Manusmrti
Typed, analyzed and proofread by M.YANO and Y.IKARI
(May-June 1991, January-April1992, March-April 1996)


REVISED GRETIL VERSION with variants notes, analysis (see below)


K: Manusmrti with the Sanskrit Commentary Manvartha-Muktavali of Kulluka
Bhatta, ed. J.L.Shastri 1983. (Compared with the edition of
Kashi Skt Series 114 ed. Haragovinda Sastri.)
M: Manusmrti with the commentary of Medhatithi, 2vols. Calcutta 1967
M: Manu-smrti with the "Manubhasya" of Medhatithi, ed. Gangaanaatha Jha,
GOI 1932,1939 rep. 1992

Text is based upon K, and M's variant is given at each pada-end.
There are verses which are found only in K or M. The difference of
the sloka-numbering of chapter between K and M is noticed.

[M:] variants of Medhaatithi's
Different numbering of verses between M and K is noted.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //

manum ekāgram āsīnam $ abhigamya maharṣayaḥ &
pratipūjya yathānyāyam % idaṃ vacanam abruvan // Mn_1.1 //

bhagavan sarvavarṇānāṃ $ yathāvad anupūrvaśaḥ &
antaraprabhavānāṃ ca % dharmān no vaktum arhasi // Mn_1.2 //

tvam eko hy asya sarvasya $ vidhānasya svayaṃbhuvaḥ &
acintyasyā7prameyasya % kāryatattvārthavit prabho // Mn_1.3 //

sa taiḥ pṛṣṭas tathā samyag $ amitau1jā mahātmabhiḥ &
pratyuvācā7rcya tān sarvān % maharṣīñ śrūyatām iti // Mn_1.4 //

āsīd idaṃ tamobhūtam $ aprajñātam alakṣaṇam &
apratarkyam avijñeyaṃ % prasuptam iva sarvataḥ // Mn_1.5 //

tataḥ svayaṃbhūr bhagavān $ avyakto vyañjayann idam &
mahābhūtādi vṛttau1jāḥ % prādur āsīt tamonudaḥ // Mn_1.6 //

yo 'sāv atīndriyagrāhyaḥ $ sūkṣmo 'vyaktaḥ sanātanaḥ &
sarvabhūtamayo 'cintyaḥ % sa eva svayam udbabhau [M: sa eṣa] // Mn_1.7 //

so 'bhidhyāya śarīrāt svāt $ sisṛkṣur vividhāḥ prajāḥ &
apa eva sasarjā8dau % tāsu vīryam avāsṛjat // Mn_1.8 //

tad aṇḍam abhavad dhaimaṃ $ sahasrāṃśusama-prabham &
tasmiñ jajñe svayaṃ % brahmā sarvalokapitāmahaḥ // Mn_1.9 //

āpo narā iti proktā $ āpo vai narasūnavaḥ &
tā yad asyāyanaṃ pūrvaṃ % tena nārāyaṇaḥ smṛtaḥ // Mn_1.10 //

yat tat kāraṇam avyaktaṃ $ nityaṃ sad-asad-ātmakaṃ &
tad-visṛṣṭaḥ sa puruṣo % loke brahme9ti kīrtyate // Mn_1.11 //



tasminn aṇḍe sa bhagavān $ uṣitvā parivatsaram &
svayam evātmano dhyānāt % tad aṇḍam akarod dvidhā // Mn_1.12 //

tābhyāṃ sa śakalābhyāṃ ca $ divaṃ bhūmiṃ ca nirmame &
madhye vyoma diśaś cā7ṣṭāv % apāṃ sthānaṃ ca śāśvataṃ // Mn_1.13 //

udbabarhā8tmanaś cai7va $ manaḥ sad-asad-ātmakam &
manasaś cā7py ahaṃkāram % abhimantāram īśvaram [M: ahaṅkāram] // Mn_1.14 //

mahāntam eva cā8tmānaṃ $ sarvāṇi tri-guṇāni ca &
viṣayāṇāṃ grahītṝṇi % śanaiḥ pañce1ndriyāṇi ca // Mn_1.15 //

teṣāṃ tv avayavān sūkṣmān $ ṣaṇṇām apy amitau1jasām &
saṃniveśyā8tmamātrāsu % sarvabhūtāni nirmame [M: sanniveśya] // Mn_1.16 //

yan mūrty-avayavāḥ sūkṣmās $ tānī7māny āśrayanti ṣaṭ &
tasmāc charīram ity āhus % tasya mūrtiṃ manīṣiṇaḥ // Mn_1.17 //

tad āviśanti bhūtāni $ mahānti saha karmabhiḥ &
manaś cā7vayavaiḥ sūkṣmaiḥ % sarvabhūtakṛd avyayam // Mn_1.18 //

teṣām idaṃ tu saptānāṃ $ puruṣāṇāṃ mahau2jasām &
sūkṣmābhyo mūrtimātrābhyaḥ % saṃbhavaty avyayād vyayam // Mn_1.19 //

ādyādyasya guṇaṃ tv eṣām $ avāpnoti paraḥ paraḥ &
yo yo yāvatithaś cai7ṣāṃ % sa sa tāvad guṇaḥ smṛtaḥ // Mn_1.20 //

sarveṣāṃ tu sa nāmāni $ karmāṇi ca pṛthak pṛthak &
vedaśabdebhya evā8dau % pṛthak saṃsthāś ca nirmame // Mn_1.21 //

karmātmanāṃ ca devānāṃ $ so 'sṛjat prāṇināṃ prabhuḥ &
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ % yajñaṃ cai7va sanātanam // Mn_1.22 //

agni-vāyu-ravibhyas tu $ trayaṃ brahma sanātanam &
dudoha yajñasiddhy-artham % ṛg-yajuḥ-sāma-lakṣaṇam // Mn_1.23 //

kālaṃ kālavibhaktīś ca $ nakṣatrāṇi grahāṃs tathā &
saritaḥ sāgarāñ śailān % samāni viṣamāni ca // Mn_1.24 //

tapo vācaṃ ratiṃ cai7va $ kāmaṃ ca krodham eva ca &
sṛṣṭiṃ sasarja cai7ve7māṃ % sraṣṭum icchann imāḥ prajāḥ // Mn_1.25 //

karmaṇāṃ ca vivekārthaṃ $ dharmā1dharmau vyavecayat [K:vivekāya] &
dvandvair ayojayac ce7māḥ % sukha-duḥkhādibhiḥ prajāḥ // Mn_1.26 //

aṇvyo mātrā vināśinyo $ daśārdhānāṃ tu yāḥ smṛtāḥ &
tābhiḥ sārdham idaṃ sarvaṃ % saṃbhavaty anupūrvaśaḥ // Mn_1.27 //

yaṃ tu karmaṇi yasmin sa $ nyayuṅkta prathamaṃ prabhuḥ &
sa tad eva svayaṃ bheje % sṛjyamānaḥ punaḥ punaḥ // Mn_1.28 //

hiṃsrā1hiṃsre mṛdu-krūre $ dharmā1dharmāv ṛtā1nṛte &
yad yasya so 'dadhāt sarge % tat tasya svayam āviśat // Mn_1.29 //

yathā rtu-liṅgāny ṛtavaḥ $ svayam eva rtuparyaye &
svāni svāny abhipadyante % tathā karmāṇi dehinaḥ // Mn_1.30 //

lokānāṃ tu vivṛddhy-arthaṃ $ mukha-bāhū3ru-pādataḥ &
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ % śūdraṃ ca niravartayat // Mn_1.31 //

dvidhā kṛtvā0tmano deham $ ardhena puruṣo 'bhavat &
ardhena nārī tasyāṃ sa % virājam asṛjat prabhuḥ // Mn_1.32 //

tapas taptvā9sṛjad yaṃ tu $ sa svayaṃ puruṣo virāṭ &
taṃ māṃ vittā7sya sarvasya % sraṣṭāraṃ dvijasattamāḥ // Mn_1.33 //

ahaṃ prajāḥ sisṛkṣus tu $ tapas taptvā su-duścaram &
patīn prajānām asṛjaṃ % maharṣīn ādito daśa // Mn_1.34 //

marīcim atry-aṅgirasau $ pulastyaṃ pulahaṃ kratum &
pracetasaṃ vasiṣṭhaṃ ca % bhṛguṃ nāradam eva ca // Mn_1.35 //

ete manūṃs tu saptān yān $ asṛjan bhūritejasaḥ &
devān devanikāyāṃś ca % maharṣīṃś cā7mitau1jasaḥ // Mn_1.36 //

yakṣa-rakṣaḥ-piśācāṃś ca $ gandharvā1psaraso 'surān &
nāgān sarpān suparṇāṃś ca % pitṝṇāṃś ca pṛthaggaṇam [M: pitṝṇāṃ] // Mn_1.37 //

vidyuto 'śani-meghāṃś ca $ rohite1ndradhanūṃṣi ca &
ulkānirghāta-ketūṃś ca % jyotīṃṣy uccāvacāni ca // Mn_1.38 //

kinnarān vānarān matsyān $ vividhāṃś ca vihaṅgamān &
paśūn mṛgān manuṣyāṃś ca % vyālāṃś co7bhayatodataḥ // Mn_1.39 //

kṛmi-kīṭa-pataṅgāṃś ca $ yūkā-makṣika-matkuṇam &
sarvaṃ ca daṃśa-maśakaṃ % sthāvaraṃ ca pṛthagvidham // Mn_1.40 //

evam etair idaṃ sarvaṃ $ man-niyogān mahātmabhiḥ &
yathākarma tapoyogāt % sṛṣṭaṃ sthāvara-jaṅgamam // Mn_1.41 //

yeṣāṃ tu yādṛṣaṃ karma $ bhūtānām iha kīrtitam &
tat tathā vo 'bhidhāsyāmi % kramayogaṃ ca janmani // Mn_1.42 //

paśavaś ca mṛgāś cai7va $ vyālāś co7bhayatodataḥ &
rakṣāṃsi ca piśācāś ca % manuṣyāś ca jarāyujāḥ [M: manuṣāś ca] // Mn_1.43 //

aṇḍājāḥ pakṣiṇaḥ sarpā $ nakrā matsyāś ca kacchapāḥ &
yāni cai7vaM: prakārāṇi % sthalajāny audakāni ca // Mn_1.44 //

svedajaṃ daṃśa-maśakaṃ $ yūkā-makṣika-matkuṇam &
ūṣmaṇaś co7pajāyante % yac cā7nyat kiṃ cid īdṛṣam // Mn_1.45 //

udbhijjāḥ sthāvarāḥ sarve $ bīja-kāṇḍaprarohiṇaḥ &
oṣadhyaḥ phalapākāntā % bahu-puṣpa-phalo1pagāḥ // Mn_1.46 //

apuṣpāḥ phalavanto ye $ te vanaspatayaḥ smṛtāḥ &
puṣpiṇaḥ phalinaś cai7va % vṛkṣās tū7bhayataḥ smṛtāḥ // Mn_1.47 //

guccha-gulmaṃ tu vividhaṃ $ tathai9va tṛṇajātayaḥ &
bīja-kāṇḍaruhāṇy eva % pratānā vallya eva ca // Mn_1.48 //

tamasā bahu-rūpeṇa $ veṣṭitāḥ karmahetunā &
antaḥ-saṃjñā bhavanty ete % sukha-duḥkha-samanvitāḥ // Mn_1.49 //

etad-antās tu gatayo $ brahmādyāḥ samudāhṛtāḥ &
ghore 'smin bhūtasaṃsāre % nityaṃ satatayāyini // Mn_1.50 //

evaṃ sarvaṃ sa sṛṣṭve9daṃ $ māṃ cā7cintya-parākramaḥ &
ātmany antardadhe bhūyaḥ % kālaṃ kālena pīḍayan // Mn_1.51 //



yadā sa devo jāgarti $ tad evaṃ ceṣṭate jagat &
yadā svapiti śāntā3tmā % tadā sarvaṃ nimīlati // Mn_1.52 //

tasmin svapiti tu svasthe $ karmā3tmānaḥ śarīriṇaḥ [M: svapati] &
svakarmabhyo nivartante % manaś ca glānim ṛcchati // Mn_1.53 //

yugapat tu pralīyante $ yadā tasmin mahātmani &
tadā9yaṃ sarvabhūtātmā % sukhaṃ svapiti nirvṛtaḥ // Mn_1.54 //

tamo 'yaṃ tu samāśritya $ ciraṃ tiṣṭhati se1ndriyaḥ &
na ca svaṃ kurute karma % tado9tkrāmati mūrtitaḥ // Mn_1.55 //

yadā9ṇumātriko bhūtvā $ bījaṃ sthāsnu cariṣṇu ca &
samāviśati saṃsṛṣṭas % tadā mūrtiṃ vimuñcati // Mn_1.56 //

evaṃ sa jāgrat-svapnābhyām $ idaṃ sarvaṃ carā1caram &
saṃjīvayati cā7jasraṃ % pramāpayati cā7vyayaḥ // Mn_1.57 //

idaṃ śāstraṃ tu kṛtvā9sau $ mām eva svayam āditaḥ &
vidhivad grāhayām āsa % marīcy-ādīṃs tv ahaṃ munīn // Mn_1.58 //

etad vo 'yaṃ bhṛguḥ śāstraṃ $ śrāvayiṣyaty aśesataḥ &
etad dhi matto 'dhijage % sarvam eṣo 'khilaṃ muniḥ // Mn_1.59 //

tatas tathā sa teno7kto $ maharṣi-manunā bhṛguḥ &
tān abravīd ṛṣīn sarvān % prītātmā śrūyatām iti // Mn_1.60 //
svāyaṃbhuvasyā7sya manoḥ $ ṣaḍvaṃśyā manavo 'pare &
sṛṣṭavantaḥ prajāḥ svāḥ svā % mahātmāno mahau2jasaḥ // Mn_1.61 //

svārociṣaś co7ttamaś ca $ tāmaso raivatas tathā &
cākṣuṣaś ca mahātejā % vivasvat-suta eva ca // Mn_1.62 //

svāyaṃbhuvā3dyāḥ saptai7te $ manavo bhūritejasaḥ &
sve sve 'ntare sarvam idam % utpādyā8puś carā1caram // Mn_1.63 //

nimeṣā daśa cā7ṣṭau ca $ kāṣṭhā triṃśat tu tāḥ kalā &
triṃśat kalā muhūrtaḥ syād % ahorātraṃ tu tāvataḥ // Mn_1.64 //

ahorātre vibhajate $ sūryo mānuṣa-daivike &
rātriḥ svapnāya bhūtānāṃ % ceṣṭāyai karmaṇām ahaḥ // Mn_1.65 //

pitrye rātry-ahanī māsaḥ $ pravibhāgas tu pakṣayoḥ &
karma-ceṣṭāsv ahaḥ kṛṣṇaḥ % śuklaḥ svapnāya śarvarī // Mn_1.66 //

daive rātry-ahanī varṣaṃ $ pravibhāgas tayoḥ punaḥ &
ahas tatro7dagayanaṃ % rātriḥ syād dakṣiṇāyanam // Mn_1.67 //

brāhmasya tu kṣapāhasya $ yat pramāṇaṃ samāsataḥ &
ekaikaśo yugānāṃ tu % kramaśas tan nibodhata // Mn_1.68 //

catvāry āhuḥ sahasrāṇi $ varsāṇāṃ tat kṛtaṃ yugam &
tasya tāvac chatī saṃdhyā % saṃdhyāṃśaś ca tathāvidhaḥ // Mn_1.69 //

itareṣu sa-saṃdhyeṣu $ sa-saṃdhyāṃśeṣu ca triṣu &
ekāpāyena vartante % sahasrāṇi śatāni ca // Mn_1.70 //

yad etat parisaṃkhyātam $ ādāv eva caturyugam &
etad dvādaśasāhasraṃ % devānāṃ yugam ucyate // Mn_1.71 //



daivikānāṃ yugānāṃ tu $ sahasraṃ parisaṃkhyayā &
brāhmam ekam ahar jñeyaṃ % tāvatīṃ rātrim eva ca [M: tāvatī rātrir eva ca] // Mn_1.72 //

tad vai yugasahasrāntaṃ $ brāhmaṃ puṇyam ahar viduḥ &
rātriṃ ca tāvatīm eva % te 'horātravido janāḥ // Mn_1.73 //

tasya so 'har-niśasyā7nte $ prasuptaḥ pratibudhyate &
pratibuddhaś ca sṛjati % manaḥ sad-asad-ātmakam // Mn_1.74 //

manaḥ sṛṣṭiṃ vikurute $ codyamānaṃ sisṛkṣayā &
ākāśaṃ jāyate tasmāt % tasya śabdaṃ guṇaṃ viduḥ // Mn_1.75 //

ākāśāt tu vikurvāṇāt $ sarvagandhavahaḥ śuciḥ &
balavāñ jāyate vāyuḥ % sa vai sparśa-guṇo mataḥ // Mn_1.76 //

vāyor api vikurvāṇād $ virociṣṇu tamonudam &
jyotir utpadyate bhāsvat % tad rūpa-guṇam ucyate // Mn_1.77 //

jyotiṣaś ca vikurvāṇād $ āpo rasa-guṇāḥ smṛtāḥ &
adbhyo gandha-guṇā bhūmir % ity eṣā sṛṣṭir āditaḥ // Mn_1.78 //

yad prāg dvādaśasāhasram $ uditaṃ daivikaṃ yugam &
tad ekasaptati-guṇaṃ % manvantaram iho7cyate // Mn_1.79 //

manvantarāṇy asaṃkhyāni $ sargaḥ saṃhāra eva ca &
krīḍann ivai7tat kurute % parameṣṭhī punaḥ punaḥ // Mn_1.80 //

catuṣpāt sakalo dharmaḥ $ satyaṃ cai7va kṛte yuge &
nā7dharmeṇā8gamaḥ kaś cin % manuṣyān prati vartate [M: upavartate] // Mn_1.81 //

itareṣv āgamād dharmaḥ $ pādaśas tv avaropitaḥ &
caurikā1nṛta-māyābhir % dharmaś cā7paiti pādaśaḥ // Mn_1.82 //

arogāḥ sarvasiddhārthāś $ caturvarṣaśatā3yuṣaḥ &
kṛte tretādiṣu hy eṣāṃ % āyur hrasati pādaśaḥ [V. vayo hrasati] // Mn_1.83 //

vedo1ktam āyur martyānām $ āśiṣaś cai7va karmaṇām &
phalanty anuyugaṃ loke % prabhāvaś ca śarīriṇām // Mn_1.84 //

anye kṛtayuge dharmās $ tretāyāṃ dvāpare 'pare [M: pare] &
anye kaliyuge nṝṇāṃ % yugahrāsānurūpataḥ // Mn_1.85 //

tapaḥ paraṃ kṛtayuge $ tretāyāṃ jñānam ucyate &
dvāpare yajñam evāhur % dānam ekaṃ kalau yuge // Mn_1.86 //

sarvasyā7sya tu sargasya $ gupty-arthaṃ sa mahā-dyutiḥ &
mukha-bāhū3ru-pajjānāṃ % pṛthakkarmāṇy akalpayat // Mn_1.87 //

adhyāpanam adhyayanaṃ $ yajanaṃ yājanaṃ tathā &
dānaṃ pratigrahaṃ cai7va % brāhmaṇānām akalpayat // Mn_1.88 //

prajānāṃ rakṣaṇaṃ dānam $ ijyā2dhyayanam eva ca &
viṣayeṣv aprasaktiś ca % kṣatriyasya samāsataḥ [M: samādiśat] // Mn_1.89 //

paśūnāṃ rakṣaṇaṃ dānam $ ijyā2dhyayanam eva ca &
vaṇikpathaṃ kusīdaṃ ca % vaiśyasya kṛṣim eva ca // Mn_1.90 //

ekam eva tu śūdrasya $ prabhuḥ karma samādiśat &
eteṣām eva varṇānāṃ % śuśrūṣām anasūyayā // Mn_1.91 //

ūrdhvaṃ nābher medhyataraḥ $ puruṣaḥ parikīrtitaḥ &
tasmān medhyatamaṃ tv asya % mukham uktaṃ svayaṃbhuvā // Mn_1.92 //

uttamāṅgo1dbhavāj jyeṣṭhyād $ brahmaṇaś cai7va dhāraṇāt [M: jyaiṣṭhyād] &
sarvasyai7vā7sya sargasya % dharmato brāhmaṇaḥ prabhuḥ // Mn_1.93 //

taṃ hi svayaṃbhūḥ svād $ āsyāt tapas taptvā0dito 'sṛjat &
havya-kavyābhivāhyāya % sarvasyā7sya ca guptaye // Mn_1.94 //

yasyā8syena sadā9śnanti $ havyāni tridivau1kasaḥ &
kavyāni cai7va pitaraḥ % kiṃ bhūtam adhikaṃ tataḥ // Mn_1.95 //

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ $ prāṇināṃ buddhijīvinaḥ &
buddhimatsu narāḥ śreṣṭhā % nareṣu brāhmaṇāḥ smṛtāḥ // Mn_1.96 //

brāhmaṇeṣu ca vidvāṃso $ vidvatsu kṛta-buddhayaḥ &
kṛta-buddhiṣu kartāraḥ % kartṛṣu brahmavedinaḥ // Mn_1.97 //

utpattir eva viprasya $ mūrtir dharmasya śāśvatī &
sa hi dharmārtham utpanno % brahmabhūyāya kalpate // Mn_1.98 //

brāhmaṇo jāyamāno hi $ pṛthivyām adhijāyate &
īśvaraḥ sarvabhūtānāṃ % dharmakośasya guptaye // Mn_1.99 //

sarvaṃ svaṃ brāhmaṇasye7daṃ $ yat kiṃ cij jagatīgataṃ &
śraiṣṭhyenā7bhijanene7daṃ % sarvaṃ vai brāhmaṇo 'rhati // Mn_1.100 //

svam eva brāhmaṇo bhuṅkte $ svaṃ vaste svaṃ dadāti ca &
ānṛśaṃsyād brāhmaṇasya % bhuñjate hī7tare janāḥ // Mn_1.101 //



tasya karmavivekā1rthaṃ $ śeṣāṇām anupūrvaśaḥ &
svāyaṃbhuvo manur dhīmān % idaṃ śāstram akalpayat // Mn_1.102 //

viduṣā brāhmaṇene7dam $ adhyetavyaṃ prayatnataḥ &
śiśyebhyaś ca pravaktavyaṃ % samyaṅ nā7nyena kena cit // Mn_1.103 //

idaṃ śāstram adhīyāno $ brāhmaṇaḥ śaṃsita-vrataḥ &
mano-vāg-gehajair nityaṃ % karmadoṣair na lipyate // Mn_1.104 //

punāti paṅktiṃ vaṃśyāṃś ca $ sapta-sapta parā1varān &
pṛthivīm api cai7ve7māṃ % kṛtsnām eko 'pi so 'rhati // Mn_1.105 //

idaṃ svastyayanaṃ śreṣṭham $ idaṃ buddhivivardhanam &
idaṃ yaśasyam āyuṣyam idaṃ % niḥśreyasaṃ param [M: idaṃ yaśasyaṃ satatam] // Mn_1.106 //

asmin dharmo 'khileno7kto $ guṇa-doṣau ca karmaṇām &
caturṇām api varṇānām % ācāraś cai7va śāśvataḥ // Mn_1.107 //

ācāraḥ paramo dharmaḥ $ śruty-uktaḥ smārta eva ca &
tasmād asmin sadā yukto % nityaṃ syād ātmavān dvijaḥ // Mn_1.108 //

ācārād vicyuto vipro $ na vedaphalam aśnute &
ācāreṇa tu saṃyuktaḥ % sampūrṇaphalabhāj bhavet [M: saṃpūrṇaphalabhāk smṛtaḥ] // Mn_1.109 //

evam ācārato dṛṣṭvā $ dharmasya munayo gatiṃ &
sarvasya tapaso mūlam % ācāraṃ jagṛhuḥ param // Mn_1.110 //



jagataś ca samutpattiṃ $ saṃskāravidhim eva ca &
vratacaryo2pacāraṃ ca % snānasya ca paraṃ vidhim // Mn_1.111 //

dārādhigamanaṃ cai7va $ vivāhānāṃ ca lakṣaṇam &
mahāyajñavidhānaṃ ca % śrāddhakalpaṃ ca śāśvatam // Mn_1.112 //

vṛttīnāṃ lakṣaṇaṃ cai7va $ snātakasya vratāni ca &
bhakṣyā1bhakṣyaṃ ca śaucaṃ ca % dravyāṇāṃ śuddhim eva ca // Mn_1.113 //

strīdharma-yogaṃ tāpasyaṃ $ mokṣaṃ saṃnyāsam eva ca &
rājñaś ca dharmam akhilaṃ % kāryāṇāṃ ca vinirṇayam // Mn_1.114 //

sākṣipraśna-vidhānaṃ ca $ dharmaṃ strī-puṃsayor api &
vibhāgadharmaṃ dyūtaṃ ca % kaṇṭakānāṃ ca śodhanam // Mn_1.115 //

vaiśya-śūdro1pacāraṃ ca $ saṃkīrṇānāṃ ca saṃbhavam &
āpad-dharmaṃ ca varṇānāṃ % prāyaścitta-vidhiṃ tathā // Mn_1.116 //

saṃsāragamanaṃ cai7va $ trividhaṃ karma-saṃbhavam &
niḥśreyasaṃ karmaṇāṃ ca % guṇa-doṣaparīkṣaṇam // Mn_1.117 //

deśadharmāñ jātidharmān $ kuladharmāṃś ca śāśvatān &
pāṣaṇḍa-gaṇadharmāṃś ca % śāstre 'sminn uktavān manuḥ // Mn_1.118 //

yathe9dam uktavāñ śāstraṃ $ purā pṛṣṭo manur mayā &
tathe9daṃ yūyam apy adya % mat-sakāśān nibodhata // Mn_1.119 //









vidvadbhiḥ sevitaḥ sadbhir $ nityam adveṣa-rāgibhiḥ &
hṛdayenā7bhyanujñāto % yo dharmas taṃ nibodhata // Mn_2.1 //

kāmātmatā na praśastā $ na cai7ve7hā7sty akāmatā &
kāmyo hi vedādhigamaḥ % karmayogaś ca vaidikaḥ // Mn_2.2 //

saṃkalpa-mūlaḥ kāmo vai $ yajñāḥ saṃkalpa-saṃbhavāḥ &
vratāni yamadharmāś ca % sarve saṃkalpajāḥ smṛtāḥ // Mn_2.3 //

akāmasya kriyā kā cid $ dṛśyate ne7ha karhi cit &
yad yad dhi kurute kiṃ cit % tat tat kāmasya ceṣṭitam // Mn_2.4 //

teṣu samyag vartamāno $ gacchaty amaralokatām &
yathā saṃkalpitāṃś ce7ha % sarvān kāmān samaśnute // Mn_2.5 //

vedo 'khilo dharmamūlaṃ $ smṛti-śīle ca tadvidām &
ācāraś cai7va sādhūnām % ātmanas tuṣṭir eva ca // Mn_2.6 //

yaḥ kaś cit kasya cid dharmo $ manunā parikīrtitaḥ &
sa sarvo 'bhihito vede % sarvajñānamayo hi saḥ // Mn_2.7 //

sarvaṃ tu samavekṣye7daṃ $ nikhilaṃ jñānacakṣuṣā &
śrutiprāmāṇyato vidvān % svadharme niviśeta vai // Mn_2.8 //

śruti-smṛty-uditaṃ dharmam $ anutiṣṭhan hi mānavaḥ &
iha kīrtim avāpnoti % pretya cā7nuttamaṃ sukham // Mn_2.9 //

śrutis tu vedo vijñeyo $ dharmaśāstraṃ tu vai smṛtiḥ &
te sarvārtheṣv amīmāṃsye % tābhyāṃ dharmo hi nirbabhau // Mn_2.10 //

yo 'vamanyeta te mūle $ hetuśāstrāśrayād dvijaḥ &
sa sādhubhir bahiṣkāryo % nāstiko vedanindakaḥ // Mn_2.11 //

vedaḥ smṛtiḥ sadācāraḥ $ svasya ca priyam ātmanaḥ &
etac caturvidhaṃ prāhuḥ % sākṣād dharmasya lakṣaṇam // Mn_2.12 //

artha-kāmeṣv asaktānāṃ $ dharmajñānaṃ vidhīyate &
dharmaṃ jijñāsamānānāṃ % pramāṇaṃ paramaṃ śrutiḥ // Mn_2.13 //

śrutidvaidhaṃ tu yatra syāt $ tatra dharmāv ubhau smṛtau &
ubhāv api hi tau dharmau % samyag uktau manīṣibhiḥ // Mn_2.14 //

udite 'nudite cai7va $ samayādhyuṣite tathā &
sarvathā vartate yajña % itī7yaṃ vaidikī śrutiḥ // Mn_2.15 //

niṣekā3di-śmaśānā1nto $ mantrair yasyo7dito vidhiḥ &
tasya śāstre 'dhikāro 'smiñ % jñeyo nā7nyasya kasya cit // Mn_2.16 //

sarasvatī-dṛśadvatyor $ devanadyor yad antaram &
taṃ devanirmitaṃ deśaṃ % brahmāvartaṃ pracakṣate // Mn_2.17 //

tasmin deśe ya ācāraḥ $ pāramparyakramāgataḥ &
varṇānāṃ sā1ntarālānāṃ % sa sadācāra ucyate // Mn_2.18 //

kurukṣetraṃ ca matsyāś ca $ pañcālāḥ śūrasenakāḥ &
eṣa brahmarṣideśo vai % brahmāvartād anantaraḥ // Mn_2.19 //

etad deśaprasūtasya $ sakāśād agrajanmanaḥ &
svaṃ svaṃ caritraṃ śikṣeran % pṛthivyāṃ sarvamānavāḥ // Mn_2.20 //

himavad-vindhyayor madhyaṃ $ yat prāg vinaśanād api &
pratyag eva prayāgāc ca % madhyadeśaḥ prakīrtitaḥ // Mn_2.21 //

ā samudrāt tu vai pūrvād $ ā samudrāc ca paścimāt &
tayor evā7ntaraṃ giryor % āryāvartaṃ vidur budhāḥ // Mn_2.22 //

kṛṣṇasāras tu carati $ mṛgo yatra svabhāvataḥ &
sa jñeyo yajñiyo deśo % mlecchadeśas tv ataḥ paraḥ // Mn_2.23 //

etāṇ dvijātayo deśān $ saṃśrayeran prayatnataḥ &
śūdras tu yasmin kasmin vā % nivased vṛttikarśitaḥ [M: yasmiṃs tasmin vā] // Mn_2.24 //

eṣā dharmasya vo yoniḥ $ samāsena prakīrtitā &
saṃbhavaś cā7sya sarvasya % varṇadharmān nibodhata // Mn_2.25 //

vaidikaiḥ karmabhiḥ puṇyair $ niṣekādir dvijanmanām &
kāryaḥ śarīrasaṃskāraḥ % pāvanaḥ pretya ce7ha ca // Mn_2.26 //

gārbhair homair jātakarma- $ cauḍa-mauñjī-nibandhanaiḥ &
baijikaṃ gārbhikaṃ cai7no % dvijānām apamṛjyate // Mn_2.27 //

svādhyāyena vratair homais $ traividyene7jyayā sutaiḥ &
mahāyajñaiś ca yajñaiś ca % brāhmī9yaṃ kriyate tanuḥ // Mn_2.28 //

prāṅ nābhivardhanāt puṃso $ jātakarma vidhīyate &
mantravat prāśanaṃ cā7sya % hiraṇya-madhu-sarpiṣām // Mn_2.29 //

nāmadheyaṃ daśamyāṃ tu $ dvādaśyāṃ vā9sya kārayet &
puṇye tithau muhūrte vā % nakṣatre vā guṇānvite // Mn_2.30 //

maṅgalyaṃ brāhmaṇasya syāt $ kṣatriyasya balānvitam &
vaiśyasya dhanasaṃyuktaṃ % śūdrasya tu jugupsitam // Mn_2.31 //

śarmavad brāhmaṇasya syād $ rājño rakṣāsamanvitam [M: rājñā ?] &
vaiśyasya puṣṭi-saṃyuktaṃ % śūdrasya preṣyasaṃyutam // Mn_2.32 //

strīṇāṃ sukho1dyam akrūraṃ $ vispaṣṭā1rthaṃ manoharam &
maṅgalyaṃ dīrghavarṇā1ntam % āśīrvādā1bhidhānavat // Mn_2.33 //

caturthe māsi kartavyaṃ $ śiśor niṣkramaṇaṃ gṛhāt &
ṣaṣṭhe 'nnaprāśanaṃ māsi % yad ve9ṣṭaṃ maṅgalaṃ kule // Mn_2.34 //

cūḍākarma dvijātīnāṃ $ sarveṣām eva dharmataḥ &
prathame 'bde tṛtīye vā % kartavyaṃ śruticodanāt [M: śrutinodanāt] // Mn_2.35 //

garbhāṣṭame 'bde kurvīta $ brāhmaṇasyo7panāyanam &
garbhād ekādaśe rājño % garbhāt tu dvādaśe viśaḥ // Mn_2.36 //

brahmavarcasa-kāmasya $ kāryo viprasya pañcame &
rājño balā1rthinaḥ ṣaṣṭhe % vaiśyasye7hā7rthino 'ṣṭame // Mn_2.37 //

ā ṣodaśād brāhmaṇasya $ sāvitrī nā7tivartate &
ā dvāviṃśāt kṣatrabandhor % ā caturviṃśater viśaḥ // Mn_2.38 //

ata ūrdhvaṃ trayo 'py ete $ yathākālam asaṃskṛtāḥ &
sāvitrīpatitā vrātyā % bhavanty āryavigarhitāḥ // Mn_2.39 //

nai7tair apūtair vidhivad $ āpady api hi karhi cit &
brāhmān yaunāṃś ca saṃbandhān % nā8cared brāhmaṇaḥ saha [M: brāhmaṇaiḥ saha] // Mn_2.40 //

kārṣṇa-raurava-bāstāni $ carmāṇi brahmacāriṇaḥ &
vasīrann ānupūrvyeṇa % śāṇa-kṣaumā3vikāni ca // Mn_2.41 //

mauñjī trivṛt samā ślakṣṇā $ kāryā viprasya mekhalā &
kṣatriyasya tu maurvī jyā % vaiśyasya śaṇatāntavī // Mn_2.42 //

muñjālābhe tu kartavyāḥ $ kuśā1śmantaka-balvajaiḥ &
trivṛtā granthinai9kena % tribhiḥ pañcabhir eva vā // Mn_2.43 //

kārpāsam upavītaṃ syād $ viprasyo8rdhvavṛtaṃ trivṛt &
śaṇa-sūtramayaṃ rājño % vaiśyasyā8vikasautrikam // Mn_2.44 //

brāhmaṇo bailva-pālāśau $ kṣatriyo vāṭa-khādirau &
pailavā1udumbarau vaiśyo % daṇḍān arhanti dharmataḥ // Mn_2.45 //

keśāntiko brāhmaṇasya $ daṇḍaḥ kāryaḥ pramāṇataḥ &
lalāṭasammito rājñaḥ % syāt tu nāsāntiko viśaḥ // Mn_2.46 //

ṛjavas te tu sarve syur $ avraṇāḥ saumya-darśanāḥ &
anudvegakarā nṝṇāṃ % sa-tvaco 'nagnidūṣitāḥ // Mn_2.47 //

pratigṛhye8psitaṃ daṇḍam $ upasthāya ca bhāskaram &
pradakṣiṇaṃ parītyā7gniṃ % cared bhaikṣaṃ yathāvidhi // Mn_2.48 //

bhavat-pūrvaṃ cared bhaikṣam $ upanīto dvijottamaḥ &
bhavan-madhyaṃ tu rājanyo % vaiśyas tu bhavad-uttaram // Mn_2.49 //

mātaraṃ vā svasāraṃ vā $ mātur vā bhaginīṃ nijām &
bhikṣeta bhikṣāṃ prathamaṃ % yā cai7naṃ nā7vamānayet // Mn_2.50 //

samāhṛtya tu tad bhaikṣaṃ $ yāvadannam amāyayā [M: yāvadartham] &
nivedya gurave 'śnīyād % ācamya prāṅmukhaḥ śuciḥ // Mn_2.51 //

āyuṣyaṃ prāṅ-mukho bhuṅkte $ yaśasyaṃ dakṣiṇā-mukhaḥ &
śriyaṃ pratyaṅ-mukho bhuṅkte % ṛtaṃ bhuṅkte hy udaṅ-mukhaḥ // Mn_2.52 //

upaspṛśya dvijo nityam $ annam adyāt samāhitaḥ &
bhuktvā co7paspṛśet samyag % adbhiḥ khāni ca saṃspṛśet // Mn_2.53 //

pūjayed aśanaṃ nityam $ adyāc cai7tad akutsayan &
dṛṣṭvā hṛṣyet prasīdec ca % pratinandec ca sarvaśaḥ // Mn_2.54 //

pūjitaṃ hy aśanaṃ nityaṃ $ balam ūrjaṃ ca yacchati &
apūjitaṃ tu tad bhuktam % ubhayaṃ nāśayed idam // Mn_2.55 //

no7cchiṣṭaṃ kasya cid dadyān $ nā7dyād etat tathā9ntarā &
na cai7vā7tyaśanaṃ kuryān % na co7cchiṣṭaḥ kva cid vrajet // Mn_2.56 //

anārogyam anāyuṣyam $ asvargyaṃ cā7tibhojanam &
apuṇyaṃ lokavidviṣṭaṃ % tasmāt tat parivarjayet // Mn_2.57 //

brāhmeṇa vipras tīrthena $ nityakālam upaspṛśet &
kāya-traidaśikābhyāṃ vā % na pitryeṇa kadā cana // Mn_2.58 //

aṅguṣṭhamūlasya tale $ brāhmaṃ tīrthaṃ pracakṣate &
kāyam aṅgulimūle 'gre % devaṃ pitryaṃ tayor adhaḥ // Mn_2.59 //

trir ācāmed apaḥ pūrvaṃ $ dviḥ pramṛjyāt tato mukham &
khāni cai7va spṛśed adbhir % ātmānaṃ śira eva ca // Mn_2.60 //

anuṣṇābhir aphenābhir $ adbhis tīrthena dharmavit &
śauce3psuḥ sarvadā0cāmed % ekānte prāg-udaṅ-mukhaḥ // Mn_2.61 //

hṛdgābhiḥ pūyate vipraḥ $ kaṇṭhagābhis tu bhūmipaḥ &
vaiśyo 'dbhiḥ prāśitābhis tu % śūdraḥ spṛṣṭābhir antataḥ // Mn_2.62 //

uddhṛte dakṣine pāṇāv $ upavīty ucyate dvijaḥ &
savye prācīnāvītī % nivītī kaṇṭhasajjane // Mn_2.63 //

mekhalām ajinaṃ daṇḍam $ upavītaṃ kamaṇḍalum &
apsu prāsya vinaṣṭāni % gṛhṇītā7nyāni mantravat // Mn_2.64 //

keśāntaḥ ṣoḍaśe varṣe $ brāhmaṇasya vidhīyate &
rājanyabandhor dvāviṃśe % vaiśyasya dvyadhike mataḥ // Mn_2.65 //

amantrikā tu kārye9yaṃ $ strīṇām āvṛd aśeṣataḥ &
saṃskārārthaṃ śarīrasya % yathākālaṃ yathākramam // Mn_2.66 //

vaivāhiko vidhiḥ strīṇāṃ $ saṃskāro vaidikaḥ smṛtaḥ &
patisevā gurau vāso % gṛhārtho 'gni-parikriyā // Mn_2.67 //

eṣa prokto dvijātīnām $ aupanāyaniko vidhiḥ &
utpatti-vyañjakaḥ puṇyaḥ % karmayogaṃ nibodhata // Mn_2.68 //



upanīya guruḥ śiṣyaṃ $ śikṣayec chaucam āditaḥ &
ācāram agnikāryaṃ ca % saṃdhyo2pāsanam eva ca // Mn_2.69 //

adhyeṣyamāṇas tv ācānto $ yathāśāstram udaṅ-mukhaḥ &
brahmāñjali-kṛto 'dhyāpyo % laghu-vāsā jite1ndriyaḥ // Mn_2.70 //

brahmārambhe 'vasāne ca $ pādau grāhyau guroḥ sadā &
saṃhatya hastāv adhyeyaṃ % sa hi brahmāñjaliḥ smṛtaḥ // Mn_2.71 //

vyatyasta-pāṇinā kāryam $ upasaṃgrahaṇaṃ guroḥ &
savyena savyaḥ spraṣṭavyo % dakṣiṇena ca dakṣiṇaḥ // Mn_2.72 //

adhyeṣyamāṇaṃ tu gurur $ nityakālam atandritaḥ &
adhīṣva bho iti brūyād % virāmo 'stv iti cā8ramet // Mn_2.73 //

brahmanaḥ praṇavaṃ kuryād $ ādāv ante ca sarvadā &
sravaty anoṃkṛtaṃ pūrvaṃ % parastāc ca viśīryati // Mn_2.74 //

prāk-kūlān paryupāsīnaḥ $ pavitraiś cai7va pāvitaḥ &
prāṇāyāmais tribhiḥ pūtas % tata oṃ-kāram arhati // Mn_2.75 //

akāraṃ cā7py u-kāraṃ ca $ ma-kāraṃ ca prajāpatiḥ &
vedatrayān niraduhad % bhūr bhuvaḥ svar itī7ti ca // Mn_2.76 //

tribhya eva tu vedebhyaḥ $ pādaṃ pādam adūduhat &
tad ity ṛco 'syāḥ sāvitryāḥ % parameṣṭhī prajāpatiḥ // Mn_2.77 //

etad akṣaram etāṃ ca $ japan vyāhṛti-pūrvikām &
saṃdhyayor vedavid vipro % vedapuṇyena yujyate // Mn_2.78 //

sahasrakṛtvas tv abhyasya $ bahir etat trikaṃ dvijaḥ &
mahato 'py enaso māsāt % tvace9vā7hir vimucyate // Mn_2.79 //

etayā rcā visaṃyuktaḥ $ kāle ca kriyayā svayā &
brahma-kṣatriya-viś-yonir % garhaṇāṃ yāti sādhuṣu // Mn_2.80 //

oṃ-kāra-pūrvikās tisro $ mahāvyāhṛtayo 'vyayāḥ [M: oṅkāra-] &
tri-padā cai7va sāvitrī % vijñeyaṃ brahmaṇo mukham // Mn_2.81 //

yo 'dhīte 'hany ahany etāṃ $ trīṇi varṣāṇy atandritaḥ &
sa brahma param abhyeti % vāyubhūtaḥ kha-mūrtimān // Mn_2.82 //

ekākṣaraṃ paraṃ brahma $ prāṇāyāmaḥ paraṃ tapaḥ &
sāvitryās tu paraṃ nā7sti % maunāt satyaṃ viśiṣyate // Mn_2.83 //

kṣaranti sarvā vaidikyo $ juhoti-yajati-kriyāḥ &
akṣaraṃ duṣkaraṃ jñeyaṃ % brahma cai7va prajāpatiḥ [M: akṣaraṃ tv akṣaraṃ jñeyaṃ] // Mn_2.84 //

vidhiyajñāj japayajño $ viśiṣṭo daśabhir guṇaiḥ &
upāṃśuḥ syāc chataguṇaḥ % sāhasro mānasaḥ smṛtaḥ // Mn_2.85 //

ye pākayajñās catvāro $ vidhiyajñasamanvitāḥ &
sarve te japayajñasya % kalāṃ nā7rhanti ṣoḍaśīm // Mn_2.86 //

japyenai7va tu saṃsidhyed $ brāhmaṇo nā7tra saṃśayaḥ &
kuryād anyan na vā kuryān % maitro brāhmaṇa ucyate // Mn_2.87 //
indriyāṇāṃ vicaratāṃ $ viṣayeṣv apahāriṣu &
saṃyame yatnam ātiṣṭhed % vidvān yante9va vājinām // Mn_2.88 //

ekādaśe7ndriyāṇy āhur $ yāni pūrve manīṣiṇaḥ &
tāni samyak pravakṣyāmi % yathāvad anupūrvaśaḥ // Mn_2.89 //

śrotraṃ tvak cakṣuṣī jihvā $ nāsikā cai7va pañcamī &
pāyū1pasthaṃ hasta-pādaṃ % vāk cai7va daśamī smṛtā // Mn_2.90 //

buddhīndriyāṇi pañcai7ṣāṃ $ śrotrādīny anupūrvaśaḥ &
karme1ndriyāṇi pañcai7ṣāṃ % pāyv-ādīni pracakṣate // Mn_2.91 //

ekādaśaṃ mano jñeyaṃ $ svaguṇeno7bhayā3tmakam &
yasmin jite jitāv etau % bhavataḥ pañcakau gaṇau // Mn_2.92 //

indriyāṇāṃ prasaṅgena $ doṣam ṛcchaty asaṃśayam &
saṃniyamya tu tāny eva % tataḥ siddhiṃ nigacchati // Mn_2.93 //

na jātu kāmaḥ kāmānām $ upabhogena śāmyati &
haviṣā kṛṣṇavartme9va % bhūya evā7bhivardhate // Mn_2.94 //

yaś cai7tān prāpnuyāt sarvān $ yaś cai7tān kevalāṃs tyajet &
prāpaṇāt sarvakāmānāṃ % parityāgo viśiṣyate // Mn_2.95 //

na tathai9tāni śakyante $ saṃniyantum asevayā &
viṣayeṣu prajuṣṭāni % yathā jñānena nityaśaḥ // Mn_2.96 //

vedās tyāgaś ca yajñāś ca $ niyamāś ca tapāṃsi ca &
na vipraduṣṭa-bhāvasya % siddhiṃ gacchati karhi cit // Mn_2.97 //

śrutvā spṛṣṭvā ca dṛṣṭvā ca $ bhuktvā ghrātvā ca yo naraḥ &
na hṛṣyati glāyati vā % sa vijñeyo jite1ndriyaḥ // Mn_2.98 //

indriyāṇāṃ tu sarveṣāṃ $ yady ekaṃ kṣaratī7ndriyam &
tenā7sya kṣarati prajñā % dṛteḥ pādād ivo7dakam // Mn_2.99 //

vaśe kṛtve9ndriyagrāmaṃ $ saṃyamya ca manas tathā &
sarvān saṃsādhayed arthān % akṣiṇvan yogatas tanum // Mn_2.100 //

pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet $ sāvitrīm ā2rkadarśanāt &
paścimāṃ tu samāsīnaḥ % samyag ṛkṣavibhāvanāt [M: paścimāṃ tu sadāsīta] // Mn_2.101 //



pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan $ naiśam eno vyapohati &
paścimāṃ tu samāsīno % malaṃ hanti divākṛtam // Mn_2.102 //

na tiṣṭhati tu yaḥ pūrvāṃ $ no7pāste yaś ca paścimām &
sa śūdravad bahiṣkāryaḥ % sarvasmād dvijakarmaṇaḥ // Mn_2.103 //

apāṃ samīpe niyato $ naityakaṃ vidhim āsthitaḥ &
sāvitrīm apy adhīyīta % gatvā9raṇyaṃ samāhitaḥ // Mn_2.104 //

vedo1pakaraṇe cai7va $ svādhyāye cai7va naityake &
nā7nurodho 'sty anadhyāye % homamantreṣu cai7va hi // Mn_2.105 //

naityake nā7sty anadhyāyo $ brahmasattraṃ hi tat smṛtam &
brahmāhuti-hutaṃ puṇyam % anadhyāya-vaṣaṭkṛtam // Mn_2.106 //

yaḥ svādhyāyam adhīte 'bdaṃ $ vidhinā niyataḥ śuciḥ &
tasya nityaṃ kṣaraty eṣa % payo dadhi ghṛtaṃ madhu // Mn_2.107 //

agnīndhanaṃ bhaikṣacaryām $ adhaḥśayyāṃ guror hitam &
ā samāvartanāt kuryāt % kṛto1panayano dvijaḥ // Mn_2.108 //

ācāryaputraḥ śuśrūṣur $ jñānado dhārmikaḥ śuciḥ &
āptaḥ śakto 'rthadaḥ sādhuḥ % svo 'dhyāpyā daśa dharmataḥ // Mn_2.109 //

nā7pṛṣṭaḥ kasya cid brūyān $ na cā7nyāyena pṛcchataḥ &
jānann api hi medhāvī % jaḍaval loka ācaret // Mn_2.110 //

adharmeṇa ca yaḥ prāha $ yaś cā7dharmeṇa pṛcchati &
tayor anyataraḥ praiti % vidveṣaṃ vā9dhigacchati // Mn_2.111 //

dharmā1rthau yatra na syātāṃ $ śuśrūṣā vā9pi tadvidhā &
tatra vidyā na vaptavyā % śubhaṃ bījam ivo8ṣare // Mn_2.112 //

vidyayai9va samaṃ kāmaṃ $ martavyaṃ brahmavādinā &
āpady api hi ghorāyāṃ % na tv enām iriṇe vapet // Mn_2.113 //

vidyā brāhmaṇam etyā8ha $ śevadhis te 'smi rakṣa mām [M: śevadhiṣ ṭe] &
asūyakāya māṃ mādās % tathā syāṃ vīryavattamā // Mn_2.114 //

yam eva tu śuciṃ vidyān $ niyata-brahmacāriṇam [M: vidyā niyataṃ brahmacāriṇam] &
tasmai māṃ brūhi viprāya % nidhipāyā7pramādine // Mn_2.115 //

brahma yas tv ananujñātam $ adhīyānād avāpnuyāt &
sa brahmasteyasaṃyukto % narakaṃ pratipadyate // Mn_2.116 //

laukikaṃ vaidikaṃ vā9pi $ tathā9dhyātmikam eva vā &
ādadīta yato jñānaṃ % taṃ pūrvam abhivādayet // Mn_2.117 //

sāvitrīmātra-sāro 'pi $ varaṃ vipraḥ suyantritaḥ &
nā7yantritas trivedo 'pi % sarvāśī sarvavikrayī // Mn_2.118 //

śayyā4sane 'dhyācarite $ śreyasā na samāviśet &
śayyā4sanasthaś cai7vai7naṃ % pratyutthāyā7bhivādayet // Mn_2.119 //

ūrdhvaṃ prāṇā hy utkrāmanti $ yūnaḥ sthavira āyati &
pratyutthānā1bhivādābhyāṃ % punas tān pratipadyate // Mn_2.120 //

abhivādana-śīlasya $ nityaṃ vṛddho1pasevinaḥ &
catvāri tasya vardhante % āyur dharmo yaśo balam [M: catvāri saṃpravardhante] // Mn_2.121 //

abhivādāt paraṃ vipro $ jyāyāṃsam abhivādayan &
asau nāmā7ham asmī7ti % svaṃ nāma parikīrtayet // Mn_2.122 //

nāmadheyasya ye ke cid $ abhivādaṃ na jānate &
tān prājño 'ham iti brūyāt % striyaḥ sarvās tathai9va ca // Mn_2.123 //

bhoḥśabdaṃ kīrtayed ante $ svasya nāmno 'bhivādane &
nāmnāṃ svarūpa-bhāvo hi % bho-bhāva ṛṣibhiḥ smṛtaḥ // Mn_2.124 //

āyuṣmān bhava saumye7ti $ vācyo vipro 'bhivādane &
akāraś cā7sya nāmno 'nte % vācyaḥ pūrvākṣaraḥ plutaḥ // Mn_2.125 //

yo na vetty abhivādasya $ vipraḥ pratyabhivādanam &
nā7bhivādyaḥ sa viduṣā % yathā śūdras tathai9va saḥ // Mn_2.126 //

brāhmaṇaṃ kuśalaṃ pṛcchet $ kṣatrabandhum anāmayam &
vaiśyaṃ kṣemaṃ samāgamya % śūdram ārogyam eva ca // Mn_2.127 //

avācyo dīkṣito nāmnā $ yavīyān api yo bhavet &
bho-bhavat-pūrvakaṃ tv enam % abhibhāṣeta dharmavit // Mn_2.128 //

parapatnī tu yā strī syād $ asaṃbandhā ca yonitaḥ &
tāṃ brūyād bhavatī7ty evaṃ % subhage bhaginī7ti ca // Mn_2.129 //

mātulāṃś ca pitṛvyāṃś ca $ śvaśurān ṛtvijo gurūn &
asāv aham iti brūyāt % pratyutthāya yavīyasaḥ // Mn_2.130 //

mātṛśvasā mātulānī $ śvaśrūr atha pitṛśvasā &
saṃpūjyā gurupatnīvat % samās tā gurubhāryayā // Mn_2.131 //

bhrātur bhāryo9pasaṃgrāhyā $ sa-varṇā9hany ahany api &
viproṣya tū7pasaṃgrāhyā % jñāti-saṃbandhi-yoṣitaḥ // Mn_2.132 //

pitur bhaginyāṃ mātuś ca $ jyāyasyāṃ ca svasary api &
mātṛvad vṛttim ātiṣṭhen % mātā tābhyo garīyasī // Mn_2.133 //

daśābdā3khyaṃ paurasakhyaṃ $ pañcābdā3khyaṃ kalābhṛtām &
tryabdapūrvaṃ śrotriyāṇāṃ % svalpenā7pi svayoniṣu // Mn_2.134 //

brāhmaṇaṃ daśavarṣaṃ tu $ śatavarṣaṃ tu bhūmipam &
pitā-putrau vijānīyād % brāhmaṇas tu tayoḥ pitā // Mn_2.135 //

vittaṃ bandhur vayaḥ karma $ vidyā bhavati pañcamī &
etāni mānyasthānāni % garīyo yad yad uttaram [M: mānasthānāni] // Mn_2.136 //

pañcānāṃ triṣu varṇeṣu $ bhūyāṃsi guṇavanti ca &
yatra syuḥ so 'tra mānā1rhaḥ % śūdro 'pi daśamīṃ gataḥ // Mn_2.137 //

cakriṇo daśamīsthasya $ rogiṇo bhāriṇaḥ striyāḥ &
snātakasya ca rājñaś ca % panthā deyo varasya ca // Mn_2.138 //

teṣāṃ tu samāvetānāṃ $ mānyau snātaka-pārthivau &
rāja-snātakayoś cai7va % snātako nṛpamānabhāk // Mn_2.139 //

upanīya tu yaḥ śiṣyaṃ $ vedam adhyāpayed dvijaḥ &
sa-kalpaṃ sa-rahasyaṃ ca % tam ācāryaṃ pracakṣate // Mn_2.140 //

ekadeśaṃ tu vedasya $ vedāṅgāny api vā punaḥ &
yo 'dhyāpayati vṛttyartham % upādhyāyaḥ sa ucyate // Mn_2.141 //

niṣekā3dīni karmāṇi $ yaḥ karoti yathāvidhi &
saṃbhāvayati cā7nnena % sa vipro gurur ucyate // Mn_2.142 //

agnyādheyaṃ pākayajñān $ agniṣṭomā3dikān makhān &
yaḥ karoti vṛto yasya % sa tasya rtvig iho7cyate // Mn_2.143 //

ya āvṛṇoty avitathaṃ $ brahmaṇā śravaṇāv ubhau &
sa mātā sa pitā jñeyas % taṃ na druhyet kadā cana // Mn_2.144 //

upādhyāyān daśā8cārya $ ācāryāṇāṃ śataṃ pitā &
sahasraṃ tu pitṝn mātā % gauraveṇā7tiricyate // Mn_2.145 //

utpādaka-brahmadātror $ garīyān brahmadaḥ pitā &
brahmajanma hi viprasya % pretya ce7ha ca śāśvatam // Mn_2.146 //

kāmān mātā pitā cai7naṃ $ yad utpādayato mithaḥ &
saṃbhūtiṃ tasya tāṃ vidyād % yad yonāv abhijāyate // Mn_2.147 //

ācāryas tv asya yāṃ jātiṃ $ vidhivad vedapāragaḥ &
utpādayati sāvitryā % sā satyā sā9jarā9marā // Mn_2.148 //

alpaṃ vā bahu vā yasya $ śrutasyo7pakaroti yaḥ &
tam apīha guruṃ vidyāc % chruto1pakriyayā tayā // Mn_2.149 //

brāhmasya janmanaḥ kartā $ svadharmasya ca śāsitā &
bālo 'pi vipro vṛddhasya % pitā bhavati dharmataḥ // Mn_2.150 //

adhyāpayām āsa pitṝn $ śiśur āṅgirasaḥ kaviḥ &
putrakā iti ho7vāca % jñānena parigṛhya tān // Mn_2.151 //

te tam artham apṛcchanta $ devān āgata-manyavaḥ &
devāś cai7tān sametyo8cur % nyāyyaṃ vaḥ śiśur uktavān // Mn_2.152 //

ajño bhavati vai bālaḥ $ pitā bhavati mantradaḥ &
ajñaṃ hi bālam ity āhuḥ % pite9ty eva tu mantradam // Mn_2.153 //

na hāyanair na palitair $ na vittena na bandhubhiḥ &
ṛṣayaś cakrire dharmaṃ % yo 'nūcānaḥ sa no mahān // Mn_2.154 //

viprāṇāṃ jñānato jyaiṣṭhyaṃ $ kṣatriyāṇāṃ tu vīryataḥ &
vaiśyānāṃ dhānyadhanataḥ % śūdrāṇām eva janmataḥ // Mn_2.155 //

na tena vṛddho bhavati $ yenā7sya palitaṃ śiraḥ &
yo vai yuvā9py adhīyānas % taṃ devāḥ sthaviraṃ viduḥ // Mn_2.156 //

yathā kāṣṭhamayo hastī $ yathā carmamayo mṛgaḥ &
yaś ca vipro 'nadhīyānas % trayas te nāma bibhrati // Mn_2.157 //

yathā ṣaṇḍho 'phalaḥ strīṣu $ yathā gaur gavi cā7phalā &
yathā cā7jñe 'phalaṃ dānaṃ % tathā vipro 'nṛco 'phalaḥ // Mn_2.158 //

ahiṃsayai9va bhūtānāṃ $ kāryaṃ śreyo 'nuśāsanam &
vāk cai7va madhurā ślakṣṇā % prayojyā dharmam icchatā // Mn_2.159 //

yasya vāṅ-ganasī śuddhe $ samyaggupte ca sarvadā &
sa vai sarvam avāpnoti % vedānto1pagataṃ phalam // Mn_2.160 //

nā7ruṃtudaḥ syād ārto 'pi $ na paradroha-karma-dhīḥ &
yayā9syo7dvijate vācā % nā7lokyāṃ tām udīrayet // Mn_2.161 //

sammānād brāhmaṇo nityam $ udvijeta viṣād iva &
amṛtasye7va cā8kāṅkṣed % avamānasya sarvadā // Mn_2.162 //

sukhaṃ hy avamataḥ śete $ sukhaṃ ca pratibudhyate &
sukhaṃ carati loke 'sminn % avamantā vinaśyati // Mn_2.163 //

anena kramayogena $ saṃskṛtā3tmā dvijaḥ śanaiḥ &
gurau vasan sañcinuyād % brahmādhigamikaṃ tapaḥ // Mn_2.164 //
tapo-viśeṣair vividhair $ vrataiś ca vidhicoditaiḥ &
vedaḥ kṛtsno 'dhigantavyaḥ % sa-rahasyo dvijanmanā // Mn_2.165 //

vedam eva sadā9bhyasyet $ tapas tapsyan dvijottamaḥ &
vedābhyāso hi viprasya % tapaḥ param iho7cyate // Mn_2.166 //

ā hai7va sa nakhāgrebhyaḥ $ paramaṃ tapyate tapaḥ &
yaḥ sragvy api dvijo 'dhīte % svādhyāyaṃ śaktito 'nvaham // Mn_2.167 //

yo 'nadhītya dvijo vedam $ anyatra kurute śramam &
sa jīvann eva śūdratvam % āśu gacchati sā1nvayaḥ // Mn_2.168 //

mātur agre 'dhijananaṃ $ dvitīyaṃ mauñjibandhane &
tṛtīyaṃ yajñadīkṣāyāṃ % dvijasya śruticodanāt // Mn_2.169 //

tatra yad brahmajanmā7sya $ mauñjībandhanacihnitam &
tatrā7sya mātā sāvitrī % pitā tv ācārya ucyate // Mn_2.170 //

vedapradānād ācāryaṃ $ pitaraṃ paricakṣate &
na hy asmin yujyate karma % kiñ cid ā mauñjibandhanāt // Mn_2.171 //

nā7bhivyāhārayed brahma $ svadhāninayanād ṛte &
śūdreṇa hi samas tāvad % yāvad vede na jāyate // Mn_2.172 //

kṛto1panayanasyā7sya $ vratādeśanam iṣyate &
brahmaṇo grahaṇaṃ cai7va % krameṇa vidhi-pūrvakam // Mn_2.173 //

yady asya vihitaṃ carma $ yat sūtraṃ yā ca mekhalā &
yo daṇḍo yac ca vasanaṃ % tat tad asya vrateṣv api // Mn_2.174 //

sevete7māṃs tu niyamān $ brahmacārī gurau vasan &
sanniyamye7ndriyagrāmaṃ % tapovṛddhy-artham ātmanaḥ // Mn_2.175 //

nityaṃ snātvā śuciḥ kuryād $ devarṣi-pitṛtarpaṇam &
devatābhyarcanaṃ cai7va % samidādhānam eva ca // Mn_2.176 //

varjayen madhu māṃsaṃ ca $ gandhaṃ mālyaṃ rasān striyaḥ &
śuktāni yāni sarvāṇi % prāṇināṃ cai7va hiṃsanam // Mn_2.177 //

abhyaṅgam añjanaṃ cākṣṇor $ upānac-chatradhāraṇam &
kāmaṃ krodhaṃ ca lobhaṃ ca % nartanaṃ gītavādanam // Mn_2.178 //
dyūtaṃ ca janavādaṃ ca $ parivādaṃ tathā9nṛtam &
strīṇāṃ ca prekṣaṇālambham % upaghātaṃ parasya ca (M: -ālambhāav // Mn_2.179 //

ekaḥ śayīta sarvatra $ na retaḥ skandayet kva cit &
kāmād dhi skandayan reto % hinasti vratam ātmanaḥ // Mn_2.180 //

svapne siktvā brahmacārī $ dvijaḥ śukram akāmataḥ &
snātvā9rkam arcayitvā triḥ % punar mām ity ṛcaṃ japet // Mn_2.181 //

udakumbhaṃ sumanaso $ gośakṛn-mṛttikā-kuśān &
āhared yāvad arthāni % bhaikṣaṃ cā7har-ahaś caret // Mn_2.182 //

veda-yajñair ahīnānāṃ $ praśastānāṃ svakarmasu &
brahmacāry āhared bhaikṣaṃ % gṛhebhyaḥ prayato 'nvaham // Mn_2.183 //

guroḥ kule na bhikṣeta $ na jñāti-kula-bandhuṣu &
alābhe tv anyagehānāṃ % pūrvaṃ pūrvaṃ vivarjayet // Mn_2.184 //

sarvaṃ vāpi cared grāmaṃ $ pūrvo1ktānām asaṃbhave &
niyamya prayato vācam % abhiśastāṃs tu varjayet // Mn_2.185 //

dūrād āhṛtya samidhaḥ $ sannidadhyād vihāyasi &
sāyaM: prātaś ca juhuyāt % tābhir agnim atandritaḥ // Mn_2.186 //

akṛtvā bhaikṣacaraṇam $ asamidhya ca pāvakaṃ &
anāturaḥ saptarātram % avakīrṇivrataṃ caret // Mn_2.187 //

bhaikṣeṇa vartayen nityaṃ $ nai7kānnā1dī bhaved vratī &
bhaikṣeṇa vratino vṛttir % upavāsa-samā smṛtā // Mn_2.188 //

vratavad deva-daivatye $ pitrye karmaṇy atha rṣivat &
kāmam abhyarthito 'śnīyād % vratam asya na lupyate // Mn_2.189 //

brāhmaṇasyai7va karmai7tad $ upadiṣṭaṃ manīṣibhiḥ &
rājanya-vaiśyayos tv evaṃ % nai7tat karma vidhīyate // Mn_2.190 //

codito guruṇā nityam $ apracodita eva vā &
kuryād adhyayane yatnam % ācāryasya hiteṣu ca [M: adhyayane yogam] // Mn_2.191 //

śarīraṃ cai7va vācaṃ ca $ buddhīndriya-manāṃsi ca &
niyamya prāñjalis tiṣṭhed % vīkṣamāṇo guror mukham // Mn_2.192 //

nityam uddhṛta-pāṇiḥ syāt $ sādhv-ācāraḥ su-saṃvṛtaḥ &
āsyatām iti co7ktaḥ sann % āsītā7bhimukhaṃ guroḥ // Mn_2.193 //

hīnā1nna-vastra-veṣaḥ syāt $ sarvadā gurusannidhau &
uttiṣṭhet prathamaṃ cāsya % caramaṃ cai7va saṃviśet // Mn_2.194 //

pratiśrāvaṇa-saṃbhāṣe $ śayāno na samācaret &
nā8sīno na ca bhuñjāno % na tiṣṭhan na parāṅ-mukhaḥ // Mn_2.195 //

āsīnasya sthitaḥ kuryād $ abhigacchaṃs tu tiṣṭhataḥ &
pratyudgamya tv āvrajataḥ % paścād dhāvaṃs tu dhāvataḥ // Mn_2.196 //

parāṅ-mukhasyā7bhimukho $ dūrasthasyai7tya cā1ntikam &
praṇamya tu śayānasya % nideśe cai7va tiṣṭhataḥ // Mn_2.197 //

nīcaṃ śayyā4sanaṃ cā1sya $ nityaṃ syād gurusannidhau &
guros tu cakṣurviṣaye % na yathe2ṣṭā3sano bhavet // Mn_2.198 //

no7dāhared asya nāma $ parokṣam api kevalam &
na cai7vā7syā1nukurvīta % gati-bhāṣita-ceṣṭitam // Mn_2.199 //

guror yatra parivādo $ nindā vā2pi pravartate &
karṇau tatra pidhātavyau % gantavyaṃ vā tato 'nyataḥ // Mn_2.200 //

parīvādāt kharo bhavati $ śvā vai bhavati nindakaḥ &
paribhoktā kṛmir bhavati % kīṭo bhavati matsarī // Mn_2.201 //

dūrastho nā7rcayed enaṃ $ na kruddho nā7ntike striyāḥ &
yānā3sanasthaś cai7vai7nam % avaruhyā7bhivādayet // Mn_2.202 //

prativāte 'nuvāte ca $ nā8sīta guruṇā saha [M: prativātānuvāte] &
asaṃśrave cai7va guror % na kiṃ cid api kīrtayet // Mn_2.203 //

go-'śvo1ṣṭra-yāna-prāsāda- $ prastareṣu kaṭeṣu ca &
āsīta guruṇā sārdhaṃ % śilā-phalaka-nauṣu ca // Mn_2.204 //

guror gurau sannihite $ guruvad vṛttim ācaret &
na cā7nisṛṣṭo guruṇā % svān gurūn abhivādayet // Mn_2.205 //

vidyāguruṣv evam eva $ nityā vṛttiḥ svayoniṣu &
pratiṣedhatsu cā7dharmād % dhitaṃ co7padiśatsv api // Mn_2.206 //

śreyaḥsu guruvad vṛttiṃ $ nityam eva samācaret &
guruputreṣu cā8ryeṣu % guroś cai7va svabandhuṣu [M: guruputre tathācārye] // Mn_2.207 //

bālaḥ samāna-janmā vā $ śiṣyo vā yajñakarmaṇi &
adhyāpayan gurusuto % guruvan mānam arhati // Mn_2.208 //

utsādanaṃ ca gātrāṇāṃ $ snāpano1cchiṣṭabhojane &
na kuryād guruputrasya % pādayoś cā7vanejanam // Mn_2.209 //

guruvat pratipūjyāḥ syuḥ $ sa-varṇā guruyoṣitaḥ &
asavarṇās tu sampūjyāḥ % pratyutthānā1bhivādanaiḥ // Mn_2.210 //

abhyañjanaṃ snāpanaṃ ca $ gātro1tsādanam eva ca &
gurupatnyā na kāryāṇi % keśānāṃ ca prasādhanam // Mn_2.211 //

gurupatnī tu yuvatir $ nā7bhivādye9ha pādayoḥ &
pūrṇaviṃśativarṣeṇa % guṇa-doṣau vijānatā // Mn_2.212 //

svabhāva eṣa nārīṇāṃ $ narāṇām iha dūṣaṇam &
ato 'rthān na pramādyanti % pramadāsu vipaścitaḥ // Mn_2.213 //

avidvāṃsam alaṃ loke $ vidvāṃsam api vā punaḥ &
pramadā hy utpathaṃ netuṃ % kāma-krodhavaśānugam // Mn_2.214 //

mātrā svasrā duhitrā vā $ na viviktāsano bhavet &
balavān indriyagrāmo % vidvāṃsam api karṣati // Mn_2.215 //

kāmaṃ tu gurupatnīnāṃ $ yuvatīnāṃ yuvā bhuvi &
vidhivad vandanaṃ kuryād % asāv aham iti bruvan // Mn_2.216 //

viproṣya pādagrahaṇam $ anvahaṃ cā7bhivādanam &
gurudāreṣu kurvīta % satāṃ dharmam anusmaran // Mn_2.217 //

yathā khanan khanitreṇa $ naro vāry adhigacchati &
tathā gurugatāṃ vidyāṃ % śuśrūṣur adhigacchati // Mn_2.218 //

muṇḍo vā jaṭilo vā syād $ atha vā syāc chikhā-jaṭaḥ &
nai7naṃ grāme 'bhinimlocet % sūryo nā7bhyudiyāt kva cit // Mn_2.219 //

taṃ ced abhyudiyāt sūryaḥ $ śayānaṃ kāmacārataḥ &
nimloced vā9py avijñānāj % japann upavased dinam // Mn_2.220 //

sūryeṇa hy abhinirmuktaḥ $ śayāno 'bhyuditaś ca yaḥ [M: abhinimluktaḥ] &
prāyaścittam akurvāṇo % yuktaḥ syān mahatai9nasā // Mn_2.221 //

