Manusmrti
Typed, analyzed and proofread by M.YANO and Y.IKARI
(May-June 1991, January-April1992, March-April 1996)


PLAIN TEXT (revised GRETIL version)


K: Manusmrti with the Sanskrit Commentary Manvartha-Muktavali of Kulluka
Bhatta, ed. J.L.Shastri 1983. (Compared with the edition of
Kashi Skt Series 114 ed. Haragovinda Sastri.)
M: Manusmrti with the commentary of Medhatithi, 2vols. Calcutta 1967
M: Manu-smrti with the "Manubhasya" of Medhatithi, ed. Gangaanaatha Jha,
GOI 1932,1939 rep. 1992

Text is based upon K, and M's variant is given at each pada-end.
There are verses which are found only in K or M. The difference of
the sloka-numbering of chapter between K and M is noticed.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






manum ekāgram āsīnam abhigamya maharṣayaḥ /
pratipūjya yathānyāyam idaṃ vacanam abruvan // Mn_1.1 //
bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ /
antaraprabhavānāṃ ca dharmān no vaktum arhasi // Mn_1.2 //
tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
acintyasyāprameyasya kāryatattvārthavit prabho // Mn_1.3 //
sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ /
pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti // Mn_1.4 //
āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam /
apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // Mn_1.5 //
tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam /
mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ // Mn_1.6 //
yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /
sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau // Mn_1.7 //
so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
apa eva sasarjādau tāsu vīryam avāsṛjat // Mn_1.8 //
tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham /
tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ // Mn_1.9 //
āpo narā iti proktā āpo vai narasūnavaḥ /
tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // Mn_1.10 //
yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakaṃ /
tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate // Mn_1.11 //
tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
svayam evātmano dhyānāt tad aṇḍam akarod dvidhā // Mn_1.12 //
tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame /
madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvataṃ // Mn_1.13 //
udbabarhātmanaś caiva manaḥ sadasadātmakam /
manasaś cāpy ahaṃkāram abhimantāram īśvaram // Mn_1.14 //
mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca /
viṣayāṇāṃ grahītṝṇi śanaiḥ pañcendriyāṇi ca // Mn_1.15 //
teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām /
saṃniveśyātmamātrāsu sarvabhūtāni nirmame // Mn_1.16 //
yan mūrtyavayavāḥ sūkṣmās tānīmāny āśrayanti ṣaṭ /
tasmāc charīram ity āhus tasya mūrtiṃ manīṣiṇaḥ // Mn_1.17 //
tad āviśanti bhūtāni mahānti saha karmabhiḥ /
manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam // Mn_1.18 //
teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
sūkṣmābhyo mūrtimātrābhyaḥ saṃbhavaty avyayād vyayam // Mn_1.19 //
ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ /
yo yo yāvatithaś caiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // Mn_1.20 //
sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak /
vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame // Mn_1.21 //
karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ /
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam // Mn_1.22 //
agnivāyuravibhyas tu trayaṃ brahma sanātanam /
dudoha yajñasiddhyartham ṛgyajuḥsāmalakṣaṇam // Mn_1.23 //
kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
saritaḥ sāgarāñ śailān samāni viṣamāni ca // Mn_1.24 //
tapo vācaṃ ratiṃ caiva kāmaṃ ca krodham eva ca /
sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ // Mn_1.25 //
karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat /
dvandvair ayojayac cemāḥ sukhaduḥkhādibhiḥ prajāḥ // Mn_1.26 //
aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ /
tābhiḥ sārdham idaṃ sarvaṃ saṃbhavaty anupūrvaśaḥ // Mn_1.27 //
yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ /
sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ // Mn_1.28 //
hiṃsrāhiṃsre mṛdukrūre dharmādharmāv ṛtānṛte /
yad yasya so 'dadhāt sarge tat tasya svayam āviśat // Mn_1.29 //
yathā rtuliṅgāny ṛtavaḥ svayam eva rtuparyaye /
svāni svāny abhipadyante tathā karmāṇi dehinaḥ // Mn_1.30 //
lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat // Mn_1.31 //
dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ // Mn_1.32 //
tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ // Mn_1.33 //
ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram /
patīn prajānām asṛjaṃ maharṣīn ādito daśa // Mn_1.34 //
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca // Mn_1.35 //
ete manūṃs tu saptān yān asṛjan bhūritejasaḥ /
devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ // Mn_1.36 //
yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān /
nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam // Mn_1.37 //
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
ulkānirghātaketūṃś ca jyotīṃṣy uccāvacāni ca // Mn_1.38 //
kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān /
paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ // Mn_1.39 //
kṛmikīṭapataṅgāṃś ca yūkāmakṣikamatkuṇam /
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham // Mn_1.40 //
evam etair idaṃ sarvaṃ manniyogān mahātmabhiḥ /
yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam // Mn_1.41 //
yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam /
tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani // Mn_1.42 //
paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ /
rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ // Mn_1.43 //
aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
yāni caivaM: prakārāṇi sthalajāny audakāni ca // Mn_1.44 //
svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam /
ūṣmaṇaś copajāyante yac cānyat kiṃ cid īdṛṣam // Mn_1.45 //
udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ /
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ // Mn_1.46 //
apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ // Mn_1.47 //
gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ /
bījakāṇḍaruhāṇy eva pratānā vallya eva ca // Mn_1.48 //
tamasā bahurūpeṇa veṣṭitāḥ karmahetunā /
antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ // Mn_1.49 //
etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini // Mn_1.50 //
evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan // Mn_1.51 //
yadā sa devo jāgarti tad evaṃ ceṣṭate jagat /
yadā svapiti śāntātmā tadā sarvaṃ nimīlati // Mn_1.52 //
tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ /
svakarmabhyo nivartante manaś ca glānim ṛcchati // Mn_1.53 //
yugapat tu pralīyante yadā tasmin mahātmani /
tadāyaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ // Mn_1.54 //
tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ // Mn_1.55 //
yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca /
samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati // Mn_1.56 //
evaṃ sa jāgratsvapnābhyām idaṃ sarvaṃ carācaram /
saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ // Mn_1.57 //
idaṃ śāstraṃ tu kṛtvāsau mām eva svayam āditaḥ /
vidhivad grāhayām āsa marīcyādīṃs tv ahaṃ munīn // Mn_1.58 //
etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ /
etad dhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ // Mn_1.59 //
tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti // Mn_1.60 //
svāyaṃbhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ // Mn_1.61 //
svārociṣaś cottamaś ca tāmaso raivatas tathā /
cākṣuṣaś ca mahātejā vivasvatsuta eva ca // Mn_1.62 //
svāyaṃbhuvādyāḥ saptaite manavo bhūritejasaḥ /
sve sve 'ntare sarvam idam utpādyāpuś carācaram // Mn_1.63 //
nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ // Mn_1.64 //
ahorātre vibhajate sūryo mānuṣadaivike /
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // Mn_1.65 //
pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī // Mn_1.66 //
daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // Mn_1.67 //
brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
ekaikaśo yugānāṃ tu kramaśas tan nibodhata // Mn_1.68 //
catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam /
tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // Mn_1.69 //
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ekāpāyena vartante sahasrāṇi śatāni ca // Mn_1.70 //
yad etat parisaṃkhyātam ādāv eva caturyugam /
etad dvādaśasāhasraṃ devānāṃ yugam ucyate // Mn_1.71 //
daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā /
brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca // Mn_1.72 //
tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
rātriṃ ca tāvatīm eva te 'horātravido janāḥ // Mn_1.73 //
tasya so 'harniśasyānte prasuptaḥ pratibudhyate /
pratibuddhaś ca sṛjati manaḥ sadasadātmakam // Mn_1.74 //
manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā /
ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ // Mn_1.75 //
ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ // Mn_1.76 //
vāyor api vikurvāṇād virociṣṇu tamonudam /
jyotir utpadyate bhāsvat tad rūpaguṇam ucyate // Mn_1.77 //
jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
adbhyo gandhaguṇā bhūmir ity eṣā sṛṣṭir āditaḥ // Mn_1.78 //
yad prāg dvādaśasāhasram uditaṃ daivikaṃ yugam /
tad ekasaptatiguṇaṃ manvantaram ihocyate // Mn_1.79 //
manvantarāṇy asaṃkhyāni sargaḥ saṃhāra eva ca /
krīḍann ivaitat kurute parameṣṭhī punaḥ punaḥ // Mn_1.80 //
catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge /
nādharmeṇāgamaḥ kaś cin manuṣyān prati vartate // Mn_1.81 //
itareṣv āgamād dharmaḥ pādaśas tv avaropitaḥ /
caurikānṛtamāyābhir dharmaś cāpaiti pādaśaḥ // Mn_1.82 //
arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
kṛte tretādiṣu hy eṣāṃ āyur hrasati pādaśaḥ // Mn_1.83 //
vedoktam āyur martyānām āśiṣaś caiva karmaṇām /
phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām // Mn_1.84 //
anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare /
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ // Mn_1.85 //
tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
dvāpare yajñam evāhur dānam ekaṃ kalau yuge // Mn_1.86 //
sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
mukhabāhūrupajjānāṃ pṛthakkarmāṇy akalpayat // Mn_1.87 //
adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
dānaṃ pratigrahaṃ caiva brāhmaṇānām akalpayat // Mn_1.88 //
prajānāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
viṣayeṣv aprasaktiś ca kṣatriyasya samāsataḥ // Mn_1.89 //
paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca // Mn_1.90 //
ekam eva tu śūdrasya prabhuḥ karma samādiśat /
eteṣām eva varṇānāṃ śuśrūṣām anasūyayā // Mn_1.91 //
ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ /
tasmān medhyatamaṃ tv asya mukham uktaṃ svayaṃbhuvā // Mn_1.92 //
uttamāṅgodbhavāj jyeṣṭhyād brahmaṇaś caiva dhāraṇāt /
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // Mn_1.93 //
taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
havyakavyābhivāhyāya sarvasyāsya ca guptaye // Mn_1.94 //
yasyāsyena sadāśnanti havyāni tridivaukasaḥ /
kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ // Mn_1.95 //
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ /
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // Mn_1.96 //
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ /
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ // Mn_1.97 //
utpattir eva viprasya mūrtir dharmasya śāśvatī /
sa hi dharmārtham utpanno brahmabhūyāya kalpate // Mn_1.98 //
brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // Mn_1.99 //
sarvaṃ svaṃ brāhmaṇasyedaṃ yat kiṃ cij jagatīgataṃ /
śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati // Mn_1.100 //
svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca /
ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ // Mn_1.101 //
tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ /
svāyaṃbhuvo manur dhīmān idaṃ śāstram akalpayat // Mn_1.102 //
viduṣā brāhmaṇenedam adhyetavyaṃ prayatnataḥ /
śiśyebhyaś ca pravaktavyaṃ samyaṅ nānyena kena cit // Mn_1.103 //
idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsitavrataḥ /
manovāggehajair nityaṃ karmadoṣair na lipyate // Mn_1.104 //
punāti paṅktiṃ vaṃśyāṃś ca saptasapta parāvarān /
pṛthivīm api caivemāṃ kṛtsnām eko 'pi so 'rhati // Mn_1.105 //
idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam /
idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param // Mn_1.106 //
asmin dharmo 'khilenokto guṇadoṣau ca karmaṇām /
caturṇām api varṇānām ācāraś caiva śāśvataḥ // Mn_1.107 //
ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ // Mn_1.108 //
ācārād vicyuto vipro na vedaphalam aśnute /
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet // Mn_1.109 //
evam ācārato dṛṣṭvā dharmasya munayo gatiṃ /
sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // Mn_1.110 //
jagataś ca samutpattiṃ saṃskāravidhim eva ca /
vratacaryopacāraṃ ca snānasya ca paraṃ vidhim // Mn_1.111 //
dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam /
mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam // Mn_1.112 //
vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca /
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca // Mn_1.113 //
strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsam eva ca /
rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam // Mn_1.114 //
sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api /
vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam // Mn_1.115 //
vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca saṃbhavam /
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā // Mn_1.116 //
saṃsāragamanaṃ caiva trividhaṃ karmasaṃbhavam /
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam // Mn_1.117 //
deśadharmāñ jātidharmān kuladharmāṃś ca śāśvatān /
pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ // Mn_1.118 //
yathedam uktavāñ śāstraṃ purā pṛṣṭo manur mayā /
tathedaṃ yūyam apy adya matsakāśān nibodhata // Mn_1.119 //

vidvadbhiḥ sevitaḥ sadbhir nityam adveṣarāgibhiḥ /
hṛdayenābhyanujñāto yo dharmas taṃ nibodhata // Mn_2.1 //
kāmātmatā na praśastā na caivehāsty akāmatā /
kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ // Mn_2.2 //
saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasaṃbhavāḥ /
vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ // Mn_2.3 //
akāmasya kriyā kā cid dṛśyate neha karhi cit /
yad yad dhi kurute kiṃ cit tat tat kāmasya ceṣṭitam // Mn_2.4 //
teṣu samyag vartamāno gacchaty amaralokatām /
yathā saṃkalpitāṃś ceha sarvān kāmān samaśnute // Mn_2.5 //
vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca // Mn_2.6 //
yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ /
sa sarvo 'bhihito vede sarvajñānamayo hi saḥ // Mn_2.7 //
sarvaṃ tu samavekṣyedaṃ nikhilaṃ jñānacakṣuṣā /
śrutiprāmāṇyato vidvān svadharme niviśeta vai // Mn_2.8 //
śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
iha kīrtim avāpnoti pretya cānuttamaṃ sukham // Mn_2.9 //
śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau // Mn_2.10 //
yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ /
sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ // Mn_2.11 //
vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam // Mn_2.12 //
arthakāmeṣv asaktānāṃ dharmajñānaṃ vidhīyate /
dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ // Mn_2.13 //
śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ // Mn_2.14 //
udite 'nudite caiva samayādhyuṣite tathā /
sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ // Mn_2.15 //
niṣekādiśmaśānānto mantrair yasyodito vidhiḥ /
tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasya cit // Mn_2.16 //
sarasvatīdṛśadvatyor devanadyor yad antaram /
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate // Mn_2.17 //
tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate // Mn_2.18 //
kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ /
eṣa brahmarṣideśo vai brahmāvartād anantaraḥ // Mn_2.19 //
etad deśaprasūtasya sakāśād agrajanmanaḥ /
svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ // Mn_2.20 //
himavadvindhyayor madhyaṃ yat prāg vinaśanād api /
pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ // Mn_2.21 //
ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt /
tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ // Mn_2.22 //
kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ /
sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ // Mn_2.23 //
etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ /
śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ // Mn_2.24 //
eṣā dharmasya vo yoniḥ samāsena prakīrtitā /
saṃbhavaś cāsya sarvasya varṇadharmān nibodhata // Mn_2.25 //
vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām /
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca // Mn_2.26 //
gārbhair homair jātakarma- cauḍamauñjīnibandhanaiḥ /
baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate // Mn_2.27 //
svādhyāyena vratair homais traividyenejyayā sutaiḥ /
mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ // Mn_2.28 //
prāṅ nābhivardhanāt puṃso jātakarma vidhīyate /
mantravat prāśanaṃ cāsya hiraṇyamadhusarpiṣām // Mn_2.29 //
nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
puṇye tithau muhūrte vā nakṣatre vā guṇānvite // Mn_2.30 //
maṅgalyaṃ brāhmaṇasya syāt kṣatriyasya balānvitam /
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam // Mn_2.31 //
śarmavad brāhmaṇasya syād rājño rakṣāsamanvitam /
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam // Mn_2.32 //
strīṇāṃ sukhodyam akrūraṃ vispaṣṭārthaṃ manoharam /
maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat // Mn_2.33 //
caturthe māsi kartavyaṃ śiśor niṣkramaṇaṃ gṛhāt /
ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule // Mn_2.34 //
cūḍākarma dvijātīnāṃ sarveṣām eva dharmataḥ /
prathame 'bde tṛtīye vā kartavyaṃ śruticodanāt // Mn_2.35 //
garbhāṣṭame 'bde kurvīta brāhmaṇasyopanāyanam /
garbhād ekādaśe rājño garbhāt tu dvādaśe viśaḥ // Mn_2.36 //
brahmavarcasakāmasya kāryo viprasya pañcame /
rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame // Mn_2.37 //
ā ṣodaśād brāhmaṇasya sāvitrī nātivartate /
ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ // Mn_2.38 //
ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
sāvitrīpatitā vrātyā bhavanty āryavigarhitāḥ // Mn_2.39 //
naitair apūtair vidhivad āpady api hi karhi cit /
brāhmān yaunāṃś ca saṃbandhān nācared brāhmaṇaḥ saha // Mn_2.40 //
kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ /
vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca // Mn_2.41 //
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī // Mn_2.42 //
muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ /
trivṛtā granthinaikena tribhiḥ pañcabhir eva vā // Mn_2.43 //
kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam // Mn_2.44 //
brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
pailavāudumbarau vaiśyo daṇḍān arhanti dharmataḥ // Mn_2.45 //
keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
lalāṭasammito rājñaḥ syāt tu nāsāntiko viśaḥ // Mn_2.46 //
ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
anudvegakarā nṝṇāṃ satvaco 'nagnidūṣitāḥ // Mn_2.47 //
pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram /
pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi // Mn_2.48 //
bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ /
bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram // Mn_2.49 //
mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet // Mn_2.50 //
samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ // Mn_2.51 //
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ // Mn_2.52 //
upaspṛśya dvijo nityam annam adyāt samāhitaḥ /
bhuktvā copaspṛśet samyag adbhiḥ khāni ca saṃspṛśet // Mn_2.53 //
pūjayed aśanaṃ nityam adyāc caitad akutsayan /
dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ // Mn_2.54 //
pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati /
apūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam // Mn_2.55 //
nocchiṣṭaṃ kasya cid dadyān nādyād etat tathāntarā /
na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kva cid vrajet // Mn_2.56 //
anārogyam anāyuṣyam asvargyaṃ cātibhojanam /
apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // Mn_2.57 //
brāhmeṇa vipras tīrthena nityakālam upaspṛśet /
kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana // Mn_2.58 //
aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate /
kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ // Mn_2.59 //
trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
khāni caiva spṛśed adbhir ātmānaṃ śira eva ca // Mn_2.60 //
anuṣṇābhir aphenābhir adbhis tīrthena dharmavit /
śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ // Mn_2.61 //
hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ /
vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ // Mn_2.62 //
uddhṛte dakṣine pāṇāv upavīty ucyate dvijaḥ /
savye prācīnāvītī nivītī kaṇṭhasajjane // Mn_2.63 //
mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum /
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat // Mn_2.64 //
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ // Mn_2.65 //
amantrikā tu kāryeyaṃ strīṇām āvṛd aśeṣataḥ /
saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam // Mn_2.66 //
vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ /
patisevā gurau vāso gṛhārtho 'gniparikriyā // Mn_2.67 //
eṣa prokto dvijātīnām aupanāyaniko vidhiḥ /
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata // Mn_2.68 //
upanīya guruḥ śiṣyaṃ śikṣayec chaucam āditaḥ /
ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca // Mn_2.69 //
adhyeṣyamāṇas tv ācānto yathāśāstram udaṅmukhaḥ /
brahmāñjalikṛto 'dhyāpyo laghuvāsā jitendriyaḥ // Mn_2.70 //
brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā /
saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ // Mn_2.71 //
vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ /
savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ // Mn_2.72 //
adhyeṣyamāṇaṃ tu gurur nityakālam atandritaḥ /
adhīṣva bho iti brūyād virāmo 'stv iti cāramet // Mn_2.73 //
brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati // Mn_2.74 //
prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ /
prāṇāyāmais tribhiḥ pūtas tata oṃkāram arhati // Mn_2.75 //
akāraṃ cāpy ukāraṃ ca makāraṃ ca prajāpatiḥ /
vedatrayān niraduhad bhūr bhuvaḥ svar itīti ca // Mn_2.76 //
tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ // Mn_2.77 //
etad akṣaram etāṃ ca japan vyāhṛtipūrvikām /
saṃdhyayor vedavid vipro vedapuṇyena yujyate // Mn_2.78 //
sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
mahato 'py enaso māsāt tvacevāhir vimucyate // Mn_2.79 //
etayā rcā visaṃyuktaḥ kāle ca kriyayā svayā /
brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu // Mn_2.80 //
oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham // Mn_2.81 //
yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy atandritaḥ /
sa brahma param abhyeti vāyubhūtaḥ khamūrtimān // Mn_2.82 //
ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ /
sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate // Mn_2.83 //
kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ /
akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ // Mn_2.84 //
vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ /
upāṃśuḥ syāc chataguṇaḥ sāhasro mānasaḥ smṛtaḥ // Mn_2.85 //
ye pākayajñās catvāro vidhiyajñasamanvitāḥ /
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm // Mn_2.86 //
japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // Mn_2.87 //
indriyāṇāṃ vicaratāṃ viṣayeṣv apahāriṣu /
saṃyame yatnam ātiṣṭhed vidvān yanteva vājinām // Mn_2.88 //
ekādaśendriyāṇy āhur yāni pūrve manīṣiṇaḥ /
tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ // Mn_2.89 //
śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā // Mn_2.90 //
buddhīndriyāṇi pañcaiṣāṃ śrotrādīny anupūrvaśaḥ /
karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate // Mn_2.91 //
ekādaśaṃ mano jñeyaṃ svaguṇenobhayātmakam /
yasmin jite jitāv etau bhavataḥ pañcakau gaṇau // Mn_2.92 //
indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam /
saṃniyamya tu tāny eva tataḥ siddhiṃ nigacchati // Mn_2.93 //
na jātu kāmaḥ kāmānām upabhogena śāmyati /
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // Mn_2.94 //
yaś caitān prāpnuyāt sarvān yaś caitān kevalāṃs tyajet /
prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // Mn_2.95 //
na tathaitāni śakyante saṃniyantum asevayā /
viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ // Mn_2.96 //
vedās tyāgaś ca yajñāś ca niyamāś ca tapāṃsi ca /
na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit // Mn_2.97 //
śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ /
na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ // Mn_2.98 //
indriyāṇāṃ tu sarveṣāṃ yady ekaṃ kṣaratīndriyam /
tenāsya kṣarati prajñā dṛteḥ pādād ivodakam // Mn_2.99 //
vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
sarvān saṃsādhayed arthān akṣiṇvan yogatas tanum // Mn_2.100 //
pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet sāvitrīm ārkadarśanāt /
paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt // Mn_2.101 //
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati /
paścimāṃ tu samāsīno malaṃ hanti divākṛtam // Mn_2.102 //
na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
sa śūdravad bahiṣkāryaḥ sarvasmād dvijakarmaṇaḥ // Mn_2.103 //
apāṃ samīpe niyato naityakaṃ vidhim āsthitaḥ /
sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ // Mn_2.104 //
vedopakaraṇe caiva svādhyāye caiva naityake /
nānurodho 'sty anadhyāye homamantreṣu caiva hi // Mn_2.105 //
naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam // Mn_2.106 //
yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ /
tasya nityaṃ kṣaraty eṣa payo dadhi ghṛtaṃ madhu // Mn_2.107 //
agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam /
ā samāvartanāt kuryāt kṛtopanayano dvijaḥ // Mn_2.108 //
ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ /
āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ // Mn_2.109 //
nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ /
jānann api hi medhāvī jaḍaval loka ācaret // Mn_2.110 //
adharmeṇa ca yaḥ prāha yaś cādharmeṇa pṛcchati /
tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // Mn_2.111 //
dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare // Mn_2.112 //
vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā /
āpady api hi ghorāyāṃ na tv enām iriṇe vapet // Mn_2.113 //
vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
asūyakāya māṃ mādās tathā syāṃ vīryavattamā // Mn_2.114 //
yam eva tu śuciṃ vidyān niyatabrahmacāriṇam /
tasmai māṃ brūhi viprāya nidhipāyāpramādine // Mn_2.115 //
brahma yas tv ananujñātam adhīyānād avāpnuyāt /
sa brahmasteyasaṃyukto narakaṃ pratipadyate // Mn_2.116 //
laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ādadīta yato jñānaṃ taṃ pūrvam abhivādayet // Mn_2.117 //
sāvitrīmātrasāro 'pi varaṃ vipraḥ suyantritaḥ /
nāyantritas trivedo 'pi sarvāśī sarvavikrayī // Mn_2.118 //
śayyāsane 'dhyācarite śreyasā na samāviśet /
śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet // Mn_2.119 //
ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
pratyutthānābhivādābhyāṃ punas tān pratipadyate // Mn_2.120 //
abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
catvāri tasya vardhante āyur dharmo yaśo balam // Mn_2.121 //
abhivādāt paraṃ vipro jyāyāṃsam abhivādayan /
asau nāmāham asmīti svaṃ nāma parikīrtayet // Mn_2.122 //
nāmadheyasya ye ke cid abhivādaṃ na jānate /
tān prājño 'ham iti brūyāt striyaḥ sarvās tathaiva ca // Mn_2.123 //
bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane /
nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ // Mn_2.124 //
āyuṣmān bhava saumyeti vācyo vipro 'bhivādane /
akāraś cāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // Mn_2.125 //
yo na vetty abhivādasya vipraḥ pratyabhivādanam /
nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ // Mn_2.126 //
brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam /
vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca // Mn_2.127 //
avācyo dīkṣito nāmnā yavīyān api yo bhavet /
bhobhavatpūrvakaṃ tv enam abhibhāṣeta dharmavit // Mn_2.128 //
parapatnī tu yā strī syād asaṃbandhā ca yonitaḥ /
tāṃ brūyād bhavatīty evaṃ subhage bhaginīti ca // Mn_2.129 //
mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn /
asāv aham iti brūyāt pratyutthāya yavīyasaḥ // Mn_2.130 //
mātṛśvasā mātulānī śvaśrūr atha pitṛśvasā /
saṃpūjyā gurupatnīvat samās tā gurubhāryayā // Mn_2.131 //
bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api /
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // Mn_2.132 //
pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api /
mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī // Mn_2.133 //
daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu // Mn_2.134 //
brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam /
pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā // Mn_2.135 //
vittaṃ bandhur vayaḥ karma vidyā bhavati pañcamī /
etāni mānyasthānāni garīyo yad yad uttaram // Mn_2.136 //
pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca /
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // Mn_2.137 //
cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ /
snātakasya ca rājñaś ca panthā deyo varasya ca // Mn_2.138 //
teṣāṃ tu samāvetānāṃ mānyau snātakapārthivau /
rājasnātakayoś caiva snātako nṛpamānabhāk // Mn_2.139 //
upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate // Mn_2.140 //
ekadeśaṃ tu vedasya vedāṅgāny api vā punaḥ /
yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate // Mn_2.141 //
niṣekādīni karmāṇi yaḥ karoti yathāvidhi /
saṃbhāvayati cānnena sa vipro gurur ucyate // Mn_2.142 //
agnyādheyaṃ pākayajñān agniṣṭomādikān makhān /
yaḥ karoti vṛto yasya sa tasya rtvig ihocyate // Mn_2.143 //
ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
sa mātā sa pitā jñeyas taṃ na druhyet kadā cana // Mn_2.144 //
upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
sahasraṃ tu pitṝn mātā gauraveṇātiricyate // Mn_2.145 //
utpādakabrahmadātror garīyān brahmadaḥ pitā /
brahmajanma hi viprasya pretya ceha ca śāśvatam // Mn_2.146 //
kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
saṃbhūtiṃ tasya tāṃ vidyād yad yonāv abhijāyate // Mn_2.147 //
ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
utpādayati sāvitryā sā satyā sājarāmarā // Mn_2.148 //
alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ /
tam apīha guruṃ vidyāc chrutopakriyayā tayā // Mn_2.149 //
brāhmasya janmanaḥ kartā svadharmasya ca śāsitā /
bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ // Mn_2.150 //
adhyāpayām āsa pitṝn śiśur āṅgirasaḥ kaviḥ /
putrakā iti hovāca jñānena parigṛhya tān // Mn_2.151 //
te tam artham apṛcchanta devān āgatamanyavaḥ /
devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān // Mn_2.152 //
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam // Mn_2.153 //
na hāyanair na palitair na vittena na bandhubhiḥ /
ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // Mn_2.154 //
viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ /
vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ // Mn_2.155 //
na tena vṛddho bhavati yenāsya palitaṃ śiraḥ /
yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ // Mn_2.156 //
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ /
yaś ca vipro 'nadhīyānas trayas te nāma bibhrati // Mn_2.157 //
yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā /
yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ // Mn_2.158 //
ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam /
vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā // Mn_2.159 //
yasya vāṅganasī śuddhe samyaggupte ca sarvadā /
sa vai sarvam avāpnoti vedāntopagataṃ phalam // Mn_2.160 //
nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
yayāsyodvijate vācā nālokyāṃ tām udīrayet // Mn_2.161 //
sammānād brāhmaṇo nityam udvijeta viṣād iva /
amṛtasyeva cākāṅkṣed avamānasya sarvadā // Mn_2.162 //
sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate /
sukhaṃ carati loke 'sminn avamantā vinaśyati // Mn_2.163 //
anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ /
gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ // Mn_2.164 //
tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ /
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā // Mn_2.165 //
vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ /
vedābhyāso hi viprasya tapaḥ param ihocyate // Mn_2.166 //
ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham // Mn_2.167 //
yo 'nadhītya dvijo vedam anyatra kurute śramam /
sa jīvann eva śūdratvam āśu gacchati sānvayaḥ // Mn_2.168 //
mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane /
tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt // Mn_2.169 //
tatra yad brahmajanmāsya mauñjībandhanacihnitam /
tatrāsya mātā sāvitrī pitā tv ācārya ucyate // Mn_2.170 //
vedapradānād ācāryaṃ pitaraṃ paricakṣate /
na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt // Mn_2.171 //
nābhivyāhārayed brahma svadhāninayanād ṛte /
śūdreṇa hi samas tāvad yāvad vede na jāyate // Mn_2.172 //
kṛtopanayanasyāsya vratādeśanam iṣyate /
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam // Mn_2.173 //
yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā /
yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api // Mn_2.174 //
sevetemāṃs tu niyamān brahmacārī gurau vasan /
sanniyamyendriyagrāmaṃ tapovṛddhyartham ātmanaḥ // Mn_2.175 //
nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
devatābhyarcanaṃ caiva samidādhānam eva ca // Mn_2.176 //
varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam // Mn_2.177 //
abhyaṅgam añjanaṃ cākṣṇor upānacchatradhāraṇam /
kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam // Mn_2.178 //
dyūtaṃ ca janavādaṃ ca parivādaṃ tathānṛtam /
strīṇāṃ ca prekṣaṇālambham upaghātaṃ parasya ca // Mn_2.179 //
ekaḥ śayīta sarvatra na retaḥ skandayet kva cit /
kāmād dhi skandayan reto hinasti vratam ātmanaḥ // Mn_2.180 //
svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ /
snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet // Mn_2.181 //
udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
āhared yāvad arthāni bhaikṣaṃ cāharahaś caret // Mn_2.182 //
vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // Mn_2.183 //
guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
alābhe tv anyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // Mn_2.184 //
sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
niyamya prayato vācam abhiśastāṃs tu varjayet // Mn_2.185 //
dūrād āhṛtya samidhaḥ sannidadhyād vihāyasi /
sāyaM: prātaś ca juhuyāt tābhir agnim atandritaḥ // Mn_2.186 //
akṛtvā bhaikṣacaraṇam asamidhya ca pāvakaṃ /
anāturaḥ saptarātram avakīrṇivrataṃ caret // Mn_2.187 //
bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī /
bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā // Mn_2.188 //
vratavad devadaivatye pitrye karmaṇy atha rṣivat /
kāmam abhyarthito 'śnīyād vratam asya na lupyate // Mn_2.189 //
brāhmaṇasyaiva karmaitad upadiṣṭaṃ manīṣibhiḥ /
rājanyavaiśyayos tv evaṃ naitat karma vidhīyate // Mn_2.190 //
codito guruṇā nityam apracodita eva vā /
kuryād adhyayane yatnam ācāryasya hiteṣu ca // Mn_2.191 //
śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham // Mn_2.192 //
nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ // Mn_2.193 //
hīnānnavastraveṣaḥ syāt sarvadā gurusannidhau /
uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet // Mn_2.194 //
pratiśrāvaṇasaṃbhāṣe śayāno na samācaret /
nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ // Mn_2.195 //
āsīnasya sthitaḥ kuryād abhigacchaṃs tu tiṣṭhataḥ /
pratyudgamya tv āvrajataḥ paścād dhāvaṃs tu dhāvataḥ // Mn_2.196 //
parāṅmukhasyābhimukho dūrasthasyaitya cāntikam /
praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ // Mn_2.197 //
nīcaṃ śayyāsanaṃ cāsya nityaṃ syād gurusannidhau /
guros tu cakṣurviṣaye na yatheṣṭāsano bhavet // Mn_2.198 //
nodāhared asya nāma parokṣam api kevalam /
na caivāsyānukurvīta gatibhāṣitaceṣṭitam // Mn_2.199 //
guror yatra parivādo nindā vāpi pravartate /
karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // Mn_2.200 //
parīvādāt kharo bhavati śvā vai bhavati nindakaḥ /
paribhoktā kṛmir bhavati kīṭo bhavati matsarī // Mn_2.201 //
dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
yānāsanasthaś caivainam avaruhyābhivādayet // Mn_2.202 //
prativāte 'nuvāte ca nāsīta guruṇā saha /
asaṃśrave caiva guror na kiṃ cid api kīrtayet // Mn_2.203 //
go'śvoṣṭrayānaprāsāda- prastareṣu kaṭeṣu ca /
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // Mn_2.204 //
guror gurau sannihite guruvad vṛttim ācaret /
na cānisṛṣṭo guruṇā svān gurūn abhivādayet // Mn_2.205 //
vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu /
pratiṣedhatsu cādharmād dhitaṃ copadiśatsv api // Mn_2.206 //
śreyaḥsu guruvad vṛttiṃ nityam eva samācaret /
guruputreṣu cāryeṣu guroś caiva svabandhuṣu // Mn_2.207 //
bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
adhyāpayan gurusuto guruvan mānam arhati // Mn_2.208 //
utsādanaṃ ca gātrāṇāṃ snāpanocchiṣṭabhojane /
na kuryād guruputrasya pādayoś cāvanejanam // Mn_2.209 //
guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
asavarṇās tu sampūjyāḥ pratyutthānābhivādanaiḥ // Mn_2.210 //
abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // Mn_2.211 //
gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā // Mn_2.212 //
svabhāva eṣa nārīṇāṃ narāṇām iha dūṣaṇam /
ato 'rthān na pramādyanti pramadāsu vipaścitaḥ // Mn_2.213 //
avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ /
pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam // Mn_2.214 //
mātrā svasrā duhitrā vā na viviktāsano bhavet /
balavān indriyagrāmo vidvāṃsam api karṣati // Mn_2.215 //
kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
vidhivad vandanaṃ kuryād asāv aham iti bruvan // Mn_2.216 //
viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
gurudāreṣu kurvīta satāṃ dharmam anusmaran // Mn_2.217 //
yathā khanan khanitreṇa naro vāry adhigacchati /
tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati // Mn_2.218 //
muṇḍo vā jaṭilo vā syād atha vā syāc chikhājaṭaḥ /
nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kva cit // Mn_2.219 //
taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ /
