau tathā /
{MV-S_268 ("260")}
śubhe vidhusamāyoge śubhavarge śubhodaye //

ityādau sarvamantrāṇāṃ saṅgrahaḥ sarvasaukhyakṛt /
iti /

tathānyatra--

śiṣyatrijanmadivase saṅkrāntiviṣuve 'yane /
anyeṣu puṇyayogeṣu grahaṇe candrasūryayoḥ //

śiṣyānukūle kāle vā dehaśuddhiḥ subhāvahā /
iti /

mahākāpilapañcarātre--

evaṃ nakṣatratithyādau karaṇe yogavāsare /
mantropadeśo guruṇā sādhanaṃ ca śubhāvaham //
iti /

guruṇā karttabya iti śeṣaḥ /
sādhanaṃ = sādhanārambha ityarthaḥ /
kāryamiti śeṣaḥ /


atha pūrvoktadīkṣākālāpavādaḥ /

agastisaṃhitāthām--

sūryagrahaṇakāle tu nānyadanveṣitaṃ bhavet /
sūryagrahaṇakālena na samo 'nyo 'sti kaścana //

tatra yadyatkṛtaṃ sarvamanantaphaladaṃ bhavet /
iti /

na māsatithivārādiśodhanaṃ sūryaparvaṇi /
dadātīṣṭaṃ gṛhītaṃ yat tasminkāle gurornṛṣu //

siddhirbhavati mantrasya vināyāsena vegataḥ /
kartavyaṃ sarvayatnena mantrāsiddhimabhīpsubhiḥ //
iti /

tasminkāle yadgurorgṛhītaṃ tat nṛṣu iṣṭaṃ dadātīti sambandhaḥ /

pranthāntare--

sattīrthe 'rkavidhugrāse tantudāmanaparvaṇoḥ /
mantradīkṣāṃ prakurvāṇo māsarkṣādīn na śodhayet //

kālāntare--

dhīkṣāyāmamiṣeke ca tathā mantraparigrahe /
vratagrahaṇamokṣe ca dravyārambhaṇakarmaṇi //

kārttikyāṃ caiva vaiśākhyāṃ svarbhānorapi darśane /
candrasūryoparāgeṣu ṣaḍaśītimukheṣu ca //

grahanakṣatrayogeṣu viṣuveṣūtsaveṣu ca /
ayaneṣu ca sarveṣu yogaḥ sarvārthasiddhidaḥ //

kriyākāṇḍaśekhare--

prasiddhāstithayo rāhudarśanaṃ guruparva ca /
pavitrakatithiścāpi dīkṣākarmavidhau parā //
iti /

prasiddhāḥ = samanantaroktāstithayaḥ /


{MV-S_269 ("261")}

siddhāntaśekhare--

viṣuve 'pyayanadvandve āṣāḍhyāṃ damanotsave /
dīkṣā kāryā tu kāleṣu pavitrāropakarmaṇi //
iti /

anyatrāpi--

puṇyatīrthe kurukṣetre devīpīṭhacatuṣṭaye /
prayāge śrīgirau kāśyāṃ kālākālau na śodhayet //

devīpīṭhacatuṣṭayamu = ḍḍīyānajālandharapūrṇāgirikāmarūpākhyam /
śrīgirau = śrīparvate iti kecit /

anyatrāpi--

śaśidinakarayorgrahaṇe janmani śiṣyasya makarasaṅkrāntau /
karuṇāsamaye ca gurornakṣatrādīṣyate na dīkṣāyām //
iti /

tatvasāgarasaṃhitāyām--

tithiṃ vināpi dīkṣāyāṃ viśiṣṭāvasaraṃ śṛṇu /
durlabhe sadgurūṇāṃ hi sakṛtsaṅga upasthite //

tadanujñāya dātavyā sa dīkṣāvasaro mahān /
grāme vā yadi vāraṇye kṣetre vā divase niśi //