ācamya prayato nityam $ ubhe saṃdhye samāhitaḥ &
śucau deśe japañ japyam % upāsīta yathāvidhi // Mn_2.222 //

yadi strī yady avarajaḥ $ śreyaḥ kiṃ cit samācaret &
tat sarvam ācared yukto % yatra cā7sya ramen manaḥ // Mn_2.223 //

dharmā1rthāv ucyate śreyaḥ $ kāmā1rthau dharma eva ca &
artha eve7ha vā śreyas % trivarga iti tu sthitiḥ // Mn_2.224 //

ācāryaś ca pitā cai7va $ mātā bhrātā ca pūrvajaḥ &
nā8rtenā7py avamantavyā % brāhmaṇena viśeṣataḥ // Mn_2.225 //

ācāryo brahmaṇo mūrtiḥ $ pitā mūrtiḥ prajāpateḥ &
mātā pṛthivyā mūrtis tu % bhrātā svo mūrtir ātmanaḥ // Mn_2.226 //

yaṃ mātā-pitarau kleśaṃ $ sahete saṃbhave nṛṇām &
na tasya niṣkṛtiḥ śakyā % kartuṃ varṣaśatair api // Mn_2.227 //

tayor nityaṃ priyaṃ kuryād $ ācāryasya ca sarvadā &
teṣv eva triṣu tuṣṭeṣu % tapaḥ sarvaṃ samāpyate // Mn_2.228 //

teṣāṃ trayāṇāṃ śuśrūṣā $ paramaṃ tapa ucyate &
na tair anabhyanujñāto % dharmam anyaṃ samācaret // Mn_2.229 //

ta eva hi trayo lokās $ ta eva traya āśramāḥ &
ta eva hi trayo vedās % ta evo7ktās trayo 'gnayaḥ // Mn_2.230 //

pitā vai gārhapatyo 'gnir $ mātā9gnir dakṣiṇaḥ smṛtaḥ &
gurur āhavanīyas tu % sā9gnitretā garīyasī // Mn_2.231 //

triṣv apramādyann eteṣu $ trīn lokān vijayed gṛhī &
dīpyamānaḥ svavapuṣā % devavad divi modate // Mn_2.232 //

imaṃ lokaṃ mātṛbhaktyā $ pitṛbhaktyā tu madhyamam &
guruśuśrūṣayā tv evaṃ % brahmalokaṃ samaśnute // Mn_2.233 //

sarve tasyā8dṛtā dharmā $ yasyai7te traya ādṛtāḥ &
anādṛtās tu yasyai7te % sarvās tasyā7phalāḥ kriyāḥ // Mn_2.234 //

yāvat trayas te jīveyus $ tāvan nā7nyaṃ samācaret &
teṣv eva nityaṃ śuśrūṣāṃ % kuryāt priyahite rataḥ // Mn_2.235 //

teṣām anuparodhena $ pāratryaṃ yad yad ācaret &
tat tan nivedayet tebhyo % mano-vacana-karmabhiḥ // Mn_2.236 //

triṣv eteṣv itikṛtyaṃ hi $ puruṣasya samāpyate &
eṣa dharmaḥ paraḥ sākṣād % upadharmo 'nya ucyate // Mn_2.237 //

śraddadhānaḥ śubhāṃ vidyām $ ādadītā7varād api &
anyād api paraṃ dharmaṃ % strīratnaṃ duṣkulād api // Mn_2.238 //

viṣād apy amṛtaṃ grāhyaṃ $ bālād api subhāṣitam &
amitrād api sadvṛttam % amedhyād api kāñcanam // Mn_2.239 //

striyo ratnāny atho vidyā $ dharmaḥ śaucaṃ subhāṣitam &
vividhāni ca śīlpāni % samādeyāni sarvataḥ // Mn_2.240 //

abrāhmaṇād adhyāyanam $ āpatkāle vidhīyate &
anuvrajyā ca śuśrūṣā % yāvad adhyāyanaṃ guroḥ // Mn_2.241 //

nā7brāhmaṇe gurau śiṣyo $ vāsam ātyantikaṃ vaset &
brāhmaṇe vā9nanūcāne % kāṅkṣan gatim anuttamām // Mn_2.242 //

yadi tv ātyantikaṃ vāsaṃ $ rocayeta guroḥ kule &
yuktaḥ paricared enam % ā śarīravimokṣaṇāt // Mn_2.243 //

ā samāpteḥ śarīrasya $ yas tu śuśrūṣate gurum &
sa gacchaty añjasā vipro % brahmaṇaḥ sadma śāśvatam // Mn_2.244 //

na pūrvaṃ gurave kiṃ cid $ upakurvīta dharmavit &
snāsyaṃs tu guruṇā0jñaptaḥ % śaktyā gurv-artham āharet // Mn_2.245 //

kṣetraṃ hiraṇyaṃ gām aśvaṃ $ chatro1pānaham āsanam [M: chatropānaham antataḥ] &
dhānyaṃ śākaṃ ca vāsāṃsi % gurave prītim āvahet [M: dhānyaṃ vāsāṃsi śākaṃ vā
gurave prītim āharan // Mn_2.246 //

ācārye tu khalu prete $ guruputre guṇānvite &
gurudāre sapiṇḍe vā % guruvad vṛttim ācaret // Mn_2.247 //

eteṣv avidyamāneṣu $ sthānā3sana-vihāravān &
prayuñjāno 'gniśuśrūṣāṃ % sādhayed deham ātmanaḥ // Mn_2.248 //

evaṃ carati yo vipro $ brahmacaryam aviplutaḥ &
sa gacchaty uttamasthānaṃ % na ce7ha jāyate punaḥ // Mn_2.249 //







ṣaṭtriṃśad-ābdikaṃ caryaṃ $ gurau traivedikaṃ vratam &
tadardhikaṃ pādikaṃ vā % grahaṇāntikam eva vā // Mn_3.1 //

vedān adhītya vedau vā $ vedaṃ vā9pi yathākramam &
avipluta-brahmacaryo % gṛhasthāśramam āvaset // Mn_3.2 //

taṃ pratītaṃ svadharmeṇa $ brahmadāyaharaṃ pituḥ &
sragviṇaṃ talpa āsīnam % arhayet prathamaṃ gavā // Mn_3.3 //

guruṇānumataḥ snātvā $ samāvṛtto yathāvidhi &
udvaheta dvijo bhāryāṃ % sa-varṇāṃ lakṣaṇānvitām // Mn_3.4 //

asapiṇḍā ca yā mātur $ asagotrā ca yā pituḥ &
sā praśastā dvijātīnāṃ % dārakarmaṇi maithune [M: a-maithinī] // Mn_3.5 //

mahānty api samṛddhāni $ go-'jā1vi-dhana-dhānyataḥ &
strīsaṃbandhe daśai7tāni % kulāni parivarjayet // Mn_3.6 //

hīna-kriyaṃ niṣ-puruṣaṃ $ niś-chando romaśā1rśasam &
kṣayā3mayāvy-apasmāri- % śvitri-kuṣṭhi-kulāni ca // Mn_3.7 //

no7dvahet kapilāṃ kanyāṃ $ nā7dhikāṅgīṃ na rogiṇīm &
nā7lomikāṃ nā7ti-lomāṃ % na vācāṭāṃ na piṅgalām [M: vācālāṃ] // Mn_3.8 //

na rkṣa-vṛkṣa-nadī-nāmnīṃ $ nā7ntya-parvata-nāmikām &
na pakṣy-ahi-preṣya-nāmnīṃ % na ca bhīṣana-nāmikām // Mn_3.9 //

avyaṅgā1ṅgīṃ saumya-nāmnīṃ $ haṃsa-vāraṇa-gāminīm &
tanuloma-keśa-daśanāṃ % mṛdv-aṅgīm udvahet striyam // Mn_3.10 //

yasyās tu na bhaved bhrātā $ na vijñāyeta vā pitā [M: vai(vā pitā] &
no7payaccheta tāṃ prājñaḥ % putrikā2dharmaśaṅkayā // Mn_3.11 //

savarṇā9gre dvijātīnāṃ $ praśastā dārakarmaṇi &
kāmatas tu pravṛttānām % imāḥ syuḥ kramaśo 'varāḥ // Mn_3.12 //

śūdrai9va bhāryā śūdrasya $ sā ca svā ca viśaḥ smṛte &
te ca svā cai7va rājñaś ca % tāś ca svā cā7gra-janmanaḥ // Mn_3.13 //

na brāhmaṇa-kṣatriyayor $ āpady api hi tiṣṭhatoḥ &
kasmiṃś cid api vṛttānte % śūdrā bhāryo9padiśyate // Mn_3.14 //

hīnajāti-striyaṃ mohād $ udvahanto dvijātayaḥ &
kulāny eva nayanty āśu % sa-santānāni śūdratām // Mn_3.15 //

śūdrāvedī pataty atrer $ utathyatanayasya ca &
śaunakasya suto1tpattyā % tad-apatyatayā bhṛgoḥ // Mn_3.16 //

śūdrāṃ śayanam āropya $ brāhmaṇo yāty adhogatim &
janayitvā sutaṃ tasyāṃ % brāhmaṇyād eva hīyate // Mn_3.17 //

daiva-pitryā3titheyāni $ tat-pradhānāni yasya tu &
nā7śnanti pitṛ-devās tan % na ca svargaṃ sa gacchati // Mn_3.18 //

vṛṣalīphena-pītasya $ niḥśvāso1pahatasya ca &
tasyāṃ cai7va prasūtasya % niṣkṛtir na vidhīyate // Mn_3.19 //

caturṇām api varṇānaṃ $ pretya ce7ha hitā1hitān &
aṣṭāv imān samāsena % strīvivāhān nibodhata // Mn_3.20 //

brāhmo daivas tathai9vā8rṣaḥ $ prājāpatyas tathā9suraḥ &
gāndharvo rākṣasaś cai7va % paiśācaś cā7ṣṭamo 'dhamaḥ // Mn_3.21 //

yo yasya dharmyo varṇasya $ guṇa-doṣau ca yasya yau &
tad vaḥ sarvaṃ pravakṣyāmi % prasave ca guṇā1guṇān // Mn_3.22 //

ṣaḍ ānupūrvyā viprasya $ kṣatrasya caturo 'varān &
viṭ-śūdrayos tu tān eva % vidyād dharmyān arākṣasān [M: dharmyān na rākṣasān] // Mn_3.23 //

caturo brāhmaṇasyā8dyān $ praśastān kavayo viduḥ &
rākṣasaṃ kṣatriyasyai7kam % āsuraṃ vaiśya-śūdrayoḥ // Mn_3.24 //

pañcānāṃ tu trayo dharmyā $ dvāv adharmyau smṛtāv iha &
paiśācaś cā7suraś cai7va % na kartavyau kadā cana // Mn_3.25 //

pṛthak pṛthag vā miśrau vā $ vivāhau pūrvacoditau &
gāndharvo rākṣasaś cai7va % dharmyau kṣatrasya tau smṛtau // Mn_3.26 //

ācchādya cā7rcayitvā ca $ śruta-śīlavate svayam &
āhūya dānaṃ kanyāyā % brāhmo dharmaḥ prakīrtitaḥ // Mn_3.27 //

yajñe tu vitate samyag $ ṛtvije karma kurvate &
alaṅkṛtya sutādānaṃ % daivaṃ dharmaṃ pracakṣate // Mn_3.28 //

ekaṃ gomithunaṃ dve vā $ varād ādāya dharmataḥ &
kanyāpradānaṃ vidhivad % ārṣo dharmaḥ sa ucyate // Mn_3.29 //

saho7bhau caratāṃ dharmam $ iti vācā9nubhāṣya ca &
kanyāpradānam abhyarcya % prājāpatyo vidhiḥ smṛtaḥ // Mn_3.30 //

jñātibhyo draviṇaṃ dattvā $ kanyāyai cai7va śaktitaḥ &
kanyāpradānaṃ svācchandyād % āsuro dharma ucyate // Mn_3.31 //

icchayā9nyonyasaṃyogaḥ $ kanyāyāś ca varasya ca &
gāndharvaḥ sa tu vijñeyo % maithunyaḥ kāma-saṃbhavaḥ // Mn_3.32 //

hatvā chittvā ca bhittvā ca $ krośantīṃ rudantīṃ gṛhāt &
prasahya kanyāharaṇaṃ % rākṣaso vidhir ucyate // Mn_3.33 //

suptāṃ mattāṃ pramattāṃ vā $ raho yatro7pagacchati &
sa pāpiṣṭho vivāhānāṃ % paiśācaś cā7ṣṭamo 'dhamaḥ [M: paiśācaḥ prathito
'dhamaḥ] // Mn_3.34 //

adbhir eva dvijā1gryāṇāṃ $ kanyādānaṃ viśiṣyate &
itareṣāṃ tu varṇānām % itaretarakāmyayā // Mn_3.35 //

yo yasyai7ṣāṃ vivāhānāṃ $ manunā kīrtito guṇaḥ &
sarvaṃ śṛṇuta taṃ viprāḥ % sarvaṃ kīrtayato mama [M: samyak kīrtayato] // Mn_3.36 //

daśa pūrvān parān vaṃśyān $ ātmānaṃ cai7kaviṃśakam &
brāhmīputraḥ sukṛtakṛn % mocayaty enasaḥ pitṝn // Mn_3.37 //

daivo3ḍhājaḥ sutaś cai7va $ sapta sapta parā1varān &
ārṣo3ḍhājaḥ sutas trīṃs trīn % ṣaṭ ṣaṭ kāyo3ḍhajaḥ sutaḥ // Mn_3.38 //

brāhmā3diṣu vivāheṣu $ caturṣv evā7nupūrvaśaḥ &
brahmavarcasvinaḥ putrā % jāyante śiṣṭasammatāḥ [M: brahmavarcasinaḥ] // Mn_3.39 //

rūpa-sattva-guṇo1petā $ dhanavanto yaśasvinaḥ &
paryāpta-bhogā dharmiṣṭhā % jīvanti ca śataṃ samāḥ // Mn_3.40 //

itareṣu tu śiṣṭeṣu $ nṛśaṃsā2nṛtavādinaḥ &
jāyante durvivāheṣu % brahma-dharma-dviṣaḥ sutāḥ // Mn_3.41 //

aninditaiḥ strīvivāhair $ anindyā bhavati prajā &
ninditair ninditā nṝṇāṃ % tasmān nindyān vivarjayet // Mn_3.42 //

pāṇigrahaṇasaṃskāraḥ $ sa-varṇāsū7padiśyate &
asavarṇāsv ayaṃ jñeyo % vidhir udvāhakarmaṇi // Mn_3.43 //

śaraḥ kṣatriyayā grāhyaḥ $ pratodo vaiśyakanyayā &
vasanasya daśā grāhyā % śūdrayo9tkṛṣṭavedane // Mn_3.44 //

ṛtukālābhigāmī syāt $ svadāranirataḥ sadā &
parvavarjaṃ vrajec cai7nāṃ % tad-vrato ratikāmyayā // Mn_3.45 //

ṛtuḥ svābhāvikaḥ strīṇāṃ $ rātrayaḥ ṣoḍaśa smṛtāḥ &
caturbhir itaraiḥ sārdham % ahobhiḥ sadvigarhitaiḥ // Mn_3.46 //

tāsām ādyāś catasras tu $ ninditai9kādaśī ca yā &
trayodaśī ca śeṣās tu % praśastā daśarātrayaḥ // Mn_3.47 //

yugmāsu putrā jāyante $ striyo 'yugmāsu rātriṣu &
tasmād yugmāsu putrārthī % saṃviśed ārtave striyam // Mn_3.48 //

pumān puṃso 'dhike śukre $ strī bhavaty adhike striyāḥ &
same 'pumān puṃ striyau vā % kṣīṇe 'lpe ca viparyayaḥ // Mn_3.49 //

nindyāsv aṣṭāsu cā7nyāsu $ striyo rātriṣu varjayan &
brahmacāry eva bhavati % yatra tatrā8śrame vasan // Mn_3.50 //

na kanyāyāḥ pitā vidvān $ gṛhṇīyāc chulkam aṇv api &
gṛhṇañ śulkaṃ hi lobhena % syān naro 'patyavikrayī // Mn_3.51 //

strīdhanāni tu ye mohād $ upajīvanti bāndhavāḥ &
nārī yānāni vastraṃ vā % te pāpā yānty adhogatim // Mn_3.52 //

ārṣe gomithunaṃ śulkaṃ $ ke cid āhur mṛṣai9va tat &
alpo 'py evaṃ mahān vā9pi % vikrayas tāvad eva saḥ [M: tāvān eva sa vikrayaḥ] // Mn_3.53 //

yāsāṃ nā8dadate śulkaṃ $ jñātayo na sa vikrayaḥ &
arhaṇaṃ tat kumārīṇām % ānṛśaṃsyaṃ ca kevalam [M: na kevalam] // Mn_3.54 //

pitṛbhir bhrātṛbhiś cai7tāḥ $ patibhir devarais tathā &
pūjyā bhūṣayitavyāś ca % bahukalyāṇam īpsubhiḥ // Mn_3.55 //

yatra nāryas tu pūjyante $ ramante tatra devatāḥ &
yatrai7tās tu na pūjyante % sarvās tatrā7phalāḥ kriyāḥ // Mn_3.56 //

[ Following ten verses are missing in M: ]

śocanti jāmayo yatra $ vinaśyaty āśu tat kulam [not in M] &
na śocanti tu yatrai7tā % vardhate tad dhi sarvadā [not in M] // Mn_3.57 //

jāmayo yāni gehāni $ śapanty apratipūjitāḥ [not in M] &
tāni kṛtyāhatānī7va % vinaśyanti samantataḥ [not in M] // Mn_3.58 //

tasmād etāḥ sadā pūjyā $ bhūṣaṇā3cchādanā1śanaiḥ [not in M] &
bhūti-kāmair narair nityaṃ % satkareṣū7tsaveṣu ca [not in M] // Mn_3.59 //

saṃtuṣṭo bhāryayā bhartā $ bhartrā bhāryā tathai7va ca [not in M] &
yasminn eva kule nityaṃ % kalyāṇaṃ tatra vai dhruvam [not in M] // Mn_3.60 //

yadi hi strī na roceta $ pumāṃsaṃ na pramodayet [not in M] &
apramodāt punaḥ puṃsaḥ % prajanaṃ na pravartate [not in M] // Mn_3.61 //

striyāṃ tu rocamānāyāṃ $ sarvaṃ tad rocate kulaṃ [not in M] &
tasyāṃ tv arocamānāyāṃ % sarvam eva na rocate // Mn_3.62 //

ku-vivāhaiḥ kriyā-lopair $ vedānadhyayanena ca [not in M] &
kulāny akulatāṃ yānti % brāhmaṇātikrameṇa ca [not in M] // Mn_3.63 //

śilpena vyavahāreṇa $ śūdrāpatyaiś ca kevalaiḥ [not in M] &
gobhir aśvaiś ca yānaiś ca % kṛṣyā rājo1pasevayā [not in M] // Mn_3.64 //

ayājyayājanaiś cai7va $ nāstikyena ca karmaṇām [not in M] &
kulāny āśu vinaśyanti % yāni hīnāni mantrataḥ [not in M] // Mn_3.65 //

mantratas tu samṛddhāni $ kulāny alpa-dhanāny api [not in M] &
kulasaṃkhyāṃ ca gacchanti % karṣanti ca mahad yaśaḥ [not in M] // Mn_3.66 //


[Hereafter M's number is "-10"]

vaivāhike 'gnau kurvīta $ gṛhyaṃ karma yathāvidhi &
pañcayajñavidhānaṃ ca % paktiṃ cā7nvāhikīṃ gṛhī // Mn_3.67[57M] //

pañca sūnā gṛhasthasya $ cullī peṣaṇy upaskaraḥ &
kaṇḍanī co7dakumbhaś ca % badhyate yās tu vāhayan [M: vadhyate] // Mn_3.68[58M] //

tāsāṃ krameṇa sarvāsāṃ $ niṣkṛtyarthaṃ maharṣibhiḥ &
pañca kḷptā mahāyajñāḥ % pratyahaṃ gṛhamedhinām // Mn_3.69[59M] //

adhyāpanaṃ brahmayajñaḥ $ pitṛyajñas tu tarpaṇam &
homo daivo balir bhauto % nṛyajño 'tithipūjanam // Mn_3.70[60M] //

pañcai7tān yo mahāayajñān $ na hāpayati śaktitaḥ &
sa gṛhe 'pi vasan nityaṃ % sūnādoṣair na lipyate // Mn_3.71[61M] //

devatā2tithi-bhṛtyānāṃ $ pitṝṇām ātmanaś ca yaḥ &
na nirvapati pañcānām % ucchvasan na sa jīvati // Mn_3.72[62M] //

ahutaṃ ca hutaṃ cai7va $ tathā prahutam eva ca &
brāhmyaṃ hutaṃ prāśitaṃ ca % pañcayajñān pracakṣate // Mn_3.73[63M] //

japo 'huto huto homaḥ $ prahuto bhautiko baliḥ &
brāhmyaṃ hutaṃ dvijāgryārcā % prāśitaṃ pitṛtarpaṇam // Mn_3.74[64M] //

svādhyāye nityayuktaḥ syād $ daive cai7ve7ha karmaṇi &
daivakarmaṇi yukto hi % bibhartī7daṃ carā1caram // Mn_3.75[65M] //

agnau prāstā0hutiḥ samyag $ ādityam upatiṣṭhate &
ādityāj jāyate vṛṣṭir % vṛṣṭer annaṃ tataḥ prajāḥ // Mn_3.76[66M] //

yathā vāyuṃ samāśritya $ vartante sarvajantavaḥ [M: sarve jīvanti jantavaḥ] &
tathā gṛhastham āśritya % vartante sarva āśramāḥ [M: vartanta itarāśramaḥ] // Mn_3.77[67M] //

yasmāt trayo 'py āśramiṇo $ jñānenā7nnena cā7nvaham &
gṛhasthenai7va dhāryante % tasmāj jyeṣṭhāśramo gṛhī [K:gṛham] // Mn_3.78[68M] //

sa saṃdhāryaḥ prayatnena $ svargam akṣayam icchatā &
sukhaṃ ce7he7cchatā9tyantaṃ % yo 'dhāryo durbale1ndriyaiḥ // Mn_3.79[69M] //

ṛṣayaḥ pitaro devā $ bhūtāny atithayas tathā &
āśāsate kuṭumbibhyas % tebhyaḥ kāryaṃ vijānatā // Mn_3.80[70M] //

svādhyāyenā7rcayeta rṣīn $ homair devān yathāvidhi &
pitṝñ śrāddhaiś ca nṝn annair % bhūtāni balikarmaṇā // Mn_3.81[71M] //

kuryād ahar-ahaḥ śrāddham $ annādyeno7dakena vā [M: dadyād ahar-ahaḥ] &
payo-mūla-phalair vā9pi % pitṛbhyaḥ prītim āvahan // Mn_3.82[72M] //

ekam apy āśayed vipraṃ $ pitr-arthe pāñcayajñike [M: pitr-arthaṃ] &
na cai7vā7trā8śayet kiṃ cid % vaiśvadevaṃ prati dvijam // Mn_3.83[73M] //

vaiśvadevasya siddhasya $ gṛhye 'gnau vidhipūrvakam &
ābhyaḥ kuryād devatābhyo % brāhmaṇo homam anvaham // Mn_3.84[74M] //

agneḥ somasya cai7vā8dau $ tayoś cai7va samastayoḥ &
viśvebhyaś cai7va devebhyo % dhanvantaraya eva ca // Mn_3.85[75M] //

kuhvai cai7vā7numatyai ca $ prajāpataya eva ca &
saha dyāvāpṛthivyoś ca % tathā sviṣṭakṛte 'ntataḥ // Mn_3.86[76M] //

evaṃ samyagg havir hutvā $ sarvadikṣu pradakṣiṇam &
indrā1ntakā1ppatī1ndubhyaḥ % sā1nugebhyo baliṃ haret // Mn_3.87[77M] //

marudbhya iti tu dvāri $ kṣiped apsv adbhya ity api &
vanaspatibhya ity evaṃ % musalo1lūkhale haret // Mn_3.88[78M] //

ucchīrṣake śriyai kuryād $ bhadrakālyai ca pādataḥ &
brahma-vāstoṣpatibhyāṃ tu % vāstumadhye baliṃ haret // Mn_3.89[79M] //

viśvebhyaś cai7va devebhyo $ balim ākāśa utkṣipet &
divācarebhyo bhūtebhyo % naktaṃcāribhya eva ca // Mn_3.90[80M] //

pṛṣṭhavāstuni kurvīta $ baliṃ sarvātmabhūtaye [M: sarvānnabhūtaye] &
pitṛbhyo baliśeṣaṃ tu % sarvaṃ dakṣiṇato haret // Mn_3.91[81M] //

śūnāṃ ca patitānāṃ ca $ śvapacāṃ pāpa-rogiṇām &
vayasānāṃ kṛmīṇāṃ ca % śanakair nirvaped bhuvi [M: vayasāṃ ca] // Mn_3.92[82M] //

evaṃ yaḥ sarvabhūtāni $ brāhmaṇo nityam arcati &
sa gacchati paraṃ sthānaṃ % tejomūrtiḥ pathā rjunā // Mn_3.93[83M] //

kṛtvai9tad balikarmai7vam $ atithiṃ pūrvam āśayet &
bhikṣāṃ ca bhikṣave dadyād % vidhivad brahmacāriṇe // Mn_3.94[84M] //

yat puṇyaphalam āpnoti $ gāṃ dattvā vidhivad guroḥ &
tat puṇyaphalam āpnoti % bhikṣāṃ dattvā dvijo gṛhī // Mn_3.95[85M] //

bhikṣām apy udapātraṃ vā $ satkṛtya vidhipūrvakam &
vedatattvārthaviduṣe % brāhmaṇāyo7papādayet // Mn_3.96[86M] //

naśyanti havya-kavyāni $ narāṇām avijānatām &
bhasmībhūteṣu vipreṣu % mohād dattāni dātṛbhiḥ [M: bhasmabhūteṣu] // Mn_3.97[87M] //

vidyā-tapaḥ-samṛddheṣu $ hutaṃ vipramukhāgniṣu &
nistārayati durgāc ca % mahataś cai7va kilbiṣāt // Mn_3.98[88M] //

saṃprāptāya tv atithaye $ pradadyād āsano1dake &
annaṃ cai7va yathāśakti % satkṛtya vidhipūrvakam [K:saṃskṛtya] // Mn_3.99[89M] //

śilān apy uñchato nityaṃ $ pañcā1gnīn api juhvataḥ &
sarvaṃ sukṛtam ādatte % brāhmaṇo 'narcito vasan // Mn_3.100[90M] //

tṛṇāni bhūmir udakaṃ $ vāk caturthī ca sūnṛtā &
etāny api satāṃ gehe % no7cchidyante kadā cana // Mn_3.101[91M] //

ekarātraṃ tu nivasann $ atithir brāhmaṇaḥ smṛtaḥ &
anityaṃ hi sthito yasmāt % tasmād atithir ucyate // Mn_3.102[92M] //

nai7kagrāmīṇam atithiṃ $ vipraṃ sāṅgatikaṃ tathā &
upasthitaṃ gṛhe vidyād % bhāryā yatrā7gnayo 'pi vā // Mn_3.103[93M] //

upāsate ye gṛhasthāḥ $ parapākam abuddhayaḥ &
tena te pretya paśutāṃ % vrajanty annādidāyinaḥ // Mn_3.104[94M] //

apraṇodyo 'tithiḥ sāyaṃ $ sūryo3ḍho gṛhamedhinā &
kāle prāptas tv akāle vā % nā7syā7naśnan gṛhe vaset // Mn_3.105[95M] //

na vai svayaṃ tad aśnīyād $ atithiṃ yan na bhojayet &
dhanyaṃ yaśasyam āyuṣyaṃ % svargyaṃ vā9tithipūjanam // Mn_3.106[96M] //

āsanā3vasathau śayyām $ anuvrajyām upāsanām &
uttameṣū7ttamaṃ kuryād % dhīne hīnaṃ same samam // Mn_3.107[97M] //

vaiśvadeve tu nirvṛtte $ yady anyo 'tithir āvrajet &
tasyā7py annaṃ yathāśakti % pradadyān na baliṃ haret // Mn_3.108[98M] //

na bhojanārthaṃ sve vipraḥ $ kula-gotre nivedayet &
bhojanārthaṃ hi te śaṃsan % vāntāśī9ty ucyate budhaiḥ // Mn_3.109[99M] //

na brāhmaṇasya tv atithir $ gṛhe rājanya ucyate &
vaiśya-śūdrau sakhā cai7va % jñātayo gurur eva ca // Mn_3.110[100M] //

yadi tv atithidharmeṇa $ kṣatriyo gṛham āvrajet &
bhuktavatsu ca vipreṣu % kāmaṃ tam api bhojayet // Mn_3.111[101M] //

vaiśya-śūdrāv api prāptau $ kuṭumbe 'tithi-dharmiṇau &
bhojayet saha bhṛtyais tāv % ānṛśaṃsyaṃ prayojayan // Mn_3.112[102M] //

itarān api sakhy-ādīn $ samprītyā gṛham āgatān &
prakṛtyā7nnaṃ yathāśakti % bhojayet saha bhāryayā // Mn_3.113[103M] //

suvāsinīḥ kumārīś ca $ rogiṇo garbhiṇīḥ striyaḥ &
atithibhyo 'gra evai7tān % bhojayed avicārayan [M: atithibhyo 'nvag evai7tān] // Mn_3.114[104M] //

adattvā tu ya etebhyaḥ $ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ &
sa bhuñjāno na jānāti % śva-gṛdhrair jagdhim ātmanaḥ // Mn_3.115[105M] //

bhuktavatsv atha vipreṣu $ sveṣu bhṛtyeṣu cai7va hi &
bhuñjīyātāṃ tataḥ paścād % avaśiṣṭaṃ tu dampatī // Mn_3.116[106M] //

devān ṛṣīn manuṣyāṃś ca $ pitṝn gṛhyāś ca devatāḥ &
pūjayitvā tataḥ paścād % gṛhasthaḥ śeṣabhug bhavet // Mn_3.117[107M] //

aghaṃ sa kevalaṃ bhuṅkte $ yaḥ pacaty ātmakāraṇāt &
yajñaśiṣṭāśanaṃ hy etat % satām annaṃ vidhīyate // Mn_3.118[108M] //

rājartvik-snātaka-gurūn $ priya-śvaśura-mātulān &
arhayen madhuparkeṇa % parisaṃvatsarāt punaḥ // Mn_3.119[109M] //

rājā ca śrotriyaś cai7va $ yajñakarmaṇy upasthitau [M: upasthite] &
madhuparkeṇa saṃpūjyau % na tv ayajña iti sthitiḥ // Mn_3.120[110M] //

sāyaṃ tv annasya siddhasya $ patny amantraṃ baliṃ haret &
vaiśvadevaṃ hi nāmai7tat % sāyaṃ prātar vidhīyate // Mn_3.121[111M] //

pitṛyajñaṃ tu nirvartya $ vipraś candrakṣaye 'gnimān [K:ce7ndukṣaye] &
piṇḍānvāhāryakaṃ śrāddhaṃ % kuryān māsā1numāsikam // Mn_3.122[112M] //

pitṝṇāṃ māsikaṃ śrāddham $ anvāhāryaṃ vidur budhāḥ &
tac cā8miṣeṇā kartavyaṃ % praśastena prayatnataḥ // Mn_3.123[113M] //

tatra ye bhojanīyāḥ syur $ ye ca varjyā dvijottamāḥ &
yāvantaś cai7va yaiś cā7nnais % tān pravakṣyāmy aśeṣataḥ // Mn_3.124[114M] //

dvau daive pitṛkārye trīn $ ekaikam ubhayatra vā [M: pitṛkṛtye] &
bhojayet su-samṛddho 'pi % na prasajjeta vistare [M: na pravarteta] // Mn_3.125[115M] //

satkriyāṃ deśa-kālau ca $ śaucaṃ brāhmaṇasaṃpadaḥ &
pañcai7tān vistaro hanti % tasmān ne8heta vistaram // Mn_3.126[116M] //

prathitā pretakṛtyai9ṣā $ pitryaṃ nāma vidhukṣaye &
tasmin yuktasyai7ti nityaṃ % pretakṛtyai9va laukikī // Mn_3.127[117M] //

śrotriyāyai7va deyāni $ havya-kavyāni dātṛbhiḥ &
arhattamāya viprāya % tasmai dattaṃ mahāphalam // Mn_3.128[118M] //

ekaikam api vidvāṃsaṃ $ daive pitrye ca bhojayet [M: bhojayan] &
puṣkalaṃ phalam āpnoti % nā7mantrajñān bahūn api // Mn_3.129[119M] //

dūrād eva parīkṣeta $ brāhmaṇaṃ vedapāragam &
tīrthaṃ tad dhavya-kavyānāṃ % pradāne so 'tithiḥ smṛtaḥ // Mn_3.130[120M] //

sahasraṃ hi sahasrāṇām $ anṛcāṃ yatra bhuñjate &
ekas tān mantravit prītaḥ % sarvān arhati dharmataḥ // Mn_3.131[121M] //

jñāno1tkṛṣṭāya deyāni $ kavyāni ca havīṃṣi ca &
na hi hastāv asṛgdigdhau % rudhireṇai7va śudhyataḥ // Mn_3.132[122M] //

yāvato grasate grāsān $ havya-kavyeṣv amantravit &
tāvato grasate preto % dīptaśūlarṣṭy-ayoguḍān // Mn_3.133[123M] //

jñānaniṣṭhā dvijāḥ ke cit $ taponiṣṭhās tathā9pare &
tapaḥ-svādhyāyaniṣṭhāś ca % karmaniṣṭhās tathā9pare // Mn_3.134[124M] //

jñānaniṣṭheṣu kavyāni $ pratiṣṭhāpyāni yatnataḥ &
havyāni tu yathānyāyaṃ % sarveṣv eva caturṣv api // Mn_3.135[125M] //

aśrotriyaḥ pitā yasya $ putraḥ syād vedapāragaḥ &
aśrotriyo vā putraḥ syāt % pitā syād vedapāragaḥ // Mn_3.136[126M] //

jyāyāṃsam anayor vidyād $ yasya syāc chrotriyaḥ pitā &
mantrasaṃpūjanārthaṃ tu % satkāram itaro 'rhati // Mn_3.137[127M] //

na śrāddhe bhojayen mitraṃ $ dhanaiḥ kāryo 'sya saṃgrahaḥ &
nāriṃ na mitraṃ yaṃ vidyāt % taṃ śrāddhe bhojayed dvijam // Mn_3.138[128M] //

yasya mitra-pradhānāni $ śrāddhāni ca havīṃṣi ca &
tasya pretya phalaṃ nā7sti % śrāddheṣu ca haviḥṣu ca // Mn_3.139[129M] //

yaḥ saṃgatāni kurute $ mohāc chrāddhena mānavaḥ &
sa svargāc cyavate lokāc % chrāddha-mitro dvijādhamaḥ // Mn_3.140[130M] //

saṃbhojāni sā9bhihitā $ paiśācī dakṣiṇā dvijaiḥ &
ihai7vā8ste tu sā loke % gaur andhe9vai7kaveśmani // Mn_3.141[131M] //

yathe9riṇe bījam uptvā $ na vaptā labhate phalam &
tathā9nṛce havir dattvā % na dātā labhate phalam // Mn_3.142[132M] //

dātṝn pratigrahītṝṃś ca $ kurute phalabhāginaḥ &
viduṣe dakṣiṇāṃ dattvā % vidhivat pretya ce7ha ca // Mn_3.143[133M] //
kāmaṃ śrāddhe 'rcayen mitraṃ $ nā7bhirūpam api tv arim &
dviṣatā hi havir bhuktaṃ % bhavati pretya niṣ-phalam // Mn_3.144[134M] //

yatnena bhojayec chrāddhe $ bahvṛcaṃ vedapāragam &
śākhāntagam athā7dhvaryuṃ % chandogaṃ tu samāptikam // Mn_3.145[135M] //

eṣām anyatamo yasya $ bhuñjīta śrāddham arcitaḥ &
pitṝṇāṃ tasya tṛptiḥ syāc % chāśvatī sāptapauruṣī // Mn_3.146[136M] //

eṣa vai prathamaḥ kalpaḥ $ pradāne havya-kavyayoḥ &
anukalpas tv ayaṃ jñeyaḥ % sadā sadbhir anuṣṭhitaḥ // Mn_3.147[137M] //

mātāmahaṃ mātulaṃ ca $ svasrīyaṃ śvaśuraṃ gurum &
dauhitraṃ viṭpatiṃ bandhum % ṛtvig yājyau ca bhojayet // Mn_3.148[138M] //

na brāhmaṇaṃ parīkṣeta $ daive karmaṇi dharmavit &
pitrye karmaṇi tu prāpte % parīkṣeta prayatnataḥ // Mn_3.149[139M] //

ye stena-patita-klībā $ ye ca nāstikavṛttayaḥ &
tān havya-kavyayor viprān % anarhān manur abravīt // Mn_3.150[140M] //

jaṭilaṃ cā7nadhīyānaṃ $ durbālaṃ kitavaṃ tathā &
yājayanti ca ye pūgāṃs % tāṃś ca śrāddhe na bhojayet // Mn_3.151[141M] //

cikitsakān devalakān $ māṃsavikrayiṇas tathā [M: cikitsakādevalakāmāṃsavikrayiṇas
tathā] &
vipaṇena ca jīvanto % varjyāḥ syur havya-kavyayoḥ // Mn_3.152[142M] //

preṣyo grāmasya rājñaś ca $ kunakhī śyāvadantakaḥ &
pratiroddhā guroś cai7va % tyaktā1gnir vārdhuṣis tathā // Mn_3.153[143M] //

yakṣmī ca paśupālaś ca $ parivettā nirākṛtiḥ &
brahmadviṭ parivittiś ca % gaṇābhyantara eva ca // Mn_3.154[144M] //

kuśīlavo 'vakīrṇī ca $ vṛṣalīpatir eva ca &
paunarbhavaś ca kāṇaś ca % yasya co7papatir gṛhe // Mn_3.155[145M] //

bhṛtakādhyāpako yaś ca $ bhṛtakādhyāpitas tathā &
śūdra-śiṣyo guruś cai7va % vāgduṣṭaḥ kuṇḍa-golakau // Mn_3.156[146M] //

akāraṇe parityaktā $ mātā-pitror guros tathā [K:akāraṇaparityaktā] &
brāhmair yaunaiś ca saṃbandhaiḥ % saṃyogaṃ patitair gataḥ // Mn_3.157[147M] //

agāradāhī garadaḥ $ kuṇḍāśī somavikrayī &
samudrayāyī bandī ca % tailikaḥ kūṭakārakaḥ // Mn_3.158[148M] //

pitrā vivadamānaś ca $ kitavo madyapas tathā &
pāparogy abhiśastaś ca % dāmbhiko rasavikrayī // Mn_3.159[149M] //

dhanuḥ-śarāṇāṃ kartā ca $ yaś cā7gredidhiṣūpatiḥ &
mitradhrug dyūta-vṛttiś ca % putrā3cāryas tathai9va ca // Mn_3.160[150M] //

bhrāmarī ganḍamālī ca $ śvitry atho piśunas tathā &
unmatto 'ndhaś ca varjyāḥ syur % vedanindaka eva ca // Mn_3.161[151M] //

hasti-go-'śvo1ṣṭradamako $ nakṣatrair yaś ca jīvati &
pakṣiṇāṃ poṣako yaś ca % yuddhācāryas tathai9va ca // Mn_3.162[152M] //

srotasāṃ bhedako yaś ca $ teṣāṃ cā8varaṇe rataḥ &
gṛhasaṃveśako dūto % vṛkṣāropaka eva ca // Mn_3.163[153M] //

śvakrīḍī śyenajīvī ca $ kanyādūṣaka eva ca &
hiṃsro vṛṣala-vṛttiś ca % gaṇānāṃ cai7va yājakaḥ // Mn_3.164[154M] //

ācāra-hīnaḥ klībaś ca $ nityaṃ yācanakas tathā &
kṛṣijīvī ślīpadī ca % sadbhir nindita eva ca // Mn_3.165[155M] //

aurabhriko māhiṣikaḥ $ parapūrvāpatis tathā &
pretaniryāpakaś cai7va % varjanīyāḥ prayatnataḥ // Mn_3.166[156M] //

etān vigarhitā3cārān $ apāṅkteyān dvijādhamān &
dvijātipravaro vidvān % ubhayatra vivarjayet // Mn_3.167[157M] //
brāhmaṇo tv anadhīyānas $ tṛṇāgnir iva śāmyati [M: brāhmaṇas hy anadhīyānas] &
tasmai havyaṃ na dātavyaṃ % na hi bhasmani hūyate // Mn_3.168[158M] //

apāṅktadāne yo dātur $ bhavaty ūrdhvaṃ phalo1dayaḥ [M: apaṅktyadāne] &
daive haviṣi pitrye vā % taṃ pravaksyāmy aśeṣataḥ [M: daive karmaṇi] // Mn_3.169[159M] //

avratair yad dvijair bhuktaṃ $ parivetr-ādibhis tathā &
apāṅkteyair yad anyaiś ca % tad vai rakṣāṃsi bhuñjate // Mn_3.170[160M] //

dārāgnihotrasaṃyogaṃ $ kurute yo 'graje sthite &
parivettā sa vijñeyaḥ % parivittis tu pūrvajaḥ // Mn_3.171[161M] //

parivittiḥ parivettā $ yayā ca parividyate &
sarve te narakaṃ yānti % dātṛyājaka-pañcamāḥ // Mn_3.172[162M] //

bhrātur mṛtasya bhāryāyāṃ $ yo 'nurajyeta kāmataḥ &
dharmeṇā7pi niyuktāyāṃ % sa jñeyo didhiṣūpatiḥ // Mn_3.173[163M] //

paradāreṣu jāyete $ dvau sutau kuṇḍa-golakau &
patyau jīvati kuṇḍaḥ syān % mṛte bhartari golakaḥ // Mn_3.174[164M] //

tau tu jātau parakṣetre $ prāṇinau pretya ce7ha ca [M: te tu jātāḥ parakṣetre prāṇinaḥ] &
dattāni havya-kavyāni % nāśayanti pradāyinām // Mn_3.175[165M] //

apāṅktyo yāvataḥ paṅktyān $ bhuñjānān anupaśyati [M: a-paṅktyo yāvataḥ] &
tāvatāṃ na phalaṃ tatra % dātā prāpnoti bāliśaḥ // Mn_3.176[166M] //

vīkṣyā7ndho navateḥ kāṇaḥ $ ṣaṣṭeḥ śvitrī śatasya tu [M: śatasya ca] &
pāparogī sahasrasya % dātur nāśayate phalam // Mn_3.177[167M] //

yāvataḥ saṃspṛśed aṅgair $ brāhmaṇāñ śūdrayājakaḥ &
tāvatāṃ na bhaved dātuḥ % phalaṃ dānasya paurtikam // Mn_3.168[168M] //

vedavic cā7pi vipro 'sya $ lobhāt kṛtvā pratigraham &
vināśaṃ vrajati kṣipram % āmapātram ivā7mbhasi // Mn_3.179[169M] //

somavikrayiṇe viṣṭhā $ bhiṣaje pūya-śoṇitam &
naṣṭaṃ devalake dattam % apratiṣṭhaṃ tu vārdhuṣau // Mn_3.180[170M] //

yat tu vāṇijake dattaṃ $ ne7ha nā7mutra tad bhavet &
bhasmanī7va hutaṃ dravyaṃ % tathā paunarbhave dvije // Mn_3.181[171M] //

itareṣu tv apāṅktyeṣu $ yatho2ddiṣṭeṣv asādhuṣu &
medo-'sṛṅ-māṃsa-majjā2sthi % vadanty annaṃ manīṣiṇaḥ // Mn_3.182[172M] //

apāṅktyo1pahatā paṅktiḥ $ pāvyate yair dvijottamaiḥ [M:a-paṃktyo1pahatā paṃktiḥ] &
tān nibodhata kārtsnyena % dvijāgryān paṅktipāvanān // Mn_3.183[173M] //

agryāḥ sarveṣu vedeṣu $ sarvapravacaneṣu ca &
śrotriyānvayajāś cai7va % vijñeyāḥ paṅktipāvanāḥ // Mn_3.184[174M] //

triṇāciketaḥ pañcā1gnis $ trisuparṇaḥ ṣaḍaṅgavit &
brahmadeyātmasantāno % jyeṣṭhasāmaga eva ca [M: brahmadeyānusantāno] // Mn_3.185[175M] //

vedārtha-vit pravaktā ca $ brahmacārī sahasradaḥ &
śatāyuś cai7va vijñeyā % brāhmaṇāḥ paṅktipāvanāḥ // Mn_3.186[176M] //

pūrvedyur aparedyur vā $ śrāddhakarmaṇy upasthite &
nimantrayeta try-avarān % samyag viprān yatho2ditān [M: nimantrayīta] // Mn_3.187[177M] //

nimantrito dvijaḥ pitrye $ niyatātmā bhavet sadā &
na ca chandāṃsy adhīyīta % yasya śrāddhaṃ ca tad bhavet // Mn_3.188[178M] //

nimantritān hi pitara $ upatiṣṭhanti tān dvijān &
vāyuvac cā7nugacchanti % tathā0sīnān upāsate // Mn_3.189[179M] //

ketitas tu yathānyāyaṃ $ havye kavye dvijottamaḥ &
kathaṃ cid apy atikrāman % pāpaḥ sūkaratāṃ vrajet // Mn_3.190[180M] //

āmantritas tu yaḥ śrāddhe $ vṛśalyā saha modate &
dātur yad duṣkṛtaṃ kiṃ cit % tat sarvaṃ pratipadyate // Mn_3.191[181M] //

akrodhanāḥ śauca-parāḥ $ satataṃ brahmacāriṇaḥ &
nyasta-śastrā mahā-bhāgāḥ % pitaraḥ pūrvadevatāḥ // Mn_3.192[182M] //

yasmād utpattir eteṣāṃ $ sarveṣām apy aśeṣataḥ &
ye ca yair upacaryāḥ syur % niyamais tān nibodhata // Mn_3.193[183M] //

manor hairaṇyagarbhasya $ ye marīcy-ādayaḥ sutāḥ &
teṣām ṛṣīṇāṃ sarveṣāṃ % putrāḥ pitṛgaṇāḥ smṛtāḥ // Mn_3.194[184M] //

virāṭ-sutāḥ somasadaḥ $ sādhyānāṃ pitaraḥ smṛtāḥ &
agniṣvāttāś ca devānāṃ % mārīcā lokaviśrutāḥ // Mn_3.195[185M] //

daitya-dānava-yakṣāṇāṃ $ gandharvo1raga-rakṣasām &
suparṇa-kinnarāṇāṃ ca % smṛtā barhiṣado 'trijāḥ // Mn_3.196[186M] //

somapā nāma viprāṇāṃ $ kṣatriyāṇāṃ havirbhujaḥ &
vaiśyānām ājyapā nāma % śūdrāṇāṃ tu sukālinaḥ // Mn_3.197[187M] //

somapās tu kaveḥ putrā $ haviṣmanto 'ṅgiraḥsutāḥ &
pulastyasyā8jyapāḥ putrā % vasiṣṭhasya sukālinaḥ // Mn_3.198[188M] //

agnidagdhā1nagnidagdhān $ kāvyān barhiṣadas tathā [M:
anagnidagdhā1nagnidagdhān] &
agniṣvāttāṃś ca saumyāṃś ca % viprāṇām eva nirdiśet // Mn_3.199[189M] //

ya ete tu gaṇā mukhyāḥ $ pitṝṇāṃ parikīrtitāḥ &
teṣām apī7ha vijñeyaṃ % putra-pautram anantakam // Mn_3.200[190M] //

ṛṣibhyaḥ pitaro jātāḥ $ pitṛbhyo deva-mānavāḥ &
devebhyas tu jagat sarvaṃ % caraṃ sthāṇv anupūrvaśaḥ // Mn_3.201[191M] //

rājatair bhājanair eṣām $ atho vā rajatānvitaiḥ &
vāry api śraddhayā dattam % akṣayāyo7pakalpate // Mn_3.202[192M] //

daivakāryād dvijātīnāṃ $ pitṛkāryaṃ viśiṣyate &
daivaṃ hi pitṛkāryasya % pūrvam āpyāyanaṃ smṛtam // Mn_3.203[193M] //

teṣām ārakṣabhūtaṃ tu $ pūrvaṃ daivaṃ niyojayet &
raksāṃsi vipralumpanti % śrāddham ārakṣavarjitam // Mn_3.204[194M] //

daivā3dyantaṃ tad īheta $ pitr-ādyantaṃ na tad bhavet &
pitr-ādyantaṃ tv īhamānaḥ % kṣipraṃ naśyati sā1nvayaḥ // Mn_3.205[195M] //

śuciṃ deśaṃ viviktaṃ ca $ gomayeno7palepayet &
dakṣinā-pravaṇaṃ cai7va % prayatneno7papādayet // Mn_3.206[196M] //

avakāśeṣu cokṣeṣu $ jalatīreṣu cai7va hi &
vivikteṣu ca tuṣyanti % dattena pitaraḥ sadā // Mn_3.207[197M] //

āsaneṣū7pakḷpteṣu $ barhiṣmatsu pṛthak-pṛthak &
upaspṛṣṭo1dakān samyag % viprāṃs tān upaveśayet // Mn_3.208[198M] //

upaveśya tu tān viprān $ āsaneṣv ajugupsitān &
gandha-mālyaiḥ surabhibhir % arcayed daivapūrvakam // Mn_3.209[199M] //

teṣām udakam ānīya $ sa-pavitrāṃs tilān api &
agnau kuryād anujñāto % brāhmaṇo brāhmaṇaiḥ saha // Mn_3.210[200M] //

agneḥ soma-yamābhyāṃ ca $ kṛtvā0pyāyanam āditaḥ &
havirdānena vidhivat % paścāt saṃtarpayet pitṝn // Mn_3.211[201M] //

agny-abhāve tu viprasya $ pāṇāv evo7papādayet &
yo hy agniḥ sa dvijo viprair % mantradarśibhir ucyate // Mn_3.212[202M] //

akrodhanān su-prasādān $ vadanty etān purātanān &
lokasyā8pyāyane yuktān % śrāddha-devān dvijottamān [M: śrāddhe devān
dvijottamān] // Mn_3.213[203M] //

apasavyam agnau kṛtvā $ sarvam āvṛtya vikramam [M: āvṛt-parikramam] &
apasavyena hastena % nirvaped udakaṃ bhuvi // Mn_3.214[204M] //

trīṃs tu tasmād dhaviḥśeṣāt $ piṇḍān kṛtvā samāhitaḥ &
audakenai7va vidhinā % nirvaped dakṣiṇā-mukhaḥ // Mn_3.215[205M] //

nyupya piṇḍāṃs tatas tāṃs tu $ prayato vidhipūrvakam &
teṣu darbheṣu taṃ hastaṃ % nirmṛjyāl lepabhāginām // Mn_3.216[206M] //

ācamyo7dakparāvṛtya $ trir āyamya śanair asūn &
ṣaḍ ṛtūṃś ca namaskuryāt % pitṝn eva ca mantravat // Mn_3.217[207M] //

udakaṃ ninayec cheṣaṃ $ śanaiḥ piṇḍāntike punaḥ &
avajighrec ca tān piṇḍān % yathānyuptān samāhitaḥ // Mn_3.218[208M] //

piṇḍebhyas tv alpikāṃ mātrāṃ $ samādāyā7nupūrvaśaḥ [M: piṇḍebhyaḥ svalpikāṃ] &
tān eva viprān āsīnān % vidhivat pūrvam āśayet // Mn_3.219[209M] //

dhriyamāṇe tu pitari $ pūrveṣām eva nirvapet &
vipravad vā9pi taṃ śrāddhe % svakaṃ pitaram āśayet [M: śrāddhaṃ] // Mn_3.220[210M] //

pitā yasya nivṛttaḥ syāj $ jīvec cā7pi pitāmahaḥ [M: pitā yasya tu vṛttaḥ syāj] &
pituḥ sa nāma saṅkīrtya % kīrtayet prapitāmaham // Mn_3.221[211M] //

pitāmaho vā tac-chrāddhaṃ $ bhuñjīte7ty abravīn manuḥ &
kāmaṃ vā samanujñātaḥ % svayam eva samācaret // Mn_3.222[212M] //

teṣāṃ dattvā tu hasteṣu $ sa-pavitraṃ tilo1dakam &
tatpiṇḍāgraṃ prayaccheta % svadhai9ṣām astv iti bruvan [M: prayacchet tu] // Mn_3.223[213M] //

pāṇibhyāṃ tū7pasaṃgṛhya $ svayam annasya vardhitam [M: varddhitam] &
viprāntike pitṝn dhyāyan % śanakair upanikṣipet // Mn_3.224[214M] //

ubhayor hastayor muktaṃ $ yad annam upanīyate &
tad vipralumpanty asurāḥ % sahasā duṣṭa-cetasaḥ // Mn_3.225[215M] //

guṇāṃś ca sūpa-śākādyān $ payo dadhi ghṛtaṃ madhu &
vinyaset prayataḥ pūrvaṃ % bhūmāv eva samāhitaḥ // Mn_3.226[216M] //

bhakṣyaṃ bhojyaṃ ca vividhaṃ $ mūlāni ca phalāni ca &
hṛdyāni cai7va māṃsāni % pānāni su-rabhīṇi ca // Mn_3.227[217M] //

upanīya tu tat sarvaṃ $ śanakaiḥ susamāhitaḥ &
pariveṣayeta prayato % guṇān sarvān pracodayan // Mn_3.228[218M] //

nā7sram āpātayej jātu $ na kupyen nā7nṛtaṃ vadet &
na pādena spṛśed annaṃ % na cai7tad avadhūnayet // Mn_3.229[219M] //

asraṃ gamayati pretān $ kopo 'rīn anṛtaṃ śunaḥ &
pādasparśas tu rakṣāṃsi % duṣkṛtīn avadhūnanam // Mn_3.230[220M] //

yad yad roceta viprebhyas $ tat tad dadyād amatsaraḥ &
brahmodyāś ca kathāḥ kuryāt % pitṝṇām etad īpsitam // Mn_3.231[221M] //

svādhyāyaṃ śrāvayet pitrye $ dharmaśāstrāṇi cai7va hi &
ākhyānānī7tihāsāṃś ca % purāṇāni khilāni ca // Mn_3.232[222M] //

harṣayed brāhmaṇāṃs tuṣṭo $ bhojayec ca śanaiḥ-śanaiḥ &
annādyenā7sakṛc cai7tān % guṇaiś ca paricodayet // Mn_3.233[223M] //

vratastham api dauhitraṃ $ śrāddhe yatnena bhojayet &
kutapaṃ cā3sanaṃ dadyāt % tilaiś ca vikiren mahīm // Mn_3.234[224M] //

trīṇi śrāddhe pavitrāṇi $ dauhitraḥ kutapas tilāḥ &
trīṇi cā7tra praśaṃsanti % śaucam akrodham atvarām // Mn_3.235[225M] //

atyuṣṇaṃ sarvam annaṃ syād $ bhuñjīraṃs te ca vāgyatāḥ &
na ca dvijātayo brūyur % dātrā pṛṣṭā havirguṇān // Mn_3.236[226M] //

yāvad uṣmā bhavaty annaṃ $ yāvad aśnanti vāgyatāḥ &
pitaras tāvad aśnanti % yāvan no7ktā havirguṇāḥ // Mn_3.237[227M] //

yad veṣṭita-śirā bhuṅkte $ yad bhuṅkte dakṣiṇā-mukhaḥ &
so1pānatkaś ca yad bhuṅkte % tad vai rakṣāṃsi bhuñjate // Mn_3.238[228M] //

cāṇḍālaś ca varāhaś ca $ kukkuṭaḥ śvā tathai9va ca &
rajasvalā ca ṣaṇḍhaś ca % ne8kṣerann aśnato dvijān // Mn_3.239[229M] //

home pradāne bhojye ca $ yad ebhir abhivīkṣyate &
daive haviṣi pitrye vā % tad gacchaty ayathātatham // Mn_3.240[230M] //

ghrāṇena sūkaro hanti $ pakṣavātena kukkuṭaḥ [M: śūkaro] &
śvā tu dṛṣṭinipātena % sparśeṇā7varavarṇajaḥ // Mn_3.241[231M] //

khañjo vā yadi vā kāṇo $ dātuḥ preṣyo 'pi vā bhavet &
hīnā1tirikta-gātro vā % tam apy apanayet punaḥ // Mn_3.242[232M] //

brāhmaṇaṃ bhikṣukaṃ vā9pi $ bhojanārtham upasthitam &
brāhmaṇair abhyanujñātaḥ % śaktitaḥ pratipūjayet // Mn_3.243[233M] //

sārvavarṇikam annādyaṃ $ saṃnīyā8plāvya vāriṇā &
samutsṛjed bhuktavatām % agrato vikiran bhuvi // Mn_3.244[234M] //

asaṃskṛta-pramītānāṃ $ tyāgināṃ kulayoṣitām &
ucchiṣṭaṃ bhāgadheyaṃ syād % darbheṣu vikiraś ca yaḥ // Mn_3.245[235M] //

uccheṣaṇāṃ bhūmigatam $ ajihmasyā7śaṭhasya ca &
dāsavargasya tat pitrye % bhāgadheyaṃ pracakṣate // Mn_3.246[236M] //

ā-sapiṇḍakriyākarma $ dvijāteḥ saṃsthitasya tu &
adaivaṃ bhojayec chrāddhaṃ % piṇḍam ekaṃ ca nirvapet // Mn_3.247[237M] //

sahapiṇḍakriyāyāṃ tu $ kṛtāyām asya dharmataḥ &
anayai9vā8vṛtā kāryaṃ % piṇḍanirvapanaṃ sutaiḥ // Mn_3.248[238M] //

śrāddhaṃ bhuktvā ya ucchiṣṭaṃ $ vṛṣalāya prayacchati &
sa mūḍho narakaṃ yāti % kālasūtram avākśirāḥ // Mn_3.249[239M] //

śrāddhabhug vṛṣalītalpaṃ $ tad ahar yo 'dhigacchati &
tasyāḥ purīṣe taṃ māsaṃ % pitaras tasya śerate // Mn_3.250[240M] //

pṛṣṭvā svaditam ity evaṃ $ tṛptān ācāmayet tataḥ &
ācāntāṃś cā7nujānīyād % abhito ramyatām iti // Mn_3.251[241M] //

svadhā9stv ity eva taṃ brūyur $ brāhmaṇās tadanantaram &
svadhākāraḥ parā hy āṣīḥ % sarveṣu pitṛkarmasu // Mn_3.252[242M] //

tato bhuktavatāṃ teṣām $ annaśeṣaṃ nivedayet &
yathā brūyus tathā kuryād % anujñātas tato dvijaiḥ // Mn_3.253[243M] //

pitrye svaditam ity eva $ vācyaṃ goṣṭhe tu suśṛtam &
saṃpannam ity abhyudaye % daive rucitam ity api [M: saṃpannam] // Mn_3.254[244M] //

aparāhṇas tathā darbhā $ vāstusaṃpādanaṃ tilāḥ [M: saṃpādanaṃ] &
sṛṣṭir mṛṣṭir dvijāś cā7gryāḥ % śrāddhakarmasu saṃpadaḥ // Mn_3.255[245M] //

darbhāḥ pavitraṃ pūrvāhṇo $ haviṣyāṇi ca sarvaśaḥ &
pavitraṃ yac ca pūrvo1ktaṃ % vijñeyā havyasaṃpadaḥ // Mn_3.256[246M] //

muny-annāni payaḥ somo $ māṃsaṃ yac cā7nupaskṛtam &
aksāra-lavaṇaṃ cai7va % prakṛtyā havir ucyate // Mn_3.257[247M] //

visṛjya brāhmaṇāṃs tāṃs tu $ niyato vāgyataḥ śuciḥ [M: visarjya brāhmanāṃs tāṃs tu
prayato vidhipūrvakam] &
dakṣiṇāṃ diśam ākāṅkṣan % yācete7mān varān pitṝn // Mn_3.258[248M] //

dātāro no 'bhivardhantāṃ $ vedāḥ saṃtatir eva ca &
śraddhā ca no mā vyagamad % bahudeyaṃ ca no 'stv iti // Mn_3.259[249M] //

evaṃ nirvapaṇaṃ kṛtvā $ piṇḍāṃs tāṃs tadanantaram &
gāṃ vipram ajam agniṃ vā % prāśayed apsu vā kṣipet // Mn_3.260[250M] //

piṇḍanirvapaṇaṃ ke cit $ parastād eva kurvate &
vayobhiḥ khādayanty anye % prakṣipanty anale 'psu vā // Mn_3.261[251M] //

pati-vratā dharmapatnī $ pitṛpūjana-tatparā &
madhyamaṃ tu tataḥ piṇḍam % adyāt samyak sutārthinī // Mn_3.262[252M] //

āyuṣmantaṃ sutaṃ sūte $ yaśo-medhāsamanvitam &
dhanavantaṃ prajāvantaṃ % sāttvikaṃ dhārmikaṃ tathā // Mn_3.263[253M] //

praksālya hastāv ācāmya $ jñātiprāyaṃ prakalpayet &
jñātibhyaḥ satkṛtaṃ dattvā % bāndhavān api bhojayet [M: datvā] // Mn_3.264[254M] //

uccheṣaṇaṃ tu tat tiṣṭhed $ yāvad viprā visarjitāḥ [K:yat tiṣṭhed] &
tato gṛhabaliṃ kuryād % iti dharmo vyavasthitaḥ // Mn_3.265[255M] //

havir yac cirarātrāya $ yac cā8nantyāya kalpate &
pitṛbhyo vidhivad dattaṃ % tat pravakṣyāmy aśeṣataḥ // Mn_3.266[256M] //

tilair vrīhi-yavair māṣair $ adbhir mūla-phalena vā &
dattena māsaṃ tṛpyanti % vidhivat pitaro nṛnām // Mn_3.267[257M] //

dvau māsau matsyamāṃsena $ trīn māsān hāriṇena tu &
aurabhreṇā7tha caturaḥ % śākunenā7tha pañca vai // Mn_3.268[258M] //

ṣaṇmāsāṃś chāgamāṃsena $ pārṣatena ca sapta vai &
aṣṭāv enasya māṃsena % rauraveṇa navai7va tu [M: aiṇeyamāṃsena] // Mn_3.269[259M] //

daśamāsāṃs tu tṛpyanti $ varāha-mahiṣāmiṣaiḥ &
śaśa-kūrmayos tu māṃsena % māsān ekādaśai7va tu // Mn_3.270[260M] //

saṃvatsaraṃ tu gavyena $ payasā pāyasena ca [M: saṃvatsare] &
vārdhrīṇasasya māṃsena % tṛptir dvādaśavārṣikī // Mn_3.271[261M] //

kālaśākaṃ mahāśalkāḥ $ khaṅga-lohāmiṣaṃ madhu &
ānantyāyai7va kalpyante % muny-annāni ca sarvaśaḥ // Mn_3.272[262M] //

yat kiṃ cin madhunā miśraṃ $ pradadyāt tu trayodaśīm &
tad apy akṣayam eva syād % varṣāsu ca maghāsu ca // Mn_3.273[263M] //

api naḥ sa kule bhūyād $ yo no dadyāt trayodaśīm &
pāyasaṃ madhu-sarpirbhyāṃ % prāk chāye kuñjarasya ca // Mn_3.274[264M] //

yad yad dadāti vidhivat $ samyak śraddhāsamanvitaḥ &
tat tat pitṝṇāṃ bhavati % paratrā7nantam akṣayam // Mn_3.275[265M] //

kṛṣṇapakṣe daśamyādau $ varjayitvā caturdaśīm &
śrāddhe praśastās tithayo % yathai9tā na tathe9tarāḥ // Mn_3.276[266M] //

yukṣu kurvan dinarkṣeṣu $ sarvān kāmān samaśnute &
ayukṣu tu pitṝn sarvān % prajāṃ prāpnoti puṣkalām // Mn_3.277[267M] //

yathā cai7vā7paraḥ pakṣaḥ $ pūrvapakṣād viśiṣyate &
tathā śrāddhasya pūrvāhṇād % aparāhṇo viśiṣyate // Mn_3.278[268M] //

prācīnāvītinā samyag $ apasavyam atandriṇā &
pitryam ā nidhanāt kāryaṃ % vidhivad darbha-pāṇinā // Mn_3.279[269M] //

rātrau śrāddhaṃ na kurvīta $ rākṣasī kīrtitā hi sā &
saṃdhyayor ubhayoś cai7va % sūrye cai7vā7ciro1dite // Mn_3.280[270M] //

anena vidhinā śrāddhaṃ $ trir abdasye7ha nirvapet &
hemanta-grīṣma-varṣāsu % pāñcayajñikam anvaham // Mn_3.281[271M] //

na paitṛyajñiyo homo $ laukike 'gnau vidhīyate &
na darśena vinā śrāddham % āhitā1gner dvijanmanaḥ // Mn_3.282[272M] //

yad eva tarpayaty adbhiḥ $ pitṝn snātvā dvijottamaḥ &
tenai7va kṛtsnam āpnoti % pitṛyajñakriyāphalam // Mn_3.283[273M] //

vasūn vadanti tu pitṝn $ rudrāṃś cai7va pitāmahān &
prapitāmahāṃs tathā0dityān % śrutir eṣā sanātanī // Mn_3.284[274M] //

vighasāśī bhaven nityaṃ $ nityaṃ vā9mṛta-bhojanaḥ &
vighaso bhuktaśeṣaṃ tu % yajñaśeṣaṃ tathā9mṛtam // Mn_3.285[275M] //

etad vo 'bhihitaṃ sarvaṃ $ vidhānaṃ pāñcayajñikam &
dvijātimukhyavṛttīnāṃ % vidhānaṃ śrūyatām iti // Mn_3.286[276M] //








caturtham āyuṣo bhāgam $ uṣitvā0dyaṃ gurau dvijāḥ &
dvitīyam āyuṣo bhāgaṃ % kṛta-dāro gṛhe vaset // Mn_4.1 //
adroheṇai7va bhūtānām $ alpadroheṇa vā punaḥ &
yā vṛttis tāṃ samāsthāya % vipro jīved anāpadi // Mn_4.2 //

yātrāmātraprasiddhy-arthaṃ $ svaiḥ karmabhir agarhitaiḥ &
akleśena śarīrasya % kurvīta dhanasaṃcayam // Mn_4.3 //

ṛtā1mṛtābhyāṃ jīvet tu $ mṛtena pramṛtena vā &
satyā1nṛtābhyām api vā % na śvavṛttyā kadā cana // Mn_4.4 //

ṛtam uñcha-śilaṃ jñeyam $ amṛtaṃ syād ayācitam &
mṛtaṃ tu yācitaṃ bhaikṣaṃ % pramṛtaṃ karṣaṇaṃ smṛtam // Mn_4.5 //

satyā1nṛtaṃ tu vāṇijyaṃ $ tena cai7vā7pi jīvyate &
sevā śvavṛttir ākhyātā % tasmāt tāṃ parivarjayet // Mn_4.6 //

kusūla-dhānyako vā syāt $ kumbhī-dhānyaka eva vā &
tryahai1hiko vā9pi bhaved % aśvastanika eva vā // Mn_4.7 //

caturṇām api cai7teṣāṃ $ dvijānāṃ gṛhamedhinām &
jyāyān paraḥ paro jñeyo % dharmato lokajittamaḥ // Mn_4.8 //

ṣaṭ-karmai7ko bhavaty eṣāṃ $ tribhir anyaḥ pravartate &
dvābhyām ekaś caturthas tu % brahmasattreṇa jīvati // Mn_4.9 //

vartayaṃś ca śilo1ñchābhyām $ agnihotra-parāyaṇaḥ &
iṣṭīḥ pārvāyaṇāntīyāḥ % kevalā nirvapet sadā // Mn_4.10 //

na lokavṛttaṃ varteta $ vṛttihetoḥ kathaṃ cana &
ajihmām aśathāṃ śuddhāṃ % jīved brāhmaṇajīvikām // Mn_4.11 //

saṃtoṣaṃ param āsthāya $ sukhārthī saṃyato bhavet &
saṃtoṣa-mūlaṃ hi sukhaṃ % duḥkha-mūlaṃ viparyayaḥ // Mn_4.12 //



ato 'nyatamayā vṛttyā $ jīvaṃs tu snātako dvijaḥ &
svargā3yuṣya-yaśasyāni % vratāṇī7māni dhārayet [M: svargyā3yuṣya-] // Mn_4.13 //

vedo1ditaṃ svakaṃ karma $ nityaṃ kuryād atandritaḥ &
tad dhi kurvan yathāśakti % prāpnoti paramāṃ gatim // Mn_4.14 //

ne8hetā7rthān prasaṅgena $ na viruddhena karmaṇā &
na vidyamāneṣv artheṣu % nā8rtyām api yatas tataḥ [M: na kalpamāneṣv artheṣu] // Mn_4.15 //

indriyārtheṣu sarveṣu $ na prasajyeta kāmataḥ &
atiprasaktiṃ cai7teṣāṃ % manasā saṃnivartayet // Mn_4.16 //

sarvān parityajed arthān $ svādhyāyasya virodhinaḥ &
yathā tathā9dhyāpayaṃs tu % sā hy asya kṛtakṛtyatā // Mn_4.17 //

vayasaḥ karmaṇo 'rthasya $ śrutasyā7bhijanasya ca &
veṣa-vāg-buddhi-sārūpyam % ācaran vicared iha // Mn_4.18 //

buddhi-vṛddhi-karāṇy āśu $ dhanyāni ca hitāni ca &
nityaṃ śāstrāṇy avekṣeta % nigamāṃś cai7va vaidikān // Mn_4.19 //

yathā yathā hi puruṣaḥ $ śāstraṃ samadhigacchati &
tathā tathā vijānāti % vijñānaṃ cā7sya rocate // Mn_4.20 //