nimloced vāpy avijñānāj japann upavased dinam // Mn_2.220 //
sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ /
prāyaścittam akurvāṇo yuktaḥ syān mahatainasā // Mn_2.221 //
ācamya prayato nityam ubhe saṃdhye samāhitaḥ /
śucau deśe japañ japyam upāsīta yathāvidhi // Mn_2.222 //
yadi strī yady avarajaḥ śreyaḥ kiṃ cit samācaret /
tat sarvam ācared yukto yatra cāsya ramen manaḥ // Mn_2.223 //
dharmārthāv ucyate śreyaḥ kāmārthau dharma eva ca /
artha eveha vā śreyas trivarga iti tu sthitiḥ // Mn_2.224 //
ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ // Mn_2.225 //
ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ // Mn_2.226 //
yaṃ mātāpitarau kleśaṃ sahete saṃbhave nṛṇām /
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api // Mn_2.227 //
tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate // Mn_2.228 //
teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate /
na tair anabhyanujñāto dharmam anyaṃ samācaret // Mn_2.229 //
ta eva hi trayo lokās ta eva traya āśramāḥ /
ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ // Mn_2.230 //
pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
gurur āhavanīyas tu sāgnitretā garīyasī // Mn_2.231 //
triṣv apramādyann eteṣu trīn lokān vijayed gṛhī /
dīpyamānaḥ svavapuṣā devavad divi modate // Mn_2.232 //
imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute // Mn_2.233 //
sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ /
anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // Mn_2.234 //
yāvat trayas te jīveyus tāvan nānyaṃ samācaret /
teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ // Mn_2.235 //
teṣām anuparodhena pāratryaṃ yad yad ācaret /
tat tan nivedayet tebhyo manovacanakarmabhiḥ // Mn_2.236 //
triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate // Mn_2.237 //
śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api /
anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api // Mn_2.238 //
viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam /
amitrād api sadvṛttam amedhyād api kāñcanam // Mn_2.239 //
striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam /
vividhāni ca śīlpāni samādeyāni sarvataḥ // Mn_2.240 //
abrāhmaṇād adhyāyanam āpatkāle vidhīyate /
anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ // Mn_2.241 //
nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām // Mn_2.242 //
yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule /
yuktaḥ paricared enam ā śarīravimokṣaṇāt // Mn_2.243 //
ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam // Mn_2.244 //
na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit /
snāsyaṃs tu guruṇājñaptaḥ śaktyā gurvartham āharet // Mn_2.245 //
kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet // Mn_2.246 //
ācārye tu khalu prete guruputre guṇānvite /
gurudāre sapiṇḍe vā guruvad vṛttim ācaret // Mn_2.247 //
eteṣv avidyamāneṣu sthānāsanavihāravān /
prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ // Mn_2.248 //
evaṃ carati yo vipro brahmacaryam aviplutaḥ /
sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ // Mn_2.249 //

ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam /
tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā // Mn_3.1 //
vedān adhītya vedau vā vedaṃ vāpi yathākramam /
aviplutabrahmacaryo gṛhasthāśramam āvaset // Mn_3.2 //
taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā // Mn_3.3 //
guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām // Mn_3.4 //
asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
sā praśastā dvijātīnāṃ dārakarmaṇi maithune // Mn_3.5 //
mahānty api samṛddhāni go'jāvidhanadhānyataḥ /
strīsaṃbandhe daśaitāni kulāni parivarjayet // Mn_3.6 //
hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam /
kṣayāmayāvyapasmāri- śvitrikuṣṭhikulāni ca // Mn_3.7 //
nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām // Mn_3.8 //
na rkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
na pakṣyahipreṣyanāmnīṃ na ca bhīṣananāmikām // Mn_3.9 //
avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm /
tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam // Mn_3.10 //
yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā // Mn_3.11 //
savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi /
kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ // Mn_3.12 //
śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte /
te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ // Mn_3.13 //
na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
kasmiṃś cid api vṛttānte śūdrā bhāryopadiśyate // Mn_3.14 //
hīnajātistriyaṃ mohād udvahanto dvijātayaḥ /
kulāny eva nayanty āśu sasantānāni śūdratām // Mn_3.15 //
śūdrāvedī pataty atrer utathyatanayasya ca /
śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ // Mn_3.16 //
śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim /
janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate // Mn_3.17 //
daivapitryātitheyāni tatpradhānāni yasya tu /
nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati // Mn_3.18 //
vṛṣalīphenapītasya niḥśvāsopahatasya ca /
tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate // Mn_3.19 //
caturṇām api varṇānaṃ pretya ceha hitāhitān /
aṣṭāv imān samāsena strīvivāhān nibodhata // Mn_3.20 //
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
gāndharvo rākṣasaś caiva paiśācaś cāṣṭamo 'dhamaḥ // Mn_3.21 //
yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān // Mn_3.22 //
ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān /
viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān // Mn_3.23 //
caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ // Mn_3.24 //
pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha /
paiśācaś cāsuraś caiva na kartavyau kadā cana // Mn_3.25 //
pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau /
gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau // Mn_3.26 //
ācchādya cārcayitvā ca śrutaśīlavate svayam /
āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ // Mn_3.27 //
yajñe tu vitate samyag ṛtvije karma kurvate /
alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate // Mn_3.28 //
ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ /
kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate // Mn_3.29 //
sahobhau caratāṃ dharmam iti vācānubhāṣya ca /
kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ // Mn_3.30 //
jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ /
kanyāpradānaṃ svācchandyād āsuro dharma ucyate // Mn_3.31 //
icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca /
gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasaṃbhavaḥ // Mn_3.32 //
hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate // Mn_3.33 //
suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati /
sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ // Mn_3.34 //
adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate /
itareṣāṃ tu varṇānām itaretarakāmyayā // Mn_3.35 //
yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ /
sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama // Mn_3.36 //
daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam /
brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn // Mn_3.37 //
daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ // Mn_3.38 //
brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ /
brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ // Mn_3.39 //
rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ // Mn_3.40 //
itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ /
jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ // Mn_3.41 //
aninditaiḥ strīvivāhair anindyā bhavati prajā /
ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet // Mn_3.42 //
pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate /
asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi // Mn_3.43 //
śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā /
vasanasya daśā grāhyā śūdrayotkṛṣṭavedane // Mn_3.44 //
ṛtukālābhigāmī syāt svadāranirataḥ sadā /
parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā // Mn_3.45 //
ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ // Mn_3.46 //
tāsām ādyāś catasras tu ninditaikādaśī ca yā /
trayodaśī ca śeṣās tu praśastā daśarātrayaḥ // Mn_3.47 //
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
tasmād yugmāsu putrārthī saṃviśed ārtave striyam // Mn_3.48 //
pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ /
same 'pumān puṃ striyau vā kṣīṇe 'lpe ca viparyayaḥ // Mn_3.49 //
nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
brahmacāry eva bhavati yatra tatrāśrame vasan // Mn_3.50 //
na kanyāyāḥ pitā vidvān gṛhṇīyāc chulkam aṇv api /
gṛhṇañ śulkaṃ hi lobhena syān naro 'patyavikrayī // Mn_3.51 //
strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
nārī yānāni vastraṃ vā te pāpā yānty adhogatim // Mn_3.52 //
ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat /
alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ // Mn_3.53 //
yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam // Mn_3.54 //
pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ // Mn_3.55 //
yatra nāryas tu pūjyante ramante tatra devatāḥ /
yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ // Mn_3.56 //
śocanti jāmayo yatra vinaśyaty āśu tat kulam /
na śocanti tu yatraitā vardhate tad dhi sarvadā // Mn_3.57 //
jāmayo yāni gehāni śapanty apratipūjitāḥ /
tāni kṛtyāhatānīva vinaśyanti samantataḥ // Mn_3.58 //
tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ /
bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca // Mn_3.59 //
saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca /
yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam // Mn_3.60 //
yadi hi strī na roceta pumāṃsaṃ na pramodayet /
apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate // Mn_3.61 //
striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulaṃ /
tasyāṃ tv arocamānāyāṃ sarvam eva na rocate // Mn_3.62 //
kuvivāhaiḥ kriyālopair vedānadhyayanena ca /
kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // Mn_3.63 //
śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ /
gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā // Mn_3.64 //
ayājyayājanaiś caiva nāstikyena ca karmaṇām /
kulāny āśu vinaśyanti yāni hīnāni mantrataḥ // Mn_3.65 //
mantratas tu samṛddhāni kulāny alpadhanāny api /
kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ // Mn_3.66 //
vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi /
pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī // Mn_3.67[57M] //
pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ /
kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan // Mn_3.68[58M] //
tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām // Mn_3.69[59M] //
adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam /
homo daivo balir bhauto nṛyajño 'tithipūjanam // Mn_3.70[60M] //
pañcaitān yo mahāayajñān na hāpayati śaktitaḥ /
sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate // Mn_3.71[61M] //
devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ /
na nirvapati pañcānām ucchvasan na sa jīvati // Mn_3.72[62M] //
ahutaṃ ca hutaṃ caiva tathā prahutam eva ca /
brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate // Mn_3.73[63M] //
japo 'huto huto homaḥ prahuto bhautiko baliḥ /
brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam // Mn_3.74[64M] //
svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
daivakarmaṇi yukto hi bibhartīdaṃ carācaram // Mn_3.75[65M] //
agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // Mn_3.76[66M] //
yathā vāyuṃ samāśritya vartante sarvajantavaḥ /
tathā gṛhastham āśritya vartante sarva āśramāḥ // Mn_3.77[67M] //
yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham /
gṛhasthenaiva dhāryante tasmāj jyeṣṭhāśramo gṛhī // Mn_3.78[68M] //
sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā /
sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ // Mn_3.79[69M] //
ṛṣayaḥ pitaro devā bhūtāny atithayas tathā /
āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā // Mn_3.80[70M] //
svādhyāyenārcayeta rṣīn homair devān yathāvidhi /
pitṝñ śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā // Mn_3.81[71M] //
kuryād aharahaḥ śrāddham annādyenodakena vā /
payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan // Mn_3.82[72M] //
ekam apy āśayed vipraṃ pitrarthe pāñcayajñike /
na caivātrāśayet kiṃ cid vaiśvadevaṃ prati dvijam // Mn_3.83[73M] //
vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham // Mn_3.84[74M] //
agneḥ somasya caivādau tayoś caiva samastayoḥ /
viśvebhyaś caiva devebhyo dhanvantaraya eva ca // Mn_3.85[75M] //
kuhvai caivānumatyai ca prajāpataya eva ca /
saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ // Mn_3.86[76M] //
evaṃ samyagg havir hutvā sarvadikṣu pradakṣiṇam /
indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret // Mn_3.87[77M] //
marudbhya iti tu dvāri kṣiped apsv adbhya ity api /
vanaspatibhya ity evaṃ musalolūkhale haret // Mn_3.88[78M] //
ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ /
brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret // Mn_3.89[79M] //
viśvebhyaś caiva devebhyo balim ākāśa utkṣipet /
divācarebhyo bhūtebhyo naktaṃcāribhya eva ca // Mn_3.90[80M] //
pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret // Mn_3.91[81M] //
śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām /
vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi // Mn_3.92[82M] //
evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati /
sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathā rjunā // Mn_3.93[83M] //
kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet /
bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe // Mn_3.94[84M] //
yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī // Mn_3.95[85M] //
bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam /
vedatattvārthaviduṣe brāhmaṇāyopapādayet // Mn_3.96[86M] //
naśyanti havyakavyāni narāṇām avijānatām /
bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ // Mn_3.97[87M] //
vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu /
nistārayati durgāc ca mahataś caiva kilbiṣāt // Mn_3.98[88M] //
saṃprāptāya tv atithaye pradadyād āsanodake /
annaṃ caiva yathāśakti satkṛtya vidhipūrvakam // Mn_3.99[89M] //
śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ /
sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan // Mn_3.100[90M] //
tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā /
etāny api satāṃ gehe nocchidyante kadā cana // Mn_3.101[91M] //
ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
anityaṃ hi sthito yasmāt tasmād atithir ucyate // Mn_3.102[92M] //
naikagrāmīṇam atithiṃ vipraṃ sāṅgatikaṃ tathā /
upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā // Mn_3.103[93M] //
upāsate ye gṛhasthāḥ parapākam abuddhayaḥ /
tena te pretya paśutāṃ vrajanty annādidāyinaḥ // Mn_3.104[94M] //
apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā /
kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset // Mn_3.105[95M] //
na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam // Mn_3.106[96M] //
āsanāvasathau śayyām anuvrajyām upāsanām /
uttameṣūttamaṃ kuryād dhīne hīnaṃ same samam // Mn_3.107[97M] //
vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet /
tasyāpy annaṃ yathāśakti pradadyān na baliṃ haret // Mn_3.108[98M] //
na bhojanārthaṃ sve vipraḥ kulagotre nivedayet /
bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ // Mn_3.109[99M] //
na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca // Mn_3.110[100M] //
yadi tv atithidharmeṇa kṣatriyo gṛham āvrajet /
bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet // Mn_3.111[101M] //
vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau /
bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan // Mn_3.112[102M] //
itarān api sakhyādīn samprītyā gṛham āgatān /
prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā // Mn_3.113[103M] //
suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ /
atithibhyo 'gra evaitān bhojayed avicārayan // Mn_3.114[104M] //
adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ /
sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ // Mn_3.115[105M] //
bhuktavatsv atha vipreṣu sveṣu bhṛtyeṣu caiva hi /
bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī // Mn_3.116[106M] //
devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ /
pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet // Mn_3.117[107M] //
aghaṃ sa kevalaṃ bhuṅkte yaḥ pacaty ātmakāraṇāt /
yajñaśiṣṭāśanaṃ hy etat satām annaṃ vidhīyate // Mn_3.118[108M] //
rājartviksnātakagurūn priyaśvaśuramātulān /
arhayen madhuparkeṇa parisaṃvatsarāt punaḥ // Mn_3.119[109M] //
rājā ca śrotriyaś caiva yajñakarmaṇy upasthitau /
madhuparkeṇa saṃpūjyau na tv ayajña iti sthitiḥ // Mn_3.120[110M] //
sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate // Mn_3.121[111M] //
pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam // Mn_3.122[112M] //
pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ /
tac cāmiṣeṇā kartavyaṃ praśastena prayatnataḥ // Mn_3.123[113M] //
tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
yāvantaś caiva yaiś cānnais tān pravakṣyāmy aśeṣataḥ // Mn_3.124[114M] //
dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
bhojayet susamṛddho 'pi na prasajjeta vistare // Mn_3.125[115M] //
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadaḥ /
pañcaitān vistaro hanti tasmān neheta vistaram // Mn_3.126[116M] //
prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī // Mn_3.127[117M] //
śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ /
arhattamāya viprāya tasmai dattaṃ mahāphalam // Mn_3.128[118M] //
ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet /
puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api // Mn_3.129[119M] //
dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam /
tīrthaṃ tad dhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ // Mn_3.130[120M] //
sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
ekas tān mantravit prītaḥ sarvān arhati dharmataḥ // Mn_3.131[121M] //
jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca /
na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ // Mn_3.132[122M] //
yāvato grasate grāsān havyakavyeṣv amantravit /
tāvato grasate preto dīptaśūlarṣṭyayoguḍān // Mn_3.133[123M] //
jñānaniṣṭhā dvijāḥ ke cit taponiṣṭhās tathāpare /
tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare // Mn_3.134[124M] //
jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ /
havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api // Mn_3.135[125M] //
aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ // Mn_3.136[126M] //
jyāyāṃsam anayor vidyād yasya syāc chrotriyaḥ pitā /
mantrasaṃpūjanārthaṃ tu satkāram itaro 'rhati // Mn_3.137[127M] //
na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam // Mn_3.138[128M] //
yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca // Mn_3.139[129M] //
yaḥ saṃgatāni kurute mohāc chrāddhena mānavaḥ /
sa svargāc cyavate lokāc chrāddhamitro dvijādhamaḥ // Mn_3.140[130M] //
saṃbhojāni sābhihitā paiśācī dakṣiṇā dvijaiḥ /
ihaivāste tu sā loke gaur andhevaikaveśmani // Mn_3.141[131M] //
yatheriṇe bījam uptvā na vaptā labhate phalam /
tathānṛce havir dattvā na dātā labhate phalam // Mn_3.142[132M] //
dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ /
viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca // Mn_3.143[133M] //
kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam // Mn_3.144[134M] //
yatnena bhojayec chrāddhe bahvṛcaṃ vedapāragam /
śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam // Mn_3.145[135M] //
eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ /
pitṝṇāṃ tasya tṛptiḥ syāc chāśvatī sāptapauruṣī // Mn_3.146[136M] //
eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ // Mn_3.147[137M] //
mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
dauhitraṃ viṭpatiṃ bandhum ṛtvig yājyau ca bhojayet // Mn_3.148[138M] //
na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit /
pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ // Mn_3.149[139M] //
ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
tān havyakavyayor viprān anarhān manur abravīt // Mn_3.150[140M] //
jaṭilaṃ cānadhīyānaṃ durbālaṃ kitavaṃ tathā /
yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet // Mn_3.151[141M] //
cikitsakān devalakān māṃsavikrayiṇas tathā /
vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ // Mn_3.152[142M] //
preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
pratiroddhā guroś caiva tyaktāgnir vārdhuṣis tathā // Mn_3.153[143M] //
yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ /
brahmadviṭ parivittiś ca gaṇābhyantara eva ca // Mn_3.154[144M] //
kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca /
paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe // Mn_3.155[145M] //
bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā /
śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau // Mn_3.156[146M] //
akāraṇe parityaktā mātāpitror guros tathā /
brāhmair yaunaiś ca saṃbandhaiḥ saṃyogaṃ patitair gataḥ // Mn_3.157[147M] //
agāradāhī garadaḥ kuṇḍāśī somavikrayī /
samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ // Mn_3.158[148M] //
pitrā vivadamānaś ca kitavo madyapas tathā /
pāparogy abhiśastaś ca dāmbhiko rasavikrayī // Mn_3.159[149M] //
dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ /
mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca // Mn_3.160[150M] //
bhrāmarī ganḍamālī ca śvitry atho piśunas tathā /
unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca // Mn_3.161[151M] //
hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati /
pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca // Mn_3.162[152M] //
srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ /
gṛhasaṃveśako dūto vṛkṣāropaka eva ca // Mn_3.163[153M] //
śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca /
hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ // Mn_3.164[154M] //
ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā /
kṛṣijīvī ślīpadī ca sadbhir nindita eva ca // Mn_3.165[155M] //
aurabhriko māhiṣikaḥ parapūrvāpatis tathā /
pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ // Mn_3.166[156M] //
etān vigarhitācārān apāṅkteyān dvijādhamān /
dvijātipravaro vidvān ubhayatra vivarjayet // Mn_3.167[157M] //
brāhmaṇo tv anadhīyānas tṛṇāgnir iva śāmyati /
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // Mn_3.168[158M] //
apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ /
daive haviṣi pitrye vā taṃ pravaksyāmy aśeṣataḥ // Mn_3.169[159M] //
avratair yad dvijair bhuktaṃ parivetrādibhis tathā /
apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate // Mn_3.170[160M] //
dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite /
parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ // Mn_3.171[161M] //
parivittiḥ parivettā yayā ca parividyate /
sarve te narakaṃ yānti dātṛyājakapañcamāḥ // Mn_3.172[162M] //
bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ /
dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ // Mn_3.173[163M] //
paradāreṣu jāyete dvau sutau kuṇḍagolakau /
patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ // Mn_3.174[164M] //
tau tu jātau parakṣetre prāṇinau pretya ceha ca /
dattāni havyakavyāni nāśayanti pradāyinām // Mn_3.175[165M] //
apāṅktyo yāvataḥ paṅktyān bhuñjānān anupaśyati /
tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ // Mn_3.176[166M] //
vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu /
pāparogī sahasrasya dātur nāśayate phalam // Mn_3.177[167M] //
yāvataḥ saṃspṛśed aṅgair brāhmaṇāñ śūdrayājakaḥ /
tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam // Mn_3.168[168M] //
vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham /
vināśaṃ vrajati kṣipram āmapātram ivāmbhasi // Mn_3.179[169M] //
somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam /
naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārdhuṣau // Mn_3.180[170M] //
yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije // Mn_3.181[171M] //
itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu /
medo'sṛṅmāṃsamajjāsthi vadanty annaṃ manīṣiṇaḥ // Mn_3.182[172M] //
apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ /
tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān // Mn_3.183[173M] //
agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca /
śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ // Mn_3.184[174M] //
triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit /
brahmadeyātmasantāno jyeṣṭhasāmaga eva ca // Mn_3.185[175M] //
vedārthavit pravaktā ca brahmacārī sahasradaḥ /
śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ // Mn_3.186[176M] //
pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite /
nimantrayeta tryavarān samyag viprān yathoditān // Mn_3.187[177M] //
nimantrito dvijaḥ pitrye niyatātmā bhavet sadā /
na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet // Mn_3.188[178M] //
nimantritān hi pitara upatiṣṭhanti tān dvijān /
vāyuvac cānugacchanti tathāsīnān upāsate // Mn_3.189[179M] //
ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ /
kathaṃ cid apy atikrāman pāpaḥ sūkaratāṃ vrajet // Mn_3.190[180M] //
āmantritas tu yaḥ śrāddhe vṛśalyā saha modate /
dātur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Mn_3.191[181M] //
akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ /
nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ // Mn_3.192[182M] //
yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ /
ye ca yair upacaryāḥ syur niyamais tān nibodhata // Mn_3.193[183M] //
manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ /
teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ // Mn_3.194[184M] //
virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ /
agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ // Mn_3.195[185M] //
daityadānavayakṣāṇāṃ gandharvoragarakṣasām /
suparṇakinnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ // Mn_3.196[186M] //
somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ /
vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ // Mn_3.197[187M] //
somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ // Mn_3.198[188M] //
agnidagdhānagnidagdhān kāvyān barhiṣadas tathā /
agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet // Mn_3.199[189M] //
ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
teṣām apīha vijñeyaṃ putrapautram anantakam // Mn_3.200[190M] //
ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ /
devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ // Mn_3.201[191M] //
rājatair bhājanair eṣām atho vā rajatānvitaiḥ /
vāry api śraddhayā dattam akṣayāyopakalpate // Mn_3.202[192M] //
daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate /
daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam // Mn_3.203[193M] //
teṣām ārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
raksāṃsi vipralumpanti śrāddham ārakṣavarjitam // Mn_3.204[194M] //
daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ // Mn_3.205[195M] //
śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet /
dakṣināpravaṇaṃ caiva prayatnenopapādayet // Mn_3.206[196M] //
avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // Mn_3.207[197M] //
āsaneṣūpakḷpteṣu barhiṣmatsu pṛthakpṛthak /
upaspṛṣṭodakān samyag viprāṃs tān upaveśayet // Mn_3.208[198M] //
upaveśya tu tān viprān āsaneṣv ajugupsitān /
gandhamālyaiḥ surabhibhir arcayed daivapūrvakam // Mn_3.209[199M] //
teṣām udakam ānīya sapavitrāṃs tilān api /
agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha // Mn_3.210[200M] //
agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
havirdānena vidhivat paścāt saṃtarpayet pitṝn // Mn_3.211[201M] //
agnyabhāve tu viprasya pāṇāv evopapādayet /
yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate // Mn_3.212[202M] //
akrodhanān suprasādān vadanty etān purātanān /
lokasyāpyāyane yuktān śrāddhadevān dvijottamān // Mn_3.213[203M] //
apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
apasavyena hastena nirvaped udakaṃ bhuvi // Mn_3.214[204M] //
trīṃs tu tasmād dhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ // Mn_3.215[205M] //
nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
teṣu darbheṣu taṃ hastaṃ nirmṛjyāl lepabhāginām // Mn_3.216[206M] //
ācamyodakparāvṛtya trir āyamya śanair asūn /
ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat // Mn_3.217[207M] //
udakaṃ ninayec cheṣaṃ śanaiḥ piṇḍāntike punaḥ /
avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ // Mn_3.218[208M] //
piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ /
tān eva viprān āsīnān vidhivat pūrvam āśayet // Mn_3.219[209M] //
dhriyamāṇe tu pitari pūrveṣām eva nirvapet /
vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet // Mn_3.220[210M] //
pitā yasya nivṛttaḥ syāj jīvec cāpi pitāmahaḥ /
pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham // Mn_3.221[211M] //
pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
kāmaṃ vā samanujñātaḥ svayam eva samācaret // Mn_3.222[212M] //
teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam /
tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan // Mn_3.223[213M] //
pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam /
viprāntike pitṝn dhyāyan śanakair upanikṣipet // Mn_3.224[214M] //
ubhayor hastayor muktaṃ yad annam upanīyate /
tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ // Mn_3.225[215M] //
guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu /
vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ // Mn_3.226[216M] //
bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca /
hṛdyāni caiva māṃsāni pānāni surabhīṇi ca // Mn_3.227[217M] //
upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
pariveṣayeta prayato guṇān sarvān pracodayan // Mn_3.228[218M] //
nāsram āpātayej jātu na kupyen nānṛtaṃ vadet /
na pādena spṛśed annaṃ na caitad avadhūnayet // Mn_3.229[219M] //
asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam // Mn_3.230[220M] //
yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam // Mn_3.231[221M] //
svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ākhyānānītihāsāṃś ca purāṇāni khilāni ca // Mn_3.232[222M] //
harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ /
annādyenāsakṛc caitān guṇaiś ca paricodayet // Mn_3.233[223M] //
vratastham api dauhitraṃ śrāddhe yatnena bhojayet /
kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm // Mn_3.234[224M] //
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
trīṇi cātra praśaṃsanti śaucam akrodham atvarām // Mn_3.235[225M] //
atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān // Mn_3.236[226M] //
yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
pitaras tāvad aśnanti yāvan noktā havirguṇāḥ // Mn_3.237[227M] //
yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate // Mn_3.238[228M] //
cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca /
rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān // Mn_3.239[229M] //
home pradāne bhojye ca yad ebhir abhivīkṣyate /
daive haviṣi pitrye vā tad gacchaty ayathātatham // Mn_3.240[230M] //
ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ /
śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ // Mn_3.241[231M] //
khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet /
hīnātiriktagātro vā tam apy apanayet punaḥ // Mn_3.242[232M] //
brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam /
brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet // Mn_3.243[233M] //
sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
samutsṛjed bhuktavatām agrato vikiran bhuvi // Mn_3.244[234M] //
asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ // Mn_3.245[235M] //
uccheṣaṇāṃ bhūmigatam ajihmasyāśaṭhasya ca /
dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate // Mn_3.246[236M] //
āsapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu /
adaivaṃ bhojayec chrāddhaṃ piṇḍam ekaṃ ca nirvapet // Mn_3.247[237M] //
sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ /
anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ // Mn_3.248[238M] //
śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ // Mn_3.249[239M] //
śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate // Mn_3.250[240M] //
pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ /
ācāntāṃś cānujānīyād abhito ramyatām iti // Mn_3.251[241M] //
svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
svadhākāraḥ parā hy āṣīḥ sarveṣu pitṛkarmasu // Mn_3.252[242M] //
tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet /
yathā brūyus tathā kuryād anujñātas tato dvijaiḥ // Mn_3.253[243M] //
pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam /
saṃpannam ity abhyudaye daive rucitam ity api // Mn_3.254[244M] //
aparāhṇas tathā darbhā vāstusaṃpādanaṃ tilāḥ /
sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu saṃpadaḥ // Mn_3.255[245M] //
darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ /
pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasaṃpadaḥ // Mn_3.256[246M] //
munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
aksāralavaṇaṃ caiva prakṛtyā havir ucyate // Mn_3.257[247M] //
visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ /
dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn // Mn_3.258[248M] //
dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti // Mn_3.259[249M] //
evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram /
gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet // Mn_3.260[250M] //
piṇḍanirvapaṇaṃ ke cit parastād eva kurvate /
vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā // Mn_3.261[251M] //
pativratā dharmapatnī pitṛpūjanatatparā /
madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī // Mn_3.262[252M] //
āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam /
dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā // Mn_3.263[253M] //
praksālya hastāv ācāmya jñātiprāyaṃ prakalpayet /
jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet // Mn_3.264[254M] //
uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ /
tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ // Mn_3.265[255M] //
havir yac cirarātrāya yac cānantyāya kalpate /
pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ // Mn_3.266[256M] //
tilair vrīhiyavair māṣair adbhir mūlaphalena vā /
dattena māsaṃ tṛpyanti vidhivat pitaro nṛnām // Mn_3.267[257M] //
dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
aurabhreṇātha caturaḥ śākunenātha pañca vai // Mn_3.268[258M] //
ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai /
aṣṭāv enasya māṃsena rauraveṇa navaiva tu // Mn_3.269[259M] //
daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ /
śaśakūrmayos tu māṃsena māsān ekādaśaiva tu // Mn_3.270[260M] //
saṃvatsaraṃ tu gavyena payasā pāyasena ca /
vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // Mn_3.271[261M] //
kālaśākaṃ mahāśalkāḥ khaṅgalohāmiṣaṃ madhu /
ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ // Mn_3.272[262M] //
yat kiṃ cin madhunā miśraṃ pradadyāt tu trayodaśīm /
tad apy akṣayam eva syād varṣāsu ca maghāsu ca // Mn_3.273[263M] //
api naḥ sa kule bhūyād yo no dadyāt trayodaśīm /
pāyasaṃ madhusarpirbhyāṃ prāk chāye kuñjarasya ca // Mn_3.274[264M] //
yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ /
tat tat pitṝṇāṃ bhavati paratrānantam akṣayam // Mn_3.275[265M] //
kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
śrāddhe praśastās tithayo yathaitā na tathetarāḥ // Mn_3.276[266M] //
yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām // Mn_3.277[267M] //
yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate /
tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // Mn_3.278[268M] //
prācīnāvītinā samyag apasavyam atandriṇā /
pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā // Mn_3.279[269M] //
rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
saṃdhyayor ubhayoś caiva sūrye caivācirodite // Mn_3.280[270M] //
anena vidhinā śrāddhaṃ trir abdasyeha nirvapet /
hemantagrīṣmavarṣāsu pāñcayajñikam anvaham // Mn_3.281[271M] //
na paitṛyajñiyo homo laukike 'gnau vidhīyate /
na darśena vinā śrāddham āhitāgner dvijanmanaḥ // Mn_3.282[272M] //
yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ /
tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam // Mn_3.283[273M] //
vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān /
prapitāmahāṃs tathādityān śrutir eṣā sanātanī // Mn_3.284[274M] //
vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam // Mn_3.285[275M] //
etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam /
dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti // Mn_3.286[276M] //

caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijāḥ /
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Mn_4.1 //
adroheṇaiva bhūtānām alpadroheṇa vā punaḥ /
yā vṛttis tāṃ samāsthāya vipro jīved anāpadi // Mn_4.2 //
yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ /
akleśena śarīrasya kurvīta dhanasaṃcayam // Mn_4.3 //
ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena vā /
satyānṛtābhyām api vā na śvavṛttyā kadā cana // Mn_4.4 //
ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam /
mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam // Mn_4.5 //
satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate /
sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet // Mn_4.6 //
kusūladhānyako vā syāt kumbhīdhānyaka eva vā /
tryahaihiko vāpi bhaved aśvastanika eva vā // Mn_4.7 //
caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām /
jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ // Mn_4.8 //
ṣaṭkarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate /
dvābhyām ekaś caturthas tu brahmasattreṇa jīvati // Mn_4.9 //
vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // Mn_4.10 //
na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana /
ajihmām aśathāṃ śuddhāṃ jīved brāhmaṇajīvikām // Mn_4.11 //
saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet /
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ // Mn_4.12 //
ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ /
svargāyuṣyayaśasyāni vratāṇīmāni dhārayet // Mn_4.13 //
vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ /
tad dhi kurvan yathāśakti prāpnoti paramāṃ gatim // Mn_4.14 //
nehetārthān prasaṅgena na viruddhena karmaṇā /
na vidyamāneṣv artheṣu nārtyām api yatas tataḥ // Mn_4.15 //
indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // Mn_4.16 //
sarvān parityajed arthān svādhyāyasya virodhinaḥ /