āgacchati gururdaivādyadā dīkṣā tadā bhavet /
yadaivecchā tadā dīkṣā gurorājñānurūpataḥ //

na tithirna jalaṃ homo na snānaṃ na japakriyā /
dīkṣāyāḥ kāraṇaṃ kintu svecchāvāpte hi sadgurau //

iha kecit candragrahe dīkṣā na kāryā jaḍatvaṃ tadā syādityāhuḥ /
te tu"sattīrthe 'rkavidhugrāse" "candrasūryoparāgeṣu ca" "śaśidivākarayorgrahaṇe" "rāhudarśanaṃ guruparva ca"ityādibahumunivacanavirodhāt anādaraṇīyā iti /
viṣṇudīkṣāyāṃ viśeṣaḥ--

pañcarātre:
dvādaśyāṃ śuklapakṣasya sūryasaṅkramaṇe tathā /
dvādaśyāṃ kṛṣṇapakṣasya paurṇamāsyāṃ mune 'thavā //

amāvāsyāmapi tathā kālamuddiśya deśikaḥ /
navaikadvitryahaḥpūrvamadhivāsanamārabhet //

tattva(ntra)sāgarasaṃhitāyāmapi--

brahmaṇaḥ porṇamāsyuktā dvādaśī cakradhāriṇaḥ /

evaṃ grahaṇādikāleṣu uktamāsaśukladvādaśyādiṣu viṣṇudīkṣā kāryā iti /

iti dīkṣāṃkālāḥ /


{MV-S_270 ("262")}

atha viṣṇornāmakīrttanakālaḥ /

viṣṇudharmottare--

atha sarvāṇi nāmāni sarvakārye harerjapet /

tathā--

cakriṇaṃ halinaṃ caiva śārṅgiṇaṃ khaṅginaṃ tathā /
mokṣārthī pravasan rājan!dikṣu prācyādiṣu smaret //

ajitaṃ cācyutaṃ caiva sarvaṃ sarveśvaraṃ pṛthum /
saṃsmaretpuruṣaṃ bhattyā vyavahāreṣu sarvadā //

kūrmaṃ varāhaṃ matsyaṃ vā jalaprataraṇe smaret /
bhrājiṣṇumagnijananaṃ japennāma tvatandritaḥ //

saṅgrāmābhimukho gacchansaṃsmaredaparājitam /
keśavaṃ puṇḍarīkākṣaṃ puṣkarākṣaṃ tathā japet //

netrabādhāsu sarvāsu hṛṣīkeśaṃ tathaiva ca /
acyutaṃ cāmṛtaṃ cāpi japedauṣadhakarmaṇi //

garuḍadhvajānusmaraṇādāpado mucyate naraḥ /

jvaradoṣaśirorogaviṣavīryaṃ praśāmyati /
grahanakṣatrapīḍāsu devabādhāṭavīṣu ca //

dasyuvairinirodheṣu vyāghrasiṃhādisaṅkaṭe /
andhakāre tathā tīvre nārasiṃheti kīrttayet //

nārāyaṇaṃ śārṅgadharaṃ śrīdharaṃ gajamokṣaṇam /
vāmanaṃ khaṅginaṃ caiva duḥsvapneṣu ca saṃsmaret //

agnidāhe samutpanne saṃsmarejjalaśāyinam /
balabhadraṃ tu yuddhārthī kṛṣyārambhe halāyudham //

uttāraṇaṃ vaṇijyārthī śrīśamabhyudaye nṛpa! /
maṅgalyaṃ maṅgale viṣṇuṃ māṅgalyeṣu ca kīrttayet //

agniṣvārtteṣvaśeṣeṣu viśoketi tathā japet /
uttiṣṭhankīrttayedviṣṇuṃ prasupte mādhavaṃ naraḥ //

bhojane caiva govindaṃ sarvatra madhusūdanam /
nārāyaṇaṃ sarvakāle kṣutapraskhalitādiṣu //

dhyāne devārcane home praṇipāte pradakṣiṇe //

kīrttayedvāsudevaṃ ca anukteṣvapi yādavam /
kāryārambhe tathā rājan! yatheṣṭaṃ nāma kīrttayet //

sarvāṇi nāmāni hi tasya rājan!
sarvārthasidhdyai hi bhavanti pusaḥ /
{MV-S_271 ("263")}
tasmadyatheṣṭaṃ khalu devanāma
sarveṣu kāryeṣu japettu bhatkyā //

iti viṣṇornāmakīrttanakālaḥ /


athādhānakālaḥ /

tatra śrutiḥ--

jātaputraḥ kṛṣṇakeśo 'gnīnādadhīteti /

etacca vayovasthāviśeṣopalakṣaṇam,

tāmāśiṣamāśāse taṃ tave jyotiṣmatīmiti brūyādyadyasya putro jātaḥ syāt /

ityādiṣu yadyupabandhadarśanādajātaputrasyāpyādhānapūrvatvāt /
evaṃ ca upalakṣyavayovasthāviśeṣaṇībhūtavayasa ādhānakālatvaṃ sūcitaṃ bhavati /
kālāntaramāha--