ṛṣiyajñaṃ devayajñaṃ $ bhūtayajñaṃ ca sarvadā &
nṛyajñaṃ pitṛyajñaṃ ca % yathāśakti na hāpayet // Mn_4.21 //

etān eke mahāyajñān $ yajñaśāstravido janāḥ &
anīhamānāḥ satatam % indriyeṣv eva juhvati // Mn_4.22 //

vācy eke juhvati prāṇaṃ $ prāṇe vācaṃ ca sarvadā &
vāci prāṇe ca paśyanto % yajñanirvṛttim akṣayām // Mn_4.23 //

jñānenai7vā7pare viprā $ yajanty etair makhaiḥ sadā [M: yajante tair makhaiḥ sadā] &
jñāna-mūlāṃ kriyām eṣāṃ % paśyanto jñānacakṣuṣā // Mn_4.24 //

agnihotraṃ ca juhuyād $ ādy-ante dyu-niśoḥ sadā &
darśena cā7rdhamāsānte % paurṇāmāsena cai7va hi // Mn_4.25 //

sasyānte navasasye1ṣṭyā $ tathā rtv-ante dvijo 'dhvaraiḥ &
paśunā tv ayanasyā8dau % samānte saumikair makhaiḥ [M: ayanānte tu samāṃte] // Mn_4.26 //

nā7niṣṭvā navasasye1ṣṭyā $ paśunā cā7gnimān dvijaḥ &
navānnam adyān māṃsaṃ vā % dīrgham āyur jijīviṣuḥ // Mn_4.27 //

navenā7narcitā hy asya $ paśuhavyena cā7gnayaḥ &
prāṇān evā7ttum icchanti % navānnā3miṣagardhinaḥ // Mn_4.28 //

āsanā1śana-śayyābhir $ adbhir mūla-phalena vā &
nā7sya kaś cid vased gehe % śaktito 'narcito 'tithiḥ // Mn_4.29 //

pāṣāṇḍino vikarmasthān $ baiḍāla-vratikāñ śaṭhān &
haitukān baka-vṛttīṃś ca % vāṅ-gātreṇā7pi nā7rcayet // Mn_4.30 //

vedavidyā-vrata-snātāñ $ śrotriyān gṛhamedhinaḥ &
pūjayed dhavya-kavyena % viparītāṃś ca varjayet // Mn_4.31 //

śaktito 'pacamānebhyo $ dātavyaṃ gṛhamedhinā &
saṃvibhāgaś ca bhūtebhyaḥ % kartavyo 'nuparodhataḥ // Mn_4.32 //

rājato dhanam anvicchet $ saṃsīdan snātakaḥ kṣudhā &
yājyā1ntevāsinor vā9pi % na tv anyata iti sthitiḥ // Mn_4.33 //

na sīdet snātako vipraḥ $ kṣudhā śaktaḥ kathaṃ cana &
na jīrṇa-malavad-vāsā % bhavec ca vibhave sati // Mn_4.34 //

kḷptakeśa-nakha-śmaśrur $ dāntaḥ śuklā1mbaraḥ śuciḥ &
svādhyāye cai7va yuktaḥ syān % nityam ātmahiteṣu ca // Mn_4.35 //

vaiṇavīṃ dhārayed yaṣṭiṃ $ so1dakaṃ ca kamaṇḍalum &
yajñopavītaṃ vedaṃ ca % śubhaṃ raukme ca kuṇḍale // Mn_4.36 //

ne8kṣeto7dyantam ādityaṃ $ nā7staṃ yāntaṃ kadā cana &
no7pasṛṣṭaṃ na vāristhaṃ % na madhyaṃ nabhaso gatam // Mn_4.37 //

na laṅghayed vatsatantrīṃ $ na pradhāvec ca varṣati &
na co7dake nirīkṣeta % svarūpam iti dhāraṇā // Mn_4.38 //

mṛdaṃ gāṃ daivataṃ vipraṃ $ ghṛtaṃ madhu catuṣpatham &
pradakṣiṇāni kurvīta % prajñātāṃś ca vanaspatīn // Mn_4.39 //
no7pagacchet pramatto 'pi $ striyam ārtavadarśane &
samānaśayane cai7va % na śayīta tayā saha // Mn_4.40 //

rajasā9bhiplutāṃ nārīṃ $ narasya hy upagacchataḥ &
prajñā tejo balaṃ cakṣur % āyuś cai7va prahīyate // Mn_4.41 //

tāṃ vivarjayatas tasya $ rajasā samabhiplutām &
prajñā tejo balaṃ cakṣur % āyuś cai7va pravardhate // Mn_4.42 //

nā7śnīyād bhāryayā sārdhaṃ $ nai7nām īkṣeta cā7śnatīm &
kṣuvatīṃ jṛmbhamāṇāṃ vā % na cā8sīnāṃ yathāsukham // Mn_4.43 //

nā7ñjayantīṃ svake netre $ na cā7bhyaktām anāvṛtām &
na paśyet prasavantīṃ ca % tejas-kāmo dvijottamaḥ // Mn_4.44 //

nā7nnam adyād ekavāsā $ na nagnaḥ snānam ācaret &
na mūtraṃ pathi kurvīta % na bhasmani na govraje // Mn_4.45 //

na phālakṛṣṭe na jale $ na cityāṃ na ca parvate &
na jīrṇadevāyatane % na valmīke kadā cana // Mn_4.46 //

na sa-sattveṣu garteṣu $ na gacchann api na sthitaḥ &
na nadītīram āsādya % na ca parvatamastake // Mn_4.47 //

vāyv-agni-vipram ādityam $ apaḥ paśyaṃs tathai9va gāḥ &
na kadā cana kurvīta % viṇ-mūtrasya visarjanam // Mn_4.48 //

tiraskṛtyo7ccaret kāṣṭha- $ loṣṭha-patra-tṛṇā3dinā [M: tṛṇādi ca] &
niyamya prayato vācaṃ % saṃvītāṅgo 'vaguṇṭhitaḥ // Mn_K4.49[50M] //

mūtro1ccāra-samutsargaṃ $ divā kuryād udaṅ-mukhaḥ &
dakṣiṇā2bhimukho rātrau % saṃdhyāyoś ca yathā divā // Mn_K4.50[51M] //

chāyāyām andhakāre vā $ rātrāv ahani vā dvijaḥ &
yathāsukha-mukhaḥ kuryāt % prāṇabādha-bhayeṣu ca // Mn_K4.51[52M] //

praty-agniṃ prati-sūryaṃ ca $ prati-somo1daka-dvijam &
prati-gu prati-vātaṃ ca % prajñā naśyati mehataḥ [K:prati-gāṃ prati-vātaṃ] // Mn_K4.52[49M] //

nā7gniṃ mukheno7padhamen $ nagnāṃ ne8kṣeta ca striyam &
nā7medhyaṃ prakṣiped agnau % na ca pādau pratāpayet // Mn_4.53 //

adhastān no7padadhyāc ca $ na cai7nam abhilaṅghayet &
na cai7naṃ pādataḥ kuryān % na prāṇā3bādham ācaret // Mn_4.54 //

nā7śnīyāt saṃdhivelāyāṃ $ na gacchen nā7pi saṃviśet &
na cai7va pralikhed bhūmiṃ % nā8tmano 'paharet srajam // Mn_4.55 //

nā7psu mūtraṃ purīṣaṃ vā $ ṣṭhīvanaṃ vā samutsṛjet &
amedhyaliptam anyad vā % lohitaṃ vā viṣāṇi vā // Mn_4.56 //

nai7kaḥ supyāc chūnyagehe $ na śreyāṃsaṃ prabodhayet [śūnyagṛhe svapyān] &
no7dakyayā9bhibhāṣeta % yajñaṃ gacchen na cā7vṛtaḥ // Mn_4.57 //

agnyagāre gavāṃ goṣṭhe $ brāhmaṇānāṃ ca saṃnidhau &
svādhyāye bhojane cai7va % dakṣinaṃ pāṇim uddharet // Mn_4.58 //

na vārayed gāṃ dhayantīṃ $ na cā8cakṣīta kasya cit &
na divī7ndrāyudhaṃ dṛṣṭvā % kasya cid darśayed budhaḥ // Mn_4.59 //

nā7dharmike vased grāme $ na vyādhi-bahule bhṛśam &
nai7kaḥ prapadyetā7dhvānaṃ % na ciraṃ parvate vaset // Mn_4.60 //

na śūdrarājye nivasen $ nā7dhārmikajanāvṛte &
na pāṣaṇḍigaṇākrānte % no7pasṣṛṭe 'ntyajair nṛbhiḥ // Mn_4.61 //

na bhuñjīto7ddhṛta-snehaṃ $ nā7tisauhityam ācaret &
nā7tiprage nā7tisāyaṃ % na sāyaṃ prātar-āśitaḥ // Mn_4.62 //

na kurvīta vṛthāceṣṭāṃ $ na vāry añjalinā pibet &
no7tsaṅge bhakṣayed bhakṣyān % na jātu syāt kutūhalī // Mn_4.63 //

na nṛtyed atha vā gāyen $ na vāditrāṇi vādayet] [M: na nṛtyen nai7va gāyec ca na
vāditrāṇi vādayet] &
nā8sphoṭayen na ca kṣveḍen % na ca rakto virāvayet [M: na ca rakto virodhayet] // Mn_4.64 //

na pādau dhāvayet kāṃsye $ kadā cid api bhājane &
na bhinnabhāṇḍe bhuñjīta % na bhāvapratidūṣite // Mn_4.65 //

upānahau ca vāsaś ca $ dhṛtam anyair na dhārayet &
upavītam alaṅkāraṃ % srajaṃ karakam eva ca // Mn_4.66 //

nā7vinītair bhajed dhuryair $ na ca kṣudh-vyādhi-pīḍitaiḥ [M: nā7vinītair vrajed] &
na bhinna-śṛṅgā1kṣi-khurair % na vāladhivirūpitaiḥ // Mn_4.67 //

vinītais tu vrajen nityam $ āśugair lakṣaṇānvitaiḥ &
varṇa-rūpo1pasaṃpannaiḥ % pratodenā8tudan bhṛśam [M: pratodenā8kṣipan] // Mn_4.68 //

bālātapaḥ pretadhūmo $ varjyaṃ bhinnaṃ tathā0sanam &
na chindyān nakha-romāṇi % dantair no7tpāṭayen nakhān [M: na cchindyān] // Mn_4.69 //

na mṛl-loṣṭhaṃ ca mṛdnīyān $ na chindyāt karajais tṛṇam [M: cchindyāt] &
na karma niṣphalaṃ kuryān % nā8yatyām asukho1dayam // Mn_4.70 //

loṣṭhamardī tṛṇacchedī $ nakhakhādī ca yo naraḥ &
sa vināśaṃ vrajaty āśu % sūcakā9śucir eva ca [M: sūcako 'śucir eva ca] // Mn_4.71 //

na vigarhya kathāṃ kuryād $ bahir mālyaṃ na dhārayet [M: na vigṛhya kathāṃ kuryād] &
gavāṃ ca yānaṃ pṛṣṭhena % sarvathai9va vigarhitam // Mn_4.72 //

advāreṇa ca nā7tīyād $ grāmaṃ vā veśma vā0vṛtam &
rātrau ca vṛkṣamūlāni % dūrataḥ parivarjayet // Mn_4.73 //

nā7kṣair dīvyet kadā cit tu $ svayaṃ no7pānahau haret &
śayanastho na bhuñjīta % na pāṇisthaṃ na cā8sane // Mn_4.74 //

sarvaṃ ca tilasaṃbaddhaṃ $ nā7dyād astam ite ravau &
na ca nagnaḥ śayīte7ha % na co7cchiṣṭaḥ kva cid vrajet // Mn_4.75 //

ārdra-pādas tu bhuñjīta $ nā8rdra-pādas tu saṃviśet &
ārdra-pādas tu bhuñjāno % dīrgham āyur avāpnuyāt // Mn_4.76 //

acakṣurviṣayaṃ durgaṃ $ na prapadyeta karhi cit &
na viṇ-mūtram udīkṣeta % na bāhubhyāṃ nadīṃ taret // Mn_4.77 //

adhitiṣṭhen na keśāṃs tu $ na bhasmā1sthi-kapālikāḥ &
na kārpāsā1sthi na tuṣān % dīrgham āyur jijīviṣuḥ // Mn_4.78 //

na saṃvasec ca patitair $ na cāṇḍālair na pulkasaiḥ &
na mūrkhair nā7valiptaiś ca % nā7ntyair nā7ntyāvasāyibhiḥ // Mn_4.79 //

na śūdrāya matiṃ dadyān $ no7cchiṣṭaṃ na haviṣkṛtam &
na cā7syo7padiśed dharmaṃ % na cā7sya vratam ādiśet // Mn_4.80 //

yo hy asya dharmam ācaṣṭe $ yaś cai7vā8diśati vratam &
so 'saṃvṛtaṃ nāma tamaḥ % saha tenai7va majjati // Mn_4.81 //

na saṃhatābhyāṃ pāṇibhyāṃ $ kaṇḍūyed ātmanaḥ śiraḥ &
na spṛśec cai7tad ucchiṣṭo % na ca snāyād vinā tataḥ // Mn_4.82 //

keśagrahān prahārāṃś ca $ śirasy etān vivarjayet &
śiraḥsnātaś ca tailena % nā7ṅgaṃ kiṃ cid api spṛśet // Mn_4.83 //

na rājñaḥ pratigṛhṇīyād $ arājanyaprasūtitaḥ &
sūnā-cakra-dhvajavatāṃ % veśenai7va ca jīvatām // Mn_4.84 //

daśasūnā-samaṃ cakraṃ $ daśacakra-samo dhvajaḥ &
daśadhvaja-samo veśo % daśaveśa-samo nṛpaḥ // Mn_4.85 //
daśa sūṇāsahasrāṇi $ yo vāhayati saunikaḥ &
tena tulyaḥ smṛto rājā % ghoras tasya pratigrahaḥ // Mn_4.86 //

yo rājñaḥ pratigṛhṇāti $ lubdhasyo7cchāstravartinaḥ &
sa paryāyeṇa yātī7mān % narakān ekaviṃśatim // Mn_4.87 //

tāmisram andhatāmisraṃ $ mahāraurava-rauravau &
narakaṃ kālasūtraṃ ca % mahānarakam eva ca // Mn_4.88 //

saṃjīvanaṃ mahāvīciṃ $ tapanaṃ saṃpratāpanam &
saṃhātaṃ ca sa-kākolaṃ % kuḍmalaṃ pratimūrtikam [M: pūtimṛttikam] // Mn_4.89 //

lohaśaṅkum ṛjīṣaṃ ca $ panthānaṃ śālmalīṃ nadīm &
asipatravanaṃ cai7va % lohadārakam eva ca // Mn_4.90 //

etad vidanto vidvāṃso $ brāhmaṇā brahmavādinaḥ &
na rājñaḥ pratigṛhṇanti % pretya śreyo 'bhikāṅkṣiṇaḥ // Mn_4.91 //

brāhme muhūrte budhyeta $ dharmā1rthau cā7nucintayet &
kāyakleśāṃś ca tan-mūlān % vedatattvārtham eva ca // Mn_4.92 //

utthāyā8vaśyakaṃ kṛtvā $ kṛta-śaucaḥ samāhitaḥ &
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet % svakāle cā7parāṃ ciram // Mn_4.93 //

ṛṣayo dīrghasaṃdhyatvād $ dīrgham āyur avāpnuyuḥ &
prajñāṃ yaśaś ca kīrtiṃ ca % brahmavarcasam eva ca // Mn_4.94 //

śrāvaṇyāṃ prauṣṭhapadyāṃ vā9py $ upākṛtya yathāvidhi &
yuktaś chandāṃsy adhīyīta % māsān vipro 'rdhapañcamān // Mn_4.95 //

puṣye tu chandasāṃ kuryād $ bahir utsarjanaṃ dvijaḥ &
māghaśuklasya vā prāpte % pūrvāhṇe prathame 'hani // Mn_4.96 //

yathāśāstraṃ tu kṛtvai9vam $ utsargaṃ chandasāṃ bahiḥ &
viramet pakṣiṇīṃ rātriṃ % tad evai7kam ahar-niśam // Mn_4.97 //

ata ūrdhvaṃ tu chandāṃsi $ śukleṣu niyataḥ paṭhet &
vedāṅgāni ca sarvāṇi % kṛṣṇapakṣeṣu saṃpaṭhet // Mn_4.98 //

nā7vispaṣṭam adhīyīta $ na śūdrajanasannidhau &
na niśānte pariśrānto % brahmā7dhītya punaḥ svapet // Mn_4.99 //

yatho2ditena vidhinā nityaṃ $ chandaskṛtaṃ paṭhet &
brahma chandaskṛtaṃ cai7va % dvijo yukto hy anāpadi // Mn_4.100 //

imān nityam anadhyāyān $ adhīyāno vivarjayet &
adhyāpanaṃ ca kurvāṇaḥ % śiṣyāṇāṃ vidhipūrvakam // Mn_4.101 //

karṇaśrave 'nile rātrau $ divā pāṃsusamūhane &
etau varṣāsv anadhyāyāv % adhyāyajñāḥ pracakṣate // Mn_4.102 //

vidyut-stanita-varṣeṣu $ maho2lkānāṃ ca saṃplave &
ākālikam anadhyāyam % eteṣu manur abravīt // Mn_4.103 //

etāṃs tv abhyuditān vidyād $ yadā prāduṣkṛtāgniṣu &
tadā vidyād anadhyāyam % anṛtau cā7bhradarśane // Mn_4.104 //

nirghāte bhūmicalane $ jyotiṣāṃ co7pasarjane &
etān ākālikān vidyād % anadhyāyān ṛtāv api // Mn_4.105 //

prāduṣkṛteṣv agniṣu tu $ vidyut-stanita-niḥsvane &
sa-jyotiḥ syād anadhyāyaḥ % śeṣe rātrau yathā divā // Mn_4.106 //

nityā1nadhyāya eva syād $ grāmeṣu nagareṣu ca &
dharmanaipuṇya-kāmānāṃ % pūtigandhe ca sarvadā [M: sarvaśaḥ] // Mn_4.107 //

antargata-śave grāme $ vṛṣalasya ca sannidhau &
anadhyāyo rudyamāne % samavāye janasya ca // Mn_4.108 //

udake madhyarātre ca $ viṇ-mūtrasya visarjane &
ucchiṣṭaḥ śrāddhabhuk cai7va % manasā9pi na cintayet // Mn_4.109 //

pratigṛhya dvijo vidvān $ ekoddiṣṭasya ketanam] [M: ekoddiṣṭa-niketanam] &
tryahaṃ na kīrtayed brahma % rājño rāhoś ca sūtake // Mn_4.110 //

yāvad ekānudiṣṭasya $ gandho lepaś ca tiṣṭhati &
viprasya viduṣo dehe % tāvad brahma na kīrtayet // Mn_4.111 //

śayānaḥ prauḍha-pādaś ca $ kṛtvā cai7vā7vasakthikām &
nā7dhīyītā8miṣaṃ jagdhvā % sūtakānnādyam eva ca // Mn_4.112 //

nīhāre bāṇaśabde ca $ saṃdhyayor eva co7bhayoḥ &
amāvāsyā-caturdaśyoḥ % paurṇamāsy-aṣṭakāsu ca // Mn_4.113 //

amāvāsyā guruṃ hanti $ śiṣyaṃ hanti caturdaśī &
brahmā7ṣṭaka-paurṇamāsyau % tasmāt tāḥ parivarjayet // Mn_4.114 //

pāṃsuvarṣe diśāṃ dāhe $ gomāyuvirute tathā &
śva-kharo1ṣṭre ca ruvati % paṅktau ca na paṭhed dvijaḥ // Mn_4.115 //

nā7dhīyīta śmaśānānte $ grāmānte govraje 'pi vā &
vasitvā maithunaṃ vāsaḥ % śrāddhikaṃ pratigṛhya ca // Mn_4.116 //

prāṇi vā yadi vā9prāṇi $ yat kiṃ cic chrāddhikaṃ bhavet &
tad ālabhyā7py anadhyāyaḥ % pāṇy-āsyo hi dvijaḥ smṛtaḥ // Mn_4.117 //

corair upadrute grāme $ saṃbhrame cā7gnikārite [M: caurair upaplute, saṃbhrame] &
ākālikam anadhyāyaṃ % vidyāt sarvādbhuteṣu ca // Mn_4.118 //

upākarmaṇi co7tsarge $ trirātraṃ kṣepaṇaṃ smṛtam &
aṣṭakāsu tv ahorātram % ṛtvantāsu ca rātriṣu // Mn_4.119 //

nā7dhīyītā7śvam ārūḍho $ na vṛkṣaṃ na ca hastinam &
na nāvaṃ na kharaṃ no7ṣṭraṃ % ne7riṇastho na yānagaḥ // Mn_4.120 //
na vivāde na kalahe $ na senāyāṃ na saṃgare &
na bhuktamātre nā7jīrṇe % na vamitvā na śuktake // Mn_4.121 //

atithiṃ cā7nanujñāpya $ mārute vāti vā bhṛśam &
rudhire ca srute gātrāc % chastreṇa ca parikṣate // Mn_4.122 //

sāmadhvanāv ṛg-yajuṣī $ nā7dhīyīta kadā cana &
vedasyā7dhītya vā9py antam % āraṇyakam adhītya ca // Mn_4.123 //

ṛgvedo deva-daivatyo $ yajurvedas tu mānuṣaḥ &
sāmavedaḥ smṛtaḥ pitryas % tasmāt tasyā7śucir dhvaniḥ // Mn_4.124 //

etad vidvanto vidvāṃsas $ trayīniṣkarṣam anvaham &
kramataḥ pūrvam abhyasya % paścād vedam adhīyate // Mn_4.125 //

paśu-maṇḍūka-mārjāra- $ śva-sarpa-nakulā3khubhiḥ &
antarāgamane vidyād % anadhyāyam ahar-niśam // Mn_4.126 //

dvāv eva varjayen nityam $ anadhyāyau prayatnataḥ &
svādhyāyabhūmiṃ cā7śuddham % ātmānaṃ cā7śuciṃ dvijaḥ // Mn_4.127 //

amāvāsyām aṣṭamīṃ ca $ paurṇamāsīṃ caturdaśīm &
brahmacārī bhaven nityam % apy ṛtau snātako dvijaḥ // Mn_4.128 //

na snānam ācared bhuktvā $ nā8turo na mahāniśi &
na vāsobhiḥ sahā7jasraṃ % nā7vijñāte jalāśaye // Mn_4.129 //

devatānāṃ guro rājñaḥ $ snātakā3cāryayos tathā &
nā8krāmet kāmataś chāyāṃ % babhruṇo dīkṣitasya ca // Mn_4.130 //

madhyaṃdine 'rdharātre ca $ śrāddhaṃ bhuktvā ca sā3miṣam &
saṃdhyayor ubhayoś cai7va % na seveta catuṣpatham // Mn_4.131 //

udvartanam apasnānaṃ $ viṇ-mūtre raktam eva ca &
śleśma-niṣṭhyūta-vāntāni % nā7dhitiṣṭhet tu kāmataḥ // Mn_4.132 //

vairiṇaṃ no7paseveta $ sahāyaṃ cai7va vairiṇaḥ &
adhārmikaṃ taskaraṃ ca % parasyai7va ca yoṣitaṃ // Mn_4.133 //

na hī8dṛśam anāyuṣyaṃ $ loke kiṃ cana vidyate &
yādṛśaṃ puruṣasye7ha % paradāro1pasevanam // Mn_4.134 //

kṣatriyaṃ cai7va sarpaṃ ca $ brāhmaṇaṃ ca bahu-śrutam &
nā7vamanyeta vai bhūṣṇuḥ % kṛśān api kadā cana // Mn_4.135 //

etat trayaṃ hi puruṣaṃ $ nirdahed avamānitam &
tasmād etat trayaṃ nityaṃ % nā7vamanyeta buddhimān // Mn_4.136 //

nā8tmānam avamanyeta $ purvābhir asamṛddhibhiḥ &
ā mṛtyoḥ śriyam anvicchen % nai7nāṃ manyeta dur-labhām // Mn_4.137 //

satyaṃ brūyāt priyaṃ brūyān $ na brūyāt satyam apriyam &
priyaṃ ca nā7nṛtaṃ brūyād % eṣa dharmaḥ sanātanaḥ // Mn_4.138 //

bhadraṃ bhadram iti brūyād $ bhadram ity eva vā vadet &
śuṣka-vairaṃ vivādaṃ ca % na kuryāt kena cit saha // Mn_4.139 //

nā7tikalyaṃ nā7tisāyaṃ $ nā7timadhyaṃdine sthite &
nā7jñātena samaṃ gacchen % nai7ko na vṛṣalaiḥ saha // Mn_4.140 //

hīnā1ṅgān atiriktā1ṅgān $ vidyā-hīnān vayo-'dhikān [M: vayo'atigān] &
rūpa-draviṇa-hīnāṃś ca % jāti-hīnāṃś ca nā8kṣipet [M: rūpadravya-hīnāṃś ca] // Mn_4.141 //

na spṛśet pāṇino9cchiṣṭo $ vipro go-brāhmaṇā1nalāṇ &
na cā7pi paśyed aśuciḥ % sustho jyotirgaṇān divā [M: svastho jyotirgaṇān divi] // Mn_4.142 //

spṛṣṭvai9tān aśucir nityam $ adbhiḥ prāṇān upaspṛśet &
gātrāṇi cai7va sarvāṇi % nābhiṃ pāṇitalena tu // Mn_4.143 //

anāturaḥ svāni khāni $ na spṛśed animittataḥ &
romāṇi ca rahasyāni % sarvāṇy eva vivarjayet // Mn_4.144 //

maṅgalā3cārayuktaḥ syāt $ prayatā3tmā jite1ndriyaḥ &
japec ca juhuyāc cai7va % nityam agnim atandritaḥ // Mn_4.145 //

maṅgalā3cārayuktānāṃ $ nityaṃ ca prayatā3tmanām &
japatāṃ juhvatāṃ cai7va % vinipāto na vidyate // Mn_4.146 //

vedam evā7bhyasen nityaṃ $ yathākālam atandritaḥ [M: vedam eva japen] &
taṃ hy asyā8huḥ paraṃ dharmam % upadharmo 'nya ucyate // Mn_4.147 //

vedābhyāsena satataṃ $ śaucena tapasai9va ca &
adroheṇa ca bhūtānāṃ % jātiṃ smarati paurvikīm // Mn_4.148 //

paurvikīṃ saṃsmaran jātiṃ $ brahmai7vā7bhyasyate punaḥ [M: dvijaḥ] &
brahmābhyāsena cā7jasram % anantaṃ sukham aśnute // Mn_4.149 //

sāvitrāñ śāntihomāṃś ca $ kuryāt parvasu nityaśaḥ [M: sāvitrān śāntihomāṃś] &
pitṝṃś cai7vā7ṣṭakāsv arcen % nityam anvaṣṭakāsu ca // Mn_4.150 //

dūrād āvasathān mūtraṃ $ dūrāt pādāvasecanam &
ucchiṣṭānna-niṣekaṃ ca % dūrād eva samācaret // Mn_4.151 //

maitraṃ prasādhanaṃ snānaṃ $ dantadhāvanam añjanam &
pūrvāhṇa eva kurvīta % devatānāṃ ca pūjanam // Mn_4.152 //

daivatāny abhigacchet tu $ dhārmikāṃś ca dvijottamān &
īśvaraṃ cai7va rakṣārthaṃ % gurūn eva ca parvasu // Mn_4.153 //

abhivādayed vṛddhāṃś ca $ dadyāc cai7vā8sanaṃ svakam &
kṛtā1ñjalir upāsīta % gacchataḥ pṛṣṭhato 'nviyāt // Mn_4.154 //

śruti-smṛty-uditaṃ samyaṅ $ nibaddhaṃ sveṣu karmasu &
dharmamūlaṃ niṣeveta % sad-ācāram atandritaḥ // Mn_4.155 //

ācārāl labhate hy āyur $ ācārād īpsitāḥ prajāḥ &
ācārād dhanam akṣayyam % ācāro hanty alakṣaṇam // Mn_4.156 //

dur-ācāro hi puruṣo $ loke bhavati ninditaḥ &
duḥkhabhāgī ca satataṃ % vyādhito 'lpā3yur eva ca // Mn_4.157 //

sarvalakṣaṇa-hīno 'pi $ yaḥ sadācāravān naraḥ &
śraddadhāno 'nasūyaś ca % śataṃ varṣāṇi jīvati // Mn_4.158 //

yad yat paravaśaṃ karma $ tat tad yatnena varjayet &
yad yad ātmavaśaṃ tu syāt % tat tat seveta yatnataḥ // Mn_4.159 //

sarvaṃ paravaśaṃ duḥkhaṃ $ sarvam ātmavaśaṃ sukham &
etad vidyāt samāsena % lakṣaṇaṃ sukha-duḥkhayoḥ // Mn_4.160 //

yat karma kurvato 'sya syāt $ paritoṣo 'ntarātmanaḥ &
tat prayatnena kurvīta % viparītaṃ tu varjayet // Mn_4.161 //

ācāryaṃ ca pravaktāraṃ $ pitaraṃ mātaraṃ gurum &
na hiṃsyād brāhmaṇān gāś ca % sarvāṃś cai7va tapasvinaḥ // Mn_4.162 //

nāstikyaṃ vedanindāṃ ca $ devatānāṃ ca kutsanam &
dveṣaṃ dambhaṃ ca mānaṃ ca % krodhaṃ taikṣṇyaṃ ca varjayet [M: dveṣaṃ stambhaṃ
ca] // Mn_4.163 //

parasya daṇḍaṃ no7dyacchet $ kruddho nai7naṃ nipātayet &
anyatra putrāc chiṣyād vā % śiṣṭy-arthaṃ tāḍayet tu tau // Mn_4.164 //

brāhmaṇāyā7vaguryai7va $ dvijātir vadhakāmyayā &
śataṃ varṣāṇi tāmisre % narake parivartate // Mn_4.165 //

tāḍayitvā tṛṇenā7pi $ saṃrambhān matipūrvakam &
ekaviṃśatīm ājātīḥ % pāpayoniṣu jāyate // Mn_4.166 //

ayudhyamānasyo7tpādya $ brāhmaṇasyā7sṛg aṅgataḥ &
duḥkhaṃ sumahad āpnoti % pretyā7prājñatayā naraḥ // Mn_4.167 //

śoṇitaṃ yāvataḥ pāṃsūn $ saṃgṛhṇāti mahītalāt &
tāvato 'bdān amutrā7nyaiḥ % śoṇito1tpādako 'dyate // Mn_4.168 //

na kadā cid dvije tasmād $ vidvān avagured api &
na tāḍayet tṛṇenā7pi % na gātrāt srāvayed asṛk // Mn_4.169 //

adhārmiko naro yo hi $ yasya cā7py anṛtaṃ dhanam &
hiṃsārataś ca yo nityaṃ % ne7hā7sau sukham edhate [M: hiṃsāratiś] // Mn_4.170 //

na sīdann api dharmeṇa $ mano 'dharme niveśayet &
adhārmikānāṃ pāpānām % āśu paśyan viparyayam // Mn_4.171 //

nā7dharmaś carito loke $ sadyaḥ phalati gaur iva &
śanair āvartyamānas tu % kartur mūlāni kṛntati // Mn_4.172 //

yadi nā8tmani putreṣu $ na cet putreṣu naptṛṣu &
na tv eva tu kṛto 'dharmaḥ % kartur bhavati niṣ-phalaḥ [M: kṛto dharmaḥ?] // Mn_4.173 //

adharmeṇai7dhate tāvat $ tato bhadrāṇi paśyati &
tataḥ sapatnān jayati % sa-mūlas tu vinaśyati // Mn_4.174 //

satya-dharmā3ryavṛtteṣu $ śauce cai7vā8ramet sadā &
śiṣyāṃś ca śiṣyād dharmeṇa % vāg-bāhū1dara-saṃyataḥ // Mn_4.175 //

parityajed artha-kāmau $ yau syātāṃ dharmavarjitau &
dharmaṃ cā7py asukho1darkaṃ % lokasaṃkruṣṭam eva ca // Mn_4.176 //

na pāṇi-pāda-capalo $ na netra-capalo 'nṛjuḥ &
na syād vāk-capalaś cai7va % na paradrohakarma-dhīḥ // Mn_4.177 //

yenā7sya pitaro yātā $ yena yātāḥ pitāmahāḥ &
tena yāyāt satāṃ mārgaṃ % tena gacchan na riṣyati // Mn_4.178 //

ṛtvik-purohitā3cāryair $ mātulā1tithisaṃśritaiḥ &
bāla-vṛddhā3turair vaidyair % jñāti-saṃbandhi-bāndhavaiḥ // Mn_4.179 //

mātā-pitṛbhyāṃ jāmībhir $ bhrātrā putreṇa bhāryayā &
duhitrā dāsavargeṇa % vivādaṃ na samācaret // Mn_4.180 //

etair vivādān saṃtyajya $ sarvapāpaiḥ pramucyate &
etair jitaiś ca jayati % sarvāṃl lokān imān gṛhī // Mn_4.181 //

ācāryo brahmaloke3śaḥ $ prājāpatye pitā prabhuḥ &
atithis tv indraloke3śo % devalokasya ca rtvijaḥ // Mn_4.182 //

jāmayo 'psarasāṃ loke $ vaiśvadevasya bāndhavāḥ &
saṃbandhino hy apāṃ loke % pṛthivyāṃ mātṛ-mātulau // Mn_4.183 //

ākāśe3śās tu vijñeyā $ bāla-vṛddha-kṛśā3turāḥ &
bhrātā jyeṣṭhaḥ samaḥ pitrā % bhāryā putraḥ svakā tanuḥ // Mn_4.184 //

chāyā svo dāsavargaś ca $ duhitā kṛpaṇaṃ param &
tasmād etair adhikṣiptaḥ % sahetā7saṃjvaraḥ sadā // Mn_4.185 //

pratigrahasamartho 'pi $ prasaṅgaṃ tatra varjayet &
pratigraheṇa hy asyā8śu % brāhmaṃ tejaḥ praśāmyati // Mn_4.186 //

na dravyāṇām avijñāya $ vidhiṃ dharmyaṃ pratigrahe &
prājñaḥ pratigrahaṃ kuryād % avasīdann api kṣudhā // Mn_4.187 //

hiraṇyaṃ bhūmim aśvaṃ gām $ annaṃ vāsas tilān ghṛtam &
pratigṛhṇann avidvāṃs tu % bhasmī-bhavati dāruvat // Mn_4.188 //

hiraṇyam āyur annaṃ ca $ bhūr gauś cā7py oṣatas tanum &
aśvaś cakṣus tvacaṃ vāso % ghṛtaṃ tejas tilāh prajāḥ // Mn_4.189 //

atapās tv anadhīyānaḥ $ pratigraha-rucir dvijaḥ &
ambhasy aśmaplavene7va % saha tenai7va majjati // Mn_4.190 //

tasmād avidvān bibhiyād $ yasmāt tasmāt pratigrahāt &
svalpakenā7py avidvān hi % paṅke gaur iva sīdati // Mn_4.191 //

na vāry api prayacchet tu $ baiḍālavratike dvije &
na bakavratike pāpe % nā7vedavidi dharmavit // Mn_4.192 //

triṣv apy eteṣu dattaṃ hi $ vidhinā9py arjitaṃ dhanam &
dātur bhavaty anarthāya % paratrā8dātur eva ca // Mn_4.193 //

yathā plavenā7upalena $ nimajjaty udake taran &
tathā nimajjato 'dhastād % ajñau dātṛ-pratīcchakau // Mn_4.194 //

dharmadhvajī sadā lubdhaś $ chādmiko lokadambhakaḥ &
baiḍālavratiko jñeyo % hiṃsraḥ sarvābhisaṃdhakaḥ // Mn_4.195 //


[In the following numbering of ṃ, Jha's ed. have the same one with K.]

adho-dṛṣṭir naiṣkṛtikaḥ $ svārthasādhana-tatparaḥ &
śaṭho mithyāvinītaś ca % bakavratacaro dvijaḥ // Mn_4.196[197M] //

ye bakavratino viprā $ ye ca mārjāraliṅginaḥ &
te patanty andhatāmisre % tena pāpena karmaṇā // Mn_4.197[198M] //

na dharmasyā7padeśena $ pāpaṃ kṛtvā vrataṃ caret &
vratena pāpaṃ pracchādya % kurvan strī-śūdra-dambhanam // Mn_4.198[199M] //

pretye7ha ce8dṛśā viprā $ garhyante brahmavādibhiḥ &
chadmanā caritaṃ yac ca % vrataṃ rakṣāṃsi gacchati // Mn_4.199[200M] //

aliṅgī liṅgiveṣeṇa $ yo vṛttim upajīvati &
sa liṅgināṃ haraty enas % tiryagyonau ca jāyate // Mn_4.200[201M] //

parakīyanipāneṣu $ na snāyād dhi kadā cana [K:snāyāc ca kadā cana] &
nipānakartuḥ snātvā tu % duṣkṛtāṃśena lipyate // Mn_4.201[202M] //

yāna-śayyā4sanāny asya $ kūpo1dyāna-gṛhāṇi ca &
adattāny upayuñjāna % enasaḥ syāt turīya-bhāk // Mn_4.202[203M] //

nadīṣu devakhāteṣu $ taḍāgeṣu saraḥsu ca &
snānaṃ samācaren nityaṃ % garta-prasravaṇeṣu ca // Mn_4.203[204M] //

yamān seveta satataṃ $ na nityaṃ niyamān budhaḥ &
yamān pataty akurvāṇo % niyamān kevalān bhajan // Mn_4.204[205M] //

nā7śrotriyatate yajñe $ grāmayājikṛte tathā &
striyā klībena ca hute % bhuñjīta brāhmaṇaḥ kva cit // Mn_4.205[206M] //

aślīkam etat sādhūnāṃ $ yatra juhvaty amī haviḥ [M: a-ślīlam] &
pratīpam etad devānāṃ % tasmāt tat parivarjayet // Mn_4.206[207M] //

matta-kruddhā3turāṇāṃ ca $ na bhuñjīta kadā cana &
keśa-kīṭāvapannaṃ ca % padā spṛṣṭaṃ ca kāmataḥ // Mn_4.207[208M] //

bhrūṇaghnā1vekṣitaṃ cai7va $ saṃspṛṣṭaṃ cā7py udakyayā &
patatriṇā1valīḍhaṃ ca % śunā saṃspṛṣṭam eva ca // Mn_4.208[209M] //

gavā cā7nnam upaghrātaṃ $ ghuṣṭānnaṃ ca viśeṣataḥ &
gaṇānnaṃ gaṇikānnaṃ ca % viduṣā ca jugupsitam // Mn_4.209[210M] //

stena-gāyanayoś cā7nnaṃ $ takṣṇo vārdhuṣikasya ca &
dīkṣitasya kadaryasya % baddhasya nigaḍasya ca // Mn_4.210[211M] //

abhiśastasya ṣaṇḍhasya $ puṃścalyā dāmbhikasya ca &
śuktaṃ paryuṣitaṃ cai7va % śūdrasyo7cchiṣṭam eva ca // Mn_4.211[212M] //

cikitsakasya mṛgayoḥ $ krūrasyo7cchiṣṭa-bhojinaḥ &
ugrānnaṃ sūtikānnaṃ ca % paryācāntam anirdaśam // Mn_4.212[213M] //

anarcitaṃ vṛthāmāṃsam $ avīrāyāś ca yoṣitaḥ &
dviṣadannaṃ nagary-annaṃ % patitānnam avakṣutam // Mn_4.213[214M] //

piśunā1nṛtinoś cā7nnaṃ $ kratuvikrayiṇas tathā [M: kratuvikrayakasya ca] &
śailūṣa-tunnavāyā1nnaṃ % kṛtaghnasyā7nnam eva ca // Mn_4.214[215M] //

karmārasya niṣādasya $ raṅgāvatārakasya ca &
suvarṇakartur veṇasya % śastravikrayiṇas tathā // Mn_4.215[216M] //

śvavatāṃ śauṇḍikānāṃ ca $ caila-nirṇejakasya ca &
rañjakasya nṛśaṃsasya % yasya co7papatir gṛhe [M: rajakasya] // Mn_4.216[217M] //

mṛṣyanti ye co7papatiṃ $ strījitānāṃ ca sarvaśaḥ &
anirdaśaṃ ca pretānnam % atuṣṭikaram eva ca // Mn_4.217[218M] //

rājānnaṃ teja ādatte $ śūdrānnaṃ brahmavarcasam &
āyuḥ suvarṇakārānnaṃ % yaśaś carmāvakartinaḥ // Mn_4.218[219M] //

kārukānnaṃ prajāṃ hanti $ balaṃ nirṇejakasya ca &
gaṇānnaṃ gaṇikānnaṃ ca % lokebhyaḥ parikṛntati // Mn_4.219[220M] //

pūyaṃ cikitsakasyā7nnaṃ $ puṃścalyās tv annam indriyam &
viṣṭhā vārdhuṣikasyā7nnaṃ % śastravikrayiṇo malam // Mn_4.220[221M] //

ya ete 'nye tv abhojyā1nnāḥ $ kramaśaḥ parikīrtitāḥ &
teṣāṃ tvag-asthi-romāṇi % vadanty annaṃ manīṣiṇaḥ // Mn_4.221[222M] //

bhuktvā9to 'nyatam asyā7nnam $ amatyā kṣapaṇaṃ tryaham &
matyā bhuktvā0caret kṛcchraṃ % reto-viṇ-mūtram eva ca // Mn_4.222[223M] //

nā7dyāc chūdrasya pakvānnaṃ $ vidvān aśrāddhino dvijaḥ &
ādadītā8mam evā7smād % avṛttāv ekarātrikam // Mn_4.223[224M] //

śrotriyasya kadaryasya $ vadānyasya ca vārdhuṣeḥ &
mīmāṃsitvo9bhayaṃ devāḥ % samam annam akalpayan // Mn_4.224[225M] //

tān prajāpatir āhai7tya $ mā kṛdhvaṃ viṣamaṃ samam &
śraddhāpūtaṃ vadānyasya % hatam aśraddhaye9tarat // Mn_4.225[226M] //

śraddhaye9ṣṭaṃ ca pūrtaṃ ca $ nityaṃ kuryād atandritaḥ &
śraddhākṛte hy akṣaye % te bhavataḥ svāgatair dhanaiḥ // Mn_4.226[227M] //

dānadharmaṃ niṣeveta $ nityam aiṣṭika-paurtikam &
parituṣṭena bhāvena % pātram āsādya śaktitaḥ // Mn_4.227[228M] //

yat kiṃ cid api dātavyaṃ $ yācitenā7nasūyayā [M: anasūyatā?] &
utpatsyate hi tat pātraṃ % yat tārayati sarvataḥ // Mn_4.228[229M] //

vāridas tṛptim āpnoti $ sukham akṣayyam annadaḥ [M: akṣayam] &
tilapradaḥ prajām iṣṭāṃ % dīpadaś cakṣur uttamam // Mn_4.229[230M] //

bhūmido bhūmim āpnoti $ dīrgham āyur hiraṇyadaḥ &
gṛhado 'gryāṇi veśmāni % rūpyado rūpam uttamam // Mn_4.230[231M] //

vāsodaś candrasālokyam $ aśvisālokyam aśvadaḥ &
anaḍuhaḥ śriyaṃ puṣṭāṃ % godo bradhnasya viṣṭapam // Mn_4.231[232M] //

yāna-śayyāprado bhāryām $ aiśvaryam abhayapradaḥ &
dhānyadaḥ śāśvataṃ saukhyaṃ % brahmado brahmasārṣṭitām // Mn_4.232[233M] //

sarveṣām eva dānānāṃ $ brahmadānaṃ viśiṣyate &
vāry-anna-go-mahī-vāsas- % tila-kāñcana-sarpiṣām // Mn_4.233[234M] //

yena yena tu bhāvena $ yad yad dānaṃ prayacchati &
tat tat tenai7va bhāvena % prāpnoti pratipūjitaḥ // Mn_4.234[235M] //

yo 'rcitaṃ pratigṛhṇāti $ dadāty arcitam eva vā &
tāv ubhau gacchataḥ svargaṃ % narakaṃ tu viparyaye // Mn_4.235[236M] //

na vismayeta tapasā $ vaded iṣṭvā ca nā7nṛtam &
nā8rto 'py apavaded viprān % na dattvā parikīrtayet [M: datvā] // Mn_4.236[237M] //

yajño 'nṛtena kṣarati $ tapaḥ kṣarati vismayāt &
āyur viprāpavādena % dānaṃ ca parikīrtanāt // Mn_4.237[238M] //

dharmaṃ śanaiḥ saṃcinuyād $ valmīkam iva puttikāḥ [M: sañcinuyād] &
paralokasahāyārthaṃ % sarvabhūtāny apīḍayan // Mn_4.238[239M] //

nā7mutra hi sahāyārthaṃ $ pitā mātā ca tiṣṭhataḥ &
na putradāraṃ na jñātir % dharmas tiṣṭhati kevalaḥ // Mn_4.239[240M] //

ekaḥ prajāyate jantur $ eka eva pralīyate &
eko 'nubhuṅkte sukṛtam % eka eva ca duṣkṛtam // Mn_4.240[241M] //

mṛtaṃ śarīram utsṛjya $ kāṣṭha-loṣṭasamaṃ kṣitau &
vimukhā bāndhavā yānti % dharmas tam anugacchati // Mn_4.241[242M] //

tasmād dharmaṃ sahāyārthaṃ $ nityaṃ saṃcinuyāc chanaiḥ &
dharmeṇa hi sahāyena % tamas tarati dustaram // Mn_4.242[243M] //

dharma-pradhānaṃ puruṣaṃ $ tapasā hata-kilbiṣam &
paralokaṃ nayaty āśu % bhāsvantaṃ kha-śarīriṇam // Mn_4.243[244M] //

uttamair uttamair nityaṃ $ saṃbandhān ācaret saha [M: saṃbhandhān] &
ninīṣuḥ kulam utkarṣam % adhamān adhamāṃs tyajet // Mn_4.244[245M] //

uttamān uttamān eva $ gacchan hīnāṃs tu varjayan &
brāhmaṇaḥ śreṣṭhatām eti % pratyavāyena śūdratām // Mn_4.245[246M] //

dṛḍhakārī mṛdur dāntaḥ $ krūrā3cārair asaṃvasan &
ahiṃsro dama-dānābhyāṃ % jayet svargaṃ tathā-vrataḥ // Mn_4.246[247M] //

edho1dakaṃ mūla-phalam $ annam abhyudyataṃ ca yat &
sarvataḥ pratigṛhṇīyān % madhv athā7bhayadakṣiṇām // Mn_4.247[248M] //

āhṛtā1bhyudyatāṃ bhikṣāṃ $ purastād apracoditām &
mene prajāpatir grāhyām % api duṣkṛta-karmaṇaḥ // Mn_4.248[249M] //

nā7śnanti pitaras tasya $ daśavarṣāṇi pañca ca &
na ca havyaṃ vahaty agnir % yas tām abhyavamanyate // Mn_4.249[250M] //

śayyāṃ gṛhān kuśān gandhān $ apaḥ puṣpaṃ maṇīn dadhi &
dhānā matsyān payo māṃsaṃ % śākaṃ cai7va na nirṇudet // Mn_4.250[251M] //

gurūn bhṛtyāṃś co7jjihīrṣann $ arciṣyan devatā2tithīn &
sarvataḥ pratigṛhṇīyān % na tu tṛpyet svayaṃ tataḥ // Mn_4.251[252M] //

guruṣu tv abhyatīteṣu $ vinā vā tair gṛhe vasan &
ātmano vṛttim anvicchan % gṛhṇīyāt sādhutaḥ sadā // Mn_4.252[253M] //

ārdhikaḥ kulamitraṃ ca $ gopālo dāsa-nāpitau &
ete śūdreṣu bhojyā1nnā % yāś cā8tmānaṃ nivedayet // Mn_4.253[254M] //

yādṛśo 'sya bhaved ātmā $ yādṛśaṃ ca cikīrṣitam &
yathā co7pacared enaṃ % tathā0tmānaṃ nivedayet // Mn_4.254[255M] //

yo 'nyathā santam ātmānam $ anyathā satsu bhāṣate &
sa pāpakṛttamo loke % stena ātmā1pahārakaḥ // Mn_4.255[256M] //

vācy arthā niyatāḥ sarve $ vāṅ-gūlā vāg-viniḥsṛtāḥ &
tāṃs tu yaḥ stenayed vācaṃ % sa sarvasteyakṛn naraḥ [M: tān tu?] // Mn_4.256[257M] //

maharṣi-pitṛ-devānāṃ $ gatvā0nṛṇyaṃ yathāvidhi &
putre sarvaṃ samāsajya % vasen mādhyasthyam āśritaḥ [M: āsthitaḥ] // Mn_4.257[258M] //

ekākī cintayen nityaṃ $ vivikte hitam ātmanaḥ [M: hitam ātmani] &
ekākī cintayāno hi % paraṃ śreyo 'dhigacchati // Mn_4.258[259M] //

eṣo9ditā gṛhasthasya $ vṛttir viprasya śāśvatī &
snātakavratakalpaś ca % sattvavṛddhikaraḥ śubhaḥ // Mn_4.259[260M] //

anena vipro vṛttena $ vartayan veda-śāstravit &
vyapeta-kalmaṣo nityaṃ % brahmaloke mahīyate // Mn_4.260[261M] //







śrutvai9tān ṛṣayo dharmān $ snātakasya yatho2ditān &
idam ūcur mahātmānam % anala-prabhavaṃ bhṛgum // Mn_5.1 //

evaṃ yatho2ktaṃ viprāṇāṃ $ svadharmam anutiṣṭhatām &
kathaṃ mṛtyuḥ prabhavati % veda-śāstravidāṃ prabho // Mn_5.2 //

sa tān uvāca dharmā3tmā $ maharṣīn mānavo bhṛguḥ &
śrūyatāṃ yena doṣeṇa % mṛtyur viprān jighāṃsati // Mn_5.3 //

anabhyāsena vedānām $ ācārasya ca varjanāt &
ālasyād annadoṣāc ca % mṛtyur viprāñ jighāṃsati [M: viprān] // Mn_5.4 //

laśunaṃ gṛñjanaṃ cai7va $ palāṇḍuṃ kavakāni ca &
abhakṣyāṇi dvijātīnām % amedhya-prabhavāni ca // Mn_5.5 //

lohitān vṛkṣaniryāsān $ vṛścana-prabhavāṃs tathā [M: vraścana-prabhavāṃs] &
śeluṃ gavyaṃ ca peyūṣaṃ % prayatnena vivarjayet [M: pīyūṣaṃ] // Mn_5.6 //

vṛthā kṛsara-saṃyāvaṃ $ pāyasā1pūpam eva ca &
anupākṛtamāṃsāni % devānnāni havīṃṣi ca // Mn_5.7 //

anirdaśāyā goḥ kṣīram $ auṣṭram aikaśaphaṃ tathā &
āvikaṃ saṃdhinīkṣīraṃ % vi-vatsāyāś ca goḥ payaḥ [M: sandhinīkṣīraṃ] // Mn_5.8 //

āraṇyānāṃ ca sarveṣāṃ $ mṛgāṇāṃ māhiṣaṃ vinā &
strīkṣīraṃ cai7va varjyāni % sarvaśuktāni cai7va hi // Mn_5.9 //

dadhi bhakṣyaṃ ca śukteṣu $ sarvaṃ ca dadhi-saṃbhavam [M: dadhi-saṃbhavam] &
yāni cai7vā7bhiṣūyante % puṣpa-mūla-phalaiḥ śubhaiḥ // Mn_5.10 //

kravyādāñ śakunān sarvāṃs $ tathā grāmanivāsinaḥ [M: kravyādaḥ śakunīn] &
anirdiṣṭāṃś cai7kaśaphāṃṣ % ṭiṭṭibhaṃ ca vivarjayet // Mn_5.11 //

kalaviṅkaṃ plavaṃ haṃsaṃ $ cakrāhvaṃ grāmakukkuṭam &
sārasaṃ rajjuvālaṃ ca % dātyūhaṃ śuka-sārike [M: rajjudālaṃ] // Mn_5.12 //

pratudāñ jālapādāṃś ca $ koyaṣṭi-nakhaviṣkirān [M: pratudān] &
nimajjataś ca matsyādān % saunaṃ vallūram eva ca // Mn_5.13 //

bakaṃ cai7va balākāṃ ca $ kākolaṃ khañjarīṭakam &
matsyādān viḍvarāhāṃś ca % matsyān eva ca sarvaśaḥ // Mn_5.14 //

yo yasya māṃsam aśnāti $ sa tanmāṃsāda ucyate &
matsyādaḥ sarvamāṃsādas % tasmān matsyān vivarjayet // Mn_5.15 //

pāṭhīna-rohitāv ādyau $ niyuktau havya-kavyayoḥ &
rājīvān siṃhatuṇḍāś ca % sa-śalkāś cai7va sarvaśaḥ [M: rājīvāḥ] // Mn_5.16 //

na bhakṣayed ekacarān $ ajñātāṃś ca mṛga-dvijān &
bhakṣyeṣv api samuddiṣṭān % sarvān pañcanakhāṃs tathā // Mn_5.17 //

śvāvidhaṃ śalyakaṃ godhāṃ $ khaḍga-kūrma-śaśāṃs tathā &
bhakṣyān pañcanakheṣv āhur % anuṣṭrāṃś cai7katodatah // Mn_5.18 //

chatrākaṃ viḍvarāhaṃ ca $ laśunaṃ grāmakukkuṭam &
palāṇḍuṃ gṛñjanaṃ cai7va % matyā jagdhvā pated dvijaḥ // Mn_5.19 //

amatyai9tāni ṣaḍ jagdhvā $ kṛcchraṃ sāntapanaṃ caret &
yaticāndrāyāṇaṃ vā9pi % śeṣeṣū7pavased ahaḥ // Mn_5.20 //

saṃvatsarasyai7kam api $ caret kṛcchraṃ dvijottamaḥ &
ajñātabhuktaśuddhy-arthaṃ % jñātasya tu viṣeśataḥ // Mn_5.21 //

yajñārthaṃ brāhmaṇair vadhyāḥ $ praśastā mṛga-pakṣiṇaḥ &
bhṛtyānāṃ cai7va vṛtty-artham % agastyo hy ācarat purā // Mn_5.22 //

babhūvur hi puroḍāśā $ bhakṣyāṇāṃ mṛga-pakṣiṇām &
purāṇeṣv api yajñeṣu % brahma-kṣatrasaveṣu ca [[M: purāṇeṣv ṛṣiyajñeṣu] // Mn_5.23 //

yat kiṃ cit snehasaṃyuktaṃ $ bhakṣyaṃ bhojyam agarhitam &
tat paryuṣitam apy ādyaṃ % haviḥśeṣaṃ ca yad bhavet // Mn_5.24 //

cirasthitam api tv ādyam $ asnehāktaṃ dvijātibhiḥ &
yava-godhūmajaṃ sarvaṃ % payasaś cai7va vikriyā // Mn_5.25 //

etad uktaṃ dvijātīnāṃ $ bhakṣyā1bhakṣyam aśeṣataḥ &
māṃsasyā7taḥ pravakṣyāmi % vidhiṃ bhakṣaṇavarjane // Mn_5.26 //

prokṣitaṃ bhakṣayen māṃsaṃ $ brāhmaṇānāṃ ca kāmyayā &
yathāvidhi niyuktas tu % prāṇānām eva cā7tyaye // Mn_5.27 //

prāṇasyā7nnam idaṃ sarvaṃ $ prajāpatir akalpayat &
sthāvaraṃ jaṅgamaṃ cai7va % sarvaṃ prāṇasya bhojanam // Mn_5.28 //

carāṇām annam acarā $ daṃṣṭriṇām apy adaṃṣṭriṇaḥ &
ahastāś ca sa-hastānāṃ % śūrāṇāṃ cai7va bhīravaḥ // Mn_5.29 //

nā7ttā duṣyaty adann ādyān $ prāṇino 'hany-ahany api &
dhātrai9va sṛṣṭā hy ādyāś ca % prāṇino 'ttāra eva ca // Mn_5.30 //

yajñāya jagdhir māṃsasye7ty $ eṣa daivo vidhiḥ smṛtaḥ &
ato 'nyathā pravṛttis tu % rākṣaso vidhir ucyate // Mn_5.31 //

krītvā svayaṃ vā9py utpādya $ paro1pakṛtam eva vā &
devān pitṝṃś cā7rcayitvā % khādan māṃsaṃ na duṣyati // Mn_5.32 //

nā7dyād avidhinā māṃsaṃ $ vidhijño 'nāpadi dvijaḥ &
jagdhvā hy avidhinā māṃsaṃ % pretas tair adyate 'vaśaḥ // Mn_5.33 //

na tādṛśaṃ bhavaty eno $ mṛgahantur dhanārthinaḥ &
yādṛśaṃ bhavati pretya % vṛthāmāṃsāni khādataḥ // Mn_5.34 //

niyuktas tu yathānyāyaṃ $ yo māṃsaṃ nā7tti mānavaḥ &
sa pretya paśutāṃ yāti % saṃbhavān ekaviṃśatim // Mn_5.35 //

asaṃskṛtān paśūn mantrair $ nā7dyād vipraḥ kadā cana &
mantrais tu saṃskṛtān adyāc % chāśvataṃ vidhim āsthitaḥ // Mn_5.36 //

kuryād ghṛtapaśuṃ saṅge $ kuryāt piṣṭapaśuṃ tathā &
na tv eva tu vṛthā hantuṃ % paśum icchet kadā cana // Mn_5.37 //

yāvanti paśuromāṇi $ tāvatkṛtvo ha māraṇam &
vṛthāpaśughnaḥ prāpnoti % pretya janmani janmani // Mn_5.38 //

yajñārthaṃ paśavaḥ sṛṣṭāḥ $ svayam eva svayaṃbhuvā &
yajño 'sya bhūtyai sarvasya % tasmād yajñe vadho 'vadhaḥ // Mn_5.39 //

oṣadhyaḥ paśavo vṛkṣās $ tiryañcaḥ pakṣiṇas tathā &
yajñārthaṃ nidhanaṃ prāptāḥ % prāpnuvanty utsṛtīḥ punaḥ [M: ucchritīḥ] // Mn_5.40 //

madhuparke ca yajñe ca $ pitṛ-daivatakarmaṇi &
atrai7va paśavo hiṃsyā % nā7nyatre7ty abravīn manuḥ // Mn_5.41 //

eṣv artheṣu paśūn hiṃsan $ vedatattvārthavid dvijaḥ &
ātmānaṃ ca paśuṃ cai7va % gamayaty uttamaṃ gatim // Mn_5.42 //

gṛhe gurāv araṇye vā $ nivasann ātmavān dvijaḥ &
nā7vedavihitāṃ hiṃsām % āpady api samācaret // Mn_5.43 //

yā vedavihitā hiṃsā $ niyatā9smiṃś carā1care &
ahiṃsām eva tāṃ vidyād % vedād dharmo hi nirbabhau // Mn_5.44 //

yo 'hiṃsakāni bhūtāni $ hinasty ātmasukhe1cchayā &
sa jīvāṃś ca mṛtaś cai7va % na kva cit sukham edhate // Mn_5.45 //

yo bandhanavadhakleśān $ prāṇināṃ na cikīrṣati &
sa sarvasya hitaprepsuḥ % sukham atyantam aśnute // Mn_5.46 //

yad dhyāyati yat kurute $ ratiṃ badhnāti yatra ca &
tad avāpnoty ayatnena % yo hinasti na kiṃ cana // Mn_5.47 //

nā7kṛtvā prāṇināṃ hiṃsāṃ $ māṃsam utpadyate kva cit &
na ca prāṇivadhaḥ svargyas % tasmān māṃsaṃ vivarjayet // Mn_5.48 //

samutpattiṃ ca māṃsasya $ vadha-bandhau ca dehinām &
prasamīkṣya nivarteta % sarvamāṃsasya bhakṣaṇāt // Mn_5.49 //

na bhakṣayati yo māṃsaṃ $ vidhiṃ hitvā piśācavat &
na loke priyatāṃ yāti % vyādhibhiś ca na pīḍyate // Mn_5.50 //

anumantā viśasitā $ nihantā kraya-vikrayī &
saṃskartā co7pahartā ca % khādakaś ce7ti ghātakāḥ // Mn_5.51 //

svamāṃsaṃ paramāṃsena $ yo vardhayitum icchati &
anabhyarcya pitṝn devāṃs % tato 'nyo nā7sty apuṇyakṛt // Mn_5.52 //

varṣe varṣe 'śvamedhena $ yo yajeta śataṃ samāḥ &
māṃsāni ca na khāded yas % tayoḥ puṇyaphalaṃ samam // Mn_5.53 //

phala-mūlā1śanair medhyair $ muny-annānāṃ ca bhojanaiḥ &
na tat phalam avāpnoti % yan māṃsaparivarjanāt // Mn_5.54 //
māṃ sa bhakṣayitā9mutra $ yasya māṃsam ihā7dmy aham &
etan māṃsasya māṃsatvaṃ % pravadanti manīṣiṇaḥ // Mn_5.55 //

na māṃsabhakṣaṇe doṣo $ na madye na ca maithune &
pravṛttir eṣā bhūtānāṃ % nivṛttis tu mahāphalā // Mn_5.56 //

pretaśuddhiṃ pravakṣyāmi $ dravyaśuddhiṃ tathai9va ca &
caturṇām api varṇānāṃ % yathāvad anupūrvaśaḥ // Mn_5.57 //

dantajāte 'nujāte ca $ kṛta-cūḍe ca saṃsthite &
aśuddhā bāndhavāḥ sarve % sūtake ca tatho9cyate // Mn_5.58 //

daśāhaṃ śāvam āśaucaṃ $ sapiṇḍeṣu vidhīyate &
arvāk saṃcayanād asthnāṃ % tryaham ekāham eva vā // Mn_5.59 //

sapiṇḍatā tu puruṣe $ saptame vinivartate &
samānodakabhāvas tu % janma-nāmnor avedane // Mn_5.60 //

yathe9daṃ śāvam āśaucaṃ $ sapiṇḍeṣu vidhīyate [not in M] &
janane 'py evam eva syān % nipuṇaṃ śuddhim icchatām [not in M] // Mn_5.61 //

sarveṣāṃ śāvam āśaucaṃ $ mātā-pitros tu sūtakam [M: janane 'py evam eva syān
mātā-pitros tu sūtakam] &
sūtakaṃ mātur eva syād % upaspṛśya pitā śuciḥ // Mn_5.62[61M] //

nirasya tu pumāñ śukram $ upaspṛsyai7va śudhyati &
baijikād abhisaṃbandhād % anurundhyād aghaṃ tryaham // Mn_5.63[62M] //

ahnā cai7kena rātryā ca $ trirātrair eva ca tribhiḥ &
śava-spṛśo viśudhyanti % tryahād udakadāyinaḥ // Mn_5.64[63M] //

guroḥ pretasya śiṣyas tu $ pitṛmedhaṃ samācaran &
pretahāraiḥ samaṃ tatra % daśarātreṇa śudhyati [M: pretāhāraiḥ] // Mn_5.65[64M] //

rātribhir māsa-tulyābhir $ garbhasrāve viśudhyati &
rajasy uparate sādhvī % snānena strī rajasvalā // Mn_5.66[65M] //

nṛṇām akṛtacūḍānāṃ $ viśuddhir naiśikī smṛtā &
nirvṛtta-cūḍakānāṃ tu % trirātrāc chuddhir iṣyate [M: nirvṛtta-muṇḍakānāṃ] // Mn_5.67[66M] //

ūna-dvivārṣikaṃ pretaṃ $ nidadhyur bāndhavā bahiḥ &
alaṃkṛtya śucau bhūmāv % asthisaṃcayanād ṛte // Mn_5.68[67M] //

nā7sya kāryo 'gnisaṃskāro $ na ca kāryo9dakakriyā &
araṇye kāṣṭhavat tyaktvā % kṣapeyus tryaham eva tu [M: kṣapeta tryaham eva ca] // Mn_5.69[68M] //

nā7trivarṣasya kartavyā $ bāndhavair udakakriyā &
jāta-dantasya vā kuryur % nāmni vā2pi kṛte sati // Mn_5.70[69M] //

sa-brahmacāriṇy ekāham $ atīte kṣapaṇaṃ smṛtam &
janmany eko1dakānāṃ tu % trirātrāc chuddhir iṣyate // Mn_5.71[70M] //

strīṇām asaṃskṛtānāṃ tu $ tryahāc chudhyanti bāndhavāḥ &
yatho2ktenai7va kalpena % śudhyanti tu sa-nābhayaḥ // Mn_5.72[71M] //

a-kṣāra-lavaṇā1nnāḥ syur $ nimajjeyuś ca te tryaham &
māṃsāśanaṃ ca nā7śnīyuḥ % śayīraṃś ca pṛthak kṣitau // Mn_5.73[72M] //

saṃnidhāv eṣa vai kalpaḥ $ śāvā3śaucasya kīrtitaḥ &
asaṃnidhāv ayaṃ jñeyo % vidhiḥ saṃbandhi-bāndhavaiḥ // Mn_5.74[73M] //

vigataṃ tu videśasthaṃ $ śṛṇuyād yo hy anirdaśam &
yac cheṣaṃ daśarātrasya % tāvad evā7śucir bhavet // Mn_5.75[74M] //

atikrānte daśāhe ca $ trirātram aśucir bhavet &
saṃvatsare vyatīte tu % spṛṣṭvai9vā8po viśudhyati // Mn_5.76[75M] //

nirdaśaṃ jñātimaraṇaṃ $ śrutvā putrasya janma ca &
sa-vāsā jalam āplutya % śuddho bhavati mānavaḥ // Mn_5.77[76M] //

bāle deśāntarasthe ca $ pṛthak-piṇḍe ca saṃsthite &
sa-vāsā jalam āplutya % sadya eva viśudhyati // Mn_5.78[77M] //

antar-daśāhe syātāṃ cet $ punar maraṇa-janmanī [M: cet syātāṃ] &
tāvat syād aśucir vipro % yāvat tat syād anirdaśam // Mn_5.79[78M] //

trirātram āhur āśaucam $ ācārye saṃsthite sati &
tasya putre ca patnyāṃ ca % divā-rātram iti sthitiḥ // Mn_5.80[79M] //

śrotriye tū7pasaṃpanne $ trirātram aśucir bhavet &
mātule pakṣiṇīṃ rātriṃ % śiṣyartvig-bāndhaveṣu ca // Mn_5.81[80M] //

prete rājani sa-jyotir $ yasya syād viṣaye sthitaḥ &
aśrotriye tv ahaḥ kṛtsnam % anūcāne tathā gurau [M: kṛtsnām] // Mn_5.82[81M] //

śuddhyed vipro daśāhena $ dvādaśāhena bhūmipaḥ &
vaiśyaḥ pañcadaśāhena % śūdro māsena śudhyati // Mn_5.83[82M] //

na vardhayed aghā1hāni $ pratyūhen nā7gniṣu kriyāḥ &
na ca tatkarma kurvāṇaḥ % sa-nābhyo 'py aśucir bhavet // Mn_5.84[83M] //

divākīrtim udakyāṃ ca $ patitaṃ sūtikāṃ tathā &
śavaṃ tatspṛṣṭinaṃ cai7va % spṛṣṭvā snānena śudhyati // Mn_5.85[84M] //

ācamya prayato nityaṃ $ japed aśucidarśane &
saurān mantrān yatho2tsāhaṃ % pāvamānīś ca śaktitaḥ // Mn_5.86[85M] //

nāraṃ spṛṣṭvā9sthi sa-snehaṃ $ snātvā vipro viśudhyati &
ācamyai7va tu niḥsnehaṃ % gām ālabhyā7rkam īkṣya vā // Mn_5.87[86M] //

ādiṣṭī no7dakaṃ kuryād $ ā vratasya samāpanāt &
samāpte tū7dakaṃ kṛtvā % trirātreṇai7va śudhyati // Mn_5.88[87M] //

vṛthā-saṃkara-jātānāṃ $ pravrajyāsu ca tiṣṭhatām &
ātmanas tyāgināṃ cai7va % nivarteto7dakakriyā // Mn_5.89[88M] //

pāṣaṇḍam āśritānāṃ ca $ carantīnāṃ ca kāmataḥ &
garbha-bhartṛ-druhāṃ cai7va % surāpīnāṃ ca yoṣitām // Mn_5.90[89M] //

ācāryaṃ svam upādhyāyaṃ $ pitaraṃ mātaraṃ gurum &
nirhṛtya tu vratī pretān % na vratena viyujyate // Mn_5.91[90M] //

dakṣiṇena mṛtaṃ śūdraṃ $ puradvāreṇa nirharet &
paścimo1ttara-pūrvais tu % yathāyogaṃ dvijanmanaḥ // Mn_5.92[91M] //

na rājñām aghadoṣo 'sti $ vratināṃ na ca sattriṇām &
aindraṃ sthānam upāsīnā % brahmabhūtā hi te sadā // Mn_5.93[92M] //

rājño mahātmike sthāne $ sadyaḥśaucaṃ vidhīyate &
prajānāṃ parirakṣārtham % āsanaṃ cā7tra kāraṇam // Mn_5.94[93M] //