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā // Mn_4.17 //
vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca /
veṣavāgbuddhisārūpyam ācaran vicared iha // Mn_4.18 //
buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca /
nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān // Mn_4.19 //
yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati /
tathā tathā vijānāti vijñānaṃ cāsya rocate // Mn_4.20 //
ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā /
nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet // Mn_4.21 //
etān eke mahāyajñān yajñaśāstravido janāḥ /
anīhamānāḥ satatam indriyeṣv eva juhvati // Mn_4.22 //
vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām // Mn_4.23 //
jñānenaivāpare viprā yajanty etair makhaiḥ sadā /
jñānamūlāṃ kriyām eṣāṃ paśyanto jñānacakṣuṣā // Mn_4.24 //
agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
darśena cārdhamāsānte paurṇāmāsena caiva hi // Mn_4.25 //
sasyānte navasasyeṣṭyā tathā rtvante dvijo 'dhvaraiḥ /
paśunā tv ayanasyādau samānte saumikair makhaiḥ // Mn_4.26 //
nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ // Mn_4.27 //
navenānarcitā hy asya paśuhavyena cāgnayaḥ /
prāṇān evāttum icchanti navānnāmiṣagardhinaḥ // Mn_4.28 //
āsanāśanaśayyābhir adbhir mūlaphalena vā /
nāsya kaś cid vased gehe śaktito 'narcito 'tithiḥ // Mn_4.29 //
pāṣāṇḍino vikarmasthān baiḍālavratikāñ śaṭhān /
haitukān bakavṛttīṃś ca vāṅgātreṇāpi nārcayet // Mn_4.30 //
vedavidyāvratasnātāñ śrotriyān gṛhamedhinaḥ /
pūjayed dhavyakavyena viparītāṃś ca varjayet // Mn_4.31 //
śaktito 'pacamānebhyo dātavyaṃ gṛhamedhinā /
saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ // Mn_4.32 //
rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā /
yājyāntevāsinor vāpi na tv anyata iti sthitiḥ // Mn_4.33 //
na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃ cana /
na jīrṇamalavadvāsā bhavec ca vibhave sati // Mn_4.34 //
kḷptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ /
svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca // Mn_4.35 //
vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum /
yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale // Mn_4.36 //
nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadā cana /
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam // Mn_4.37 //
na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati /
na codake nirīkṣeta svarūpam iti dhāraṇā // Mn_4.38 //
mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn // Mn_4.39 //
nopagacchet pramatto 'pi striyam ārtavadarśane /
samānaśayane caiva na śayīta tayā saha // Mn_4.40 //
rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ /
prajñā tejo balaṃ cakṣur āyuś caiva prahīyate // Mn_4.41 //
tāṃ vivarjayatas tasya rajasā samabhiplutām /
prajñā tejo balaṃ cakṣur āyuś caiva pravardhate // Mn_4.42 //
nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham // Mn_4.43 //
nāñjayantīṃ svake netre na cābhyaktām anāvṛtām /
na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ // Mn_4.44 //
nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
na mūtraṃ pathi kurvīta na bhasmani na govraje // Mn_4.45 //
na phālakṛṣṭe na jale na cityāṃ na ca parvate /
na jīrṇadevāyatane na valmīke kadā cana // Mn_4.46 //
na sasattveṣu garteṣu na gacchann api na sthitaḥ /
na nadītīram āsādya na ca parvatamastake // Mn_4.47 //
vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
na kadā cana kurvīta viṇmūtrasya visarjanam // Mn_4.48 //
tiraskṛtyoccaret kāṣṭha- loṣṭhapatratṛṇādinā /
niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ // Mn_K4.49[50M] //
mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ /
dakṣiṇābhimukho rātrau saṃdhyāyoś ca yathā divā // Mn_K4.50[51M] //
chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca // Mn_K4.51[52M] //
pratyagniṃ pratisūryaṃ ca pratisomodakadvijam /
pratigu prativātaṃ ca prajñā naśyati mehataḥ // Mn_K4.52[49M] //
nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet // Mn_4.53 //
adhastān nopadadhyāc ca na cainam abhilaṅghayet /
na cainaṃ pādataḥ kuryān na prāṇābādham ācaret // Mn_4.54 //
nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
na caiva pralikhed bhūmiṃ nātmano 'paharet srajam // Mn_4.55 //
nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet /
amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā // Mn_4.56 //
naikaḥ supyāc chūnyagehe na śreyāṃsaṃ prabodhayet /
nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ // Mn_4.57 //
agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau /
svādhyāye bhojane caiva dakṣinaṃ pāṇim uddharet // Mn_4.58 //
na vārayed gāṃ dhayantīṃ na cācakṣīta kasya cit /
na divīndrāyudhaṃ dṛṣṭvā kasya cid darśayed budhaḥ // Mn_4.59 //
nādharmike vased grāme na vyādhibahule bhṛśam /
naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset // Mn_4.60 //
na śūdrarājye nivasen nādhārmikajanāvṛte /
na pāṣaṇḍigaṇākrānte nopasṣṛṭe 'ntyajair nṛbhiḥ // Mn_4.61 //
na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret /
nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ // Mn_4.62 //
na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī // Mn_4.63 //
na nṛtyed atha vā gāyen na vāditrāṇi vādayet] /
nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet // Mn_4.64 //
na pādau dhāvayet kāṃsye kadā cid api bhājane /
na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite // Mn_4.65 //
upānahau ca vāsaś ca dhṛtam anyair na dhārayet /
upavītam alaṅkāraṃ srajaṃ karakam eva ca // Mn_4.66 //
nāvinītair bhajed dhuryair na ca kṣudhvyādhipīḍitaiḥ /
na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ // Mn_4.67 //
vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ /
varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam // Mn_4.68 //
bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam /
na chindyān nakharomāṇi dantair notpāṭayen nakhān // Mn_4.69 //
na mṛlloṣṭhaṃ ca mṛdnīyān na chindyāt karajais tṛṇam /
na karma niṣphalaṃ kuryān nāyatyām asukhodayam // Mn_4.70 //
loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ /
sa vināśaṃ vrajaty āśu sūcakāśucir eva ca // Mn_4.71 //
na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam // Mn_4.72 //
advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam /
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet // Mn_4.73 //
nākṣair dīvyet kadā cit tu svayaṃ nopānahau haret /
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane // Mn_4.74 //
sarvaṃ ca tilasaṃbaddhaṃ nādyād astam ite ravau /
na ca nagnaḥ śayīteha na cocchiṣṭaḥ kva cid vrajet // Mn_4.75 //
ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt // Mn_4.76 //
acakṣurviṣayaṃ durgaṃ $ na prapadyeta karhi cit /
na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret // Mn_4.77 //
adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ // Mn_4.78 //
na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ // Mn_4.79 //
na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet // Mn_4.80 //
yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati // Mn_4.81 //
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ /
na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ // Mn_4.82 //
keśagrahān prahārāṃś ca śirasy etān vivarjayet /
śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid api spṛśet // Mn_4.83 //
na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ /
sūnācakradhvajavatāṃ veśenaiva ca jīvatām // Mn_4.84 //
daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ /
daśadhvajasamo veśo daśaveśasamo nṛpaḥ // Mn_4.85 //
daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ /
tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ // Mn_4.86 //
yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
sa paryāyeṇa yātīmān narakān ekaviṃśatim // Mn_4.87 //
tāmisram andhatāmisraṃ mahārauravarauravau /
narakaṃ kālasūtraṃ ca mahānarakam eva ca // Mn_4.88 //
saṃjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam /
saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam // Mn_4.89 //
lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm /
asipatravanaṃ caiva lohadārakam eva ca // Mn_4.90 //
etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ /
na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ // Mn_4.91 //
brāhme muhūrte budhyeta dharmārthau cānucintayet /
kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca // Mn_4.92 //
utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ /
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram // Mn_4.93 //
ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ /
prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca // Mn_4.94 //
śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi /
yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān // Mn_4.95 //
puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ /
māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani // Mn_4.96 //
yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ /
viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam // Mn_4.97 //
ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet /
vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet // Mn_4.98 //
nāvispaṣṭam adhīyīta na śūdrajanasannidhau /
na niśānte pariśrānto brahmādhītya punaḥ svapet // Mn_4.99 //
yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet /
brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi // Mn_4.100 //
imān nityam anadhyāyān adhīyāno vivarjayet /
adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam // Mn_4.101 //
karṇaśrave 'nile rātrau divā pāṃsusamūhane /
etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate // Mn_4.102 //
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
ākālikam anadhyāyam eteṣu manur abravīt // Mn_4.103 //
etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu /
tadā vidyād anadhyāyam anṛtau cābhradarśane // Mn_4.104 //
nirghāte bhūmicalane jyotiṣāṃ copasarjane /
etān ākālikān vidyād anadhyāyān ṛtāv api // Mn_4.105 //
prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane /
sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā // Mn_4.106 //
nityānadhyāya eva syād grāmeṣu nagareṣu ca /
dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā // Mn_4.107 //
antargataśave grāme vṛṣalasya ca sannidhau /
anadhyāyo rudyamāne samavāye janasya ca // Mn_4.108 //
udake madhyarātre ca viṇmūtrasya visarjane /
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // Mn_4.109 //
pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake // Mn_4.110 //
yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati /
viprasya viduṣo dehe tāvad brahma na kīrtayet // Mn_4.111 //
śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca // Mn_4.112 //
nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ /
amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca // Mn_4.113 //
amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
brahmāṣṭakapaurṇamāsyau tasmāt tāḥ parivarjayet // Mn_4.114 //
pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ // Mn_4.115 //
nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca // Mn_4.116 //
prāṇi vā yadi vāprāṇi yat kiṃ cic chrāddhikaṃ bhavet /
tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ // Mn_4.117 //
corair upadrute grāme saṃbhrame cāgnikārite /
ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca // Mn_4.118 //
upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam /
aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu // Mn_4.119 //
nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam /
na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ // Mn_4.120 //
na vivāde na kalahe na senāyāṃ na saṃgare /
na bhuktamātre nājīrṇe na vamitvā na śuktake // Mn_4.121 //
atithiṃ cānanujñāpya mārute vāti vā bhṛśam /
rudhire ca srute gātrāc chastreṇa ca parikṣate // Mn_4.122 //
sāmadhvanāv ṛgyajuṣī nādhīyīta kadā cana /
vedasyādhītya vāpy antam āraṇyakam adhītya ca // Mn_4.123 //
ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ /
sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ // Mn_4.124 //
etad vidvanto vidvāṃsas trayīniṣkarṣam anvaham /
kramataḥ pūrvam abhyasya paścād vedam adhīyate // Mn_4.125 //
paśumaṇḍūkamārjāra- śvasarpanakulākhubhiḥ /
antarāgamane vidyād anadhyāyam aharniśam // Mn_4.126 //
dvāv eva varjayen nityam anadhyāyau prayatnataḥ /
svādhyāyabhūmiṃ cāśuddham ātmānaṃ cāśuciṃ dvijaḥ // Mn_4.127 //
amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ // Mn_4.128 //
na snānam ācared bhuktvā nāturo na mahāniśi /
na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye // Mn_4.129 //
devatānāṃ guro rājñaḥ snātakācāryayos tathā /
nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca // Mn_4.130 //
madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
saṃdhyayor ubhayoś caiva na seveta catuṣpatham // Mn_4.131 //
udvartanam apasnānaṃ viṇmūtre raktam eva ca /
śleśmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ // Mn_4.132 //
vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitaṃ // Mn_4.133 //
na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate /
yādṛśaṃ puruṣasyeha paradāropasevanam // Mn_4.134 //
kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam /
nāvamanyeta vai bhūṣṇuḥ kṛśān api kadā cana // Mn_4.135 //
etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān // Mn_4.136 //
nātmānam avamanyeta purvābhir asamṛddhibhiḥ /
ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām // Mn_4.137 //
satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ // Mn_4.138 //
bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet /
śuṣkavairaṃ vivādaṃ ca na kuryāt kena cit saha // Mn_4.139 //
nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite /
nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha // Mn_4.140 //
hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet // Mn_4.141 //
na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalāṇ /
na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā // Mn_4.142 //
spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet /
gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu // Mn_4.143 //
anāturaḥ svāni khāni na spṛśed animittataḥ /
romāṇi ca rahasyāni sarvāṇy eva vivarjayet // Mn_4.144 //
maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
japec ca juhuyāc caiva nityam agnim atandritaḥ // Mn_4.145 //
maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām /
japatāṃ juhvatāṃ caiva vinipāto na vidyate // Mn_4.146 //
vedam evābhyasen nityaṃ yathākālam atandritaḥ /
taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate // Mn_4.147 ḥḥ
vedābhyāsena satataṃ śaucena tapasaiva ca /
adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm // Mn_4.148 //
paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
brahmābhyāsena cājasram anantaṃ sukham aśnute // Mn_4.149 //
sāvitrāñ śāntihomāṃś ca kuryāt parvasu nityaśaḥ /
pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca // Mn_4.150 //
dūrād āvasathān mūtraṃ dūrāt pādāvasecanam /
ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret // Mn_4.151 //
maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam /
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // Mn_4.152 //
daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu // Mn_4.153 //
abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam /
kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt // Mn_4.154 //
śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu /
dharmamūlaṃ niṣeveta sadācāram atandritaḥ // Mn_4.155 //
ācārāl labhate hy āyur ācārād īpsitāḥ prajāḥ /
ācārād dhanam akṣayyam ācāro hanty alakṣaṇam // Mn_4.156 //
durācāro hi puruṣo loke bhavati ninditaḥ /
duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca // Mn_4.157 //
sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // Mn_4.158 //
yad yat paravaśaṃ karma tat tad yatnena varjayet /
yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ // Mn_4.159 //
sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ // Mn_4.160 //
yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
tat prayatnena kurvīta viparītaṃ tu varjayet // Mn_4.161 //
ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ // Mn_4.162 //
nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet // Mn_4.163 //
parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
anyatra putrāc chiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau // Mn_4.164 //
brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā /
śataṃ varṣāṇi tāmisre narake parivartate // Mn_4.165 //
tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam /
ekaviṃśatīm ājātīḥ pāpayoniṣu jāyate // Mn_4.166 //
ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ /
duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ // Mn_4.167 //
śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt /
tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate // Mn_4.168 //
na kadā cid dvije tasmād vidvān avagured api /
na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk // Mn_4.169 //
adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam /
hiṃsārataś ca yo nityaṃ nehāsau sukham edhate // Mn_4.170 //
na sīdann api dharmeṇa mano 'dharme niveśayet /
adhārmikānāṃ pāpānām āśu paśyan viparyayam // Mn_4.171 //
nādharmaś carito loke sadyaḥ phalati gaur iva /
śanair āvartyamānas tu kartur mūlāni kṛntati // Mn_4.172 //
yadi nātmani putreṣu na cet putreṣu naptṛṣu /
na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ // Mn_4.173 //
adharmeṇaidhate tāvat tato bhadrāṇi paśyati /
tataḥ sapatnān jayati samūlas tu vinaśyati // Mn_4.174 //
satyadharmāryavṛtteṣu śauce caivāramet sadā /
śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ // Mn_4.175 //
parityajed arthakāmau yau syātāṃ dharmavarjitau /
dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca // Mn_4.176 //
na pāṇipādacapalo na netracapalo 'nṛjuḥ /
na syād vākcapalaś caiva na paradrohakarmadhīḥ // Mn_4.177 //
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // Mn_4.178 //
ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ /
bālavṛddhāturair vaidyair jñātisaṃbandhibāndhavaiḥ // Mn_4.179 //
mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā /
duhitrā dāsavargeṇa vivādaṃ na samācaret // Mn_4.180 //
etair vivādān saṃtyajya sarvapāpaiḥ pramucyate /
etair jitaiś ca jayati sarvāṃl lokān imān gṛhī // Mn_4.181 //
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
atithis tv indralokeśo devalokasya ca rtvijaḥ // Mn_4.182 //
jāmayo 'psarasāṃ loke vaiśvadevasya bāndhavāḥ /
saṃbandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau // Mn_4.183 //
ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ /
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ // Mn_4.184 //
chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param /
tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā // Mn_4.185 //
pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet /
pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati // Mn_4.186 //
na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā // Mn_4.187 //
hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam /
pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat // Mn_4.188 //
hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum /
aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāh prajāḥ // Mn_4.189 //
atapās tv anadhīyānaḥ pratigraharucir dvijaḥ /
ambhasy aśmaplaveneva saha tenaiva majjati // Mn_4.190 //
tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt /
svalpakenāpy avidvān hi paṅke gaur iva sīdati // Mn_4.191 //
na vāry api prayacchet tu baiḍālavratike dvije /
na bakavratike pāpe nāvedavidi dharmavit // Mn_4.192 //
triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
dātur bhavaty anarthāya paratrādātur eva ca // Mn_4.193 //
yathā plavenāupalena nimajjaty udake taran /
tathā nimajjato 'dhastād ajñau dātṛpratīcchakau // Mn_4.194 //
dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ /
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ // Mn_4.195 //
adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ /
śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ // Mn_4.196[197M] //
ye bakavratino viprā ye ca mārjāraliṅginaḥ /
te patanty andhatāmisre tena pāpena karmaṇā // Mn_4.197[198M] //
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // Mn_4.198[199M] //
pretyeha cedṛśā viprā garhyante brahmavādibhiḥ /
chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati // Mn_4.199[200M] //
aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
sa liṅgināṃ haraty enas tiryagyonau ca jāyate // Mn_4.200[201M] //
parakīyanipāneṣu na snāyād dhi kadā cana /
nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate // Mn_4.201[202M] //
yānaśayyāsanāny asya kūpodyānagṛhāṇi ca /
adattāny upayuñjāna enasaḥ syāt turīyabhāk // Mn_4.202[203M] //
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca // Mn_4.203[204M] //
yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
yamān pataty akurvāṇo niyamān kevalān bhajan // Mn_4.204[205M] //
nāśrotriyatate yajñe grāmayājikṛte tathā /
striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit // Mn_4.205[206M] //
aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ /
pratīpam etad devānāṃ tasmāt tat parivarjayet // Mn_4.206[207M] //
mattakruddhāturāṇāṃ ca na bhuñjīta kadā cana /
keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ // Mn_4.207[208M] //
bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā /
patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca // Mn_4.208[209M] //
gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ /
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam // Mn_4.209[210M] //
stenagāyanayoś cānnaṃ takṣṇo vārdhuṣikasya ca /
dīkṣitasya kadaryasya baddhasya nigaḍasya ca // Mn_4.210[211M] //
abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca /
śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca // Mn_4.211[212M] //
cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ /
ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam // Mn_4.212[213M] //
anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ /
dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam // Mn_4.213[214M] //
piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā /
śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca // Mn_4.214[215M] //
karmārasya niṣādasya raṅgāvatārakasya ca /
suvarṇakartur veṇasya śastravikrayiṇas tathā // Mn_4.215[216M] //
śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca /
rañjakasya nṛśaṃsasya yasya copapatir gṛhe // Mn_4.216[217M] //
mṛṣyanti ye copapatiṃ strījitānāṃ ca sarvaśaḥ /
anirdaśaṃ ca pretānnam atuṣṭikaram eva ca // Mn_4.217[218M] //
rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam /
āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ // Mn_4.218[219M] //
kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca /
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati // Mn_4.219[220M] //
pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam /
viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam // Mn_4.220[221M] //
ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ /
teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ // Mn_4.221[222M] //
bhuktvāto 'nyatam asyānnam amatyā kṣapaṇaṃ tryaham /
matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca // Mn_4.222[223M] //
nādyāc chūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ /
ādadītāmam evāsmād avṛttāv ekarātrikam // Mn_4.223[224M] //
śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ /
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // Mn_4.224[225M] //
tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam /
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat // Mn_4.225[226M] //
śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ /
śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ // Mn_4.226[227M] //
dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam /
parituṣṭena bhāvena pātram āsādya śaktitaḥ // Mn_4.227[228M] //
yat kiṃ cid api dātavyaṃ yācitenānasūyayā /
utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // Mn_4.228[229M] //
vāridas tṛptim āpnoti sukham akṣayyam annadaḥ /
tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam // Mn_4.229[230M] //
bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam // Mn_4.230[231M] //
vāsodaś candrasālokyam aśvisālokyam aśvadaḥ /
anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam // Mn_4.231[232M] //
yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ /
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām // Mn_4.232[233M] //
sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate /
vāryannagomahīvāsas- tilakāñcanasarpiṣām // Mn_4.233[234M] //
yena yena tu bhāvena yad yad dānaṃ prayacchati /
tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ // Mn_4.234[235M] //
yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // Mn_4.235[236M] //
na vismayeta tapasā vaded iṣṭvā ca nānṛtam /
nārto 'py apavaded viprān na dattvā parikīrtayet // Mn_4.236[237M] //
yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt /
āyur viprāpavādena dānaṃ ca parikīrtanāt // Mn_4.237[238M] //
dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ /
paralokasahāyārthaṃ sarvabhūtāny apīḍayan // Mn_4.238[239M] //
nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ // Mn_4.239[240M] //
ekaḥ prajāyate jantur eka eva pralīyate /
eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // Mn_4.240[241M] //
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau /
vimukhā bāndhavā yānti dharmas tam anugacchati // Mn_4.241[242M] //
tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāc chanaiḥ /
dharmeṇa hi sahāyena tamas tarati dustaram // Mn_4.242[243M] //
dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam /
paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam // Mn_4.243[244M] //
uttamair uttamair nityaṃ saṃbandhān ācaret saha /
ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet // Mn_4.244[245M] //
uttamān uttamān eva gacchan hīnāṃs tu varjayan /
brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām // Mn_4.245[246M] //
dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan /
ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ // Mn_4.246[247M] //
edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat /
sarvataḥ pratigṛhṇīyān madhv athābhayadakṣiṇām // Mn_4.247[248M] //
āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām /
mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ // Mn_4.248[249M] //
nāśnanti pitaras tasya daśavarṣāṇi pañca ca /
na ca havyaṃ vahaty agnir yas tām abhyavamanyate // Mn_4.249[250M] //
śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet // Mn_4.250[251M] //
gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn /
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // Mn_4.251[252M] //
guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // Mn_4.252[253M] //
ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau /
ete śūdreṣu bhojyānnā yāś cātmānaṃ nivedayet // Mn_4.253[254M] //
yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam /
yathā copacared enaṃ tathātmānaṃ nivedayet // Mn_4.254[255M] //
yo 'nyathā santam ātmānam anyathā satsu bhāṣate /
sa pāpakṛttamo loke stena ātmāpahārakaḥ // Mn_4.255[256M] //
vācy arthā niyatāḥ sarve vāṅgūlā vāgviniḥsṛtāḥ /
tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛn naraḥ // Mn_4.256[257M] //
maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi /
putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ // Mn_4.257[258M] //
ekākī cintayen nityaṃ vivikte hitam ātmanaḥ /
ekākī cintayāno hi paraṃ śreyo 'dhigacchati // Mn_4.258[259M] //
eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ // Mn_4.259[260M] //
anena vipro vṛttena vartayan vedaśāstravit /
vyapetakalmaṣo nityaṃ brahmaloke mahīyate // Mn_4.260[261M] //
śrutvaitān ṛṣayo dharmān snātakasya yathoditān /
idam ūcur mahātmānam analaprabhavaṃ bhṛgum // Mn_5.1 //
evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho // Mn_5.2 //
sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati // Mn_5.3 //
anabhyāsena vedānām ācārasya ca varjanāt /
ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati // Mn_5.4 //
laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca /
abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca // Mn_5.5 //
lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā /
śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet // Mn_5.6 //
vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca /
anupākṛtamāṃsāni devānnāni havīṃṣi ca // Mn_5.7 //
anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ // Mn_5.8 //
āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā /
strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi // Mn_5.9 //
dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisaṃbhavam /
yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ // Mn_5.10 //
kravyādāñ śakunān sarvāṃs tathā grāmanivāsinaḥ /
anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet // Mn_5.11 //
kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam /
sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike // Mn_5.12 //
pratudāñ jālapādāṃś ca koyaṣṭinakhaviṣkirān /
nimajjataś ca matsyādān saunaṃ vallūram eva ca // Mn_5.13 //
bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam /
matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ // Mn_5.14 //
yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet // Mn_5.15 //
pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ /
rājīvān siṃhatuṇḍāś ca saśalkāś caiva sarvaśaḥ // Mn_5.16 //
na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān /
bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā // Mn_5.17 //
śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā /
bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodatah // Mn_5.18 //
chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam /
palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ // Mn_5.19 //
amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret /
yaticāndrāyāṇaṃ vāpi śeṣeṣūpavased ahaḥ // Mn_5.20 //
saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ /
ajñātabhuktaśuddhyarthaṃ jñātasya tu viṣeśataḥ // Mn_5.21 //
yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā // Mn_5.22 //
babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca // Mn_5.23 //
yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam /
tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet // Mn_5.24 //
cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ /
yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā // Mn_5.25 //
etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ /
māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane // Mn_5.26 //
prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā /
yathāvidhi niyuktas tu prāṇānām eva cātyaye // Mn_5.27 //
prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat /
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // Mn_5.28 //
carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ /
ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ // Mn_5.29 //
nāttā duṣyaty adann ādyān prāṇino 'hanyahany api /
dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca // Mn_5.30 //
yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate // Mn_5.31 //
krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati // Mn_5.32 //
nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ // Mn_5.33 //
na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ // Mn_5.34 //
niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
sa pretya paśutāṃ yāti saṃbhavān ekaviṃśatim // Mn_5.35 //
asaṃskṛtān paśūn mantrair nādyād vipraḥ kadā cana /
mantrais tu saṃskṛtān adyāc chāśvataṃ vidhim āsthitaḥ // Mn_5.36 //
kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā /
na tv eva tu vṛthā hantuṃ paśum icchet kadā cana // Mn_5.37 //
yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
vṛthāpaśughnaḥ prāpnoti pretya janmani janmani // Mn_5.38 //
yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ // Mn_5.39 //
oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ // Mn_5.40 //
madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ // Mn_5.41 //
eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ātmānaṃ ca paśuṃ caiva gamayaty uttamaṃ gatim // Mn_5.42 //
gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /
nāvedavihitāṃ hiṃsām āpady api samācaret // Mn_5.43 //
yā vedavihitā hiṃsā niyatāsmiṃś carācare /
ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau // Mn_5.44 //
yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā /
sa jīvāṃś ca mṛtaś caiva na kva cit sukham edhate // Mn_5.45 //
yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
sa sarvasya hitaprepsuḥ sukham atyantam aśnute // Mn_5.46 //
yad dhyāyati yat kurute ratiṃ badhnāti yatra ca /
tad avāpnoty ayatnena yo hinasti na kiṃ cana // Mn_5.47 //
nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kva cit /
na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet // Mn_5.48 //
samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt // Mn_5.49 //
na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate // Mn_5.50 //
anumantā viśasitā nihantā krayavikrayī /
saṃskartā copahartā ca khādakaś ceti ghātakāḥ // Mn_5.51 //
svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt // Mn_5.52 //
varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam // Mn_5.53 //
phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ /
na tat phalam avāpnoti yan māṃsaparivarjanāt // Mn_5.54 //
māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham /
etan māṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // Mn_5.55 //
na māṃsabhakṣaṇe doṣo na madye na ca maithune /
pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā // Mn_5.56 //
pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ // Mn_5.57 //
dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite /
aśuddhā bāndhavāḥ sarve sūtake ca tathocyate // Mn_5.58 ḥḥ
daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā // Mn_5.59 //
sapiṇḍatā tu puruṣe saptame vinivartate /
samānodakabhāvas tu janmanāmnor avedane // Mn_5.60 //
yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate /
janane 'py evam eva syān nipuṇaṃ śuddhim icchatām // Mn_5.61 //
sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ // Mn_5.62[61M] //
nirasya tu pumāñ śukram upaspṛsyaiva śudhyati /
baijikād abhisaṃbandhād anurundhyād aghaṃ tryaham // Mn_5.63[62M] //
ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
śavaspṛśo viśudhyanti tryahād udakadāyinaḥ // Mn_5.64[63M] //
guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati // Mn_5.65[64M] //
rātribhir māsatulyābhir garbhasrāve viśudhyati /
rajasy uparate sādhvī snānena strī rajasvalā // Mn_5.66[65M] //
nṛṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā /
nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate // Mn_5.67[66M] //
ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ /
alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte // Mn_5.68[67M] //
nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu // Mn_5.69[68M] //
nātrivarṣasya kartavyā bāndhavair udakakriyā /
jātadantasya vā kuryur nāmni vāpi kṛte sati // Mn_5.70[69M] //
sabrahmacāriṇy ekāham atīte kṣapaṇaṃ smṛtam /
janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate // Mn_5.71[70M] //
strīṇām asaṃskṛtānāṃ tu tryahāc chudhyanti bāndhavāḥ /
yathoktenaiva kalpena śudhyanti tu sanābhayaḥ // Mn_5.72[71M] //
akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham /
māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau // Mn_5.73[72M] //
saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
asaṃnidhāv ayaṃ jñeyo vidhiḥ saṃbandhibāndhavaiḥ // Mn_5.74[73M] //
vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
yac cheṣaṃ daśarātrasya tāvad evāśucir bhavet // Mn_5.75[74M] //
atikrānte daśāhe ca trirātram aśucir bhavet /
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati // Mn_5.76[75M] //
nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca /
savāsā jalam āplutya śuddho bhavati mānavaḥ // Mn_5.77[76M] //
bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite /
savāsā jalam āplutya sadya eva viśudhyati // Mn_5.78[77M] //
antardaśāhe syātāṃ cet punar maraṇajanmanī /
tāvat syād aśucir vipro yāvat tat syād anirdaśam // Mn_5.79[78M] //
trirātram āhur āśaucam ācārye saṃsthite sati /
tasya putre ca patnyāṃ ca divārātram iti sthitiḥ // Mn_5.80[79M] //
śrotriye tūpasaṃpanne trirātram aśucir bhavet /
mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca // Mn_5.81[80M] //
prete rājani sajyotir yasya syād viṣaye sthitaḥ /
aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau // Mn_5.82[81M] //
śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // Mn_5.83[82M] //
na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet // Mn_5.84[83M] //
divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā /
śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati // Mn_5.85[84M] //
ācamya prayato nityaṃ japed aśucidarśane /
saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ // Mn_5.86[85M] //
nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati /
ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā // Mn_5.87[86M] //
ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // Mn_5.88[87M] //
vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām /
ātmanas tyāgināṃ caiva nivartetodakakriyā // Mn_5.89[88M] //
pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ /
garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām // Mn_5.90[89M] //
ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
nirhṛtya tu vratī pretān na vratena viyujyate // Mn_5.91[90M] //
dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet /
paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ // Mn_5.92[91M] //
na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā // Mn_5.93[92M] //
rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate /
prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam // Mn_5.94[93M] //
ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca /
gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ // Mn_5.95[94M] //
somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ // Mn_5.96[95M] //
lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau // Mn_5.97[96M] //
udyatair āhave śastraiḥ kṣatradharmahatasya ca /
sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ // Mn_5.98[97M] //
vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham /
vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ // Mn_5.99[98M] //
etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ /
asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata // Mn_5.100[99M] //