baudhāyanaḥ, vivāho vyākhyāto 'trāgnyādheyasya kālo yathāśraddhamata ūrddhaṃ jīvati pitaryagnīnādadhīteti baudhāyanaḥ /
jīvādimṛte vā jāyāmavāpya daśame 'hanyagnimādadhīteti śālākiḥ /

jāyāmavāpyetyutkyā vivāhasya sārvakālikatvena dakṣiṇāyane 'pirvaṇyapītyuktaṃ bhavati /
jīvati pitarīti pakṣe caupāsanaṃ dhārayato na pratyavāya ityuktaṃ baudhāyanenaiva--"na durbrāhmaṇo bhavatyaupāsanaṃ dhārayamāṇa"iti /

eṣa traivarṇikasādhāraṇaḥ kālo 'dhunā varṇāviśeṣapuraṣkāreṇa ṛtuviśeṣā vivicyante /

tatra śrutiḥ--vasante brāhmaṇo 'gnīnādadhīta, grīṣme rājanyaḥ, śaradi vaiśyo, varṣāsu rathakāra iti /

rathakāro na"māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate"iti yājñabalkyokto jātiviśeṣaḥ, kintu saudhanvanāparaparyāyaḥ /

āpastambastu--vasanto brāhmaṇasya grīṣmo rājanyasya hemanto vā śaradvaiśyasya varṣāsu rathakārasya /
ye trayāṇāṃ varṇānāmetatkarma kuryusteṣā meṣa kālaḥ /
śiśiraḥ sārvavārṇika iti /

ye trayāṇāṃ varṇānāmiti /
ye brāhmaṇakṣatriyavaiśyāḥ eteṣāṃ trayāṇāṃ varṇānāṃ madhye etatkarma rathakarma kuryusteṣāmeṣa kāla iti, evaṃ ca rathakāro na jātiviśeṣaḥ kintu traivarṇiṃka eveti /
kālāntaramāha--

baudhāyanaḥ--yadaivainaṃ śraddhopanamedathādadhīta saivāsyarddhiḥ tadetadārttasyātivelaṃ vā śraddhāyuktasyeti /

ārttaḥ = vyādhitaḥ /
ativelaṃ śraddhāyukto 'tiśayena śraddhāvān /


{MV-S_272 ("264")}

atha kāmanāviśeṣeṇa ṛtava uktāḥ /

kātyāyanena--vasanto brāhmaṇabrahmavarcasakāmayoḥ grīṣmaḥ kṣatriyaśrīkāmayoḥ varṣāḥ prajāpaśukāmavaiśyarathakṛtāmiti /

etena brāhmaṇakṣatriyavaiśyānāṃ kāmyā anye 'pi kālā iti siddham /
vasantādayo dvividhāḥ /
sauracāndrabhedena ṛtuvivecane = ktāḥ /
saurā api mīnameṣau meṣavṛṣau vetyādibhedena dvividhā ityapi coktam /
evaṃ ca caitravaiśākhajyeṣṭhāstathā pūrvodāhṛtāt"śiśiraḥ sārvavarṇika"ityetasmānmāghaphālgunau ca militvā pañca māsā brāhmaṇasyādhānakāla iti siddham /
etanmūlikaiva māghādipañcamāsā vasanta iti yājñikaprasiddhiriti /


atha tithayaḥ /

tatrāpastambaḥ--amāvāsyāyāṃ paurṇamāsyāṃ vā adhiya iti,

tathā phālgunīpūrṇamāsa ādadhītetyuktvā dvyahe puraikāhe veti /

dvyahe dinadvayaṃ, purā pūrvamekāhe ekadinapūrvamityarthaḥ /
evaṃ ca dvyahetipakṣe trayodaśyām /
ekāhetipakṣe caturdaśyāmādadhītetyarthaḥ /

baudhāyanasaktu-yā vaiśākhyāḥ paurṇamāsyā upariṣṭādamāvāsyā bhavati sā sakṛtsavaṃtsarasya rohiṇyā sampadyate tasyāmādadhīteti /