ḍimbhā3hava-hatānāṃ ca $ vidyutā pārthivena ca [M: ḍimbā3hava-hatānāṃ] &
go-brāhmaṇasya cai7vā7rthe % yasya ce7cchati pārthivaḥ // Mn_5.95[94M] //

somā1gny-arkā1nile1ndrāṇāṃ $ vittā1ppatyor yamasya ca &
aṣṭānāṃ lokapālānāṃ % vapur dhārayate nṛpaḥ // Mn_5.96[95M] //

lokeśādhiṣṭhito rājā $ nā7syā8śaucaṃ vidhīyate &
śaucā3śaucaṃ hi martyānāṃ % lokebhyaḥ prabhavā1pyayau // Mn_5.97[96M] //

udyatair āhave śastraiḥ $ kṣatradharmahatasya ca &
sadyaḥ saṃtiṣṭhate yajñas % tathā0śaucam iti sthitiḥ // Mn_5.98[97M] //

vipraḥ śudhyaty apaḥ spṛṣṭvā $ kṣatriyo vāhanā3yudham &
vaiśyaḥ pratodaṃ raśmīn vā % yaṣṭiṃ śūdraḥ kṛta-kriyaḥ // Mn_5.99[98M] //
etad vo 'bhihitaṃ śaucaṃ $ sapiṇḍeṣu dvijottamāḥ &
asapiṇḍeṣu sarveṣu % pretaśuddhiṃ nibodhata // Mn_5.100[99M] //

asapiṇḍaṃ dvijaṃ pretaṃ $ vipro nirhṛtya bandhuvat &
viśudhyati trirātreṇa % mātur āptāṃś ca bāndhavān // Mn_5.101[100M] //

yady annam atti teṣāṃ tu $ daśāhenai7va śudhyati &
anadann annam ahnai9va % na cet tasmin gṛhe vaset // Mn_5.102[101M] //

anugamye7cchayā pretaṃ $ jñātim ajñātim eva ca [M: ajñātim eva vā] &
snātvā sa-cailaḥ spṛṣṭvā9gniṃ % ghṛtaṃ prāśya viśudhyati [M: sa-cailaṃ, viśuddhyati] // Mn_5.103[102M] //

na vipraṃ sveṣu tiṣṭhatsu $ mṛtaṃ śūdreṇa nāyayet &
asvargyā hy āhutiḥ sā syāc % chūdrasaṃsparśadūṣitā // Mn_5.104[103M] //

jñānaṃ tapo 'gnir āhāro $ mṛn mano vāry upāñjanam &
vāyuḥ karmā7rka-kālau ca % śuddheḥ kartṝṇi dehinām // Mn_5.105[104M] //

sarveṣām eva śaucānām $ arthaśaucaṃ paraṃ smṛtaṃ &
yo 'rthe śucir hi sa śucir % na mṛd-vāri-śuciḥ śuciḥ // Mn_5.106[105M] //

kṣāntyā śudhyanti vidvāṃso $ dānenā7kāryakāriṇaḥ [M: śuddhyanti] &
pracchanna-pāpā japyena % tapasā vedavittamāḥ // Mn_5.107[106M] //

mṛt-toyaiḥ śudhyate śodhyaṃ $ nadī vegena śudhyati &
rajasā strī manoduṣṭā % saṃnyāsena dvijottamāḥ // Mn_5.108[107M] //

adbhir gātrāṇi śudhyanti $ manaḥ satyena śudhyati &
vidyā-tapobhyāṃ bhūtātmā % buddhir jñānena śudhyati [M: śuddhyati] // Mn_5.109[108M] //

eṣa śaucasya vaḥ proktaḥ $ śarīrasya vinirṇayaḥ &
nānāvidhānāṃ dravyāṇāṃ % śuddheḥ śṛṇuta nirṇayam // Mn_5.110[109M] //

taijasānāṃ maṇīnāṃ ca $ sarvasyā7śmamayasya ca &
bhasmanā9dbhir mṛdā cai7va % śuddhir uktā manīṣibhiḥ // Mn_5.111[110M] //

nirlepaṃ kāñcanaṃ bhāṇḍam $ adbhir eva viśudhyati [M: viśuddhyati] &
ab-jam aśmamayaṃ cai7va % rājataṃ cā7nupaskṛtam // Mn_5.112[111M] //

apām agneś ca saṃyogād $ dhaimaṃ raupyaṃ ca nirbabhau &
tasmāt tayoḥ svayonyai9va % nirṇeko guṇavattaraḥ // Mn_5.113[112M] //

tāmrā1yaḥ-kāṃsya-raityānāṃ $ trapuṇaḥ sīsakasya ca &
śaucaṃ yathārhaṃ kartavyaṃ % kṣārā1mlodaka-vāribhiḥ // Mn_5.114[113M] //

dravāṇāṃ cai7va sarveṣāṃ $ śuddhir utpavanaṃ smṛtam &
prokṣaṇaṃ saṃhatānāṃ ca % dāravāṇāṃ ca takṣaṇam // Mn_5.115[114M] //

mārjanaṃ yajñapātrāṇāṃ $ pāṇinā yajñakarmaṇi &
camasānāṃ grahāṇāṃ ca % śuddhiḥ prakṣālanena tu // Mn_5.116[115M] //

carūṇāṃ sruk-sruvāṇāṃ ca $ śuddhir uṣṇena vāriṇā &
sphya-śūrpa-śakaṭānāṃ ca % musalo1lūkhalasya ca // Mn_5.117[116M] //

adbhis tu prokṣaṇaṃ śaucaṃ $ bahūnāṃ dhānya-vāsasām &
prakṣālanena tv alpānām % adbhiḥ śaucaṃ vidhīyate // Mn_5.118[117M] //

cailavac carmaṇāṃ śuddhir $ vaidalānāṃ tathai9va ca &
śāka-mūla-phalānāṃ ca % dhānyavac chuddhir iṣyate [M: tu] // Mn_5.119[118M] //

kauśeyā3vikayor ūṣaiḥ $ kutapānām ariṣṭakaiḥ &
śrīphalair aṃśupaṭṭānāṃ % kṣaumāṇāṃ gaurasarṣapaiḥ // Mn_5.120[119M] //

kṣaumavac chaṅkha-śṛṅgāṇām $ asthi-dantamayasya ca &
śuddhir vijānatā kāryā % go-mūtreṇo7dakena vā // Mn_5.121[120M] //

prokṣaṇāt tṛṇa-kāṣṭhaṃ ca $ palālaṃ cai7va śudhyati &
mārjano1pāñjanair veśma % punaḥpākena mṛn-mayam // Mn_5.122[121M] //

madyair mūtraiḥ purīṣair vā $ ṣṭhīvanaih pūyaśoṇitaiḥ [not in M] &
saṃspṛṣṭaṃ nai7va śuddhyeta % punaḥpākena mṛn-mayam // [Mn_5.123Kb not in M] //

saṃmārjano1pāñjanena $ sekeno7llekhanena ca &
gavāṃ ca parivāsena % bhūmiḥ śudhyati pañcabhiḥ [M: śuddhyati] // Mn_5.124[122M] //

pakṣi-jagdhaṃ gavā ghrātam $ avadhūtam avakṣutam &
dūṣitaṃ keśa-kīṭaiś ca % mṛt-prakṣepeṇa śudhyati // Mn_5.125[123M] //

yāvan nā7paity amedhyāktād $ gandho lepaś ca tat-kṛtaḥ &
tāvan mṛd-vāri cā8deyaṃ % sarvāsu dravyaśuddhiṣu // Mn_5.126[124M] //

trīṇi devāḥ pavitrāṇi $ brāhmaṇānām akalpayan &
adṛṣṭam adbhir nirṇiktaṃ % yac ca vācā praśasyate // Mn_5.127[125M] //

āpaḥ śuddhā bhūmigatā $ vaitṛṣṇyaṃ yāsu gor bhavet &
avyāptāś ced amedhyena % gandha-varṇa-rasā1nvitāḥ // Mn_5.128[126M] //

nityaṃ śuddhaḥ kāru-hastaḥ $ paṇye yac ca prasāritam [M: paṇyaṃ] &
brahmacārigataṃ bhaikṣyaṃ % nityaṃ medhyam iti sthitiḥ // Mn_5.129[127M] //

nityam āsyaṃ śuci strīṇāṃ $ śakuniḥ phalapātane &
prasrave ca śucir vatsaḥ % śvā mṛgagrahaṇe śuciḥ // Mn_5.130[128M] //

śvabhir hatasya yan māṃsaṃ $ śuci tan manur abravīt &
kravyādbhiś ca hatasyā7nyaiś % caṇḍālādyaiś ca dasyubhiḥ // Mn_5.131[129M] //

ūrdhvaṃ nābher yāni khāni $ tāni medhyāni sarvaśaḥ &
yāny adhas tāny amedhyāni % dehāc cai7va malāś cyutāḥ // Mn_5.132[130M] //

makṣikā vipruṣaś chāyā $ gaur aśvaḥ sūryaraśmayaḥ &
rajo bhūr vāyur agniś ca % sparśe medhyāni nirdiśet // Mn_5.133[131M] //

viṇ-mūtro1tsarga-śuddhy-arthaṃ $ mṛd-vāry ādeyam arthavat &
daihikānāṃ malānāṃ ca % śuddhiṣu dvādaśasv api // Mn_5.134[132M] //

vasā śukram asṛṅ majjā $ mūtra-viṭ ghrāṇa-karṇa-viṭ &
śleśma aśru dūṣikā svedo % dvādaśai7te nṛṇāṃ malāḥ // Mn_5.135[133M] //

ekā liṅge gude tisras $ tathai9katra kare daśa &
ubhayoḥ sapta dātavyā % mṛdaḥ śuddhim abhīpsatā // Mn_5.136[134M] //

etac chaucaṃ gṛhasthānāṃ $ dviguṇaṃ brahmacāriṇām &
triguṇaṃ syād vanasthānāṃ % yatīnāṃ tu caturguṇam // Mn_5.137[135M] //

kṛtvā mūtraṃ purīṣaṃ vā $ khāny ācānta upaspṛśet &
vedam adhyeṣyamāṇaś ca % annam aśnaṃś ca sarvadā // Mn_5.138[136M] //

trir ācāmed apaḥ pūrvaṃ $ dviḥ pramṛjyāt tato mukham &
śarīraṃ śaucam icchan hi % strī śūdras tu sakṛt sakṛt // Mn_5.139[137M] //

śūdrāṇāṃ māsikaṃ kāryaṃ $ vapanaṃ nyāyavartinām &
vaiśyavac chaucakalpaś ca % dvijo1cchiṣṭaṃ ca bhojanam // Mn_5.140[138M] //

no7cchiṣṭaṃ kurvate mukhyā $ vipruṣo 'ṅgaṃ na yānti yāḥ &
na śmaśrūṇi gatāny āsyaṃ % na dantāntar-adhiṣṭhitam // Mn_5.141[139M] //

spṛśanti bindavaḥ pādau $ ya ācāmayataḥ parān &
bhaumikais te samā jñeyā % na tair āprayato bhavet [M: aprayato] // Mn_5.142[140M] //

ucchiṣṭena tu saṃspṛṣṭo $ dravya-hastaḥ kathaṃ cana &
anidhāyai7va tad dravyam % ācāntaḥ śucitām iyāt // Mn_5.143[141M] //

vānto viriktaḥ snātvā tu $ ghṛtaprāśanam ācaret &
ācāmed eva bhuktvā9nnaṃ % snānaṃ maithuninaḥ smṛtam // Mn_5.144[142M] //

suptvā kṣutvā ca bhuktvā ca $ niṣṭhīvyo7ktvā9nṛtāni ca &
pītvā9po 'dhyeṣyamāṇaś ca % ācāmet prayato 'pi san // Mn_5.145[143M] //

eṣāṃ śaucavidhiḥ kṛtsno $ dravyaśuddhis tathai9va ca [M: eṣa] &
ukto vaḥ sarvavarṇānāṃ % strīṇāṃ dharmān nibodhata // Mn_5.146[144M] //

bālayā vā yuvatyā vā $ vṛddhayā vā9pi yoṣitā &
na svātantryeṇa kartavyaṃ % kiṃ cid kāryaṃ gṛheṣv api // Mn_5.147[145M] //

bālye pitur vaśe tiṣṭhet $ pāṇigrāhasya yauvane &
putrāṇāṃ bhartari prete % na bhajet strī svatantratām // Mn_5.148[146M] //

pitrā bhartrā sutair vā9pi $ ne7cched viraham ātmanaḥ &
eṣāṃ hi viraheṇa strī % garhye kuryād ubhe kule // Mn_5.149[147M] //

sadā prahṛṣṭayā bhāvyaṃ $ gṛhakārye ca dakṣayā &
susaṃskṛto1paskarayā % vyaye cā7mukta-hastayā // Mn_5.150[148M] //

yasmai dadyāt pitā tv enāṃ $ bhrātā vā9numate pituḥ &
taṃ śuśrūṣeta jīvantaṃ % saṃsthitaṃ ca na laṅghayet // Mn_5.151[149M] //

maṅgalārthaṃ svastyayanaṃ $ yajñaś cā8sāṃ prajāpateḥ &
prayujyate vivāhe tu % pradānaṃ svāmya-kāraṇam // Mn_5.152[150M] //

anṛtāv ṛtukāle ca $ mantra-saṃskārakṛt patiḥ &
sukhasya nityaṃ dāte9ha % paraloke ca yoṣitaḥ // Mn_5.153[151M] //

vi-śīlaḥ kāma-vṛtto vā $ guṇair vā parivarjitaḥ &
upacāryaḥ striyā sādhvyā % satataṃ devavat patiḥ // Mn_5.154[152M] //

nā7sti strīṇāṃ pṛthag yajño $ na vrataṃ nā7py upoṣaṇam [M: upoṣitam] &
patiṃ śuśrūṣate yena % tena svarge mahīyate // Mn_5.155[153M] //

pāṇigrāhasya sādhvī strī $ jīvato vā mṛtasya vā &
patilokam abhīpsantī % nā8caret kiṃ cid apriyam // Mn_5.156[154M] //

kāmaṃ tu ksapayed dehaṃ $ puṣpa-mūla-phalaiḥ śubhaiḥ &
na tu nāmā7pi gṛhṇīyāt % patyau prete parasya tu // Mn_5.157[155M] //

āsītā8 maraṇāt ksāntā $ niyatā brahmacāriṇī &
yo dharma ekapatnīnāṃ % kāṅkṣantī tam anuttamam // Mn_5.158[156M] //

anekāni sahasrāṇi $ kumāra-brahmacāriṇām &
divaṃ gatāni viprāṇām % akṛtvā kulasaṃtatim // Mn_5.159[157M] //

mṛte bhartari sāḍhvī strī $ brahmacarye vyavasthitā &
svargaṃ gacchaty aputrā9pi % yathā te brahmacāriṇaḥ // Mn_5.160[158M] //

apatyalobhād yā tu strī $ bhartāram ativartate &
se9ha nindām avāpnoti % paralokāc ca hīyate // Mn_5.161[159M] //

nā7nyo1tpannā prajā9stī7ha $ na cā7py anyaparigrahe [M: na cā7nyasya parigrahe] &
na dvitīyaś ca sādhvīnāṃ % kva cid bharto9padiśyate // Mn_5.162[160M] //

patiṃ hitvā9pakṛṣṭaṃ svam $ utkṛṣṭaṃ yā niṣevate [M: hitvā9vakṛṣṭaṃ] &
nindyai9va sā bhavel loke % para-pūrve9ti co7cyate // Mn_5.163[161M] //

vyabhicārāt tu bhartuḥ strī $ loke prāpnoti nindyatām [M: vyabhicāre tu] &
śṛgāla-yoniṃ prāpnoti % pāpa-rogaiś ca pīḍyate // Mn_5.164[162M] //

patiṃ yā nā7bhicarati $ mano-vāg-dehasaṃyutā [M: -dehasaṃyatā] &
sā bhartṛlokam āpnoti % sadbhiḥ sādhvī9ti co7cyate // Mn_5.165[163M] //

anena nārī vṛttena $ mano-vāg-dehasaṃyatā &
ihā7gryāṃ kīrtim āpnoti % patilokaṃ paratra ca // Mn_5.166[164M] //

evaṃ vṛttāṃ sa-varṇāṃ strīṃ $ dvijātiḥ pūrvamāriṇīm &
dāhayed agnihotreṇa % yajñapātraiś ca dharmavit // Mn_5.167[165M] //

bhāryāyai pūrvamāriṇyai $ dattvā9gnīn antyakarmaṇi &
punar dārakriyāṃ kuryāt % punar ādhānam eva ca // Mn_5.168[166M] //

anena vidhinā nityaṃ $ pañcayajñān na hāpayet &
dvitīyam āyuṣo bhāgaṃ % kṛta-dāro gṛhe vaset // Mn_5.169[167M] //







evaṃ gṛhāśrame sthitvā $ vidhivat snātako dvijaḥ &
vane vaset tu niyato % yathāvad vijite1ndriyaḥ // Mn_6.1 //

gṛhasthas tu yathā paśyed $ valī-palitam ātmanaḥ &
apatyasyai7va cā7patyaṃ % tadā9raṇyaṃ samāśrayet // Mn_6.2 //

saṃtyajya grāmyam āhāraṃ $ sarvaṃ cai7va paricchadam &
putreṣu bhāryāṃ nikṣipya % vanaṃ gacchet sahai7va vā // Mn_6.3 //

agnihotraṃ samādāya $ gṛhyaṃ cā7gniparicchadam &
grāmād araṇyaṃ niḥsṛtya % nivasen niyate1ndriyaḥ [M: niṣkramya] // Mn_6.4 //

muny-annair vividhair medhyaiḥ $ śāka-mūla-phalena vā &
etān eva mahāyajñān % nirvaped vidhipūrvakam // Mn_6.5 //

vasīta carma cīraṃ vā $ sāyaṃ snāyāt prage tathā &
jaṭāś ca bibhṛyān nityaṃ % śmaśru-loma-nakhāni ca // Mn_6.6 //

yad-bhakṣyaṃ syād tato dadyād $ baliṃ bhikṣāṃ ca śaktitaḥ [M: yadbhakṣaḥ] &
am-mūla-phala-bhikṣābhir % arcayed āśramāgatān [M:āśramāgatam] // Mn_6.7 //

svādhyāye nityayuktaḥ syād $ dānto maitraḥ samāhitaḥ &
dātā nityam anādātā % sarvabhūtānukampakaḥ // Mn_6.8 //

vaitānikaṃ ca juhuyād $ agnihotraṃ yathāvidhi &
darśam askandayan parva % paurṇamāsaṃ ca yogataḥ // Mn_6.9 //
ṛkṣeṣṭy-āgrayaṇaṃ cai7va $ cāturmāsyāni cā8haret [M: darśeṣṭy-āgrayaṇaṃ] &
turāyaṇaṃ ca kramaśo % dakṣasyāyanam eva ca [KM: dākṣasyāyanam] // Mn_6.10 //

vāsanta-śāradair medhyair $ muny-annaiḥ svayam āhṛtaiḥ &
puroḍāśāṃś carūṃś cai7va % vidhivan nirvapet pṛthak // Mn_6.11 //

devatābhyas tu tad dhutvā $ vanyaṃ medhyataraṃ haviḥ &
śeṣam ātmani yuñjīta % lavaṇaṃ ca svayaṃ kṛtam // Mn_6.12 //

sthalajā1udakaśākāni $ puṣpa-mūla-phalāni ca &
medhyavṛkṣo1dbhavāny adyāt % snehāṃś ca phala-saṃbhavān // Mn_6.13 //

varjayen madhu māṃsaṃ ca $ bhaumāni kavakāni ca &
bhūstṛṇaṃ śigrukaṃ cai7va % śleśmātaka-phalāni ca // Mn_6.14 //

tyajed āśvayuje māsi $ muny-annaṃ pūrvasaṃcitam &
jīrṇāni cai7va vāsāṃsi % śāka-mūla-phalāni ca // Mn_6.15 //

na phālakṛṣṭam aśnīyād $ utsṛṣṭam api kena cit &
na grāmajātāny ārto 'pi % mūlāṇi ca phalāni ca [M: puṣpāni ca phalāni ca] // Mn_6.16 //

agnipakvā1śano vā syāt $ kālapakvabhug eva vā &
aśma-kuṭṭo bhaved vā9pi % danto1lūkhaliko 'pi vā // Mn_6.17 //

sadyaḥ prakṣālako vā syān $ māsa-saṃcayiko 'pi vā &
ṣaṇmāsa-nicayo vā syāt % samā-nicaya eva vā // Mn_6.18 //

naktaṃ cā7nnaṃ samaśnīyād $ divā vā0hṛtya śaktitaḥ &
caturthakāliko vā syāt % syād vā9py aṣṭama-kālikaḥ // Mn_6.19 //

cāndrāyaṇavidhānair vā $ śukla-kṛṣṇe ca vartayet &
pakṣāntayor vā9py aśnīyād % yavāgūṃ kvathitāṃ sakṛt // Mn_6.20 //

puṣpa-mūla-phalair vā9pi $ kevalair vartayet sadā &
kālapakvaiḥ svayaṃ śīrṇair % vaikhānasamate sthitaḥ // Mn_6.21 //

bhūmau viparivarteta $ tiṣṭhed vā prapadair dinam &
sthānā3sanābhyāṃ viharet % savaneṣū7payann apaḥ // Mn_6.22 //

grīṣme pañca-tapās tu syād $ varṣāsv abhrā1vakāśikaḥ &
ārdra-vāsās tu hemante % kramaśo vardhayaṃs tapaḥ // Mn_6.23 //

upaspṛśaṃs triṣavaṇaṃ $ pitṝn devāṃś ca tarpayet &
tapaś caraṃś co7grataraṃ % śoṣayed deham ātmanaḥ // Mn_6.24 //

agnīn ātmani vaitānān $ samāropya yathāvidhi &
anagnir aniketaḥ syān % munir mūla-phalā1śanaḥ // Mn_6.25 //

aprayatnaḥ sukhārtheṣu $ brahmacārī dharā4śayaḥ &
śaraṇeṣv amamaś cai7va % vṛkṣamūla-niketanaḥ // Mn_6.26 //

tāpaseṣv eva vipreṣu $ yātrikaṃ bhaikṣam āharet &
gṛhamedhiṣu cā7nyeṣu % dvijeṣu vanavāsiṣu // Mn_6.27 //

grāmād āhṛtya vā9śnīyād $ aṣṭau grāsān vane vasan &
pratigṛhya puṭenai7va % pāṇinā śakalena vā // Mn_6.28 //

etāś cā7nyāś ca seveta $ dīkṣā vipro vane vasan &
vividhāś cā7upaniṣadīr % ātmasaṃsiddhaye śrutīḥ // Mn_6.29 //

ṛṣibhir brāhmaṇaiś cai7va $ gṛhasthair eva sevitāḥ &
vidyā-tapo-vivṛddhyarthaṃ % śarīrasya ca śuddhaye // Mn_6.30 //

aparājitāṃ vā0sthāya $ vrajed diśam ajihmagaḥ &
ā nipātāc charīrasya % yukto vāry-anilā1śanaḥ // Mn_6.31 //

āsāṃ maharṣicaryāṇāṃ $ tyaktvā9nyatamayā tanum &
vīta-śoka-bhayo vipro % brahmaloke mahīyate // Mn_6.32 //

vaneṣu ca vihṛtyai7vaṃ $ tṛtīyaṃ bhāgam āyuṣaḥ &
caturtham āyuṣo bhāgaṃ % tyakvā saṅgān parivrajet // Mn_6.33 //

āśramād āśramaṃ gatvā $ huta-homo jite1ndriyaḥ &
bhikṣā-bali-pariśrāntaḥ % pravrajan pretya vardhate // Mn_6.34 //

ṛṇāni trīṇy apākṛtya $ mano mokṣe niveśayet &
anapākṛtya mokṣaṃ tu % sevamāno vrajaty adhaḥ // Mn_6.35 //

adhītya vidhivad vedān $ putrāṃś co7tpādya dharmataḥ &
iṣṭvā ca śaktito yajñair % mano mokṣe niveśayet // Mn_6.36 //

anadhītya dvijo vedān $ anutpādya tathā sutān [M: tathā prajām] &
aniṣṭvā cai7va yajñaiś ca % mokṣam icchan vrajaty adhaḥ // Mn_6.37 //

prājāpatyaṃ nirupye7ṣṭiṃ $ sarvavedasa-dakṣiṇām [M: sārvavedasadakṣiṇām] &
ātmany agnīn samāropya % brāhmaṇaḥ pravrajed gṛhāt // Mn_6.38 //

yo dattvā sarvabhūtebhyaḥ $ pravrajaty abhayaṃ gṛhāt &
tasya tejomayā lokā % bhavanti brahmavādinaḥ // Mn_6.39 //

yasmād aṇv api bhūtānāṃ $ dvijān no7tpadyate bhayam &
tasya dehād vimuktasya % bhayaṃ nā7sti kutaś cana // Mn_6.40 //

agārād abhiniṣkrāntaḥ $ pavitro1pacito muniḥ &
samupoḍheṣu kāmeṣu % nir-apekṣaḥ parivrajet // Mn_6.41 //

eka eva caren nityaṃ $ siddhyartham asahāyavān &
siddhim ekasya saṃpaśyan % na jahāti na hīyate [M: siddham] // Mn_6.42 //

anagnir aniketaḥ syād $ grāmam annārtham āśrayet &
upekṣako 'saṃkusuko % munir bhāvasamāhitaḥ [M: a-sāṃkusuko] // Mn_6.43 //

kapālaṃ vṛkṣamūlāni $ kucelam asahāyatā [M: kucailam] &
samatā cai7va sarvasminn % etan muktasya lakṣaṇam // Mn_6.44 //

nā7bhinandeta maraṇaṃ $ nā7bhinandeta jīvitam &
kālam eva pratīkṣeta % nirveśaṃ bhṛtako yathā // Mn_6.45 //

dṛṣṭipūtaṃ nyaset pādaṃ $ vastrapūtaṃ jalaṃ pibet &
satyapūtāṃ vaded vācaṃ % manaḥpūtaṃ samācaret // Mn_6.46 //

ativādāṃs titikṣeta $ nā7vamanyeta kaṃ cana &
na ce7maṃ deham āśritya % vairaṃ kurvīta kena cit // Mn_6.47 //

kruddhyantaṃ na pratikrudhyed $ ākruṣṭaḥ kuśalaṃ vadet &
saptadvārāvakīrṇāṃ ca % na vācam anṛtāṃ vadet // Mn_6.48 //

adhyātma-ratir āsīno $ nir-apekṣo nir-āmiṣaḥ &
ātmanai9va sahāyena % sukhārthī vicared iha // Mn_6.49 //

na co7tpāta-nimittābhyāṃ $ na nakṣatrā1ṅgavidyayā &
nā7nuśāsana-vādābhyāṃ % bhikṣāṃ lipseta karhi cit // Mn_6.50 //

na tāpasair brāhmaṇair vā $ vayobhir api vā śvabhiḥ &
ākīrṇaṃ bhikṣukair vā9nyair % agāram upasaṃvrajet // Mn_6.51 //

kḷpta-keśa-nakha-śmaśruḥ $ pātrī daṇḍī kusumbhavān &
vicaren niyato nityaṃ % sarvabhūtāny apīḍayan // Mn_6.52 //

ataijasāni pātrāṇi $ tasya syur nir-vraṇāni ca &
teṣām adbhiḥ smṛtaṃ śaucaṃ % camasānām ivā7dhvare // Mn_6.53 //

alābuṃ dārupātraṃ ca $ mṛṇmayaṃ vaidalaṃ tathā &
etāṇi yatipātrāṇi % manuḥ svāyaṃbhuvo 'bravīt // Mn_6.54 //

ekakālaṃ cared bhaikṣaṃ $ na prasajjeta vistare &
bhaikṣe prasakto hi yatir % viṣayeṣv api sajjati // Mn_6.55 //

vi-dhūme sanna-musale $ vy-aṅgāre bhuktavaj-jane &
vṛtte śarāvasaṃpāte % bhikṣāṃ nityaṃ yatiś caret // Mn_6.56 //

alābhe na viṣadī syāl $ lābhe cai7va na harṣayet &
prāṇayātrika-mātraḥ syān % mātrāsaṅgād vinirgataḥ // Mn_6.57 //

abhipūjitalābhāṃs tu $ jugupsetai7va sarvaśaḥ &
abhipūjitalābhaiś ca % yatir mukto 'pi badhyate // Mn_6.58 //

alpānnābhyavahāreṇa $ rahaḥsthānā3sanena ca &
hriyamāṇāni viṣayair % indriyāṇi nivartayet // Mn_6.59 //

indriyāṇāṃ nirodhena $ rāga-dveśa-kṣayeṇa ca &
ahiṃsayā ca bhūtānām % amṛtatvāya kalpate // Mn_6.60 //

avekṣeta gatīr nṝṇāṃ $ karmadoṣa-samudbhavāḥ &
niraye cai7va patanaṃ % yātanāś ca yamakṣaye // Mn_6.61 //

viprayogaṃ priyaiś cai7va $ saṃyogaṃ ca tathā9priyaiḥ &
jarayā cā7bhibhavanaṃ % vyādhibhiś co7papīḍanaṃ // Mn_6.62 //

dehād utkramaṇaṃ cā7ṣmāt $ punar garbhe ca saṃbhavam &
yonikoṭisahasreṣu % sṛtīś cā7syā7ntarātmanaḥ // Mn_6.63 //

adharma-prabhavaṃ cai7va $ duḥkhayogaṃ śarīriṇām &
dharmārtha-prabhavaṃ cai7va % sukhasaṃyogam akṣayam // Mn_6.64 //

sūkṣmatāṃ cā7nvavekṣeta $ yogena paramātmanaḥ &
deheṣu ca samutpattim % uttameṣv adhameṣu ca [M: deheṣu caivopapattim] // Mn_6.65 //

dūṣito 'pi cared dharmaṃ $ yatra tatrā8śrame rataḥ [M: bhūṣito 'pi] &
samaḥ sarveṣu bhūteṣu % na liṅgaṃ dharmakāraṇam // Mn_6.66 //

phalaṃ katakavṛkṣasya $ yady apy ambuprasādakam &
na nāmagrahaṇād eva % tasya vāri prasīdati // Mn_6.67 //

saṃrakṣaṇārthaṃ jantūnāṃ $ rātrāv ahani vā sadā &
śarīrasyā7tyaye cai7va % samīkṣya vasudhāṃ caret // Mn_6.68 //

ahnā rātryā ca yāñ jantūn $ hinasty ajñānato yatiḥ &
teṣāṃ snātvā viśuddhyarthaṃ % prāṇāyāmān ṣaḍ ācaret // Mn_6.69 //

prāṇāyāmā brāhmaṇasya $ trayo 'pi vidhivat kṛtāḥ &
vyāhṛti-praṇavair yuktā % vijñeyaṃ paramaṃ tapaḥ // Mn_6.70 //

dahyante dhmāyamānānāṃ $ dhātūnāṃ hi yathā malāḥ &
tathe9ndriyāṇāṃ dahyante % doṣāḥ prāṇasya nigrahāt // Mn_6.71 //

prāṇāyamair dahed doṣān $ dhāraṇābhiś ca kilbiṣam &
pratyāhāreṇa saṃsargān % dhyānenā7nīśvarān guṇān // Mn_6.72 //

uccāvaceṣu bhūteṣu $ durjñeyām akṛtā3tmabhiḥ &
dhyānayogena saṃpaśyed % gatim asyā7ntarātmanaḥ // Mn_6.73 //

samyagdarśanasaṃpannaḥ $ karmabhir na nibadhyate &
darśanena vihīnas tu % saṃsāraṃ pratipadyate // Mn_6.74 //

ahiṃsaye9ndriyā1saṅgair $ vaidikaiś cai7va karmabhiḥ &
tapasaś caraṇaiś co7graiḥ % sādhayantī7ha tatpadam // Mn_6.75 //

asthi-sthūṇaṃ snāyuyutaṃ $ māṃsa-śoṇita-lepanam &
carmāvanaddhaṃ dur-gandhi % pūrṇaṃ mūtra-purīṣayoḥ // Mn_6.76 //

jarā-śokasamāviṣṭaṃ $ rogāyatanam āturam &
rajasvalam anityaṃ ca % bhūtāvāsam imaṃ tyajet // Mn_6.77 //

nadīkūlaṃ yathā vṛkṣo $ vṛkṣaṃ vā śakunir yathā &
tathā tyajann imaṃ dehaṃ % kṛcchrād grāhād vimucyate // Mn_6.78 //

priyeṣu sveṣu sukṛtam $ apriyeṣu ca duṣkṛtam &
visṛjya dhyānayogena % brahmā7bhyeti sanātanam // Mn_6.79 //

yadā bhāvena bhavati $ sarvabhāveṣu niḥspṛhaḥ &
tadā sukham avāpnoti % pretya ce7ha ca śāśvatam // Mn_6.80 //

anena vidhinā sarvāṃs $ tyaktvā saṅgāñ śanaiḥ śanaiḥ &
sarvadvandvavinirmukto % brahmaṇy evā7vatiṣṭhate // Mn_6.81 //

dhyānikaṃ sarvam evai7tad $ yad etad abhiśabditam &
na hy anadhyātmavit kaś cit % kriyāphalam upāśnute // Mn_6.82 //

adhiyajñaṃ brahma japed $ ādhidaivikam eva ca &
ādhyātmikaṃ ca satataṃ % vedāntābhihitaṃ ca yat // Mn_6.83 //

idaṃ śaraṇam ajñānām $ idam eva vijānatām &
idam anvicchatāṃ svargam % idam ānantyam icchatām // Mn_6.84 //

anena kramayogena $ parivrajati yo dvijaḥ &
sa vidhūye7ha pāpmānaṃ % paraṃ brahmā7dhigacchati // Mn_6.85 //



eṣa dharmo 'nuśiṣṭo vo $ yatīnāṃ niyatā3tmanām &
vedasaṃnyāsikānāṃ tu % karmayogaṃ nibodhata // Mn_6.86 //

brahmacārī gṛhasthaś ca $ vānaprastho yatis tathā &
ete gṛhastha-prabhavāś % catvāraḥ pṛthag āśramāḥ // Mn_6.87 //

sarve 'pi kramaśas tv ete $ yathāśāstraṃ niṣevitāḥ &
yatho2kta-kāriṇaṃ vipraṃ % nayanti paramāṃ gatim // Mn_6.88 //

sarveṣām api cai7teṣāṃ $ veda-smṛtividhānataḥ [M: veda-śrutividhānataḥ] &
gṛhastha ucyate śreṣṭhaḥ % sa trīn etān bibharti hi // Mn_6.89 //

yathā nadī-nadāḥ sarve $ sāgare yānti saṃsthitim &
tathai9vā8śramiṇaḥ sarve % gṛhasthe yānti saṃsthitim // Mn_6.90 //

caturbhir api cai7vai7tair $ nityam āśramibhir dvijaiḥ &
daśa-lakṣaṇako dharmaḥ % sevitavyaḥ prayatnataḥ // Mn_6.91 //

dhṛtiḥ kṣamā damo 'steyaṃ $ śaucam indriyanigrahaḥ &
dhīr vidyā satyam akrodho % daśakaṃ dharmalakṣaṇam // Mn_6.92 //

daśa lakṣaṇāni dharmasya $ ye viprāḥ samadhīyate &
adhītya cā7nuvartante % te yānti paramāṃ gatim // Mn_6.93 //

daśa-lakṣaṇakaṃ dharmam $ anutiṣṭhan samāhitaḥ &
vedāntaṃ vidhivac chrutvā % saṃnyased anṛṇo dvijaḥ // Mn_6.94 //

saṃnyasya sarvakarmāṇi $ karmadoṣān apānudan &
niyato vedam abhyasya % putraiśvarye sukhaṃ vaset // Mn_6.95 //

evaṃ saṃnyasya karmāṇi $ svakārya-paramo 'spṛhaḥ &
saṃnyāsenā7pahatyai7naḥ % prāpnoti paramaṃ gatim // Mn_6.96 //

eṣa vo 'bhihito dharmo $ brāhmaṇasya catur-vidhaḥ &
puṇyo 'kṣaya-phalaḥ pretya % rājñāṃ dharmaṃ nibodhata // Mn_6.97 //




rājadharmān pravakṣyāmi $ yathāvṛtto bhaven nṛpaḥ &
saṃbhavaś ca yathā tasya % siddhiś ca paramā yathā // Mn_7.1 //

brāhmaṃ prāptena saṃskāraṃ $ kṣatriyeṇa yathāvidhi &
sarvasyā7sya yathānyāyaṃ % kartavyaṃ parirakṣaṇam // Mn_7.2 //

arājake hi loke 'smin $ sarvato vidruto bhayāt &
rakṣārtham asya sarvasya % rājānam asṛjat prabhuḥ // Mn_7.3 //

indrā1nila-yamā1rkāṇām $ agneś ca varuṇasya ca &
candra-vitteśayoś cai7va % mātrā nirhṛtya śāśvatīḥ // Mn_7.4 //

yasmād eṣāṃ surendrāṇāṃ $ mātrābhyo nirmito nṛpaḥ &
tasmād abhibhavaty eṣa % sarvabhūtāni tejasā // Mn_7.5 //

tapaty ādityavac cai7ṣa $ cakṣūṃṣi ca manāṃsi ca &
na cai7naṃ bhuvi śaknoti % kaś cid apy abhivīkṣitum // Mn_7.6 //

so 'gnir bhavati vāyuś ca $ so 'rkaḥ somaḥ sa dharmarāṭ &
sa kuberaḥ sa varuṇaḥ % sa mahendraḥ prabhāvataḥ [M: sa ce7ndraḥ svaprabhāvataḥ] // Mn_7.7 //

bālo 'pi nā7vamāntavyo $ manuṣya iti bhūmipaḥ &
mahatī devatā hy eṣā % nararūpeṇa tiṣṭhati // Mn_7.8 //

ekam eva dahaty agnir $ naraṃ durupasarpiṇam &
kulaṃ dahati rājā9gniḥ % sa-paśu-dravyasaṃcayam // Mn_7.9 //

kāryaṃ so 'vekṣya śaktiṃ ca $ deśa-kālau ca tattvataḥ &
kurute dharmasiddhyarthaṃ % viśvarūpaṃ punaḥ punaḥ // Mn_7.10 //

yasya prasāde padmā śrīr $ vijayaś ca parākrame &
mṛtyuś ca vasati krodhe % sarvatejomayo hi saḥ // Mn_7.11 //

taṃ yas tu dveṣṭi saṃmohāt $ sa vinaśyaty asaṃśayam &
tasya hy āśu vināśāya % rājā prakurute manaḥ // Mn_7.12 //

tasmād dharmaṃ yam iṣṭeṣu $ sa vyavasyen narādhipaḥ &
aniṣṭaṃ cā7py aniṣṭeṣu % taṃ dharmaṃ na vicālayet // Mn_7.13 //



tasyārthe sarvabhūtānāṃ $ goptāraṃ dharmam ātmajam [M: tadarthaṃ] &
brahmatejomayaṃ daṇḍam % asṛjat pūrvam īśvaraḥ // Mn_7.14 //

tasya sarvāṇi bhūtāni $ sthāvarāṇi carāṇi ca &
bhayād bhogāya kalpante % svadharmān na calanti ca // Mn_7.15 //

taṃ deśa-kālau śaktiṃ ca $ vidyāṃ cā7vekṣya tattvataḥ &
yathārhataḥ saṃpraṇayen % nareṣv anyāya-vartiṣu // Mn_7.16 //

sa rājā puruṣo daṇḍaḥ $ sa netā śāsitā ca saḥ &
caturṇām āśramāṇāṃ ca % dharmasya pratibhūḥ smṛtaḥ // Mn_7.17 //

daṇḍaḥ śāsti prajāḥ sarvā $ daṇḍa evā7bhirakṣati &
daṇḍaḥ supteṣu jāgarti % daṇḍaṃ dharmaṃ vidur budhāḥ // Mn_7.18 //

samīkṣya sa dhṛtaḥ samyak $ sarvā rañjayati prajāḥ &
asamīkṣya praṇītas tu % vināśayati sarvataḥ // Mn_7.19 //

yadi na praṇayed rājā $ daṇḍaṃ daṇḍyeṣv atandritaḥ &
śūle matsyān ivā7pakṣyan % durbalān balavattarāḥ // Mn_7.20 //

adyāt kākaḥ puroḍāśaṃ $ śvā ca lihyād dhavis tathā [M: śvā9valihyādd] &
svāmyaṃ ca na syāt kasmiṃś cit % pravartetā7dharo1ttaram // Mn_7.21 //

sarvo daṇḍajito loko $ durlabho hi śucir naraḥ &
daṇḍasya hi bhayāt sarvaṃ % jagad bhogāya kalpate // Mn_7.22 //

deva-dānava-gandharvā $ rakṣāṃsi patago1ragāḥ &
te 'pi bhogāya kalpante % daṇḍenai7va nipīḍitāḥ // Mn_7.23 //

duṣyeyuḥ sarvavarṇāś ca $ bhidyeran sarvasetavaḥ &
sarvalokaprakopaś ca % bhaved daṇḍasya vibhramāt // Mn_7.24 //

yatra śyāmo lohitā1kṣo $ daṇḍaś carati pāpahā &
prajās tatra na muhyanti % netā cet sādhu paśyati // Mn_7.25 //

tasyā8huḥ saṃpraṇetāraṃ $ rājānaṃ satyavādinam &
samīkṣyakāriṇaṃ prājñaṃ % dharma-kāmā1rtha-kovidam // Mn_7.26 //

taṃ rājā praṇayan samyak $ trivargeṇā7bhivardhate &
kāmā3tmā viṣamaḥ kṣudro % daṇḍenai7va nihanyate [M: kāmā1ndho] // Mn_7.27 //

daṇḍo hi sumahat-tejo $ durdharaś cā7kṛtā3tmabhiḥ &
dharmād vicalitaṃ hanti % nṛpam eva sa-bāndhavam // Mn_7.28 //

tato durgaṃ ca rāṣṭraṃ ca $ lokaṃ ca sa-carā1caram &
antarikṣagatāṃś cai7va % munīn devāṃś ca pīḍayet // Mn_7.29 //

so 'sahāyena mūḍhena $ lubdhenā7kṛta-buddhinā &
na śakyo nyāyato netuṃ % saktena viṣayeṣu ca // Mn_7.30 //

śucinā satyasaṃdhena $ yathāśāstrā1nusāriṇā &
praṇetuṃ śakyate daṇḍaḥ % susahāyena dhīmatā // Mn_7.31 //

svarāṣṭre nyāyavṛttaḥ syād $ bhṛśa-daṇḍaś ca śatruṣu &
suhṛtsv ajihmaḥ snigdheṣu % brāhmaṇeṣu kṣamānvitaḥ // Mn_7.32 //

evaṃvṛttasya nṛpateḥ $ śilo2ñchenā7pi jīvataḥ &
vistīryate yaśo loke % tailabindur ivā7mbhasi // Mn_7.33 //

atas tu viparītasya $ nṛpater ajitā3tmanaḥ &
saṃkṣipyate yaśo loke % ghṛtabindur ivā7mbhasi // Mn_7.34 //

sve sve dharme niviṣṭānāṃ $ sarveṣām anupūrvaśaḥ &
varṇānām āśramāṇāṃ ca % rājā sṛṣṭo 'bhirakṣitā // Mn_7.35 //

tena yad yat sa-bhṛtyena $ kartavyaṃ rakṣatā prajāḥ &
tat tad vo 'haṃ pravakṣyāmi % yathāvad anupūrvaśaḥ // Mn_7.36 //

brāhmaṇān paryupāsīta $ prātar utthāya pārthivaḥ &
traividyavṛddhān viduṣas % tiṣṭhet teṣāṃ ca śāsane // Mn_7.37 //

vṛddhāṃś ca nityaṃ seveta $ viprān vedavidaḥ śucīn &
vṛddhasevī hi satataṃ % rakṣobhir api pūjyate // Mn_7.38 //

tebhyo 'dhigacched vinayaṃ $ vinītā3tmā9pi nityaśaḥ &
vinītā3tmā hi nṛpatir % na vinaśyati karhi cit // Mn_7.39 //

bahavo 'vinayān naṣṭā $ rājānaḥ sa-paricchadāḥ [M: sa-parigrahāḥ] &
vanasthā api rājyāni % vinayāt pratipedire // Mn_7.40 //

veno vinaṣṭo 'vinayān $ nahuṣaś cai7va pārthivaḥ &
sudāḥ paijavanaś cai7va % sumukho nimir eva ca // Mn_7.41 //

pṛthus tu vinayād rājyaṃ $ prāptavān manur eva ca &
kuberaś ca dhanaiśvaryaṃ % brāhmaṇyaṃ cai7va gādhijaḥ // Mn_7.42 //

traividyebhyas trayīṃ vidyāṃ $ daṇḍanītiṃ ca śāśvatīm [M: trayīṃ vidyāt] &
ānvīkṣikīṃ cā8tmavidyāṃ % vārtārambhāṃś ca lokataḥ // Mn_7.43 //

indriyāṇāṃ jaye yogaṃ $ samātiṣṭhed divā-niśam &
jite1ndriyo hi śaknoti % vaśe sthāpayituṃ prajāḥ // Mn_7.44 //

daśa kāma-samutthāni $ tathā9ṣṭau krodhajāni ca &
vyasanāni dur-antāni % prayatnena vivarjayet // Mn_7.45 //

kāmajeṣu prasakto hi $ vyasaneṣu mahīpatiḥ &
viyujyate 'rtha-dharmābhyāṃ % krodhajeṣv ātmanai9va tu // Mn_7.46 //

mṛgayā9kṣo divāsvapnaḥ $ parivādaḥ striyo madaḥ &
tauryatrikaṃ vṛthāṭyā ca % kāmajo daśako gaṇaḥ // Mn_7.47 //

paiśunyaṃ sāhasaṃ droha $ īrṣyā2sūyā2rthadūṣaṇam &
vāgdaṇḍajaṃ ca pāruṣyaṃ % krodhajo 'pi gaṇo 'ṣṭakaḥ // Mn_7.48 //

dvayor apy etayor mūlaṃ $ yaṃ sarve kavayo viduḥ &
taṃ yatnena jayel lobhaṃ % tajjāv etāv ubhau gaṇau // Mn_7.49 //

pānam akṣāḥ striyaś cai7va $ mṛgayā ca yathākramam &
etat kaṣṭatamaṃ vidyāc % catuṣkaṃ kāmaje gaṇe // Mn_7.50 //

daṇḍasya pātanaṃ cai7va $ vākpāruṣyā1rthadūṣaṇe &
krodhaje 'pi gaṇe vidyāt % kaṣṭam etat trikaṃ sadā // Mn_7.51 //

saptakasyā7sya vargasya $ sarvatrai7vā7nuṣaṅgiṇaḥ &
pūrvaṃ pūrvaṃ gurutaraṃ % vidyād vyasanam ātmavān // Mn_7.52 //

vyasanasya ca mṛtyoś ca $ vyasanaṃ kaṣṭam ucyate &
vyasany adho 'dho vrajati % svar yāty avyasanī mṛtaḥ // Mn_7.53 //

maulāñ śāstravidaḥ śūrāṃl $ labdha-lakṣān kulo1dbhavān [M: kulo1dgatān] &
sacivān sapta cā7ṣṭau vā % prakurvīta parīkṣitān [M: kurvīta suparīkṣitān] // Mn_7.54 //

api yat sukaraṃ karma $ tad apy ekena duṣkaram &
viśeṣato 'sahāyena % kiṃ tu rājyaṃ maho2dayam [M: kiṃ nu] // Mn_7.55 //

taiḥ sārdhaṃ cintayen nityaṃ $ sāmānyaṃ saṃdhi-vigraham &
sthānaṃ samudayaṃ guptiṃ % labdhapraśamanāni ca // Mn_7.56 //

teṣāṃ svaṃ svam abhiprāyam $ upalabhya pṛthak pṛthak &
samastānāṃ ca kāryeṣu % vidadhyād dhitam ātmanaḥ // Mn_7.57 //

sarveṣāṃ tu viśiṣṭena $ brāhmaṇena vipaścitā &
mantrayet paramaṃ mantraṃ % rājā ṣāḍguṇyasaṃyutam // Mn_7.58 //

nityaṃ tasmin samāśvastaḥ $ sarvakāryāṇi niḥkṣipet [M: nikṣipet] &
tena sārdhaṃ viniścitya % tataḥ karma samārabhet // Mn_7.59 //

anyān api prakurvīta $ śucīn prājñān avasthitān &
samyag arthasamāhartṝn % amātyān suparīkṣitān // Mn_7.60 //

nirvartetā7sya yāvadbhir $ itikartavyatā nṛbhiḥ &
tāvato 'tandritān dakṣān % prakurvīta vicakṣaṇān // Mn_7.61 //

teṣām arthe niyuñjīta $ śūrān dakṣān kulo1dgatān &
śucīn ākara-karmānte % bhīrūn antarniveśane // Mn_7.62 //

dūtaṃ cai7va prakurvīta $ sarvaśāstra-viśāradam &
iṅgitā3kāra-ceṣṭajñaṃ % śuciṃ dakṣaṃ kulo1dgatam // Mn_7.63 //

anuraktaḥ śucir dakṣaḥ $ smṛtimān deśa-kālavit &
vapuṣmān vītabhīr vāgmī % dūto rājñaḥ praśasyate // Mn_7.64 //

amātye daṇḍa āyatto $ daṇḍe vainayikī kriyā &
nṛpatau kośa-rāṣṭre ca % dūte saṃdhi-viparyayau // Mn_7.65 //

dūta eva hi saṃdhatte $ bhinatty eva ca saṃhatān &
dūtas tat kurute karma % bhidyante yena mānavaḥ // Mn_7.66 //

sa vidyād asya kṛtyeṣu $ nirgūḍhe1ṅgita-ceṣṭitaiḥ &
ākāram iṅgitaṃ ceṣṭāṃ % bhṛtyeṣu ca cikīrṣitam // Mn_7.67 //

buddhvā ca sarvaṃ tattvena $ pararājacikīrṣitam &
tathā prayatnam ātiṣṭhed % yathā0tmānaṃ na pīḍayet // Mn_7.68 //

jāṅgalaṃ sasyasaṃpannam $ ārya-prāyam anāvilam &
ramyam ānata-sāmantaṃ % svājīvyaṃ deśam āvaset // Mn_7.69 //

dhanva-durgaṃ mahī-durgam $ ab-durgaṃ vārkṣam eva vā &
nṛdurgaṃ giridurgaṃ vā % samāśritya vaset puram // Mn_7.70 //

sarveṇa tu prayatnena $ giridurgaṃ samāśrayet &
eṣāṃ hi bāhuguṇyena % giridurgaṃ viśiṣyate // Mn_7.71 //

triṇy ādyāny āśritās tv eṣāṃ $ mṛga-gartāśrayā1pcarāḥ &
trīṇy uttarāṇi kramaśaḥ % plavaṃgama-narā1marāḥ // Mn_7.72 //

yathā durgāśritān etān $ no7pahiṃsanti śatravaḥ &
tathā9rayo na hiṃsanti % nṛpaṃ durgasamāśritam // Mn_7.73 //

ekaḥ śataṃ yodhayati $ prākārastho dhanurdharaḥ &
śataṃ daśasahasrāṇi % tasmād durgaṃ vidhīyate // Mn_7.74 //

tat syād āyudhasaṃpannaṃ $ dhana-dhānyena vāhanaiḥ &
brāhmaṇaiḥ śilpibhir yantrair % yavaseno7dakena ca // Mn_7.75 //

tasya madhye suparyāptaṃ $ kārayed gṛham ātmanaḥ &
guptaṃ sarvartukaṃ śubhraṃ % jala-vṛkṣasamanvitam // Mn_7.76 //

tad adhyāsyo7dvahed bhāryāṃ $ sa-varṇāṃ lakṣaṇānvitām &
kule mahati saṃbhūtāṃ % hṛdyāṃ rūpa-guṇānvītām // Mn_7.77 //

purohitaṃ ca kurvīta $ vṛṇuyād eva ca rtvijaḥ &
te 'sya gṛhyāṇi karmāṇi % kuryur vaitānikāni ca // Mn_7.78 //

yajeta rājā kratubhir $ vividhair āpta-dakṣiṇaiḥ &
dharmārthaṃ cai7va viprebhyo % dadyād bhogān dhanāni ca // Mn_7.79 //

sāṃvatsarikam āptaiś ca $ rāṣṭrād āhārayed balim &
syāc cā8mnāya-paro loke % varteta pitṛvan nṛṣu // Mn_7.80 //

adhyakṣān vividhān kuryāt $ tatra tatra vipaścitaḥ &
te 'sya sarvāṇy avekṣeran % nṛṇāṃ kāryāṇi kurvatām // Mn_7.81 //

āvṛttānāṃ gurukulād $ viprāṇāṃ pūjako bhavet &
nṛpāṇām akṣayo hy eṣa % nidhir brāhmo 'bhidhīyate // Mn_7.82 //

na taṃ stenā na cā7mitrā $ haranti na ca naśyati &
tasmād rājñā nidhātavyo % brāhmaṇeṣv akṣayo nidhiḥ // Mn_7.83 //

na skandate na vyathate $ na vinaśyati karhi cit [M: na skandati na cyavate] &
variṣṭham agnihotrebhyo % brāhmaṇasya mukhe hutam // Mn_7.84 //

samam abrāhmaṇe dānaṃ $ dviguṇaṃ brāhmaṇabruve &
prādhīte śatasāhasram % anantaṃ vedapārage [M: ācārye śatasāhasram]] [ñ:
sahasraguṇam // Mn_7.85 //


pātrasya hi viśeṣeṇa $ śraddadhānatayai9va ca &
alpaṃ vā bahu vā pretya % dānasya phalam aśnute // Mn_7.86 //

deśa-kālavidhānena $ dravyaṃ śraddhāsamanvitam [not in K] &
pātre pradīyate yat tu % tad dharmasya prasādhanam [not in K] // [Mn_7.87M //


samo1ttamā1dhamai rājā tv $ āhūtaḥ pālayan prajāḥ &
na nivarteta saṃgrāmāt % kṣātraṃ dharmam anusmaran // Mn_7.87[88M] //

saṃgrāmeṣv anivartitvaṃ $ prajānāṃ cai7va pālanam &
śuśrūṣā brāhmaṇānāṃ ca % rājñāṃ śreyaskaraṃ param // Mn_7.88[89M] //

āhaveṣu mitho 'nyonyaṃ $ jighāṃsanto mahīkṣitaḥ &
yudhyamānāḥ paraṃ śaktyā % svargaṃ yānty aparāṅmukhāḥ // Mn_7.89[90M] //

na kūṭair āyudhair hanyād $ yudhyamāno raṇe ripūn &
na karṇibhir nā7pi digdhair % nā7gnijvalita-tejanaiḥ // Mn_7.90[91M] //

na ca hanyāt sthalārūḍhaṃ $ na klībaṃ na kṛtā1ñjalim &
na mukta-keśaṃ nā8sīnaṃ % na tavā7smī7ti vādinam // Mn_7.91[92M] //
na suptaṃ na vi-saṃnāhaṃ $ na nagnaṃ na nir-āyudham &
nā7yudhyamānaṃ paśyantaṃ % na pareṇa samāgatam // Mn_7.92[93M] //

nā8yudhavyasanaprāptaṃ $ nā8rtaṃ nā7tiparikṣataṃ &
na bhītaṃ na parāvṛttaṃ % satāṃ dharmam anusmaran // Mn_7.93[94M] //

yas tu bhītaḥ parāvṛttaḥ $ saṃgrāme hanyate paraiḥ &
bhartur yad duṣkṛtaṃ kiṃ cit % tat sarvaṃ pratipadyate // Mn_7.94[95M] //

yac cā7sya sukṛtaṃ kiṃ cid $ amutrārtham upārjitam &
bhartā tat sarvam ādatte % parāvṛttahatasya tu // Mn_7.95[96M] //

rathā1śvaṃ hastinaṃ chatraṃ $ dhanaṃ dhānyaṃ paśūn striyaḥ &
sarvadravyāṇi kupyaṃ ca % yo yaj jayati tasya tat // Mn_7.96[97M] //

rājñaś ca dadyur uddhāram $ ity eṣā vaidikī śrutiḥ &
rājñā ca sarvayodhebhyo % dātavyam apṛthagjitam // Mn_7.97[98M] //

eṣo 'nupaskṛtaḥ prokto $ yodhadharmaḥ sanātanaḥ &
asmād dharmān na cyaveta % kṣatriyo ghnan raṇe ripūn // Mn_7.98[99M] //

alabdhaṃ cai7va lipseta $ labdhaṃ rakṣet prayatnataḥ &
rakṣitaṃ vardhayec cai7va % vṛddhaṃ pātreṣu nikṣipet // Mn_7.99[100M] //

etac caturvidhaṃ vidyāt $ puruṣārthaprayojanam &
asya nityam anuṣṭhānaṃ % samyak kuryād atandritaḥ // Mn_7.100[101M] //

alabdham icched daṇḍena $ labdhaṃ rakṣed avekṣayā &
rakṣitaṃ vardhayed vṛddhyā % vṛddhaṃ pātreṣu nikṣipet // Mn_7.101[102M] //

nityam udyata-daṇḍaḥ syān $ nityaṃ vivṛta-pauruṣaḥ &
nityaṃ saṃvṛta-saṃvāryo % nityaṃ chidrānusāry areḥ // Mn_7.102[103M] //

nityam udyata-daṇḍasya $ kṛtsnam udvijate jagat &
tasmāt sarvāṇi bhūtāni % daṇḍenai7va prasādhayet // Mn_7.103[104M] //

amāyayai9va varteta $ na kathaṃ cana māyayā &
budhyetā7riprayuktāṃ ca % māyāṃ nityaṃ susaṃvṛtaḥ // Mn_7.104[105M] //

nā7sya chidraṃ paro vidyād $ vidyāc chidraṃ parasya ca &
gūhet kūrma ivā7ṅgāni % rakṣed vivaram ātmanaḥ // Mn_7.105[106M] //

bakavac cintayed arthān $ siṃhavac ca parākrame &
vṛkavac cā7valumpeta % śaśavac ca viniṣpatet // Mn_7.106[107M] //

evaṃ vijayamānasya $ ye 'sya syuḥ paripanthinaḥ &
tān ānayed vaśaṃ sarvān % sāmādibhir upakramaiḥ // Mn_7.107[108M] //

yadi te tu na tiṣṭheyur $ upāyaiḥ prathamais tribhiḥ &
daṇḍenai7va prasahyai7tāñ % śanakair vaśam ānayet // Mn_7.108[109M] //

sāmā1dīnām upāyānāṃ $ caturṇām api paṇḍitāḥ &
sāma-daṇḍau praśaṃsanti % nityaṃ rāṣṭrābhivṛddhaye // Mn_7.109[110M] //

yatho9ddharati nirdātā $ kakṣaṃ dhānyaṃ ca rakṣati &
tathā rakṣen nṛpo rāṣṭraṃ % hanyāc ca paripanthinaḥ // Mn_7.110[111M] //

mohād rājā svarāṣṭraṃ $ yaḥ karṣayaty anavekṣayā &
so 'cirād bhraśyate rājyāj % jīvitāc ca sa-bāndhavaḥ // Mn_7.111[112M] //

śarīrakarṣaṇāt prāṇāḥ $ kṣīyante prāṇināṃ yathā &
tathā rājñām api prāṇāḥ % kṣīyante rāṣṭrakarṣaṇāt // Mn_7.112[113M] //

rāṣṭrasya saṃgrahe nityaṃ $ vidhānam idam ācaret &
susaṃgṛhītarāṣṭre hi % pārthivaḥ sukham edhate // Mn_7.113[114M] //

dvayos trayāṇāṃ pañcānāṃ $ madhye gulmam adhiṣṭhitam &
tathā grāmaśatānāṃ ca % kuryād rāṣṭrasya saṃgraham // Mn_7.114[115M] //

grāmasyā7dhipatiṃ kuryād $ daśagrāmapatiṃ tathā &
viṃśatīśaṃ śate3śaṃ ca % sahasrapatim eva ca // Mn_7.115[116M] //

grāmadoṣān samutpannān $ grāmikaḥ śanakaiḥ svayam &
śaṃsed grāmadaśe3śāya % daśe3śo viṃśatīśine // Mn_7.116[117M] //

viṃśatīśas tu tat sarvaṃ $ śate3śāya nivedayet &
śaṃsed grāmaśate3śas tu % sahasrapataye svayam // Mn_7.117[118M] //

yāni rājapradeyāni $ pratyahaṃ grāmavāsibhiḥ &
anna-pāne1ndhanādīni % grāmikas tāny avāpnuyāt // Mn_7.118[119M] //

daśī kulaṃ tu bhuñjīta $ viṃśī pañca kulāni ca &
grāmaṃ grāmaśatādhyakṣaḥ % sahasrādhipatiḥ puram // Mn_7.119[120M] //

teṣāṃ grāmyāṇi kāryāni $ pṛthakkāryāṇi cai7va hi &
rājño 'nyaḥ sacivaḥ snigdhas % tāni paśyed atandritaḥ // Mn_7.120[121M] //

nagare nagare cai7kaṃ $ kuryāt sarvārthacintakam &
uccaiḥsthānaṃ ghorarūpaṃ % nakṣatrāṇām iva graham // Mn_7.121[122M] //

sa tān anuparikrāmet $ sarvān eva sadā svayam &
teṣāṃ vṛttaṃ pariṇayet % samyag rāṣṭreṣu tac-caraiḥ // Mn_7.122[123M] //

rājño hi rakṣādhikṛtāḥ $ parasvādāyinaḥ śaṭhāḥ &
bhṛtyā bhavanti prāyeṇa % tebhyo rakṣed imāḥ prajāḥ // Mn_7.123[124M] //

ye kāryikebhyo 'rtham eva $ gṛhṇīyuḥ pāpacetasaḥ &
teṣāṃ sarvasvam ādāya % rājā kuryāt pravāsanam // Mn_7.124[125M] //

rājā karmasu yuktānāṃ $ strīṇāṃ preṣyajanasya ca [M: rājakarmasu] &
pratyahaṃ kalpayed vṛttiṃ % sthānaṃ karmānurūpataḥ [M: sthāna-karmānurūpataḥ] // Mn_7.125[126M] //

paṇo deyo 'vakṛṣṭasya $ ṣaḍ utkṛṣṭasya vetanam &
ṣāṇmāsikas tathā0cchādo % dhānyadroṇas tu māsikaḥ // Mn_7.126[127M] //

kraya-vikrayam adhvānaṃ $ bhaktaṃ ca sa-parivyayam &
yogakṣemaṃ ca saṃprekṣya % vaṇijo dāpayet karān // Mn_7.127[128M] //

yathā phalena yujyeta $ rājā kartā ca karmaṇām &
tathā9vekṣya nṛpo rāṣṭre % kalpayet satataṃ karān // Mn_7.128[129M] //

yathā9lpālpam adanty ādyaṃ $ vāryoko-vatsa-ṣaṭpadāḥ &
tathā9lpālpo grahītavyo % rāṣṭrād rājñābdikaḥ karaḥ // Mn_7.129[130M] //

pañcāśadbhāga ādeyo $ rājñā paśu-hiraṇyayoḥ &
dhānyānām aṣṭamo bhāgaḥ % ṣaṣṭho dvādaśa eva vā // Mn_7.130[131M] //

ādadītā7tha ṣaḍbhāgaṃ $ dru-māṃsa-madhu-sarpiṣām &
gandhau1ṣadhi-rasānāṃ ca % puṣpa-mūla-phalasya ca // Mn_7.131[132M] //

patra-śāka-tṛṇānāṃ ca $ carmaṇāṃ vaidalasya ca &
mṛnmayānāṃ ca bhāṇḍānāṃ % sarvasyā7śmamayasya ca // Mn_7.132[133M] //

mriyamāṇo 'py ādadīta na $ rājā śrotriyāt karam &
na ca kṣudhā9sya saṃsīdec % chrotriyo viṣaye vasan // Mn_7.133[134M] //

yasya rājñas tu viṣaye $ śrotriyaḥ sīdati kṣudhā &
tasyā7pi tat kṣudhā rāṣṭram % acirenai7va sīdati // Mn_7.134[135M] //

śruta-vṛtte viditvā9sya $ vṛttiṃ dharmyāṃ prakalpayet &
saṃrakṣet sarvataś cai7naṃ % pitā putram ivā7urasam // Mn_7.135[136M] //

saṃrakṣyamāṇo rājñā yaṃ] $ kurute dharmam anvaham [M: rājñā9yaṃ] &
tenā8yur vardhate rājño % draviṇaṃ rāṣṭram eva ca // Mn_7.136[137M] //

yat kiṃ cid api varṣasya $ dāpayet karasaṃjñitam &
vyavahāreṇa jīvantaṃ % rājā rāṣṭre pṛthagjanam // Mn_7.137[138M] //

kārukāñ śilpinaś cai7va $ śūdrāṃs cātmo1pajīvinaḥ &
ekaikaṃ kārayet karma % māsi māsi mahīpatiḥ // Mn_7.138[139M] //

no7cchindyād ātmano $ mūlaṃ pareṣāṃ cā7titṛṣṇayā &
ucchindan hy ātmano % mūlam āṭmānaṃ tāṃś ca pīdayet // Mn_7.139[140M] //

tīkṣṇaś cai7va mṛduś ca syāt $ kāryaṃ vīkṣya mahīpatiḥ &
tīkṣṇaś cai7va mṛduś cai7va % rāja bhavati sammataḥ // Mn_7.140[141M] //

amātyamukhyaṃ dharmajñaṃ $ prājñaṃ dāntaṃ kulo1dgatam &
sthāpayed āsane tasmin % khinnaḥ kārye3kṣaṇe nṛṇām // Mn_7.141[142M] //

evaṃ sarvaṃ vidhāye7dam $ itikartavyam ātmanaḥ &
yuktaś cai7vā7pramattaś ca % parirakṣed imāḥ prajāḥ // Mn_7.142[143M] //

vikrośantyo yasya rāṣṭrād $ hriyante dasyubhiḥ prajāḥ &
saṃpaśyataḥ sa-bhṛtyasya % mṛtaḥ sa na tu jīvati // Mn_7.143[144M] //

kṣatriyasya paro dharmaḥ $ prājānām eva pālanam &
nirdiṣṭaphalabhoktā hi % rājā dharmeṇa yujyate // Mn_7.144[145M] //

utthāya paścime yāme $ kṛta-śaucaḥ samāhitaḥ &
hutāgnir brāhmaṇāṃś cārcya % praviśet sa śubhāṃ sabhām // Mn_7.145[146M] //

tatra sthitaḥ prajāḥ sarvāḥ $ pratinandya visarjayet &
visṛjya ca prajāḥ sarvā % mantrayet saha mantribhiḥ // Mn_7.146[147M] //

giripṛṣṭhaṃ samāruhya $ prasādaṃ vā rahogataḥ &
araṇye niḥ-śalāke vā % mantrayed avibhāvitaḥ // Mn_7.147[148M] //

yasya mantraṃ na jānanti $ samāgamya pṛthagjanāḥ &
sa kṛtsnāṃ pṛthivīṃ bhuṅkte % kośahīno 'pi pārthivaḥ // Mn_7.148[149M] //

jaḍa-mūkā1ndha-badhirāṃs $ tairyagyonān vayo-'tigān &
strī-mleccha-vyādhita-vyaṅgān % mantrakāle 'pasārayet // Mn_7.149[150M] //

bhindanty avamatā mantraṃ $ tairyagyonās tathai9va ca &
striyaś cai7va viśeṣeṇa % tasmāt tatrādṛto bhavet // Mn_7.150[151M] //

madhyaṃdine 'rdharātre vā $ viśrānto vigataklamaḥ &
cintayed dharma-kāmā1rthān % sārdhaṃ tair eka eva vā [M: sārthaṃ] // Mn_7.151[152M] //

parasparaviruddhānāṃ $ teṣāṃ ca samupārjanam &
kanyānāṃ saṃpradānaṃ ca % kumārāṇāṃ ca rakṣaṇaṃ // Mn_7.152[153M] //

dūtasaṃpreṣaṇaṃ cai7va $ kāryaśeṣaṃ tathai9va ca &
antaḥpurapracāraṃ ca % praṇidhīnāṃ ca ceṣṭitam // Mn_7.153[154M] //

kṛtsnaṃ cā7ṣṭavidhaṃ karma $ pañcavargaṃ ca tattvataḥ &
anurāgā1parāgau ca % pracāraṃ maṇḍalasya ca // Mn_7.154[155M] //

madhyamasya pracāraṃ ca $ vijīgiṣoś ca ceṣṭitam &
udāsīnapracāraṃ ca % śatroś cai7va prayatnataḥ // Mn_7.155[156M] //

etāḥ prakṛtayo mūlaṃ $ maṇḍalasya samāsataḥ &
aṣṭau cā7nyāḥ samākhyātā % dvādaśai7va tu tāḥ smṛtāḥ // Mn_7.156[157M] //

amātya-rāṣṭra-durgā1rtha- $ daṇḍākhyāḥ pañca cā7parāḥ &
pratyekaṃ kathitā hy etāḥ % saṃkṣepeṇa dvisaptatiḥ // Mn_7.157[158M] //

anantaram ariṃ vidyād $ arisevinam eva ca &
arer anantaraṃ mitram % udāsīnaṃ tayoḥ param // Mn_7.158[159M] //

tān sarvān abhisaṃdadhyāt $ sāmādibhir upakramaiḥ &
vyastaiś cai7va samastaiś ca % pauruṣeṇa nayena ca // Mn_7.159[160M] //

saṃdhiṃ ca vigrahaṃ cai7va $ yānam āsanam eva ca &
dvaidhībhāvaṃ saṃśrayaṃ ca % ṣaḍguṇāṃś cintayet sadā // Mn_7.160[161M] //