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān // Mn_5.101[100M] //
yady annam atti teṣāṃ tu daśāhenaiva śudhyati /
anadann annam ahnaiva na cet tasmin gṛhe vaset // Mn_5.102[101M] //
anugamyecchayā pretaṃ jñātim ajñātim eva ca /
snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // Mn_5.103[102M] //
na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet /
asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā // Mn_5.104[103M] //
jñānaṃ tapo 'gnir āhāro mṛn mano vāry upāñjanam /
vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām // Mn_5.105[104M] //
sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtaṃ /
yo 'rthe śucir hi sa śucir na mṛdvāriśuciḥ śuciḥ // Mn_5.106[105M] //
kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ /
pracchannapāpā japyena tapasā vedavittamāḥ // Mn_5.107[106M] //
mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // Mn_5.108[107M] //
adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati /
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // Mn_5.109[108M] //
eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam // Mn_5.110[109M] //
taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca /
bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ // Mn_5.111[110M] //
nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati /
abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam // Mn_5.112[111M] //
apām agneś ca saṃyogād dhaimaṃ raupyaṃ ca nirbabhau /
tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ // Mn_5.113[112M] //
tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca /
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ // Mn_5.114[113M] //
dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam /
prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam // Mn_5.115[114M] //
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi /
camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu // Mn_5.116[115M] //
carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā /
sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca // Mn_5.117[116M] //
adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām /
prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate // Mn_5.118[117M] //
cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca /
śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate // Mn_5.119[118M] //
kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ /
śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // Mn_5.120[119M] //
kṣaumavac chaṅkhaśṛṅgāṇām asthidantamayasya ca /
śuddhir vijānatā kāryā gomūtreṇodakena vā // Mn_5.121[120M] //
prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
mārjanopāñjanair veśma punaḥpākena mṛnmayam // Mn_5.122[121M] //
madyair mūtraiḥ purīṣair vā ṣṭhīvanaih pūyaśoṇitaiḥ /
saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛnmayam // Mn_5.123 //
saṃmārjanopāñjanena sekenollekhanena ca /
gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ // Mn_5.124[122M] //
pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam /
dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati // Mn_5.125[123M] //
yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu // Mn_5.126[124M] //
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan /
adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // Mn_5.127[125M] //
āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet /
avyāptāś ced amedhyena gandhavarṇarasānvitāḥ // Mn_5.128[126M] //
nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ // Mn_5.129[127M] //
nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ // Mn_5.130[128M] //
śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ // Mn_5.131[129M] //
ūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ /
yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ // Mn_5.132[130M] //
makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ /
rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet // Mn_5.133[131M] //
viṇmūtrotsargaśuddhyarthaṃ mṛdvāry ādeyam arthavat /
daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api // Mn_5.134[132M] //
vasā śukram asṛṅ majjā mūtraviṭ ghrāṇakarṇaviṭ /
śleśma aśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // Mn_5.135[133M] //
ekā liṅge gude tisras tathaikatra kare daśa /
ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā // Mn_5.136[134M] //
etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām /
triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam // Mn_5.137[135M] //
kṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet /
vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā // Mn_5.138[136M] //
trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham /
śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt // Mn_5.139[137M] //
śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
vaiśyavac chaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam // Mn_5.140[138M] //
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam // Mn_5.141[139M] //
spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
bhaumikais te samā jñeyā na tair āprayato bhavet // Mn_5.142[140M] //
ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃ cana /
anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt // Mn_5.143[141M] //
vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret /
ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam // Mn_5.144[142M] //
suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca /
pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san // Mn_5.145[143M] //
eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca /
ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata // Mn_5.146[144M] //
bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā /
na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣv api // Mn_5.147[145M] //
bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane /
putrāṇāṃ bhartari prete na bhajet strī svatantratām // Mn_5.148[146M] //
pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule // Mn_5.149[147M] //
sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā /
susaṃskṛtopaskarayā vyaye cāmuktahastayā // Mn_5.150[148M] //
yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet // Mn_5.151[149M] //
maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ /
prayujyate vivāhe tu pradānaṃ svāmyakāraṇam // Mn_5.152[150M] //
anṛtāv ṛtukāle ca mantrasaṃskārakṛt patiḥ /
sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ // Mn_5.153[151M] //
viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ /
upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ // Mn_5.154[152M] //
nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
patiṃ śuśrūṣate yena tena svarge mahīyate // Mn_5.155[153M] //
pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā /
patilokam abhīpsantī nācaret kiṃ cid apriyam // Mn_5.156[154M] //
kāmaṃ tu ksapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
na tu nāmāpi gṛhṇīyāt patyau prete parasya tu // Mn_5.157[155M] //
āsītā maraṇāt ksāntā niyatā brahmacāriṇī /
yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam // Mn_5.158[156M] //
anekāni sahasrāṇi kumārabrahmacāriṇām /
divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim // Mn_5.159[157M] //
mṛte bhartari sāḍhvī strī brahmacarye vyavasthitā /
svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ // Mn_5.160[158M] //
apatyalobhād yā tu strī bhartāram ativartate /
seha nindām avāpnoti paralokāc ca hīyate // Mn_5.161[159M] //
nānyotpannā prajāstīha na cāpy anyaparigrahe /
na dvitīyaś ca sādhvīnāṃ kva cid bhartopadiśyate // Mn_5.162[160M] //
patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate /
nindyaiva sā bhavel loke parapūrveti cocyate // Mn_5.163[161M] //
vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate // Mn_5.164[162M] //
patiṃ yā nābhicarati manovāgdehasaṃyutā /
sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate // Mn_5.165[163M] //
anena nārī vṛttena manovāgdehasaṃyatā /
ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca // Mn_5.166[164M] //
evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
dāhayed agnihotreṇa yajñapātraiś ca dharmavit // Mn_5.167[165M] //
bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi /
punar dārakriyāṃ kuryāt punar ādhānam eva ca // Mn_5.168[166M] //
anena vidhinā nityaṃ pañcayajñān na hāpayet /
dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset // Mn_5.169[167M] //

evaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ /
vane vaset tu niyato yathāvad vijitendriyaḥ // Mn_6.1 //
gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ /
apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet // Mn_6.2 //
saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam /
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // Mn_6.3 //
agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam /
grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ // Mn_6.4 //
munyannair vividhair medhyaiḥ śākamūlaphalena vā /
etān eva mahāyajñān nirvaped vidhipūrvakam // Mn_6.5 //
vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā /
jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca // Mn_6.6 //
yadbhakṣyaṃ syād tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ammūlaphalabhikṣābhir arcayed āśramāgatān // Mn_6.7 //
svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
dātā nityam anādātā sarvabhūtānukampakaḥ // Mn_6.8 //
vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi /
darśam askandayan parva paurṇamāsaṃ ca yogataḥ // Mn_6.9 //
ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet /
turāyaṇaṃ ca kramaśo dakṣasyāyanam eva ca // Mn_6.10 //
vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak // Mn_6.11 //
devatābhyas tu tad dhutvā vanyaṃ medhyataraṃ haviḥ /
śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam // Mn_6.12 //
sthalajāudakaśākāni puṣpamūlaphalāni ca /
medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasaṃbhavān // Mn_6.13 //
varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca /
bhūstṛṇaṃ śigrukaṃ caiva śleśmātakaphalāni ca // Mn_6.14 //
tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam /
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // Mn_6.15 //
na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit /
na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca // Mn_6.16 //
agnipakvāśano vā syāt kālapakvabhug eva vā /
aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā // Mn_6.17 //
sadyaḥ prakṣālako vā syān māsasaṃcayiko 'pi vā /
ṣaṇmāsanicayo vā syāt samānicaya eva vā // Mn_6.18 //
naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ // Mn_6.19 //
cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet /
pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt // Mn_6.20 //
puṣpamūlaphalair vāpi kevalair vartayet sadā /
kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ // Mn_6.21 //
bhūmau viparivarteta tiṣṭhed vā prapadair dinam /
sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ // Mn_6.22 //
grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ /
ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ // Mn_6.23 //
upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet /
tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ // Mn_6.24 //
agnīn ātmani vaitānān samāropya yathāvidhi /
anagnir aniketaḥ syān munir mūlaphalāśanaḥ // Mn_6.25 //
aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ /
śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ // Mn_6.26 //
tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet /
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // Mn_6.27 //
grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
pratigṛhya puṭenaiva pāṇinā śakalena vā // Mn_6.28 //
etāś cānyāś ca seveta dīkṣā vipro vane vasan /
vividhāś cāupaniṣadīr ātmasaṃsiddhaye śrutīḥ // Mn_6.29 //
ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ /
vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye // Mn_6.30 //
aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ /
ā nipātāc charīrasya yukto vāryanilāśanaḥ // Mn_6.31 //
āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum /
vītaśokabhayo vipro brahmaloke mahīyate // Mn_6.32 //
vaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ /
caturtham āyuṣo bhāgaṃ tyakvā saṅgān parivrajet // Mn_6.33 //
āśramād āśramaṃ gatvā hutahomo jitendriyaḥ /
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // Mn_6.34 //
ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet /
anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ // Mn_6.35 //
adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ /
iṣṭvā ca śaktito yajñair mano mokṣe niveśayet // Mn_6.36 //
anadhītya dvijo vedān anutpādya tathā sutān /
aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ // Mn_6.37 //
prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām /
ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt // Mn_6.38 //
yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
tasya tejomayā lokā bhavanti brahmavādinaḥ // Mn_6.39 //
yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
tasya dehād vimuktasya bhayaṃ nāsti kutaś cana // Mn_6.40 //
agārād abhiniṣkrāntaḥ pavitropacito muniḥ /
samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // Mn_6.41 //
eka eva caren nityaṃ siddhyartham asahāyavān /
siddhim ekasya saṃpaśyan na jahāti na hīyate // Mn_6.42 //
anagnir aniketaḥ syād grāmam annārtham āśrayet /
upekṣako 'saṃkusuko munir bhāvasamāhitaḥ // Mn_6.43 //
kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
samatā caiva sarvasminn etan muktasya lakṣaṇam // Mn_6.44 //
nābhinandeta maraṇaṃ nābhinandeta jīvitam /
kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā // Mn_6.45 //
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // Mn_6.46 //
ativādāṃs titikṣeta nāvamanyeta kaṃ cana /
na cemaṃ deham āśritya vairaṃ kurvīta kena cit // Mn_6.47 //
kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet /
saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet // Mn_6.48 //
adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ /
ātmanaiva sahāyena sukhārthī vicared iha // Mn_6.49 //
na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā /
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhi cit // Mn_6.50 //
na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ /
ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet // Mn_6.51 //
kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān /
vicaren niyato nityaṃ sarvabhūtāny apīḍayan // Mn_6.52 //
ataijasāni pātrāṇi tasya syur nirvraṇāni ca /
teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare // Mn_6.53 //
alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā /
etāṇi yatipātrāṇi manuḥ svāyaṃbhuvo 'bravīt // Mn_6.54 //
ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
bhaikṣe prasakto hi yatir viṣayeṣv api sajjati // Mn_6.55 //
vidhūme sannamusale vyaṅgāre bhuktavajjane /
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiś caret // Mn_6.56 //
alābhe na viṣadī syāl lābhe caiva na harṣayet /
prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // Mn_6.57 //
abhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ /
abhipūjitalābhaiś ca yatir mukto 'pi badhyate // Mn_6.58 //
alpānnābhyavahāreṇa rahaḥsthānāsanena ca /
hriyamāṇāni viṣayair indriyāṇi nivartayet // Mn_6.59 //
indriyāṇāṃ nirodhena rāgadveśakṣayeṇa ca /
ahiṃsayā ca bhūtānām amṛtatvāya kalpate // Mn_6.60 //
avekṣeta gatīr nṝṇāṃ karmadoṣasamudbhavāḥ /
niraye caiva patanaṃ yātanāś ca yamakṣaye // Mn_6.61 //
viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ /
jarayā cābhibhavanaṃ vyādhibhiś copapīḍanaṃ // Mn_6.62 //
dehād utkramaṇaṃ cāṣmāt punar garbhe ca saṃbhavam /
yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ // Mn_6.63 //
adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām /
dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam // Mn_6.64 //
sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
deheṣu ca samutpattim uttameṣv adhameṣu ca // Mn_6.65 //
dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ /
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam // Mn_6.66 //
phalaṃ katakavṛkṣasya yady apy ambuprasādakam /
na nāmagrahaṇād eva tasya vāri prasīdati // Mn_6.67 //
saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā /
śarīrasyātyaye caiva samīkṣya vasudhāṃ caret // Mn_6.68 //
ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // Mn_6.69 //
prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ /
vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ // Mn_6.70 //
dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ /
tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt // Mn_6.71 //
prāṇāyamair dahed doṣān dhāraṇābhiś ca kilbiṣam /
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // Mn_6.72 //
uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ /
dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ // Mn_6.73 //
samyagdarśanasaṃpannaḥ karmabhir na nibadhyate /
darśanena vihīnas tu saṃsāraṃ pratipadyate // Mn_6.74 //
ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ /
tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam // Mn_6.75 //
asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // Mn_6.76 //
jarāśokasamāviṣṭaṃ rogāyatanam āturam /
rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet // Mn_6.77 //
nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā /
tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate // Mn_6.78 //
priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam /
visṛjya dhyānayogena brahmābhyeti sanātanam // Mn_6.79 //
yadā bhāvena bhavati sarvabhāveṣu niḥspṛhaḥ /
tadā sukham avāpnoti pretya ceha ca śāśvatam // Mn_6.80 //
anena vidhinā sarvāṃs tyaktvā saṅgāñ śanaiḥ śanaiḥ /
sarvadvandvavinirmukto brahmaṇy evāvatiṣṭhate // Mn_6.81 //
dhyānikaṃ sarvam evaitad yad etad abhiśabditam /
na hy anadhyātmavit kaś cit kriyāphalam upāśnute // Mn_6.82 //
adhiyajñaṃ brahma japed ādhidaivikam eva ca /
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // Mn_6.83 //
idaṃ śaraṇam ajñānām idam eva vijānatām /
idam anvicchatāṃ svargam idam ānantyam icchatām // Mn_6.84 //
anena kramayogena parivrajati yo dvijaḥ /
sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati // Mn_6.85 //
eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
vedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata // Mn_6.86 //
brahmacārī gṛhasthaś ca vānaprastho yatis tathā /
ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ // Mn_6.87 //
sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ /
yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // Mn_6.88 //
sarveṣām api caiteṣāṃ vedasmṛtividhānataḥ /
gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi // Mn_6.89 //
yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // Mn_6.90 //
caturbhir api caivaitair nityam āśramibhir dvijaiḥ /
daśalakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ // Mn_6.91 //
dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ /
dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam // Mn_6.92 //
daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate /
adhītya cānuvartante te yānti paramāṃ gatim // Mn_6.93 //
daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ /
vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ // Mn_6.94 //
saṃnyasya sarvakarmāṇi karmadoṣān apānudan /
niyato vedam abhyasya putraiśvarye sukhaṃ vaset // Mn_6.95 //
evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ /
saṃnyāsenāpahatyainaḥ prāpnoti paramaṃ gatim // Mn_6.96 //
eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ /
puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata // Mn_6.97 //

rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
saṃbhavaś ca yathā tasya siddhiś ca paramā yathā // Mn_7.1 //
brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi /
sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam // Mn_7.2 //
arājake hi loke 'smin sarvato vidruto bhayāt /
rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ // Mn_7.3 //
indrānilayamārkāṇām agneś ca varuṇasya ca /
candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ // Mn_7.4 //
yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
tasmād abhibhavaty eṣa sarvabhūtāni tejasā // Mn_7.5 //
tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca /
na cainaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum // Mn_7.6 //
so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ // Mn_7.7 //
bālo 'pi nāvamāntavyo manuṣya iti bhūmipaḥ /
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // Mn_7.8 //
ekam eva dahaty agnir naraṃ durupasarpiṇam /
kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // Mn_7.9 //
kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ /
kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ // Mn_7.10 //
yasya prasāde padmā śrīr vijayaś ca parākrame /
mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ // Mn_7.11 //
taṃ yas tu dveṣṭi saṃmohāt sa vinaśyaty asaṃśayam /
tasya hy āśu vināśāya rājā prakurute manaḥ // Mn_7.12 //
tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ /
aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet // Mn_7.13 //
tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam /
brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ // Mn_7.14 //
tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca /
bhayād bhogāya kalpante svadharmān na calanti ca // Mn_7.15 //
taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ /
yathārhataḥ saṃpraṇayen nareṣv anyāyavartiṣu // Mn_7.16 //
sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ /
caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ // Mn_7.17 //
daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati /
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // Mn_7.18 //
samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
asamīkṣya praṇītas tu vināśayati sarvataḥ // Mn_7.19 //
yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
śūle matsyān ivāpakṣyan durbalān balavattarāḥ // Mn_7.20 //
adyāt kākaḥ puroḍāśaṃ śvā ca lihyād dhavis tathā /
svāmyaṃ ca na syāt kasmiṃś cit pravartetādharottaram // Mn_7.21 //
sarvo daṇḍajito loko durlabho hi śucir naraḥ /
daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate // Mn_7.22 //
devadānavagandharvā rakṣāṃsi patagoragāḥ /
te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ // Mn_7.23 //
duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ /
sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt // Mn_7.24 //
yatra śyāmo lohitākṣo daṇḍaś carati pāpahā /
prajās tatra na muhyanti netā cet sādhu paśyati // Mn_7.25 //
tasyāhuḥ saṃpraṇetāraṃ rājānaṃ satyavādinam /
samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam // Mn_7.26 //
taṃ rājā praṇayan samyak trivargeṇābhivardhate /
kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate // Mn_7.27 //
daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
dharmād vicalitaṃ hanti nṛpam eva sabāndhavam // Mn_7.28 //
tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet // Mn_7.29 //
so 'sahāyena mūḍhena lubdhenākṛtabuddhinā /
na śakyo nyāyato netuṃ saktena viṣayeṣu ca // Mn_7.30 //
śucinā satyasaṃdhena yathāśāstrānusāriṇā /
praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā // Mn_7.31 //
svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ // Mn_7.32 //
evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ /
vistīryate yaśo loke tailabindur ivāmbhasi // Mn_7.33 //
atas tu viparītasya nṛpater ajitātmanaḥ /
saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi // Mn_7.34 //
sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ /
varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā // Mn_7.35 //
tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ /
tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ // Mn_7.36 //
brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ /
traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane // Mn_7.37 //
vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn /
vṛddhasevī hi satataṃ rakṣobhir api pūjyate // Mn_7.38 //
tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ /
vinītātmā hi nṛpatir na vinaśyati karhi cit // Mn_7.39 //
bahavo 'vinayān naṣṭā rājānaḥ saparicchadāḥ /
vanasthā api rājyāni vinayāt pratipedire // Mn_7.40 //
veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ /
sudāḥ paijavanaś caiva sumukho nimir eva ca // Mn_7.41 //
pṛthus tu vinayād rājyaṃ prāptavān manur eva ca /
kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ // Mn_7.42 //
traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm /
ānvīkṣikīṃ cātmavidyāṃ vārtārambhāṃś ca lokataḥ // Mn_7.43 //
indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // Mn_7.44 //
daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
vyasanāni durantāni prayatnena vivarjayet // Mn_7.45 //
kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu // Mn_7.46 //
mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ /
tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ // Mn_7.47 //
paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ // Mn_7.48 //
dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ /
taṃ yatnena jayel lobhaṃ tajjāv etāv ubhau gaṇau // Mn_7.49 //
pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe // Mn_7.50 //
daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā // Mn_7.51 //
saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ /
pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān // Mn_7.52 //
vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate /
vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ // Mn_7.53 //
maulāñ śāstravidaḥ śūrāṃl labdhalakṣān kulodbhavān /
sacivān sapta cāṣṭau vā prakurvīta parīkṣitān // Mn_7.54 //
api yat sukaraṃ karma tad apy ekena duṣkaram /
viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam // Mn_7.55 //
taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham /
sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca // Mn_7.56 //
teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak /
samastānāṃ ca kāryeṣu vidadhyād dhitam ātmanaḥ // Mn_7.57 //
sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā /
mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam // Mn_7.58 //
nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet /
tena sārdhaṃ viniścitya tataḥ karma samārabhet // Mn_7.59 //
anyān api prakurvīta śucīn prājñān avasthitān /
samyag arthasamāhartṝn amātyān suparīkṣitān // Mn_7.60 //
nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ /
tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān // Mn_7.61 //
teṣām arthe niyuñjīta śūrān dakṣān kulodgatān /
śucīn ākarakarmānte bhīrūn antarniveśane // Mn_7.62 //
dūtaṃ caiva prakurvīta sarvaśāstraviśāradam /
iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam // Mn_7.63 //
anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit /
vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate // Mn_7.64 //
amātye daṇḍa āyatto daṇḍe vainayikī kriyā /
nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau // Mn_7.65 //
dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
dūtas tat kurute karma bhidyante yena mānavaḥ // Mn_7.66 //
sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ /
ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam // Mn_7.67 //
buddhvā ca sarvaṃ tattvena pararājacikīrṣitam /
tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet // Mn_7.68 //
jāṅgalaṃ sasyasaṃpannam āryaprāyam anāvilam /
ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset // Mn_7.69 //
dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram // Mn_7.70 //
sarveṇa tu prayatnena giridurgaṃ samāśrayet /
eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate // Mn_7.71 //
triṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ /
trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ // Mn_7.72 //
yathā durgāśritān etān nopahiṃsanti śatravaḥ /
tathārayo na hiṃsanti nṛpaṃ durgasamāśritam // Mn_7.73 //
ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ /
śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // Mn_7.74 //
tat syād āyudhasaṃpannaṃ dhanadhānyena vāhanaiḥ /
brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca // Mn_7.75 //
tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam // Mn_7.76 //
tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
kule mahati saṃbhūtāṃ hṛdyāṃ rūpaguṇānvītām // Mn_7.77 //
purohitaṃ ca kurvīta vṛṇuyād eva ca rtvijaḥ /
te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca // Mn_7.78 //
yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ /
dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca // Mn_7.79 //
sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim /
syāc cāmnāyaparo loke varteta pitṛvan nṛṣu // Mn_7.80 //
adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ /
te 'sya sarvāṇy avekṣeran nṛṇāṃ kāryāṇi kurvatām // Mn_7.81 //
āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet /
nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate // Mn_7.82 //
na taṃ stenā na cāmitrā haranti na ca naśyati /
tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ // Mn_7.83 //
na skandate na vyathate na vinaśyati karhi cit /
variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam // Mn_7.84 //
samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve /
prādhīte śatasāhasram anantaṃ vedapārage // Mn_7.85 //
pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
alpaṃ vā bahu vā pretya dānasya phalam aśnute // Mn_7.86 //
deśakālavidhānena dravyaṃ śraddhāsamanvitam /
pātre pradīyate yat tu tad dharmasya prasādhanam // Mn_7.87M //
samottamādhamai rājā tv āhūtaḥ pālayan prajāḥ /
na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran // Mn_7.87[88M] //
saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam /
śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param // Mn_7.88[89M] //
āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ /
yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ // Mn_7.89[90M] //
na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ // Mn_7.90[91M] //
na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam // Mn_7.91[92M] //
na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham /
nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam // Mn_7.92[93M] //
nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣataṃ /
na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran // Mn_7.93[94M] //
yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
bhartur yad duṣkṛtaṃ kiṃ cit tat sarvaṃ pratipadyate // Mn_7.94[95M] //
yac cāsya sukṛtaṃ kiṃ cid amutrārtham upārjitam /
bhartā tat sarvam ādatte parāvṛttahatasya tu // Mn_7.95[96M] //
rathāśvaṃ hastinaṃ chatraṃ dhanaṃ dhānyaṃ paśūn striyaḥ /
sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat // Mn_7.96[97M] //
rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
rājñā ca sarvayodhebhyo dātavyam apṛthagjitam // Mn_7.97[98M] //
eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ /
asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn // Mn_7.98[99M] //
alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ /
rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet // Mn_7.99[100M] //
etac caturvidhaṃ vidyāt puruṣārthaprayojanam /
asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ // Mn_7.100[101M] //
alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā /
rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // Mn_7.101[102M] //
nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ // Mn_7.102[103M] //
nityam udyatadaṇḍasya kṛtsnam udvijate jagat /
tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet // Mn_7.103[104M] //
amāyayaiva varteta na kathaṃ cana māyayā /
budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // Mn_7.104[105M] //
nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // Mn_7.105[106M] //
bakavac cintayed arthān siṃhavac ca parākrame /
vṛkavac cāvalumpeta śaśavac ca viniṣpatet // Mn_7.106[107M] //
evaṃ vijayamānasya ye 'sya syuḥ paripanthinaḥ /
tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ // Mn_7.107[108M] //
yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
daṇḍenaiva prasahyaitāñ śanakair vaśam ānayet // Mn_7.108[109M] //
sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye // Mn_7.109[110M] //
yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati /
tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ // Mn_7.110[111M] //
mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā /
so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ // Mn_7.111[112M] //
śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā /
tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt // Mn_7.112[113M] //
rāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret /
susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate // Mn_7.113[114M] //
dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam /
tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham // Mn_7.114[115M] //
grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā /
viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca // Mn_7.115[116M] //
grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam /
śaṃsed grāmadaśeśāya daśeśo viṃśatīśine // Mn_7.116[117M] //
viṃśatīśas tu tat sarvaṃ śateśāya nivedayet /
śaṃsed grāmaśateśas tu sahasrapataye svayam // Mn_7.117[118M] //
yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ /
annapānendhanādīni grāmikas tāny avāpnuyāt // Mn_7.118[119M] //
daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca /
grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram // Mn_7.119[120M] //
teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi /
rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ // Mn_7.120[121M] //
nagare nagare caikaṃ kuryāt sarvārthacintakam /
uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham // Mn_7.121[122M] //
sa tān anuparikrāmet sarvān eva sadā svayam /
teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ // Mn_7.122[123M] //
rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ // Mn_7.123[124M] //
ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ /
teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam // Mn_7.124[125M] //
rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca /
pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ // Mn_7.125[126M] //
paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam /
ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ // Mn_7.126[127M] //
krayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam /
yogakṣemaṃ ca saṃprekṣya vaṇijo dāpayet karān // Mn_7.127[128M] //
yathā phalena yujyeta rājā kartā ca karmaṇām /
tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān // Mn_7.128[129M] //
yathālpālpam adanty ādyaṃ vāryokovatsaṣaṭpadāḥ /
tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ // Mn_7.129[130M] //
pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā // Mn_7.130[131M] //
ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām /
gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca // Mn_7.131[132M] //
patraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca /
mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca // Mn_7.132[133M] //
mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
na ca kṣudhāsya saṃsīdec chrotriyo viṣaye vasan // Mn_7.133[134M] //
yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā /
tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati // Mn_7.134[135M] //
śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
saṃrakṣet sarvataś cainaṃ pitā putram ivāurasam // Mn_7.135[136M] //
saṃrakṣyamāṇo rājñā yaṃ] kurute dharmam anvaham /
tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca // Mn_7.136[137M] //
yat kiṃ cid api varṣasya dāpayet karasaṃjñitam /
vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam // Mn_7.137[138M] //
kārukāñ śilpinaś caiva śūdrāṃs cātmopajīvinaḥ /
ekaikaṃ kārayet karma māsi māsi mahīpatiḥ // Mn_7.138[139M] //
nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā /
ucchindan hy ātmano mūlam āṭmānaṃ tāṃś ca pīdayet // Mn_7.139[140M] //
tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ /
tīkṣṇaś caiva mṛduś caiva rāja bhavati sammataḥ // Mn_7.140[141M] //
amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṛṇām // Mn_7.141[142M] //
evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ /
yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ // Mn_7.142[143M] //
vikrośantyo yasya rāṣṭrād hriyante dasyubhiḥ prajāḥ /
saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati // Mn_7.143[144M] //
kṣatriyasya paro dharmaḥ prājānām eva pālanam /
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // Mn_7.144[145M] //
utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām // Mn_7.145[146M] //
tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet /
visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ // Mn_7.146[147M] //
giripṛṣṭhaṃ samāruhya prasādaṃ vā rahogataḥ /
araṇye niḥśalāke vā mantrayed avibhāvitaḥ // Mn_7.147[148M] //
yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ /
sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ // Mn_7.148[149M] //
jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān /
strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet // Mn_7.149[150M] //
bhindanty avamatā mantraṃ tairyagyonās tathaiva ca /
striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet // Mn_7.150[151M] //
madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ /
cintayed dharmakāmārthān sārdhaṃ tair eka eva vā // Mn_7.151[152M] //
parasparaviruddhānāṃ teṣāṃ ca samupārjanam /
kanyānāṃ saṃpradānaṃ ca kumārāṇāṃ ca rakṣaṇaṃ // Mn_7.152[153M] //
dūtasaṃpreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca /
antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam // Mn_7.153[154M] //
kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ /
anurāgāparāgau ca pracāraṃ maṇḍalasya ca // Mn_7.154[155M] //
madhyamasya pracāraṃ ca vijīgiṣoś ca ceṣṭitam /
udāsīnapracāraṃ ca śatroś caiva prayatnataḥ // Mn_7.155[156M] //
etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ /
aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ // Mn_7.156[157M] //
amātyarāṣṭradurgārtha- daṇḍākhyāḥ pañca cāparāḥ /
pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ // Mn_7.157[158M] //
anantaram ariṃ vidyād arisevinam eva ca /
arer anantaraṃ mitram udāsīnaṃ tayoḥ param // Mn_7.158[159M] //
tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca // Mn_7.159[160M] //
saṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca /
dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā // Mn_7.160[161M] //
āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca /
kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca // Mn_7.161[162M] //
saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca /
ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ // Mn_7.162[163M] //
samānayānakarmā ca viparītas tathaiva ca /
tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ // Mn_7.163[164M] //
svayaṃkṛtaś ca kāryārtham akāle kāla eva vā /
mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ // Mn_7.164[165M] //
ekākinaś cātyayike kārye prāpte yadṛcchayā /
saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate // Mn_7.165[166M] //
kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
mitrasya cānurodhena dvividhaṃ smṛtam āsanam // Mn_7.166[167M] //
balasya svāminaś caiva sthitiḥ kāryārthasiddhaye /
dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ // Mn_7.167[168M] //
arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ /
sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ // Mn_7.168[169M] //
yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ /
tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet // Mn_7.169[170M] //
yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam /
atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham // Mn_7.170[171M] //
yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam /
parasya viparītaṃ ca tadā yāyād ripuṃ prati // Mn_7.171[172M] //
yadā tu syāt parikṣīṇo vāhanena balena ca /
tadāsīta prayatnena śanakaiḥ sāntvayann arīn // Mn_7.172[173M] //
manyetāriṃ yadā rājā sarvathā balavattaram /
tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ // Mn_7.173[174M] //
yadā parabalānāṃ tu gamanīyatamo bhavet /
tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam // Mn_7.174[175M] //
nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā // Mn_7.175[176M] //
yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam /
suyuddham eva tatrāpi nirviśaṅkaḥ samācaret // Mn_7.176[177M] //
sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ // Mn_7.177[178M] //
āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet /
atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // Mn_7.178[179M] //
āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ /
atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate // Mn_7.179[180M] //
yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ /
tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ // Mn_7.180[181M] //
tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ /
tadānena vidhānena yāyād aripuraṃ śanaiḥ // Mn_7.181[182M] //
mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
phālgunaṃ vātha caitraṃ vā māsau prati yathābalam // Mn_7.182[183M] //
anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ // Mn_7.183[184M] //
kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi /
upagṛhyāspadaṃ caiva cārān samyag vidhāya ca // Mn_7.184[185M] //
saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam /
sāṃparāyikakalpena yāyād aripuraṃ prati // Mn_7.185[186M] //
śatrusevini mitre ca gūḍhe yuktataro bhavet /
gatapratyāgate caiva sa hi kaṣṭataro ripuḥ // Mn_7.186[187M] //
daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā /
varāhamakarābhyāṃ vā sūcyā vā garuḍena vā // Mn_7.187[188M] //
yataś ca bhayam āśaṅket tato vistārayed balam /
padmena caiva vyūhena niviśeta sadā svayam // Mn_7.188[189M] //
senāpatibalādhyakṣau sarvadikṣu niveśayet /
yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam // Mn_7.189[190M] //
gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ /
sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ // Mn_7.190[191M] //
saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn /
sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet // Mn_7.191[192M] //
syandanāśvaiḥ same yudhyed anūpe nau dvipais tathā /
vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale // Mn_7.192[193M] //
kurukṣetrāṃś ca matsyāṃś ca pañcālāñ śūrasenajān /
dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet // Mn_7.193[194M] //
praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet /
ceṣṭāś caiva vijānīyād arīn yodhayatām api // Mn_7.194[195M] //
uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet /
dūṣayec cāsya satataṃ yavasānnodakendhanam // Mn_7.195[196M] //
bhindyāc caiva taḍāgāni prākāraparikhās tathā /
samavaskandayec cainaṃ rātrau vitrāsayet tathā // Mn_7.196[197M] //
upajapyān upajaped budhyetaiva ca tatkṛtam /
yukte ca daive yudhyeta jayaprepsur apetabhīḥ // Mn_7.197[198M] //
sāmnā dānena bhedena samastair atha vā pṛthak /
vijetuṃ prayatetārīn na yuddhena kadā cana // Mn_7.198[199M] //
anityo vijayo yasmād dṛśyate yudhyamānayoḥ /
parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet // Mn_7.199[200M] //
trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
tathā yudhyeta saṃpanno vijayeta ripūn yathā // Mn_7.200[201M] //
jitvā saṃpūjayed devān brāhmaṇāṃś caiva dhārmikān /
pradadyāt parihārārthaṃ khyāpayed abhayāni ca // Mn_7.201[202M] //
sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam /
sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām // Mn_7.202[203M] //
pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān /
ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha // Mn_7.203[204M] //
ādānam apriyakaraṃ dānaṃ ca priyakārakam /
abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate // Mn_7.204[205M] //
sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe /
tayor daivam acintyaṃ tu mānuṣe vidyate kriyā // Mn_7.205[206M] //
daivena vidhinā yuktaṃ mānuṣyaṃ yat pravartate /
parikleśena mahatā tadarthasya samādhakam // Mn_7.207M //
saṃyuktasyāpi daivena puruṣakāreṇa varjitam /
vinā puruṣakāreṇa phalaṃ kṣetraṃ prayacchati // Mn_7.208M //
candrārkādyā grahā vāyur agnir āpas tathaiva ca /
iha daivena sādhyante pauruṣeṇa prayatnataḥ // Mn_7.209M //
saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam // Mn_7.206[210M] //
pārṣṇigrāhaṃ ca saṃprekṣya tathākrandaṃ ca maṇḍale /
mitrād athāpy amitrād vā yātrāphalam avāpnuyāt // Mn_7.207[211M] //
hiraṇyabhūmisaṃprāptyā pārthivo na tathaidhate /
yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam // Mn_7.208[212M] //
dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate // Mn_7.209[213M] //
prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca /
kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ // Mn_7.210[214M] //
āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā /
sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // Mn_7.211[215M] //
ksemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api /
parityajen nṛpo bhūmim ātmārtham avicārayan // Mn_7.212[216M] //
āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api /
ātmānaṃ satataṃ rakṣed dārair api dhanair api // Mn_7.213[217M] //
saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam /
saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ // Mn_7.214[218M] //
upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ /
etat trayaṃ samāśritya prayatetārthasiddhaye // Mn_7.215[219M] //
evaṃ sarvam idaṃ rājā saha sammantrya mantribhiḥ /
vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet // Mn_7.216[220M] //
tatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ /
suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ // Mn_7.217[221M] //
viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet /
viṣaghnāni ca ratnāni niyato dhārayet sadā // Mn_7.218[222M] //
parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ /
veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ // Mn_7.219[223M] //
evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
snāne prasādhane caiva sarvālaṅkārakeṣu ca // Mn_7.220[224M] //
bhuktavān viharec caiva strībhir antaḥpure saha /
vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet // Mn_7.221[225M] //
alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam /
vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca // Mn_7.222[226M] //
saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt /
rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam // Mn_7.223[227M] //
gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam /
praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ // Mn_7.224[228M] //
tatra bhuktvā punaḥ kiṃ cit tūryaghoṣaiḥ praharṣitaḥ /
saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ // Mn_7.255[229M] //
etadvidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet // Mn_7.226[230M] //

vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
mantrajñair mantribhiś caiva vinītaḥ praviśet sabhām // Mn_8.1 //
tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām // Mn_8.2 //
pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ /
aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak // Mn_8.3 //
teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ /
saṃbhūya ca samutthānaṃ dattasyānapakarma ca // Mn_8.4 //
vetanasyaiva cādānaṃ saṃvidaś ca vyatikramaḥ /
krayavikrayānuśayo vivādaḥ svāmipālayoḥ // Mn_8.5 //
sīmāvivādadharmaś ca pāruṣye daṇḍavācike /
steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca // Mn_8.6 //
strīpuṃdharmo vibhāgaś ca dyūtam āhvaya eva ca /
padāny aṣṭādaśaitāni vyavahārasthitāv iha // Mn_8.7 //
eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām /
dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam // Mn_8.8 //
yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane // Mn_8.9 //
so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // Mn_8.10 //
yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ // Mn_8.11 //
dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ // Mn_8.12 //
sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam /
abruvan vibruvan vāpi naro bhavati kilbiṣī // Mn_8.13 //
yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // Mn_8.14 //
dharma eva hato hanti dharmo rakṣati rakṣitaḥ /
tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt // Mn_8.15 //
vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // Mn_8.16 //
eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ /
śarīreṇa samaṃ nāśaṃ sarvam anyad dhi gacchati // Mn_8.17 //
pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati // Mn_8.18 //
rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
eno gacchati kartāraṃ nindārho yatra nindyate // Mn_8.19 //
jātimātropajīvī vā kāmaṃ syād brāhmaṇabruvaḥ /
dharmapravaktā nṛpater na tu śūdraḥ kathaṃ cana // Mn_8.20 //
yasya śūdras tu kurute rājño dharmavivecanam /
tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ // Mn_8.21 //
yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam /
vinaśyaty āśu tat kṛtsnaṃ durbhikṣavyādhipīḍitam // Mn_8.22 //
dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // Mn_8.23 //
arthānarthāv ubhau buddhvā dharmādharmau ca kevalau /
varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām // Mn_8.24 //
bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṛṇām /
svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca // Mn_8.25 //
ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca /
netravaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ // Mn_8.26 //
bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ // Mn_8.27 //
vaśāputrāsu caivaṃ syād rakṣaṇaṃ niṣkulāsu ca /
pativratāsu ca strīṣu vidhavāsv āturāsu ca // Mn_8.28 //
jīvantīnāṃ tu tāsāṃ ye tad dhareyuḥ svabāndhavāḥ /
tāñ śiṣyāc cauradaṇḍena dhārmikaḥ pṛthivīpatiḥ // Mn_8.29 //
praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
arvāk tryabdād dharet svāmī pareṇa nṛpatir haret // Mn_8.30 //
mamedam iti yo brūyāt so 'nuyojyo yathāvidhi /
saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati // Mn_8.31 //
avedayāno naṣṭasya deśaṃ kālaṃ ca tattvataḥ /
varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati // Mn_8.32 //
ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ /
daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran // Mn_8.33 //
pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam /
yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet // Mn_8.34 //
mamāyam iti yo brūyān nidhiṃ satyena mānavaḥ /
tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva vā // Mn_8.35 //
anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
tasyaiva vā nidhānasya saṃkhyayālpīyasīṃ kalām // Mn_8.36 //
vidvāṃs tu brāhmaṇo dṛṣṭvā pūrvopanihitaṃ nidhim /
aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ // Mn_8.38 //
yaṃ tu paśyen nidhiṃ rājā purāṇaṃ nihitaṃ kṣitau /
tasmād dvijebhyo dattvārdham ardhaṃ kośe praveśayet // Mn_8.38 //
nidhīnāṃ tu purāṇānāṃ dhātūnām eva ca kṣitau /
ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ // Mn_8.39 //
dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
rājā tad upayuñjānaś caurasyāpnoti kilbiṣam // Mn_8.40 //
jātijānapadān dharmān śreṇīdharmāṃś ca dharmavit /
samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet // Mn_8.41 //
svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ /
priyā bhavanti lokasya sve sve karmaṇy avasthitāḥ // Mn_8.42 //
notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
na ca prāpitam anyena grased arthaṃ kathaṃ cana // Mn_8.43 //
yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam /
nayet tathānumānena dharmasya nṛpatiḥ padam // Mn_8.44 //
satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ /
deśaṃ rūpaṃ ca kālaṃ ca vyavahāravidhau sthitaḥ // Mn_8.45 //
sadbhir ācaritaṃ yat syād dhārmikaiś ca dvijātibhiḥ /
tad deśakulajātīnām aviruddhaṃ prakalpayet // Mn_8.46 //
adhamarṇārthasiddhyartham uttamarṇena coditaḥ /
dāpayed dhanikasyārtham adhamarṇād vibhāvitam // Mn_8.47 //
yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ /
tair tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam // Mn_8.48 //
dharmeṇa vyavahāreṇa chalenācaritena ca /
prayuktaṃ sādhayed arthaṃ pañcamena balena ca // Mn_8.49 //
yaḥ svayaṃ sādhayed artham uttamarṇo 'dhamarṇikāt /
na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam // Mn_8.50 //
arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ // Mn_8.51 //
apahnave 'dhamarṇasya dehīty uktasya saṃsadi /
abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet // Mn_8.52 //
adeśyaṃ yaś ca diśati nirdiśyāpahnute ca yaḥ /
yaś cādharottarān arthān vigītān nāvabudhyate // Mn_8.53 //
apadiśyāpadeśyaṃ ca punar yas tv apadhāvati /
samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati // Mn_8.54 //
asaṃbhāṣye sākṣibhiś ca deśe saṃbhāṣate mithaḥ /
nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet // Mn_8.55 //
brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate // Mn_8.56 //
sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet // Mn_8.57 //
abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ /
na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ // Mn_8.58 //
yo yāvan nihnuvītārthaṃ mithyā yāvati vā vadet /
tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam // Mn_8.59 //
pṛṣṭo 'pavyayamānas tu kṛtāvastho dhanaiṣiṇā /
tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau // Mn_8.60 //
yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
tādṛśān saṃpravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ // Mn_8.61 //
gṛhiṇaḥ putriṇo maulāḥ kṣatraviśśūdrayonayaḥ /
arthyuktāḥ sākṣyam arhanti na ye ke cid anāpadi // Mn_8.62 //
āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
sarvadharmavido 'lubdhā viparītāṃs tu varjayet // Mn_8.63 //
nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ // Mn_8.64 //
na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau /
na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ // Mn_8.65 //
nādhyadhīno na vaktavyo na dasyur na vikarmakṛt /
na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ // Mn_8.66 //
nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
na śramārto na kāmārto na kruddho nāpi taskaraḥ // Mn_8.67 //
strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // Mn_8.68 //
anubhāvī tu yaḥ kaś cit kuryāt sākṣyaṃ vivādinām /
antarveśmany araṇye vā śarīrasyāpi cātyaye // Mn_8.69 //
striyāpy asaṃbhāve kāryaṃ bālena sthavireṇa vā /
śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā // Mn_8.70 //
bālavṛddhāturāṇāṃ ca sākṣyeṣu vadatāṃ mṛṣā /
jānīyād asthirāṃ vācam utsiktamanasāṃ tathā // Mn_8.71 //
sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ // Mn_8.72 //
bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ /
sameṣu tu guṇotkṛṣṭān guṇidvaidhe dvijottamān // Mn_8.73 //
samakṣadarśanāt sākṣyaṃ śravaṇāc caiva sidhyati /
tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // Mn_8.74 //
sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi /
avāṅ narakam abhyeti pretya svargāc ca hīyate // Mn_8.75 //
yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃ cana /
pṛṣṭas tatrāpi tad brūyād yathādṛṣṭaṃ yathāśrutam // Mn_8.76 //
eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ // Mn_8.77 //
svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // Mn_8.78 //
sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau /
prāḍvivāko 'nuyuñjīta vidhinānena sāntvayan // Mn_8.79 //
yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // Mn_8.80 //
satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā // Mn_8.81 //
sākṣye 'nṛtaṃ vadan pāśair badhyate vāruṇair bhṛśam /
vivaśaḥ śatam ājātīs tasmāt sākṣyaṃ vaded ṛtam // Mn_8.82 //
satyena pūyate sākṣī dharmaḥ satyena vardhate /
tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ // Mn_8.83 //
ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
māvamaṃsthāḥ svam ātmānaṃ nṛṇāṃ sākṣiṇam uttamam // Mn_8.84 //
manyante vai pāpakṛto na kaś cit paśyatīti naḥ /
tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ // Mn_8.85 //
dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ /
rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām // Mn_8.86 //
devabrāhmaṇasāṃnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // Mn_8.87 //
brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Mn_8.88 //
brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
mitradruhaḥ kṛtaghnasya te te syur bruvato mṛṣā // Mn_8.89 //
janmaprabhṛti yat kiṃ cit puṇyaṃ bhadra tvayā kṛtam /
tat te sarvaṃ śuno gacched yadi brūyās tvam anyathā // Mn_8.90 //
eko 'ham asmīty ātmānaṃ yas tvaṃ kalyāṇa manyase /
nityaṃ sthitas te hṛdy eṣa puṇyapāpekṣitā muniḥ // Mn_8.91 //
yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
tena ced avivādas te mā gaṅgāṃ mā kurūn gamaḥ // Mn_8.92 //
nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ /
andhaḥ śatrukulaṃ gacched yaḥ sākṣyam anṛtaṃ vadet // Mn_8.93 //
avākśirās tamasy andhe kilbiṣī narakaṃ vrajet /
yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // Mn_8.94 //
andho matsyān ivāśnāti sa naraḥ kaṇṭakaiḥ saha /
yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // Mn_8.95 //
yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ // Mn_8.96 //
yāvato bāndhavān yasmin hanti sākṣye 'nṛtaṃ vadan /
tāvataḥ saṃkhyayā tasmin śṛṇu saumyānupūrvaśaḥ // Mn_8.97 //
pañca paśvanṛte hanti daśa hanti gavānṛte /
śatam aśvānṛte hanti sahasraṃ puruṣānṛte // Mn_8.98 //
hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan /
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // Mn_8.99 //
apsu bhūmivad ity āhuḥ strīṇāṃ bhoge ca maithune /
abjeṣu caiva ratneṣu sarveṣv aśmamayeṣu ca // Mn_8.100 //
etān doṣān avekṣya tvaṃ sarvān anṛtabhāṣaṇe /
yathāśrutaṃ yathādṛṣṭaṃ sarvam evāñjasā vada // Mn_8.101 //
gorakṣakān vāṇijikāṃs tathā kārukuśīlavān /
preṣyān vārdhuṣikāṃś caiva viprān śūdravad ācaret // Mn_8.102 //
tad vadan dharmato 'rtheṣu jānann apy anythā naraḥ /
na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām // Mn_8.103 //
śūdraviṭkṣatraviprāṇāṃ yatra rtoktau bhaved vadhaḥ /
tatra vaktavyam anṛtaṃ tad dhi satyād viśiṣyate // Mn_8.104 //
vāggaivatyaiś ca carubhir yajeraṃs te sarasvatīm /
anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām // Mn_8.105 //
kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ud ity ṛcā vā vāruṇyā tṛcenābdaivatena vā // Mn_8.106 //
tripakṣād abruvan sākṣyam ṛṇādiṣu naro 'gadaḥ /
tadṛṇaṃ prāpnuyāt sarvaṃ daśabandhaṃ ca sarvataḥ // Mn_8.107 //
yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ /
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // Mn_8.108 //
asākṣikeṣu tv artheṣu mitho vivādamānayoḥ /
avindaṃs tattvataḥ satyaṃ śapathenāpi lambhayet // Mn_8.109 //
maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ /
vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe // Mn_8.110 //
na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati // Mn_8.111 //
kāminīṣu vivāheṣu gavāṃ bhakṣye tathendhane /
brāhmaṇābhyupapattau ca śapathe nāsti pātakam // Mn_8.112 //
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ // Mn_8.113 //
agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak // Mn_8.114 //
yam iddho na dahaty agnir āpo nonmajjayanti ca /
na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ // Mn_8.115 //
vatsasya hy abhiśastasya purā bhrātrā yavīyasā /
nāgnir dadāha romāpi satyena jagataḥ spaśaḥ // Mn_8.116 //
yasmin yasmin vivāde tu kauṭasākṣyaṃ kṛtaṃ bhavet /
tat tat kāryaṃ nivarteta kṛtaṃ cāpy akṛtaṃ bhavet // Mn_8.117 //
lobhān mohād bhayān maitrāt kāmāt krodhāt tathaiva ca /
ajñānād bālabhāvāc ca sākṣyaṃ vitatham ucyate // Mn_8.118 //
eṣām anyatame sthāne yaḥ sākṣyam anṛtaṃ vadet /
tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ // Mn_8.119 //
lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
bhayād dvau madhyamau daṇḍau maitrāt pūrvaṃ caturguṇam // Mn_8.120 //
kāmād daśaguṇaṃ pūrvaṃ krodhāt tu triguṇaṃ param /
ajñānād dve śate pūrṇe bāliśyāc chatam eva tu // Mn_8.121 //
etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ /
dharmasyāvyabhicārārtham adharmaniyamāya ca // Mn_8.122 //
kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
pravāsayed daṇḍayitvā brāhmaṇaṃ tu vivāsayet // Mn_8.123 //
daśa sthānāni daṇḍasya manuḥ svayaṃbhuvo 'bravīt /
triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet // Mn_8.124 //
upastham udaraṃ jihvā hastau pādau ca pañcamam /
cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca // Mn_8.125 //
anubandhaṃ parijñāya deśakālau ca tattvataḥ /
sārāparādho cālokya daṇḍaṃ daṇḍyeṣu pātayet // Mn_8.126 //
adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam /
asvargyaṃ ca paratrāpi tasmāt tat parivarjayet // Mn_8.127 //
adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ayaśo mahad āpnoti narakaṃ caiva gacchati // Mn_8.128 //
vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // Mn_8.129 //
vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // Mn_8.130 //
lokasaṃvyavahārārthaṃ yāḥ saṃjñāḥ prathitā bhuvi /
tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ // Mn_8.131 //
jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ /
prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate // Mn_8.132 //
trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ /
tā rājasarṣapas tisras te trayo gaurasarṣapaḥ // Mn_8.133 //
sarṣapāḥ ṣaḍ yavo madhyas triyavaṃ tv ekakṛṣṇalam /
pañcakṛṣṇalako māṣas te suvarṇas tu ṣoḍaśa // Mn_8.134 //
palaṃ suvarṇāś catvāraḥ palāni dharaṇaṃ daśa /
dve kṛṣṇale samadhṛte vijñeyo raupyamāṣakaḥ // Mn_8.135 //
te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
kārṣāpaṇas tu vijñeyas tāmrikaḥ kārṣikaḥ paṇaḥ // Mn_8.136 //
dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ /
catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ // Mn_8.137 //
paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ // Mn_8.138 //
ṛṇe deye pratijñāte pañcakaṃ śatam arhati /
apahnave taddviguṇaṃ tan manor anuśāsanam // Mn_8.139 //
vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
aśītibhāgaṃ gṛhṇīyān māsād vārdhuṣikaḥ śate // Mn_8.140 //
dvikaṃ śataṃ vā gṛhṇīyāt satāṃ dharmam anusmaran /
dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī // Mn_8.141 //
dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ samam /
māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ // Mn_8.142 //
na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ // Mn_8.143 //
na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet /
mūlyena toṣayec cainam ādhisteno 'nyathā bhavet // Mn_8.144 //
ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
avahāryau bhavetāṃ tau dīrghakālam avasthitau // Mn_8.145 //
saṃprītyā bhujyamānāni na naśyanti kadā cana /
dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate // Mn_8.146 //
yat kiṃ cid daśavarṣāṇi saṃnidhau prekṣate dhanī /
bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati // Mn_8.147 //
ajaḍaś ced apogaṇḍo viṣaye cāsya bhujyate /
bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati // Mn_8.148 //
ādhiḥ sīmā bāladhanaṃ nikṣepopanidhiḥ striyaḥ /
rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati // Mn_8.149 //
yaḥ svāminānanujñātam ādhiṃ bhūṅkte 'vicakṣaṇaḥ /
tenārdhavṛddhir moktavyā tasya bhogasya niṣkṛtiḥ // Mn_8.150 //
kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā /
dhānye sade lave vāhye nātikrāmati pañcatām // Mn_8.151 //
kṛtānusārād adhikā vyatiriktā na sidhyati /
kusīdapatham āhus taṃ pañcakaṃ śatam arhati // Mn_8.152 //
nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret /
cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā // Mn_8.153 //
ṛṇaṃ dātum aśakto yaḥ kartum icchet punaḥ kriyām /
sa dattvā nirjitāṃ vṛddhiṃ karaṇaṃ parivartayet // Mn_8.154 //
adarśayitvā tatraiva hiraṇyaṃ parivartayet /
yāvatī saṃbhaved vṛddhis tāvatīṃ dātum arhati // Mn_8.155 //
cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ /
atikrāman deśakālau na tatphalam avāpnuyāt // Mn_8.156 //
samudrayānakuśalā deśakālārthadarśinaḥ /
sthāpayanti tu yāṃ vṛddhiṃ sā tatrādhigamaṃ prati // Mn_8.157 //
yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam // Mn_8.158 //
prātibhāvyaṃ vṛthādānam ākṣikaṃ saurikāṃ ca yat /
daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati // Mn_8.159 //
darśanaprātibhāvye tu vidhiḥ syāt pūrvacoditaḥ /
dānapratibhuvi prete dāyādān api dāpayet // Mn_8.160 //
adātari punar dātā vijñātaprakṛtāv ṛṇam /
paścāt pratibhuvi prete parīpset kena hetunā // Mn_8.161 //
nirādiṣṭadhanaś cet tu pratibhūḥ syād alaṃdhanaḥ /
svadhanād eva tad dadyān nirādiṣṭa iti sthitiḥ // Mn_8.162 //
mattonmattārtādhyadhīnair bālena sthavireṇa vā /
asaṃbaddhakṛtaś caiva vyāvahāro na sidhyati // Mn_8.163 //
satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā /
bahiś ced bhāṣyate dharmān niyatād vyavahārikāt // Mn_8.164 //
yogādhamanavikrītaṃ yogadānapratigraham /
yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // Mn_8.165 //
grahītā yadi naṣṭaḥ syāt kuṭumbārthe kṛto vyayaḥ /
dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ // Mn_8.166 //
kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ yam ācaret /
svadeśe vā videśe vā taṃ jyāyān na vicālayet // Mn_8.167 //
balād dattaṃ balād bhuktaṃ balād yac cāpi lekhitam /
sarvān balakṛtān arthān akṛtān manur abravīt // Mn_8.168 //
trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam /
catvāras tūpacīyante vipra āḍhyo vaṇiṅ nṛpaḥ // Mn_8.169 //
anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ /
na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet // Mn_8.170 //
anādeyasya cādānād ādeyasya ca varjanāt /
daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // Mn_8.171 //
svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
balaṃ saṃjāyate rājñaḥ sa pretyeha ca vardhate // Mn_8.172 //
tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ // Mn_8.173 //
yas tv adharmeṇa kāryāṇi mohāt kuryān narādhipaḥ /
acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ // Mn_8.174 //
kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
prajās tam anuvartante samudram iva sindhavaḥ // Mn_8.175 //
yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
sa rājñā tac caturbhāgaṃ dāpyas tasya ca tad dhanam // Mn_8.176 //
karmaṇāpi samaṃ kuryād dhanikāyādhamarṇikaḥ /
samo 'vakṛṣṭajātis tu dadyāc chreyāṃs tu tac chanaiḥ // Mn_8.177 //
anena vidhinā rājā mitho vivadatāṃ nṛṇām /
sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet // Mn_8.178 //
kulaje vṛttasaṃpanne dharmajñe satyavādini /
mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ // Mn_8.179 //
yo yathā nikṣiped dhaste yam arthaṃ yasya mānavaḥ /
sa tathaiva grahītavyo yathā dāyas tathā grahaḥ // Mn_8.180 //
yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
sa yācyaḥ prāḍvivākena tan nikṣeptur asaṃnidhau // Mn_8.181 //
sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ /
apadeśaiś ca saṃnyasya hiraṇyaṃ tasya tattvataḥ // Mn_8.182 //
sa yadi pratipadyeta yathānyastaṃ yathākṛtam /
na tatra vidyate kiṃ cid yat parair abhiyujyate // Mn_8.183 //
teṣāṃ na dadyād yadi tu tad dhiraṇyaṃ yathāvidhi /
ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā // Mn_8.184 //
nikṣepopanidhī nityaṃ na deyau pratyanantare /
naśyato vinipāte tāv anipāte tv anāśinau // Mn_8.185 //
svayam eva tu yau dadyān mṛtasya pratyanantare /
na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ // Mn_8.186 //
acchalenaiva cānvicchet tam arthaṃ prītipūrvakam /
vicārya tasya vā vṛttaṃ sāmnaiva parisādhayet // Mn_8.187 //
nikṣepeṣv eṣu sarveṣu vidhiḥ syāt parisādhane /
samudre nāpnuyāt kiṃ cid yadi tasmān na saṃharet // Mn_8.188 //
caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
na dadyād yadi tasmāt sa na saṃharati kiṃ cana // Mn_8.189 //
nikṣepasyāpahartāram anikṣeptāram eva ca /
sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ // Mn_8.190 //
yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam // Mn_8.191 //
nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam /
tathopanidhihartāram aviśeṣeṇa pārthivaḥ // Mn_8.192 //
upadhābhiś ca yaḥ kaś cit paradravyaṃ haren naraḥ /
sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ // Mn_8.193 //
nikṣepo yaḥ kṛto yena yāvāṃś ca kulasaṃnidhau /
tāvān eva sa vijñeyo vibruvan daṇḍam arhati // Mn_8.194 //
mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
mitha eva pradātavyo yathā dāyas tathā grahaḥ // Mn_8.195 //
nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca /
rājā vinirṇayaṃ kuryād akṣiṇvan nyāsadhāriṇam // Mn_8.196 //
vikrīṇīte parasya svaṃ yo 'svāmī svāmyasammataḥ /
na taṃ nayeta sākṣyaṃ tu stenam astenamāninam // Mn_8.197 //
avahāryo bhavec caiva sānvayaḥ ṣaṭśataṃ damam /
niranvayo 'napasaraḥ prāptaḥ syāc caurakilbiṣam // Mn_8.198 //
asvāminā kṛto yas tu dāyo vikraya eva vā /
akṛtaḥ sa tu vijñeyo vyavahāre yathā sthitiḥ // Mn_8.199 //
saṃbhogo dṛśyate yatra na dṛśyetāgamaḥ kva cit /
āgamaḥ kāraṇaṃ tatra na saṃbhoga iti sthitiḥ // Mn_8.200 //
vikrayād yo dhanaṃ kiṃ cid gṛhṇīyat kulasaṃnidhau /
krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam // Mn_8.201 //
atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ /
adaṇḍyo mucyate rājñā nāṣṭiko labhate dhanam // Mn_8.202 //
nānyad anyena saṃsṛṣṭa- rūpaṃ vikrayam arhati /
na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam // Mn_8.203 //
anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate /
ubhe ta ekaśulkena vahed ity abravīn manuḥ // Mn_8.204 //
nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā /
pūrvaṃ doṣān abhikhyāpya pradātā daṇḍam arhati // Mn_8.205 //
ṛtvig yadi vṛto yajñe svakarma parihāpayet /
tasya karmānurūpeṇa deyo 'ṃśaḥ sahakartṛbhiḥ // Mn_8.206 //
dakṣiṇāsu ca dattāsu svakarma parihāpayan /
kṛtsnam eva labhetāṃśam anyenaiva ca kārayet // Mn_8.207 //
yasmin karmaṇi yās tu syur uktāḥ pratyaṅgadakṣiṇāḥ /
sa eva tā ādidīta bhajeran sarva eva vā // Mn_8.208 //
rathaṃ haret cādhvaryur brahmādhāne ca vājinam /
hotā vāpi hared aśvam udgātā cāpy anaḥ kraye // Mn_8.209 //
sarveṣām ardhino mukhyās tadardhenārdhino 'pare /
tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // Mn_8.210 //
saṃbhūya svāni karmāṇi kurvadbhir iha mānavaiḥ /
anena vidhiyogena kartavyāṃśaprakalpanā // Mn_8.211 //
dharmārthaṃ yena dattaṃ syāt kasmai cid yācate dhanam /
paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet // Mn_8.212 //
yadi saṃsādhayet tat tu darpāl lobhena vā punaḥ /
rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ // Mn_8.213 //
dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām // Mn_8.214 //
bhṛto nārto na kuryād yo darpāt karma yathoditam /
sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Mn_8.215 //
ārtas tu kuryāt svasthaḥ san yathābhāṣitam āditaḥ /
sa dīrghasyāpi kālasya tal labhetaiva vetanam // Mn_8.216 //
yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ // Mn_8.217 //
eṣa dharmo 'khilenokto vetanādānakarmaṇaḥ /
ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām // Mn_8.218 //
yo grāmadeśasaṃghānāṃ kṛtvā satyena saṃvidam /
visaṃvaden naro lobhāt taṃ rāṣṭrād vipravāsayet // Mn_8.219 //
nigṛhya dāpayec cainaṃ samayavyabhicāriṇam /
catuḥsuvarṇān ṣaṇniṣkāṃś chatamānaṃ ca rājakam // Mn_8.220 //
etad daṇḍavidhiṃ kuryād dhārmikaḥ pṛthivīpatiḥ /
grāmajātisamūheṣu samayavyabhicāriṇām // Mn_8.221 //
krītvā vikrīya vā kiṃ cid yasyehānuśayo bhavet /
so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta vā // Mn_8.222 //
pareṇa tu daśāhasya na dadyān nāpi dāpayet /
ādadāno dadat caiva rājñā daṇḍyau śatāni ṣaṭ // Mn_8.223 //
yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
tasya kuryān nṛpo daṇḍaṃ svayaṃ ṣaṇṇavatiṃ paṇān // Mn_8.224 //
akanyeti tu yaḥ kanyāṃ brūyād dveṣeṇa mānavaḥ /
sa śataṃ prāpnuyād daṇḍaṃ tasyā doṣam adarśayan // Mn_8.225 //
pāṇigrahaṇikā mantrāḥ kanyāsv eva pratiṣṭhitāḥ /
nākanyāsu kva cin nṝṇāṃ luptadharmakriyā hi tāḥ // Mn_8.226 //
pāṇigrahaṇikā mantrā niyataṃ dāralakṣaṇam /
teṣāṃ niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade // Mn_8.227 //
yasmin yasmin kṛte kārye yasyehānuśayo bhavet /
tam anena vidhānena dharmye pathi niveśayet // Mn_8.228 //
paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame /
vivādaṃ saṃpravakṣyāmi yathāvad dharmatattvataḥ // Mn_8.229 //
divā vaktavyatā pāle rātrau svāmini tadgṛhe /
yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt // Mn_8.230 //
gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ // Mn_8.231 //
naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu // Mn_8.232 //
vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
yadi deśe ca kāle ca svāminaḥ svasya śaṃsati // Mn_8.233 //
karṇau carma ca vālāṃś ca bastiṃ snāyuṃ ca rocanām /
paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet // Mn_8.234 //
ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet // Mn_8.235 //
tāsāṃ ced avaruddhānāṃ carantīnāṃ mitho vane /
yām utplutya vṛko hanyān na pālas tatra kilbiṣī // Mn_8.236 //
dhanuḥśataṃ parīhāro grāmasya syāt samantataḥ /
śamyāpātās trayo vāpi triguṇo nagarasya tu // Mn_8.237 //
tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi /
na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām // Mn_8.238 //
vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam // Mn_8.239 //
pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ /
sapālaḥ śatadaṇḍārho vipālān vārayet paśūn // Mn_8.240 //
kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
sarvatra tu sado deyaḥ kṣetrikasyeti dhāraṇā // Mn_8.241 //
anirdaśāhāṃ gāṃ sūtāṃ vṛṣān devapaśūṃs tathā /
sapālān vā vipālān vā na daṇḍyān manur abravīt // Mn_8.242 //
kṣetriyasyātyaye daṇḍo bhāgād daśaguṇo bhavet /
tato 'rdhadaṇḍo bhṛtyānām ajñānāt kṣetrikasya tu // Mn_8.243 //
etad vidhānam ātiṣṭhed dhārmikaḥ pṛthivīpatiḥ /
svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame // Mn_8.244 //
sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ /
jyeṣṭhe māsi nayet sīmāṃ suprakāśeṣu setuṣu // Mn_8.245 //
sīṃāvṛkṣāṃś ca kurvīta nyagrodhāśvatthakiṃśukān /
śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān // Mn_8.246 //
gulmān veṇūṃś ca vividhān śamīvallīsthalāni ca /
śarān kubjakagulmāṃś ca tathā sīmā na naśyati // Mn_8.247 //
taḍāgāny udapānāni vāpyaḥ prasravaṇāni ca // Mn_8.248a[M250] //
sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca // Mn_8.248[M250c] //
upachannāni cānyāni sīmāliṅgāni kārayet /
sīmājñāne nṛṇāṃ vīkṣya nityaṃ loke viparyayam // Mn_8.249 //
aśmano 'sthīni govālāṃs tuṣān bhasma kapālikāḥ /
karīṣam iṣṭakāṅgārāṃś śarkarā vālukās tathā // Mn_8.250[M248] //
yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet /
tāni saṃdhiṣu sīmāyām aprakāśāni kārayet // Mn_8.251 //
etair liṅgair nayet sīmāṃ rājā vivadamānayoḥ /
pūrvabhuktyā ca satatam udakasyāgamena ca // Mn_8.252 //
yadi sṃśaya eva syāl liṅgānām api darśane /
sākṣipratyaya eva syāt sīmāvādavinirṇayaḥ // Mn_8.253 //
grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ /
praṣṭavyāḥ sīmaliṅgāni tayoś caiva vivādinoḥ // Mn_8.254 //
te pṛṣṭās tu yathā brūyuḥ samastāḥ sīmni niścayam /
nibadhnīyāt tathā sīmāṃ sarvāṃs tāṃś caiva nāmataḥ // Mn_8.255 //
śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ /
sukṛtaiḥ śāpithāḥ svaiḥ svair nayeyus te samañjasam // Mn_8.256 //
yathoktena nayantas te pūyante satyasākṣiṇaḥ /
viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam // Mn_8.257 //
sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ /
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // Mn_8.258 //
sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām /
imān apy anuyuñjīta puruṣān vanagocarān // Mn_8.259 //
vyādhāñ śākunikān gopān kaivartān mūlakhānakān /
vyālagrāhān uñchavṛttīn anyāṃś ca vanacāriṇaḥ // Mn_8.260 //
te pṛṣṭās tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam /
tat tathā sthāpayed rājā dharmeṇa grāmayor dvayoḥ // Mn_8.261 //
kṣetrakūpataḍāgānām ārāmasya gṛhasya ca /
sāmantapratyayo jñeyaḥ sīmāsetuvinirṇayaḥ // Mn_8.262 //
sāmantāś cen mṛṣā brūyuḥ setau vivādatāṃ nṛṇām /
sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam // Mn_8.263 //
gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran /
śatāni pañca daṇḍyaḥ syād ajñānād dviśato damaḥ // Mn_8.264 //
sīmāyām aviṣahyāyāṃ svayaṃ rājaiva dharmavit /
pradiśed bhūmim ekeṣām upakārād iti sthitiḥ // Mn_8.265 //
eṣo 'khilenābhihito dharmaḥ sīmāvinirṇaye /
ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam // Mn_8.266 //
śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati /
vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati // Mn_8.267 //
pañcāśad brāhmaṇo daṇḍyaḥ kṣatriyasyābhiśaṃsane /
vaiśye syād ardhapañcāśac chūdre dvādaśako damaḥ // Mn_8.268 //
samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame /
vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet // Mn_8.269 //
ekajātir dvijātīṃs tu vācā dāruṇayā kṣipan /
jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ // Mn_8.270 //
nāmajātigrahaṃ tv eṣām abhidroheṇa kurvataḥ /
nikṣepyo 'yomayaḥ śaṅkur jvalann āsye daśāṅgulaḥ // Mn_8.271 //
dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ /
taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // Mn_8.272 //
śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca /
vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam // Mn_8.273 //
kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham /
tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram // Mn_8.274 //
mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum /
ākṣārayañ śataṃ dāpyaḥ panthānaṃ cādadad guroḥ // Mn_8.275 //
brāhmaṇakṣatriyābhyāṃ tu daṇḍaḥ kāryo vijānatā /
brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tv eva madhyamaḥ // Mn_8.276 //
viṭśūdrayor evam eva svajātiṃ prati tattvataḥ /
chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ // Mn_8.277 //
eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ /
ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam // Mn_8.278 //
yena kena cid aṅgena hiṃsyāc cec chreṣṭham antyajaḥ /
chettavyaṃ tad tad evāsya tan manor anuśāsanam // Mn_8.279 //
pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati /
pādena praharan kopāt pādacchedanam arhati // Mn_8.280 //
sahāsanam abhiprepsur utkṛṣṭasyāpakṛṣṭajaḥ /
kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet // Mn_8.281 //
avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
avamūtrayato meḍhram avaśardhayato gudam // Mn_8.282 //
keśeṣu gṛhṇato hastau chedayed avicārayan /
pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca // Mn_8.283 //
tvagbhedakaḥ śataṃ daṇḍyo lohitasya ca darśakaḥ /
māṃsabhettā tu ṣaṇniṣkān pravāsyas tv asthibhedakaḥ // Mn_8.284 //
vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
yathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // Mn_8.285 //
manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // Mn_8.286 //
aṅgāvapīḍanāyāṃ ca vraṇaśonitayos tathā /
samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā // Mn_8.287 //
dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi vā /
sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam // Mn_8.288 //
carmacārmikabhāṇḍeṣu kāṣṭhaloṣṭamayeṣu /
mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca // Mn_8.289 //
yānasya caiva yātuś ca yānasvāmina eva ca /
daśātivartanāny āhuḥ śeṣe daṇḍo vidhīyate // Mn_8.290 //
chinnanāsye bhagnayuge tiryakpratimukhāgate /
akṣabhaṅge ca yānasya cakrabhaṅge tathaiva ca // Mn_8.291 //
chedane caiva yantrāṇāṃ yoktraraśmyos tathaiva ca /
ākrande cāpy apaihīti na daṇḍaṃ manur abravīt // Mn_8.292 //
yatrāpavartate yugyaṃ vaiguṇyāt prājakasya tu /
tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam // Mn_8.293 //
prājakaś ced bhaved āptaḥ prājako daṇḍam arhati /
yugyasthāḥ prājake 'nāpte sarve daṇḍyāḥ śataṃ śatam // Mn_8.294 //
sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
pramāpayet prāṇabhṛtas tatra daṇḍo 'vicāritaḥ // Mn_8.295 //
manuṣyamāraṇe kṣipraṃ cauravat kilbiṣaṃ bhavet /
prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu // Mn_8.296 //
kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu // Mn_8.297 //
gardhabhājāvikānāṃ tu daṇḍaḥ syāt pañcamāṣikaḥ /
māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane // Mn_8.298 //
bhāryā putraś ca dāsaś ca preṣyo bhrātrā ca sodaraḥ /
prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena vā // Mn_8.299 //
pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃ cana /
ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam // Mn_8.300 //
eṣo 'khilenābhihito daṇḍapāruṣyanirṇayaḥ /
stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye // Mn_8.301 //
paramaṃ yatnam ātiṣṭhet stenānāṃ nigrahe nṛpaḥ /
stenānāṃ nigrahād asya yaśo rāṣṭraṃ ca vardhate // Mn_8.302 //
abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam // Mn_8.303 //
sarvato dharmaṣaḍbhāgo rājño bhavati rakṣataḥ /
adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ // Mn_8.304 //
yad adhīte yad yajate yad dadāti yad arcati /
tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // Mn_8.305 //
rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ // Mn_8.306 //
yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ /
pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet // Mn_8.307 //
arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam /
tam āhuḥ sarvalokasya samagramalahārakam // Mn_8.308 //
anapekṣitamaryādaṃ nāstikaṃ vipraluṃpakam /
arakṣitāram attāraṃ nṛpaṃ vidyād adhogatim // Mn_8.309 //
adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
nirodhanena bandhena vividhena vadhena ca // Mn_8.310 //
nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca /
dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ // Mn_8.311 //
kṣantavyaṃ prabhuṇā nityaṃ kṣipatāṃ kāryiṇāṃ nṛṇām /
bālavṛddhāturāṇāṃ ca kurvatā hitam ātmanaḥ // Mn_8.312 //
yaḥ kṣipto marṣayaty ārtais tena svarge mahīyate /
yas tv aiśvaryān na kṣamate narakaṃ tena gacchati // Mn_8.313 //
rājā stenena gantavyo muktakeśena dhāvatā /
ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // Mn_8.314 //
skandhenādāya musalaṃ laguḍaṃ vāpi khādiram /
śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva vā // Mn_8.315 //
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
aśāsitvā tu taṃ rājā stenasyāpnoti kilbiṣam // Mn_8.316 //
annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī /
gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam // Mn_8.317 //
rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // Mn_8.318 //
yas tu rajjuṃ ghaṭaṃ kūpād dhared bhindyāc ca yaḥ prapām /
sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet // Mn_8.319 //
dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam // Mn_8.320 //
tathā dharimameyānāṃ śatād abhyadhike vadhaḥ /
suvarṇarajatādīnām uttamānāṃ ca vāsasām // Mn_8.321 //
pañcāśatas tv abhyadhike hastacchedanam iṣyate /
śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet // Mn_8.322 //
puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ /
mukhyānāṃ caiva ratnānāṃ haraṇe vadham arhati // Mn_8.323 //
mahāpaśūnāṃ haraṇe śastrāṇām auṣadhasya ca /
kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet // Mn_8.324 //
goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane /
paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ // Mn_8.325 //
sūtrakārpāsakiṇvānāṃ gomayasya guḍasya ca /
dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca // Mn_8.326 //
veṇuvaidalabhāṇḍānāṃ lavaṇānāṃ tathaiva ca /
mṛṇmayānāṃ ca haraṇe mṛdo bhasmana eva ca // Mn_8.327 //
matsyānāṃ pakṣiṇāṃ caiva tailasya ca ghṛtasya ca /
māṃsasya madhunaś caiva yac cānyat paśusaṃbhavam // Mn_8.328 //
anyeṣāṃ caivamādīnāṃ madyānām odanasya ca /
pakvānnānāṃ ca sarveṣāṃ tanmulyād dviguṇo damaḥ // Mn_8.329 //
puṣpeṣu harite dhānye gulmavallīnageṣu ca /
anyeṣv aparipūteṣu daṇḍaḥ syāt pañcakṛṣṇalaḥ // Mn_8.330 //
paripūteṣu dhānyeṣu śākamūlaphaleṣu ca /
niranvaye śataṃ daṇḍaḥ sānvaye 'rdhaśataṃ damaḥ // Mn_8.331 //
syāt sāhasaṃ tv anvayavat prasabhaṃ karma yat kṛtam /
niranvayaṃ bhavet steyaṃ hṛtvāpavyayate ca yat // Mn_8.332 //
yas tv etāny upakḷptāni dravyāṇi stenayen naraḥ /
tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt // Mn_8.333 //
yena yena yathāṅgena steno nṛṣu viceṣṭate /
tat tad eva haret tasya pratyādeśāya pārthivaḥ // Mn_8.334 //
pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati // Mn_8.335 //
kārṣāpaṇaṃ bhaved daṇḍyo yatrānyaḥ prākṛto janaḥ /
tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā // Mn_8.336 //
aṣṭāpādyaṃ tu śūdrasya steye bhavati kilbiṣam /
ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca // Mn_8.337 //
brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet /
dviguṇā vā catuḥṣaṣṭis taddoṣaguṇavid dhi saḥ // Mn_8.338 //
vānaspatyaṃ mūlaphalaṃ dārv agnyarthaṃ tathaiva ca /
tṛṇaṃ ca gobhyo grāsārtham asteyaṃ manur abravīt // Mn_8.339 //
yo 'dattādāyino hastāl lipseta brāhmaṇo dhanam /
yājanādhyāpanenāpi yathā stenas tathaiva saḥ // Mn_8.340 //
dvijo 'dhvagaḥ kṣīṇavṛttir dvāv ikṣū dve ca mūlake /
ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati // Mn_8.341 //
asaṃditānāṃ saṃdātā saṃditānāṃ ca mokṣakaḥ /
dāsāśvarathahartā ca prāptaḥ syāc corakilbiṣam // Mn_8.342 //
anena vidhinā rājā kurvāṇaḥ stenanigraham /
yaśo 'smin prāpnuyāl loke pretya cānuttamaṃ sukham // Mn_8.343 //
aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam /
nopekṣeta kṣaṇam api rājā sāhasikaṃ naram // Mn_8.344 //
vāgduṣṭāt taskarāc caiva daṇḍenaiva ca hiṃsataḥ /
sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ // Mn_8.345 //
sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati // Mn_8.346 //
na mitrakāraṇād rājā vipulād vā dhanāgamāt /
samutsṛjet sāhasikān sarvabhūtabhayāvahān // Mn_8.347 //
śastraṃ dvijātibhir grāhyaṃ dharmo yatroparudhyate /
dvijātīnāṃ ca varṇānāṃ viplave kālakārite // Mn_8.348 //
ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare /
strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // Mn_8.349 //
guruṃ vā bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ātatāyinam āyāntaṃ hanyād evāvicārayan // Mn_8.350 //
nātatāyivadhe doṣo hantur bhavati kaś cana /
prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati // Mn_8.351 //
paradārābhimarśeṣu pravṛttān nṝn mahīpatiḥ /
udvejanakarair daṇḍaiś chinnayitvā pravāsayet // Mn_8.352 //
tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
yena mūlaharo 'dharmaḥ sarvanāśāya kalpate // Mn_8.353 //
parasya patnyā puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ /
pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // Mn_8.354 //
yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
na doṣaṃ prāpnuyāt kiṃ cin na hi tasya vyatikramaḥ // Mn_8.355 //
parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā /
nadīnāṃ vāpi saṃbhede sa saṃgrahaṇam āpnuyāt // Mn_8.356 //
upacārakriyā keliḥ sparśo bhūṣaṇavāsasām /
saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam // Mn_8.357 //
striyaṃ spṛśed adeśe yaḥ spṛṣṭo vā marṣayet tayā /
parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam // Mn_8.358 //
abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati /
caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā // Mn_8.359 //
bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā /
saṃbhāṣanaṃ saha strībhiḥ kuryur aprativāritāḥ // Mn_8.360 //
na saṃbhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret /
niṣiddho bhāṣamāṇas tu suvarṇaṃ daṇḍam arhati // Mn_8.361 //
naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu /
sajjayanti hi te nārīr nigūḍhāś cārayanti ca // Mn_8.362 //
kiṃ cid eva tu dāpyaḥ syāt saṃbhāṣāṃ tābhir ācaran /
praiṣyāsu caikabhaktāsu rahaḥ pravrajitāsu ca // Mn_8.363 //
yo 'kāmāṃ dūṣayet kanyāṃ sa sadyo vadham arhati /
sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ // Mn_8.364 //
kanyāṃ bhajantīm utkṛṣṭaṃ na kiṃ cid api dāpayet /
jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe // Mn_8.365 //
uttamāṃ sevamānas tu jaghanyo vadham arhati /
śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi // Mn_8.366 //
abhiṣahya tu yaḥ kanyāṃ kuryād darpeṇa mānavaḥ /
tasyāśu kartye aṅgulyau daṇḍaṃ cārhati ṣaṭśatam // Mn_8.367 //
sakāmāṃ dūṣayaṃs tulyo nāṅgulicchedam āpnuyāt /
dviśataṃ tu damaṃ dāpyaḥ prasaṅgavinivṛttaye // Mn_8.368 //
kanyaiva kanyāṃ yā kuryāt tasyāḥ syād dviśato damaḥ /
śulkaṃ ca dviguṇaṃ dadyāc chiphāś caivāpnuyād daśa // Mn_8.369 //
yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati /
aṅgulyor eva vā chedaṃ khareṇodvahanaṃ tathā // Mn_8.370 //
bhartāraṃ laṅghayed yā tu strī jñātiguṇadarpitā /
tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite // Mn_8.371 //
pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase /
abhyādadhyuś ca kāṣṭhāni tatra dahyeta pāpakṛt // Mn_8.372 //
saṃvatsarābhiśastasya duṣṭasya dviguṇo damaḥ /
vrātyayā saha saṃvāse cāṇḍālyā tāvad eva tu // Mn_8.373 //
śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan /
aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate // Mn_8.374 //
vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ /
sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati // Mn_8.375 //
brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau /
vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam // Mn_8.376 //
ubhāv api tu tāv eva brāhmaṇyā guptayā saha /
viplutau śūdravad daṇḍyau dagdhavyau vā kaṭāgninā // Mn_8.377 //
sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan /
śatāni pañca daṇḍyaḥ syād icchantyā saha saṃgataḥ // Mn_8.378 //
mauṇḍyaṃ prāṇāntikaṃ daṇḍo brāhmaṇasya vidhīyate /
itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet // Mn_8.379 //
na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam // Mn_8.380 //
na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
tasmād asya vadhaṃ rājā manasāpi na cintayet // Mn_8.381 //
vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet /
yo brāhmaṇyām aguptāyāṃ tāv ubhau daṇḍam arhataḥ // Mn_8.382 //
sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ // Mn_8.383 //
kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ /
mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva vā // Mn_8.384 //
agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan /
śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam // Mn_8.385 //
yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
na sāhasikadaṇḍaghno sa rājā śakralokabhāk // Mn_8.386 //
eteṣāṃ nigraho rājñaḥ pañcānāṃ viṣaye svake /
sāṃrājyakṛt sajātyeṣu loke caiva yaśaskaraḥ // Mn_8.387 //
ṛtvijaṃ yas tyajed yājyo yājyaṃ ca rtvik tyajed yadi /
śaktaṃ karmaṇy aduṣṭaṃ ca tayor daṇḍaḥ śataṃ śatam // Mn_8.388 //
na mātā na pitā na strī na putras tyāgam arhati /
tyajann apatitān etān rājñā daṇḍyaḥ śatāni ṣaṭ // Mn_8.389 //
āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ /
na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ // Mn_8.390 //
yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
sāntvena praśamayyādau svadharmaṃ pratipādayet // Mn_8.391 //
prativeśyānuveśyau ca kalyāṇe viṃśatidvije /
arhāv abhojayan vipro daṇḍam arhati māṣakam // Mn_8.392 //
śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam // Mn_8.393 //
andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ /
śrotriyeṣūpakurvaṃś ca na dāpyāḥ kena cit karam // Mn_8.394 //
śrotriyaṃ vyādhitārtau ca bālavṛddhāv akiṃcanam /
mahākulīnam āryaṃ ca rājā saṃpūjayet sadā // Mn_8.395 //
śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ /
na ca vāsāṃsi vāsobhir nirharen na ca vāsayet // Mn_8.396 //
tantuvāyo daśapalaṃ dadyād ekapalādhikam /
ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam // Mn_8.397 //
śulkasthāneṣu kuśalāḥ sarvapaṇyavicakṣaṇāḥ /
kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret // Mn_8.398 //
rājñaḥ prakhyātabhāṇḍāni pratiṣiddhāni yāni ca /
tāṇi nirharato lobhāt sarvahāraṃ haren nṛpaḥ // Mn_8.399 //
śulkasthānaṃ pariharann akāle krayavikrayī /
mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam // Mn_8.400 //
āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāv ubhau /
vicārya sarvapaṇyānāṃ kārayet krayavikrayau // Mn_8.401 //
pañcarātre pañcarātre pakṣe pakṣe 'tha vā gate /
kurvīta caiṣāṃ pratyakṣam arghasaṃsthāpanaṃ nṛpaḥ // Mn_8.402 //
tulāmānaṃ pratīmānaṃ sarvaṃ ca syāt sulakṣitam /
ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet // Mn_8.403 //
paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare /
pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān // Mn_8.404 //
bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ /
riktabhāṇḍāni yat kiṃ cit pumāṃsaś cāparicchadāḥ // Mn_8.405 //
dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet /
nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam // Mn_8.406 //
garbhiṇī tu dvimāsādis tathā pravrajito muniḥ /
brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare // Mn_8.407 //
yan nāvi kiṃ cid dāśānāṃ viśīryetāparādhataḥ /
tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ // Mn_8.408 //
eṣa nauyāyinām ukto vyavahārasya nirṇayaḥ /
dāśāparādhatas toye daivike nāsti nigrahaḥ // Mn_8.409 //
vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām // Mn_8.410 //
kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet // Mn_8.411 //
dāsyaṃ tu kārayaṃl lobhād brāhmaṇaḥ saṃskṛtān dvijān /
anicchataḥ prābhavatyād rājñā daṇḍyaḥ śatāni ṣaṭ // Mn_8.412 //
śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva vā /
dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā // Mn_8.413 //
na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
nisargajaṃ hi tat tasya kas tasmāt tad apohati // Mn_8.414 //
dhvajāhṛto bhaktadāso gṛhajaḥ krītadattrimau /
paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ // Mn_8.415 //
bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
yat te samadhigacchanti yasya te tasya tad dhanam // Mn_8.416 //
visrabdhaṃ brāhmaṇaḥ śūdrād dravyopādānam ācaret /
na hi tasyāsti kiṃ cit svaṃ bhartṛhāryadhano hi saḥ // Mn_8.417 //
vaiśyaśūdrau prayatnena svāni karmāṇi kārayet /
tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat // Mn_8.418 //
ahany ahany avekṣeta karmāntān vāhanāni ca /
āyavyayau ca niyatāv ākarān kośam eva ca // Mn_8.419 //
evaṃ sarvān imān rājā vyavahārān samāpayan /
vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim // Mn_8.420 //

puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ /
saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān // Mn_9.1 //
asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam /
viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe // Mn_9.2 //
pitā rakṣati kaumāre bhartā rakṣati yauvane /
rakṣanti sthavire putrā na strī svātantryam arhati // Mn_9.3 //
kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
mṛte bhartari putras tu vācyo mātur arakṣitā // Mn_9.4 //
sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ /
dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ // Mn_9.5 //
imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
yatante rakṣituṃ bhāryāṃ bhartāro durbalā api // Mn_9.6 //
svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca /
svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati // Mn_9.7 //
patir bhāryāṃ saṃpraviśya garbho bhūtveha jāyate /
jāyāyās tad dhi jāyātvaṃ yad asyāṃ jāyate punaḥ // Mn_9.8 //
yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
tasmāt prajāviśuddhyarthaṃ striyaṃ rakṣet prayatnataḥ // Mn_9.9 //
na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum /
etair upāyayogais tu śakyās tāḥ parirakṣitum // Mn_9.10 //
arthasya saṃgrahe caināṃ vyaye caiva niyojayet /
śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe // Mn_9.11 //
arakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ /
ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ // Mn_9.12 //
pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam /
svapno 'nyagehavāsaś ca nārīsaṃdūṣaṇāni ṣaṭ // Mn_9.13 //
naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate // Mn_9.14 //
pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ /
rakṣitā yatnato 'pīha bhartṛṣv etā vikurvate // Mn_9.15 //
evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam /
paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati // Mn_9.16 //
śayyāsanam alaṅkāraṃ kāmaṃ krodham anārjavam M:anāryatām] /
drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat // Mn_9.17 //
nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ // Mn_9.18 //
tathā ca śrutayo bahvyo nigītā nigameṣv api /
svālakṣaṇyaparīkṣārthaṃ tāsāṃ śṛṇuta niṣkṛtīḥ // Mn_9.19 //
yan me mātā pralulubhe vicaranty apativratā /
tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam // Mn_9.20 //
dhyāyaty aniṣṭaṃ yat kiṃ cit pāṇigrāhasya cetasā /
tasyaiṣa vyabhicārasya nihnavaḥ samyag ucyate // Mn_9.21 //
yādṛgguṇena bhartrā strī saṃyujyeta yathāvidhi /
tādṛgguṇā sā bhavati samudreṇeva nimnagā // Mn_9.22 //
akṣamālā vasiṣṭhena saṃyuktādhamayonijā /
śāraṅgī mandapālena jagāmābhyarhaṇīyatām // Mn_9.23 //
etāś cānyāś ca loke 'sminn apakṛṣṭaprasūtayaḥ /
utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ // Mn_9.24 //
eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā /
pretyeha ca sukhodarkān prajādharmān nibodhata // Mn_9.25 //
prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ /
striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaś cana // Mn_9.26 //
utpādanam apatyasya jātasya paripālanam /
pratyahaṃ lokayātrāyāḥ pratyakṣaṃ strī nibandhanam // Mn_9.27 //
apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā /
dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha // Mn_9.28 //
patiṃ yā nābhicarati manovāgdehasaṃyatā /
sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // Mn_9.29 //
vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām /
sṛgālayoniṃ cāpnoti pāparogaiś ca pīḍyate // Mn_9.30 //
putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ /
viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata // Mn_9.31 //
bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
āhur utpādakaṃ ke cid apare kṣetriṇaṃ viduḥ // Mn_9.32 //
kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
kṣetrabījasamāyogāt saṃbhavaḥ sarvadehinām // Mn_9.33 //
viśiṣṭaṃ kutra cid bījaṃ strīyonis tv eva kutra cit /
ubhayaṃ tu samaṃ yatra sā prasūtiḥ praśasyate // Mn_9.34 //
bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate /
sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā // Mn_9.35 //
yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ // Mn_9.36 //
iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
na ca yoniguṇān kāṃś cid bījaṃ puṣyati puṣṭiṣu // Mn_9.37 //
bhūmāv apy ekakedāre kāloptāni kṛṣīvalaiḥ /
nānārūpāṇi jāyante bījānīha svabhāvataḥ // Mn_9.38 //
vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ /
yathābījaṃ prarohanti laśunānīkṣavas tathā // Mn_9.39 //
anyad uptaṃ jātam anyad ity etan nopapadyate /
upyate yad dhi yad bījaṃ tat tad eva prarohati // Mn_9.40 //
tat prājñena vinītena jñānavijñānavedinā /
āyuṣkāmena vaptavyaṃ na jātu parayoṣiti // Mn_9.41 //
atra gāthā vāyugītāḥ kīrtayanti purāvidaḥ /
yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe // Mn_9.42 //
naśyatīṣur yathā viddhaḥ khe viddham anuvidhyataḥ /
tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe // Mn_9.43 //
pṛthor apīmāṃ pṛthivīṃ bhāryāṃ pūrvavido viduḥ /
sthāṇucchedasya kedāram āhuḥ śālyavato mṛgam // Mn_9.44 //
etāvān eva puruṣo yaj jāyātmā prajeti ha /
viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // Mn_9.45 //
na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate /
evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam // Mn_9.46 //
sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
sakṛd āha dadānīti trīṇy etāni satāṃ sakṛt // Mn_9.47 //
yathā go'śvoṣṭradāsīṣu mahiṣy ajāvikāsu ca /
notpādakaḥ prajābhāgī tathaivānyāṅganāsv api // Mn_9.48 //
ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ /
te vai sasyasya jātasya na labhante phalaṃ kva cit // Mn_9.49 //
yad anyagoṣu vṛṣabho vatsānāṃ janayec chatam /
gominām eva te vatsā moghaṃ skanditam ārṣabham // Mn_9.50 //
tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
kurvanti kṣetriṇām arthaṃ na bījī labhate phalam // Mn_9.51 //
phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījināṃ tathā /
pratyakṣaṃ kṣetriṇām artho bījād yonir galīyasī // Mn_9.52 //
kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca // Mn_9.53 //
oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam // Mn_9.54 //
eṣa dharmo gavāśvasya dāsyuṣṭrājāvikasya ca /
vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati // Mn_9.55 //
etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi // Mn_9.56 //
bhrātur jyeṣṭhasya bhāryā yā gurupatny anujasya sā /
yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā // Mn_9.57 //
jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam /
patitau bhavato gatvā niyuktāv apy anāpadi // Mn_9.58 //
devarād vā sapiṇḍād vā striyā samyaṅ niyuktayā /
prajepsitāādhigantavyā saṃtānasya parikṣaye // Mn_9.59 //
vidhavāyāṃ niyuktas tu ghṛtākto vāgyato niśi /
ekam utpādayet putraṃ na dvitīyaṃ kathaṃ cana // Mn_9.60 //
dvitīyam eke prajanaṃ manyante strīṣu tadvidaḥ /
anirvṛtaṃ niyogārthaṃ paśyanto dharmatas tayoḥ // Mn_9.61 //
vidhavāyāṃ niyogārthe nirvṛtte tu yathāvidhi /
guruvac ca snuṣāvac ca varteyātāṃ parasparam // Mn_9.62 //
niyuktau yau vidhiṃ hitvā varteyātāṃ tu kāmataḥ /
tāv ubhau patitau syātāṃ snuṣāgagurutalpagau // Mn_9.63 //
nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ /
anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam // Mn_9.64 //
nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kva cit /
na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ // Mn_9.65 //
ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
manuṣyāṇām api prokto vene rājyaṃ praśāsati // Mn_9.66 //
sa mahīm akhilāṃ bhuñjan rājarṣipravaraḥ purā /
varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ // Mn_9.67 //
tataḥ prabhṛti yo mohāt pramītapatikāṃ striyam /
niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ // Mn_9.68 //
yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
tām anena vidhānena nijo vindeta devaraḥ // Mn_9.69 //
yathāvidhy adhigamyaināṃ śuklavastrāṃ śucivratām /
mitho bhajetā prasavāt sakṛtsakṛd ṛtāvṛtau // Mn_9.70 //
na dattvā kasya cit kanyāṃ punar dadyād vicakṣaṇaḥ /
dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam // Mn_9.71 //
vidhivat pratigṛhyāpi tyajet kanyāṃ vigarhitām /
vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām // Mn_9.72 //
yas tu doṣavatīṃ kanyām anākhyāyopapādayet /
tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ // Mn_9.73 //
vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
avṛttikarśitā hi strī praduṣyet sthitimaty api // Mn_9.74 //
vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ // Mn_9.75 //
proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
vidyārthaṃ ṣaḍ yaśo'rthaṃ vā kāmārthaṃ trīṃs tu vatsarān // Mn_9.76 //
saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ /
ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset // Mn_9.77 //
atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā /
sā trīn māsān parityājyā vibhūṣaṇaparicchadā // Mn_9.78 //
unmattaṃ patitaṃ klībam abījaṃ pāparogiṇam /
na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam // Mn_9.79 //
madyapāsādhuvṛttā ca pratikūlā ca yā bhavet /
vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā // Mn_9.80 //
vandhyāṣṭame 'dhivedyā'abde daśame tu mṛtaprajā /
ekādaśe strījananī sadyas tv apriyavādinī // Mn_9.81 //
yā rogiṇī syāt tu hitā saṃpannā caiva śīlataḥ /
sānujñāpyādhivettavyā nāvamānyā ca karhi cit // Mn_9.82 //
adhivinnā tu yā nārī nirgacched ruṣitā gṛhāt /
sā sadyaḥ saṃniroddhavyā tyājyā vā kulasaṃnidhau // Mn_9.83 //
pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api /
prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ // Mn_9.84 //
yadi svāś cāparāś caiva vinderan yoṣito dvijāḥ /
tāsāṃ varṇakrameṇa syāj jyeṣṭhyaṃ pūjā ca veśma ca // Mn_9.85 //
bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃ cana // Mn_9.86 //
yas tu tat kārayen mohāt sajātyā sthitayānyayā /
yathā brāhmaṇacāṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ // Mn_9.87 //
utkṛṣṭāyābhirūpāya varāya sadṛśāya ca /
aprāptām api tāṃ tasmai kanyāṃ dadyād yathāvidhi // Mn_9.88 //
kāmam ā maraṇāt tiṣṭhed gṛhe kanyā rtumaty api /
na caivaināṃ prayaccet tu guṇahīnāya karhi cit // Mn_9.89 //
trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ūrdhvaṃ tu kālād etasmād vindeta sadṛśaṃ patim // Mn_9.90 //
adīyamānā bhartāram adhigacched yadi svayam /
nainaḥ kiṃ cid avāpnoti na ca yaṃ sādhigacchati // Mn_9.91 //
alaṅkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā /
mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret // Mn_9.92 //
pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt // Mn_9.93 //
triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ // Mn_9.94 //
devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran // Mn_9.95 //
prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ /
tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ // Mn_9.96 //
kanyāyāṃ dattaśulkāyāṃ mriyeta yadi śulkadaḥ /
devarāya pradātavyā yadi kanyānumanyate // Mn_9.97 //
ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan /
śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam // Mn_9.98 //
etat tu na pare cakrur nāpare jātu sādhavaḥ /
yad anyasya pratijñāya punar anyasya dīyate // Mn_9.99 //
nānuśuśruma jātv etat pūrveṣv api hi janmasu /
śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam // Mn_9.100 //
anyonyasyāvyabhicāro bhaved āmaraṇāntikaḥ /
eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ // Mn_9.101 //
tathā nityaṃ yateyātāṃ strīpuṃsau tu kṛtakriyau /
yathā nābhicaretāṃ tau viyuktāv itaretaram // Mn_9.102 //
eṣa strīpuṃsayor ukto dharmo vo ratisaṃhitaḥ /
āpady apatyaprāptiś ca dāyadharmaṃ nibodhata // Mn_9.103 //
ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ // Mn_9.104 //
jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ /
śeṣās tam upajīveyur yathaiva pitaraṃ tathā // Mn_9.105 //
jyeṣṭhena jātamātreṇa putrī bhavati mānavaḥ /
pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati // Mn_9.106 //
yasminn ṛṇaṃ saṃnayati yena cānantyam aśnute /
sa eva dharmajaḥ putraḥ kāmajān itarān viduḥ // Mn_9.107 //
piteva pālayet pūtrān jyeṣṭho bhrātṝṇ yavīyasaḥ /
putravac cāpi varteran jyeṣṭhe bhrātari dharmataḥ // Mn_9.108 //
jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ /
jyeṣṭhaḥ pūjyatamo loke jyeṣṭhaḥ sadbhir agarhitaḥ // Mn_9.109 //
yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat // Mn_9.110 //
evaṃ saha vaseyur vā pṛthag vā dharmakāmyayā /
pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā // Mn_9.111 //
jyeṣṭhasya viṃśa uddhāraḥ sarvadravyāc ca yad varam /
tato 'rdhaṃ madhyamasya syāt turīyaṃ tu yavīyasaḥ // Mn_9.112 //
jyeṣṭhaś caiva kaniṣṭhaś ca saṃharetāṃ yathoditam /
ye 'nye jyeṣṭhakaniṣṭhābhyāṃ teṣāṃ syān madhyamaṃ dhanam // Mn_9.113 //
sarveṣāṃ dhanajātānām ādadītāgryam agrajaḥ /
yac ca sātiśayaṃ kiṃ cid daśataś cāpnuyād varam // Mn_9.114 //
uddhāro na daśasv asti saṃpannānāṃ svakarmasu /
yat kiṃ cid eva deyaṃ tu jyāyase mānavardhanam // Mn_9.115 //
evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet /
uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā // Mn_9.116 //
ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ /
aṃśam aṃśaṃ yavīyāṃsa iti dharmo vyavasthitaḥ // Mn_9.117 //
svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak /
svāt svād aṃśāc caturbhāgaṃ patitāḥ syur aditsavaḥ // Mn_9.118 //
ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet /
ajāvikaṃ tu viṣamaṃ jyeṣṭhasyaiva vidhīyate // Mn_9.119 //
yavīyāñ jyeṣṭhabhāryāyāṃ putram utpādayed yadi /
samas tatra vibhāgaḥ syād iti dharmo vyavasthitaḥ // Mn_9.120 //
upasarjanaṃ pradhānasya dharmato nopapadyate /
pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet // Mn_9.121 //
putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ /
kathaṃ tatra vibhāgaḥ syād iti cet saṃśayo bhavet // Mn_9.122 //
ekaṃ vṛṣabham uddhāraṃ saṃhareta sa pūrvajaḥ /
tato 'pare jyeṣṭhavṛṣās tadūnānāṃ svamātṛtaḥ // Mn_9.123 //
jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ /
tataḥ svamātṛtaḥ śeṣā bhajerann iti dhāraṇā // Mn_9.124 //
sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ /
na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate // Mn_9.125 //
janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam /
yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā // Mn_9.126 //
aputro 'nena vidhinā sutāṃ kurvīta putrikām /
yad apatyaṃ bhaved asyāṃ tan mama syāt svadhākaram // Mn_9.127 //
anena tu vidhānena purā cakre 'tha putrikāḥ /
vivṛddhyarthaṃ svavaṃśasya svayaṃ dakṣaḥ prajāpatiḥ // Mn_9.128 //
dadau sa daśa dharmāya kaśyapāya trayodaśa /
somāya rājñe satkṛtya prītātmā saptaviṃśatim // Mn_9.129 //
yathaivātmā tathā putraḥ putreṇa duhitā samā /
tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // Mn_9.130 //
mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
dauhitra eva ca hared aputrasyākhilaṃ dhanam // Mn_9.131 //
dauhitro hy akhilaṃ riktham aputrasya pitur haret /
sa eva dadyād dvau piṇḍau pitre mātāmahāya ca // Mn_9.132 //
pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
tayor hi mātāpitarau saṃbhūtau tasya dehataḥ // Mn_9.133 //
putrikāyāṃ kṛtāyāṃ tu yadi putro 'nujāyate /
samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ // Mn_9.134 //
aputrāyāṃ mṛtāyāṃ tu putrikāyāṃ kathaṃ cana /
dhanaṃ tat putrikābhartā haretaivāvicārayan // Mn_9.135 //
akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam // Mn_9.136 //
putreṇa lokāñ jayati pautreṇānantyam aśnute /
atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam // Mn_9.137 //
puṃnāmno narakād yasmāt trāyate pitaraṃ sutaḥ /
tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā // Mn_9.138 //
pautradauhitrayor loke viśeṣo nopapadyate /
dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat // Mn_9.139 //
mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ /
dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ // Mn_9.140 //
upapanno guṇaiḥ sarvaiḥ putro yasya tu dattrimaḥ /
sa haretaiva tadrikthaṃ saṃprāpto 'py anyagotrataḥ // Mn_9.141 //
gotrarikthe janayitur na hared dattrimaḥ kva cit /
gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā // Mn_9.142 //
aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ubhau tau nārhato bhāgaṃ jārajātakakāmajau // Mn_9.143 //
niyuktāyām api pumān nāryāṃ jāto 'vidhānataḥ /
naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ // Mn_9.144 //
haret tatra niyuktāyāṃ jātaḥ putro yathāurasaḥ /
kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ // Mn_9.145 //
dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca /
so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam // Mn_9.146 //
yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate // Mn_9.147 //
etad vidhānaṃ vijñeyaṃ vibhāgasyaikayoniṣu /
bahvīṣu caikajātānāṃ nānāstrīṣu nibodhata // Mn_9.148 //
brāhmaṇasyānupūrvyeṇa catasras tu yadi striyaḥ /
tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ // Mn_9.149 //
kīnāśo govṛṣo yānam alaṅkāraś ca veśma ca /
viprasyāuddhārikaṃ deyam ekāṃśaś ca pradhānataḥ // Mn_9.150 //
tryaṃśaṃ dāyād dhared vipro dvāv aṃśau kṣatriyāsutaḥ /
vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret // Mn_9.151 //
sarvaṃ vā rikthajātaṃ tad daśadhā parikalpya ca /
dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit // Mn_9.152 //
caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
vaiśyāputro hared dvyaṃśaṃ aṃśaṃ śūdrāsuto haret // Mn_9.153 //
yady api syāt tu satputro 'py asatputro 'pi vā bhavet /
nādhikaṃ daśamād dadyāc chūdrāputrāya dharmataḥ // Mn_9.154 //
brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk /
yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet // Mn_9.155 //
samavarṇāsu vā jātāḥ sarve putrā dvijanmanām /
uddhāraṃ jyāyase dattvā bhajerann itare samam // Mn_9.156 //
śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate /
tasyāṃ jātāḥ samāṃśāḥ syur yadi putraśataṃ bhavet // Mn_9.157 //
putrān dvādaśa yān āha nṝṇāṃ svāyaṃbhuvo manuḥ /
teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ // Mn_9.158 //
aurasaḥ kṣetrajaś caiva dattaḥ kṛtrima eva ca /
gūḍhotpanno 'paviddhaś ca dāyādā bāndhavāś ca ṣaṭ // Mn_9.159 //
kānīnaś ca sahoḍhaś ca krītaḥ paunarbhavas tathā /
svayaṃdattaś ca śaudraś ca ṣaḍ adāyādabāndhavāḥ // Mn_9.160 //
yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtarañ jalam /
tādṛśaṃ phalam āpnoti kuputraiḥ saṃtaraṃs tamaḥ // Mn_9.161 //
yady ekarikthinau syātām aurasakṣetrajau sutau /
yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ // Mn_9.162 //
eka evāurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ /
śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam // Mn_9.163 //
ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt /
auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā // Mn_9.164 //
aurasakṣetrajau putrau pitṛrikthasya bhāginau /
daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ // Mn_9.165 //
svakṣetre saṃskṛtāyāṃ tu svayam utpādayed dhi yam /
tam aurasaṃ vijānīyāt putraṃ prāthamakalpikam // Mn_9.166 //
yas talpajaḥ pramītasya klībasya vyādhitasya vā /
svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ // Mn_9.167 //
mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
sadṛśaṃ prītisaṃyuktaṃ sa jñeyo dattrimaḥ sutaḥ // Mn_9.168 //
sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
putraṃ putraguṇair yuktaṃ sa vijñeyaś ca kṛtrimaḥ // Mn_9.169 //
utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
sa gṛhe gūḍha utpannas tasya syād yasya talpajaḥ // Mn_9.170 //
mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā /
yaṃ putraṃ parigṛhṇīyād apaviddhaḥ sa ucyate // Mn_9.171 //
pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
taṃ kānīnaṃ vaden nāmnā voḍhuḥ kanyāsamudbhavam // Mn_9.172 //
yā garbhiṇī saṃskriyate jñātājñātāpi vā satī /
voḍhuḥ sa garbho bhavati sahoḍha iti cocyate // Mn_9.173 //
krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi vā // Mn_9.174 //
yā patyā vā parityaktā vidhavā vā svayecchayā /
utpādayet punar bhūtvā sa paunarbhava ucyate // Mn_9.175 //
sā ced akṣatayoniḥ syād gatapratyāgatāpi vā /
paunarbhavena bhartrā sā punaḥ saṃskāram arhati // Mn_9.176 //
mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ // Mn_9.177 //
yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ // Mn_9.178 //
dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet /
so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ // Mn_9.179 //
kṣetrajādīn sutān etān ekādaśa yathoditān /
putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ // Mn_9.180 //
ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ /
yasya te bījato jātās tasya te netarasya tu // Mn_9.181 //
bhrātṝṇām ekajātānām ekaś cet putravān bhavet /
sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt // Mn_9.182 //
sarvāsām ekapatnīnām ekā cet putriṇī bhavet /
sarvās tās tena putreṇa prāha putravatīr manuḥ // Mn_9.183 //
śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ // Mn_9.184 //
na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ /
pitā hared aputrasya rikthaṃ bhrātara eva ca // Mn_9.185 //
trayāṇām udakaṃ kāryaṃ triṣu piṇḍaḥ pravartate /
caturthaḥ saṃpradātaiṣāṃ pañcamo nopapadyate // Mn_9.186 //
anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet /
ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā // Mn_9.187 //
sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
traividyāḥ śucayo dāntās tathā dharmo na hīyate // Mn_9.188 //
ahāryaṃ brāhmaṇadravyaṃ rājñā nityam iti sthitiḥ /
itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ // Mn_9.189 //
saṃsthitasyānapatyasya sagotrāt putram āharet /
tatra yad rikthajātaṃ syāt tat tasmin pratipādayet // Mn_9.190 //
dvau tu yau vivadeyātāṃ dvābhyāṃ jātau striyā dhane /
tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ // Mn_9.191 //
jananyāṃ saṃsthitāyāṃ tu samaṃ sarve sahodarāḥ /
bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ // Mn_9.192 //