āśvalāyanaḥ-vasante parvaṇi ādadhīteti /

satyāṣāḍhastu--ādadhītetyupakramya--āmāvāsyāyāṃ paurṇamāsyāmāpūryamāṇapakṣe vā puṇye nakṣatre 'tra yattrīṇi nipatanti tatsamūham /
vipratiṣedhe ṛtunakṣatraṃ balīya iti /

puṇyanakṣatrāṇi tu kṛttikādicaturdaśanakṣatrāṇi"kṛttikāḥ prathamaṃ"ityādi śruteḥ /
vājasaneyake tu nakṣatranindāpūrvakamuktam--amavāsyāyāmagnīnādadhīteti, tena parvābhyarhitamiti /

atha nakṣatrāṇi /

tatra kātyāyanaḥ--kṛttikārohiṇīmṛgaśiraḥ phalgunīṣu hasto lābha kāmasya citrā ceti /

baudhāyanaḥ--kṛttikāsu rohiṇyāṃ punarvasuphalgunyościtrāyāmiti /

āśvalāyanaḥ-agnyādheyaṃ kṛttikāsu rohiṇyāṃ mṛgaśirasi phalgunīṣu viśākhayoruttarayoḥ prauṣṭhapadayoreteṣāmekasmin kasmiṃścit /

āpastambastu--kṛttikāsu brāhmaṇa ādadhīta mukhyo brhanavarcasī bhavati /
gṛhāṃstasyāgnirddāhako bhavati /
rohiṇyāmādhāya sarvān rohān rohati /
mṛgaśīrṣe brahmavarcasakāmo yajñakāmo vā yaḥ purābhadraḥ sanpāpīyān syātsa punarvasvorādadhīta /


{MV-S_273}

pūrvayoḥ phalgunyoryaḥ kāmayeta, dānakāmā me prajāḥ syuriti /
uttarayoryaḥ kāmayeta phaladaḥ syāditi /
etadeva viparītamathāparaṃ pūrvayorādhāya pāpīyān bhavati uttarayorvaśīyān haste yaḥ kāmayeta prame dīyeteti citrāyāṃ rājanyo bhrātṛvyavān viśākhayoḥ prajākāmo 'nurādhe vṛddhikāmaḥ uttareṣu prauṣṭhapadeṣu pratiṣṭhākāmaḥ sarvāṇi nityavadeke samāmananti /

asyārthaḥ /
mukhyaḥ = śreṣṭhaḥ /
kalvān rohān gajādīn rohati ārohati /
purābhadraḥ = pūrvāphalgunīphalamuttarāphalgunīṣu, uttarāphalgunīphalaṃ pūvīphalgunīṣvityarthaḥ /
atra akāmyamānamapi aniṣṭaṃ phalaṃ bhavati vastu sāmarthyāt"yo brāhmaṇāyāvaguret itivat /

gargasaṃhitāyām--

puṣyāgneyatryuttarādityapauṣṇajyeṣṭhācitrākādidaivatyabheṣu /
kuryurvahnayādhānamādyaṃ vasantagrīṣmoṣmānteṣveva viprādivarṇāḥ //

pauṣṇaṃ = revatī /
kaḥ = brahmā taddevatyā rohiṇī /
ādyaṃ = prathamādhānam /
atrādyamityupādānāt punarādhānādau na ṛtunakṣatrādiniyamaḥ /
apūrve 'pi somapūvīdhāne na ṛtunakṣatrādara ityuktam--āpastamvena,

somena yakṣyamāṇo narttuṃ sūrkṣenna nakṣatramiti /

yaḥ sarvakarmabhyo 'gnihotradarśapūrṇamāsādibhyaḥ pūrvaṃ somameva kartumicchati sa ṛtuṃ nakṣatraṃ ca na sūrkṣetaunādriyeta /
parva tu apekṣedeva tathāca--