āsanaṃ cai7va yānaṃ ca $ saṃdhiṃ vigraham eva ca &
kāryaṃ vīkṣya prayuñjīta % dvaidhaṃ saṃśrayam eva ca // Mn_7.161[162M] //

saṃdhiṃ tu dvividhaṃ vidyād $ rājā vigraham eva ca &
ubhe yānā3sane cai7va % dvividhaḥ saṃśrayaḥ smṛtaḥ // Mn_7.162[163M] //

samāna-yānakarmā ca $ viparītas tathai9va ca &
tadā tv āyatisaṃyuktaḥ % saṃdhir jñeyo dvilakṣaṇaḥ // Mn_7.163[164M] //

svayaṃkṛtaś ca kāryārtham $ akāle kāla eva vā &
mitrasya cai7vā7pakṛte % dvividho vigrahaḥ smṛtaḥ // Mn_7.164[165M] //

ekākinaś cā8tyayike $ kārye prāpte yadṛcchayā &
saṃhatasya ca mitreṇa % dvividhaṃ yānam ucyate // Mn_7.165[166M] //

kṣīṇasya cai7va kramaśo $ daivāt pūrvakṛtena vā &
mitrasya cā7nurodhena % dvividhaṃ smṛtam āsanam // Mn_7.166[167M] //

balasya svāminaś cai7va $ sthitiḥ kāryārthasiddhaye &
dvividhaṃ kīrtyate dvaidhaṃ % ṣāḍguṇyaguṇavedibhiḥ // Mn_7.167[168M] //

arthasaṃpādanārthaṃ ca $ pīḍyamānasya śatrubhiḥ &
sādhuṣu vyapadeśaś ca % dvividhaḥ saṃśrayaḥ smṛtaḥ // Mn_7.168[169M] //

yadā9vagacched āyatyām $ ādhikyaṃ dhruvam ātmanaḥ &
tadātve cā7lpikāṃ pīḍāṃ % tadā saṃdhiṃ samāśrayet // Mn_7.169[170M] //

yadā prahṛṣṭā manyeta $ sarvās tu prakṛtīr bhṛśam &
atyucchritaṃ tathātmānaṃ % tadā kurvīta vigraham // Mn_7.170[171M] //

yadā manyeta bhāvena $ hṛṣṭaṃ puṣṭaṃ balaṃ svakam &
parasya viparītaṃ ca % tadā yāyād ripuṃ prati // Mn_7.171[172M] //

yadā tu syāt parikṣīṇo $ vāhanena balena ca &
tadāsīta prayatnena % śanakaiḥ sāntvayann arīn // Mn_7.172[173M] //

manyetā7riṃ yadā rājā $ sarvathā balavattaram &
tadā dvidhā balaṃ kṛtvā % sādhayet kāryam ātmanaḥ // Mn_7.173[174M] //

yadā parabalānāṃ tu $ gamanīyatamo bhavet &
tadā tu saṃśrayet kṣipraṃ % dhārmikaṃ balinaṃ nṛpam // Mn_7.174[175M] //

nigrahaṃ prakṛtīnāṃ ca $ kuryād yo 'ribalasya ca &
upaseveta taṃ nityaṃ % sarvayatnair guruṃ yathā // Mn_7.175[176M] //

yadi tatrā7pi saṃpaśyed $ doṣaṃ saṃśrayakāritam &
suyuddham eva tatrā7pi % nirviśaṅkaḥ samācaret // Mn_7.176[177M] //

sarvo1pāyais tathā kuryān $ nītijñaḥ pṛthivīpatiḥ &
yathā9syā7bhyadhikā na syur % mitro1dāsīna-śatravaḥ // Mn_7.177[178M] //

āyatiṃ sarvakāryāṇāṃ $ tadātvaṃ ca vicārayet &
atītānāṃ ca sarveṣāṃ % guṇa-doṣau ca tattvataḥ // Mn_7.178[179M] //

āyatyāṃ guṇa-doṣajñas $ tadātve kṣipra-niścayaḥ &
atīte kāryaśeṣajñaḥ % śatrubhir nā7bhibhūyate // Mn_7.179[180M] //

yathai9naṃ nā7bhisaṃdadhyur $ mitro1dāsīna-śatravaḥ &
tathā sarvaṃ saṃvidadhyād % eṣa sāmāsiko nayaḥ // Mn_7.180[181M] //

tadā tu yānam ātiṣṭhed $ arirāṣṭraṃ prati prabhuḥ &
tadānena vidhānena % yāyād aripuraṃ śanaiḥ // Mn_7.181[182M] //

mārgaśīrṣe śubhe māsi $ yāyād yātrāṃ mahīpatiḥ &
phālgunaṃ vātha caitraṃ vā % māsau prati yathābalam // Mn_7.182[183M] //

anyeṣv api tu kāleṣu $ yadā paśyed dhruvaṃ jayam &
tadā yāyād vigṛhyai7va % vyasane co7tthite ripoḥ // Mn_7.183[184M] //

kṛtvā vidhānaṃ mūle tu $ yātrikaṃ ca yathāvidhi &
upagṛhyā8spadaṃ cai7va % cārān samyag vidhāya ca // Mn_7.184[185M] //

saṃśodhya trividhaṃ mārgaṃ $ ṣaḍvidhaṃ ca balaṃ svakam &
sāṃparāyikakalpena % yāyād aripuraṃ prati // Mn_7.185[186M] //

śatrusevini mitre ca $ gūḍhe yuktataro bhavet &
gata-pratyāgate cai7va % sa hi kaṣṭataro ripuḥ // Mn_7.186[187M] //

daṇḍavyūhena tan mārgaṃ $ yāyāt tu śakaṭena vā &
varāha-makarābhyāṃ vā % sūcyā vā garuḍena vā // Mn_7.187[188M] //

yataś ca bhayam āśaṅket $ tato vistārayed balam &
padmena cai7va vyūhena % niviśeta sadā svayam // Mn_7.188[189M] //

senāpati-balādhyakṣau $ sarvadikṣu niveśayet &
yataś ca bhayam āśaṅket % prācīṃ tāṃ kalpayed diśam // Mn_7.189[190M] //

gulmāṃś ca sthāpayed āptān $ kṛtasaṃjñān samantataḥ &
sthāne yuddhe ca kuśalān % abhīrūn avikāriṇaḥ // Mn_7.190[191M] //

saṃhatān yodhayed alpān $ kāmaṃ vistārayed bahūn &
sūcyā vajreṇa cai7vai7tān % vyūhena vyūhya yodhayet // Mn_7.191[192M] //

syandanā1śvaiḥ same yudhyed $ anūpe nau dvipais tathā &
vṛkṣa-gulmāvṛte cāpair % asi-carmā3yudhaiḥ sthale // Mn_7.192[193M] //

kurukṣetrāṃś ca matsyāṃś ca $ pañcālāñ śūrasenajān [M:kaurakṣetrāṃś ca] &
dīrghāṃl laghūṃś cai7va narān % agrānīkeṣu yojayet // Mn_7.193[194M] //

praharṣayed balaṃ vyūhya $ tāṃś ca samyak parīkṣayet [M: bhṛśaṃ parīkṣayet] &
ceṣṭāś cai7va vijānīyād % arīn yodhayatām api // Mn_7.194[195M] //

uparudhyā7rim āsīta $ rāṣṭraṃ cāsyo7papīḍayet &
dūṣayec cāsya satataṃ % yavasā1nno1dake1ndhanam // Mn_7.195[196M] //

bhindyāc cai7va taḍāgāni $ prākāra-parikhās tathā &
samavaskandayec cai7naṃ % rātrau vitrāsayet tathā // Mn_7.196[197M] //

upajapyān upajaped $ budhyetai7va ca tatkṛtam &
yukte ca daive yudhyeta % jayaprepsur apetabhīḥ // Mn_7.197[198M] //

sāmnā dānena bhedena $ samastair atha vā pṛthak &
vijetuṃ prayatetā7rīn % na yuddhena kadā cana [M-ariṃ] // Mn_7.198[199M] //

anityo vijayo yasmād $ dṛśyate yudhyamānayoḥ &
parājayaś ca saṃgrāme % tasmād yuddhaṃ vivarjayet // Mn_7.199[200M] //

trayāṇām apy upāyānāṃ $ pūrvo1ktānām asaṃbhave &
tathā yudhyeta saṃpanno % vijayeta ripūn yathā // Mn_7.200[201M] //

jitvā saṃpūjayed devān $ brāhmaṇāṃś cai7va dhārmikān &
pradadyāt parihārārthaṃ % khyāpayed abhayāni ca // Mn_7.201[202M] //

sarveṣāṃ tu viditvai9ṣāṃ $ samāsena cikīrṣitam &
sthāpayet tatra tadvaṃśyaṃ % kuryāc ca samayakriyām // Mn_7.202[203M] //

pramāṇāni ca kurvīta $ teṣāṃ dharmān yatho2ditān &
ratnaiś ca pūjayed enaṃ % pradhānapuruṣaiḥ saha // Mn_7.203[204M] //

ādānam apriyakaraṃ $ dānaṃ ca priyakārakam &
abhīpsitānām arthānāṃ % kāle yuktaṃ praśasyate [M: kālayuktaṃ] // Mn_7.204[205M] //

sarvaṃ karme7dam āyattaṃ $ vidhāne daiva-mānuṣe &
tayor daivam acintyaṃ tu % mānuṣe vidyate kriyā // Mn_7.205[206M] //



[The following three ślokas are found only in M:
Jha's edition does not count them in its numbering of the text,
although Medhātithi gives their commentary.]

daivena vidhinā yuktaṃ $ mānuṣyaṃ yat pravartate [not in K] [Jha 'ayuktaṃ] &
parikleśena mahatā % tadarthasya samādhakam [not in K] // [Mn_7.207M //

saṃyuktasyā7pi daivena $ puruṣakāreṇa varjitam [not in K] &
vinā puruṣakāreṇa % phalaṃ kṣetraṃ prayacchati [not in K] // [Mn_7.208M //

candrārkā3dyā grahā vāyur $ agnir āpas tathai9va ca [not in K] &
iha daivena sādhyante % pauruṣeṇa prayatnataḥ [not in K] // [Mn_7.209M //



saha vā9pi vrajed yuktaḥ $ saṃdhiṃ kṛtvā prayatnataḥ &
mitraṃ hiraṇyaṃ bhūmiṃ vā % saṃpaśyaṃs trividhaṃ phalam // Mn_7.206[210M] //

pārṣṇigrāhaṃ ca saṃprekṣya $ tathākrandaṃ ca maṇḍale &
mitrād athā7py amitrād vā % yātrāphalam avāpnuyāt // Mn_7.207[211M] //

hiraṇya-bhūmisaṃprāptyā $ pārthivo na tathai7dhate &
yathā mitraṃ dhruvaṃ labdhvā % kṛśam apy āyatikṣamam // Mn_7.208[212M] //

dharmajñaṃ ca kṛtajñaṃ ca $ tuṣṭaprakṛtim eva ca &
anuraktaṃ sthirārambhaṃ % laghumitraṃ praśasyate // Mn_7.209[213M] //

prājñaṃ kulīnaṃ śūraṃ ca $ dakṣaṃ dātāram eva ca &
kṛtajñaṃ dhṛtimantaṃ ca % kaṣṭam āhur ariṃ budhāḥ // Mn_7.210[214M] //

āryatā puruṣajñānaṃ $ śauryaṃ karuṇaveditā &
sthaulalakṣyaṃ ca satatam % udāsīnaguṇo1dayaḥ // Mn_7.211[215M] //

ksemyāṃ sasyapradāṃ nityaṃ $ paśuvṛddhikarīm api &
parityajen nṛpo bhūmim % ātmārtham avicārayan // Mn_7.212[216M] //

āpadarthaṃ dhanaṃ rakṣed $ dārān rakṣed dhanair api [M: āpadarthe] &
ātmānaṃ satataṃ rakṣed % dārair api dhanair api // Mn_7.213[217M] //

saha sarvāḥ samutpannāḥ $ prasamīkṣyā8pado bhṛśam &
saṃyuktāṃś ca viyuktāṃś ca % sarvo1pāyān sṛjed budhaḥ // Mn_7.214[218M] //

upetāram upeyaṃ ca $ sarvo1pāyāṃś ca kṛtsnaśaḥ &
etat trayaṃ samāśritya % prayatetā7rthasiddhaye // Mn_7.215[219M] //

evaṃ sarvam idaṃ rājā $ saha sammantrya mantribhiḥ &
vyāyamyā8plutya madhyāhne % bhoktum antaḥpuraṃ viśet // Mn_7.216[220M] //

tatrā8tmabhūtaiḥ kālajñair $ ahāryaiḥ paricārakaiḥ &
suparīkṣitam annādyam % adyān mantrair viṣāpahaiḥ // Mn_7.217[221M] //

viṣaghnair agadaiś cā7sya $ sarvadravyāṇi yojayet [M: viṣaghnair udakaiś cā7sya
sarvadravyāṇi śodhayet] &
viṣaghnāni ca ratnāni % niyato dhārayet sadā // Mn_7.218[222M] //

parīkṣitāḥ striyaś cai7naṃ $ vyajano1daka-dhūpanaiḥ &
veṣābharaṇasaṃśuddhāḥ % spṛśeyuḥ susamāhitāḥ // Mn_7.219[223M] //

evaṃ prayatnaṃ kurvīta $ yāna-śayyā4sanā1śane &
snāne prasādhane cai7va % sarvālaṅkārakeṣu ca // Mn_7.220[224M] //

bhuktavān viharec cai7va $ strībhir antaḥpure saha &
vihṛtya tu yathākālaṃ % punaḥ kāryāṇi cintayet // Mn_7.221[225M] //

alaṃkṛtaś ca saṃpaśyed $ āyudhīyaṃ punar janam &
vāhanāni ca sarvāṇi % śastrāṇy ābharaṇāni ca // Mn_7.222[226M] //

saṃdhyāṃ co7pāsya śṛṇuyād $ antarveśmani śastrabhṛt &
rahasyā8khyāyināṃ cai7va % praṇidhīnāṃ ca ceṣṭitam // Mn_7.223[227M] //

gatvā kakṣāntaraṃ tv anyat $ samanujñāpya taṃ janam &
praviśed bhojanārthaṃ ca % strīvṛto 'ntaḥpuraṃ punaḥ // Mn_7.224[228M] //

tatra bhuktvā punaḥ kiṃ cit $ tūryaghoṣaiḥ praharṣitaḥ &
saṃviśet taṃ yathākālam % uttiṣṭhec ca gataklamaḥ // Mn_7.255[229M] //
etadvidhānam ātiṣṭhed $ arogaḥ pṛthivīpatiḥ &
asvasthaḥ sarvam etat tu % bhṛtyeṣu viniyojayet // Mn_7.226[230M] //









vyavahārān didṛkṣus tu $ brāhmaṇaiḥ saha pārthivaḥ &
mantrajñair mantribhiś cai7va % vinītaḥ praviśet sabhām // Mn_8.1 //

tatrā8sīnaḥ sthito vā9pi $ pāṇim udyamya dakṣiṇam &
vinīta-veṣā3bharaṇaḥ % paśyet kāryāṇi kāryiṇām // Mn_8.2 //

pratyahaṃ deśadṛṣṭaiś ca $ śāstradṛṣṭaiś ca hetubhiḥ &
aṣṭādaśasu mārgeṣu % nibaddhāni pṛthak pṛthak // Mn_8.3 //

teṣām ādyam ṛṇādānaṃ $ nikṣepo 'svāmivikrayaḥ &
saṃbhūya ca samutthānaṃ % dattasyā7napakarma ca // Mn_8.4 //

vetanasyai7va cādānaṃ $ saṃvidaś ca vyatikramaḥ &
kraya-vikrayānuśayo % vivādaḥ svāmi-pālayoḥ // Mn_8.5 //

sīmāvivādadharmaś ca $ pāruṣye daṇḍavācike &
steyaṃ ca sāhasaṃ cai7va % strīsaṃgrahaṇam eva ca // Mn_8.6 //

strī-puṃdharmo vibhāgaś ca $ dyūtam āhvaya eva ca &
padāny aṣṭādaśai7tāni % vyavahārasthitāv iha // Mn_8.7 //

eṣu sthāneṣu bhūyiṣṭhaṃ $ vivādaṃ caratāṃ nṛṇām &
dharmaṃ śāśvatam āśritya % kuryāt kāryavinirṇayam // Mn_8.8 //

yadā svayaṃ na kuryāt tu $ nṛpatiḥ kāryadarśanam &
tadā niyuñjyād vidvāṃsaṃ % brāhmaṇaṃ kāryadarśane // Mn_8.9 //

so 'sya kāryāṇi saṃpaśyet $ sabhyair eva tribhir vṛtaḥ &
sabhām eva praviśyā7gryām % āsīnaḥ sthita eva vā // Mn_8.10 //

yasmin deśe niṣīdanti $ viprā vedavidas trayaḥ &
rājñaś cā7dhikṛto vidvān % brahmaṇas tāṃ sabhāṃ viduḥ // Mn_8.11 //

dharmo viddhas tv adharmeṇa $ sabhāṃ yatro7patiṣṭhate &
śalyaṃ cā7sya na kṛntanti % viddhās tatra sabhāsadaḥ // Mn_8.12 //

sabhāṃ vā na praveṣṭavyaṃ $ vaktavyaṃ vā samañjasam [M: sabhā vā na praveṣṭavyā] &
abruvan vibruvan vā9pi % naro bhavati kilbiṣī // Mn_8.13 //

yatra dharmo hy adharmeṇa $ satyaṃ yatrā7nṛtena ca &
hanyate prekṣamāṇānāṃ % hatās tatra sabhāsadaḥ // Mn_8.14 //

dharma eva hato hanti $ dharmo rakṣati rakṣitaḥ &
tasmād dharmo na hantavyo % mā no dharmo hato 'vadhīt [M: vadhīt] // Mn_8.15 //

vṛṣo hi bhagavān dharmas $ tasya yaḥ kurute hy alam [M: tv alam] &
vṛṣalaṃ taṃ vidur devās % tasmād dharmaṃ na lopayet // Mn_8.16 //

eka eva suhṛd dharmo $ nidhāne 'py anuyāti yaḥ &
śarīreṇa samaṃ nāśaṃ % sarvam anyad dhi gacchati // Mn_8.17 //

pādo 'dharmasya kartāraṃ $ pādaḥ sākṣiṇam ṛcchati &
pādaḥ sabhāsadaḥ sarvān % pādo rājānam ṛcchati // Mn_8.18 //

rājā bhavaty anenās tu $ mucyante ca sabhāsadaḥ &
eno gacchati kartāraṃ % nindā2rho yatra nindyate // Mn_8.19 //

jātimātro1pajīvī vā $ kāmaṃ syād brāhmaṇabruvaḥ &
dharmapravaktā nṛpater % na tu śūdraḥ kathaṃ cana // Mn_8.20 //

yasya śūdras tu kurute $ rājño dharmavivecanam &
tasya sīdati tad rāṣṭraṃ % paṅke gaur iva paśyataḥ // Mn_8.21 //

yad rāṣṭraṃ śūdra-bhūyiṣṭhaṃ $ nāstikākrāntam advijam &
vinaśyaty āśu tat kṛtsnaṃ % durbhikṣa-vyādhipīḍitam // Mn_8.22 //

dharmāsanam adhiṣṭhāya $ saṃvītā1ṅgaḥ samāhitaḥ &
praṇamya lokapālebhyaḥ % kāryadarśanam ārabhet // Mn_8.23 //

arthā1narthāv ubhau buddhvā $ dharmā1dharmau ca kevalau &
varṇakrameṇa sarvāṇi % paśyet kāryāṇi kāryiṇām // Mn_8.24 //

bāhyair vibhāvayel liṅgair $ bhāvam antargataṃ nṛṇām &
svara-varṇe1ṅgitā3kāraiś % cakṣuṣā ceṣṭitena ca // Mn_8.25 //

ākārair iṅgitair gatyā $ ceṣṭayā bhāṣitena ca &
netra-vaktravikāraiś ca % gṛhyate 'ntargataṃ manaḥ // Mn_8.26 //

bāladāyā3dikaṃ rikthaṃ $ tāvad rājā9nupālayet &
yāvat sa syāt samāvṛtto % yāvac cā7tīta-śaiśavaḥ [M: yāvad vā9tīta-śaiśavaḥ] // Mn_8.27 //

vaśā2putrāsu cai7vaṃ syād $ rakṣaṇaṃ niṣ-kulāsu ca &
pati-vratāsu ca strīṣu % vidhavāsv āturāsu ca // Mn_8.28 //

jīvantīnāṃ tu tāsāṃ ye $ tad dhareyuḥ svabāndhavāḥ &
tāñ śiṣyāc cauradaṇḍena % dhārmikaḥ pṛthivīpatiḥ // Mn_8.29 //

praṇaṣṭa-svāmikaṃ rikthaṃ $ rājā tryabdaṃ nidhāpayet &
arvāk tryabdād dharet svāmī % pareṇa nṛpatir haret // Mn_8.30 //

mame7dam iti yo brūyāt $ so 'nuyojyo yathāvidhi &
saṃvādya rūpa-saṃkhyādīn % svāmī tad dravyam arhati // Mn_8.31 //

avedayāno naṣṭasya $ deśaṃ kālaṃ ca tattvataḥ &
varṇaṃ rūpaṃ pramāṇaṃ ca % tatsamaṃ daṇḍam arhati // Mn_8.32 //

ādadītā7tha ṣaḍbhāgaṃ $ pranaṣṭā1dhigatān nṛpaḥ &
daśamaṃ dvādaśaṃ vā9pi % satāṃ dharmam anusmaran // Mn_8.33 //

pranaṣṭā1dhigataṃ dravyaṃ $ tiṣṭhed yuktair adhiṣṭhitam &
yāṃs tatra caurān gṛhṇīyāt % tān rāje9bhena ghātayet // Mn_8.34 //

mamāyam iti yo brūyān $ nidhiṃ satyena mānavaḥ &
tasyādadīta ṣaḍbhāgaṃ % rājā dvādaśam eva vā // Mn_8.35 //

anṛtaṃ tu vadan daṇḍyaḥ $ svavittasyā7ṃśam aṣṭamam &
tasyai7va vā nidhānasya % saṃkhyayā9lpīyasīṃ kalām // Mn_8.36 //

vidvāṃs tu brāhmaṇo dṛṣṭvā $ pūrvo1panihitaṃ nidhim &
aśeṣato 'py ādadīta % sarvasyā7dhipatir hi saḥ // Mn_8.37 //

yaṃ tu paśyen nidhiṃ rājā $ purāṇaṃ nihitaṃ kṣitau &
tasmād dvijebhyo dattvā9rdham % ardhaṃ kośe praveśayet // Mn_8.38 //

nidhīnāṃ tu purāṇānāṃ $ dhātūnām eva ca kṣitau &
ardhabhāg rakṣaṇād rājā % bhūmer adhipatir hi saḥ // Mn_8.39 //



dātavyaṃ sarvavarṇebhyo $ rājñā caurair hṛtaṃ dhanam &
rājā tad upayuñjānaś % caurasyā8pnoti kilbiṣam // Mn_8.40 //



jāti-jānapadān dharmān $ śreṇīdharmāṃś ca dharmavit &
samīkṣya kuladharmāṃś ca % svadharmaṃ pratipādayet // Mn_8.41 //

svāni karmāṇi kurvāṇā $ dūre santo 'pi mānavāḥ &
priyā bhavanti lokasya % sve sve karmaṇy avasthitāḥ // Mn_8.42 //



no7tpādayet svayaṃ kāryaṃ $ rājā nā7py asya puruṣaḥ &
na ca prāpitam anyena % grased arthaṃ kathaṃ cana [M: grasetā7rthaṃ] // Mn_8.43 //

yathā nayaty asṛkpātair $ mṛgasya mṛgayuḥ padam &
nayet tathā9numānena % dharmasya nṛpatiḥ padam // Mn_8.44 //

satyam arthaṃ ca saṃpaśyed $ ātmānam atha sākṣiṇaḥ [M: sākṣiṇam] &
deśaṃ rūpaṃ ca kālaṃ ca % vyavahāravidhau sthitaḥ // Mn_8.45 //

sadbhir ācaritaṃ yat syād $ dhārmikaiś ca dvijātibhiḥ &
tad deśa-kula-jātīnām % aviruddhaṃ prakalpayet // Mn_8.46 //



adhamarṇārthasiddhyartham $ uttamarṇena coditaḥ &
dāpayed dhanikasyā7rtham % adhamarṇād vibhāvitam // Mn_8.47 //

yair yair upāyair arthaṃ svaṃ $ prāpnuyād uttamarṇikaḥ &
tair tair upāyaiḥ saṃgṛhya % dāpayed adhamarṇikam // Mn_8.48 //

dharmeṇa vyavahāreṇa $ chalenā8caritena ca &
prayuktaṃ sādhayed arthaṃ % pañcamena balena ca // Mn_8.49 //

yaḥ svayaṃ sādhayed artham $ uttamarṇo 'dhamarṇikāt &
na sa rājñā9bhiyoktavyaḥ % svakaṃ saṃsādhayan dhanam // Mn_8.50 //

arthe 'pavyayamānaṃ tu $ karaṇena vibhāvitam &
dāpayed dhanikasyā7rthaṃ % daṇḍaleśaṃ ca śaktitaḥ // Mn_8.51 //



apahnave 'dhamarṇasya $ dehī7ty uktasya saṃsadi &
abhiyoktā diśed deśyaṃ % karaṇaṃ vā9nyad uddiśet // Mn_8.52 //

adeśyaṃ yaś ca diśati $ nirdiśyā7pahnute ca yaḥ &
yaś cā7dharo1ttarān arthān % vigītān nā7vabudhyate // Mn_8.53 //

apadiśyā7padeśyaṃ ca $ punar yas tv apadhāvati [M: apadiśyā7padeśaṃ] &
samyak praṇihitaṃ cā7rthaṃ % pṛṣṭaḥ san nā7bhinandati // Mn_8.54 //

asaṃbhāṣye sākṣibhiś ca $ deśe saṃbhāṣate mithaḥ &
nirucyamānaṃ praśnaṃ ca % ne7cched yaś cā7pi niṣpatet // Mn_8.55 //

brūhī7ty uktaś ca na brūyād $ uktaṃ ca na vibhāvayet &
na ca pūrvā1paraṃ vidyāt % tasmād arthāt sa hīyate // Mn_8.56 //

sākṣiṇaḥ santi mety uktvā $ diśe7ty ukto diśen na yaḥ [M: jñātāraḥ santi mety*]
*{mety < ma ity ?} &
dharmasthaḥ kāraṇair etair % hīnaṃ tam api nirdiśet [M: tam iti nirdiśet // Mn_8.57 //

abhiyoktā na ced brūyād $ badhyo daṇḍyaś ca dharmataḥ [M: bandhyo daṇḍyaś ca] &
na cet tripakṣāt prabrūyād % dharmaṃ prati parājitaḥ // Mn_8.58 //

yo yāvan nihnuvītā7rthaṃ $ mithyā yāvati vā vadet &
tau nṛpeṇa hy adharmajñau % dāpyo taddviguṇaṃ damam // Mn_8.59 //



pṛṣṭo 'pavyayamānas tu $ kṛtā1vastho dhanai1ṣiṇā &
tryavaraiḥ sākṣibhir bhāvyo % nṛpa-brāhmaṇasaṃnidhau // Mn_8.60 //

yādṛśā dhanibhiḥ kāryā $ vyavahāreṣu sākṣiṇaḥ &
tādṛśān saṃpravakṣyāmi % yathā vācyam ṛtaṃ ca taiḥ // Mn_8.61 //

gṛhiṇaḥ putriṇo maulāḥ $ kṣatra-viś-śūdra-yonayaḥ &
arthyuktāḥ sākṣyam arhanti % na ye ke cid anāpadi // Mn_8.62 //

āptāḥ sarveṣu varṇeṣu $ kāryāḥ kāryeṣu sākṣiṇaḥ &
sarvadharmavido 'lubdhā % viparītāṃs tu varjayet // Mn_8.63 //

nā7rthasaṃbandhino nā8ptā $ na sahāyā na vairiṇaḥ &
na dṛṣṭadoṣāḥ kartavyā % na vyādhyārtā na dūṣitāḥ // Mn_8.64 //

na sākṣī nṛpatiḥ kāryo $ na kāruka-kuśīlavau &
na śrotriyo na liṅgastho % na saṅgebhyo vinirgataḥ // Mn_8.65 //

nā7dhyadhīno na vaktavyo $ na dasyur na vikarmakṛt &
na vṛddho na śiśur nai7ko % nā7ntyo na vikale1ndriyaḥ // Mn_8.66 //

nā8rto na matto no7nmatto $ na kṣut-tṛṣṇo2papīḍitaḥ &
na śramārto na kāmārto % na kruddho nā7pi taskaraḥ // Mn_8.67 //

strīṇāṃ sākṣyaṃ striyaḥ kuryur $ dvijānāṃ sadṛśā dvijāḥ &
śūdrāś ca santaḥ śūdrāṇām % antyānām antya-yonayaḥ // Mn_8.68 //

anubhāvī tu yaḥ kaś cit $ kuryāt sākṣyaṃ vivādinām &
antarveśmany araṇye vā % śarīrasyā7pi cā7tyaye // Mn_8.69 //

striyā9py asaṃbhāve kāryaṃ $ bālena sthavireṇa vā &
śiṣyeṇa bandhunā vā9pi % dāsena bhṛtakena vā // Mn_8.70 //

bāla-vṛddhā3turāṇāṃ ca $ sākṣyeṣu vadatāṃ mṛṣā &
jānīyād asthirāṃ vācam % utsikta-manasāṃ tathā // Mn_8.71 //

sāhaseṣu ca sarveṣu $ steya-saṃgrahaṇeṣu ca &
vāg-daṇḍayoś ca pāruṣye % na parīkṣeta sākṣiṇaḥ // Mn_8.72 //

bahutvaṃ parigṛhṇīyāt $ sākṣidvaidhe narādhipaḥ &
sameṣu tu guṇo1tkṛṣṭān % guṇidvaidhe dvijottamān // Mn_8.73 //
samakṣadarśanāt sākṣyaṃ $ śravaṇāc cai7va sidhyati &
tatra satyaṃ bruvan sākṣī % dharmā1rthābhyāṃ na hīyate // Mn_8.74 //

sākṣī dṛṣṭa-śrutād anyad $ vibruvann āryasaṃsadi &
avāṅ narakam abhyeti % pretya svargāc ca hīyate // Mn_8.75 //

yatrā7nibaddho 'pīkṣeta $ śṛṇuyād vā9pi kiṃ cana &
pṛṣṭas tatrā7pi tad brūyād % yathādṛṣṭaṃ yathāśrutam // Mn_8.76 //

eko 'lubdhas tu sākṣī syād $ bahvyaḥ śucyo 'pi na striyaḥ [M: tv asākṣī] &
strībuddher asthiratvāt tu % doṣaiś cā7nye 'pi ye vṛtāḥ // Mn_8.77 //

svabhāvenai7va yad brūyus $ tad grāhyaṃ vyāvahārikam &
ato yad anyad vibrūyur % dharmārthaṃ tad apārthakam // Mn_8.78 //



sabhāntaḥ sākṣiṇaḥ prāptān $ arthi-pratyarthi-saṃnidhau &
prāḍvivāko 'nuyuñjīta % vidhinā9nena sāntvayan // Mn_8.79 //

yad dvayor anayor vettha $ kārye 'smiṃś ceṣṭitaṃ mithaḥ &
tad brūta sarvaṃ satyena % yuṣmākaṃ hy atra sākṣitā // Mn_8.80 //

satyaṃ sākṣye bruvan sākṣī $ lokān āpnoti puṣkalān [M: āpnoty aninditān] &
iha cā7nuttamāṃ kīrtiṃ % vāg eṣā brahmapūjitā // Mn_8.81 //

sākṣye 'nṛtaṃ vadan pāśair $ badhyate vāruṇair bhṛśam &
vivaśaḥ śatam ājātīs % tasmāt sākṣyaṃ vaded ṛtam // Mn_8.82 //

satyena pūyate sākṣī $ dharmaḥ satyena vardhate &
tasmāt satyaṃ hi vaktavyaṃ % sarvavarṇeṣu sākṣibhiḥ // Mn_8.83 //

ātmai9va hy ātmanaḥ sākṣī $ gatir ātmā tathā0tmanaḥ &
mā9vamaṃsthāḥ svam ātmānaṃ % nṛṇāṃ sākṣiṇam uttamam // Mn_8.84 //

manyante vai pāpakṛto $ na kaś cit paśyatī7ti naḥ &
tāṃs tu devāḥ prapaśyanti % svasyai7vā7ntarapūruṣaḥ // Mn_8.85 //

dyaur bhūmir āpo hṛdayaṃ $ candrā1rkā1gni-yamā1nilāḥ &
rātriḥ saṃdhye ca dharmaś ca % vṛttajñāḥ sarvadehinām // Mn_8.86 //

deva-brāhmaṇasāṃnidhye $ sākṣyaṃ pṛcched ṛtaṃ dvijān &
udaṅ-mukhān prāṅ-mukhān vā % pūrvāhṇe vai śuciḥ śucīn // Mn_8.87 //

brūhī7ti brāhmaṇaṃ pṛcchet $ satyaṃ brūhī7ti pārthivam &
go-bīja-kāñcanair vaiśyaṃ % śūdraṃ sarvais tu pātakaiḥ // Mn_8.88 //

brahmaghno ye smṛtā lokā $ ye ca strī-bāla-ghātinaḥ &
mitradruhaḥ kṛta-ghnasya % te te syur bruvato mṛṣā // Mn_8.89 //

janmaprabhṛti yat kiṃ cit $ puṇyaṃ bhadra tvayā kṛtam &
tat te sarvaṃ śuno gacched % yadi brūyās tvam anyathā // Mn_8.90 //

eko 'ham asmī7ty ātmānaṃ $ yas tvaṃ kalyāṇa manyase &
nityaṃ sthitas te hṛdy eṣa % puṇya-pāpe3kṣitā muniḥ // Mn_8.91 //

yamo vaivasvato devo yas $ tavai7ṣa hṛdi sthitaḥ &
tena ced avivādas te % mā gaṅgāṃ mā kurūn gamaḥ // Mn_8.92 //

nagno muṇḍaḥ kapālena ca $ bhikṣārthī kṣut-pipāsitaḥ [M: kapālī] &
andhaḥ śatrukulaṃ gacched % yaḥ sākṣyam anṛtaṃ vadet // Mn_8.93 //

avāk-śirās tamasy andhe $ kilbiṣī narakaṃ vrajet &
yaḥ praśnaṃ vitathaṃ brūyāt % pṛṣṭaḥ san dharmaniścaye // Mn_8.94 //

andho matsyān ivā7śnāti $ sa naraḥ kaṇṭakaiḥ saha &
yo bhāṣate 'rthavaikalyam % apratyakṣaṃ sabhāṃ gataḥ // Mn_8.95 //

yasya vidvān hi vadataḥ $ kṣetrajño nā7bhiśaṅkate [M: nā7tiśaṅkate &
tasmān na devāḥ śreyāṃsaṃ % loke 'nyaṃ puruṣaṃ viduḥ // Mn_8.96 //

yāvato bāndhavān yasmin $ hanti sākṣye 'nṛtaṃ vadan &
tāvataḥ saṃkhyayā tasmin % śṛṇu saumyā7nupūrvaśaḥ // Mn_8.97 //

pañca paśv-anṛte hanti $ daśa hanti gavānṛte &
śatam aśvānṛte hanti % sahasraṃ puruṣānṛte // Mn_8.98 //

hanti jātān ajātāṃś ca $ hiraṇyārthe 'nṛtaṃ vadan &
sarvaṃ bhūmy-anṛte hanti % mā sma bhūmy-anṛtaṃ vadīḥ // Mn_8.99 //

apsu bhūmivad ity āhuḥ $ strīṇāṃ bhoge ca maithune &
abjeṣu cai7va ratneṣu % sarveṣv aśmamayeṣu ca // Mn_8.100 //

etān doṣān avekṣya tvaṃ $ sarvān anṛtabhāṣaṇe &
yathāśrutaṃ yathādṛṣṭaṃ % sarvam evā7ñjasā vada // Mn_8.101 //

gorakṣakān vāṇijikāṃs $ tathā kāru-kuśīlavān [M: vāṇijakāṃs] &
preṣyān vārdhuṣikāṃś cai7va % viprān śūdravad ācaret // Mn_8.102 //



tad vadan dharmato 'rtheṣu $ jānann apy anythā naraḥ &
na svargāc cyavate lokād % daivīṃ vācaṃ vadanti tām // Mn_8.103 //

śūdra-viṭ-kṣatra-viprāṇāṃ $ yatra rto1ktau bhaved vadhaḥ &
tatra vaktavyam anṛtaṃ % tad dhi satyād viśiṣyate // Mn_8.104 //

vāg-gaivatyaiś ca carubhir $ yajeraṃs te sarasvatīm &
anṛtasyai7nasas tasya % kurvāṇā niṣkṛtiṃ parām // Mn_8.105 //

kūṣmāṇḍair vā9pi juhuyād $ ghṛtam agnau yathāvidhi [TA10.3-5; VS20.14] &
ud ity ṛcā vā vāruṇyā % tṛcenā7b-daivatena vā [RS1.24.15; 10.9.1-3; VS12.2;VS12.50] // Mn_8.106 //



tripakṣād abruvan sākṣyam $ ṛṇādiṣu naro 'gadaḥ &
tadṛṇaṃ prāpnuyāt sarvaṃ % daśabandhaṃ ca sarvataḥ // Mn_8.107 //

yasya dṛśyeta saptāhād $ ukta-vākyasya sākṣiṇaḥ &
rogo 'gnir jñātimaraṇam % ṛṇaṃ dāpyo damaṃ ca saḥ // Mn_8.108 //



asākṣikeṣu tv artheṣu $ mitho vivādamānayoḥ &
avindaṃs tattvataḥ satyaṃ % śapathenā7pi lambhayet // Mn_8.109 //

maharṣibhiś ca devaiś ca $ kāryārthaṃ śapathāḥ kṛtāḥ &
vasiṣṭhaś cā7pi śapathaṃ % śepe paijavane nṛpe // Mn_8.110 //

na vṛthā śapathaṃ kuryāt $ svalpe 'py arthe naro budhaḥ &
vṛthā hi śapathaṃ kurvan % pretya ce7ha ca naśyati // Mn_8.111 //

kāminīṣu vivāheṣu $ gavāṃ bhakṣye tathe9ndhane &
brāhmaṇā1bhyupapattau ca % śapathe nā7sti pātakam // Mn_8.112 //

satyena śāpayed vipraṃ $ kṣatriyaṃ vāhanā3yudhaiḥ &
go-bīja-kāñcanair vaiśyaṃ % śūdraṃ sarvais tu pātakaiḥ // Mn_8.113 //

agniṃ vā0hārayed enam $ apsu cai7naṃ nimajjayet &
putra-dārasya vā9py enaṃ % śirāṃsi sparśayet pṛthak // Mn_8.114 //

yam iddho na dahaty agnir $ āpo no7nmajjayanti ca &
na cā8rtim ṛcchati kṣipraṃ % sa jñeyaḥ śapathe śuciḥ // Mn_8.115 //

vatsasya hy abhiśastasya $ purā bhrātrā yavīyasā &
nā7gnir dadāha romā7pi % satyena jagataḥ spaśaḥ // Mn_8.116 //



yasmin yasmin vivāde tu $ kauṭasākṣyaṃ kṛtaṃ bhavet &
tat tat kāryaṃ nivarteta % kṛtaṃ cā7py akṛtaṃ bhavet // Mn_8.117 //

lobhān mohād bhayān maitrāt $ kāmāt krodhāt tathai9va ca &
ajñānād bālabhāvāc ca % sākṣyaṃ vitatham ucyate // Mn_8.118 //

eṣām anyatame sthāne $ yaḥ sākṣyam anṛtaṃ vadet &
tasya daṇḍaviśeṣāṃs tu % pravakṣyāmy anupūrvaśaḥ // Mn_8.119 //

lobhāt sahasraṃ daṇḍyas tu $ mohāt pūrvaṃ tu sāhasam &
bhayād dvau madhyamau daṇḍau % maitrāt pūrvaṃ caturguṇam // Mn_8.120 //

kāmād daśaguṇaṃ pūrvaṃ $ krodhāt tu triguṇaṃ param &
ajñānād dve śate pūrṇe % bāliśyāc chatam eva tu // Mn_8.121 //

etān āhuḥ kauṭasākṣye $ proktān daṇḍān manīṣibhiḥ &
dharmasyā7vyabhicārārtham % adharmaniyamāya ca // Mn_8.122 //

kauṭasākṣyaṃ tu kurvāṇāṃs $ trīn varṇān dhārmiko nṛpaḥ &
pravāsayed daṇḍayitvā % brāhmaṇaṃ tu vivāsayet // Mn_8.123 //



daśa sthānāni daṇḍasya $ manuḥ svayaṃbhuvo 'bravīt &
triṣu varṇeṣu yāni syur % akṣato brāhmaṇo vrajet // Mn_8.124 //

upastham udaraṃ jihvā $ hastau pādau ca pañcamam &
cakṣur nāsā ca karṇau ca % dhanaṃ dehas tathai9va ca // Mn_8.125 //

anubandhaṃ parijñāya $ deśa-kālau ca tattvataḥ &
sārā1parādho cā8lokya % daṇḍaṃ daṇḍyeṣu pātayet // Mn_8.126 //

adharmadaṇḍanaṃ loke $ yaśoghnaṃ kīrtināśanam &
asvargyaṃ ca paratrā7pi % tasmāt tat parivarjayet // Mn_8.127 //

adaṇḍyān daṇḍayan rājā $ daṇḍyāṃś cai7vā7py adaṇḍayan &
ayaśo mahad āpnoti % narakaṃ cai7va gacchati // Mn_8.128 //

vāgdaṇḍaṃ prathamaṃ kuryād $ dhigdaṇḍaṃ tadanantaram &
tṛtīyaṃ dhanadaṇḍaṃ tu % vadhadaṇḍam ataḥ param // Mn_8.129 //

vadhenā7pi yadā tv etān $ nigrahītuṃ na śaknuyāt &
tadai9ṣu sarvam apy etat % prayuñjīta catuṣṭayam // Mn_8.130 //



lokasaṃvyavahārārthaṃ $ yāḥ saṃjñāḥ prathitā bhuvi &
tāmra-rūpya-suvarṇānāṃ % tāḥ pravakṣyāmy aśeṣataḥ // Mn_8.131 //

jālāntaragate bhānau $ yat sūkṣmaṃ dṛśyate rajaḥ &
prathamaṃ tat pramāṇānāṃ % trasareṇuṃ pracakṣate // Mn_8.132 //

trasareṇavo 'ṣṭau vijñeyā $ likṣai9kā parimāṇataḥ &
tā rājasarṣapas tisras % te trayo gaurasarṣapaḥ // Mn_8.133 //

sarṣapāḥ ṣaḍ yavo madhyas $ triyavaṃ tv ekakṛṣṇalam &
pañcakṛṣṇalako māṣas % te suvarṇas tu ṣoḍaśa // Mn_8.134 //

palaṃ suvarṇāś catvāraḥ $ palāni dharaṇaṃ daśa &
dve kṛṣṇale samadhṛte % vijñeyo raupyamāṣakaḥ [M: rūpyamāṣakaḥ] // Mn_8.135 //

te ṣoḍaśa syād dharaṇaṃ $ purāṇaś cai7va rājataḥ &
kārṣāpaṇas tu vijñeyas % tāmrikaḥ kārṣikaḥ paṇaḥ // Mn_8.136 //

dharaṇāni daśa jñeyaḥ $ śatamānas tu rājataḥ &
catuḥsauvarṇiko niṣko % vijñeyas tu pramāṇataḥ // Mn_8.137 //


paṇānāṃ dve śate sārdhe $ prathamaḥ sāhasaḥ smṛtaḥ &
madhyamaḥ pañca vijñeyaḥ % sahasraṃ tv eva co7ttamaḥ // Mn_8.138 //

ṛṇe deye pratijñāte $ pañcakaṃ śatam arhati &
apahnave taddviguṇaṃ % tan manor anuśāsanam // Mn_8.139 //



vasiṣṭhavihitāṃ vṛddhiṃ $ sṛjed vittavivardhinīm &
aśītibhāgaṃ gṛhṇīyān % māsād vārdhuṣikaḥ śate // Mn_8.140 //

dvikaṃ śataṃ vā gṛhṇīyāt $ satāṃ dharmam anusmaran &
dvikaṃ śataṃ hi gṛhṇāno % na bhavaty arthakilbiṣī // Mn_8.141 //

dvikaṃ trikaṃ catuṣkaṃ ca $ pañcakaṃ ca śataṃ samam &
māsasya vṛddhiṃ gṛhṇīyād % varṇānām anupūrvaśaḥ // Mn_8.142 //

na tv evā8dhau so1pakāre $ kausīdīṃ vṛddhim āpnuyāt &
na cā8dheḥ kālasaṃrodhān % nisargo 'sti na vikrayaḥ // Mn_8.143 //

na bhoktavyo balād ādhir $ bhuñjāno vṛddhim utsṛjet &
mūlyena toṣayec cai7nam % ādhisteno 'nyathā bhavet // Mn_8.144 //



ādhiś co7panidhiś co7bhau $ na kālātyayam arhataḥ &
avahāryau bhavetāṃ tau % dīrghakālam avasthitau // Mn_8.145 //

saṃprītyā bhujyamānāni $ na naśyanti kadā cana &
dhenur uṣṭro vahann aśvo % yaś ca damyaḥ prayujyate // Mn_8.146 //

yat kiṃ cid daśavarṣāṇi $ saṃnidhau prekṣate dhanī &
bhujyamānaṃ parais tūṣṇīṃ % na sa tal labdhum arhati // Mn_8.147 //

ajaḍaś ced apogaṇḍo $ viṣaye cā7sya bhujyate &
bhagnaṃ tad vyavahāreṇa % bhoktā tad dravyam arhati [M: tad dhanam arhati] // Mn_8.148 //

ādhiḥ sīmā bāladhanaṃ $ nikṣepo1panidhiḥ striyaḥ [M: nikṣepo1panidhī] &
rājasvaṃ śrotriyasvaṃ ca % na bhogena praṇaśyati // Mn_8.149 //



yaḥ svāminā9nanujñātam $ ādhiṃ bhūṅkte 'vicakṣaṇaḥ &
tenā7rdhavṛddhir moktavyā % tasya bhogasya niṣkṛtiḥ // Mn_8.150 //

kusīdavṛddhir dvaiguṇyaṃ $ nā7tyeti sakṛd āhṛtā [M: sakṛd āhitā] &
dhānye sade lave vāhye % nā7tikrāmati pañcatām // Mn_8.151 //

kṛtānusārād adhikā $ vyatiriktā na sidhyati &
kusīdapatham āhus taṃ % pañcakaṃ śatam arhati // Mn_8.152 //

nā7ti-sāṃvatsarīṃ vṛddhiṃ $ na cā7dṛṣṭāṃ punar haret [M: vinirharet] &
cakravṛddhiḥ kālavṛddhiḥ % kāritā kāyikā ca yā // Mn_8.153 //



ṛṇaṃ dātum aśakto yaḥ $ kartum icchet punaḥ kriyām &
sa dattvā nirjitāṃ vṛddhiṃ % karaṇaṃ parivartayet // Mn_8.154 //
adarśayitvā tatrai7va $ hiraṇyaṃ parivartayet &
yāvatī saṃbhaved vṛddhis % tāvatīṃ dātum arhati // Mn_8.155 //

cakravṛddhiṃ samārūḍho $ deśa-kāla-vyavasthitaḥ &
atikrāman deśa-kālau % na tat-phalam avāpnuyāt // Mn_8.156 //

samudrayānakuśalā $ deśa-kālā1rthadarśinaḥ &
sthāpayanti tu yāṃ vṛddhiṃ % sā tatrā7dhigamaṃ prati // Mn_8.157 //



yo yasya pratibhūs tiṣṭhed $ darśanāye7ha mānavaḥ &
adarśayan sa taṃ tasya % prayacchet svadhanād ṛṇam [M: tasya yateta] // Mn_8.158 //

prātibhāvyaṃ vṛthādānam $ ākṣikaṃ saurikāṃ ca yat &
daṇḍa-śulkāvaśeṣaṃ ca % na putro dātum arhati // Mn_8.159 //

darśanaprātibhāvye tu $ vidhiḥ syāt pūrvacoditaḥ &
dānapratibhuvi prete % dāyādān api dāpayet // Mn_8.160 //

adātari punar dātā $ vijñātaprakṛtāv ṛṇam &
paścāt pratibhuvi prete % parīpset kena hetunā // Mn_8.161 //

nirādiṣṭadhanaś cet tu $ pratibhūḥ syād alaṃdhanaḥ &
svadhanād eva tad dadyān % nirādiṣṭa iti sthitiḥ // Mn_8.162 //



matto1nmattā3rtā1dhyadhīnair $ bālena sthavireṇa vā &
asaṃbaddhakṛtaś cai7va % vyāvahāro na sidhyati // Mn_8.163 //

satyā na bhāṣā bhavati $ yady api syāt pratiṣṭhitā &
bahiś ced bhāṣyate dharmān % niyatād vyavahārikāt // Mn_8.164 //

yogādhamanavikrītaṃ $ yogadānapratigraham &
yatra vā9py upadhiṃ paśyet % tat sarvaṃ vinivartayet // Mn_8.165 //



grahītā yadi naṣṭaḥ syāt $ kuṭumbārthe kṛto vyayaḥ [M: kuṭumbe ca] &
dātavyaṃ bāndhavais tat syāt % pravibhaktair api svataḥ // Mn_8.166 //

kuṭumbārthe 'dhyadhīno 'pi $ vyavahāraṃ yam ācaret &
svadeśe vā videśe vā % taṃ jyāyān na vicālayet // Mn_8.167 //



balād dattaṃ balād bhuktaṃ $ balād yac cā7pi lekhitam &
sarvān balakṛtān arthān % akṛtān manur abravīt // Mn_8.168 //

trayaḥ parārthe kliśyanti $ sākṣiṇaḥ pratibhūḥ kulam &
catvāras tū7pacīyante % vipra āḍhyo vaṇiṅ nṛpaḥ // Mn_8.169 //

anādeyaṃ nā8dadīta $ parikṣīṇo 'pi pārthivaḥ &
na cā8deyaṃ samṛddho 'pi % sūkṣmam apy artham utsṛjet // Mn_8.170 //

anādeyasya cā8dānād $ ādeyasya ca varjanāt &
daurbalyaṃ khyāpyate rājñaḥ % sa pretye7ha ca naśyati // Mn_8.171 //

svādānād varṇasaṃsargāt tv $ abalānāṃ ca rakṣaṇāt &
balaṃ saṃjāyate rājñaḥ % sa pretye7ha ca vardhate // Mn_8.172 //

tasmād yama iva svāmī $ svayaṃ hitvā priyā1priye &
varteta yāmyayā vṛttyā % jita-krodho jite1ndriyaḥ // Mn_8.173 //

yas tv adharmeṇa kāryāṇi $ mohāt kuryān narādhipaḥ &
acirāt taṃ dur-ātmānaṃ % vaśe kurvanti śatravaḥ // Mn_8.174 //

kāma-krodhau tu saṃyamya $ yo 'rthān dharmeṇa paśyati &
prajās tam anuvartante % samudram iva sindhavaḥ // Mn_8.175 //


yaḥ sādhayantaṃ chandena $ vedayed dhanikaṃ nṛpe &
sa rājñā tac caturbhāgaṃ % dāpyas tasya ca tad dhanam // Mn_8.176 //

karmaṇā9pi samaṃ kuryād $ dhanikāyā7dhamarṇikaḥ &
samo 'vakṛṣṭajātis tu % dadyāc chreyāṃs tu tac chanaiḥ // Mn_8.177 //

anena vidhinā rājā $ mitho vivadatāṃ nṛṇām &
sākṣipratyayasiddhāni % kāryāṇi samatāṃ nayet // Mn_8.178 //



kulaje vṛttasaṃpanne $ dharmajñe satyavādini &
mahāpakṣe dhaniny ārye % nikṣepaṃ nikṣiped budhaḥ // Mn_8.179 //

yo yathā nikṣiped dhaste $ yam arthaṃ yasya mānavaḥ &
sa tathai9va grahītavyo % yathā dāyas tathā grahaḥ // Mn_8.180 //

yo nikṣepaṃ yācyamāno $ nikṣeptur na prayacchati &
sa yācyaḥ prāḍvivākena % tan nikṣeptur asaṃnidhau // Mn_8.181 //

sākṣy-abhāve praṇidhibhir $ vayo-rūpa-samanvitaiḥ &
apadeśaiś ca saṃnyasya % hiraṇyaṃ tasya tattvataḥ // Mn_8.182 //

sa yadi pratipadyeta $ yathānyastaṃ yathākṛtam &
na tatra vidyate kiṃ cid % yat parair abhiyujyate // Mn_8.183 //

teṣāṃ na dadyād yadi tu $ tad dhiraṇyaṃ yathāvidhi &
ubhau nigṛhya dāpyaḥ syād % iti dharmasya dhāraṇā [M: sa nigṛhyo7bhayaṃ dāpya iti // Mn_8.184 //


nikṣepo1panidhī nityaṃ $ na deyau pratyanantare &
naśyato vinipāte tāv % anipāte tv anāśinau // Mn_8.185 //

svayam eva tu yau dadyān $ mṛtasya pratyanantare &
na sa rājñā9bhiyoktavyo % na nikṣeptuś ca bandhubhiḥ // Mn_8.186 //

acchalenai7va cā7nvicchet $ tam arthaṃ prītipūrvakam &
vicārya tasya vā vṛttaṃ % sāmnai9va parisādhayet // Mn_8.187 //

nikṣepeṣv eṣu sarveṣu $ vidhiḥ syāt parisādhane &
sa-mudre nā8pnuyāt kiṃ cid % yadi tasmān na saṃharet // Mn_8.188 //

caurair hṛtaṃ jaleno8ḍham $ agninā dagdham eva vā &
na dadyād yadi tasmāt sa % na saṃharati kiṃ cana // Mn_8.189 //

nikṣepasyā7pahartāram $ anikṣeptāram eva ca &
sarvair upāyair anvicchec % chapathaiś cai7va vaidikaiḥ // Mn_8.190 //

yo nikṣepaṃ nā7rpayati $ yaś cā7nikṣipya yācate &
tāv ubhau cauravac chāsyau % dāpyau vā tatsamaṃ damam // Mn_8.191 //

nikṣepasyā7pahartāraṃ $ tatsamaṃ dāpayed damam &
tatho9panidhihartāram % aviśeṣeṇa pārthivaḥ // Mn_8.192 //

upadhābhiś ca yaḥ kaś cit $ paradravyaṃ haren naraḥ &
sa-sahāyaḥ sa hantavyaḥ % prakāśaṃ vividhair vadhaiḥ // Mn_8.193 //

nikṣepo yaḥ kṛto yena $ yāvāṃś ca kulasaṃnidhau &
tāvān eva sa vijñeyo % vibruvan daṇḍam arhati // Mn_8.194 //

mitho dāyaḥ kṛto yena $ gṛhīto mitha eva vā &
mitha eva pradātavyo % yathā dāyas tathā grahaḥ // Mn_8.195 //

nikṣiptasya dhanasyai7vaṃ $ prītyo9panihitasya ca &
rājā vinirṇayaṃ kuryād % akṣiṇvan nyāsadhāriṇam // Mn_8.196 //


vikrīṇīte parasya svaṃ $ yo 'svāmī svāmyasammataḥ &
na taṃ nayeta sākṣyaṃ tu % stenam astenamāninam // Mn_8.197 //

avahāryo bhavec cai7va $ sā1nvayaḥ ṣaṭśataṃ damam &
nir-anvayo 'napasaraḥ % prāptaḥ syāc caurakilbiṣam // Mn_8.198 //

asvāminā kṛto yas tu $ dāyo vikraya eva vā &
akṛtaḥ sa tu vijñeyo % vyavahāre yathā sthitiḥ // Mn_8.199 //

saṃbhogo dṛśyate yatra $ na dṛśyetā8gamaḥ kva cit &
āgamaḥ kāraṇaṃ tatra % na saṃbhoga iti sthitiḥ // Mn_8.200 //

vikrayād yo dhanaṃ kiṃ cid $ gṛhṇīyat kulasaṃnidhau &
krayeṇa sa viśuddhaṃ hi % nyāyato labhate dhanam // Mn_8.201 //

atha mūlam anāhāryaṃ $ prakāśakrayaśodhitaḥ &
adaṇḍyo mucyate rājñā % nāṣṭiko labhate dhanam // Mn_8.202 //

nā7nyad anyena saṃsṛṣṭa- $ rūpaṃ vikrayam arhati &
na cā7sāraṃ na ca nyūnaṃ % na dūreṇa tirohitam [M: na sāvadyaṃ na ca nyūnaṃ na
dūre] // Mn_8.203 //


anyāṃ ced darśayitvā9nyā $ voḍhuḥ kanyā pradīyate &
ubhe ta ekaśulkena % vahed ity abravīn manuḥ // Mn_8.204 //

no7nmattāyā na kuṣṭhinyā $ na ca yā spṛṣṭa-maithunā &
pūrvaṃ doṣān abhikhyāpya % pradātā daṇḍam arhati // Mn_8.205 //



ṛtvig yadi vṛto yajñe $ svakarma parihāpayet &
tasya karmānurūpeṇa % deyo 'ṃśaḥ sahakartṛbhiḥ // Mn_8.206 //

dakṣiṇāsu ca dattāsu $ svakarma parihāpayan &
kṛtsnam eva labhetā7ṃśam % anyenai7va ca kārayet // Mn_8.207 //

yasmin karmaṇi yās tu syur $ uktāḥ pratyaṅgadakṣiṇāḥ &
sa eva tā ādidīta % bhajeran sarva eva vā // Mn_8.208 //

rathaṃ haret cā7dhvaryur $ brahmā0dhāne ca vājinam &
hotā vā9pi hared aśvam % udgātā cā7py anaḥ kraye // Mn_8.209 //

sarveṣām ardhino mukhyās $ tadardhenā7rdhino 'pare &
tṛtīyinas tṛtīyāṃśāś % caturthāṃśāś ca pādinaḥ // Mn_8.210 //

saṃbhūya svāni karmāṇi $ kurvadbhir iha mānavaiḥ &
anena vidhiyogena % kartavyā9ṃśaprakalpanā // Mn_8.211 //


dharmārthaṃ yena dattaṃ syāt $ kasmai cid yācate dhanam &
paścāc ca na tathā tat syān % na deyaṃ tasya tad bhavet // Mn_8.212 //

yadi saṃsādhayet tat tu $ darpāl lobhena vā punaḥ &
rājñā dāpyaḥ suvarṇaṃ syāt % tasya steyasya niṣkṛtiḥ // Mn_8.213 //

dattasyai7ṣo9ditā dharmyā $ yathāvad anapakriyā &
ata ūrdhvaṃ pravakṣyāmi % vetanasyā7napakriyām // Mn_8.214 //


bhṛto nā8rto na kuryād yo $ darpāt karma yatho2ditam [M: anārto] &
sa daṇḍyaḥ kṛṣṇalāny aṣṭau % na deyaṃ cā7sya vetanam // Mn_8.215 //

ārtas tu kuryāt svasthaḥ san $ yathābhāṣitam āditaḥ &
sa dīrghasyā7pi kālasya % tal labhetai7va vetanam // Mn_8.216 //

yatho2ktam ārtaḥ sustho vā $ yas tat karma na kārayet &
na tasya vetanaṃ deyam % alpo3nasyā7pi karmaṇaḥ // Mn_8.217 //

eṣa dharmo 'khileno7kto $ vetanādānakarmaṇaḥ &
ata ūrdhvaṃ pravakṣyāmi % dharmaṃ samayabhedinām // Mn_8.218 //



yo grāma-deśa-saṃghānāṃ $ kṛtvā satyena saṃvidam &
visaṃvaden naro lobhāt % taṃ rāṣṭrād vipravāsayet // Mn_8.219 //

nigṛhya dāpayec cai7naṃ $ samayavyabhicāriṇam &
catuḥsuvarṇān ṣaṇniṣkāṃś % chatamānaṃ ca rājakam // Mn_8.220 //

etad daṇḍavidhiṃ kuryād $ dhārmikaḥ pṛthivīpatiḥ &
grāma-jāti-samūheṣu % samayavyabhicāriṇām // Mn_8.221 //



krītvā vikrīya vā kiṃ cid $ yasye7hānuśayo bhavet &
so 'ntar daśāhāt tad dravyaṃ % dadyāc cai7vādadīta vā // Mn_8.222 //

pareṇa tu daśāhasya $ na dadyān nāpi dāpayet &
ādadāno dadat cai7va % rājñā daṇḍyau śatāni ṣaṭ // Mn_8.223 //

yas tu doṣavatīṃ kanyām $ anākhyāya prayacchati &
tasya kuryān nṛpo daṇḍaṃ % svayaṃ ṣaṇṇavatiṃ paṇān // Mn_8.224 //
akanye9ti tu yaḥ kanyāṃ $ brūyād dveṣeṇa mānavaḥ &
sa śataṃ prāpnuyād daṇḍaṃ % tasyā doṣam adarśayan // Mn_8.225 //

pāṇigrahaṇikā mantrāḥ $ kanyāsv eva pratiṣṭhitāḥ &
nā7kanyāsu kva cin nṝṇāṃ % lupta-dharmakriyā hi tāḥ // Mn_8.226 //

pāṇigrahaṇikā mantrā $ niyataṃ dāralakṣaṇam &
teṣāṃ niṣṭhā tu vijñeyā % vidvadbhiḥ saptame pade // Mn_8.227 //

yasmin yasmin kṛte kārye $ yasye7hānuśayo bhavet &
tam anena vidhānena % dharmye pathi niveśayet // Mn_8.228 //


paśuṣu svāmināṃ cai7va $ pālānāṃ ca vyatikrame &
vivādaṃ saṃpravakṣyāmi % yathāvad dharmatattvataḥ // Mn_8.229 //

divā vaktavyatā pāle $ rātrau svāmini tadgṛhe &
yogakṣeme 'nyathā cet tu % pālo vaktavyatām iyāt // Mn_8.230 //

gopaḥ kṣīrabhṛto yas tu $ sa duhyād daśato varām &
gosvāmyanumate bhṛtyaḥ % sā syāt pāle 'bhṛte bhṛtiḥ // Mn_8.231 //

naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ $ śvahataṃ viṣame mṛtam &
hīnaṃ puruṣakāreṇa % pradadyāt pāla eva tu // Mn_8.232 //

vighuṣya tu hṛtaṃ caurair $ na pālo dātum arhati &
yadi deśe ca kāle ca % svāminaḥ svasya śaṃsati // Mn_8.233 //

karṇau carma ca vālāṃś ca $ bastiṃ snāyuṃ ca rocanām &
paśuṣu svāmināṃ dadyān % mṛteṣv aṅkāni darśayet [M: aṅkāṃś ca darśayet] // Mn_8.234 //

ajā1vike tu saṃruddhe $ vṛkaiḥ pāle tv anāyati &
yāṃ prasahya vṛko hanyāt % pāle tat kilbiṣaṃ bhavet // Mn_8.235 //

tāsāṃ ced avaruddhānāṃ $ carantīnāṃ mitho vane &
yām utplutya vṛko hanyān % na pālas tatra kilbiṣī // Mn_8.236 //

dhanuḥśataṃ parīhāro $ grāmasya syāt samantataḥ &
śamyāpātās trayo vā9pi % triguṇo nagarasya tu // Mn_8.237 //

tatrā7parivṛtaṃ dhānyaṃ $ vihiṃsyuḥ paśavo yadi &
na tatra praṇayed daṇḍaṃ % nṛpatiḥ paśurakṣiṇām // Mn_8.238 //

vṛtiṃ tatra prakurvīta $ yām uṣṭro na vilokayet &
chidraṃ ca vārayet sarvaṃ % śva-sūkaramukhānugam // Mn_8.239 //

pathi kṣetre parivṛte $ grāmāntīye 'tha vā punaḥ &
sa-pālaḥ śatadaṇḍā1rho % vipālān vārayet paśūn // Mn_8.240 //

kṣetreṣv anyeṣu tu paśuḥ $ sa-pādaṃ paṇam arhati &
sarvatra tu sado deyaḥ % kṣetrikasye7ti dhāraṇā // Mn_8.241 //

anirdaśāhāṃ gāṃ sūtāṃ $ vṛṣān devapaśūṃs tathā &
sa-pālān vā vi-pālān vā % na daṇḍyān manur abravīt // Mn_8.242 //

kṣetriyasyā7tyaye daṇḍo $ bhāgād daśaguṇo bhavet [M: kṣetrikasyā7tyaye] &
tato 'rdhadaṇḍo bhṛtyānām % ajñānāt kṣetrikasya tu // Mn_8.243 //

etad vidhānam ātiṣṭhed $ dhārmikaḥ pṛthivīpatiḥ &
svāmināṃ ca paśūnāṃ ca % pālānāṃ ca vyatikrame // Mn_8.244 //



sīmāṃ prati samutpanne $ vivāde grāmayor dvayoḥ &
jyeṣṭhe māsi nayet sīmāṃ % su-prakāśeṣu setuṣu // Mn_8.245 //

sīṃāvṛkṣāṃś ca kurvīta $ nyagrodhā1śvattha-kiṃśukān &
śālmalīn sālatālāṃś ca % kṣīriṇaś cai7va pādapān // Mn_8.246 //

gulmān veṇūṃś ca vividhān $ śamī-vallī-sthalāni ca &
śarān kubjakagulmāṃś ca % tathā sīmā na naśyati // Mn_8.247 //

taḍāgāny udapānāni $ vāpyaḥ prasravaṇāni ca &
sīmāsaṃdhiṣu kāryāṇi % devatāyatanāni ca // Mn_8.248[M250c] //

upachannāni cānyāni $ sīmāliṅgāni kārayet &
sīmājñāne nṛṇāṃ vīkṣya % nityaṃ loke viparyayam // Mn_8.249 //

aśmano 'sthīni govālāṃs $ tuṣān bhasma kapālikāḥ &
karīṣam iṣṭakā2ṅgārāṃś % śarkarā vālukās tathā // Mn_8.250[M248] //

yāni cai7vaṃprakārāṇi $ kālād bhūmir na bhakṣayet &
tāni saṃdhiṣu sīmāyām % aprakāśāni kārayet [M: sīmāyā] // Mn_8.251 //

etair liṅgair nayet sīmāṃ $ rājā vivadamānayoḥ &
pūrvabhuktyā ca satatam % udakasyā8gamena ca // Mn_8.252 //

yadi sṃśaya eva syāl $ liṅgānām api darśane &
sākṣipratyaya eva syāt % sīmāvādavinirṇayaḥ [M: sīmāvādaviniścayaḥ] // Mn_8.253 //

grāmīyaka-kulānāṃ ca $ samakṣaṃ sīmni sākṣiṇaḥ [M: grāmeyaka-] &
praṣṭavyāḥ sīmaliṅgāni % tayoś cai7va vivādinoḥ [M: sīmāliṅgāni] // Mn_8.254 //

te pṛṣṭās tu yathā brūyuḥ $ samastāḥ sīmni niścayam &
nibadhnīyāt tathā sīmāṃ % sarvāṃs tāṃś cai7va nāmataḥ // Mn_8.255 //

śirobhis te gṛhītvo9rvīṃ $ sragviṇo rakta-vāsasaḥ &
sukṛtaiḥ śāpithāḥ svaiḥ % svair nayeyus te samañjasam // Mn_8.256 //

yatho2ktena nayantas te $ pūyante satyasākṣiṇaḥ &
viparītaṃ nayantas tu % dāpyāḥ syur dviśataṃ damam // Mn_8.257 //

sākṣyabhāve tu catvāro $ grāmāḥ sāmantavāsinaḥ [M: grāmasīmāntavāsinaḥ] &
sīmāvinirṇayaṃ kuryuḥ % prayatā rājasaṃnidhau // Mn_8.258 //

sāmantānām abhāve tu $ maulānāṃ sīmni sākṣiṇām &
imān apy anuyuñjīta % puruṣān vana-gocarān // Mn_8.259 //

vyādhāñ śākunikān gopān $ kaivartān mūlakhānakān &
vyālagrāhān uñchavṛttīn % anyāṃś ca vanacāriṇaḥ // Mn_8.260 //

te pṛṣṭās tu yathā brūyuḥ $ sīmāsaṃdhiṣu lakṣaṇam &
tat tathā sthāpayed rājā % dharmeṇa grāmayor dvayoḥ // Mn_8.261 //

kṣetra-kūpa-taḍāgānām $ ārāmasya gṛhasya ca &
sāmantapratyayo jñeyaḥ % sīmāsetuvinirṇayaḥ // Mn_8.262 //

sāmantāś cen mṛṣā brūyuḥ $ setau vivādatāṃ nṛṇām &
sarve pṛthak pṛthag daṇḍyā % rājñā madhyamasāhasam // Mn_8.263 //

gṛhaṃ taḍāgam ārāmaṃ $ kṣetraṃ vā bhīṣayā haran &
śatāni pañca daṇḍyaḥ syād % ajñānād dviśato damaḥ // Mn_8.264 //

sīmāyām aviṣahyāyāṃ $ svayaṃ rājai9va dharmavit &
pradiśed bhūmim ekeṣām % upakārād iti sthitiḥ // Mn_8.265 //

eṣo 'khilenā7bhihito $ dharmaḥ sīmāvinirṇaye &
ata ūrdhvaṃ pravakṣyāmi % vākpāruṣyavinirṇayam // Mn_8.266 //


śataṃ brāhmaṇam ākruśya $ kṣatriyo daṇḍam arhati &
vaiśyo 'py ardhaśataṃ dve vā % śūdras tu vadham arhati // Mn_8.267 //

pañcāśad brāhmaṇo daṇḍyaḥ $ kṣatriyasyā7bhiśaṃsane &
vaiśye syād ardhapañcāśac % chūdre dvādaśako damaḥ // Mn_8.268 //

samavarṇe dvijātīnāṃ $ dvādaśai7va vyatikrame &
vādeṣv avacanīyeṣu % tad eva dviguṇaṃ bhavet // Mn_8.269 //

ekajātir dvijātīṃs tu $ vācā dāruṇayā kṣipan &
jihvāyāḥ prāpnuyāc chedaṃ % jaghanya-prabhavo hi saḥ // Mn_8.270 //

nāma-jātigrahaṃ tv eṣām $ abhidroheṇa kurvataḥ &
nikṣepyo 'yomayaḥ śaṅkur % jvalann āsye daśāṅgulaḥ // Mn_8.271 //

dharmo1padeśaṃ darpeṇa $ viprāṇām asya kurvataḥ &
taptam āsecayet tailaṃ % vaktre śrotre ca pārthivaḥ [M: śrautre] // Mn_8.272 //