yās tāsāṃ syur duhitaras tāsām api yathārhataḥ /
mātāmahyā dhanāt kiṃ cit pradeyaṃ prītipūrvakam // Mn_9.193 //
adhyagnyadhyāvāhanikaṃ dattaṃ ca prītikarmaṇi /
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // Mn_9.194 //
anvādheyaṃ ca yad dattaṃ patyā prītena caiva yat /
patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet // Mn_9.195 //
brāhmadaivārṣagāndharva- prājāpatyeṣu yad vasu /
aprajāyām atītāyāṃ bhartur eva tad iṣyate // Mn_9.196 //
yat tv asyāḥ syād dhanaṃ dattaṃ vivāheṣv āsurādiṣu /
aprajāyām atītāyāṃ mātāpitros tad iṣyate // Mn_9.197 //
striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃ cana /
brāhmaṇī tad dharet kanyā tadapatyasya vā bhavet // Mn_9.198 //
na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt /
svakād api ca vittād dhi svasya bhartur anājñayā // Mn_9.199 //
patyau jīvati yaḥ strībhir alaṅkāro dhṛto bhavet /
na taṃ bhajeran dāyādā bhajamānāḥ patanti te // Mn_9.200 //
anaṃśau klībapatitau jātyandhabadhirau tathā /
unmattajaḍamūkāś ca ye ca ke cin nirindriyāḥ // Mn_9.201 //
sarveṣām api tu nyāyyaṃ dātuṃ śaktyā manīṣiṇā /
grāsācchādanam atyantaṃ patito hy adadad bhavet // Mn_9.202 //
yady arthitā tu dāraiḥ syāt klībādīnāṃ kathaṃ cana /
teṣām utpannatantūnām apatyaṃ dāyam arhati // Mn_9.203 //
yat kiṃ cit pitari prete dhanaṃ jyeṣṭho 'dhigacchati /
bhāgo yavīyasāṃ tatra yadi vidyānupālinaḥ // Mn_9.204 //
avidyānāṃ tu sarveṣāṃ īhātaś ced dhanaṃ bhavet /
samas tatra vibhāgaḥ syād apitrya iti dhāraṇā // Mn_9.205 //
vidyādhanaṃ tu yady asya tat tasyaiva dhanaṃ bhavet /
maitryam audvāhikaṃ caiva mādhuparkikam eva ca // Mn_9.206 //
bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
sa nirbhājyaḥ svakād aṃśāt kiṃ cid dattvopajīvanam // Mn_9.207 //
anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam /
svayam īhitalabdhaṃ tan nākāmo dātum arhati // Mn_9.208 //
paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
na tat putrair bhajet sārdham akāmaḥ svayam arjitam // Mn_9.209 //
vibhaktāḥ saha jīvanto vibhajeran punar yadi /
samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate // Mn_9.210 //
yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ /
mriyetānyataro vāpi tasya bhāgo na lupyate // Mn_9.211 //
sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam /
bhrātaro ye ca saṃsṛṣṭā bhāginyaś ca sanābhayaḥ // Mn_9.212 //
yo jyeṣṭho vinikurvīta lobhād bhrātṝn yavīyasaḥ /
so 'jyeṣṭhaḥ syād abhāgaś ca niyantavyaś ca rājabhiḥ // Mn_9.213 //
sarva eva vikarmasthā nārhanti bhrātaro dhanam /
na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // Mn_9.214 //
bhrātṝṇām avibhaktānāṃ yady utthānaṃ bhavet saha /
na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana // Mn_9.215 //
ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
saṃsṛṣṭās tena vā ye syur vibhajeta sa taiḥ saha // Mn_9.216 //
anapatyasya putrasya mātā dāyam avāpnuyāt /
mātary api ca vṛttāyāṃ pitur mātā hared dhanam // Mn_9.217 //
ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi /
paścād dṛśyeta yat kiṃ cit tat sarvaṃ samatāṃ nayet // Mn_9.218 //
vastraṃ patram alaṅkāraṃ kṛtānnam udakaṃ striyaḥ /
yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate // Mn_9.219 //
ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
kramaśaḥ kṣetrajādīnāṃ dyūtadharmaṃ nibodhata // Mn_9.220 //
dyūtaṃ samāhvayaṃ caiva rājā rāṣṭrān nivārayet /
rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām // Mn_9.221 //
prakāśam etat tāskaryaṃ yad devanasamāhvayau /
tayor nityaṃ pratīghāte nṛpatir yatnavān bhavet // Mn_9.222 //
aprāṇibhir yat kriyate tal loke dyūtam ucyate /
prāṇibhiḥ kriyate yas tu sa vijñeyaḥ samāhvayaḥ // Mn_9.223 //
dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta vā /
tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ // Mn_9.224 //
kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān /
vikarmasthān śauṇḍikāṃś ca kṣipraṃ nirvāsayet purāt // Mn_9.225 //
ete rāṣṭre vartamānā rājñaḥ prachannataskarāḥ /
vikarmakriyayā nityaṃ bādhante bhadrikāḥ prajāḥ // Mn_9.226 //
dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
tasmād dyūtaṃ na seveta hāsyārtham api buddhimān // Mn_9.227 //
pracchannaṃ vā prakāśaṃ vā tan niṣeveta yo naraḥ /
tasya daṇḍavikalpaḥ syād yatheṣṭaṃ nṛpates tathā // Mn_9.228 //
kṣatraviṭśūdrayonis tu daṇḍaṃ dātum aśaknuvan /
ānṛṇyaṃ karmaṇā gacched vipro dadyāc chanaiḥ śanaiḥ // Mn_9.229 //
strībālonmattavṛddhānāṃ daridrāṇāṃ ca rogiṇām /
śiphāvidalarajjvādyair vidadhyān nṛpatir damam // Mn_9.230 //
ye niyuktās tu kāryeṣu hanyuḥ kāryāṇi kāryiṇām /
dhanoṣmaṇā pacyamānās tān niḥsvān kārayen nṛpaḥ // Mn_9.231 //
kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān /
strībālabrāhmaṇaghnāṃś ca hanyād dviṭsevinas tathā // Mn_9.232 //
tīritaṃ cānuśiṣṭaṃ ca yatra kva cana yad bhavet /
kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet // Mn_9.233 //
amātyāḥ prāḍvivāko vā yat kuryuḥ kāryam anyathā /
tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet // Mn_9.234 //
brahmahā ca surāpaś ca steyī ca gurutalpagaḥ /
ete sarve pṛthag jñeyā mahāpātakino narāḥ // Mn_9.235 //
caturṇām api caiteṣāṃ prāyaścittam akurvatām /
śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // Mn_9.236 //
gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
steye ca śvapadaṃ kāryaṃ brahmahaṇy aśirāḥ pumān // Mn_9.237 //
asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā 'vivāhinaḥ /
careyuḥ pṛthivīṃ dīnāḥ sarvadharmabahiṣkṛtāḥ // Mn_9.238 //
jñātisaṃbandhibhis tv ete tyaktavyāḥ kṛtalakṣaṇāḥ /
nirdayā nirnamaskārās tan manor anuśāsanam // Mn_9.239 //
prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam // Mn_9.240 //
āgaḥsu brāhmaṇasyaiva kāryo madhyamasāhasaḥ /
vivāsyo vā bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ // Mn_9.241 //
itare kṛtavantas tu pāpāny etāny akāmataḥ /
sarvasvahāram arhanti kāmatas tu pravāsanam // Mn_9.242 //
nādadīta nṛpaḥ sādhur mahāpātakino dhanam /
ādadānas tu tal lobhāt tena doṣeṇa lipyate // Mn_9.243 //
apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet /
śrutavṛttopapanne vā brāhmaṇe pratipādayet // Mn_9.244 //
īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // Mn_9.245 //
yatra varjayate rājā pāpakṛdbhyo dhanāgamam /
tatra kālena jāyante mānavā dīrghajīvinaḥ // Mn_9.246 //
niṣpadyante ca sasyāni yathoptāni viśāṃ pṛthak /
bālāś ca na pramīyante vikṛtaṃ ca na jāyate // Mn_9.247 //
brāhmaṇān bādhamānaṃ tu kāmād avaravarṇajam /
hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ // Mn_9.248 //
yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
adharmo nṛpater dṛṣṭo dharmas tu viniyacchataḥ // Mn_9.249 //
udito 'yaṃ vistaraśo mitho vivādamānayoḥ /
aṣṭādaśasu mārgeṣu vyavahārasya nirṇayaḥ // Mn_9.250 //
evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
deśān alabdhāṃl lipseta labdhāṃś ca paripālayet // Mn_9.251 //
samyaṅ niviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
kaṇṭakoddharaṇe nityam ātiṣṭhed yatnam uttamam // Mn_9.252 //
rakṣanād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
narendrās tridivaṃ yānti prajāpālanatatparāḥ // Mn_9.253 //
aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ /
tasya prakṣubhyate rāṣṭraṃ svargāc ca parihīyate // Mn_9.254 //
nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
tasya tad vardhate nityaṃ sicyamāna iva drumaḥ // Mn_9.255 //
dvividhāṃs taskarān vidyāt paradravyāpahārakān /
prakāśāṃś cāprakāśāṃś ca cāracakṣur mahīpatiḥ // Mn_9.256 //
prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ /
pracchannavañcakās tv ete ye stenāṭavikādayaḥ // Mn_9.257 //
utkocakāś cāupadhikā vañcakāḥ kitavās tathā /
maṅgalādeśavṛttāś ca bhadrāś cekṣaṇikaiḥ saha // Mn_9.258 //
asamyakkāriṇaś caiva mahāmātrāś cikitsakāḥ /
śilpopacārayuktāś ca nipuṇāḥ paṇyayoṣitaḥ // Mn_9.259 //
evamādīn vijānīyāt prakāśāṃl lokakaṇṭakān /
nigūḍhacāriṇaś cānyān anāryān āryaliṅginaḥ // Mn_9.260 //
tān viditvā sucaritair gūḍhais tatkarmakāribhiḥ /
cāraiś cānekasaṃsthānaiḥ protsādya vaśam ānayet // Mn_9.261 //
teṣāṃ doṣān abhikhyāpya sve sve karmaṇi tattvataḥ /
kurvīta śāsanaṃ rājā samyak sārāparādhataḥ // Mn_9.262 //
na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
stenānāṃ pāpabuddhīnāṃ nibhṛtaṃ caratāṃ kṣitau // Mn_9.263 //
sabhāprapāpūpaśālā- veśamadyānnavikrayāḥ /
catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca // Mn_9.264 //
jīrṇodyānāny araṇyāni kārukāveśanāni ca /
śūnyāni cāpy agārāṇi vanāny upavanāni ca // Mn_9.265 //
evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ /
taskarapratiṣedhārthaṃ cāraiś cāpy anucārayet // Mn_9.266 //
tatsahāyair anugatair nānākarmapravedibhiḥ /
vidyād utsādayec caiva nipuṇaiḥ pūrvataskaraiḥ // Mn_9.267 //
bhakṣyabhojyopadeśaiś ca brāhmaṇānāṃ ca darśanaiḥ /
śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam // Mn_9.268 //
ye tatra nopasarpeyur mūlapraṇihitāś ca ye /
tān prasahya nṛpo hanyāt samitrajñātibāndhavān // Mn_9.269 //
na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan // Mn_9.270 //
grāmeṣv api ca ye ke cic caurāṇāṃ bhaktadāyakāḥ /
bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet // Mn_9.271 //
rāṣṭreṣu rakṣādhikṛtān sāmantāṃś caiva coditān /
abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam // Mn_9.272 //
yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ /
daṇḍenaiva tam apy oṣet svakād dharmād dhi vicyutam // Mn_9.273 //
grāmaghāte hitābhaṅge pathi moṣābhidarśane /
śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ // Mn_9.274 //
rājñaḥ kośāpahartṝṃś ca pratikūleṣu ca sthitān /
ghātayed vividhair daṇḍair arīṇāṃ copajāpakān // Mn_9.275 //
saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
teṣāṃ chittvā nṛpo hastau tīkṣṇe śūle niveśayet // Mn_9.276 //
aṅgulīr granthibhedasya chedayet prathame grahe /
dvitīye hastacaraṇau tṛtīye vadham arhati // Mn_9.277 //
agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
saṃnidhātṝṃś ca moṣasya hanyāc cauram iveśvaraḥ // Mn_9.278 //
taḍāgabhedakaṃ hanyād apsu śuddhavadhena vā /
yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam // Mn_9.279 //
koṣṭhāgārāyudhāgāra- devatāgārabhedakān /
hastyaśvarathahartṝṃś ca hanyād evāvicārayan // Mn_9.280 //
yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret /
āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam // Mn_9.281 //
samutsṛjed rājamārge yas tv amedhyam anāpadi /
sa dvau kārṣāpaṇau dadyād amedhyaṃ cāśu śodhayet // Mn_9.282 //
āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā /
paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ // Mn_9.283 //
cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ /
amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ // Mn_9.284 //
saṃkramadhvajayaṣṭīnāṃ pratimānāṃ ca bhedakaḥ /
pratikuryāc ca tat sarvaṃ pañca dadyāc chatāni ca // Mn_9.285 //
adūṣitānāṃ dravyāṇāṃ dūṣaṇe bhedane tathā /
maṇīnām apavedhe ca daṇḍaḥ prathamasāhasaḥ // Mn_9.286 //
samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
samāpnuyād damaṃ pūrvaṃ naro madhyamam eva vā // Mn_9.287 //
bandhanāni ca sarvāṇi rājā mārge niveśayet /
duḥkhitā yatra dṛśyeran vikṛtāḥ pāpakāriṇah // Mn_9.288 //
prākārasya ca bhettāraṃ parikhāṇāṃ ca pūrakam /
dvārāṇāṃ caiva bhaṅktāraṃ kṣipram eva pravāsayet // Mn_9.289 //
abhicāreṣu sarveṣu kartavyo dviśato damaḥ /
mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca // Mn_9.290 //
abījavikrayī caiva bījotkṛṣṭā tathaiva ca /
maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham // Mn_9.291 //
sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ // Mn_9.292 //
sītādravyāpaharaṇe śastrāṇām auṣadhasya ca /
kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet // Mn_9.293 //
svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā /
sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate // Mn_9.294 //
saptānāṃ prakṛtīnāṃ tu rājyasyāsāṃ yathākramam /
pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat // Mn_9.295 //
saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat /
anyonyaguṇavaiśeṣyān na kiṃ cid atiricyate // Mn_9.296 //
teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
yena yat sādhyate kāryaṃ tat tasmiñ śreṣṭham ucyate // Mn_9.297 //
cāreṇotsāhayogena kriyayaiva ca karmaṇām /
svaśaktiṃ paraśaktiṃ ca nityaṃ vidyān mahīpatiḥ // Mn_9.298 //
pīḍanāni ca sarvāṇi vyasanāni tathaiva ca /
ārabheta tataḥ kāryaṃ saṃcintya gurulāghavam // Mn_9.299 //
ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ /
karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate // Mn_9.300 //
kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca /
rājño vṛttāni sarvāṇi rājā hi yugam ucyate // Mn_9.301 //
kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam /
karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam // Mn_9.302 //
indrasyārkasya vāyoś ca yamasya varuṇasya ca /
candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret // Mn_9.303 //
vārṣikāṃś caturo māsān yathendro 'bhipravarṣati /
tathābhivarṣet svaṃ rāṣṭraṃ kāmair indravrataṃ caran // Mn_9.304 //
aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat // Mn_9.305 //
praviśya sarvabhūtāni yathā carati mārutaḥ /
tathā cāraiḥ praveṣṭavyaṃ vratam etad dhi mārutam // Mn_9.306 //
yathā yamaḥ priyadveṣyau prāpte kāle niyacchati /
tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // Mn_9.307 //
varuṇena yathā pāśair baddha evābhidṛśyate /
tathā pāpān nigṛhṇīyād vratam etad dhi vāruṇam // Mn_9.308 //
paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ /
tathā prakṛtayo yasmin sa cāndravratiko nṛpaḥ // Mn_9.309 //
pratāpayuktas tejasvī nityaṃ syāt pāpakarmasu /
duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam // Mn_9.310 //
yathā sarvāṇi bhūtāni dharā dhārayate samam /
tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam // Mn_9.311 //
etair upāyair anyaiś ca yukto nityam atandritaḥ /
stenān rājā nigṛhṇīyāt svarāṣṭre para eva ca // Mn_9.312 //
parām apy āpadaṃ prāpto brāhmaṇān na prakopayet /
te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam // Mn_9.313 //
yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān // Mn_9.314 //
lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ /
devān kuryur adevāṃś ca kaḥ kṣiṇvaṃs tān samṛdhnuyāt // Mn_9.315 //
yān upāśritya tiṣṭhanti lokā devāś ca sarvadā /
brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ // Mn_9.316 //
avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat // Mn_9.317 //
śmaśāneṣv api tejasvī pāvako naiva duṣyati /
hūyamānaś ca yajñeṣu bhūya evābhivardhate // Mn_9.318 //
evaṃ yady apy aniṣṭeṣu vartante sarvakarmasu /
sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivataṃ hi tat // Mn_9.319 //
kṣatrasyātipravṛddhasya brāhmaṇān prati sarvaśaḥ /
brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam // Mn_9.320 //
adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // Mn_9.321 //
nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate /
brahma kṣatraṃ ca saṃpṛktam iha cāmutra vardhate // Mn_9.322 //
dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam /
putre rājyaṃ samāsṛjya kurvīta prāyaṇaṃ raṇe // Mn_9.323 //
evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // Mn_9.324 //
eṣo 'khilaḥ karmavidhir ukto rājñaḥ sanātanaḥ /
imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ // Mn_9.325 //
vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
vārtāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe // Mn_9.326 //
prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // Mn_9.327 //
na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana // Mn_9.328 //
maṇimuktāpravālānāṃ lohānāṃ tāntavasya ca /
gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam // Mn_9.329 //
bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ // Mn_9.330 //
sārāsāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇāguṇān /
lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam // Mn_9.331 //
bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṛṇāṃ /
dravyāṇāṃ sthānayogāṃś ca krayavikrayam eva ca // Mn_9.332 //
dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam /
dadyāc ca sarvabhūtānām annam eva prayatnataḥ // Mn_9.333 //
viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
śuśrūṣaiva tu śūdrasya dharmo naiśreyasaḥ paraḥ // Mn_9.334 //
śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
brāhmaṇādyāśrayo nityam utkṛṣṭāṃ jātim aśnute // Mn_9.335 //
eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
āpady api hi yas teṣāṃ kramaśas tan nibodhata // Mn_9.336 //

adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ /
prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ // Mn_10.1 //
sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet // Mn_10.2 //
vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt /
saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ // Mn_10.3 //
brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
caturtha ekajātis tu śūdro nāsti tu pañcamaḥ // Mn_10.4 //
sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu /
ānulomyena saṃbhūtā jātyā jñeyās ta eva te // Mn_10.5 //
strīṣv anantarajātāsu dvijair utpāditān sutān /
sadṛśān eva tān āhur mātṛdoṣavigarhitān // Mn_10.6 //
anantarāsu jātānāṃ vidhir eṣa sanātanaḥ /
dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim // Mn_10.7 //
brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate /
niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate // Mn_10.8 //
kṣatriyāc chūdrakanyāyāṃ krūrācāravihāravān /
kṣatraśūdravapur jantur ugro nāma prajāyate // Mn_10.9 //
viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ // Mn_10.10 //
kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ /
vaiśyān māgadhavaidehau rājaviprāṅganāsutau // Mn_10.11 //
śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām /
vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ // Mn_10.12 //
ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau /
kṣattṛvaidehakau tadvat prātilomye 'pi janmani // Mn_10.13 //
putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām /
tān anantaranāmnas tu mātṛdoṣāt pracakṣate // Mn_10.14 //
brāhmaṇād ugrakanyāyām āvṛto nāma jāyate /
ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ // Mn_10.15 //
āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām /
prātilomyena jāyante śūdrād apasadās trayaḥ // Mn_10.16 //
vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu /
pratīpam ete jāyante pare 'py apasadās trayaḥ // Mn_10.17 //
jāto niṣādāc chūdrāyāṃ jātyā bhavati pukkasaḥ /
śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ // Mn_10.18 //
kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate /
vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate // Mn_10.19 //
dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān /
tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet // Mn_10.20 //
vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ /
āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca // Mn_10.21 //
jhallo mallaś ca rājanyād vrātyān nicchivir eva ca /
naṭaś ca karaṇaś caiva khaso draviḍa eva ca // Mn_10.22 //
vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca // Mn_10.23 //
vyabhicāreṇa varṇānām avedyāvedanena ca /
svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ // Mn_10.24 //
saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ // Mn_10.25 //
sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ /
māgadhaḥ tathāyogava eva ca kṣatrajātiś ca // Mn_10.26 //
ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu /
mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu // Mn_10.27 //
yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt // Mn_10.28 //
te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān /
parasparasya dāreṣu janayanti vigarhitān // Mn_10.29 //
yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate /
tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate // Mn_10.30 //
pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ /
hīnā hīnān prasūyante varṇān pañcadaśaiva tu // Mn_10.31 //
prasādhanopacārajñam adāsaṃ dāsajīvanam /
sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave // Mn_10.32 //
maitreyakaṃ tu vaideho mādhūkaṃ saṃprasūyate /
nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye // Mn_10.33 //
niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam /
kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ // Mn_10.34 //
mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca /
bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ // Mn_10.35 //
kārāvaro niṣādāt tu carmakāraḥ prasūyate /
vaidehikād andhramedau bahirgrāmapratiśrayau // Mn_10.36 //
caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān /
āhiṇḍiko niṣādena vaidehyām eva jāyate // Mn_10.37 //
caṇḍālena tu sopāko mūlavyasanavṛttimān /
pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ // Mn_10.38 //
niṣādastrī tu caṇḍālāt putram antyāvasāyinam /
śmaśānagocaraṃ sūte bāhyānām api garhitam // Mn_10.39 //
saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ /
prachannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // Mn_10.40 //
svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ // Mn_10.41 //
tapobījaprabhāvais tu te gacchanti yuge yuge /
utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ // Mn_10.42 //
śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ /
vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca // Mn_10.43 //
pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ /
pāradāpahlavāś cīnāḥ kirātā daradāḥ khaśāḥ // Mn_10.44 //
mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ // Mn_10.45 //
ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ /
te ninditair vartayeyur dvijānām eva karmabhiḥ // Mn_10.46 //
sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam /
vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ // Mn_10.47 //
matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca /
medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam // Mn_10.48 //
kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam /
dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam // Mn_10.49 //
caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ // Mn_10.50 //
caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham // Mn_10.51 //
vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam /
kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśaḥ // Mn_10.52 //
na taiḥ samayam anvicchet puruṣo dharmam ācaran /
vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha // Mn_10.53 //
annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
rātrau na vicareyus te grāmeṣu nagareṣu ca // Mn_10.54 //
divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ /
abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ // Mn_10.55 //
vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca // Mn_10.56 //
varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet // Mn_10.57 //
anāryatā niṣṭhuratā krūratā niṣkriyātmatā /
puruṣaṃ vyañjayantīha loke kaluṣayonijam // Mn_10.58 //
pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati // Mn_10.59 //
kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ /
saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // Mn_10.60 //
yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ /
rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati // Mn_10.61 //
brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ /
strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam // Mn_10.62 //
ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ /
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ // Mn_10.63 //
śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate /
aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt // Mn_10.64 //
śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām /
kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca // Mn_10.65 //
anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā /
brāhmaṇyām apy anāryāt tu śreyastvaṃ kveti ced bhavet // Mn_10.66 //
jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ /
jāto 'py anāryād āryāyām anārya iti niścayaḥ // Mn_10.67 //
tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ // Mn_10.68 //
subījaṃ caiva sukṣetre jātaṃ saṃpadyate yathā /
tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati // Mn_10.69 //
bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ /
bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ // Mn_10.70 //
akṣetre bījam utsṛṣṭam antaraiva vinaśyati /
abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // Mn_10.71 //
yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan /
pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate // Mn_10.72 //
anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam /
saṃpradhāryābravīd dhātā na samau nāsamāv iti // Mn_10.73 //
brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ /
te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam // Mn_10.74 //
adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā /
dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ // Mn_10.75 //
ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā /
yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ // Mn_10.76 //
trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati /
adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ // Mn_10.77 //
vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
na tau prati hi tān dharmān manur āha prajāpatiḥ // Mn_10.78 //
śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viṣaḥ /
ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ // Mn_10.79 //
vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam /
vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu // Mn_10.80 //
ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā /
jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ // Mn_10.81 //
ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet /
kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām // Mn_10.82 //
vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ ksatriyo 'pi vā /
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet // Mn_10.83 //
kṛṣiṃ sādhv iti manyante sā vṛttiḥ sadvigarhitāḥ /
bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham // Mn_10.84 //
idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇaṃ /
viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam // Mn_10.85 //
sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha /
aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ // Mn_10.86 //
sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca /
api cet syur araktāni phalamūle tathauṣadhīḥ // Mn_10.87 //
apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān // Mn_10.88 //
āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca /
madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā // Mn_10.89 //
kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
vikrīṇīta tilāñ śūdrān dharmārtham acirasthitān // Mn_10.90 //
bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati // Mn_10.91 //
sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt // Mn_10.92 //
itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ /
brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati // Mn_10.93 //
rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ // Mn_10.94 //
jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ /
na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhi cit // Mn_10.95 //
yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet // Mn_10.96 //
varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ /
paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ // Mn_10.97 //
vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet /
anācarann akāryāṇi nivarteta ca śaktimān // Mn_10.98 //
aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām /
putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ // Mn_10.99 //
yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ /
tāni kārukakarmāṇi śilpāni vividhāni ca // Mn_10.100 //
vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ /
avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret // Mn_10.101 //
sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ /
pavitraṃ duṣyatīty etad dharmato nopapadyate // Mn_10.102 //
nādhyāpanād yājanād vā garhitād vā pratigrahāt /
doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te // Mn_10.103 //
jīvitātyayam āpanno yo 'nnam atti tatas tataḥ /
ākāśam iva paṅkena na sa pāpena lipyate // Mn_10.104 //
ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
na cālipyata pāpena kṣutpratīkāram ācaran // Mn_10.105 //
śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān // Mn_10.106 //
bharadvājaḥ kṣudhārtas tu saputro vijane vane /
bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ // Mn_10.107 //
kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ // Mn_10.108 //
pratigrahād yājanād vā tathaivādhyāpanād api /
pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ // Mn_10.109 //
yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām /
pratigrahas tu kriyate śūdrād apy antyajanmanaḥ // Mn_10.110 //
japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
pratigrahanimittaṃ tu tyāgena tapasaiva ca // Mn_10.111 //
śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ /
pratigrahāc chilaḥ śreyāṃs tato 'py uñchaḥ praśasyate // Mn_10.112 //
sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ /
yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati // Mn_10.113 //
akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat // Mn_10.114 //
sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ /
prayogaḥ karmayogaś ca satpratigraha eva ca // Mn_10.115 //
vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ /
dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ // Mn_10.116 //
brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet /
kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām // Mn_10.117 //
caturtham ādadāno 'pi kṣatriyo bhāgam āpadi /
prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate // Mn_10.118 //
svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim // Mn_10.119 //
dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram /
karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā // Mn_10.120 //
śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi /
dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet // Mn_10.121 //
svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ /
jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā // Mn_10.122 //
viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate /
yad ato 'nyad dhi kurute tad bhavaty asya niṣphalam // Mn_10.123 //
prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ /
śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham // Mn_10.124 //
ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca /
pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ // Mn_10.125 //
na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati /
nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam // Mn_10.126 //
dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ /
mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca // Mn_10.127 //
yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ /
tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ // Mn_10.128 //
śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
śūdro hi dhanam āsādya brāhmaṇān eva bādhate // Mn_10.129 //
ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
yān samyag anutiṣṭhanto vrajanti paramaṃ gatim // Mn_10.130 //
eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ /
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham // Mn_10.131 //

sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam /
gurvarthaṃ pitṛmātrarthaṃ svādhyāyārthy upatāpinaḥ // Mn_11.1 //
na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // Mn_11.2 //
etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
itarebhyo bahirvedi kṛtānnaṃ deyam ucyate // Mn_11.3 //
sarvaratnāni rājā tu yathārhaṃ pratipādayet /
brāhmaṇān vedaviduṣo yajñārthaṃ caiva dakṣiṇām // Mn_11.4 //
kṛtadāro 'parān dārān bhikṣitvā yo 'dhigacchati /
ratimātraṃ phalaṃ tasya dravyadātus tu saṃtatiḥ // Mn_11.5 //
dhanāni tu yathāśakti vipreṣu pratipādayet /
vedavitsu vivikteṣu pretya svargaṃ samaśnute // Mn_11.6 //
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // Mn_11.7[06M] //
ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ /
sa pītasomapūrvo 'pi na tasyāpnoti tatphalam // Mn_11.8[07M] //
śaktaḥ parajane dātā svajane duḥkhajīvini /
madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ // Mn_11.9[08M] //
bhṛtyānām uparodhena yat karoty aurdhvadehikam /
tad bhavaty asukhodarkaṃ jīvataś ca mṛtasya ca // Mn_11.10[09M] //
yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
brāhmaṇasya viśeṣena dhārmike sati rājani // Mn_11.11[10M] //
yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
kuṭumbāt tasya tad dravyam āhared yajñasiddhaye // Mn_11.12[11M] //
āharet trīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ /
na hi śūdrasya yajñeṣu kaś cid asti parigrahaḥ // Mn_11.13[12M] //
yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ /
tayor api kuṭumbābhyām āhared avicārayan // Mn_11.14[13M] //
ādānanityāc cādātur āhared aprayacchataḥ /
tathā yaśo 'sya prathate dharmaś caiva pravardhate // Mn_11.15[14M] //
tathāaiva saptame bhakte bhaktāni ṣaḍ anaśnatā /
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // Mn_11.16[15M] //
khalāt kṣetrād agārād vā yato vāpy upalabhyate /
ākhyātavyaṃ tu tat tasmai pṛcchate yadi pṛcchati // Mn_11.17[16M] //
brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana /
dasyuniṣkriyayos tu svam ajīvan hartum arhati // Mn_11.18[17M] //
yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ saṃprayacchati /
sa kṛtvā plavam ātmānaṃ saṃtārayati tāv ubhau // Mn_11.19[18M] //
yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ayajvanāṃ tu yad vittam āsurasvaṃ tad ucyate // Mn_11.20[19M] //
na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā // Mn_11.21[20M] //
tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ /
śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet // Mn_11.22[21M] //
kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt // Mn_11.23[22M] //
na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit /
yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate // Mn_11.24[23M] //
yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ // Mn_11.25[24M] //
devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ /
sa pāpātmā pare loke gṛdhrocchiṣṭena jīvati // Mn_11.26[25M] //
iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
kḷptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave // Mn_11.27[26M] //
āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ /
sa nāpnoti phalaṃ tasya paratreti vicāritam // Mn_11.28[27M] //
viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ /
āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ // Mn_11.29[28M] //
prabhuḥ prathamakalpasya yo 'nukalpena vartate /
na sāṃparāyikaṃ tasya durmater vidyate phalam // Mn_11.30[29M] //
na brāhmaṇo vedayeta kiṃ cid rājani dharmavit /
svavīryeṇaiva tāñ śiṣyān mānavān apakāriṇaḥ // Mn_11.31[30M] //
svavīryād rājavīryāc ca svavīryaṃ balavattaram /
tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ // Mn_11.32[31M] //
śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ // Mn_11.33[32M] //
kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ // Mn_11.34[33M] //
vidhātā śāsitā vaktā maitro brāhmaṇa ucyate /
tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet // Mn_11.35[34M] //
na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
hotā syād agnihotrasya nārto nāsaṃskṛtas tathā // Mn_11.36[35M] //
narake hi patanty ete juhvantaḥ sa ca yasya tat /
tasmād vaitānakuśalo hotā syād vedapāragaḥ // Mn_11.37[36M] //
prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām /
anāhitāgnir bhavati brāhmaṇo vibhave sati // Mn_11.38[37M] //
puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
na tv alpadakṣiṇair yajñair yajeteha kathaṃ cana // Mn_11.39[38M] //
indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn /
hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet // Mn_11.40[39M] //
agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ /
cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat // Mn_11.41[40M] //
ye śūdrād adhigamyārtham agnihotram upāsate /
ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ // Mn_11.42[41M] //
teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
padā mastakam ākramya dātā durgāṇi saṃtaret // Mn_11.43[42M] //
akurvan vihitaṃ karma ninditaṃ ca samācaran /
prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ // Mn_11.44[43M] //
akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ /
kāmakārakṛte 'py āhur eke śrutinidarśanāt // Mn_11.45[44M] //
akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati /
kāmatas tu kṛtaṃ mohāt prāyaścittaiḥ pṛthagvidhaiḥ // Mn_11.46[45M] //
prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena vā /
na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ // Mn_11.47[46M] //
iha duścaritaiḥ ke cit ke cit pūrvakṛtais tathā /
prāpnuvanti durātmāno narā rūpaviparyayam // Mn_11.48[47M] //
suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām /
brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ // Mn_11.49[48M] //
piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām /
dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ // Mn_11.50[49M] //
annahartāmayāvitvaṃ maukyaṃ vāgapahārakaḥ /
vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ // Mn_11.51[50M] //
evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ /
jaḍamūkāndhabadhirā vikṛtākṛtayas tathā // Mn_11.52[51M] //
caritavyam ato nityaṃ prāyaścittaṃ viśuddhaye /
nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ // Mn_11.53[52M] //
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha // Mn_11.54[53M] //
anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam /
guroś cālīkanirbandhaḥ samāni brahmahatyayā // Mn_11.55[54M] //
brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ /
garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ // Mn_11.56[55M] //
nikṣepasyāpaharaṇaṃ narāśvarajatasya ca /
bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam // Mn_11.57[56M] //
retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca /
sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ // Mn_11.58[57M] //
govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca // Mn_11.59[58M] //
parivittitānuje 'nūḍhe parivedanam eva ca /
tayor dānaṃ ca kanyāyās tayor eva ca yājanam // Mn_11.60[59M] //
kanyāyā dūṣaṇaṃ caiva vārdhuṣyaṃ vratalopanam /
taḍāgārāmadārāṇām apatyasya ca vikrayaḥ // Mn_11.61[60M] //
vrātyatā bāndhavatyāgo bhṛtyādhyāpanam eva ca /