dhūrtasbāmiḥ-somādhānamekadīkṣāpakṣe parvaṇyeva naikādaśyādiṣu somādhānasya pavīpekṣaṇāditi /
rudradattena tu nakṣatragrahaṇaṃ pradarśanārthamiti na parvādara iti uktam /
atredaṃ vicāryate /
kimanena somakālamātrabādha utādhānamātrakālabādha ukta iti /
nādyaḥ, prakaraṇādādhānakālamātrabādho yukto na somasya tasyāprakṛtatvāt /
kiñca na hi some āpastambena nakṣatrāṇyuktāni yena kathañcidbuddhisthatāmātreṇa bādha ucyeteti /
na dvitīyaḥ /
evaṃ sati atra vākye brāhmaṇaṃ prati ṛtvanādarakathanamanarthaṃ syāt, somakālatvenādhāne 'pi vasantasyāvarjanīyatvāt /
na ca vasantastadānīṃ somāṅgameva nādhānāṅgamiti vācyam /
tasya sādhāraṇattvāt /
kālasya hi adhikaraṇatvenaivopakārakatvam /
sati ca tasmin kathaṃ nāṅgatvamiti /
kiñca utkarṣādbrāhmaṇasya somaḥ syādityantarāgarbhiṇyadhikaraṇe"somena yakṣyamāṇa"ityatra darśapūrṇamāsottarakālatārūpaḥ somakāla ādhānasomayorekāhasambandhena bādhyata ityuktam /

{MV-S_274}

tattulyanyāye nātrāpi vasantānādareṇa kālāntare ādhāne kriyamāṇe somādhānayorekāhasambandhārthaṃ somasyāpyṛturbādhyata eva tasmānna somakālamātrasya na vādhānakālamātrasya bādhaḥ ato vacanamanarthakamiti /
atra vadāmaḥ /
satyaṃ, naikamātrakālabādha iti, kintu somādhānayordvayorapi kālo bādhyate /
tatra paraṃ vasanta ubhayāṅgabhūto bādhyate /
nakṣatraṃ tu ādhānāṅgabhū tameveti /
ata eva"yadaivainaṃ yajña upanamedathādadhīta"iti bhāradvājena nakṣatrādyanādara ukto yakṣyamāṇatvābhisandhimata iti na kiñcidanupapannam /
uttarāyaṇaṃ sarvamādhānakāla ityuktamācāryairityuktaṃ baudhāyanabhāṣye keśavasvā minā /
yadyapi jyotiḥśāstre lagnādyuktamādhāne, tathāpi tadupādeyameva tasya smārttatve 'pi ādhānapuraṣkāreṇaiva vihitatvādananyathāsiddhatvenāvaśyamupasaṃharttavyatvāt /
apare tu smārttatvenāsya smārttādhāna evopasaṃhāro na śrautādhāna iti vadanti /
etacca malamāsādiṣu tathā guruśukramauḍhyādiṣu na kāryam /

ityādhānakālaḥ /

atha nirūḍhapaśubandhakālaḥ /

tatra yājñavalkyaḥ-(a. 1 ślo. 125)

pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā /
kartavyāgrayaṇeṣṭiśca cāturmāsyāni caiva hi //
iti /

ayanam ayanaṃ pratīti pratyayanaṃ pratidakṣiṇāyanaṃ pratyuttarāyaṇaṃ cetyarthaḥ /
atrāyanasya sampūrṇasādhāraṇattve 'pi ayanādyadina eva kāryam /
"āvṛttimukha āvṛttimukhe"ityāpastamvasmaraṇāt /
āvṛttiḥ /
uttarāvadhermakarāddakṣiṇāvadhervā karkātsūryasya parāvṛttistasya mukhamādyaṃ dinamityarthaḥ /
nirūḍhapaśubandhamupakramya kālāntaramāha--

āpastambaḥ--saṃvatsare saṃvatsare yajeta ṣaṭsu ṣaṭūsu vā māseṣvityeke /
ṛtuvyāvṛttau suyavase veti /

saṃvatsare pūrṇe iti śeṣaḥ /
tena varṣāntare ādhānadivasa ityartha ityeke bhāṣyakṛtaḥ /
kecittu

"upapadavibhakteḥ kārakavibhaktirbalīyasī"ityanuśāsanāt saṃvatsarasyaivādhikaraṇatve tatra ca kadetyapekṣite ṛtuvyāvṛttāvityekaḥ suvayasa ityapara iti kāladvayam /
ṛtuvyāvṛttau = rsavatsaramadhye yasmin kasmiṃścit ṛtuvyāvṛttidina ityarthaḥ /
suyavase = suṣṭhuyavasamarjunaṃ tṛṇaṃ yasmin varṣāsvityarthaḥ /
bhāṣyakāramate ṛtuvyāvṛttau pratiṛtuvyāvṛttāvevaṃ saṃvatsare ṣaṭ iti pakṣāntaraṃ suyavasa iti ca pakṣāntaraṃ svatantrameva saṃvatsarapakṣāditi /