śrutaṃ deśaṃ ca jātiṃ ca $ karma śarīram eva ca &
vitathena bruvan darpād % dāpyaḥ syād dviśataṃ damam // Mn_8.273 //

kāṇaṃ vā9py atha vā khañjam $ anyaṃ vā9pi tathāvidham &
tathyenā7pi bruvan dāpyo % daṇḍaṃ kārṣāpaṇā1varam // Mn_8.274 //

mātaraṃ pitaraṃ jāyāṃ $ bhrātaraṃ tanayaṃ gurum &
ākṣārayañ śataṃ dāpyaḥ % panthānaṃ cā7dadad guroḥ // Mn_8.275 //

brāhmaṇa-kṣatriyābhyāṃ tu $ daṇḍaḥ kāryo vijānatā &
brāhmaṇe sāhasaḥ pūrvaḥ % kṣatriye tv eva madhyamaḥ // Mn_8.276 //

viṭ-śūdrayor evam eva $ svajātiṃ prati tattvataḥ &
cheda-varjaṃ praṇayanaṃ % daṇḍasye7ti viniścayaḥ // Mn_8.277 //

eṣa daṇḍavidhiḥ prokto $ vākpāruṣyasya tattvataḥ &
ata ūrdhvaṃ pravakṣyāmi % daṇḍapāruṣyanirṇayam // Mn_8.278 //


yena kena cid aṅgena $ hiṃsyāc cec chreṣṭham antyajaḥ &
chettavyaṃ tad tad evā7sya % tan manor anuśāsanam // Mn_8.279 //

pāṇim udyamya daṇḍaṃ vā $ pāṇicchedanam arhati &
pādena praharan kopāt % pādacchedanam arhati // Mn_8.280 //

sahāsanam abhiprepsur $ utkṛṣṭasyā7pakṛṣṭajaḥ &
kaṭyāṃ kṛtā1ṅko nirvāsyaḥ % sphicaṃ vā9syā7vakartayet // Mn_8.281 //

avaniṣṭhīvato darpād $ dvāv oṣṭhau chedayen nṛpaḥ &
avamūtrayato meḍhram % avaśardhayato gudam // Mn_8.282 //

keśeṣu gṛhṇato hastau $ chedayed avicārayan &
pādayor dāḍhikāyāṃ ca % grīvāyāṃ vṛṣaṇeṣu ca // Mn_8.283 //

tvagbhedakaḥ śataṃ daṇḍyo $ lohitasya ca darśakaḥ &
māṃsabhettā tu ṣaṇ-niṣkān % pravāsyas tv asthibhedakaḥ // Mn_8.284 //

vanaspatīnāṃ sarveṣām $ upabhogo yathā yathā &
yathā tathā damaḥ kāryo % hiṃsāyām iti dhāraṇā // Mn_8.285 //

manuṣyāṇāṃ paśūnāṃ ca $ duḥkhāya prahṛte sati &
yathā yathā mahad duḥkhaṃ % daṇḍaṃ kuryāt tathā tathā // Mn_8.286 //

aṅgāvapīḍanāyāṃ ca $ vraṇa-śonitayos tathā [M: prāṇa-śonitayos] &
samutthānavyayaṃ dāpyaḥ % sarvadaṇḍam athā7pi vā // Mn_8.287 //

dravyāṇi hiṃsyād yo yasya $ jñānato 'jñānato 'pi vā &
sa tasyo7tpādayet tuṣṭiṃ % rājñe dadyāc ca tatsamam // Mn_8.288 //

carma-cārmikabhāṇḍeṣu $ kāṣṭha-loṣṭamayeṣu &
mūlyāt pañcaguṇo daṇḍaḥ % puṣpa-mūla-phaleṣu ca // Mn_8.289 //

yānasya cai7va yātuś ca $ yānasvāmina eva ca &
daśātivartanāny āhuḥ % śeṣe daṇḍo vidhīyate // Mn_8.290 //

chinna-nāsye bhagna-yuge $ tiryak-pratimukhā3gate &
akṣa-bhaṅge ca yānasya % cakra-bhaṅge tathai9va ca // Mn_8.291 //

chedane cai7va yantrāṇāṃ $ yoktra-raśmyos tathai9va ca &
ākrande cā7py apaihī7ti % na daṇḍaṃ manur abravīt // Mn_8.292 //

yatrā7pavartate yugyaṃ $ vaiguṇyāt prājakasya tu &
tatra svāmī bhaved daṇḍyo % hiṃsāyāṃ dviśataṃ damam // Mn_8.293 //

prājakaś ced bhaved āptaḥ $ prājako daṇḍam arhati &
yugyasthāḥ prājake 'nāpte % sarve daṇḍyāḥ śataṃ śatam // Mn_8.294 //

sa cet tu pathi saṃruddhaḥ $ paśubhir vā rathena vā &
pramāpayet prāṇabhṛtas % tatra daṇḍo 'vicāritaḥ // Mn_8.295 //

manuṣyamāraṇe kṣipraṃ $ cauravat kilbiṣaṃ bhavet &
prāṇabhṛtsu mahatsv ardhaṃ % go-gajo1ṣṭra-hayādiṣu // Mn_8.296 //

kṣudrakāṇāṃ paśūnāṃ tu $ hiṃsāyāṃ dviśato damaḥ &
pañcāśat tu bhaved daṇḍaḥ % śubheṣu mṛgapakṣiṣu // Mn_8.297 //

gardhabhā1jā3vikānāṃ tu $ daṇḍaḥ syāt pañcamāṣikaḥ [M: pāñcamāṣikaḥ] &
māṣikas tu bhaved daṇḍaḥ % śva-sūkaranipātane // Mn_8.298 //

bhāryā putraś ca dāsaś ca $ preṣyo bhrātrā ca so1daraḥ &
prāptā1parādhās tāḍyāḥ syū % rajjvā veṇudalena vā // Mn_8.299 //
pṛṣṭhatas tu śarīrasya $ no7ttamāṅge kathaṃ cana &
ato 'nyathā tu praharan % prāptaḥ syāc caurakilbiṣam // Mn_8.300 //
eṣo 'khilenā7bhihito $ daṇḍapāruṣyanirṇayaḥ &
stenasyā7taḥ pravakṣyāmi % vidhiṃ daṇḍavinirṇaye // Mn_8.301 //



paramaṃ yatnam ātiṣṭhet $ stenānāṃ nigrahe nṛpaḥ &
stenānāṃ nigrahād asya % yaśo rāṣṭraṃ ca vardhate // Mn_8.302 //

abhayasya hi yo dātā $ sa pūjyaḥ satataṃ nṛpaḥ &
sattraṃ hi vardhate tasya % sadai9vā7bhaya-dakṣiṇam // Mn_8.303 //

sarvato dharmaṣaḍbhāgo $ rājño bhavati rakṣataḥ &
adharmād api ṣaḍbhāgo % bhavaty asya hy arakṣataḥ // Mn_8.304 //

yad adhīte yad yajate $ yad dadāti yad arcati &
tasya ṣaḍbhāgabhāg rājā % samyag bhavati rakṣaṇāt // Mn_8.305 //

rakṣan dharmeṇa bhūtāni $ rājā vadhyāṃś ca ghātayan &
yajate 'har ahar yajñaiḥ % sahasraśata-dakṣiṇaiḥ // Mn_8.306 //

yo 'rakṣan balim ādatte $ karaṃ śulkaṃ ca pārthivaḥ &
pratibhāgaṃ ca daṇḍaṃ ca % sa sadyo narakaṃ vrajet // Mn_8.307 //

arakṣitāraṃ rājānaṃ $ baliṣaḍbhāga-hāriṇam [K: arakṣitāraṃ attāraṃ] &
tam āhuḥ sarvalokasya % samagramala-hārakam // Mn_8.308 //

anapekṣita-maryādaṃ $ nāstikaṃ vipraluṃpakam [M: anavekṣita-maryādaṃ] &
arakṣitāram attāraṃ % nṛpaṃ vidyād adho-gatim // Mn_8.309 //

adhārmikaṃ tribhir nyāyair $ nigṛhṇīyāt prayatnataḥ &
nirodhanena bandhena % vividhena vadhena ca // Mn_8.310 //

nigraheṇa hi pāpānāṃ $ sādhūnāṃ saṃgraheṇa ca &
dvijātaya ive7jyābhiḥ % pūyante satataṃ nṛpāḥ // Mn_8.311 //

kṣantavyaṃ prabhuṇā nityaṃ $ kṣipatāṃ kāryiṇāṃ nṛṇām &
bāla-vṛddhā3turāṇāṃ ca % kurvatā hitam ātmanaḥ // Mn_8.312 //

yaḥ kṣipto marṣayaty ārtais $ tena svarge mahīyate &
yas tv aiśvaryān na kṣamate % narakaṃ tena gacchati // Mn_8.313 //

rājā stenena gantavyo $ mukta-keśena dhāvatā [M: dhīmatā] &
ācakṣāṇena tat steyam % evaṃkarmā9smi śādhi mām // Mn_8.314 //

skandhenā8dāya musalaṃ $ laguḍaṃ vā9pi khādiram [M: muśalaṃ] &
śaktiṃ co7bhayatas tīkṣṇām % āyasaṃ daṇḍam eva vā // Mn_8.315 //

śāsanād vā vimokṣād vā $ stenaḥ steyād vimucyate &
aśāsitvā tu taṃ rājā % stenasyā8pnoti kilbiṣam // Mn_8.316 //

annāde bhrūṇahā mārṣṭi $ patyau bhāryā9pacāriṇī &
gurau śiṣyaś ca yājyaś ca % steno rājani kilbiṣam // Mn_8.317 //

rājabhiḥ kṛtadaṇḍās tu $ kṛtvā pāpāni mānavāḥ [M: rājabhir dhṛtadaṇḍās tu] &
nir-malāḥ svargam āyānti % santaḥ sukṛtino yathā // Mn_8.318 //

yas tu rajjuṃ ghaṭaṃ kūpād $ dhared bhindyāc ca yaḥ prapām &
sa daṇḍaṃ prāpnuyān māṣaṃ % tac ca tasmin samāharet // Mn_8.319 //

dhānyaṃ daśabhyaḥ kumbhebhyo $ harato 'bhyadhikaṃ vadhaḥ &
śeṣe 'py ekādaśaguṇaṃ % dāpyas tasya ca tad dhanam // Mn_8.320 //

tathā dharimameyānāṃ $ śatād abhyadhike vadhaḥ &
suvarṇa-rajatādīnām % uttamānāṃ ca vāsasām // Mn_8.321 //

pañcāśatas tv abhyadhike $ hastacchedanam iṣyate &
śeṣe tv ekādaśaguṇaṃ % mūlyād daṇḍaṃ prakalpayet // Mn_8.322 //

puruṣāṇāṃ kulīnānāṃ $ nārīṇāṃ ca viśeṣataḥ &
mukhyānāṃ cai7va ratnānāṃ % haraṇe vadham arhati // Mn_8.323 //

mahāpaśūnāṃ haraṇe $ śastrāṇām auṣadhasya ca &
kālam āsādya kāryaṃ ca % daṇḍaṃ rājā prakalpayet // Mn_8.324 //

goṣu brāhmaṇasaṃsthāsu $ churikāyāś ca bhedane [M: kharikāyāś ca] &
paśūnāṃ haraṇe cai7va % sadyaḥ kāryo 'rdhapādikaḥ // Mn_8.325 //

sūtra-kārpāsa-kiṇvānāṃ $ gomayasya guḍasya ca &
dadhnaḥ kṣīrasya takrasya % pānīyasya tṛṇasya ca // Mn_8.326 //

veṇuvaidalabhāṇḍānāṃ $ lavaṇānāṃ tathai9va ca &
mṛṇmayānāṃ ca haraṇe % mṛdo bhasmana eva ca // Mn_8.327 //

matsyānāṃ pakṣiṇāṃ cai7va $ tailasya ca ghṛtasya ca &
māṃsasya madhunaś cai7va % yac cā7nyat paśu-saṃbhavam // Mn_8.328 //

anyeṣāṃ cai7vam-ādīnāṃ $ madyānām odanasya ca [M: cai7vamādīnām adyānām] &
pakvānnānāṃ ca sarveṣāṃ % tanmulyād dviguṇo damaḥ // Mn_8.329 //

puṣpeṣu harite dhānye $ gulma-vallī-nageṣu ca &
anyeṣv aparipūteṣu % daṇḍaḥ syāt pañcakṛṣṇalaḥ // Mn_8.330 //

paripūteṣu dhānyeṣu $ śāka-mūla-phaleṣu ca &
niranvaye śataṃ daṇḍaḥ % sānvaye 'rdhaśataṃ damaḥ // Mn_8.331 //

syāt sāhasaṃ tv anvayavat $ prasabhaṃ karma yat kṛtam &
niranvayaṃ bhavet steyaṃ % hṛtvā9pavyayate ca yat // Mn_8.332 //

yas tv etāny upakḷptāni $ dravyāṇi stenayen naraḥ &
tam ādyaṃ daṇḍayed rājā % yaś cāgniṃ corayed gṛhāt [M: taṃ śataṃ] // Mn_8.333 //

yena yena yathāṅgena $ steno nṛṣu viceṣṭate &
tat tad eva haret tasya % pratyādeśāya pārthivaḥ // Mn_8.334 //

pitā0cāryaḥ suhṛn mātā $ bhāryā putraḥ purohitaḥ &
nā7daṇḍyo nāma rājño 'sti % yaḥ svadharme na tiṣṭhati // Mn_8.335 //

kārṣāpaṇaṃ bhaved daṇḍyo $ yatrā7nyaḥ prākṛto janaḥ &
tatra rājā bhaved daṇḍyaḥ % sahasram iti dhāraṇā // Mn_8.336 //

aṣṭāpādyaṃ tu śūdrasya $ steye bhavati kilbiṣam &
ṣoḍaśai7va tu vaiśyasya % dvātriṃśat kṣatriyasya ca // Mn_8.337 //

brāhmaṇasya catuḥṣaṣṭiḥ $ pūrṇaṃ vā9pi śataṃ bhavet &
dviguṇā vā catuḥṣaṣṭis % taddoṣaguṇavid dhi saḥ // Mn_8.338 //

vānaspatyaṃ mūla-phalaṃ $ dārv agny-arthaṃ tathai9va ca &
tṛṇaṃ ca gobhyo grāsā1rtham % asteyaṃ manur abravīt // Mn_8.339 //

yo 'dattādāyino hastāl $ lipseta brāhmaṇo dhanam &
yājanā1dhyāpanenā7pi % yathā stenas tathai9va saḥ // Mn_8.340 //

dvijo 'dhvagaḥ kṣīṇa-vṛttir $ dvāv ikṣū dve ca mūlake &
ādadānaḥ parakṣetrān % na daṇḍaṃ dātum arhati // Mn_8.341 //

asaṃditānāṃ saṃdātā $ saṃditānāṃ ca mokṣakaḥ &
dāsā1śva-rathahartā ca % prāptaḥ syāc corakilbiṣam // Mn_8.342 //

anena vidhinā rājā $ kurvāṇaḥ stenanigraham &
yaśo 'smin prāpnuyāl loke % pretya cā7nuttamaṃ sukham // Mn_8.343 //

aindraṃ sthānam abhiprepsur $ yaśaś cā7kṣayam avyayam &
no7pekṣeta kṣaṇam api % rājā sāhasikaṃ naram // Mn_8.344 //

vāgduṣṭāt taskarāc cai7va $ daṇḍenai7va ca hiṃsataḥ &
sāhasasya naraḥ kartā % vijñeyaḥ pāpakṛttamaḥ // Mn_8.345 //

sāhase vartamānaṃ tu $ yo marṣayati pārthivaḥ &
sa vināśaṃ vrajaty āśu % vidveṣaṃ cā7dhigacchati // Mn_8.346 //

na mitrakāraṇād rājā $ vipulād vā dhanāgamāt &
samutsṛjet sāhasikān % sarvabhūtabhayāvahān // Mn_8.347 //

śastraṃ dvijātibhir grāhyaṃ $ dharmo yatro7parudhyate &
dvijātīnāṃ ca varṇānāṃ % viplave kālakārite // Mn_8.348 //

ātmanaś ca paritrāṇe $ dakṣiṇānāṃ ca saṃgare &
strī-viprābhyupapattau ca % ghnan dharmeṇa na duṣyati // Mn_8.349 //

guruṃ vā bāla-vṛddhau vā $ brāhmaṇaṃ vā bahu-śrutam &
ātatāyinam āyāntaṃ % hanyād evā7vicārayan // Mn_8.350 //

nā8tatāyivadhe doṣo $ hantur bhavati kaś cana &
prakāśaṃ vā9prakāśaṃ vā % manyus taṃ manyum ṛcchati // Mn_8.351 //

paradārābhimarśeṣu $ pravṛttān nṝn mahīpatiḥ &
udvejanakarair daṇḍaiś % chinnayitvā pravāsayet [M: cihnayitvā] // Mn_8.352 //

tat-samuttho hi lokasya $ jāyate varṇasaṃkaraḥ &
yena mūlaharo 'dharmaḥ % sarvanāśāya kalpate // Mn_8.353 //

parasya patnyā puruṣaḥ $ saṃbhāṣāṃ yojayan rahaḥ &
pūrvam ākṣārito doṣaiḥ % prāpnuyāt pūrvasāhasam // Mn_8.354 //

yas tv anākṣāritaḥ pūrvam $ abhibhāṣate kāraṇāt &
na doṣaṃ prāpnuyāt kiṃ cin % na hi tasya vyatikramaḥ // Mn_8.355 //

parastriyaṃ yo 'bhivadet $ tīrthe 'raṇye vane 'pi vā &
nadīnāṃ vā9pi saṃbhede % sa saṃgrahaṇam āpnuyāt // Mn_8.356 //

upacārakriyā keliḥ $ sparśo bhūṣaṇa-vāsasām [M: upakārakriyā] &
saha khaṭvā0sanaṃ cai7va % sarvaṃ saṃgrahaṇaṃ smṛtam // Mn_8.357 //

striyaṃ spṛśed adeśe yaḥ $ spṛṣṭo vā marṣayet tayā &
parasparasyā7numate % sarvaṃ saṃgrahaṇaṃ smṛtam // Mn_8.358 //

abrāhmaṇaḥ saṃgrahaṇe $ prāṇāntaṃ daṇḍam arhati &
caturṇām api varṇānāṃ % dārā rakṣyatamāḥ sadā // Mn_8.359 //

bhikṣukā bandinaś cai7va $ dīkṣitāḥ kāravas tathā &
saṃbhāṣanaṃ saha strībhiḥ % kuryur aprativāritāḥ // Mn_8.360 //

na saṃbhāṣāṃ parastrībhiḥ $ pratiṣiddhaḥ samācaret &
niṣiddho bhāṣamāṇas tu % suvarṇaṃ daṇḍam arhati // Mn_8.361 //

nai7ṣa cāraṇadāreṣu $ vidhir nā8tmo1pajīviṣu &
sajjayanti hi te nārīr % nigūḍhāś cārayanti ca // Mn_8.362 //

kiṃ cid eva tu dāpyaḥ syāt $ saṃbhāṣāṃ tābhir ācaran &
praiṣyāsu cai7kabhaktāsu % rahaḥ pravrajitāsu ca [M: preṣyāsu] // Mn_8.363 //

yo 'kāmāṃ dūṣayet kanyāṃ $ sa sadyo vadham arhati &
sa-kāmāṃ dūṣayaṃs tulyo % na vadhaṃ prāpnuyān naraḥ // Mn_8.364 //

kanyāṃ bhajantīm utkṛṣṭaṃ $ na kiṃ cid api dāpayet &
jaghanyaṃ sevamānāṃ tu % saṃyatāṃ vāsayed gṛhe // Mn_8.365 //

uttamāṃ sevamānas tu $ jaghanyo vadham arhati &
śulkaṃ dadyāt sevamānaḥ % samām icchet pitā yadi // Mn_8.366 //

abhiṣahya tu yaḥ kanyāṃ $ kuryād darpeṇa mānavaḥ &
tasyā8śu kartye aṅgulyau % daṇḍaṃ cā7rhati ṣaṭśatam [M: kartyā aṅgulyo] // Mn_8.367 //

sa-kāmāṃ dūṣayaṃs tulyo $ nā7ṅguli-cchedam āpnuyāt &
dviśataṃ tu damaṃ dāpyaḥ % prasaṅgavinivṛttaye // Mn_8.368 //

kanyai9va kanyāṃ yā kuryāt $ tasyāḥ syād dviśato damaḥ &
śulkaṃ ca dviguṇaṃ dadyāc % chiphāś cai7vā8pnuyād daśa // Mn_8.369 //

yā tu kanyāṃ prakuryāt strī $ sā sadyo mauṇḍyam arhati &
aṅgulyor eva vā chedaṃ % khareṇo7dvahanaṃ tathā // Mn_8.370 //

bhartāraṃ laṅghayed yā tu $ strī jñāti-guṇadarpitā &
tāṃ śvabhiḥ khādayed rājā % saṃsthāne bahusaṃsthite // Mn_8.371 //

pumāṃsaṃ dāhayet pāpaṃ $ śayane tapta āyase &
abhyādadhyuś ca kāṣṭhāni % tatra dahyeta pāpakṛt // Mn_8.372 //

saṃvatsarābhiśastasya $ duṣṭasya dviguṇo damaḥ [M: saṃvatsare 'bhiśastasya] &
vrātyayā saha saṃvāse % cāṇḍālyā tāvad eva tu // Mn_8.373 //

śūdro guptam aguptaṃ vā $ dvaijātaṃ varṇam āvasan &
aguptam aṅga-sarvasvair % guptaṃ sarveṇa hīyate [M: aṅga-sarvasvī] // Mn_8.374 //

vaiśyaḥ sarvasva-daṇḍaḥ syāt $ saṃvatsaranirodhataḥ &
sahasraṃ kṣatriyo daṇḍyo % mauṇḍyaṃ mūtreṇa cā7rhati // Mn_8.375 //

brāhmaṇīṃ yady aguptāṃ tu $ gacchetāṃ vaiśya-pārthivau &
vaiśyaṃ pañcaśataṃ kuryāt % kṣatriyaṃ tu sahasriṇam // Mn_8.376 //

ubhāv api tu tāv eva $ brāhmaṇyā guptayā saha &
viplutau śūdravad daṇḍyau % dagdhavyau vā kaṭāgninā // Mn_8.377 //
sahasraṃ brāhmaṇo daṇḍyo $ guptāṃ viprāṃ balād vrajan &
śatāni pañca daṇḍyaḥ syād % icchantyā saha saṃgataḥ // Mn_8.378 //

mauṇḍyaṃ prāṇāntikaṃ daṇḍo $ brāhmaṇasya vidhīyate [M: prāṇāntako][M's com
refers to the reading of "prāṇāntika-"] &
itareṣāṃ tu varṇānāṃ % daṇḍaḥ prāṇāntiko bhavet [M: prāṇāntako] // Mn_8.379 //

na jātu brāhmaṇaṃ hanyāt $ sarvapāpeṣv api sthitam &
rāṣṭrād enaṃ bahiḥ kuryāt % samagra-dhanam akṣatam // Mn_8.380 //

na brāhmaṇavadhād bhūyān $ adharmo vidyate bhuvi &
tasmād asya vadhaṃ rājā % manasā9pi na cintayet // Mn_8.381 //

vaiśyaś cet kṣatriyāṃ guptāṃ $ vaiśyāṃ vā kṣatriyo vrajet &
yo brāhmaṇyām aguptāyāṃ % tāv ubhau daṇḍam arhataḥ // Mn_8.382 //

sahasraṃ brāhmaṇo daṇḍaṃ $ dāpyo gupte tu te vrajan &
śūdrāyāṃ kṣatriya-viśoḥ % sāhasro vai bhaved damaḥ [M: śūdrāyā] // Mn_8.383 //

kṣatriyāyām aguptāyāṃ $ vaiśye pañcaśataṃ damaḥ &
mūtreṇa mauṇḍyam icchet tu % kṣatriyo daṇḍam eva vā [M: ṛcchet tu] // Mn_8.384 //

agupte kṣatriyā-vaiśye $ śūdrāṃ vā brāhmaṇo vrajan &
śatāni pañca daṇḍyaḥ syāt % sahasraṃ tv antyajastriyam // Mn_8.385 //

yasya stenaḥ pure nā7sti $ nā7nyastrīgo na duṣṭa-vāk &
na sāhasika-daṇḍaghno % sa rājā śakralokabhāk // Mn_8.386 //

eteṣāṃ nigraho rājñaḥ $ pañcānāṃ viṣaye svake &
sāṃrājyakṛt sajātyeṣu % loke cai7va yaśaskaraḥ // Mn_8.387 //

ṛtvijaṃ yas tyajed yājyo $ yājyaṃ ca rtvik tyajed yadi &
śaktaṃ karmaṇy aduṣṭaṃ ca % tayor daṇḍaḥ śataṃ śatam // Mn_8.388 //

na mātā na pitā na strī $ na putras tyāgam arhati &
tyajann apatitān etān % rājñā daṇḍyaḥ śatāni ṣaṭ // Mn_8.389 //

āśrameṣu dvijātīnāṃ $ kārye vivadatāṃ mithaḥ &
na vibrūyān nṛpo dharmaṃ % cikīrṣan hitam ātmanaḥ // Mn_8.390 //

yathārham etān abhyarcya $ brāhmaṇaiḥ saha pārthivaḥ &
sāntvena praśamayyā8dau % svadharmaṃ pratipādayet // Mn_8.391 //

prativeśyā1nuveśyau ca $ kalyāṇe viṃśatidvije &
arhāv abhojayan vipro % daṇḍam arhati māṣakam // Mn_8.392 //

śrotriyaḥ śrotriyaṃ sādhuṃ $ bhūtikṛtyeṣv abhojayan &
tad-annaṃ dviguṇaṃ dāpyo % hiraṇyaṃ cai7va māṣakam [M: hairaṇyaṃ] // Mn_8.393 //

andho jaḍaḥ pīṭhasarpī $ saptatyā sthaviraś ca yaḥ &
śrotriyeṣūpakurvaṃś ca % na dāpyāḥ kena cit karam // Mn_8.394 //

śrotriyaṃ vyādhitā3rtau ca $ bāla-vṛddhāv akiṃcanam &
mahākulīnam āryaṃ ca % rājā saṃpūjayet sadā // Mn_8.395 //

śālmalīphalake ślakṣṇe $ nenijyān nejakaḥ śanaiḥ &
na ca vāsāṃsi vāsobhir % nirharen na ca vāsayet // Mn_8.396 //

tantuvāyo daśapalaṃ $ dadyād ekapalā1dhikam &
ato 'nyathā vartamāno % dāpyo dvādaśakaṃ damam // Mn_8.397 //

śulkasthāneṣu kuśalāḥ $ sarvapaṇya-vicakṣaṇāḥ &
kuryur arghaṃ yathāpaṇyaṃ % tato viṃśaṃ nṛpo haret // Mn_8.398 //

rājñaḥ prakhyātabhāṇḍāni $ pratiṣiddhāni yāni ca &
tāṇi nirharato lobhāt % sarvahāraṃ haren nṛpaḥ // Mn_8.399 //

śulkasthānaṃ pariharann $ akāle kraya-vikrayī &
mithyāvādī ca saṃkhyāne % dāpyo 'ṣṭaguṇam atyayam // Mn_8.400 //

āgamaṃ nirgamaṃ sthānaṃ $ tathā vṛddhi-kṣayāv ubhau &
vicārya sarvapaṇyānāṃ % kārayet kraya-vikrayau // Mn_8.401 //

pañcarātre pañcarātre $ pakṣe pakṣe 'tha vā gate &
kurvīta cai7ṣāṃ pratyakṣam % arghasaṃsthāpanaṃ nṛpaḥ // Mn_8.402 //

tulāmānaṃ pratīmānaṃ $ sarvaṃ ca syāt sulakṣitam &
ṣaṭsu ṣaṭsu ca māseṣu % punar eva parīkṣayet // Mn_8.403 //

paṇaṃ yānaṃ tare dāpyaṃ $ pauruṣo 'rdhapaṇaṃ tare &
pādaṃ paśuś ca yoṣic ca % pādārdhaṃ riktakaḥ pumān [M: pāde] // Mn_8.404 //

bhāṇḍapūrṇāni yānāni $ tāryaṃ dāpyāni sārataḥ &
riktabhāṇḍāni yat kiṃ cit % pumāṃsaś cā7paricchadāḥ // Mn_8.405 //

dīrghādhvani yathādeśaṃ $ yathākālaṃ taro bhavet &
nadītīreṣu tad vidyāt % samudre nā7sti lakṣaṇam // Mn_8.406 //

garbhiṇī tu dvimāsādis $ tathā pravrajito muniḥ &
brāhmaṇā liṅginaś cai7va % na dāpyās tārikaṃ tare // Mn_8.407 //

yan nāvi kiṃ cid dāśānāṃ $ viśīryetā7parādhataḥ &
tad dāśair eva dātavyaṃ % samāgamya svato 'ṃśataḥ // Mn_8.408 //

eṣa nauyāyinām ukto $ vyavahārasya nirṇayaḥ &
dāśāparādhatas toye % daivike nā7sti nigrahaḥ // Mn_8.409 //

vāṇijyaṃ kārayed vaiśyaṃ $ kusīdaṃ kṛṣim eva ca &
paśūnāṃ rakṣaṇaṃ cai7va % dāsyaṃ śūdraṃ dvijanmanām // Mn_8.410 //

kṣatriyaṃ cai7va vaiśyaṃ ca $ brāhmaṇo vṛttikarśitau &
bibhṛyād ānṛśaṃsyena % svāni karmāṇi kārayet // Mn_8.411 //

dāsyaṃ tu kārayaṃl lobhād $ brāhmaṇaḥ saṃskṛtān dvijān &
anicchataḥ prābhavatyād % rājñā daṇḍyaḥ śatāni ṣaṭ // Mn_8.412 //

śūdraṃ tu kārayed dāsyaṃ $ krītam akrītam eva vā &
dāsyāyai7va hi sṛṣṭo 'sau % brāhmaṇasya svayaṃbhuvā // Mn_8.413 //

na svāminā nisṛṣṭo 'pi $ śūdro dāsyād vimucyate &
nisargajaṃ hi tat tasya % kas tasmāt tad apohati // Mn_8.414 //

dhvajāhṛto bhaktadāso $ gṛhajaḥ krīta-dattrimau &
paitriko daṇḍadāsaś ca % saptai7te dāsayonayaḥ // Mn_8.415 //

bhāryā putraś ca dāsaś ca $ traya evā7dhanāḥ smṛtāḥ &
yat te samadhigacchanti % yasya te tasya tad dhanam // Mn_8.416 //

visrabdhaṃ brāhmaṇaḥ śūdrād $ dravyo1pādānam ācaret &
na hi tasyā7sti kiṃ cit svaṃ % bhartṛhārya-dhano hi saḥ // Mn_8.417 //

vaiśya-śūdrau prayatnena $ svāni karmāṇi kārayet &
tau hi cyutau svakarmabhyaḥ % kṣobhayetām idaṃ jagat // Mn_8.418 //

ahany ahany avekṣeta $ karmāntān vāhanāni ca &
āya-vyayau ca niyatāv % ākarān kośam eva ca // Mn_8.419 //

evaṃ sarvān imān rājā $ vyavahārān samāpayan &
vyapohya kilbiṣaṃ sarvaṃ % prāpnoti paramāṃ gatim // Mn_8.420 //




puruṣasya striyāś cai7va $ dharme vartmani tiṣṭhatoḥ [M: dharmye] &
saṃyoge viprayoge ca % dharmān vakṣyāmi śāśvatān // Mn_9.1 //

asvatantrāḥ striyaḥ kāryāḥ $ puruṣaiḥ svair divā-niśam &
viṣayeṣu ca sajjantyaḥ % saṃsthāpyā ātmano vaśe // Mn_9.2 //

pitā rakṣati kaumāre $ bhartā rakṣati yauvane &
rakṣanti sthavire putrā % na strī svātantryam arhati // Mn_9.3 //

kāle 'dātā pitā vācyo $ vācyaś cā7nupayan patiḥ &
mṛte bhartari putras tu % vācyo mātur arakṣitā // Mn_9.4 //

sūkṣmebhyo 'pi prasaṅgebhyaḥ $ striyo rakṣyā viśeṣataḥ [M: striyā] &
dvayor hi kulayoḥ śokam % āvaheyur arakṣitāḥ // Mn_9.5 //

imaṃ hi sarvavarṇānāṃ $ paśyanto dharmam uttamam &
yatante rakṣituṃ bhāryāṃ % bhartāro durbalā api // Mn_9.6 //

svāṃ prasūtiṃ caritraṃ ca $ kulam ātmānam eva ca &
svaṃ ca dharmaṃ prayatnena % jāyāṃ rakṣan hi rakṣati // Mn_9.7 //

patir bhāryāṃ saṃpraviśya $ garbho bhūtve9ha jāyate &
jāyāyās tad dhi jāyātvaṃ % yad asyāṃ jāyate punaḥ // Mn_9.8 //

yādṛśaṃ bhajate hi strī $ sutaṃ sūte tathāvidham &
tasmāt prajāviśuddhy-arthaṃ % striyaṃ rakṣet prayatnataḥ // Mn_9.9 //

na kaś cid yoṣitaḥ śaktaḥ $ prasahya parirakṣitum &
etair upāyayogais tu % śakyās tāḥ parirakṣitum // Mn_9.10 //

arthasya saṃgrahe cai7nāṃ $ vyaye cai7va niyojayet &
śauce dharme 'nnapaktyāṃ ca % pāriṇāhyasya vekṣaṇe // Mn_9.11 //

arakṣitā gṛhe ruddhāḥ $ puruṣair āptakāribhiḥ &
ātmānam ātmanā yās tu % rakṣeyus tāḥ surakṣitāḥ // Mn_9.12 //

pānaṃ durjanasaṃsargaḥ $ patyā ca viraho 'ṭanam &
svapno 'nyagehavāsaś ca % nārīsaṃdūṣaṇāni ṣaṭ // Mn_9.13 //


nai7tā rūpaṃ parīkṣante $ nā8sāṃ vayasi saṃsthitiḥ &
surūpaṃ vā virūpaṃ vā % pumān ity eva bhuñjate // Mn_9.14 //

pauṃścalyāc calacittāc ca $ naisnehyāc ca svabhāvataḥ [M: naiḥsnehyāc] &
rakṣitā yatnato 'pī7ha % bhartṛṣv etā vikurvate // Mn_9.15 //

evaṃ svabhāvaṃ jñātvā0sāṃ $ prajāpatinisargajam &
paramaṃ yatnam ātiṣṭhet % puruṣo rakṣaṇaṃ prati // Mn_9.16 //

śayyā4sanam alaṅkāraṃ $ kāmaṃ krodham anārjavam M:anāryatām] &
drohabhāvaṃ kucaryāṃ ca % strībhyo manur akalpayat [M: drogdhṛbhāvaṃ] // Mn_9.17 //

nā7sti strīṇāṃ kriyā mantrair $ iti dharme vyavasthitiḥ &
nir-indriyā hy amantrāś ca % strībhyo 'nṛtam iti sthitiḥ [M: striyo] // Mn_9.18 //

tathā ca śrutayo bahvyo $ nigītā nigameṣv api &
svālakṣaṇyaparīkṣārthaṃ % tāsāṃ śṛṇuta niṣkṛtīḥ // Mn_9.19 //

yan me mātā pralulubhe $ vicaranty apativratā &
tan me retaḥ pitā vṛṅktām % ity asyai7tan nidarśanam // Mn_9.20 //

dhyāyaty aniṣṭaṃ yat kiṃ cit $ pāṇigrāhasya cetasā &
tasyai7ṣa vyabhicārasya % nihnavaḥ samyag ucyate // Mn_9.21 //

yādṛg-guṇena bhartrā strī $ saṃyujyeta yathāvidhi &
tādṛg-guṇā sā bhavati % samudreṇe7va nimnagā // Mn_9.22 //

akṣamālā vasiṣṭhena $ saṃyuktā9dhamayonijā &
śāraṅgī mandapālena % jagāmā7bhyarhaṇīyatām // Mn_9.23 //

etāś cā7nyāś ca loke 'sminn $ apakṛṣṭaprasūtayaḥ [M: avakṛṣṭaprasūtayaḥ] &
utkarṣaṃ yoṣitaḥ prāptāḥ % svaiḥ svair bhartṛguṇaiḥ śubhaiḥ // Mn_9.24 //


eṣo9ditā lokayātrā $ nityaṃ strī-puṃsayoḥ śubhā &
pretye7ha ca sukho1darkān % prajādharmān nibodhata // Mn_9.25 //

prajanārthaṃ mahā-bhāgāḥ $ pūjā1rhā gṛhadīptayaḥ &
striyaḥ śriyaś ca geheṣu % na viśeṣo 'sti kaś cana // Mn_9.26 //

utpādanam apatyasya $ jātasya paripālanam &
pratyahaṃ lokayātrāyāḥ % pratyakṣaṃ strī nibandhanam [M: pratyarthaṃ] // Mn_9.27 //

apatyaṃ dharmakāryāṇi $ śuśrūṣā ratir uttamā &
dārā2dhīnas tathā svargaḥ % pitṝṇām ātmanaś ca ha // Mn_9.28 //

patiṃ yā nā7bhicarati $ mano-vāg-dehasaṃyatā &
sā bhartṛlokān āpnoti % sadbhiḥ sādhvī9ti co7cyate // Mn_9.29 //

vyabhicārāt tu bhartuḥ strī $ loke prāpnoti nindyatām &
sṛgālayoniṃ cā8pnoti % pāparogaiś ca pīḍyate [M: śṛgālayoniṃ] // Mn_9.30 //


putraṃ pratyuditaṃ sadbhiḥ $ pūrvajaiś ca maharṣibhiḥ &
viśvajanyam imaṃ puṇyam % upanyāsaṃ nibodhata // Mn_9.31 //

bhartari putraṃ vijānanti $ śrutidvaidhaṃ tu kartari [M: bhartuḥ] &
āhur utpādakaṃ ke cid % apare kṣetriṇaṃ viduḥ // Mn_9.32 //

kṣetrabhūtā smṛtā nārī $ bījabhūtaḥ smṛtaḥ pumān &
kṣetra-bījasamāyogāt % saṃbhavaḥ sarvadehinām // Mn_9.33 //

viśiṣṭaṃ kutra cid bījaṃ $ strīyonis tv eva kutra cit &
ubhayaṃ tu samaṃ yatra % sā prasūtiḥ praśasyate // Mn_9.34 //

bījasya cai7va yonyāś ca $ bījam utkṛṣṭam ucyate &
sarvabhūtaprasūtir hi % bījalakṣaṇalakṣitā // Mn_9.35 //

yādṛśaṃ tū7pyate bījaṃ $ kṣetre kālo1papādite &
tādṛg rohati tat tasmin % bījaṃ svair vyañjitaṃ guṇaiḥ // Mn_9.36 //

iyaṃ bhūmir hi bhūtānāṃ $ śāśvatī yonir ucyate &
na ca yoniguṇān kāṃś cid % bījaṃ puṣyati puṣṭiṣu // Mn_9.37 //

bhūmāv apy ekakedāre $ kālo1ptāni kṛṣīvalaiḥ &
nānārūpāṇi jāyante % bījānī7ha svabhāvataḥ // Mn_9.38 //

vrīhayaḥ śālayo mudgās $ tilā māṣās tathā yavāḥ &
yathābījaṃ prarohanti % laśunānī7kṣavas tathā // Mn_9.39 //

anyad uptaṃ jātam anyad $ ity etan no7papadyate &
upyate yad dhi yad bījaṃ % tat tad eva prarohati // Mn_9.40 //

tat prājñena vinītena $ jñāna-vijñānavedinā &
āyuṣkāmena vaptavyaṃ % na jātu parayoṣiti // Mn_9.41 //

atra gāthā vāyugītāḥ $ kīrtayanti purāvidaḥ &
yathā bījaṃ na vaptavyaṃ % puṃsā paraparigrahe // Mn_9.42 //

naśyatī7ṣur yathā viddhaḥ $ khe viddham anuvidhyataḥ &
tathā naśyati vai kṣipraṃ % bījaṃ paraparigrahe [M: kṣiptaṃ] // Mn_9.43 //

pṛthor apī7māṃ pṛthivīṃ $ bhāryāṃ pūrvavido viduḥ &
sthāṇu-cchedasya kedāram % āhuḥ śālyavato mṛgam // Mn_9.44 //

etāvān eva puruṣo $ yaj jāyā0tmā praje9ti ha &
viprāḥ prāhus tathā cai7tad % yo bhartā sā smṛtā1ṅganā // Mn_9.45 //

na niṣkraya-visargābhyāṃ $ bhartur bhāryā vimucyate &
evaṃ dharmaṃ vijānīmaḥ % prāk prajāpatinirmitam // Mn_9.46 //

sakṛd aṃśo nipatati $ sakṛt kanyā pradīyate &
sakṛd āha dadānī7ti trīṇy % etāni satāṃ sakṛt [M: dadāmī7ti] // Mn_9.47 //

yathā go-'śvo1ṣṭra-dāsīṣu $ mahiṣy ajā2vikāsu ca &
no7tpādakaḥ prajābhāgī % tathai9vā7nyāṅganāsv api // Mn_9.48 //

ye 'kṣetriṇo bījavantaḥ $ parakṣetrapravāpiṇaḥ &
te vai sasyasya jātasya % na labhante phalaṃ kva cit // Mn_9.49 //

yad anyagoṣu vṛṣabho $ vatsānāṃ janayec chatam &
gominām eva te vatsā % moghaṃ skanditam ārṣabham // Mn_9.50 //

tathai9vā7kṣetriṇo bījaṃ $ parakṣetrapravāpiṇaḥ &
kurvanti kṣetriṇām arthaṃ % na bījī labhate phalam // Mn_9.51 //

phalaṃ tv anabhisaṃdhāya $ kṣetriṇāṃ bījināṃ tathā &
pratyakṣaṃ kṣetriṇām artho % bījād yonir galīyasī [M: barīyasī] // Mn_9.52 //

kriyābhyupagamāt tv etad $ bījārthaṃ yat pradīyate &
tasye7ha bhāginau dṛṣṭau % bījī kṣetrika eva ca // Mn_9.53 //

ogha-vātāhṛtaṃ bījaṃ $ yasya kṣetre prarohati &
kṣetrikasyai7va tad bījaṃ % na vaptā labhate phalam [M: na bījī labhate phalam] // Mn_9.54 //

eṣa dharmo gavā1śvasya $ dāsy-uṣṭrā1jā1vikasya ca &
vihaṃga-mahiṣīṇāṃ ca % vijñeyaḥ prasavaṃ prati // Mn_9.55 //



etad vaḥ sāraphalgutvaṃ $ bīja-yonyoḥ prakīrtitam &
ataḥ paraṃ pravakṣyāmi % yoṣitāṃ dharmam āpadi // Mn_9.56 //

bhrātur jyeṣṭhasya bhāryā yā $ gurupatny anujasya sā &
yavīyasas tu yā bhāryā % snuṣā jyeṣṭhasya sā smṛtā // Mn_9.57 //

jyeṣṭho yavīyaso bhāryāṃ $ yavīyān vā9grajastriyam &
patitau bhavato gatvā % niyuktāv apy anāpadi // Mn_9.58 //

devarād vā sapiṇḍād vā $ striyā samyaṅ niyuktayā &
praje0psitāā7dhigantavyā % saṃtānasya parikṣaye // Mn_9.59 //

vidhavāyāṃ niyuktas tu $ ghṛtākto vāgyato niśi &
ekam utpādayet putraṃ % na dvitīyaṃ kathaṃ cana // Mn_9.60 //

dvitīyam eke prajanaṃ $ manyante strīṣu tadvidaḥ &
anirvṛtaṃ niyogārthaṃ % paśyanto dharmatas tayoḥ [M: a-nirvṛttaṃ] // Mn_9.61 //

vidhavāyāṃ niyogārthe $ nirvṛtte tu yathāvidhi [M: nivṛtte] &
guruvac ca snuṣāvac ca % varteyātāṃ parasparam // Mn_9.62 //

niyuktau yau vidhiṃ hitvā $ varteyātāṃ tu kāmataḥ &
tāv ubhau patitau syātāṃ % snuṣāga-gurutalpagau // Mn_9.63 //

nā7nyasmin vidhavā nārī $ niyoktavyā dvijātibhiḥ &
anyasmin hi niyuñjānā % dharmaṃ hanyuḥ sanātanam // Mn_9.64 //

no7dvāhikeṣu mantreṣu $ niyogaḥ kīrtyate kva cit &
na vivāhavidhāv uktaṃ % vidhavāvedanaṃ punaḥ // Mn_9.65 //

ayaṃ dvijair hi vidvadbhiḥ $ paśudharmo vigarhitaḥ &
manuṣyāṇām api prokto % vene rājyaṃ praśāsati // Mn_9.66 //

sa mahīm akhilāṃ bhuñjan $ rājarṣipravaraḥ purā &
varṇānāṃ saṃkaraṃ cakre % kāmo1pahata-cetanaḥ // Mn_9.67 //

tataḥ prabhṛti yo mohāt $ pramīta-patikāṃ striyam &
niyojayaty apatyārthaṃ % taṃ vigarhanti sādhavaḥ // Mn_9.68 //

yasyā mriyeta kanyāyā $ vācā satye kṛte patiḥ &
tām anena vidhānena % nijo vindeta devaraḥ // Mn_9.69 //

yathāvidhy adhigamyai7nāṃ $ śukla-vastrāṃ śuci-vratām &
mitho bhajetā8 prasavāt % sakṛt-sakṛd ṛtāv-ṛtau // Mn_9.70 //


na dattvā kasya cit kanyāṃ $ punar dadyād vicakṣaṇaḥ &
dattvā punaḥ prayacchan hi % prāpnoti puruṣānṛtam // Mn_9.71 //

vidhivat pratigṛhyā7pi $ tyajet kanyāṃ vigarhitām &
vyādhitāṃ vipraduṣṭāṃ vā % chadmanā co7papāditām // Mn_9.72 //

yas tu doṣavatīṃ kanyām $ anākhyāyo7papādayet &
tasya tad vitathaṃ kuryāt % kanyādātur durātmanaḥ // Mn_9.73 //


vidhāya vṛttiṃ bhāryāyāḥ $ pravaset kāryavān naraḥ &
avṛttikarśitā hi strī % praduṣyet sthitimaty api // Mn_9.74 //

vidhāya proṣite vṛttiṃ $ jīven niyamam āsthitā &
proṣite tv avidhāyai7va % jīvec chilpair agarhitaiḥ // Mn_9.75 //

proṣito dharmakāryārthaṃ $ pratīkṣyo 'ṣṭau naraḥ samāḥ &
vidyārthaṃ ṣaḍ yaśo-'rthaṃ vā % kāmārthaṃ trīṃs tu vatsarān // Mn_9.76 //


saṃvatsaraṃ pratīkṣeta $ dviṣantīṃ yoṣitaṃ patiḥ [M: dviṣāṇāṃ] &
ūrdhvaṃ saṃvatsarāt tv enāṃ % dāyaṃ hṛtvā na saṃvaset // Mn_9.77 //

atikrāmet pramattaṃ yā $ mattaṃ rogārtam eva vā &
sā trīn māsān parityājyā % vibhūṣaṇa-paricchadā // Mn_9.78 //

unmattaṃ patitaṃ klībam $ abījaṃ pāparogiṇam &
na tyāgo 'sti dviṣantyāś ca % na ca dāyāpavartanam // Mn_9.79 //

madyapā9sādhuvṛttā ca $ pratikūlā ca yā bhavet [M: madyapā1satyavṛttā] &
vyādhitā vā9dhivettavyā % hiṃsrā9rthaghnī ca sarvadā // Mn_9.80 //

vandhyāṣṭame 'dhivedyā-'abde $ daśame tu mṛta-prajā &
ekādaśe strījananī % sadyas tv apriyavādinī // Mn_9.81 //

yā rogiṇī syāt tu hitā $ saṃpannā cai7va śīlataḥ &
sā9nujñāpyā7dhivettavyā % nā7vamānyā ca karhi cit // Mn_9.82 //

adhivinnā tu yā nārī $ nirgacched ruṣitā gṛhāt &
sā sadyaḥ saṃniroddhavyā % tyājyā vā kulasaṃnidhau // Mn_9.83 //

pratiṣiddhā9pi ced yā tu $ madyam abhyudayeṣv api [ M: pratiṣedhe pibed yā tu] &
prekṣā-samājaṃ gacched vā % sā daṇḍyā kṛṣṇalāni ṣaṭ // Mn_9.84 //



yadi svāś cā7parāś cai7va $ vinderan yoṣito dvijāḥ &
tāsāṃ varṇakrameṇa syāj % jyeṣṭhyaṃ pūjā ca veśma ca // Mn_9.85 //

bhartuḥ śarīraśuśrūṣāṃ $ dharmakāryaṃ ca naityakam &
svā cai7va kuryāt sarveṣāṃ % nā7svajātiḥ kathaṃ cana [M: svā svai9va] // Mn_9.86 //

yas tu tat kārayen mohāt $ sa-jātyā sthitayā9nyayā &
yathā brāhmaṇacāṇḍālaḥ % pūrvadṛṣṭas tathai9va saḥ // Mn_9.87 //



utkṛṣṭāyā7bhirūpāya $ varāya sadṛśāya ca &
aprāptām api tāṃ tasmai % kanyāṃ dadyād yathāvidhi // Mn_9.88 //

kāmam ā maraṇāt tiṣṭhed $ gṛhe kanyā rtumaty api &
na cai7vai7nāṃ prayaccet tu % guṇa-hīnāya karhi cit // Mn_9.89 //

trīṇi varṣāṇy udīkṣeta $ kumāry ṛtumatī satī &
ūrdhvaṃ tu kālād etasmād % vindeta sadṛśaṃ patim // Mn_9.90 //

adīyamānā bhartāram $ adhigacched yadi svayam &
nai7naḥ kiṃ cid avāpnoti % na ca yaṃ sā9dhigacchati // Mn_9.91 //

alaṅkāraṃ nā8dadīta $ pitryaṃ kanyā svayaṃvarā &
mātṛkaṃ bhrātṛdattaṃ vā % stenā syād yadi taṃ haret // Mn_9.92 //

pitre na dadyāc chulkaṃ tu $ kanyām ṛtumatīṃ haran &
sa ca svāmyād atikrāmed % ṛtūnāṃ pratirodhanāt // Mn_9.93 //

triṃśadvarṣo vahet kanyāṃ $ hṛdyāṃ dvādaśavārṣikīm &
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā % dharme sīdati satvaraḥ // Mn_9.94 //

devadattāṃ patir bhāryāṃ $ vindate ne7cchayā0tmanaḥ &
tāṃ sādhvīṃ bibhṛyān nityaṃ % devānāṃ priyam ācaran // Mn_9.95 //

prajanārthaṃ striyaḥ sṛṣṭāḥ $ saṃtānārthaṃ ca mānavaḥ &
tasmāt sādhāraṇo dharmaḥ % śrutau patnyā saho1ditaḥ // Mn_9.96 //

kanyāyāṃ datta-śulkāyāṃ $ mriyeta yadi śulkadaḥ &
devarāya pradātavyā % yadi kanyā9numanyate // Mn_9.97 //

ādadīta na śūdro 'pi $ śulkaṃ duhitaraṃ dadan &
śulkaṃ hi gṛhṇan kurute % channaṃ duhitṛvikrayam // Mn_9.98 //

etat tu na pare cakrur $ nā7pare jātu sādhavaḥ &
yad anyasya pratijñāya % punar anyasya dīyate // Mn_9.99 //

nā7nuśuśruma jātv etat $ pūrveṣv api hi janmasu &
śulka-saṃjñena mūlyena % channaṃ duhitṛvikrayam // Mn_9.100 //

anyonyasyā7vyabhicāro $ bhaved ā-maraṇāntikaḥ &
eṣa dharmaḥ samāsena % jñeyaḥ strī-puṃsayoḥ paraḥ // Mn_9.101 //

tathā nityaṃ yateyātāṃ $ strī-puṃsau tu kṛta-kriyau &
yathā nābhicaretāṃ tau % viyuktāv itaretaram [M: nā7ticaretāṃ] // Mn_9.102 //

eṣa strī-puṃsayor ukto $ dharmo vo ratisaṃhitaḥ &
āpady apatyaprāptiś ca % dāyadharmaṃ nibodhata // Mn_9.103 //



ūrdhvaṃ pituś ca mātuś ca $ sametya bhrātaraḥ samam &
bhajeran paitṛkaṃ riktham % anīśās te hi jīvatoḥ // Mn_9.104 //

jyeṣṭha eva tu gṛhṇīyāt $ pitryaṃ dhanam aśeṣataḥ &
śeṣās tam upajīveyur % yathai9va pitaraṃ tathā // Mn_9.105 //

jyeṣṭhena jātamātreṇa $ putrī bhavati mānavaḥ &
pitṝṇām anṛṇaś cai7va % sa tasmāt sarvam arhati // Mn_9.106 //
yasminn ṛṇaṃ saṃnayati $ yena cā7nantyam aśnute &
sa eva dharmajaḥ putraḥ % kāmajān itarān viduḥ // Mn_9.107 //

pite9va pālayet pūtrān $ jyeṣṭho bhrātṝṇ yavīyasaḥ &
putravac cā7pi varteran % jyeṣṭhe bhrātari dharmataḥ // Mn_9.108 //

jyeṣṭhaḥ kulaṃ vardhayati $ vināśayati vā punaḥ &
jyeṣṭhaḥ pūjyatamo loke % jyeṣṭhaḥ sadbhir agarhitaḥ // Mn_9.109 //

yo jyeṣṭho jyeṣṭha-vṛttiḥ syān $ māte9va sa pite9va saḥ &
ajyeṣṭhavṛttir yas tu syāt % sa saṃpūjyas tu bandhuvat // Mn_9.110 //

evaṃ saha vaseyur vā $ pṛthag vā dharmakāmyayā &
pṛthag vivardhate dharmas % tasmād dharmyā pṛthakkriyā // Mn_9.111 //

jyeṣṭhasya viṃśa uddhāraḥ $ sarvadravyāc ca yad varam &
tato 'rdhaṃ madhyamasya % syāt turīyaṃ tu yavīyasaḥ // Mn_9.112 //

jyeṣṭhaś cai7va kaniṣṭhaś ca $ saṃharetāṃ yatho2ditam &
ye 'nye jyeṣṭha-kaniṣṭhābhyāṃ % teṣāṃ syān madhyamaṃ dhanam // Mn_9.113 //

sarveṣāṃ dhanajātānām $ ādadītā7gryam agrajaḥ &
yac ca sātiśayaṃ kiṃ cid % daśataś cā8pnuyād varam // Mn_9.114 //

uddhāro na daśasv asti $ saṃpannānāṃ svakarmasu &
yat kiṃ cid eva deyaṃ tu % jyāyase māna-vardhanam // Mn_9.115 //

evaṃ samuddhṛto1ddhāre $ samān aṃśān prakalpayet &
uddhāre 'nuddhṛte tv eṣām % iyaṃ syād aṃśakalpanā // Mn_9.116 //

ekādhikaṃ harej jyeṣṭhaḥ $ putro 'dhyardhaṃ tato 'nujaḥ &
aṃśam aṃśaṃ yavīyāṃsa % iti dharmo vyavasthitaḥ // Mn_9.117 //

svebhyo 'ṃśebhyas tu kanyābhyaḥ $ pradadyur bhrātaraḥ pṛthak [M: svābhyaḥ svābhyas
tu] &
svāt svād aṃśāc caturbhāgaṃ % patitāḥ syur aditsavaḥ // Mn_9.118 //

ajā3vikaṃ sai1kaśaphaṃ $ na jātu viṣamaṃ bhajet [M: ajā3vikaṃ cai7kaśaphaṃ] &
ajā3vikaṃ tu viṣamaṃ % jyeṣṭhasyai7va vidhīyate // Mn_9.119 //

yavīyāñ jyeṣṭhabhāryāyāṃ $ putram utpādayed yadi &
samas tatra vibhāgaḥ syād % iti dharmo vyavasthitaḥ // Mn_9.120 //

upasarjanaṃ pradhānasya $ dharmato no7papadyate &
pitā pradhānaṃ prajane % tasmād dharmeṇa taṃ bhajet // Mn_9.121 //

putraḥ kaniṣṭho jyeṣṭhāyāṃ $ kaniṣṭhāyāṃ ca pūrvajaḥ &
kathaṃ tatra vibhāgaḥ syād % iti cet saṃśayo bhavet // Mn_9.122 //

ekaṃ vṛṣabham uddhāraṃ $ saṃhareta sa pūrvajaḥ &
tato 'pare jyeṣṭhavṛṣās % tad-ūnānāṃ svamātṛtaḥ // Mn_9.123 //

jyeṣṭhas tu jāto jyeṣṭhāyāṃ $ hared vṛṣabha-ṣoḍaśāḥ &
tataḥ svamātṛtaḥ śeṣā % bhajerann iti dhāraṇā // Mn_9.124 //

sadṛśastrīṣu jātānāṃ $ putrāṇām aviśeṣataḥ &
na mātṛto jyaiṣṭhyam asti % janmato jyaiṣṭhyam ucyate // Mn_9.125 //

janmajyeṣṭhena cā8hvānaṃ $ subrahmaṇyāsv api smṛtam &
yamayoś cai7va garbheṣu % janmato jyeṣṭhatā smṛtā // Mn_9.126 //


aputro 'nena vidhinā $ sutāṃ kurvīta putrikām &
yad apatyaṃ bhaved asyāṃ % tan mama syāt svadhākaram // Mn_9.127 //

anena tu vidhānena $ purā cakre 'tha putrikāḥ &
vivṛddhyarthaṃ svavaṃśasya % svayaṃ dakṣaḥ prajāpatiḥ // Mn_9.128 //

dadau sa daśa dharmāya $ kaśyapāya trayodaśa &
somāya rājñe satkṛtya % prītā3tmā saptaviṃśatim // Mn_9.129 //

yathai9vā8tmā tathā putraḥ $ putreṇa duhitā samā &
tasyām ātmani tiṣṭhantyāṃ % katham anyo dhanaṃ haret // Mn_9.130 //

mātus tu yautakaṃ yat syāt $ kumārībhāga eva saḥ &
dauhitra eva ca hared % aputrasyā7khilaṃ dhanam // Mn_9.131 //

dauhitro hy akhilaṃ riktham $ aputrasya pitur haret &
sa eva dadyād dvau piṇḍau % pitre mātāmahāya ca // Mn_9.132 //

pautra-dauhitrayor loke $ na viśeṣo 'sti dharmataḥ &
tayor hi mātā-pitarau % saṃbhūtau tasya dehataḥ // Mn_9.133 //

putrikāyāṃ kṛtāyāṃ tu $ yadi putro 'nujāyate &
samas tatra vibhāgaḥ syāj % jyeṣṭhatā nā7sti hi striyāḥ // Mn_9.134 //

aputrāyāṃ mṛtāyāṃ tu $ putrikāyāṃ kathaṃ cana &
dhanaṃ tat putrikābhartā % haretai7vā7vicārayan // Mn_9.135 //

akṛtā vā kṛtā vā9pi $ yaṃ vindet sadṛśāt sutam &
pautrī mātāmahas tena % dadyāt piṇḍaṃ hared dhanam // Mn_9.136 //

putreṇa lokāñ jayati $ pautreṇā8nantyam aśnute &
atha putrasya pautreṇa % bradhnasyā8pnoti viṣṭapam // Mn_9.137 //

puṃ-nāmno narakād yasmāt $ trāyate pitaraṃ sutaḥ &
tasmāt putra iti proktaḥ % svayam eva svayaṃbhuvā // Mn_9.138 //

pautra-dauhitrayor loke $ viśeṣo no7papadyate &
dauhitro 'pi hy amutrai7naṃ % saṃtārayati pautravat // Mn_9.139 //

mātuḥ prathamataḥ piṇḍaṃ $ nirvapet putrikāsutaḥ &
dvitīyaṃ tu pitus tasyās % tṛtīyaṃ tatpituḥ pituḥ // Mn_9.140 //



upapanno guṇaiḥ sarvaiḥ $ putro yasya tu dattrimaḥ &
sa haretai7va tadrikthaṃ % saṃprāpto 'py anyagotrataḥ // Mn_9.141 //

gotra-rikthe janayitur $ na hared dattrimaḥ kva cit &
gotra-rikthānugaḥ piṇḍo % vyapaiti dadataḥ svadhā // Mn_9.142 //



aniyuktāsutaś cai7va $ putriṇyā0ptaś ca devarāt &
ubhau tau nā7rhato bhāgaṃ % jārajātaka-kāmajau // Mn_9.143 //

niyuktāyām api pumān $ nāryāṃ jāto 'vidhānataḥ &
nai7vā7rhaḥ paitṛkaṃ rikthaṃ % patito1tpādito hi saḥ // Mn_9.144 //

haret tatra niyuktāyāṃ $ jātaḥ putro yathā9urasaḥ &
kṣetrikasya tu tad bījaṃ % dharmataḥ prasavaś ca saḥ // Mn_9.145 //

dhanaṃ yo bibhṛyād bhrātur $ mṛtasya striyam eva ca &
so 'patyaṃ bhrātur utpādya % dadyāt tasyai7va taddhanam // Mn_9.146 //

yā niyuktā9nyataḥ putraṃ $ devarād vā9py avāpnuyāt &
taṃ kāmajam arikthīyaṃ % vṛtho2tpannaṃ pracakṣate [M: mithyo2tpannaṃ] // Mn_9.147 //

etad vidhānaṃ vijñeyaṃ $ vibhāgasyai7kayoniṣu &
bahvīṣu cai7kajātānāṃ % nānāstrīṣu nibodhata // Mn_9.148 //



brāhmaṇasyā7nupūrvyeṇa $ catasras tu yadi striyaḥ &
tāsāṃ putreṣu jāteṣu % vibhāge 'yaṃ vidhiḥ smṛtaḥ // Mn_9.149 //

kīnāśo govṛṣo yānam $ alaṅkāraś ca veśma ca &
viprasyā7uddhārikaṃ deyam % ekāṃśaś ca pradhānataḥ // Mn_9.150 //

tryaṃśaṃ dāyād dhared vipro $ dvāv aṃśau kṣatriyāsutaḥ &
vaiśyājaḥ sā1rdham evā7ṃśam % aṃśaṃ śūdrāsuto haret // Mn_9.151 //

sarvaṃ vā rikthajātaṃ tad $ daśadhā parikalpya ca &
dharmyaṃ vibhāgaṃ kurvīta % vidhinā9nena dharmavit // Mn_9.152 //

caturo 'ṃśān hared vipras $ trīn aṃśān kṣatriyāsutaḥ &
vaiśyāputro hared dvyaṃśaṃ % aṃśaṃ śūdrāsuto haret // Mn_9.153 //

yady api syāt tu sat-putro 'py $ asat-putro 'pi vā bhavet [M: yady api syāt tu sat-putro
yady aputro 'pi vā bhavet] &
nā7dhikaṃ daśamād dadyāc % chūdrāputrāya dharmataḥ // Mn_9.154 //

brāhmaṇa-kṣatriya-viśāṃ $ śūdrāputro na rikthabhāk &
yad evā7sya pitā dadyāt % tad evā7sya dhanaṃ bhavet // Mn_9.155 //

sama-varṇāsu vā jātāḥ $ sarve putrā dvijanmanām &
uddhāraṃ jyāyase dattvā % bhajerann itare samam // Mn_9.156 //

śūdrasya tu savarṇai9va $ nā7nyā bhāryā vidhīyate &
tasyāṃ jātāḥ samā1ṃśāḥ syur % yadi putraśataṃ bhavet // Mn_9.157 //


putrān dvādaśa yān āha $ nṝṇāṃ svāyaṃbhuvo manuḥ &
teṣāṃ ṣaḍ bandhu-dāyādāḥ % ṣaḍ adāyāda-bāndhavāḥ // Mn_9.158 //

aurasaḥ kṣetrajaś cai7va $ dattaḥ kṛtrima eva ca &
gūḍho1tpanno 'paviddhaś ca % dāyādā bāndhavāś ca ṣaṭ // Mn_9.159 //

kānīnaś ca sahoḍhaś ca $ krītaḥ paunarbhavas tathā &
svayaṃdattaś ca śaudraś ca % ṣaḍ adāyāda-bāndhavāḥ // Mn_9.160 //

yādṛśaṃ phalam āpnoti $ kuplavaiḥ saṃtarañ jalam &
tādṛśaṃ phalam āpnoti % kuputraiḥ saṃtaraṃs tamaḥ // Mn_9.161 //

yady ekarikthinau syātām $ aurasa-kṣetrajau sutau &
yasya yat paitṛkaṃ rikthaṃ % sa tad gṛhṇīta ne7taraḥ // Mn_9.162 //

eka evā7urasaḥ putraḥ $ pitryasya vasunaḥ prabhuḥ &
śeṣāṇām ānṛśaṃsyārthaṃ % pradadyāt tu prajīvanam // Mn_9.163 //

ṣaṣṭhaṃ tu kṣetrajasyā7ṃśaṃ $ pradadyāt paitṛkād dhanāt &
auraso vibhajan dāyaṃ % pitryaṃ pañcamam eva vā // Mn_9.164 //

aurasa-kṣetrajau putrau $ pitṛ-rikthasya bhāginau &
daśā7pare tu kramaśo % gotra-rikthāṃśabhāginaḥ // Mn_9.165 //

svakṣetre saṃskṛtāyāṃ tu $ svayam utpādayed dhi yam &
tam aurasaṃ vijānīyāt % putraṃ prāthamakalpikam // Mn_9.166 //

yas talpajaḥ pramītasya $ klībasya vyādhitasya vā &
svadharmeṇa niyuktāyāṃ % sa putraḥ kṣetrajaḥ smṛtaḥ // Mn_9.167 //

mātā pitā vā dadyātāṃ $ yam adbhiḥ putram āpadi &
sadṛśaṃ prītisaṃyuktaṃ % sa jñeyo dattrimaḥ sutaḥ // Mn_9.168 //

sadṛśaṃ tu prakuryād yaṃ $ guṇa-doṣa-vicakṣaṇam &
putraṃ putraguṇair yuktaṃ % sa vijñeyaś ca kṛtrimaḥ // Mn_9.169 //

utpadyate gṛhe yas tu $ na ca jñāyeta kasya saḥ &
sa gṛhe gūḍha utpannas % tasya syād yasya talpajaḥ // Mn_9.170 //

mātā-pitṛbhyām utsṛṣṭaṃ $ tayor anyatareṇa vā &
yaṃ putraṃ parigṛhṇīyād % apaviddhaḥ sa ucyate // Mn_9.171 //

pitṛveśmani kanyā tu $ yaṃ putraṃ janayed rahaḥ &
taṃ kānīnaṃ vaden nāmnā % voḍhuḥ kanyā-samudbhavam // Mn_9.172 //

yā garbhiṇī saṃskriyate $ jñātā2jñātā9pi vā satī &
voḍhuḥ sa garbho bhavati % sahoḍha iti co7cyate // Mn_9.173 //

krīṇīyād yas tv apatyārthaṃ $ mātā-pitror yam antikāt &
sa krītakaḥ sutas tasya % sadṛśo 'sadṛśo 'pi vā // Mn_9.174 //

yā patyā vā parityaktā $ vidhavā vā svaye9cchayā &
utpādayet punar bhūtvā % sa paunarbhava ucyate // Mn_9.175 //

sā ced akṣata-yoniḥ syād $ gata-pratyāgatā9pi vā &
paunarbhavena bhartrā sā % punaḥ saṃskāram arhati // Mn_9.176 //

mātā-pitṛ-vihīno yas $ tyakto vā syād akāraṇāt &
ātmānam arpayed yasmai % svayaṃdattas tu sa smṛtaḥ // Mn_9.177 //

yaṃ brāhmaṇas tu śūdrāyāṃ $ kāmād utpādayet sutam &
sa pārayann eva śavas % tasmāt pāraśavaḥ smṛtaḥ // Mn_9.178 //

dāsyāṃ vā dāsadāsyāṃ vā $ yaḥ śūdrasya suto bhavet &
so 'nujñāto hared aṃśam % iti dharmo vyavasthitaḥ // Mn_9.179 //

kṣetrajā3dīn sutān etān $ ekādaśa yatho2ditān &
putrapratinidhīn āhuḥ % kriyālopān manīṣiṇaḥ // Mn_9.180 //

ya ete 'bhihitāḥ putrāḥ $ prasaṅgād anyabījajāḥ &
yasya te bījato jātās % tasya te ne7tarasya tu // Mn_9.181 //

bhrātṝṇām ekajātānām $ ekaś cet putravān bhavet &
sarvāṃs tāṃs tena putreṇa % putriṇo manur abravīt // Mn_9.182 //

sarvāsām eka-patnīnām $ ekā cet putriṇī bhavet &
sarvās tās tena putreṇa % prāha putravatīr manuḥ // Mn_9.183 //