bhṛtyā cādhyayanādānam apaṇyānāṃ ca vikrayaḥ // Mn_11.62[61M] //
sarvākāreṣv adhīkāro mahāyantrapravartanam /
hiṃsauṣadhīnāṃ stryājīvo 'bhicāro mūlakarma ca // Mn_11.63[62M] //
indhanārtham aśuṣkāṇāṃ drumāṇām avapātanam /
ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā // Mn_11.64[63M] //
anāhitāgnitā steyam ṛṇānām anapakriyā /
asacchāṣṭrādhigamanaṃ kauśīlavyasya ca kriyā // Mn_11.65[64M] //
dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
strīśūdraviṭkṣatravadho nāstikyaṃ copapātakam // Mn_11.66[65M] //
brāhmaṇasya rujaḥ kṛtvā ghrātir aghreyamadyayoḥ /
jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam // Mn_11.67[66M] //
kharāśvoṣṭramṛgebhānām ajāvikavadhas tathā /
saṃkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca // Mn_11.68[67M] //
ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam /
apātrīkaraṇaṃ jñeyam asatyasya ca bhāṣaṇam // Mn_11.69[68M] //
kṛmikīṭavayohatyā madyānugatabhojanam /
phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham // Mn_11.70[69M] //
etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak /
yair yair vratair apohyante tāni samyaṅ nibodhata // Mn_11.71[70M] //
brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam // Mn_11.72[71M] //
lakṣyaṃ śastrabhṛtāṃ vā syād viduṣām icchayātmanaḥ /
prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ // Mn_11.73[72M] //
yajeta vāśvamedhena svarjitā gosavena vā /
abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi vā // Mn_11.74[73M] //
japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet /
brahmahatyāpanodāya mitabhuṅ niyatendriyaḥ // Mn_11.75[74M] //
sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet /
dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam // Mn_11.76[75M] //
haviṣyabhug vānusaret pratisrotaḥ sarasvatīm /
japed vā niyatāhāras trir vai vedasya saṃhitām // Mn_11.77[76M] //
kṛtavāpano nivased grāmānte govraje 'pi vā /
āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ // Mn_11.78[77M] //
brāhmaṇārthe gavārthe vā sadyaḥ prāṇān parityajet /
mucyate brahmahatyāyā goptā gor brāhmaṇasya ca // Mn_11.79[78M] //
trivāraṃ pratiroddhā vā sarvasvam avajitya vā /
viprasya tannimitte vā prāṇālābhe vimucyate // Mn_11.80[79M] //
evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
samāpte dvādaśe varṣe brahmahatyāṃ vyapohati // Mn_11.81[80M] //
śiṣṭvā vā bhūmidevānāṃ naradevasamāgame /
svam eno 'vabhṛthasnāto hayamedhe vimucyate // Mn_11.82[81M] //
dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
tasmāt samāgame teṣām eno vikhyāpya śudhyati // Mn_11.83[82M] //
brahmaṇaḥ saṃbhavenaiva devānām api daivatam /
pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam // Mn_11.84[83M] //
teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim /
sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk // Mn_11.85[84M] //
ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ /
brahmahatyākṛtaṃ pāpaṃ vyapohaty ātmavattayā // Mn_11.86[85M] //
hatvā garbham avijñātam etad eva vrataṃ caret /
rājanyavaiśyau cejānāv ātreyīm eva ca striyam // Mn_11.87[86M] //
uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛdvadham // Mn_11.88[87M] //
iyaṃ viśuddhir uditā pramāpyākāmato dvijam /
kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate // Mn_11.89[88M] //
surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
tayā sa kāye nirdagdhe mucyate kilbiṣāt tataḥ // Mn_11.90[89M] //
gomūtram agnivarṇaṃ vā pibed udakam eva vā /
payo ghṛtaṃ vā maraṇād gośakṛdrasam eva vā // Mn_11.91[90M] //
kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi /
surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī // Mn_11.92[91M] //
surā vai malam annānāṃ pāpmā ca malam ucyate /
tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet // Mn_11.93[92M] //
gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /
yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ // Mn_11.94[93M] //
yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ // Mn_11.95[94M] //
amedhye vā paten matto vaidikaṃ vāpy udāharet /
akāryam anyat kuryād vā brāhmaṇo madamohitaḥ // Mn_11.96[95M] //
yasya kāyagataṃ brahma madyenāplāvyate sakṛt /
tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati // Mn_11.97[96M] //
eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim // Mn_11.98[97M] //
suvarṇasteyakṛd vipro rājānam abhigamya tu /
svakarma khyāpayan brūyān māṃ bhavān anuśāstv iti // Mn_11.99[98M] //
gṛhītvā musalaṃ rājā sakṛd dhanyāt tu taṃ svayam /
vadhena śudhyati steno brāhmaṇas tapasaiva tu // Mn_11.100[99M] //
tapasāpanunutsus tu suvarṇasteyajaṃ malam /
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // Mn_11.101[100M] //
etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
gurustrīgamanīyaṃ tu vratair ebhir apānudet // Mn_11.102[101M] //
gurutalpy abhibhāṣyainas tapte svapyād ayomaye /
sūrmīṃ jvalantīṃ svāśliṣyen mṛtyunā sa viśudhyati // Mn_11.103[102M] //
svayaṃ vā śiṣṇavṛṣaṇāv utkṛtyādhāya cāñjalau /
nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ // Mn_11.104[103M] //
khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane /
prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ // Mn_11.105[104M] //
cāndrāyaṇaṃ vā trīn māsān abhyasyen niyatendriyaḥ /
haviṣyeṇa yavāgvā vā gurutalpāpanuttaye // Mn_11.106[105M] //
etair vratair apoheyur mahāpātakino malam /
upapātakinas tv evam ebhir nānāvidhair vrataiḥ // Mn_11.107[106M] //
upapātakasaṃyukto goghno māsaṃ yavān pibet /
kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ // Mn_11.108[107M] //
caturthakālam aśnīyād akṣāralavaṇaṃ mitam /
gomūtreṇācaret snānaṃ dvau māsau niyatendriyaḥ // Mn_11.109[108M] //
divānugacched gās tās tu tiṣṭhann ūrdhvaṃ rajaḥ pibet /
śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset // Mn_11.110[109M] //
tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet /
āsīnāsu tathāsīno niyato vītamatsaraḥ // Mn_11.111[110M] //
āturām abhiśastāṃ vā cauravyāghrādibhir bhayaiḥ /
patitāṃ paṅkalagnaṃ vā sarvopāyair vimocayet // Mn_11.112[111M] //
uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ // Mn_11.113[112M] //
ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam // Mn_11.114[113M] //
anena vidhinā yas tu goghno gām anugacchati /
sa gohatyākṛtaṃ pāpaṃ tribhir māsair vyapohati // Mn_11.115[114M] //
vṛṣabhaikādaśā gāś ca dadyāt sucaritavrataḥ /
avidyamāne sarvasvaṃ vedavidbhyo nivedayet // Mn_11.116[115M] //
etad eva vrataṃ kuryur upapātakino dvijāḥ /
avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā // Mn_11.117[116M] //
avakīrṇī tu kāṇena gardabhena catuṣpathe /
pākayajñavidhānena yajeta nirṛtiṃ niśi // Mn_11.118[117M] //
hutvāgnau vidhivad dhomān antataś ca samety ṛcā /
vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ // Mn_11.119[118M] //
kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ // Mn_11.120[119M] //
mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca /
caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ // Mn_11.121[120M] //
etasminn enasi prāpte vasitvā gardabhājinam /
saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan // Mn_11.122[121M] //
tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /
upaspṛśaṃs triṣavaṇaṃ tv abdena sa viśudhyati // Mn_11.123[122M] //
jātibhraṃśakaraṃ karma kṛtvānyatamam icchayā /
caret sāṃtapanaṃ kṛcchraṃ prājāpatyam anicchayā // Mn_11.124[123M] //
saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam /
malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham // Mn_11.125[124M] //
turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ /
vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ // Mn_11.126[125M] //
akāmatas tu rājanyaṃ vinipātya dvijottamaḥ /
vṛṣabhaikasahasrā gā dadyāt sucaritavrataḥ // Mn_11.127[126M] //
tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
vasan dūratare grāmād vṛkṣamūlaniketanaḥ // Mn_11.128[127M] //
etad eva cared abdaṃ prāyaścittaṃ dvijottamaḥ /
pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśataṃ gavām // Mn_11.129[128M] //
etad eva vrataṃ kṛtsnaṃ ṣaṇmāsāñ śūdrahā caret /
vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ // Mn_11.130[129M] //
mārjāranakulau hatvā cāṣaṃ maṇḍūkam eva ca /
śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret // Mn_11.131[130M] //
payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet // Mn_11.132[131M] //
abhriṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam // Mn_11.133[132M] //
ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau /
śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // Mn_11.134[133M] //
hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // Mn_11.135[134M] //
vāso dadyād dhayaṃ hatvā pañca nīlān vṛṣān gajam /
ajameṣāv anaḍvāhaṃ kharaṃ hatvaikahāyanam // Mn_11.136[135M] //
kravyādāṃs tu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
akravyādān vatsatarīm uṣṭraṃ hatvā tu kṛṣṇalam // Mn_11.137[136M] //
jīnakārmukabastāvīn pṛthag dadyād viśuddhaye /
caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ // Mn_11.138[137M] //
dānena vadhanirṇekaṃ sarpādīnām aśaknuvan /
ekaikaśaś caret kṛcchraṃ dvijaḥ pāpāpanuttaye // Mn_11.139[138M] //
asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe /
pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret // Mn_11.140[139M] //
kiṃ cid eva tu viprāya dadyād asthimatāṃ vadhe /
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // Mn_11.141[140M] //
phaladānāṃ tu vṛkṣāṇāṃ chedane japyam ṛkśatam /
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām // Mn_11.142[141M] //
annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ /
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // Mn_11.143[142M] //
kṛṣṭajānām oṣadhīnāṃ jātānāṃ ca svayaṃ vane /
vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ // Mn_11.144[143M] //
etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe // Mn_11.145[144M] //
ajñānād vāruṇīṃ pītvā saṃskāreṇaiva śudhyati /
matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ // Mn_11.146[145M] //
apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
pañcarātraṃ pibet pītvā śaṅkhapuṣpīśṛtaṃ payaḥ // Mn_11.147[146M] //
spṛṣṭva dattvā ca madirāṃ vidhivat pratigṛhya ca /
śūdrocchiṣṭāś ca pītvāpaḥ kuśavāri pibet tryaham // Mn_11.148[147M] //
brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
prāṇān apsu trir āyamya ghṛtaṃ prāśya viśudhyati // Mn_11.149[148M] //
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca /
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // Mn_11.150[149M] //
vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca /
nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi // Mn_11.151[150M] //
abhojyānāṃ tu bhuktvānnaṃ strīśūdrocchiṣṭam eva ca /
jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet // Mn_11.152[151M] //
śuktāni ca kaṣāyāṃś ca pītvā medhyāny api dvijaḥ /
tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ // Mn_11.153[152M] //
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
prāśya mūtrapurīṣāṇi dvijaś cāndrāyaṇaṃ caret // Mn_11.154[153M] //
śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca /
ajñātaṃ caiva sūnāstham etad eva vrataṃ caret // Mn_11.155[154M] //
kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe /
narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam // Mn_11.156[155M] //
māsikānnaṃ tu yo 'śnīyād asamāvartako dvijaḥ /
sa trīṇy ahāny upavased ekāhaṃ codake vaset // Mn_11.157[156M] //
brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃ cana /
sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet // Mn_11.158[157M] //
biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
keśakīṭāvapannaṃ ca pibed brahmasuvarcalām // Mn_11.159[158M] //
abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā /
ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ // Mn_11.160[159M] //
eṣo 'nādyādanasyokto vratānāṃ vividho vidhiḥ /
steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ // Mn_11.161[160M] //
dhānyānnadhanacauryāṇi kṛtvā kāmād dvijottamaḥ /
svajātīyagṛhād eva kṛcchrābdena viśudhyati // Mn_11.162[161M] //
manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam // Mn_11.163[162M] //
dravyāṇām alpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
caret sāṃtapanaṃ kṛcchraṃ tan niryāty ātmaśuddhaye // Mn_11.164[163M] //
bhakṣyabhojyāpaharaṇe yānaśayyāsanasya ca /
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // Mn_11.165[164M] //
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam // Mn_11.166[165M] //
maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇānnatā // Mn_11.167[166M] //
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca /
pakṣigandhauṣadhīnāṃ ca rajjvāś caiva tryahaṃ payaḥ // Mn_11.168[167M] //
etair vratair apoheta pāpaṃ steyakṛtaṃ dvijaḥ /
agamyāgamanīyaṃ tu vratair ebhir apānudet // Mn_11.169[168M] //
gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu /
sakhyuḥ putrasya ca strīṣu kumārīṣv antyajāsu ca // Mn_11.170[169M] //
paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca /
mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret // Mn_11.171[170M] //
etās tisras tu bhāryārthe nopayacchet tu buddhimān /
jñātitvenānupeyās tāḥ patati hy upayann adhaḥ // Mn_11.172[171M] //
amānuṣīṣū puruṣa udakyāyām ayoniṣu /
retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret // Mn_11.173[172M] //
maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ /
goyāne 'psu divā caiva savāsāḥ snānam ācaret // Mn_11.174[173M] //
caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca /
pataty ajñānato vipro jñānāt sāmyaṃ tu gacchati // Mn_11.175[174M] //
vipraduṣṭāṃ striyaṃ bhartā nirundhyād ekaveśmani /
yat puṃsaḥ paradāreṣu tac caināṃ cārayed vratam // Mn_11.176[175M] //
sā cet punaḥ praduṣyet tu sadṛśenopamantritā /
kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam // Mn_11.177[176M] //
yat karoty ekarātreṇa vṛṣalīsevanād dvijaḥ /
tad bhaikṣabhug japan nityaṃ tribhir varṣair vyapohati // Mn_11.178[177M] //
eṣā pāpakṛtām uktā caturṇām api niṣkṛtiḥ /
patitaiḥ saṃprayuktānām imāḥ śṛṇuta niṣkṛtīḥ // Mn_11.179[178M] //
saṃvatsareṇa patati patitena sahācaran /
yājanādhyāpanād yaunān na tu yānāsanāśanāt // Mn_11.180[179M] //
yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ /
sa tasyaiva vrataṃ kuryāt tatsaṃsargaviśuddhaye // Mn_11.181[180M] //
patitasyodakaṃ kāryaṃ sapiṇḍair bāndhavair bahiḥ /
nindite 'hani sāyāhne jñātirtviggurusaṃnidhau // Mn_11.182[181M] //
dāsī ghaṭam apāṃ pūrṇaṃ paryasyet pretavat padā /
ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha // Mn_11.183[182M] //
nivarteraṃś ca tasmāt tu saṃbhāṣaṇasahāsane /
dāyādyasya pradānaṃ ca yātrā caiva hi laukikī // Mn_11.184[183M] //
jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yad dhanam /
jyeṣṭhāṃśaṃ prāpnuyāc cāsya yavīyān guṇato 'dhikaḥ // Mn_11.185[184M] //
prāyaścitte tu carite pūrṇakumbham apāṃ navam /
tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye // Mn_11.186[185M] //
sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam /
sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret // Mn_11.187[186M] //
etad eva vidhiṃ kuryād yoṣitsu patitāsv api /
vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike // Mn_11.188[187M] //
enasvibhir anirṇiktair nārthaṃ kiṃ cit sahācaret /
kṛtanirṇejanāṃś caiva na jugupseta karhi cit // Mn_11.189[188M] //
bālaghnāṃś ca kṛtaghnāṃś ca viśuddhān api dharmataḥ /
śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset // Mn_11.190[189M] //
yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
tāṃś cārayitvā trīn kṛcchrān yathāvidhy upanāyayet // Mn_11.191[190M] //
prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ /
brahmaṇā ca parityaktās teṣām apy etad ādiśet // Mn_11.192[191M] //
yad garhitenārjayanti karmaṇā brāhmaṇā dhanam /
tasyotsargeṇa śudhyanti japyena tapasaiva ca // Mn_11.193[192M] //
japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // Mn_11.194[193M] //
upavāsakṛśaṃ taṃ tu govrajāt punar āgatam /
praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyecchasīti kim // Mn_11.195[194M] //
satyam uktvā tu vipreṣu vikired yavasaṃ gavām /
gobhiḥ pravartite tīrthe kuryus tasya parigraham // Mn_11.196[195M] //
vrātyānāṃ yājanaṃ kṛtvā pareṣām antyakarma ca /
abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // Mn_11.197[196M] //
śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ /
saṃvatsaraṃ yavāhāras tat pāpam apasedhati // Mn_11.198[197M] //
śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
narāśvoṣṭravarāhaiś ca prāṇāyāmena śudhyati // Mn_11.199[198M] //
ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā /
homāś ca sakalā nityam apāṅktyānāṃ viśodhanam // Mn_11.200[199M] //
uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati // Mn_11.201[200M] //
vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca /
sacailo bahir āplutya gām ālabhya viśudhyati // Mn_11.202[201M] //
vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame /
snātakavratalope ca prāyaścittam abhojanam // Mn_11.203[202M] //
huṅkāraṃ brāhmaṇasyoktvā tvamkāraṃ ca garīyasaḥ /
snātvānaśnann ahaḥ śeṣam abhivādya prasādayet // Mn_11.204[203M] //
tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā /
vivāde vā vinirjitya praṇipatya prasādayet // Mn_11.205[204M] //
avagūrya tv abdaśataṃ sahasram abhihatya ca /
jighāṃsayā brāhmaṇasya narakaṃ pratipadyate // Mn_11.206[205M] //
śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītale /
tāvanty abdasahasrāṇi tatkartā narake vaset // Mn_11.207[206M] //
avagūrya caret kṛcchram atikṛcchraṃ nipātane /
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam // Mn_11.208[207M] //
anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye /
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet // Mn_11.209[208M] //
yair abhyupāyair enāṃsi mānavo vyapakarṣati /
tān vo 'bhyupāyān vakṣyāmi devarṣipitṛsevitān // Mn_11.210[209M] //
tryahaṃ prātas tryahaṃ sāyaṃ tryaham adyād ayācitam /
tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ // Mn_11.211[210M] //
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam // Mn_11.212[211M] //
ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ // Mn_11.213[212M] //
taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ // Mn_11.214[213M] //
yatātmano 'pramattasya dvādaśāham abhojanam /
parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ // Mn_11.215[214M] //
ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet /
upaspṛśaṃs triṣavaṇam etac cāṇdrāyaṇaṃ smṛtam // Mn_11.216[215M] //
etam eva vidhiṃ kṛtsnam ācared yavamadhyame /
śuklapakṣādiniyataś caraṃś cāndrāyaṇaṃ vratam // Mn_11.217[216M] //
aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite /
niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran // Mn_11.218[217M] //
caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam // Mn_11.219[218M] //
yathā kathaṃ cit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
māsenāśnan haviṣyasya candrasyaiti salokatām // Mn_11.220[219M] //
etad rudrās tathādityā vasavaś cācaran vratam /
sarvākuśalamokṣāya marutaś ca maharṣibhiḥ // Mn_11.221[220M] //
mahāvyāhṛtibhir homaḥ kartavyaḥ svayam anvaham /
ahiṃsā satyam akrodham ārjavaṃ ca samācaret // Mn_11.222[221M] //
trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
strīśūdrapatitāṃś caiva nābhibhāṣeta karhi cit // Mn_11.223[222M] //
sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā /
brahmacārī vratī ca syād gurudevadvijārcakaḥ // Mn_11.224[223M] //
sāvitrīṃ ca japen nityaṃ pavitrāṇi ca śaktitaḥ /
sarveṣv eva vrateṣv evaṃ prāyaścittārtham ādṛtaḥ // Mn_11.225[224M] //
etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
anāviṣkṛtapāpāṃs tu mantrair homaiś ca śodhayet // Mn_11.226[225M] //
khyāpanenānutāpena tapasādhyayanena ca /
pāpakṛn mucyate pāpāt tathā dānena cāpadi // Mn_11.227[226M] //
yathā yathā naro 'dharmaṃ svayaṃ kṛtvānubhāṣate /
tathā tathā tvacevāhis tenādharmeṇa mucyate // Mn_11.228[227M] //
yathā yathā manas tasya duṣkṛtaṃ karma garhati /
tathā tathā śarīraṃ tat tenādharmeṇa mucyate // Mn_11.229[228M] //
kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ // Mn_11.230[229M] //
evaṃ saṃcintya manasā pretya karmaphalodayam /
manovāṅgūrtibhir nityaṃ śubhaṃ karma samācaret // Mn_11.231[230M] //
ajñānād yadi vā jñānāt kṛtvā karma vigarhitam /
tasmād vimuktim anvicchan dvitīyaṃ na samācaret // Mn_11.232[231M] //
yasmin karmaṇy asya kṛte manasaḥ syād alāghavam /
tasmiṃs tāvat tapaḥ kuryād yāvat tuṣṭikaraṃ bhavet // Mn_11.233[232M] //
tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham /
tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ // Mn_11.234[233M] //
brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam /
vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam // Mn_11.235[234M] //
ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ /
tapasaiva prapaśyanti trailokyaṃ sacarācaram // Mn_11.236[235M] //
auṣadhāny agado vidyā daivī ca vividhā sthitiḥ /
tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // Mn_11.237[236M] //
yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam // Mn_11.238[237M] //
mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
tapasaiva sutaptena mucyante kilbiṣāt tataḥ // Mn_11.239[238M] //
kītāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca /
sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt // Mn_11.240[239M] //
yat kiṃ cid enaḥ kurvanti manovāṅgūrtibhir janāḥ /
tat sarvaṃ nirdahanty āśu tapasaiva tapodhanāḥ // Mn_11.241[240M] //
tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ /
ijyāś ca pratigṛhṇanti kāmān saṃvardhayanti ca // Mn_11.242[241M] //
prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /
tathaiva vedān ṛṣayas tapasā pratipedire // Mn_11.243[242M] //
ity etat tapaso devā mahābhāgyaṃ pracakṣate /
sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam // Mn_11.244[243M] //
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
nāśayanty āśu pāpāni mahāpātakajāny api // Mn_11.245[244M] //
yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt /
tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit // Mn_11.246[245M] //
ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata // Mn_11.247[246M] //
savyāhṛtipraṇavakāḥ prāṇāyāmās tu ṣoḍaśa /
api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ // Mn_11.248[247M] //
kautsaṃ japtvāpa ity etad vasiṣṭhaṃ ca pratīty ṛcam /
māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati // Mn_11.249[248M] //
sakṛj japtvāsyavāmīyaṃ śivasaṃkalpam eva ca /
apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ // Mn_11.250[249M] //
haviṣpāntīyam abhyasya na tamaṃ ha itīti ca /
japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ // Mn_11.251[250M] //
enasāṃ sthūlasūkṣmāṇāṃ cikīrṣann apanodanam /
avety ṛcaṃ japed abdaṃ yat kiṃ cedam itīti vā // Mn_11.252[251M] //
pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam /
japaṃs taratsamandīyaṃ pūyate mānavas tryahāt // Mn_11.253[252M] //
somāraudraṃ tu bahvenāḥ māsam abhyasya śudhyati /
sravantyām ācaran snānam aryamṇām iti ca tṛcam // Mn_11.254[253M] //
abdārdham indram ity etad enasvī saptakaṃ japet /
apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk // Mn_11.255[254M] //
mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
sugurv apy apahanty eno japtvā vā nama ity ṛcam // Mn_11.256[255M] //
mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ /
abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati // Mn_11.257[256M] //
araṇye vā trir abhyasya prayato vedasaṃhitām /
mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ // Mn_11.258[257M] //
tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam // Mn_11.259[258M] //
yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // Mn_11.260[259M] //
hatvā lokān apīmāṃs trīn aśnann api yatas tataḥ /
ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃ cana // Mn_11.261[260M] //
ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ /
sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate // Mn_11.262[261M] //
yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati /
tathā duścaritaṃ sarvaṃ vede trivṛti majjati // Mn_11.263[262M] //
ṛco yajūṃṣi cānyāni sāmāni vividhāni ca /
eṣa jñeyas trivṛdvedo yo vedainaṃ sa vedavit // Mn_11.264[263M] //
ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā /
sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit // Mn_11.265[264M] //

cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām // Mn_12.1 //
sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
asya sarvasya śṛṇuta karmayogasya nirṇayam // Mn_12.2 //
śubhāśubhaphalaṃ karma manovāgdehasaṃbhavam /
karmajā gatayo nṝṇām uttamādhamamadhyamaḥ // Mn_12.3 //
tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
daśalakṣaṇayuktasya mano vidyāt pravartakam // Mn_12.4 //
paradravyeṣv abhidhyānaṃ manasāniṣṭacintanam /
vitathābhiniveśaś ca trividhaṃ karma mānasam // Mn_12.5 //
pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ /
asaṃbaddhapralāpaś ca vāṅmayaṃ syāc caturvidham // Mn_12.6 //
adattānām upādānaṃ hiṃsā caivāvidhānataḥ /
paradāropasevā ca śārīraṃ trividhaṃ smṛtam // Mn_12.7 //
mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
vācā vācā kṛtaṃ karma kāyenaiva ca kāyikam // Mn_12.8 //
śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām // Mn_12.9 //
vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca /
yasyaite nihitā buddhau tridaṇḍīti sa ucyate // Mn_12.10 //
tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ /
kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati // Mn_12.11 //
yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate /
yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ // Mn_12.12 //
jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu // Mn_12.13 //
tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ // Mn_12.14 //
asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ /
uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ // Mn_12.15 //
pañcabhya eva mātrābhyaḥ pretya duṣkṛtināṃ nṛṇām /
śarīraṃ yātanārthīyam anyad utpadyate dhruvam // Mn_12.16 //
tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ /
tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ // Mn_12.17 //
so 'nubhūyāsukhodarkān doṣān viṣayasaṅgajān /
vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau // Mn_12.18 //
tau dharmaṃ paśyatas tasya pāpaṃ cātandritau saha /
yābhyāṃ prāpnoti saṃpṛktaḥ pretyeha ca sukhāsukham // Mn_12.19 //
yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ /
tair eva cāvṛto bhūtaiḥ svarge sukham upāśnute // Mn_12.20 //
yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ /
tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ // Mn_12.21 //
yāmīs tā yātanāḥ prāpya sa jīvo vītakalmaṣaḥ /
tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ // Mn_12.22 //
etā dṛṣṭvāsya jīvasya gatīḥ svenaiva cetasā /
dharmato 'dharmataś caiva dharme dadhyāt sadā manaḥ // Mn_12.23 //
sattvaṃ rajas tamaś caiva trīn vidyād ātmano guṇān /
yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ // Mn_12.24 //
yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam // Mn_12.25 //
sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam /
etad vyāptimad eteṣāṃ sarvabhūtāśritaṃ vapuḥ // Mn_12.26 //
tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet /
praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet // Mn_12.27 //
yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
tad rajo pratīpaṃ vidyāt satataṃ hāri dehinām // Mn_12.28 //
yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam /
apratarkyam avijñeyaṃ tamas tad upadhārayet // Mn_12.29 //
trayāṇām api caiteṣāṃ guṇānāṃ yaḥ phalodayaḥ /
agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ // Mn_12.30 //
vedābhyāsas tapo jñānaṃ śaucam indriyanigrahaḥ /
dharmakriyātmacintā ca sāttvikaṃ guṇalakṣaṇam // Mn_12.31 //
ārambharucitādhairyam asatkāryaparigrahaḥ /
viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // Mn_12.32 //
lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā /
yāciṣṇutā pramādaś ca tāmasaṃ guṇalakṣaṇam // Mn_12.33 //
trayāṇām api caiteṣāṃ guṇānāṃ triṣu tiṣṭhatām /
idaṃ sāmāsikaṃ jñeyaṃ kramaśo guṇalakṣaṇam // Mn_12.34 //
yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
taj jñeyaṃ viduṣā sarvaṃ tāmasaṃ guṇalakṣaṇam // Mn_12.35 //
yenāsmin karmanā loke khyātim icchati puṣkalām /
na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam // Mn_12.36 //
yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam // Mn_12.37 //
tamaso lakṣaṇaṃ kāmo rajasas tv artha ucyate /
sattvasya lakṣaṇaṃ dharmaḥ śraiṣṭhyam eṣāṃ yathottaram // Mn_12.38 //
yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
tān samāsena vakṣyāmi sarvasyāsya yathākramam // Mn_12.39 //
devatvaṃ sāttvikā yānti manuṣyatvaṃ ca rājasāḥ /
tiryaktvaṃ tāmasā nityam ity eṣā trividhā gatiḥ // Mn_12.40 //
trividhā trividhaiṣā tu vijñeyā gauṇikī gatiḥ /
adhamā madhyamāgryā ca karmavidyāviśeṣataḥ // Mn_12.41 //
sthāvarāḥ kṛmikīṭāś ca matsyāḥ sarpāḥ sakacchapāḥ /
paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ // Mn_12.42 //
hastinaś ca turaṅgāś ca śūdrā mlecchāś ca garhitāḥ /
siṃhā vyāghrā varāhāś ca madhyamā tāmasī gatiḥ // Mn_12.43 //
cāraṇāś ca suparṇāś ca puruṣāś caiva dāmbhikāḥ /
rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ // Mn_12.44 //
jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ /
dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ // Mn_12.45 //
rājānaḥ kṣatriyāś caiva rājñāṃ caiva purohitāḥ /
vādayuddhapradhānāś ca madhyamā rājasī gatiḥ // Mn_12.46 //
gandharvā guhyakā yakṣā vibudhānucarāś ca ye /
tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ // Mn_12.47 //
tāpasā yatayo viprā ye ca vaimānikā gaṇāḥ /
nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ // Mn_12.48 //
yajvāna ṛṣayo devā vedā jyotīṃṣi vatsarāḥ /
pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ // Mn_12.49 //
brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
uttamāṃ sāttvikīm etāṃ gatim āhur manīṣiṇaḥ // Mn_12.50 //
eṣa sarvaḥ samuddiṣṭas triprakārasya karmaṇaḥ /
trividhas trividhaḥ kṛtsnaḥ saṃsāraḥ sārvabhautikaḥ // Mn_12.51 //
indriyāṇāṃ prasaṅgena dharmasyāsevanena ca /
pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // Mn_12.52 //
yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
kramaśo yāti loke 'smiṃs tat tat sarvaṃ nibodhata // Mn_12.53 //
bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt /
saṃsārān pratipadyante mahāpātakinas tv imān // Mn_12.54 //
śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ /
caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati // Mn_12.55 //
kṛmikīṭapataṅgānāṃ viḍbhujāṃ caiva pakṣiṇām /
hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet // Mn_12.56 //
lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām /
hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ // Mn_12.57 //
tṛṇagulmalatānāṃ ca kravyādāṃ daṃṣṭriṇām api /
krūrakarmakṛtāṃ caiva śataśo gurutalpagaḥ // Mn_12.58 //
hiṃsrā bhavanti kravyādāḥ kṛmayo 'medhyabhakṣiṇaḥ /
parasparādinaḥ stenāḥ pretyāntyastrīniṣeviṇaḥ // Mn_12.59 //
saṃyogaṃ patitair gatvā parasyaiva ca yoṣitam /
apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ // Mn_12.60 //
maṇimuktāpravālāni hṛtvā lobhena mānavaḥ /
vividhāṇi ca ratnāni jāyate hemakartṛṣu // Mn_12.61 //
dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
madhu daṃśaḥ payaḥ kāko rasaṃ śvā nakulo ghṛtam // Mn_12.62 //
māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
cīrīvākas tu lavaṇaṃ balākā śakunir dadhi // Mn_12.63 //
kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ /
kārpāsatāntavaṃ krauñco godhā gāṃ vāggudo guḍam // Mn_12.64 //
chucchundariḥ śubhān gandhān patraśākaṃ tu barhiṇaḥ /
śvāvit kṛtānnaṃ vividham akṛtānnaṃ tu śalyakaḥ // Mn_12.65 //
bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ // Mn_12.66 //
vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ /
strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ // Mn_12.67 //
yad vā tad vā paradravyam apahṛtya balān naraḥ /
avaśyaṃ yāti tiryaktvaṃ jagdhvā caivāhutaṃ haviḥ // Mn_12.68 //
striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ /
eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ // Mn_12.69 //
svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu // Mn_12.70 //
vāntāśy ulkāmukhaḥ preto vipro dharmāt svakāc cyutaḥ /
amedhyakuṇapāśī ca kṣatriyaḥ kaṭapūtanaḥ // Mn_12.71 //
maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk /
cailāśakaś ca bhavati śūdro dharmāt svakāc cyutaḥ // Mn_12.72 //
yathā yathā niṣevante viṣayān viṣayātmakāḥ /
tathā tathā kuśalatā teṣāṃ teṣūpajāyate // Mn_12.73 //
te 'bhyāsāt karmaṇāṃ teṣāṃ pāpānām alpabuddhayaḥ /
saṃprāpnuvanti duḥkhāni tāsu tāsv iha yoniṣu // Mn_12.74 //
tāmisrādiṣu cogreṣu narakeṣu vivartanam /
asipatravanādīni bandhanachedanāni ca // Mn_12.75 //
vividhāś caiva saṃpīḍāḥ kākolūkaiś ca bhakṣaṇam /
karambhavālukātāpān kumbhīpākāṃś ca dāruṇān // Mn_12.76 //
saṃbhavāṃś ca viyonīṣu duḥkhaprāyāsu nityaśaḥ /
śītātapābhighātāṃś ca vividhāni bhayāni ca // Mn_12.77 //
asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam /
bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca // Mn_12.78 //
bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ /
dravyārjanaṃ ca nāśaṃ ca mitrāmitrasya cārjanam // Mn_12.79 //
jarāṃ caivāpratīkārāṃ vyādhibhiś copapīḍanam /
kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam // Mn_12.80 //
yādṛśena tu bhāvena yad yat karma niṣevate /
tādṛśena śarīreṇa tat tat phalam upāśnute // Mn_12.81 //
eṣa sarvaḥ samuddiṣṭaḥ karmaṇāṃ vaḥ phalodayaḥ /
naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata // Mn_12.82 //
vedābhyāsas tapo jñānam indriyāṇāṃ ca saṃyamaḥ /
ahiṃsā gurusevā ca niḥśreyasakaraṃ param // Mn_12.83 //
sarveṣām api caiteṣāṃ śubhānām iha karmaṇām /
kiṃ cic chreyaskarataraṃ karmoktaṃ puruṣaṃ prati // Mn_12.84 //
sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam /
tad dhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ // Mn_12.85 //
ṣaṇṇām eṣāṃ tu sarveṣāṃ karmaṇāṃ pretya ceha ca /
śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam // Mn_12.86 //
vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ /
antarbhavanti kramaśas tasmiṃs tasmin kriyāvidhau // Mn_12.87 //
sukhābhyudayikaṃ caiva naiḥśreyasikam eva ca /
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // Mn_12.88 //
iha cāmutra vā kāmyaṃ pravṛttaṃ karma kīrtyate /
niṣkāmaṃ jñātapūrvaṃ tu nivṛttam upadiśyate // Mn_12.89 //
pravṛttaṃ karma saṃsevyaṃ devānām eti sāmyatām /
nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai // Mn_12.90 //
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
samaṃ paśyann ātmayājī svārājyam adhigacchati // Mn_12.91 //
yathoktāny api karmāṇi parihāya dvijottamaḥ /
ātmajñāne śame ca syād vedābhyāse ca yatnavān // Mn_12.92 //
etad dhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā // Mn_12.93 //
pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam /
aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ // Mn_12.94 //
yā vedabāhyāḥ smṛtayo yāś ca kāś ca kudṛṣṭayaḥ /
sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ // Mn_12.95 //
utpadyante cyavante ca yāny ato 'nyāni kāni cit /
tāny arvākkālikatayā niṣphalāny anṛtāni ca // Mn_12.96 //
cāturvarṇyaṃ trayo lokāś catvāraś cāśramāḥ pṛthak /
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati // Mn_12.97 //
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ /
vedād eva prasūyante prasūtir guṇakarmataḥ // Mn_12.98 //
bibharti sarvabhūtāni vedaśāstraṃ sanātanam /
tasmād etat paraṃ manye yaj jantor asya sādhanam // Mn_12.99 //
senāpatyaṃ ca rājyaṃ ca daṇḍanetṛtvam eva ca /
sarvalokādhipatyaṃ ca vedaśāstravid arhati // Mn_12.100 //
yathā jātabalo vahnir dahaty ārdrān api drumān /
tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ // Mn_12.101 //
vedaśāstrārthatattvajño yatra tatrāśrame vasan /
ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate // Mn_12.102 //
ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ /
dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // Mn_12.103 //
tapo vidyā ca viprasya niḥśreyasakaraṃ param /
tapasā kilbiṣaṃ hanti vidyayāmṛtam aśnute // Mn_12.104 //
pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam /
trayaṃ suviditaṃ kāryaṃ dharmaśuddhim abhīpsatā // Mn_12.105 //
ārṣaṃ dharmopadeśaṃ ca vedaśāstrāvirodhinā /
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // Mn_12.106 //
naiḥśreyasam idaṃ karma yathoditam aśeṣataḥ /
mānavasyāsya śāstrasya rahasyam upadiśyate // Mn_12.107 //
anāmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet /
yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ // Mn_12.108 //
dharmeṇādhigato yais tu vedaḥ saparibṛṃhaṇaḥ /
te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ // Mn_12.109 //
daśāvarā vā pariṣad yaṃ dharmaṃ parikalpayet /
tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet // Mn_12.110 //
traividyo hetukas tarkī nairukto dharmapāṭhakaḥ /
trayaś cāśramiṇaḥ pūrve pariṣat syād daśāvarā // Mn_12.111 //
ṛgvedavid yajurvic ca sāmavedavid eva ca /
tryavarā pariṣaj jñeyā dharmasaṃśayanirṇaye // Mn_12.112 //
eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ /
sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ // Mn_12.113 //
avratānām amantrāṇāṃ jātimātropajīvinām /
sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate // Mn_12.114 //
yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ /
tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati // Mn_12.115 //
etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param /
asmād apracyuto vipraḥ prāpnoti paramāṃ gatim // Mn_12.116 //
evaṃ sa bhagavān devo lokānāṃ hitakāmyayā /
dharmasya paramaṃ guhyaṃ mamedaṃ sarvam uktavān // Mn_12.117 //
sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /
sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ // Mn_12.118 //
ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam /
ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām // Mn_12.119 //
khaṃ saṃniveśayet kheṣu ceṣṭanasparśane 'nilam /
paktidṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu // Mn_12.120 //
manasīnduṃ diśaḥ śrotre krānte viṣṇuṃ bale haram /
vācy agniṃ mitram utsarge prajane ca prajāpatim // Mn_12.121 //
praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api /
rukmābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param // Mn_12.122 //
etam eke vadanty agniṃ manum anye prajāpatim /
indram eke pare prāṇam apare brahma śāśvatam // Mn_12.123 //
eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ /
janmavṛddhikṣayair nityaṃ saṃsārayati cakravat // Mn_12.124 //
evaṃ yaḥ sarvabhūteṣu paśyaty ātmānam ātmanā /
sa sarvasamatām etya brahmābhyeti paraṃ padam // Mn_12.125 //
ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim // Mn_12.126 //