{MV-S_275}

ṣaṭsu ṣaṭsu māseṣu iti ca pakṣāntaram /
ṣaṇmāsa ityapyādhānaprabhṛtiṣaṇmāsapūrttau bodhyamiti bhāṣyakṛtaḥ /
keṣāṃcinmate tu ṣaṇmāse ityetatpakṣe āvṛttimukha iti yojayanti /
evaṃ ca bhāṣyakāramate pratisaṃvatsaramādhānadina ityekaḥ pakṣaḥ, ādhānadināt ṣaṭsu

ṣaṭsu māseṣviti dvitīyaḥ, saṃvatsaramadhye pratiṛtuvyāvṛttāviti tṛtīyaḥ, saṃvatsaramadhye varṣākāla eveti caturthaḥ /
āvṛttimukha iti pañca kālāḥ /
keṣācinmate tu saṃvatsare saṃvatsare iti pakṣe yasmin kasmiṃścidṛtāvekaḥ, suyavase vetyaparaḥ, ṣaṭsu ṣaṭsu māseṣ iti pakṣe ca āvṛttimukha iti tṛtīya iti /
atra ca pratiniyatadinapakṣe na parvaniyamaḥ /
pakṣāntare tanniyama eva yadi stotivacanāt /

kātyāyano 'pi kāladvayamāha--paśvijyā saṃvatsare saṃvatsare prāvṛṣi āvṛttimukhayorveti /

kālāntaramāha baudhāyanaḥ-paśubandhena yajetetyupakramya āmāvāsyena vā haviṣeṣṭvā nakṣatre veti /

āmāvāsyena haviṣeṣṭveti yajanīyamahaḥ /
apare tu śuklapakṣaḥ sampūrṇa iti āhuḥ /
nakṣatre = kṛttikāḥ prathamaṃ viśākhā uttamamiti taittirīyaśākhoktacaturdaśapuṇyanakṣatreṣvityarthaḥ /
athavā na kṣīyate candramā asminniti nakṣatraṃ paurṇamāsītyartha iti /
etanmate paurṇamāsyāṃ darśapaurṇamāsa prayogārambhātpaurṇamāsīmārabhya darśaparyantaṃ na karmāntarārambhaḥ, na karmavati karmāntarārambha iti niyamāt /
bhāṣyakārastu tato nānījānaṃ paśunā saṃvatsaro 'tīyādityarthavādāntargatavākyaparyālocanayā ādhānadivasātsaṃvatsaramadhye yasmin kasmiṃścitparvaṇi paśuḥ kārya iti ṣaṣṭhaṃ kālamāha /
eṣa ca puśurnityaḥ"saṃvatsare saṃvatsare"iti pratyayanamiti ca vīpsāśravāt, etadakaraṇe manvādyuktaprāyaścittasya vakṣyamāṇatvācca /

iti paśukālaḥ /


atha cāturmāsyānāṃ kālo nirṇīyate /

tatra cāturmāsyāni kartavyānītyuktaṃ yājñabalkyena--cāturmāsyāni caiva hīti /

kartavyānītyanuṣaṅgaḥ /
tatra cāturmāsyapadaṃ vaiśvadevavaruṇapraghāsasākamedhaśunāsīrīyayāgasamudāyanāmadheyaṃ rājasūyavat /
tāni ca yāvajjīvikaprayogavanti, saṃvatsaraprayogavanti, dvādaśāhaprayogavanti ceti trividhāni /
prayogaparyāprakālaparisamāpyānyapi kecinmanyante /
tatra saṃvatsaraprayogavantyapi dvividhāni, ṛtakuyājikalpena cāturmāsyayājikalpena ceti /


{MV-S_276}

eteṣāṃ prayogāṇāṃ bhede ca pramāṇaṃ vakṣyamāṇatattatkālavidhita evāvaseyam /
tatra sarveṣāṃ prayogāṇāṃ darśapaurṇamāsottarakartavyatvamuktaṃ,"darśapaurṇamāsābhyāmiṣṭvā"ityanena /

adhunā sāṃvatsarikādiprayogeṣu kālaviśeṣo vivicyate /

tatra sāṃvatsarikaprayoge ṛtuyājikalpe vaiśvadevādikāla ukta āpastambena /

vasante vaiśvadevena yajate prāvṛṣi varuṇapraghāsaiḥ śaradi sākamedhairiti vijñāyate /