śreyasaḥ śreyaso 'lābhe $ pāpīyān riktham arhati &
bahavaś cet tu sadṛśāḥ % sarve rikthasya bhāginaḥ // Mn_9.184 //

na bhrātaro na pitaraḥ $ putrā rikthaharāḥ pituḥ &
pitā hared aputrasya % rikthaṃ bhrātara eva ca // Mn_9.185 //
trayāṇām udakaṃ kāryaṃ $ triṣu piṇḍaḥ pravartate &
caturthaḥ saṃpradātai9ṣāṃ % pañcamo no7papadyate // Mn_9.186 //



anantaraḥ sapiṇḍād yas $ tasya tasya dhanaṃ bhavet &
ata ūrdhvaṃ sakulyaḥ syād % ācāryaḥ śiṣya eva vā // Mn_9.187 //

sarveṣām apy abhāve tu $ brāhmaṇā rikthabhāginaḥ &
traividyāḥ śucayo dāntās % tathā dharmo na hīyate // Mn_9.188 //

ahāryaṃ brāhmaṇadravyaṃ $ rājñā nityam iti sthitiḥ &
itareṣāṃ tu varṇānāṃ % sarvā1bhāve haren nṛpaḥ // Mn_9.189 //

saṃsthitasyā7napatyasya $ sagotrāt putram āharet &
tatra yad rikthajātaṃ syāt % tat tasmin pratipādayet // Mn_9.190 //


dvau tu yau vivadeyātāṃ $ dvābhyāṃ jātau striyā dhane &
tayor yad yasya pitryaṃ syāt % tat sa gṛhṇīta ne7taraḥ // Mn_9.191 //

jananyāṃ saṃsthitāyāṃ tu $ samaṃ sarve saho1darāḥ &
bhajeran mātṛkaṃ rikthaṃ % bhaginyaś ca sa-nābhayaḥ // Mn_9.192 //

yās tāsāṃ syur duhitaras $ tāsām api yathārhataḥ [H: tasyāṃ] &
mātāmahyā dhanāt kiṃ cit % pradeyaṃ prītipūrvakam // Mn_9.193 //

adhyagny-adhyāvāhanikaṃ $ dattaṃ ca prītikarmaṇi &
bhrātṛ-mātṛ-pitṛprāptaṃ % ṣaḍvidhaṃ strīdhanaṃ smṛtam // Mn_9.194 //

anvādheyaṃ ca yad dattaṃ $ patyā prītena cai7va yat &
patyau jīvati vṛttāyāḥ % prajāyās tad dhanaṃ bhavet // Mn_9.195 //

brāhma-daivā3rṣa-gāndharva- $ prājāpatyeṣu yad vasu &
aprajāyām atītāyāṃ % bhartur eva tad iṣyate // Mn_9.196 //

yat tv asyāḥ syād dhanaṃ dattaṃ $ vivāheṣv āsurā3diṣu &
aprajāyām atītāyāṃ % mātā-pitros tad iṣyate // Mn_9.197 //

striyāṃ tu yad bhaved vittaṃ $ pitrā dattaṃ kathaṃ cana &
brāhmaṇī tad dharet kanyā % tadapatyasya vā bhavet // Mn_9.198 //

na nirhāraṃ striyaḥ kuryuḥ $ kuṭumbād bahumadhyagāt &
svakād api ca vittād dhi % svasya bhartur anājñayā // Mn_9.199 //

patyau jīvati yaḥ strībhir $ alaṅkāro dhṛto bhavet &
na taṃ bhajeran dāyādā % bhajamānāḥ patanti te // Mn_9.200 //

anaṃśau klība-patitau $ jātyandha-badhirau tathā &
unmatta-jaḍa-mūkāś ca % ye ca ke cin nir-indriyāḥ // Mn_9.201 //

sarveṣām api tu nyāyyaṃ $ dātuṃ śaktyā manīṣiṇā &
grāsā3cchādanam atyantaṃ % patito hy adadad bhavet // Mn_9.202 //

yady arthitā tu dāraiḥ syāt $ klībādīnāṃ kathaṃ cana &
teṣām utpanna-tantūnām % apatyaṃ dāyam arhati // Mn_9.203 //

yat kiṃ cit pitari prete $ dhanaṃ jyeṣṭho 'dhigacchati &
bhāgo yavīyasāṃ tatra % yadi vidyānupālinaḥ // Mn_9.204 //

avidyānāṃ tu sarveṣāṃ $ īhātaś ced dhanaṃ bhavet &
samas tatra vibhāgaḥ syād % apitrya iti dhāraṇā // Mn_9.205 //

vidyādhanaṃ tu yady asya $ tat tasyai7va dhanaṃ bhavet &
maitryam audvāhikaṃ cai7va % mādhuparkikam eva ca // Mn_9.206 //

bhrātṝṇāṃ yas tu ne8heta $ dhanaṃ śaktaḥ svakarmaṇā &
sa nirbhājyaḥ svakād aṃśāt % kiṃ cid dattvo9pajīvanam // Mn_9.207 //

anupaghnan pitṛdravyaṃ $ śrameṇa yad upārjitam &
svayam īhitalabdhaṃ tan % nā7kāmo dātum arhati // Mn_9.208 //

paitṛkaṃ tu pitā dravyam $ anavāptaṃ yad āpnuyāt &
na tat putrair bhajet sārdham % akāmaḥ svayam arjitam // Mn_9.209 //

vibhaktāḥ saha jīvanto $ vibhajeran punar yadi &
samas tatra vibhāgaḥ syāj % jyaiṣṭhyaṃ tatra na vidyate // Mn_9.210 //

yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā $ hīyetā7ṃśapradānataḥ &
mriyetā7nyataro vā9pi % tasya bhāgo na lupyate // Mn_9.211 //

sodaryā vibhajeraṃs taṃ $ sametya sahitāḥ samam &
bhrātaro ye ca saṃsṛṣṭā % bhāginyaś ca sa-nābhayaḥ // Mn_9.212 //

yo jyeṣṭho vinikurvīta $ lobhād bhrātṝn yavīyasaḥ &
so 'jyeṣṭhaḥ syād abhāgaś ca % niyantavyaś ca rājabhiḥ // Mn_9.213 //

sarva eva vikarmasthā $ nā7rhanti bhrātaro dhanam &
na cā7dattvā kaniṣṭhebhyo % jyeṣṭhaḥ kurvīta yautakam // Mn_9.214 //

bhrātṝṇām avibhaktānāṃ $ yady utthānaṃ bhavet saha &
na putrabhāgaṃ viṣamaṃ % pitā dadyāt kathaṃ cana // Mn_9.215 //

ūrdhvaṃ vibhāgāj jātas tu $ pitryam eva hared dhanam &
saṃsṛṣṭās tena vā ye syur % vibhajeta sa taiḥ saha // Mn_9.216 //

anapatyasya putrasya $ mātā dāyam avāpnuyāt &
mātary api ca vṛttāyāṃ % pitur mātā hared dhanam // Mn_9.217 //

ṛṇe dhane ca sarvasmin $ pravibhakte yathāvidhi &
paścād dṛśyeta yat kiṃ cit % tat sarvaṃ samatāṃ nayet // Mn_9.218 //

vastraṃ patram alaṅkāraṃ $ kṛtānnam udakaṃ striyaḥ &
yogakṣemaṃ pracāraṃ ca % na vibhājyaṃ pracakṣate // Mn_9.219 //

ayam ukto vibhāgo vaḥ $ putrāṇāṃ ca kriyāvidhiḥ &
kramaśaḥ kṣetrajādīnāṃ % dyūtadharmaṃ nibodhata // Mn_9.220 //



dyūtaṃ samāhvayaṃ cai7va $ rājā rāṣṭrān nivārayet &
rājāntakaraṇāv etau % dvau doṣau pṛthivīkṣitām // Mn_9.221 //

prakāśam etat tāskaryaṃ $ yad devana-samāhvayau &
tayor nityaṃ pratīghāte % nṛpatir yatnavān bhavet // Mn_9.222 //

aprāṇibhir yat kriyate $ tal loke dyūtam ucyate &
prāṇibhiḥ kriyate yas tu % sa vijñeyaḥ samāhvayaḥ // Mn_9.223 //

dyūtaṃ samāhvayaṃ cai7va $ yaḥ kuryāt kārayeta vā &
tān sarvān ghātayed rājā % śūdrāṃś ca dvijaliṅginaḥ // Mn_9.224 //

kitavān kuśīlavān krūrān $ pāṣaṇḍasthāṃś ca mānavān &
vikarmasthān śauṇḍikāṃś ca % kṣipraṃ nirvāsayet purāt // Mn_9.225 //

ete rāṣṭre vartamānā $ rājñaḥ prachannataskarāḥ &
vikarmakriyayā nityaṃ % bādhante bhadrikāḥ prajāḥ // Mn_9.226 //

dyūtam etat purā kalpe $ dṛṣṭaṃ vairakaraṃ mahat &
tasmād dyūtaṃ na seveta % hāsyārtham api buddhimān // Mn_9.227 //

pracchannaṃ vā prakāśaṃ vā $ tan niṣeveta yo naraḥ &
tasya daṇḍavikalpaḥ syād % yathe2ṣṭaṃ nṛpates tathā // Mn_9.228 //



kṣatra-viṭ-śūdrayonis tu $ daṇḍaṃ dātum aśaknuvan &
ānṛṇyaṃ karmaṇā gacched % vipro dadyāc chanaiḥ śanaiḥ // Mn_9.229 //

strī-bālo1nmatta-vṛddhānāṃ $ daridrāṇāṃ ca rogiṇām &
śiphā-vidala-rajjv-ādyair % vidadhyān nṛpatir damam // Mn_9.230 //

ye niyuktās tu kāryeṣu $ hanyuḥ kāryāṇi kāryiṇām &
dhano1ṣmaṇā pacyamānās % tān niḥ-svān kārayen nṛpaḥ // Mn_9.231 //

kūṭaśāsanakartṝṃś ca $ prakṛtīnāṃ ca dūṣakān &
strī-bāla-brāhmaṇaghnāṃś ca % hanyād dviṭ-sevinas tathā // Mn_9.232 //

tīritaṃ cā7nuśiṣṭaṃ ca $ yatra kva cana yad bhavet &
kṛtaṃ tad dharmato vidyān % na tad bhūyo nivartayet // Mn_9.233 //

amātyāḥ prāḍvivāko vā $ yat kuryuḥ kāryam anyathā &
tat svayaṃ nṛpatiḥ kuryāt % tān sahasraṃ ca daṇḍayet [M: taṃ] // Mn_9.234 //

brahmahā ca surāpaś ca $ steyī ca gurutalpagaḥ [M: taskaro gurutalpagaḥ] &
ete sarve pṛthag jñeyā % mahāpātakino narāḥ // Mn_9.235 //

caturṇām api cai7teṣāṃ $ prāyaścittam akurvatām &
śārīraṃ dhanasaṃyuktaṃ % daṇḍaṃ dharmyaṃ prakalpayet // Mn_9.236 //

gurutalpe bhagaḥ kāryaḥ $ surāpāne surādhvajaḥ &
steye ca śvapadaṃ kāryaṃ % brahmahaṇy aśirāḥ pumān [M: taskare śvapadaṃ kāryaṃ] // Mn_9.237 //

asaṃbhojyā hy asaṃyājyā $ asaṃpāṭhyā 'vivāhinaḥ &
careyuḥ pṛthivīṃ dīnāḥ % sarvadharmabahiṣkṛtāḥ // Mn_9.238 //

jñāti-saṃbandhibhis tv ete $ tyaktavyāḥ kṛta-lakṣaṇāḥ &
nir-dayā nir-namaskārās % tan manor anuśāsanam // Mn_9.239 //

prāyaścittaṃ tu kurvāṇāḥ $ sarvavarṇā yatho3ditam [M: pūrve varṇā yatho2ditam] &
nā7ṅkyā rājñā lalāṭe syur % dāpyās tū7ttamasāhasam // Mn_9.240 //

āgaḥsu brāhmaṇasyai7va $ kāryo madhyamasāhasaḥ &
vivāsyo vā bhaved rāṣṭrāt % sa-dravyaḥ sa-paricchadaḥ // Mn_9.241 //

itare kṛtavantas tu $ pāpāny etāny akāmataḥ &
sarvasvahāram arhanti % kāmatas tu pravāsanam // Mn_9.242 //



nā8dadīta nṛpaḥ sādhur $ mahāpātakino dhanam &
ādadānas tu tal lobhāt % tena doṣeṇa lipyate // Mn_9.243 //

apsu praveśya taṃ daṇḍaṃ $ varuṇāyo7papādayet &
śruta-vṛtto1papanne vā % brāhmaṇe pratipādayet // Mn_9.244 //

īśo daṇḍasya varuṇo $ rājñāṃ daṇḍadharo hi saḥ &
īśaḥ sarvasya jagato % brāhmaṇo vedapāragaḥ // Mn_9.245 //

yatra varjayate rājā $ pāpakṛdbhyo dhanāgamam &
tatra kālena jāyante % mānavā dīrghajīvinaḥ // Mn_9.246 //

niṣpadyante ca sasyāni $ yatho2ptāni viśāṃ pṛthak &
bālāś ca na pramīyante % vikṛtaṃ ca na jāyate // Mn_9.247 //

brāhmaṇān bādhamānaṃ tu $ kāmād avaravarṇajam &
hanyāc citrair vadho1pāyair % udvejanakarair nṛpaḥ // Mn_9.248 //

yāvān avadhyasya vadhe $ tāvān vadhyasya mokṣaṇe &
adharmo nṛpater dṛṣṭo % dharmas tu viniyacchataḥ // Mn_9.249 //

udito 'yaṃ vistaraśo $ mitho vivādamānayoḥ &
aṣṭādaśasu mārgeṣu % vyavahārasya nirṇayaḥ // Mn_9.250 //



evaṃ dharmyāṇi kāryāṇi $ samyak kurvan mahīpatiḥ &
deśān alabdhāṃl lipseta % labdhāṃś ca paripālayet // Mn_9.251 //

samyaṅ niviṣṭa-deśas tu $ kṛta-durgaś ca śāstrataḥ &
kaṇṭako1ddharaṇe nityam % ātiṣṭhed yatnam uttamam // Mn_9.252 //

rakṣanād āryavṛttānāṃ $ kaṇṭakānāṃ ca śodhanāt &
narendrās tridivaṃ yānti % prajāpālana-tatparāḥ // Mn_9.253 //

aśāsaṃs taskarān yas tu $ baliṃ gṛhṇāti pārthivaḥ &
tasya prakṣubhyate rāṣṭraṃ % svargāc ca parihīyate // Mn_9.254 //

nirbhayaṃ tu bhaved yasya $ rāṣṭraṃ bāhu-balāśritam &
tasya tad vardhate nityaṃ % sicyamāna iva drumaḥ // Mn_9.255 //

dvividhāṃs taskarān vidyāt $ paradravyāpahārakān &
prakāśāṃś cā7prakāśāṃś ca % cāra-cakṣur mahīpatiḥ // Mn_9.256 //

prakāśavañcakās teṣāṃ $ nānāpaṇyo7pajīvinaḥ &
pracchannavañcakās tv ete % ye stenā1ṭavikādayaḥ // Mn_9.257 //

utkocakāś cā7upadhikā $ vañcakāḥ kitavās tathā &
maṅgalādeśa-vṛttāś ca % bhadrāś ce8kṣaṇikaiḥ saha [M: bhadraprekṣaṇikaiḥ saha] // Mn_9.258 //

asamyakkāriṇaś cai7va $ mahāmātrāś cikitsakāḥ &
śilpo1pacārayuktāś ca % nipuṇāḥ paṇyayoṣitaḥ // Mn_9.259 //

evamādīn vijānīyāt $ prakāśāṃl lokakaṇṭakān [M: evamādyān] &
nigūḍhacāriṇaś cā7nyān % anāryān āryaliṅginaḥ // Mn_9.260 //

tān viditvā sucaritair $ gūḍhais tatkarmakāribhiḥ &
cāraiś cā7neka-saṃsthānaiḥ % protsādya vaśam ānayet // Mn_9.261 //

teṣāṃ doṣān abhikhyāpya $ sve sve karmaṇi tattvataḥ &
kurvīta śāsanaṃ rājā % samyak sārā1parādhataḥ // Mn_9.262 //

na hi daṇḍād ṛte śakyaḥ $ kartuṃ pāpa-vinigrahaḥ &
stenānāṃ pāpabuddhīnāṃ % nibhṛtaṃ caratāṃ kṣitau // Mn_9.263 //

sabhā-prapā2pūpa-śālā- $ veśa-madyā1nna-vikrayāḥ &
catuṣpathāṃś caityavṛkṣāḥ % samājāḥ prekṣaṇāni ca // Mn_9.264 //

jīrṇo1dyānāny araṇyāni $ kārukāveśanāni ca &
śūnyāni cā7py agārāṇi % vanāny upavanāni ca // Mn_9.265 //

evaṃvidhān nṛpo deśān $ gulmaiḥ sthāvara-jaṅgamaiḥ &
taskarapratiṣedhārthaṃ % cāraiś cā7py anucārayet // Mn_9.266 //

tatsahāyair anugatair $ nānākarmapravedibhiḥ &
vidyād utsādayec cai7va % nipuṇaiḥ pūrvataskaraiḥ // Mn_9.267 //

bhakṣya-bhojyo1padeśaiś ca $ brāhmaṇānāṃ ca darśanaiḥ &
śauryakarmāpadeśaiś ca % kuryus teṣāṃ samāgamam // Mn_9.268 //

ye tatra no7pasarpeyur $ mūlapraṇihitāś ca ye &
tān prasahya nṛpo hanyāt % sa-mitra-jñāti-bāndhavān // Mn_9.269 //

na ho8ḍhena vinā cauraṃ $ ghātayed dhārmiko nṛpaḥ &
saho8ḍhaṃ so1pakaraṇaṃ % ghātayed avicārayan // Mn_9.270 //

grāmeṣv api ca ye ke cic $ caurāṇāṃ bhaktadāyakāḥ &
bhāṇḍā1vakāśadāś cai7va % sarvāṃs tān api ghātayet // Mn_9.271 //

rāṣṭreṣu rakṣādhikṛtān $ sāmantāṃś cai7va coditān &
abhyāghāteṣu madhyasthāñ % śiṣyāc caurān iva drutam // Mn_9.272 //

yaś cā7pi dharmasamayāt $ pracyuto dharma-jīvanaḥ &
daṇḍenai7va tam apy oṣet % svakād dharmād dhi vicyutam // Mn_9.273 //

grāmaghāte hitābhaṅge $ pathi moṣābhidarśane &
śaktito nā7bhidhāvanto % nirvāsyāḥ sa-paricchadāḥ // Mn_9.274 //

rājñaḥ kośāpahartṝṃś ca $ pratikūleṣu ca sthitān [M: prātikūlyeṣv avasthitān] &
ghātayed vividhair daṇḍair % arīṇāṃ co7pajāpakān // Mn_9.275 //

saṃdhiṃ chittvā tu ye cauryaṃ $ rātrau kurvanti taskarāḥ [M: saṃdhiṃ bhittvā] &
teṣāṃ chittvā nṛpo hastau % tīkṣṇe śūle niveśayet // Mn_9.276 //

aṅgulīr granthibhedasya $ chedayet prathame grahe &
dvitīye hasta-caraṇau % tṛtīye vadham arhati // Mn_9.277 //

agnidān bhaktadāṃś cai7va $ tathā śastrā1vakāśadān &
saṃnidhātṝṃś ca moṣasya % hanyāc cauram ive8śvaraḥ // Mn_9.278 //

taḍāgabhedakaṃ hanyād $ apsu śuddhavadhena vā &
yad vā9pi pratisaṃskuryād % dāpyas tū7ttamasāhasam // Mn_9.279 //

koṣṭhāgārā3yudhāgāra- $ devatāgāra-bhedakān &
hasty-aśva-rathahartṝṃś ca % hanyād evā7vicārayan // Mn_9.280 //

yas tu pūrvaniviṣṭasya $ taḍāgasyo7dakaṃ haret &
āgamaṃ vā9py apāṃ bhindyāt % sa dāpyaḥ pūrvasāhasam // Mn_9.281 //

samutsṛjed rājamārge $ yas tv amedhyam anāpadi &
sa dvau kārṣāpaṇau dadyād % amedhyaṃ cā8śu śodhayet // Mn_9.282 //

āpadgato 'tha vā vṛddhā $ garbhiṇī bāla eva vā &
paribhāṣaṇam arhanti % tac ca śodhyam iti sthitiḥ // Mn_9.283 //

cikitsakānāṃ sarveṣāṃ $ mithyāpracaratāṃ damaḥ &
amānuṣeṣu prathamo % mānuṣeṣu tu madhyamaḥ // Mn_9.284 //

saṃkrama-dhvaja-yaṣṭīnāṃ $ pratimānāṃ ca bhedakaḥ &
pratikuryāc ca tat sarvaṃ % pañca dadyāc chatāni ca // Mn_9.285 //

adūṣitānāṃ dravyāṇāṃ $ dūṣaṇe bhedane tathā &
maṇīnām apavedhe ca % daṇḍaḥ prathamasāhasaḥ // Mn_9.286 //

samair hi viṣamaṃ yas tu $ cared vai mūlyato 'pi vā &
samāpnuyād damaṃ pūrvaṃ % naro madhyamam eva vā // Mn_9.287 //

bandhanāni ca sarvāṇi $ rājā mārge niveśayet [M: rājamārge] &
duḥkhitā yatra dṛśyeran % vikṛtāḥ pāpakāriṇah // Mn_9.288 //

prākārasya ca bhettāraṃ $ parikhāṇāṃ ca pūrakam &
dvārāṇāṃ cai7va bhaṅktāraṃ % kṣipram eva pravāsayet // Mn_9.289 //

abhicāreṣu sarveṣu $ kartavyo dviśato damaḥ &
mūlakarmaṇi cā7nāpteḥ % kṛtyāsu vividhāsu ca [M: cā7nāptaiḥ] // Mn_9.290 //

abījavikrayī cai7va $ bījo1tkṛṣṭā tathai9va ca &
maryādābhedakaś cai7va % vikṛtaṃ prāpnuyād vadham // Mn_9.291 //

sarvakaṇṭakapāpiṣṭhaṃ $ hemakāraṃ tu pārthivaḥ &
pravartamānam anyāye % chedayel lavaśaḥ kṣuraiḥ [M: chedayet khaṇḍaśaḥ kṣuraiḥ] // Mn_9.292 //

sītā-dravyāpaharaṇe $ śastrāṇām auṣadhasya ca &
kālam āsādya kāryaṃ ca % rājā daṇḍaṃ prakalpayet // Mn_9.293 //



svāmy-amātyau puraṃ rāṣṭraṃ $ kośa-daṇḍau suhṛt tathā &
sapta prakṛtayo hy etāḥ % saptāṅgaṃ rājyam ucyate // Mn_9.294 //

saptānāṃ prakṛtīnāṃ tu $ rājyasyā8sāṃ yathākramam &
pūrvaṃ pūrvaṃ gurutaraṃ % jānīyād vyasanaṃ mahat // Mn_9.295 //

saptā1ṅgasye7ha rājyasya $ viṣṭabdhasya tridaṇḍavat &
anyonyaguṇavaiśeṣyān % na kiṃ cid atiricyate // Mn_9.296 //

teṣu teṣu tu kṛtyeṣu $ tat tad aṅgaṃ viśiṣyate &
yena yat sādhyate kāryaṃ % tat tasmiñ śreṣṭham ucyate // Mn_9.297 //


cāreṇo7tsāhayogena $ kriyayai9va ca karmaṇām &
svaśaktiṃ paraśaktiṃ ca % nityaṃ vidyān mahīpatiḥ [M: vidyāt parā3tmanoḥ] // Mn_9.298 //

pīḍanāni ca sarvāṇi $ vyasanāni tathai9va ca &
ārabheta tataḥ kāryaṃ % saṃcintya guru-lāghavam // Mn_9.299 //

ārabhetai7va karmāṇi $ śrāntaḥ śrāntaḥ punaḥ punaḥ &
karmāṇy ārabhamāṇaṃ hi % puruṣaṃ śrīr niṣevate // Mn_9.300 //

kṛtaṃ tretāyugaṃ cai7va $ dvāparaṃ kalir eva ca &
rājño vṛttāni sarvāṇi % rājā hi yugam ucyate // Mn_9.301 //

kaliḥ prasupto bhavati $ sa jāgrad dvāparaṃ yugam &
karmasv abhyudyatas tretā % vicaraṃs tu kṛtaṃ yugam // Mn_9.302 //

indrasyā7rkasya vāyoś ca $ yamasya varuṇasya ca &
candrasyā7gneḥ pṛthivyāś ca % tejovṛttaṃ nṛpaś caret // Mn_9.303 //

vārṣikāṃś caturo māsān $ yathe9ndro 'bhipravarṣati &
tathā9bhivarṣet svaṃ rāṣṭraṃ % kāmair indravrataṃ caran // Mn_9.304 //

aṣṭau māsān yathā0dityas $ toyaṃ harati raśmibhiḥ &
tathā haret karaṃ rāṣṭrān % nityam arkavrataṃ hi tat // Mn_9.305 //

praviśya sarvabhūtāni $ yathā carati mārutaḥ &
tathā cāraiḥ praveṣṭavyaṃ % vratam etad dhi mārutam // Mn_9.306 //

yathā yamaḥ priya-dveṣyau $ prāpte kāle niyacchati &
tathā rājñā niyantavyāḥ % prajās tad dhi yamavratam // Mn_9.307 //

varuṇena yathā pāśair $ baddha evā7bhidṛśyate &
tathā pāpān nigṛhṇīyād % vratam etad dhi vāruṇam // Mn_9.308 //

paripūrṇaṃ yathā candraṃ $ dṛṣṭvā hṛṣyanti mānavāḥ &
tathā prakṛtayo yasmin % sa cāndravratiko nṛpaḥ // Mn_9.309 //

pratāpayuktas tejasvī $ nityaṃ syāt pāpakarmasu &
duṣṭasāmantahiṃsraś ca % tad āgneyaṃ vrataṃ smṛtam // Mn_9.310 //

yathā sarvāṇi bhūtāni $ dharā dhārayate samam &
tathā sarvāṇi bhūtāni % bibhrataḥ pārthivaṃ vratam // Mn_9.311 //

etair upāyair anyaiś ca $ yukto nityam atandritaḥ &
stenān rājā nigṛhṇīyāt % svarāṣṭre para eva ca // Mn_9.312 //



parām apy āpadaṃ prāpto $ brāhmaṇān na prakopayet &
te hy enaṃ kupitā hanyuḥ % sadyaḥ sa-bala-vāhanam // Mn_9.313 //

yaiḥ kṛtaḥ sarvabhakṣyo 'gnir $ apeyaś ca mahodadhiḥ [M: sarvabhakṣo] &
kṣayī cā8pyāyitaḥ somaḥ % ko na naśyet prakopya tān // Mn_9.314 //

lokān anyān sṛjeyur ye $ lokapālāṃś ca kopitāḥ &
devān kuryur adevāṃś ca % kaḥ kṣiṇvaṃs tān samṛdhnuyāt // Mn_9.315 //

yān upāśritya tiṣṭhanti $ lokā devāś ca sarvadā &
brahma cai7va dhanaṃ yeṣāṃ % ko hiṃsyāt tāñ jijīviṣuḥ // Mn_9.316 //

avidvāṃś cai7va vidvāṃś ca $ brāhmaṇo daivataṃ mahat &
praṇītaś cā7praṇītaś ca % yathā9gnir daivataṃ mahat // Mn_9.317 //

śmaśāneṣv api tejasvī $ pāvako nai7va duṣyati &
hūyamānaś ca yajñeṣu % bhūya evā7bhivardhate // Mn_9.318 //

evaṃ yady apy aniṣṭeṣu $ vartante sarvakarmasu &
sarvathā brāhmaṇāḥ pūjyāḥ % paramaṃ daivataṃ hi tat // Mn_9.319 //

kṣatrasyā7tipravṛddhasya $ brāhmaṇān prati sarvaśaḥ &
brahmai7va saṃniyantṛ syāt % kṣatraṃ hi brahma-saṃbhavam // Mn_9.320 //

adbhyo 'gnir brahmataḥ kṣatram $ aśmano loham utthitam &
teṣāṃ sarvatragaṃ tejaḥ % svāsu yoniṣu śāmyati // Mn_9.321 //

nā7brahma kṣatram ṛdhnoti $ nā7kṣatraṃ brahma vardhate &
brahma kṣatraṃ ca saṃpṛktam % iha cā7mutra vardhate // Mn_9.322 //

dattvā dhanaṃ tu viprebhyaḥ $ sarvadaṇḍasamutthitam &
putre rājyaṃ samāsṛjya % kurvīta prāyaṇaṃ raṇe [M: samāsādya] // Mn_9.323 //

evaṃ caran sadā yukto $ rājadharmeṣu pārthivaḥ &
hiteṣu cai7va lokasya % sarvān bhṛtyān niyojayet [M: hiteṣu cai7va lokebhyaḥ] // Mn_9.324 //

eṣo 'khilaḥ karmavidhir $ ukto rājñaḥ sanātanaḥ &
imaṃ karmavidhiṃ vidyāt % kramaśo vaiśya-śūdrayoḥ // Mn_9.325 //



vaiśyas tu kṛta-saṃskāraḥ $ kṛtvā dāraparigraham &
vārtāyāṃ nityayuktaḥ syāt % paśūnāṃ cai7va rakṣaṇe // Mn_9.326 //

prajāpatir hi vaiśyāya $ sṛṣṭvā paridade paśūn &
brāhmaṇāya ca rājñe ca % sarvāḥ paridade prajāḥ // Mn_9.327 //

na ca vaiśyasya kāmaḥ syān $ na rakṣeyaṃ paśūn iti &
vaiśye ce7cchati nā7nyena % rakṣitavyāḥ kathaṃ cana // Mn_9.328 //

maṇi-muktā-pravālānāṃ $ lohānāṃ tāntavasya ca &
gandhānāṃ ca rasānāṃ ca % vidyād argha-balā1balam // Mn_9.329 //

bījānām uptivic ca syāt $ kṣetradoṣa-guṇasya ca &
mānayogaṃ ca jānīyāt % tulāyogāṃś ca sarvaśaḥ // Mn_9.330 //

sārā1sāraṃ ca bhāṇḍānāṃ $ deśānāṃ ca guṇā1guṇān &
lābhā1lābhaṃ ca paṇyānāṃ % paśūnāṃ parivardhanam // Mn_9.331 //

bhṛtyānāṃ ca bhṛtiṃ vidyād $ bhāṣāś ca vividhā nṛṇāṃ &
dravyāṇāṃ sthāna-yogāṃś ca % kraya-vikrayam eva ca // Mn_9.332 //

dharmeṇa ca dravyavṛddhāv $ ātiṣṭhed yatnam uttamam &
dadyāc ca sarvabhūtānām % annam eva prayatnataḥ // Mn_9.333 //



viprāṇāṃ vedaviduṣāṃ $ gṛhasthānāṃ yaśasvinām &
śuśrūṣai9va tu śūdrasya % dharmo naiśreyasaḥ paraḥ [K: param] // Mn_9.334 //

śucir utkṛṣṭaśuśrūṣur $ mṛdu-vāg anahaṃkṛtaḥ &
brāhmaṇādy-āśrayo nityam % utkṛṣṭāṃ jātim aśnute [M: brāhmaṇā1pāśrayo] // Mn_9.335 //

eṣo 'nāpadi varṇānām $ uktaḥ karmavidhiḥ śubhaḥ &
āpady api hi yas teṣāṃ % kramaśas tan nibodhata // Mn_9.336 //









adhīyīraṃs trayo varṇāḥ $ svakarmasthā dvijātayaḥ &
prabrūyād brāhmaṇas tv eṣāṃ % ne7tarāv iti niścayaḥ // Mn_10.1 //

sarveṣāṃ brāhmaṇo vidyād $ vṛttyupāyān yathāvidhi &
prabrūyād itarebhyaś ca % svayaṃ cai7va tathā bhavet // Mn_10.2 //

vaiśeṣyāt prakṛtiśraiṣṭhyān $ niyamasya ca dhāraṇāt &
saṃskārasya viśeṣāc ca % varṇānāṃ brāhmaṇaḥ prabhuḥ // Mn_10.3 //

brāhmaṇaḥ kṣatriyo vaiśyas $ trayo varṇā dvijātayaḥ &
caturtha ekajātis tu % śūdro nā7sti tu pañcamaḥ // Mn_10.4 //

sarvavarṇeṣu tulyāsu $ patnīṣv akṣata-yoniṣu &
ānulomyena saṃbhūtā % jātyā jñeyās ta eva te // Mn_10.5 //

strīṣv anantarajātāsu $ dvijair utpāditān sutān &
sadṛśān eva tān āhur % mātṛdoṣavigarhitān // Mn_10.6 //

anantarāsu jātānāṃ $ vidhir eṣa sanātanaḥ &
dvy-ekāntarāsu jātānāṃ % dharmyaṃ vidyād imaṃ vidhim // Mn_10.7 //

brāhmaṇād vaiśyakanyāyām $ ambaṣṭho nāma jāyate &
niṣādaḥ śūdrakanyāyāṃ % yaḥ pāraśava ucyate // Mn_10.8 //

kṣatriyāc chūdrakanyāyāṃ $ krūrācāravihāravān &
kṣatra-śūdra-vapur jantur % ugro nāma prajāyate // Mn_10.9 //

viprasya triṣu varṇeṣu $ nṛpater varṇayor dvayoḥ &
vaiśyasya varṇe cai7kasmin % ṣaḍ ete 'pasadāḥ smṛtāḥ // Mn_10.10 //

kṣatriyād viprakanyāyāṃ $ sūto bhavati jātitaḥ &
vaiśyān māgadha-vaidehau % rāja-viprā1ṅganāsutau // Mn_10.11 //

śūdrād āyogavaḥ kṣattā $ caṇḍālaś cā7dhamo nṛṇām &
vaiśya-rājanya-viprāsu % jāyante varṇasaṃkarāḥ // Mn_10.12 //

ekāntare tv ānulomyād $ ambaṣṭho1grau yathā smṛtau &
kṣattṛ-vaidehakau tadvat % prātilomye 'pi janmani // Mn_10.13 //

putrā ye 'nantarastrījāḥ $ krameṇo7ktā dvijanmanām &
tān anantara-nāmnas tu % mātṛdoṣāt pracakṣate // Mn_10.14 //

brāhmaṇād ugrakanyāyām $ āvṛto nāma jāyate &
ābhīro 'mbaṣṭhakanyāyām % āyogavyāṃ tu dhigvaṇaḥ // Mn_10.15 //

āyogavaś ca kṣattā ca $ caṇḍālaś cā7dhamo nṛṇām &
prātilomyena jāyante % śūdrād apasadās trayaḥ // Mn_10.16 //

vaiśyān māgadha-vaidehau $ kṣatriyāt sūta eva tu &
pratīpam ete jāyante % pare 'py apasadās trayaḥ // Mn_10.17 //

jāto niṣādāc chūdrāyāṃ $ jātyā bhavati pukkasaḥ &
śūdrāj jāto niṣādyāṃ tu % sa vai kukkuṭakaḥ smṛtaḥ // Mn_10.18 //

kṣattur jātas tatho9grāyāṃ $ śvapāka iti kīrtyate &
vaidehakena tv ambaṣṭhyām % utpanno veṇa ucyate // Mn_10.19 //

dvijātayaḥ savarṇāsu $ janayanty avratāṃs tu yān &
tān sāvitrīparibhraṣṭān % vrātyān iti vinirdiśet // Mn_10.20 //

vrātyāt tu jāyate viprāt $ pāpā3tmā bhūrjakaṇṭakaḥ [M: bhṛjjakaṇṭakaḥ] &
āvantya-vāṭadhānau ca % puṣpadhaḥ śaikha eva ca // Mn_10.21 //

jhallo mallaś ca rājanyād $ vrātyān nicchivir eva ca [M: vrātyāl licchavir eva ca] &
naṭaś ca karaṇaś cai7va % khaso draviḍa eva ca // Mn_10.22 //

vaiśyāt tu jāyate vrātyāt $ sudhanvā0cārya eva ca &
kāruṣaś ca vijanmā ca % maitraḥ sātvata eva ca // Mn_10.23 //
vyabhicāreṇa varṇānām $ avedyāvedanena ca &
svakarmaṇāṃ ca tyāgena % jāyante varṇasaṃkarāḥ // Mn_10.24 //

saṃkīrṇa-yonayo ye tu $ pratilomā1nuloma-jāḥ &
anyonyavyatiṣaktāś ca % tān pravakṣyāmy aśeṣataḥ // Mn_10.25 //

sūto vaidehakaś cai7va $ caṇḍālaś ca narādhamaḥ &
māgadhaḥ tathā0yogava % eva ca kṣatrajātiś ca [M: kṣattṛjātiś ca] // Mn_10.26 //

ete ṣaṭ sadṛśān varṇāñ $ janayanti svayoniṣu &
mātṛjātyāṃ prasūyante % pravārāsu ca yoniṣu [M: mātṛjātyāḥ] // Mn_10.27 //

yathā trayāṇāṃ varṇānāṃ $ dvayor ātmā9sya jāyate &
ānantaryāt svayonyāṃ tu % tathā bāhyeṣv api kramāt [M: kramaḥ] // Mn_10.28 //

te cā7pi bāhyān subahūṃs $ tato 'py adhikadūṣitān &
parasparasya dāreṣu % janayanti vigarhitān // Mn_10.29 //

yathai9va śūdro brāhmaṇyāṃ $ bāhyaṃ jantuṃ prasūyate &
tathā bāhyataraṃ bāhyaś % cāturvarṇye prasūyate // Mn_10.30 //

pratikūlaṃ vartamānā bāhyā $ bāhyatarān punaḥ &
hīnā hīnān prasūyante % varṇān pañcadaśai7va tu // Mn_10.31 //



prasādhano1pacārajñam $ adāsaṃ dāsajīvanam [M: dāsyajīvinam] &
sairindhraṃ vāgurā-vṛttiṃ % sūte dasyur ayogave [M: sairandhraṃ] // Mn_10.32 //

maitreyakaṃ tu vaideho $ mādhūkaṃ saṃprasūyate &
nṝn praśaṃsaty ajasraṃ % yo ghaṇṭātāḍo 'ruṇo1daye // Mn_10.33 //

niṣādo mārgavaṃ sūte $ dāsaṃ naukarmajīvinam &
kaivartam iti yaṃ prāhur % āryāvartanivāsinaḥ // Mn_10.34 //

mṛtavastrabhṛtsv nārīṣu $ garhitā1nnā1śanāsu ca [M: anāryāṣu] &
bhavanty āyogavīṣv ete % jātihīnāḥ pṛthak trayaḥ // Mn_10.35 //

kārāvaro niṣādāt tu $ carmakāraḥ prasūyate [M: carmakāraṃ] &
vaidehikād andhra-medau % bahirgrāma-pratiśrayau // Mn_10.36 //

caṇḍālāt pāṇḍusopākas $ tvaksāravyavahāravān &
āhiṇḍiko niṣādena % vaidehyām eva jāyate // Mn_10.37 //

caṇḍālena tu sopāko $ mūlavyasanavṛttimān &
pukkasyāṃ jāyate pāpaḥ % sadā sajjanagarhitaḥ [M: pulkasyāṃ] // Mn_10.38 //

niṣādastrī tu caṇḍālāt $ putram antyāvasāyinam &
śmaśāna-gocaraṃ sūte % bāhyānām api garhitam // Mn_10.39 //

saṃkare jātayas tv etāḥ $ pitṛ-mātṛ-pradarśitāḥ &
prachannā vā prakāśā vā % veditavyāḥ svakarmabhiḥ // Mn_10.40 //

svajātijā1nantarajāḥ $ ṣaṭ sutā dvijadharmiṇaḥ &
śūdrāṇāṃ tu sa-dharmāṇaḥ % sarve 'padhvaṃsajāḥ smṛtāḥ // Mn_10.41 //

tapo-bīja-prabhāvais tu $ te gacchanti yuge yuge &
utkarṣaṃ cā7pakarṣaṃ ca % manuṣyeṣv iha janmataḥ // Mn_10.42 //

śanakais tu kriyālopād $ imāḥ kṣatriya-jātayaḥ &
vṛṣalatvaṃ gatā loke % brāhmaṇādarśanena ca [M: brāhmaṇātikrameṇa ca] // Mn_10.43 //

pauṇḍrakāś cauḍra-draviḍāḥ $ kāmbojā yavanāḥ śakāḥ [M: puṇḍrakāś coḍa-
draviḍāḥ] &
pāradā-pahlavāś cīnāḥ % kirātā daradāḥ khaśāḥ // Mn_10.44 //

mukha-bāhū3ru-paj-jānāṃ $ yā loke jātayo bahiḥ &
mleccha-vācaś cā8rya-vācaḥ % sarve te dasyavaḥ smṛtāḥ // Mn_10.45 //

ye dvijānām apasadā $ ye cā7padhvaṃsajāḥ smṛtāḥ &
te ninditair vartayeyur % dvijānām eva karmabhiḥ // Mn_10.46 //

sūtānām aśva-sārathyam $ ambaṣṭhānāṃ cikitsanam &
vaidehakānāṃ strīkāryaṃ % māgadhānāṃ vaṇikpathaḥ // Mn_10.47 //

matsyaghāto niṣādānāṃ $ tvaṣṭis tv āyogavasya ca &
medā1ndhra-cuñcu-madgūnām % āraṇyapaśuhiṃsanam // Mn_10.48 //

kṣattr-ugra-pukkasānāṃ tu $ bilaukovadha-bandhanam &
dhigvaṇānāṃ carmakāryaṃ % veṇānāṃ bhāṇḍavādanam // Mn_10.49 //

caityadruma-śmaśāneṣu $ śaileṣū7pavaneṣu ca &
vaseyur ete vijñātā % vartayantaḥ svakarmabhiḥ // Mn_10.50 //

caṇḍāla-śvapacānāṃ tu $ bahir grāmāt pratiśrayaḥ &
apapātrāś ca kartavyā % dhanam eṣāṃ śva-gardabham // Mn_10.51 //

vāsāṃsi mṛtacailāni $ bhinnabhāṇḍeṣu bhojanam &
kārṣṇāyasam alaṅkāraḥ % parivrajyā ca nityaśaḥ // Mn_10.52 //

na taiḥ samayam anvicchet $ puruṣo dharmam ācaran &
vyavahāro mithas teṣāṃ % vivāhaḥ sadṛśaiḥ saha // Mn_10.53 //

annam eṣāṃ parādhīnaṃ $ deyaṃ syād bhinnabhājane &
rātrau na vicareyus te % grāmeṣu nagareṣu ca // Mn_10.54 //

divā careyuḥ kāryārthaṃ $ cihnitā rājaśāsanaiḥ &
abāndhavaṃ śavaṃ cai7va % nirhareyur iti sthitiḥ // Mn_10.55 //

vadhyāṃś ca hanyuḥ satataṃ $ yathāśāstraṃ nṛpājñayā &
vadhyavāsāṃsi gṛhṇīyuḥ % śayyāś cā8bharaṇāni ca // Mn_10.56 //

varṇāpetam avijñātaṃ $ naraṃ kaluṣayonijam &
ārya-rūpam ivā7nāryaṃ % karmabhiḥ svair vibhāvayet // Mn_10.57 //

anāryatā niṣṭhuratā $ krūratā niṣkriyātmatā &
puruṣaṃ vyañjayantī7ha % loke kaluṣayonijam // Mn_10.58 //

pitryaṃ vā bhajate śīlaṃ $ mātur vo9bhayam eva vā &
na kathaṃ cana duryoniḥ % prakṛtiṃ svāṃ niyacchati // Mn_10.59 //

kule mukhye 'pi jātasya $ yasya syād yonisaṃkaraḥ &
saṃśrayaty eva tac-chīlaṃ % naro 'lpam api vā bahu // Mn_10.60 //

yatra tv ete paridhvaṃsāj $ jāyante varṇadūṣakāḥ &
rāṣṭrikaiḥ saha tad rāṣṭraṃ % kṣipram eva vinaśyati [M: rāṣṭriyaiḥ] // Mn_10.61 //

brāhmaṇārthe gavārthe vā $ dehatyāgo 'nupaskṛtaḥ &
strī-bālābhyupapattau ca % bāhyānāṃ siddhikāraṇam [M: strī-bālābhyavapattau ca] // Mn_10.62 //

ahiṃsā satyam asteyaṃ $ śaucam indriyanigrahaḥ &
etaṃ sāmāsikaṃ dharmaṃ % cāturvarṇye 'bravīn manuḥ // Mn_10.63 //



śūdrāyāṃ brāhmaṇāj jātaḥ $ śreyasā cet prajāyate &
aśreyān śreyasīṃ jātiṃ % gacchaty ā saptamād yugāt // Mn_10.64 //

śūdro brāhmaṇatām eti $ brāhmaṇaś cai7ti śūdratām &
kṣatriyāj jātam evaṃ tu % vidyād vaiśyāt tathai9va ca // Mn_10.65 //

anāryāyāṃ samutpanno $ brāhmaṇāt tu yadṛcchayā &
brāhmaṇyām apy anāryāt tu % śreyastvaṃ kve7ti ced bhavet [M: kasya cid bhavet] // Mn_10.66 //
jāto nāryām anāryāyām $ āryād āryo bhaved guṇaiḥ &
jāto 'py anāryād āryāyām % anārya iti niścayaḥ // Mn_10.67 //

tāv ubhāv apy asaṃskāryāv $ iti dharmo vyavasthitaḥ &
vaiguṇyāj janmanaḥ pūrva % uttaraḥ pratilomataḥ [M: janmataḥ] // Mn_10.68 //

subījaṃ cai7va sukṣetre $ jātaṃ saṃpadyate yathā &
tathā0ryāj jāta āryāyāṃ % sarvaṃ saṃskāram arhati // Mn_10.69 //

bījam eke praśaṃsanti $ kṣetram anye manīṣiṇaḥ &
bīja-kṣetre tathai9vā7nye % tatre7yaṃ tu vyavasthitiḥ // Mn_10.70 //

akṣetre bījam utsṛṣṭam $ antarai9va vinaśyati &
abījakam api kṣetraṃ % kevalaṃ sthaṇḍilaṃ bhavet // Mn_10.71 //

yasmād bījaprabhāveṇa $ tiryagjā ṛṣayo 'bhavan &
pūjitāś ca praśastāś ca % tasmād bījaṃ praśasyate [M: viśiṣyate] // Mn_10.72 //

anāryam ārya-karmāṇam $ āryaṃ cā7nāryakarmiṇam &
saṃpradhāryā7bravīd dhātā % na samau nā7samāv iti // Mn_10.73 //



brāhmaṇā brahmayonisthā $ ye svakarmaṇy avasthitāḥ &
te samyag upajīveyuḥ % ṣaṭ karmāṇi yathākramam // Mn_10.74 //

adhyāpanam adhyayanaṃ $ yajanaṃ yājanaṃ tathā &
dānaṃ pratigrahaś cai7va % ṣaṭ karmāṇy agrajanmanaḥ // Mn_10.75 //

ṣaṇṇāṃ tu karmaṇām asya $ trīṇi karmāṇi jīvikā &
yājanā1dhyāpane cai7va % viśuddhāc ca pratigrahaḥ // Mn_10.76 //

trayo dharmā nivartante $ brāhmaṇāt kṣatriyaṃ prati &
adhyāpanaṃ yājanaṃ ca % tṛtīyaś ca pratigrahaḥ // Mn_10.77 //

vaiśyaṃ prati tathai9vai7te $ nivarterann iti sthitiḥ &
na tau prati hi tān dharmān % manur āha prajāpatiḥ [M: prati hitān dharmān] // Mn_10.78 //

śastrā1strabhṛttvaṃ kṣatrasya $ vaṇik-paśu-kṛṣir viṣaḥ &
ājīvanārthaṃ dharmas tu % dānam adhyayanaṃ yajiḥ // Mn_10.79 //

vedābhyāso brāhmaṇasya $ kṣatriyasya ca rakṣaṇam &
vārtākarmai7va vaiśyasya % viśiṣṭāni svakarmasu // Mn_10.80 //



ajīvaṃs tu yatho2ktena $ brāhmaṇaḥ svena karmaṇā &
jīvet kṣatriyadharmeṇa % sa hy asya praty anantaraḥ // Mn_10.81 //

ubhābhyām apy ajīvaṃs tu $ kathaṃ syād iti ced bhavet &
kṛṣi-gorakṣam āsthāya % jīved vaiśyasya jīvikām // Mn_10.82 //

vaiśyavṛttyā9pi jīvaṃs tu $ brāhmaṇaḥ ksatriyo 'pi vā &
hiṃsā-prāyāṃ parādhīnāṃ % kṛṣiṃ yatnena varjayet // Mn_10.83 //

kṛṣiṃ sādhv iti manyante $ sā vṛttiḥ sadvigarhitāḥ &
bhūmiṃ bhūmiśayāṃś cai7va % hanti kāṣṭham ayo-mukham // Mn_10.84 //

idaṃ tu vṛttivaikalyāt $ tyajato dharmanaipuṇaṃ &
viṭ-paṇyam uddhṛto1ddhāraṃ % vikreyaṃ vittavardhanam // Mn_10.85 //

sarvān rasān apoheta $ kṛtānnaṃ ca tilaiḥ saha &
aśmano lavaṇaṃ cai7va % paśavo ye ca mānuṣāḥ // Mn_10.86 //

sarvaṃ ca tāntavaṃ raktaṃ $ śāṇa-kṣaumā3vikāni ca &
api cet syur araktāni % phala-mūle tathau9ṣadhīḥ // Mn_10.87 //

apaḥ śastraṃ viṣaṃ māṃsaṃ $ somaṃ gandhāṃś ca sarvaśaḥ &
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ % tailaṃ madhu guḍaṃ kuśān // Mn_10.88 //

āraṇyāṃś ca paśūn sarvān $ daṃṣṭriṇaś ca vayāṃsi ca &
madyaṃ nīliṃ ca lākṣāṃ ca % sarvāṃś cai7ka-śaphāṃs tathā [M: nīlīṃ] // Mn_10.89 //

kāmam utpādya kṛṣyāṃ tu $ svayam eva kṛṣīvalaḥ &
vikrīṇīta tilāñ śūdrān % dharmārtham acirasthitān [M: tilāñ śuddhān] // Mn_10.90 //

bhojanā1bhyañjanād dānād $ yad anyat kurute tilaiḥ &
kṛmibhūtaḥ śvaviṣṭhāyāṃ % pitṛbhiḥ saha majjati // Mn_10.91 //

sadyaḥ patati māṃsena $ lākṣayā lavaṇena ca &
tryaheṇa śūdro bhavati % brāhmaṇaḥ kṣīravikrayāt // Mn_10.92 //

itareṣāṃ tu paṇyānāṃ $ vikrayād iha kāmataḥ &
brāhmaṇaḥ saptarātreṇa % vaiśyabhāvaṃ niyacchati // Mn_10.93 //

rasā rasair nimātavyā $ na tv eva lavaṇaṃ rasaiḥ &
kṛtānnaṃ ca kṛtānnena % tilā dhānyena tatsamāḥ // Mn_10.94 //



jīved etena rājanyaḥ $ sarveṇā7py anayaṃ gataḥ &
na tv eva jyāyaṃsīṃ vṛttim % abhimanyeta karhi cit // Mn_10.95 //

yo lobhād adhamo jātyā $ jīved utkṛṣṭa-karmabhiḥ &
taṃ rājā nirdhanaṃ kṛtvā % kṣipram eva pravāsayet // Mn_10.96 //

varaṃ svadharmo viguṇo $ na pārakyaḥ svanuṣṭhitaḥ [M: viguṇaḥ paradharmāt
svadhiṣṭhitāt] &
paradharmeṇa jīvan hi % sadyaḥ patati jātitaḥ // Mn_10.97 //



vaiśyo 'jīvan svadharmeṇa $ śūdravṛttyā9pi vartayet &
anācarann akāryāṇi % nivarteta ca śaktimān // Mn_10.98 //

aśaknuvaṃs tu śuśrūṣāṃ $ śūdraḥ kartuṃ dvijanmanām &
putra-dārātyayaṃ prāpto % jīvet kāruka-karmabhiḥ // Mn_10.99 //

yaiḥ karmabhiḥ pracaritaiḥ $ śuśrūṣyante dvijātayaḥ &
tāni kāruka-karmāṇi % śilpāni vividhāni ca // Mn_10.100 //

vaiśyavṛttim anātiṣṭhan $ brāhmaṇaḥ sve pathi sthitaḥ &
avṛttikarṣitaḥ sīdann % imaṃ dharmaṃ samācaret // Mn_10.101 //

sarvataḥ pratigṛhṇīyād $ brāhmaṇas tv anayaṃ gataḥ &
pavitraṃ duṣyatī7ty etad % dharmato no7papadyate // Mn_10.102 //

nā7dhyāpanād yājanād vā $ garhitād vā pratigrahāt &
doṣo bhavati viprāṇāṃ % jvalanā1mbu-samā hi te // Mn_10.103 //

jīvitātyayam āpanno $ yo 'nnam atti tatas tataḥ &
ākāśam iva paṅkena % na sa pāpena lipyate // Mn_10.104 //

ajīgartaḥ sutaṃ hantum $ upāsarpad bubhukṣitaḥ &
na cā8lipyata pāpena % kṣutpratīkāram ācaran // Mn_10.105 //

śvamāṃsam icchan ārto 'ttuṃ $ dharmā1dharmavicakṣaṇaḥ &
prāṇānāṃ parirakṣārthaṃ % vāmadevo na liptavān // Mn_10.106 //

bharadvājaḥ kṣudhārtas tu $ sa-putro vijane vane &
bahvīr gāḥ pratijagrāha % vṛdhos takṣṇo mahātapāḥ // Mn_10.107 //

kṣudhārtaś cā7ttum abhyāgād $ viśvāmitraḥ śvajāghanīm &
caṇḍālahastād ādāya % dharmā1dharmavicakṣaṇaḥ // Mn_10.108 //

pratigrahād yājanād vā $ tathai9vā7dhyāpanād api &
pratigrahaḥ pratyavaraḥ % pretya viprasya garhitaḥ // Mn_10.109 //

yājanā1dhyāpane nityaṃ $ kriyete saṃskṛtā3tmanām &
pratigrahas tu kriyate % śūdrād apy antya-janmanaḥ // Mn_10.110 //

japa-homair apaity eno $ yājanā1dhyāpanaiḥ kṛtam &
pratigrahanimittaṃ tu % tyāgena tapasai9va ca // Mn_10.111 //

śilo1ñcham apy ādadīta $ vipro 'jīvan yatas tataḥ &
pratigrahāc chilaḥ śreyāṃs % tato 'py uñchaḥ praśasyate // Mn_10.112 //

sīdadbhiḥ kupyam icchadbhir $ dhane vā pṛthivīpatiḥ [M: dhanaṃ vā] &
yācyaḥ syāt snātakair viprair % aditsaṃs tyāgam arhati // Mn_10.113 //

akṛtaṃ ca kṛtāt kṣetrād $ gaur ajāvikam eva ca &
hiraṇyaṃ dhānyam annaṃ ca % pūrvaṃ pūrvam adoṣavat // Mn_10.114 //

sapta vittāgamā dharmyā $ dāyo lābhaḥ krayo jayaḥ &
prayogaḥ karmayogaś ca % satpratigraha eva ca // Mn_10.115 //

vidyā śilpaṃ bhṛtiḥ sevā $ gorakṣyaṃ vipaṇiḥ kṛṣiḥ &
dhṛtir bhaikṣaṃ kusīdaṃ ca % daśa jīvanahetavaḥ // Mn_10.116 //

brāhmaṇaḥ kṣatriyo vā9pi $ vṛddhiṃ nai7va prayojayet &
kāmaṃ tu khalu dharmārthaṃ % dadyāt pāpīyase 'lpikām // Mn_10.117 //

caturtham ādadāno 'pi $ kṣatriyo bhāgam āpadi &
prajā rakṣan paraṃ śaktyā % kilbiṣāt pratimucyate // Mn_10.118 //

svadharmo vijayas tasya $ nā8have syāt parāṅ-mukhaḥ &
śastreṇa vaiśyān rakṣitvā % dharmyam āhārayed balim [M: vaiśyād rakṣitvā] // Mn_10.119 //

dhānye 'ṣṭamaṃ viśāṃ śulkaṃ $ viṃśaṃ kārṣāpaṇā1varam &
karmo1pakaraṇāḥ śūdrāḥ % kāravaḥ śilpinas tathā // Mn_10.120 //



śūdras tu vṛttim ākāṅkṣan $ kṣatram ārādhayed yadi [M: ārādhayed iti] &
dhaninaṃ vā9py upārādhya % vaiśyaṃ śūdro jijīviṣet // Mn_10.121 //

svargārtham ubhayārthaṃ vā $ viprān ārādhayet tu saḥ &
jātabrāhmaṇa-śabdasya % sā hy asya kṛtakṛtyatā // Mn_10.122 //

viprasevai9va śūdrasya $ viśiṣṭaṃ karma kīrtyate &
yad ato 'nyad dhi kurute % tad bhavaty asya niṣphalam // Mn_10.123 //

prakalpyā tasya tair vṛttiḥ $ svakuṭumbād yathārhataḥ &
śaktiṃ cā7vekṣya dākṣyaṃ ca % bhṛtyānāṃ ca parigraham // Mn_10.124 //

ucchiṣṭam annaṃ dātavyaṃ $ jīrṇāni vasanāni ca &
pulākāś cai7va dhānyānāṃ % jīrṇāś cai7va paricchadāḥ // Mn_10.125 //

na śūdre pātakaṃ kiṃ cin $ na ca saṃskāram arhati &
nā7syā7dhikāro dharme 'sti % na dharmāt pratiṣedhanam // Mn_10.126 //

dharme1psavas tu dharmajñāḥ $ satāṃ vṛttam anuṣṭhitāḥ [M: satāṃ dharmam] &
mantravarjyaṃ na duṣyanti % praśaṃsāṃ prāpnuvanti ca [M: mantravarjaṃ] // Mn_10.127 //

yathā yathā hi sadvṛttam $ ātiṣṭhaty anasūyakaḥ &
tathā tathe9maṃ cā7muṃ ca % lokaṃ prāpnoty aninditaḥ // Mn_10.128 //

śaktenā7pi hi śūdreṇa $ na kāryo dhanasaṃcayaḥ &
śūdro hi dhanam āsādya % brāhmaṇān eva bādhate // Mn_10.129 //

ete caturṇāṃ varṇānām $ āpaddharmāḥ prakīrtitāḥ &
yān samyag anutiṣṭhanto % vrajanti paramaṃ gatim // Mn_10.130 //

eṣa dharmavidhiḥ kṛtsnaś $ cāturvarṇyasya kīrtitaḥ &
ataḥ paraṃ pravakṣyāmi % prāyaścittavidhiṃ śubham // Mn_10.131 //









sāntānikaṃ yakṣyamāṇam $ adhvagaṃ sārvavedasam &
gurv-arthaṃ pitṛ-mātr-arthaṃ % svādhyāyārthy upatāpinaḥ // Mn_11.1 //

na vai tān snātakān vidyād $ brāhmaṇān dharmabhikṣukān &
niḥsvebhyo deyam etebhyo % dānaṃ vidyāviśeṣataḥ // Mn_11.2 //

etebhyo hi dvijāgryebhyo $ deyam annaṃ sa-dakṣiṇam &
itarebhyo bahirvedi % kṛtānnaṃ deyam ucyate // Mn_11.3 //

sarvaratnāni rājā tu $ yathārhaṃ pratipādayet &
brāhmaṇān vedaviduṣo % yajñārthaṃ cai7va dakṣiṇām // Mn_11.4 //

kṛta-dāro 'parān dārān $ bhikṣitvā yo 'dhigacchati &
rati-mātraṃ phalaṃ tasya % dravyadātus tu saṃtatiḥ // Mn_11.5 //

dhanāni tu yathāśakti $ vipreṣu pratipādayet [not in M] &
vedavitsu vivikteṣu % pretya svargaṃ samaśnute [not in M] // Mn_11.6 //

yasya traivārṣikaṃ bhaktaṃ $ paryāptaṃ bhṛtyavṛttaye &
adhikaṃ vā9pi vidyeta % sa somaṃ pātum arhati // Mn_11.7[06M] //
ataḥ svalpīyasi dravye $ yaḥ somaṃ pibati dvijaḥ &
sa pītasoma-pūrvo 'pi % na tasyā8pnoti tatphalam // Mn_11.8[07M] //

śaktaḥ parajane dātā $ svajane duḥkhajīvini &
madhv-āpāto viṣā3svādaḥ % sa dharma-pratirūpakaḥ // Mn_11.9[08M] //

bhṛtyānām uparodhena $ yat karoty aurdhvadehikam &
tad bhavaty asukho1darkaṃ % jīvataś ca mṛtasya ca // Mn_11.10[09M] //

yajñaś cet pratiruddhaḥ syād $ ekenā7ṅgena yajvanaḥ &
brāhmaṇasya viśeṣena % dhārmike sati rājani // Mn_11.11[10M] //

yo vaiśyaḥ syād bahupaśur $ hīna-kratur asomapaḥ &
kuṭumbāt tasya tad dravyam % āhared yajñasiddhaye // Mn_11.12[11M] //

āharet trīṇi vā dve vā $ kāmaṃ śūdrasya veśmanaḥ &
na hi śūdrasya yajñeṣu % kaś cid asti parigrahaḥ // Mn_11.13[12M] //

yo 'nāhitā1gniḥ śatagur $ ayajvā ca sahasraguḥ [K:ayajñaś] &
tayor api kuṭumbābhyām % āhared avicārayan // Mn_11.14[13M] //

ādāna-nityāc cā8dātur $ āhared aprayacchataḥ &
tathā yaśo 'sya prathate % dharmaś cai7va pravardhate // Mn_11.15[14M] //

tathāai7va saptame bhakte $ bhaktāni ṣaḍ anaśnatā &
aśvastanavidhānena % hartavyaṃ hīna-karmaṇaḥ // Mn_11.16[15M] //

khalāt kṣetrād agārād vā $ yato vā9py upalabhyate &
ākhyātavyaṃ tu tat tasmai % pṛcchate yadi pṛcchati // Mn_11.17[16M] //

brāhmaṇasvaṃ na hartavyaṃ $ kṣatriyeṇa kadā cana &
dasyu-niṣkriyayos tu svam % ajīvan hartum arhati // Mn_11.18[17M] //

yo 'sādhubhyo 'rtham ādāya $ sādhubhyaḥ saṃprayacchati &
sa kṛtvā plavam ātmānaṃ % saṃtārayati tāv ubhau // Mn_11.19[18M] //

yad dhanaṃ yajñaśīlānāṃ $ devasvaṃ tad vidur budhāḥ &
ayajvanāṃ tu yad vittam % āsurasvaṃ tad ucyate // Mn_11.20[19M] //

na tasmin dhārayed daṇḍaṃ $ dhārmikaḥ pṛthivīpatiḥ &
kṣatriyasya hi bāliśyād % brāhmaṇaḥ sīdati kṣudhā // Mn_11.21[20M] //

tasya bhṛtyajanaṃ jñātvā $ svakuṭumbān mahīpatiḥ &
śruta-śīle ca vijñāya % vṛttiṃ dharmyāṃ prakalpayet // Mn_11.22[21M] //

kalpayitvā9sya vṛttiṃ ca $ rakṣed enaṃ samantataḥ &
rājā hi dharmaṣaḍbhāgaṃ % tasmāt prāpnoti rakṣitāt // Mn_11.23[22M] //

na yajñārthaṃ dhanaṃ śūdrād $ vipro bhikṣeta karhi cit &
yajamāno hi bhikṣitvā % caṇḍālaḥ pretya jāyate // Mn_11.24[23M] //

yājñārtham arthaṃ bhikṣitvā $ yo na sarvaṃ prayacchati &
sa yāti bhāsatāṃ vipraḥ % kākatāṃ vā śataṃ samāḥ // Mn_11.25[24M] //

devasvaṃ brāhmaṇasvaṃ vā $ lobheno7pahinasti yaḥ &
sa pāpā3tmā pare loke % gṛdhro1cchiṣṭena jīvati // Mn_11.26[25M] //

iṣṭiṃ vaiśvānarīṃ nityaṃ $ nirvaped abdaparyaye &
kḷptānāṃ paśu-somānāṃ % niṣkṛtyartham asaṃbhave // Mn_11.27[26M] //

āpatkalpena yo dharmaṃ $ kurute 'nāpadi dvijaḥ &
sa nā8pnoti phalaṃ tasya % paratre7ti vicāritam // Mn_11.28[27M] //

viśvaiś ca devaiḥ sādhyaiś ca $ brāhmaṇaiś ca maharṣibhiḥ &
āpatsu maraṇād bhītair % vidheḥ pratinidhiḥ kṛtaḥ // Mn_11.29[28M] //

prabhuḥ prathamakalpasya $ yo 'nukalpena vartate &
na sāṃparāyikaṃ tasya % dur-mater vidyate phalam // Mn_11.30[29M] //



na brāhmaṇo vedayeta $ kiṃ cid rājani dharmavit &
svavīryeṇai7va tāñ śiṣyān % mānavān apakāriṇaḥ // Mn_11.31[30M] //

svavīryād rājavīryāc ca $ svavīryaṃ balavattaram &
tasmāt svenai7va vīryeṇa % nigṛhṇīyād arīn dvijaḥ // Mn_11.32[31M] //
śrutīr atharvāṅgirasīḥ $ kuryād ity avicārayan &
vākśastraṃ vai brāhmaṇasya % tena hanyād arīn dvijaḥ // Mn_11.33[32M] //

kṣatriyo bāhuvīryeṇa $ tared āpadam ātmanaḥ &
dhanena vaiśya-śūdrau tu % japa-homair dvijottamaḥ // Mn_11.34[33M] //

vidhātā śāsitā vaktā $ maitro brāhmaṇa ucyate &
tasmai nā7kuśalaṃ brūyān % na śuṣkāṃ giram īrayet // Mn_11.35[34M] //



na vai kanyā na yuvatir $ nā7lpa-vidyo na bāliśaḥ &
hotā syād agnihotrasya % nā8rto nā7saṃskṛtas tathā // Mn_11.36[35M] //

narake hi patanty ete $ juhvantaḥ sa ca yasya tat [M: juhvataḥ] &
tasmād vaitānakuśalo % hotā syād vedapāragaḥ // Mn_11.37[36M] //

prājāpatyam adattvā9śvam $ agnyādheyasya dakṣiṇām &
anāhitāgnir bhavati % brāhmaṇo vibhave sati // Mn_11.38[37M] //

puṇyāny anyāni kurvīta $ śraddadhāno jite1ndriyaḥ &
na tv alpa-dakṣiṇair yajñair % yajete7ha kathaṃ cana // Mn_11.39[38M] //

indriyāṇi yaśaḥ svargam $ āyuḥ kīrtiṃ prajāḥ paśūn &
hanty alpa-dakṣiṇo yajñas % tasmān nā7lpa-dhano yajet // Mn_11.40[39M] //

agnihotry apavidhyā7gnīn $ brāhmaṇaḥ kāmakārataḥ &
cāndrāyaṇaṃ caren māsaṃ % vīrahatyāsamaṃ hi tat // Mn_11.41[40M] //

ye śūdrād adhigamyā7rtham $ agnihotram upāsate &
ṛtvijas te hi śūdrāṇāṃ % brahmavādiṣu garhitāḥ // Mn_11.42[41M] //

teṣāṃ satatam ajñānāṃ $ vṛṣalāgnyupasevinām &
padā mastakam ākramya % dātā durgāṇi saṃtaret // Mn_11.43[42M] //



akurvan vihitaṃ karma $ ninditaṃ ca samācaran &
prasaktaś ce7ndriyārtheṣu % prāyaścittīyate naraḥ [M: prasajjan indriyārtheṣu] // Mn_11.44[43M] //

akāmataḥ kṛte pāpe $ prāyaścittaṃ vidur budhāḥ &
kāmakārakṛte 'py āhur % eke śrutinidarśanāt // Mn_11.45[44M] //

akāmataḥ kṛtaṃ pāpaṃ $ vedābhyāsena śudhyati &
kāmatas tu kṛtaṃ mohāt % prāyaścittaiḥ pṛthagvidhaiḥ // Mn_11.46[45M] //



prāyaścittīyatāṃ prāpya $ daivāt pūrvakṛtena vā &
na saṃsargaṃ vrajet sadbhiḥ % prāyaścitte 'kṛte dvijaḥ // Mn_11.47[46M] //

iha duścaritaiḥ ke cit $ ke cit pūrvakṛtais tathā &
prāpnuvanti dur-ātmāno % narā rūpaviparyayam // Mn_11.48[47M] //

suvarṇacauraḥ kaunakhyaṃ $ surāpaḥ śyāvadantatām &
brahmahā kṣayarogitvaṃ % dauścarmyaṃ gurutalpagaḥ // Mn_11.49[48M] //

piśunaḥ pautināsikyaṃ $ sūcakaḥ pūtivaktratām &
dhānyacauro 'ṅgahīnatvam % ātiraikyaṃ tu miśrakaḥ // Mn_11.50[49M] //

annahartā0mayāvitvaṃ $ maukyaṃ vāgapahārakaḥ &
vastrāpahārakaḥ śvaitryaṃ % paṅgutām aśvahārakaḥ // Mn_11.51[50M] //

evaṃ karmaviśeṣeṇa $ jāyante sadvigarhitāḥ &
jaḍa-mūkā1ndha-badhirā % vikṛtā3kṛtayas tathā // Mn_11.52[51M] //

caritavyam ato nityaṃ $ prāyaścittaṃ viśuddhaye &
nindyair hi lakṣaṇair yuktā % jāyante 'niṣkṛtai1nasaḥ // Mn_11.53[52M] //



brahmahatyā surāpānaṃ $ steyaṃ gurvaṅganāgamaḥ &
mahānti pātakāny āhuḥ % saṃsargaś cā7pi taiḥ saha // Mn_11.54[53M] //

anṛtaṃ ca samutkarṣe $ rājagāmi ca paiśunam &
guroś cālīka-nirbandhaḥ % samāni brahmahatyayā // Mn_11.55[54M] //

brahmo1jjhatā vedanindā $ kauṭasākṣyaṃ suhṛdvadhaḥ &
garhitā1nādyayor jagdhiḥ % surāpānasamāni ṣaṭ // Mn_11.56[55M] //

nikṣepasyā7paharaṇaṃ $ narā1śva-rajatasya ca &
bhūmi-vajra-maṇīnāṃ ca % rukmasteyasamaṃ smṛtam // Mn_11.57[56M] //

retaḥsekaḥ svayonīṣu $ kumārīṣv antyajāsu ca &
sakhyuḥ putrasya ca strīṣu % gurutalpasamaṃ viduḥ // Mn_11.58[57M] //

govadho 'yājya-saṃyājyaṃ $ pāradāryā3tmavikrayaḥ &
guru-mātṛ-pitṛ-tyāgaḥ % svādhyāyā1gnyoḥ sutasya ca // Mn_11.59[58M] //

parivittitā9nuje 'nūḍhe $ parivedanam eva ca &
tayor dānaṃ ca kanyāyās % tayor eva ca yājanam // Mn_11.60[59M] //

kanyāyā dūṣaṇaṃ cai7va $ vārdhuṣyaṃ vratalopanam &
taḍāgā3rāma-dārāṇām % apatyasya ca vikrayaḥ // Mn_11.61[60M] //

vrātyatā bāndhavatyāgo $ bhṛtyādhyāpanam eva ca &
bhṛtyā cā7dhyayanādānam % apaṇyānāṃ ca vikrayaḥ [M: bhṛtāc cā7dhyayanādānam] // Mn_11.62[61M] //

sarvākāreṣv adhīkāro $ mahāyantrapravartanam &
hiṃsau9ṣadhīnāṃ stry-ājīvo % 'bhicāro mūlakarma ca // Mn_11.63[62M] //

indhanārtham aśuṣkāṇāṃ $ drumāṇām avapātanam &
ātmārthaṃ ca kriyārambho % ninditānnādanaṃ tathā // Mn_11.64[63M] //

anāhitāgnitā steyam $ ṛṇānām anapakriyā &
asac-chāṣṭrādhigamanaṃ % kauśīlavyasya ca kriyā // Mn_11.65[64M] //
dhānya-kupya-paśusteyaṃ $ madyapastrīniṣevaṇam &
strī-śūdra-viṭ-kṣatravadho % nāstikyaṃ co7papātakam // Mn_11.66[65M] //

brāhmaṇasya rujaḥ kṛtvā $ ghrātir aghreya-madyayoḥ [M: rujaḥkṛtyaṃ] &
jaihmyaṃ ca maithunaṃ puṃsi % jātibhraṃśakaraṃ smṛtam // Mn_11.67[66M] //

kharā1śvo1ṣṭra-mṛge1bhānām $ ajā3vikavadhas tathā &
saṃkarīkaraṇaṃ jñeyaṃ % mīnā1hi-mahiṣasya ca // Mn_11.68[67M] //

ninditebhyo dhanādānaṃ $ vāṇijyaṃ śūdrasevanam &
apātrīkaraṇaṃ jñeyam % asatyasya ca bhāṣaṇam // Mn_11.69[68M] //

kṛmi-kīṭa-vayo-hatyā $ madyānugatabhojanam &
phalai1dhaḥ-kusuma-steyam % adhairyaṃ ca malāvaham // Mn_11.70[69M] //


etāny enāṃsi sarvāṇi $ yatho2ktāni pṛthak pṛthak &
yair yair vratair apohyante % tāni samyaṅ nibodhata // Mn_11.71[70M] //

brahmahā dvādaśa samāḥ $ kuṭīṃ kṛtvā vane vaset &
bhaikṣāśy ātmaviśuddhyarthaṃ % kṛtvā śavaśiro dhvajam // Mn_11.72[71M] //

lakṣyaṃ śastrabhṛtāṃ vā syād $ viduṣām icchayā0tmanaḥ &
prāsyed ātmānam agnau vā % samiddhe trir avāk-śirāḥ // Mn_11.73[72M] //

yajeta vā9śvamedhena $ svarjitā gosavena vā &
abhijid-viśvajidbhyāṃ vā % trivṛtā9gniṣṭutā9pi vā // Mn_11.74[73M] //

japan vā9nyatamaṃ vedaṃ $ yojanānāṃ śataṃ vrajet &
brahmahatyāpanodāya % mitabhuṅ niyate1ndriyaḥ // Mn_11.75[74M] //

sarvasvaṃ vedaviduṣe $ brāhmaṇāyo7papādayet &
dhanaṃ hi jīvanāyā7laṃ % gṛhaṃ vā sa-paricchadam // Mn_11.76[75M] //

haviṣyabhug vā9nusaret $ pratisrotaḥ sarasvatīm &
japed vā niyatā3hāras % trir vai vedasya saṃhitām // Mn_11.77[76M] //

kṛta-vāpano nivased $ grāmānte govraje 'pi vā &
āśrame vṛkṣamūle vā % go-brāhmaṇahite rataḥ // Mn_11.78[77M] //

brāhmaṇārthe gavārthe vā $ sadyaḥ prāṇān parityajet [M: saṃyak prāṇān] &
mucyate brahmahatyāyā % goptā gor brāhmaṇasya ca // Mn_11.79[78M] //

trivāraṃ pratiroddhā vā $ sarvasvam avajitya vā [M: tryavaraṃ] &
viprasya tannimitte vā % prāṇālābhe vimucyate [M: prāṇālābhe 'pi mucyate] // Mn_11.80[79M] //

evaṃ dṛḍha-vrato nityaṃ $ brahmacārī samāhitaḥ &
samāpte dvādaśe varṣe % brahmahatyāṃ vyapohati // Mn_11.81[80M] //

śiṣṭvā vā bhūmidevānāṃ $ naradevasamāgame &
svam eno 'vabhṛthasnāto % hayamedhe vimucyate // Mn_11.82[81M] //

dharmasya brāhmaṇo mūlam $ agraṃ rājanya ucyate &
tasmāt samāgame teṣām % eno vikhyāpya śudhyati // Mn_11.83[82M] //

brahmaṇaḥ saṃbhavenai7va $ devānām api daivatam &
pramāṇaṃ cai7va lokasya % brahmātrai7va hi kāraṇam // Mn_11.84[83M] //

teṣāṃ vedavido brūyus $ trayo 'py enaḥ suniṣkṛtim &
sā teṣāṃ pāvanāya syāt % pavitrā viduṣāṃ hi vāk [M: pavitraṃ] // Mn_11.85[84M] //

ato 'nyatamam āsthāya $ vidhiṃ vipraḥ samāhitaḥ &
brahmahatyākṛtaṃ pāpaṃ % vyapohaty ātmavattayā // Mn_11.86[85M] //

hatvā garbham avijñātam $ etad eva vrataṃ caret &
rājanya-vaiśyau ce8jānāv % ātreyīm eva ca striyam // Mn_11.87[86M] //

uktvā cai7vā7nṛtaṃ sākṣye $ pratirudhya guruṃ tathā [M: pratirabhya] &
apahṛtya ca niḥkṣepaṃ % kṛtvā ca strī-suhṛd-vadham [M: nikṣepaṃ] // Mn_11.88[87M] //

iyaṃ viśuddhir uditā $ pramāpyā7kāmato dvijam &
kāmato brāhmaṇavadhe % niṣkṛtir na vidhīyate // Mn_11.89[88M] //



surāṃ pītvā dvijo mohād $ agni-varṇāṃ surāṃ pibet &
tayā sa kāye nirdagdhe % mucyate kilbiṣāt tataḥ // Mn_11.90[89M] //

gomūtram agni-varṇaṃ vā $ pibed udakam eva vā &
payo ghṛtaṃ vā0 maraṇād % gośakṛdrasam eva vā // Mn_11.91[90M] //

kaṇān vā bhakṣayed abdaṃ $ piṇyākaṃ vā sakṛn niśi &
surāpānāpanuttyarthaṃ % vālavāsā jaṭī dhvajī // Mn_11.92[91M] //

surā vai malam annānāṃ $ pāpmā ca malam ucyate &
tasmād brāhmaṇa-rājanyau % vaiśyaś ca na surāṃ pibet // Mn_11.93[92M] //

gauḍī paiṣṭī ca mādhvī ca $ vijñeyā trividhā surā &
yathai9vai7kā tathā sarvā % na pātavyā dvijottamaiḥ // Mn_11.94[93M] //

yakṣa-rakṣaḥ-piśācā1nnaṃ $ madyaṃ māṃsaṃ surāsavam &
tad brāhmaṇena nā7ttavyaṃ % devānām aśnatā haviḥ // Mn_11.95[94M] //

amedhye vā paten matto $ vaidikaṃ vā9py udāharet &
akāryam anyat kuryād vā % brāhmaṇo madamohitaḥ // Mn_11.96[95M] //

yasya kāyagataṃ brahma $ madyenā8plāvyate sakṛt &
tasya vyapaiti brāhmaṇyaṃ % śūdratvaṃ ca sa gacchati // Mn_11.97[96M] //

eṣā vicitrābhihitā $ surāpānasya niṣkṛtiḥ &
ata ūrdhvaṃ pravakṣyāmi % suvarṇasteyaniṣkṛtim // Mn_11.98[97M] //



suvarṇasteyakṛd vipro $ rājānam abhigamya tu &
svakarma khyāpayan brūyān % māṃ bhavān anuśāstv iti // Mn_11.99[98M] //

gṛhītvā musalaṃ rājā $ sakṛd dhanyāt tu taṃ svayam &
vadhena śudhyati steno % brāhmaṇas tapasai9va tu // Mn_11.100[99M] //

tapasāpanunutsus tu $ suvarṇasteyajaṃ malam &
cīravāsā dvijo 'raṇye % cared brahmahaṇo vratam // Mn_11.101[100M] //

etair vratair apoheta $ pāpaṃ steyakṛtaṃ dvijaḥ &
gurustrīgamanī9yaṃ tu % vratair ebhir apānudet // Mn_11.102[101M] //



gurutalpy abhibhāṣyai7nas $ tapte svapyād ayomaye [M: talpe svapyād] &
sūrmīṃ jvalantīṃ svāśliṣyen % mṛtyunā sa viśudhyati [M: vā0śliṣyen] // Mn_11.103[102M] //

svayaṃ vā śiṣṇa-vṛṣaṇāv $ utkṛtyā8dhāya cā7ñjalau &
nairṛtīṃ diśam ātiṣṭhed % ā nipātād ajihmagaḥ // Mn_11.104[103M] //

khaṭvāṅgī cīra-vāsā vā $ śmaśrulo vijane vane &
prājāpatyaṃ caret kṛcchram % abdam ekaṃ samāhitaḥ // Mn_11.105[104M] //

cāndrāyaṇaṃ vā trīn māsān $ abhyasyen niyate1ndriyaḥ &
haviṣyeṇa yavāgvā vā % gurutalpāpanuttaye // Mn_11.106[105M] //

etair vratair apoheyur $ mahāpātakino malam &
upapātakinas tv evam % ebhir nānāvidhair vrataiḥ // Mn_11.107[106M] //



upapātakasaṃyukto $ goghno māsaṃ yavān pibet &
kṛta-vāpo vased goṣṭhe % carmaṇā tena saṃvṛtaḥ // Mn_11.108[107M] //

caturthakālam aśnīyād $ akṣāra-lavaṇaṃ mitam &
gomūtreṇā8caret snānaṃ % dvau māsau niyate1ndriyaḥ // Mn_11.109[108M] //

divā9nugacched gās tās tu $ tiṣṭhann ūrdhvaṃ rajaḥ pibet &
śuśrūṣitvā namaskṛtya % rātrau vīrāsanaṃ vaset [M: vīrāsano] // Mn_11.110[109M] //

tiṣṭhantīṣv anutiṣṭhet tu $ vrajantīṣv apy anuvrajet &
āsīnāsu tathā0sīno % niyato vīta-matsaraḥ // Mn_11.111[110M] //

āturām abhiśastāṃ vā $ caura-vyāghrādibhir bhayaiḥ &
patitāṃ paṅkalagnaṃ vā % sarvo1pāyair vimocayet [K:sarvaprāṇair] // Mn_11.112[111M] //

uṣṇe varṣati śīte vā $ mārute vāti vā bhṛśam &
na kurvītā8tmanas trāṇaṃ % gor akṛtvā tu śaktitaḥ // Mn_11.113[112M] //

ātmano yadi vā9nyeṣāṃ $ gṛhe kṣetre 'tha vā khale &
bhakṣayantīṃ na kathayet % pibantaṃ cai7va vatsakam // Mn_11.114[113M] //

anena vidhinā yas tu $ goghno gām anugacchati &
sa gohatyākṛtaṃ pāpaṃ % tribhir māsair vyapohati // Mn_11.115[114M] //

vṛṣabhai1kādaśā gāś ca $ dadyāt sucarita-vrataḥ &
avidyamāne sarvasvaṃ % vedavidbhyo nivedayet // Mn_11.116[115M] //

etad eva vrataṃ kuryur $ upapātakino dvijāḥ &
avakīrṇivarjyaṃ śuddhyarthaṃ % cāndrāyaṇam athā7pi vā [M: avakīrṇivarjaṃ] // Mn_11.117[116M] //



avakīrṇī tu kāṇena $ gardabhena catuṣpathe &
pākayajñavidhānena % yajeta nirṛtiṃ niśi // Mn_11.118[117M] //

hutvā9gnau vidhivad dhomān $ antataś ca same7ty ṛcā &
vāte1ndra-guru-vahnīnāṃ % juhuyāt sarpiṣā0hutīḥ // Mn_11.119[118M] //

kāmato retasaḥ sekaṃ $ vratasthasya dvijanmanaḥ &
atikramaṃ vratasyā8hur % dharmajñā brahmavādinaḥ // Mn_11.120[119M] //

mārutaṃ puruhūtaṃ ca $ guruṃ pāvakam eva ca &
caturo vratino 'bhyeti % brāhmaṃ tejo 'vakīrṇinaḥ // Mn_11.121[120M] //

etasminn enasi prāpte $ vasitvā gardabhājinam &
saptāgārāṃś cared bhaikṣaṃ % svakarma parikīrtayan // Mn_11.122[121M] //

tebhyo labdhena bhaikṣeṇa $ vartayann ekakālikam &
upaspṛśaṃs triṣavaṇaṃ tv % abdena sa viśudhyati [M: triṣavaṇam abdena] // Mn_11.123[122M] //

jātibhraṃśakaraṃ karma $ kṛtvā9nyatamam icchayā &
caret sāṃtapanaṃ kṛcchraṃ % prājāpatyam anicchayā // Mn_11.124[123M] //

saṃkarā1pātrakṛtyāsu $ māsaṃ śodhanam aindavam [M: aindavaḥ] &
malinīkaraṇīyeṣu % taptaḥ syād yāvakais tryaham // Mn_11.125[124M] //

turīyo brahmahatyāyāḥ $ kṣatriyasya vadhe smṛtaḥ &
vaiśye 'ṣṭamāṃśo vṛttasthe % śūdre jñeyas tu ṣoḍaśaḥ // Mn_11.126[125M] //

akāmatas tu rājanyaṃ $ vinipātya dvijottamaḥ &
vṛṣabhai1kasahasrā gā % dadyāt sucarita-vrataḥ // Mn_11.127[126M] //

tryabdaṃ cared vā niyato $ jaṭī brahmahaṇo vratam &
vasan dūratare grāmād % vṛkṣamūla-niketanaḥ // Mn_11.128[127M] //

etad eva cared abdaṃ $ prāyaścittaṃ dvijottamaḥ &
pramāpya vaiśyaṃ vṛttasthaṃ % dadyāc cai7kaśataṃ gavām [M: dadyād vai9kaśataṃ] // Mn_11.129[128M] //

etad eva vrataṃ kṛtsnaṃ $ ṣaṇmāsāñ śūdrahā caret &
vṛṣabhai1kādaśā vā9pi % dadyād viprāya gāḥ sitāḥ // Mn_11.130[129M] //

mārjāra-nakulau hatvā $ cāṣaṃ maṇḍūkam eva ca &
śva-godho2lūka-kākāṃś ca % śūdrahatyāvrataṃ caret // Mn_11.131[130M] //

payaḥ pibet trirātraṃ vā $ yojanaṃ vā9dhvano vrajet &
upaspṛśet sravantyāṃ vā % sūktaṃ vā9b-daivataṃ japet // Mn_11.132[131M] //

abhriṃ kārṣṇāyasīṃ dadyāt $ sarpaṃ hatvā dvijottamaḥ &
palālabhārakaṃ ṣaṇḍhe % saisakaṃ cai7kamāṣakam // Mn_11.133[132M] //

ghṛtakumbhaṃ varāhe tu $ tiladroṇaṃ tu tittirau &
śuke dvihāyanaṃ vatsaṃ % krauñcaṃ hatvā trihāyanam // Mn_11.134[133M] //

hatvā haṃsaṃ balākāṃ ca $ bakaṃ barhiṇam eva ca &
vānaraṃ śyena-bhāsau ca % sparśayed brāhmaṇāya gām // Mn_11.135[134M] //

vāso dadyād dhayaṃ hatvā $ pañca nīlān vṛṣān gajam &
aja-meṣāv anaḍvāhaṃ % kharaṃ hatvai9kahāyanam // Mn_11.136[135M] //

kravyādāṃs tu mṛgān hatvā $ dhenuṃ dadyāt payasvinīm &
akravyādān vatsatarīm % uṣṭraṃ hatvā tu kṛṣṇalam // Mn_11.137[136M] //

jīna-kārmuka-bastā1vīn $ pṛthag dadyād viśuddhaye &
caturṇām api varṇānāṃ % nārīr hatvā9navasthitāḥ // Mn_11.138[137M] //

dānena vadhanirṇekaṃ $ sarpādīnām aśaknuvan &
ekaikaśaś caret kṛcchraṃ % dvijaḥ pāpāpanuttaye // Mn_11.139[138M] //

asthimatāṃ tu sattvānāṃ $ sahasrasya pramāpaṇe &
pūrṇe cā7nasy anasthnāṃ tu % śūdrahatyāvrataṃ caret // Mn_11.140[139M] //

kiṃ cid eva tu viprāya $ dadyād asthimatāṃ vadhe &
anasthnāṃ cai7va hiṃsāyāṃ % prāṇāyāmena śudhyati // Mn_11.141[140M] //

phaladānāṃ tu vṛkṣāṇāṃ $ chedane japyam ṛk-śatam &
gulma-vallī-latānāṃ ca % puṣpitānāṃ ca vīrudhām // Mn_11.142[141M] //

annādyajānāṃ sattvānāṃ $ rasajānāṃ ca sarvaśaḥ &
phala-puṣpo1dbhavānāṃ ca % ghṛtaprāśo viśodhanam // Mn_11.143[142M] //

kṛṣṭajānām oṣadhīnāṃ $ jātānāṃ ca svayaṃ vane &
vṛthālambhe 'nugacched gāṃ % dinam ekaṃ payo-vrataḥ // Mn_11.144[143M] //

etair vratair apohyaṃ syād $ eno hiṃsā-samudbhavam &
jñānā1jñānakṛtaṃ kṛtsnaṃ % śṛṇutā7nādyabhakṣaṇe // Mn_11.145[144M] //



ajñānād vāruṇīṃ pītvā $ saṃskāreṇai7va śudhyati &
matipūrvam anirdeśyaṃ % prāṇāntikam iti sthitiḥ // Mn_11.146[145M] //

apaḥ surābhājanasthā $ madyabhāṇḍasthitās tathā &
pañcarātraṃ pibet pītvā % śaṅkhapuṣpīśṛtaṃ payaḥ // Mn_11.147[146M] //

spṛṣṭva dattvā ca madirāṃ $ vidhivat pratigṛhya ca &
śūdro1cchiṣṭāś ca pītvā9paḥ % kuśavāri pibet tryaham // Mn_11.148[147M] //

brāhmaṇas tu surāpasya $ gandham āghrāya somapaḥ &
prāṇān apsu trir āyamya % ghṛtaṃ prāśya viśudhyati // Mn_11.149[148M] //

ajñānāt prāśya viṇ-mūtraṃ $ surāsaṃspṛṣṭam eva ca &
punaḥ saṃskāram arhanti % trayo varṇā dvijātayaḥ // Mn_11.150[149M] //

vapanaṃ mekhalā daṇḍo $ bhaikṣacaryā vratāni ca [M: bhaikṣyacaryā] &
nivartante dvijātīnāṃ % punaḥsaṃskārakarmaṇi // Mn_11.151[150M] //

abhojyānāṃ tu bhuktvā9nnaṃ $ strī-śūdro1cchiṣṭam eva ca &
jagdhvā māṃsam abhakṣyaṃ ca % saptarātraṃ yavān pibet // Mn_11.152[151M] //

śuktāni ca kaṣāyāṃś ca $ pītvā medhyāny api dvijaḥ &
tāvad bhavaty aprayato % yāvat tan na vrajaty adhaḥ // Mn_11.153[152M] //

viḍvarāha-kharo1ṣṭrāṇāṃ $ gomāyoḥ kapi-kākayoḥ &
prāśya mūtra-purīṣāṇi % dvijaś cāndrāyaṇaṃ caret // Mn_11.154[153M] //
śuṣkāṇi bhuktvā māṃsāni $ bhaumāni kavakāni ca &
ajñātaṃ cai7va sūnāstham % etad eva vrataṃ caret // Mn_11.155[154M] //

kravyāda-sūkaro1ṣṭrāṇāṃ $ kukkuṭānāṃ ca bhakṣaṇe &
nara-kāka-kharāṇāṃ ca % taptakṛcchraṃ viśodhanam // Mn_11.156[155M] //

māsikānnaṃ tu yo 'śnīyād $ asamāvartako dvijaḥ &
sa trīṇy ahāny upavased % ekāhaṃ co7dake vaset // Mn_11.157[156M] //

brahmacārī tu yo 'śnīyān $ madhu māṃsaṃ kathaṃ cana [M: vratacārī tu] &
sa kṛtvā prākṛtaṃ kṛcchraṃ % vrataśeṣaṃ samāpayet // Mn_11.158[157M] //

biḍāla-kākā3khū1cchiṣṭaṃ $ jagdhvā śva-nakulasya ca &
keśa-kīṭāvapannaṃ ca % pibed brahmasuvarcalām // Mn_11.159[158M] //

abhojyam annaṃ nā7ttavyam $ ātmanaḥ śuddhim icchatā &
ajñānabhuktaṃ tū7ttāryaṃ % śodhyaṃ vā9py āśu śodhanaiḥ // Mn_11.160[159M] //

eṣo 'nādyā1danasyo7kto $ vratānāṃ vividho vidhiḥ &
steyadoṣāpahartṝṇāṃ % vratānāṃ śrūyatāṃ vidhiḥ // Mn_11.161[160M] //

dhānyā1nna-dhanacauryāṇi $ kṛtvā kāmād dvijottamaḥ &
svajātīyagṛhād eva % kṛcchrābdena viśudhyati // Mn_11.162[161M] //

manuṣyāṇāṃ tu haraṇe $ strīṇāṃ kṣetra-gṛhasya ca &
kūpa-vāpījalānāṃ ca % śuddhiś cāndrāyaṇaṃ smṛtam // Mn_11.163[162M] //

dravyāṇām alpa-sārāṇāṃ $ steyaṃ kṛtvā9nyaveśmataḥ [M: kṛtvā9nyaveśmani] &
caret sāṃtapanaṃ kṛcchraṃ % tan niryāty ātmaśuddhaye // Mn_11.164[163M] //

bhakṣya-bhojyāpaharaṇe $ yāna-śayyā4sanasya ca &
puṣpa-mūla-phalānāṃ ca % pañcagavyaṃ viśodhanam // Mn_11.165[164M] //

tṛṇa-kāṣṭha-drumāṇāṃ ca $ śuṣkānnasya guḍasya ca &
cela-carmā3miṣāṇāṃ ca % trirātraṃ syād abhojanam [M: caila-carmā3mikṣāṇāṃ] // Mn_11.166[165M] //

maṇi-muktā-pravālānāṃ $ tāmrasya rajatasya ca &
ayaḥ-kāṃsyo1palānāṃ ca % dvādaśāhaṃ kaṇānnatā // Mn_11.167[166M] //

kārpāsa-kīṭajo3rṇānāṃ $ dviśaphai1kaśaphasya ca [M: dveśaphai1kakhurasya ca] &
pakṣi-gandhau1ṣadhīnāṃ ca % rajjvāś cai7va tryahaṃ payaḥ // Mn_11.168[167M] //

etair vratair apoheta $ pāpaṃ steyakṛtaṃ dvijaḥ &
agamyāgamanīyaṃ tu % vratair ebhir apānudet // Mn_11.169[168M] //

gurutalpavrataṃ kuryād $ retaḥ siktvā svayoniṣu &
sakhyuḥ putrasya ca strīṣu % kumārīṣv antyajāsu ca // Mn_11.170[169M] //

paitṛsvaseyīṃ bhaginīṃ $ svasrīyāṃ mātur eva ca &
mātuś ca bhrātus tanayāṃ % gatvā cāndrāyaṇaṃ caret [bhrātur āptasya gatvā] // Mn_11.171[170M] //

etās tisras tu bhāryārthe $ no7payacchet tu buddhimān &
jñātitvenā7nupeyās tāḥ % patati hy upayann adhaḥ // Mn_11.172[171M] //

amānuṣīṣū puruṣa $ udakyāyām ayoniṣu &
retaḥ siktvā jale cai7va % kṛcchraṃ sāṃtapanaṃ caret // Mn_11.173[172M] //

maithunaṃ tu samāsevya $ puṃsi yoṣiti vā dvijaḥ &
go-yāne 'psu divā cai7va % sa-vāsāḥ snānam ācaret // Mn_11.174[173M] //

caṇḍālā1ntyastriyo gatvā $ bhuktvā ca pratigṛhya ca &
pataty ajñānato vipro % jñānāt sāmyaṃ tu gacchati // Mn_11.175[174M] //

vipraduṣṭāṃ striyaṃ bhartā $ nirundhyād ekaveśmani &
yat puṃsaḥ paradāreṣu % tac cai7nāṃ cārayed vratam // Mn_11.176[175M] //

sā cet punaḥ praduṣyet tu $ sadṛśeno7pamantritā [K:sadṛśeno7payantritā?] &
kṛcchraṃ cāndrāyaṇaṃ cai7va % tad asyāḥ pāvanaṃ smṛtam // Mn_11.177[176M] //

yat karoty ekarātreṇa $ vṛṣalīsevanād dvijaḥ &
tad bhaikṣabhug japan nityaṃ % tribhir varṣair vyapohati // Mn_11.178[177M] //

eṣā pāpakṛtām uktā $ caturṇām api niṣkṛtiḥ &
patitaiḥ saṃprayuktānām % imāḥ śṛṇuta niṣkṛtīḥ // Mn_11.179[178M] //



saṃvatsareṇa patati $ patitena sahā8caran &
yājanā1dhyāpanād yaunān % na tu yānā3sanā1śanāt // Mn_11.180[179M] //

yo yena patitenai7ṣāṃ $ saṃsargaṃ yāti mānavaḥ &
sa tasyai7va vrataṃ kuryāt % tatsaṃsargaviśuddhaye // Mn_11.181[180M] //

patitasyo7dakaṃ kāryaṃ $ sapiṇḍair bāndhavair bahiḥ &
nindite 'hani sāyāhne % jñāti-rtvig-gurusaṃnidhau // Mn_11.182[181M] //

dāsī ghaṭam apāṃ pūrṇaṃ $ paryasyet pretavat padā &
ahorātram upāsīrann % aśaucaṃ bāndhavaiḥ saha // Mn_11.183[182M] //

nivarteraṃś ca tasmāt tu $ saṃbhāṣaṇa-sahāsane &
dāyādyasya pradānaṃ ca % yātrā cai7va hi laukikī // Mn_11.184[183M] //

jyeṣṭhatā ca nivarteta $ jyeṣṭhāvāpyaṃ ca yad dhanam [M: yad vasu] &
jyeṣṭhāṃśaṃ prāpnuyāc cā7sya % yavīyān guṇato 'dhikaḥ // Mn_11.185[184M] //

prāyaścitte tu carite $ pūrṇakumbham apāṃ navam &
tenai7va sārdhaṃ prāsyeyuḥ % snātvā puṇye jalāśaye // Mn_11.186[185M] //

sa tv apsu taṃ ghaṭaṃ prāsya $ praviśya bhavanaṃ svakam &
sarvāṇi jñātikāryāṇi % yathāpūrvaṃ samācaret // Mn_11.187[186M] //

etad eva vidhiṃ kuryād $ yoṣitsu patitāsv api [M: etam eva vidhiṃ] &
vastrā1nna-pānaṃ deyaṃ tu % vaseyuś ca gṛhāntike // Mn_11.188[187M] //

enasvibhir anirṇiktair $ nā7rthaṃ kiṃ cit sahā8caret &
kṛtanirṇejanāṃś cai7va % na jugupseta karhi cit [M: kṛtanirṇejanāṃś cai7tān] // Mn_11.189[188M] //

bālaghnāṃś ca kṛtaghnāṃś ca $ viśuddhān api dharmataḥ &
śaraṇāgatahantṝṃś ca % strīhantṝṃś ca na saṃvaset // Mn_11.190[189M] //

yeṣāṃ dvijānāṃ sāvitrī $ nā7nūcyeta yathāvidhi &
tāṃś cārayitvā trīn kṛcchrān % yathāvidhy upanāyayet // Mn_11.191[190M] //

prāyaścittaṃ cikīrṣanti $ vikarmasthās tu ye dvijāḥ &
brahmaṇā ca parityaktās % teṣām apy etad ādiśet // Mn_11.192[191M] //

yad garhitenā7rjayanti $ karmaṇā brāhmaṇā dhanam &
tasyo7tsargeṇa śudhyanti % japyena tapasai9va ca // Mn_11.193[192M] //

japitvā trīṇi sāvitryāḥ $ sahasrāṇi samāhitaḥ &
māsaṃ goṣṭhe payaḥ pītvā % mucyate 'satpratigrahāt // Mn_11.194[193M] //

upavāsakṛśaṃ taṃ tu $ govrajāt punar āgatam &
praṇataṃ prati pṛccheyuḥ % sāmyaṃ saumye7cchasī7ti kim // Mn_11.195[194M] //

satyam uktvā tu vipreṣu $ vikired yavasaṃ gavām &
gobhiḥ pravartite tīrthe % kuryus tasya parigraham // Mn_11.196[195M] //

vrātyānāṃ yājanaṃ kṛtvā $ pareṣām antyakarma ca &
abhicāram ahīnaṃ ca % tribhiḥ kṛcchrair vyapohati // Mn_11.197[196M] //

śaraṇāgataṃ parityajya $ vedaṃ viplāvya ca dvijaḥ &
saṃvatsaraṃ yavāhāras % tat pāpam apasedhati // Mn_11.198[197M] //

śva-śṛgāla-kharair daṣṭo $ grāmyaiḥ kravyādbhir eva ca &
narā1śvo1ṣṭra-varāhaiś ca % prāṇāyāmena śudhyati // Mn_11.199[198M] //

ṣaṣṭhānnakālatā māsaṃ $ saṃhitājapa eva vā &
homāś ca sakalā nityam % apāṅktyānāṃ viśodhanam [M: homāś ca śākalā] // Mn_11.200[199M] //

uṣṭrayānaṃ samāruhya $ kharayānaṃ tu kāmataḥ &
snātvā tu vipro dig-vāsāḥ % prāṇāyāmena śudhyati // Mn_11.201[200M] //

vinā9dbhir apsu vā9py ārtaḥ $ śārīraṃ saṃniṣevya ca &
sa-cailo bahir āplutya % gām ālabhya viśudhyati // Mn_11.202[201M] //

vedo1ditānāṃ nityānāṃ $ karmaṇāṃ samatikrame &
snātakavratalope ca % prāyaścittam abhojanam // Mn_11.203[202M] //

huṅkāraṃ brāhmaṇasyo7ktvā $ tvamkāraṃ ca garīyasaḥ &
snātvā9naśnann ahaḥ śeṣam % abhivādya prasādayet // Mn_11.204[203M] //

tāḍayitvā tṛṇenā7pi $ kaṇṭhe vā0badhya vāsasā &
vivāde vā vinirjitya % praṇipatya prasādayet // Mn_11.205[204M] //

avagūrya tv abdaśataṃ $ sahasram abhihatya ca &
jighāṃsayā brāhmaṇasya % narakaṃ pratipadyate // Mn_11.206[205M] //

śoṇitaṃ yāvataḥ pāṃsūn $ saṃgṛhṇāti mahītale &
tāvanty abdasahasrāṇi % tatkartā narake vaset [M: narake vrajet] // Mn_11.207[206M] //

avagūrya caret kṛcchram $ atikṛcchraṃ nipātane &
kṛcchrā1tikṛcchrau kurvīta % viprasyo7tpādya śoṇitam // Mn_11.208[207M] //

anuktaniṣkṛtīnāṃ tu $ pāpānām apanuttaye &
śaktiṃ cā7vekṣya pāpaṃ ca % prāyaścittaṃ prakalpayet // Mn_11.209[208M] //



yair abhyupāyair enāṃsi $ mānavo vyapakarṣati &
tān vo 'bhyupāyān vakṣyāmi % devarṣi-pitṛsevitān // Mn_11.210[209M] //

tryahaṃ prātas tryahaṃ sāyaṃ $ tryaham adyād ayācitam &
tryahaṃ paraṃ ca nā7śnīyāt % prājāpatyaṃ caran dvijaḥ // Mn_11.211[210M] //

gomūtraṃ gomayaṃ kṣīraṃ $ dadhi sarpiḥ kuśo1dakam &
ekarātro1pavāsaś ca % kṛcchraṃ sāṃtapanaṃ smṛtam // Mn_11.212[211M] //

ekaikaṃ grāsam aśnīyāt $ tryahāṇi trīṇi pūrvavat &
tryahaṃ co7pavased antyam % atikṛcchraṃ caran dvijaḥ // Mn_11.213[212M] //

taptakṛcchraṃ caran vipro $ jala-kṣīra-ghṛtā1nilān &
prati-tryahaṃ pibed uṣṇān % sakṛtsnāyī samāhitaḥ // Mn_11.214[213M] //

yatā3tmano 'pramattasya $ dvādaśāham abhojanam &
parāko nāma kṛcchro 'yaṃ % sarvapāpā1panodanaḥ // Mn_11.215[214M] //

ekaikaṃ hrāsayet piṇḍaṃ $ kṛṣṇe śukle ca vardhayet &
upaspṛśaṃs triṣavaṇam % etac cāṇdrāyaṇaṃ smṛtam // Mn_11.216[215M] //

etam eva vidhiṃ kṛtsnam $ ācared yavamadhyame &
śuklapakṣādiniyataś % caraṃś cāndrāyaṇaṃ vratam // Mn_11.217[216M] //

aṣṭāv aṣṭau samaśnīyāt $ piṇḍān madhyaṃdine sthite &
niyatā3tmā haviṣyāśī % yaticāndrāyaṇaṃ caran // Mn_11.218[217M] //

caturaḥ prātar aśnīyāt $ piṇḍān vipraḥ samāhitaḥ &
caturo 'stam ite sūrye % śiśucāndrāyaṇaṃ smṛtam // Mn_11.219[218M] //

yathā kathaṃ cit piṇḍānāṃ $ tisro 'śītīḥ samāhitaḥ &
māsenā7śnan haviṣyasya % candrasyai7ti salokatām // Mn_11.220[219M] //

etad rudrās tathā0dityā $ vasavaś cā8caran vratam &
sarvākuśalamokṣāya % marutaś ca maharṣibhiḥ // Mn_11.221[220M] //



mahāvyāhṛtibhir homaḥ $ kartavyaḥ svayam anvaham &
ahiṃsā satyam akrodham % ārjavaṃ ca samācaret // Mn_11.222[221M] //

trir ahnas trir niśāyāṃ ca $ sa-vāsā jalam āviśet &
strī-śūdra-patitāṃś cai7va % nā7bhibhāṣeta karhi cit // Mn_11.223[222M] //

sthānā3sanābhyāṃ vihared $ aśakto 'dhaḥ śayīta vā &
brahmacārī vratī ca syād % guru-deva-dvijā1rcakaḥ // Mn_11.224[223M] //

sāvitrīṃ ca japen nityaṃ $ pavitrāṇi ca śaktitaḥ &
sarveṣv eva vrateṣv evaṃ % prāyaścittārtham ādṛtaḥ // Mn_11.225[224M] //

etair dvijātayaḥ śodhyā $ vratair āviṣkṛtai1nasaḥ &
anāviṣkṛta-pāpāṃs tu % mantrair homaiś ca śodhayet // Mn_11.226[225M] //

khyāpanenā1nutāpena $ tapasā9dhyayanena ca &
pāpakṛn mucyate pāpāt % tathā dānena cā8padi // Mn_11.227[226M] //

yathā yathā naro 'dharmaṃ $ svayaṃ kṛtvā9nubhāṣate &
tathā tathā tvace9vā7his % tenā7dharmeṇa mucyate // Mn_11.228[227M] //


yathā yathā manas tasya $ duṣkṛtaṃ karma garhati &
tathā tathā śarīraṃ tat % tenā7dharmeṇa mucyate // Mn_11.229[228M] //

kṛtvā pāpaṃ hi saṃtapya $ tasmāt pāpāt pramucyate &
nai7vaṃ kuryāṃ punar iti % nivṛttyā pūyate tu saḥ // Mn_11.230[229M] //

evaṃ saṃcintya manasā $ pretya karmaphalo1dayam &
mano-vāṅ-gūrtibhir nityaṃ % śubhaṃ karma samācaret // Mn_11.231[230M] //

ajñānād yadi vā jñānāt $ kṛtvā karma vigarhitam &
tasmād vimuktim anvicchan % dvitīyaṃ na samācaret // Mn_11.232[231M] //

yasmin karmaṇy asya kṛte $ manasaḥ syād alāghavam &
tasmiṃs tāvat tapaḥ kuryād % yāvat tuṣṭikaraṃ bhavet // Mn_11.233[232M] //

tapomūlam idaṃ sarvaṃ $ daiva-mānuṣakaṃ sukham &
tapomadhyaṃ budhaiḥ proktaṃ % tapo-'ntaṃ vedadarśibhiḥ // Mn_11.234[233M] //

brāhmaṇasya tapo jñānaṃ $ tapaḥ kṣatrasya rakṣaṇam &
vaiśyasya tu tapo vārtā % tapaḥ śūdrasya sevanam // Mn_11.235[234M] //

ṛṣayaḥ saṃyatā3tmānaḥ $ phala-mūlā1nilā1śanāḥ &
tapasai9va prapaśyanti % trailokyaṃ sa-carācaram // Mn_11.236[235M] //

auṣadhāny agado vidyā $ daivī ca vividhā sthitiḥ &
tapasai9va prasidhyanti % tapas teṣāṃ hi sādhanam // Mn_11.237[236M] //

yad dustaraṃ yad durāpaṃ $ yad durgaṃ yac ca duṣkaram &
sarvaṃ tu tapasā sādhyaṃ % tapo hi duratikramam [M: sarvaṃ tat tapasā] // Mn_11.238[237M] //

mahāpātakinaś cai7va $ śeṣāś cā7kāryakāriṇaḥ &
tapasai9va sutaptena % mucyante kilbiṣāt tataḥ // Mn_11.239[238M] //

kītāś cā7hi-pataṃgāś ca $ paśavaś ca vayāṃsi ca &
sthāvarāṇi ca bhūtāni % divaṃ yānti tapobalāt // Mn_11.240[239M] //

yat kiṃ cid enaḥ kurvanti $ mano-vāṅ-gūrtibhir janāḥ [M: mano-vāk-karmabhir] &
tat sarvaṃ nirdahanty āśu % tapasai9va tapo-dhanāḥ // Mn_11.241[240M] //

tapasai9va viśuddhasya $ brāhmaṇasya divau1kasaḥ &
ijyāś ca pratigṛhṇanti % kāmān saṃvardhayanti ca // Mn_11.242[241M] //

prajāpatir idaṃ śāstraṃ $ tapasai9vā7sṛjat prabhuḥ &
tathai9va vedān ṛṣayas % tapasā pratipedire // Mn_11.243[242M] //

ity etat tapaso devā $ mahābhāgyaṃ pracakṣate [M: yad etat tapaso] &
sarvasyā7sya prapaśyantas % tapasaḥ puṇyam uttamam [M: puṇyaṃ udbhavam] // Mn_11.244[243M] //

vedābhyāso 'nvahaṃ śaktyā $ mahāyajñakriyā kṣamā &
nāśayanty āśu pāpāni % mahāpātakajāny api // Mn_11.245[244M] //

yathai9dhas tejasā vahniḥ $ prāptaṃ nirdahati kṣaṇāt &
tathā jñānāgninā pāpaṃ % sarvaṃ dahati vedavit // Mn_11.246[245M] //

ity etad enasām uktaṃ $ prāyaścittaṃ yathāvidhi &
ata ūrdhvaṃ rahasyā7nāṃ % prāyaścittaṃ nibodhata // Mn_11.247[246M] //



sa-vyāhṛti-praṇavakāḥ $ prāṇāyāmās tu ṣoḍaśa &
api bhrūṇahanaṃ māsāt % punanty ahar ahaḥ kṛtāḥ // Mn_11.248[247M] //

kautsaṃ japtvā9pa ity etad $ vasiṣṭhaṃ ca pratī7ty ṛcam &
māhitraṃ śuddhavatyaś ca % surāpo 'pi viśudhyati // Mn_11.249[248M] //

sakṛj japtvā0syavāmīyaṃ $ śivasaṃkalpam eva ca &
apahṛtya suvarṇaṃ tu % kṣaṇād bhavati nir-malaḥ // Mn_11.250[249M] //

haviṣpāntīyam abhyasya $ na tamaṃ ha itī7ti ca &
japitvā pauruṣaṃ sūktaṃ % mucyate gurutalpagaḥ // Mn_11.251[250M] //

enasāṃ sthūla-sūkṣmāṇāṃ $ cikīrṣann apanodanam &
ave7ty ṛcaṃ japed abdaṃ % yat kiṃ ce7dam itī7ti vā // Mn_11.252[251M] //

pratigṛhyā7pratigrāhyaṃ $ bhuktvā cā7nnaṃ vigarhitam &
japaṃs taratsamandīyaṃ % pūyate mānavas tryahāt // Mn_11.253[252M] //

somāraudraṃ tu bahv-enāḥ $ māsam abhyasya śudhyati [M: samām abhyasya] &
sravantyām ācaran snānam % aryamṇām iti ca tṛcam // Mn_11.254[253M] //

abdārdham indram ity etad $ enasvī saptakaṃ japet &
apraśastaṃ tu kṛtvā9psu % māsam āsīta bhaikṣabhuk // Mn_11.255[254M] //

mantraiḥ śākalahomīyair $ abdaṃ hutvā ghṛtaṃ dvijaḥ &
sugurv apy apahanty eno % japtvā vā nama ity ṛcam // Mn_11.256[255M] //

mahāpātakasaṃyukto $ 'nugacched gāḥ samāhitaḥ &
abhyasyā7bdaṃ pāvamānīr % bhaikṣā3hāro viśudhyati // Mn_11.257[256M] //

araṇye vā trir abhyasya $ prayato vedasaṃhitām &
mucyate pātakaiḥ sarvaiḥ % parākaiḥ śodhitas tribhiḥ // Mn_11.258[257M] //

tryahaṃ tū7pavased yuktas $ trir ahno 'bhyupayann apaḥ &
mucyate pātakaiḥ sarvais % trir japitvā9ghamarṣaṇam // Mn_11.259[258M] //

yathā9śvamedhaḥ kraturāṭ $ sarvapāpāpa-nodanaḥ &
tathā9ghamarṣaṇaṃ sūktaṃ % sarvapāpāpa-nodanam // Mn_11.260[259M] //

hatvā lokān apī7māṃs trīn $ aśnann api yatas tataḥ &
ṛgvedaṃ dhārayan vipro % nai7naḥ prāpnoti kiṃ cana // Mn_11.261[260M] //

ṛksaṃhitāṃ trir abhyasya $ yajuṣāṃ vā samāhitaḥ &
sāmnāṃ vā sa-rahasyānāṃ % sarvapāpaiḥ pramucyate // Mn_11.262[261M] //

yathā mahāhradaṃ prāpya $ kṣiptaṃ loṣṭaṃ vinaśyati &
tathā duścaritaṃ sarvaṃ % vede trivṛti majjati // Mn_11.263[262M] //

ṛco yajūṃṣi cā7nyāni $ sāmāni vividhāni ca &
eṣa jñeyas trivṛdvedo % yo vedai7naṃ sa vedavit // Mn_11.264[263M] //

ādyaṃ yat tryakṣaraṃ brahma $ trayī yasmin pratiṣṭhitā &
sa guhyo 'nyas trivṛdvedo % yas taṃ veda sa vedavit // Mn_11.265[264M] //






cāturvarṇyasya kṛtsno 'yam $ ukto dharmas tvayā9naghaḥ &
karmaṇāṃ phalanirvṛttiṃ % śaṃsa nas tattvataḥ parām // Mn_12.1 //

sa tān uvāca dharmā3tmā $ maharṣīn mānavo bhṛguḥ &
asya sarvasya śṛṇuta % karmayogasya nirṇayam // Mn_12.2 //

śubhā1śubha-phalaṃ karma $ mano-vāg-deha-saṃbhavam &
karmajā gatayo nṝṇām % uttamā1dhama-madhyamaḥ // Mn_12.3 //

tasye7ha trividhasyā7pi $ tryadhiṣṭhānasya dehinaḥ &
daśalakṣaṇayuktasya % mano vidyāt pravartakam // Mn_12.4 //

paradravyeṣv abhidhyānaṃ $ manasā9niṣṭacintanam &
vitathābhiniveśaś ca % trividhaṃ karma mānasam // Mn_12.5 //

pāruṣyam anṛtaṃ cai7va $ paiśunyaṃ cā7pi sarvaśaḥ &
asaṃbaddhapralāpaś ca % vāṅ-mayaṃ syāc caturvidham // Mn_12.6 //

adattānām upādānaṃ $ hiṃsā cai7vā7vidhānataḥ &
paradāro1pasevā ca % śārīraṃ trividhaṃ smṛtam // Mn_12.7 //

mānasaṃ manasai9vā7yam $ upabhuṅkte śubhā1śubham &
vācā vācā kṛtaṃ karma % kāyenai7va ca kāyikam // Mn_12.8 //

śarīrajaiḥ karmadoṣair $ yāti sthāvaratāṃ naraḥ &
vācikaiḥ pakṣi-mṛgatāṃ % mānasair antyajātitām // Mn_12.9 //

vāgdaṇḍo 'tha manodaṇḍaḥ $ kāyadaṇḍas tathai9va ca &
yasyai7te nihitā buddhau % tridaṇḍī9ti sa ucyate // Mn_12.10 //

tridaṇḍam etan nikṣipya $ sarvabhūteṣu mānavaḥ &
kāma-krodhau tu saṃyamya % tataḥ siddhiṃ niyacchati [M: kāma-krodhau susaṃyamya
tataḥ siddhiṃ nigacchati] // Mn_12.11 //

yo 'syā8tmanaḥ kārayitā $ taṃ kṣetrajñaṃ pracakṣate &
yaḥ karoti tu karmāṇi % sa bhūtātmo9cyate budhaiḥ // Mn_12.12 //

jīvasaṃjño 'ntarātmā9nyaḥ $ sahajaḥ sarvadehinām &
yena vedayate sarvaṃ % sukhaṃ duḥkhaṃ ca janmasu // Mn_12.13 //

tāv ubhau bhūtasaṃpṛktau $ mahān kṣetrajña eva ca &
uccāvaceṣu bhūteṣu % sthitaṃ taṃ vyāpya tiṣṭhataḥ // Mn_12.14 //

asaṃkhyā mūrtayas tasya $ niṣpatanti śarīrataḥ &
uccāvacāni bhūtāni % satataṃ ceṣṭayanti yāḥ // Mn_12.15 //

pañcabhya eva mātrābhyaḥ $ pretya duṣkṛtināṃ nṛṇām [M: pañcabhya eva bhūtebhyaḥ] &
śarīraṃ yātanārthīyam % anyad utpadyate dhruvam // Mn_12.16 //

tenā7nubhūya tā yāmīḥ $ śarīreṇe7ha yātanāḥ &
tāsv eva bhūtamātrāsu % pralīyante vibhāgaśaḥ // Mn_12.17 //

so 'nubhūyā7sukho1darkān $ doṣān viṣayasaṅgajān &
vyapeta-kalmaṣo 'bhyeti % tāv evo7bhau mahau2jasau // Mn_12.18 //

tau dharmaṃ paśyatas tasya $ pāpaṃ cā7tandritau saha &
yābhyāṃ prāpnoti saṃpṛktaḥ % pretye7ha ca sukhā1sukham // Mn_12.19 //

yady ācarati dharmaṃ sa $ prāyaśo 'dharmam alpaśaḥ [M: yathā8carati] &
tair eva cā8vṛto bhūtaiḥ % svarge sukham upāśnute // Mn_12.20 //

yadi tu prāyaśo 'dharmaṃ $ sevate dharmam alpaśaḥ &
tair bhūtaiḥ sa parityakto % yāmīḥ prāpnoti yātanāḥ // Mn_12.21 //

yāmīs tā yātanāḥ prāpya $ sa jīvo vīta-kalmaṣaḥ &
tāny eva pañca bhūtāni % punar apyeti bhāgaśaḥ // Mn_12.22 //

etā dṛṣṭvā9sya jīvasya $ gatīḥ svenai7va cetasā &
dharmato 'dharmataś cai7va % dharme dadhyāt sadā manaḥ // Mn_12.23 //



sattvaṃ rajas tamaś cai7va $ trīn vidyād ātmano guṇān &
yair vyāpye7mān sthito bhāvān % mahān sarvān aśeṣataḥ // Mn_12.24 //

yo yadai9ṣāṃ guṇo dehe $ sākalyenā7tiricyate &
sa tadā tadguṇaprāyaṃ % taṃ karoti śarīriṇam // Mn_12.25 //

sattvaṃ jñānaṃ tamo 'jñānaṃ $ rāga-dveṣau rajaḥ smṛtam &
etad vyāptimad eteṣāṃ % sarvabhūtāśritaṃ vapuḥ // Mn_12.26 //

tatra yat prītisaṃyuktaṃ $ kiṃ cid ātmani lakṣayet &
praśāntam iva śuddhābhaṃ % sattvaṃ tad upadhārayet // Mn_12.27 //

yat tu duḥkhasamāyuktam $ aprītikaram ātmanaḥ &
tad rajo pratīpaṃ vidyāt % satataṃ hāri dehinām [M: hartṛ] // Mn_12.28 //

yat tu syān mohasaṃyuktam $ avyaktaṃ viṣayātmakam &
apratarkyam avijñeyaṃ % tamas tad upadhārayet // Mn_12.29 //

trayāṇām api cai7teṣāṃ $ guṇānāṃ yaḥ phalo1dayaḥ &
agryo madhyo jaghanyaś ca % taṃ pravakṣyāmy aśeṣataḥ // Mn_12.30 //

vedābhyāsas tapo jñānaṃ $ śaucam indriyanigrahaḥ &
dharmakriyā0tmacintā ca % sāttvikaṃ guṇalakṣaṇam // Mn_12.31 //

ārambharucitā9dhairyam $ asatkārya-parigrahaḥ &
viṣayo1pasevā cā7jasraṃ % rājasaṃ guṇalakṣaṇam // Mn_12.32 //

lobhaḥ svapno 'dhṛtiḥ krauryaṃ $ nāstikyaṃ bhinnavṛttitā &
yāciṣṇutā pramādaś ca % tāmasaṃ guṇalakṣaṇam // Mn_12.33 //

trayāṇām api cai7teṣāṃ $ guṇānāṃ triṣu tiṣṭhatām &
idaṃ sāmāsikaṃ jñeyaṃ % kramaśo guṇalakṣaṇam // Mn_12.34 //

yat karma kṛtvā kurvaṃś ca $ kariṣyaṃś cai7va lajjati &
taj jñeyaṃ viduṣā sarvaṃ % tāmasaṃ guṇalakṣaṇam // Mn_12.35 //

yenā7smin karmanā loke $ khyātim icchati puṣkalām &
na ca śocaty asaṃpattau % tad vijñeyaṃ tu rājasam // Mn_12.36 //

yat sarveṇe7cchati jñātuṃ $ yan na lajjati cā8caran &
yena tuṣyati cā8tmā9sya % tat sattvaguṇalakṣaṇam // Mn_12.37 //

tamaso lakṣaṇaṃ kāmo $ rajasas tv artha ucyate &
sattvasya lakṣaṇaṃ dharmaḥ % śraiṣṭhyam eṣāṃ yatho2ttaram // Mn_12.38 //


yena yas tu guṇenai7ṣāṃ $ saṃsarān pratipadyate [M: yena yāṃs tu] &
tān samāsena vakṣyāmi % sarvasyā7sya yathākramam // Mn_12.39 //

devatvaṃ sāttvikā yānti $ manuṣyatvaṃ ca rājasāḥ &
tiryaktvaṃ tāmasā nityam % ity eṣā trividhā gatiḥ // Mn_12.40 //

trividhā trividhai9ṣā tu $ vijñeyā gauṇikī gatiḥ &
adhamā madhyamā1gryā ca % karma-vidyā-viśeṣataḥ // Mn_12.41 //

sthāvarāḥ kṛmi-kīṭāś ca $ matsyāḥ sarpāḥ sa-kacchapāḥ &
paśavaś ca mṛgāś cai7va % jaghanyā tāmasī gatiḥ // Mn_12.42 //

hastinaś ca turaṅgāś ca $ śūdrā mlecchāś ca garhitāḥ &
siṃhā vyāghrā varāhāś ca % madhyamā tāmasī gatiḥ // Mn_12.43 //

cāraṇāś ca suparṇāś ca $ puruṣāś cai7va dāmbhikāḥ &
rakṣāṃsi ca piśācāś ca % tāmasīṣū7ttamā gatiḥ // Mn_12.44 //

jhallā mallā naṭāś cai7va $ puruṣāḥ śastra-vṛttayaḥ &
dyūta-pāna-prasaktāś ca % jaghanyā rājasī gatiḥ // Mn_12.45 //

rājānaḥ kṣatriyāś cai7va $ rājñāṃ cai7va purohitāḥ &
vāda-yuddha-pradhānāś ca % madhyamā rājasī gatiḥ // Mn_12.46 //

gandharvā guhyakā yakṣā $ vibudhānucarāś ca ye &
tathai9vā7psarasaḥ sarvā % rājasīṣū7ttamā gatiḥ // Mn_12.47 //

tāpasā yatayo viprā $ ye ca vaimānikā gaṇāḥ &
nakṣatrāṇi ca daityāś ca % prathamā sāttvikī gatiḥ // Mn_12.48 //

yajvāna ṛṣayo devā $ vedā jyotīṃṣi vatsarāḥ &
pitaraś cai7va sādhyāś ca % dvitīyā sāttvikī gatiḥ // Mn_12.49 //

brahmā viśvasṛjo dharmo $ mahān avyaktam eva ca &
uttamāṃ sāttvikīm etāṃ % gatim āhur manīṣiṇaḥ // Mn_12.50 //

eṣa sarvaḥ samuddiṣṭas $ tri-prakārasya karmaṇaḥ [M: triṣ-prakārasya] &
trividhas trividhaḥ kṛtsnaḥ % saṃsāraḥ sārvabhautikaḥ // Mn_12.51 //



indriyāṇāṃ prasaṅgena $ dharmasyā7sevanena ca &
pāpān saṃyānti saṃsārān % avidvāṃso narādhamāḥ // Mn_12.52 //

yāṃ yāṃ yoniṃ tu jīvo 'yaṃ $ yena yene7ha karmaṇā &
kramaśo yāti loke 'smiṃs % tat tat sarvaṃ nibodhata // Mn_12.53 //

bahūn varṣagaṇān ghorān $ narakān prāpya tatkṣayāt &
saṃsārān pratipadyante % mahāpātakinas tv imān // Mn_12.54 //

śva-sūkara-kharo1ṣṭrāṇāṃ $ go-'jā1vi-mṛga-pakṣiṇāṃ &
caṇḍāla-pukkasānāṃ ca % brahmahā yonim ṛcchati // Mn_12.55 //

kṛmi-kīṭa-pataṅgānāṃ $ viḍ-bhujāṃ cai7va pakṣiṇām &
hiṃsrāṇāṃ cai7va sattvānāṃ % surāpo brāhmaṇo vrajet // Mn_12.56 //

lūtā2hi-saraṭānāṃ ca $ tiraścāṃ cā7mbucāriṇām &
hiṃsrāṇāṃ ca piśācānāṃ % steno vipraḥ sahasraśaḥ // Mn_12.57 //

tṛṇa-gulma-latānāṃ ca $ kravyādāṃ daṃṣṭriṇām api &
krūrakarmakṛtāṃ cai7va % śataśo gurutalpagaḥ // Mn_12.58 //

hiṃsrā bhavanti kravyādāḥ $ kṛmayo 'medhyabhakṣiṇaḥ &
parasparādinaḥ stenāḥ % pretyā7ntyastrīniṣeviṇaḥ // Mn_12.59 //

saṃyogaṃ patitair gatvā $ parasyai7va ca yoṣitam &
apahṛtya ca viprasvaṃ % bhavati brahmarākṣasaḥ // Mn_12.60 //

maṇi-muktā-pravālāni $ hṛtvā lobhena mānavaḥ &
vividhāṇi ca ratnāni % jāyate hemakartṛṣu // Mn_12.61 //

dhānyaṃ hṛtvā bhavaty ākhuḥ $ kāṃsyaṃ haṃso jalaṃ plavaḥ &
madhu daṃśaḥ payaḥ kāko % rasaṃ śvā nakulo ghṛtam // Mn_12.62 //

māṃsaṃ gṛdhro vapāṃ madgus $ tailaṃ tailapakaḥ khagaḥ &
cīrīvākas tu lavaṇaṃ % balākā śakunir dadhi // Mn_12.63 //

kauśeyaṃ tittirir hṛtvā $ kṣaumaṃ hṛtvā tu darduraḥ &
kārpāsatāntavaṃ krauñco % godhā gāṃ vāggudo guḍam // Mn_12.64 //

chucchundariḥ śubhān gandhān $ patraśākaṃ tu barhiṇaḥ [M: chucchundarīḥ] &
śvāvit kṛtānnaṃ vividham % akṛtānnaṃ tu śalyakaḥ // Mn_12.65 //

bako bhavati hṛtvā9gniṃ $ gṛhakārī hy upaskaram &
raktāni hṛtvā vāsāṃsi % jāyate jīvajīvakaḥ // Mn_12.66 //

vṛko mṛge1bhaṃ vyāghro 'śvaṃ $ phala-mūlaṃ tu markaṭaḥ &
strīm ṛkṣaḥ stokako vāri % yānāny uṣṭraḥ paśūn ajaḥ // Mn_12.67 //

yad vā tad vā paradravyam $ apahṛtya balān naraḥ &
avaśyaṃ yāti tiryaktvaṃ % jagdhvā cai7vā7hutaṃ haviḥ // Mn_12.68 //

striyo 'py etena kalpena $ hṛtvā doṣam avāpnuyuḥ &
eteṣām eva jantūnāṃ % bhāryātvam upayānti tāḥ // Mn_12.69 //

svebhyaḥ svebhyas tu karmabhyaś $ cyutā varṇā hy anāpadi &
pāpān saṃsṛtya saṃsārān % preṣyatāṃ yānti śatruṣu [M: yānti dasyuṣu] // Mn_12.70 //

vāntāśy ulkāmukhaḥ preto $ vipro dharmāt svakāc cyutaḥ &
amedhya-kuṇapāśī ca % kṣatriyaḥ kaṭapūtanaḥ [M: kūṭapūtanaḥ] // Mn_12.71 //

maitrākṣajyotikaḥ preto $ vaiśyo bhavati pūyabhuk [M: maitrākṣijyotikaḥ] &
cailāśakaś ca bhavati % śūdro dharmāt svakāc cyutaḥ // Mn_12.72 //

yathā yathā niṣevante $ viṣayān viṣayā3tmakāḥ &
tathā tathā kuśalatā % teṣāṃ teṣū7pajāyate // Mn_12.73 //

te 'bhyāsāt karmaṇāṃ teṣāṃ $ pāpānām alpa-buddhayaḥ &
saṃprāpnuvanti duḥkhāni % tāsu tāsv iha yoniṣu // Mn_12.74 //

tāmisrādiṣu co7greṣu $ narakeṣu vivartanam &
asipatravanādīni % bandhana-chedanāni ca // Mn_12.75 //

vividhāś cai7va saṃpīḍāḥ $ kāko1lūkaiś ca bhakṣaṇam &
karambhavālukātāpān % kumbhīpākāṃś ca dāruṇān // Mn_12.76 //

saṃbhavāṃś ca viyonīṣu $ duḥkha-prāyāsu nityaśaḥ &
śītā3tapā1bhighātāṃś ca % vividhāni bhayāni ca // Mn_12.77 //
asakṛd garbhavāseṣu $ vāsaṃ janma ca dāruṇam &
bandhanāni ca kāṣṭhāni % parapreṣyatvam eva ca [M: kaṣṭāni] // Mn_12.78 //

bandhu-priya-viyogāṃś ca $ saṃvāsaṃ cai7va durjanaiḥ &
dravyārjanaṃ ca nāśaṃ ca % mitrā1mitrasya cā7rjanam // Mn_12.79 //

jarāṃ cai7vā7pratīkārāṃ $ vyādhibhiś co7papīḍanam &
kleśāṃś ca vividhāṃs tāṃs tān % mṛtyum eva ca dur-jayam // Mn_12.80 //

yādṛśena tu bhāvena $ yad yat karma niṣevate &
tādṛśena śarīreṇa % tat tat phalam upāśnute // Mn_12.81 //

eṣa sarvaḥ samuddiṣṭaḥ $ karmaṇāṃ vaḥ phalo1dayaḥ &
naiḥśreyasakaraṃ karma % viprasye7daṃ nibodhata // Mn_12.82 //


vedābhyāsas tapo jñānam $ indriyāṇāṃ ca saṃyamaḥ &
ahiṃsā gurusevā ca % niḥśreyasakaraṃ param // Mn_12.83 //

sarveṣām api cai7teṣāṃ $ śubhānām iha karmaṇām &
kiṃ cic chreyaskarataraṃ % karmo7ktaṃ puruṣaṃ prati // Mn_12.84 //

sarveṣām api cai7teṣām $ ātmajñānaṃ paraṃ smṛtam &
tad dhy agryaṃ sarvavidyānāṃ % prāpyate hy amṛtaṃ tataḥ // Mn_12.85 //

ṣaṇṇām eṣāṃ tu sarveṣāṃ $ karmaṇāṃ pretya ce7ha ca &
śreyaskarataraṃ jñeyaṃ % sarvadā karma vaidikam // Mn_12.86 //

vaidike karmayoge tu $ sarvāṇy etāny aśeṣataḥ &
antarbhavanti kramaśas % tasmiṃs tasmin kriyāvidhau // Mn_12.87 //

sukhābhyudayikaṃ cai7va $ naiḥśreyasikam eva ca &
pravṛttaṃ ca nivṛttaṃ ca % dvividhaṃ karma vaidikam // Mn_12.88 //

iha cā7mutra vā kāmyaṃ $ pravṛttaṃ karma kīrtyate &
niṣ-kāmaṃ jñātapūrvaṃ tu % nivṛttam upadiśyate // Mn_12.89 //

pravṛttaṃ karma saṃsevyaṃ $ devānām eti sāmyatām &
nivṛttaṃ sevamānas tu % bhūtāny atyeti pañca vai // Mn_12.90 //



sarvabhūteṣu cā8tmānaṃ $ sarvabhūtāni cā8tmani &
samaṃ paśyann ātmayājī % svārājyam adhigacchati // Mn_12.91 //

yatho2ktāny api karmāṇi $ parihāya dvijottamaḥ &
ātmajñāne śame ca syād % vedābhyāse ca yatnavān // Mn_12.92 //

etad dhi janmasāphalyaṃ $ brāhmaṇasya viśeṣataḥ &
prāpyai7tat kṛta-kṛtyo hi % dvijo bhavati nā7nyathā // Mn_12.93 //
pitṛ-deva-manuṣyāṇāṃ $ vedaś cakṣuḥ sanātanam &
aśakyaṃ cā7prameyaṃ ca % vedaśāstram iti sthitiḥ // Mn_12.94 //

yā vedabāhyāḥ smṛtayo $ yāś ca kāś ca kudṛṣṭayaḥ [M: śrutayo] &
sarvās tā niṣ-phalāḥ pretya % tamo-niṣṭhā hi tāḥ smṛtāḥ // Mn_12.95 //

utpadyante cyavante ca $ yāny ato 'nyāni kāni cit [M: utpadyante vinaśyanti] &
tāny arvākkālikatayā % niṣ-phalāny anṛtāni ca // Mn_12.96 //

cāturvarṇyaṃ trayo lokāś $ catvāraś cā8śramāḥ pṛthak &
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca % sarvaṃ vedāt prasidhyati [M: bhūtaṃ bhavad bhaviṣyaṃ
ca] // Mn_12.97 //

śabdaḥ sparśaś ca rūpaṃ ca $ raso gandhaś ca pañcamaḥ &
vedād eva prasūyante % prasūtir guṇa-karmataḥ // Mn_12.98 //

bibharti sarvabhūtāni $ vedaśāstraṃ sanātanam &
tasmād etat paraṃ manye % yaj jantor asya sādhanam // Mn_12.99 //

senāpatyaṃ ca rājyaṃ ca $ daṇḍanetṛtvam eva ca [M: saināpatyaṃ] &
sarvalokādhipatyaṃ ca % vedaśāstravid arhati // Mn_12.100 //

yathā jāta-balo vahnir $ dahaty ārdrān api drumān &
tathā dahati vedajñaḥ % karmajaṃ doṣam ātmanaḥ // Mn_12.101 //

vedaśāstrārthatattvajño $ yatra tatrā8śrame vasan &
ihai7va loke tiṣṭhan sa % brahmabhūyāya kalpate // Mn_12.102 //

ajñebhyo granthinaḥ śreṣṭhā $ granthibhyo dhāriṇo varāḥ &
dhāribhyo jñāninaḥ śreṣṭhā % jñānibhyo vyavasāyinaḥ // Mn_12.103 //

tapo vidyā ca viprasya $ niḥśreyasakaraṃ param &
tapasā kilbiṣaṃ hanti % vidyayā9mṛtam aśnute // Mn_12.104 //

pratyakṣaṃ cā7numānaṃ ca $ śāstraṃ ca vividhā4gamam &
trayaṃ suviditaṃ kāryaṃ % dharmaśuddhim abhīpsatā // Mn_12.105 //

ārṣaṃ dharmo1padeśaṃ ca $ vedaśāstrā1virodhinā &
yas tarkeṇā7nusaṃdhatte % sa dharmaṃ veda ne7taraḥ // Mn_12.106 //

naiḥśreyasam idaṃ karma $ yatho2ditam aśeṣataḥ &
mānavasyā7sya śāstrasya % rahasyam upadiśyate [M: upadekṣyate] // Mn_12.107 //



anāmnāteṣu dharmeṣu $ kathaṃ syād iti ced bhavet &
yaṃ śiṣṭā brāhmaṇā brūyuḥ % sa dharmaḥ syād aśaṅkitaḥ // Mn_12.108 //

dharmeṇā7dhigato yais tu $ vedaḥ sa-paribṛṃhaṇaḥ &
te śiṣṭā brāhmaṇā jñeyāḥ % śruti-pratyakṣahetavaḥ // Mn_12.109 //

daśā1varā vā pariṣad $ yaṃ dharmaṃ parikalpayet &
try-avarā vā9pi vṛttasthā % taṃ dharmaṃ na vicālayet // Mn_12.110 //

traividyo hetukas tarkī $ nairukto dharmapāṭhakaḥ &
trayaś cā8śramiṇaḥ pūrve % pariṣat syād daśā1varā // Mn_12.111 //

ṛgvedavid yajurvic ca $ sāmavedavid eva ca &
try-avarā pariṣaj jñeyā % dharmasaṃśayanirṇaye // Mn_12.112 //

eko 'pi vedavid dharmaṃ $ yaṃ vyavasyed dvijottamaḥ &
sa vijñeyaḥ paro dharmo % nā7jñānām udito 'yutaiḥ // Mn_12.113 //

avratānām amantrāṇāṃ $ jātimātro1pajīvinām &
sahasraśaḥ sametānāṃ % pariṣattvaṃ na vidyate // Mn_12.114 //

yaṃ vadanti tamobhūtā $ mūrkhā dharmam atadvidaḥ &
tatpāpaṃ śatadhā bhūtvā % tadvaktṝn anugacchati // Mn_12.115 //

etad vo 'bhihitaṃ sarvaṃ $ niḥśreyasakaraṃ param &
asmād apracyuto vipraḥ % prāpnoti paramāṃ gatim // Mn_12.116 //

evaṃ sa bhagavān devo $ lokānāṃ hitakāmyayā &
dharmasya paramaṃ guhyaṃ % mame7daṃ sarvam uktavān // Mn_12.117 //

sarvam ātmani saṃpaśyet $ sac cā7sac ca samāhitaḥ &
sarvaṃ hy ātmani saṃpaśyan % nā7dharme kurute manaḥ [M: matim] // Mn_12.118 //

ātmai9va devatāḥ sarvāḥ $ sarvam ātmany avasthitam &
ātmā hi janayaty eṣāṃ % karmayogaṃ śarīriṇām // Mn_12.119 //

khaṃ saṃniveśayet kheṣu $ ceṣṭana-sparśane 'nilam &
pakti-dṛṣṭyoḥ paraṃ tejaḥ % snehe 'po gāṃ ca mūrtiṣu // Mn_12.120 //

manasī7nduṃ diśaḥ śrotre $ krānte viṣṇuṃ bale haram &
vācy agniṃ mitram utsarge % prajane ca prajāpatim // Mn_12.121 //

praśāsitāraṃ sarveṣām $ aṇīyāṃsam aṇor api &
rukmā3bhaṃ svapnadhīgamyaṃ % vidyāt taṃ puruṣaṃ param // Mn_12.122 //

etam eke vadanty agniṃ $ manum anye prajāpatim &
indram eke pare prāṇam % apare brahma śāśvatam // Mn_12.123 //

eṣa sarvāṇi bhūtāni $ pañcabhir vyāpya mūrtibhiḥ &
janma-vṛddhi-kṣayair nityaṃ % saṃsārayati cakravat // Mn_12.124 //

evaṃ yaḥ sarvabhūteṣu $ paśyaty ātmānam ātmanā &
sa sarvasamatām etya % brahmā7bhyeti paraṃ padam // Mn_12.125 //

ity etan mānavaṃ śāstraṃ $ bhṛguproktaṃ paṭhan dvijaḥ &
bhavaty ācāravān nityaṃ % yathe2ṣṭāṃ prāpnuyād gatim // Mn_12.126 //



[samāptaṃ mānavaṃ dharmaśāstram]