atra triṣu parvasu niyataḥ kāla uktaḥ /
śunāsīrīye tu ṛtuyājisaṃjñānurodhācchiśira eva grāhya iti pratibhāti /
atrāpi pakṣe śuklapakṣaḥ apekṣita eva /
"udagayana āpūryamāṇapakṣe samastāni vaikalpikeṣu

anekeṣu kāleṣu satsvapi"ityanena bhāradvājavacanenoktasya tasyābādhenaivopapattau bādhakalpanāyogāt /
cāturmāsyayājikalpe tathā yāvajjīvaprayoge 'pi kāla uktenaiva yaścaturṣu caturṣu māseṣu yajate sa cāturmāsyayājī /

tatrāpi niyamamāha-phālgunyāṃ paurṇamāsyāṃ caitryāṃ vā vaiśvadevena yajeta /
tataścaturṣu māseṣu āṣāḍhyāṃ vā śrāvaṇyāṃ varuṇapraghāsairyajeta /
tataścaturṣu māseṣu pūrvasmin parvaṇyupakramya dvyahaṃ sākamedhairyajeta /
tato dvyahetryahe caturahe 'rddhamāse māli caturṣu vā māseṣu śunāsīrīyairiti /

atra yadā phālgunyāmupakramastādāṣāḍhyāmityādi, yadā caitryāṃ tadā śrāvaṇyāmiti /
asya pakṣasya

ṛtuyājipakṣādayameva bhedo yadṛtuyāji pakṣe vasantānte vaiśvadevairiṣṭvā prāvṛḍādyaparvaṇi varuṇapraghāsānuṣṭhānamapi sambhavati /
cāturmāsyayājipakṣe caturṣu caturṣu ca māseṣviti niyama iti /
dvādaśāhakalpaṃ baudhāyanabhāradvājāvāhatuḥ /

tatra bhāradvājaḥ--dvādaśāhāni yakṣyamāṇaḥ pratipadi vaiśvānarapārjanyābhyāṃ dvitīye vaiśvadevena tṛtīye caturthe voparamya pañcame varuṇapraghāsaiḥ ṣaṣṭhe saptame voparamyāṣṭame navame vā sākamedhairdaśame ekādaśe voparamya dvādaśe śunāsīrīyayā, trayodaśe paśuriti saṃvatsarapratimā vai dvādaśa rātrayaḥ saṃvatsarameva yajeteti vijñāyate /

trayodaśe paśuriti yadi paśunā samāptistatpakṣe bodhyam /
atra dvitīyādipadāni dvitīyāditithiparāṇi pratipadīti upakramāt spaṣṭe coktaṃ baudhāyanena--

dvādaśāhe 'pi cāturmāsyairyajetātha prathamāyāṃ vaiśvadeveneṣṭvā caturthyāṃ varuṇapraghāsairaṣṭamyāṃ navamyāṃ ca sākamedheḥ dvādaśyāṃ śunāsīrīyaiḥ puruṣo yajeteti vijñāyata iti /


{MV-S_277}

kālāntaramapyuktaṃ baudhāyanena--

nakṣatre prayoga ityeka āhurūdagayana āpūryamāṇapakṣe puṇyāhe prayuñjīteti /

atra pakṣe āpūryamāṇasya pakṣasya puṇyanakṣatre upakramaḥ /
nakṣatre prayoga ityetasya viśeṣaṇamudagayanatvādīti tadbhāṣyakṛtaḥ /
yāvajjīvikaprayogapakṣe ārambhastu cāturmāsyayājikalpenaiva /
dvitīyasaṃvatsare paraṃ viśeṣa ukto baudhāyanena-

kathamu khalu yāvajjīvaprayuktānāṃ cāturmāsyānāmanuprayogo bhavatīti phālgunyāṃ vā caitryāṃ vā paurṇamāsyāṃ śunāsīrīyapuruṣo ya jetātha vaiśvadevāyopavaset vaiśvadeveneṣṭvā paurṇamāsavaimṛdhābhyāṃ yajetātha cediṣṭayā paśunā somena vā yajeta kathaṃ tatra kuryāditi pratikṛṣyaitasya pakṣasya śunāsīrīyapuruṣo yajetaiṣāmekena yajetātha vaiśvadevāyopavaset vaiśvadeveneṣṭvā paurṇamāsavaimṛdhābhyāṃ yajeteti /
atho etadbaudhāyanasya pakṣaṃ vedayante yāvjajīvikānyeva cāturmāsyāni syuriti /

anuprayogo = dvitīyaḥ prayogaḥ /
atra yadā phālgunyāṃ pūrvasaṃvatsare upakramastadā phālgunyāṃ yadā caitryāmupakramastadā caitryāmiti /

atha cediṣṭhyeti yadi prayogasamāptyarthaṃ iṣṭyādi kriyate tadāyaṃ kramaḥ /
cedityuktyā yāvajjīvaprayogasamāptyarthaikatvātpaśvādīnāṃ pākṣikatvamiti /
atho etadbaudhāyanasyetyādyuttyā ca yāvajjīvikaprayogo 'pi pākṣiko bodhyaḥ /
kālāntaramapi baudhāyana āha--

yathāprayogamityaupamanyava iti /

yathāprayogamiti yāvatā kālena prayogasamāptirbhavati tāvati kāle santataṃ pūrvāhnādau kuryāditi /

atra pakṣe udagayanapuṇyanakṣatra evopakrama iti /
etadrudradattādayo na manyante /
na hi yathāprayogamityanena cāturmāsyakālavidhānaṃ kintu brahmacaryakālasya niyamaḥ prayogadinamitaiva vratacaryeti /
etacca spaṣṭamupakramānusārādevāvagamyet /
tathā ca sūtraṃ--

yāvajjīvaprayuktānyeva cāturmāsyāni syurantaramithunāni prathame tveva saṃvatsare vrataṃ caredityatrohasmāha śālākiḥ sāṃvatsarikānyeva cāturmāsyāni brahmacaryavantīti /
yathāprayogamityaupamanyava iti /
asyārthaḥ /
baudhāyanamate yāvajjīvikānyeva cāturmāsyāni kartavyāni antarimithunavanti, prathamasaṃvatsarayavavratacaryoti ca /
śālikimate tu sāṃvatsarikeṣve vāyaṃ niyamo na yāvajjīvikeṣu /

upamanyumate tu prayogadine eva vratacaryeti /


{MV-S_278}

apare tu māstu yathāprayogamityataḥ santatakaraṇaṃ tathāpi"udagayana āpūryamāṇapakṣe samastāni"iti bhāradvājavacanātsamastānāṃ saṃlagnānāṃ prayoga iti /
aihikānyapi cāturmāsyānyuktāni śāṅkhyāyanena /

atha somakālaḥ /

tatra śrutiḥ--vasante vasante jyotiṣā yajeteti /

yājñavalkyo 'pi pratisaṃvatsaraṃ soma iti /

ayamapi darśapaurṇamāsottaraṃ kartavya ityuktaṃ"darśapaurṇamāsābhyāmiṣṭvā somena yajeteti vacanāt /
ayamutsargaḥ /
somādhāne darśapaurṇamāsebhyaḥ pūrvamapi tasya karaṇāt /
āśvalāyanenāpi"prāgapi somenaikena"ityanena darśapaurṇamāsebhyaḥ pūrvamapi somakartavyatākathanācca /
etacca vasante 'pi parvaṇi kāryaṃ yadiṣṭyetivacanāt /
kālāntaramaṇyāha baudhāyanaḥ--

āmāvāsyena haviṣeṣṭvā nakṣatre veti /

asyārthaḥ paśukālanirūpaṇe pratipāditaḥ /

iti somakālaḥ /

pratyāśaṃ parivarddhate 'rthijanatādainyāndhakārāpahe
śrīmadvīramṛgendradānajaladhiryadvakracandrodaye //

rājādeśitamitramiśraviduṣastasyoktibhirnirmite
granthe 'sminsamayaprakāśanaparaḥ pūrttiṃ prakāśo 'gamat //

iti śrīmatsakalasāmantacakracūḍāmaṇimarīcimañjarīnīrājitacaraṇakamalaśrīmanmahārājādhirājapratāparudratanūja--śrīmanmahārājamadhukarasāhasūnucaturudadhibalayavasundharāhṛdayapuṇḍarīkavikāsadinakara

śrīvīrasiṃhadevodyojita-

śrīhaṃsapaṇḍitātmajaparaśurāmamiśrasūnusakalavidyāpārāvārapārīṇadhurīṇajagaddāridrayamahāgajapārīndravidvajjanajīvātu śrīmanmitramiśrakṛte

vīramitrodayābhidhanibandhe samayaprakāśaḥ samāptaḥ /

śubhaṃ bhūyāt /