Manusmrti Typed, analyzed and proofread by M.YANO and Y.IKARI (May-June 1991, January-April1992, March-April 1996) REVISED GRETIL VERSION with variants notes, analysis (see below) K: Manusmrti with the Sanskrit Commentary Manvartha-Muktavali of Kulluka Bhatta, ed. J.L.Shastri 1983. (Compared with the edition of Kashi Skt Series 114 ed. Haragovinda Sastri.) M: Manusmrti with the commentary of Medhatithi, 2vols. Calcutta 1967 M: Manu-smrti with the "Manubhasya" of Medhatithi, ed. Gangaanaatha Jha, GOI 1932,1939 rep. 1992 Text is based upon K, and M's variant is given at each pada-end. There are verses which are found only in K or M. The difference of the sloka-numbering of chapter between K and M is noticed. [M:] variants of Medhaatithi's Different numbering of verses between M and K is noted. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // manum एकाग्रम् आसीनम् $ अभिगम्य महर्षयः & प्रतिपूज्य यथान्यायम् % इदं वचनम् अब्रुवन् ॥ Mn_1.1 ॥ भगवन् सर्ववर्णानां $ यथावद् अनुपूर्वशः & अन्तरप्रभवानां च % धर्मान् नो वक्तुम् अर्हसि ॥ Mn_1.2 ॥ त्वम् एको ह्य् अस्य सर्वस्य $ विधानस्य स्वयंभुवः & अचिन्त्यस्या7प्रमेयस्य % कार्यतत्त्वार्थवित् प्रभो ॥ Mn_1.3 ॥ स तैः पृष्टस् तथा सम्यग् $ अमितौ1जा महात्मभिः & प्रत्युवाचा7र्च्य तान् सर्वान् % महर्षीञ् श्रूयताम् इति ॥ Mn_1.4 ॥ आसीद् इदं तमोभूतम् $ अप्रज्ञातम् अलक्षणम् & अप्रतर्क्यम् अविज्ञेयं % प्रसुप्तम् इव सर्वतः ॥ Mn_1.5 ॥ ततः स्वयंभूर् भगवान् $ अव्यक्तो व्यञ्जयन्न् इदम् & महाभूतादि वृत्तौ1जाः % प्रादुर् आसीत् तमोनुदः ॥ Mn_1.6 ॥ यो ऽसाव् अतीन्द्रियग्राह्यः $ सूक्ष्मो ऽव्यक्तः सनातनः & सर्वभूतमयो ऽचिन्त्यः % स एव स्वयम् उद्बभौ [M: स एष] ॥ Mn_1.7 ॥ सो ऽभिध्याय शरीरात् स्वात् $ सिसृक्षुर् विविधाः प्रजाः & अप एव ससर्जा8दौ % तासु वीर्यम् अवासृजत् ॥ Mn_1.8 ॥ तद् अण्डम् अभवद् धैमं $ सहस्रांशुसम-प्रभम् & तस्मिञ् जज्ञे स्वयं % ब्रह्मा सर्वलोकपितामहः ॥ Mn_1.9 ॥ आपो नरा इति प्रोक्ता $ आपो वै नरसूनवः & ता यद् अस्यायनं पूर्वं % तेन नारायणः स्मृतः ॥ Mn_1.10 ॥ यत् तत् कारणम् अव्यक्तं $ नित्यं सद्-असद्-आत्मकं & तद्-विसृष्टः स पुरुषो % लोके ब्रह्मे9ति कीर्त्यते ॥ Mn_1.11 ॥ तस्मिन्न् अण्डे स भगवान् $ उषित्वा परिवत्सरम् & स्वयम् एवात्मनो ध्यानात् % तद् अण्डम् अकरोद् द्विधा ॥ Mn_1.12 ॥ ताभ्यां स शकलाभ्यां च $ दिवं भूमिं च निर्ममे & मध्ये व्योम दिशश् cÃ7ष्टाव् % अपां स्थानं च शाश्वतं ॥ Mn_1.13 ॥ उद्बबर्हा8त्मनश् cai7व $ मनः सद्-असद्-आत्मकम् & मनसश् cÃ7प्य् अहंकारम् % अभिमन्तारम् ईश्वरम् [M: अहङ्कारम्] ॥ Mn_1.14 ॥ महान्तम् एव cÃ8त्मानं $ सर्वाणि त्रि-गुणानि च & विषयाणां ग्रहीतॄणि % शनैः पञ्चे1न्द्रियाणि च ॥ Mn_1.15 ॥ तेषां त्व् अवयवान् सूक्ष्मान् $ षण्णाम् अप्य् अमितौ1जसाम् & संनिवेश्या8त्ममात्रासु % सर्वभूतानि निर्ममे [M: सन्निवेश्य] ॥ Mn_1.16 ॥ यन् मूर्त्य्-अवयवाः सूक्ष्मास् $ तानी7मान्य् आश्रयन्ति ष & तस्माच् छरीरम् इत्य् आहुस् % तस्य मूर्तिं मनीषिणः ॥ Mn_1.17 ॥ तद् आविशन्ति भूतानि $ महान्ति सह कर्मभिः & मनश् cÃ7वयवैः सूक्ष्मैः % सर्वभूतकृद् अव्ययम् ॥ Mn_1.18 ॥ तेषाम् इदं तु सप्तानां $ पुरुषाणां महौ2जसाम् & सूक्ष्माभ्यो मूर्तिमात्राभ्यः % संभवत्य् अव्ययाद् व्ययम् ॥ Mn_1.19 ॥ आद्याद्यस्य गुणं त्व् एषाम् $ अवाप्नोति परः परः & यो यो यावतिथश् cai7षां % स स तावद् गुणः स्मृतः ॥ Mn_1.20 ॥ सर्वेषां तु स नामानि $ कर्माणि च पृथक् पृथक् & वेदशब्देभ्य evÃ8दौ % पृथक् संस्थाश् च निर्ममे ॥ Mn_1.21 ॥ कर्मात्मनां च देवानां $ सो ऽसृजत् प्राणिनां प्रभुः & साध्यानां च गणं सूक्ष्मं % यज्ञं cai7व सनातनम् ॥ Mn_1.22 ॥ अग्नि-वायु-रविभ्यस् तु $ त्रयं ब्रह्म सनातनम् & दुदोह यज्ञसिद्ध्य्-अर्थम् % ऋग्-यजुः-साम-लक्षणम् ॥ Mn_1.23 ॥ कालं कालविभक्तीश् च $ नक्षत्राणि ग्रहांस् तथा & सरितः sÃgarä शैलान् % समानि विषमानि च ॥ Mn_1.24 ॥ तपो वाचं रतिं cai7व $ कामं च क्रोधम् एव च & सृष्टिं ससर्ज cai7ve7मां % स्रष्टुम् इच्छन्न् इमाः प्रजाः ॥ Mn_1.25 ॥ कर्मणां च विवेकार्थं $ धर्मा1धर्मौ व्यवेचयत् [K:विवेकाय] & द्वन्द्वैर् अयोजयच् ce7माः % सुख-दुःखादिभिः प्रजाः ॥ Mn_1.26 ॥ अण्व्यो मात्रा विनाशिन्यो $ दशार्धानां तु याः स्मृताः & ताभिः सार्धम् इदं सर्वं % संभवत्य् अनुपूर्वशः ॥ Mn_1.27 ॥ यं तु कर्मणि यस्मिन् स $ न्ययुङ्क्त प्रथमं प्रभुः & स तद् एव स्वयं भेजे % सृज्यमानः पुनः पुनः ॥ Mn_1.28 ॥ हिंस्रा1हिंस्रे मृदु-क्रूरे $ धर्मा1धर्माव् ­tÃ1नृते & यद् यस्य सो ऽदधात् सर्गे % तत् तस्य स्वयम् आविशत् ॥ Mn_1.29 ॥ यथा र्तु-लिङ्गान्य् ऋतवः $ स्वयम् एव र्तुपर्यये & स्वानि स्वान्य् अभिपद्यन्ते % तथा कर्माणि देहिनः ॥ Mn_1.30 ॥ लोकानां तु विवृद्ध्य्-अर्थं $ मुख-बाहू3रु-पादतः & ब्राह्मणं क्षत्रियं वैश्यं % शूद्रं च निरवर्तयत् ॥ Mn_1.31 ॥ द्विधा कृत्वा0त्मनो देहम् $ अर्धेन पुरुषो ऽभवत् & अर्धेन नारी तस्यां स % विराजम् असृजत् प्रभुः ॥ Mn_1.32 ॥ तपस् तप्त्वा9सृजद् यं तु $ स स्वयं पुरुषो विरा& तं मां वित्ता7स्य सर्वस्य % स्रष्टारं द्विजसत्तमाः ॥ Mn_1.33 ॥ अहं प्रजाः सिसृक्षुस् तु $ तपस् तप्त्वा सु-दुश्चरम् & पतीन् प्रजानाम् असृजं % महर्षीन् आदितो दश ॥ Mn_1.34 ॥ मरीचिम् अत्र्य्-अङ्गिरसौ $ पुलस्त्यं पुलहं क्रतुम् & प्रचेतसं वसिष्ठं च % भृगुं नारदम् एव च ॥ Mn_1.35 ॥ एते मनूंस् तु सप्तान् यान् $ असृजन् भूरितेजसः & देवान् देवनिकायांश् च % महर्षींश् cÃ7मितौ1जसः ॥ Mn_1.36 ॥ यक्ष-रक्षः-पिशाचांश् च $ गन्धर्वा1प्सरसो ऽसुरान् & नागान् सर्पान् सुपर्णांश् च % पितॄणांश् च पृथग्गणम् [M: पितॄणां] ॥ Mn_1.37 ॥ विद्युतो ऽशनि-मेघांश् च $ रोहिते1न्द्रधनूंषि च & उल्कानिर्घात-केतूंश् च % ज्योतींष्य् उच्चावचानि च ॥ Mn_1.38 ॥ किन्नरान् वानरान् मत्स्यान् $ विविधांश् च विहङ्गमान् & पशून् मृगान् मनुष्यांश् च % व्यालांश् co7भयतोदतः ॥ Mn_1.39 ॥ कृमि-कीट-पतङ्गांश् च $ यूका-मक्षिक-मत्कुणम् & सर्वं च दंश-मशकं % स्थावरं च पृथग्विधम् ॥ Mn_1.40 ॥ एवम् एतैर् इदं सर्वं $ मन्-नियोगान् महात्मभिः & यथाकर्म तपोयोगात् % सृष्टं स्थावर-जङ्गमम् ॥ Mn_1.41 ॥ येषां तु यादृषं कर्म $ भूतानाम् इह कीर्तितम् & तत् तथा वो ऽभिधास्यामि % क्रमयोगं च जन्मनि ॥ Mn_1.42 ॥ पशवश् च मृगाश् cai7व $ व्यालाश् co7भयतोदतः & रक्षांसि च पिशाचाश् च % मनुष्याश् च जरायुजाः [M: मनुषाश् च] ॥ Mn_1.43 ॥ अण्डाजाः पक्षिणः सर्पा $ नक्रा मत्स्याश् च कच्छपाः & यानि cai7वम्: प्रकाराणि % स्थलजान्य् औदकानि च ॥ Mn_1.44 ॥ स्वेदजं दंश-मशकं $ यूका-मक्षिक-मत्कुणम् & ऊष्मणश् co7पजायन्ते % यच् cÃ7न्यत् किं चिद् ईदृषम् ॥ Mn_1.45 ॥ उद्भिज्जाः स्थावराः सर्वे $ बीज-काण्डप्ररोहिणः & ओषध्यः फलपाकान्ता % बहु-पुष्प-फलो1पगाः ॥ Mn_1.46 ॥ अपुष्पाः फलवन्तो ये $ ते वनस्पतयः स्मृताः & पुष्पिणः फलिनश् cai7व % वृक्षास् tÆ7भयतः स्मृताः ॥ Mn_1.47 ॥ गुच्छ-गुल्मं तु विविधं $ तथै9व तृणजातयः & बीज-काण्डरुहाण्य् एव % प्रताना वल्ल्य एव च ॥ Mn_1.48 ॥ तमसा बहु-रूपेण $ वेष्टिताः कर्महेतुना & अन्तः-संज्ञा भवन्त्य् एते % सुख-दुःख-समन्विताः ॥ Mn_1.49 ॥ एतद्-अन्तास् तु गतयो $ ब्रह्माद्याः समुदाहृताः & घोरे ऽस्मिन् भूतसंसारे % नित्यं सततयायिनि ॥ Mn_1.50 ॥ एवं सर्वं स सृष्ट्वे9दं $ मां cÃ7चिन्त्य-पराक्रमः & आत्मन्य् अन्तर्दधे भूयः % कालं कालेन pŬayan ॥ Mn_1.51 // यदा स देवो जागर्ति $ तद् एवं चेष्टते जगत् & यदा स्वपिति शान्ता3त्मा % तदा सर्वं निमीलति ॥ Mn_1.52 ॥ तस्मिन् स्वपिति तु स्वस्थे $ कर्मा3त्मानः शरीरिणः [M: स्वपति] & स्वकर्मभ्यो निवर्तन्ते % मनश् च ग्लानिम् ऋच्छति ॥ Mn_1.53 ॥ युगपत् तु प्रलीयन्ते $ यदा तस्मिन् महात्मनि & तदा9यं सर्वभूतात्मा % सुखं स्वपिति निर्वृतः ॥ Mn_1.54 ॥ तमो ऽयं तु समाश्रित्य $ चिरं तिष्ठति se1न्द्रियः & न च स्वं कुरुते कर्म % तदो9त्क्रामति मूर्तितः ॥ Mn_1.55 ॥ यदा9णुमात्रिको भूत्वा $ बीजं स्थास्नु चरिष्णु च & समाविशति संसृष्टस् % तदा मूर्तिं विमुञ्चति ॥ Mn_1.56 ॥ एवं स जाग्रत्-स्वप्नाभ्याम् $ इदं सर्वं चरा1चरम् & संजीवयति cÃ7जस्रं % प्रमापयति cÃ7व्ययः ॥ Mn_1.57 ॥ इदं शास्त्रं तु कृत्वा9सौ $ माम् एव स्वयम् आदितः & विधिवद् ग्राहयाम् आस % मरीच्य्-आदींस् त्व् अहं मुनीन् ॥ Mn_1.58 ॥ एतद् वो ऽयं भृगुः शास्त्रं $ श्रावयिष्यत्य् अशेसतः & एतद् धि मत्तो ऽधिजगे % सर्वम् एषो ऽखिलं मुनिः ॥ Mn_1.59 ॥ ततस् तथा स तेनो7क्तो $ महर्षि-मनुना भृगुः & तान् अब्रवीद् ऋषीन् सर्वान् % प्रीतात्मा श्रूयताम् इति ॥ Mn_1.60 ॥ स्वायंभुवस्या7स्य मनोः $ षड्वंश्या मनवो ऽपरे & सृष्टवन्तः प्रजाः स्वाः स्वा % महात्मानो महौ2जसः ॥ Mn_1.61 ॥ स्वारोचिषश् co7त्तमश् च $ तामसो रैवतस् तथा & चाक्षुषश् च महातेजा % विवस्वत्-सुत एव च ॥ Mn_1.62 ॥ स्वायंभुवा3द्याः सप्तै7ते $ मनवो भूरितेजसः & स्वे स्वे ऽन्तरे सर्वम् इदम् % उत्पाद्या8पुश् चरा1चरम् ॥ Mn_1.63 ॥ निमेषा दश cÃ7ष्टौ च $ këÂhà त्रिंशत् तु ताः कला & त्रिंशत् कला मुहूर्तः स्याद् % अहोरात्रं तु तावतः ॥ Mn_1.64 ॥ अहोरात्रे विभजते $ सूर्यो मानुष-दैविके & रात्रिः स्वप्नाय भूतानां % चेष्टायै कर्मणाम् अहः ॥ Mn_1.65 ॥ पित्र्ये रात्र्य्-अहनी मासः $ प्रविभागस् तु पक्षयोः & कर्म-चेष्टास्व् अहः कृष्णः % शुक्लः स्वप्नाय शर्वरी ॥ Mn_1.66 ॥ दैवे रात्र्य्-अहनी वर्षं $ प्रविभागस् तयोः पुनः & अहस् तत्रो7दगयनं % रात्रिः स्याद् दक्षिणायनम् ॥ Mn_1.67 ॥ ब्राह्मस्य तु क्षपाहस्य $ यत् प्रमाणं समासतः & एकैकशो युगानां तु % क्रमशस् तन् निबोधत ॥ Mn_1.68 ॥ चत्वार्य् आहुः सहस्राणि $ वर्साणां तत् कृतं युगम् & तस्य तावच् छती संध्या % संध्यांशश् च तथाविधः ॥ Mn_1.69 ॥ इतरेषु स-संध्येषु $ स-संध्यांशेषु च त्रिषु & एकापायेन वर्तन्ते % सहस्राणि शतानि च ॥ Mn_1.70 ॥ यद् एतत् परिसंख्यातम् $ आदाव् एव चतुर्युगम् & एतद् द्वादशसाहस्रं % देवानां युगम् उच्यते ॥ Mn_1.71 ॥ दैविकानां युगानां तु $ सहस्रं परिसंख्यया & ब्राह्मम् एकम् अहर् ज्ञेयं % तावतीं रात्रिम् एव च [M: तावती रात्रिर् एव च] ॥ Mn_1.72 ॥ तद् वै युगसहस्रान्तं $ ब्राह्मं पुण्यम् अहर् विदुः & रात्रिं च तावतीम् एव % ते ऽहोरात्रविदो जनाः ॥ Mn_1.73 ॥ तस्य सो ऽहर्-निशस्या7न्ते $ प्रसुप्तः प्रतिबुध्यते & प्रतिबुद्धश् च सृजति % मनः सद्-असद्-आत्मकम् ॥ Mn_1.74 ॥ मनः सृष्टिं विकुरुते $ चोद्यमानं सिसृक्षया & आकाशं जायते तस्मात् % तस्य शब्दं गुणं विदुः ॥ Mn_1.75 ॥ आकाशात् तु विकुर्वाणात् $ सर्वगन्धवहः शुचिः & balavä जायते वायुः % स वै स्पर्श-गुणो मतः ॥ Mn_1.76 ॥ वायोर् अपि विकुर्वाणाद् $ विरोचिष्णु तमोनुदम् & ज्योतिर् उत्पद्यते भास्वत् % तद् रूप-गुणम् उच्यते ॥ Mn_1.77 ॥ ज्योतिषश् च विकुर्वाणाद् $ आपो रस-गुणाः स्मृताः & अद्भ्यो गन्ध-गुणा भूमिर् % इत्य् एषा सृष्टिर् आदितः ॥ Mn_1.78 ॥ यद् प्राग् द्वादशसाहस्रम् $ उदितं दैविकं युगम् & तद् एकसप्तति-गुणं % मन्वन्तरम् iho7च्यते ॥ Mn_1.79 ॥ मन्वन्तराण्य् असंख्यानि $ सर्गः संहार एव च & krŬann इवै7तत् कुरुते % परमेष्ठी पुनः पुनः ॥ Mn_1.80 ॥ चतुष्पात् सकलो धर्मः $ सत्यं cai7व कृते युगे & nÃ7धर्मेणा8गमः कश् चिन् % मनुष्यान् प्रति वर्तते [M: उपवर्तते] ॥ Mn_1.81 ॥ इतरेष्व् आगमाद् धर्मः $ पादशस् त्व् अवरोपितः & चौरिका1नृत-मायाभिर् % धर्मश् cÃ7पैति पादशः ॥ Mn_1.82 ॥ अरोगाः सर्वसिद्धार्थाश् $ चतुर्वर्षशता3युषः & कृते त्रेतादिषु ह्य् एषां % आयुर् ह्रसति पादशः [V. वयो ह्रसति] ॥ Mn_1.83 ॥ वेदो1क्तम् आयुर् मर्त्यानाम् $ आशिषश् cai7व कर्मणाम् & फलन्त्य् अनुयुगं लोके % प्रभावश् च शरीरिणाम् ॥ Mn_1.84 ॥ अन्ये कृतयुगे धर्मास् $ त्रेतायां द्वापरे ऽपरे [M: परे] & अन्ये कलियुगे नॄणां % युगह्रासानुरूपतः ॥ Mn_1.85 ॥ तपः परं कृतयुगे $ त्रेतायां ज्ञानम् उच्यते & द्वापरे यज्ञम् एवाहुर् % दानम् एकं कलौ युगे ॥ Mn_1.86 ॥ सर्वस्या7स्य तु सर्गस्य $ गुप्त्य्-अर्थं स महा-द्युतिः & मुख-बाहू3रु-पज्जानां % पृथक्कर्माण्य् अकल्पयत् ॥ Mn_1.87 ॥ अध्यापनम् अध्ययनं $ यजनं याजनं तथा & दानं प्रतिग्रहं cai7व % ब्राह्मणानाम् अकल्पयत् ॥ Mn_1.88 ॥ प्रजानां रक्षणं दानम् $ इज्या2ध्ययनम् एव च & विषयेष्व् अप्रसक्तिश् च % क्षत्रियस्य समासतः [M: समादिशत्] ॥ Mn_1.89 ॥ पशूनां रक्षणं दानम् $ इज्या2ध्ययनम् एव च & वणिक्पथं कुसीदं च % वैश्यस्य कृषिम् एव च ॥ Mn_1.90 ॥ एकम् एव तु शूद्रस्य $ प्रभुः कर्म समादिशत् & एतेषाम् एव वर्णानां % शुश्रूषाम् अनसूयया ॥ Mn_1.91 ॥ ऊर्ध्वं नाभेर् मेध्यतरः $ पुरुषः परिकीर्तितः & तस्मान् मेध्यतमं त्व् अस्य % मुखम् उक्तं स्वयंभुवा ॥ Mn_1.92 ॥ उत्तमाङ्गो1द्भवाज् ज्येष्ठ्याद् $ ब्रह्मणश् cai7व धारणात् [M: ज्यैष्ठ्याद्] & सर्वस्यै7vÃ7स्य सर्गस्य % धर्मतो ब्राह्मणः प्रभुः ॥ Mn_1.93 ॥ तं हि स्वयंभूः स्वाद् $ आस्यात् तपस् तप्त्वा0दितो ऽसृजत् & हव्य-कव्याभिवाह्याय % सर्वस्या7स्य च गुप्तये ॥ Mn_1.94 ॥ यस्या8स्येन सदा9श्नन्ति $ हव्यानि त्रिदिवौ1कसः & कव्यानि cai7व पितरः % किं भूतम् अधिकं ततः ॥ Mn_1.95 ॥ भूतानां प्राणिनः श्रेष्ठाः $ प्राणिनां बुद्धिजीविनः & बुद्धिमत्सु नराः श्रेष्ठा % नरेषु ब्राह्मणाः स्मृताः ॥ Mn_1.96 ॥ ब्राह्मणेषु च विद्वांसो $ विद्वत्सु कृत-बुद्धयः & कृत-बुद्धिषु कर्तारः % कर्तृषु ब्रह्मवेदिनः ॥ Mn_1.97 ॥ उत्पत्तिर् एव विप्रस्य $ मूर्तिर् धर्मस्य शाश्वती & स हि धर्मार्थम् उत्पन्नो % ब्रह्मभूयाय कल्पते ॥ Mn_1.98 ॥ ब्राह्मणो जायमानो हि $ पृथिव्याम् अधिजायते & ईश्वरः सर्वभूतानां % धर्मकोशस्य गुप्तये ॥ Mn_1.99 ॥ सर्वं स्वं ब्राह्मणस्ये7दं $ यत् किं चिज् जगतीगतं & श्रैष्ठ्येना7भिजनेने7दं % सर्वं वै ब्राह्मणो ऽर्हति ॥ Mn_1.100 ॥ स्वम् एव ब्राह्मणो भुङ्क्ते $ स्वं वस्ते स्वं ददाति च & आनृशंस्याद् ब्राह्मणस्य % भुञ्जते hÅ7तरे जनाः ॥ Mn_1.101 ॥ तस्य कर्मविवेका1र्थं $ शेषाणाम् अनुपूर्वशः & स्वायंभुवो मनुर् धीमान् % इदं शास्त्रम् अकल्पयत् ॥ Mn_1.102 ॥ विदुषा ब्राह्मणेने7दम् $ अध्येतव्यं प्रयत्नतः & शिश्येभ्यश् च प्रवक्तव्यं % सम्यङ् nÃ7न्येन केन चित् ॥ Mn_1.103 ॥ इदं शास्त्रम् अधीयानो $ ब्राह्मणः शंसित-व्रतः & मनो-वाग्-गेहजैर् नित्यं % कर्मदोषैर् न लिप्यते ॥ Mn_1.104 ॥ पुनाति पङ्क्तिं वंश्यांश् च $ सप्त-सप्त परा1वरान् & पृथिवीम् अपि cai7ve7मां % कृत्स्नाम् एको ऽपि सो ऽर्हति ॥ Mn_1.105 ॥ इदं स्वस्त्ययनं श्रेष्ठम् $ इदं बुद्धिविवर्धनम् & इदं यशस्यम् आयुष्यम् इदं % निःश्रेयसं परम् [M: इदं यशस्यं सततम्] ॥ Mn_1.106 ॥ अस्मिन् धर्मो ऽखिलेनो7क्तो $ गुण-दोषौ च कर्मणाम् & चतुर्णाम् अपि वर्णानाम् % आचारश् cai7व शाश्वतः ॥ Mn_1.107 ॥ आचारः परमो धर्मः $ श्रुत्य्-उक्तः स्मार्त एव च & तस्माद् अस्मिन् सदा युक्तो % नित्यं स्याद् आत्मवान् द्विजः ॥ Mn_1.108 ॥ आचाराद् विच्युतो विप्रो $ न वेदफलम् अश्नुते & आचारेण तु संयुक्तः % सम्पूर्णफलभाज् भवेत् [M: संपूर्णफलभाक् स्मृतः] ॥ Mn_1.109 ॥ एवम् आचारतो दृष्ट्वा $ धर्मस्य मुनयो गतिं & सर्वस्य तपसो मूलम् % आचारं जगृहुः परम् ॥ Mn_1.110 ॥ जगतश् च समुत्पत्तिं $ संस्कारविधिम् एव च & व्रतचर्यो2पचारं च % स्नानस्य च परं विधिम् ॥ Mn_1.111 ॥ दाराधिगमनं cai7व $ विवाहानां च लक्षणम् & महायज्ञविधानं च % श्राद्धकल्पं च शाश्वतम् ॥ Mn_1.112 ॥ वृत्तीनां लक्षणं cai7व $ स्नातकस्य व्रतानि च & भक्ष्या1भक्ष्यं च शौचं च % द्रव्याणां शुद्धिम् एव च ॥ Mn_1.113 ॥ स्त्रीधर्म-योगं तापस्यं $ मोक्षं संन्यासम् एव च & राज्ञश् च धर्मम् अखिलं % कार्याणां च विनिर्णयम् ॥ Mn_1.114 ॥ साक्षिप्रश्न-विधानं च $ धर्मं स्त्री-पुंसयोर् अपि & विभागधर्मं द्यूतं च % कण्टकानां च शोधनम् ॥ Mn_1.115 ॥ वैश्य-शूद्रो1पचारं च $ संकीर्णानां च संभवम् & आपद्-धर्मं च वर्णानां % प्रायश्चित्त-विधिं तथा ॥ Mn_1.116 ॥ संसारगमनं cai7व $ त्रिविधं कर्म-संभवम् & निःश्रेयसं कर्मणां च % गुण-दोषपरीक्षणम् ॥ Mn_1.117 ॥ deÓadharmä जातिधर्मान् $ कुलधर्मांश् च शाश्वतान् & pëaï¬a-गणधर्मांश् च % शास्त्रे ऽस्मिन्न् उक्तवान् मनुः ॥ Mn_1.118 ॥ यथे9दम् uktavä शास्त्रं $ पुरा पृष्टो मनुर् मया & तथे9दं यूयम् अप्य् अद्य % मत्-सकाशान् निबोधत ॥ Mn_1.119 ॥ विद्वद्भिः सेवितः सद्भिर् $ नित्यम् अद्वेष-रागिभिः & हृदयेना7भ्यनुज्ञातो % यो धर्मस् तं निबोधत ॥ Mn_2.1 ॥ कामात्मता न प्रशस्ता $ न cai7ve7hÃ7स्त्य् अकामता & काम्यो हि वेदाधिगमः % कर्मयोगश् च वैदिकः ॥ Mn_2.2 ॥ संकल्प-मूलः कामो वै $ यज्ञाः संकल्प-संभवाः & व्रतानि यमधर्माश् च % सर्वे संकल्पजाः स्मृताः ॥ Mn_2.3 ॥ अकामस्य क्रिया का चिद् $ दृश्यते ne7ह कर्हि चित् & यद् यद् धि कुरुते किं चित् % तत् तत् कामस्य चेष्टितम् ॥ Mn_2.4 ॥ तेषु सम्यग् वर्तमानो $ गच्छत्य् अमरलोकताम् & यथा संकल्पितांश् ce7ह % सर्वान् कामान् समश्नुते ॥ Mn_2.5 ॥ वेदो ऽखिलो धर्ममूलं $ स्मृति-शीले च तद्विदाम् & आचारश् cai7व साधूनाम् % आत्मनस् तुष्टिर् एव च ॥ Mn_2.6 ॥ यः कश् चित् कस्य चिद् धर्मो $ मनुना परिकीर्तितः & स सर्वो ऽभिहितो वेदे % सर्वज्ञानमयो हि सः ॥ Mn_2.7 ॥ सर्वं तु समवेक्ष्ये7दं $ निखिलं ज्ञानचक्षुषा & श्रुतिप्रामाण्यतो विद्वान् % स्वधर्मे निविशेत वै ॥ Mn_2.8 ॥ श्रुति-स्मृत्य्-उदितं धर्मम् $ अनुतिष्ठन् हि मानवः & इह कीर्तिम् अवाप्नोति % प्रेत्य cÃ7नुत्तमं सुखम् ॥ Mn_2.9 ॥ श्रुतिस् तु वेदो विज्ञेयो $ धर्मशास्त्रं तु वै स्मृतिः & ते सर्वार्थेष्व् अमीमांस्ये % ताभ्यां धर्मो हि निर्बभौ ॥ Mn_2.10 ॥ यो ऽवमन्येत ते मूले $ हेतुशास्त्राश्रयाद् द्विजः & स साधुभिर् बहिष्कार्यो % नास्तिको वेदनिन्दकः ॥ Mn_2.11 ॥ वेदः स्मृतिः सदाचारः $ स्वस्य च प्रियम् आत्मनः & एतच् चतुर्विधं प्राहुः % साक्षाद् धर्मस्य लक्षणम् ॥ Mn_2.12 ॥ अर्थ-कामेष्व् असक्तानां $ धर्मज्ञानं विधीयते & धर्मं जिज्ञासमानानां % प्रमाणं परमं श्रुतिः ॥ Mn_2.13 ॥ श्रुतिद्वैधं तु यत्र स्यात् $ तत्र धर्माव् उभौ स्मृतौ & उभाव् अपि हि तौ धर्मौ % सम्यग् उक्तौ मनीषिभिः ॥ Mn_2.14 ॥ उदिते ऽनुदिते cai7व $ समयाध्युषिते तथा & सर्वथा वर्तते यज्ञ % itÅ7यं वैदिकी श्रुतिः ॥ Mn_2.15 ॥ निषेका3दि-श्मशाना1न्तो $ मन्त्रैर् यस्यो7दितो विधिः & तस्य शास्त्रे ऽधिकारो ऽस्मिञ् % ज्ञेयो nÃ7न्यस्य कस्य चित् ॥ Mn_2.16 ॥ सरस्वती-दृशद्वत्योर् $ देवनद्योर् यद् अन्तरम् & तं देवनिर्मितं देशं % ब्रह्मावर्तं प्रचक्षते ॥ Mn_2.17 ॥ तस्मिन् देशे य आचारः $ पारम्पर्यक्रमागतः & वर्णानां sÃ1न्तरालानां % स सदाचार उच्यते ॥ Mn_2.18 ॥ कुरुक्षेत्रं च मत्स्याश् च $ पञ्चालाः शूरसेनकाः & एष ब्रह्मर्षिदेशो वै % ब्रह्मावर्ताद् अनन्तरः ॥ Mn_2.19 ॥ एतद् देशप्रसूतस्य $ सकाशाद् अग्रजन्मनः & स्वं स्वं चरित्रं शिक्षेरन् % पृथिव्यां सर्वमानवाः ॥ Mn_2.20 ॥ हिमवद्-विन्ध्ययोर् मध्यं $ यत् प्राग् विनशनाद् अपि & प्रत्यग् एव प्रयागाच् च % मध्यदेशः प्रकीर्तितः ॥ Mn_2.21 ॥ आ समुद्रात् तु वै पूर्वाद् $ आ समुद्राच् च पश्चिमात् & तयोर् evÃ7न्तरं गिर्योर् % आर्यावर्तं विदुर् बुधाः ॥ Mn_2.22 ॥ कृष्णसारस् तु चरति $ मृगो यत्र स्वभावतः & स ज्ञेयो यज्ञियो देशो % म्लेच्छदेशस् त्व् अतः परः ॥ Mn_2.23 ॥ एतां द्विजातयो देशान् $ संश्रयेरन् प्रयत्नतः & शूद्रस् तु यस्मिन् कस्मिन् वा % निवसेद् वृत्तिकर्शितः [M: यस्मिंस् तस्मिन् वा] ॥ Mn_2.24 ॥ एषा धर्मस्य वो योनिः $ समासेन प्रकीर्तिता & संभवश् cÃ7स्य सर्वस्य % वर्णधर्मान् निबोधत ॥ Mn_2.25 ॥ वैदिकैः कर्मभिः पुण्यैर् $ निषेकादिर् द्विजन्मनाम् & कार्यः शरीरसंस्कारः % पावनः प्रेत्य ce7ह च ॥ Mn_2.26 ॥ गार्भैर् होमैर् जातकर्म- $ चौड-मौञ्जी-निबन्धनैः & बैजिकं गार्भिकं cai7नो % द्विजानाम् अपमृज्यते ॥ Mn_2.27 ॥ स्वाध्यायेन व्रतैर् होमैस् $ त्रैविद्येने7ज्यया सुतैः & महायज्ञैश् च यज्ञैश् च % ब्राह्मी9यं क्रियते तनुः ॥ Mn_2.28 ॥ प्राङ् नाभिवर्धनात् पुंसो $ जातकर्म विधीयते & मन्त्रवत् प्राशनं cÃ7स्य % हिरण्य-मधु-सर्पिषाम् ॥ Mn_2.29 ॥ नामधेयं दशम्यां तु $ द्वादश्यां vÃ9स्य कारयेत् & पुण्ये तिथौ मुहूर्ते वा % नक्षत्रे वा गुणान्विते ॥ Mn_2.30 ॥ मङ्गल्यं ब्राह्मणस्य स्यात् $ क्षत्रियस्य बलान्वितम् & वैश्यस्य धनसंयुक्तं % शूद्रस्य तु जुगुप्सितम् ॥ Mn_2.31 ॥ शर्मवद् ब्राह्मणस्य स्याद् $ राज्ञो रक्षासमन्वितम् [M: राज्ञा ?] & वैश्यस्य पुष्टि-संयुक्तं % शूद्रस्य प्रेष्यसंयुतम् ॥ Mn_2.32 ॥ स्त्रीणां सुखो1द्यम् अक्रूरं $ विस्पष्टा1र्थं मनोहरम् & मङ्गल्यं दीर्घवर्णा1न्तम् % आशीर्वादा1भिधानवत् ॥ Mn_2.33 ॥ चतुर्थे मासि कर्तव्यं $ शिशोर् निष्क्रमणं गृहात् & षष्ठे ऽन्नप्राशनं मासि % यद् ve9ष्टं मङ्गलं कुले ॥ Mn_2.34 ॥ cƬÃkarma द्विजातीनां $ सर्वेषाम् एव धर्मतः & प्रथमे ऽब्दे तृतीये वा % कर्तव्यं श्रुतिचोदनात् [M: श्रुतिनोदनात्] ॥ Mn_2.35 ॥ garbhëÂame ऽब्दे कुर्वीत $ ब्राह्मणस्यो7पनायनम् & गर्भाद् एकादशे राज्ञो % गर्भात् तु द्वादशे विशः ॥ Mn_2.36 ॥ ब्रह्मवर्चस-कामस्य $ कार्यो विप्रस्य पञ्चमे & राज्ञो बला1र्थिनः षष्ठे % वैश्यस्ये7hÃ7र्थिनो ऽष्टमे ॥ Mn_2.37 ॥ आ षोदशाद् ब्राह्मणस्य $ सावित्री nÃ7तिवर्तते & आ द्वाविंशात् क्षत्रबन्धोर् % आ चतुर्विंशतेर् विशः ॥ Mn_2.38 ॥ अत ऊर्ध्वं त्रयो ऽप्य् एते $ यथाकालम् असंस्कृताः & सावित्रीपतिता व्रात्या % भवन्त्य् आर्यविगर्हिताः ॥ Mn_2.39 ॥ nai7तैर् अपूतैर् विधिवद् $ आपद्य् अपि हि कर्हि चित् & ब्राह्मान् यौनांश् च संबन्धान् % nÃ8चरेद् ब्राह्मणः सह [M: ब्राह्मणैः सह] ॥ Mn_2.40 ॥ कार्ष्ण-रौरव-बास्तानि $ चर्माणि ब्रह्मचारिणः & वसीरन्न् आनुपूर्व्येण % शाण-क्षौमा3विकानि च ॥ Mn_2.41 ॥ मौञ्जी त्रिवृत् समा श्लक्ष्णा $ कार्या विप्रस्य मेखला & क्षत्रियस्य तु मौर्वी ज्या % वैश्यस्य शणतान्तवी ॥ Mn_2.42 ॥ मुञ्जालाभे तु कर्तव्याः $ कुशा1श्मन्तक-बल्वजैः & त्रिवृता ग्रन्थिनै9केन % त्रिभिः पञ्चभिर् एव वा ॥ Mn_2.43 ॥ कार्पासम् उपवीतं स्याद् $ विप्रस्यो8र्ध्ववृतं त्रिवृत् & शण-सूत्रमयं राज्ञो % वैश्यस्या8विकसौत्रिकम् ॥ Mn_2.44 ॥ ब्राह्मणो बैल्व-पालाशौ $ क्षत्रियो वाट-खादिरौ & पैलवा1उदुम्बरौ वैश्यो % दण्डान् अर्हन्ति धर्मतः ॥ Mn_2.45 ॥ केशान्तिको ब्राह्मणस्य $ दण्डः कार्यः प्रमाणतः & ललाटसम्मितो राज्ञः % स्यात् तु नासान्तिको विशः ॥ Mn_2.46 ॥ ऋजवस् ते तु सर्वे स्युर् $ अव्रणाः सौम्य-दर्शनाः & अनुद्वेगकरा नॄणां % स-त्वचो ऽनग्निदूषिताः ॥ Mn_2.47 ॥ प्रतिगृह्ये8प्सितं दण्डम् $ उपस्थाय च भास्करम् & प्रदक्षिणं परीत्या7ग्निं % चरेद् भैक्षं यथाविधि ॥ Mn_2.48 ॥ भवत्-पूर्वं चरेद् भैक्षम् $ उपनीतो द्विजोत्तमः & भवन्-मध्यं तु राजन्यो % वैश्यस् तु भवद्-उत्तरम् ॥ Mn_2.49 ॥ मातरं वा स्वसारं वा $ मातुर् वा भगिनीं निजाम् & भिक्षेत भिक्षां प्रथमं % या cai7नं nÃ7वमानयेत् ॥ Mn_2.50 ॥ समाहृत्य तु तद् भैक्षं $ यावदन्नम् अमायया [M: यावदर्थम्] & निवेद्य गुरवे ऽश्नीयाद् % आचम्य प्राङ्मुखः शुचिः ॥ Mn_2.51 ॥ आयुष्यं प्राङ्-मुखो भुङ्क्ते $ यशस्यं दक्षिणा-मुखः & श्रियं प्रत्यङ्-मुखो भुङ्क्ते % ऋतं भुङ्क्ते ह्य् उदङ्-मुखः ॥ Mn_2.52 ॥ उपस्पृश्य द्विजो नित्यम् $ अन्नम् अद्यात् समाहितः & भुक्त्वा co7पस्पृशेत् सम्यग् % अद्भिः खानि च संस्पृशेत् ॥ Mn_2.53 ॥ पूजयेद् अशनं नित्यम् $ अद्याच् cai7तद् अकुत्सयन् & दृष्ट्वा हृष्येत् प्रसीदेच् च % प्रतिनन्देच् च सर्वशः ॥ Mn_2.54 ॥ पूजितं ह्य् अशनं नित्यं $ बलम् ऊर्जं च यच्छति & अपूजितं तु तद् भुक्तम् % उभयं नाशयेद् इदम् ॥ Mn_2.55 ॥ no7च्छिष्टं कस्य चिद् दद्यान् $ nÃ7द्याद् एतत् तथा9न्तरा & न cai7vÃ7त्यशनं कुर्यान् % न co7च्छिष्टः क्व चिद् व्रजेत् ॥ Mn_2.56 ॥ अनारोग्यम् अनायुष्यम् $ अस्वर्ग्यं cÃ7तिभोजनम् & अपुण्यं लोकविद्विष्टं % तस्मात् तत् परिवर्जयेत् ॥ Mn_2.57 ॥ ब्राह्मेण विप्रस् तीर्थेन $ नित्यकालम् उपस्पृशेत् & काय-त्रैदशिकाभ्यां वा % न पित्र्येण कदा चन ॥ Mn_2.58 ॥ अङ्गुष्ठमूलस्य तले $ ब्राह्मं तीर्थं प्रचक्षते & कायम् अङ्गुलिमूले ऽग्रे % देवं पित्र्यं तयोर् अधः ॥ Mn_2.59 ॥ त्रिर् आचामेद् अपः पूर्वं $ द्विः प्रमृज्यात् ततो मुखम् & खानि cai7व स्पृशेद् अद्भिर् % आत्मानं शिर एव च ॥ Mn_2.60 ॥ अनुष्णाभिर् अफेनाभिर् $ अद्भिस् तीर्थेन धर्मवित् & शौचे3प्सुः सर्वदा0चामेद् % एकान्ते प्राग्-उदङ्-मुखः ॥ Mn_2.61 ॥ हृद्गाभिः पूयते विप्रः $ कण्ठगाभिस् तु भूमिपः & वैश्यो ऽद्भिः प्राशिताभिस् तु % शूद्रः स्पृष्टाभिर् अन्ततः ॥ Mn_2.62 ॥ उद्धृते दक्षिने पाणाव् $ उपवीत्य् उच्यते द्विजः & सव्ये प्राचीनावीती % निवीती कण्ठसज्जने ॥ Mn_2.63 ॥ मेखलाम् अजिनं दण्डम् $ उपवीतं कमण्डलुम् & अप्सु प्रास्य विनष्टानि % गृह्णीता7न्यानि मन्त्रवत् ॥ Mn_2.64 ॥ केशान्तः षोडशे वर्षे $ ब्राह्मणस्य विधीयते & राजन्यबन्धोर् द्वाविंशे % वैश्यस्य द्व्यधिके मतः ॥ Mn_2.65 ॥ अमन्त्रिका तु कार्ये9यं $ स्त्रीणाम् आवृद् अशेषतः & संस्कारार्थं शरीरस्य % यथाकालं यथाक्रमम् ॥ Mn_2.66 ॥ वैवाहिको विधिः स्त्रीणां $ संस्कारो वैदिकः स्मृतः & पतिसेवा गुरौ वासो % गृहार्थो ऽग्नि-परिक्रिया ॥ Mn_2.67 ॥ एष प्रोक्तो द्विजातीनाम् $ औपनायनिको विधिः & उत्पत्ति-व्यञ्जकः पुण्यः % कर्मयोगं निबोधत ॥ Mn_2.68 ॥ उपनीय गुरुः शिष्यं $ शिक्षयेच् छौचम् आदितः & आचारम् अग्निकार्यं च % संध्यो2पासनम् एव च ॥ Mn_2.69 ॥ अध्येष्यमाणस् त्व् आचान्तो $ यथाशास्त्रम् उदङ्-मुखः & brahmäjali-कृतो ऽध्याप्यो % लघु-वासा जिते1न्द्रियः ॥ Mn_2.70 ॥ ब्रह्मारम्भे ऽवसाने च $ पादौ ग्राह्यौ गुरोः सदा & संहत्य हस्ताव् अध्येयं % स हि brahmäjali÷ स्मृतः ॥ Mn_2.71 ॥ व्यत्यस्त-पाणिना कार्यम् $ उपसंग्रहणं गुरोः & सव्येन सव्यः स्प्रष्टव्यो % दक्षिणेन च दक्षिणः ॥ Mn_2.72 ॥ अध्येष्यमाणं तु गुरुर् $ नित्यकालम् अतन्द्रितः & अधीष्व भो इति ब्रूयाद् % विरामो ऽस्त्व् इति cÃ8रमेत् ॥ Mn_2.73 ॥ ब्रह्मनः प्रणवं कुर्याद् $ आदाव् अन्ते च सर्वदा & स्रवत्य् अनोंकृतं पूर्वं % परस्ताच् च विशीर्यति ॥ Mn_2.74 ॥ प्राक्-कूलान् पर्युपासीनः $ पवित्रैश् cai7व पावितः & प्राणायामैस् त्रिभिः पूतस् % तत ओं-कारम् अर्हति ॥ Mn_2.75 ॥ अकारं cÃ7प्य् u-कारं च $ म-कारं च प्रजापतिः & वेदत्रयान् निरदुहद् % भूर् भुवः स्वर् itÅ7ति च ॥ Mn_2.76 ॥ त्रिभ्य एव तु वेदेभ्यः $ पादं पादम् अदूदुहत् & तद् इत्य् ऋचो ऽस्याः सावित्र्याः % परमेष्ठी प्रजापतिः ॥ Mn_2.77 ॥ एतद् अक्षरम् एतां च $ जपन् व्याहृति-पूर्विकाम् & संध्ययोर् वेदविद् विप्रो % वेदपुण्येन युज्यते ॥ Mn_2.78 ॥ सहस्रकृत्वस् त्व् अभ्यस्य $ बहिर् एतत् त्रिकं द्विजः & महतो ऽप्य् एनसो मासात् % त्वचे9vÃ7हिर् विमुच्यते ॥ Mn_2.79 ॥ एतया र्चा विसंयुक्तः $ काले च क्रियया स्वया & ब्रह्म-क्षत्रिय-विश्-योनिर् % गर्हणां याति साधुषु ॥ Mn_2.80 ॥ ओं-कार-पूर्विकास् तिस्रो $ महाव्याहृतयो ऽव्ययाः [M: ओङ्कार-] & त्रि-पदा cai7व सावित्री % विज्ञेयं ब्रह्मणो मुखम् ॥ Mn_2.81 ॥ यो ऽधीते ऽहन्य् अहन्य् एतां $ त्रीणि वर्षाण्य् अतन्द्रितः & स ब्रह्म परम् अभ्येति % वायुभूतः ख-मूर्तिमान् ॥ Mn_2.82 ॥ एकाक्षरं परं ब्रह्म $ प्राणायामः परं तपः & सावित्र्यास् तु परं nÃ7स्ति % मौनात् सत्यं विशिष्यते ॥ Mn_2.83 ॥ क्षरन्ति सर्वा वैदिक्यो $ जुहोति-यजति-क्रियाः & अक्षरं दुष्करं ज्ञेयं % ब्रह्म cai7व प्रजापतिः [M: अक्षरं त्व् अक्षरं ज्ञेयं] ॥ Mn_2.84 ॥ विधियज्ञाज् जपयज्ञो $ विशिष्टो दशभिर् गुणैः & उपांशुः स्याच् छतगुणः % साहस्रो मानसः स्मृतः ॥ Mn_2.85 ॥ ये पाकयज्ञास् चत्वारो $ विधियज्ञसमन्विताः & सर्वे ते जपयज्ञस्य % कलां nÃ7र्हन्ति षोडशीम् ॥ Mn_2.86 ॥ जप्येनै7व तु संसिध्येद् $ ब्राह्मणो nÃ7त्र संशयः & कुर्याद् अन्यन् न वा कुर्यान् % मैत्रो ब्राह्मण उच्यते ॥ Mn_2.87 ॥ इन्द्रियाणां विचरतां $ विषयेष्व् अपहारिषु & संयमे यत्नम् आतिष्ठेद् % विद्वान् यन्ते9व वाजिनाम् ॥ Mn_2.88 ॥ एकादशे7न्द्रियाण्य् आहुर् $ यानि पूर्वे मनीषिणः & तानि सम्यक् प्रवक्ष्यामि % यथावद् अनुपूर्वशः ॥ Mn_2.89 ॥ श्रोत्रं त्वक् चक्षुषी जिह्वा $ नासिका cai7व पञ्चमी & पायू1पस्थं हस्त-पादं % वाक् cai7व दशमी स्मृता ॥ Mn_2.90 ॥ बुद्धीन्द्रियाणि पञ्चै7षां $ श्रोत्रादीन्य् अनुपूर्वशः & कर्मे1न्द्रियाणि पञ्चै7षां % पाय्व्-आदीनि प्रचक्षते ॥ Mn_2.91 ॥ एकादशं मनो ज्ञेयं $ स्वगुणेनो7भया3त्मकम् & यस्मिन् जिते जिताव् एतौ % भवतः पञ्चकौ गणौ ॥ Mn_2.92 ॥ इन्द्रियाणां प्रसङ्गेन $ दोषम् ऋच्छत्य् असंशयम् & संनियम्य तु तान्य् एव % ततः सिद्धिं निगच्छति ॥ Mn_2.93 ॥ न जातु कामः कामानाम् $ उपभोगेन शाम्यति & हविषा कृष्णवर्त्मे9व % भूय evÃ7भिवर्धते ॥ Mn_2.94 ॥ यश् cai7तान् प्राप्नुयात् सर्वान् $ यश् cai7तान् केवलांस् त्यजेत् & प्रापणात् सर्वकामानां % परित्यागो विशिष्यते ॥ Mn_2.95 ॥ न तथै9तानि शक्यन्ते $ संनियन्तुम् असेवया & विषयेषु प्रजुष्टानि % यथा ज्ञानेन नित्यशः ॥ Mn_2.96 ॥ वेदास् त्यागश् च यज्ञाश् च $ नियमाश् च तपांसि च & न विप्रदुष्ट-भावस्य % सिद्धिं गच्छति कर्हि चित् ॥ Mn_2.97 ॥ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च $ भुक्त्वा घ्रात्वा च यो नरः & न हृष्यति ग्लायति वा % स विज्ञेयो जिते1न्द्रियः ॥ Mn_2.98 ॥ इन्द्रियाणां तु सर्वेषां $ यद्य् एकं क्षरती7न्द्रियम् & तेना7स्य क्षरति प्रज्ञा % दृतेः पादाद् ivo7दकम् ॥ Mn_2.99 ॥ वशे कृत्वे9न्द्रियग्रामं $ संयम्य च मनस् तथा & सर्वान् संसाधयेद् अर्थान् % अक्षिण्वन् योगतस् तनुम् ॥ Mn_2.100 ॥ पूर्वां संध्यां जपांस् तिष्ठेत् $ सावित्रीम् Ã2र्कदर्शनात् & पश्चिमां तु समासीनः % सम्यग् ऋक्षविभावनात् [M: पश्चिमां तु सदासीत] ॥ Mn_2.101 ॥ पूर्वां संध्यां जपंस् तिष्ठन् $ नैशम् एनो व्यपोहति & पश्चिमां तु समासीनो % मलं हन्ति दिवाकृतम् ॥ Mn_2.102 ॥ न तिष्ठति तु यः पूर्वां $ no7पास्ते यश् च पश्चिमाम् & स शूद्रवद् बहिष्कार्यः % सर्वस्माद् द्विजकर्मणः ॥ Mn_2.103 ॥ अपां समीपे नियतो $ नैत्यकं विधिम् आस्थितः & सावित्रीम् अप्य् अधीयीत % गत्वा9रण्यं समाहितः ॥ Mn_2.104 ॥ वेदो1पकरणे cai7व $ स्वाध्याये cai7व नैत्यके & nÃ7नुरोधो ऽस्त्य् अनध्याये % होममन्त्रेषु cai7व हि ॥ Mn_2.105 ॥ नैत्यके nÃ7स्त्य् अनध्यायो $ ब्रह्मसत्त्रं हि तत् स्मृतम् & ब्रह्माहुति-हुतं पुण्यम् % अनध्याय-वषट्कृतम् ॥ Mn_2.106 ॥ यः स्वाध्यायम् अधीते ऽब्दं $ विधिना नियतः शुचिः & तस्य नित्यं क्षरत्य् एष % पयो दधि घृतं मधु ॥ Mn_2.107 ॥ अग्नीन्धनं भैक्षचर्याम् $ अधःशय्यां गुरोर् हितम् & आ समावर्तनात् कुर्यात् % कृतो1पनयनो द्विजः ॥ Mn_2.108 ॥ आचार्यपुत्रः शुश्रूषुर् $ ज्ञानदो धार्मिकः शुचिः & आप्तः शक्तो ऽर्थदः साधुः % स्वो ऽध्याप्या दश धर्मतः ॥ Mn_2.109 ॥ nÃ7पृष्टः कस्य चिद् ब्रूयान् $ न cÃ7न्यायेन पृच्छतः & जानन्न् अपि हि मेधावी % जडवल् लोक आचरेत् ॥ Mn_2.110 ॥ अधर्मेण च यः प्राह $ यश् cÃ7धर्मेण पृच्छति & तयोर् अन्यतरः प्रइति % विद्वेषं vÃ9धिगच्छति ॥ Mn_2.111 ॥ धर्मा1र्थौ यत्र न स्यातां $ शुश्रूषा vÃ9पि तद्विधा & तत्र विद्या न वप्तव्या % शुभं बीजम् ivo8षरे ॥ Mn_2.112 ॥ विद्ययै9व समं कामं $ मर्तव्यं ब्रह्मवादिना & आपद्य् अपि हि घोरायां % न त्व् एनाम् इरिणे वपेत् ॥ Mn_2.113 ॥ विद्या ब्राह्मणम् एत्या8ह $ शेवधिस् ते ऽस्मि रक्ष माम् [M: शेवधिष् टे] & असूयकाय मां मादास् % तथा स्यां वीर्यवत्तमा ॥ Mn_2.114 ॥ यम् एव तु शुचिं विद्यान् $ नियत-ब्रह्मचारिणम् [M: विद्या नियतं ब्रह्मचारिणम्] & तस्मै मां ब्रूहि विप्राय % निधिपाया7प्रमादिने ॥ Mn_2.115 ॥ ब्रह्म यस् त्व् अननुज्ञातम् $ अधीयानाद् अवाप्नुयात् & स ब्रह्मस्तेयसंयुक्तो % नरकं प्रतिपद्यते ॥ Mn_2.116 ॥ लौकिकं वैदिकं vÃ9पि $ तथा9ध्यात्मिकम् एव वा & आददीत यतो ज्ञानं % तं पूर्वम् अभिवादयेत् ॥ Mn_2.117 ॥ सावित्रीमात्र-सारो ऽपि $ वरं विप्रः सुयन्त्रितः & nÃ7यन्त्रितस् त्रिवेदो ऽपि % सर्वाशी सर्वविक्रयी ॥ Mn_2.118 ॥ शय्या4सने ऽध्याचरिते $ श्रेयसा न समाविशेत् & शय्या4सनस्थश् cai7vai7नं % प्रत्युत्थाया7भिवादयेत् ॥ Mn_2.119 ॥ ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति $ यूनः स्थविर आयति & प्रत्युत्थाना1भिवादाभ्यां % पुनस् तान् प्रतिपद्यते ॥ Mn_2.120 ॥ अभिवादन-शीलस्य $ नित्यं वृद्धो1पसेविनः & चत्वारि तस्य वर्धन्ते % आयुर् धर्मो यशो बलम् [M: चत्वारि संप्रवर्धन्ते] ॥ Mn_2.121 ॥ अभिवादात् परं विप्रो $ ज्यायांसम् अभिवादयन् & असौ नामा7हम् अस्मी7ति % स्वं नाम परिकीर्तयेत् ॥ Mn_2.122 ॥ नामधेयस्य ये के चिद् $ अभिवादं न जानते & तान् प्राज्ञो ऽहम् इति ब्रूयात् % स्त्रियः सर्वास् तथै9व च ॥ Mn_2.123 ॥ भोःशब्दं कीर्तयेद् अन्ते $ स्वस्य नाम्नो ऽभिवादने & नाम्नां स्वरूप-भावो हि % भो-भाव ऋषिभिः स्मृतः ॥ Mn_2.124 ॥ आयुष्मान् भव सौम्ये7ति $ वाच्यो विप्रो ऽभिवादने & अकारश् cÃ7स्य नाम्नो ऽन्ते % वाच्यः पूर्वाक्षरः प्लुतः ॥ Mn_2.125 ॥ यो न वेत्त्य् अभिवादस्य $ विप्रः प्रत्यभिवादनम् & nÃ7भिवाद्यः स विदुषा % यथा शूद्रस् तथै9व सः ॥ Mn_2.126 ॥ ब्राह्मणं कुशलं पृच्छेत् $ क्षत्रबन्धुम् अनामयम् & वैश्यं क्षेमं समागम्य % शूद्रम् आरोग्यम् एव च ॥ Mn_2.127 ॥ अवाच्यो दीक्षितो नाम्ना $ यवीयान् अपि यो भवेत् & भो-भवत्-पूर्वकं त्व् एनम् % abhibhëeta धर्मवित् ॥ Mn_2.128 ॥ परपत्नी तु या स्त्री स्याद् $ असंबन्धा च योनितः & तां ब्रूयाद् भवती7त्य् एवं % सुभगे भगिनी7ति च ॥ Mn_2.129 ॥ मातुलांश् च पितृव्यांश् च $ श्वशुरान् ऋत्विजो गुरून् & असाव् अहम् इति ब्रूयात् % प्रत्युत्थाय यवीयसः ॥ Mn_2.130 ॥ मातृश्वसा मातुलानी $ श्वश्रूर् अथ पितृश्वसा & संपूज्या गुरुपत्नीवत् % समास् ता गुरुभार्यया ॥ Mn_2.131 ॥ भ्रातुर् भार्यो9पसंग्राह्या $ स-वर्णा9हन्य् अहन्य् अपि & विप्रोष्य tÆ7पसंग्राह्या % ज्ञाति-संबन्धि-योषितः ॥ Mn_2.132 ॥ पितुर् भगिन्यां मातुश् च $ ज्यायस्यां च स्वसर्य् अपि & मातृवद् वृत्तिम् आतिष्ठेन् % माता ताभ्यो गरीयसी ॥ Mn_2.133 ॥ दशाब्दा3ख्यं पौरसख्यं $ पञ्चाब्दा3ख्यं कलाभृताम् & त्र्यब्दपूर्वं श्रोत्रियाणां % स्वल्पेना7पि स्वयोनिषु ॥ Mn_2.134 ॥ ब्राह्मणं दशवर्षं तु $ शतवर्षं तु भूमिपम् & पिता-पुत्रौ विजानीयाद् % ब्राह्मणस् तु तयोः पिता ॥ Mn_2.135 ॥ वित्तं बन्धुर् वयः कर्म $ विद्या भवति पञ्चमी & एतानि मान्यस्थानानि % गरीयो यद् यद् उत्तरम् [M: मानस्थानानि] ॥ Mn_2.136 ॥ पञ्चानां त्रिषु वर्णेषु $ भूयांसि गुणवन्ति च & यत्र स्युः सो ऽत्र माना1र्हः % शूद्रो ऽपि दशमीं गतः ॥ Mn_2.137 ॥ चक्रिणो दशमीस्थस्य $ रोगिणो भारिणः स्त्रियाः & स्नातकस्य च राज्ञश् च % पन्था देयो वरस्य च ॥ Mn_2.138 ॥ तेषां तु समावेतानां $ मान्यौ स्नातक-पार्थिवौ & राज-स्नातकयोश् cai7व % स्नातको नृपमानभाक् ॥ Mn_2.139 ॥ उपनीय तु यः शिष्यं $ वेदम् अध्यापयेद् द्विजः & स-कल्पं स-रहस्यं च % तम् आचार्यं प्रचक्षते ॥ Mn_2.140 ॥ एकदेशं तु वेदस्य $ वेदाङ्गान्य् अपि वा पुनः & यो ऽध्यापयति वृत्त्यर्थम् % उपाध्यायः स उच्यते ॥ Mn_2.141 ॥ निषेका3दीनि कर्माणि $ यः करोति यथाविधि & संभावयति cÃ7न्नेन % स विप्रो गुरुर् उच्यते ॥ Mn_2.142 ॥ अग्न्याधेयं पाकयज्ञान् $ अग्निष्टोमा3दिकान् मखान् & यः करोति वृतो यस्य % स तस्य र्त्विग् iho7च्यते ॥ Mn_2.143 ॥ य आवृणोत्य् अवितथं $ ब्रह्मणा श्रवणाव् उभौ & स माता स पिता ज्ञेयस् % तं न द्रुह्येत् कदा चन ॥ Mn_2.144 ॥ उपाध्यायान् दशा8चार्य $ आचार्याणां शतं पिता & सहस्रं तु पितॄन् माता % गौरवेणा7तिरिच्यते ॥ Mn_2.145 ॥ उत्पादक-ब्रह्मदात्रोर् $ गरीयान् ब्रह्मदः पिता & ब्रह्मजन्म हि विप्रस्य % प्रेत्य ce7ह च शाश्वतम् ॥ Mn_2.146 ॥ कामान् माता पिता cai7नं $ यद् उत्पादयतो मिथः & संभूतिं तस्य तां विद्याद् % यद् योनाव् अभिजायते ॥ Mn_2.147 ॥ आचार्यस् त्व् अस्य यां जातिं $ विधिवद् वेदपारगः & उत्पादयति सावित्र्या % सा सत्या sÃ9जरा9मरा ॥ Mn_2.148 ॥ अल्पं वा बहु वा यस्य $ श्रुतस्यो7पकरोति यः & तम् अपीह गुरुं विद्याच् % छ्रुतो1पक्रियया तया ॥ Mn_2.149 ॥ ब्राह्मस्य जन्मनः कर्ता $ स्वधर्मस्य च शासिता & बालो ऽपि विप्रो वृद्धस्य % पिता भवति धर्मतः ॥ Mn_2.150 ॥ अध्यापयाम् आस पितॄन् $ शिशुर् आङ्गिरसः कविः & पुत्रका इति ho7वाच % ज्ञानेन परिगृह्य तान् ॥ Mn_2.151 ॥ ते तम् अर्थम् अपृच्छन्त $ देवान् आगत-मन्यवः & देवाश् cai7तान् समेत्यो8चुर् % न्याय्यं वः शिशुर् उक्तवान् ॥ Mn_2.152 ॥ अज्ञो भवति वै बालः $ पिता भवति मन्त्रदः & अज्ञं हि बालम् इत्य् आहुः % पिते9त्य् एव तु मन्त्रदम् ॥ Mn_2.153 ॥ न हायनैर् न पलितैर् $ न वित्तेन न बन्धुभिः & ऋषयश् चक्रिरे धर्मं % यो ऽनूचानः स नो महान् ॥ Mn_2.154 ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं $ क्षत्रियाणां तु वीर्यतः & वैश्यानां धान्यधनतः % शूद्राणाम् एव जन्मतः ॥ Mn_2.155 ॥ न तेन वृद्धो भवति $ येना7स्य पलितं शिरः & यो वै युवा9प्य् अधीयानस् % तं देवाः स्थविरं विदुः ॥ Mn_2.156 ॥ यथा këÂhamayo हस्ती $ यथा चर्ममयो मृगः & यश् च विप्रो ऽनधीयानस् % त्रयस् ते नाम बिभ्रति ॥ Mn_2.157 ॥ यथा षण्ढो ऽफलः स्त्रीषु $ यथा गौर् गवि cÃ7फला & यथा cÃ7ज्ञे ऽफलं दानं % तथा विप्रो ऽनृचो ऽफलः ॥ Mn_2.158 ॥ अहिंसयै9व भूतानां $ कार्यं श्रेयो ऽनुशासनम् & वाक् cai7व मधुरा श्लक्ष्णा % प्रयोज्या धर्मम् इच्छता ॥ Mn_2.159 ॥ यस्य वाङ्-गनसी शुद्धे $ सम्यग्गुप्ते च सर्वदा & स वै सर्वम् अवाप्नोति % वेदान्तो1पगतं फलम् ॥ Mn_2.160 ॥ nÃ7रुंतुदः स्याद् आर्तो ऽपि $ न परद्रोह-कर्म-धीः & यया9syo7द्विजते वाचा % nÃ7लोक्यां ताम् उदीरयेत् ॥ Mn_2.161 ॥ सम्मानाद् ब्राह्मणो नित्यम् $ उद्विजेत विषाद् इव & अमृतस्ये7व cÃ8काङ्क्षेद् % अवमानस्य सर्वदा ॥ Mn_2.162 ॥ सुखं ह्य् अवमतः शेते $ सुखं च प्रतिबुध्यते & सुखं चरति लोके ऽस्मिन्न् % अवमन्ता विनश्यति ॥ Mn_2.163 ॥ अनेन क्रमयोगेन $ संस्कृता3त्मा द्विजः शनैः & गुरौ वसन् सञ्चिनुयाद् % ब्रह्माधिगमिकं तपः ॥ Mn_2.164 ॥ तपो-विशेषैर् विविधैर् $ व्रतैश् च विधिचोदितैः & वेदः कृत्स्नो ऽधिगन्तव्यः % स-रहस्यो द्विजन्मना ॥ Mn_2.165 ॥ वेदम् एव सदा9भ्यस्येत् $ तपस् तप्स्यन् द्विजोत्तमः & वेदाभ्यासो हि विप्रस्य % तपः परम् iho7च्यते ॥ Mn_2.166 ॥ आ hai7व स नखाग्रेभ्यः $ परमं तप्यते तपः & यः स्रग्व्य् अपि द्विजो ऽधीते % स्वाध्यायं शक्तितो ऽन्वहम् ॥ Mn_2.167 ॥ यो ऽनधीत्य द्विजो वेदम् $ अन्यत्र कुरुते श्रमम् & स जीवन्न् एव शूद्रत्वम् % आशु गच्छति sÃ1न्वयः ॥ Mn_2.168 ॥ मातुर् अग्रे ऽधिजननं $ द्वितीयं मौञ्जिबन्धने & तृतीयं यज्ञदीक्षायां % द्विजस्य श्रुतिचोदनात् ॥ Mn_2.169 ॥ तत्र यद् ब्रह्मजन्मा7स्य $ मौञ्जीबन्धनचिह्नितम् & तत्रा7स्य माता सावित्री % पिता त्व् आचार्य उच्यते ॥ Mn_2.170 ॥ वेदप्रदानाद् आचार्यं $ पितरं परिचक्षते & न ह्य् अस्मिन् युज्यते कर्म % किञ् चिद् आ मौञ्जिबन्धनात् ॥ Mn_2.171 ॥ nÃ7भिव्याहारयेद् ब्रह्म $ स्वधानिनयनाद् ऋते & शूद्रेण हि समस् तावद् % यावद् वेदे न जायते ॥ Mn_2.172 ॥ कृतो1पनयनस्या7स्य $ व्रतादेशनम् इष्यते & ब्रह्मणो ग्रहणं cai7व % क्रमेण विधि-पूर्वकम् ॥ Mn_2.173 ॥ यद्य् अस्य विहितं चर्म $ यत् सूत्रं या च मेखला & यो दण्डो यच् च वसनं % तत् तद् अस्य व्रतेष्व् अपि ॥ Mn_2.174 ॥ सेवेते7मांस् तु नियमान् $ ब्रह्मचारी गुरौ वसन् & सन्नियम्ये7न्द्रियग्रामं % तपोवृद्ध्य्-अर्थम् आत्मनः ॥ Mn_2.175 ॥ नित्यं स्नात्वा शुचिः कुर्याद् $ देवर्षि-पितृतर्पणम् & देवताभ्यर्चनं cai7व % समिदाधानम् एव च ॥ Mn_2.176 ॥ वर्जयेन् मधु मांसं च $ गन्धं माल्यं रसान् स्त्रियः & शुक्तानि यानि सर्वाणि % प्राणिनां cai7व हिंसनम् ॥ Mn_2.177 ॥ अभ्यङ्गम् अञ्जनं चाक्ष्णोर् $ उपानच्-छत्रधारणम् & कामं क्रोधं च लोभं च % नर्तनं गीतवादनम् ॥ Mn_2.178 ॥ द्यूतं च जनवादं च $ परिवादं तथा9नृतम् & स्त्रीणां च प्रेक्षणालम्भम् % उपघातं परस्य च (M: -आलम्भाअव् ॥ Mn_2.179 ॥ एकः शयीत सर्वत्र $ न रेतः स्कन्दयेत् क्व चित् & कामाद् धि स्कन्दयन् रेतो % हिनस्ति व्रतम् आत्मनः ॥ Mn_2.180 ॥ स्वप्ने सिक्त्वा ब्रह्मचारी $ द्विजः शुक्रम् अकामतः & स्नात्वा9र्कम् अर्चयित्वा त्रिः % पुनर् माम् इत्य् ऋचं जपेत् ॥ Mn_2.181 ॥ उदकुम्भं सुमनसो $ गोशकृन्-मृत्तिका-कुशान् & आहरेद् यावद् अर्थानि % भैक्षं cÃ7हर्-अहश् चरेत् ॥ Mn_2.182 ॥ वेद-यज्ञैर् अहीनानां $ प्रशस्तानां स्वकर्मसु & ब्रह्मचार्य् आहरेद् भैक्षं % गृहेभ्यः प्रयतो ऽन्वहम् ॥ Mn_2.183 ॥ गुरोः कुले न भिक्षेत $ न ज्ञाति-कुल-बन्धुषु & अलाभे त्व् अन्यगेहानां % पूर्वं पूर्वं विवर्जयेत् ॥ Mn_2.184 ॥ सर्वं वापि चरेद् ग्रामं $ पूर्वो1क्तानाम् असंभवे & नियम्य प्रयतो वाचम् % अभिशस्तांस् तु वर्जयेत् ॥ Mn_2.185 ॥ दूराद् आहृत्य समिधः $ सन्निदध्याद् विहायसि & सायम्: प्रातश् च जुहुयात् % ताभिर् अग्निम् अतन्द्रितः ॥ Mn_2.186 ॥ अकृत्वा भैक्षचरणम् $ असमिध्य च पावकं & अनातुरः सप्तरात्रम् % अवकीर्णिव्रतं चरेत् ॥ Mn_2.187 ॥ भैक्षेण वर्तयेन् नित्यं $ nai7कान्ना1दी भवेद् व्रती & भैक्षेण व्रतिनो वृत्तिर् % उपवास-समा स्मृता ॥ Mn_2.188 ॥ व्रतवद् देव-दैवत्ये $ पित्र्ये कर्मण्य् अथ र्षिवत् & कामम् अभ्यर्थितो ऽश्नीयाद् % व्रतम् अस्य न लुप्यते ॥ Mn_2.189 ॥ ब्राह्मणस्यै7व कर्मै7तद् $ उपदिष्टं मनीषिभिः & राजन्य-वैश्ययोस् त्व् एवं % nai7तत् कर्म विधीयते ॥ Mn_2.190 ॥ चोदितो गुरुणा नित्यम् $ अप्रचोदित एव वा & कुर्याद् अध्ययने यत्नम् % आचार्यस्य हितेषु च [M: अध्ययने योगम्] ॥ Mn_2.191 ॥ शरीरं cai7व वाचं च $ बुद्धीन्द्रिय-मनांसि च & नियम्य präjalis तिष्ठेद् % वीक्षमाणो गुरोर् मुखम् ॥ Mn_2.192 ॥ नित्यम् उद्धृत-पाणिः स्यात् $ साध्व्-आचारः सु-संवृतः & आस्यताम् इति co7क्तः सन्न् % आसीता7भिमुखं गुरोः ॥ Mn_2.193 ॥ हीना1न्न-वस्त्र-वेषः स्यात् $ सर्वदा गुरुसन्निधौ & उत्तिष्ठेत् प्रथमं चास्य % चरमं cai7व संविशेत् ॥ Mn_2.194 ॥ प्रतिश्रावण-saæbhëe $ शयानो न समाचरेत् & nÃ8सीनो न च भुञ्जानो % न तिष्ठन् न पराङ्-मुखः ॥ Mn_2.195 ॥ आसीनस्य स्थितः कुर्याद् $ अभिगच्छंस् तु तिष्ठतः & प्रत्युद्गम्य त्व् आव्रजतः % पश्चाद् धावंस् तु धावतः ॥ Mn_2.196 ॥ पराङ्-मुखस्या7भिमुखो $ दूरस्थस्यै7त्य cÃ1न्तिकम् & प्रणम्य तु शयानस्य % निदेशे cai7व तिष्ठतः ॥ Mn_2.197 ॥ नीचं शय्या4सनं cÃ1स्य $ नित्यं स्याद् गुरुसन्निधौ & गुरोस् तु चक्षुर्विषये % न यथे2«ÂÃ3सनो भवेत् ॥ Mn_2.198 ॥ no7दाहरेद् अस्य नाम $ परोक्षम् अपि केवलम् & न cai7vÃ7syÃ1नुकुर्वीत % गति-bhëita-चेष्टितम् ॥ Mn_2.199 ॥ गुरोर् यत्र परिवादो $ निन्दा vÃ2पि प्रवर्तते & कर्णौ तत्र पिधातव्यौ % गन्तव्यं वा ततो ऽन्यतः ॥ Mn_2.200 ॥ परीवादात् खरो भवति $ श्वा वै भवति निन्दकः & परिभोक्ता कृमिर् भवति % कीटो भवति मत्सरी ॥ Mn_2.201 ॥ दूरस्थो nÃ7र्चयेद् एनं $ न क्रुद्धो nÃ7न्तिके स्त्रियाः & याना3सनस्थश् cai7vai7नम् % अवरुह्या7भिवादयेत् ॥ Mn_2.202 ॥ प्रतिवाते ऽनुवाते च $ nÃ8सीत गुरुणा सह [M: प्रतिवातानुवाते] & असंश्रवे cai7व गुरोर् % न किं चिद् अपि कीर्तयेत् ॥ Mn_2.203 ॥ गो-'श्वो1ष्ट्र-यान-प्रासाद- $ प्रस्तरेषु कटेषु च & आसीत गुरुणा सार्धं % शिला-फलक-नौषु च ॥ Mn_2.204 ॥ गुरोर् गुरौ सन्निहिते $ गुरुवद् वृत्तिम् आचरेत् & न cÃ7निसृष्टो गुरुणा % स्वान् गुरून् अभिवादयेत् ॥ Mn_2.205 ॥ विद्यागुरुष्व् एवम् एव $ नित्या वृत्तिः स्वयोनिषु & प्रतिषेधत्सु cÃ7धर्माद् % धितं co7पदिशत्स्व् अपि ॥ Mn_2.206 ॥ श्रेयःसु गुरुवद् वृत्तिं $ नित्यम् एव समाचरेत् & गुरुपुत्रेषु cÃ8र्येषु % गुरोश् cai7व स्वबन्धुषु [M: गुरुपुत्रे तथाचार्ये] ॥ Mn_2.207 ॥ बालः समान-जन्मा वा $ शिष्यो वा यज्ञकर्मणि & अध्यापयन् गुरुसुतो % गुरुवन् मानम् अर्हति ॥ Mn_2.208 ॥ उत्सादनं च गात्राणां $ स्नापनो1च्छिष्टभोजने & न कुर्याद् गुरुपुत्रस्य % पादयोश् cÃ7वनेजनम् ॥ Mn_2.209 ॥ गुरुवत् प्रतिपूज्याः स्युः $ स-वर्णा गुरुयोषितः & असवर्णास् तु सम्पूज्याः % प्रत्युत्थाना1भिवादनैः ॥ Mn_2.210 ॥ अभ्यञ्जनं स्नापनं च $ गात्रो1त्सादनम् एव च & गुरुपत्न्या न कार्याणि % केशानां च प्रसाधनम् ॥ Mn_2.211 ॥ गुरुपत्नी तु युवतिर् $ nÃ7भिवाद्ये9ह पादयोः & पूर्णविंशतिवर्षेण % गुण-दोषौ विजानता ॥ Mn_2.212 ॥ स्वभाव एष नारीणां $ नराणाम् इह दूषणम् & अतो ऽर्थान् न प्रमाद्यन्ति % प्रमदासु विपश्चितः ॥ Mn_2.213 ॥ अविद्वांसम् अलं लोके $ विद्वांसम् अपि वा पुनः & प्रमदा ह्य् उत्पथं नेतुं % काम-क्रोधवशानुगम् ॥ Mn_2.214 ॥ मात्रा स्वस्रा दुहित्रा वा $ न विविक्तासनो भवेत् & बलवान् इन्द्रियग्रामो % विद्वांसम् अपि कर्षति ॥ Mn_2.215 ॥ कामं तु गुरुपत्नीनां $ युवतीनां युवा भुवि & विधिवद् वन्दनं कुर्याद् % असाव् अहम् इति ब्रुवन् ॥ Mn_2.216 ॥ विप्रोष्य पादग्रहणम् $ अन्वहं cÃ7भिवादनम् & गुरुदारेषु कुर्वीत % सतां धर्मम् अनुस्मरन् ॥ Mn_2.217 ॥ यथा खनन् खनित्रेण $ नरो वार्य् अधिगच्छति & तथा गुरुगतां विद्यां % शुश्रूषुर् अधिगच्छति ॥ Mn_2.218 ॥ मुण्डो वा जटिलो वा स्याद् $ अथ वा स्याच् छिखा-जटः & nai7नं ग्रामे ऽभिनिम्लोचेत् % सूर्यो nÃ7भ्युदियात् क्व चित् ॥ Mn_2.219 ॥ तं चेद् अभ्युदियात् सूर्यः $ शयानं कामचारतः & निम्लोचेद् vÃ9प्य् अविज्ञानाज् % जपन्न् उपवसेद् दिनम् ॥ Mn_2.220 ॥ सूर्येण ह्य् अभिनिर्मुक्तः $ शयानो ऽभ्युदितश् च यः [M: अभिनिम्लुक्तः] & प्रायश्चित्तम् अकुर्वाणो % युक्तः स्यान् महतै9नसा ॥ Mn_2.221 ॥ आचम्य प्रयतो नित्यम् $ उभे संध्ये समाहितः & शुचौ देशे जपञ् जप्यम् % उपासीत यथाविधि ॥ Mn_2.222 ॥ यदि स्त्री यद्य् अवरजः $ श्रेयः किं चित् समाचरेत् & तत् सर्वम् आचरेद् युक्तो % यत्र cÃ7स्य रमेन् मनः ॥ Mn_2.223 ॥ धर्मा1र्थाव् उच्यते श्रेयः $ कामा1र्थौ धर्म एव च & अर्थ eve7ह वा श्रेयस् % त्रिवर्ग इति तु स्थितिः ॥ Mn_2.224 ॥ आचार्यश् च पिता cai7व $ माता भ्राता च पूर्वजः & nÃ8र्तेना7प्य् अवमन्तव्या % ब्राह्मणेन विशेषतः ॥ Mn_2.225 ॥ आचार्यो ब्रह्मणो मूर्तिः $ पिता मूर्तिः प्रजापतेः & माता पृथिव्या मूर्तिस् तु % भ्राता स्वो मूर्तिर् आत्मनः ॥ Mn_2.226 ॥ यं माता-पितरौ क्लेशं $ सहेते संभवे नृणाम् & न तस्य निष्कृतिः शक्या % कर्तुं वर्षशतैर् अपि ॥ Mn_2.227 ॥ तयोर् नित्यं प्रियं कुर्याद् $ आचार्यस्य च सर्वदा & तेष्व् एव त्रिषु तुष्टेषु % तपः सर्वं समाप्यते ॥ Mn_2.228 ॥ तेषां त्रयाणां शुश्रूषा $ परमं तप उच्यते & न तैर् अनभ्यनुज्ञातो % धर्मम् अन्यं समाचरेत् ॥ Mn_2.229 ॥ त एव हि त्रयो लोकास् $ त एव त्रय आश्रमाः & त एव हि त्रयो वेदास् % त evo7क्तास् त्रयो ऽग्नयः ॥ Mn_2.230 ॥ पिता वै गार्हपत्यो ऽग्निर् $ माता9ग्निर् दक्षिणः स्मृतः & गुरुर् आहवनीयस् तु % sÃ9ग्नित्रेता गरीयसी ॥ Mn_2.231 ॥ त्रिष्व् अप्रमाद्यन्न् एतेषु $ त्रीन् लोकान् विजयेद् गृही & दीप्यमानः स्ववपुषा % देववद् दिवि मोदते ॥ Mn_2.232 ॥ इमं लोकं मातृभक्त्या $ पितृभक्त्या तु मध्यमम् & गुरुशुश्रूषया त्व् एवं % ब्रह्मलोकं समश्नुते ॥ Mn_2.233 ॥ सर्वे तस्या8दृता धर्मा $ यस्यै7ते त्रय आदृताः & अनादृतास् तु यस्यै7ते % सर्वास् तस्या7फलाः क्रियाः ॥ Mn_2.234 ॥ यावत् त्रयस् ते जीवेयुस् $ तावन् nÃ7न्यं समाचरेत् & तेष्व् एव नित्यं शुश्रूषां % कुर्यात् प्रियहिते रतः ॥ Mn_2.235 ॥ तेषाम् अनुपरोधेन $ पारत्र्यं यद् यद् आचरेत् & तत् तन् निवेदयेत् तेभ्यो % मनो-वचन-कर्मभिः ॥ Mn_2.236 ॥ त्रिष्व् एतेष्व् इतिकृत्यं हि $ पुरुषस्य समाप्यते & एष धर्मः परः साक्षाद् % उपधर्मो ऽन्य उच्यते ॥ Mn_2.237 ॥ श्रद्दधानः शुभां विद्याम् $ आददीता7वराद् अपि & अन्याद् अपि परं धर्मं % स्त्रीरत्नं दुष्कुलाद् अपि ॥ Mn_2.238 ॥ विषाद् अप्य् अमृतं ग्राह्यं $ बालाद् अपि subhëitam & अमित्राद् अपि सद्वृत्तम् % अमेध्याद् अपि käcanam ॥ Mn_2.239 // स्त्रियो रत्नान्य् अथो विद्या $ धर्मः शौचं subhëitam & विविधानि च शील्पानि % समादेयानि सर्वतः ॥ Mn_2.240 ॥ अब्राह्मणाद् अध्यायनम् $ आपत्काले विधीयते & अनुव्रज्या च शुश्रूषा % यावद् अध्यायनं गुरोः ॥ Mn_2.241 ॥ nÃ7ब्राह्मणे गुरौ शिष्यो $ वासम् आत्यन्तिकं वसेत् & ब्राह्मणे vÃ9ननूचाने % काङ्क्षन् गतिम् अनुत्तमाम् ॥ Mn_2.242 ॥ यदि त्व् आत्यन्तिकं वासं $ रोचयेत गुरोः कुले & युक्तः परिचरेद् एनम् % आ शरीरविमोक्षणात् ॥ Mn_2.243 ॥ आ समाप्तेः शरीरस्य $ यस् तु शुश्रूषते गुरुम् & स गच्छत्य् अञ्जसा विप्रो % ब्रह्मणः सद्म शाश्वतम् ॥ Mn_2.244 ॥ न पूर्वं गुरवे किं चिद् $ उपकुर्वीत धर्मवित् & स्नास्यंस् तु गुरुणा0ज्ञप्तः % शक्त्या गुर्व्-अर्थम् आहरेत् ॥ Mn_2.245 ॥ क्षेत्रं हिरण्यं गाम् अश्वं $ छत्रो1पानहम् आसनम् [M: छत्रोपानहम् अन्ततः] & धान्यं शाकं च वासांसि % गुरवे प्रीतिम् आवहेत् [M: धान्यं वासांसि शाकं वा गुरवे प्रीतिम् आहरन् ॥ Mn_2.246 ॥ आचार्ये तु खलु प्रेते $ गुरुपुत्रे गुणान्विते & गुरुदारे सपिण्डे वा % गुरुवद् वृत्तिम् आचरेत् ॥ Mn_2.247 ॥ एतेष्व् अविद्यमानेषु $ स्थाना3सन-विहारवान् & प्रयुञ्जानो ऽग्निशुश्रूषां % साधयेद् देहम् आत्मनः ॥ Mn_2.248 ॥ एवं चरति यो विप्रो $ ब्रह्मचर्यम् अविप्लुतः & स गच्छत्य् उत्तमस्थानं % न ce7ह जायते पुनः ॥ Mn_2.249 ॥ षट्त्रिंशद्-आब्दिकं चर्यं $ गुरौ त्रैवेदिकं व्रतम् & तदर्धिकं पादिकं वा % ग्रहणान्तिकम् एव वा ॥ Mn_3.1 ॥ वेदान् अधीत्य वेदौ वा $ वेदं vÃ9पि यथाक्रमम् & अविप्लुत-ब्रह्मचर्यो % गृहस्थाश्रमम् आवसेत् ॥ Mn_3.2 ॥ तं प्रतीतं स्वधर्मेण $ ब्रह्मदायहरं पितुः & स्रग्विणं तल्प आसीनम् % अर्हयेत् प्रथमं गवा ॥ Mn_3.3 ॥ गुरुणानुमतः स्नात्वा $ समावृत्तो यथाविधि & उद्वहेत द्विजो भार्यां % स-वर्णां लक्षणान्विताम् ॥ Mn_3.4 ॥ असपिण्डा च या मातुर् $ असगोत्रा च या पितुः & सा प्रशस्ता द्विजातीनां % दारकर्मणि मैथुने [M: a-मैथिनी] ॥ Mn_3.5 ॥ महान्त्य् अपि समृद्धानि $ गो-'jÃ1वि-धन-धान्यतः & स्त्रीसंबन्धे दशै7तानि % कुलानि परिवर्जयेत् ॥ Mn_3.6 ॥ हीन-क्रियं निष्-पुरुषं $ निश्-छन्दो रोमशा1र्शसम् & क्षया3मयाव्य्-अपस्मारि- % श्वित्रि-कुष्ठि-कुलानि च ॥ Mn_3.7 ॥ no7द्वहेत् कपिलां कन्यां $ nÃ7धिकाङ्गीं न रोगिणीम् & nÃ7लोमिकां nÃ7ति-लोमां % न वाचाटां न पिङ्गलाम् [M: वाचालां] ॥ Mn_3.8 ॥ न र्क्ष-वृक्ष-नदी-नाम्नीं $ nÃ7न्त्य-पर्वत-नामिकाम् & न पक्ष्य्-अहि-प्रेष्य-नाम्नीं % न च भीषन-नामिकाम् ॥ Mn_3.9 ॥ अव्यङ्गा1ङ्गीं सौम्य-नाम्नीं $ हंस-वारण-गामिनीम् & तनुलोम-केश-दशनां % मृद्व्-अङ्गीम् उद्वहेत् स्त्रियम् ॥ Mn_3.10 ॥ यस्यास् तु न भवेद् भ्राता $ न विज्ञायेत वा पिता [M: वै(वा पिता] & no7पयच्छेत तां प्राज्ञः % पुत्रिका2धर्मशङ्कया ॥ Mn_3.11 ॥ सवर्णा9ग्रे द्विजातीनां $ प्रशस्ता दारकर्मणि & कामतस् तु प्रवृत्तानाम् % इमाः स्युः क्रमशो ऽवराः ॥ Mn_3.12 ॥ शूद्रै9व भार्या शूद्रस्य $ सा च स्वा च विशः स्मृते & ते च स्वा cai7व राज्ञश् च % ताश् च स्वा cÃ7ग्र-जन्मनः ॥ Mn_3.13 ॥ न ब्राह्मण-क्षत्रिययोर् $ आपद्य् अपि हि तिष्ठतोः & कस्मिंश् चिद् अपि वृत्तान्ते % शूद्रा भार्यो9पदिश्यते ॥ Mn_3.14 ॥ हीनजाति-स्त्रियं मोहाद् $ उद्वहन्तो द्विजातयः & कुलान्य् एव नयन्त्य् आशु % स-सन्तानानि शूद्रताम् ॥ Mn_3.15 ॥ शूद्रावेदी पतत्य् अत्रेर् $ उतथ्यतनयस्य च & शौनकस्य सुतो1त्पत्त्या % तद्-अपत्यतया भृगोः ॥ Mn_3.16 ॥ शूद्रां शयनम् आरोप्य $ ब्राह्मणो यात्य् अधोगतिम् & जनयित्वा सुतं तस्यां % ब्राह्मण्याद् एव हीयते ॥ Mn_3.17 ॥ दैव-पित्र्या3तिथेयानि $ तत्-प्रधानानि यस्य तु & nÃ7श्नन्ति पितृ-देवास् तन् % न च स्वर्गं स गच्छति ॥ Mn_3.18 ॥ वृषलीफेन-पीतस्य $ निःश्वासो1पहतस्य च & तस्यां cai7व प्रसूतस्य % निष्कृतिर् न विधीयते ॥ Mn_3.19 ॥ चतुर्णाम् अपि वर्णानं $ प्रेत्य ce7ह हिता1हितान् & अष्टाव् इमान् समासेन % स्त्रीविवाहान् निबोधत ॥ Mn_3.20 ॥ ब्राह्मो दैवस् तथै9vÃ8र्षः $ प्राजापत्यस् तथा9सुरः & गान्धर्वो राक्षसश् cai7व % पैशाचश् cÃ7ष्टमो ऽधमः ॥ Mn_3.21 ॥ यो यस्य धर्म्यो वर्णस्य $ गुण-दोषौ च यस्य यौ & तद् वः सर्वं प्रवक्ष्यामि % प्रसवे च गुणा1गुणान् ॥ Mn_3.22 ॥ षड् आनुपूर्व्या विप्रस्य $ क्षत्रस्य चतुरो ऽवरान् & विट्-शूद्रयोस् तु तान् एव % विद्याद् धर्म्यान् अराक्षसान् [M: धर्म्यान् न राक्षसान्] ॥ Mn_3.23 ॥ चतुरो ब्राह्मणस्या8द्यान् $ प्रशस्तान् कवयो विदुः & राक्षसं क्षत्रियस्यै7कम् % आसुरं वैश्य-शूद्रयोः ॥ Mn_3.24 ॥ पञ्चानां तु त्रयो धर्म्या $ द्वाव् अधर्म्यौ स्मृताव् इह & पैशाचश् cÃ7सुरश् cai7व % न कर्तव्यौ कदा चन ॥ Mn_3.25 ॥ पृथक् पृथग् वा मिश्रौ वा $ विवाहौ पूर्वचोदितौ & गान्धर्वो राक्षसश् cai7व % धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ Mn_3.26 ॥ आच्छाद्य cÃ7र्चयित्वा च $ श्रुत-शीलवते स्वयम् & आहूय दानं कन्याया % ब्राह्मो धर्मः प्रकीर्तितः ॥ Mn_3.27 ॥ यज्ञे तु वितते सम्यग् $ ऋत्विजे कर्म कुर्वते & अलङ्कृत्य सुतादानं % दैवं धर्मं प्रचक्षते ॥ Mn_3.28 ॥ एकं गोमिथुनं द्वे वा $ वराद् आदाय धर्मतः & कन्याप्रदानं विधिवद् % आर्षो धर्मः स उच्यते ॥ Mn_3.29 ॥ सहो7भौ चरतां धर्मम् $ इति वाचा9nubhëya च & कन्याप्रदानम् अभ्यर्च्य % प्राजापत्यो विधिः स्मृतः ॥ Mn_3.30 ॥ ज्ञातिभ्यो द्रविणं दत्त्वा $ कन्यायै cai7व शक्तितः & कन्याप्रदानं स्वाच्छन्द्याद् % आसुरो धर्म उच्यते ॥ Mn_3.31 ॥ इच्छया9न्योन्यसंयोगः $ कन्यायाश् च वरस्य च & गान्धर्वः स तु विज्ञेयो % मैथुन्यः काम-संभवः ॥ Mn_3.32 ॥ हत्वा छित्त्वा च भित्त्वा च $ क्रोशन्तीं रुदन्तीं गृहात् & प्रसह्य कन्याहरणं % राक्षसो विधिर् उच्यते ॥ Mn_3.33 ॥ सुप्तां मत्तां प्रमत्तां वा $ रहो यत्रो7पगच्छति & स पापिष्ठो विवाहानां % पैशाचश् cÃ7ष्टमो ऽधमः [M: पैशाचः प्रथितो ऽधमः] ॥ Mn_3.34 ॥ अद्भिर् एव द्विजा1ग्र्याणां $ कन्यादानं विशिष्यते & इतरेषां तु वर्णानाम् % इतरेतरकाम्यया ॥ Mn_3.35 ॥ यो यस्यै7षां विवाहानां $ मनुना कीर्तितो गुणः & सर्वं शृणुत तं विप्राः % सर्वं कीर्तयतो मम [M: सम्यक् कीर्तयतो] ॥ Mn_3.36 ॥ दश पूर्वान् परान् वंश्यान् $ आत्मानं cai7कविंशकम् & ब्राह्मीपुत्रः सुकृतकृन् % मोचयत्य् एनसः पितॄन् ॥ Mn_3.37 ॥ दैवो3ढाजः सुतश् cai7व $ सप्त सप्त परा1वरान् & आर्षो3ढाजः सुतस् त्रींस् त्रीन् % ष ष कायो3ढजः सुतः ॥ Mn_3.38 ॥ ब्राह्मा3दिषु विवाहेषु $ चतुर्ष्व् evÃ7नुपूर्वशः & ब्रह्मवर्चस्विनः पुत्रा % जायन्ते शिष्टसम्मताः [M: ब्रह्मवर्चसिनः] ॥ Mn_3.39 ॥ रूप-सत्त्व-गुणो1पेता $ धनवन्तो यशस्विनः & पर्याप्त-भोगा धर्मिष्ठा % जीवन्ति च शतं समाः ॥ Mn_3.40 ॥ इतरेषु तु शिष्टेषु $ नृशंसा2नृतवादिनः & जायन्ते दुर्विवाहेषु % ब्रह्म-धर्म-द्विषः सुताः ॥ Mn_3.41 ॥ अनिन्दितैः स्त्रीविवाहैर् $ अनिन्द्या भवति प्रजा & निन्दितैर् निन्दिता नॄणां % तस्मान् निन्द्यान् विवर्जयेत् ॥ Mn_3.42 ॥ पाणिग्रहणसंस्कारः $ स-वर्णासू7पदिश्यते & असवर्णास्व् अयं ज्ञेयो % विधिर् उद्वाहकर्मणि ॥ Mn_3.43 ॥ शरः क्षत्रियया ग्राह्यः $ प्रतोदो वैश्यकन्यया & वसनस्य दशा ग्राह्या % शूद्रयो9त्कृष्टवेदने ॥ Mn_3.44 ॥ ऋतुकालाभिगामी स्यात् $ स्वदारनिरतः सदा & पर्ववर्जं व्रजेच् cai7नां % तद्-व्रतो रतिकाम्यया ॥ Mn_3.45 ॥ ऋतुः स्वाभाविकः स्त्रीणां $ रात्रयः षोडश स्मृताः & चतुर्भिर् इतरैः सार्धम् % अहोभिः सद्विगर्हितैः ॥ Mn_3.46 ॥ तासाम् आद्याश् चतस्रस् तु $ निन्दितै9कादशी च या & त्रयोदशी च शेषास् तु % प्रशस्ता दशरात्रयः ॥ Mn_3.47 ॥ युग्मासु पुत्रा जायन्ते $ स्त्रियो ऽयुग्मासु रात्रिषु & तस्माद् युग्मासु पुत्रार्थी % संविशेद् आर्तवे स्त्रियम् ॥ Mn_3.48 ॥ पुमान् पुंसो ऽधिके शुक्रे $ स्त्री भवत्य् अधिके स्त्रियाः & समे ऽपुमान् पुं स्त्रियौ वा % क्षीणे ऽल्पे च विपर्ययः ॥ Mn_3.49 ॥ निन्द्यास्व् अष्टासु cÃ7न्यासु $ स्त्रियो रात्रिषु वर्जयन् & ब्रह्मचार्य् एव भवति % यत्र तत्रा8श्रमे वसन् ॥ Mn_3.50 ॥ न कन्यायाः पिता विद्वान् $ गृह्णीयाच् छुल्कम् अण्व् अपि & गृह्णञ् शुल्कं हि लोभेन % स्यान् नरो ऽपत्यविक्रयी ॥ Mn_3.51 ॥ स्त्रीधनानि तु ये मोहाद् $ उपजीवन्ति बान्धवाः & नारी यानानि वस्त्रं वा % ते पापा यान्त्य् अधोगतिम् ॥ Mn_3.52 ॥ आर्षे गोमिथुनं शुल्कं $ के चिद् आहुर् मृषै9व तत् & अल्पो ऽप्य् एवं महान् vÃ9पि % विक्रयस् तावद् एव सः [M: तावान् एव स विक्रयः] ॥ Mn_3.53 ॥ यासां nÃ8ददते शुल्कं $ ज्ञातयो न स विक्रयः & अर्हणं तत् कुमारीणाम् % आनृशंस्यं च केवलम् [M: न केवलम्] ॥ Mn_3.54 ॥ पितृभिर् भ्रातृभिश् cai7ताः $ पतिभिर् देवरैस् तथा & पूज्या भूषयितव्याश् च % बहुकल्याणम् ईप्सुभिः ॥ Mn_3.55 ॥ यत्र नार्यस् तु पूज्यन्ते $ रमन्ते तत्र देवताः & यत्रै7तास् तु न पूज्यन्ते % सर्वास् तत्रा7फलाः क्रियाः ॥ Mn_3.56 ॥ [ Following ten verses are missing in M: ] शोचन्ति जामयो यत्र $ विनश्यत्य् आशु tat kulam [not in M] & na शोचन्ति तु यत्रै7ता % वर्धते तद् धि सर्वदा [not in M] ॥ Mn_3.57 // जामयो यानि गेहानि $ शपन्त्य् अप्रतिपूजिताः [not in M] & तानि कृत्याहतानी7व % विनश्यन्ति समन्ततः [not in M] ॥ Mn_3.58 // तस्माद् एताः सदा पूज्या $ भूषणा3च्छादना1शनैः [not in M] & भूति-कामैर् नरैर् नित्यं % सत्करेषू7त्सवेषु ca [not in M] ॥ Mn_3.59 // संतुष्टो भार्यया भर्ता $ भर्त्रा भार्या tathai7va ca [not in M] & yasminn eva kule nityaæ % kalyÃïaæ tatra vai dhruvam [not in M] // Mn_3.60 // yadi hi स्त्री न रोचेत $ पुमांसं na pramodayet [not in M] & अप्रमोदात् पुनः पुंसः % प्रजनं na pravartate [not in M] // Mn_3.61 // स्त्रियां तु रोचमानायां $ सर्वं तद् रोचते कुलं [not in M] & तस्यां त्व् अरोचमानायां % सर्वम् एव न रोचते ॥ Mn_3.62 ॥ कु-विवाहैः क्रिया-लोपैर् $ वेदानध्ययनेन ca [not in M] & कुलान्य् अकुलतां यान्ति % ब्राह्मणातिक्रमेण ca [not in M] ॥ Mn_3.63 // शिल्पेन व्यवहारेण $ शूद्रापत्यैश् च केवलैः [not in M] & gobhir अश्वैश् च यानैश् च % कृष्या राजो1पसेवया [not in M] ॥ Mn_3.64 // अयाज्ययाजनैश् cai7व $ नास्तिक्येन च कर्मणाम् [not in M] & कुलान्य् आशु विनश्यन्ति % यानि हीनानि मन्त्रतः [not in M] ॥ Mn_3.65 // mantratas tu समृद्धानि $ कुलान्य् अल्प-धनान्य् api [not in M] & कुलसंख्यां च गच्छन्ति % कर्षन्ति च महद् यशः [not in M] ॥ Mn_3.66 // [Hereafter M's number is "-10"] वैवाहिके ऽग्नौ कुर्वीत $ गृह्यं कर्म यथाविधि & पञ्चयज्ञविधानं च % पक्तिं cÃ7न्वाहिकीं गृही ॥ Mn_3.67[57M] // पञ्च सूना गृहस्थस्य $ चुल्ली पेषण्य् उपस्करः & कण्डनी co7दकुम्भश् च % बध्यते यास् तु वाहयन् [M: वध्यते] ॥ Mn_3.68[58M] // तासां क्रमेण सर्वासां $ निष्कृत्यर्थं महर्षिभिः & पञ्च कॢप्ता महायज्ञाः % प्रत्यहं गृहमेधिनाम् ॥ Mn_3.69[59M] // अध्यापनं ब्रह्मयज्ञः $ पितृयज्ञस् तु तर्पणम् & होमो दैवो बलिर् भौतो % नृयज्ञो ऽतिथिपूजनम् ॥ Mn_3.70[60M] // पञ्चै7तान् यो महाअयज्ञान् $ न हापयति शक्तितः & स गृहे ऽपि वसन् नित्यं % सूनादोषैर् न लिप्यते ॥ Mn_3.71[61M] // देवता2तिथि-भृत्यानां $ पितॄणाम् आत्मनश् च यः & न निर्वपति पञ्चानाम् % उच्छ्वसन् न स जीवति ॥ Mn_3.72[62M] // अहुतं च हुतं cai7व $ तथा प्रहुतम् एव च & ब्राह्म्यं हुतं प्राशितं च % पञ्चयज्ञान् प्रचक्षते ॥ Mn_3.73[63M] // जपो ऽहुतो हुतो होमः $ प्रहुतो भौतिको बलिः & ब्राह्म्यं हुतं द्विजाग्र्यार्चा % प्राशितं पितृतर्पणम् ॥ Mn_3.74[64M] // स्वाध्याये नित्ययुक्तः स्याद् $ दैवे cai7ve7ह कर्मणि & दैवकर्मणि युक्तो हि % बिभर्ती7दं चरा1चरम् ॥ Mn_3.75[65M] // अग्नौ प्रास्ता0हुतिः सम्यग् $ आदित्यम् उपतिष्ठते & आदित्याज् जायते वृष्टिर् % वृष्टेर् अन्नं ततः प्रजाः ॥ Mn_3.76[66M] // यथा वायुं समाश्रित्य $ वर्तन्ते सर्वजन्तवः [M: सर्वे जीवन्ति जन्तवः] & तथा गृहस्थम् आश्रित्य % वर्तन्ते सर्व आश्रमाः [M: वर्तन्त इतराश्रमः] ॥ Mn_3.77[67M] // यस्मात् त्रयो ऽप्य् आश्रमिणो $ ज्ञानेना7न्नेन cÃ7न्वहम् & गृहस्थेनै7व धार्यन्ते % तस्माज् ज्येष्ठाश्रमो गृही [K:गृहम्] ॥ Mn_3.78[68M] // स संधार्यः प्रयत्नेन $ स्वर्गम् अक्षयम् इच्छता & सुखं ce7he7च्छता9त्यन्तं % यो ऽधार्यो दुर्बले1न्द्रियैः ॥ Mn_3.79[69M] // ऋषयः पितरो देवा $ भूतान्य् अतिथयस् तथा & आशासते कुटुम्बिभ्यस् % तेभ्यः कार्यं विजानता ॥ Mn_3.80[70M] // स्वाध्यायेना7र्चयेत र्षीन् $ होमैर् देवान् यथाविधि & pit̤ श्राद्धैश् च नॄन् अन्नैर् % भूतानि बलिकर्मणा ॥ Mn_3.81[71M] // कुर्याद् अहर्-अहः श्राद्धम् $ अन्नाद्येनो7दकेन वा [M: दद्याद् अहर्-अहः] & पयो-मूल-फलैर् vÃ9पि % पितृभ्यः प्रीतिम् आवहन् ॥ Mn_3.82[72M] // एकम् अप्य् आशयेद् विप्रं $ पित्र्-अर्थे päcayaj¤ike [M: पित्र्-अर्थं] & न cai7vÃ7trÃ8शयेत् किं चिद् % वैश्वदेवं प्रति द्विजम् ॥ Mn_3.83[73M] // वैश्वदेवस्य सिद्धस्य $ गृह्ये ऽग्नौ विधिपूर्वकम् & आभ्यः कुर्याद् देवताभ्यो % ब्राह्मणो होमम् अन्वहम् ॥ Mn_3.84[74M] // अग्नेः सोमस्य cai7vÃ8दौ $ तयोश् cai7व समस्तयोः & विश्वेभ्यश् cai7व देवेभ्यो % धन्वन्तरय एव च ॥ Mn_3.85[75M] // कुह्वै cai7vÃ7नुमत्यै च $ प्रजापतय एव च & सह द्यावापृथिव्योश् च % तथा स्विष्टकृते ऽन्ततः ॥ Mn_3.86[76M] // एवं सम्यग्ग् हविर् हुत्वा $ सर्वदिक्षु प्रदक्षिणम् & इन्द्रा1न्तका1प्पती1न्दुभ्यः % sÃ1नुगेभ्यो बलिं हरेत् ॥ Mn_3.87[77M] // मरुद्भ्य इति तु द्वारि $ क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि & वनस्पतिभ्य इत्य् एवं % मुसलो1लूखले हरेत् ॥ Mn_3.88[78M] // उच्छीर्षके श्रियै कुर्याद् $ भद्रकाल्यै च पादतः & ब्रह्म-वास्तोष्पतिभ्यां तु % वास्तुमध्ये बलिं हरेत् ॥ Mn_3.89[79M] // विश्वेभ्यश् cai7व देवेभ्यो $ बलिम् आकाश उत्क्षिपेत् & दिवाचरेभ्यो भूतेभ्यो % नक्तंचारिभ्य एव च ॥ Mn_3.90[80M] // पृष्ठवास्तुनि कुर्वीत $ बलिं सर्वात्मभूतये [M: सर्वान्नभूतये] & पितृभ्यो बलिशेषं तु % सर्वं दक्षिणतो हरेत् ॥ Mn_3.91[81M] // शूनां च पतितानां च $ श्वपचां पाप-रोगिणाम् & वयसानां कृमीणां च % शनकैर् निर्वपेद् भुवि [M: वयसां च] ॥ Mn_3.92[82M] // एवं यः सर्वभूतानि $ ब्राह्मणो नित्यम् अर्चति & स गच्छति परं स्थानं % तेजोमूर्तिः पथा र्जुना ॥ Mn_3.93[83M] // कृत्वै9तद् बलिकर्मै7वम् $ अतिथिं पूर्वम् आशयेत् & भिक्षां च भिक्षवे दद्याद् % विधिवद् ब्रह्मचारिणे ॥ Mn_3.94[84M] // यत् पुण्यफलम् आप्नोति $ गां दत्त्वा विधिवद् गुरोः & तत् पुण्यफलम् आप्नोति % भिक्षां दत्त्वा द्विजो गृही ॥ Mn_3.95[85M] // भिक्षाम् अप्य् उदपात्रं वा $ सत्कृत्य विधिपूर्वकम् & वेदतत्त्वार्थविदुषे % ब्राह्मणायो7पपादयेत् ॥ Mn_3.96[86M] // नश्यन्ति हव्य-कव्यानि $ नराणाम् अविजानताम् & भस्मीभूतेषु विप्रेषु % मोहाद् दत्तानि दातृभिः [M: भस्मभूतेषु] ॥ Mn_3.97[87M] // विद्या-तपः-समृद्धेषु $ हुतं विप्रमुखाग्निषु & निस्तारयति दुर्गाच् च % महतश् cai7व किल्बिषात् ॥ Mn_3.98[88M] // संप्राप्ताय त्व् अतिथये $ प्रदद्याद् आसनो1दके & अन्नं cai7व यथाशक्ति % सत्कृत्य विधिपूर्वकम् [K:संस्कृत्य] ॥ Mn_3.99[89M] // शिलान् अप्य् उञ्छतो नित्यं $ पञ्चा1ग्नीन् अपि जुह्वतः & सर्वं सुकृतम् आदत्ते % ब्राह्मणो ऽनर्चितो वसन् ॥ Mn_3.100[90M] // तृणानि भूमिर् उदकं $ वाक् चतुर्थी च सूनृता & एतान्य् अपि सतां गेहे % no7च्छिद्यन्ते कदा चन ॥ Mn_3.101[91M] // एकरात्रं तु निवसन्न् $ अतिथिर् ब्राह्मणः स्मृतः & अनित्यं हि स्थितो यस्मात् % तस्माद् अतिथिर् उच्यते ॥ Mn_3.102[92M] // nai7कग्रामीणम् अतिथिं $ विप्रं साङ्गतिकं तथा & उपस्थितं गृहे विद्याद् % भार्या यत्रा7ग्नयो ऽपि वा ॥ Mn_3.103[93M] // उपासते ये गृहस्थाः $ परपाकम् अबुद्धयः & तेन ते प्रेत्य पशुतां % व्रजन्त्य् अन्नादिदायिनः ॥ Mn_3.104[94M] // अप्रणोद्यो ऽतिथिः सायं $ सूर्यो3ढो गृहमेधिना & काले प्राप्तस् त्व् अकाले वा % nÃ7syÃ7नश्नन् गृहे वसेत् ॥ Mn_3.105[95M] // न वै स्वयं तद् अश्नीयाद् $ अतिथिं यन् न भोजयेत् & धन्यं यशस्यम् आयुष्यं % स्वर्ग्यं vÃ9तिथिपूजनम् ॥ Mn_3.106[96M] // आसना3वसथौ शय्याम् $ अनुव्रज्याम् उपासनाम् & उत्तमेषू7त्तमं कुर्याद् % धीने हीनं समे समम् ॥ Mn_3.107[97M] // वैश्वदेवे तु निर्वृत्ते $ यद्य् अन्यो ऽतिथिर् आव्रजेत् & तस्या7प्य् अन्नं यथाशक्ति % प्रदद्यान् न बलिं हरेत् ॥ Mn_3.108[98M] // न भोजनार्थं स्वे विप्रः $ कुल-गोत्रे निवेदयेत् & भोजनार्थं हि ते शंसन् % वान्ताशी9त्य् उच्यते बुधैः ॥ Mn_3.109[99M] // न ब्राह्मणस्य त्व् अतिथिर् $ गृहे राजन्य उच्यते & वैश्य-शूद्रौ सखा cai7व % ज्ञातयो गुरुर् एव च ॥ Mn_3.110[100M] // यदि त्व् अतिथिधर्मेण $ क्षत्रियो गृहम् आव्रजेत् & भुक्तवत्सु च विप्रेषु % कामं तम् अपि भोजयेत् ॥ Mn_3.111[101M] // वैश्य-शूद्राव् अपि प्राप्तौ $ कुटुम्बे ऽतिथि-धर्मिणौ & भोजयेत् सह भृत्यैस् ताव् % आनृशंस्यं प्रयोजयन् ॥ Mn_3.112[102M] // इतरान् अपि सख्य्-आदीन् $ सम्प्रीत्या गृहम् आगतान् & प्रकृत्या7न्नं यथाशक्ति % भोजयेत् सह भार्यया ॥ Mn_3.113[103M] // सुवासिनीः कुमारीश् च $ रोगिणो गर्भिणीः स्त्रियः & अतिथिभ्यो ऽग्र एवै7तान् % भोजयेद् अविचारयन् [M: अतिथिभ्यो ऽन्वग् एवै7तान्] ॥ Mn_3.114[104M] // अदत्त्वा तु य एतेभ्यः $ पूर्वं भुङ्क्ते ऽविचक्षणः & स भुञ्जानो न जानाति % श्व-गृध्रैर् जग्धिम् आत्मनः ॥ Mn_3.115[105M] // भुक्तवत्स्व् अथ विप्रेषु $ स्वेषु भृत्येषु cai7व हि & भुञ्जीयातां ततः पश्चाद् % अवशिष्टं तु दम्पती ॥ Mn_3.116[106M] // देवान् ऋषीन् मनुष्यांश् च $ पितॄन् गृह्याश् च देवताः & पूजयित्वा ततः पश्चाद् % गृहस्थः शेषभुग् भवेत् ॥ Mn_3.117[107M] // अघं स केवलं भुङ्क्ते $ यः पचत्य् आत्मकारणात् & यज्ञशिष्टाशनं ह्य् एतत् % सताम् अन्नं विधीयते ॥ Mn_3.118[108M] // राजर्त्विक्-स्नातक-गुरून् $ प्रिय-श्वशुर-मातुलान् & अर्हयेन् मधुपर्केण % परिसंवत्सरात् पुनः ॥ Mn_3.119[109M] // राजा च श्रोत्रियश् cai7व $ यज्ञकर्मण्य् उपस्थितौ [M: उपस्थिते] & मधुपर्केण संपूज्यौ % न त्व् अयज्ञ इति स्थितिः ॥ Mn_3.120[110M] // सायं त्व् अन्नस्य सिद्धस्य $ पत्न्य् अमन्त्रं बलिं हरेत् & वैश्वदेवं हि नामै7तत् % सायं प्रातर् विधीयते ॥ Mn_3.121[111M] // पितृयज्ञं तु निर्वर्त्य $ विप्रश् चन्द्रक्षये ऽग्निमान् [K:ce7न्दुक्षये] & पिण्डान्वाहार्यकं श्राद्धं % कुर्यान् मासा1नुमासिकम् ॥ Mn_3.122[112M] // पितॄणां मासिकं श्राद्धम् $ अन्वाहार्यं विदुर् बुधाः & तच् cÃ8मिषेणा कर्तव्यं % प्रशस्तेन प्रयत्नतः ॥ Mn_3.123[113M] // तत्र ये भोजनीयाः स्युर् $ ये च वर्ज्या द्विजोत्तमाः & यावन्तश् cai7व यैश् cÃ7न्नैस् % तान् प्रवक्ष्याम्य् अशेषतः ॥ Mn_3.124[114M] // द्वौ दैवे पितृकार्ये त्रीन् $ एकैकम् उभयत्र वा [M: पितृकृत्ये] & भोजयेत् सु-समृद्धो ऽपि % न प्रसज्जेत विस्तरे [M: न प्रवर्तेत] ॥ Mn_3.125[115M] // सत्क्रियां देश-कालौ च $ शौचं ब्राह्मणसंपदः & पञ्चै7तान् विस्तरो हन्ति % तस्मान् ne8हेत विस्तरम् ॥ Mn_3.126[116M] // प्रथिता प्रेतकृत्यै9षा $ पित्र्यं नाम विधुक्षये & तस्मिन् युक्तस्यै7ति नित्यं % प्रेतकृत्यै9व लौकिकी ॥ Mn_3.127[117M] // श्रोत्रियायै7व देयानि $ हव्य-कव्यानि दातृभिः & अर्हत्तमाय विप्राय % तस्मै दत्तं महाफलम् ॥ Mn_3.128[118M] // एकैकम् अपि विद्वांसं $ दैवे पित्र्ये च भोजयेत् [M: भोजयन्] & पुष्कलं फलम् आप्नोति % nÃ7मन्त्रज्ञान् बहून् अपि ॥ Mn_3.129[119M] // दूराद् एव परीक्षेत $ ब्राह्मणं वेदपारगम् & तीर्थं तद् धव्य-कव्यानां % प्रदाने सो ऽतिथिः स्मृतः ॥ Mn_3.130[120M] // सहस्रं हि सहस्राणाम् $ अनृचां यत्र भुञ्जते & एकस् तान् मन्त्रवित् प्रीतः % सर्वान् अर्हति धर्मतः ॥ Mn_3.131[121M] // ज्ञानो1त्कृष्टाय देयानि $ कव्यानि च हवींषि च & न हि हस्ताव् असृग्दिग्धौ % रुधिरेणै7व शुध्यतः ॥ Mn_3.132[122M] // यावतो ग्रसते ग्रासान् $ हव्य-कव्येष्व् अमन्त्रवित् & तावतो ग्रसते प्रेतो % दीप्तशूलर्ष्ट्य्-अयोगुडान् ॥ Mn_3.133[123M] // ज्ञाननिष्ठा द्विजाः के चित् $ तपोनिष्ठास् तथा9परे & तपः-स्वाध्यायनिष्ठाश् च % कर्मनिष्ठास् तथा9परे ॥ Mn_3.134[124M] // ज्ञाननिष्ठेषु कव्यानि $ प्रतिष्ठाप्यानि यत्नतः & हव्यानि तु यथान्यायं % सर्वेष्व् एव चतुर्ष्व् अपि ॥ Mn_3.135[125M] // अश्रोत्रियः पिता यस्य $ पुत्रः स्याद् वेदपारगः & अश्रोत्रियो वा पुत्रः स्यात् % पिता स्याद् वेदपारगः ॥ Mn_3.136[126M] // ज्यायांसम् अनयोर् विद्याद् $ यस्य स्याच् छ्रोत्रियः पिता & मन्त्रसंपूजनार्थं तु % सत्कारम् इतरो ऽर्हति ॥ Mn_3.137[127M] // न श्राद्धे भोजयेन् मित्रं $ धनैः कार्यो ऽस्य संग्रहः & नारिं न मित्रं यं विद्यात् % तं श्राद्धे भोजयेद् द्विजम् ॥ Mn_3.138[128M] // यस्य मित्र-प्रधानानि $ श्राद्धानि च हवींषि च & तस्य प्रेत्य फलं nÃ7स्ति % श्राद्धेषु च हविःषु च ॥ Mn_3.139[129M] // यः संगतानि कुरुते $ मोहाच् छ्राद्धेन मानवः & स स्वर्गाच् च्यवते लोकाच् % छ्राद्ध-मित्रो द्विजाधमः ॥ Mn_3.140[130M] // संभोजानि sÃ9भिहिता $ पैशाची दक्षिणा द्विजैः & इहै7vÃ8स्ते तु सा लोके % गौर् अन्धे9vai7कवेश्मनि ॥ Mn_3.141[131M] // यथे9रिणे बीजम् उप्त्वा $ न वप्ता लभते फलम् & तथा9नृचे हविर् दत्त्वा % न दाता लभते फलम् ॥ Mn_3.142[132M] // दातॄन् प्रतिग्रहीतॄंश् च $ कुरुते फलभागिनः & विदुषे दक्षिणां दत्त्वा % विधिवत् प्रेत्य ce7ह च ॥ Mn_3.143[133M] // कामं श्राद्धे ऽर्चयेन् मित्रं $ nÃ7भिरूपम् अपि त्व् अरिम् & द्विषता हि हविर् भुक्तं % भवति प्रेत्य निष्-फलम् ॥ Mn_3.144[134M] // यत्नेन भोजयेच् छ्राद्धे $ बह्वृचं वेदपारगम् & शाखान्तगम् अथा7ध्वर्युं % छन्दोगं तु समाप्तिकम् ॥ Mn_3.145[135M] // एषाम् अन्यतमो यस्य $ भुञ्जीत श्राद्धम् अर्चितः & पितॄणां तस्य तृप्तिः स्याच् % छाश्वती साप्तपौरुषी ॥ Mn_3.146[136M] // एष वै प्रथमः कल्पः $ प्रदाने हव्य-कव्ययोः & अनुकल्पस् त्व् अयं ज्ञेयः % सदा सद्भिर् अनुष्ठितः ॥ Mn_3.147[137M] // मातामहं मातुलं च $ स्वस्रीयं श्वशुरं गुरुम् & दौहित्रं विट्पतिं बन्धुम् % ऋत्विग् याज्यौ च भोजयेत् ॥ Mn_3.148[138M] // न ब्राह्मणं परीक्षेत $ दैवे कर्मणि धर्मवित् & पित्र्ये कर्मणि तु प्राप्ते % परीक्षेत प्रयत्नतः ॥ Mn_3.149[139M] // ये स्तेन-पतित-क्लीबा $ ये च नास्तिकवृत्तयः & तान् हव्य-कव्ययोर् विप्रान् % अनर्हान् मनुर् अब्रवीत् ॥ Mn_3.150[140M] // जटिलं cÃ7नधीयानं $ दुर्बालं कितवं तथा & याजयन्ति च ये पूगांस् % तांश् च श्राद्धे न भोजयेत् ॥ Mn_3.151[141M] // चिकित्सकान् देवलकान् $ मांसविक्रयिणस् तथा [M: चिकित्सकादेवलकामांसविक्रयिणस् तथा] & विपणेन च जीवन्तो % वर्ज्याः स्युर् हव्य-कव्ययोः ॥ Mn_3.152[142M] // प्रेष्यो ग्रामस्य राज्ञश् च $ कुनखी श्यावदन्तकः & प्रतिरोद्धा गुरोश् cai7व % त्यक्ता1ग्निर् वार्धुषिस् तथा ॥ Mn_3.153[143M] // यक्ष्मी च पशुपालश् च $ परिवेत्ता निराकृतिः & ब्रह्मद्वि परिवित्तिश् च % गणाभ्यन्तर एव च ॥ Mn_3.154[144M] // कुशीलवो ऽवकीर्णी च $ वृषलीपतिर् एव च & पौनर्भवश् च काणश् च % यस्य co7पपतिर् गृहे ॥ Mn_3.155[145M] // भृतकाध्यापको यश् च $ भृतकाध्यापितस् तथा & शूद्र-शिष्यो गुरुश् cai7व % वाग्दुष्टः कुण्ड-गोलकौ ॥ Mn_3.156[146M] // अकारणे परित्यक्ता $ माता-पित्रोर् गुरोस् तथा [K:अकारणपरित्यक्ता] & ब्राह्मैर् यौनैश् च संबन्धैः % संयोगं पतितैर् गतः ॥ Mn_3.157[147M] // अगारदाही गरदः $ कुण्डाशी सोमविक्रयी & समुद्रयायी बन्दी च % तैलिकः कूटकारकः ॥ Mn_3.158[148M] // पित्रा विवदमानश् च $ कितवो मद्यपस् तथा & पापरोग्य् अभिशस्तश् च % दाम्भिको रसविक्रयी ॥ Mn_3.159[149M] // धनुः-शराणां कर्ता च $ यश् cÃ7ग्रेदिधिषूपतिः & मित्रध्रुग् द्यूत-वृत्तिश् च % पुत्रा3चार्यस् तथै9व च ॥ Mn_3.160[150M] // भ्रामरी गन्डमाली च $ श्वित्र्य् अथो पिशुनस् तथा & उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् % वेदनिन्दक एव च ॥ Mn_3.161[151M] // हस्ति-गो-'श्वो1ष्ट्रदमको $ नक्षत्रैर् यश् च जीवति & पक्षिणां पोषको यश् च % युद्धाचार्यस् तथै9व च ॥ Mn_3.162[152M] // स्रोतसां भेदको यश् च $ तेषां cÃ8वरणे रतः & गृहसंवेशको दूतो % वृक्षारोपक एव च ॥ Mn_3.163[153M] // ÓvakrŬŠÓyenajÅvÅ च $ कन्यादूषक एव च & हिंस्रो वृषल-वृत्तिश् च % गणानां cai7व याजकः ॥ Mn_3.164[154M] // आचार-हीनः क्लीबश् च $ नित्यं याचनकस् तथा & कृषिजीवी श्लीपदी च % सद्भिर् निन्दित एव च ॥ Mn_3.165[155M] // औरभ्रिको माहिषिकः $ परपूर्वापतिस् तथा & प्रेतनिर्यापकश् cai7व % वर्जनीयाः प्रयत्नतः ॥ Mn_3.166[156M] // एतान् विगर्हिता3चारान् $ अपाङ्क्तेयान् द्विजाधमान् & द्विजातिप्रवरो विद्वान् % उभयत्र विवर्जयेत् ॥ Mn_3.167[157M] // ब्राह्मणो त्व् अनधीयानस् $ तृणाग्निर् इव शाम्यति [M: ब्राह्मणस् ह्य् अनधीयानस्] & तस्मै हव्यं न दातव्यं % न हि भस्मनि हूयते ॥ Mn_3.168[158M] // अपाङ्क्तदाने यो दातुर् $ भवत्य् ऊर्ध्वं फलो1दयः [M: अपङ्क्त्यदाने] & दैवे हविषि पित्र्ये वा % तं प्रवक्स्याम्य् अशेषतः [M: दैवे कर्मणि] ॥ Mn_3.169[159M] // अव्रतैर् यद् द्विजैर् भुक्तं $ परिवेत्र्-आदिभिस् तथा & अपाङ्क्तेयैर् यद् अन्यैश् च % तद् वै रक्षांसि भुञ्जते ॥ Mn_3.170[160M] // दाराग्निहोत्रसंयोगं $ कुरुते यो ऽग्रजे स्थिते & परिवेत्ता स विज्ञेयः % परिवित्तिस् तु पूर्वजः ॥ Mn_3.171[161M] // परिवित्तिः परिवेत्ता $ यया च परिविद्यते & सर्वे ते नरकं यान्ति % दातृयाजक-पञ्चमाः ॥ Mn_3.172[162M] // भ्रातुर् मृतस्य भार्यायां $ यो ऽनुरज्येत कामतः & धर्मेणा7पि नियुक्तायां % स ज्ञेयो दिधिषूपतिः ॥ Mn_3.173[163M] // परदारेषु जायेते $ द्वौ सुतौ कुण्ड-गोलकौ & पत्यौ जीवति कुण्डः स्यान् % मृते भर्तरि गोलकः ॥ Mn_3.174[164M] // तौ तु जातौ परक्षेत्रे $ प्राणिनौ प्रेत्य ce7ह च [M: ते तु जाताः परक्षेत्रे प्राणिनः] & दत्तानि हव्य-कव्यानि % नाशयन्ति प्रदायिनाम् ॥ Mn_3.175[165M] // अपाङ्क्त्यो यावतः पङ्क्त्यान् $ भुञ्जानान् अनुपश्यति [M: a-पङ्क्त्यो यावतः] & तावतां न फलं तत्र % दाता प्राप्नोति बालिशः ॥ Mn_3.176[166M] // वीक्ष्या7न्धो नवतेः काणः $ षष्टेः श्वित्री शतस्य तु [M: शतस्य च] & पापरोगी सहस्रस्य % दातुर् नाशयते फलम् ॥ Mn_3.177[167M] // यावतः संस्पृशेद् अङ्गैर् $ brÃhmaïä शूद्रयाजकः & तावतां न भवेद् दातुः % फलं दानस्य पौर्तिकम् ॥ Mn_3.168[168M] // वेदविच् cÃ7पि विप्रो ऽस्य $ लोभात् कृत्वा प्रतिग्रहम् & विनाशं व्रजति क्षिप्रम् % आमपात्रम् ivÃ7म्भसि ॥ Mn_3.179[169M] // सोमविक्रयिणे विष्ठा $ भिषजे पूय-शोणितम् & नष्टं देवलके दत्तम् % अप्रतिष्ठं तु वार्धुषौ ॥ Mn_3.180[170M] // यत् तु वाणिजके दत्तं $ ne7ह nÃ7मुत्र तद् भवेत् & भस्मनी7व हुतं द्रव्यं % तथा पौनर्भवे द्विजे ॥ Mn_3.181[171M] // इतरेषु त्व् अपाङ्क्त्येषु $ यथो2द्दिष्टेष्व् असाधुषु & मेदो-'सृङ्-मांस-मज्जा2स्थि % वदन्त्य् अन्नं मनीषिणः ॥ Mn_3.182[172M] // अपाङ्क्त्यो1पहता पङ्क्तिः $ पाव्यते यैर् द्विजोत्तमैः [M:a-पंक्त्यो1पहता पंक्तिः] & तान् निबोधत कार्त्स्न्येन % द्विजाग्र्यान् पङ्क्तिपावनान् ॥ Mn_3.183[173M] // अग्र्याः सर्वेषु वेदेषु $ सर्वप्रवचनेषु च & श्रोत्रियान्वयजाश् cai7व % विज्ञेयाः पङ्क्तिपावनाः ॥ Mn_3.184[174M] // त्रिणाचिकेतः पञ्चा1ग्निस् $ त्रिसुपर्णः षडङ्गवित् & ब्रह्मदेयात्मसन्तानो % ज्येष्ठसामग एव च [M: ब्रह्मदेयानुसन्तानो] ॥ Mn_3.185[175M] // वेदार्थ-वित् प्रवक्ता च $ ब्रह्मचारी सहस्रदः & शतायुश् cai7व विज्ञेया % ब्राह्मणाः पङ्क्तिपावनाः ॥ Mn_3.186[176M] // पूर्वेद्युर् अपरेद्युर् वा $ श्राद्धकर्मण्य् उपस्थिते & निमन्त्रयेत त्र्य्-अवरान् % सम्यग् विप्रान् यथो2दितान् [M: निमन्त्रयीत] ॥ Mn_3.187[177M] // निमन्त्रितो द्विजः पित्र्ये $ नियतात्मा भवेत् सदा & न च छन्दांस्य् अधीयीत % यस्य श्राद्धं च तद् भवेत् ॥ Mn_3.188[178M] // निमन्त्रितान् हि पितर $ उपतिष्ठन्ति तान् द्विजान् & वायुवच् cÃ7नुगच्छन्ति % तथा0सीनान् उपासते ॥ Mn_3.189[179M] // केतितस् तु यथान्यायं $ हव्ये कव्ये द्विजोत्तमः & कथं चिद् अप्य् अतिक्रामन् % पापः सूकरतां व्रजेत् ॥ Mn_3.190[180M] // आमन्त्रितस् तु यः श्राद्धे $ वृशल्या सह मोदते & दातुर् यद् दुष्कृतं किं चित् % तत् सर्वं प्रतिपद्यते ॥ Mn_3.191[181M] // अक्रोधनाः शौच-पराः $ सततं ब्रह्मचारिणः & न्यस्त-शस्त्रा महा-भागाः % पितरः पूर्वदेवताः ॥ Mn_3.192[182M] // यस्माद् उत्पत्तिर् एतेषां $ सर्वेषाम् अप्य् अशेषतः & ये च यैर् उपचर्याः स्युर् % नियमैस् तान् निबोधत ॥ Mn_3.193[183M] // मनोर् हैरण्यगर्भस्य $ ये मरीच्य्-आदयः सुताः & तेषाम् ऋषीणां सर्वेषां % पुत्राः पितृगणाः स्मृताः ॥ Mn_3.194[184M] // विराट्-सुताः सोमसदः $ साध्यानां पितरः स्मृताः & अग्निष्वात्ताश् च देवानां % मारीचा लोकविश्रुताः ॥ Mn_3.195[185M] // दैत्य-दानव-यक्षाणां $ गन्धर्वो1रग-रक्षसाम् & सुपर्ण-किन्नराणां च % स्मृता बर्हिषदो ऽत्रिजाः ॥ Mn_3.196[186M] // सोमपा नाम विप्राणां $ क्षत्रियाणां हविर्भुजः & वैश्यानाम् आज्यपा नाम % शूद्राणां तु सुकालिनः ॥ Mn_3.197[187M] // सोमपास् तु कवेः पुत्रा $ हविष्मन्तो ऽङ्गिरःसुताः & पुलस्त्यस्या8ज्यपाः पुत्रा % वसिष्ठस्य सुकालिनः ॥ Mn_3.198[188M] // अग्निदग्धा1नग्निदग्धान् $ काव्यान् बर्हिषदस् तथा [M: अनग्निदग्धा1नग्निदग्धान्] & अग्निष्वात्तांश् च सौम्यांश् च % विप्राणाम् एव निर्दिशेत् ॥ Mn_3.199[189M] // य एते तु गणा मुख्याः $ पितॄणां परिकीर्तिताः & तेषाम् apÅ7ह विज्ञेयं % पुत्र-पौत्रम् अनन्तकम् ॥ Mn_3.200[190M] // ऋषिभ्यः पितरो जाताः $ पितृभ्यो देव-मानवाः & देवेभ्यस् तु जगत् सर्वं % चरं स्थाण्व् अनुपूर्वशः ॥ Mn_3.201[191M] // राजतैर् भाजनैर् एषाम् $ अथो वा रजतान्वितैः & वार्य् अपि श्रद्धया दत्तम् % अक्षयायो7पकल्पते ॥ Mn_3.202[192M] // दैवकार्याद् द्विजातीनां $ पितृकार्यं विशिष्यते & दैवं हि पितृकार्यस्य % पूर्वम् आप्यायनं स्मृतम् ॥ Mn_3.203[193M] // तेषाम् आरक्षभूतं तु $ पूर्वं दैवं नियोजयेत् & रक्सांसि विप्रलुम्पन्ति % श्राद्धम् आरक्षवर्जितम् ॥ Mn_3.204[194M] // दैवा3द्यन्तं तद् ईहेत $ पित्र्-आद्यन्तं न तद् भवेत् & पित्र्-आद्यन्तं त्व् ईहमानः % क्षिप्रं नश्यति sÃ1न्वयः ॥ Mn_3.205[195M] // शुचिं देशं विविक्तं च $ गोमयेनो7पलेपयेत् & दक्षिना-प्रवणं cai7व % प्रयत्नेनो7पपादयेत् ॥ Mn_3.206[196M] // अवकाशेषु चोक्षेषु $ जलतीरेषु cai7व हि & विविक्तेषु च तुष्यन्ति % दत्तेन पितरः सदा ॥ Mn_3.207[197M] // आसनेषू7पकॢप्तेषु $ बर्हिष्मत्सु पृथक्-पृथक् & उपस्पृष्टो1दकान् सम्यग् % विप्रांस् तान् उपवेशयेत् ॥ Mn_3.208[198M] // उपवेश्य तु तान् विप्रान् $ आसनेष्व् अजुगुप्सितान् & गन्ध-माल्यैः सुरभिभिर् % अर्चयेद् दैवपूर्वकम् ॥ Mn_3.209[199M] // तेषाम् उदकम् आनीय $ स-पवित्रांस् तिलान् अपि & अग्नौ कुर्याद् अनुज्ञातो % ब्राह्मणो ब्राह्मणैः सह ॥ Mn_3.210[200M] // अग्नेः सोम-यमाभ्यां च $ कृत्वा0प्यायनम् आदितः & हविर्दानेन विधिवत् % पश्चात् संतर्पयेत् पितॄन् ॥ Mn_3.211[201M] // अग्न्य्-अभावे तु विप्रस्य $ पाणाव् evo7पपादयेत् & यो ह्य् अग्निः स द्विजो विप्रैर् % मन्त्रदर्शिभिर् उच्यते ॥ Mn_3.212[202M] // अक्रोधनान् सु-प्रसादान् $ वदन्त्य् एतान् पुरातनान् & लोकस्या8प्यायने युक्तान् % श्राद्ध-देवान् द्विजोत्तमान् [M: श्राद्धे देवान् द्विजोत्तमान्] ॥ Mn_3.213[203M] // अपसव्यम् अग्नौ कृत्वा $ सर्वम् आवृत्य विक्रमम् [M: आवृत्-परिक्रमम्] & अपसव्येन हस्तेन % निर्वपेद् उदकं भुवि ॥ Mn_3.214[204M] // त्रींस् तु तस्माद् धविःशेषात् $ पिण्डान् कृत्वा समाहितः & औदकेनै7व विधिना % निर्वपेद् दक्षिणा-मुखः ॥ Mn_3.215[205M] // न्युप्य पिण्डांस् ततस् तांस् तु $ प्रयतो विधिपूर्वकम् & तेषु दर्भेषु तं हस्तं % निर्मृज्याल् लेपभागिनाम् ॥ Mn_3.216[206M] // आचम्यो7दक्परावृत्य $ त्रिर् आयम्य शनैर् असून् & षड् ऋतूंश् च नमस्कुर्यात् % पितॄन् एव च मन्त्रवत् ॥ Mn_3.217[207M] // उदकं निनयेच् छेषं $ शनैः पिण्डान्तिके पुनः & अवजिघ्रेच् च तान् पिण्डान् % यथान्युप्तान् समाहितः ॥ Mn_3.218[208M] // पिण्डेभ्यस् त्व् अल्पिकां मात्रां $ समादाया7नुपूर्वशः [M: पिण्डेभ्यः स्वल्पिकां] & तान् एव विप्रान् आसीनान् % विधिवत् पूर्वम् आशयेत् ॥ Mn_3.219[209M] // ध्रियमाणे तु पितरि $ पूर्वेषाम् एव निर्वपेत् & विप्रवद् vÃ9पि तं श्राद्धे % स्वकं पितरम् आशयेत् [M: श्राद्धं] ॥ Mn_3.220[210M] // पिता यस्य निवृत्तः स्याज् $ जीवेच् cÃ7पि पितामहः [M: पिता यस्य तु वृत्तः स्याज्] & पितुः स नाम सङ्कीर्त्य % कीर्तयेत् प्रपितामहम् ॥ Mn_3.221[211M] // पितामहो वा तच्-छ्राद्धं $ भुञ्जीते7त्य् अब्रवीन् मनुः & कामं वा समनुज्ञातः % स्वयम् एव समाचरेत् ॥ Mn_3.222[212M] // तेषां दत्त्वा तु हस्तेषु $ स-पवित्रं तिलो1दकम् & तत्पिण्डाग्रं प्रयच्छेत % स्वधै9षाम् अस्त्व् इति ब्रुवन् [M: प्रयच्छेत् तु] ॥ Mn_3.223[213M] // पाणिभ्यां tÆ7पसंगृह्य $ स्वयम् अन्नस्य वर्धितम् [M: वर्द्धितम्] & विप्रान्तिके पितॄन् ध्यायन् % शनकैर् उपनिक्षिपेत् ॥ Mn_3.224[214M] // उभयोर् हस्तयोर् मुक्तं $ यद् अन्नम् उपनीयते & तद् विप्रलुम्पन्त्य् असुराः % सहसा दुष्ट-चेतसः ॥ Mn_3.225[215M] // गुणांश् च सूप-शाकाद्यान् $ पयो दधि घृतं मधु & विन्यसेत् प्रयतः पूर्वं % भूमाव् एव समाहितः ॥ Mn_3.226[216M] // भक्ष्यं भोज्यं च विविधं $ मूलानि च फलानि च & हृद्यानि cai7व मांसानि % पानानि सु-रभीणि च ॥ Mn_3.227[217M] // उपनीय तु तत् सर्वं $ शनकैः सुसमाहितः & परिवेषयेत प्रयतो % गुणान् सर्वान् प्रचोदयन् ॥ Mn_3.228[218M] // nÃ7स्रम् आपातयेज् जातु $ न कुप्येन् nÃ7नृतं वदेत् & न पादेन स्पृशेद् अन्नं % न cai7तद् अवधूनयेत् ॥ Mn_3.229[219M] // अस्रं गमयति प्रेतान् $ कोपो ऽरीन् अनृतं शुनः & पादस्पर्शस् तु रक्षांसि % दुष्कृतीन् अवधूननम् ॥ Mn_3.230[220M] // यद् यद् रोचेत विप्रेभ्यस् $ तत् तद् दद्याद् अमत्सरः & ब्रह्मोद्याश् च कथाः कुर्यात् % पितॄणाम् एतद् ईप्सितम् ॥ Mn_3.231[221M] // स्वाध्यायं श्रावयेत् पित्र्ये $ धर्मशास्त्राणि cai7व हि & आख्यानानी7तिहासांश् च % पुराणानि खिलानि च ॥ Mn_3.232[222M] // हर्षयेद् ब्राह्मणांस् तुष्टो $ भोजयेच् च शनैः-शनैः & अन्नाद्येना7सकृच् cai7तान् % गुणैश् च परिचोदयेत् ॥ Mn_3.233[223M] // व्रतस्थम् अपि दौहित्रं $ श्राद्धे यत्नेन भोजयेत् & कुतपं cÃ3सनं दद्यात् % तिलैश् च विकिरेन् महीम् ॥ Mn_3.234[224M] // त्रीणि श्राद्धे पवित्राणि $ दौहित्रः कुतपस् तिलाः & त्रीणि cÃ7त्र प्रशंसन्ति % शौचम् अक्रोधम् अत्वराम् ॥ Mn_3.235[225M] // अत्युष्णं सर्वम् अन्नं स्याद् $ भुञ्जीरंस् ते च वाग्यताः & न च द्विजातयो ब्रूयुर् % दात्रा पृष्टा हविर्गुणान् ॥ Mn_3.236[226M] // यावद् उष्मा भवत्य् अन्नं $ यावद् अश्नन्ति वाग्यताः & पितरस् तावद् अश्नन्ति % यावन् no7क्ता हविर्गुणाः ॥ Mn_3.237[227M] // यद् वेष्टित-शिरा भुङ्क्ते $ यद् भुङ्क्ते दक्षिणा-मुखः & so1पानत्कश् च यद् भुङ्क्ते % तद् वै रक्षांसि भुञ्जते ॥ Mn_3.238[228M] // चाण्डालश् च वराहश् च $ कुक्कुटः श्वा तथै9व च & रजस्वला च षण्ढश् च % ne8क्षेरन्न् अश्नतो द्विजान् ॥ Mn_3.239[229M] // होमे प्रदाने भोज्ये च $ यद् एभिर् अभिवीक्ष्यते & दैवे हविषि पित्र्ये वा % तद् गच्छत्य् अयथातथम् ॥ Mn_3.240[230M] // घ्राणेन सूकरो हन्ति $ पक्षवातेन कुक्कुटः [M: शूकरो] & श्वा तु दृष्टिनिपातेन % स्पर्शेणा7वरवर्णजः ॥ Mn_3.241[231M] // खञ्जो वा यदि वा काणो $ दातुः प्रेष्यो ऽपि वा भवेत् & हीना1तिरिक्त-गात्रो वा % तम् अप्य् अपनयेत् पुनः ॥ Mn_3.242[232M] // ब्राह्मणं भिक्षुकं vÃ9पि $ भोजनार्थम् उपस्थितम् & ब्राह्मणैर् अभ्यनुज्ञातः % शक्तितः प्रतिपूजयेत् ॥ Mn_3.243[233M] // सार्ववर्णिकम् अन्नाद्यं $ संनीया8प्लाव्य वारिणा & समुत्सृजेद् भुक्तवताम् % अग्रतो विकिरन् भुवि ॥ Mn_3.244[234M] // असंस्कृत-प्रमीतानां $ त्यागिनां कुलयोषिताम् & उच्छिष्टं भागधेयं स्याद् % दर्भेषु विकिरश् च यः ॥ Mn_3.245[235M] // उच्छेषणां भूमिगतम् $ अजिह्मस्या7शठस्य च & दासवर्गस्य तत् पित्र्ये % भागधेयं प्रचक्षते ॥ Mn_3.246[236M] // Ã-सपिण्डक्रियाकर्म $ द्विजातेः संस्थितस्य तु & अदैवं भोजयेच् छ्राद्धं % पिण्डम् एकं च निर्वपेत् ॥ Mn_3.247[237M] // सहपिण्डक्रियायां तु $ कृतायाम् अस्य धर्मतः & अनयै9vÃ8वृता कार्यं % पिण्डनिर्वपनं सुतैः ॥ Mn_3.248[238M] // श्राद्धं भुक्त्वा य उच्छिष्टं $ वृषलाय प्रयच्छति & स mƬho नरकं याति % कालसूत्रम् अवाक्शिराः ॥ Mn_3.249[239M] // श्राद्धभुग् वृषलीतल्पं $ तद् अहर् यो ऽधिगच्छति & तस्याः पुरीषे तं मासं % पितरस् तस्य शेरते ॥ Mn_3.250[240M] // पृष्ट्वा स्वदितम् इत्य् एवं $ तृप्तान् आचामयेत् ततः & आचान्तांश् cÃ7नुजानीयाद् % अभितो रम्यताम् इति ॥ Mn_3.251[241M] // स्वधा9स्त्व् इत्य् एव तं ब्रूयुर् $ ब्राह्मणास् तदनन्तरम् & स्वधाकारः परा ह्य् ëÅ÷ % सर्वेषु पितृकर्मसु ॥ Mn_3.252[242M] // ततो भुक्तवतां तेषाम् $ अन्नशेषं निवेदयेत् & यथा ब्रूयुस् तथा कुर्याद् % अनुज्ञातस् ततो द्विजैः ॥ Mn_3.253[243M] // पित्र्ये स्वदितम् इत्य् एव $ वाच्यं गोष्ठे तु सुशृतम् & संपन्नम् इत्य् अभ्युदये % दैवे रुचितम् इत्य् अपि [M: संपन्नम्] ॥ Mn_3.254[244M] // अपराह्णस् तथा दर्भा $ वास्तुसंपादनं तिलाः [M: संपादनं] & सृष्टिर् मृष्टिर् द्विजाश् cÃ7ग्र्याः % श्राद्धकर्मसु संपदः ॥ Mn_3.255[245M] // दर्भाः पवित्रं पूर्वाह्णो $ हविष्याणि च सर्वशः & पवित्रं यच् च पूर्वो1क्तं % विज्ञेया हव्यसंपदः ॥ Mn_3.256[246M] // मुन्य्-अन्नानि पयः सोमो $ मांसं यच् cÃ7नुपस्कृतम् & अक्सार-लवणं cai7व % प्रकृत्या हविर् उच्यते ॥ Mn_3.257[247M] // विसृज्य ब्राह्मणांस् तांस् तु $ नियतो वाग्यतः शुचिः [M: विसर्ज्य ब्राह्मनांस् तांस् तु प्रयतो विधिपूर्वकम्] & दक्षिणां दिशम् आकाङ्क्षन् % याचेते7मान् वरान् पितॄन् ॥ Mn_3.258[248M] // दातारो नो ऽभिवर्धन्तां $ वेदाः संततिर् एव च & श्रद्धा च नो मा व्यगमद् % बहुदेयं च नो ऽस्त्व् इति ॥ Mn_3.259[249M] // एवं निर्वपणं कृत्वा $ पिण्डांस् तांस् तदनन्तरम् & गां विप्रम् अजम् अग्निं वा % प्राशयेद् अप्सु वा क्षिपेत् ॥ Mn_3.260[250M] // पिण्डनिर्वपणं के चित् $ परस्ताद् एव कुर्वते & वयोभिः खादयन्त्य् अन्ये % प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ Mn_3.261[251M] // पति-व्रता धर्मपत्नी $ पितृपूजन-तत्परा & मध्यमं तु ततः पिण्डम् % अद्यात् सम्यक् सुतार्थिनी ॥ Mn_3.262[252M] // आयुष्मन्तं सुतं सूते $ यशो-मेधासमन्वितम् & धनवन्तं प्रजावन्तं % सात्त्विकं धार्मिकं तथा ॥ Mn_3.263[253M] // प्रक्साल्य हस्ताव् आचाम्य $ ज्ञातिप्रायं प्रकल्पयेत् & ज्ञातिभ्यः सत्कृतं दत्त्वा % बान्धवान् अपि भोजयेत् [M: दत्वा] ॥ Mn_3.264[254M] // उच्छेषणं तु तत् तिष्ठेद् $ यावद् विप्रा विसर्जिताः [K:यत् तिष्ठेद्] & ततो गृहबलिं कुर्याद् % इति धर्मो व्यवस्थितः ॥ Mn_3.265[255M] // हविर् यच् चिररात्राय $ यच् cÃ8नन्त्याय कल्पते & पितृभ्यो विधिवद् दत्तं % तत् प्रवक्ष्याम्य् अशेषतः ॥ Mn_3.266[256M] // तिलैर् व्रीहि-यवैर् mëair $ अद्भिर् मूल-फलेन वा & दत्तेन मासं तृप्यन्ति % विधिवत् पितरो नृनाम् ॥ Mn_3.267[257M] // द्वौ मासौ मत्स्यमांसेन $ त्रीन् मासान् हारिणेन तु & औरभ्रेणा7थ चतुरः % शाकुनेना7थ पञ्च वै ॥ Mn_3.268[258M] // षण्मासांश् छागमांसेन $ पार्षतेन च सप्त वै & अष्टाव् एनस्य मांसेन % रौरवेण नवै7व तु [M: ऐणेयमांसेन] ॥ Mn_3.269[259M] // दशमासांस् तु तृप्यन्ति $ वराह-महिषामिषैः & शश-कूर्मयोस् तु मांसेन % मासान् एकादशै7व तु ॥ Mn_3.270[260M] // संवत्सरं तु गव्येन $ पयसा पायसेन च [M: संवत्सरे] & वार्ध्रीणसस्य मांसेन % तृप्तिर् द्वादशवार्षिकी ॥ Mn_3.271[261M] // कालशाकं महाशल्काः $ खङ्ग-लोहामिषं मधु & आनन्त्यायै7व कल्प्यन्ते % मुन्य्-अन्नानि च सर्वशः ॥ Mn_3.272[262M] // यत् किं चिन् मधुना मिश्रं $ प्रदद्यात् तु त्रयोदशीम् & तद् अप्य् अक्षयम् एव स्याद् % वर्षासु च मघासु च ॥ Mn_3.273[263M] // अपि नः स कुले भूयाद् $ यो नो दद्यात् त्रयोदशीम् & पायसं मधु-सर्पिर्भ्यां % प्राक् छाये कुञ्जरस्य च ॥ Mn_3.274[264M] // यद् यद् ददाति विधिवत् $ सम्यक् श्रद्धासमन्वितः & तत् तत् पितॄणां भवति % परत्रा7नन्तम् अक्षयम् ॥ Mn_3.275[265M] // कृष्णपक्षे दशम्यादौ $ वर्जयित्वा चतुर्दशीम् & श्राद्धे प्रशस्तास् तिथयो % यथै9ता न तथे9तराः ॥ Mn_3.276[266M] // युक्षु कुर्वन् दिनर्क्षेषु $ सर्वान् कामान् समश्नुते & अयुक्षु तु पितॄन् सर्वान् % प्रजां प्राप्नोति पुष्कलाम् ॥ Mn_3.277[267M] // यथा cai7vÃ7परः पक्षः $ पूर्वपक्षाद् विशिष्यते & तथा श्राद्धस्य पूर्वाह्णाद् % अपराह्णो विशिष्यते ॥ Mn_3.278[268M] // प्राचीनावीतिना सम्यग् $ अपसव्यम् अतन्द्रिणा & पित्र्यम् आ निधनात् कार्यं % विधिवद् दर्भ-पाणिना ॥ Mn_3.279[269M] // रात्रौ श्राद्धं न कुर्वीत $ राक्षसी कीर्तिता हि सा & संध्ययोर् उभयोश् cai7व % सूर्ये cai7vÃ7चिरो1दिते ॥ Mn_3.280[270M] // अनेन विधिना श्राद्धं $ त्रिर् अब्दस्ये7ह निर्वपेत् & हेमन्त-ग्रीष्म-वर्षासु % päcayaj¤ikam अन्वहम् ॥ Mn_3.281[271M] // न पैतृयज्ञियो होमो $ लौकिके ऽग्नौ विधीयते & न दर्शेन विना श्राद्धम् % आहिता1ग्नेर् द्विजन्मनः ॥ Mn_3.282[272M] // यद् एव तर्पयत्य् अद्भिः $ पितॄन् स्नात्वा द्विजोत्तमः & तेनै7व कृत्स्नम् आप्नोति % पितृयज्ञक्रियाफलम् ॥ Mn_3.283[273M] // वसून् वदन्ति तु पितॄन् $ रुद्रांश् cai7व पितामहान् & प्रपितामहांस् तथा0दित्यान् % श्रुतिर् एषा सनातनी ॥ Mn_3.284[274M] // विघसाशी भवेन् नित्यं $ नित्यं vÃ9मृत-भोजनः & विघसो भुक्तशेषं तु % यज्ञशेषं तथा9मृतम् ॥ Mn_3.285[275M] // एतद् वो ऽभिहितं सर्वं $ विधानं päcayaj¤ikam & द्विजातिमुख्यवृत्तीनां % विधानं श्रूयताम् इति ॥ Mn_3.286[276M] // चतुर्थम् आयुषो भागम् $ उषित्वा0द्यं गुरौ द्विजाः & द्वितीयम् आयुषो भागं % कृत-दारो गृहे वसेत् ॥ Mn_4.1 ॥ अद्रोहेणै7व भूतानाम् $ अल्पद्रोहेण वा पुनः & या वृत्तिस् तां समास्थाय % विप्रो जीवेद् अनापदि ॥ Mn_4.2 ॥ यात्रामात्रप्रसिद्ध्य्-अर्थं $ स्वैः कर्मभिर् अगर्हितैः & अक्लेशेन शरीरस्य % कुर्वीत धनसंचयम् ॥ Mn_4.3 ॥ ­tÃ1मृताभ्यां जीवेत् तु $ मृतेन प्रमृतेन वा & सत्या1नृताभ्याम् अपि वा % न श्ववृत्त्या कदा चन ॥ Mn_4.4 ॥ ऋतम् उञ्छ-शिलं ज्ञेयम् $ अमृतं स्याद् अयाचितम् & मृतं तु याचितं भैक्षं % प्रमृतं कर्षणं स्मृतम् ॥ Mn_4.5 ॥ सत्या1नृतं तु वाणिज्यं $ तेन cai7vÃ7पि जीव्यते & सेवा श्ववृत्तिर् आख्याता % तस्मात् तां परिवर्जयेत् ॥ Mn_4.6 ॥ कुसूल-धान्यको वा स्यात् $ कुम्भी-धान्यक एव वा & त्र्यहै1हिको vÃ9पि भवेद् % अश्वस्तनिक एव वा ॥ Mn_4.7 ॥ चतुर्णाम् अपि cai7तेषां $ द्विजानां गृहमेधिनाम् & ज्यायान् परः परो ज्ञेयो % धर्मतो लोकजित्तमः ॥ Mn_4.8 ॥ षट्-कर्मै7को भवत्य् एषां $ त्रिभिर् अन्यः प्रवर्तते & द्वाभ्याम् एकश् चतुर्थस् तु % ब्रह्मसत्त्रेण जीवति ॥ Mn_4.9 ॥ वर्तयंश् च शिलो1ञ्छाभ्याम् $ अग्निहोत्र-परायणः & इष्टीः पार्वायणान्तीयाः % केवला निर्वपेत् सदा ॥ Mn_4.10 ॥ न लोकवृत्तं वर्तेत $ वृत्तिहेतोः कथं चन & अजिह्माम् अशथां शुद्धां % जीवेद् ब्राह्मणजीविकाम् ॥ Mn_4.11 ॥ संतोषं परम् आस्थाय $ सुखार्थी संयतो भवेत् & संतोष-मूलं हि सुखं % दुःख-मूलं विपर्ययः ॥ Mn_4.12 ॥ अतो ऽन्यतमया वृत्त्या $ जीवंस् तु स्नातको द्विजः & स्वर्गा3युष्य-यशस्यानि % व्रताणी7मानि धारयेत् [M: स्वर्ग्या3युष्य-] ॥ Mn_4.13 ॥ वेदो1दितं स्वकं कर्म $ नित्यं कुर्याद् अतन्द्रितः & तद् धि कुर्वन् यथाशक्ति % प्राप्नोति परमां गतिम् ॥ Mn_4.14 ॥ ne8हेता7र्थान् प्रसङ्गेन $ न विरुद्धेन कर्मणा & न विद्यमानेष्व् अर्थेषु % nÃ8र्त्याम् अपि यतस् ततः [M: न कल्पमानेष्व् अर्थेषु] ॥ Mn_4.15 ॥ इन्द्रियार्थेषु सर्वेषु $ न प्रसज्येत कामतः & अतिप्रसक्तिं cai7तेषां % मनसा संनिवर्तयेत् ॥ Mn_4.16 ॥ सर्वान् परित्यजेद् अर्थान् $ स्वाध्यायस्य विरोधिनः & यथा तथा9ध्यापयंस् तु % सा ह्य् अस्य कृतकृत्यता ॥ Mn_4.17 ॥ वयसः कर्मणो ऽर्थस्य $ श्रुतस्या7भिजनस्य च & वेष-वाग्-बुद्धि-सारूप्यम् % आचरन् विचरेद् इह ॥ Mn_4.18 ॥ बुद्धि-वृद्धि-कराण्य् आशु $ धन्यानि च हितानि च & नित्यं शास्त्राण्य् अवेक्षेत % निगमांश् cai7व वैदिकान् ॥ Mn_4.19 ॥ यथा यथा हि पुरुषः $ शास्त्रं समधिगच्छति & तथा तथा विजानाति % विज्ञानं cÃ7स्य रोचते ॥ Mn_4.20 ॥ ऋषियज्ञं देवयज्ञं $ भूतयज्ञं च सर्वदा & नृयज्ञं पितृयज्ञं च % यथाशक्ति न हापयेत् ॥ Mn_4.21 ॥ एतान् एके महायज्ञान् $ यज्ञशास्त्रविदो जनाः & अनीहमानाः सततम् % इन्द्रियेष्व् एव जुह्वति ॥ Mn_4.22 ॥ वाच्य् एके जुह्वति प्राणं $ प्राणे वाचं च सर्वदा & वाचि प्राणे च पश्यन्तो % यज्ञनिर्वृत्तिम् अक्षयाम् ॥ Mn_4.23 ॥ ज्ञानेनै7vÃ7परे विप्रा $ यजन्त्य् एतैर् मखैः सदा [M: यजन्ते तैर् मखैः सदा] & ज्ञान-मूलां क्रियाम् एषां % पश्यन्तो ज्ञानचक्षुषा ॥ Mn_4.24 ॥ अग्निहोत्रं च जुहुयाद् $ आद्य्-अन्ते द्यु-निशोः सदा & दर्शेन cÃ7र्धमासान्ते % पौर्णामासेन cai7व हि ॥ Mn_4.25 ॥ सस्यान्ते नवसस्ये1ष्ट्या $ तथा र्त्व्-अन्ते द्विजो ऽध्वरैः & पशुना त्व् अयनस्या8दौ % समान्ते सौमिकैर् मखैः [M: अयनान्ते तु समांते] ॥ Mn_4.26 ॥ nÃ7निष्ट्वा नवसस्ये1ष्ट्या $ पशुना cÃ7ग्निमान् द्विजः & नवान्नम् अद्यान् मांसं वा % दीर्घम् आयुर् जिजीविषुः ॥ Mn_4.27 ॥ नवेना7नर्चिता ह्य् अस्य $ पशुहव्येन cÃ7ग्नयः & प्राणान् evÃ7त्तुम् इच्छन्ति % नवान्ना3मिषगर्धिनः ॥ Mn_4.28 ॥ आसना1शन-शय्याभिर् $ अद्भिर् मूल-फलेन वा & nÃ7स्य कश् चिद् वसेद् गेहे % शक्तितो ऽनर्चितो ऽतिथिः ॥ Mn_4.29 ॥ pëÃï¬ino विकर्मस्थान् $ बैडाल-vratikä शठान् & हैतुकान् बक-वृत्तींश् च % वाङ्-गात्रेणा7पि nÃ7र्चयेत् ॥ Mn_4.30 ॥ वेदविद्या-व्रत-snÃtä $ श्रोत्रियान् गृहमेधिनः & पूजयेद् धव्य-कव्येन % विपरीतांश् च वर्जयेत् ॥ Mn_4.31 ॥ शक्तितो ऽपचमानेभ्यो $ दातव्यं गृहमेधिना & संविभागश् च भूतेभ्यः % कर्तव्यो ऽनुपरोधतः ॥ Mn_4.32 ॥ राजतो धनम् अन्विच्छेत् $ संसीदन् स्नातकः क्षुधा & याज्या1न्तेवासिनोर् vÃ9पि % न त्व् अन्यत इति स्थितिः ॥ Mn_4.33 ॥ न सीदेत् स्नातको विप्रः $ क्षुधा शक्तः कथं चन & न जीर्ण-मलवद्-वासा % भवेच् च विभवे सति ॥ Mn_4.34 ॥ कॢप्तकेश-नख-श्मश्रुर् $ दान्तः शुक्ला1म्बरः शुचिः & स्वाध्याये cai7व युक्तः स्यान् % नित्यम् आत्महितेषु च ॥ Mn_4.35 ॥ वैणवीं धारयेद् यष्टिं $ so1दकं च कमण्डलुम् & यज्ञोपवीतं वेदं च % शुभं रौक्मे च कुण्डले ॥ Mn_4.36 ॥ ne8क्षेतो7द्यन्तम् आदित्यं $ nÃ7स्तं यान्तं कदा चन & no7पसृष्टं न वारिस्थं % न मध्यं नभसो गतम् ॥ Mn_4.37 ॥ न लङ्घयेद् वत्सतन्त्रीं $ न प्रधावेच् च वर्षति & न co7दके निरीक्षेत % स्वरूपम् इति धारणा ॥ Mn_4.38 ॥ मृदं गां दैवतं विप्रं $ घृतं मधु चतुष्पथम् & प्रदक्षिणानि कुर्वीत % प्रज्ञातांश् च वनस्पतीन् ॥ Mn_4.39 ॥ no7पगच्छेत् प्रमत्तो ऽपि $ स्त्रियम् आर्तवदर्शने & समानशयने cai7व % न शयीत तया सह ॥ Mn_4.40 ॥ रजसा9भिप्लुतां नारीं $ नरस्य ह्य् उपगच्छतः & प्रज्ञा तेजो बलं चक्षुर् % आयुश् cai7व प्रहीयते ॥ Mn_4.41 ॥ तां विवर्जयतस् तस्य $ रजसा समभिप्लुताम् & प्रज्ञा तेजो बलं चक्षुर् % आयुश् cai7व प्रवर्धते ॥ Mn_4.42 ॥ nÃ7श्नीयाद् भार्यया सार्धं $ nai7नाम् ईक्षेत cÃ7श्नतीम् & क्षुवतीं जृम्भमाणां वा % न cÃ8सीनां यथासुखम् ॥ Mn_4.43 ॥ nÃ7ञ्जयन्तीं स्वके नेत्रे $ न cÃ7भ्यक्ताम् अनावृताम् & न पश्येत् प्रसवन्तीं च % तेजस्-कामो द्विजोत्तमः ॥ Mn_4.44 ॥ nÃ7न्नम् अद्याद् एकवासा $ न नग्नः स्नानम् आचरेत् & न मूत्रं पथि कुर्वीत % न भस्मनि न गोव्रजे ॥ Mn_4.45 ॥ न फालकृष्टे न जले $ न चित्यां न च पर्वते & न जीर्णदेवायतने % न वल्मीके कदा चन ॥ Mn_4.46 ॥ न स-सत्त्वेषु गर्तेषु $ न गच्छन्न् अपि न स्थितः & न नदीतीरम् आसाद्य % न च पर्वतमस्तके ॥ Mn_4.47 ॥ वाय्व्-अग्नि-विप्रम् आदित्यम् $ अपः पश्यंस् तथै9व गाः & न कदा चन कुर्वीत % विण्-मूत्रस्य विसर्जनम् ॥ Mn_4.48 ॥ तिरस्कृत्यो7च्चरेत् këÂha- $ लोष्ठ-पत्र-तृणा3दिना [M: तृणादि च] & नियम्य प्रयतो वाचं % संवीताङ्गो ऽवगुण्ठितः ॥ Mn_K4.49[50M] // मूत्रो1च्चार-समुत्सर्गं $ दिवा कुर्याद् उदङ्-मुखः & दक्षिणा2भिमुखो रात्रौ % संध्यायोश् च यथा दिवा ॥ Mn_K4.50[51M] // छायायाम् अन्धकारे वा $ रात्राव् अहनि वा द्विजः & यथासुख-मुखः कुर्यात् % प्राणबाध-भयेषु च ॥ Mn_K4.51[52M] // प्रत्य्-अग्निं प्रति-सूर्यं च $ प्रति-सोमो1दक-द्विजम् & प्रति-गु प्रति-वातं च % प्रज्ञा नश्यति मेहतः [K:प्रति-गां प्रति-वातं] ॥ Mn_K4.52[49M] // nÃ7ग्निं मुखेनो7पधमेन् $ नग्नां ne8क्षेत च स्त्रियम् & nÃ7मेध्यं प्रक्षिपेद् अग्नौ % न च पादौ प्रतापयेत् ॥ Mn_4.53 ॥ अधस्तान् no7पदध्याच् च $ न cai7नम् अभिलङ्घयेत् & न cai7नं पादतः कुर्यान् % न प्राणा3बाधम् आचरेत् ॥ Mn_4.54 ॥ nÃ7श्नीयात् संधिवेलायां $ न गच्छेन् nÃ7पि संविशेत् & न cai7व प्रलिखेद् भूमिं % nÃ8त्मनो ऽपहरेत् स्रजम् ॥ Mn_4.55 ॥ nÃ7प्सु मूत्रं पुरीषं वा $ ष्ठीवनं वा समुत्सृजेत् & अमेध्यलिप्तम् अन्यद् वा % लोहितं वा विषाणि वा ॥ Mn_4.56 ॥ nai7कः सुप्याच् छून्यगेहे $ न श्रेयांसं प्रबोधयेत् [शून्यगृहे स्वप्यान्] & no7दक्यया9bhibhëeta % यज्ञं गच्छेन् न cÃ7वृतः ॥ Mn_4.57 ॥ अग्न्यगारे गवां गोष्ठे $ ब्राह्मणानां च संनिधौ & स्वाध्याये भोजने cai7व % दक्षिनं पाणिम् उद्धरेत् ॥ Mn_4.58 ॥ न वारयेद् गां धयन्तीं $ न cÃ8चक्षीत कस्य चित् & न दिवी7न्द्रायुधं दृष्ट्वा % कस्य चिद् दर्शयेद् बुधः ॥ Mn_4.59 ॥ nÃ7धर्मिके वसेद् ग्रामे $ न व्याधि-बहुले भृशम् & nai7कः प्रपद्येता7ध्वानं % न चिरं पर्वते वसेत् ॥ Mn_4.60 ॥ न शूद्रराज्ये निवसेन् $ nÃ7धार्मिकजनावृते & न pëaï¬igaïÃkrÃnte % no7पस्षृटे ऽन्त्यजैर् नृभिः ॥ Mn_4.61 ॥ न भुञ्जीतो7द्धृत-स्नेहं $ nÃ7तिसौहित्यम् आचरेत् & nÃ7तिप्रगे nÃ7तिसायं % न सायं प्रातर्-आशितः ॥ Mn_4.62 ॥ न कुर्वीत वृथाचेष्टां $ न वार्य् अञ्जलिना पिबेत् & no7त्सङ्गे भक्षयेद् भक्ष्यान् % न जातु स्यात् कुतूहली ॥ Mn_4.63 ॥ न नृत्येद् अथ वा गायेन् $ न वादित्राणि वादयेत्] [M: न नृत्येन् nai7व गायेच् च न वादित्राणि वादयेत्] & nÃ8स्फोटयेन् न च क्ष्वेडेन् % न च रक्तो विरावयेत् [M: न च रक्तो विरोधयेत्] ॥ Mn_4.64 ॥ न पादौ धावयेत् कांस्ये $ कदा चिद् अपि भाजने & न भिन्नभाण्डे भुञ्जीत % न भावप्रतिदूषिते ॥ Mn_4.65 ॥ उपानहौ च वासश् च $ धृतम् अन्यैर् न धारयेत् & उपवीतम् अलङ्कारं % स्रजं करकम् एव च ॥ Mn_4.66 ॥ nÃ7विनीतैर् भजेद् धुर्यैर् $ न च क्षुध्-व्याधि-pŬitai÷ [M: nÃ7विनीतैर् व्रजेद्] & न भिन्न-शृङ्गा1क्षि-खुरैर् % न वालधिविरूपितैः ॥ Mn_4.67 ॥ विनीतैस् तु व्रजेन् नित्यम् $ आशुगैर् लक्षणान्वितैः & वर्ण-रूपो1पसंपन्नैः % प्रतोदेना8तुदन् भृशम् [M: प्रतोदेना8क्षिपन्] ॥ Mn_4.68 ॥ बालातपः प्रेतधूमो $ वर्ज्यं भिन्नं तथा0सनम् & न छिन्द्यान् नख-रोमाणि % दन्तैर् no7त्पाटयेन् नखान् [M: न च्छिन्द्यान्] ॥ Mn_4.69 ॥ न मृल्-लोष्ठं च मृद्नीयान् $ न छिन्द्यात् करजैस् तृणम् [M: च्छिन्द्यात्] & न कर्म निष्फलं कुर्यान् % nÃ8यत्याम् असुखो1दयम् ॥ Mn_4.70 ॥ लोष्ठमर्दी तृणच्छेदी $ नखखादी च यो नरः & स विनाशं व्रजत्य् आशु % सूचका9शुचिर् एव च [M: सूचको ऽशुचिर् एव च] ॥ Mn_4.71 ॥ न विगर्ह्य कथां कुर्याद् $ बहिर् माल्यं न धारयेत् [M: न विगृह्य कथां कुर्याद्] & गवां च यानं पृष्ठेन % सर्वथै9व विगर्हितम् ॥ Mn_4.72 ॥ अद्वारेण च nÃ7तीयाद् $ ग्रामं वा वेश्म vÃ0वृतम् & रात्रौ च वृक्षमूलानि % दूरतः परिवर्जयेत् ॥ Mn_4.73 ॥ nÃ7क्षैर् दीव्येत् कदा चित् तु $ स्वयं no7पानहौ हरेत् & शयनस्थो न भुञ्जीत % न पाणिस्थं न cÃ8सने ॥ Mn_4.74 ॥ सर्वं च तिलसंबद्धं $ nÃ7द्याद् अस्तम् इते रवौ & न च नग्नः शयीते7ह % न co7च्छिष्टः क्व चिद् व्रजेत् ॥ Mn_4.75 ॥ आर्द्र-पादस् तु भुञ्जीत $ nÃ8र्द्र-पादस् तु संविशेत् & आर्द्र-पादस् तु भुञ्जानो % दीर्घम् आयुर् अवाप्नुयात् ॥ Mn_4.76 ॥ अचक्षुर्विषयं दुर्गं $ न प्रपद्येत कर्हि चित् & न विण्-मूत्रम् उदीक्षेत % न बाहुभ्यां नदीं तरेत् ॥ Mn_4.77 ॥ अधितिष्ठेन् न केशांस् तु $ न भस्मा1स्थि-कपालिकाः & न कार्पासा1स्थि न तुषान् % दीर्घम् आयुर् जिजीविषुः ॥ Mn_4.78 ॥ न संवसेच् च पतितैर् $ न चाण्डालैर् न पुल्कसैः & न मूर्खैर् nÃ7वलिप्तैश् च % nÃ7न्त्यैर् nÃ7न्त्यावसायिभिः ॥ Mn_4.79 ॥ न शूद्राय मतिं दद्यान् $ no7च्छिष्टं न हविष्कृतम् & न cÃ7syo7पदिशेद् धर्मं % न cÃ7स्य व्रतम् आदिशेत् ॥ Mn_4.80 ॥ यो ह्य् अस्य धर्मम् आचष्टे $ यश् cai7vÃ8दिशति व्रतम् & सो ऽसंवृतं नाम तमः % सह तेनै7व मज्जति ॥ Mn_4.81 ॥ न संहताभ्यां पाणिभ्यां $ कण्डूयेद् आत्मनः शिरः & न स्पृशेच् cai7तद् उच्छिष्टो % न च स्नायाद् विना ततः ॥ Mn_4.82 ॥ केशग्रहान् प्रहारांश् च $ शिरस्य् एतान् विवर्जयेत् & शिरःस्नातश् च तैलेन % nÃ7ङ्गं किं चिद् अपि स्पृशेत् ॥ Mn_4.83 ॥ न राज्ञः प्रतिगृह्णीयाद् $ अराजन्यप्रसूतितः & सूना-चक्र-ध्वजवतां % वेशेनै7व च जीवताम् ॥ Mn_4.84 ॥ दशसूना-समं चक्रं $ दशचक्र-समो ध्वजः & दशध्वज-समो वेशो % दशवेश-समो नृपः ॥ Mn_4.85 ॥ दश सूणासहस्राणि $ यो वाहयति सौनिकः & तेन तुल्यः स्मृतो राजा % घोरस् तस्य प्रतिग्रहः ॥ Mn_4.86 ॥ यो राज्ञः प्रतिगृह्णाति $ लुब्धस्यो7च्छास्त्रवर्तिनः & स पर्यायेण याती7मान् % नरकान् एकविंशतिम् ॥ Mn_4.87 ॥ तामिस्रम् अन्धतामिस्रं $ महारौरव-रौरवौ & नरकं कालसूत्रं च % महानरकम् एव च ॥ Mn_4.88 ॥ संजीवनं महावीचिं $ तपनं संप्रतापनम् & संहातं च स-काकोलं % कुड्मलं प्रतिमूर्तिकम् [M: पूतिमृत्तिकम्] ॥ Mn_4.89 ॥ लोहशङ्कुम् ऋजीषं च $ पन्थानं शाल्मलीं नदीम् & असिपत्रवनं cai7व % लोहदारकम् एव च ॥ Mn_4.90 ॥ एतद् विदन्तो विद्वांसो $ ब्राह्मणा ब्रह्मवादिनः & न राज्ञः प्रतिगृह्णन्ति % प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ Mn_4.91 ॥ ब्राह्मे मुहूर्ते बुध्येत $ धर्मा1र्थौ cÃ7नुचिन्तयेत् & कायक्लेशांश् च तन्-मूलान् % वेदतत्त्वार्थम् एव च ॥ Mn_4.92 ॥ उत्थाया8वश्यकं कृत्वा $ कृत-शौचः समाहितः & पूर्वां संध्यां जपंस् तिष्ठेत् % स्वकाले cÃ7परां चिरम् ॥ Mn_4.93 ॥ ऋषयो दीर्घसंध्यत्वाद् $ दीर्घम् आयुर् अवाप्नुयुः & प्रज्ञां यशश् च कीर्तिं च % ब्रह्मवर्चसम् एव च ॥ Mn_4.94 ॥ श्रावण्यां प्रौष्ठपद्यां vÃ9प्य् $ उपाकृत्य यथाविधि & युक्तश् छन्दांस्य् अधीयीत % मासान् विप्रो ऽर्धपञ्चमान् ॥ Mn_4.95 ॥ पुष्ये तु छन्दसां कुर्याद् $ बहिर् उत्सर्जनं द्विजः & माघशुक्लस्य वा प्राप्ते % पूर्वाह्णे प्रथमे ऽहनि ॥ Mn_4.96 ॥ यथाशास्त्रं तु कृत्वै9वम् $ उत्सर्गं छन्दसां बहिः & विरमेत् पक्षिणीं रात्रिं % तद् एवै7कम् अहर्-निशम् ॥ Mn_4.97 ॥ अत ऊर्ध्वं तु छन्दांसि $ शुक्लेषु नियतः पठेत् & वेदाङ्गानि च सर्वाणि % कृष्णपक्षेषु संपठेत् ॥ Mn_4.98 ॥ nÃ7विस्पष्टम् अधीयीत $ न शूद्रजनसन्निधौ & न निशान्ते परिश्रान्तो % ब्रह्मा7धीत्य पुनः स्वपेत् ॥ Mn_4.99 ॥ यथो2दितेन विधिना नित्यं $ छन्दस्कृतं पठेत् & ब्रह्म छन्दस्कृतं cai7व % द्विजो युक्तो ह्य् अनापदि ॥ Mn_4.100 ॥ इमान् नित्यम् अनध्यायान् $ अधीयानो विवर्जयेत् & अध्यापनं च कुर्वाणः % शिष्याणां विधिपूर्वकम् ॥ Mn_4.101 ॥ कर्णश्रवे ऽनिले रात्रौ $ दिवा पांसुसमूहने & एतौ वर्षास्व् अनध्यायाव् % अध्यायज्ञाः प्रचक्षते ॥ Mn_4.102 ॥ विद्युत्-स्तनित-वर्षेषु $ महो2ल्कानां च संप्लवे & आकालिकम् अनध्यायम् % एतेषु मनुर् अब्रवीत् ॥ Mn_4.103 ॥ एतांस् त्व् अभ्युदितान् विद्याद् $ यदा प्रादुष्कृताग्निषु & तदा विद्याद् अनध्यायम् % अनृतौ cÃ7भ्रदर्शने ॥ Mn_4.104 ॥ निर्घाते भूमिचलने $ ज्योतिषां co7पसर्जने & एतान् आकालिकान् विद्याद् % अनध्यायान् ऋताव् अपि ॥ Mn_4.105 ॥ प्रादुष्कृतेष्व् अग्निषु तु $ विद्युत्-स्तनित-निःस्वने & स-ज्योतिः स्याद् अनध्यायः % शेषे रात्रौ यथा दिवा ॥ Mn_4.106 ॥ नित्या1नध्याय एव स्याद् $ ग्रामेषु नगरेषु च & धर्मनैपुण्य-कामानां % पूतिगन्धे च सर्वदा [M: सर्वशः] ॥ Mn_4.107 ॥ अन्तर्गत-शवे ग्रामे $ वृषलस्य च सन्निधौ & अनध्यायो रुद्यमाने % समवाये जनस्य च ॥ Mn_4.108 ॥ उदके मध्यरात्रे च $ विण्-मूत्रस्य विसर्जने & उच्छिष्टः श्राद्धभुक् cai7व % मनसा9पि न चिन्तयेत् ॥ Mn_4.109 ॥ प्रतिगृह्य द्विजो विद्वान् $ एकोद्दिष्टस्य केतनम्] [M: एकोद्दिष्ट-निकेतनम्] & त्र्यहं न कीर्तयेद् ब्रह्म % राज्ञो राहोश् च सूतके ॥ Mn_4.110 ॥ यावद् एकानुदिष्टस्य $ गन्धो लेपश् च तिष्ठति & विप्रस्य विदुषो देहे % तावद् ब्रह्म न कीर्तयेत् ॥ Mn_4.111 ॥ शयानः प्रौढ-पादश् च $ कृत्वा cai7vÃ7वसक्थिकाम् & nÃ7धीयीता8मिषं जग्ध्वा % सूतकान्नाद्यम् एव च ॥ Mn_4.112 ॥ नीहारे बाणशब्दे च $ संध्ययोर् एव co7भयोः & अमावास्या-चतुर्दश्योः % पौर्णमास्य्-अष्टकासु च ॥ Mn_4.113 ॥ अमावास्या गुरुं हन्ति $ शिष्यं हन्ति चतुर्दशी & ब्रह्मा7ष्टक-पौर्णमास्यौ % तस्मात् ताः परिवर्जयेत् ॥ Mn_4.114 ॥ पांसुवर्षे दिशां दाहे $ गोमायुविरुते तथा & श्व-खरो1ष्ट्रे च रुवति % पङ्क्तौ च न पठेद् द्विजः ॥ Mn_4.115 ॥ nÃ7धीयीत श्मशानान्ते $ ग्रामान्ते गोव्रजे ऽपि वा & वसित्वा मैथुनं वासः % श्राद्धिकं प्रतिगृह्य च ॥ Mn_4.116 ॥ प्राणि वा यदि vÃ9प्राणि $ यत् किं चिच् छ्राद्धिकं भवेत् & तद् आलभ्या7प्य् अनध्यायः % पाण्य्-आस्यो हि द्विजः स्मृतः ॥ Mn_4.117 ॥ चोरैर् उपद्रुते ग्रामे $ संभ्रमे cÃ7ग्निकारिते [M: चौरैर् उपप्लुते, संभ्रमे] & आकालिकम् अनध्यायं % विद्यात् सर्वाद्भुतेषु च ॥ Mn_4.118 ॥ उपाकर्मणि co7त्सर्गे $ त्रिरात्रं क्षेपणं स्मृतम् & अष्टकासु त्व् अहोरात्रम् % ऋत्वन्तासु च रात्रिषु ॥ Mn_4.119 ॥ nÃ7धीयीता7श्वम् ÃrƬho $ न वृक्षं न च हस्तिनम् & न नावं न खरं no7ष्ट्रं % ne7रिणस्थो न यानगः ॥ Mn_4.120 ॥ न विवादे न कलहे $ न सेनायां न संगरे & न भुक्तमात्रे nÃ7जीर्णे % न वमित्वा न शुक्तके ॥ Mn_4.121 ॥ अतिथिं cÃ7ननुज्ञाप्य $ मारुते वाति वा भृशम् & रुधिरे च स्रुते गात्राच् % छस्त्रेण च परिक्षते ॥ Mn_4.122 ॥ सामध्वनाव् ऋग्-यजुषी $ nÃ7धीयीत कदा चन & वेदस्या7धीत्य vÃ9प्य् अन्तम् % आरण्यकम् अधीत्य च ॥ Mn_4.123 ॥ ऋग्वेदो देव-दैवत्यो $ यजुर्वेदस् तु मानुषः & सामवेदः स्मृतः पित्र्यस् % तस्मात् तस्या7शुचिर् ध्वनिः ॥ Mn_4.124 ॥ एतद् विद्वन्तो विद्वांसस् $ त्रयीनिष्कर्षम् अन्वहम् & क्रमतः पूर्वम् अभ्यस्य % पश्चाद् वेदम् अधीयते ॥ Mn_4.125 ॥ पशु-मण्डूक-मार्जार- $ श्व-सर्प-नकुला3खुभिः & अन्तरागमने विद्याद् % अनध्यायम् अहर्-निशम् ॥ Mn_4.126 ॥ द्वाव् एव वर्जयेन् नित्यम् $ अनध्यायौ प्रयत्नतः & स्वाध्यायभूमिं cÃ7शुद्धम् % आत्मानं cÃ7शुचिं द्विजः ॥ Mn_4.127 ॥ अमावास्याम् अष्टमीं च $ पौर्णमासीं चतुर्दशीम् & ब्रह्मचारी भवेन् नित्यम् % अप्य् ऋतौ स्नातको द्विजः ॥ Mn_4.128 ॥ न स्नानम् आचरेद् भुक्त्वा $ nÃ8तुरो न महानिशि & न वासोभिः सहा7जस्रं % nÃ7विज्ञाते जलाशये ॥ Mn_4.129 ॥ देवतानां गुरो राज्ञः $ स्नातका3चार्ययोस् तथा & nÃ8क्रामेत् कामतश् छायां % बभ्रुणो दीक्षितस्य च ॥ Mn_4.130 ॥ मध्यंदिने ऽर्धरात्रे च $ श्राद्धं भुक्त्वा च sÃ3मिषम् & संध्ययोर् उभयोश् cai7व % न सेवेत चतुष्पथम् ॥ Mn_4.131 ॥ उद्वर्तनम् अपस्नानं $ विण्-मूत्रे रक्तम् एव च & श्लेश्म-निष्ठ्यूत-वान्तानि % nÃ7धितिष्ठेत् तु कामतः ॥ Mn_4.132 ॥ वैरिणं no7पसेवेत $ सहायं cai7व वैरिणः & अधार्मिकं तस्करं च % परस्यै7व च योषितं ॥ Mn_4.133 ॥ न hÅ8दृशम् अनायुष्यं $ लोके किं चन विद्यते & यादृशं पुरुषस्ये7ह % परदारो1पसेवनम् ॥ Mn_4.134 ॥ क्षत्रियं cai7व सर्पं च $ ब्राह्मणं च बहु-श्रुतम् & nÃ7वमन्येत वै भूष्णुः % कृशान् अपि कदा चन ॥ Mn_4.135 ॥ एतत् त्रयं हि पुरुषं $ निर्दहेद् अवमानितम् & तस्माद् एतत् त्रयं नित्यं % nÃ7वमन्येत बुद्धिमान् ॥ Mn_4.136 ॥ nÃ8त्मानम् अवमन्येत $ पुर्वाभिर् असमृद्धिभिः & आ मृत्योः श्रियम् अन्विच्छेन् % nai7नां मन्येत दुर्-लभाम् ॥ Mn_4.137 ॥ सत्यं ब्रूयात् प्रियं ब्रूयान् $ न ब्रूयात् सत्यम् अप्रियम् & प्रियं च nÃ7नृतं ब्रूयाद् % एष धर्मः सनातनः ॥ Mn_4.138 ॥ भद्रं भद्रम् इति ब्रूयाद् $ भद्रम् इत्य् एव वा वदेत् & शुष्क-वैरं विवादं च % न कुर्यात् केन चित् सह ॥ Mn_4.139 ॥ nÃ7तिकल्यं nÃ7तिसायं $ nÃ7तिमध्यंदिने स्थिते & nÃ7ज्ञातेन समं गच्छेन् % nai7को न वृषलैः सह ॥ Mn_4.140 ॥ हीना1ङ्गान् अतिरिक्ता1ङ्गान् $ विद्या-हीनान् वयो-'धिकान् [M: वयोऽअतिगान्] & रूप-द्रविण-हीनांश् च % जाति-हीनांश् च nÃ8क्षिपेत् [M: रूपद्रव्य-हीनांश् च] ॥ Mn_4.141 ॥ न स्पृशेत् पाणिनो9च्छिष्टो $ विप्रो गो-ब्राह्मणा1नलां & न cÃ7पि पश्येद् अशुचिः % सुस्थो ज्योतिर्गणान् दिवा [M: स्वस्थो ज्योतिर्गणान् दिवि] ॥ Mn_4.142 ॥ स्पृष्ट्वै9तान् अशुचिर् नित्यम् $ अद्भिः प्राणान् उपस्पृशेत् & गात्राणि cai7व सर्वाणि % नाभिं पाणितलेन तु ॥ Mn_4.143 ॥ अनातुरः स्वानि खानि $ न स्पृशेद् अनिमित्ततः & रोमाणि च रहस्यानि % सर्वाण्य् एव विवर्जयेत् ॥ Mn_4.144 ॥ मङ्गला3चारयुक्तः स्यात् $ प्रयता3त्मा जिते1न्द्रियः & जपेच् च जुहुयाच् cai7व % नित्यम् अग्निम् अतन्द्रितः ॥ Mn_4.145 ॥ मङ्गला3चारयुक्तानां $ नित्यं च प्रयता3त्मनाम् & जपतां जुह्वतां cai7व % विनिपातो न विद्यते ॥ Mn_4.146 ॥ वेदम् evÃ7भ्यसेन् नित्यं $ यथाकालम् अतन्द्रितः [M: वेदम् एव जपेन्] & तं ह्य् अस्या8हुः परं धर्मम् % उपधर्मो ऽन्य उच्यते ॥ Mn_4.147 ॥ वेदाभ्यासेन सततं $ शौचेन तपसइ9व च & अद्रोहेण च भूतानां % जातिं स्मरति पौर्विकीम् ॥ Mn_4.148 ॥ पौर्विकीं संस्मरन् जातिं $ ब्रह्मै7vÃ7भ्यस्यते पुनः [M: द्विजः] & ब्रह्माभ्यासेन cÃ7जस्रम् % अनन्तं सुखम् अश्नुते ॥ Mn_4.149 ॥ sÃviträ शान्तिहोमांश् च $ कुर्यात् पर्वसु नित्यशः [M: सावित्रान् शान्तिहोमांश्] & pitÌæÓ cai7vÃ7«ÂakÃsv arcen % nityam अन्वष्टकासु च ॥ Mn_4.150 ॥ दूराद् आवसथान् मूत्रं $ दूरात् पादावसेचनम् & उच्छिष्टान्न-निषेकं च % दूराद् एव समाचरेत् ॥ Mn_4.151 ॥ मैत्रं प्रसाधनं स्नानं $ दन्तधावनम् अञ्जनम् & पूर्वाह्ण एव कुर्वीत % देवतानां च पूजनम् ॥ Mn_4.152 ॥ दैवतान्य् अभिगच्छेत् तु $ धार्मिकांश् च द्विजोत्तमान् & ईश्वरं cai7व रक्षार्थं % गुरून् एव च पर्वसु ॥ Mn_4.153 ॥ अभिवादयेद् वृद्धांश् च $ दद्याच् cai7vÃ8सनं स्वकम् & कृता1ञ्जलिर् उपासीत % गच्छतः पृष्ठतो ऽन्वियात् ॥ Mn_4.154 ॥ श्रुति-स्मृत्य्-उदितं सम्यङ् $ निबद्धं स्वेषु कर्मसु & धर्ममूलं निषेवेत % सद्-आचारम् अतन्द्रितः ॥ Mn_4.155 ॥ आचाराल् लभते ह्य् आयुर् $ आचाराद् ईप्सिताः प्रजाः & आचाराद् धनम् अक्षय्यम् % आचारो हन्त्य् अलक्षणम् ॥ Mn_4.156 ॥ दुर्-आचारो हि पुरुषो $ लोके भवति निन्दितः & दुःखभागी च सततं % व्याधितो ऽल्पा3युर् एव च ॥ Mn_4.157 ॥ सर्वलक्षण-हीनो ऽपि $ यः सदाचारवान् नरः & श्रद्दधानो ऽनसूयश् च % शतं वर्षाणि जीवति ॥ Mn_4.158 ॥ यद् यत् परवशं कर्म $ तत् तद् यत्नेन वर्जयेत् & यद् यद् आत्मवशं तु स्यात् % तत् तत् सेवेत यत्नतः ॥ Mn_4.159 ॥ सर्वं परवशं दुःखं $ सर्वम् आत्मवशं सुखम् & एतद् विद्यात् समासेन % लक्षणं सुख-दुःखयोः ॥ Mn_4.160 ॥ यत् कर्म कुर्वतो ऽस्य स्यात् $ परितोषो ऽन्तरात्मनः & तत् प्रयत्नेन कुर्वीत % विपरीतं तु वर्जयेत् ॥ Mn_4.161 ॥ आचार्यं च प्रवक्तारं $ पितरं मातरं गुरुम् & न हिंस्याद् ब्राह्मणान् गाश् च % सर्वांश् cai7व तपस्विनः ॥ Mn_4.162 ॥ नास्तिक्यं वेदनिन्दां च $ देवतानां च कुत्सनम् & द्वेषं दम्भं च मानं च % क्रोधं तैक्ष्ण्यं च वर्जयेत् [M: द्वेषं स्तम्भं च] ॥ Mn_4.163 ॥ परस्य दण्डं no7द्यच्छेत् $ क्रुद्धो nai7नं निपातयेत् & अन्यत्र पुत्राच् छिष्याद् वा % शिष्ट्य्-अर्थं tìayet तु तौ ॥ Mn_4.164 ॥ ब्राह्मणाया7वगुर्यै7व $ द्विजातिर् वधकाम्यया & शतं वर्षाणि तामिस्रे % नरके परिवर्तते ॥ Mn_4.165 ॥ tìayitvà तृणेना7पि $ संरम्भान् मतिपूर्वकम् & एकविंशतीम् आजातीः % पापयोनिषु जायते ॥ Mn_4.166 ॥ अयुध्यमानस्यो7त्पाद्य $ ब्राह्मणस्या7सृग् अङ्गतः & दुःखं सुमहद् आप्नोति % प्रेत्या7प्राज्ञतया नरः ॥ Mn_4.167 ॥ शोणितं यावतः पांसून् $ संगृह्णाति महीतलात् & तावतो ऽब्दान् अमुत्रा7न्यैः % शोणितो1त्पादको ऽद्यते ॥ Mn_4.168 ॥ न कदा चिद् द्विजे तस्माद् $ विद्वान् अवगुरेद् अपि & न tìayet तृणेना7पि % न गात्रात् स्रावयेद् असृक् ॥ Mn_4.169 ॥ अधार्मिको नरो यो हि $ यस्य cÃ7प्य् अनृतं धनम् & हिंसारतश् च यो नित्यं % ne7hÃ7सौ सुखम् एधते [M: हिंसारतिश्] ॥ Mn_4.170 ॥ न सीदन्न् अपि धर्मेण $ मनो ऽधर्मे निवेशयेत् & अधार्मिकानां पापानाम् % आशु पश्यन् विपर्ययम् ॥ Mn_4.171 ॥ nÃ7धर्मश् चरितो लोके $ सद्यः फलति गौर् इव & शनैर् आवर्त्यमानस् तु % कर्तुर् मूलानि कृन्तति ॥ Mn_4.172 ॥ यदि nÃ8त्मनि पुत्रेषु $ न चेत् पुत्रेषु नप्तृषु & न त्व् एव तु कृतो ऽधर्मः % कर्तुर् भवति निष्-फलः [M: कृतो धर्मः?] ॥ Mn_4.173 ॥ अधर्मेणै7धते तावत् $ ततो भद्राणि पश्यति & ततः सपत्नान् जयति % स-मूलस् तु विनश्यति ॥ Mn_4.174 ॥ सत्य-धर्मा3र्यवृत्तेषु $ शौचे cai7vÃ8रमेत् सदा & शिष्यांश् च शिष्याद् धर्मेण % वाग्-बाहू1दर-संयतः ॥ Mn_4.175 ॥ परित्यजेद् अर्थ-कामौ $ यौ स्यातां धर्मवर्जितौ & धर्मं cÃ7प्य् असुखो1दर्कं % लोकसंक्रुष्टम् एव च ॥ Mn_4.176 ॥ न पाणि-पाद-चपलो $ न नेत्र-चपलो ऽनृजुः & न स्याद् वाक्-चपलश् cai7व % न परद्रोहकर्म-धीः ॥ Mn_4.177 ॥ येना7स्य पितरो याता $ येन याताः पितामहाः & तेन यायात् सतां मार्गं % तेन गच्छन् न रिष्यति ॥ Mn_4.178 ॥ ऋत्विक्-पुरोहिता3चार्यैर् $ मातुला1तिथिसंश्रितैः & बाल-वृद्धा3तुरैर् वैद्यैर् % ज्ञाति-संबन्धि-बान्धवैः ॥ Mn_4.179 ॥ माता-पितृभ्यां जामीभिर् $ भ्रात्रा पुत्रेण भार्यया & दुहित्रा दासवर्गेण % विवादं न समाचरेत् ॥ Mn_4.180 ॥ एतैर् विवादान् संत्यज्य $ सर्वपापैः प्रमुच्यते & एतैर् जितैश् च जयति % सर्वांल् लोकान् इमान् गृही ॥ Mn_4.181 ॥ आचार्यो ब्रह्मलोके3शः $ प्राजापत्ये पिता प्रभुः & अतिथिस् त्व् इन्द्रलोके3शो % देवलोकस्य च र्त्विजः ॥ Mn_4.182 ॥ जामयो ऽप्सरसां लोके $ वैश्वदेवस्य बान्धवाः & संबन्धिनो ह्य् अपां लोके % पृथिव्यां मातृ-मातुलौ ॥ Mn_4.183 ॥ आकाशे3शास् तु विज्ञेया $ बाल-वृद्ध-कृशा3तुराः & भ्राता ज्येष्ठः समः पित्रा % भार्या पुत्रः स्वका तनुः ॥ Mn_4.184 ॥ छाया स्वो दासवर्गश् च $ दुहिता कृपणं परम् & तस्माद् एतैर् अधिक्षिप्तः % सहेता7संज्वरः सदा ॥ Mn_4.185 ॥ प्रतिग्रहसमर्थो ऽपि $ प्रसङ्गं तत्र वर्जयेत् & प्रतिग्रहेण ह्य् अस्या8शु % ब्राह्मं तेजः प्रशाम्यति ॥ Mn_4.186 ॥ न द्रव्याणाम् अविज्ञाय $ विधिं धर्म्यं प्रतिग्रहे & प्राज्ञः प्रतिग्रहं कुर्याद् % अवसीदन्न् अपि क्षुधा ॥ Mn_4.187 ॥ हिरण्यं भूमिम् अश्वं गाम् $ अन्नं वासस् तिलान् घृतम् & प्रतिगृह्णन्न् अविद्वांस् तु % भस्मी-भवति दारुवत् ॥ Mn_4.188 ॥ हिरण्यम् आयुर् अन्नं च $ भूर् गौश् cÃ7प्य् ओषतस् तनुम् & अश्वश् चक्षुस् त्वचं वासो % घृतं तेजस् तिलाः प्रजाः ॥ Mn_4.189 ॥ अतपास् त्व् अनधीयानः $ प्रतिग्रह-रुचिर् द्विजः & अम्भस्य् अश्मप्लवेने7व % सह तेनै7व मज्जति ॥ Mn_4.190 ॥ तस्माद् अविद्वान् बिभियाद् $ यस्मात् तस्मात् प्रतिग्रहात् & स्वल्पकेना7प्य् अविद्वान् हि % पङ्के गौर् इव सीदति ॥ Mn_4.191 ॥ न वार्य् अपि प्रयच्छेत् तु $ बैडालव्रतिके द्विजे & न बकव्रतिके पापे % nÃ7वेदविदि धर्मवित् ॥ Mn_4.192 ॥ त्रिष्व् अप्य् एतेषु दत्तं हि $ विधिना9प्य् अर्जितं धनम् & दातुर् भवत्य् अनर्थाय % परत्रा8दातुर् एव च ॥ Mn_4.193 ॥ यथा प्लवेना7उपलेन $ निमज्जत्य् उदके तरन् & तथा निमज्जतो ऽधस्ताद् % अज्ञौ दातृ-प्रतीच्छकौ ॥ Mn_4.194 ॥ धर्मध्वजी सदा लुब्धश् $ छाद्मिको लोकदम्भकः & बैडालव्रतिको ज्ञेयो % हिंस्रः सर्वाभिसंधकः ॥ Mn_4.195 ॥ [In the following numbering of æ, Jha's ed. have the same one with K.] adho-दृष्टिर् नैष्कृतिकः $ स्वार्थसाधन-तत्परः & शठो मिथ्याविनीतश् च % बकव्रतचरो द्विजः ॥ Mn_4.196[197M] // ये बकव्रतिनो विप्रा $ ये च मार्जारलिङ्गिनः & ते पतन्त्य् अन्धतामिस्रे % तेन पापेन कर्मणा ॥ Mn_4.197[198M] // न धर्मस्या7पदेशेन $ पापं कृत्वा व्रतं चरेत् & व्रतेन पापं प्रच्छाद्य % कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ Mn_4.198[199M] // प्रेत्ये7ह ce8दृशा विप्रा $ गर्ह्यन्ते ब्रह्मवादिभिः & छद्मना चरितं यच् च % व्रतं रक्षांसि गच्छति ॥ Mn_4.199[200M] // अलिङ्गी लिङ्गिवेषेण $ यो वृत्तिम् उपजीवति & स लिङ्गिनां हरत्य् एनस् % तिर्यग्योनौ च जायते ॥ Mn_4.200[201M] // परकीयनिपानेषु $ न स्नायाद् धि कदा चन [K:स्नायाच् च कदा चन] & निपानकर्तुः स्नात्वा तु % दुष्कृतांशेन लिप्यते ॥ Mn_4.201[202M] // यान-शय्या4सनान्य् अस्य $ कूपो1द्यान-गृहाणि च & अदत्तान्य् उपयुञ्जान % एनसः स्यात् तुरीय-भाक् ॥ Mn_4.202[203M] // नदीषु देवखातेषु $ तडागेषु सरःसु च & स्नानं समाचरेन् नित्यं % गर्त-प्रस्रवणेषु च ॥ Mn_4.203[204M] // यमान् सेवेत सततं $ न नित्यं नियमान् बुधः & यमान् पतत्य् अकुर्वाणो % नियमान् केवलान् भजन् ॥ Mn_4.204[205M] // nÃ7श्रोत्रियतते यज्ञे $ ग्रामयाजिकृते तथा & स्त्रिया क्लीबेन च हुते % भुञ्जीत ब्राह्मणः क्व चित् ॥ Mn_4.205[206M] // अश्लीकम् एतत् साधूनां $ यत्र जुह्वत्य् अमी हविः [M: a-श्लीलम्] & प्रतीपम् एतद् देवानां % तस्मात् तत् परिवर्जयेत् ॥ Mn_4.206[207M] // मत्त-क्रुद्धा3तुराणां च $ न भुञ्जीत कदा चन & केश-कीटावपन्नं च % पदा स्पृष्टं च कामतः ॥ Mn_4.207[208M] // भ्रूणघ्ना1वेक्षितं cai7व $ संस्पृष्टं cÃ7प्य् उदक्यया & पतत्रिणा1valŬhaæ च % शुना संस्पृष्टम् एव च ॥ Mn_4.208[209M] // गवा cÃ7न्नम् उपघ्रातं $ घुष्टान्नं च विशेषतः & गणान्नं गणिकान्नं च % विदुषा च जुगुप्सितम् ॥ Mn_4.209[210M] // स्तेन-गायनयोश् cÃ7न्नं $ तक्ष्णो वार्धुषिकस्य च & दीक्षितस्य कदर्यस्य % बद्धस्य निगडस्य च ॥ Mn_4.210[211M] // अभिशस्तस्य षण्ढस्य $ पुंश्चल्या दाम्भिकस्य च & शुक्तं पर्युषितं cai7व % शूद्रस्यो7च्छिष्टम् एव च ॥ Mn_4.211[212M] // चिकित्सकस्य मृगयोः $ क्रूरस्यो7च्छिष्ट-भोजिनः & उग्रान्नं सूतिकान्नं च % पर्याचान्तम् अनिर्दशम् ॥ Mn_4.212[213M] // अनर्चितं वृथामांसम् $ अवीरायाश् च योषितः & द्विषदन्नं नगर्य्-अन्नं % पतितान्नम् अवक्षुतम् ॥ Mn_4.213[214M] // पिशुना1नृतिनोश् cÃ7न्नं $ क्रतुविक्रयिणस् तथा [M: क्रतुविक्रयकस्य च] & शैलूष-तुन्नवाया1न्नं % कृतघ्नस्या7न्नम् एव च ॥ Mn_4.214[215M] // कर्मारस्य निषादस्य $ रङ्गावतारकस्य च & सुवर्णकर्तुर् वेणस्य % शस्त्रविक्रयिणस् तथा ॥ Mn_4.215[216M] // श्ववतां शौण्डिकानां च $ चैल-निर्णेजकस्य च & रञ्जकस्य नृशंसस्य % यस्य co7पपतिर् गृहे [M: रजकस्य] ॥ Mn_4.216[217M] // मृष्यन्ति ये co7पपतिं $ स्त्रीजितानां च सर्वशः & अनिर्दशं च प्रेतान्नम् % अतुष्टिकरम् एव च ॥ Mn_4.217[218M] // राजान्नं तेज आदत्ते $ शूद्रान्नं ब्रह्मवर्चसम् & आयुः सुवर्णकारान्नं % यशश् चर्मावकर्तिनः ॥ Mn_4.218[219M] // कारुकान्नं प्रजां हन्ति $ बलं निर्णेजकस्य च & गणान्नं गणिकान्नं च % लोकेभ्यः परिकृन्तति ॥ Mn_4.219[220M] // पूयं चिकित्सकस्या7न्नं $ पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् & विष्ठा वार्धुषिकस्या7न्नं % शस्त्रविक्रयिणो मलम् ॥ Mn_4.220[221M] // य एते ऽन्ये त्व् अभोज्या1न्नाः $ क्रमशः परिकीर्तिताः & तेषां त्वग्-अस्थि-रोमाणि % वदन्त्य् अन्नं मनीषिणः ॥ Mn_4.221[222M] // भुक्त्वा9तो ऽन्यतम् अस्या7न्नम् $ अमत्या क्षपणं त्र्यहम् & मत्या भुक्त्वा0चरेत् कृच्छ्रं % रेतो-विण्-मूत्रम् एव च ॥ Mn_4.222[223M] // nÃ7द्याच् छूद्रस्य पक्वान्नं $ विद्वान् अश्राद्धिनो द्विजः & आददीता8मम् evÃ7स्माद् % अवृत्ताव् एकरात्रिकम् ॥ Mn_4.223[224M] // श्रोत्रियस्य कदर्यस्य $ वदान्यस्य च वार्धुषेः & मीमांसित्वो9भयं देवाः % समम् अन्नम् अकल्पयन् ॥ Mn_4.224[225M] // तान् प्रजापतिर् आहै7त्य $ मा कृध्वं विषमं समम् & श्रद्धापूतं वदान्यस्य % हतम् अश्रद्धये9तरत् ॥ Mn_4.225[226M] // श्रद्धये9ष्टं च पूर्तं च $ नित्यं कुर्याद् अतन्द्रितः & श्रद्धाकृते ह्य् अक्षये % ते भवतः स्वागतैर् धनैः ॥ Mn_4.226[227M] // दानधर्मं निषेवेत $ नित्यम् ऐष्टिक-पौर्तिकम् & परितुष्टेन भावेन % पात्रम् आसाद्य शक्तितः ॥ Mn_4.227[228M] // यत् किं चिद् अपि दातव्यं $ याचितेना7नसूयया [M: अनसूयता?] & उत्पत्स्यते हि तत् पात्रं % यत् तारयति सर्वतः ॥ Mn_4.228[229M] // वारिदस् तृप्तिम् आप्नोति $ सुखम् अक्षय्यम् अन्नदः [M: अक्षयम्] & तिलप्रदः प्रजाम् इष्टां % दीपदश् चक्षुर् उत्तमम् ॥ Mn_4.229[230M] // भूमिदो भूमिम् आप्नोति $ दीर्घम् आयुर् हिरण्यदः & गृहदो ऽग्र्याणि वेश्मानि % रूप्यदो रूपम् उत्तमम् ॥ Mn_4.230[231M] // वासोदश् चन्द्रसालोक्यम् $ अश्विसालोक्यम् अश्वदः & अनडुहः श्रियं पुष्टां % गोदो ब्रध्नस्य विष्टपम् ॥ Mn_4.231[232M] // यान-शय्याप्रदो भार्याम् $ ऐश्वर्यम् अभयप्रदः & धान्यदः शाश्वतं सौख्यं % ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ Mn_4.232[233M] // सर्वेषाम् एव दानानां $ ब्रह्मदानं विशिष्यते & वार्य्-अन्न-गो-मही-वासस्- % तिल-käcana-सर्पिषाम् ॥ Mn_4.233[234M] // येन येन तु भावेन $ यद् यद् दानं प्रयच्छति & तत् तत् तेनै7व भावेन % प्राप्नोति प्रतिपूजितः ॥ Mn_4.234[235M] // यो ऽर्चितं प्रतिगृह्णाति $ ददात्य् अर्चितम् एव वा & ताव् उभौ गच्छतः स्वर्गं % नरकं तु विपर्यये ॥ Mn_4.235[236M] // न विस्मयेत तपसा $ वदेद् इष्ट्वा च nÃ7नृतम् & nÃ8र्तो ऽप्य् अपवदेद् विप्रान् % न दत्त्वा परिकीर्तयेत् [M: दत्वा] ॥ Mn_4.236[237M] // यज्ञो ऽनृतेन क्षरति $ तपः क्षरति विस्मयात् & आयुर् विप्रापवादेन % दानं च परिकीर्तनात् ॥ Mn_4.237[238M] // धर्मं शनैः संचिनुयाद् $ वल्मीकम् इव पुत्तिकाः [M: सञ्चिनुयाद्] & परलोकसहायार्थं % सर्वभूतान्य् apŬayan ॥ Mn_4.238[239M] // nÃ7मुत्र हि सहायार्थं $ पिता माता च तिष्ठतः & न पुत्रदारं न ज्ञातिर् % धर्मस् तिष्ठति केवलः ॥ Mn_4.239[240M] // एकः प्रजायते जन्तुर् $ एक एव प्रलीयते & एको ऽनुभुङ्क्ते सुकृतम् % एक एव च दुष्कृतम् ॥ Mn_4.240[241M] // मृतं शरीरम् उत्सृज्य $ këÂha-लोष्टसमं क्षितौ & विमुखा बान्धवा यान्ति % धर्मस् तम् अनुगच्छति ॥ Mn_4.241[242M] // तस्माद् धर्मं सहायार्थं $ नित्यं संचिनुयाच् छनैः & धर्मेण हि सहायेन % तमस् तरति दुस्तरम् ॥ Mn_4.242[243M] // धर्म-प्रधानं पुरुषं $ तपसा हत-किल्बिषम् & परलोकं नयत्य् आशु % भास्वन्तं ख-शरीरिणम् ॥ Mn_4.243[244M] // उत्तमैर् उत्तमैर् नित्यं $ संबन्धान् आचरेत् सह [M: संभन्धान्] & निनीषुः कुलम् उत्कर्षम् % अधमान् अधमांस् त्यजेत् ॥ Mn_4.244[245M] // उत्तमान् उत्तमान् एव $ गच्छन् हीनांस् तु वर्जयन् & ब्राह्मणः श्रेष्ठताम् एति % प्रत्यवायेन शूद्रताम् ॥ Mn_4.245[246M] // दृढकारी मृदुर् दान्तः $ क्रूरा3चारैर् असंवसन् & अहिंस्रो दम-दानाभ्यां % जयेत् स्वर्गं तथा-व्रतः ॥ Mn_4.246[247M] // एधो1दकं मूल-फलम् $ अन्नम् अभ्युद्यतं च यत् & सर्वतः प्रतिगृह्णीयान् % मध्व् अथा7भयदक्षिणाम् ॥ Mn_4.247[248M] // आहृता1भ्युद्यतां भिक्षां $ पुरस्ताद् अप्रचोदिताम् & मेने प्रजापतिर् ग्राह्याम् % अपि दुष्कृत-कर्मणः ॥ Mn_4.248[249M] // nÃ7श्नन्ति पितरस् तस्य $ दशवर्षाणि पञ्च च & न च हव्यं वहत्य् अग्निर् % यस् ताम् अभ्यवमन्यते ॥ Mn_4.249[250M] // शय्यां गृहान् कुशान् गन्धान् $ अपः पुष्पं मणीन् दधि & धाना मत्स्यान् पयो मांसं % शाकं cai7व न निर्णुदेत् ॥ Mn_4.250[251M] // गुरून् भृत्यांश् co7ज्जिहीर्षन्न् $ अर्चिष्यन् देवता2तिथीन् & सर्वतः प्रतिगृह्णीयान् % न तु तृप्येत् स्वयं ततः ॥ Mn_4.251[252M] // गुरुषु त्व् अभ्यतीतेषु $ विना वा तैर् गृहे वसन् & आत्मनो वृत्तिम् अन्विच्छन् % गृह्णीयात् साधुतः सदा ॥ Mn_4.252[253M] // आर्धिकः कुलमित्रं च $ गोपालो दास-नापितौ & एते शूद्रेषु भोज्या1न्ना % याश् cÃ8त्मानं निवेदयेत् ॥ Mn_4.253[254M] // यादृशो ऽस्य भवेद् आत्मा $ यादृशं च चिकीर्षितम् & यथा co7पचरेद् एनं % तथा0त्मानं निवेदयेत् ॥ Mn_4.254[255M] // यो ऽन्यथा सन्तम् आत्मानम् $ अन्यथा सत्सु bhëate & स पापकृत्तमो लोके % स्तेन आत्मा1पहारकः ॥ Mn_4.255[256M] // वाच्य् अर्था नियताः सर्वे $ वाङ्-गूला वाग्-विनिःसृताः & तांस् तु यः स्तेनयेद् वाचं % स सर्वस्तेयकृन् नरः [M: तान् तु?] ॥ Mn_4.256[257M] // महर्षि-पितृ-देवानां $ गत्वा0नृण्यं यथाविधि & पुत्रे सर्वं समासज्य % वसेन् माध्यस्थ्यम् आश्रितः [M: आस्थितः] ॥ Mn_4.257[258M] // एकाकी चिन्तयेन् नित्यं $ विविक्ते हितम् आत्मनः [M: हितम् आत्मनि] & एकाकी चिन्तयानो हि % परं श्रेयो ऽधिगच्छति ॥ Mn_4.258[259M] // e«o9दिता गृहस्थस्य $ वृत्तिर् विप्रस्य शाश्वती & स्नातकव्रतकल्पश् च % सत्त्ववृद्धिकरः शुभः ॥ Mn_4.259[260M] // अनेन विप्रो वृत्तेन $ वर्तयन् वेद-शास्त्रवित् & व्यपेत-कल्मषो नित्यं % ब्रह्मलोके महीयते ॥ Mn_4.260[261M] // श्रुत्वै9तान् ऋषयो धर्मान् $ स्नातकस्य यथो2दितान् & इदम् ऊचुर् महात्मानम् % अनल-प्रभवं भृगुम् ॥ Mn_5.1 ॥ एवं यथो2क्तं विप्राणां $ स्वधर्मम् अनुतिष्ठताम् & कथं मृत्युः प्रभवति % वेद-शास्त्रविदां प्रभो ॥ Mn_5.2 ॥ स तान् उवाच धर्मा3त्मा $ महर्षीन् मानवो भृगुः & श्रूयतां येन दोषेण % मृत्युर् विप्रान् जिघांसति ॥ Mn_5.3 ॥ अनभ्यासेन वेदानाम् $ आचारस्य च वर्जनात् & आलस्याद् अन्नदोषाच् च % मृत्युर् viprä जिघांसति [M: विप्रान्] ॥ Mn_5.4 ॥ लशुनं गृञ्जनं cai7व $ पलाण्डुं कवकानि च & अभक्ष्याणि द्विजातीनाम् % अमेध्य-प्रभवानि च ॥ Mn_5.5 ॥ लोहितान् वृक्षनिर्यासान् $ वृश्चन-प्रभवांस् तथा [M: व्रश्चन-प्रभवांस्] & शेलुं गव्यं च पेयूषं % प्रयत्नेन विवर्जयेत् [M: पीयूषं] ॥ Mn_5.6 ॥ वृथा कृसर-संयावं $ पायसा1पूपम् एव च & अनुपाकृतमांसानि % देवान्नानि हवींषि च ॥ Mn_5.7 ॥ अनिर्दशाया गोः क्षीरम् $ औष्ट्रम् ऐकशफं तथा & आविकं संधिनीक्षीरं % वि-वत्सायाश् च गोः पयः [M: सन्धिनीक्षीरं] ॥ Mn_5.8 ॥ आरण्यानां च सर्वेषां $ मृगाणां माहिषं विना & स्त्रीक्षीरं cai7व वर्ज्यानि % सर्वशुक्तानि cai7व हि ॥ Mn_5.9 ॥ दधि भक्ष्यं च शुक्तेषु $ सर्वं च दधि-संभवम् [M: दधि-संभवम्] & यानि cai7vÃ7भिषूयन्ते % पुष्प-मूल-फलैः शुभैः ॥ Mn_5.10 ॥ kravyÃdä शकुनान् सर्वांस् $ तथा ग्रामनिवासिनः [M: क्रव्यादः शकुनीन्] & anirdi«ÂÃæÓ cai7kaÓaphÃæ« % टिट्टिभं च विवर्जयेत् ॥ Mn_5.11 ॥ कलविङ्कं प्लवं हंसं $ चक्राह्वं ग्रामकुक्कुटम् & सारसं रज्जुवालं च % दात्यूहं शुक-सारिके [M: रज्जुदालं] ॥ Mn_5.12 ॥ pratudä जालपादांश् च $ कोयष्टि-नखविष्किरान् [M: प्रतुदान्] & निमज्जतश् च मत्स्यादान् % सौनं वल्लूरम् एव च ॥ Mn_5.13 ॥ बकं cai7व बलाकां च $ काकोलं खञ्जरीटकम् & मत्स्यादान् विड्वराहांश् च % मत्स्यान् एव च सर्वशः ॥ Mn_5.14 ॥ यो यस्य मांसम् अश्नाति $ स तन्मांसाद उच्यते & मत्स्यादः सर्वमांसादस् % तस्मान् मत्स्यान् विवर्जयेत् ॥ Mn_5.15 ॥ पाठीन-रोहिताव् आद्यौ $ नियुक्तौ हव्य-कव्ययोः & राजीवान् सिंहतुण्डाश् च % स-शल्काश् cai7व सर्वशः [M: राजीवाः] ॥ Mn_5.16 ॥ न भक्षयेद् एकचरान् $ अज्ञातांश् च मृग-द्विजान् & भक्ष्येष्व् अपि समुद्दिष्टान् % सर्वान् पञ्चनखांस् तथा ॥ Mn_5.17 ॥ श्वाविधं शल्यकं गोधां $ खड्ग-कूर्म-शशांस् तथा & भक्ष्यान् पञ्चनखेष्व् आहुर् % अनुष्ट्रांश् cai7कतोदतः ॥ Mn_5.18 ॥ छत्राकं विड्वराहं च $ लशुनं ग्रामकुक्कुटम् & पलाण्डुं गृञ्जनं cai7व % मत्या जग्ध्वा पतेद् द्विजः ॥ Mn_5.19 ॥ अमत्यै9तानि षड् जग्ध्वा $ कृच्छ्रं सान्तपनं चरेत् & यतिचान्द्रायाणं vÃ9पि % शेषेषू7पवसेद् अहः ॥ Mn_5.20 ॥ संवत्सरस्यै7कम् अपि $ चरेत् कृच्छ्रं द्विजोत्तमः & अज्ञातभुक्तशुद्ध्य्-अर्थं % ज्ञातस्य तु विषेशतः ॥ Mn_5.21 ॥ यज्ञार्थं ब्राह्मणैर् वध्याः $ प्रशस्ता मृग-पक्षिणः & भृत्यानां cai7व वृत्त्य्-अर्थम् % अगस्त्यो ह्य् आचरत् पुरा ॥ Mn_5.22 ॥ बभूवुर् हि पुरोडाशा $ भक्ष्याणां मृग-पक्षिणाम् & पुराणेष्व् अपि यज्ञेषु % ब्रह्म-क्षत्रसवेषु च [[M: पुराणेष्व् ऋषियज्ञेषु] ॥ Mn_5.23 ॥ यत् किं चित् स्नेहसंयुक्तं $ भक्ष्यं भोज्यम् अगर्हितम् & तत् पर्युषितम् अप्य् आद्यं % हविःशेषं च यद् भवेत् ॥ Mn_5.24 ॥ चिरस्थितम् अपि त्व् आद्यम् $ अस्नेहाक्तं द्विजातिभिः & यव-गोधूमजं सर्वं % पयसश् cai7व विक्रिया ॥ Mn_5.25 ॥ एतद् उक्तं द्विजातीनां $ भक्ष्या1भक्ष्यम् अशेषतः & मांसस्या7तः प्रवक्ष्यामि % विधिं भक्षणवर्जने ॥ Mn_5.26 ॥ प्रोक्षितं भक्षयेन् मांसं $ ब्राह्मणानां च काम्यया & यथाविधि नियुक्तस् तु % प्राणानाम् एव cÃ7त्यये ॥ Mn_5.27 ॥ प्राणस्या7न्नम् इदं सर्वं $ प्रजापतिर् अकल्पयत् & स्थावरं जङ्गमं cai7व % सर्वं प्राणस्य भोजनम् ॥ Mn_5.28 ॥ चराणाम् अन्नम् अचरा $ दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः & अहस्ताश् च स-हस्तानां % शूराणां cai7व भीरवः ॥ Mn_5.29 ॥ nÃ7त्ता दुष्यत्य् अदन्न् आद्यान् $ प्राणिनो ऽहन्य्-अहन्य् अपि & धात्रै9व सृष्टा ह्य् आद्याश् च % प्राणिनो ऽत्तार एव च ॥ Mn_5.30 ॥ यज्ञाय जग्धिर् मांसस्ये7त्य् $ एष दैवो विधिः स्मृतः & अतो ऽन्यथा प्रवृत्तिस् तु % राक्षसो विधिर् उच्यते ॥ Mn_5.31 ॥ क्रीत्वा स्वयं vÃ9प्य् उत्पाद्य $ परो1पकृतम् एव वा & देवान् पितॄंश् cÃ7र्चयित्वा % खादन् मांसं न दुष्यति ॥ Mn_5.32 ॥ nÃ7द्याद् अविधिना मांसं $ विधिज्ञो ऽनापदि द्विजः & जग्ध्वा ह्य् अविधिना मांसं % प्रेतस् तैर् अद्यते ऽवशः ॥ Mn_5.33 ॥ न तादृशं भवत्य् एनो $ मृगहन्तुर् धनार्थिनः & यादृशं भवति प्रेत्य % वृथामांसानि खादतः ॥ Mn_5.34 ॥ नियुक्तस् तु यथान्यायं $ यो मांसं nÃ7त्ति मानवः & स प्रेत्य पशुतां याति % संभवान् एकविंशतिम् ॥ Mn_5.35 ॥ असंस्कृतान् पशून् मन्त्रैर् $ nÃ7द्याद् विप्रः कदा चन & मन्त्रैस् तु संस्कृतान् अद्याच् % छाश्वतं विधिम् आस्थितः ॥ Mn_5.36 ॥ कुर्याद् घृतपशुं सङ्गे $ कुर्यात् पिष्टपशुं तथा & न त्व् एव तु वृथा हन्तुं % पशुम् इच्छेत् कदा चन ॥ Mn_5.37 ॥ यावन्ति पशुरोमाणि $ तावत्कृत्वो ह मारणम् & वृथापशुघ्नः प्राप्नोति % प्रेत्य जन्मनि जन्मनि ॥ Mn_5.38 ॥ यज्ञार्थं पशवः सृष्टाः $ स्वयम् एव स्वयंभुवा & यज्ञो ऽस्य भूत्यै सर्वस्य % तस्माद् यज्ञे वधो ऽवधः ॥ Mn_5.39 ॥ ओषध्यः पशवो वृक्षास् $ तिर्यञ्चः पक्षिणस् तथा & यज्ञार्थं निधनं प्राप्ताः % प्राप्नुवन्त्य् उत्सृतीः पुनः [M: उच्छ्रितीः] ॥ Mn_5.40 ॥ मधुपर्के च यज्ञे च $ पितृ-दैवतकर्मणि & अत्रै7व पशवो हिंस्या % nÃ7न्यत्रे7त्य् अब्रवीन् मनुः ॥ Mn_5.41 ॥ एष्व् अर्थेषु पशून् हिंसन् $ वेदतत्त्वार्थविद् द्विजः & आत्मानं च पशुं cai7व % गमयत्य् उत्तमं गतिम् ॥ Mn_5.42 ॥ गृहे गुराव् अरण्ये वा $ निवसन्न् आत्मवान् द्विजः & nÃ7वेदविहितां हिंसाम् % आपद्य् अपि समाचरेत् ॥ Mn_5.43 ॥ या वेदविहिता हिंसा $ नियता9स्मिंश् चरा1चरे & अहिंसाम् एव तां विद्याद् % वेदाद् धर्मो हि निर्बभौ ॥ Mn_5.44 ॥ यो ऽहिंसकानि भूतानि $ हिनस्त्य् आत्मसुखे1च्छया & स जीवांश् च मृतश् cai7व % न क्व चित् सुखम् एधते ॥ Mn_5.45 ॥ यो बन्धनवधक्लेशान् $ प्राणिनां न चिकीर्षति & स सर्वस्य हितप्रेप्सुः % सुखम् अत्यन्तम् अश्नुते ॥ Mn_5.46 ॥ यद् ध्यायति यत् कुरुते $ रतिं बध्नाति यत्र च & तद् अवाप्नोत्य् अयत्नेन % यो हिनस्ति न किं चन ॥ Mn_5.47 ॥ nÃ7कृत्वा प्राणिनां हिंसां $ मांसम् उत्पद्यते क्व चित् & न च प्राणिवधः स्वर्ग्यस् % तस्मान् मांसं विवर्जयेत् ॥ Mn_5.48 ॥ समुत्पत्तिं च मांसस्य $ वध-बन्धौ च देहिनाम् & प्रसमीक्ष्य निवर्तेत % सर्वमांसस्य भक्षणात् ॥ Mn_5.49 ॥ न भक्षयति यो मांसं $ विधिं हित्वा पिशाचवत् & न लोके प्रियतां याति % व्याधिभिश् च न pŬyate ॥ Mn_5.50 // अनुमन्ता विशसिता $ निहन्ता क्रय-विक्रयी & संस्कर्ता co7पहर्ता च % खादकश् ce7ति घातकाः ॥ Mn_5.51 ॥ स्वमांसं परमांसेन $ यो वर्धयितुम् इच्छति & अनभ्यर्च्य पितॄन् देवांस् % ततो ऽन्यो nÃ7स्त्य् अपुण्यकृत् ॥ Mn_5.52 ॥ वर्षे वर्षे ऽश्वमेधेन $ यो यजेत शतं समाः & मांसानि च न खादेद् यस् % तयोः पुण्यफलं समम् ॥ Mn_5.53 ॥ फल-मूला1शनैर् मेध्यैर् $ मुन्य्-अन्नानां च भोजनैः & न तत् फलम् अवाप्नोति % यन् मांसपरिवर्जनात् ॥ Mn_5.54 ॥ मां स भक्षयिता9मुत्र $ यस्य मांसम् ihÃ7द्म्य् अहम् & एतन् मांसस्य मांसत्वं % प्रवदन्ति मनीषिणः ॥ Mn_5.55 ॥ न मांसभक्षणे दोषो $ न मद्ये न च मैथुने & प्रवृत्तिर् एषा भूतानां % निवृत्तिस् तु महाफला ॥ Mn_5.56 ॥ प्रेतशुद्धिं प्रवक्ष्यामि $ द्रव्यशुद्धिं तथै9व च & चतुर्णाम् अपि वर्णानां % यथावद् अनुपूर्वशः ॥ Mn_5.57 ॥ दन्तजाते ऽनुजाते च $ कृत-cƬe च संस्थिते & अशुद्धा बान्धवाः सर्वे % सूतके च तथो9च्यते ॥ Mn_5.58 ॥ दशाहं शावम् आशौचं $ सपिण्डेषु विधीयते & अर्वाक् संचयनाद् अस्थ्नां % त्र्यहम् एकाहम् एव वा ॥ Mn_5.59 ॥ सपिण्डता तु पुरुषे $ सप्तमे विनिवर्तते & समानोदकभावस् तु % जन्म-नाम्नोर् अवेदने ॥ Mn_5.60 ॥ यथे9दं शावम् आशौचं $ सपिण्डेषु विधीयते [not in M] & janane 'py evam eva स्यान् % निपुणं शुद्धिम् इच्छताम् [not in M] ॥ Mn_5.61 // सर्वेषां शावम् आशौचं $ माता-पित्रोस् तु सूतकम् [M: जनने ऽप्य् एवम् एव स्यान् माता-पित्रोस् तु सूतकम्] & सूतकं मातुर् एव स्याद् % उपस्पृश्य पिता शुचिः ॥ Mn_5.62[61M] // निरस्य तु pumä शुक्रम् $ उपस्पृस्यै7व शुध्यति & बैजिकाद् अभिसंबन्धाद् % अनुरुन्ध्याद् अघं त्र्यहम् ॥ Mn_5.63[62M] // अह्ना cai7केन रात्र्या च $ त्रिरात्रैर् एव च त्रिभिः & शव-स्पृशो विशुध्यन्ति % त्र्यहाद् उदकदायिनः ॥ Mn_5.64[63M] // गुरोः प्रेतस्य शिष्यस् तु $ पितृमेधं समाचरन् & प्रेतहारैः समं तत्र % दशरात्रेण शुध्यति [M: प्रेताहारैः] ॥ Mn_5.65[64M] // रात्रिभिर् मास-तुल्याभिर् $ गर्भस्रावे विशुध्यति & रजस्य् उपरते साध्वी % स्नानेन स्त्री रजस्वला ॥ Mn_5.66[65M] // नृणाम् ak­tacƬÃnÃæ $ विशुद्धिर् नैशिकी स्मृता & निर्वृत्त-cƬakÃnÃæ तु % त्रिरात्राच् छुद्धिर् इष्यते [M: निर्वृत्त-मुण्डकानां] ॥ Mn_5.67[66M] // ऊन-द्विवार्षिकं प्रेतं $ निदध्युर् बान्धवा बहिः & अलंकृत्य शुचौ भूमाव् % अस्थिसंचयनाद् ऋते ॥ Mn_5.68[67M] // nÃ7स्य कार्यो ऽग्निसंस्कारो $ न च कार्यो9दकक्रिया & अरण्ये këÂhavat त्यक्त्वा % क्षपेयुस् त्र्यहम् एव तु [M: क्षपेत त्र्यहम् एव च] ॥ Mn_5.69[68M] // nÃ7त्रिवर्षस्य कर्तव्या $ बान्धवैर् उदकक्रिया & जात-दन्तस्य वा कुर्युर् % नाम्नि vÃ2पि कृते सति ॥ Mn_5.70[69M] // स-ब्रह्मचारिण्य् एकाहम् $ अतीते क्षपणं स्मृतम् & जन्मन्य् eko1दकानां तु % त्रिरात्राच् छुद्धिर् इष्यते ॥ Mn_5.71[70M] // स्त्रीणाम् असंस्कृतानां तु $ त्र्यहाच् छुध्यन्ति बान्धवाः & यथो2क्तेनै7व कल्पेन % शुध्यन्ति तु स-नाभयः ॥ Mn_5.72[71M] // a-क्षार-लवणा1न्नाः स्युर् $ निमज्जेयुश् च ते त्र्यहम् & मांसाशनं च nÃ7श्नीयुः % शयीरंश् च पृथक् क्षितौ ॥ Mn_5.73[72M] // संनिधाव् एष वै कल्पः $ शावा3शौचस्य कीर्तितः & असंनिधाव् अयं ज्ञेयो % विधिः संबन्धि-बान्धवैः ॥ Mn_5.74[73M] // विगतं तु विदेशस्थं $ शृणुयाद् यो ह्य् अनिर्दशम् & यच् छेषं दशरात्रस्य % तावद् evÃ7शुचिर् भवेत् ॥ Mn_5.75[74M] // अतिक्रान्ते दशाहे च $ त्रिरात्रम् अशुचिर् भवेत् & संवत्सरे व्यतीते तु % स्पृष्ट्वै9vÃ8पो विशुध्यति ॥ Mn_5.76[75M] // निर्दशं ज्ञातिमरणं $ श्रुत्वा पुत्रस्य जन्म च & स-वासा जलम् आप्लुत्य % शुद्धो भवति मानवः ॥ Mn_5.77[76M] // बाले देशान्तरस्थे च $ पृथक्-पिण्डे च संस्थिते & स-वासा जलम् आप्लुत्य % सद्य एव विशुध्यति ॥ Mn_5.78[77M] // अन्तर्-दशाहे स्यातां चेत् $ पुनर् मरण-जन्मनी [M: चेत् स्यातां] & तावत् स्याद् अशुचिर् विप्रो % यावत् तत् स्याद् अनिर्दशम् ॥ Mn_5.79[78M] // त्रिरात्रम् आहुर् आशौचम् $ आचार्ये संस्थिते सति & तस्य पुत्रे च पत्न्यां च % दिवा-रात्रम् इति स्थितिः ॥ Mn_5.80[79M] // श्रोत्रिये tÆ7पसंपन्ने $ त्रिरात्रम् अशुचिर् भवेत् & मातुले पक्षिणीं रात्रिं % शिष्यर्त्विग्-बान्धवेषु च ॥ Mn_5.81[80M] // प्रेते राजनि स-ज्योतिर् $ यस्य स्याद् विषये स्थितः & अश्रोत्रिये त्व् अहः कृत्स्नम् % अनूचाने तथा गुरौ [M: कृत्स्नाम्] ॥ Mn_5.82[81M] // शुद्ध्येद् विप्रो दशाहेन $ द्वादशाहेन भूमिपः & वैश्यः पञ्चदशाहेन % शूद्रो मासेन शुध्यति ॥ Mn_5.83[82M] // न वर्धयेद् अघा1हानि $ प्रत्यूहेन् nÃ7ग्निषु क्रियाः & न च तत्कर्म कुर्वाणः % स-नाभ्यो ऽप्य् अशुचिर् भवेत् ॥ Mn_5.84[83M] // दिवाकीर्तिम् उदक्यां च $ पतितं सूतिकां तथा & शवं तत्स्पृष्टिनं cai7व % स्पृष्ट्वा स्नानेन शुध्यति ॥ Mn_5.85[84M] // आचम्य प्रयतो नित्यं $ जपेद् अशुचिदर्शने & सौरान् मन्त्रान् यथो2त्साहं % पावमानीश् च शक्तितः ॥ Mn_5.86[85M] // नारं स्पृष्ट्वा9स्थि स-स्नेहं $ स्नात्वा विप्रो विशुध्यति & आचम्यै7व तु निःस्नेहं % गाम् आलभ्या7र्कम् ईक्ष्य वा ॥ Mn_5.87[86M] // आदिष्टी no7दकं कुर्याद् $ आ व्रतस्य समापनात् & समाप्ते tÆ7दकं कृत्वा % त्रिरात्रेणै7व शुध्यति ॥ Mn_5.88[87M] // वृथा-संकर-जातानां $ प्रव्रज्यासु च तिष्ठताम् & आत्मनस् त्यागिनां cai7व % निवर्तेतो7दकक्रिया ॥ Mn_5.89[88M] // pëaï¬am आश्रितानां च $ चरन्तीनां च कामतः & गर्भ-भर्तृ-द्रुहां cai7व % सुरापीनां च योषिताम् ॥ Mn_5.90[89M] // आचार्यं स्वम् उपाध्यायं $ पितरं मातरं गुरुम् & निर्हृत्य तु व्रती प्रेतान् % न व्रतेन वियुज्यते ॥ Mn_5.91[90M] // दक्षिणेन मृतं शूद्रं $ पुरद्वारेण निर्हरेत् & पश्चिमो1त्तर-पूर्वैस् तु % यथायोगं द्विजन्मनः ॥ Mn_5.92[91M] // न राज्ञाम् अघदोषो ऽस्ति $ व्रतिनां न च सत्त्रिणाम् & ऐन्द्रं स्थानम् उपासीना % ब्रह्मभूता हि ते सदा ॥ Mn_5.93[92M] // राज्ञो महात्मिके स्थाने $ सद्यःशौचं विधीयते & प्रजानां परिरक्षार्थम् % आसनं cÃ7त्र कारणम् ॥ Mn_5.94[93M] // डिम्भा3हव-हतानां च $ विद्युता पार्थिवेन च [M: डिम्बा3हव-हतानां] & गो-ब्राह्मणस्य cai7vÃ7र्थे % यस्य ce7च्छति पार्थिवः ॥ Mn_5.95[94M] // सोमा1ग्न्य्-अर्का1निले1न्द्राणां $ वित्ता1प्पत्योर् यमस्य च & अष्टानां लोकपालानां % वपुर् धारयते नृपः ॥ Mn_5.96[95M] // लोकेशाधिष्ठितो राजा $ nÃ7syÃ8शौचं विधीयते & शौचा3शौचं हि मर्त्यानां % लोकेभ्यः प्रभवा1प्ययौ ॥ Mn_5.97[96M] // उद्यतैर् आहवे शस्त्रैः $ क्षत्रधर्महतस्य च & सद्यः संतिष्ठते यज्ञस् % तथा0शौचम् इति स्थितिः ॥ Mn_5.98[97M] // विप्रः शुध्यत्य् अपः स्पृष्ट्वा $ क्षत्रियो वाहना3युधम् & वैश्यः प्रतोदं रश्मीन् वा % यष्टिं शूद्रः कृत-क्रियः ॥ Mn_5.99[98M] // एतद् वो ऽभिहितं शौचं $ सपिण्डेषु द्विजोत्तमाः & असपिण्डेषु सर्वेषु % प्रेतशुद्धिं निबोधत ॥ Mn_5.100[99M] // असपिण्डं द्विजं प्रेतं $ विप्रो निर्हृत्य बन्धुवत् & विशुध्यति त्रिरात्रेण % मातुर् आप्तांश् च बान्धवान् ॥ Mn_5.101[100M] // यद्य् अन्नम् अत्ति तेषां तु $ दशाहेनै7व शुध्यति & अनदन्न् अन्नम् अह्नै9व % न चेत् तस्मिन् गृहे वसेत् ॥ Mn_5.102[101M] // अनुगम्ये7च्छया प्रेतं $ ज्ञातिम् अज्ञातिम् एव च [M: अज्ञातिम् एव वा] & स्नात्वा स-चैलः स्पृष्ट्वा9ग्निं % घृतं प्राश्य विशुध्यति [M: स-चैलं, विशुद्ध्यति] ॥ Mn_5.103[102M] // न विप्रं स्वेषु तिष्ठत्सु $ मृतं शूद्रेण नाययेत् & अस्वर्ग्या ह्य् आहुतिः सा स्याच् % छूद्रसंस्पर्शदूषिता ॥ Mn_5.104[103M] // ज्ञानं तपो ऽग्निर् आहारो $ मृन् मनो वार्य् upäjanam & वायुः कर्मा7र्क-कालौ च % शुद्धेः कर्तॄणि देहिनाम् ॥ Mn_5.105[104M] // सर्वेषाम् एव शौचानाम् $ अर्थशौचं परं स्मृतं & यो ऽर्थे शुचिर् हि स शुचिर् % न मृद्-वारि-शुचिः शुचिः ॥ Mn_5.106[105M] // क्षान्त्या शुध्यन्ति विद्वांसो $ दानेना7कार्यकारिणः [M: शुद्ध्यन्ति] & प्रच्छन्न-पापा जप्येन % तपसा वेदवित्तमाः ॥ Mn_5.107[106M] // मृत्-तोयैः शुध्यते शोध्यं $ नदी वेगेन शुध्यति & रजसा स्त्री मनोदुष्टा % संन्यासेन द्विजोत्तमाः ॥ Mn_5.108[107M] // अद्भिर् गात्राणि शुध्यन्ति $ मनः सत्येन शुध्यति & विद्या-तपोभ्यां भूतात्मा % बुद्धिर् ज्ञानेन शुध्यति [M: शुद्ध्यति] ॥ Mn_5.109[108M] // एष शौचस्य वः प्रोक्तः $ शरीरस्य विनिर्णयः & नानाविधानां द्रव्याणां % शुद्धेः शृणुत निर्णयम् ॥ Mn_5.110[109M] // तैजसानां मणीनां च $ सर्वस्या7श्ममयस्य च & भस्मना9द्भिर् मृदा cai7व % शुद्धिर् उक्ता मनीषिभिः ॥ Mn_5.111[110M] // निर्लेपं käcanaæ भाण्डम् $ अद्भिर् एव विशुध्यति [M: विशुद्ध्यति] & अब्-जम् अश्ममयं cai7व % राजतं cÃ7नुपस्कृतम् ॥ Mn_5.112[111M] // अपाम् अग्नेश् च संयोगाद् $ धैमं रौप्यं च निर्बभौ & तस्मात् तयोः स्वयोन्यै9व % निर्णेको गुणवत्तरः ॥ Mn_5.113[112M] // ताम्रा1यः-कांस्य-रैत्यानां $ त्रपुणः सीसकस्य च & शौचं यथार्हं कर्तव्यं % क्षारा1म्लोदक-वारिभिः ॥ Mn_5.114[113M] // द्रवाणां cai7व सर्वेषां $ शुद्धिर् उत्पवनं स्मृतम् & प्रोक्षणं संहतानां च % दारवाणां च तक्षणम् ॥ Mn_5.115[114M] // मार्जनं यज्ञपात्राणां $ पाणिना यज्ञकर्मणि & चमसानां ग्रहाणां च % शुद्धिः प्रक्षालनेन तु ॥ Mn_5.116[115M] // चरूणां स्रुक्-स्रुवाणां च $ शुद्धिर् उष्णेन वारिणा & स्फ्य-शूर्प-शकटानां च % मुसलो1लूखलस्य च ॥ Mn_5.117[116M] // अद्भिस् तु प्रोक्षणं शौचं $ बहूनां धान्य-वाससाम् & प्रक्षालनेन त्व् अल्पानाम् % अद्भिः शौचं विधीयते ॥ Mn_5.118[117M] // चैलवच् चर्मणां शुद्धिर् $ वैदलानां तथै9व च & शाक-मूल-फलानां च % धान्यवच् छुद्धिर् इष्यते [M: तु] ॥ Mn_5.119[118M] // कौशेया3विकयोर् ऊषैः $ कुतपानाम् अरिष्टकैः & श्रीफलैर् अंशुपट्टानां % क्षौमाणां गौरसर्षपैः ॥ Mn_5.120[119M] // क्षौमवच् छङ्ख-शृङ्गाणाम् $ अस्थि-दन्तमयस्य च & शुद्धिर् विजानता कार्या % गो-मूत्रेणो7दकेन वा ॥ Mn_5.121[120M] // प्रोक्षणात् तृण-këÂhaæ च $ पलालं cai7व शुध्यति & मार्जनो1päjanair वेश्म % पुनःपाकेन मृन्-मयम् ॥ Mn_5.122[121M] // मद्यैर् मूत्रैः पुरीषैर् वा $ ष्ठीवनैः पूयशोणितैः [not in M] & संस्पृष्टं nai7व शुद्ध्येत % पुनःपाकेन m­n-mayam ॥ [Mn_5.123Kb not in M] // संमार्जनो1päjanena $ सेकेनो7ल्लेखनेन च & गवां च परिवासेन % भूमिः शुध्यति पञ्चभिः [M: शुद्ध्यति] ॥ Mn_5.124[122M] // पक्षि-जग्धं गवा घ्रातम् $ अवधूतम् अवक्षुतम् & दूषितं केश-कीटैश् च % मृत्-प्रक्षेपेण शुध्यति ॥ Mn_5.125[123M] // यावन् nÃ7पैत्य् अमेध्याक्ताद् $ गन्धो लेपश् च तत्-कृतः & तावन् मृद्-वारि cÃ8देयं % सर्वासु द्रव्यशुद्धिषु ॥ Mn_5.126[124M] // त्रीणि देवाः पवित्राणि $ ब्राह्मणानाम् अकल्पयन् & अदृष्टम् अद्भिर् निर्णिक्तं % यच् च वाचा प्रशस्यते ॥ Mn_5.127[125M] // आपः शुद्धा भूमिगता $ वैतृष्ण्यं यासु गोर् भवेत् & अव्याप्ताश् चेद् अमेध्येन % गन्ध-वर्ण-रसा1न्विताः ॥ Mn_5.128[126M] // नित्यं शुद्धः कारु-हस्तः $ पण्ये यच् च प्रसारितम् [M: पण्यं] & ब्रह्मचारिगतं भैक्ष्यं % नित्यं मेध्यम् इति स्थितिः ॥ Mn_5.129[127M] // नित्यम् आस्यं शुचि स्त्रीणां $ शकुनिः फलपातने & प्रस्रवे च शुचिर् वत्सः % श्वा मृगग्रहणे शुचिः ॥ Mn_5.130[128M] // श्वभिर् हतस्य यन् मांसं $ शुचि तन् मनुर् अब्रवीत् & क्रव्याद्भिश् च हतस्या7न्यैश् % चण्डालाद्यैश् च दस्युभिः ॥ Mn_5.131[129M] // ऊर्ध्वं नाभेर् यानि खानि $ तानि मेध्यानि सर्वशः & यान्य् अधस् तान्य् अमेध्यानि % देहाच् cai7व मलाश् च्युताः ॥ Mn_5.132[130M] // मक्षिका विप्रुषश् छाया $ गौर् अश्वः सूर्यरश्मयः & रजो भूर् वायुर् अग्निश् च % स्पर्शे मेध्यानि निर्दिशेत् ॥ Mn_5.133[131M] // विण्-मूत्रो1त्सर्ग-शुद्ध्य्-अर्थं $ मृद्-वार्य् आदेयम् अर्थवत् & दैहिकानां मलानां च % शुद्धिषु द्वादशस्व् अपि ॥ Mn_5.134[132M] // वसा शुक्रम् असृङ् मज्जा $ मूत्र-वि घ्राण-कर्ण-वि & श्लेश्म अश्रु दूषिका स्वेदो % द्वादशै7ते नृणां मलाः ॥ Mn_5.135[133M] // एका लिङ्गे गुदे तिस्रस् $ तथै9कत्र करे दश & उभयोः सप्त दातव्या % मृदः शुद्धिम् अभीप्सता ॥ Mn_5.136[134M] // एतच् छौचं गृहस्थानां $ द्विगुणं ब्रह्मचारिणाम् & त्रिगुणं स्याद् वनस्थानां % यतीनां तु चतुर्गुणम् ॥ Mn_5.137[135M] // कृत्वा मूत्रं पुरीषं वा $ खान्य् आचान्त उपस्पृशेत् & वेदम् अध्येष्यमाणश् च % अन्नम् अश्नंश् च सर्वदा ॥ Mn_5.138[136M] // त्रिर् आचामेद् अपः पूर्वं $ द्विः प्रमृज्यात् ततो मुखम् & शरीरं शौचम् इच्छन् हि % स्त्री शूद्रस् तु सकृत् सकृत् ॥ Mn_5.139[137M] // शूद्राणां मासिकं कार्यं $ वपनं न्यायवर्तिनाम् & वैश्यवच् छौचकल्पश् च % द्विजो1च्छिष्टं च भोजनम् ॥ Mn_5.140[138M] // no7च्छिष्टं कुर्वते मुख्या $ विप्रुषो ऽङ्गं न यान्ति याः & न श्मश्रूणि गतान्य् आस्यं % न दन्तान्तर्-अधिष्ठितम् ॥ Mn_5.141[139M] // स्पृशन्ति बिन्दवः पादौ $ य आचामयतः परान् & भौमिकैस् ते समा ज्ञेया % न तैर् आप्रयतो भवेत् [M: अप्रयतो] ॥ Mn_5.142[140M] // उच्छिष्टेन तु संस्पृष्टो $ द्रव्य-हस्तः कथं चन & अनिधायै7व तद् द्रव्यम् % आचान्तः शुचिताम् इयात् ॥ Mn_5.143[141M] // वान्तो विरिक्तः स्नात्वा तु $ घृतप्राशनम् आचरेत् & आचामेद् एव भुक्त्वा9न्नं % स्नानं मैथुनिनः स्मृतम् ॥ Mn_5.144[142M] // सुप्त्वा क्षुत्वा च भुक्त्वा च $ निष्ठीव्यो7क्त्वा9नृतानि च & पीत्वा9पो ऽध्येष्यमाणश् च % आचामेत् प्रयतो ऽपि सन् ॥ Mn_5.145[143M] // एषां शौचविधिः कृत्स्नो $ द्रव्यशुद्धिस् तथै9व च [M: एष] & उक्तो वः सर्ववर्णानां % स्त्रीणां धर्मान् निबोधत ॥ Mn_5.146[144M] // बालया वा युवत्या वा $ वृद्धया vÃ9पि योषिता & न स्वातन्त्र्येण कर्तव्यं % किं चिद् कार्यं गृहेष्व् अपि ॥ Mn_5.147[145M] // बाल्ये पितुर् वशे तिष्ठेत् $ पाणिग्राहस्य यौवने & पुत्राणां भर्तरि प्रेते % न भजेत् स्त्री स्वतन्त्रताम् ॥ Mn_5.148[146M] // पित्रा भर्त्रा सुतैर् vÃ9पि $ ne7च्छेद् विरहम् आत्मनः & एषां हि विरहेण स्त्री % गर्ह्ये कुर्याद् उभे कुले ॥ Mn_5.149[147M] // सदा प्रहृष्टया भाव्यं $ गृहकार्ये च दक्षया & सुसंस्कृतो1पस्करया % व्यये cÃ7मुक्त-हस्तया ॥ Mn_5.150[148M] // यस्मै दद्यात् पिता त्व् एनां $ भ्राता vÃ9नुमते पितुः & तं शुश्रूषेत जीवन्तं % संस्थितं च न लङ्घयेत् ॥ Mn_5.151[149M] // मङ्गलार्थं स्वस्त्ययनं $ यज्ञश् cÃ8सां प्रजापतेः & प्रयुज्यते विवाहे तु % प्रदानं स्वाम्य-कारणम् ॥ Mn_5.152[150M] // अनृताव् ऋतुकाले च $ मन्त्र-संस्कारकृत् पतिः & सुखस्य नित्यं दाते9ह % परलोके च योषितः ॥ Mn_5.153[151M] // वि-शीलः काम-वृत्तो वा $ गुणैर् वा परिवर्जितः & उपचार्यः स्त्रिया साध्व्या % सततं देववत् पतिः ॥ Mn_5.154[152M] // nÃ7स्ति स्त्रीणां पृथग् यज्ञो $ न व्रतं nÃ7प्य् उपोषणम् [M: उपोषितम्] & पतिं शुश्रूषते येन % तेन स्वर्गे महीयते ॥ Mn_5.155[153M] // पाणिग्राहस्य साध्वी स्त्री $ जीवतो वा मृतस्य वा & पतिलोकम् अभीप्सन्ती % nÃ8चरेत् किं चिद् अप्रियम् ॥ Mn_5.156[154M] // कामं तु क्सपयेद् देहं $ पुष्प-मूल-फलैः शुभैः & न तु नामा7पि गृह्णीयात् % पत्यौ प्रेते परस्य तु ॥ Mn_5.157[155M] // आसीता8 मरणात् क्सान्ता $ नियता ब्रह्मचारिणी & यो धर्म एकपत्नीनां % काङ्क्षन्ती तम् अनुत्तमम् ॥ Mn_5.158[156M] // अनेकानि सहस्राणि $ कुमार-ब्रह्मचारिणाम् & दिवं गतानि विप्राणाम् % अकृत्वा कुलसंततिम् ॥ Mn_5.159[157M] // मृते भर्तरि sìhvÅ स्त्री $ ब्रह्मचर्ये व्यवस्थिता & स्वर्गं गच्छत्य् अपुत्रा9पि % यथा ते ब्रह्मचारिणः ॥ Mn_5.160[158M] // अपत्यलोभाद् या तु स्त्री $ भर्तारम् अतिवर्तते & se9ह निन्दाम् अवाप्नोति % परलोकाच् च हीयते ॥ Mn_5.161[159M] // nÃ7nyo1त्पन्ना प्रजा9stÅ7ह $ न cÃ7प्य् अन्यपरिग्रहे [M: न cÃ7न्यस्य परिग्रहे] & न द्वितीयश् च साध्वीनां % क्व चिद् भर्तो9पदिश्यते ॥ Mn_5.162[160M] // पतिं हित्वा9पकृष्टं स्वम् $ उत्कृष्टं या निषेवते [M: हित्वा9वकृष्टं] & निन्द्यै9व सा भवेल् लोके % पर-पूर्वे9ति co7च्यते ॥ Mn_5.163[161M] // व्यभिचारात् तु भर्तुः स्त्री $ लोके प्राप्नोति निन्द्यताम् [M: व्यभिचारे तु] & शृगाल-योनिं प्राप्नोति % पाप-रोगैश् च pŬyate ॥ Mn_5.164[162M] // पतिं या nÃ7भिचरति $ मनो-वाग्-देहसंयुता [M: -देहसंयता] & सा भर्तृलोकम् आप्नोति % सद्भिः साध्वी9ति co7च्यते ॥ Mn_5.165[163M] // अनेन नारी वृत्तेन $ मनो-वाग्-देहसंयता & ihÃ7ग्र्यां कीर्तिम् आप्नोति % पतिलोकं परत्र च ॥ Mn_5.166[164M] // एवं वृत्तां स-वर्णां स्त्रीं $ द्विजातिः पूर्वमारिणीम् & दाहयेद् अग्निहोत्रेण % यज्ञपात्रैश् च धर्मवित् ॥ Mn_5.167[165M] // भार्यायै पूर्वमारिण्यै $ दत्त्वा9ग्नीन् अन्त्यकर्मणि & पुनर् दारक्रियां कुर्यात् % पुनर् आधानम् एव च ॥ Mn_5.168[166M] // अनेन विधिना नित्यं $ पञ्चयज्ञान् न हापयेत् & द्वितीयम् आयुषो भागं % कृत-दारो गृहे वसेत् ॥ Mn_5.169[167M] // एवं गृहाश्रमे स्थित्वा $ विधिवत् स्नातको द्विजः & वने वसेत् तु नियतो % यथावद् विजिते1न्द्रियः ॥ Mn_6.1 ॥ गृहस्थस् तु यथा पश्येद् $ वली-पलितम् आत्मनः & अपत्यस्यै7व cÃ7पत्यं % तदा9रण्यं समाश्रयेत् ॥ Mn_6.2 ॥ संत्यज्य ग्राम्यम् आहारं $ सर्वं cai7व परिच्छदम् & पुत्रेषु भार्यां निक्षिप्य % वनं गच्छेत् सहै7व वा ॥ Mn_6.3 ॥ अग्निहोत्रं समादाय $ गृह्यं cÃ7ग्निपरिच्छदम् & ग्रामाद् अरण्यं निःसृत्य % निवसेन् नियते1न्द्रियः [M: निष्क्रम्य] ॥ Mn_6.4 ॥ मुन्य्-अन्नैर् विविधैर् मेध्यैः $ शाक-मूल-फलेन वा & एतान् एव महायज्ञान् % निर्वपेद् विधिपूर्वकम् ॥ Mn_6.5 ॥ वसीत चर्म चीरं वा $ सायं स्नायात् प्रगे तथा & जटाश् च बिभृयान् नित्यं % श्मश्रु-लोम-नखानि च ॥ Mn_6.6 ॥ यद्-भक्ष्यं स्याद् ततो दद्याद् $ बलिं भिक्षां च शक्तितः [M: यद्भक्षः] & अम्-मूल-फल-भिक्षाभिर् % अर्चयेद् आश्रमागतान् [M:आश्रमागतम्] ॥ Mn_6.7 ॥ स्वाध्याये नित्ययुक्तः स्याद् $ दान्तो मैत्रः समाहितः & दाता नित्यम् अनादाता % सर्वभूतानुकम्पकः ॥ Mn_6.8 ॥ वैतानिकं च जुहुयाद् $ अग्निहोत्रं यथाविधि & दर्शम् अस्कन्दयन् पर्व % पौर्णमासं च योगतः ॥ Mn_6.9 ॥ ऋक्षेष्ट्य्-आग्रयणं cai7व $ चातुर्मास्यानि cÃ8हरेत् [M: दर्शेष्ट्य्-आग्रयणं] & तुरायणं च क्रमशो % दक्षस्यायनम् एव च [KM: दाक्षस्यायनम्] ॥ Mn_6.10 ॥ वासन्त-शारदैर् मेध्यैर् $ मुन्य्-अन्नैः स्वयम् आहृतैः & puro¬ÃÓÃæÓ carÆæÓ cai7va % vidhivan nirvapet पृथक् ॥ Mn_6.11 ॥ देवताभ्यस् तु तद् धुत्वा $ वन्यं मेध्यतरं हविः & शेषम् आत्मनि युञ्जीत % लवणं च स्वयं कृतम् ॥ Mn_6.12 ॥ स्थलजा1उदकशाकानि $ पुष्प-मूल-फलानि च & मेध्यवृक्षो1द्भवान्य् अद्यात् % स्नेहांश् च फल-संभवान् ॥ Mn_6.13 ॥ वर्जयेन् मधु मांसं च $ भौमानि कवकानि च & भूस्तृणं शिग्रुकं cai7व % श्लेश्मातक-फलानि च ॥ Mn_6.14 ॥ त्यजेद् आश्वयुजे मासि $ मुन्य्-अन्नं पूर्वसंचितम् & जीर्णानि cai7व वासांसि % शाक-मूल-फलानि च ॥ Mn_6.15 ॥ न फालकृष्टम् अश्नीयाद् $ उत्सृष्टम् अपि केन चित् & न ग्रामजातान्य् आर्तो ऽपि % मूलाणि च फलानि च [M: पुष्पानि च फलानि च] ॥ Mn_6.16 ॥ अग्निपक्वा1शनो वा स्यात् $ कालपक्वभुग् एव वा & अश्म-कुट्टो भवेद् vÃ9पि % दन्तो1लूखलिको ऽपि वा ॥ Mn_6.17 ॥ सद्यः प्रक्षालको वा स्यान् $ मास-संचयिको ऽपि वा & षण्मास-निचयो वा स्यात् % समा-निचय एव वा ॥ Mn_6.18 ॥ नक्तं cÃ7न्नं समश्नीयाद् $ दिवा vÃ0हृत्य शक्तितः & चतुर्थकालिको वा स्यात् % स्याद् vÃ9प्य् अष्टम-कालिकः ॥ Mn_6.19 ॥ चान्द्रायणविधानैर् वा $ शुक्ल-कृष्णे च वर्तयेत् & पक्षान्तयोर् vÃ9प्य् अश्नीयाद् % यवागूं क्वथितां सकृत् ॥ Mn_6.20 ॥ पुष्प-मूल-फलैर् vÃ9पि $ केवलैर् वर्तयेत् सदा & कालपक्वैः स्वयं शीर्णैर् % वैखानसमते स्थितः ॥ Mn_6.21 ॥ भूमौ विपरिवर्तेत $ तिष्ठेद् वा प्रपदैर् दिनम् & स्थाना3सनाभ्यां विहरेत् % सवनेषू7पयन्न् अपः ॥ Mn_6.22 ॥ ग्रीष्मे पञ्च-तपास् तु स्याद् $ वर्षास्व् अभ्रा1वकाशिकः & आर्द्र-वासास् तु हेमन्ते % क्रमशो वर्धयंस् तपः ॥ Mn_6.23 ॥ उपस्पृशंस् त्रिषवणं $ पितॄन् देवांश् च तर्पयेत् & तपश् चरंश् co7ग्रतरं % शोषयेद् देहम् आत्मनः ॥ Mn_6.24 ॥ अग्नीन् आत्मनि वैतानान् $ समारोप्य यथाविधि & अनग्निर् अनिकेतः स्यान् % मुनिर् मूल-फला1शनः ॥ Mn_6.25 ॥ अप्रयत्नः सुखार्थेषु $ ब्रह्मचारी धरा4शयः & शरणेष्व् अममश् cai7व % वृक्षमूल-निकेतनः ॥ Mn_6.26 ॥ तापसेष्व् एव विप्रेषु $ यात्रिकं भैक्षम् आहरेत् & गृहमेधिषु cÃ7न्येषु % द्विजेषु वनवासिषु ॥ Mn_6.27 ॥ ग्रामाद् आहृत्य vÃ9श्नीयाद् $ अष्टौ ग्रासान् वने वसन् & प्रतिगृह्य पुटेनै7व % पाणिना शकलेन वा ॥ Mn_6.28 ॥ एताश् cÃ7न्याश् च सेवेत $ दीक्षा विप्रो वने वसन् & विविधाश् cÃ7उपनिषदीर् % आत्मसंसिद्धये श्रुतीः ॥ Mn_6.29 ॥ ऋषिभिर् ब्राह्मणैश् cai7व $ गृहस्थैर् एव सेविताः & विद्या-तपो-विवृद्ध्यर्थं % शरीरस्य च शुद्धये ॥ Mn_6.30 ॥ अपराजितां vÃ0स्थाय $ व्रजेद् दिशम् अजिह्मगः & आ निपाताच् छरीरस्य % युक्तो वार्य्-अनिला1शनः ॥ Mn_6.31 ॥ आसां महर्षिचर्याणां $ त्यक्त्वा9न्यतमया तनुम् & वीत-शोक-भयो विप्रो % ब्रह्मलोके महीयते ॥ Mn_6.32 ॥ वनेषु च विहृत्यै7वं $ तृतीयं भागम् आयुषः & चतुर्थम् आयुषो भागं % त्यक्वा सङ्गान् परिव्रजेत् ॥ Mn_6.33 ॥ आश्रमाद् आश्रमं गत्वा $ हुत-होमो जिते1न्द्रियः & भिक्षा-बलि-परिश्रान्तः % प्रव्रजन् प्रेत्य वर्धते ॥ Mn_6.34 ॥ ऋणानि त्रीण्य् अपाकृत्य $ मनो मोक्षे निवेशयेत् & अनपाकृत्य मोक्षं तु % सेवमानो व्रजत्य् अधः ॥ Mn_6.35 ॥ अधीत्य विधिवद् वेदान् $ पुत्रांश् co7त्पाद्य धर्मतः & इष्ट्वा च शक्तितो यज्ञैर् % मनो मोक्षे निवेशयेत् ॥ Mn_6.36 ॥ अनधीत्य द्विजो वेदान् $ अनुत्पाद्य तथा सुतान् [M: तथा प्रजाम्] & अनिष्ट्वा cai7व यज्ञैश् च % मोक्षम् इच्छन् व्रजत्य् अधः ॥ Mn_6.37 ॥ प्राजापत्यं निरुप्ये7ष्टिं $ सर्ववेदस-दक्षिणाम् [M: सार्ववेदसदक्षिणाम्] & आत्मन्य् अग्नीन् समारोप्य % ब्राह्मणः प्रव्रजेद् गृहात् ॥ Mn_6.38 ॥ यो दत्त्वा सर्वभूतेभ्यः $ प्रव्रजत्य् अभयं गृहात् & तस्य तेजोमया लोका % भवन्ति ब्रह्मवादिनः ॥ Mn_6.39 ॥ यस्माद् अण्व् अपि भूतानां $ द्विजान् no7त्पद्यते भयम् & तस्य देहाद् विमुक्तस्य % भयं nÃ7स्ति कुतश् चन ॥ Mn_6.40 ॥ अगाराद् अभिनिष्क्रान्तः $ पवित्रो1पचितो मुनिः & समुपोढेषु कामेषु % निर्-अपेक्षः परिव्रजेत् ॥ Mn_6.41 ॥ एक एव चरेन् नित्यं $ सिद्ध्यर्थम् असहायवान् & सिद्धिम् एकस्य संपश्यन् % न जहाति न हीयते [M: सिद्धम्] ॥ Mn_6.42 ॥ अनग्निर् अनिकेतः स्याद् $ ग्रामम् अन्नार्थम् आश्रयेत् & उपेक्षको ऽसंकुसुको % मुनिर् भावसमाहितः [M: a-सांकुसुको] ॥ Mn_6.43 ॥ कपालं वृक्षमूलानि $ कुचेलम् असहायता [M: कुचैलम्] & समता cai7व सर्वस्मिन्न् % एतन् मुक्तस्य लक्षणम् ॥ Mn_6.44 ॥ nÃ7भिनन्देत मरणं $ nÃ7भिनन्देत जीवितम् & कालम् एव प्रतीक्षेत % निर्वेशं भृतको यथा ॥ Mn_6.45 ॥ दृष्टिपूतं न्यसेत् पादं $ वस्त्रपूतं जलं पिबेत् & सत्यपूतां वदेद् वाचं % मनःपूतं समाचरेत् ॥ Mn_6.46 ॥ अतिवादांस् तितिक्षेत $ nÃ7वमन्येत कं चन & न ce7मं देहम् आश्रित्य % वैरं कुर्वीत केन चित् ॥ Mn_6.47 ॥ क्रुद्ध्यन्तं न प्रतिक्रुध्येद् $ आक्रुष्टः कुशलं वदेत् & सप्तद्वारावकीर्णां च % न वाचम् अनृतां वदेत् ॥ Mn_6.48 ॥ अध्यात्म-रतिर् आसीनो $ निर्-अपेक्षो निर्-आमिषः & आत्मनै9व सहायेन % सुखार्थी विचरेद् इह ॥ Mn_6.49 ॥ न co7त्पात-निमित्ताभ्यां $ न नक्षत्रा1ङ्गविद्यया & nÃ7नुशासन-वादाभ्यां % भिक्षां लिप्सेत कर्हि चित् ॥ Mn_6.50 ॥ न तापसैर् ब्राह्मणैर् वा $ वयोभिर् अपि वा श्वभिः & आकीर्णं भिक्षुकैर् vÃ9न्यैर् % अगारम् उपसंव्रजेत् ॥ Mn_6.51 ॥ कॢप्त-केश-नख-श्मश्रुः $ पात्री दण्डी कुसुम्भवान् & विचरेन् नियतो नित्यं % सर्वभूतान्य् apŬayan ॥ Mn_6.52 // अतैजसानि पात्राणि $ तस्य स्युर् निर्-व्रणानि च & तेषाम् अद्भिः स्मृतं शौचं % चमसानाम् ivÃ7ध्वरे ॥ Mn_6.53 ॥ अलाबुं दारुपात्रं च $ मृण्मयं वैदलं तथा & एताणि यतिपात्राणि % मनुः स्वायंभुवो ऽब्रवीत् ॥ Mn_6.54 ॥ एककालं चरेद् भैक्षं $ न प्रसज्जेत विस्तरे & भैक्षे प्रसक्तो हि यतिर् % विषयेष्व् अपि सज्जति ॥ Mn_6.55 ॥ वि-धूमे सन्न-मुसले $ व्य्-अङ्गारे भुक्तवज्-जने & वृत्ते शरावसंपाते % भिक्षां नित्यं यतिश् चरेत् ॥ Mn_6.56 ॥ अलाभे न विषदी स्याल् $ लाभे cai7व न हर्षयेत् & प्राणयात्रिक-मात्रः स्यान् % मात्रासङ्गाद् विनिर्गतः ॥ Mn_6.57 ॥ अभिपूजितलाभांस् तु $ जुगुप्सेतै7व सर्वशः & अभिपूजितलाभैश् च % यतिर् मुक्तो ऽपि बध्यते ॥ Mn_6.58 ॥ अल्पान्नाभ्यवहारेण $ रहःस्थाना3सनेन च & ह्रियमाणानि विषयैर् % इन्द्रियाणि निवर्तयेत् ॥ Mn_6.59 ॥ इन्द्रियाणां निरोधेन $ राग-द्वेश-क्षयेण च & अहिंसया च भूतानाम् % अमृतत्वाय कल्पते ॥ Mn_6.60 ॥ अवेक्षेत गतीर् नॄणां $ कर्मदोष-समुद्भवाः & निरये cai7व पतनं % यातनाश् च यमक्षये ॥ Mn_6.61 ॥ विप्रयोगं प्रियैश् cai7व $ संयोगं च तथा9प्रियैः & जरया cÃ7भिभवनं % व्याधिभिश् co7papŬanaæ ॥ Mn_6.62 // देहाद् उत्क्रमणं cÃ7ष्मात् $ पुनर् गर्भे च संभवम् & योनिकोटिसहस्रेषु % सृतीश् cÃ7syÃ7न्तरात्मनः ॥ Mn_6.63 ॥ अधर्म-प्रभवं cai7व $ दुःखयोगं शरीरिणाम् & धर्मार्थ-प्रभवं cai7व % सुखसंयोगम् अक्षयम् ॥ Mn_6.64 ॥ सूक्ष्मतां cÃ7न्ववेक्षेत $ योगेन परमात्मनः & देहेषु च समुत्पत्तिम् % उत्तमेष्व् अधमेषु च [M: देहेषु चैवोपपत्तिम्] ॥ Mn_6.65 ॥ दूषितो ऽपि चरेद् धर्मं $ यत्र तत्रा8श्रमे रतः [M: भूषितो ऽपि] & समः सर्वेषु भूतेषु % न लिङ्गं धर्मकारणम् ॥ Mn_6.66 ॥ फलं कतकवृक्षस्य $ यद्य् अप्य् अम्बुप्रसादकम् & न नामग्रहणाद् एव % तस्य वारि प्रसीदति ॥ Mn_6.67 ॥ संरक्षणार्थं जन्तूनां $ रात्राव् अहनि वा सदा & शरीरस्या7त्यये cai7व % समीक्ष्य वसुधां चरेत् ॥ Mn_6.68 ॥ अह्ना रात्र्या च yä जन्तून् $ हिनस्त्य् अज्ञानतो यतिः & तेषां स्नात्वा विशुद्ध्यर्थं % प्राणायामान् षड् आचरेत् ॥ Mn_6.69 ॥ प्राणायामा ब्राह्मणस्य $ त्रयो ऽपि विधिवत् कृताः & व्याहृति-प्रणवैर् युक्ता % विज्ञेयं परमं तपः ॥ Mn_6.70 ॥ दह्यन्ते ध्मायमानानां $ धातूनां हि यथा मलाः & तथे9न्द्रियाणां दह्यन्ते % दोषाः प्राणस्य निग्रहात् ॥ Mn_6.71 ॥ प्राणायमैर् दहेद् दोषान् $ धारणाभिश् च किल्बिषम् & प्रत्याहारेण संसर्गान् % ध्यानेना7नीश्वरान् गुणान् ॥ Mn_6.72 ॥ उच्चावचेषु भूतेषु $ दुर्ज्ञेयाम् अकृता3त्मभिः & ध्यानयोगेन संपश्येद् % गतिम् अस्या7न्तरात्मनः ॥ Mn_6.73 ॥ सम्यग्दर्शनसंपन्नः $ कर्मभिर् न निबध्यते & दर्शनेन विहीनस् तु % संसारं प्रतिपद्यते ॥ Mn_6.74 ॥ अहिंसये9न्द्रिया1सङ्गैर् $ वैदिकैश् cai7व कर्मभिः & तपसश् चरणैश् co7ग्रैः % साधयन्ती7ह तत्पदम् ॥ Mn_6.75 ॥ अस्थि-स्थूणं स्नायुयुतं $ मांस-शोणित-लेपनम् & चर्मावनद्धं दुर्-गन्धि % पूर्णं मूत्र-पुरीषयोः ॥ Mn_6.76 ॥ जरा-शोकसमाविष्टं $ रोगायतनम् आतुरम् & रजस्वलम् अनित्यं च % भूतावासम् इमं त्यजेत् ॥ Mn_6.77 ॥ नदीकूलं यथा वृक्षो $ वृक्षं वा शकुनिर् यथा & तथा त्यजन्न् इमं देहं % कृच्छ्राद् ग्राहाद् विमुच्यते ॥ Mn_6.78 ॥ प्रियेषु स्वेषु सुकृतम् $ अप्रियेषु च दुष्कृतम् & विसृज्य ध्यानयोगेन % ब्रह्मा7भ्येति सनातनम् ॥ Mn_6.79 ॥ यदा भावेन भवति $ सर्वभावेषु निःस्पृहः & तदा सुखम् अवाप्नोति % प्रेत्य ce7ह च शाश्वतम् ॥ Mn_6.80 ॥ अनेन विधिना सर्वांस् $ त्यक्त्वा saÇgä शनैः शनैः & सर्वद्वन्द्वविनिर्मुक्तो % ब्रह्मण्य् evÃ7वतिष्ठते ॥ Mn_6.81 ॥ ध्यानिकं सर्वम् एवै7तद् $ यद् एतद् अभिशब्दितम् & न ह्य् अनध्यात्मवित् कश् चित् % क्रियाफलम् उपाश्नुते ॥ Mn_6.82 ॥ अधियज्ञं ब्रह्म जपेद् $ आधिदैविकम् एव च & आध्यात्मिकं च सततं % वेदान्ताभिहितं च यत् ॥ Mn_6.83 ॥ इदं शरणम् अज्ञानाम् $ इदम् एव विजानताम् & इदम् अन्विच्छतां स्वर्गम् % इदम् आनन्त्यम् इच्छताम् ॥ Mn_6.84 ॥ अनेन क्रमयोगेन $ परिव्रजति यो द्विजः & स विधूये7ह पाप्मानं % परं ब्रह्मा7धिगच्छति ॥ Mn_6.85 ॥ एष धर्मो ऽनुशिष्टो वो $ यतीनां नियता3त्मनाम् & वेदसंन्यासिकानां तु % कर्मयोगं निबोधत ॥ Mn_6.86 ॥ ब्रह्मचारी गृहस्थश् च $ वानप्रस्थो यतिस् तथा & एते गृहस्थ-प्रभवाश् % चत्वारः पृथग् आश्रमाः ॥ Mn_6.87 ॥ सर्वे ऽपि क्रमशस् त्व् एते $ यथाशास्त्रं निषेविताः & यथो2क्त-कारिणं विप्रं % नयन्ति परमां गतिम् ॥ Mn_6.88 ॥ सर्वेषाम् अपि cai7तेषां $ वेद-स्मृतिविधानतः [M: वेद-श्रुतिविधानतः] & गृहस्थ उच्यते श्रेष्ठः % स त्रीन् एतान् बिभर्ति हि ॥ Mn_6.89 ॥ यथा नदी-नदाः सर्वे $ सागरे यान्ति संस्थितिम् & तथै9vÃ8श्रमिणः सर्वे % गृहस्थे यान्ति संस्थितिम् ॥ Mn_6.90 ॥ चतुर्भिर् अपि cai7vai7तैर् $ नित्यम् आश्रमिभिर् द्विजैः & दश-लक्षणको धर्मः % सेवितव्यः प्रयत्नतः ॥ Mn_6.91 ॥ धृतिः क्षमा दमो ऽस्तेयं $ शौचम् इन्द्रियनिग्रहः & धीर् विद्या सत्यम् अक्रोधो % दशकं धर्मलक्षणम् ॥ Mn_6.92 ॥ दश लक्षणानि धर्मस्य $ ये विप्राः समधीयते & अधीत्य cÃ7नुवर्तन्ते % ते यान्ति परमां गतिम् ॥ Mn_6.93 ॥ दश-लक्षणकं धर्मम् $ अनुतिष्ठन् समाहितः & वेदान्तं विधिवच् छ्रुत्वा % संन्यसेद् अनृणो द्विजः ॥ Mn_6.94 ॥ संन्यस्य सर्वकर्माणि $ कर्मदोषान् अपानुदन् & नियतो वेदम् अभ्यस्य % पुत्रैश्वर्ये सुखं वसेत् ॥ Mn_6.95 ॥ एवं संन्यस्य कर्माणि $ स्वकार्य-परमो ऽस्पृहः & संन्यासेना7पहत्यै7नः % प्राप्नोति परमं गतिम् ॥ Mn_6.96 ॥ एष वो ऽभिहितो धर्मो $ ब्राह्मणस्य चतुर्-विधः & पुण्यो ऽक्षय-फलः प्रेत्य % राज्ञां धर्मं निबोधत ॥ Mn_6.97 ॥ राजधर्मान् प्रवक्ष्यामि $ यथावृत्तो भवेन् नृपः & संभवश् च यथा तस्य % सिद्धिश् च परमा यथा ॥ Mn_7.1 ॥ ब्राह्मं प्राप्तेन संस्कारं $ क्षत्रियेण यथाविधि & सर्वस्या7स्य यथान्यायं % कर्तव्यं परिरक्षणम् ॥ Mn_7.2 ॥ अराजके हि लोके ऽस्मिन् $ सर्वतो विद्रुतो भयात् & रक्षार्थम् अस्य सर्वस्य % राजानम् असृजत् प्रभुः ॥ Mn_7.3 ॥ इन्द्रा1निल-यमा1र्काणाम् $ अग्नेश् च वरुणस्य च & चन्द्र-वित्तेशयोश् cai7व % मात्रा निर्हृत्य शाश्वतीः ॥ Mn_7.4 ॥ यस्माद् एषां सुरेन्द्राणां $ मात्राभ्यो निर्मितो नृपः & तस्माद् अभिभवत्य् एष % सर्वभूतानि तेजसा ॥ Mn_7.5 ॥ तपत्य् आदित्यवच् cai7ष $ चक्षूंषि च मनांसि च & न cai7नं भुवि शक्नोति % कश् चिद् अप्य् अभिवीक्षितुम् ॥ Mn_7.6 ॥ सो ऽग्निर् भवति वायुश् च $ सो ऽर्कः सोमः स धर्मरा& स कुबेरः स वरुणः % स महेन्द्रः प्रभावतः [M: स ce7न्द्रः स्वप्रभावतः] ॥ Mn_7.7 ॥ बालो ऽपि nÃ7वमान्तव्यो $ मनुष्य इति भूमिपः & महती देवता ह्य् एषा % नररूपेण तिष्ठति ॥ Mn_7.8 ॥ एकम् एव दहत्य् अग्निर् $ नरं दुरुपसर्पिणम् & कुलं दहति राजा9ग्निः % स-पशु-द्रव्यसंचयम् ॥ Mn_7.9 ॥ कार्यं सो ऽवेक्ष्य शक्तिं च $ देश-कालौ च तत्त्वतः & कुरुते धर्मसिद्ध्यर्थं % विश्वरूपं पुनः पुनः ॥ Mn_7.10 ॥ यस्य प्रसादे पद्मा श्रीर् $ विजयश् च पराक्रमे & मृत्युश् च वसति क्रोधे % सर्वतेजोमयो हि सः ॥ Mn_7.11 ॥ तं यस् तु द्वेष्टि संमोहात् $ स विनश्यत्य् असंशयम् & तस्य ह्य् आशु विनाशाय % राजा प्रकुरुते मनः ॥ Mn_7.12 ॥ तस्माद् धर्मं यम् इष्टेषु $ स व्यवस्येन् नराधिपः & अनिष्टं cÃ7प्य् अनिष्टेषु % तं धर्मं न विचालयेत् ॥ Mn_7.13 ॥ तस्यार्थे सर्वभूतानां $ गोप्तारं धर्मम् आत्मजम् [M: तदर्थं] & ब्रह्मतेजोमयं दण्डम् % असृजत् पूर्वम् ईश्वरः ॥ Mn_7.14 ॥ तस्य सर्वाणि भूतानि $ स्थावराणि चराणि च & भयाद् भोगाय कल्पन्ते % स्वधर्मान् न चलन्ति च ॥ Mn_7.15 ॥ तं देश-कालौ शक्तिं च $ विद्यां cÃ7वेक्ष्य तत्त्वतः & यथार्हतः संप्रणयेन् % नरेष्व् अन्याय-वर्तिषु ॥ Mn_7.16 ॥ स राजा पुरुषो दण्डः $ स नेता शासिता च सः & चतुर्णाम् आश्रमाणां च % धर्मस्य प्रतिभूः स्मृतः ॥ Mn_7.17 ॥ दण्डः शास्ति प्रजाः सर्वा $ दण्ड evÃ7भिरक्षति & दण्डः सुप्तेषु जागर्ति % दण्डं धर्मं विदुर् बुधाः ॥ Mn_7.18 ॥ समीक्ष्य स धृतः सम्यक् $ सर्वा रञ्जयति प्रजाः & असमीक्ष्य प्रणीतस् तु % विनाशयति सर्वतः ॥ Mn_7.19 ॥ यदि न प्रणयेद् राजा $ दण्डं दण्ड्येष्व् अतन्द्रितः & शूले मत्स्यान् ivÃ7पक्ष्यन् % दुर्बलान् बलवत्तराः ॥ Mn_7.20 ॥ अद्यात् काकः पुरोडाशं $ श्वा च लिह्याद् धविस् तथा [M: ÓvÃ9वलिह्याद्द्] & स्वाम्यं च न स्यात् कस्मिंश् चित् % प्रवर्तेता7धरो1त्तरम् ॥ Mn_7.21 ॥ सर्वो दण्डजितो लोको $ दुर्लभो हि शुचिर् नरः & दण्डस्य हि भयात् सर्वं % जगद् भोगाय कल्पते ॥ Mn_7.22 ॥ देव-दानव-गन्धर्वा $ रक्षांसि पतगो1रगाः & ते ऽपि भोगाय कल्पन्ते % दण्डेनै7व nipŬitÃ÷ ॥ Mn_7.23 // दुष्येयुः सर्ववर्णाश् च $ भिद्येरन् सर्वसेतवः & सर्वलोकप्रकोपश् च % भवेद् दण्डस्य विभ्रमात् ॥ Mn_7.24 ॥ यत्र श्यामो लोहिता1क्षो $ दण्डश् चरति पापहा & प्रजास् तत्र न मुह्यन्ति % नेता चेत् साधु पश्यति ॥ Mn_7.25 ॥ तस्या8हुः संप्रणेतारं $ राजानं सत्यवादिनम् & समीक्ष्यकारिणं प्राज्ञं % धर्म-कामा1र्थ-कोविदम् ॥ Mn_7.26 ॥ तं राजा प्रणयन् सम्यक् $ त्रिवर्गेणा7भिवर्धते & कामा3त्मा विषमः क्षुद्रो % दण्डेनै7व निहन्यते [M: कामा1न्धो] ॥ Mn_7.27 ॥ दण्डो हि सुमहत्-तेजो $ दुर्धरश् cÃ7कृता3त्मभिः & धर्माद् विचलितं हन्ति % नृपम् एव स-बान्धवम् ॥ Mn_7.28 ॥ ततो दुर्गं च rëÂraæ च $ लोकं च स-चरा1चरम् & अन्तरिक्षगतांश् cai7व % मुनीन् देवांश् च pŬayet ॥ Mn_7.29 // सो ऽसहायेन mƬhena $ लुब्धेना7कृत-बुद्धिना & न शक्यो न्यायतो नेतुं % सक्तेन विषयेषु च ॥ Mn_7.30 ॥ शुचिना सत्यसंधेन $ यथाशास्त्रा1नुसारिणा & प्रणेतुं शक्यते दण्डः % सुसहायेन धीमता ॥ Mn_7.31 ॥ svarëÂre न्यायवृत्तः स्याद् $ भृश-दण्डश् च शत्रुषु & सुहृत्स्व् अजिह्मः स्निग्धेषु % ब्राह्मणेषु क्षमान्वितः ॥ Mn_7.32 ॥ एवंवृत्तस्य नृपतेः $ शिलो2ञ्छेना7पि जीवतः & विस्तीर्यते यशो लोके % तैलबिन्दुर् ivÃ7म्भसि ॥ Mn_7.33 ॥ अतस् तु विपरीतस्य $ नृपतेर् अजिता3त्मनः & संक्षिप्यते यशो लोके % घृतबिन्दुर् ivÃ7म्भसि ॥ Mn_7.34 ॥ स्वे स्वे धर्मे निविष्टानां $ सर्वेषाम् अनुपूर्वशः & वर्णानाम् आश्रमाणां च % राजा सृष्टो ऽभिरक्षिता ॥ Mn_7.35 ॥ तेन यद् यत् स-भृत्येन $ कर्तव्यं रक्षता प्रजाः & तत् तद् वो ऽहं प्रवक्ष्यामि % यथावद् अनुपूर्वशः ॥ Mn_7.36 ॥ ब्राह्मणान् पर्युपासीत $ प्रातर् उत्थाय पार्थिवः & त्रैविद्यवृद्धान् विदुषस् % तिष्ठेत् तेषां च शासने ॥ Mn_7.37 ॥ वृद्धांश् च नित्यं सेवेत $ विप्रान् वेदविदः शुचीन् & वृद्धसेवी हि सततं % रक्षोभिर् अपि पूज्यते ॥ Mn_7.38 ॥ तेभ्यो ऽधिगच्छेद् विनयं $ विनीता3tmÃ9पि नित्यशः & विनीता3त्मा हि नृपतिर् % न विनश्यति कर्हि चित् ॥ Mn_7.39 ॥ बहवो ऽविनयान् नष्टा $ राजानः स-परिच्छदाः [M: स-परिग्रहाः] & वनस्था अपि राज्यानि % विनयात् प्रतिपेदिरे ॥ Mn_7.40 ॥ वेनो विनष्टो ऽविनयान् $ नहुषश् cai7व पार्थिवः & सुदाः पैजवनश् cai7व % सुमुखो निमिर् एव च ॥ Mn_7.41 ॥ पृथुस् तु विनयाद् राज्यं $ प्राप्तवान् मनुर् एव च & कुबेरश् च धनैश्वर्यं % ब्राह्मण्यं cai7व गाधिजः ॥ Mn_7.42 ॥ त्रैविद्येभ्यस् त्रयीं विद्यां $ दण्डनीतिं च शाश्वतीम् [M: त्रयीं विद्यात्] & आन्वीक्षिकीं cÃ8त्मविद्यां % वार्तारम्भांश् च लोकतः ॥ Mn_7.43 ॥ इन्द्रियाणां जये योगं $ समातिष्ठेद् दिवा-निशम् & जिते1न्द्रियो हि शक्नोति % वशे स्थापयितुं प्रजाः ॥ Mn_7.44 ॥ दश काम-समुत्थानि $ तथा9ष्टौ क्रोधजानि च & व्यसनानि दुर्-अन्तानि % प्रयत्नेन विवर्जयेत् ॥ Mn_7.45 ॥ कामजेषु प्रसक्तो हि $ व्यसनेषु महीपतिः & वियुज्यते ऽर्थ-धर्माभ्यां % क्रोधजेष्व् आत्मनै9व तु ॥ Mn_7.46 ॥ मृगया9क्षो दिवास्वप्नः $ परिवादः स्त्रियो मदः & तौर्यत्रिकं वृथाट्या च % कामजो दशको गणः ॥ Mn_7.47 ॥ पैशुन्यं साहसं द्रोह $ ईर्ष्या2सूया2र्थदूषणम् & वाग्दण्डजं च पारुष्यं % क्रोधजो ऽपि गणो ऽष्टकः ॥ Mn_7.48 ॥ द्वयोर् अप्य् एतयोर् मूलं $ यं सर्वे कवयो विदुः & तं यत्नेन जयेल् लोभं % तज्जाव् एताव् उभौ गणौ ॥ Mn_7.49 ॥ पानम् अक्षाः स्त्रियश् cai7व $ मृगया च यथाक्रमम् & एतत् कष्टतमं विद्याच् % चतुष्कं कामजे गणे ॥ Mn_7.50 ॥ दण्डस्य पातनं cai7व $ वाक्पारुष्या1र्थदूषणे & क्रोधजे ऽपि गणे विद्यात् % कष्टम् एतत् त्रिकं सदा ॥ Mn_7.51 ॥ सप्तकस्या7स्य वर्गस्य $ सर्वत्रै7vÃ7नुषङ्गिणः & पूर्वं पूर्वं गुरुतरं % विद्याद् व्यसनम् आत्मवान् ॥ Mn_7.52 ॥ व्यसनस्य च मृत्योश् च $ व्यसनं कष्टम् उच्यते & व्यसन्य् अधो ऽधो व्रजति % स्वर् यात्य् अव्यसनी मृतः ॥ Mn_7.53 ॥ maulä शास्त्रविदः शूरांल् $ लब्ध-लक्षान् कुलो1द्भवान् [M: कुलो1द्गतान्] & सचिवान् सप्त cÃ7ष्टौ वा % प्रकुर्वीत परीक्षितान् [M: कुर्वीत सुपरीक्षितान्] ॥ Mn_7.54 ॥ अपि यत् सुकरं कर्म $ तद् अप्य् एकेन दुष्करम् & विशेषतो ऽसहायेन % किं तु राज्यं महो2दयम् [M: किं नु] ॥ Mn_7.55 ॥ तैः सार्धं चिन्तयेन् नित्यं $ सामान्यं संधि-विग्रहम् & स्थानं समुदयं गुप्तिं % लब्धप्रशमनानि च ॥ Mn_7.56 ॥ तेषां स्वं स्वम् अभिप्रायम् $ उपलभ्य पृथक् पृथक् & समस्तानां च कार्येषु % विदध्याद् धितम् आत्मनः ॥ Mn_7.57 ॥ सर्वेषां तु विशिष्टेन $ ब्राह्मणेन विपश्चिता & मन्त्रयेत् परमं मन्त्रं % राजा षाड्गुण्यसंयुतम् ॥ Mn_7.58 ॥ नित्यं तस्मिन् समाश्वस्तः $ सर्वकार्याणि निःक्षिपेत् [M: निक्षिपेत्] & तेन सार्धं विनिश्चित्य % ततः कर्म समारभेत् ॥ Mn_7.59 ॥ अन्यान् अपि प्रकुर्वीत $ शुचीन् प्राज्ञान् अवस्थितान् & सम्यग् अर्थसमाहर्तॄन् % अमात्यान् सुपरीक्षितान् ॥ Mn_7.60 ॥ निर्वर्तेता7स्य यावद्भिर् $ इतिकर्तव्यता नृभिः & तावतो ऽतन्द्रितान् दक्षान् % प्रकुर्वीत विचक्षणान् ॥ Mn_7.61 ॥ तेषाम् अर्थे नियुञ्जीत $ शूरान् दक्षान् कुलो1द्गतान् & शुचीन् आकर-कर्मान्ते % भीरून् अन्तर्निवेशने ॥ Mn_7.62 ॥ दूतं cai7व प्रकुर्वीत $ सर्वशास्त्र-विशारदम् & इङ्गिता3कार-चेष्टज्ञं % शुचिं दक्षं कुलो1द्गतम् ॥ Mn_7.63 ॥ अनुरक्तः शुचिर् दक्षः $ स्मृतिमान् देश-कालवित् & वपुष्मान् वीतभीर् वाग्मी % दूतो राज्ञः प्रशस्यते ॥ Mn_7.64 ॥ अमात्ये दण्ड आयत्तो $ दण्डे वैनयिकी क्रिया & नृपतौ कोश-rëÂre च % दूते संधि-विपर्ययौ ॥ Mn_7.65 ॥ दूत एव हि संधत्ते $ भिनत्त्य् एव च संहतान् & दूतस् तत् कुरुते कर्म % भिद्यन्ते येन मानवः ॥ Mn_7.66 ॥ स विद्याद् अस्य कृत्येषु $ nirgƬhe1ङ्गित-चेष्टितैः & आकारम् इङ्गितं चेष्टां % भृत्येषु च चिकीर्षितम् ॥ Mn_7.67 ॥ बुद्ध्वा च सर्वं तत्त्वेन $ परराजचिकीर्षितम् & तथा प्रयत्नम् आतिष्ठेद् % यथा0त्मानं न pŬayet ॥ Mn_7.68 // जाङ्गलं सस्यसंपन्नम् $ आर्य-प्रायम् अनाविलम् & रम्यम् आनत-सामन्तं % स्वाजीव्यं देशम् आवसेत् ॥ Mn_7.69 ॥ धन्व-दुर्गं मही-दुर्गम् $ अब्-दुर्गं वार्क्षम् एव वा & नृदुर्गं गिरिदुर्गं वा % समाश्रित्य वसेत् पुरम् ॥ Mn_7.70 ॥ सर्वेण तु प्रयत्नेन $ गिरिदुर्गं समाश्रयेत् & एषां हि बाहुगुण्येन % गिरिदुर्गं विशिष्यते ॥ Mn_7.71 ॥ त्रिण्य् आद्यान्य् आश्रितास् त्व् एषां $ मृग-गर्ताश्रया1प्चराः & त्रीण्य् उत्तराणि क्रमशः % प्लवंगम-नरा1मराः ॥ Mn_7.72 ॥ यथा दुर्गाश्रितान् एतान् $ no7पहिंसन्ति शत्रवः & तथा9रयो न हिंसन्ति % नृपं दुर्गसमाश्रितम् ॥ Mn_7.73 ॥ एकः शतं योधयति $ प्राकारस्थो धनुर्धरः & शतं दशसहस्राणि % तस्माद् दुर्गं विधीयते ॥ Mn_7.74 ॥ तत् स्याद् आयुधसंपन्नं $ धन-धान्येन वाहनैः & ब्राह्मणैः शिल्पिभिर् यन्त्रैर् % यवसेनो7दकेन च ॥ Mn_7.75 ॥ तस्य मध्ये सुपर्याप्तं $ कारयेद् गृहम् आत्मनः & गुप्तं सर्वर्तुकं शुभ्रं % जल-वृक्षसमन्वितम् ॥ Mn_7.76 ॥ तद् अध्यास्यो7द्वहेद् भार्यां $ स-वर्णां लक्षणान्विताम् & कुले महति संभूतां % हृद्यां रूप-गुणान्वीताम् ॥ Mn_7.77 ॥ पुरोहितं च कुर्वीत $ वृणुयाद् एव च र्त्विजः & ते ऽस्य गृह्याणि कर्माणि % कुर्युर् वैतानिकानि च ॥ Mn_7.78 ॥ यजेत राजा क्रतुभिर् $ विविधैर् आप्त-दक्षिणैः & धर्मार्थं cai7व विप्रेभ्यो % दद्याद् भोगान् धनानि च ॥ Mn_7.79 ॥ सांवत्सरिकम् आप्तैश् च $ rëÂrÃd आहारयेद् बलिम् & स्याच् cÃ8म्नाय-परो लोके % वर्तेत पितृवन् नृषु ॥ Mn_7.80 ॥ अध्यक्षान् विविधान् कुर्यात् $ तत्र तत्र विपश्चितः & ते ऽस्य सर्वाण्य् अवेक्षेरन् % नृणां कार्याणि कुर्वताम् ॥ Mn_7.81 ॥ आवृत्तानां गुरुकुलाद् $ विप्राणां पूजको भवेत् & नृपाणाम् अक्षयो ह्य् एष % निधिर् ब्राह्मो ऽभिधीयते ॥ Mn_7.82 ॥ न तं स्तेना न cÃ7मित्रा $ हरन्ति न च नश्यति & तस्माद् राज्ञा निधातव्यो % ब्राह्मणेष्व् अक्षयो निधिः ॥ Mn_7.83 ॥ न स्कन्दते न व्यथते $ न विनश्यति कर्हि चित् [M: न स्कन्दति न च्यवते] & वरिष्ठम् अग्निहोत्रेभ्यो % ब्राह्मणस्य मुखे हुतम् ॥ Mn_7.84 ॥ समम् अब्राह्मणे दानं $ द्विगुणं ब्राह्मणब्रुवे & प्राधीते शतसाहस्रम् % अनन्तं वेदपारगे [M: आचार्ये शतसाहस्रम्]] [¤: सहस्रगुणम् ॥ Mn_7.85 ॥ पात्रस्य हि विशेषेण $ श्रद्दधानतयै9व च & अल्पं वा बहु वा प्रेत्य % दानस्य फलम् अश्नुते ॥ Mn_7.86 ॥ देश-कालविधानेन $ द्रव्यं श्रद्धासमन्वितम् [not in K] & पात्रे प्रदीयते यत् तु % तद् धर्मस्य प्रसाधनम् [not in K] ॥ [Mn_7.87M // samo1त्तमा1धमै राजा त्व् $ आहूतः पालयन् प्रजाः & न निवर्तेत संग्रामात् % क्षात्रं धर्मम् अनुस्मरन् ॥ Mn_7.87[88M] // संग्रामेष्व् अनिवर्तित्वं $ प्रजानां cai7व पालनम् & शुश्रूषा ब्राह्मणानां च % राज्ञां श्रेयस्करं परम् ॥ Mn_7.88[89M] // आहवेषु मिथो ऽन्योन्यं $ जिघांसन्तो महीक्षितः & युध्यमानाः परं शक्त्या % स्वर्गं यान्त्य् अपराङ्मुखाः ॥ Mn_7.89[90M] // न कूटैर् आयुधैर् हन्याद् $ युध्यमानो रणे रिपून् & न कर्णिभिर् nÃ7पि दिग्धैर् % nÃ7ग्निज्वलित-तेजनैः ॥ Mn_7.90[91M] // न च हन्यात् sthalÃrƬhaæ $ न क्लीबं न कृता1ञ्जलिम् & न मुक्त-केशं nÃ8सीनं % न तवा7smÅ7ति वादिनम् ॥ Mn_7.91[92M] // न सुप्तं न वि-संनाहं $ न नग्नं न निर्-आयुधम् & nÃ7युध्यमानं पश्यन्तं % न परेण समागतम् ॥ Mn_7.92[93M] // nÃ8युधव्यसनप्राप्तं $ nÃ8र्तं nÃ7तिपरिक्षतं & न भीतं न परावृत्तं % सतां धर्मम् अनुस्मरन् ॥ Mn_7.93[94M] // यस् तु भीतः परावृत्तः $ संग्रामे हन्यते परैः & भर्तुर् यद् दुष्कृतं किं चित् % तत् सर्वं प्रतिपद्यते ॥ Mn_7.94[95M] // यच् cÃ7स्य सुकृतं किं चिद् $ अमुत्रार्थम् उपार्जितम् & भर्ता तत् सर्वम् आदत्ते % परावृत्तहतस्य तु ॥ Mn_7.95[96M] // रथा1श्वं हस्तिनं छत्रं $ धनं धान्यं पशून् स्त्रियः & सर्वद्रव्याणि कुप्यं च % यो यज् जयति तस्य तत् ॥ Mn_7.96[97M] // राज्ञश् च दद्युर् उद्धारम् $ इत्य् एषा वैदिकी श्रुतिः & राज्ञा च सर्वयोधेभ्यो % दातव्यम् अपृथग्जितम् ॥ Mn_7.97[98M] // एषो ऽनुपस्कृतः प्रोक्तो $ योधधर्मः सनातनः & अस्माद् धर्मान् न च्यवेत % क्षत्रियो घ्नन् रणे रिपून् ॥ Mn_7.98[99M] // अलब्धं cai7व लिप्सेत $ लब्धं रक्षेत् प्रयत्नतः & रक्षितं वर्धयेच् cai7व % वृद्धं पात्रेषु निक्षिपेत् ॥ Mn_7.99[100M] // एतच् चतुर्विधं विद्यात् $ पुरुषार्थप्रयोजनम् & अस्य नित्यम् अनुष्ठानं % सम्यक् कुर्याद् अतन्द्रितः ॥ Mn_7.100[101M] // अलब्धम् इच्छेद् दण्डेन $ लब्धं रक्षेद् अवेक्षया & रक्षितं वर्धयेद् वृद्ध्या % वृद्धं पात्रेषु निक्षिपेत् ॥ Mn_7.101[102M] // नित्यम् उद्यत-दण्डः स्यान् $ नित्यं विवृत-पौरुषः & नित्यं संवृत-संवार्यो % नित्यं छिद्रानुसार्य् अरेः ॥ Mn_7.102[103M] // नित्यम् उद्यत-दण्डस्य $ कृत्स्नम् उद्विजते जगत् & तस्मात् सर्वाणि भूतानि % दण्डेनै7व प्रसाधयेत् ॥ Mn_7.103[104M] // अमाययै9व वर्तेत $ न कथं चन मायया & बुध्येता7रिप्रयुक्तां च % मायां नित्यं सुसंवृतः ॥ Mn_7.104[105M] // nÃ7स्य छिद्रं परो विद्याद् $ विद्याच् छिद्रं परस्य च & गूहेत् कूर्म ivÃ7ङ्गानि % रक्षेद् विवरम् आत्मनः ॥ Mn_7.105[106M] // बकवच् चिन्तयेद् अर्थान् $ सिंहवच् च पराक्रमे & वृकवच् cÃ7वलुम्पेत % शशवच् च विनिष्पतेत् ॥ Mn_7.106[107M] // एवं विजयमानस्य $ ये ऽस्य स्युः परिपन्थिनः & तान् आनयेद् वशं सर्वान् % सामादिभिर् उपक्रमैः ॥ Mn_7.107[108M] // यदि ते तु न तिष्ठेयुर् $ उपायैः प्रथमैस् त्रिभिः & दण्डेनै7व प्रसह्यै7tä % शनकैर् वशम् आनयेत् ॥ Mn_7.108[109M] // सामा1दीनाम् उपायानां $ चतुर्णाम् अपि पण्डिताः & साम-दण्डौ प्रशंसन्ति % नित्यं rëÂrÃbhiv­ddhaye // Mn_7.109[110M] // यथो9द्धरति निर्दाता $ कक्षं धान्यं च रक्षति & तथा रक्षेन् नृपो rëÂraæ % हन्याच् च परिपन्थिनः ॥ Mn_7.110[111M] // मोहाद् राजा svarëÂraæ $ यः कर्षयत्य् अनवेक्षया & सो ऽचिराद् भ्रश्यते राज्याज् % जीविताच् च स-बान्धवः ॥ Mn_7.111[112M] // शरीरकर्षणात् प्राणाः $ क्षीयन्ते प्राणिनां यथा & तथा राज्ञाम् अपि प्राणाः % क्षीयन्ते rëÂrakar«aïÃt ॥ Mn_7.112[113M] // rëÂrasya संग्रहे नित्यं $ विधानम् इदम् आचरेत् & susaæg­hÅtarëÂre हि % पार्थिवः सुखम् एधते ॥ Mn_7.113[114M] // द्वयोस् त्रयाणां पञ्चानां $ मध्ये गुल्मम् अधिष्ठितम् & तथा ग्रामशतानां च % कुर्याद् rëÂrasya संग्रहम् ॥ Mn_7.114[115M] // ग्रामस्या7धिपतिं कुर्याद् $ दशग्रामपतिं तथा & विंशतीशं शते3शं च % सहस्रपतिम् एव च ॥ Mn_7.115[116M] // ग्रामदोषान् समुत्पन्नान् $ ग्रामिकः शनकैः स्वयम् & शंसेद् ग्रामदशे3शाय % दशे3शो विंशतीशिने ॥ Mn_7.116[117M] // विंशतीशस् तु तत् सर्वं $ शते3शाय निवेदयेत् & शंसेद् ग्रामशते3शस् तु % सहस्रपतये स्वयम् ॥ Mn_7.117[118M] // यानि राजप्रदेयानि $ प्रत्यहं ग्रामवासिभिः & अन्न-पाने1न्धनादीनि % ग्रामिकस् तान्य् अवाप्नुयात् ॥ Mn_7.118[119M] // दशी कुलं तु भुञ्जीत $ विंशी पञ्च कुलानि च & ग्रामं ग्रामशताध्यक्षः % सहस्राधिपतिः पुरम् ॥ Mn_7.119[120M] // तेषां ग्राम्याणि कार्यानि $ पृथक्कार्याणि cai7व हि & राज्ञो ऽन्यः सचिवः स्निग्धस् % तानि पश्येद् अतन्द्रितः ॥ Mn_7.120[121M] // नगरे नगरे cai7कं $ कुर्यात् सर्वार्थचिन्तकम् & उच्चैःस्थानं घोररूपं % नक्षत्राणाम् इव ग्रहम् ॥ Mn_7.121[122M] // स तान् अनुपरिक्रामेत् $ सर्वान् एव सदा स्वयम् & तेषां वृत्तं परिणयेत् % सम्यग् rëÂre«u तच्-चरैः ॥ Mn_7.122[123M] // राज्ञो हि रक्षाधिकृताः $ परस्वादायिनः शठाः & भृत्या भवन्ति प्रायेण % तेभ्यो रक्षेद् इमाः प्रजाः ॥ Mn_7.123[124M] // ये कार्यिकेभ्यो ऽर्थम् एव $ गृह्णीयुः पापचेतसः & तेषां सर्वस्वम् आदाय % राजा कुर्यात् प्रवासनम् ॥ Mn_7.124[125M] // राजा कर्मसु युक्तानां $ स्त्रीणां प्रेष्यजनस्य च [M: राजकर्मसु] & प्रत्यहं कल्पयेद् वृत्तिं % स्थानं कर्मानुरूपतः [M: स्थान-कर्मानुरूपतः] ॥ Mn_7.125[126M] // पणो देयो ऽवकृष्टस्य $ षड् उत्कृष्टस्य वेतनम् & षाण्मासिकस् तथा0च्छादो % धान्यद्रोणस् तु मासिकः ॥ Mn_7.126[127M] // क्रय-विक्रयम् अध्वानं $ भक्तं च स-परिव्ययम् & योगक्षेमं च संप्रेक्ष्य % वणिजो दापयेत् करान् ॥ Mn_7.127[128M] // यथा फलेन युज्येत $ राजा कर्ता च कर्मणाम् & तथा9वेक्ष्य नृपो rëÂre % कल्पयेत् सततं करान् ॥ Mn_7.128[129M] // यथा9ल्पाल्पम् अदन्त्य् आद्यं $ वार्योको-वत्स-षट्पदाः & तथा9ल्पाल्पो ग्रहीतव्यो % rëÂrÃd राज्ञाब्दिकः करः ॥ Mn_7.129[130M] // पञ्चाशद्भाग आदेयो $ राज्ञा पशु-हिरण्ययोः & धान्यानाम् अष्टमो भागः % षष्ठो द्वादश एव वा ॥ Mn_7.130[131M] // आददीता7थ षड्भागं $ द्रु-मांस-मधु-सर्पिषाम् & गन्धौ1षधि-रसानां च % पुष्प-मूल-फलस्य च ॥ Mn_7.131[132M] // पत्र-शाक-तृणानां च $ चर्मणां वैदलस्य च & मृन्मयानां च भाण्डानां % सर्वस्या7श्ममयस्य च ॥ Mn_7.132[133M] // म्रियमाणो ऽप्य् आददीत न $ राजा श्रोत्रियात् करम् & न च क्षुधा9स्य संसीदेच् % छ्रोत्रियो विषये वसन् ॥ Mn_7.133[134M] // यस्य राज्ञस् तु विषये $ श्रोत्रियः सीदति क्षुधा & तस्या7पि तत् क्षुधा rëÂram % अचिरेनै7व सीदति ॥ Mn_7.134[135M] // श्रुत-वृत्ते विदित्वा9स्य $ वृत्तिं धर्म्यां प्रकल्पयेत् & संरक्षेत् सर्वतश् cai7नं % पिता पुत्रम् ivÃ7उरसम् ॥ Mn_7.135[136M] // संरक्ष्यमाणो राज्ञा यं] $ कुरुते धर्मम् अन्वहम् [M: राज्ञा9यं] & तेना8युर् वर्धते राज्ञो % द्रविणं rëÂram एव च ॥ Mn_7.136[137M] // यत् किं चिद् अपि वर्षस्य $ दापयेत् करसंज्ञितम् & व्यवहारेण जीवन्तं % राजा rëÂre पृथग्जनम् ॥ Mn_7.137[138M] // kÃrukä शिल्पिनश् cai7व $ शूद्रांस् चात्मो1पजीविनः & एकैकं कारयेत् कर्म % मासि मासि महीपतिः ॥ Mn_7.138[139M] // no7च्छिन्द्याद् आत्मनो $ मूलं परेषां cÃ7तितृष्णया & उच्छिन्दन् ह्य् आत्मनो % मूलम् आट्मानं तांश् च पीदयेत् ॥ Mn_7.139[140M] // तीक्ष्णश् cai7व मृदुश् च स्यात् $ कार्यं वीक्ष्य महीपतिः & तीक्ष्णश् cai7व मृदुश् cai7व % राज भवति सम्मतः ॥ Mn_7.140[141M] // अमात्यमुख्यं धर्मज्ञं $ प्राज्ञं दान्तं कुलो1द्गतम् & स्थापयेद् आसने तस्मिन् % खिन्नः कार्ये3क्षणे नृणाम् ॥ Mn_7.141[142M] // एवं सर्वं विधाये7दम् $ इतिकर्तव्यम् आत्मनः & युक्तश् cai7vÃ7प्रमत्तश् च % परिरक्षेद् इमाः प्रजाः ॥ Mn_7.142[143M] // विक्रोशन्त्यो यस्य rëÂrÃd $ ह्रियन्ते दस्युभिः प्रजाः & संपश्यतः स-भृत्यस्य % मृतः स न तु जीवति ॥ Mn_7.143[144M] // क्षत्रियस्य परो धर्मः $ प्राजानाम् एव पालनम् & निर्दिष्टफलभोक्ता हि % राजा धर्मेण युज्यते ॥ Mn_7.144[145M] // उत्थाय पश्चिमे यामे $ कृत-शौचः समाहितः & हुताग्निर् ब्राह्मणांश् चार्च्य % प्रविशेत् स शुभां सभाम् ॥ Mn_7.145[146M] // तत्र स्थितः प्रजाः सर्वाः $ प्रतिनन्द्य विसर्जयेत् & विसृज्य च प्रजाः सर्वा % मन्त्रयेत् सह मन्त्रिभिः ॥ Mn_7.146[147M] // गिरिपृष्ठं समारुह्य $ प्रसादं वा रहोगतः & अरण्ये निः-शलाके वा % मन्त्रयेद् अविभावितः ॥ Mn_7.147[148M] // यस्य मन्त्रं न जानन्ति $ समागम्य पृथग्जनाः & स कृत्स्नां पृथिवीं भुङ्क्ते % कोशहीनो ऽपि पार्थिवः ॥ Mn_7.148[149M] // जड-मूका1न्ध-बधिरांस् $ तैर्यग्योनान् वयो-'तिगान् & स्त्री-म्लेच्छ-व्याधित-व्यङ्गान् % मन्त्रकाले ऽपसारयेत् ॥ Mn_7.149[150M] // भिन्दन्त्य् अवमता मन्त्रं $ तैर्यग्योनास् तथै9व च & स्त्रियश् cai7व विशेषेण % तस्मात् तत्रादृतो भवेत् ॥ Mn_7.150[151M] // मध्यंदिने ऽर्धरात्रे वा $ विश्रान्तो विगतक्लमः & चिन्तयेद् धर्म-कामा1र्थान् % सार्धं तैर् एक एव वा [M: सार्थं] ॥ Mn_7.151[152M] // परस्परविरुद्धानां $ तेषां च समुपार्जनम् & कन्यानां संप्रदानं च % कुमाराणां च रक्षणं ॥ Mn_7.152[153M] // दूतसंप्रेषणं cai7व $ कार्यशेषं तथै9व च & अन्तःपुरप्रचारं च % प्रणिधीनां च चेष्टितम् ॥ Mn_7.153[154M] // कृत्स्नं cÃ7ष्टविधं कर्म $ पञ्चवर्गं च तत्त्वतः & अनुरागा1परागौ च % प्रचारं मण्डलस्य च ॥ Mn_7.154[155M] // मध्यमस्य प्रचारं च $ विजीगिषोश् च चेष्टितम् & उदासीनप्रचारं च % शत्रोश् cai7व प्रयत्नतः ॥ Mn_7.155[156M] // एताः प्रकृतयो मूलं $ मण्डलस्य समासतः & अष्टौ cÃ7न्याः समाख्याता % द्वादशै7व तु ताः स्मृताः ॥ Mn_7.156[157M] // अमात्य-rëÂra-दुर्गा1र्थ- $ दण्डाख्याः पञ्च cÃ7पराः & प्रत्येकं कथिता ह्य् एताः % संक्षेपेण द्विसप्ततिः ॥ Mn_7.157[158M] // अनन्तरम् अरिं विद्याद् $ अरिसेविनम् एव च & अरेर् अनन्तरं मित्रम् % उदासीनं तयोः परम् ॥ Mn_7.158[159M] // तान् सर्वान् अभिसंदध्यात् $ सामादिभिर् उपक्रमैः & व्यस्तैश् cai7व समस्तैश् च % पौरुषेण नयेन च ॥ Mn_7.159[160M] // संधिं च विग्रहं cai7व $ यानम् आसनम् एव च & द्वैधीभावं संश्रयं च % षड्गुणांश् चिन्तयेत् सदा ॥ Mn_7.160[161M] // आसनं cai7व यानं च $ संधिं विग्रहम् एव च & कार्यं वीक्ष्य प्रयुञ्जीत % द्वैधं संश्रयम् एव च ॥ Mn_7.161[162M] // संधिं तु द्विविधं विद्याद् $ राजा विग्रहम् एव च & उभे याना3सने cai7व % द्विविधः संश्रयः स्मृतः ॥ Mn_7.162[163M] // समान-यानकर्मा च $ विपरीतस् तथै9व च & तदा त्व् आयतिसंयुक्तः % संधिर् ज्ञेयो द्विलक्षणः ॥ Mn_7.163[164M] // स्वयंकृतश् च कार्यार्थम् $ अकाले काल एव वा & मित्रस्य cai7vÃ7पकृते % द्विविधो विग्रहः स्मृतः ॥ Mn_7.164[165M] // एकाकिनश् cÃ8त्ययिके $ कार्ये प्राप्ते यदृच्छया & संहतस्य च मित्रेण % द्विविधं यानम् उच्यते ॥ Mn_7.165[166M] // क्षीणस्य cai7व क्रमशो $ दैवात् पूर्वकृतेन वा & मित्रस्य cÃ7नुरोधेन % द्विविधं स्मृतम् आसनम् ॥ Mn_7.166[167M] // बलस्य स्वामिनश् cai7व $ स्थितिः कार्यार्थसिद्धये & द्विविधं कीर्त्यते द्वैधं % षाड्गुण्यगुणवेदिभिः ॥ Mn_7.167[168M] // अर्थसंपादनार्थं च $ pŬyamÃnasya शत्रुभिः & साधुषु व्यपदेशश् च % द्विविधः संश्रयः स्मृतः ॥ Mn_7.168[169M] // यदा9वगच्छेद् आयत्याम् $ आधिक्यं ध्रुवम् आत्मनः & तदात्वे cÃ7ल्पिकां pŬÃæ % तदा संधिं समाश्रयेत् ॥ Mn_7.169[170M] // यदा प्रहृष्टा मन्येत $ सर्वास् तु प्रकृतीर् भृशम् & अत्युच्छ्रितं तथात्मानं % तदा कुर्वीत विग्रहम् ॥ Mn_7.170[171M] // यदा मन्येत भावेन $ हृष्टं पुष्टं बलं स्वकम् & परस्य विपरीतं च % तदा यायाद् रिपुं प्रति ॥ Mn_7.171[172M] // यदा तु स्यात् परिक्षीणो $ वाहनेन बलेन च & तदासीत प्रयत्नेन % शनकैः सान्त्वयन्न् अरीन् ॥ Mn_7.172[173M] // मन्येता7रिं यदा राजा $ सर्वथा बलवत्तरम् & तदा द्विधा बलं कृत्वा % साधयेत् कार्यम् आत्मनः ॥ Mn_7.173[174M] // यदा परबलानां तु $ गमनीयतमो भवेत् & तदा तु संश्रयेत् क्षिप्रं % धार्मिकं बलिनं नृपम् ॥ Mn_7.174[175M] // निग्रहं प्रकृतीनां च $ कुर्याद् यो ऽरिबलस्य च & उपसेवेत तं नित्यं % सर्वयत्नैर् गुरुं यथा ॥ Mn_7.175[176M] // यदि तत्रा7पि संपश्येद् $ दोषं संश्रयकारितम् & सुयुद्धम् एव तत्रा7पि % निर्विशङ्कः समाचरेत् ॥ Mn_7.176[177M] // सर्वो1पायैस् तथा कुर्यान् $ नीतिज्ञः पृथिवीपतिः & यथा9syÃ7भ्यधिका न स्युर् % मित्रो1दासीन-शत्रवः ॥ Mn_7.177[178M] // आयतिं सर्वकार्याणां $ तदात्वं च विचारयेत् & अतीतानां च सर्वेषां % गुण-दोषौ च तत्त्वतः ॥ Mn_7.178[179M] // आयत्यां गुण-दोषज्ञस् $ तदात्वे क्षिप्र-निश्चयः & अतीते कार्यशेषज्ञः % शत्रुभिर् nÃ7भिभूयते ॥ Mn_7.179[180M] // यथै9नं nÃ7भिसंदध्युर् $ मित्रो1दासीन-शत्रवः & तथा सर्वं संविदध्याद् % एष सामासिको नयः ॥ Mn_7.180[181M] // तदा तु यानम् आतिष्ठेद् $ arirëÂraæ प्रति प्रभुः & तदानेन विधानेन % यायाद् अरिपुरं शनैः ॥ Mn_7.181[182M] // मार्गशीर्षे शुभे मासि $ यायाद् यात्रां महीपतिः & फाल्गुनं वाथ चैत्रं वा % मासौ प्रति यथाबलम् ॥ Mn_7.182[183M] // अन्येष्व् अपि तु कालेषु $ यदा पश्येद् ध्रुवं जयम् & तदा यायाद् विगृह्यै7व % व्यसने co7त्थिते रिपोः ॥ Mn_7.183[184M] // कृत्वा विधानं मूले तु $ यात्रिकं च यथाविधि & उपगृह्या8स्पदं cai7व % चारान् सम्यग् विधाय च ॥ Mn_7.184[185M] // संशोध्य त्रिविधं मार्गं $ षड्विधं च बलं स्वकम् & सांपरायिककल्पेन % यायाद् अरिपुरं प्रति ॥ Mn_7.185[186M] // शत्रुसेविनि मित्रे च $ gƬhe युक्ततरो भवेत् & गत-प्रत्यागते cai7व % स हि कष्टतरो रिपुः ॥ Mn_7.186[187M] // दण्डव्यूहेन तन् मार्गं $ यायात् तु शकटेन वा & वराह-मकराभ्यां वा % सूच्या वा गरुडेन वा ॥ Mn_7.187[188M] // यतश् च भयम् आशङ्केत् $ ततो विस्तारयेद् बलम् & पद्मेन cai7व व्यूहेन % निविशेत सदा स्वयम् ॥ Mn_7.188[189M] // सेनापति-बलाध्यक्षौ $ सर्वदिक्षु निवेशयेत् & यतश् च भयम् आशङ्केत् % प्राचीं तां कल्पयेद् दिशम् ॥ Mn_7.189[190M] // गुल्मांश् च स्थापयेद् आप्तान् $ कृतसंज्ञान् समन्ततः & स्थाने युद्धे च कुशलान् % अभीरून् अविकारिणः ॥ Mn_7.190[191M] // संहतान् योधयेद् अल्पान् $ कामं विस्तारयेद् बहून् & सूच्या वज्रेण cai7vai7तान् % व्यूहेन व्यूह्य योधयेत् ॥ Mn_7.191[192M] // स्यन्दना1श्वैः समे युध्येद् $ अनूपे नौ द्विपैस् तथा & वृक्ष-गुल्मावृते चापैर् % असि-चर्मा3युधैः स्थले ॥ Mn_7.192[193M] // कुरुक्षेत्रांश् च मत्स्यांश् च $ pa¤cÃlä शूरसेनजान् [M:कौरक्षेत्रांश् च] & दीर्घांल् लघूंश् cai7व नरान् % अग्रानीकेषु योजयेत् ॥ Mn_7.193[194M] // प्रहर्षयेद् बलं व्यूह्य $ तांश् च सम्यक् परीक्षयेत् [M: भृशं परीक्षयेत्] & चेष्टाश् cai7व विजानीयाद् % अरीन् योधयताम् अपि ॥ Mn_7.194[195M] // उपरुध्या7रिम् आसीत $ rëÂraæ चास्यो7papŬayet & दूषयेच् चास्य सततं % यवसा1nno1दके1न्धनम् ॥ Mn_7.195[196M] // भिन्द्याच् cai7व तडागानि $ प्राकार-परिखास् तथा & समवस्कन्दयेच् cai7नं % रात्रौ वित्रासयेत् तथा ॥ Mn_7.196[197M] // उपजप्यान् उपजपेद् $ बुध्येतै7व च तत्कृतम् & युक्ते च दैवे युध्येत % जयप्रेप्सुर् अपेतभीः ॥ Mn_7.197[198M] // साम्ना दानेन भेदेन $ समस्तैर् अथ वा पृथक् & विजेतुं प्रयतेता7रीन् % न युद्धेन कदा चन [M-अरिं] ॥ Mn_7.198[199M] // अनित्यो विजयो यस्माद् $ दृश्यते युध्यमानयोः & पराजयश् च संग्रामे % तस्माद् युद्धं विवर्जयेत् ॥ Mn_7.199[200M] // त्रयाणाम् अप्य् उपायानां $ पूर्वो1क्तानाम् असंभवे & तथा युध्येत संपन्नो % विजयेत रिपून् यथा ॥ Mn_7.200[201M] // जित्वा संपूजयेद् देवान् $ ब्राह्मणांश् cai7व धार्मिकान् & प्रदद्यात् परिहारार्थं % ख्यापयेद् अभयानि च ॥ Mn_7.201[202M] // सर्वेषां तु विदित्वै9षां $ समासेन चिकीर्षितम् & स्थापयेत् तत्र तद्वंश्यं % कुर्याच् च समयक्रियाम् ॥ Mn_7.202[203M] // प्रमाणानि च कुर्वीत $ तेषां धर्मान् यथो2दितान् & रत्नैश् च पूजयेद् एनं % प्रधानपुरुषैः सह ॥ Mn_7.203[204M] // आदानम् अप्रियकरं $ दानं च प्रियकारकम् & अभीप्सितानाम् अर्थानां % काले युक्तं प्रशस्यते [M: कालयुक्तं] ॥ Mn_7.204[205M] // सर्वं कर्मे7दम् आयत्तं $ विधाने दैव-मानुषे & तयोर् दैवम् अचिन्त्यं तु % मानुषे विद्यते क्रिया ॥ Mn_7.205[206M] // [The following three Ólokas are found only in M: Jha's edition does not count them in its numbering of the text, although MedhÃtithi gives their commentary.] daivena vidhinà yuktaæ $ mÃnu«yaæ yat pravartate [not in K] [Jha 'अयुक्तं] & परिक्लेशेन महता % तदर्थस्य समाधकम् [not in K] ॥ [Mn_7.207M // संयुक्तस्या7पि दैवेन $ पुरुषकारेण varjitam [not in K] & विना पुरुषकारेण % फलं क्षेत्रं prayacchati [not in K] // [Mn_7.208M // चन्द्रार्का3द्या ग्रहा वायुर् $ अग्निर् आपस् tathai9va ca [not in K] & iha daivena sÃdhyante % pauru«eïa prayatnata÷ [not in K] // [Mn_7.209M // saha vÃ9pi vrajed युक्तः $ संधिं कृत्वा प्रयत्नतः & मित्रं हिरण्यं भूमिं वा % संपश्यंस् त्रिविधं फलम् ॥ Mn_7.206[210M] // पार्ष्णिग्राहं च संप्रेक्ष्य $ तथाक्रन्दं च मण्डले & मित्राद् अथा7प्य् अमित्राद् वा % यात्राफलम् अवाप्नुयात् ॥ Mn_7.207[211M] // हिरण्य-भूमिसंप्राप्त्या $ पार्थिवो न तथै7धते & यथा मित्रं ध्रुवं लब्ध्वा % कृशम् अप्य् आयतिक्षमम् ॥ Mn_7.208[212M] // धर्मज्ञं च कृतज्ञं च $ तुष्टप्रकृतिम् एव च & अनुरक्तं स्थिरारम्भं % लघुमित्रं प्रशस्यते ॥ Mn_7.209[213M] // प्राज्ञं कुलीनं शूरं च $ दक्षं दातारम् एव च & कृतज्ञं धृतिमन्तं च % कष्टम् आहुर् अरिं बुधाः ॥ Mn_7.210[214M] // आर्यता पुरुषज्ञानं $ शौर्यं करुणवेदिता & स्थौललक्ष्यं च सततम् % उदासीनगुणो1दयः ॥ Mn_7.211[215M] // क्सेम्यां सस्यप्रदां नित्यं $ पशुवृद्धिकरीम् अपि & परित्यजेन् नृपो भूमिम् % आत्मार्थम् अविचारयन् ॥ Mn_7.212[216M] // आपदर्थं धनं रक्षेद् $ दारान् रक्षेद् धनैर् अपि [M: आपदर्थे] & आत्मानं सततं रक्षेद् % दारैर् अपि धनैर् अपि ॥ Mn_7.213[217M] // सह सर्वाः समुत्पन्नाः $ प्रसमीक्ष्या8पदो भृशम् & संयुक्तांश् च वियुक्तांश् च % सर्वो1पायान् सृजेद् बुधः ॥ Mn_7.214[218M] // उपेतारम् उपेयं च $ सर्वो1पायांश् च कृत्स्नशः & एतत् त्रयं समाश्रित्य % प्रयतेता7र्थसिद्धये ॥ Mn_7.215[219M] // एवं सर्वम् इदं राजा $ सह सम्मन्त्र्य मन्त्रिभिः & व्यायम्या8प्लुत्य मध्याह्ने % भोक्तुम् अन्तःपुरं विशेत् ॥ Mn_7.216[220M] // तत्रा8त्मभूतैः कालज्ञैर् $ अहार्यैः परिचारकैः & सुपरीक्षितम् अन्नाद्यम् % अद्यान् मन्त्रैर् विषापहैः ॥ Mn_7.217[221M] // विषघ्नैर् अगदैश् cÃ7स्य $ सर्वद्रव्याणि योजयेत् [M: विषघ्नैर् उदकैश् cÃ7स्य सर्वद्रव्याणि शोधयेत्] & विषघ्नानि च रत्नानि % नियतो धारयेत् सदा ॥ Mn_7.218[222M] // परीक्षिताः स्त्रियश् cai7नं $ व्यजनो1दक-धूपनैः & वेषाभरणसंशुद्धाः % स्पृशेयुः सुसमाहिताः ॥ Mn_7.219[223M] // एवं प्रयत्नं कुर्वीत $ यान-शय्या4सना1शने & स्नाने प्रसाधने cai7व % सर्वालङ्कारकेषु च ॥ Mn_7.220[224M] // भुक्तवान् विहरेच् cai7व $ स्त्रीभिर् अन्तःपुरे सह & विहृत्य तु यथाकालं % पुनः कार्याणि चिन्तयेत् ॥ Mn_7.221[225M] // अलंकृतश् च संपश्येद् $ आयुधीयं पुनर् जनम् & वाहनानि च सर्वाणि % शस्त्राण्य् आभरणानि च ॥ Mn_7.222[226M] // संध्यां co7पास्य शृणुयाद् $ अन्तर्वेश्मनि शस्त्रभृत् & रहस्या8ख्यायिनां cai7व % प्रणिधीनां च चेष्टितम् ॥ Mn_7.223[227M] // गत्वा कक्षान्तरं त्व् अन्यत् $ समनुज्ञाप्य तं जनम् & प्रविशेद् भोजनार्थं च % स्त्रीवृतो ऽन्तःपुरं पुनः ॥ Mn_7.224[228M] // तत्र भुक्त्वा पुनः किं चित् $ तूर्यघोषैः प्रहर्षितः & संविशेत् तं यथाकालम् % उत्तिष्ठेच् च गतक्लमः ॥ Mn_7.255[229M] // एतद्विधानम् आतिष्ठेद् $ अरोगः पृथिवीपतिः & अस्वस्थः सर्वम् एतत् तु % भृत्येषु विनियोजयेत् ॥ Mn_7.226[230M] // व्यवहारान् दिदृक्षुस् तु $ ब्राह्मणैः सह पार्थिवः & मन्त्रज्ञैर् मन्त्रिभिश् cai7व % विनीतः प्रविशेत् सभाम् ॥ Mn_8.1 ॥ तत्रा8सीनः स्थितो vÃ9पि $ पाणिम् उद्यम्य दक्षिणम् & विनीत-वेषा3भरणः % पश्येत् कार्याणि कार्यिणाम् ॥ Mn_8.2 ॥ प्रत्यहं देशदृष्टैश् च $ शास्त्रदृष्टैश् च हेतुभिः & अष्टादशसु मार्गेषु % निबद्धानि पृथक् पृथक् ॥ Mn_8.3 ॥ तेषाम् आद्यम् ऋणादानं $ निक्षेपो ऽस्वामिविक्रयः & संभूय च समुत्थानं % दत्तस्या7नपकर्म च ॥ Mn_8.4 ॥ वेतनस्यै7व चादानं $ संविदश् च व्यतिक्रमः & क्रय-विक्रयानुशयो % विवादः स्वामि-पालयोः ॥ Mn_8.5 ॥ सीमाविवादधर्मश् च $ पारुष्ये दण्डवाचिके & स्तेयं च साहसं cai7व % स्त्रीसंग्रहणम् एव च ॥ Mn_8.6 ॥ स्त्री-पुंधर्मो विभागश् च $ द्यूतम् आह्वय एव च & पदान्य् अष्टादशै7तानि % व्यवहारस्थिताव् इह ॥ Mn_8.7 ॥ एषु स्थानेषु भूयिष्ठं $ विवादं चरतां नृणाम् & धर्मं शाश्वतम् आश्रित्य % कुर्यात् कार्यविनिर्णयम् ॥ Mn_8.8 ॥ यदा स्वयं न कुर्यात् तु $ नृपतिः कार्यदर्शनम् & तदा नियुञ्ज्याद् विद्वांसं % ब्राह्मणं कार्यदर्शने ॥ Mn_8.9 ॥ सो ऽस्य कार्याणि संपश्येत् $ सभ्यैर् एव त्रिभिर् वृतः & सभाम् एव प्रविश्या7ग्र्याम् % आसीनः स्थित एव वा ॥ Mn_8.10 ॥ यस्मिन् देशे निषीदन्ति $ विप्रा वेदविदस् त्रयः & राज्ञश् cÃ7धिकृतो विद्वान् % ब्रह्मणस् तां सभां विदुः ॥ Mn_8.11 ॥ धर्मो विद्धस् त्व् अधर्मेण $ सभां यत्रो7पतिष्ठते & शल्यं cÃ7स्य न कृन्तन्ति % विद्धास् तत्र सभासदः ॥ Mn_8.12 ॥ सभां वा न प्रवेष्टव्यं $ वक्तव्यं वा समञ्जसम् [M: सभा वा न प्रवेष्टव्या] & अब्रुवन् विब्रुवन् vÃ9पि % नरो भवति किल्बिषी ॥ Mn_8.13 ॥ यत्र धर्मो ह्य् अधर्मेण $ सत्यं यत्रा7नृतेन च & हन्यते प्रेक्षमाणानां % हतास् तत्र सभासदः ॥ Mn_8.14 ॥ धर्म एव हतो हन्ति $ धर्मो रक्षति रक्षितः & तस्माद् धर्मो न हन्तव्यो % मा नो धर्मो हतो ऽवधीत् [M: वधीत्] ॥ Mn_8.15 ॥ वृषो हि भगवान् धर्मस् $ तस्य यः कुरुते ह्य् अलम् [M: त्व् अलम्] & वृषलं तं विदुर् देवास् % तस्माद् धर्मं न लोपयेत् ॥ Mn_8.16 ॥ एक एव सुहृद् धर्मो $ निधाने ऽप्य् अनुयाति यः & शरीरेण समं नाशं % सर्वम् अन्यद् धि गच्छति ॥ Mn_8.17 ॥ पादो ऽधर्मस्य कर्तारं $ पादः साक्षिणम् ऋच्छति & पादः सभासदः सर्वान् % पादो राजानम् ऋच्छति ॥ Mn_8.18 ॥ राजा भवत्य् अनेनास् तु $ मुच्यन्ते च सभासदः & एनो गच्छति कर्तारं % निन्दा2र्हो यत्र निन्द्यते ॥ Mn_8.19 ॥ जातिमात्रो1पजीवी वा $ कामं स्याद् ब्राह्मणब्रुवः & धर्मप्रवक्ता नृपतेर् % न तु शूद्रः कथं चन ॥ Mn_8.20 ॥ यस्य शूद्रस् तु कुरुते $ राज्ञो धर्मविवेचनम् & तस्य सीदति तद् rëÂraæ % पङ्के गौर् इव पश्यतः ॥ Mn_8.21 ॥ यद् rëÂraæ शूद्र-भूयिष्ठं $ नास्तिकाक्रान्तम् अद्विजम् & विनश्यत्य् आशु तत् कृत्स्नं % दुर्भिक्ष-vyÃdhipŬitam ॥ Mn_8.22 // धर्मासनम् अधिष्ठाय $ संवीता1ङ्गः समाहितः & प्रणम्य लोकपालेभ्यः % कार्यदर्शनम् आरभेत् ॥ Mn_8.23 ॥ अर्था1नर्थाव् उभौ बुद्ध्वा $ धर्मा1धर्मौ च केवलौ & वर्णक्रमेण सर्वाणि % पश्येत् कार्याणि कार्यिणाम् ॥ Mn_8.24 ॥ बाह्यैर् विभावयेल् लिङ्गैर् $ भावम् अन्तर्गतं नृणाम् & स्वर-वर्णे1ङ्गिता3कारैश् % चक्षुषा चेष्टितेन च ॥ Mn_8.25 ॥ आकारैर् इङ्गितैर् गत्या $ चेष्टया bhëitena च & नेत्र-वक्त्रविकारैश् च % गृह्यते ऽन्तर्गतं मनः ॥ Mn_8.26 ॥ बालदाया3दिकं रिक्थं $ तावद् राजा9नुपालयेत् & यावत् स स्यात् समावृत्तो % यावच् cÃ7तीत-शैशवः [M: यावद् vÃ9तीत-शैशवः] ॥ Mn_8.27 ॥ वशा2पुत्रासु cai7वं स्याद् $ रक्षणं निष्-कुलासु च & पति-व्रतासु च स्त्रीषु % विधवास्व् आतुरासु च ॥ Mn_8.28 ॥ जीवन्तीनां तु तासां ये $ तद् धरेयुः स्वबान्धवाः & tä शिष्याच् चौरदण्डेन % धार्मिकः पृथिवीपतिः ॥ Mn_8.29 ॥ प्रणष्ट-स्वामिकं रिक्थं $ राजा त्र्यब्दं निधापयेत् & अर्वाक् त्र्यब्दाद् धरेत् स्वामी % परेण नृपतिर् हरेत् ॥ Mn_8.30 ॥ ममे7दम् इति यो ब्रूयात् $ सो ऽनुयोज्यो यथाविधि & संवाद्य रूप-संख्यादीन् % स्वामी तद् द्रव्यम् अर्हति ॥ Mn_8.31 ॥ अवेदयानो नष्टस्य $ देशं कालं च तत्त्वतः & वर्णं रूपं प्रमाणं च % तत्समं दण्डम् अर्हति ॥ Mn_8.32 ॥ आददीता7थ षड्भागं $ प्रनष्टा1धिगतान् नृपः & दशमं द्वादशं vÃ9पि % सतां धर्मम् अनुस्मरन् ॥ Mn_8.33 ॥ प्रनष्टा1धिगतं द्रव्यं $ तिष्ठेद् युक्तैर् अधिष्ठितम् & यांस् तत्र चौरान् गृह्णीयात् % तान् राजे9भेन घातयेत् ॥ Mn_8.34 ॥ ममायम् इति यो ब्रूयान् $ निधिं सत्येन मानवः & तस्याददीत षड्भागं % राजा द्वादशम् एव वा ॥ Mn_8.35 ॥ अनृतं तु वदन् दण्ड्यः $ स्ववित्तस्या7ंशम् अष्टमम् & तस्यै7व वा निधानस्य % संख्यया9ल्पीयसीं कलाम् ॥ Mn_8.36 ॥ विद्वांस् तु ब्राह्मणो दृष्ट्वा $ पूर्वो1पनिहितं निधिम् & अशेषतो ऽप्य् आददीत % सर्वस्या7धिपतिर् हि सः ॥ Mn_8.37 ॥ यं तु पश्येन् निधिं राजा $ पुराणं निहितं क्षितौ & तस्माद् द्विजेभ्यो दत्त्वा9र्धम् % अर्धं कोशे प्रवेशयेत् ॥ Mn_8.38 ॥ निधीनां तु पुराणानां $ धातूनाम् एव च क्षितौ & अर्धभाग् रक्षणाद् राजा % भूमेर् अधिपतिर् हि सः ॥ Mn_8.39 ॥ दातव्यं सर्ववर्णेभ्यो $ राज्ञा चौरैर् हृतं धनम् & राजा तद् उपयुञ्जानश् % चौरस्या8प्नोति किल्बिषम् ॥ Mn_8.40 ॥ जाति-जानपदान् धर्मान् $ श्रेणीधर्मांश् च धर्मवित् & समीक्ष्य कुलधर्मांश् च % स्वधर्मं प्रतिपादयेत् ॥ Mn_8.41 ॥ स्वानि कर्माणि कुर्वाणा $ दूरे सन्तो ऽपि मानवाः & प्रिया भवन्ति लोकस्य % स्वे स्वे कर्मण्य् अवस्थिताः ॥ Mn_8.42 ॥ no7त्पादयेत् स्वयं कार्यं $ राजा nÃ7प्य् अस्य पुरुषः & न च प्रापितम् अन्येन % ग्रसेद् अर्थं कथं चन [M: ग्रसेता7र्थं] ॥ Mn_8.43 ॥ यथा नयत्य् असृक्पातैर् $ मृगस्य मृगयुः पदम् & नयेत् तथा9नुमानेन % धर्मस्य नृपतिः पदम् ॥ Mn_8.44 ॥ सत्यम् अर्थं च संपश्येद् $ आत्मानम् अथ साक्षिणः [M: साक्षिणम्] & देशं रूपं च कालं च % व्यवहारविधौ स्थितः ॥ Mn_8.45 ॥ सद्भिर् आचरितं यत् स्याद् $ धार्मिकैश् च द्विजातिभिः & तद् देश-कुल-जातीनाम् % अविरुद्धं प्रकल्पयेत् ॥ Mn_8.46 ॥ अधमर्णार्थसिद्ध्यर्थम् $ उत्तमर्णेन चोदितः & दापयेद् धनिकस्या7र्थम् % अधमर्णाद् विभावितम् ॥ Mn_8.47 ॥ यैर् यैर् उपायैर् अर्थं स्वं $ प्राप्नुयाद् उत्तमर्णिकः & तैर् तैर् उपायैः संगृह्य % दापयेद् अधमर्णिकम् ॥ Mn_8.48 ॥ धर्मेण व्यवहारेण $ छलेना8चरितेन च & प्रयुक्तं साधयेद् अर्थं % पञ्चमेन बलेन च ॥ Mn_8.49 ॥ यः स्वयं साधयेद् अर्थम् $ उत्तमर्णो ऽधमर्णिकात् & न स राज्ञा9भियोक्तव्यः % स्वकं संसाधयन् धनम् ॥ Mn_8.50 ॥ अर्थे ऽपव्ययमानं तु $ करणेन विभावितम् & दापयेद् धनिकस्या7र्थं % दण्डलेशं च शक्तितः ॥ Mn_8.51 ॥ अपह्नवे ऽधमर्णस्य $ देही7त्य् उक्तस्य संसदि & अभियोक्ता दिशेद् देश्यं % करणं vÃ9न्यद् उद्दिशेत् ॥ Mn_8.52 ॥ अदेश्यं यश् च दिशति $ निर्दिश्या7पह्नुते च यः & यश् cÃ7धरो1त्तरान् अर्थान् % विगीतान् nÃ7वबुध्यते ॥ Mn_8.53 ॥ अपदिश्या7पदेश्यं च $ पुनर् यस् त्व् अपधावति [M: अपदिश्या7पदेशं] & सम्यक् प्रणिहितं cÃ7र्थं % पृष्टः सन् nÃ7भिनन्दति ॥ Mn_8.54 ॥ asaæbhëye साक्षिभिश् च $ देशे saæbhëate मिथः & निरुच्यमानं प्रश्नं च % ne7च्छेद् यश् cÃ7पि निष्पतेत् ॥ Mn_8.55 ॥ ब्रूही7त्य् उक्तश् च न ब्रूयाद् $ उक्तं च न विभावयेत् & न च पूर्वा1परं विद्यात् % तस्माद् अर्थात् स हीयते ॥ Mn_8.56 ॥ साक्षिणः सन्ति मेत्य् उक्त्वा $ दिशे7त्य् उक्तो दिशेन् न यः [M: ज्ञातारः santi mety*] *{mety < ma ity ?} & धर्मस्थः कारणैर् एतैर् % हीनं तम् अपि निर्दिशेत् [M: तम् इति निर्दिशेत् ॥ Mn_8.57 ॥ अभियोक्ता न चेद् ब्रूयाद् $ बध्यो दण्ड्यश् च धर्मतः [M: बन्ध्यो दण्ड्यश् च] & न चेत् त्रिपक्षात् प्रब्रूयाद् % धर्मं प्रति पराजितः ॥ Mn_8.58 ॥ यो यावन् निह्नुवीता7र्थं $ मिथ्या यावति वा वदेत् & तौ नृपेण ह्य् अधर्मज्ञौ % दाप्यो तद्द्विगुणं दमम् ॥ Mn_8.59 ॥ पृष्टो ऽपव्ययमानस् तु $ कृता1वस्थो धनै1षिणा & त्र्यवरैः साक्षिभिर् भाव्यो % नृप-ब्राह्मणसंनिधौ ॥ Mn_8.60 ॥ यादृशा धनिभिः कार्या $ व्यवहारेषु साक्षिणः & तादृशान् संप्रवक्ष्यामि % यथा वाच्यम् ऋतं च तैः ॥ Mn_8.61 ॥ गृहिणः पुत्रिणो मौलाः $ क्षत्र-विश्-शूद्र-योनयः & अर्थ्युक्ताः साक्ष्यम् अर्हन्ति % न ये के चिद् अनापदि ॥ Mn_8.62 ॥ आप्ताः सर्वेषु वर्णेषु $ कार्याः कार्येषु साक्षिणः & सर्वधर्मविदो ऽलुब्धा % विपरीतांस् तु वर्जयेत् ॥ Mn_8.63 ॥ nÃ7र्थसंबन्धिनो nÃ8प्ता $ न सहाया न वैरिणः & न दृष्टदोषाः कर्तव्या % न व्याध्यार्ता न दूषिताः ॥ Mn_8.64 ॥ न साक्षी नृपतिः कार्यो $ न कारुक-कुशीलवौ & न श्रोत्रियो न लिङ्गस्थो % न सङ्गेभ्यो विनिर्गतः ॥ Mn_8.65 ॥ nÃ7ध्यधीनो न वक्तव्यो $ न दस्युर् न विकर्मकृत् & न वृद्धो न शिशुर् nai7को % nÃ7न्त्यो न विकले1न्द्रियः ॥ Mn_8.66 ॥ nÃ8र्तो न मत्तो no7न्मत्तो $ न क्षुत्-तृष्णो2papŬita÷ & न श्रमार्तो न कामार्तो % न क्रुद्धो nÃ7पि तस्करः ॥ Mn_8.67 ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् $ द्विजानां सदृशा द्विजाः & शूद्राश् च सन्तः शूद्राणाम् % अन्त्यानाम् अन्त्य-योनयः ॥ Mn_8.68 ॥ अनुभावी तु यः कश् चित् $ कुर्यात् साक्ष्यं विवादिनाम् & अन्तर्वेश्मन्य् अरण्ये वा % शरीरस्या7पि cÃ7त्यये ॥ Mn_8.69 ॥ स्त्रिया9प्य् असंभावे कार्यं $ बालेन स्थविरेण वा & शिष्येण बन्धुना vÃ9पि % दासेन भृतकेन वा ॥ Mn_8.70 ॥ बाल-वृद्धा3तुराणां च $ साक्ष्येषु वदतां मृषा & जानीयाद् अस्थिरां वाचम् % उत्सिक्त-मनसां तथा ॥ Mn_8.71 ॥ साहसेषु च सर्वेषु $ स्तेय-संग्रहणेषु च & वाग्-दण्डयोश् च पारुष्ये % न परीक्षेत साक्षिणः ॥ Mn_8.72 ॥ बहुत्वं परिगृह्णीयात् $ साक्षिद्वैधे नराधिपः & समेषु तु गुणो1त्कृष्टान् % गुणिद्वैधे द्विजोत्तमान् ॥ Mn_8.73 ॥ समक्षदर्शनात् साक्ष्यं $ श्रवणाच् cai7व सिध्यति & तत्र सत्यं ब्रुवन् साक्षी % धर्मा1र्थाभ्यां न हीयते ॥ Mn_8.74 ॥ साक्षी दृष्ट-श्रुताद् अन्यद् $ विब्रुवन्न् आर्यसंसदि & अवाङ् नरकम् अभ्येति % प्रेत्य स्वर्गाच् च हीयते ॥ Mn_8.75 ॥ यत्रा7निबद्धो ऽपीक्षेत $ शृणुयाद् vÃ9पि किं चन & पृष्टस् तत्रा7पि तद् ब्रूयाद् % यथादृष्टं यथाश्रुतम् ॥ Mn_8.76 ॥ एको ऽलुब्धस् तु साक्षी स्याद् $ बह्व्यः शुच्यो ऽपि न स्त्रियः [M: त्व् असाक्षी] & स्त्रीबुद्धेर् अस्थिरत्वात् तु % दोषैश् cÃ7न्ये ऽपि ये वृताः ॥ Mn_8.77 ॥ स्वभावेनै7व यद् ब्रूयुस् $ तद् ग्राह्यं व्यावहारिकम् & अतो यद् अन्यद् विब्रूयुर् % धर्मार्थं तद् अपार्थकम् ॥ Mn_8.78 ॥ सभान्तः साक्षिणः प्राप्तान् $ अर्थि-प्रत्यर्थि-संनिधौ & prìvivÃko ऽनुयुञ्जीत % विधिना9नेन सान्त्वयन् ॥ Mn_8.79 ॥ यद् द्वयोर् अनयोर् वेत्थ $ कार्ये ऽस्मिंश् चेष्टितं मिथः & तद् ब्रूत सर्वं सत्येन % युष्माकं ह्य् अत्र साक्षिता ॥ Mn_8.80 ॥ सत्यं साक्ष्ये ब्रुवन् साक्षी $ लोकान् आप्नोति पुष्कलान् [M: आप्नोत्य् अनिन्दितान्] & इह cÃ7नुत्तमां कीर्तिं % वाग् एषा ब्रह्मपूजिता ॥ Mn_8.81 ॥ साक्ष्ये ऽनृतं वदन् पाशैर् $ बध्यते वारुणैर् भृशम् & विवशः शतम् आजातीस् % तस्मात् साक्ष्यं वदेद् ऋतम् ॥ Mn_8.82 ॥ सत्येन पूयते साक्षी $ धर्मः सत्येन वर्धते & तस्मात् सत्यं हि वक्तव्यं % सर्ववर्णेषु साक्षिभिः ॥ Mn_8.83 ॥ आत्मै9व ह्य् आत्मनः साक्षी $ गतिर् आत्मा तथा0त्मनः & mÃ9वमंस्थाः स्वम् आत्मानं % नृणां साक्षिणम् उत्तमम् ॥ Mn_8.84 ॥ मन्यन्ते वै पापकृतो $ न कश् चित् पश्यती7ति नः & तांस् तु देवाः प्रपश्यन्ति % स्वस्यै7vÃ7न्तरपूरुषः ॥ Mn_8.85 ॥ द्यौर् भूमिर् आपो हृदयं $ चन्द्रा1rkÃ1ग्नि-यमा1निलाः & रात्रिः संध्ये च धर्मश् च % वृत्तज्ञाः सर्वदेहिनाम् ॥ Mn_8.86 ॥ देव-ब्राह्मणसांनिध्ये $ साक्ष्यं पृच्छेद् ऋतं द्विजान् & उदङ्-मुखान् प्राङ्-मुखान् वा % पूर्वाह्णे वै शुचिः शुचीन् ॥ Mn_8.87 ॥ ब्रूही7ति ब्राह्मणं पृच्छेत् $ सत्यं ब्रूही7ति पार्थिवम् & गो-बीज-käcanair वैश्यं % शूद्रं सर्वैस् तु पातकैः ॥ Mn_8.88 ॥ ब्रह्मघ्नो ये स्मृता लोका $ ये च स्त्री-बाल-घातिनः & मित्रद्रुहः कृत-घ्नस्य % ते ते स्युर् ब्रुवतो मृषा ॥ Mn_8.89 ॥ जन्मप्रभृति यत् किं चित् $ पुण्यं भद्र त्वया कृतम् & तत् ते सर्वं शुनो गच्छेद् % यदि ब्रूयास् त्वम् अन्यथा ॥ Mn_8.90 ॥ एको ऽहम् अस्मी7त्य् आत्मानं $ यस् त्वं कल्याण मन्यसे & नित्यं स्थितस् ते हृद्य् एष % पुण्य-पापे3क्षिता मुनिः ॥ Mn_8.91 ॥ यमो वैवस्वतो देवो यस् $ तवै7ष हृदि स्थितः & तेन चेद् अविवादस् ते % मा गङ्गां मा कुरून् गमः ॥ Mn_8.92 ॥ नग्नो मुण्डः कपालेन च $ भिक्षार्थी क्षुत्-पिपासितः [M: कपाली] & अन्धः शत्रुकुलं गच्छेद् % यः साक्ष्यम् अनृतं वदेत् ॥ Mn_8.93 ॥ अवाक्-शिरास् तमस्य् अन्धे $ किल्बिषी नरकं व्रजेत् & यः प्रश्नं वितथं ब्रूयात् % पृष्टः सन् धर्मनिश्चये ॥ Mn_8.94 ॥ अन्धो मत्स्यान् ivÃ7श्नाति $ स नरः कण्टकैः सह & यो bhëate ऽर्थवैकल्यम् % अप्रत्यक्षं सभां गतः ॥ Mn_8.95 ॥ यस्य विद्वान् हि वदतः $ क्षेत्रज्ञो nÃ7भिशङ्कते [M: nÃ7तिशङ्कते & तस्मान् न देवाः श्रेयांसं % लोके ऽन्यं पुरुषं विदुः ॥ Mn_8.96 ॥ यावतो बान्धवान् यस्मिन् $ हन्ति साक्ष्ये ऽनृतं वदन् & तावतः संख्यया तस्मिन् % शृणु सौम्या7नुपूर्वशः ॥ Mn_8.97 ॥ पञ्च पश्व्-अनृते हन्ति $ दश हन्ति गवानृते & शतम् अश्वानृते हन्ति % सहस्रं पुरुषानृते ॥ Mn_8.98 ॥ हन्ति जातान् अजातांश् च $ हिरण्यार्थे ऽनृतं वदन् & सर्वं भूम्य्-अनृते हन्ति % मा स्म भूम्य्-अनृतं वदीः ॥ Mn_8.99 ॥ अप्सु भूमिवद् इत्य् आहुः $ स्त्रीणां भोगे च मैथुने & अब्जेषु cai7व रत्नेषु % सर्वेष्व् अश्ममयेषु च ॥ Mn_8.100 ॥ एतान् दोषान् अवेक्ष्य त्वं $ सर्वान् an­tabhëaïe & यथाश्रुतं यथादृष्टं % सर्वम् evÃ7ञ्जसा वद ॥ Mn_8.101 ॥ गोरक्षकान् वाणिजिकांस् $ तथा कारु-कुशीलवान् [M: वाणिजकांस्] & प्रेष्यान् वार्धुषिकांश् cai7व % विप्रान् शूद्रवद् आचरेत् ॥ Mn_8.102 ॥ तद् वदन् धर्मतो ऽर्थेषु $ जानन्न् अप्य् अन्य्था नरः & न स्वर्गाच् च्यवते लोकाद् % दैवीं वाचं वदन्ति ताम् ॥ Mn_8.103 ॥ शूद्र-विट्-क्षत्र-विप्राणां $ यत्र rto1क्तौ भवेद् वधः & तत्र वक्तव्यम् अनृतं % तद् धि सत्याद् विशिष्यते ॥ Mn_8.104 ॥ वाग्-गैवत्यैश् च चरुभिर् $ यजेरंस् ते सरस्वतीम् & अनृतस्यै7नसस् तस्य % कुर्वाणा निष्कृतिं पराम् ॥ Mn_8.105 ॥ कूष्माण्डैर् vÃ9पि जुहुयाद् $ घृतम् अग्नौ यथाविधि [TA10.3-5; VS20.14] & उद् इत्य् ऋचा वा वारुण्या % तृचेना7b-दैवतेन वा [RS1.24.15; 10.9.1-3; VS12.2;VS12.50] // Mn_8.106 // त्रिपक्षाद् अब्रुवन् साक्ष्यम् $ ऋणादिषु नरो ऽगदः & तदृणं प्राप्नुयात् सर्वं % दशबन्धं च सर्वतः ॥ Mn_8.107 ॥ यस्य दृश्येत सप्ताहाद् $ उक्त-वाक्यस्य साक्षिणः & रोगो ऽग्निर् ज्ञातिमरणम् % ऋणं दाप्यो दमं च सः ॥ Mn_8.108 ॥ असाक्षिकेषु त्व् अर्थेषु $ मिथो विवादमानयोः & अविन्दंस् तत्त्वतः सत्यं % शपथेना7पि लम्भयेत् ॥ Mn_8.109 ॥ महर्षिभिश् च देवैश् च $ कार्यार्थं शपथाः कृताः & वसिष्ठश् cÃ7पि शपथं % शेपे पैजवने नृपे ॥ Mn_8.110 ॥ न वृथा शपथं कुर्यात् $ स्वल्पे ऽप्य् अर्थे नरो बुधः & वृथा हि शपथं कुर्वन् % प्रेत्य ce7ह च नश्यति ॥ Mn_8.111 ॥ कामिनीषु विवाहेषु $ गवां भक्ष्ये तथे9न्धने & ब्राह्मणा1भ्युपपत्तौ च % शपथे nÃ7स्ति पातकम् ॥ Mn_8.112 ॥ सत्येन शापयेद् विप्रं $ क्षत्रियं वाहना3युधैः & गो-बीज-käcanair वैश्यं % शूद्रं सर्वैस् तु पातकैः ॥ Mn_8.113 ॥ अग्निं vÃ0हारयेद् एनम् $ अप्सु cai7नं निमज्जयेत् & पुत्र-दारस्य vÃ9प्य् एनं % शिरांसि स्पर्शयेत् पृथक् ॥ Mn_8.114 ॥ यम् इद्धो न दहत्य् अग्निर् $ आपो no7न्मज्जयन्ति च & न cÃ8र्तिम् ऋच्छति क्षिप्रं % स ज्ञेयः शपथे शुचिः ॥ Mn_8.115 ॥ वत्सस्य ह्य् अभिशस्तस्य $ पुरा भ्रात्रा यवीयसा & nÃ7ग्निर् ददाह रोमा7पि % सत्येन जगतः स्पशः ॥ Mn_8.116 ॥ यस्मिन् यस्मिन् विवादे तु $ कौटसाक्ष्यं कृतं भवेत् & तत् तत् कार्यं निवर्तेत % कृतं cÃ7प्य् अकृतं भवेत् ॥ Mn_8.117 ॥ लोभान् मोहाद् भयान् मैत्रात् $ कामात् क्रोधात् तथै9व च & अज्ञानाद् बालभावाच् च % साक्ष्यं वितथम् उच्यते ॥ Mn_8.118 ॥ एषाम् अन्यतमे स्थाने $ यः साक्ष्यम् अनृतं वदेत् & तस्य दण्डविशेषांस् तु % प्रवक्ष्याम्य् अनुपूर्वशः ॥ Mn_8.119 ॥ लोभात् सहस्रं दण्ड्यस् तु $ मोहात् पूर्वं तु साहसम् & भयाद् द्वौ मध्यमौ दण्डौ % मैत्रात् पूर्वं चतुर्गुणम् ॥ Mn_8.120 ॥ कामाद् दशगुणं पूर्वं $ क्रोधात् तु त्रिगुणं परम् & अज्ञानाद् द्वे शते पूर्णे % बालिश्याच् छतम् एव तु ॥ Mn_8.121 ॥ एतान् आहुः कौटसाक्ष्ये $ प्रोक्तान् दण्डान् मनीषिभिः & धर्मस्या7व्यभिचारार्थम् % अधर्मनियमाय च ॥ Mn_8.122 ॥ कौटसाक्ष्यं तु कुर्वाणांस् $ त्रीन् वर्णान् धार्मिको नृपः & प्रवासयेद् दण्डयित्वा % ब्राह्मणं तु विवासयेत् ॥ Mn_8.123 ॥ दश स्थानानि दण्डस्य $ मनुः स्वयंभुवो ऽब्रवीत् & त्रिषु वर्णेषु यानि स्युर् % अक्षतो ब्राह्मणो व्रजेत् ॥ Mn_8.124 ॥ उपस्थम् उदरं जिह्वा $ हस्तौ पादौ च पञ्चमम् & चक्षुर् नासा च कर्णौ च % धनं देहस् तथै9व च ॥ Mn_8.125 ॥ अनुबन्धं परिज्ञाय $ देश-कालौ च तत्त्वतः & सारा1पराधो cÃ8लोक्य % दण्डं दण्ड्येषु पातयेत् ॥ Mn_8.126 ॥ अधर्मदण्डनं लोके $ यशोघ्नं कीर्तिनाशनम् & अस्वर्ग्यं च परत्रा7पि % तस्मात् तत् परिवर्जयेत् ॥ Mn_8.127 ॥ अदण्ड्यान् दण्डयन् राजा $ दण्ड्यांश् cai7vÃ7प्य् अदण्डयन् & अयशो महद् आप्नोति % नरकं cai7व गच्छति ॥ Mn_8.128 ॥ वाग्दण्डं प्रथमं कुर्याद् $ धिग्दण्डं तदनन्तरम् & तृतीयं धनदण्डं तु % वधदण्डम् अतः परम् ॥ Mn_8.129 ॥ वधेना7पि यदा त्व् एतान् $ निग्रहीतुं न शक्नुयात् & तदै9षु सर्वम् अप्य् एतत् % प्रयुञ्जीत चतुष्टयम् ॥ Mn_8.130 ॥ लोकसंव्यवहारार्थं $ याः संज्ञाः प्रथिता भुवि & ताम्र-रूप्य-सुवर्णानां % ताः प्रवक्ष्याम्य् अशेषतः ॥ Mn_8.131 ॥ जालान्तरगते भानौ $ यत् सूक्ष्मं दृश्यते रजः & प्रथमं तत् प्रमाणानां % त्रसरेणुं प्रचक्षते ॥ Mn_8.132 ॥ त्रसरेणवो ऽष्टौ विज्ञेया $ लिक्षै9का परिमाणतः & ता राजसर्षपस् तिस्रस् % ते त्रयो गौरसर्षपः ॥ Mn_8.133 ॥ सर्षपाः षड् यवो मध्यस् $ त्रियवं त्व् एककृष्णलम् & पञ्चकृष्णलको mëas % ते सुवर्णस् तु षोडश ॥ Mn_8.134 ॥ पलं सुवर्णाश् चत्वारः $ पलानि धरणं दश & द्वे कृष्णले समधृते % विज्ञेयो raupyamëaka÷ [M: rÆpyamëaka÷] // Mn_8.135 // ते षोडश स्याद् धरणं $ पुराणश् cai7व राजतः & कार्षापणस् तु विज्ञेयस् % ताम्रिकः कार्षिकः पणः ॥ Mn_8.136 ॥ धरणानि दश ज्ञेयः $ शतमानस् तु राजतः & चतुःसौवर्णिको निष्को % विज्ञेयस् तु प्रमाणतः ॥ Mn_8.137 ॥ पणानां द्वे शते सार्धे $ प्रथमः साहसः स्मृतः & मध्यमः पञ्च विज्ञेयः % सहस्रं त्व् एव co7त्तमः ॥ Mn_8.138 ॥ ऋणे देये प्रतिज्ञाते $ पञ्चकं शतम् अर्हति & अपह्नवे तद्द्विगुणं % तन् मनोर् अनुशासनम् ॥ Mn_8.139 ॥ वसिष्ठविहितां वृद्धिं $ सृजेद् वित्तविवर्धिनीम् & अशीतिभागं गृह्णीयान् % मासाद् वार्धुषिकः शते ॥ Mn_8.140 ॥ द्विकं शतं वा गृह्णीयात् $ सतां धर्मम् अनुस्मरन् & द्विकं शतं हि गृह्णानो % न भवत्य् अर्थकिल्बिषी ॥ Mn_8.141 ॥ द्विकं त्रिकं चतुष्कं च $ पञ्चकं च शतं समम् & मासस्य वृद्धिं गृह्णीयाद् % वर्णानाम् अनुपूर्वशः ॥ Mn_8.142 ॥ न त्व् evÃ8धौ so1पकारे $ कौसीदीं वृद्धिम् आप्नुयात् & न cÃ8धेः कालसंरोधान् % निसर्गो ऽस्ति न विक्रयः ॥ Mn_8.143 ॥ न भोक्तव्यो बलाद् आधिर् $ भुञ्जानो वृद्धिम् उत्सृजेत् & मूल्येन तोषयेच् cai7नम् % आधिस्तेनो ऽन्यथा भवेत् ॥ Mn_8.144 ॥ आधिश् co7पनिधिश् co7भौ $ न कालात्ययम् अर्हतः & अवहार्यौ भवेतां तौ % दीर्घकालम् अवस्थितौ ॥ Mn_8.145 ॥ संप्रीत्या भुज्यमानानि $ न नश्यन्ति कदा चन & धेनुर् उष्ट्रो वहन्न् अश्वो % यश् च दम्यः प्रयुज्यते ॥ Mn_8.146 ॥ यत् किं चिद् दशवर्षाणि $ संनिधौ प्रेक्षते धनी & भुज्यमानं परैस् तूष्णीं % न स तल् लब्धुम् अर्हति ॥ Mn_8.147 ॥ अजडश् चेद् अपोगण्डो $ विषये cÃ7स्य भुज्यते & भग्नं तद् व्यवहारेण % भोक्ता तद् द्रव्यम् अर्हति [M: तद् धनम् अर्हति] ॥ Mn_8.148 ॥ आधिः सीमा बालधनं $ निक्षेपो1पनिधिः स्त्रियः [M: निक्षेपो1पनिधी] & राजस्वं श्रोत्रियस्वं च % न भोगेन प्रणश्यति ॥ Mn_8.149 ॥ यः स्वामिना9ननुज्ञातम् $ आधिं भूङ्क्ते ऽविचक्षणः & तेना7र्धवृद्धिर् मोक्तव्या % तस्य भोगस्य निष्कृतिः ॥ Mn_8.150 ॥ कुसीदवृद्धिर् द्वैगुण्यं $ nÃ7त्येति सकृद् आहृता [M: सकृद् आहिता] & धान्ये सदे लवे वाह्ये % nÃ7तिक्रामति पञ्चताम् ॥ Mn_8.151 ॥ कृतानुसाराद् अधिका $ व्यतिरिक्ता न सिध्यति & कुसीदपथम् आहुस् तं % पञ्चकं शतम् अर्हति ॥ Mn_8.152 ॥ nÃ7ति-सांवत्सरीं वृद्धिं $ न cÃ7दृष्टां पुनर् हरेत् [M: विनिर्हरेत्] & चक्रवृद्धिः कालवृद्धिः % कारिता कायिका च या ॥ Mn_8.153 ॥ ऋणं दातुम् अशक्तो यः $ कर्तुम् इच्छेत् पुनः क्रियाम् & स दत्त्वा निर्जितां वृद्धिं % करणं परिवर्तयेत् ॥ Mn_8.154 ॥ अदर्शयित्वा तत्रै7व $ हिरण्यं परिवर्तयेत् & यावती संभवेद् वृद्धिस् % तावतीं दातुम् अर्हति ॥ Mn_8.155 ॥ चक्रवृद्धिं samÃrƬho $ देश-काल-व्यवस्थितः & अतिक्रामन् देश-कालौ % न तत्-फलम् अवाप्नुयात् ॥ Mn_8.156 ॥ समुद्रयानकुशला $ देश-काला1र्थदर्शिनः & स्थापयन्ति तु यां वृद्धिं % सा तत्रा7धिगमं प्रति ॥ Mn_8.157 ॥ यो यस्य प्रतिभूस् तिष्ठेद् $ दर्शनाये7ह मानवः & अदर्शयन् स तं तस्य % प्रयच्छेत् स्वधनाद् ऋणम् [M: तस्य यतेत] ॥ Mn_8.158 ॥ प्रातिभाव्यं वृथादानम् $ आक्षिकं सौरिकां च यत् & दण्ड-शुल्कावशेषं च % न पुत्रो दातुम् अर्हति ॥ Mn_8.159 ॥ दर्शनप्रातिभाव्ये तु $ विधिः स्यात् पूर्वचोदितः & दानप्रतिभुवि प्रेते % दायादान् अपि दापयेत् ॥ Mn_8.160 ॥ अदातरि पुनर् दाता $ विज्ञातप्रकृताव् ऋणम् & पश्चात् प्रतिभुवि प्रेते % परीप्सेत् केन हेतुना ॥ Mn_8.161 ॥ निरादिष्टधनश् चेत् तु $ प्रतिभूः स्याद् अलंधनः & स्वधनाद् एव तद् दद्यान् % निरादिष्ट इति स्थितिः ॥ Mn_8.162 ॥ मत्तो1न्मत्ता3rtÃ1ध्यधीनैर् $ बालेन स्थविरेण वा & असंबद्धकृतश् cai7व % व्यावहारो न सिध्यति ॥ Mn_8.163 ॥ सत्या न bhëà भवति $ यद्य् अपि स्यात् प्रतिष्ठिता & बहिश् चेद् bhëyate धर्मान् % नियताद् व्यवहारिकात् ॥ Mn_8.164 ॥ योगाधमनविक्रीतं $ योगदानप्रतिग्रहम् & यत्र vÃ9प्य् उपधिं पश्येत् % तत् सर्वं विनिवर्तयेत् ॥ Mn_8.165 ॥ ग्रहीता यदि नष्टः स्यात् $ कुटुम्बार्थे कृतो व्ययः [M: कुटुम्बे च] & दातव्यं बान्धवैस् तत् स्यात् % प्रविभक्तैर् अपि स्वतः ॥ Mn_8.166 ॥ कुटुम्बार्थे ऽध्यधीनो ऽपि $ व्यवहारं यम् आचरेत् & स्वदेशे वा विदेशे वा % तं ज्यायान् न विचालयेत् ॥ Mn_8.167 ॥ बलाद् दत्तं बलाद् भुक्तं $ बलाद् यच् cÃ7पि लेखितम् & सर्वान् बलकृतान् अर्थान् % अकृतान् मनुर् अब्रवीत् ॥ Mn_8.168 ॥ त्रयः परार्थे क्लिश्यन्ति $ साक्षिणः प्रतिभूः कुलम् & चत्वारस् tÆ7पचीयन्ते % विप्र ìhyo वणिङ् नृपः ॥ Mn_8.169 ॥ अनादेयं nÃ8ददीत $ परिक्षीणो ऽपि पार्थिवः & न cÃ8देयं समृद्धो ऽपि % सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ॥ Mn_8.170 ॥ अनादेयस्य cÃ8दानाद् $ आदेयस्य च वर्जनात् & दौर्बल्यं ख्याप्यते राज्ञः % स प्रेत्ये7ह च नश्यति ॥ Mn_8.171 ॥ स्वादानाद् वर्णसंसर्गात् त्व् $ अबलानां च रक्षणात् & बलं संजायते राज्ञः % स प्रेत्ये7ह च वर्धते ॥ Mn_8.172 ॥ तस्माद् यम इव स्वामी $ स्वयं हित्वा प्रिया1प्रिये & वर्तेत याम्यया वृत्त्या % जित-क्रोधो जिते1न्द्रियः ॥ Mn_8.173 ॥ यस् त्व् अधर्मेण कार्याणि $ मोहात् कुर्यान् नराधिपः & अचिरात् तं दुर्-आत्मानं % वशे कुर्वन्ति शत्रवः ॥ Mn_8.174 ॥ काम-क्रोधौ तु संयम्य $ यो ऽर्थान् धर्मेण पश्यति & प्रजास् तम् अनुवर्तन्ते % समुद्रम् इव सिन्धवः ॥ Mn_8.175 ॥ यः साधयन्तं छन्देन $ वेदयेद् धनिकं नृपे & स राज्ञा तच् चतुर्भागं % दाप्यस् तस्य च तद् धनम् ॥ Mn_8.176 ॥ कर्मणा9पि समं कुर्याद् $ धनिकाया7धमर्णिकः & समो ऽवकृष्टजातिस् तु % दद्याच् छ्रेयांस् तु तच् छनैः ॥ Mn_8.177 ॥ अनेन विधिना राजा $ मिथो विवदतां नृणाम् & साक्षिप्रत्ययसिद्धानि % कार्याणि समतां नयेत् ॥ Mn_8.178 ॥ कुलजे वृत्तसंपन्ने $ धर्मज्ञे सत्यवादिनि & महापक्षे धनिन्य् आर्ये % निक्षेपं निक्षिपेद् बुधः ॥ Mn_8.179 ॥ यो यथा निक्षिपेद् धस्ते $ यम् अर्थं यस्य मानवः & स तथै9व ग्रहीतव्यो % यथा दायस् तथा ग्रहः ॥ Mn_8.180 ॥ यो निक्षेपं याच्यमानो $ निक्षेप्तुर् न प्रयच्छति & स याच्यः prìvivÃkena % तन् निक्षेप्तुर् असंनिधौ ॥ Mn_8.181 ॥ साक्ष्य्-अभावे प्रणिधिभिर् $ वयो-रूप-समन्वितैः & अपदेशैश् च संन्यस्य % हिरण्यं तस्य तत्त्वतः ॥ Mn_8.182 ॥ स यदि प्रतिपद्येत $ यथान्यस्तं यथाकृतम् & न तत्र विद्यते किं चिद् % यत् परैर् अभियुज्यते ॥ Mn_8.183 ॥ तेषां न दद्याद् यदि तु $ तद् धिरण्यं यथाविधि & उभौ निगृह्य दाप्यः स्याद् % इति धर्मस्य धारणा [M: स निगृह्यो7भयं दाप्य इति ॥ Mn_8.184 ॥ निक्षेपो1पनिधी नित्यं $ न देयौ प्रत्यनन्तरे & नश्यतो विनिपाते ताव् % अनिपाते त्व् अनाशिनौ ॥ Mn_8.185 ॥ स्वयम् एव तु यौ दद्यान् $ मृतस्य प्रत्यनन्तरे & न स राज्ञा9भियोक्तव्यो % न निक्षेप्तुश् च बन्धुभिः ॥ Mn_8.186 ॥ अच्छलेनै7व cÃ7न्विच्छेत् $ तम् अर्थं प्रीतिपूर्वकम् & विचार्य तस्य वा वृत्तं % साम्नै9व परिसाधयेत् ॥ Mn_8.187 ॥ निक्षेपेष्व् एषु सर्वेषु $ विधिः स्यात् परिसाधने & स-मुद्रे nÃ8प्नुयात् किं चिद् % यदि तस्मान् न संहरेत् ॥ Mn_8.188 ॥ चौरैर् हृतं जलेनो8ढम् $ अग्निना दग्धम् एव वा & न दद्याद् यदि तस्मात् स % न संहरति किं चन ॥ Mn_8.189 ॥ निक्षेपस्या7पहर्तारम् $ अनिक्षेप्तारम् एव च & सर्वैर् उपायैर् अन्विच्छेच् % छपथैश् cai7व वैदिकैः ॥ Mn_8.190 ॥ यो निक्षेपं nÃ7र्पयति $ यश् cÃ7निक्षिप्य याचते & ताव् उभौ चौरवच् छास्यौ % दाप्यौ वा तत्समं दमम् ॥ Mn_8.191 ॥ निक्षेपस्या7पहर्तारं $ तत्समं दापयेद् दमम् & तथो9पनिधिहर्तारम् % अविशेषेण पार्थिवः ॥ Mn_8.192 ॥ उपधाभिश् च यः कश् चित् $ परद्रव्यं हरेन् नरः & स-सहायः स हन्तव्यः % प्रकाशं विविधैर् वधैः ॥ Mn_8.193 ॥ निक्षेपो यः कृतो येन $ यावांश् च कुलसंनिधौ & तावान् एव स विज्ञेयो % विब्रुवन् दण्डम् अर्हति ॥ Mn_8.194 ॥ मिथो दायः कृतो येन $ गृहीतो मिथ एव वा & मिथ एव प्रदातव्यो % यथा दायस् तथा ग्रहः ॥ Mn_8.195 ॥ निक्षिप्तस्य धनस्यै7वं $ प्रीत्यो9पनिहितस्य च & राजा विनिर्णयं कुर्याद् % अक्षिण्वन् न्यासधारिणम् ॥ Mn_8.196 ॥ विक्रीणीते परस्य स्वं $ यो ऽस्वामी स्वाम्यसम्मतः & न तं नयेत साक्ष्यं तु % स्तेनम् अस्तेनमानिनम् ॥ Mn_8.197 ॥ अवहार्यो भवेच् cai7व $ sÃ1न्वयः षट्शतं दमम् & निर्-अन्वयो ऽनपसरः % प्राप्तः स्याच् चौरकिल्बिषम् ॥ Mn_8.198 ॥ अस्वामिना कृतो यस् तु $ दायो विक्रय एव वा & अकृतः स तु विज्ञेयो % व्यवहारे यथा स्थितिः ॥ Mn_8.199 ॥ संभोगो दृश्यते यत्र $ न दृश्येता8गमः क्व चित् & आगमः कारणं तत्र % न संभोग इति स्थितिः ॥ Mn_8.200 ॥ विक्रयाद् यो धनं किं चिद् $ गृह्णीयत् कुलसंनिधौ & क्रयेण स विशुद्धं हि % न्यायतो लभते धनम् ॥ Mn_8.201 ॥ अथ मूलम् अनाहार्यं $ प्रकाशक्रयशोधितः & अदण्ड्यो मुच्यते राज्ञा % nëÂiko लभते धनम् ॥ Mn_8.202 ॥ nÃ7न्यद् अन्येन संसृष्ट- $ रूपं विक्रयम् अर्हति & न cÃ7सारं न च न्यूनं % न दूरेण तिरोहितम् [M: न सावद्यं न च न्यूनं न दूरे] ॥ Mn_8.203 ॥ अन्यां चेद् दर्शयित्वा9न्या $ वोढुः कन्या प्रदीयते & उभे त एकशुल्केन % वहेद् इत्य् अब्रवीन् मनुः ॥ Mn_8.204 ॥ no7न्मत्ताया न कुष्ठिन्या $ न च या स्पृष्ट-मैथुना & पूर्वं दोषान् अभिख्याप्य % प्रदाता दण्डम् अर्हति ॥ Mn_8.205 ॥ ऋत्विग् यदि वृतो यज्ञे $ स्वकर्म परिहापयेत् & तस्य कर्मानुरूपेण % देयो ऽंशः सहकर्तृभिः ॥ Mn_8.206 ॥ दक्षिणासु च दत्तासु $ स्वकर्म परिहापयन् & कृत्स्नम् एव लभेता7ंशम् % अन्येनै7व च कारयेत् ॥ Mn_8.207 ॥ यस्मिन् कर्मणि यास् तु स्युर् $ उक्ताः प्रत्यङ्गदक्षिणाः & स एव ता आदिदीत % भजेरन् सर्व एव वा ॥ Mn_8.208 ॥ रथं हरेत् cÃ7ध्वर्युर् $ ब्रह्मा0धाने च वाजिनम् & होता vÃ9पि हरेद् अश्वम् % उद्गाता cÃ7प्य् अनः क्रये ॥ Mn_8.209 ॥ सर्वेषाम् अर्धिनो मुख्यास् $ तदर्धेना7र्धिनो ऽपरे & तृतीयिनस् तृतीयांशाश् % चतुर्थांशाश् च पादिनः ॥ Mn_8.210 ॥ संभूय स्वानि कर्माणि $ कुर्वद्भिर् इह मानवैः & अनेन विधियोगेन % कर्तव्या9ंशप्रकल्पना ॥ Mn_8.211 ॥ धर्मार्थं येन दत्तं स्यात् $ कस्मै चिद् याचते धनम् & पश्चाच् च न तथा तत् स्यान् % न देयं तस्य तद् भवेत् ॥ Mn_8.212 ॥ यदि संसाधयेत् तत् तु $ दर्पाल् लोभेन वा पुनः & राज्ञा दाप्यः सुवर्णं स्यात् % तस्य स्तेयस्य निष्कृतिः ॥ Mn_8.213 ॥ दत्तस्यै7«o9दिता धर्म्या $ यथावद् अनपक्रिया & अत ऊर्ध्वं प्रवक्ष्यामि % वेतनस्या7नपक्रियाम् ॥ Mn_8.214 ॥ भृतो nÃ8र्तो न कुर्याद् यो $ दर्पात् कर्म यथो2दितम् [M: अनार्तो] & स दण्ड्यः कृष्णलान्य् अष्टौ % न देयं cÃ7स्य वेतनम् ॥ Mn_8.215 ॥ आर्तस् तु कुर्यात् स्वस्थः सन् $ yathÃbhëitam आदितः & स दीर्घस्या7पि कालस्य % तल् लभेतै7व वेतनम् ॥ Mn_8.216 ॥ यथो2क्तम् आर्तः सुस्थो वा $ यस् तत् कर्म न कारयेत् & न तस्य वेतनं देयम् % अल्पो3नस्या7पि कर्मणः ॥ Mn_8.217 ॥ एष धर्मो ऽखिलेनो7क्तो $ वेतनादानकर्मणः & अत ऊर्ध्वं प्रवक्ष्यामि % धर्मं समयभेदिनाम् ॥ Mn_8.218 ॥ यो ग्राम-देश-संघानां $ कृत्वा सत्येन संविदम् & विसंवदेन् नरो लोभात् % तं rëÂrÃd विप्रवासयेत् ॥ Mn_8.219 ॥ निगृह्य दापयेच् cai7नं $ समयव्यभिचारिणम् & चतुःसुवर्णान् षण्निष्कांश् % छतमानं च राजकम् ॥ Mn_8.220 ॥ एतद् दण्डविधिं कुर्याद् $ धार्मिकः पृथिवीपतिः & ग्राम-जाति-समूहेषु % समयव्यभिचारिणाम् ॥ Mn_8.221 ॥ क्रीत्वा विक्रीय वा किं चिद् $ यस्ये7हानुशयो भवेत् & सो ऽन्तर् दशाहात् तद् द्रव्यं % दद्याच् cai7वाददीत वा ॥ Mn_8.222 ॥ परेण तु दशाहस्य $ न दद्यान् नापि दापयेत् & आददानो ददत् cai7व % राज्ञा दण्ड्यौ शतानि ष ॥ Mn_8.223 ॥ यस् तु दोषवतीं कन्याम् $ अनाख्याय प्रयच्छति & तस्य कुर्यान् नृपो दण्डं % स्वयं षण्णवतिं पणान् ॥ Mn_8.224 ॥ अकन्ये9ति तु यः कन्यां $ ब्रूयाद् द्वेषेण मानवः & स शतं प्राप्नुयाद् दण्डं % तस्या दोषम् अदर्शयन् ॥ Mn_8.225 ॥ पाणिग्रहणिका मन्त्राः $ कन्यास्व् एव प्रतिष्ठिताः & nÃ7कन्यासु क्व चिन् नॄणां % लुप्त-धर्मक्रिया हि ताः ॥ Mn_8.226 ॥ पाणिग्रहणिका मन्त्रा $ नियतं दारलक्षणम् & तेषां निष्ठा तु विज्ञेया % विद्वद्भिः सप्तमे पदे ॥ Mn_8.227 ॥ यस्मिन् यस्मिन् कृते कार्ये $ यस्ये7हानुशयो भवेत् & तम् अनेन विधानेन % धर्म्ये पथि निवेशयेत् ॥ Mn_8.228 ॥ पशुषु स्वामिनां cai7व $ पालानां च व्यतिक्रमे & विवादं संप्रवक्ष्यामि % यथावद् धर्मतत्त्वतः ॥ Mn_8.229 ॥ दिवा वक्तव्यता पाले $ रात्रौ स्वामिनि तद्गृहे & योगक्षेमे ऽन्यथा चेत् तु % पालो वक्तव्यताम् इयात् ॥ Mn_8.230 ॥ गोपः क्षीरभृतो यस् तु $ स दुह्याद् दशतो वराम् & गोस्वाम्यनुमते भृत्यः % सा स्यात् पाले ऽभृते भृतिः ॥ Mn_8.231 ॥ नष्टं विनष्टं कृमिभिः $ श्वहतं विषमे मृतम् & हीनं पुरुषकारेण % प्रदद्यात् पाल एव तु ॥ Mn_8.232 ॥ विघुष्य तु हृतं चौरैर् $ न पालो दातुम् अर्हति & यदि देशे च काले च % स्वामिनः स्वस्य शंसति ॥ Mn_8.233 ॥ कर्णौ चर्म च वालांश् च $ बस्तिं स्नायुं च रोचनाम् & पशुषु स्वामिनां दद्यान् % मृतेष्व् अङ्कानि दर्शयेत् [M: अङ्कांश् च दर्शयेत्] ॥ Mn_8.234 ॥ ajÃ1विके तु संरुद्धे $ वृकैः पाले त्व् अनायति & यां प्रसह्य वृको हन्यात् % पाले तत् किल्बिषं भवेत् ॥ Mn_8.235 ॥ तासां चेद् अवरुद्धानां $ चरन्तीनां मिथो वने & याम् उत्प्लुत्य वृको हन्यान् % न पालस् तत्र किल्बिषी ॥ Mn_8.236 ॥ धनुःशतं परीहारो $ ग्रामस्य स्यात् समन्ततः & शम्यापातास् त्रयो vÃ9पि % त्रिगुणो नगरस्य तु ॥ Mn_8.237 ॥ तत्रा7परिवृतं धान्यं $ विहिंस्युः पशवो यदि & न तत्र प्रणयेद् दण्डं % नृपतिः पशुरक्षिणाम् ॥ Mn_8.238 ॥ वृतिं तत्र प्रकुर्वीत $ याम् उष्ट्रो न विलोकयेत् & छिद्रं च वारयेत् सर्वं % श्व-सूकरमुखानुगम् ॥ Mn_8.239 ॥ पथि क्षेत्रे परिवृते $ ग्रामान्तीये ऽथ वा पुनः & स-पालः शतदण्डा1र्हो % विपालान् वारयेत् पशून् ॥ Mn_8.240 ॥ क्षेत्रेष्व् अन्येषु तु पशुः $ स-पादं पणम् अर्हति & सर्वत्र तु सदो देयः % क्षेत्रिकस्ये7ति धारणा ॥ Mn_8.241 ॥ अनिर्दशाहां गां सूतां $ वृषान् देवपशूंस् तथा & स-पालान् वा वि-पालान् वा % न दण्ड्यान् मनुर् अब्रवीत् ॥ Mn_8.242 ॥ क्षेत्रियस्या7त्यये दण्डो $ भागाद् दशगुणो भवेत् [M: क्षेत्रिकस्या7त्यये] & ततो ऽर्धदण्डो भृत्यानाम् % अज्ञानात् क्षेत्रिकस्य तु ॥ Mn_8.243 ॥ एतद् विधानम् आतिष्ठेद् $ धार्मिकः पृथिवीपतिः & स्वामिनां च पशूनां च % पालानां च व्यतिक्रमे ॥ Mn_8.244 ॥ सीमां प्रति समुत्पन्ने $ विवादे ग्रामयोर् द्वयोः & ज्येष्ठे मासि नयेत् सीमां % सु-प्रकाशेषु सेतुषु ॥ Mn_8.245 ॥ sÅæÃv­k«ÃæÓ ca कुर्वीत $ न्यग्रोधा1श्वत्थ-किंशुकान् & शाल्मलीन् सालतालांश् च % क्षीरिणश् cai7व पादपान् ॥ Mn_8.246 ॥ गुल्मान् veïÆæÓ ca विविधान् $ शमी-वल्ली-स्थलानि च & शरान् कुब्जकगुल्मांश् च % तथा सीमा न नश्यति ॥ Mn_8.247 ॥ तडागान्य् उदपानानि $ वाप्यः प्रस्रवणानि च & सीमासंधिषु कार्याणि % देवतायतनानि च ॥ Mn_8.248[M250c] // उपछन्नानि चान्यानि $ सीमालिङ्गानि कारयेत् & सीमाज्ञाने नृणां वीक्ष्य % नित्यं लोके विपर्ययम् ॥ Mn_8.249 ॥ अश्मनो ऽस्थीनि गोवालांस् $ तुषान् भस्म कपालिकाः & करीषम् इष्टका2ङ्गारांश् % शर्करा वालुकास् तथा ॥ Mn_8.250[M248] // यानि cai7वंप्रकाराणि $ कालाद् भूमिर् न भक्षयेत् & तानि संधिषु सीमायाम् % अप्रकाशानि कारयेत् [M: सीमाया] ॥ Mn_8.251 ॥ एतैर् लिङ्गैर् नयेत् सीमां $ राजा विवदमानयोः & पूर्वभुक्त्या च सततम् % उदकस्या8गमेन च ॥ Mn_8.252 ॥ यदि स्ंशय एव स्याल् $ लिङ्गानाम् अपि दर्शने & साक्षिप्रत्यय एव स्यात् % सीमावादविनिर्णयः [M: सीमावादविनिश्चयः] ॥ Mn_8.253 ॥ ग्रामीयक-कुलानां च $ समक्षं सीम्नि साक्षिणः [M: ग्रामेयक-] & प्रष्टव्याः सीमलिङ्गानि % तयोश् cai7व विवादिनोः [M: सीमालिङ्गानि] ॥ Mn_8.254 ॥ ते पृष्टास् तु यथा ब्रूयुः $ समस्ताः सीम्नि निश्चयम् & निबध्नीयात् तथा सीमां % सर्वांस् तांश् cai7व नामतः ॥ Mn_8.255 ॥ शिरोभिस् ते गृहीत्वो9र्वीं $ स्रग्विणो रक्त-वाससः & सुकृतैः शापिथाः स्वैः % स्वैर् नयेयुस् ते समञ्जसम् ॥ Mn_8.256 ॥ यथो2क्तेन नयन्तस् ते $ पूयन्ते सत्यसाक्षिणः & विपरीतं नयन्तस् तु % दाप्याः स्युर् द्विशतं दमम् ॥ Mn_8.257 ॥ साक्ष्यभावे तु चत्वारो $ ग्रामाः सामन्तवासिनः [M: ग्रामसीमान्तवासिनः] & सीमाविनिर्णयं कुर्युः % प्रयता राजसंनिधौ ॥ Mn_8.258 ॥ सामन्तानाम् अभावे तु $ मौलानां सीम्नि साक्षिणाम् & इमान् अप्य् अनुयुञ्जीत % पुरुषान् वन-गोचरान् ॥ Mn_8.259 ॥ vyÃdhä शाकुनिकान् गोपान् $ कैवर्तान् मूलखानकान् & व्यालग्राहान् उञ्छवृत्तीन् % अन्यांश् च वनचारिणः ॥ Mn_8.260 ॥ ते पृष्टास् तु यथा ब्रूयुः $ सीमासंधिषु लक्षणम् & तत् तथा स्थापयेद् राजा % धर्मेण ग्रामयोर् द्वयोः ॥ Mn_8.261 ॥ क्षेत्र-कूप-तडागानाम् $ आरामस्य गृहस्य च & सामन्तप्रत्ययो ज्ञेयः % सीमासेतुविनिर्णयः ॥ Mn_8.262 ॥ सामन्ताश् चेन् मृषा ब्रूयुः $ सेतौ विवादतां नृणाम् & सर्वे पृथक् पृथग् दण्ड्या % राज्ञा मध्यमसाहसम् ॥ Mn_8.263 ॥ गृहं तडागम् आरामं $ क्षेत्रं वा भीषया हरन् & शतानि पञ्च दण्ड्यः स्याद् % अज्ञानाद् द्विशतो दमः ॥ Mn_8.264 ॥ सीमायाम् अविषह्यायां $ स्वयं राजइ9व धर्मवित् & प्रदिशेद् भूमिम् एकेषाम् % उपकाराद् इति स्थितिः ॥ Mn_8.265 ॥ एषो ऽखिलेना7भिहितो $ धर्मः सीमाविनिर्णये & अत ऊर्ध्वं प्रवक्ष्यामि % वाक्पारुष्यविनिर्णयम् ॥ Mn_8.266 ॥ शतं ब्राह्मणम् आक्रुश्य $ क्षत्रियो दण्डम् अर्हति & वैश्यो ऽप्य् अर्धशतं द्वे वा % शूद्रस् तु वधम् अर्हति ॥ Mn_8.267 ॥ पञ्चाशद् ब्राह्मणो दण्ड्यः $ क्षत्रियस्या7भिशंसने & वैश्ये स्याद् अर्धपञ्चाशच् % छूद्रे द्वादशको दमः ॥ Mn_8.268 ॥ समवर्णे द्विजातीनां $ द्वादशै7व व्यतिक्रमे & वादेष्व् अवचनीयेषु % तद् एव द्विगुणं भवेत् ॥ Mn_8.269 ॥ एकजातिर् द्विजातींस् तु $ वाचा दारुणया क्षिपन् & जिह्वायाः प्राप्नुयाच् छेदं % जघन्य-प्रभवो हि सः ॥ Mn_8.270 ॥ नाम-जातिग्रहं त्व् एषाम् $ अभिद्रोहेण कुर्वतः & निक्षेप्यो ऽयोमयः शङ्कुर् % ज्वलन्न् आस्ये दशाङ्गुलः ॥ Mn_8.271 ॥ धर्मो1पदेशं दर्पेण $ विप्राणाम् अस्य कुर्वतः & तप्तम् आसेचयेत् तैलं % वक्त्रे श्रोत्रे च पार्थिवः [M: श्रौत्रे] ॥ Mn_8.272 ॥ श्रुतं देशं च जातिं च $ कर्म शरीरम् एव च & वितथेन ब्रुवन् दर्पाद् % दाप्यः स्याद् द्विशतं दमम् ॥ Mn_8.273 ॥ काणं vÃ9प्य् अथ वा खञ्जम् $ अन्यं vÃ9पि तथाविधम् & तथ्येना7पि ब्रुवन् दाप्यो % दण्डं कार्षापणा1वरम् ॥ Mn_8.274 ॥ मातरं पितरं जायां $ भ्रातरं तनयं गुरुम् & आक्षारयञ् शतं दाप्यः % पन्थानं cÃ7ददद् गुरोः ॥ Mn_8.275 ॥ ब्राह्मण-क्षत्रियाभ्यां तु $ दण्डः कार्यो विजानता & ब्राह्मणे साहसः पूर्वः % क्षत्रिये त्व् एव मध्यमः ॥ Mn_8.276 ॥ विट्-शूद्रयोर् एवम् एव $ स्वजातिं प्रति तत्त्वतः & छेद-वर्जं प्रणयनं % दण्डस्ये7ति विनिश्चयः ॥ Mn_8.277 ॥ एष दण्डविधिः प्रोक्तो $ वाक्पारुष्यस्य तत्त्वतः & अत ऊर्ध्वं प्रवक्ष्यामि % दण्डपारुष्यनिर्णयम् ॥ Mn_8.278 ॥ येन केन चिद् अङ्गेन $ हिंस्याच् चेच् छ्रेष्ठम् अन्त्यजः & छेत्तव्यं तद् तद् evÃ7स्य % तन् मनोर् अनुशासनम् ॥ Mn_8.279 ॥ पाणिम् उद्यम्य दण्डं वा $ पाणिच्छेदनम् अर्हति & पादेन प्रहरन् कोपात् % पादच्छेदनम् अर्हति ॥ Mn_8.280 ॥ सहासनम् अभिप्रेप्सुर् $ उत्कृष्टस्या7पकृष्टजः & कट्यां कृता1ङ्को निर्वास्यः % स्फिचं vÃ9syÃ7वकर्तयेत् ॥ Mn_8.281 ॥ अवनिष्ठीवतो दर्पाद् $ द्वाव् ओष्ठौ छेदयेन् नृपः & अवमूत्रयतो मेढ्रम् % अवशर्धयतो गुदम् ॥ Mn_8.282 ॥ केशेषु गृह्णतो हस्तौ $ छेदयेद् अविचारयन् & पादयोर् dìhikÃyÃæ च % ग्रीवायां वृषणेषु च ॥ Mn_8.283 ॥ त्वग्भेदकः शतं दण्ड्यो $ लोहितस्य च दर्शकः & मांसभेत्ता तु षण्-निष्कान् % प्रवास्यस् त्व् अस्थिभेदकः ॥ Mn_8.284 ॥ वनस्पतीनां सर्वेषाम् $ उपभोगो यथा यथा & यथा तथा दमः कार्यो % हिंसायाम् इति धारणा ॥ Mn_8.285 ॥ मनुष्याणां पशूनां च $ दुःखाय प्रहृते सति & यथा यथा महद् दुःखं % दण्डं कुर्यात् तथा तथा ॥ Mn_8.286 ॥ aÇgÃvapŬanÃyÃæ च $ व्रण-शोनितयोस् तथा [M: प्राण-शोनितयोस्] & समुत्थानव्ययं दाप्यः % सर्वदण्डम् अथा7पि वा ॥ Mn_8.287 ॥ द्रव्याणि हिंस्याद् यो यस्य $ ज्ञानतो ऽज्ञानतो ऽपि वा & स तस्यो7त्पादयेत् तुष्टिं % राज्ञे दद्याच् च तत्समम् ॥ Mn_8.288 ॥ चर्म-चार्मिकभाण्डेषु $ këÂha-लोष्टमयेषु & मूल्यात् पञ्चगुणो दण्डः % पुष्प-मूल-फलेषु च ॥ Mn_8.289 ॥ यानस्य cai7व यातुश् च $ यानस्वामिन एव च & दशातिवर्तनान्य् आहुः % शेषे दण्डो विधीयते ॥ Mn_8.290 ॥ छिन्न-नास्ये भग्न-युगे $ तिर्यक्-प्रतिमुखा3गते & अक्ष-भङ्गे च यानस्य % चक्र-भङ्गे तथै9व च ॥ Mn_8.291 ॥ छेदने cai7व यन्त्राणां $ योक्त्र-रश्म्योस् तथै9व च & आक्रन्दे cÃ7प्य् अपैही7ति % न दण्डं मनुर् अब्रवीत् ॥ Mn_8.292 ॥ यत्रा7पवर्तते युग्यं $ वैगुण्यात् प्राजकस्य तु & तत्र स्वामी भवेद् दण्ड्यो % हिंसायां द्विशतं दमम् ॥ Mn_8.293 ॥ प्राजकश् चेद् भवेद् आप्तः $ प्राजको दण्डम् अर्हति & युग्यस्थाः प्राजके ऽनाप्ते % सर्वे दण्ड्याः शतं शतम् ॥ Mn_8.294 ॥ स चेत् तु पथि संरुद्धः $ पशुभिर् वा रथेन वा & प्रमापयेत् प्राणभृतस् % तत्र दण्डो ऽविचारितः ॥ Mn_8.295 ॥ मनुष्यमारणे क्षिप्रं $ चौरवत् किल्बिषं भवेत् & प्राणभृत्सु महत्स्व् अर्धं % गो-गजो1ष्ट्र-हयादिषु ॥ Mn_8.296 ॥ क्षुद्रकाणां पशूनां तु $ हिंसायां द्विशतो दमः & पञ्चाशत् तु भवेद् दण्डः % शुभेषु मृगपक्षिषु ॥ Mn_8.297 ॥ गर्धभा1jÃ3विकानां तु $ दण्डः स्यात् pa¤camëika÷ [M: päcamëika÷] & mëikas तु भवेद् दण्डः % श्व-सूकरनिपातने ॥ Mn_8.298 ॥ भार्या पुत्रश् च दासश् च $ प्रेष्यो भ्रात्रा च so1दरः & प्राप्ता1पराधास् tìyÃ÷ स्यू % रज्ज्वा वेणुदलेन वा ॥ Mn_8.299 ॥ पृष्ठतस् तु शरीरस्य $ no7त्तमाङ्गे कथं चन & अतो ऽन्यथा तु प्रहरन् % प्राप्तः स्याच् चौरकिल्बिषम् ॥ Mn_8.300 ॥ एषो ऽखिलेना7भिहितो $ दण्डपारुष्यनिर्णयः & स्तेनस्या7तः प्रवक्ष्यामि % विधिं दण्डविनिर्णये ॥ Mn_8.301 ॥ परमं यत्नम् आतिष्ठेत् $ स्तेनानां निग्रहे नृपः & स्तेनानां निग्रहाद् अस्य % यशो rëÂraæ च वर्धते ॥ Mn_8.302 ॥ अभयस्य हि यो दाता $ स पूज्यः सततं नृपः & सत्त्रं हि वर्धते तस्य % सदै9vÃ7भय-दक्षिणम् ॥ Mn_8.303 ॥ सर्वतो धर्मषड्भागो $ राज्ञो भवति रक्षतः & अधर्माद् अपि षड्भागो % भवत्य् अस्य ह्य् अरक्षतः ॥ Mn_8.304 ॥ यद् अधीते यद् यजते $ यद् ददाति यद् अर्चति & तस्य षड्भागभाग् राजा % सम्यग् भवति रक्षणात् ॥ Mn_8.305 ॥ रक्षन् धर्मेण भूतानि $ राजा वध्यांश् च घातयन् & यजते ऽहर् अहर् यज्ञैः % सहस्रशत-दक्षिणैः ॥ Mn_8.306 ॥ यो ऽरक्षन् बलिम् आदत्ते $ करं शुल्कं च पार्थिवः & प्रतिभागं च दण्डं च % स सद्यो नरकं व्रजेत् ॥ Mn_8.307 ॥ अरक्षितारं राजानं $ बलिषड्भाग-हारिणम् [K: अरक्षितारं अत्तारं] & तम् आहुः सर्वलोकस्य % समग्रमल-हारकम् ॥ Mn_8.308 ॥ अनपेक्षित-मर्यादं $ नास्तिकं विप्रलुंपकम् [M: अनवेक्षित-मर्यादं] & अरक्षितारम् अत्तारं % नृपं विद्याद् अधो-गतिम् ॥ Mn_8.309 ॥ अधार्मिकं त्रिभिर् न्यायैर् $ निगृह्णीयात् प्रयत्नतः & निरोधनेन बन्धेन % विविधेन वधेन च ॥ Mn_8.310 ॥ निग्रहेण हि पापानां $ साधूनां संग्रहेण च & द्विजातय ive7ज्याभिः % पूयन्ते सततं नृपाः ॥ Mn_8.311 ॥ क्षन्तव्यं प्रभुणा नित्यं $ क्षिपतां कार्यिणां नृणाम् & बाल-वृद्धा3तुराणां च % कुर्वता हितम् आत्मनः ॥ Mn_8.312 ॥ यः क्षिप्तो मर्षयत्य् आर्तैस् $ तेन स्वर्गे महीयते & यस् त्व् ऐश्वर्यान् न क्षमते % नरकं तेन गच्छति ॥ Mn_8.313 ॥ राजा स्तेनेन गन्तव्यो $ मुक्त-केशेन धावता [M: धीमता] & आचक्षाणेन तत् स्तेयम् % एवंकर्मा9स्मि शाधि माम् ॥ Mn_8.314 ॥ स्कन्धेना8दाय मुसलं $ लगुडं vÃ9पि खादिरम् [M: मुशलं] & शक्तिं co7भयतस् तीक्ष्णाम् % आयसं दण्डम् एव वा ॥ Mn_8.315 ॥ शासनाद् वा विमोक्षाद् वा $ स्तेनः स्तेयाद् विमुच्यते & अशासित्वा तु तं राजा % स्तेनस्या8प्नोति किल्बिषम् ॥ Mn_8.316 ॥ अन्नादे भ्रूणहा मार्ष्टि $ पत्यौ भार्या9पचारिणी & गुरौ शिष्यश् च याज्यश् च % स्तेनो राजनि किल्बिषम् ॥ Mn_8.317 ॥ राजभिः कृतदण्डास् तु $ कृत्वा पापानि मानवाः [M: राजभिर् धृतदण्डास् तु] & निर्-मलाः स्वर्गम् आयान्ति % सन्तः सुकृतिनो यथा ॥ Mn_8.318 ॥ यस् तु रज्जुं घटं कूपाद् $ धरेद् भिन्द्याच् च यः प्रपाम् & स दण्डं प्राप्नुयान् mëaæ % तच् च तस्मिन् समाहरेत् ॥ Mn_8.319 ॥ धान्यं दशभ्यः कुम्भेभ्यो $ हरतो ऽभ्यधिकं वधः & शेषे ऽप्य् एकादशगुणं % दाप्यस् तस्य च तद् धनम् ॥ Mn_8.320 ॥ तथा धरिममेयानां $ शताद् अभ्यधिके वधः & सुवर्ण-रजतादीनाम् % उत्तमानां च वाससाम् ॥ Mn_8.321 ॥ पञ्चाशतस् त्व् अभ्यधिके $ हस्तच्छेदनम् इष्यते & शेषे त्व् एकादशगुणं % मूल्याद् दण्डं प्रकल्पयेत् ॥ Mn_8.322 ॥ पुरुषाणां कुलीनानां $ नारीणां च विशेषतः & मुख्यानां cai7व रत्नानां % हरणे वधम् अर्हति ॥ Mn_8.323 ॥ महापशूनां हरणे $ शस्त्राणाम् औषधस्य च & कालम् आसाद्य कार्यं च % दण्डं राजा प्रकल्पयेत् ॥ Mn_8.324 ॥ गोषु ब्राह्मणसंस्थासु $ छुरिकायाश् च भेदने [M: खरिकायाश् च] & पशूनां हरणे cai7व % सद्यः कार्यो ऽर्धपादिकः ॥ Mn_8.325 ॥ सूत्र-कार्पास-किण्वानां $ गोमयस्य गुडस्य च & दध्नः क्षीरस्य तक्रस्य % पानीयस्य तृणस्य च ॥ Mn_8.326 ॥ वेणुवैदलभाण्डानां $ लवणानां तथै9व च & मृण्मयानां च हरणे % मृदो भस्मन एव च ॥ Mn_8.327 ॥ मत्स्यानां पक्षिणां cai7व $ तैलस्य च घृतस्य च & मांसस्य मधुनश् cai7व % यच् cÃ7न्यत् पशु-संभवम् ॥ Mn_8.328 ॥ अन्येषां cai7वम्-आदीनां $ मद्यानाम् ओदनस्य च [M: cai7वमादीनाम् अद्यानाम्] & पक्वान्नानां च सर्वेषां % तन्मुल्याद् द्विगुणो दमः ॥ Mn_8.329 ॥ पुष्पेषु हरिते धान्ये $ गुल्म-वल्ली-नगेषु च & अन्येष्व् अपरिपूतेषु % दण्डः स्यात् पञ्चकृष्णलः ॥ Mn_8.330 ॥ परिपूतेषु धान्येषु $ शाक-मूल-फलेषु च & निरन्वये शतं दण्डः % सान्वये ऽर्धशतं दमः ॥ Mn_8.331 ॥ स्यात् साहसं त्व् अन्वयवत् $ प्रसभं कर्म यत् कृतम् & निरन्वयं भवेत् स्तेयं % हृत्वा9पव्ययते च यत् ॥ Mn_8.332 ॥ यस् त्व् एतान्य् उपकॢप्तानि $ द्रव्याणि स्तेनयेन् नरः & तम् आद्यं दण्डयेद् राजा % यश् चाग्निं चोरयेद् गृहात् [M: तं शतं] ॥ Mn_8.333 ॥ येन येन यथाङ्गेन $ स्तेनो नृषु विचेष्टते & तत् तद् एव हरेत् तस्य % प्रत्यादेशाय पार्थिवः ॥ Mn_8.334 ॥ पिता0चार्यः सुहृन् माता $ भार्या पुत्रः पुरोहितः & nÃ7दण्ड्यो नाम राज्ञो ऽस्ति % यः स्वधर्मे न तिष्ठति ॥ Mn_8.335 ॥ कार्षापणं भवेद् दण्ड्यो $ यत्रा7न्यः प्राकृतो जनः & तत्र राजा भवेद् दण्ड्यः % सहस्रम् इति धारणा ॥ Mn_8.336 ॥ अष्टापाद्यं तु शूद्रस्य $ स्तेये भवति किल्बिषम् & षोडशै7व तु वैश्यस्य % द्वात्रिंशत् क्षत्रियस्य च ॥ Mn_8.337 ॥ ब्राह्मणस्य चतुःषष्टिः $ पूर्णं vÃ9पि शतं भवेत् & द्विगुणा वा चतुःषष्टिस् % तद्दोषगुणविद् धि सः ॥ Mn_8.338 ॥ वानस्पत्यं मूल-फलं $ दार्व् अग्न्य्-अर्थं तथै9व च & तृणं च गोभ्यो ग्रासा1र्थम् % अस्तेयं मनुर् अब्रवीत् ॥ Mn_8.339 ॥ यो ऽदत्तादायिनो हस्ताल् $ लिप्सेत ब्राह्मणो धनम् & याजना1ध्यापनेना7पि % यथा स्तेनस् तथै9व सः ॥ Mn_8.340 ॥ द्विजो ऽध्वगः क्षीण-वृत्तिर् $ द्वाव् इक्षू द्वे च मूलके & आददानः परक्षेत्रान् % न दण्डं दातुम् अर्हति ॥ Mn_8.341 ॥ असंदितानां संदाता $ संदितानां च मोक्षकः & दासा1श्व-रथहर्ता च % प्राप्तः स्याच् चोरकिल्बिषम् ॥ Mn_8.342 ॥ अनेन विधिना राजा $ कुर्वाणः स्तेननिग्रहम् & यशो ऽस्मिन् प्राप्नुयाल् लोके % प्रेत्य cÃ7नुत्तमं सुखम् ॥ Mn_8.343 ॥ ऐन्द्रं स्थानम् अभिप्रेप्सुर् $ यशश् cÃ7क्षयम् अव्ययम् & no7पेक्षेत क्षणम् अपि % राजा साहसिकं नरम् ॥ Mn_8.344 ॥ वाग्दुष्टात् तस्कराच् cai7व $ दण्डेनै7व च हिंसतः & साहसस्य नरः कर्ता % विज्ञेयः पापकृत्तमः ॥ Mn_8.345 ॥ साहसे वर्तमानं तु $ यो मर्षयति पार्थिवः & स विनाशं व्रजत्य् आशु % विद्वेषं cÃ7धिगच्छति ॥ Mn_8.346 ॥ न मित्रकारणाद् राजा $ विपुलाद् वा धनागमात् & समुत्सृजेत् साहसिकान् % सर्वभूतभयावहान् ॥ Mn_8.347 ॥ शस्त्रं द्विजातिभिर् ग्राह्यं $ धर्मो यत्रो7परुध्यते & द्विजातीनां च वर्णानां % विप्लवे कालकारिते ॥ Mn_8.348 ॥ आत्मनश् च परित्राणे $ दक्षिणानां च संगरे & स्त्री-विप्राभ्युपपत्तौ च % घ्नन् धर्मेण न दुष्यति ॥ Mn_8.349 ॥ गुरुं वा बाल-वृद्धौ वा $ ब्राह्मणं वा बहु-श्रुतम् & आततायिनम् आयान्तं % हन्याद् evÃ7विचारयन् ॥ Mn_8.350 ॥ nÃ8ततायिवधे दोषो $ हन्तुर् भवति कश् चन & प्रकाशं vÃ9प्रकाशं वा % मन्युस् तं मन्युम् ऋच्छति ॥ Mn_8.351 ॥ परदाराभिमर्शेषु $ प्रवृत्तान् नॄन् महीपतिः & उद्वेजनकरैर् दण्डैश् % छिन्नयित्वा प्रवासयेत् [M: चिह्नयित्वा] ॥ Mn_8.352 ॥ तत्-समुत्थो हि लोकस्य $ जायते वर्णसंकरः & येन मूलहरो ऽधर्मः % सर्वनाशाय कल्पते ॥ Mn_8.353 ॥ परस्य पत्न्या पुरुषः $ saæbhëÃæ योजयन् रहः & पूर्वम् आक्षारितो दोषैः % प्राप्नुयात् पूर्वसाहसम् ॥ Mn_8.354 ॥ यस् त्व् अनाक्षारितः पूर्वम् $ abhibhëate कारणात् & न दोषं प्राप्नुयात् किं चिन् % न हि तस्य व्यतिक्रमः ॥ Mn_8.355 ॥ परस्त्रियं यो ऽभिवदेत् $ तीर्थे ऽरण्ये वने ऽपि वा & नदीनां vÃ9पि संभेदे % स संग्रहणम् आप्नुयात् ॥ Mn_8.356 ॥ उपचारक्रिया केलिः $ स्पर्शो भूषण-वाससाम् [M: उपकारक्रिया] & सह खट्वा0सनं cai7व % सर्वं संग्रहणं स्मृतम् ॥ Mn_8.357 ॥ स्त्रियं स्पृशेद् अदेशे यः $ स्पृष्टो वा मर्षयेत् तया & परस्परस्या7नुमते % सर्वं संग्रहणं स्मृतम् ॥ Mn_8.358 ॥ अब्राह्मणः संग्रहणे $ प्राणान्तं दण्डम् अर्हति & चतुर्णाम् अपि वर्णानां % दारा रक्ष्यतमाः सदा ॥ Mn_8.359 ॥ भिक्षुका बन्दिनश् cai7व $ दीक्षिताः कारवस् तथा & saæbhëanaæ सह स्त्रीभिः % कुर्युर् अप्रतिवारिताः ॥ Mn_8.360 ॥ न saæbhëÃæ परस्त्रीभिः $ प्रतिषिद्धः समाचरेत् & निषिद्धो bhëamÃïas तु % सुवर्णं दण्डम् अर्हति ॥ Mn_8.361 ॥ nai7ष चारणदारेषु $ विधिर् nÃ8tmo1पजीविषु & सज्जयन्ति हि ते नारीर् % nigƬhÃÓ चारयन्ति च ॥ Mn_8.362 ॥ किं चिद् एव तु दाप्यः स्यात् $ saæbhëÃæ ताभिर् आचरन् & प्रैष्यासु cai7कभक्तासु % रहः प्रव्रजितासु च [M: प्रेष्यासु] ॥ Mn_8.363 ॥ यो ऽकामां दूषयेत् कन्यां $ स सद्यो वधम् अर्हति & स-कामां दूषयंस् तुल्यो % न वधं प्राप्नुयान् नरः ॥ Mn_8.364 ॥ कन्यां भजन्तीम् उत्कृष्टं $ न किं चिद् अपि दापयेत् & जघन्यं सेवमानां तु % संयतां वासयेद् गृहे ॥ Mn_8.365 ॥ उत्तमां सेवमानस् तु $ जघन्यो वधम् अर्हति & शुल्कं दद्यात् सेवमानः % समाम् इच्छेत् पिता यदि ॥ Mn_8.366 ॥ अभिषह्य तु यः कन्यां $ कुर्याद् दर्पेण मानवः & तस्या8शु कर्त्ये अङ्गुल्यौ % दण्डं cÃ7र्हति षट्शतम् [M: कर्त्या अङ्गुल्यो] ॥ Mn_8.367 ॥ स-कामां दूषयंस् तुल्यो $ nÃ7ङ्गुलि-च्छेदम् आप्नुयात् & द्विशतं तु दमं दाप्यः % प्रसङ्गविनिवृत्तये ॥ Mn_8.368 ॥ कन्यै9व कन्यां या कुर्यात् $ तस्याः स्याद् द्विशतो दमः & शुल्कं च द्विगुणं दद्याच् % छिफाश् cai7vÃ8प्नुयाद् दश ॥ Mn_8.369 ॥ या तु कन्यां प्रकुर्यात् स्त्री $ सा सद्यो मौण्ड्यम् अर्हति & अङ्गुल्योर् एव वा छेदं % खरेणो7द्वहनं तथा ॥ Mn_8.370 ॥ भर्तारं लङ्घयेद् या तु $ स्त्री ज्ञाति-गुणदर्पिता & तां श्वभिः खादयेद् राजा % संस्थाने बहुसंस्थिते ॥ Mn_8.371 ॥ पुमांसं दाहयेत् पापं $ शयने तप्त आयसे & अभ्यादध्युश् च këÂhÃni % तत्र दह्येत पापकृत् ॥ Mn_8.372 ॥ संवत्सराभिशस्तस्य $ दुष्टस्य द्विगुणो दमः [M: संवत्सरे ऽभिशस्तस्य] & व्रात्यया सह संवासे % चाण्डाल्या तावद् एव तु ॥ Mn_8.373 ॥ शूद्रो गुप्तम् अगुप्तं वा $ द्वैजातं वर्णम् आवसन् & अगुप्तम् अङ्ग-सर्वस्वैर् % गुप्तं सर्वेण हीयते [M: अङ्ग-सर्वस्वी] ॥ Mn_8.374 ॥ वैश्यः सर्वस्व-दण्डः स्यात् $ संवत्सरनिरोधतः & सहस्रं क्षत्रियो दण्ड्यो % मौण्ड्यं मूत्रेण cÃ7र्हति ॥ Mn_8.375 ॥ ब्राह्मणीं यद्य् अगुप्तां तु $ गच्छेतां वैश्य-पार्थिवौ & वैश्यं पञ्चशतं कुर्यात् % क्षत्रियं तु सहस्रिणम् ॥ Mn_8.376 ॥ उभाव् अपि तु ताव् एव $ ब्राह्मण्या गुप्तया सह & विप्लुतौ शूद्रवद् दण्ड्यौ % दग्धव्यौ वा कटाग्निना ॥ Mn_8.377 ॥ सहस्रं ब्राह्मणो दण्ड्यो $ गुप्तां विप्रां बलाद् व्रजन् & शतानि पञ्च दण्ड्यः स्याद् % इच्छन्त्या सह संगतः ॥ Mn_8.378 ॥ मौण्ड्यं प्राणान्तिकं दण्डो $ ब्राह्मणस्य विधीयते [M: प्राणान्तको][M's com refers to the reading of "प्राणान्तिक-"] & इतरेषां तु वर्णानां % दण्डः प्राणान्तिको भवेत् [M: प्राणान्तको] ॥ Mn_8.379 ॥ न जातु ब्राह्मणं हन्यात् $ सर्वपापेष्व् अपि स्थितम् & rëÂrÃd एनं बहिः कुर्यात् % समग्र-धनम् अक्षतम् ॥ Mn_8.380 ॥ न ब्राह्मणवधाद् भूयान् $ अधर्मो विद्यते भुवि & तस्माद् अस्य वधं राजा % मनसा9पि न चिन्तयेत् ॥ Mn_8.381 ॥ वैश्यश् चेत् क्षत्रियां गुप्तां $ वैश्यां वा क्षत्रियो व्रजेत् & यो ब्राह्मण्याम् अगुप्तायां % ताव् उभौ दण्डम् अर्हतः ॥ Mn_8.382 ॥ सहस्रं ब्राह्मणो दण्डं $ दाप्यो गुप्ते तु ते व्रजन् & शूद्रायां क्षत्रिय-विशोः % साहस्रो वै भवेद् दमः [M: शूद्राया] ॥ Mn_8.383 ॥ क्षत्रियायाम् अगुप्तायां $ वैश्ये पञ्चशतं दमः & मूत्रेण मौण्ड्यम् इच्छेत् तु % क्षत्रियो दण्डम् एव वा [M: ऋच्छेत् तु] ॥ Mn_8.384 ॥ अगुप्ते क्षत्रिया-वैश्ये $ शूद्रां वा ब्राह्मणो व्रजन् & शतानि पञ्च दण्ड्यः स्यात् % सहस्रं त्व् अन्त्यजस्त्रियम् ॥ Mn_8.385 ॥ यस्य स्तेनः पुरे nÃ7स्ति $ nÃ7न्यस्त्रीगो न दुष्ट-वाक् & न साहसिक-दण्डघ्नो % स राजा शक्रलोकभाक् ॥ Mn_8.386 ॥ एतेषां निग्रहो राज्ञः $ पञ्चानां विषये स्वके & सांराज्यकृत् सजात्येषु % लोके cai7व यशस्करः ॥ Mn_8.387 ॥ ऋत्विजं यस् त्यजेद् याज्यो $ याज्यं च र्त्विक् त्यजेद् यदि & शक्तं कर्मण्य् अदुष्टं च % तयोर् दण्डः शतं शतम् ॥ Mn_8.388 ॥ न माता न पिता न स्त्री $ न पुत्रस् त्यागम् अर्हति & त्यजन्न् अपतितान् एतान् % राज्ञा दण्ड्यः शतानि ष ॥ Mn_8.389 ॥ आश्रमेषु द्विजातीनां $ कार्ये विवदतां मिथः & न विब्रूयान् नृपो धर्मं % चिकीर्षन् हितम् आत्मनः ॥ Mn_8.390 ॥ यथार्हम् एतान् अभ्यर्च्य $ ब्राह्मणैः सह पार्थिवः & सान्त्वेन प्रशमय्या8दौ % स्वधर्मं प्रतिपादयेत् ॥ Mn_8.391 ॥ प्रतिवेश्या1नुवेश्यौ च $ कल्याणे विंशतिद्विजे & अर्हाव् अभोजयन् विप्रो % दण्डम् अर्हति mëakam ॥ Mn_8.392 // श्रोत्रियः श्रोत्रियं साधुं $ भूतिकृत्येष्व् अभोजयन् & तद्-अन्नं द्विगुणं दाप्यो % हिरण्यं cai7व mëakam [M: हैरण्यं] ॥ Mn_8.393 ॥ अन्धो जडः पीठसर्पी $ सप्तत्या स्थविरश् च यः & श्रोत्रियेषूपकुर्वंश् च % न दाप्याः केन चित् करम् ॥ Mn_8.394 ॥ श्रोत्रियं व्याधिता3र्तौ च $ बाल-वृद्धाव् अकिंचनम् & महाकुलीनम् आर्यं च % राजा संपूजयेत् सदा ॥ Mn_8.395 ॥ शाल्मलीफलके श्लक्ष्णे $ नेनिज्यान् नेजकः शनैः & न च वासांसि वासोभिर् % निर्हरेन् न च वासयेत् ॥ Mn_8.396 ॥ तन्तुवायो दशपलं $ दद्याद् एकपला1धिकम् & अतो ऽन्यथा वर्तमानो % दाप्यो द्वादशकं दमम् ॥ Mn_8.397 ॥ शुल्कस्थानेषु कुशलाः $ सर्वपण्य-विचक्षणाः & कुर्युर् अर्घं यथापण्यं % ततो विंशं नृपो हरेत् ॥ Mn_8.398 ॥ राज्ञः प्रख्यातभाण्डानि $ प्रतिषिद्धानि यानि च & ताणि निर्हरतो लोभात् % सर्वहारं हरेन् नृपः ॥ Mn_8.399 ॥ शुल्कस्थानं परिहरन्न् $ अकाले क्रय-विक्रयी & मिथ्यावादी च संख्याने % दाप्यो ऽष्टगुणम् अत्ययम् ॥ Mn_8.400 ॥ आगमं निर्गमं स्थानं $ तथा वृद्धि-क्षयाव् उभौ & विचार्य सर्वपण्यानां % कारयेत् क्रय-विक्रयौ ॥ Mn_8.401 ॥ पञ्चरात्रे पञ्चरात्रे $ पक्षे पक्षे ऽथ वा गते & कुर्वीत cai7षां प्रत्यक्षम् % अर्घसंस्थापनं नृपः ॥ Mn_8.402 ॥ तुलामानं प्रतीमानं $ सर्वं च स्यात् सुलक्षितम् & षट्सु षट्सु च मासेषु % पुनर् एव परीक्षयेत् ॥ Mn_8.403 ॥ पणं यानं तरे दाप्यं $ पौरुषो ऽर्धपणं तरे & पादं पशुश् च योषिच् च % पादार्धं रिक्तकः पुमान् [M: पादे] ॥ Mn_8.404 ॥ भाण्डपूर्णानि यानानि $ तार्यं दाप्यानि सारतः & रिक्तभाण्डानि यत् किं चित् % पुमांसश् cÃ7परिच्छदाः ॥ Mn_8.405 ॥ दीर्घाध्वनि यथादेशं $ यथाकालं तरो भवेत् & नदीतीरेषु तद् विद्यात् % समुद्रे nÃ7स्ति लक्षणम् ॥ Mn_8.406 ॥ गर्भिणी तु द्विमासादिस् $ तथा प्रव्रजितो मुनिः & ब्राह्मणा लिङ्गिनश् cai7व % न दाप्यास् तारिकं तरे ॥ Mn_8.407 ॥ यन् नावि किं चिद् दाशानां $ विशीर्येता7पराधतः & तद् दाशैर् एव दातव्यं % समागम्य स्वतो ऽंशतः ॥ Mn_8.408 ॥ एष नौयायिनाम् उक्तो $ व्यवहारस्य निर्णयः & दाशापराधतस् तोये % दैविके nÃ7स्ति निग्रहः ॥ Mn_8.409 ॥ वाणिज्यं कारयेद् वैश्यं $ कुसीदं कृषिम् एव च & पशूनां रक्षणं cai7व % दास्यं शूद्रं द्विजन्मनाम् ॥ Mn_8.410 ॥ क्षत्रियं cai7व वैश्यं च $ ब्राह्मणो वृत्तिकर्शितौ & बिभृयाद् आनृशंस्येन % स्वानि कर्माणि कारयेत् ॥ Mn_8.411 ॥ दास्यं तु कारयंल् लोभाद् $ ब्राह्मणः संस्कृतान् द्विजान् & अनिच्छतः प्राभवत्याद् % राज्ञा दण्ड्यः शतानि ष ॥ Mn_8.412 ॥ शूद्रं तु कारयेद् दास्यं $ क्रीतम् अक्रीतम् एव वा & दास्यायै7व हि सृष्टो ऽसौ % ब्राह्मणस्य स्वयंभुवा ॥ Mn_8.413 ॥ न स्वामिना निसृष्टो ऽपि $ शूद्रो दास्याद् विमुच्यते & निसर्गजं हि तत् तस्य % कस् तस्मात् तद् अपोहति ॥ Mn_8.414 ॥ ध्वजाहृतो भक्तदासो $ गृहजः क्रीत-दत्त्रिमौ & पैत्रिको दण्डदासश् च % सप्तै7ते दासयोनयः ॥ Mn_8.415 ॥ भार्या पुत्रश् च दासश् च $ त्रय evÃ7धनाः स्मृताः & यत् ते समधिगच्छन्ति % यस्य ते तस्य तद् धनम् ॥ Mn_8.416 ॥ विस्रब्धं ब्राह्मणः शूद्राद् $ द्रव्यो1पादानम् आचरेत् & न हि तस्या7स्ति किं चित् स्वं % भर्तृहार्य-धनो हि सः ॥ Mn_8.417 ॥ वैश्य-शूद्रौ प्रयत्नेन $ स्वानि कर्माणि कारयेत् & तौ हि च्युतौ स्वकर्मभ्यः % क्षोभयेताम् इदं जगत् ॥ Mn_8.418 ॥ अहन्य् अहन्य् अवेक्षेत $ कर्मान्तान् वाहनानि च & आय-व्ययौ च नियताव् % आकरान् कोशम् एव च ॥ Mn_8.419 ॥ एवं सर्वान् इमान् राजा $ व्यवहारान् समापयन् & व्यपोह्य किल्बिषं सर्वं % प्राप्नोति परमां गतिम् ॥ Mn_8.420 ॥ पुरुषस्य स्त्रियाश् cai7व $ धर्मे वर्त्मनि तिष्ठतोः [M: धर्म्ये] & संयोगे विप्रयोगे च % धर्मान् वक्ष्यामि शाश्वतान् ॥ Mn_9.1 ॥ अस्वतन्त्राः स्त्रियः कार्याः $ पुरुषैः स्वैर् दिवा-निशम् & विषयेषु च सज्जन्त्यः % संस्थाप्या आत्मनो वशे ॥ Mn_9.2 ॥ पिता रक्षति कौमारे $ भर्ता रक्षति यौवने & रक्षन्ति स्थविरे पुत्रा % न स्त्री स्वातन्त्र्यम् अर्हति ॥ Mn_9.3 ॥ काले ऽदाता पिता वाच्यो $ वाच्यश् cÃ7नुपयन् पतिः & मृते भर्तरि पुत्रस् तु % वाच्यो मातुर् अरक्षिता ॥ Mn_9.4 ॥ सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः $ स्त्रियो रक्ष्या विशेषतः [M: स्त्रिया] & द्वयोर् हि कुलयोः शोकम् % आवहेयुर् अरक्षिताः ॥ Mn_9.5 ॥ इमं हि सर्ववर्णानां $ पश्यन्तो धर्मम् उत्तमम् & यतन्ते रक्षितुं भार्यां % भर्तारो दुर्बला अपि ॥ Mn_9.6 ॥ स्वां प्रसूतिं चरित्रं च $ कुलम् आत्मानम् एव च & स्वं च धर्मं प्रयत्नेन % जायां रक्षन् हि रक्षति ॥ Mn_9.7 ॥ पतिर् भार्यां संप्रविश्य $ गर्भो भूत्वे9ह जायते & जायायास् तद् धि जायात्वं % यद् अस्यां जायते पुनः ॥ Mn_9.8 ॥ यादृशं भजते हि स्त्री $ सुतं सूते तथाविधम् & तस्मात् प्रजाविशुद्ध्य्-अर्थं % स्त्रियं रक्षेत् प्रयत्नतः ॥ Mn_9.9 ॥ न कश् चिद् योषितः शक्तः $ प्रसह्य परिरक्षितुम् & एतैर् उपाययोगैस् तु % शक्यास् ताः परिरक्षितुम् ॥ Mn_9.10 ॥ अर्थस्य संग्रहे cai7नां $ व्यये cai7व नियोजयेत् & शौचे धर्मे ऽन्नपक्त्यां च % पारिणाह्यस्य वेक्षणे ॥ Mn_9.11 ॥ अरक्षिता गृहे रुद्धाः $ पुरुषैर् आप्तकारिभिः & आत्मानम् आत्मना यास् तु % रक्षेयुस् ताः सुरक्षिताः ॥ Mn_9.12 ॥ पानं दुर्जनसंसर्गः $ पत्या च विरहो ऽटनम् & स्वप्नो ऽन्यगेहवासश् च % नारीसंदूषणानि ष ॥ Mn_9.13 ॥ nai7ता रूपं परीक्षन्ते $ nÃ8सां वयसि संस्थितिः & सुरूपं वा विरूपं वा % पुमान् इत्य् एव भुञ्जते ॥ Mn_9.14 ॥ पौंश्चल्याच् चलचित्ताच् च $ नैस्नेह्याच् च स्वभावतः [M: नैःस्नेह्याच्] & रक्षिता यत्नतो 'pÅ7ह % भर्तृष्व् एता विकुर्वते ॥ Mn_9.15 ॥ एवं स्वभावं ज्ञात्वा0सां $ प्रजापतिनिसर्गजम् & परमं यत्नम् आतिष्ठेत् % पुरुषो रक्षणं प्रति ॥ Mn_9.16 ॥ शय्या4सनम् अलङ्कारं $ कामं क्रोधम् अनार्जवम् M:अनार्यताम्] & द्रोहभावं कुचर्यां च % स्त्रीभ्यो मनुर् अकल्पयत् [M: द्रोग्धृभावं] ॥ Mn_9.17 ॥ nÃ7स्ति स्त्रीणां क्रिया मन्त्रैर् $ इति धर्मे व्यवस्थितिः & निर्-इन्द्रिया ह्य् अमन्त्राश् च % स्त्रीभ्यो ऽनृतम् इति स्थितिः [M: स्त्रियो] ॥ Mn_9.18 ॥ तथा च श्रुतयो बह्व्यो $ निगीता निगमेष्व् अपि & स्वालक्षण्यपरीक्षार्थं % तासां शृणुत निष्कृतीः ॥ Mn_9.19 ॥ यन् मे माता प्रलुलुभे $ विचरन्त्य् अपतिव्रता & तन् मे रेतः पिता वृङ्क्ताम् % इत्य् अस्यै7तन् निदर्शनम् ॥ Mn_9.20 ॥ ध्यायत्य् अनिष्टं यत् किं चित् $ पाणिग्राहस्य चेतसा & तस्यै7ष व्यभिचारस्य % निह्नवः सम्यग् उच्यते ॥ Mn_9.21 ॥ यादृग्-गुणेन भर्त्रा स्त्री $ संयुज्येत यथाविधि & तादृग्-गुणा सा भवति % समुद्रेणे7व निम्नगा ॥ Mn_9.22 ॥ अक्षमाला वसिष्ठेन $ संयुक्ता9धमयोनिजा & शारङ्गी मन्दपालेन % जगामा7भ्यर्हणीयताम् ॥ Mn_9.23 ॥ एताश् cÃ7न्याश् च लोके ऽस्मिन्न् $ अपकृष्टप्रसूतयः [M: अवकृष्टप्रसूतयः] & उत्कर्षं योषितः प्राप्ताः % स्वैः स्वैर् भर्तृगुणैः शुभैः ॥ Mn_9.24 ॥ e«o9दिता लोकयात्रा $ नित्यं स्त्री-पुंसयोः शुभा & प्रेत्ये7ह च सुखो1दर्कान् % प्रजाधर्मान् निबोधत ॥ Mn_9.25 ॥ प्रजनार्थं महा-भागाः $ पूजा1र्हा गृहदीप्तयः & स्त्रियः श्रियश् च गेहेषु % न विशेषो ऽस्ति कश् चन ॥ Mn_9.26 ॥ उत्पादनम् अपत्यस्य $ जातस्य परिपालनम् & प्रत्यहं लोकयात्रायाः % प्रत्यक्षं स्त्री निबन्धनम् [M: प्रत्यर्थं] ॥ Mn_9.27 ॥ अपत्यं धर्मकार्याणि $ शुश्रूषा रतिर् उत्तमा & दारा2धीनस् तथा स्वर्गः % पितॄणाम् आत्मनश् च ह ॥ Mn_9.28 ॥ पतिं या nÃ7भिचरति $ मनो-वाग्-देहसंयता & सा भर्तृलोकान् आप्नोति % सद्भिः साध्वी9ति co7च्यते ॥ Mn_9.29 ॥ व्यभिचारात् तु भर्तुः स्त्री $ लोके प्राप्नोति निन्द्यताम् & सृगालयोनिं cÃ8प्नोति % पापरोगैश् च pŬyate [M: शृगालयोनिं] ॥ Mn_9.30 ॥ पुत्रं प्रत्युदितं सद्भिः $ पूर्वजैश् च महर्षिभिः & विश्वजन्यम् इमं पुण्यम् % उपन्यासं निबोधत ॥ Mn_9.31 ॥ भर्तरि पुत्रं विजानन्ति $ श्रुतिद्वैधं तु कर्तरि [M: भर्तुः] & आहुर् उत्पादकं के चिद् % अपरे क्षेत्रिणं विदुः ॥ Mn_9.32 ॥ क्षेत्रभूता स्मृता नारी $ बीजभूतः स्मृतः पुमान् & क्षेत्र-बीजसमायोगात् % संभवः सर्वदेहिनाम् ॥ Mn_9.33 ॥ विशिष्टं कुत्र चिद् बीजं $ स्त्रीयोनिस् त्व् एव कुत्र चित् & उभयं तु समं यत्र % सा प्रसूतिः प्रशस्यते ॥ Mn_9.34 ॥ बीजस्य cai7व योन्याश् च $ बीजम् उत्कृष्टम् उच्यते & सर्वभूतप्रसूतिर् हि % बीजलक्षणलक्षिता ॥ Mn_9.35 ॥ यादृशं tÆ7प्यते बीजं $ क्षेत्रे कालो1पपादिते & तादृग् रोहति तत् तस्मिन् % बीजं स्वैर् व्यञ्जितं गुणैः ॥ Mn_9.36 ॥ इयं भूमिर् हि भूतानां $ शाश्वती योनिर् उच्यते & न च योनिगुणान् कांश् चिद् % बीजं पुष्यति पुष्टिषु ॥ Mn_9.37 ॥ भूमाव् अप्य् एककेदारे $ कालो1प्तानि कृषीवलैः & नानारूपाणि जायन्ते % बीजानी7ह स्वभावतः ॥ Mn_9.38 ॥ व्रीहयः शालयो मुद्गास् $ तिला mëÃs तथा यवाः & यथाबीजं प्ररोहन्ति % लशुनानी7क्षवस् तथा ॥ Mn_9.39 ॥ अन्यद् उप्तं जातम् अन्यद् $ इत्य् एतन् no7पपद्यते & उप्यते यद् धि यद् बीजं % तत् तद् एव प्ररोहति ॥ Mn_9.40 ॥ तत् प्राज्ञेन विनीतेन $ ज्ञान-विज्ञानवेदिना & आयुष्कामेन वप्तव्यं % न जातु परयोषिति ॥ Mn_9.41 ॥ अत्र गाथा वायुगीताः $ कीर्तयन्ति पुराविदः & यथा बीजं न वप्तव्यं % पुंसा परपरिग्रहे ॥ Mn_9.42 ॥ नश्यती7षुर् यथा विद्धः $ खे विद्धम् अनुविध्यतः & तथा नश्यति वै क्षिप्रं % बीजं परपरिग्रहे [M: क्षिप्तं] ॥ Mn_9.43 ॥ पृथोर् apÅ7मां पृथिवीं $ भार्यां पूर्वविदो विदुः & स्थाणु-च्छेदस्य केदारम् % आहुः शाल्यवतो मृगम् ॥ Mn_9.44 ॥ एतावान् एव पुरुषो $ यज् जाया0त्मा प्रजे9ति ह & विप्राः प्राहुस् तथा cai7तद् % यो भर्ता सा स्मृता1ङ्गना ॥ Mn_9.45 ॥ न निष्क्रय-विसर्गाभ्यां $ भर्तुर् भार्या विमुच्यते & एवं धर्मं विजानीमः % प्राक् प्रजापतिनिर्मितम् ॥ Mn_9.46 ॥ सकृद् अंशो निपतति $ सकृत् कन्या प्रदीयते & सकृद् आह ददानी7ति त्रीण्य् % एतानि सतां सकृत् [M: ददामी7ति] ॥ Mn_9.47 ॥ यथा गो-'श्वो1ष्ट्र-दासीषु $ महिष्य् ajÃ2विकासु च & no7त्पादकः प्रजाभागी % तथै9vÃ7न्याङ्गनास्व् अपि ॥ Mn_9.48 ॥ ये ऽक्षेत्रिणो बीजवन्तः $ परक्षेत्रप्रवापिणः & ते वै सस्यस्य जातस्य % न लभन्ते फलं क्व चित् ॥ Mn_9.49 ॥ यद् अन्यगोषु वृषभो $ वत्सानां जनयेच् छतम् & गोमिनाम् एव ते वत्सा % मोघं स्कन्दितम् आर्षभम् ॥ Mn_9.50 ॥ तथै9vÃ7क्षेत्रिणो बीजं $ परक्षेत्रप्रवापिणः & कुर्वन्ति क्षेत्रिणाम् अर्थं % न बीजी लभते फलम् ॥ Mn_9.51 ॥ फलं त्व् अनभिसंधाय $ क्षेत्रिणां बीजिनां तथा & प्रत्यक्षं क्षेत्रिणाम् अर्थो % बीजाद् योनिर् गलीयसी [M: बरीयसी] ॥ Mn_9.52 ॥ क्रियाभ्युपगमात् त्व् एतद् $ बीजार्थं यत् प्रदीयते & तस्ये7ह भागिनौ दृष्टौ % बीजी क्षेत्रिक एव च ॥ Mn_9.53 ॥ ओघ-वाताहृतं बीजं $ यस्य क्षेत्रे प्ररोहति & क्षेत्रिकस्यै7व तद् बीजं % न वप्ता लभते फलम् [M: न बीजी लभते फलम्] ॥ Mn_9.54 ॥ एष धर्मो गवा1श्वस्य $ दास्य्-उष्ट्रा1jÃ1विकस्य च & विहंग-महिषीणां च % विज्ञेयः प्रसवं प्रति ॥ Mn_9.55 ॥ एतद् वः सारफल्गुत्वं $ बीज-योन्योः प्रकीर्तितम् & अतः परं प्रवक्ष्यामि % योषितां धर्मम् आपदि ॥ Mn_9.56 ॥ भ्रातुर् ज्येष्ठस्य भार्या या $ गुरुपत्न्य् अनुजस्य सा & यवीयसस् तु या भार्या % स्नुषा ज्येष्ठस्य सा स्मृता ॥ Mn_9.57 ॥ ज्येष्ठो यवीयसो भार्यां $ यवीयान् vÃ9ग्रजस्त्रियम् & पतितौ भवतो गत्वा % नियुक्ताव् अप्य् अनापदि ॥ Mn_9.58 ॥ देवराद् वा सपिण्डाद् वा $ स्त्रिया सम्यङ् नियुक्तया & प्रजे0प्सिताआ7धिगन्तव्या % संतानस्य परिक्षये ॥ Mn_9.59 ॥ विधवायां नियुक्तस् तु $ घृताक्तो वाग्यतो निशि & एकम् उत्पादयेत् पुत्रं % न द्वितीयं कथं चन ॥ Mn_9.60 ॥ द्वितीयम् एके प्रजनं $ मन्यन्ते स्त्रीषु तद्विदः & अनिर्वृतं नियोगार्थं % पश्यन्तो धर्मतस् तयोः [M: a-निर्वृत्तं] ॥ Mn_9.61 ॥ विधवायां नियोगार्थे $ निर्वृत्ते तु यथाविधि [M: निवृत्ते] & गुरुवच् च स्नुषावच् च % वर्तेयातां परस्परम् ॥ Mn_9.62 ॥ नियुक्तौ यौ विधिं हित्वा $ वर्तेयातां तु कामतः & ताव् उभौ पतितौ स्यातां % स्नुषाग-गुरुतल्पगौ ॥ Mn_9.63 ॥ nÃ7न्यस्मिन् विधवा नारी $ नियोक्तव्या द्विजातिभिः & अन्यस्मिन् हि नियुञ्जाना % धर्मं हन्युः सनातनम् ॥ Mn_9.64 ॥ no7द्वाहिकेषु मन्त्रेषु $ नियोगः कीर्त्यते क्व चित् & न विवाहविधाव् उक्तं % विधवावेदनं पुनः ॥ Mn_9.65 ॥ अयं द्विजैर् हि विद्वद्भिः $ पशुधर्मो विगर्हितः & मनुष्याणाम् अपि प्रोक्तो % वेने राज्यं प्रशासति ॥ Mn_9.66 ॥ स महीम् अखिलां भुञ्जन् $ राजर्षिप्रवरः पुरा & वर्णानां संकरं चक्रे % कामो1पहत-चेतनः ॥ Mn_9.67 ॥ ततः प्रभृति यो मोहात् $ प्रमीत-पतिकां स्त्रियम् & नियोजयत्य् अपत्यार्थं % तं विगर्हन्ति साधवः ॥ Mn_9.68 ॥ यस्या म्रियेत कन्याया $ वाचा सत्ये कृते पतिः & ताम् अनेन विधानेन % निजो विन्देत देवरः ॥ Mn_9.69 ॥ यथाविध्य् अधिगम्यै7नां $ शुक्ल-वस्त्रां शुचि-व्रताम् & मिथो भजेता8 प्रसवात् % सकृत्-सकृद् ऋताव्-ऋतौ ॥ Mn_9.70 ॥ न दत्त्वा कस्य चित् कन्यां $ पुनर् दद्याद् विचक्षणः & दत्त्वा पुनः प्रयच्छन् हि % प्राप्नोति पुरुषानृतम् ॥ Mn_9.71 ॥ विधिवत् प्रतिगृह्या7पि $ त्यजेत् कन्यां विगर्हिताम् & व्याधितां विप्रदुष्टां वा % छद्मना co7पपादिताम् ॥ Mn_9.72 ॥ यस् तु दोषवतीं कन्याम् $ अनाख्यायो7पपादयेत् & तस्य तद् वितथं कुर्यात् % कन्यादातुर् दुरात्मनः ॥ Mn_9.73 ॥ विधाय वृत्तिं भार्यायाः $ प्रवसेत् कार्यवान् नरः & अवृत्तिकर्शिता हि स्त्री % प्रदुष्येत् स्थितिमत्य् अपि ॥ Mn_9.74 ॥ विधाय प्रोषिते वृत्तिं $ जीवेन् नियमम् आस्थिता & प्रोषिते त्व् अविधायै7व % जीवेच् छिल्पैर् अगर्हितैः ॥ Mn_9.75 ॥ प्रोषितो धर्मकार्यार्थं $ प्रतीक्ष्यो ऽष्टौ नरः समाः & विद्यार्थं षड् यशो-'र्थं वा % कामार्थं त्रींस् तु वत्सरान् ॥ Mn_9.76 ॥ संवत्सरं प्रतीक्षेत $ द्विषन्तीं योषितं पतिः [M: द्विषाणां] & ऊर्ध्वं संवत्सरात् त्व् एनां % दायं हृत्वा न संवसेत् ॥ Mn_9.77 ॥ अतिक्रामेत् प्रमत्तं या $ मत्तं रोगार्तम् एव वा & सा त्रीन् मासान् परित्याज्या % विभूषण-परिच्छदा ॥ Mn_9.78 ॥ उन्मत्तं पतितं क्लीबम् $ अबीजं पापरोगिणम् & न त्यागो ऽस्ति द्विषन्त्याश् च % न च दायापवर्तनम् ॥ Mn_9.79 ॥ मद्यपा9साधुवृत्ता च $ प्रतिकूला च या भवेत् [M: मद्यपा1सत्यवृत्ता] & व्याधिता vÃ9धिवेत्तव्या % हिंस्रा9र्थघ्नी च सर्वदा ॥ Mn_9.80 ॥ vandhyëÂame ऽधिवेद्या-'अब्दे $ दशमे तु मृत-प्रजा & एकादशे स्त्रीजननी % सद्यस् त्व् अप्रियवादिनी ॥ Mn_9.81 ॥ या रोगिणी स्यात् तु हिता $ संपन्ना cai7व शीलतः & sÃ9नुज्ञाप्या7धिवेत्तव्या % nÃ7वमान्या च कर्हि चित् ॥ Mn_9.82 ॥ अधिविन्ना तु या नारी $ निर्गच्छेद् रुषिता गृहात् & सा सद्यः संनिरोद्धव्या % त्याज्या वा कुलसंनिधौ ॥ Mn_9.83 ॥ प्रतिषिद्धा9पि चेद् या तु $ मद्यम् अभ्युदयेष्व् अपि [ M: प्रतिषेधे पिबेद् या तु] & प्रेक्षा-समाजं गच्छेद् वा % सा दण्ड्या कृष्णलानि ष ॥ Mn_9.84 ॥ यदि स्वाश् cÃ7पराश् cai7व $ विन्देरन् योषितो द्विजाः & तासां वर्णक्रमेण स्याज् % ज्येष्ठ्यं पूजा च वेश्म च ॥ Mn_9.85 ॥ भर्तुः शरीरशुश्रूषां $ धर्मकार्यं च नैत्यकम् & स्वा cai7व कुर्यात् सर्वेषां % nÃ7स्वजातिः कथं चन [M: स्वा स्वै9व] ॥ Mn_9.86 ॥ यस् तु तत् कारयेन् मोहात् $ स-जात्या स्थितया9न्यया & यथा ब्राह्मणचाण्डालः % पूर्वदृष्टस् तथै9व सः ॥ Mn_9.87 ॥ उत्कृष्टाया7भिरूपाय $ वराय सदृशाय च & अप्राप्ताम् अपि तां तस्मै % कन्यां दद्याद् यथाविधि ॥ Mn_9.88 ॥ कामम् आ मरणात् तिष्ठेद् $ गृहे कन्या र्तुमत्य् अपि & न cai7vai7नां प्रयच्चेत् तु % गुण-हीनाय कर्हि चित् ॥ Mn_9.89 ॥ त्रीणि वर्षाण्य् उदीक्षेत $ कुमार्य् ऋतुमती सती & ऊर्ध्वं तु कालाद् एतस्माद् % विन्देत सदृशं पतिम् ॥ Mn_9.90 ॥ अदीयमाना भर्तारम् $ अधिगच्छेद् यदि स्वयम् & nai7नः किं चिद् अवाप्नोति % न च यं sÃ9धिगच्छति ॥ Mn_9.91 ॥ अलङ्कारं nÃ8ददीत $ पित्र्यं कन्या स्वयंवरा & मातृकं भ्रातृदत्तं वा % स्तेना स्याद् यदि तं हरेत् ॥ Mn_9.92 ॥ पित्रे न दद्याच् छुल्कं तु $ कन्याम् ऋतुमतीं हरन् & स च स्वाम्याद् अतिक्रामेद् % ऋतूनां प्रतिरोधनात् ॥ Mn_9.93 ॥ त्रिंशद्वर्षो वहेत् कन्यां $ हृद्यां द्वादशवार्षिकीम् & त्र्यष्टवर्षो ऽष्टवर्षां वा % धर्मे सीदति सत्वरः ॥ Mn_9.94 ॥ देवदत्तां पतिर् भार्यां $ विन्दते ne7च्छया0त्मनः & तां साध्वीं बिभृयान् नित्यं % देवानां प्रियम् आचरन् ॥ Mn_9.95 ॥ प्रजनार्थं स्त्रियः सृष्टाः $ संतानार्थं च मानवः & तस्मात् साधारणो धर्मः % श्रुतौ पत्न्या सहो1दितः ॥ Mn_9.96 ॥ कन्यायां दत्त-शुल्कायां $ म्रियेत यदि शुल्कदः & देवराय प्रदातव्या % यदि कन्या9नुमन्यते ॥ Mn_9.97 ॥ आददीत न शूद्रो ऽपि $ शुल्कं दुहितरं ददन् & शुल्कं हि गृह्णन् कुरुते % छन्नं दुहितृविक्रयम् ॥ Mn_9.98 ॥ एतत् तु न परे चक्रुर् $ nÃ7परे जातु साधवः & यद् अन्यस्य प्रतिज्ञाय % पुनर् अन्यस्य दीयते ॥ Mn_9.99 ॥ nÃ7नुशुश्रुम जात्व् एतत् $ पूर्वेष्व् अपि हि जन्मसु & शुल्क-संज्ञेन मूल्येन % छन्नं दुहितृविक्रयम् ॥ Mn_9.100 ॥ अन्योन्यस्या7व्यभिचारो $ भवेद् Ã-मरणान्तिकः & एष धर्मः समासेन % ज्ञेयः स्त्री-पुंसयोः परः ॥ Mn_9.101 ॥ तथा नित्यं यतेयातां $ स्त्री-पुंसौ तु कृत-क्रियौ & यथा नाभिचरेतां तौ % वियुक्ताव् इतरेतरम् [M: nÃ7तिचरेतां] ॥ Mn_9.102 ॥ एष स्त्री-पुंसयोर् उक्तो $ धर्मो वो रतिसंहितः & आपद्य् अपत्यप्राप्तिश् च % दायधर्मं निबोधत ॥ Mn_9.103 ॥ ऊर्ध्वं पितुश् च मातुश् च $ समेत्य भ्रातरः समम् & भजेरन् पैतृकं रिक्थम् % अनीशास् ते हि जीवतोः ॥ Mn_9.104 ॥ ज्येष्ठ एव तु गृह्णीयात् $ पित्र्यं धनम् अशेषतः & शेषास् तम् उपजीवेयुर् % यथै9व पितरं तथा ॥ Mn_9.105 ॥ ज्येष्ठेन जातमात्रेण $ पुत्री भवति मानवः & पितॄणाम् अनृणश् cai7व % स तस्मात् सर्वम् अर्हति ॥ Mn_9.106 ॥ यस्मिन्न् ऋणं संनयति $ येन cÃ7नन्त्यम् अश्नुते & स एव धर्मजः पुत्रः % कामजान् इतरान् विदुः ॥ Mn_9.107 ॥ पिते9व पालयेत् पूत्रान् $ ज्येष्ठो भ्रातॄण् यवीयसः & पुत्रवच् cÃ7पि वर्तेरन् % ज्येष्ठे भ्रातरि धर्मतः ॥ Mn_9.108 ॥ ज्येष्ठः कुलं वर्धयति $ विनाशयति वा पुनः & ज्येष्ठः पूज्यतमो लोके % ज्येष्ठः सद्भिर् अगर्हितः ॥ Mn_9.109 ॥ यो ज्येष्ठो ज्येष्ठ-वृत्तिः स्यान् $ माते9व स पिते9व सः & अज्येष्ठवृत्तिर् यस् तु स्यात् % स संपूज्यस् तु बन्धुवत् ॥ Mn_9.110 ॥ एवं सह वसेयुर् वा $ पृथग् वा धर्मकाम्यया & पृथग् विवर्धते धर्मस् % तस्माद् धर्म्या पृथक्क्रिया ॥ Mn_9.111 ॥ ज्येष्ठस्य विंश उद्धारः $ सर्वद्रव्याच् च यद् वरम् & ततो ऽर्धं मध्यमस्य % स्यात् तुरीयं तु यवीयसः ॥ Mn_9.112 ॥ ज्येष्ठश् cai7व कनिष्ठश् च $ संहरेतां यथो2दितम् & ये ऽन्ये ज्येष्ठ-कनिष्ठाभ्यां % तेषां स्यान् मध्यमं धनम् ॥ Mn_9.113 ॥ सर्वेषां धनजातानाम् $ आददीता7ग्र्यम् अग्रजः & यच् च सातिशयं किं चिद् % दशतश् cÃ8प्नुयाद् वरम् ॥ Mn_9.114 ॥ उद्धारो न दशस्व् अस्ति $ संपन्नानां स्वकर्मसु & यत् किं चिद् एव देयं तु % ज्यायसे मान-वर्धनम् ॥ Mn_9.115 ॥ एवं समुद्धृतो1द्धारे $ समान् अंशान् प्रकल्पयेत् & उद्धारे ऽनुद्धृते त्व् एषाम् % इयं स्याद् अंशकल्पना ॥ Mn_9.116 ॥ एकाधिकं हरेज् ज्येष्ठः $ पुत्रो ऽध्यर्धं ततो ऽनुजः & अंशम् अंशं यवीयांस % इति धर्मो व्यवस्थितः ॥ Mn_9.117 ॥ स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः $ प्रदद्युर् भ्रातरः पृथक् [M: स्वाभ्यः स्वाभ्यस् तु] & स्वात् स्वाद् अंशाच् चतुर्भागं % पतिताः स्युर् अदित्सवः ॥ Mn_9.118 ॥ ajÃ3विकं sai1कशफं $ न जातु विषमं भजेत् [M: ajÃ3विकं cai7कशफं] & ajÃ3विकं तु विषमं % ज्येष्ठस्यै7व विधीयते ॥ Mn_9.119 ॥ yavÅyä ज्येष्ठभार्यायां $ पुत्रम् उत्पादयेद् यदि & समस् तत्र विभागः स्याद् % इति धर्मो व्यवस्थितः ॥ Mn_9.120 ॥ उपसर्जनं प्रधानस्य $ धर्मतो no7पपद्यते & पिता प्रधानं प्रजने % तस्माद् धर्मेण तं भजेत् ॥ Mn_9.121 ॥ पुत्रः कनिष्ठो ज्येष्ठायां $ कनिष्ठायां च पूर्वजः & कथं तत्र विभागः स्याद् % इति चेत् संशयो भवेत् ॥ Mn_9.122 ॥ एकं वृषभम् उद्धारं $ संहरेत स पूर्वजः & ततो ऽपरे ज्येष्ठवृषास् % तद्-ऊनानां स्वमातृतः ॥ Mn_9.123 ॥ ज्येष्ठस् तु जातो ज्येष्ठायां $ हरेद् वृषभ-षोडशाः & ततः स्वमातृतः शेषा % भजेरन्न् इति धारणा ॥ Mn_9.124 ॥ सदृशस्त्रीषु जातानां $ पुत्राणाम् अविशेषतः & न मातृतो ज्यैष्ठ्यम् अस्ति % जन्मतो ज्यैष्ठ्यम् उच्यते ॥ Mn_9.125 ॥ जन्मज्येष्ठेन cÃ8ह्वानं $ सुब्रह्मण्यास्व् अपि स्मृतम् & यमयोश् cai7व गर्भेषु % जन्मतो ज्येष्ठता स्मृता ॥ Mn_9.126 ॥ अपुत्रो ऽनेन विधिना $ सुतां कुर्वीत पुत्रिकाम् & यद् अपत्यं भवेद् अस्यां % तन् मम स्यात् स्वधाकरम् ॥ Mn_9.127 ॥ अनेन तु विधानेन $ पुरा चक्रे ऽथ पुत्रिकाः & विवृद्ध्यर्थं स्ववंशस्य % स्वयं दक्षः प्रजापतिः ॥ Mn_9.128 ॥ ददौ स दश धर्माय $ कश्यपाय त्रयोदश & सोमाय राज्ञे सत्कृत्य % प्रीता3त्मा सप्तविंशतिम् ॥ Mn_9.129 ॥ यथै9vÃ8त्मा तथा पुत्रः $ पुत्रेण दुहिता समा & तस्याम् आत्मनि तिष्ठन्त्यां % कथम् अन्यो धनं हरेत् ॥ Mn_9.130 ॥ मातुस् तु यौतकं यत् स्यात् $ कुमारीभाग एव सः & दौहित्र एव च हरेद् % अपुत्रस्या7खिलं धनम् ॥ Mn_9.131 ॥ दौहित्रो ह्य् अखिलं रिक्थम् $ अपुत्रस्य पितुर् हरेत् & स एव दद्याद् द्वौ पिण्डौ % पित्रे मातामहाय च ॥ Mn_9.132 ॥ पौत्र-दौहित्रयोर् लोके $ न विशेषो ऽस्ति धर्मतः & तयोर् हि माता-पितरौ % संभूतौ तस्य देहतः ॥ Mn_9.133 ॥ पुत्रिकायां कृतायां तु $ यदि पुत्रो ऽनुजायते & समस् तत्र विभागः स्याज् % ज्येष्ठता nÃ7स्ति हि स्त्रियाः ॥ Mn_9.134 ॥ अपुत्रायां मृतायां तु $ पुत्रिकायां कथं चन & धनं तत् पुत्रिकाभर्ता % हरेतै7vÃ7विचारयन् ॥ Mn_9.135 ॥ अकृता वा कृता vÃ9पि $ यं विन्देत् सदृशात् सुतम् & पौत्री मातामहस् तेन % दद्यात् पिण्डं हरेद् धनम् ॥ Mn_9.136 ॥ पुत्रेण lokä जयति $ पौत्रेणा8नन्त्यम् अश्नुते & अथ पुत्रस्य पौत्रेण % ब्रध्नस्या8प्नोति विष्टपम् ॥ Mn_9.137 ॥ पुं-नाम्नो नरकाद् यस्मात् $ त्रायते पितरं सुतः & तस्मात् पुत्र इति प्रोक्तः % स्वयम् एव स्वयंभुवा ॥ Mn_9.138 ॥ पौत्र-दौहित्रयोर् लोके $ विशेषो no7पपद्यते & दौहित्रो ऽपि ह्य् अमुत्रै7नं % संतारयति पौत्रवत् ॥ Mn_9.139 ॥ मातुः प्रथमतः पिण्डं $ निर्वपेत् पुत्रिकासुतः & द्वितीयं तु पितुस् तस्यास् % तृतीयं तत्पितुः पितुः ॥ Mn_9.140 ॥ उपपन्नो गुणैः सर्वैः $ पुत्रो यस्य तु दत्त्रिमः & स हरेतै7व तद्रिक्थं % संप्राप्तो ऽप्य् अन्यगोत्रतः ॥ Mn_9.141 ॥ गोत्र-रिक्थे जनयितुर् $ न हरेद् दत्त्रिमः क्व चित् & गोत्र-रिक्थानुगः पिण्डो % व्यपैति ददतः स्वधा ॥ Mn_9.142 ॥ अनियुक्तासुतश् cai7व $ पुत्रिण्या0प्तश् च देवरात् & उभौ तौ nÃ7र्हतो भागं % जारजातक-कामजौ ॥ Mn_9.143 ॥ नियुक्तायाम् अपि पुमान् $ नार्यां जातो ऽविधानतः & nai7vÃ7र्हः पैतृकं रिक्थं % पतितो1त्पादितो हि सः ॥ Mn_9.144 ॥ हरेत् तत्र नियुक्तायां $ जातः पुत्रो यथा9उरसः & क्षेत्रिकस्य तु तद् बीजं % धर्मतः प्रसवश् च सः ॥ Mn_9.145 ॥ धनं यो बिभृयाद् भ्रातुर् $ मृतस्य स्त्रियम् एव च & सो ऽपत्यं भ्रातुर् उत्पाद्य % दद्यात् तस्यै7व तद्धनम् ॥ Mn_9.146 ॥ या नियुक्ता9न्यतः पुत्रं $ देवराद् vÃ9प्य् अवाप्नुयात् & तं कामजम् अरिक्थीयं % वृथो2त्पन्नं प्रचक्षते [M: मिथ्यो2त्पन्नं] ॥ Mn_9.147 ॥ एतद् विधानं विज्ञेयं $ विभागस्यै7कयोनिषु & बह्वीषु cai7कजातानां % नानास्त्रीषु निबोधत ॥ Mn_9.148 ॥ ब्राह्मणस्या7नुपूर्व्येण $ चतस्रस् तु यदि स्त्रियः & तासां पुत्रेषु जातेषु % विभागे ऽयं विधिः स्मृतः ॥ Mn_9.149 ॥ कीनाशो गोवृषो यानम् $ अलङ्कारश् च वेश्म च & विप्रस्या7उद्धारिकं देयम् % एकांशश् च प्रधानतः ॥ Mn_9.150 ॥ त्र्यंशं दायाद् धरेद् विप्रो $ द्वाव् अंशौ क्षत्रियासुतः & वैश्याजः sÃ1र्धम् evÃ7ंशम् % अंशं शूद्रासुतो हरेत् ॥ Mn_9.151 ॥ सर्वं वा रिक्थजातं तद् $ दशधा परिकल्प्य च & धर्म्यं विभागं कुर्वीत % विधिना9नेन धर्मवित् ॥ Mn_9.152 ॥ चतुरो ऽंशान् हरेद् विप्रस् $ त्रीन् अंशान् क्षत्रियासुतः & वैश्यापुत्रो हरेद् द्व्यंशं % अंशं शूद्रासुतो हरेत् ॥ Mn_9.153 ॥ यद्य् अपि स्यात् तु सत्-पुत्रो ऽप्य् $ असत्-पुत्रो ऽपि वा भवेत् [M: यद्य् अपि स्यात् तु सत्-पुत्रो यद्य् अपुत्रो ऽपि वा भवेत्] & nÃ7धिकं दशमाद् दद्याच् % छूद्रापुत्राय धर्मतः ॥ Mn_9.154 ॥ ब्राह्मण-क्षत्रिय-विशां $ शूद्रापुत्रो न रिक्थभाक् & यद् evÃ7स्य पिता दद्यात् % तद् evÃ7स्य धनं भवेत् ॥ Mn_9.155 ॥ सम-वर्णासु वा जाताः $ सर्वे पुत्रा द्विजन्मनाम् & उद्धारं ज्यायसे दत्त्वा % भजेरन्न् इतरे समम् ॥ Mn_9.156 ॥ शूद्रस्य तु सवर्णइ9व $ nÃ7न्या भार्या विधीयते & तस्यां जाताः समा1ंशाः स्युर् % यदि पुत्रशतं भवेत् ॥ Mn_9.157 ॥ पुत्रान् द्वादश यान् आह $ नॄणां स्वायंभुवो मनुः & तेषां षड् बन्धु-दायादाः % षड् अदायाद-बान्धवाः ॥ Mn_9.158 ॥ औरसः क्षेत्रजश् cai7व $ दत्तः कृत्रिम एव च & gƬho1त्पन्नो ऽपविद्धश् च % दायादा बान्धवाश् च ष ॥ Mn_9.159 ॥ कानीनश् च सहोढश् च $ क्रीतः पौनर्भवस् तथा & स्वयंदत्तश् च शौद्रश् च % षड् अदायाद-बान्धवाः ॥ Mn_9.160 ॥ यादृशं फलम् आप्नोति $ कुप्लवैः संतरञ् जलम् & तादृशं फलम् आप्नोति % कुपुत्रैः संतरंस् तमः ॥ Mn_9.161 ॥ यद्य् एकरिक्थिनौ स्याताम् $ औरस-क्षेत्रजौ सुतौ & यस्य यत् पैतृकं रिक्थं % स तद् गृह्णीत ne7तरः ॥ Mn_9.162 ॥ एक evÃ7उरसः पुत्रः $ पित्र्यस्य वसुनः प्रभुः & शेषाणाम् आनृशंस्यार्थं % प्रदद्यात् तु प्रजीवनम् ॥ Mn_9.163 ॥ षष्ठं तु क्षेत्रजस्या7ंशं $ प्रदद्यात् पैतृकाद् धनात् & औरसो विभजन् दायं % पित्र्यं पञ्चमम् एव वा ॥ Mn_9.164 ॥ औरस-क्षेत्रजौ पुत्रौ $ पितृ-रिक्थस्य भागिनौ & दशा7परे तु क्रमशो % गोत्र-रिक्थांशभागिनः ॥ Mn_9.165 ॥ स्वक्षेत्रे संस्कृतायां तु $ स्वयम् उत्पादयेद् धि यम् & तम् औरसं विजानीयात् % पुत्रं प्राथमकल्पिकम् ॥ Mn_9.166 ॥ यस् तल्पजः प्रमीतस्य $ क्लीबस्य व्याधितस्य वा & स्वधर्मेण नियुक्तायां % स पुत्रः क्षेत्रजः स्मृतः ॥ Mn_9.167 ॥ माता पिता वा दद्यातां $ यम् अद्भिः पुत्रम् आपदि & सदृशं प्रीतिसंयुक्तं % स ज्ञेयो दत्त्रिमः सुतः ॥ Mn_9.168 ॥ सदृशं तु प्रकुर्याद् यं $ गुण-दोष-विचक्षणम् & पुत्रं पुत्रगुणैर् युक्तं % स विज्ञेयश् च कृत्रिमः ॥ Mn_9.169 ॥ उत्पद्यते गृहे यस् तु $ न च ज्ञायेत कस्य सः & स गृहे gƬha उत्पन्नस् % तस्य स्याद् यस्य तल्पजः ॥ Mn_9.170 ॥ माता-पितृभ्याम् उत्सृष्टं $ तयोर् अन्यतरेण वा & यं पुत्रं परिगृह्णीयाद् % अपविद्धः स उच्यते ॥ Mn_9.171 ॥ पितृवेश्मनि कन्या तु $ यं पुत्रं जनयेद् रहः & तं कानीनं वदेन् नाम्ना % वोढुः कन्या-समुद्भवम् ॥ Mn_9.172 ॥ या गर्भिणी संस्क्रियते $ ज्ञाता2ज्ञाता9पि वा सती & वोढुः स गर्भो भवति % सहोढ इति co7च्यते ॥ Mn_9.173 ॥ क्रीणीयाद् यस् त्व् अपत्यार्थं $ माता-पित्रोर् यम् अन्तिकात् & स क्रीतकः सुतस् तस्य % सदृशो ऽसदृशो ऽपि वा ॥ Mn_9.174 ॥ या पत्या वा परित्यक्ता $ विधवा वा स्वये9च्छया & उत्पादयेत् पुनर् भूत्वा % स पौनर्भव उच्यते ॥ Mn_9.175 ॥ सा चेद् अक्षत-योनिः स्याद् $ गत-प्रत्यागता9पि वा & पौनर्भवेन भर्त्रा सा % पुनः संस्कारम् अर्हति ॥ Mn_9.176 ॥ माता-पितृ-विहीनो यस् $ त्यक्तो वा स्याद् अकारणात् & आत्मानम् अर्पयेद् यस्मै % स्वयंदत्तस् तु स स्मृतः ॥ Mn_9.177 ॥ यं ब्राह्मणस् तु शूद्रायां $ कामाद् उत्पादयेत् सुतम् & स पारयन्न् एव शवस् % तस्मात् पारशवः स्मृतः ॥ Mn_9.178 ॥ दास्यां वा दासदास्यां वा $ यः शूद्रस्य सुतो भवेत् & सो ऽनुज्ञातो हरेद् अंशम् % इति धर्मो व्यवस्थितः ॥ Mn_9.179 ॥ क्षेत्रजा3दीन् सुतान् एतान् $ एकादश यथो2दितान् & पुत्रप्रतिनिधीन् आहुः % क्रियालोपान् मनीषिणः ॥ Mn_9.180 ॥ य एते ऽभिहिताः पुत्राः $ प्रसङ्गाद् अन्यबीजजाः & यस्य ते बीजतो जातास् % तस्य ते ne7तरस्य तु ॥ Mn_9.181 ॥ भ्रातॄणाम् एकजातानाम् $ एकश् चेत् पुत्रवान् भवेत् & सर्वांस् तांस् तेन पुत्रेण % पुत्रिणो मनुर् अब्रवीत् ॥ Mn_9.182 ॥ सर्वासाम् एक-पत्नीनाम् $ एका चेत् पुत्रिणी भवेत् & सर्वास् तास् तेन पुत्रेण % प्राह पुत्रवतीर् मनुः ॥ Mn_9.183 ॥ श्रेयसः श्रेयसो ऽलाभे $ पापीयान् रिक्थम् अर्हति & बहवश् चेत् तु सदृशाः % सर्वे रिक्थस्य भागिनः ॥ Mn_9.184 ॥ न भ्रातरो न पितरः $ पुत्रा रिक्थहराः पितुः & पिता हरेद् अपुत्रस्य % रिक्थं भ्रातर एव च ॥ Mn_9.185 ॥ त्रयाणाम् उदकं कार्यं $ त्रिषु पिण्डः प्रवर्तते & चतुर्थः संप्रदातै9षां % पञ्चमो no7पपद्यते ॥ Mn_9.186 ॥ अनन्तरः सपिण्डाद् यस् $ तस्य तस्य धनं भवेत् & अत ऊर्ध्वं सकुल्यः स्याद् % आचार्यः शिष्य एव वा ॥ Mn_9.187 ॥ सर्वेषाम् अप्य् अभावे तु $ ब्राह्मणा रिक्थभागिनः & त्रैविद्याः शुचयो दान्तास् % तथा धर्मो न हीयते ॥ Mn_9.188 ॥ अहार्यं ब्राह्मणद्रव्यं $ राज्ञा नित्यम् इति स्थितिः & इतरेषां तु वर्णानां % सर्वा1भावे हरेन् नृपः ॥ Mn_9.189 ॥ संस्थितस्या7नपत्यस्य $ सगोत्रात् पुत्रम् आहरेत् & तत्र यद् रिक्थजातं स्यात् % तत् तस्मिन् प्रतिपादयेत् ॥ Mn_9.190 ॥ द्वौ तु यौ विवदेयातां $ द्वाभ्यां जातौ स्त्रिया धने & तयोर् यद् यस्य पित्र्यं स्यात् % तत् स गृह्णीत ne7तरः ॥ Mn_9.191 ॥ जनन्यां संस्थितायां तु $ समं सर्वे सहो1दराः & भजेरन् मातृकं रिक्थं % भगिन्यश् च स-नाभयः ॥ Mn_9.192 ॥ यास् तासां स्युर् दुहितरस् $ तासाम् अपि यथार्हतः [H: तस्यां] & मातामह्या धनात् किं चित् % प्रदेयं प्रीतिपूर्वकम् ॥ Mn_9.193 ॥ अध्यग्न्य्-अध्यावाहनिकं $ दत्तं च प्रीतिकर्मणि & भ्रातृ-मातृ-पितृप्राप्तं % षड्विधं स्त्रीधनं स्मृतम् ॥ Mn_9.194 ॥ अन्वाधेयं च यद् दत्तं $ पत्या प्रीतेन cai7व यत् & पत्यौ जीवति वृत्तायाः % प्रजायास् तद् धनं भवेत् ॥ Mn_9.195 ॥ ब्राह्म-दैवा3र्ष-गान्धर्व- $ प्राजापत्येषु यद् वसु & अप्रजायाम् अतीतायां % भर्तुर् एव तद् इष्यते ॥ Mn_9.196 ॥ यत् त्व् अस्याः स्याद् धनं दत्तं $ विवाहेष्व् आसुरा3दिषु & अप्रजायाम् अतीतायां % माता-पित्रोस् तद् इष्यते ॥ Mn_9.197 ॥ स्त्रियां तु यद् भवेद् वित्तं $ पित्रा दत्तं कथं चन & ब्राह्मणी तद् धरेत् कन्या % तदपत्यस्य वा भवेत् ॥ Mn_9.198 ॥ न निर्हारं स्त्रियः कुर्युः $ कुटुम्बाद् बहुमध्यगात् & स्वकाद् अपि च वित्ताद् धि % स्वस्य भर्तुर् अनाज्ञया ॥ Mn_9.199 ॥ पत्यौ जीवति यः स्त्रीभिर् $ अलङ्कारो धृतो भवेत् & न तं भजेरन् दायादा % भजमानाः पतन्ति ते ॥ Mn_9.200 ॥ अनंशौ क्लीब-पतितौ $ जात्यन्ध-बधिरौ तथा & उन्मत्त-जड-मूकाश् च % ये च के चिन् निर्-इन्द्रियाः ॥ Mn_9.201 ॥ सर्वेषाम् अपि तु न्याय्यं $ दातुं शक्त्या मनीषिणा & ग्रासा3च्छादनम् अत्यन्तं % पतितो ह्य् अददद् भवेत् ॥ Mn_9.202 ॥ यद्य् अर्थिता तु दारैः स्यात् $ क्लीबादीनां कथं चन & तेषाम् उत्पन्न-तन्तूनाम् % अपत्यं दायम् अर्हति ॥ Mn_9.203 ॥ यत् किं चित् पितरि प्रेते $ धनं ज्येष्ठो ऽधिगच्छति & भागो यवीयसां तत्र % यदि विद्यानुपालिनः ॥ Mn_9.204 ॥ अविद्यानां तु सर्वेषां $ ईहातश् चेद् धनं भवेत् & समस् तत्र विभागः स्याद् % अपित्र्य इति धारणा ॥ Mn_9.205 ॥ विद्याधनं तु यद्य् अस्य $ तत् तस्यै7व धनं भवेत् & मैत्र्यम् औद्वाहिकं cai7व % माधुपर्किकम् एव च ॥ Mn_9.206 ॥ भ्रातॄणां यस् तु ne8हेत $ धनं शक्तः स्वकर्मणा & स निर्भाज्यः स्वकाद् अंशात् % किं चिद् दत्त्वो9पजीवनम् ॥ Mn_9.207 ॥ अनुपघ्नन् पितृद्रव्यं $ श्रमेण यद् उपार्जितम् & स्वयम् ईहितलब्धं तन् % nÃ7कामो दातुम् अर्हति ॥ Mn_9.208 ॥ पैतृकं तु पिता द्रव्यम् $ अनवाप्तं यद् आप्नुयात् & न तत् पुत्रैर् भजेत् सार्धम् % अकामः स्वयम् अर्जितम् ॥ Mn_9.209 ॥ विभक्ताः सह जीवन्तो $ विभजेरन् पुनर् यदि & समस् तत्र विभागः स्याज् % ज्यैष्ठ्यं तत्र न विद्यते ॥ Mn_9.210 ॥ येषां ज्येष्ठः कनिष्ठो वा $ हीयेता7ंशप्रदानतः & म्रियेता7न्यतरो vÃ9पि % तस्य भागो न लुप्यते ॥ Mn_9.211 ॥ सोदर्या विभजेरंस् तं $ समेत्य सहिताः समम् & भ्रातरो ये च संसृष्टा % भागिन्यश् च स-नाभयः ॥ Mn_9.212 ॥ यो ज्येष्ठो विनिकुर्वीत $ लोभाद् भ्रातॄन् यवीयसः & सो ऽज्येष्ठः स्याद् अभागश् च % नियन्तव्यश् च राजभिः ॥ Mn_9.213 ॥ सर्व एव विकर्मस्था $ nÃ7र्हन्ति भ्रातरो धनम् & न cÃ7दत्त्वा कनिष्ठेभ्यो % ज्येष्ठः कुर्वीत यौतकम् ॥ Mn_9.214 ॥ भ्रातॄणाम् अविभक्तानां $ यद्य् उत्थानं भवेत् सह & न पुत्रभागं विषमं % पिता दद्यात् कथं चन ॥ Mn_9.215 ॥ ऊर्ध्वं विभागाज् जातस् तु $ पित्र्यम् एव हरेद् धनम् & संसृष्टास् तेन वा ये स्युर् % विभजेत स तैः सह ॥ Mn_9.216 ॥ अनपत्यस्य पुत्रस्य $ माता दायम् अवाप्नुयात् & मातर्य् अपि च वृत्तायां % पितुर् माता हरेद् धनम् ॥ Mn_9.217 ॥ ऋणे धने च सर्वस्मिन् $ प्रविभक्ते यथाविधि & पश्चाद् दृश्येत यत् किं चित् % तत् सर्वं समतां नयेत् ॥ Mn_9.218 ॥ वस्त्रं पत्रम् अलङ्कारं $ कृतान्नम् उदकं स्त्रियः & योगक्षेमं प्रचारं च % न विभाज्यं प्रचक्षते ॥ Mn_9.219 ॥ अयम् उक्तो विभागो वः $ पुत्राणां च क्रियाविधिः & क्रमशः क्षेत्रजादीनां % द्यूतधर्मं निबोधत ॥ Mn_9.220 ॥ द्यूतं समाह्वयं cai7व $ राजा rëÂrÃn निवारयेत् & राजान्तकरणाव् एतौ % द्वौ दोषौ पृथिवीक्षिताम् ॥ Mn_9.221 ॥ प्रकाशम् एतत् तास्कर्यं $ यद् देवन-समाह्वयौ & तयोर् नित्यं प्रतीघाते % नृपतिर् यत्नवान् भवेत् ॥ Mn_9.222 ॥ अप्राणिभिर् यत् क्रियते $ तल् लोके द्यूतम् उच्यते & प्राणिभिः क्रियते यस् तु % स विज्ञेयः समाह्वयः ॥ Mn_9.223 ॥ द्यूतं समाह्वयं cai7व $ यः कुर्यात् कारयेत वा & तान् सर्वान् घातयेद् राजा % शूद्रांश् च द्विजलिङ्गिनः ॥ Mn_9.224 ॥ कितवान् कुशीलवान् क्रूरान् $ pëaï¬asthÃæÓ च मानवान् & विकर्मस्थान् शौण्डिकांश् च % क्षिप्रं निर्वासयेत् पुरात् ॥ Mn_9.225 ॥ एते rëÂre वर्तमाना $ राज्ञः प्रछन्नतस्कराः & विकर्मक्रियया नित्यं % बाधन्ते भद्रिकाः प्रजाः ॥ Mn_9.226 ॥ द्यूतम् एतत् पुरा कल्पे $ दृष्टं वैरकरं महत् & तस्माद् द्यूतं न सेवेत % हास्यार्थम् अपि बुद्धिमान् ॥ Mn_9.227 ॥ प्रच्छन्नं वा प्रकाशं वा $ तन् निषेवेत यो नरः & तस्य दण्डविकल्पः स्याद् % यथे2ष्टं नृपतेस् तथा ॥ Mn_9.228 ॥ क्षत्र-विट्-शूद्रयोनिस् तु $ दण्डं दातुम् अशक्नुवन् & आनृण्यं कर्मणा गच्छेद् % विप्रो दद्याच् छनैः शनैः ॥ Mn_9.229 ॥ स्त्री-बालो1न्मत्त-वृद्धानां $ दरिद्राणां च रोगिणाम् & शिफा-विदल-रज्ज्व्-आद्यैर् % विदध्यान् नृपतिर् दमम् ॥ Mn_9.230 ॥ ये नियुक्तास् तु कार्येषु $ हन्युः कार्याणि कार्यिणाम् & धनो1ष्मणा पच्यमानास् % तान् निः-स्वान् कारयेन् नृपः ॥ Mn_9.231 ॥ कूटशासनकर्तॄंश् च $ प्रकृतीनां च दूषकान् & स्त्री-बाल-ब्राह्मणघ्नांश् च % हन्याद् द्विट्-सेविनस् तथा ॥ Mn_9.232 ॥ तीरितं cÃ7नुशिष्टं च $ यत्र क्व चन यद् भवेत् & कृतं तद् धर्मतो विद्यान् % न तद् भूयो निवर्तयेत् ॥ Mn_9.233 ॥ अमात्याः prìvivÃko वा $ यत् कुर्युः कार्यम् अन्यथा & तत् स्वयं नृपतिः कुर्यात् % तान् सहस्रं च दण्डयेत् [M: तं] ॥ Mn_9.234 ॥ ब्रह्महा च सुरापश् च $ स्तेयी च गुरुतल्पगः [M: तस्करो गुरुतल्पगः] & एते सर्वे पृथग् ज्ञेया % महापातकिनो नराः ॥ Mn_9.235 ॥ चतुर्णाम् अपि cai7तेषां $ प्रायश्चित्तम् अकुर्वताम् & शारीरं धनसंयुक्तं % दण्डं धर्म्यं प्रकल्पयेत् ॥ Mn_9.236 ॥ गुरुतल्पे भगः कार्यः $ सुरापाने सुराध्वजः & स्तेये च श्वपदं कार्यं % ब्रह्महण्य् अशिराः पुमान् [M: तस्करे श्वपदं कार्यं] ॥ Mn_9.237 ॥ असंभोज्या ह्य् असंयाज्या $ असंपाठ्या 'विवाहिनः & चरेयुः पृथिवीं दीनाः % सर्वधर्मबहिष्कृताः ॥ Mn_9.238 ॥ ज्ञाति-संबन्धिभिस् त्व् एते $ त्यक्तव्याः कृत-लक्षणाः & निर्-दया निर्-नमस्कारास् % तन् मनोर् अनुशासनम् ॥ Mn_9.239 ॥ प्रायश्चित्तं तु कुर्वाणाः $ सर्ववर्णा यथो3दितम् [M: पूर्वे वर्णा यथो2दितम्] & nÃ7ङ्क्या राज्ञा ललाटे स्युर् % दाप्यास् tÆ7त्तमसाहसम् ॥ Mn_9.240 ॥ आगःसु ब्राह्मणस्यै7व $ कार्यो मध्यमसाहसः & विवास्यो वा भवेद् rëÂrÃt % स-द्रव्यः स-परिच्छदः ॥ Mn_9.241 ॥ इतरे कृतवन्तस् तु $ पापान्य् एतान्य् अकामतः & सर्वस्वहारम् अर्हन्ति % कामतस् तु प्रवासनम् ॥ Mn_9.242 ॥ nÃ8ददीत नृपः साधुर् $ महापातकिनो धनम् & आददानस् तु तल् लोभात् % तेन दोषेण लिप्यते ॥ Mn_9.243 ॥ अप्सु प्रवेश्य तं दण्डं $ वरुणायो7पपादयेत् & श्रुत-वृत्तो1पपन्ने वा % ब्राह्मणे प्रतिपादयेत् ॥ Mn_9.244 ॥ ईशो दण्डस्य वरुणो $ राज्ञां दण्डधरो हि सः & ईशः सर्वस्य जगतो % ब्राह्मणो वेदपारगः ॥ Mn_9.245 ॥ यत्र वर्जयते राजा $ पापकृद्भ्यो धनागमम् & तत्र कालेन जायन्ते % मानवा दीर्घजीविनः ॥ Mn_9.246 ॥ निष्पद्यन्ते च सस्यानि $ यथो2प्तानि विशां पृथक् & बालाश् च न प्रमीयन्ते % विकृतं च न जायते ॥ Mn_9.247 ॥ ब्राह्मणान् बाधमानं तु $ कामाद् अवरवर्णजम् & हन्याच् चित्रैर् वधो1पायैर् % उद्वेजनकरैर् नृपः ॥ Mn_9.248 ॥ यावान् अवध्यस्य वधे $ तावान् वध्यस्य मोक्षणे & अधर्मो नृपतेर् दृष्टो % धर्मस् तु विनियच्छतः ॥ Mn_9.249 ॥ उदितो ऽयं विस्तरशो $ मिथो विवादमानयोः & अष्टादशसु मार्गेषु % व्यवहारस्य निर्णयः ॥ Mn_9.250 ॥ एवं धर्म्याणि कार्याणि $ सम्यक् कुर्वन् महीपतिः & देशान् अलब्धांल् लिप्सेत % लब्धांश् च परिपालयेत् ॥ Mn_9.251 ॥ सम्यङ् निविष्ट-देशस् तु $ कृत-दुर्गश् च शास्त्रतः & कण्टको1द्धरणे नित्यम् % आतिष्ठेद् यत्नम् उत्तमम् ॥ Mn_9.252 ॥ रक्षनाद् आर्यवृत्तानां $ कण्टकानां च शोधनात् & नरेन्द्रास् त्रिदिवं यान्ति % प्रजापालन-तत्पराः ॥ Mn_9.253 ॥ अशासंस् तस्करान् यस् तु $ बलिं गृह्णाति पार्थिवः & तस्य प्रक्षुभ्यते rëÂraæ % स्वर्गाच् च परिहीयते ॥ Mn_9.254 ॥ निर्भयं तु भवेद् यस्य $ rëÂraæ बाहु-बलाश्रितम् & तस्य तद् वर्धते नित्यं % सिच्यमान इव द्रुमः ॥ Mn_9.255 ॥ द्विविधांस् तस्करान् विद्यात् $ परद्रव्यापहारकान् & प्रकाशांश् cÃ7प्रकाशांश् च % चार-चक्षुर् महीपतिः ॥ Mn_9.256 ॥ प्रकाशवञ्चकास् तेषां $ नानापण्यो7पजीविनः & प्रच्छन्नवञ्चकास् त्व् एते % ये स्तेना1टविकादयः ॥ Mn_9.257 ॥ उत्कोचकाश् cÃ7उपधिका $ वञ्चकाः कितवास् तथा & मङ्गलादेश-वृत्ताश् च % भद्राश् ce8क्षणिकैः सह [M: भद्रप्रेक्षणिकैः सह] ॥ Mn_9.258 ॥ असम्यक्कारिणश् cai7व $ महामात्राश् चिकित्सकाः & शिल्पो1पचारयुक्ताश् च % निपुणाः पण्ययोषितः ॥ Mn_9.259 ॥ एवमादीन् विजानीयात् $ प्रकाशांल् लोककण्टकान् [M: एवमाद्यान्] & nigƬhacÃriïaÓ cÃ7न्यान् % अनार्यान् आर्यलिङ्गिनः ॥ Mn_9.260 ॥ तान् विदित्वा सुचरितैर् $ gƬhais तत्कर्मकारिभिः & चारैश् cÃ7नेक-संस्थानैः % प्रोत्साद्य वशम् आनयेत् ॥ Mn_9.261 ॥ तेषां दोषान् अभिख्याप्य $ स्वे स्वे कर्मणि तत्त्वतः & कुर्वीत शासनं राजा % सम्यक् सारा1पराधतः ॥ Mn_9.262 ॥ न हि दण्डाद् ऋते शक्यः $ कर्तुं पाप-विनिग्रहः & स्तेनानां पापबुद्धीनां % निभृतं चरतां क्षितौ ॥ Mn_9.263 ॥ सभा-प्रपा2पूप-शाला- $ वेश-मद्या1न्न-विक्रयाः & चतुष्पथांश् चैत्यवृक्षाः % समाजाः प्रेक्षणानि च ॥ Mn_9.264 ॥ जीर्णो1द्यानान्य् अरण्यानि $ कारुकावेशनानि च & शून्यानि cÃ7प्य् अगाराणि % वनान्य् उपवनानि च ॥ Mn_9.265 ॥ एवंविधान् नृपो देशान् $ गुल्मैः स्थावर-जङ्गमैः & तस्करप्रतिषेधार्थं % चारैश् cÃ7प्य् अनुचारयेत् ॥ Mn_9.266 ॥ तत्सहायैर् अनुगतैर् $ नानाकर्मप्रवेदिभिः & विद्याद् उत्सादयेच् cai7व % निपुणैः पूर्वतस्करैः ॥ Mn_9.267 ॥ भक्ष्य-भोज्यो1पदेशैश् च $ ब्राह्मणानां च दर्शनैः & शौर्यकर्मापदेशैश् च % कुर्युस् तेषां समागमम् ॥ Mn_9.268 ॥ ये तत्र no7पसर्पेयुर् $ मूलप्रणिहिताश् च ये & तान् प्रसह्य नृपो हन्यात् % स-मित्र-ज्ञाति-बान्धवान् ॥ Mn_9.269 ॥ न ho8ढेन विना चौरं $ घातयेद् धार्मिको नृपः & सहो8ढं so1पकरणं % घातयेद् अविचारयन् ॥ Mn_9.270 ॥ ग्रामेष्व् अपि च ये के चिच् $ चौराणां भक्तदायकाः & भाण्डा1वकाशदाश् cai7व % सर्वांस् तान् अपि घातयेत् ॥ Mn_9.271 ॥ rëÂre«u रक्षाधिकृतान् $ सामन्तांश् cai7व चोदितान् & अभ्याघातेषु madhyasthä % शिष्याच् चौरान् इव द्रुतम् ॥ Mn_9.272 ॥ यश् cÃ7पि धर्मसमयात् $ प्रच्युतो धर्म-जीवनः & दण्डेनै7व तम् अप्य् ओषेत् % स्वकाद् धर्माद् धि विच्युतम् ॥ Mn_9.273 ॥ ग्रामघाते हिताभङ्गे $ पथि मोषाभिदर्शने & शक्तितो nÃ7भिधावन्तो % निर्वास्याः स-परिच्छदाः ॥ Mn_9.274 ॥ राज्ञः कोशापहर्तॄंश् च $ प्रतिकूलेषु च स्थितान् [M: प्रातिकूल्येष्व् अवस्थितान्] & घातयेद् विविधैर् दण्डैर् % अरीणां co7पजापकान् ॥ Mn_9.275 ॥ संधिं छित्त्वा तु ये चौर्यं $ रात्रौ कुर्वन्ति तस्कराः [M: संधिं भित्त्वा] & तेषां छित्त्वा नृपो हस्तौ % तीक्ष्णे शूले निवेशयेत् ॥ Mn_9.276 ॥ अङ्गुलीर् ग्रन्थिभेदस्य $ छेदयेत् प्रथमे ग्रहे & द्वितीये हस्त-चरणौ % तृतीये वधम् अर्हति ॥ Mn_9.277 ॥ अग्निदान् भक्तदांश् cai7व $ तथा शस्त्रा1वकाशदान् & संनिधातॄंश् च मोषस्य % हन्याच् चौरम् ive8श्वरः ॥ Mn_9.278 ॥ तडागभेदकं हन्याद् $ अप्सु शुद्धवधेन वा & यद् vÃ9पि प्रतिसंस्कुर्याद् % दाप्यस् tÆ7त्तमसाहसम् ॥ Mn_9.279 ॥ कोष्ठागारा3युधागार- $ देवतागार-भेदकान् & हस्त्य्-अश्व-रथहर्तॄंश् च % हन्याद् evÃ7विचारयन् ॥ Mn_9.280 ॥ यस् तु पूर्वनिविष्टस्य $ तडागस्यो7दकं हरेत् & आगमं vÃ9प्य् अपां भिन्द्यात् % स दाप्यः पूर्वसाहसम् ॥ Mn_9.281 ॥ समुत्सृजेद् राजमार्गे $ यस् त्व् अमेध्यम् अनापदि & स द्वौ कार्षापणौ दद्याद् % अमेध्यं cÃ8शु शोधयेत् ॥ Mn_9.282 ॥ आपद्गतो ऽथ वा वृद्धा $ गर्भिणी बाल एव वा & paribhëaïam अर्हन्ति % तच् च शोध्यम् इति स्थितिः ॥ Mn_9.283 ॥ चिकित्सकानां सर्वेषां $ मिथ्याप्रचरतां दमः & अमानुषेषु प्रथमो % मानुषेषु तु मध्यमः ॥ Mn_9.284 ॥ संक्रम-ध्वज-यष्टीनां $ प्रतिमानां च भेदकः & प्रतिकुर्याच् च तत् सर्वं % पञ्च दद्याच् छतानि च ॥ Mn_9.285 ॥ अदूषितानां द्रव्याणां $ दूषणे भेदने तथा & मणीनाम् अपवेधे च % दण्डः प्रथमसाहसः ॥ Mn_9.286 ॥ समैर् हि विषमं यस् तु $ चरेद् वै मूल्यतो ऽपि वा & समाप्नुयाद् दमं पूर्वं % नरो मध्यमम् एव वा ॥ Mn_9.287 ॥ बन्धनानि च सर्वाणि $ राजा मार्गे निवेशयेत् [M: राजमार्गे] & दुःखिता यत्र दृश्येरन् % विकृताः पापकारिणः ॥ Mn_9.288 ॥ प्राकारस्य च भेत्तारं $ परिखाणां च पूरकम् & द्वाराणां cai7व भङ्क्तारं % क्षिप्रम् एव प्रवासयेत् ॥ Mn_9.289 ॥ अभिचारेषु सर्वेषु $ कर्तव्यो द्विशतो दमः & मूलकर्मणि cÃ7नाप्तेः % कृत्यासु विविधासु च [M: cÃ7नाप्तैः] ॥ Mn_9.290 ॥ अबीजविक्रयी cai7व $ बीजो1त्कृष्टा तथै9व च & मर्यादाभेदकश् cai7व % विकृतं प्राप्नुयाद् वधम् ॥ Mn_9.291 ॥ सर्वकण्टकपापिष्ठं $ हेमकारं तु पार्थिवः & प्रवर्तमानम् अन्याये % छेदयेल् लवशः क्षुरैः [M: छेदयेत् खण्डशः क्षुरैः] ॥ Mn_9.292 ॥ सीता-द्रव्यापहरणे $ शस्त्राणाम् औषधस्य च & कालम् आसाद्य कार्यं च % राजा दण्डं प्रकल्पयेत् ॥ Mn_9.293 ॥ स्वाम्य्-अमात्यौ पुरं rëÂraæ $ कोश-दण्डौ सुहृत् तथा & सप्त प्रकृतयो ह्य् एताः % सप्ताङ्गं राज्यम् उच्यते ॥ Mn_9.294 ॥ सप्तानां प्रकृतीनां तु $ राज्यस्या8सां यथाक्रमम् & पूर्वं पूर्वं गुरुतरं % जानीयाद् व्यसनं महत् ॥ Mn_9.295 ॥ सप्ता1ङ्गस्ये7ह राज्यस्य $ विष्टब्धस्य त्रिदण्डवत् & अन्योन्यगुणवैशेष्यान् % न किं चिद् अतिरिच्यते ॥ Mn_9.296 ॥ तेषु तेषु तु कृत्येषु $ तत् तद् अङ्गं विशिष्यते & येन यत् साध्यते कार्यं % तत् तस्मिञ् श्रेष्ठम् उच्यते ॥ Mn_9.297 ॥ चारेणो7त्साहयोगेन $ क्रिययै9व च कर्मणाम् & स्वशक्तिं परशक्तिं च % नित्यं विद्यान् महीपतिः [M: विद्यात् परा3त्मनोः] ॥ Mn_9.298 ॥ pŬanÃni च सर्वाणि $ व्यसनानि तथै9व च & आरभेत ततः कार्यं % संचिन्त्य गुरु-लाघवम् ॥ Mn_9.299 ॥ आरभेतै7व कर्माणि $ श्रान्तः श्रान्तः पुनः पुनः & कर्माण्य् आरभमाणं हि % पुरुषं श्रीर् निषेवते ॥ Mn_9.300 ॥ कृतं त्रेतायुगं cai7व $ द्वापरं कलिर् एव च & राज्ञो वृत्तानि सर्वाणि % राजा हि युगम् उच्यते ॥ Mn_9.301 ॥ कलिः प्रसुप्तो भवति $ स जाग्रद् द्वापरं युगम् & कर्मस्व् अभ्युद्यतस् त्रेता % विचरंस् तु कृतं युगम् ॥ Mn_9.302 ॥ इन्द्रस्या7र्कस्य वायोश् च $ यमस्य वरुणस्य च & चन्द्रस्या7ग्नेः पृथिव्याश् च % तेजोवृत्तं नृपश् चरेत् ॥ Mn_9.303 ॥ वार्षिकांश् चतुरो मासान् $ यथे9न्द्रो ऽभिप्रवर्षति & तथा9भिवर्षेत् स्वं rëÂraæ % कामैर् इन्द्रव्रतं चरन् ॥ Mn_9.304 ॥ अष्टौ मासान् यथा0दित्यस् $ तोयं हरति रश्मिभिः & तथा हरेत् करं rëÂrÃn % नित्यम् अर्कव्रतं हि तत् ॥ Mn_9.305 ॥ प्रविश्य सर्वभूतानि $ यथा चरति मारुतः & तथा चारैः प्रवेष्टव्यं % व्रतम् एतद् धि मारुतम् ॥ Mn_9.306 ॥ यथा यमः प्रिय-द्वेष्यौ $ प्राप्ते काले नियच्छति & तथा राज्ञा नियन्तव्याः % प्रजास् तद् धि यमव्रतम् ॥ Mn_9.307 ॥ वरुणेन यथा पाशैर् $ बद्ध evÃ7भिदृश्यते & तथा पापान् निगृह्णीयाद् % व्रतम् एतद् धि वारुणम् ॥ Mn_9.308 ॥ परिपूर्णं यथा चन्द्रं $ दृष्ट्वा हृष्यन्ति मानवाः & तथा प्रकृतयो यस्मिन् % स चान्द्रव्रतिको नृपः ॥ Mn_9.309 ॥ प्रतापयुक्तस् तेजस्वी $ नित्यं स्यात् पापकर्मसु & दुष्टसामन्तहिंस्रश् च % तद् आग्नेयं व्रतं स्मृतम् ॥ Mn_9.310 ॥ यथा सर्वाणि भूतानि $ धरा धारयते समम् & तथा सर्वाणि भूतानि % बिभ्रतः पार्थिवं व्रतम् ॥ Mn_9.311 ॥ एतैर् उपायैर् अन्यैश् च $ युक्तो नित्यम् अतन्द्रितः & स्तेनान् राजा निगृह्णीयात् % svarëÂre पर एव च ॥ Mn_9.312 ॥ पराम् अप्य् आपदं प्राप्तो $ ब्राह्मणान् न प्रकोपयेत् & ते ह्य् एनं कुपिता हन्युः % सद्यः स-बल-वाहनम् ॥ Mn_9.313 ॥ यैः कृतः सर्वभक्ष्यो ऽग्निर् $ अपेयश् च महोदधिः [M: सर्वभक्षो] & क्षयी cÃ8प्यायितः सोमः % को न नश्येत् प्रकोप्य तान् ॥ Mn_9.314 ॥ लोकान् अन्यान् सृजेयुर् ये $ लोकपालांश् च कोपिताः & देवान् कुर्युर् अदेवांश् च % कः क्षिण्वंस् तान् समृध्नुयात् ॥ Mn_9.315 ॥ यान् उपाश्रित्य तिष्ठन्ति $ लोका देवाश् च सर्वदा & ब्रह्म cai7व धनं येषां % को हिंस्यात् tä जिजीविषुः ॥ Mn_9.316 ॥ अविद्वांश् cai7व विद्वांश् च $ ब्राह्मणो दैवतं महत् & प्रणीतश् cÃ7प्रणीतश् च % यथा9ग्निर् दैवतं महत् ॥ Mn_9.317 ॥ श्मशानेष्व् अपि तेजस्वी $ पावको nai7व दुष्यति & हूयमानश् च यज्ञेषु % भूय evÃ7भिवर्धते ॥ Mn_9.318 ॥ एवं यद्य् अप्य् अनिष्टेषु $ वर्तन्ते सर्वकर्मसु & सर्वथा ब्राह्मणाः पूज्याः % परमं दैवतं हि तत् ॥ Mn_9.319 ॥ क्षत्रस्या7तिप्रवृद्धस्य $ ब्राह्मणान् प्रति सर्वशः & ब्रह्मै7व संनियन्तृ स्यात् % क्षत्रं हि ब्रह्म-संभवम् ॥ Mn_9.320 ॥ अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् $ अश्मनो लोहम् उत्थितम् & तेषां सर्वत्रगं तेजः % स्वासु योनिषु शाम्यति ॥ Mn_9.321 ॥ nÃ7ब्रह्म क्षत्रम् ऋध्नोति $ nÃ7क्षत्रं ब्रह्म वर्धते & ब्रह्म क्षत्रं च संपृक्तम् % इह cÃ7मुत्र वर्धते ॥ Mn_9.322 ॥ दत्त्वा धनं तु विप्रेभ्यः $ सर्वदण्डसमुत्थितम् & पुत्रे राज्यं समासृज्य % कुर्वीत प्रायणं रणे [M: समासाद्य] ॥ Mn_9.323 ॥ एवं चरन् सदा युक्तो $ राजधर्मेषु पार्थिवः & हितेषु cai7व लोकस्य % सर्वान् भृत्यान् नियोजयेत् [M: हितेषु cai7व लोकेभ्यः] ॥ Mn_9.324 ॥ एषो ऽखिलः कर्मविधिर् $ उक्तो राज्ञः सनातनः & इमं कर्मविधिं विद्यात् % क्रमशो वैश्य-शूद्रयोः ॥ Mn_9.325 ॥ वैश्यस् तु कृत-संस्कारः $ कृत्वा दारपरिग्रहम् & वार्तायां नित्ययुक्तः स्यात् % पशूनां cai7व रक्षणे ॥ Mn_9.326 ॥ प्रजापतिर् हि वैश्याय $ सृष्ट्वा परिददे पशून् & ब्राह्मणाय च राज्ञे च % सर्वाः परिददे प्रजाः ॥ Mn_9.327 ॥ न च वैश्यस्य कामः स्यान् $ न रक्षेयं पशून् इति & वैश्ये ce7च्छति nÃ7न्येन % रक्षितव्याः कथं चन ॥ Mn_9.328 ॥ मणि-मुक्ता-प्रवालानां $ लोहानां तान्तवस्य च & गन्धानां च रसानां च % विद्याद् अर्घ-बला1बलम् ॥ Mn_9.329 ॥ बीजानाम् उप्तिविच् च स्यात् $ क्षेत्रदोष-गुणस्य च & मानयोगं च जानीयात् % तुलायोगांश् च सर्वशः ॥ Mn_9.330 ॥ सारा1सारं च भाण्डानां $ देशानां च गुणा1गुणान् & लाभा1लाभं च पण्यानां % पशूनां परिवर्धनम् ॥ Mn_9.331 ॥ भृत्यानां च भृतिं विद्याद् $ bhëÃÓ च विविधा नृणां & द्रव्याणां स्थान-योगांश् च % क्रय-विक्रयम् एव च ॥ Mn_9.332 ॥ धर्मेण च द्रव्यवृद्धाव् $ आतिष्ठेद् यत्नम् उत्तमम् & दद्याच् च सर्वभूतानाम् % अन्नम् एव प्रयत्नतः ॥ Mn_9.333 ॥ विप्राणां वेदविदुषां $ गृहस्थानां यशस्विनाम् & शुश्रूषै9व तु शूद्रस्य % धर्मो नैश्रेयसः परः [K: परम्] ॥ Mn_9.334 ॥ शुचिर् उत्कृष्टशुश्रूषुर् $ मृदु-वाग् अनहंकृतः & ब्राह्मणाद्य्-आश्रयो नित्यम् % उत्कृष्टां जातिम् अश्नुते [M: ब्राह्मणा1पाश्रयो] ॥ Mn_9.335 ॥ एषो ऽनापदि वर्णानाम् $ उक्तः कर्मविधिः शुभः & आपद्य् अपि हि यस् तेषां % क्रमशस् तन् निबोधत ॥ Mn_9.336 ॥ अधीयीरंस् त्रयो वर्णाः $ स्वकर्मस्था द्विजातयः & प्रब्रूयाद् ब्राह्मणस् त्व् एषां % ne7तराव् इति निश्चयः ॥ Mn_10.1 ॥ सर्वेषां ब्राह्मणो विद्याद् $ वृत्त्युपायान् यथाविधि & प्रब्रूयाद् इतरेभ्यश् च % स्वयं cai7व तथा भवेत् ॥ Mn_10.2 ॥ वैशेष्यात् प्रकृतिश्रैष्ठ्यान् $ नियमस्य च धारणात् & संस्कारस्य विशेषाच् च % वर्णानां ब्राह्मणः प्रभुः ॥ Mn_10.3 ॥ ब्राह्मणः क्षत्रियो वैश्यस् $ त्रयो वर्णा द्विजातयः & चतुर्थ एकजातिस् तु % शूद्रो nÃ7स्ति तु पञ्चमः ॥ Mn_10.4 ॥ सर्ववर्णेषु तुल्यासु $ पत्नीष्व् अक्षत-योनिषु & आनुलोम्येन संभूता % जात्या ज्ञेयास् त एव ते ॥ Mn_10.5 ॥ स्त्रीष्व् अनन्तरजातासु $ द्विजैर् उत्पादितान् सुतान् & सदृशान् एव तान् आहुर् % मातृदोषविगर्हितान् ॥ Mn_10.6 ॥ अनन्तरासु जातानां $ विधिर् एष सनातनः & द्व्य्-एकान्तरासु जातानां % धर्म्यं विद्याद् इमं विधिम् ॥ Mn_10.7 ॥ ब्राह्मणाद् वैश्यकन्यायाम् $ अम्बष्ठो नाम जायते & निषादः शूद्रकन्यायां % यः पारशव उच्यते ॥ Mn_10.8 ॥ क्षत्रियाच् छूद्रकन्यायां $ क्रूराचारविहारवान् & क्षत्र-शूद्र-वपुर् जन्तुर् % उग्रो नाम प्रजायते ॥ Mn_10.9 ॥ विप्रस्य त्रिषु वर्णेषु $ नृपतेर् वर्णयोर् द्वयोः & वैश्यस्य वर्णे cai7कस्मिन् % षड् एते ऽपसदाः स्मृताः ॥ Mn_10.10 ॥ क्षत्रियाद् विप्रकन्यायां $ सूतो भवति जातितः & वैश्यान् मागध-वैदेहौ % राज-विप्रा1ङ्गनासुतौ ॥ Mn_10.11 ॥ शूद्राद् आयोगवः क्षत्ता $ चण्डालश् cÃ7धमो नृणाम् & वैश्य-राजन्य-विप्रासु % जायन्ते वर्णसंकराः ॥ Mn_10.12 ॥ एकान्तरे त्व् आनुलोम्याद् $ अम्बष्ठो1ग्रौ यथा स्मृतौ & क्षत्तृ-वैदेहकौ तद्वत् % प्रातिलोम्ये ऽपि जन्मनि ॥ Mn_10.13 ॥ पुत्रा ये ऽनन्तरस्त्रीजाः $ क्रमेणो7क्ता द्विजन्मनाम् & तान् अनन्तर-नाम्नस् तु % मातृदोषात् प्रचक्षते ॥ Mn_10.14 ॥ ब्राह्मणाद् उग्रकन्यायाम् $ आवृतो नाम जायते & आभीरो ऽम्बष्ठकन्यायाम् % आयोगव्यां तु धिग्वणः ॥ Mn_10.15 ॥ आयोगवश् च क्षत्ता च $ चण्डालश् cÃ7धमो नृणाम् & प्रातिलोम्येन जायन्ते % शूद्राद् अपसदास् त्रयः ॥ Mn_10.16 ॥ वैश्यान् मागध-वैदेहौ $ क्षत्रियात् सूत एव तु & प्रतीपम् एते जायन्ते % परे ऽप्य् अपसदास् त्रयः ॥ Mn_10.17 ॥ जातो निषादाच् छूद्रायां $ जात्या भवति पुक्कसः & शूद्राज् जातो निषाद्यां तु % स वै कुक्कुटकः स्मृतः ॥ Mn_10.18 ॥ क्षत्तुर् जातस् तथो9ग्रायां $ श्वपाक इति कीर्त्यते & वैदेहकेन त्व् अम्बष्ठ्याम् % उत्पन्नो वेण उच्यते ॥ Mn_10.19 ॥ द्विजातयः सवर्णासु $ जनयन्त्य् अव्रतांस् तु यान् & तान् सावित्रीपरिभ्रष्टान् % व्रात्यान् इति विनिर्दिशेत् ॥ Mn_10.20 ॥ व्रात्यात् तु जायते विप्रात् $ पापा3त्मा भूर्जकण्टकः [M: भृज्जकण्टकः] & आवन्त्य-वाटधानौ च % पुष्पधः शैख एव च ॥ Mn_10.21 ॥ झल्लो मल्लश् च राजन्याद् $ व्रात्यान् निच्छिविर् एव च [M: व्रात्याल् लिच्छविर् एव च] & नटश् च करणश् cai7व % खसो द्रविड एव च ॥ Mn_10.22 ॥ वैश्यात् तु जायते व्रात्यात् $ सुधन्वा0चार्य एव च & कारुषश् च विजन्मा च % मैत्रः सात्वत एव च ॥ Mn_10.23 ॥ व्यभिचारेण वर्णानाम् $ अवेद्यावेदनेन च & स्वकर्मणां च त्यागेन % जायन्ते वर्णसंकराः ॥ Mn_10.24 ॥ संकीर्ण-योनयो ये तु $ प्रतिलोमा1नुलोम-जाः & अन्योन्यव्यतिषक्ताश् च % तान् प्रवक्ष्याम्य् अशेषतः ॥ Mn_10.25 ॥ सूतो वैदेहकश् cai7व $ चण्डालश् च नराधमः & मागधः तथा0योगव % एव च क्षत्रजातिश् च [M: क्षत्तृजातिश् च] ॥ Mn_10.26 ॥ एते ष सदृशान् varïä $ जनयन्ति स्वयोनिषु & मातृजात्यां प्रसूयन्ते % प्रवारासु च योनिषु [M: मातृजात्याः] ॥ Mn_10.27 ॥ यथा त्रयाणां वर्णानां $ द्वयोर् आत्मा9स्य जायते & आनन्तर्यात् स्वयोन्यां तु % तथा बाह्येष्व् अपि क्रमात् [M: क्रमः] ॥ Mn_10.28 ॥ ते cÃ7पि बाह्यान् सुबहूंस् $ ततो ऽप्य् अधिकदूषितान् & परस्परस्य दारेषु % जनयन्ति विगर्हितान् ॥ Mn_10.29 ॥ यथै9व शूद्रो ब्राह्मण्यां $ बाह्यं जन्तुं प्रसूयते & तथा बाह्यतरं बाह्यश् % चातुर्वर्ण्ये प्रसूयते ॥ Mn_10.30 ॥ प्रतिकूलं वर्तमाना बाह्या $ बाह्यतरान् पुनः & हीना हीनान् प्रसूयन्ते % वर्णान् पञ्चदशै7व तु ॥ Mn_10.31 ॥ प्रसाधनो1पचारज्ञम् $ अदासं दासजीवनम् [M: दास्यजीविनम्] & सैरिन्ध्रं वागुरा-वृत्तिं % सूते दस्युर् अयोगवे [M: सैरन्ध्रं] ॥ Mn_10.32 ॥ मैत्रेयकं तु वैदेहो $ माधूकं संप्रसूयते & नॄन् प्रशंसत्य् अजस्रं % यो ghaïÂÃtìo ऽरुणो1दये ॥ Mn_10.33 ॥ निषादो मार्गवं सूते $ दासं नौकर्मजीविनम् & कैवर्तम् इति यं प्राहुर् % आर्यावर्तनिवासिनः ॥ Mn_10.34 ॥ मृतवस्त्रभृत्स्व् नारीषु $ गर्हिता1nnÃ1शनासु च [M: anÃryëu] & भवन्त्य् आयोगवीष्व् एते % जातिहीनाः पृथक् त्रयः ॥ Mn_10.35 ॥ कारावरो निषादात् तु $ चर्मकारः प्रसूयते [M: चर्मकारं] & वैदेहिकाद् अन्ध्र-मेदौ % बहिर्ग्राम-प्रतिश्रयौ ॥ Mn_10.36 ॥ चण्डालात् पाण्डुसोपाकस् $ त्वक्सारव्यवहारवान् & आहिण्डिको निषादेन % वैदेह्याम् एव जायते ॥ Mn_10.37 ॥ चण्डालेन तु सोपाको $ मूलव्यसनवृत्तिमान् & पुक्कस्यां जायते पापः % सदा सज्जनगर्हितः [M: पुल्कस्यां] ॥ Mn_10.38 ॥ निषादस्त्री तु चण्डालात् $ पुत्रम् अन्त्यावसायिनम् & श्मशान-गोचरं सूते % बाह्यानाम् अपि गर्हितम् ॥ Mn_10.39 ॥ संकरे जातयस् त्व् एताः $ पितृ-मातृ-प्रदर्शिताः & प्रछन्ना वा प्रकाशा वा % वेदितव्याः स्वकर्मभिः ॥ Mn_10.40 ॥ स्वजातिजा1नन्तरजाः $ ष सुता द्विजधर्मिणः & शूद्राणां तु स-धर्माणः % सर्वे ऽपध्वंसजाः स्मृताः ॥ Mn_10.41 ॥ तपो-बीज-प्रभावैस् तु $ ते गच्छन्ति युगे युगे & उत्कर्षं cÃ7पकर्षं च % मनुष्येष्व् इह जन्मतः ॥ Mn_10.42 ॥ शनकैस् तु क्रियालोपाद् $ इमाः क्षत्रिय-जातयः & वृषलत्वं गता लोके % ब्राह्मणादर्शनेन च [M: ब्राह्मणातिक्रमेण च] ॥ Mn_10.43 ॥ पौण्ड्रकाश् चौड्र-द्रविडाः $ काम्बोजा यवनाः शकाः [M: पुण्ड्रकाश् चोड-द्रविडाः] & पारदा-पह्लवाश् चीनाः % किराता दरदाः खशाः ॥ Mn_10.44 ॥ मुख-बाहू3रु-पज्-जानां $ या लोके जातयो बहिः & म्लेच्छ-वाचश् cÃ8र्य-वाचः % सर्वे ते दस्यवः स्मृताः ॥ Mn_10.45 ॥ ये द्विजानाम् अपसदा $ ये cÃ7पध्वंसजाः स्मृताः & ते निन्दितैर् वर्तयेयुर् % द्विजानाम् एव कर्मभिः ॥ Mn_10.46 ॥ सूतानाम् अश्व-सारथ्यम् $ अम्बष्ठानां चिकित्सनम् & वैदेहकानां स्त्रीकार्यं % मागधानां वणिक्पथः ॥ Mn_10.47 ॥ मत्स्यघातो निषादानां $ त्वष्टिस् त्व् आयोगवस्य च & मेदा1न्ध्र-चुञ्चु-मद्गूनाम् % आरण्यपशुहिंसनम् ॥ Mn_10.48 ॥ क्षत्त्र्-उग्र-पुक्कसानां तु $ बिलौकोवध-बन्धनम् & धिग्वणानां चर्मकार्यं % वेणानां भाण्डवादनम् ॥ Mn_10.49 ॥ चैत्यद्रुम-श्मशानेषु $ शैलेषू7पवनेषु च & वसेयुर् एते विज्ञाता % वर्तयन्तः स्वकर्मभिः ॥ Mn_10.50 ॥ चण्डाल-श्वपचानां तु $ बहिर् ग्रामात् प्रतिश्रयः & अपपात्राश् च कर्तव्या % धनम् एषां श्व-गर्दभम् ॥ Mn_10.51 ॥ वासांसि मृतचैलानि $ भिन्नभाण्डेषु भोजनम् & कार्ष्णायसम् अलङ्कारः % परिव्रज्या च नित्यशः ॥ Mn_10.52 ॥ न तैः समयम् अन्विच्छेत् $ पुरुषो धर्मम् आचरन् & व्यवहारो मिथस् तेषां % विवाहः सदृशैः सह ॥ Mn_10.53 ॥ अन्नम् एषां पराधीनं $ देयं स्याद् भिन्नभाजने & रात्रौ न विचरेयुस् ते % ग्रामेषु नगरेषु च ॥ Mn_10.54 ॥ दिवा चरेयुः कार्यार्थं $ चिह्निता राजशासनैः & अबान्धवं शवं cai7व % निर्हरेयुर् इति स्थितिः ॥ Mn_10.55 ॥ वध्यांश् च हन्युः सततं $ यथाशास्त्रं नृपाज्ञया & वध्यवासांसि गृह्णीयुः % शय्याश् cÃ8भरणानि च ॥ Mn_10.56 ॥ वर्णापेतम् अविज्ञातं $ नरं कलुषयोनिजम् & आर्य-रूपम् ivÃ7नार्यं % कर्मभिः स्वैर् विभावयेत् ॥ Mn_10.57 ॥ अनार्यता निष्ठुरता $ क्रूरता निष्क्रियात्मता & पुरुषं व्यञ्जयन्ती7ह % लोके कलुषयोनिजम् ॥ Mn_10.58 ॥ पित्र्यं वा भजते शीलं $ मातुर् vo9भयम् एव वा & न कथं चन दुर्योनिः % प्रकृतिं स्वां नियच्छति ॥ Mn_10.59 ॥ कुले मुख्ये ऽपि जातस्य $ यस्य स्याद् योनिसंकरः & संश्रयत्य् एव तच्-छीलं % नरो ऽल्पम् अपि वा बहु ॥ Mn_10.60 ॥ यत्र त्व् एते परिध्वंसाज् $ जायन्ते वर्णदूषकाः & rëÂrikai÷ सह तद् rëÂraæ % क्षिप्रम् एव विनश्यति [M: rëÂriyai÷] // Mn_10.61 // ब्राह्मणार्थे गवार्थे वा $ देहत्यागो ऽनुपस्कृतः & स्त्री-बालाभ्युपपत्तौ च % बाह्यानां सिद्धिकारणम् [M: स्त्री-बालाभ्यवपत्तौ च] ॥ Mn_10.62 ॥ अहिंसा सत्यम् अस्तेयं $ शौचम् इन्द्रियनिग्रहः & एतं सामासिकं धर्मं % चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ Mn_10.63 ॥ शूद्रायां ब्राह्मणाज् जातः $ श्रेयसा चेत् प्रजायते & अश्रेयान् श्रेयसीं जातिं % गच्छत्य् आ सप्तमाद् युगात् ॥ Mn_10.64 ॥ शूद्रो ब्राह्मणताम् एति $ ब्राह्मणश् cai7ति शूद्रताम् & क्षत्रियाज् जातम् एवं तु % विद्याद् वैश्यात् तथै9व च ॥ Mn_10.65 ॥ अनार्यायां समुत्पन्नो $ ब्राह्मणात् तु यदृच्छया & ब्राह्मण्याम् अप्य् अनार्यात् तु % श्रेयस्त्वं kve7ति चेद् भवेत् [M: कस्य चिद् भवेत्] ॥ Mn_10.66 ॥ जातो नार्याम् अनार्यायाम् $ आर्याद् आर्यो भवेद् गुणैः & जातो ऽप्य् अनार्याद् आर्यायाम् % अनार्य इति निश्चयः ॥ Mn_10.67 ॥ ताव् उभाव् अप्य् असंस्कार्याव् $ इति धर्मो व्यवस्थितः & वैगुण्याज् जन्मनः पूर्व % उत्तरः प्रतिलोमतः [M: जन्मतः] ॥ Mn_10.68 ॥ सुबीजं cai7व सुक्षेत्रे $ जातं संपद्यते यथा & तथा0र्याज् जात आर्यायां % सर्वं संस्कारम् अर्हति ॥ Mn_10.69 ॥ बीजम् एके प्रशंसन्ति $ क्षेत्रम् अन्ये मनीषिणः & बीज-क्षेत्रे तथै9vÃ7न्ये % तत्रे7यं तु व्यवस्थितिः ॥ Mn_10.70 ॥ अक्षेत्रे बीजम् उत्सृष्टम् $ अन्तरै9व विनश्यति & अबीजकम् अपि क्षेत्रं % केवलं स्थण्डिलं भवेत् ॥ Mn_10.71 ॥ यस्माद् बीजप्रभावेण $ तिर्यग्जा ऋषयो ऽभवन् & पूजिताश् च प्रशस्ताश् च % तस्माद् बीजं प्रशस्यते [M: विशिष्यते] ॥ Mn_10.72 ॥ अनार्यम् आर्य-कर्माणम् $ आर्यं cÃ7नार्यकर्मिणम् & संप्रधार्या7ब्रवीद् धाता % न समौ nÃ7समाव् इति ॥ Mn_10.73 ॥ ब्राह्मणा ब्रह्मयोनिस्था $ ये स्वकर्मण्य् अवस्थिताः & ते सम्यग् उपजीवेयुः % ष कर्माणि यथाक्रमम् ॥ Mn_10.74 ॥ अध्यापनम् अध्ययनं $ यजनं याजनं तथा & दानं प्रतिग्रहश् cai7व % ष कर्माण्य् अग्रजन्मनः ॥ Mn_10.75 ॥ षण्णां तु कर्मणाम् अस्य $ त्रीणि कर्माणि जीविका & याजना1ध्यापने cai7व % विशुद्धाच् च प्रतिग्रहः ॥ Mn_10.76 ॥ त्रयो धर्मा निवर्तन्ते $ ब्राह्मणात् क्षत्रियं प्रति & अध्यापनं याजनं च % तृतीयश् च प्रतिग्रहः ॥ Mn_10.77 ॥ वैश्यं प्रति तथै9vai7ते $ निवर्तेरन्न् इति स्थितिः & न तौ प्रति हि तान् धर्मान् % मनुर् आह प्रजापतिः [M: प्रति हितान् धर्मान्] ॥ Mn_10.78 ॥ शस्त्रा1स्त्रभृत्त्वं क्षत्रस्य $ वणिक्-पशु-कृषिर् विषः & आजीवनार्थं धर्मस् तु % दानम् अध्ययनं यजिः ॥ Mn_10.79 ॥ वेदाभ्यासो ब्राह्मणस्य $ क्षत्रियस्य च रक्षणम् & वार्ताकर्मै7व वैश्यस्य % विशिष्टानि स्वकर्मसु ॥ Mn_10.80 ॥ अजीवंस् तु यथो2क्तेन $ ब्राह्मणः स्वेन कर्मणा & जीवेत् क्षत्रियधर्मेण % स ह्य् अस्य प्रत्य् अनन्तरः ॥ Mn_10.81 ॥ उभाभ्याम् अप्य् अजीवंस् तु $ कथं स्याद् इति चेद् भवेत् & कृषि-गोरक्षम् आस्थाय % जीवेद् वैश्यस्य जीविकाम् ॥ Mn_10.82 ॥ वैश्यवृत्त्या9पि जीवंस् तु $ ब्राह्मणः क्सत्रियो ऽपि वा & हिंसा-प्रायां पराधीनां % कृषिं यत्नेन वर्जयेत् ॥ Mn_10.83 ॥ कृषिं साध्व् इति मन्यन्ते $ सा वृत्तिः सद्विगर्हिताः & भूमिं भूमिशयांश् cai7व % हन्ति këÂham अयो-मुखम् ॥ Mn_10.84 ॥ इदं तु वृत्तिवैकल्यात् $ त्यजतो धर्मनैपुणं & विट्-पण्यम् उद्धृतो1द्धारं % विक्रेयं वित्तवर्धनम् ॥ Mn_10.85 ॥ सर्वान् रसान् अपोहेत $ कृतान्नं च तिलैः सह & अश्मनो लवणं cai7व % पशवो ये च मानुषाः ॥ Mn_10.86 ॥ सर्वं च तान्तवं रक्तं $ शाण-क्षौमा3विकानि च & अपि चेत् स्युर् अरक्तानि % फल-मूले तथौ9षधीः ॥ Mn_10.87 ॥ अपः शस्त्रं विषं मांसं $ सोमं गन्धांश् च सर्वशः & क्षीरं क्षौद्रं दधि घृतं % तैलं मधु गुडं कुशान् ॥ Mn_10.88 ॥ आरण्यांश् च पशून् सर्वान् $ दंष्ट्रिणश् च वयांसि च & मद्यं नीलिं च लाक्षां च % सर्वांश् cai7क-शफांस् तथा [M: नीलीं] ॥ Mn_10.89 ॥ कामम् उत्पाद्य कृष्यां तु $ स्वयम् एव कृषीवलः & विक्रीणीत tilä शूद्रान् % धर्मार्थम् अचिरस्थितान् [M: tilä शुद्धान्] ॥ Mn_10.90 ॥ भोजना1भ्यञ्जनाद् दानाद् $ यद् अन्यत् कुरुते तिलैः & कृमिभूतः श्वविष्ठायां % पितृभिः सह मज्जति ॥ Mn_10.91 ॥ सद्यः पतति मांसेन $ लाक्षया लवणेन च & त्र्यहेण शूद्रो भवति % ब्राह्मणः क्षीरविक्रयात् ॥ Mn_10.92 ॥ इतरेषां तु पण्यानां $ विक्रयाद् इह कामतः & ब्राह्मणः सप्तरात्रेण % वैश्यभावं नियच्छति ॥ Mn_10.93 ॥ रसा रसैर् निमातव्या $ न त्व् एव लवणं रसैः & कृतान्नं च कृतान्नेन % तिला धान्येन तत्समाः ॥ Mn_10.94 ॥ जीवेद् एतेन राजन्यः $ सर्वेणा7प्य् अनयं गतः & न त्व् एव ज्यायंसीं वृत्तिम् % अभिमन्येत कर्हि चित् ॥ Mn_10.95 ॥ यो लोभाद् अधमो जात्या $ जीवेद् उत्कृष्ट-कर्मभिः & तं राजा निर्धनं कृत्वा % क्षिप्रम् एव प्रवासयेत् ॥ Mn_10.96 ॥ वरं स्वधर्मो विगुणो $ न पारक्यः स्वनुष्ठितः [M: विगुणः परधर्मात् स्वधिष्ठितात्] & परधर्मेण जीवन् हि % सद्यः पतति जातितः ॥ Mn_10.97 ॥ वैश्यो ऽजीवन् स्वधर्मेण $ शूद्रवृत्त्या9पि वर्तयेत् & अनाचरन्न् अकार्याणि % निवर्तेत च शक्तिमान् ॥ Mn_10.98 ॥ अशक्नुवंस् तु शुश्रूषां $ शूद्रः कर्तुं द्विजन्मनाम् & पुत्र-दारात्ययं प्राप्तो % जीवेत् कारुक-कर्मभिः ॥ Mn_10.99 ॥ यैः कर्मभिः प्रचरितैः $ शुश्रूष्यन्ते द्विजातयः & तानि कारुक-कर्माणि % शिल्पानि विविधानि च ॥ Mn_10.100 ॥ वैश्यवृत्तिम् अनातिष्ठन् $ ब्राह्मणः स्वे पथि स्थितः & अवृत्तिकर्षितः सीदन्न् % इमं धर्मं समाचरेत् ॥ Mn_10.101 ॥ सर्वतः प्रतिगृह्णीयाद् $ ब्राह्मणस् त्व् अनयं गतः & पवित्रं दुष्यती7त्य् एतद् % धर्मतो no7पपद्यते ॥ Mn_10.102 ॥ nÃ7ध्यापनाद् याजनाद् वा $ गर्हिताद् वा प्रतिग्रहात् & दोषो भवति विप्राणां % ज्वलना1म्बु-समा हि ते ॥ Mn_10.103 ॥ जीवितात्ययम् आपन्नो $ यो ऽन्नम् अत्ति ततस् ततः & आकाशम् इव पङ्केन % न स पापेन लिप्यते ॥ Mn_10.104 ॥ अजीगर्तः सुतं हन्तुम् $ उपासर्पद् बुभुक्षितः & न cÃ8लिप्यत पापेन % क्षुत्प्रतीकारम् आचरन् ॥ Mn_10.105 ॥ श्वमांसम् इच्छन् आर्तो ऽत्तुं $ धर्मा1धर्मविचक्षणः & प्राणानां परिरक्षार्थं % वामदेवो न लिप्तवान् ॥ Mn_10.106 ॥ भरद्वाजः क्षुधार्तस् तु $ स-पुत्रो विजने वने & बह्वीर् गाः प्रतिजग्राह % वृधोस् तक्ष्णो महातपाः ॥ Mn_10.107 ॥ क्षुधार्तश् cÃ7त्तुम् अभ्यागाद् $ विश्वामित्रः श्वजाघनीम् & चण्डालहस्ताद् आदाय % धर्मा1धर्मविचक्षणः ॥ Mn_10.108 ॥ प्रतिग्रहाद् याजनाद् वा $ तथै9vÃ7ध्यापनाद् अपि & प्रतिग्रहः प्रत्यवरः % प्रेत्य विप्रस्य गर्हितः ॥ Mn_10.109 ॥ याजना1ध्यापने नित्यं $ क्रियेते संस्कृता3त्मनाम् & प्रतिग्रहस् तु क्रियते % शूद्राद् अप्य् अन्त्य-जन्मनः ॥ Mn_10.110 ॥ जप-होमैर् अपैत्य् एनो $ याजना1ध्यापनैः कृतम् & प्रतिग्रहनिमित्तं तु % त्यागेन तपसइ9व च ॥ Mn_10.111 ॥ शिलो1ञ्छम् अप्य् आददीत $ विप्रो ऽजीवन् यतस् ततः & प्रतिग्रहाच् छिलः श्रेयांस् % ततो ऽप्य् उञ्छः प्रशस्यते ॥ Mn_10.112 ॥ सीदद्भिः कुप्यम् इच्छद्भिर् $ धने वा पृथिवीपतिः [M: धनं वा] & याच्यः स्यात् स्नातकैर् विप्रैर् % अदित्संस् त्यागम् अर्हति ॥ Mn_10.113 ॥ अकृतं च कृतात् क्षेत्राद् $ गौर् अजाविकम् एव च & हिरण्यं धान्यम् अन्नं च % पूर्वं पूर्वम् अदोषवत् ॥ Mn_10.114 ॥ सप्त वित्तागमा धर्म्या $ दायो लाभः क्रयो जयः & प्रयोगः कर्मयोगश् च % सत्प्रतिग्रह एव च ॥ Mn_10.115 ॥ विद्या शिल्पं भृतिः सेवा $ गोरक्ष्यं विपणिः कृषिः & धृतिर् भैक्षं कुसीदं च % दश जीवनहेतवः ॥ Mn_10.116 ॥ ब्राह्मणः क्षत्रियो vÃ9पि $ वृद्धिं nai7व प्रयोजयेत् & कामं तु खलु धर्मार्थं % दद्यात् पापीयसे ऽल्पिकाम् ॥ Mn_10.117 ॥ चतुर्थम् आददानो ऽपि $ क्षत्रियो भागम् आपदि & प्रजा रक्षन् परं शक्त्या % किल्बिषात् प्रतिमुच्यते ॥ Mn_10.118 ॥ स्वधर्मो विजयस् तस्य $ nÃ8हवे स्यात् पराङ्-मुखः & शस्त्रेण वैश्यान् रक्षित्वा % धर्म्यम् आहारयेद् बलिम् [M: वैश्याद् रक्षित्वा] ॥ Mn_10.119 ॥ धान्ये ऽष्टमं विशां शुल्कं $ विंशं कार्षापणा1वरम् & कर्मो1पकरणाः शूद्राः % कारवः शिल्पिनस् तथा ॥ Mn_10.120 ॥ शूद्रस् तु वृत्तिम् आकाङ्क्षन् $ क्षत्रम् आराधयेद् यदि [M: आराधयेद् इति] & धनिनं vÃ9प्य् उपाराध्य % वैश्यं शूद्रो जिजीविषेत् ॥ Mn_10.121 ॥ स्वर्गार्थम् उभयार्थं वा $ विप्रान् आराधयेत् तु सः & जातब्राह्मण-शब्दस्य % सा ह्य् अस्य कृतकृत्यता ॥ Mn_10.122 ॥ विप्रसेवै9व शूद्रस्य $ विशिष्टं कर्म कीर्त्यते & यद् अतो ऽन्यद् धि कुरुते % तद् भवत्य् अस्य निष्फलम् ॥ Mn_10.123 ॥ प्रकल्प्या तस्य तैर् वृत्तिः $ स्वकुटुम्बाद् यथार्हतः & शक्तिं cÃ7वेक्ष्य दाक्ष्यं च % भृत्यानां च परिग्रहम् ॥ Mn_10.124 ॥ उच्छिष्टम् अन्नं दातव्यं $ जीर्णानि वसनानि च & पुलाकाश् cai7व धान्यानां % जीर्णाश् cai7व परिच्छदाः ॥ Mn_10.125 ॥ न शूद्रे पातकं किं चिन् $ न च संस्कारम् अर्हति & nÃ7syÃ7धिकारो धर्मे ऽस्ति % न धर्मात् प्रतिषेधनम् ॥ Mn_10.126 ॥ धर्मे1प्सवस् तु धर्मज्ञाः $ सतां वृत्तम् अनुष्ठिताः [M: सतां धर्मम्] & मन्त्रवर्ज्यं न दुष्यन्ति % प्रशंसां प्राप्नुवन्ति च [M: मन्त्रवर्जं] ॥ Mn_10.127 ॥ यथा यथा हि सद्वृत्तम् $ आतिष्ठत्य् अनसूयकः & तथा तथे9मं cÃ7मुं च % लोकं प्राप्नोत्य् अनिन्दितः ॥ Mn_10.128 ॥ शक्तेना7पि हि शूद्रेण $ न कार्यो धनसंचयः & शूद्रो हि धनम् आसाद्य % ब्राह्मणान् एव बाधते ॥ Mn_10.129 ॥ एते चतुर्णां वर्णानाम् $ आपद्धर्माः प्रकीर्तिताः & यान् सम्यग् अनुतिष्ठन्तो % व्रजन्ति परमं गतिम् ॥ Mn_10.130 ॥ एष धर्मविधिः कृत्स्नश् $ चातुर्वर्ण्यस्य कीर्तितः & अतः परं प्रवक्ष्यामि % प्रायश्चित्तविधिं शुभम् ॥ Mn_10.131 ॥ सान्तानिकं यक्ष्यमाणम् $ अध्वगं सार्ववेदसम् & गुर्व्-अर्थं पितृ-मात्र्-अर्थं % स्वाध्यायार्थ्य् उपतापिनः ॥ Mn_11.1 ॥ न वै तान् स्नातकान् विद्याद् $ ब्राह्मणान् धर्मभिक्षुकान् & निःस्वेभ्यो देयम् एतेभ्यो % दानं विद्याविशेषतः ॥ Mn_11.2 ॥ एतेभ्यो हि द्विजाग्र्येभ्यो $ देयम् अन्नं स-दक्षिणम् & इतरेभ्यो बहिर्वेदि % कृतान्नं देयम् उच्यते ॥ Mn_11.3 ॥ सर्वरत्नानि राजा तु $ यथार्हं प्रतिपादयेत् & ब्राह्मणान् वेदविदुषो % यज्ञार्थं cai7व दक्षिणाम् ॥ Mn_11.4 ॥ कृत-दारो ऽपरान् दारान् $ भिक्षित्वा यो ऽधिगच्छति & रति-मात्रं फलं तस्य % द्रव्यदातुस् तु संततिः ॥ Mn_11.5 ॥ धनानि तु यथाशक्ति $ विप्रेषु प्रतिपादयेत् [not in M] & vedavitsu विविक्तेषु % प्रेत्य स्वर्गं समश्नुते [not in M] ॥ Mn_11.6 // yasya त्रैवार्षिकं भक्तं $ पर्याप्तं भृत्यवृत्तये & अधिकं vÃ9पि विद्येत % स सोमं पातुम् अर्हति ॥ Mn_11.7[06M] // अतः स्वल्पीयसि द्रव्ये $ यः सोमं पिबति द्विजः & स पीतसोम-पूर्वो ऽपि % न तस्या8प्नोति तत्फलम् ॥ Mn_11.8[07M] // शक्तः परजने दाता $ स्वजने दुःखजीविनि & मध्व्-आपातो विषा3स्वादः % स धर्म-प्रतिरूपकः ॥ Mn_11.9[08M] // भृत्यानाम् उपरोधेन $ यत् करोत्य् और्ध्वदेहिकम् & तद् भवत्य् असुखो1दर्कं % जीवतश् च मृतस्य च ॥ Mn_11.10[09M] // यज्ञश् चेत् प्रतिरुद्धः स्याद् $ एकेना7ङ्गेन यज्वनः & ब्राह्मणस्य विशेषेन % धार्मिके सति राजनि ॥ Mn_11.11[10M] // यो वैश्यः स्याद् बहुपशुर् $ हीन-क्रतुर् असोमपः & कुटुम्बात् तस्य तद् द्रव्यम् % आहरेद् यज्ञसिद्धये ॥ Mn_11.12[11M] // आहरेत् त्रीणि वा द्वे वा $ कामं शूद्रस्य वेश्मनः & न हि शूद्रस्य यज्ञेषु % कश् चिद् अस्ति परिग्रहः ॥ Mn_11.13[12M] // यो ऽनाहिता1ग्निः शतगुर् $ अयज्वा च सहस्रगुः [K:अयज्ञश्] & तयोर् अपि कुटुम्बाभ्याम् % आहरेद् अविचारयन् ॥ Mn_11.14[13M] // आदान-नित्याच् cÃ8दातुर् $ आहरेद् अप्रयच्छतः & तथा यशो ऽस्य प्रथते % धर्मश् cai7व प्रवर्धते ॥ Mn_11.15[14M] // तथाऐ7व सप्तमे भक्ते $ भक्तानि षड् अनश्नता & अश्वस्तनविधानेन % हर्तव्यं हीन-कर्मणः ॥ Mn_11.16[15M] // खलात् क्षेत्राद् अगाराद् वा $ यतो vÃ9प्य् उपलभ्यते & आख्यातव्यं तु तत् तस्मै % पृच्छते यदि पृच्छति ॥ Mn_11.17[16M] // ब्राह्मणस्वं न हर्तव्यं $ क्षत्रियेण कदा चन & दस्यु-निष्क्रिययोस् तु स्वम् % अजीवन् हर्तुम् अर्हति ॥ Mn_11.18[17M] // यो ऽसाधुभ्यो ऽर्थम् आदाय $ साधुभ्यः संप्रयच्छति & स कृत्वा प्लवम् आत्मानं % संतारयति ताव् उभौ ॥ Mn_11.19[18M] // यद् धनं यज्ञशीलानां $ देवस्वं तद् विदुर् बुधाः & अयज्वनां तु यद् वित्तम् % आसुरस्वं तद् उच्यते ॥ Mn_11.20[19M] // न तस्मिन् धारयेद् दण्डं $ धार्मिकः पृथिवीपतिः & क्षत्रियस्य हि बालिश्याद् % ब्राह्मणः सीदति क्षुधा ॥ Mn_11.21[20M] // तस्य भृत्यजनं ज्ञात्वा $ स्वकुटुम्बान् महीपतिः & श्रुत-शीले च विज्ञाय % वृत्तिं धर्म्यां प्रकल्पयेत् ॥ Mn_11.22[21M] // कल्पयित्वा9स्य वृत्तिं च $ रक्षेद् एनं समन्ततः & राजा हि धर्मषड्भागं % तस्मात् प्राप्नोति रक्षितात् ॥ Mn_11.23[22M] // न यज्ञार्थं धनं शूद्राद् $ विप्रो भिक्षेत कर्हि चित् & यजमानो हि भिक्षित्वा % चण्डालः प्रेत्य जायते ॥ Mn_11.24[23M] // याज्ञार्थम् अर्थं भिक्षित्वा $ यो न सर्वं प्रयच्छति & स याति भासतां विप्रः % काकतां वा शतं समाः ॥ Mn_11.25[24M] // देवस्वं ब्राह्मणस्वं वा $ लोभेनो7पहिनस्ति यः & स पापा3त्मा परे लोके % गृध्रो1च्छिष्टेन जीवति ॥ Mn_11.26[25M] // इष्टिं वैश्वानरीं नित्यं $ निर्वपेद् अब्दपर्यये & कॢप्तानां पशु-सोमानां % निष्कृत्यर्थम् असंभवे ॥ Mn_11.27[26M] // आपत्कल्पेन यो धर्मं $ कुरुते ऽनापदि द्विजः & स nÃ8प्नोति फलं तस्य % परत्रे7ति विचारितम् ॥ Mn_11.28[27M] // विश्वैश् च देवैः साध्यैश् च $ ब्राह्मणैश् च महर्षिभिः & आपत्सु मरणाद् भीतैर् % विधेः प्रतिनिधिः कृतः ॥ Mn_11.29[28M] // प्रभुः प्रथमकल्पस्य $ यो ऽनुकल्पेन वर्तते & न सांपरायिकं tasya % dur-mater vidyate phalam // Mn_11.30[29M] // na ब्राह्मणो वेदयेत $ किं चिद् राजनि धर्मवित् & स्ववीर्येणै7व tä शिष्यान् % मानवान् अपकारिणः ॥ Mn_11.31[30M] // स्ववीर्याद् राजवीर्याच् च $ स्ववीर्यं बलवत्तरम् & तस्मात् स्वेनै7व वीर्येण % निगृह्णीयाद् अरीन् द्विजः ॥ Mn_11.32[31M] // श्रुतीर् अथर्वाङ्गिरसीः $ कुर्याद् इत्य् अविचारयन् & वाक्शस्त्रं वै ब्राह्मणस्य % तेन हन्याद् अरीन् द्विजः ॥ Mn_11.33[32M] // क्षत्रियो बाहुवीर्येण $ तरेद् आपदम् आत्मनः & धनेन वैश्य-शूद्रौ तु % जप-होमैर् द्विजोत्तमः ॥ Mn_11.34[33M] // विधाता शासिता वक्ता $ मैत्रो ब्राह्मण उच्यते & तस्मै nÃ7कुशलं ब्रूयान् % न शुष्कां गिरम् ईरयेत् ॥ Mn_11.35[34M] // न वै कन्या न युवतिर् $ nÃ7ल्प-विद्यो न बालिशः & होता स्याद् अग्निहोत्रस्य % nÃ8र्तो nÃ7संस्कृतस् तथा ॥ Mn_11.36[35M] // नरके हि पतन्त्य् एते $ जुह्वन्तः स च यस्य तत् [M: जुह्वतः] & तस्माद् वैतानकुशलो % होता स्याद् वेदपारगः ॥ Mn_11.37[36M] // प्राजापत्यम् अदत्त्वा9श्वम् $ अग्न्याधेयस्य दक्षिणाम् & अनाहिताग्निर् भवति % ब्राह्मणो विभवे सति ॥ Mn_11.38[37M] // पुण्यान्य् अन्यानि कुर्वीत $ श्रद्दधानो जिते1न्द्रियः & न त्व् अल्प-दक्षिणैर् यज्ञैर् % यजेते7ह कथं चन ॥ Mn_11.39[38M] // इन्द्रियाणि यशः स्वर्गम् $ आयुः कीर्तिं प्रजाः पशून् & हन्त्य् अल्प-दक्षिणो यज्ञस् % तस्मान् nÃ7ल्प-धनो यजेत् ॥ Mn_11.40[39M] // अग्निहोत्र्य् अपविध्या7ग्नीन् $ ब्राह्मणः कामकारतः & चान्द्रायणं चरेन् मासं % वीरहत्यासमं हि तत् ॥ Mn_11.41[40M] // ये शूद्राद् अधिगम्या7र्थम् $ अग्निहोत्रम् उपासते & ऋत्विजस् ते हि शूद्राणां % ब्रह्मवादिषु गर्हिताः ॥ Mn_11.42[41M] // तेषां सततम् अज्ञानां $ वृषलाग्न्युपसेविनाम् & पदा मस्तकम् आक्रम्य % दाता दुर्गाणि संतरेत् ॥ Mn_11.43[42M] // अकुर्वन् विहितं कर्म $ निन्दितं च समाचरन् & प्रसक्तश् ce7न्द्रियार्थेषु % प्रायश्चित्तीयते नरः [M: प्रसज्जन् इन्द्रियार्थेषु] ॥ Mn_11.44[43M] // अकामतः कृते पापे $ प्रायश्चित्तं विदुर् बुधाः & कामकारकृते ऽप्य् आहुर् % एके श्रुतिनिदर्शनात् ॥ Mn_11.45[44M] // अकामतः कृतं पापं $ वेदाभ्यासेन शुध्यति & कामतस् तु कृतं मोहात् % प्रायश्चित्तैः पृथग्विधैः ॥ Mn_11.46[45M] // प्रायश्चित्तीयतां प्राप्य $ दैवात् पूर्वकृतेन वा & न संसर्गं व्रजेत् सद्भिः % प्रायश्चित्ते ऽकृते द्विजः ॥ Mn_11.47[46M] // इह दुश्चरितैः के चित् $ के चित् पूर्वकृतैस् तथा & प्राप्नुवन्ति दुर्-आत्मानो % नरा रूपविपर्ययम् ॥ Mn_11.48[47M] // सुवर्णचौरः कौनख्यं $ सुरापः श्यावदन्तताम् & ब्रह्महा क्षयरोगित्वं % दौश्चर्म्यं गुरुतल्पगः ॥ Mn_11.49[48M] // पिशुनः पौतिनासिक्यं $ सूचकः पूतिवक्त्रताम् & धान्यचौरो ऽङ्गहीनत्वम् % आतिरैक्यं तु मिश्रकः ॥ Mn_11.50[49M] // अन्नहर्ता0मयावित्वं $ मौक्यं वागपहारकः & वस्त्रापहारकः श्वैत्र्यं % पङ्गुताम् अश्वहारकः ॥ Mn_11.51[50M] // एवं कर्मविशेषेण $ जायन्ते सद्विगर्हिताः & जड-मूका1न्ध-बधिरा % विकृता3कृतयस् तथा ॥ Mn_11.52[51M] // चरितव्यम् अतो नित्यं $ प्रायश्चित्तं विशुद्धये & निन्द्यैर् हि लक्षणैर् युक्ता % जायन्ते ऽनिष्कृतै1नसः ॥ Mn_11.53[52M] // ब्रह्महत्या सुरापानं $ स्तेयं गुर्वङ्गनागमः & महान्ति पातकान्य् आहुः % संसर्गश् cÃ7पि तैः सह ॥ Mn_11.54[53M] // अनृतं च समुत्कर्षे $ राजगामि च पैशुनम् & गुरोश् चालीक-निर्बन्धः % समानि ब्रह्महत्यया ॥ Mn_11.55[54M] // ब्रह्मो1ज्झता वेदनिन्दा $ कौटसाक्ष्यं सुहृद्वधः & गर्हिता1नाद्ययोर् जग्धिः % सुरापानसमानि ष ॥ Mn_11.56[55M] // निक्षेपस्या7पहरणं $ नरा1श्व-रजतस्य च & भूमि-वज्र-मणीनां च % रुक्मस्तेयसमं स्मृतम् ॥ Mn_11.57[56M] // रेतःसेकः स्वयोनीषु $ कुमारीष्व् अन्त्यजासु च & सख्युः पुत्रस्य च स्त्रीषु % गुरुतल्पसमं विदुः ॥ Mn_11.58[57M] // गोवधो ऽयाज्य-संयाज्यं $ पारदार्या3त्मविक्रयः & गुरु-मातृ-पितृ-त्यागः % स्वाध्याया1ग्न्योः सुतस्य च ॥ Mn_11.59[58M] // परिवित्तिता9नुजे 'nƬhe $ परिवेदनम् एव च & तयोर् दानं च कन्यायास् % तयोर् एव च याजनम् ॥ Mn_11.60[59M] // कन्याया दूषणं cai7व $ वार्धुष्यं व्रतलोपनम् & तडागा3राम-दाराणाम् % अपत्यस्य च विक्रयः ॥ Mn_11.61[60M] // व्रात्यता बान्धवत्यागो $ भृत्याध्यापनम् एव च & भृत्या cÃ7ध्ययनादानम् % अपण्यानां च विक्रयः [M: भृताच् cÃ7ध्ययनादानम्] ॥ Mn_11.62[61M] // सर्वाकारेष्व् अधीकारो $ महायन्त्रप्रवर्तनम् & हिंसौ9षधीनां stry-आजीवो % 'भिचारो मूलकर्म च ॥ Mn_11.63[62M] // इन्धनार्थम् अशुष्काणां $ द्रुमाणाम् अवपातनम् & आत्मार्थं च क्रियारम्भो % निन्दितान्नादनं तथा ॥ Mn_11.64[63M] // अनाहिताग्निता स्तेयम् $ ऋणानाम् अनपक्रिया & असच्-chëÂrÃdhigamanaæ % कौशीलव्यस्य च क्रिया ॥ Mn_11.65[64M] // धान्य-कुप्य-पशुस्तेयं $ मद्यपस्त्रीनिषेवणम् & स्त्री-शूद्र-विट्-क्षत्रवधो % नास्तिक्यं co7पपातकम् ॥ Mn_11.66[65M] // ब्राह्मणस्य रुजः कृत्वा $ घ्रातिर् अघ्रेय-मद्ययोः [M: रुजःकृत्यं] & जैह्म्यं च मैथुनं पुंसि % जातिभ्रंशकरं स्मृतम् ॥ Mn_11.67[66M] // खरा1Óvo1ष्ट्र-मृगे1भानाम् $ ajÃ3विकवधस् तथा & संकरीकरणं ज्ञेयं % मीना1हि-महिषस्य च ॥ Mn_11.68[67M] // निन्दितेभ्यो धनादानं $ वाणिज्यं शूद्रसेवनम् & अपात्रीकरणं ज्ञेयम् % असत्यस्य च bhëaïam ॥ Mn_11.69[68M] // कृमि-कीट-वयो-हत्या $ मद्यानुगतभोजनम् & फलै1धः-कुसुम-स्तेयम् % अधैर्यं च मलावहम् ॥ Mn_11.70[69M] // एतान्य् एनांसि सर्वाणि $ यथो2क्तानि पृथक् पृथक् & यैर् यैर् व्रतैर् अपोह्यन्ते % तानि सम्यङ् निबोधत ॥ Mn_11.71[70M] // ब्रह्महा द्वादश समाः $ कुटीं कृत्वा वने वसेत् & भैक्षाश्य् आत्मविशुद्ध्यर्थं % कृत्वा शवशिरो ध्वजम् ॥ Mn_11.72[71M] // लक्ष्यं शस्त्रभृतां वा स्याद् $ विदुषाम् इच्छया0त्मनः & प्रास्येद् आत्मानम् अग्नौ वा % समिद्धे त्रिर् अवाक्-शिराः ॥ Mn_11.73[72M] // यजेत vÃ9श्वमेधेन $ स्वर्जिता गोसवेन वा & अभिजिद्-विश्वजिद्भ्यां वा % त्रिवृता9ग्निष्टुता9पि वा ॥ Mn_11.74[73M] // जपन् vÃ9न्यतमं वेदं $ योजनानां शतं व्रजेत् & ब्रह्महत्यापनोदाय % मितभुङ् नियते1न्द्रियः ॥ Mn_11.75[74M] // सर्वस्वं वेदविदुषे $ ब्राह्मणायो7पपादयेत् & धनं हि जीवनाया7लं % गृहं वा स-परिच्छदम् ॥ Mn_11.76[75M] // हविष्यभुग् vÃ9नुसरेत् $ प्रतिस्रोतः सरस्वतीम् & जपेद् वा नियता3हारस् % त्रिर् वै वेदस्य संहिताम् ॥ Mn_11.77[76M] // कृत-वापनो निवसेद् $ ग्रामान्ते गोव्रजे ऽपि वा & आश्रमे वृक्षमूले वा % गो-ब्राह्मणहिते रतः ॥ Mn_11.78[77M] // ब्राह्मणार्थे गवार्थे वा $ सद्यः प्राणान् परित्यजेत् [M: संयक् प्राणान्] & मुच्यते ब्रह्महत्याया % गोप्ता गोर् ब्राह्मणस्य च ॥ Mn_11.79[78M] // त्रिवारं प्रतिरोद्धा वा $ सर्वस्वम् अवजित्य वा [M: त्र्यवरं] & विप्रस्य तन्निमित्ते वा % प्राणालाभे विमुच्यते [M: प्राणालाभे ऽपि मुच्यते] ॥ Mn_11.80[79M] // एवं दृढ-व्रतो नित्यं $ ब्रह्मचारी समाहितः & समाप्ते द्वादशे वर्षे % ब्रह्महत्यां व्यपोहति ॥ Mn_11.81[80M] // शिष्ट्वा वा भूमिदेवानां $ नरदेवसमागमे & स्वम् एनो ऽवभृथस्नातो % हयमेधे विमुच्यते ॥ Mn_11.82[81M] // धर्मस्य ब्राह्मणो मूलम् $ अग्रं राजन्य उच्यते & तस्मात् समागमे तेषाम् % एनो विख्याप्य शुध्यति ॥ Mn_11.83[82M] // ब्रह्मणः संभवेनै7व $ देवानाम् अपि दैवतम् & प्रमाणं cai7व लोकस्य % ब्रह्मात्रै7व हि कारणम् ॥ Mn_11.84[83M] // तेषां वेदविदो ब्रूयुस् $ त्रयो ऽप्य् एनः सुनिष्कृतिम् & सा तेषां पावनाय स्यात् % पवित्रा विदुषां हि वाक् [M: पवित्रं] ॥ Mn_11.85[84M] // अतो ऽन्यतमम् आस्थाय $ विधिं विप्रः समाहितः & ब्रह्महत्याकृतं पापं % व्यपोहत्य् आत्मवत्तया ॥ Mn_11.86[85M] // हत्वा गर्भम् अविज्ञातम् $ एतद् एव व्रतं चरेत् & राजन्य-वैश्यौ ce8जानाव् % आत्रेयीम् एव च स्त्रियम् ॥ Mn_11.87[86M] // उक्त्वा cai7vÃ7नृतं साक्ष्ये $ प्रतिरुध्य गुरुं तथा [M: प्रतिरभ्य] & अपहृत्य च निःक्षेपं % कृत्वा च स्त्री-सुहृद्-वधम् [M: निक्षेपं] ॥ Mn_11.88[87M] // इयं विशुद्धिर् उदिता $ प्रमाप्या7कामतो द्विजम् & कामतो ब्राह्मणवधे % निष्कृतिर् न विधीयते ॥ Mn_11.89[88M] // सुरां पीत्वा द्विजो मोहाद् $ अग्नि-वर्णां सुरां पिबेत् & तया स काये निर्दग्धे % मुच्यते किल्बिषात् ततः ॥ Mn_11.90[89M] // गोमूत्रम् अग्नि-वर्णं वा $ पिबेद् उदकम् एव वा & पयो घृतं vÃ0 मरणाद् % गोशकृद्रसम् एव वा ॥ Mn_11.91[90M] // कणान् वा भक्षयेद् अब्दं $ पिण्याकं वा सकृन् निशि & सुरापानापनुत्त्यर्थं % वालवासा जटी ध्वजी ॥ Mn_11.92[91M] // सुरा वै मलम् अन्नानां $ पाप्मा च मलम् उच्यते & तस्माद् ब्राह्मण-राजन्यौ % वैश्यश् च न सुरां पिबेत् ॥ Mn_11.93[92M] // गौडी पैष्टी च माध्वी च $ विज्ञेया त्रिविधा सुरा & यथै9vai7का तथा सर्वा % न पातव्या द्विजोत्तमैः ॥ Mn_11.94[93M] // यक्ष-रक्षः-पिशाचा1न्नं $ मद्यं मांसं सुरासवम् & तद् ब्राह्मणेन nÃ7त्तव्यं % देवानाम् अश्नता हविः ॥ Mn_11.95[94M] // अमेध्ये वा पतेन् मत्तो $ वैदिकं vÃ9प्य् उदाहरेत् & अकार्यम् अन्यत् कुर्याद् वा % ब्राह्मणो मदमोहितः ॥ Mn_11.96[95M] // यस्य कायगतं ब्रह्म $ मद्येना8प्लाव्यते सकृत् & तस्य व्यपैति ब्राह्मण्यं % शूद्रत्वं च स गच्छति ॥ Mn_11.97[96M] // एषा विचित्राभिहिता $ सुरापानस्य निष्कृतिः & अत ऊर्ध्वं प्रवक्ष्यामि % सुवर्णस्तेयनिष्कृतिम् ॥ Mn_11.98[97M] // सुवर्णस्तेयकृद् विप्रो $ राजानम् अभिगम्य तु & स्वकर्म ख्यापयन् ब्रूयान् % मां भवान् अनुशास्त्व् इति ॥ Mn_11.99[98M] // गृहीत्वा मुसलं राजा $ सकृद् धन्यात् तु तं स्वयम् & वधेन शुध्यति स्तेनो % ब्राह्मणस् तपसइ9व तु ॥ Mn_11.100[99M] // तपसापनुनुत्सुस् तु $ सुवर्णस्तेयजं मलम् & चीरवासा द्विजो ऽरण्ये % चरेद् ब्रह्महणो व्रतम् ॥ Mn_11.101[100M] // एतैर् व्रतैर् अपोहेत $ पापं स्तेयकृतं द्विजः & गुरुस्त्रीगमनी9यं तु % व्रतैर् एभिर् अपानुदेत् ॥ Mn_11.102[101M] // गुरुतल्प्य् abhibhëyai7नस् $ तप्ते स्वप्याद् अयोमये [M: तल्पे स्वप्याद्] & सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् % मृत्युना स विशुध्यति [M: vÃ0श्लिष्येन्] ॥ Mn_11.103[102M] // स्वयं वा शिष्ण-वृषणाव् $ उत्कृत्या8धाय cÃ7ञ्जलौ & नैरृतीं दिशम् आतिष्ठेद् % आ निपाताद् अजिह्मगः ॥ Mn_11.104[103M] // खट्वाङ्गी चीर-वासा वा $ श्मश्रुलो विजने वने & प्राजापत्यं चरेत् कृच्छ्रम् % अब्दम् एकं समाहितः ॥ Mn_11.105[104M] // चान्द्रायणं वा त्रीन् मासान् $ अभ्यस्येन् नियते1न्द्रियः & हविष्येण यवाग्वा वा % गुरुतल्पापनुत्तये ॥ Mn_11.106[105M] // एतैर् व्रतैर् अपोहेयुर् $ महापातकिनो मलम् & उपपातकिनस् त्व् एवम् % एभिर् नानाविधैर् व्रतैः ॥ Mn_11.107[106M] // उपपातकसंयुक्तो $ गोघ्नो मासं यवान् पिबेत् & कृत-वापो वसेद् गोष्ठे % चर्मणा तेन संवृतः ॥ Mn_11.108[107M] // चतुर्थकालम् अश्नीयाद् $ अक्षार-लवणं मितम् & गोमूत्रेणा8चरेत् स्नानं % द्वौ मासौ नियते1न्द्रियः ॥ Mn_11.109[108M] // दिवा9नुगच्छेद् गास् तास् तु $ तिष्ठन्न् ऊर्ध्वं रजः पिबेत् & शुश्रूषित्वा नमस्कृत्य % रात्रौ वीरासनं वसेत् [M: वीरासनो] ॥ Mn_11.110[109M] // तिष्ठन्तीष्व् अनुतिष्ठेत् तु $ व्रजन्तीष्व् अप्य् अनुव्रजेत् & आसीनासु तथा0सीनो % नियतो वीत-मत्सरः ॥ Mn_11.111[110M] // आतुराम् अभिशस्तां वा $ चौर-व्याघ्रादिभिर् भयैः & पतितां पङ्कलग्नं वा % सर्वो1पायैर् विमोचयेत् [K:सर्वप्राणैर्] ॥ Mn_11.112[111M] // उष्णे वर्षति शीते वा $ मारुते वाति वा भृशम् & न कुर्वीता8त्मनस् त्राणं % गोर् अकृत्वा तु शक्तितः ॥ Mn_11.113[112M] // आत्मनो यदि vÃ9न्येषां $ गृहे क्षेत्रे ऽथ वा खले & भक्षयन्तीं न कथयेत् % पिबन्तं cai7व वत्सकम् ॥ Mn_11.114[113M] // अनेन विधिना यस् तु $ गोघ्नो गाम् अनुगच्छति & स गोहत्याकृतं पापं % त्रिभिर् मासैर् व्यपोहति ॥ Mn_11.115[114M] // वृषभै1कादशा गाश् च $ दद्यात् सुचरित-व्रतः & अविद्यमाने सर्वस्वं % वेदविद्भ्यो निवेदयेत् ॥ Mn_11.116[115M] // एतद् एव व्रतं कुर्युर् $ उपपातकिनो द्विजाः & अवकीर्णिवर्ज्यं शुद्ध्यर्थं % चान्द्रायणम् अथा7पि वा [M: अवकीर्णिवर्जं] ॥ Mn_11.117[116M] // अवकीर्णी तु काणेन $ गर्दभेन चतुष्पथे & पाकयज्ञविधानेन % यजेत निरृतिं निशि ॥ Mn_11.118[117M] // हुत्वा9ग्नौ विधिवद् धोमान् $ अन्ततश् च समे7त्य् ऋचा & वाते1न्द्र-गुरु-वह्नीनां % जुहुयात् सर्पिषा0हुतीः ॥ Mn_11.119[118M] // कामतो रेतसः सेकं $ व्रतस्थस्य द्विजन्मनः & अतिक्रमं व्रतस्या8हुर् % धर्मज्ञा ब्रह्मवादिनः ॥ Mn_11.120[119M] // मारुतं पुरुहूतं च $ गुरुं पावकम् एव च & चतुरो व्रतिनो ऽभ्येति % ब्राह्मं तेजो ऽवकीर्णिनः ॥ Mn_11.121[120M] // एतस्मिन्न् एनसि प्राप्ते $ वसित्वा गर्दभाजिनम् & सप्तागारांश् चरेद् भैक्षं % स्वकर्म परिकीर्तयन् ॥ Mn_11.122[121M] // तेभ्यो लब्धेन भैक्षेण $ वर्तयन्न् एककालिकम् & उपस्पृशंस् त्रिषवणं त्व् % अब्देन स विशुध्यति [M: त्रिषवणम् अब्देन] ॥ Mn_11.123[122M] // जातिभ्रंशकरं कर्म $ कृत्वा9न्यतमम् इच्छया & चरेत् सांतपनं कृच्छ्रं % प्राजापत्यम् अनिच्छया ॥ Mn_11.124[123M] // संकरा1पात्रकृत्यासु $ मासं शोधनम् ऐन्दवम् [M: ऐन्दवः] & मलिनीकरणीयेषु % तप्तः स्याद् यावकैस् त्र्यहम् ॥ Mn_11.125[124M] // तुरीयो ब्रह्महत्यायाः $ क्षत्रियस्य वधे स्मृतः & वैश्ये ऽष्टमांशो वृत्तस्थे % शूद्रे ज्ञेयस् तु षोडशः ॥ Mn_11.126[125M] // अकामतस् तु राजन्यं $ विनिपात्य द्विजोत्तमः & वृषभै1कसहस्रा गा % दद्यात् सुचरित-व्रतः ॥ Mn_11.127[126M] // त्र्यब्दं चरेद् वा नियतो $ जटी ब्रह्महणो व्रतम् & वसन् दूरतरे ग्रामाद् % वृक्षमूल-निकेतनः ॥ Mn_11.128[127M] // एतद् एव चरेद् अब्दं $ प्रायश्चित्तं द्विजोत्तमः & प्रमाप्य वैश्यं वृत्तस्थं % दद्याच् cai7कशतं गवाम् [M: दद्याद् vai9कशतं] ॥ Mn_11.129[128M] // एतद् एव व्रतं कृत्स्नं $ «aïmÃsä शूद्रहा चरेत् & वृषभै1कादशा vÃ9पि % दद्याद् विप्राय गाः सिताः ॥ Mn_11.130[129M] // मार्जार-नकुलौ हत्वा $ cëaæ मण्डूकम् एव च & श्व-गोधो2लूक-काकांश् च % शूद्रहत्याव्रतं चरेत् ॥ Mn_11.131[130M] // पयः पिबेत् त्रिरात्रं वा $ योजनं vÃ9ध्वनो व्रजेत् & उपस्पृशेत् स्रवन्त्यां वा % सूक्तं vÃ9b-दैवतं जपेत् ॥ Mn_11.132[131M] // अभ्रिं कार्ष्णायसीं दद्यात् $ सर्पं हत्वा द्विजोत्तमः & पलालभारकं षण्ढे % सइसकं cai7kamëakam ॥ Mn_11.133[132M] // घृतकुम्भं वराहे तु $ तिलद्रोणं तु तित्तिरौ & शुके द्विहायनं वत्सं % क्रौञ्चं हत्वा त्रिहायनम् ॥ Mn_11.134[133M] // हत्वा हंसं बलाकां च $ बकं बर्हिणम् एव च & वानरं श्येन-भासौ च % स्पर्शयेद् ब्राह्मणाय गाम् ॥ Mn_11.135[134M] // वासो दद्याद् धयं हत्वा $ पञ्च नीलान् वृषान् गजम् & अज-मेषाव् अनड्वाहं % खरं हत्वै9कहायनम् ॥ Mn_11.136[135M] // क्रव्यादांस् तु मृगान् हत्वा $ धेनुं दद्यात् पयस्विनीम् & अक्रव्यादान् वत्सतरीम् % उष्ट्रं हत्वा तु कृष्णलम् ॥ Mn_11.137[136M] // जीन-कार्मुक-बस्ता1वीन् $ पृथग् दद्याद् विशुद्धये & चतुर्णाम् अपि वर्णानां % नारीर् हत्वा9नवस्थिताः ॥ Mn_11.138[137M] // दानेन वधनिर्णेकं $ सर्पादीनाम् अशक्नुवन् & एकैकशश् चरेत् कृच्छ्रं % द्विजः पापापनुत्तये ॥ Mn_11.139[138M] // अस्थिमतां तु सत्त्वानां $ सहस्रस्य प्रमापणे & पूर्णे cÃ7नस्य् अनस्थ्नां तु % शूद्रहत्याव्रतं चरेत् ॥ Mn_11.140[139M] // किं चिद् एव तु विप्राय $ दद्याद् अस्थिमतां वधे & अनस्थ्नां cai7व हिंसायां % प्राणायामेन शुध्यति ॥ Mn_11.141[140M] // फलदानां तु वृक्षाणां $ छेदने जप्यम् ऋक्-शतम् & गुल्म-वल्ली-लतानां च % पुष्पितानां च वीरुधाम् ॥ Mn_11.142[141M] // अन्नाद्यजानां सत्त्वानां $ रसजानां च सर्वशः & फल-पुष्पो1द्भवानां च % घृतप्राशो विशोधनम् ॥ Mn_11.143[142M] // कृष्टजानाम् ओषधीनां $ जातानां च स्वयं वने & वृथालम्भे ऽनुगच्छेद् गां % दिनम् एकं पयो-व्रतः ॥ Mn_11.144[143M] // एतैर् व्रतैर् अपोह्यं स्याद् $ एनो हिंसा-समुद्भवम् & ज्ञाना1ज्ञानकृतं कृत्स्नं % शृणुता7नाद्यभक्षणे ॥ Mn_11.145[144M] // अज्ञानाद् वारुणीं पीत्वा $ संस्कारेणै7व शुध्यति & मतिपूर्वम् अनिर्देश्यं % प्राणान्तिकम् इति स्थितिः ॥ Mn_11.146[145M] // अपः सुराभाजनस्था $ मद्यभाण्डस्थितास् तथा & पञ्चरात्रं पिबेत् पीत्वा % शङ्खपुष्पीशृतं पयः ॥ Mn_11.147[146M] // स्पृष्ट्व दत्त्वा च मदिरां $ विधिवत् प्रतिगृह्य च & शूद्रो1च्छिष्टाश् च पीत्वा9पः % कुशवारि पिबेत् त्र्यहम् ॥ Mn_11.148[147M] // ब्राह्मणस् तु सुरापस्य $ गन्धम् आघ्राय सोमपः & प्राणान् अप्सु त्रिर् आयम्य % घृतं प्राश्य विशुध्यति ॥ Mn_11.149[148M] // अज्ञानात् प्राश्य विण्-मूत्रं $ सुरासंस्पृष्टम् एव च & पुनः संस्कारम् अर्हन्ति % त्रयो वर्णा द्विजातयः ॥ Mn_11.150[149M] // वपनं मेखला दण्डो $ भैक्षचर्या व्रतानि च [M: भैक्ष्यचर्या] & निवर्तन्ते द्विजातीनां % पुनःसंस्कारकर्मणि ॥ Mn_11.151[150M] // अभोज्यानां तु भुक्त्वा9न्नं $ स्त्री-शूद्रो1च्छिष्टम् एव च & जग्ध्वा मांसम् अभक्ष्यं च % सप्तरात्रं यवान् पिबेत् ॥ Mn_11.152[151M] // शुक्तानि च कषायांश् च $ पीत्वा मेध्यान्य् अपि द्विजः & तावद् भवत्य् अप्रयतो % यावत् तन् न व्रजत्य् अधः ॥ Mn_11.153[152M] // विड्वराह-खरो1ष्ट्राणां $ गोमायोः कपि-काकयोः & प्राश्य मूत्र-पुरीषाणि % द्विजश् चान्द्रायणं चरेत् ॥ Mn_11.154[153M] // शुष्काणि भुक्त्वा मांसानि $ भौमानि कवकानि च & अज्ञातं cai7व सूनास्थम् % एतद् एव व्रतं चरेत् ॥ Mn_11.155[154M] // क्रव्याद-सूकरो1ष्ट्राणां $ कुक्कुटानां च भक्षणे & नर-काक-खराणां च % तप्तकृच्छ्रं विशोधनम् ॥ Mn_11.156[155M] // मासिकान्नं तु यो ऽश्नीयाद् $ असमावर्तको द्विजः & स त्रीण्य् अहान्य् उपवसेद् % एकाहं co7दके वसेत् ॥ Mn_11.157[156M] // ब्रह्मचारी तु यो ऽश्नीयान् $ मधु मांसं कथं चन [M: व्रतचारी तु] & स कृत्वा प्राकृतं कृच्छ्रं % व्रतशेषं समापयेत् ॥ Mn_11.158[157M] // बिडाल-काका3khÆ1च्छिष्टं $ जग्ध्वा श्व-नकुलस्य च & केश-कीटावपन्नं च % पिबेद् ब्रह्मसुवर्चलाम् ॥ Mn_11.159[158M] // अभोज्यम् अन्नं nÃ7त्तव्यम् $ आत्मनः शुद्धिम् इच्छता & अज्ञानभुक्तं tÆ7त्तार्यं % शोध्यं vÃ9प्य् आशु शोधनैः ॥ Mn_11.160[159M] // एषो ऽनाद्या1दनस्यो7क्तो $ व्रतानां विविधो विधिः & स्तेयदोषापहर्तॄणां % व्रतानां श्रूयतां विधिः ॥ Mn_11.161[160M] // धान्या1न्न-धनचौर्याणि $ कृत्वा कामाद् द्विजोत्तमः & स्वजातीयगृहाद् एव % कृच्छ्राब्देन विशुध्यति ॥ Mn_11.162[161M] // मनुष्याणां तु हरणे $ स्त्रीणां क्षेत्र-गृहस्य च & कूप-वापीजलानां च % शुद्धिश् चान्द्रायणं स्मृतम् ॥ Mn_11.163[162M] // द्रव्याणाम् अल्प-साराणां $ स्तेयं कृत्वा9न्यवेश्मतः [M: कृत्वा9न्यवेश्मनि] & चरेत् सांतपनं कृच्छ्रं % तन् निर्यात्य् आत्मशुद्धये ॥ Mn_11.164[163M] // भक्ष्य-भोज्यापहरणे $ यान-शय्या4सनस्य च & पुष्प-मूल-फलानां च % पञ्चगव्यं विशोधनम् ॥ Mn_11.165[164M] // तृण-këÂha-द्रुमाणां च $ शुष्कान्नस्य गुडस्य च & चेल-चर्मा3मिषाणां च % त्रिरात्रं स्याद् अभोजनम् [M: चैल-चर्मा3मिक्षाणां] ॥ Mn_11.166[165M] // मणि-मुक्ता-प्रवालानां $ ताम्रस्य रजतस्य च & अयः-कांस्यो1पलानां च % द्वादशाहं कणान्नता ॥ Mn_11.167[166M] // कार्पास-कीटजो3र्णानां $ द्विशफै1कशफस्य च [M: द्वेशफै1कखुरस्य च] & पक्षि-गन्धौ1षधीनां च % रज्ज्वाश् cai7व त्र्यहं पयः ॥ Mn_11.168[167M] // एतैर् व्रतैर् अपोहेत $ पापं स्तेयकृतं द्विजः & अगम्यागमनीयं तु % व्रतैर् एभिर् अपानुदेत् ॥ Mn_11.169[168M] // गुरुतल्पव्रतं कुर्याद् $ रेतः सिक्त्वा स्वयोनिषु & सख्युः पुत्रस्य च स्त्रीषु % कुमारीष्व् अन्त्यजासु च ॥ Mn_11.170[169M] // पैतृस्वसेयीं भगिनीं $ स्वस्रीयां मातुर् एव च & मातुश् च भ्रातुस् तनयां % गत्वा चान्द्रायणं चरेत् [भ्रातुर् आप्तस्य गत्वा] ॥ Mn_11.171[170M] // एतास् तिस्रस् तु भार्यार्थे $ no7पयच्छेत् तु बुद्धिमान् & ज्ञातित्वेना7नुपेयास् ताः % पतति ह्य् उपयन्न् अधः ॥ Mn_11.172[171M] // अमानुषीषू पुरुष $ उदक्यायाम् अयोनिषु & रेतः सिक्त्वा जले cai7व % कृच्छ्रं सांतपनं चरेत् ॥ Mn_11.173[172M] // मैथुनं तु समासेव्य $ पुंसि योषिति वा द्विजः & गो-याने ऽप्सु दिवा cai7व % स-वासाः स्नानम् आचरेत् ॥ Mn_11.174[173M] // चण्डाला1न्त्यस्त्रियो गत्वा $ भुक्त्वा च प्रतिगृह्य च & पतत्य् अज्ञानतो विप्रो % ज्ञानात् साम्यं तु गच्छति ॥ Mn_11.175[174M] // विप्रदुष्टां स्त्रियं भर्ता $ निरुन्ध्याद् एकवेश्मनि & यत् पुंसः परदारेषु % तच् cai7नां चारयेद् व्रतम् ॥ Mn_11.176[175M] // सा चेत् पुनः प्रदुष्येत् तु $ सदृशेनो7पमन्त्रिता [K:सदृशेनो7पयन्त्रिता?] & कृच्छ्रं चान्द्रायणं cai7व % तद् अस्याः पावनं स्मृतम् ॥ Mn_11.177[176M] // यत् करोत्य् एकरात्रेण $ वृषलीसेवनाद् द्विजः & तद् भैक्षभुग् जपन् नित्यं % त्रिभिर् वर्षैर् व्यपोहति ॥ Mn_11.178[177M] // एषा पापकृताम् उक्ता $ चतुर्णाम् अपि निष्कृतिः & पतितैः संप्रयुक्तानाम् % इमाः शृणुत निष्कृतीः ॥ Mn_11.179[178M] // संवत्सरेण पतति $ पतितेन सहा8चरन् & याजना1ध्यापनाद् यौनान् % न तु याना3सना1शनात् ॥ Mn_11.180[179M] // यो येन पतितेनै7षां $ संसर्गं याति मानवः & स तस्यै7व व्रतं कुर्यात् % तत्संसर्गविशुद्धये ॥ Mn_11.181[180M] // पतितस्यो7दकं कार्यं $ सपिण्डैर् बान्धवैर् बहिः & निन्दिते ऽहनि सायाह्ने % ज्ञाति-र्त्विग्-गुरुसंनिधौ ॥ Mn_11.182[181M] // दासी घटम् अपां पूर्णं $ पर्यस्येत् प्रेतवत् पदा & अहोरात्रम् उपासीरन्न् % अशौचं बान्धवैः सह ॥ Mn_11.183[182M] // निवर्तेरंश् च तस्मात् तु $ saæbhëaïa-सहासने & दायाद्यस्य प्रदानं च % यात्रा cai7व हि लौकिकी ॥ Mn_11.184[183M] // ज्येष्ठता च निवर्तेत $ ज्येष्ठावाप्यं च यद् धनम् [M: यद् वसु] & ज्येष्ठांशं प्राप्नुयाच् cÃ7स्य % यवीयान् गुणतो ऽधिकः ॥ Mn_11.185[184M] // प्रायश्चित्ते तु चरिते $ पूर्णकुम्भम् अपां नवम् & तेनै7व सार्धं प्रास्येयुः % स्नात्वा पुण्ये जलाशये ॥ Mn_11.186[185M] // स त्व् अप्सु तं घटं प्रास्य $ प्रविश्य भवनं स्वकम् & सर्वाणि ज्ञातिकार्याणि % यथापूर्वं समाचरेत् ॥ Mn_11.187[186M] // एतद् एव विधिं कुर्याद् $ योषित्सु पतितास्व् अपि [M: एतम् एव विधिं] & वस्त्रा1न्न-पानं देयं तु % वसेयुश् च गृहान्तिके ॥ Mn_11.188[187M] // एनस्विभिर् अनिर्णिक्तैर् $ nÃ7र्थं किं चित् सहा8चरेत् & कृतनिर्णेजनांश् cai7व % न जुगुप्सेत कर्हि चित् [M: कृतनिर्णेजनांश् cai7तान्] ॥ Mn_11.189[188M] // बालघ्नांश् च कृतघ्नांश् च $ विशुद्धान् अपि धर्मतः & शरणागतहन्तॄंश् च % स्त्रीहन्तॄंश् च न संवसेत् ॥ Mn_11.190[189M] // येषां द्विजानां सावित्री $ nÃ7नूच्येत यथाविधि & तांश् चारयित्वा त्रीन् कृच्छ्रान् % यथाविध्य् उपनाययेत् ॥ Mn_11.191[190M] // प्रायश्चित्तं चिकीर्षन्ति $ विकर्मस्थास् तु ये द्विजाः & ब्रह्मणा च परित्यक्तास् % तेषाम् अप्य् एतद् आदिशेत् ॥ Mn_11.192[191M] // यद् गर्हितेना7र्जयन्ति $ कर्मणा ब्राह्मणा धनम् & तस्यो7त्सर्गेण शुध्यन्ति % जप्येन तपसइ9व च ॥ Mn_11.193[192M] // जपित्वा त्रीणि सावित्र्याः $ सहस्राणि समाहितः & मासं गोष्ठे पयः पीत्वा % मुच्यते ऽसत्प्रतिग्रहात् ॥ Mn_11.194[193M] // उपवासकृशं तं तु $ गोव्रजात् पुनर् आगतम् & प्रणतं प्रति पृच्छेयुः % साम्यं सौम्ये7च्छसी7ति किम् ॥ Mn_11.195[194M] // सत्यम् उक्त्वा तु विप्रेषु $ विकिरेद् यवसं गवाम् & गोभिः प्रवर्तिते तीर्थे % कुर्युस् तस्य परिग्रहम् ॥ Mn_11.196[195M] // व्रात्यानां याजनं कृत्वा $ परेषाम् अन्त्यकर्म च & अभिचारम् अहीनं च % त्रिभिः कृच्छ्रैर् व्यपोहति ॥ Mn_11.197[196M] // शरणागतं परित्यज्य $ वेदं विप्लाव्य च द्विजः & संवत्सरं यवाहारस् % तत् पापम् अपसेधति ॥ Mn_11.198[197M] // श्व-शृगाल-खरैर् दष्टो $ ग्राम्यैः क्रव्याद्भिर् एव च & नरा1Óvo1ष्ट्र-वराहैश् च % प्राणायामेन शुध्यति ॥ Mn_11.199[198M] // षष्ठान्नकालता मासं $ संहिताजप एव वा & होमाश् च सकला नित्यम् % अपाङ्क्त्यानां विशोधनम् [M: होमाश् च शाकला] ॥ Mn_11.200[199M] // उष्ट्रयानं समारुह्य $ खरयानं तु कामतः & स्नात्वा तु विप्रो दिग्-वासाः % प्राणायामेन शुध्यति ॥ Mn_11.201[200M] // विना9द्भिर् अप्सु vÃ9प्य् आर्तः $ शारीरं संनिषेव्य च & स-चैलो बहिर् आप्लुत्य % गाम् आलभ्य विशुध्यति ॥ Mn_11.202[201M] // वेदो1दितानां नित्यानां $ कर्मणां समतिक्रमे & स्नातकव्रतलोपे च % प्रायश्चित्तम् अभोजनम् ॥ Mn_11.203[202M] // हुङ्कारं ब्राह्मणस्यो7क्त्वा $ त्वम्कारं च गरीयसः & स्नात्वा9नश्नन्न् अहः शेषम् % अभिवाद्य प्रसादयेत् ॥ Mn_11.204[203M] // tìayitvà तृणेना7पि $ कण्ठे vÃ0बध्य वाससा & विवादे वा विनिर्जित्य % प्रणिपत्य प्रसादयेत् ॥ Mn_11.205[204M] // अवगूर्य त्व् अब्दशतं $ सहस्रम् अभिहत्य च & जिघांसया ब्राह्मणस्य % नरकं प्रतिपद्यते ॥ Mn_11.206[205M] // शोणितं यावतः पांसून् $ संगृह्णाति महीतले & तावन्त्य् अब्दसहस्राणि % तत्कर्ता नरके वसेत् [M: नरके व्रजेत्] ॥ Mn_11.207[206M] // अवगूर्य चरेत् कृच्छ्रम् $ अतिकृच्छ्रं निपातने & कृच्छ्रा1तिकृच्छ्रौ कुर्वीत % विप्रस्यो7त्पाद्य शोणितम् ॥ Mn_11.208[207M] // अनुक्तनिष्कृतीनां तु $ पापानाम् अपनुत्तये & शक्तिं cÃ7वेक्ष्य पापं च % प्रायश्चित्तं प्रकल्पयेत् ॥ Mn_11.209[208M] // यैर् अभ्युपायैर् एनांसि $ मानवो व्यपकर्षति & तान् वो ऽभ्युपायान् वक्ष्यामि % देवर्षि-पितृसेवितान् ॥ Mn_11.210[209M] // त्र्यहं प्रातस् त्र्यहं सायं $ त्र्यहम् अद्याद् अयाचितम् & त्र्यहं परं च nÃ7श्नीयात् % प्राजापत्यं चरन् द्विजः ॥ Mn_11.211[210M] // गोमूत्रं गोमयं क्षीरं $ दधि सर्पिः कुशो1दकम् & एकरात्रो1पवासश् च % कृच्छ्रं सांतपनं स्मृतम् ॥ Mn_11.212[211M] // एकैकं ग्रासम् अश्नीयात् $ त्र्यहाणि त्रीणि पूर्ववत् & त्र्यहं co7पवसेद् अन्त्यम् % अतिकृच्छ्रं चरन् द्विजः ॥ Mn_11.213[212M] // तप्तकृच्छ्रं चरन् विप्रो $ जल-क्षीर-घृता1निलान् & प्रति-त्र्यहं पिबेद् उष्णान् % सकृत्स्नायी समाहितः ॥ Mn_11.214[213M] // यता3त्मनो ऽप्रमत्तस्य $ द्वादशाहम् अभोजनम् & पराको नाम कृच्छ्रो ऽयं % सर्वपापा1पनोदनः ॥ Mn_11.215[214M] // एकैकं ह्रासयेत् पिण्डं $ कृष्णे शुक्ले च वर्धयेत् & उपस्पृशंस् त्रिषवणम् % एतच् चाण्द्रायणं स्मृतम् ॥ Mn_11.216[215M] // एतम् एव विधिं कृत्स्नम् $ आचरेद् यवमध्यमे & शुक्लपक्षादिनियतश् % चरंश् चान्द्रायणं व्रतम् ॥ Mn_11.217[216M] // अष्टाव् अष्टौ समश्नीयात् $ पिण्डान् मध्यंदिने स्थिते & नियता3त्मा हविष्याशी % यतिचान्द्रायणं चरन् ॥ Mn_11.218[217M] // चतुरः प्रातर् अश्नीयात् $ पिण्डान् विप्रः समाहितः & चतुरो ऽस्तम् इते सूर्ये % शिशुचान्द्रायणं स्मृतम् ॥ Mn_11.219[218M] // यथा कथं चित् पिण्डानां $ तिस्रो ऽशीतीः समाहितः & मासेना7श्नन् हविष्यस्य % चन्द्रस्यै7ति सलोकताम् ॥ Mn_11.220[219M] // एतद् रुद्रास् तथा0दित्या $ वसवश् cÃ8चरन् व्रतम् & सर्वाकुशलमोक्षाय % मरुतश् च महर्षिभिः ॥ Mn_11.221[220M] // महाव्याहृतिभिर् होमः $ कर्तव्यः स्वयम् अन्वहम् & अहिंसा सत्यम् अक्रोधम् % आर्जवं च समाचरेत् ॥ Mn_11.222[221M] // त्रिर् अह्नस् त्रिर् निशायां च $ स-वासा जलम् आविशेत् & स्त्री-शूद्र-पतितांश् cai7व % nÃ7bhibhëeta कर्हि चित् ॥ Mn_11.223[222M] // स्थाना3सनाभ्यां विहरेद् $ अशक्तो ऽधः शयीत वा & ब्रह्मचारी व्रती च स्याद् % गुरु-देव-द्विजा1र्चकः ॥ Mn_11.224[223M] // सावित्रीं च जपेन् नित्यं $ पवित्राणि च शक्तितः & सर्वेष्व् एव व्रतेष्व् एवं % प्रायश्चित्तार्थम् आदृतः ॥ Mn_11.225[224M] // एतैर् द्विजातयः शोध्या $ व्रतैर् आविष्कृतै1नसः & अनाविष्कृत-पापांस् तु % मन्त्रैर् होमैश् च शोधयेत् ॥ Mn_11.226[225M] // ख्यापनेना1नुतापेन $ तपसा9ध्ययनेन च & पापकृन् मुच्यते पापात् % तथा दानेन cÃ8पदि ॥ Mn_11.227[226M] // यथा यथा नरो ऽधर्मं $ स्वयं कृत्वा9nubhëate & तथा तथा त्वचे9vÃ7हिस् % तेना7धर्मेण मुच्यते ॥ Mn_11.228[227M] // यथा यथा मनस् तस्य $ दुष्कृतं कर्म गर्हति & तथा तथा शरीरं तत् % तेना7धर्मेण मुच्यते ॥ Mn_11.229[228M] // कृत्वा पापं हि संतप्य $ तस्मात् पापात् प्रमुच्यते & nai7वं कुर्यां पुनर् इति % निवृत्त्या पूयते तु सः ॥ Mn_11.230[229M] // एवं संचिन्त्य मनसा $ प्रेत्य कर्मफलो1दयम् & मनो-वाङ्-गूर्तिभिर् नित्यं % शुभं कर्म समाचरेत् ॥ Mn_11.231[230M] // अज्ञानाद् यदि वा ज्ञानात् $ कृत्वा कर्म विगर्हितम् & तस्माद् विमुक्तिम् अन्विच्छन् % द्वितीयं न समाचरेत् ॥ Mn_11.232[231M] // यस्मिन् कर्मण्य् अस्य कृते $ मनसः स्याद् अलाघवम् & तस्मिंस् तावत् तपः कुर्याद् % यावत् तुष्टिकरं भवेत् ॥ Mn_11.233[232M] // तपोमूलम् इदं सर्वं $ दैव-मानुषकं सुखम् & तपोमध्यं बुधैः प्रोक्तं % तपो-'न्तं वेददर्शिभिः ॥ Mn_11.234[233M] // ब्राह्मणस्य तपो ज्ञानं $ तपः क्षत्रस्य रक्षणम् & वैश्यस्य तु तपो वार्ता % तपः शूद्रस्य सेवनम् ॥ Mn_11.235[234M] // ऋषयः संयता3त्मानः $ फल-मूला1निला1शनाः & तपसइ9व प्रपश्यन्ति % त्रैलोक्यं स-चराचरम् ॥ Mn_11.236[235M] // औषधान्य् अगदो विद्या $ दैवी च विविधा स्थितिः & तपसइ9व प्रसिध्यन्ति % तपस् तेषां हि साधनम् ॥ Mn_11.237[236M] // यद् दुस्तरं यद् दुरापं $ यद् दुर्गं यच् च दुष्करम् & सर्वं तु तपसा साध्यं % तपो हि दुरतिक्रमम् [M: सर्वं तत् तपसा] ॥ Mn_11.238[237M] // महापातकिनश् cai7व $ शेषाश् cÃ7कार्यकारिणः & तपसइ9व सुतप्तेन % मुच्यन्ते किल्बिषात् ततः ॥ Mn_11.239[238M] // कीताश् cÃ7हि-पतंगाश् च $ पशवश् च वयांसि च & स्थावराणि च भूतानि % दिवं यान्ति तपोबलात् ॥ Mn_11.240[239M] // यत् किं चिद् एनः कुर्वन्ति $ मनो-वाङ्-गूर्तिभिर् जनाः [M: मनो-वाक्-कर्मभिर्] & तत् सर्वं निर्दहन्त्य् आशु % तपसइ9व तपो-धनाः ॥ Mn_11.241[240M] // तपसइ9व विशुद्धस्य $ ब्राह्मणस्य दिवौ1कसः & इज्याश् च प्रतिगृह्णन्ति % कामान् संवर्धयन्ति च ॥ Mn_11.242[241M] // प्रजापतिर् इदं शास्त्रं $ तपसइ9vÃ7सृजत् प्रभुः & तथै9व वेदान् ऋषयस् % तपसा प्रतिपेदिरे ॥ Mn_11.243[242M] // इत्य् एतत् तपसो देवा $ महाभाग्यं प्रचक्षते [M: यद् एतत् तपसो] & सर्वस्या7स्य प्रपश्यन्तस् % तपसः पुण्यम् उत्तमम् [M: पुण्यं उद्भवम्] ॥ Mn_11.244[243M] // वेदाभ्यासो ऽन्वहं शक्त्या $ महायज्ञक्रिया क्षमा & नाशयन्त्य् आशु पापानि % महापातकजान्य् अपि ॥ Mn_11.245[244M] // यथै9धस् तेजसा वह्निः $ प्राप्तं निर्दहति क्षणात् & तथा ज्ञानाग्निना पापं % सर्वं दहति वेदवित् ॥ Mn_11.246[245M] // इत्य् एतद् एनसाम् उक्तं $ प्रायश्चित्तं यथाविधि & अत ऊर्ध्वं रहस्या7नां % प्रायश्चित्तं निबोधत ॥ Mn_11.247[246M] // स-व्याहृति-प्रणवकाः $ प्राणायामास् तु षोडश & अपि भ्रूणहनं मासात् % पुनन्त्य् अहर् अहः कृताः ॥ Mn_11.248[247M] // कौत्सं जप्त्वा9प इत्य् एतद् $ वसिष्ठं च प्रती7त्य् ऋचम् & माहित्रं शुद्धवत्यश् च % सुरापो ऽपि विशुध्यति ॥ Mn_11.249[248M] // सकृज् जप्त्वा0स्यवामीयं $ शिवसंकल्पम् एव च & अपहृत्य सुवर्णं तु % क्षणाद् भवति निर्-मलः ॥ Mn_11.250[249M] // हविष्पान्तीयम् अभ्यस्य $ न तमं ह itÅ7ति च & जपित्वा पौरुषं सूक्तं % मुच्यते गुरुतल्पगः ॥ Mn_11.251[250M] // एनसां स्थूल-सूक्ष्माणां $ चिकीर्षन्न् अपनोदनम् & ave7त्य् ऋचं जपेद् अब्दं % यत् किं ce7दम् itÅ7ति वा ॥ Mn_11.252[251M] // प्रतिगृह्या7प्रतिग्राह्यं $ भुक्त्वा cÃ7न्नं विगर्हितम् & जपंस् तरत्समन्दीयं % पूयते मानवस् त्र्यहात् ॥ Mn_11.253[252M] // सोमारौद्रं तु बह्व्-एनाः $ मासम् अभ्यस्य शुध्यति [M: समाम् अभ्यस्य] & स्रवन्त्याम् आचरन् स्नानम् % अर्यम्णाम् इति च तृचम् ॥ Mn_11.254[253M] // अब्दार्धम् इन्द्रम् इत्य् एतद् $ एनस्वी सप्तकं जपेत् & अप्रशस्तं तु कृत्वा9प्सु % मासम् आसीत भैक्षभुक् ॥ Mn_11.255[254M] // मन्त्रैः शाकलहोमीयैर् $ अब्दं हुत्वा घृतं द्विजः & सुगुर्व् अप्य् अपहन्त्य् एनो % जप्त्वा वा नम इत्य् ऋचम् ॥ Mn_11.256[255M] // महापातकसंयुक्तो $ 'नुगच्छेद् गाः समाहितः & अभ्यस्या7ब्दं पावमानीर् % भैक्षा3हारो विशुध्यति ॥ Mn_11.257[256M] // अरण्ये वा त्रिर् अभ्यस्य $ प्रयतो वेदसंहिताम् & मुच्यते पातकैः सर्वैः % पराकैः शोधितस् त्रिभिः ॥ Mn_11.258[257M] // त्र्यहं tÆ7पवसेद् युक्तस् $ त्रिर् अह्नो ऽभ्युपयन्न् अपः & मुच्यते पातकैः सर्वैस् % त्रिर् जपित्वा9घमर्षणम् ॥ Mn_11.259[258M] // यथा9श्वमेधः क्रतुरा$ सर्वपापाप-नोदनः & तथा9घमर्षणं सूक्तं % सर्वपापाप-नोदनम् ॥ Mn_11.260[259M] // हत्वा लोकान् apÅ7मांस् त्रीन् $ अश्नन्न् अपि यतस् ततः & ऋग्वेदं धारयन् विप्रो % nai7नः प्राप्नोति किं चन ॥ Mn_11.261[260M] // ऋक्संहितां त्रिर् अभ्यस्य $ यजुषां वा समाहितः & साम्नां वा स-रहस्यानां % सर्वपापैः प्रमुच्यते ॥ Mn_11.262[261M] // यथा महाह्रदं प्राप्य $ क्षिप्तं लोष्टं विनश्यति & तथा दुश्चरितं सर्वं % वेदे त्रिवृति मज्जति ॥ Mn_11.263[262M] // ऋचो यजूंषि cÃ7न्यानि $ सामानि विविधानि च & एष ज्ञेयस् त्रिवृद्वेदो % यो वेदै7नं स वेदवित् ॥ Mn_11.264[263M] // आद्यं यत् त्र्यक्षरं ब्रह्म $ त्रयी यस्मिन् प्रतिष्ठिता & स गुह्यो ऽन्यस् त्रिवृद्वेदो % यस् तं वेद स वेदवित् ॥ Mn_11.265[264M] // चातुर्वर्ण्यस्य कृत्स्नो ऽयम् $ उक्तो धर्मस् त्वया9नघः & कर्मणां फलनिर्वृत्तिं % शंस नस् तत्त्वतः पराम् ॥ Mn_12.1 ॥ स तान् उवाच धर्मा3त्मा $ महर्षीन् मानवो भृगुः & अस्य सर्वस्य शृणुत % कर्मयोगस्य निर्णयम् ॥ Mn_12.2 ॥ शुभा1शुभ-फलं कर्म $ मनो-वाग्-देह-संभवम् & कर्मजा गतयो नॄणाम् % उत्तमा1धम-मध्यमः ॥ Mn_12.3 ॥ तस्ये7ह त्रिविधस्या7पि $ त्र्यधिष्ठानस्य देहिनः & दशलक्षणयुक्तस्य % मनो विद्यात् प्रवर्तकम् ॥ Mn_12.4 ॥ परद्रव्येष्व् अभिध्यानं $ मनसा9निष्टचिन्तनम् & वितथाभिनिवेशश् च % त्रिविधं कर्म मानसम् ॥ Mn_12.5 ॥ पारुष्यम् अनृतं cai7व $ पैशुन्यं cÃ7पि सर्वशः & असंबद्धप्रलापश् च % वाङ्-मयं स्याच् चतुर्विधम् ॥ Mn_12.6 ॥ अदत्तानाम् उपादानं $ हिंसा cai7vÃ7विधानतः & परदारो1पसेवा च % शारीरं त्रिविधं स्मृतम् ॥ Mn_12.7 ॥ मानसं मनसइ9vÃ7यम् $ उपभुङ्क्ते शुभा1शुभम् & वाचा वाचा कृतं कर्म % कायेनै7व च कायिकम् ॥ Mn_12.8 ॥ शरीरजैः कर्मदोषैर् $ याति स्थावरतां नरः & वाचिकैः पक्षि-मृगतां % मानसैर् अन्त्यजातिताम् ॥ Mn_12.9 ॥ वाग्दण्डो ऽथ मनोदण्डः $ कायदण्डस् तथै9व च & यस्यै7ते निहिता बुद्धौ % त्रिदण्डी9ति स उच्यते ॥ Mn_12.10 ॥ त्रिदण्डम् एतन् निक्षिप्य $ सर्वभूतेषु मानवः & काम-क्रोधौ तु संयम्य % ततः सिद्धिं नियच्छति [M: काम-क्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति] ॥ Mn_12.11 ॥ यो ऽस्या8त्मनः कारयिता $ तं क्षेत्रज्ञं प्रचक्षते & यः करोति तु कर्माणि % स भूतात्मो9च्यते बुधैः ॥ Mn_12.12 ॥ जीवसंज्ञो ऽन्तरात्मा9न्यः $ सहजः सर्वदेहिनाम् & येन वेदयते सर्वं % सुखं दुःखं च जन्मसु ॥ Mn_12.13 ॥ ताव् उभौ भूतसंपृक्तौ $ महान् क्षेत्रज्ञ एव च & उच्चावचेषु भूतेषु % स्थितं तं व्याप्य तिष्ठतः ॥ Mn_12.14 ॥ असंख्या मूर्तयस् तस्य $ निष्पतन्ति शरीरतः & उच्चावचानि भूतानि % सततं चेष्टयन्ति याः ॥ Mn_12.15 ॥ पञ्चभ्य एव मात्राभ्यः $ प्रेत्य दुष्कृतिनां नृणाम् [M: पञ्चभ्य एव भूतेभ्यः] & शरीरं यातनार्थीयम् % अन्यद् उत्पद्यते ध्रुवम् ॥ Mn_12.16 ॥ तेना7नुभूय ता यामीः $ शरीरेणे7ह यातनाः & तास्व् एव भूतमात्रासु % प्रलीयन्ते विभागशः ॥ Mn_12.17 ॥ सो ऽनुभूया7सुखो1दर्कान् $ दोषान् विषयसङ्गजान् & व्यपेत-कल्मषो ऽभ्येति % ताव् evo7भौ महौ2जसौ ॥ Mn_12.18 ॥ तौ धर्मं पश्यतस् तस्य $ पापं cÃ7तन्द्रितौ सह & याभ्यां प्राप्नोति संपृक्तः % प्रेत्ये7ह च सुखा1सुखम् ॥ Mn_12.19 ॥ यद्य् आचरति धर्मं स $ प्रायशो ऽधर्मम् अल्पशः [M: यथा8चरति] & तैर् एव cÃ8वृतो भूतैः % स्वर्गे सुखम् उपाश्नुते ॥ Mn_12.20 ॥ यदि तु प्रायशो ऽधर्मं $ सेवते धर्मम् अल्पशः & तैर् भूतैः स परित्यक्तो % यामीः प्राप्नोति यातनाः ॥ Mn_12.21 ॥ यामीस् ता यातनाः प्राप्य $ स जीवो वीत-कल्मषः & तान्य् एव पञ्च भूतानि % पुनर् अप्येति भागशः ॥ Mn_12.22 ॥ एता दृष्ट्वा9स्य जीवस्य $ गतीः स्वेनै7व चेतसा & धर्मतो ऽधर्मतश् cai7व % धर्मे दध्यात् सदा मनः ॥ Mn_12.23 ॥ सत्त्वं रजस् तमश् cai7व $ त्रीन् विद्याद् आत्मनो गुणान् & यैर् व्याप्ये7मान् स्थितो भावान् % महान् सर्वान् अशेषतः ॥ Mn_12.24 ॥ यो यदै9षां गुणो देहे $ साकल्येना7तिरिच्यते & स तदा तद्गुणप्रायं % तं करोति शरीरिणम् ॥ Mn_12.25 ॥ सत्त्वं ज्ञानं तमो ऽज्ञानं $ राग-द्वेषौ रजः स्मृतम् & एतद् व्याप्तिमद् एतेषां % सर्वभूताश्रितं वपुः ॥ Mn_12.26 ॥ तत्र यत् प्रीतिसंयुक्तं $ किं चिद् आत्मनि लक्षयेत् & प्रशान्तम् इव शुद्धाभं % सत्त्वं तद् उपधारयेत् ॥ Mn_12.27 ॥ यत् तु दुःखसमायुक्तम् $ अप्रीतिकरम् आत्मनः & तद् रजो प्रतीपं विद्यात् % सततं हारि देहिनाम् [M: हर्तृ] ॥ Mn_12.28 ॥ यत् तु स्यान् मोहसंयुक्तम् $ अव्यक्तं विषयात्मकम् & अप्रतर्क्यम् अविज्ञेयं % तमस् तद् उपधारयेत् ॥ Mn_12.29 ॥ त्रयाणाम् अपि cai7तेषां $ गुणानां यः फलो1दयः & अग्र्यो मध्यो जघन्यश् च % तं प्रवक्ष्याम्य् अशेषतः ॥ Mn_12.30 ॥ वेदाभ्यासस् तपो ज्ञानं $ शौचम् इन्द्रियनिग्रहः & धर्मक्रिया0त्मचिन्ता च % सात्त्विकं गुणलक्षणम् ॥ Mn_12.31 ॥ आरम्भरुचिता9धैर्यम् $ असत्कार्य-परिग्रहः & विषयो1पसेवा cÃ7जस्रं % राजसं गुणलक्षणम् ॥ Mn_12.32 ॥ लोभः स्वप्नो ऽधृतिः क्रौर्यं $ नास्तिक्यं भिन्नवृत्तिता & याचिष्णुता प्रमादश् च % तामसं गुणलक्षणम् ॥ Mn_12.33 ॥ त्रयाणाम् अपि cai7तेषां $ गुणानां त्रिषु तिष्ठताम् & इदं सामासिकं ज्ञेयं % क्रमशो गुणलक्षणम् ॥ Mn_12.34 ॥ यत् कर्म कृत्वा कुर्वंश् च $ करिष्यंश् cai7व लज्जति & तज् ज्ञेयं विदुषा सर्वं % तामसं गुणलक्षणम् ॥ Mn_12.35 ॥ येना7स्मिन् कर्मना लोके $ ख्यातिम् इच्छति पुष्कलाम् & न च शोचत्य् असंपत्तौ % तद् विज्ञेयं तु राजसम् ॥ Mn_12.36 ॥ यत् सर्वेणे7च्छति ज्ञातुं $ यन् न लज्जति cÃ8चरन् & येन तुष्यति cÃ8tmÃ9स्य % तत् सत्त्वगुणलक्षणम् ॥ Mn_12.37 ॥ तमसो लक्षणं कामो $ रजसस् त्व् अर्थ उच्यते & सत्त्वस्य लक्षणं धर्मः % श्रैष्ठ्यम् एषां यथो2त्तरम् ॥ Mn_12.38 ॥ येन यस् तु गुणेनै7षां $ संसरान् प्रतिपद्यते [M: येन यांस् तु] & तान् समासेन वक्ष्यामि % सर्वस्या7स्य यथाक्रमम् ॥ Mn_12.39 ॥ देवत्वं सात्त्विका यान्ति $ मनुष्यत्वं च राजसाः & तिर्यक्त्वं तामसा नित्यम् % इत्य् एषा त्रिविधा गतिः ॥ Mn_12.40 ॥ त्रिविधा त्रिविधै9षा तु $ विज्ञेया गौणिकी गतिः & अधमा मध्यमा1ग्र्या च % कर्म-विद्या-विशेषतः ॥ Mn_12.41 ॥ स्थावराः कृमि-कीटाश् च $ मत्स्याः सर्पाः स-कच्छपाः & पशवश् च मृगाश् cai7व % जघन्या तामसी गतिः ॥ Mn_12.42 ॥ हस्तिनश् च तुरङ्गाश् च $ शूद्रा म्लेच्छाश् च गर्हिताः & सिंहा व्याघ्रा वराहाश् च % मध्यमा तामसी गतिः ॥ Mn_12.43 ॥ चारणाश् च सुपर्णाश् च $ पुरुषाश् cai7व दाम्भिकाः & रक्षांसि च पिशाचाश् च % तामसीषू7त्तमा गतिः ॥ Mn_12.44 ॥ झल्ला मल्ला नटाश् cai7व $ पुरुषाः शस्त्र-वृत्तयः & द्यूत-पान-प्रसक्ताश् च % जघन्या राजसी गतिः ॥ Mn_12.45 ॥ राजानः क्षत्रियाश् cai7व $ राज्ञां cai7व पुरोहिताः & वाद-युद्ध-प्रधानाश् च % मध्यमा राजसी गतिः ॥ Mn_12.46 ॥ गन्धर्वा गुह्यका यक्षा $ विबुधानुचराश् च ये & तथै9vÃ7प्सरसः सर्वा % राजसीषू7त्तमा गतिः ॥ Mn_12.47 ॥ तापसा यतयो विप्रा $ ये च वैमानिका गणाः & नक्षत्राणि च दैत्याश् च % प्रथमा सात्त्विकी गतिः ॥ Mn_12.48 ॥ यज्वान ऋषयो देवा $ वेदा ज्योतींषि वत्सराः & पितरश् cai7व साध्याश् च % द्वितीया सात्त्विकी गतिः ॥ Mn_12.49 ॥ ब्रह्मा विश्वसृजो धर्मो $ महान् अव्यक्तम् एव च & उत्तमां सात्त्विकीम् एतां % गतिम् आहुर् मनीषिणः ॥ Mn_12.50 ॥ एष सर्वः समुद्दिष्टस् $ त्रि-प्रकारस्य कर्मणः [M: त्रिष्-प्रकारस्य] & त्रिविधस् त्रिविधः कृत्स्नः % संसारः सार्वभौतिकः ॥ Mn_12.51 ॥ इन्द्रियाणां प्रसङ्गेन $ धर्मस्या7सेवनेन च & पापान् संयान्ति संसारान् % अविद्वांसो नराधमाः ॥ Mn_12.52 ॥ यां यां योनिं तु जीवो ऽयं $ येन येने7ह कर्मणा & क्रमशो याति लोके ऽस्मिंस् % तत् तत् सर्वं निबोधत ॥ Mn_12.53 ॥ बहून् वर्षगणान् घोरान् $ नरकान् प्राप्य तत्क्षयात् & संसारान् प्रतिपद्यन्ते % महापातकिनस् त्व् इमान् ॥ Mn_12.54 ॥ श्व-सूकर-खरो1ष्ट्राणां $ गो-'jÃ1वि-मृग-पक्षिणां & चण्डाल-पुक्कसानां च % ब्रह्महा योनिम् ऋच्छति ॥ Mn_12.55 ॥ कृमि-कीट-पतङ्गानां $ विड्-भुजां cai7व पक्षिणाम् & हिंस्राणां cai7व सत्त्वानां % सुरापो ब्राह्मणो व्रजेत् ॥ Mn_12.56 ॥ लूता2हि-सरटानां च $ तिरश्चां cÃ7म्बुचारिणाम् & हिंस्राणां च पिशाचानां % स्तेनो विप्रः सहस्रशः ॥ Mn_12.57 ॥ तृण-गुल्म-लतानां च $ क्रव्यादां दंष्ट्रिणाम् अपि & क्रूरकर्मकृतां cai7व % शतशो गुरुतल्पगः ॥ Mn_12.58 ॥ हिंस्रा भवन्ति क्रव्यादाः $ कृमयो ऽमेध्यभक्षिणः & परस्परादिनः स्तेनाः % प्रेत्या7न्त्यस्त्रीनिषेविणः ॥ Mn_12.59 ॥ संयोगं पतितैर् गत्वा $ परस्यै7व च योषितम् & अपहृत्य च विप्रस्वं % भवति ब्रह्मराक्षसः ॥ Mn_12.60 ॥ मणि-मुक्ता-प्रवालानि $ हृत्वा लोभेन मानवः & विविधाणि च रत्नानि % जायते हेमकर्तृषु ॥ Mn_12.61 ॥ धान्यं हृत्वा भवत्य् आखुः $ कांस्यं हंसो जलं प्लवः & मधु दंशः पयः काको % रसं श्वा नकुलो घृतम् ॥ Mn_12.62 ॥ मांसं गृध्रो वपां मद्गुस् $ तैलं तैलपकः खगः & चीरीवाकस् तु लवणं % बलाका शकुनिर् दधि ॥ Mn_12.63 ॥ कौशेयं तित्तिरिर् हृत्वा $ क्षौमं हृत्वा तु दर्दुरः & कार्पासतान्तवं क्रौञ्चो % गोधा गां वाग्गुदो गुडम् ॥ Mn_12.64 ॥ छुच्छुन्दरिः शुभान् गन्धान् $ पत्रशाकं तु बर्हिणः [M: छुच्छुन्दरीः] & श्वावित् कृतान्नं विविधम् % अकृतान्नं तु शल्यकः ॥ Mn_12.65 ॥ बको भवति हृत्वा9ग्निं $ गृहकारी ह्य् उपस्करम् & रक्तानि हृत्वा वासांसि % जायते जीवजीवकः ॥ Mn_12.66 ॥ वृको मृगे1भं व्याघ्रो ऽश्वं $ फल-मूलं तु मर्कटः & स्त्रीम् ऋक्षः स्तोकको वारि % यानान्य् उष्ट्रः पशून् अजः ॥ Mn_12.67 ॥ यद् वा तद् वा परद्रव्यम् $ अपहृत्य बलान् नरः & अवश्यं याति तिर्यक्त्वं % जग्ध्वा cai7vÃ7हुतं हविः ॥ Mn_12.68 ॥ स्त्रियो ऽप्य् एतेन कल्पेन $ हृत्वा दोषम् अवाप्नुयुः & एतेषाम् एव जन्तूनां % भार्यात्वम् उपयान्ति ताः ॥ Mn_12.69 ॥ स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् $ च्युता वर्णा ह्य् अनापदि & पापान् संसृत्य संसारान् % प्रेष्यतां यान्ति शत्रुषु [M: यान्ति दस्युषु] ॥ Mn_12.70 ॥ वान्ताश्य् उल्कामुखः प्रेतो $ विप्रो धर्मात् स्वकाच् च्युतः & अमेध्य-कुणपाशी च % क्षत्रियः कटपूतनः [M: कूटपूतनः] ॥ Mn_12.71 ॥ मैत्राक्षज्योतिकः प्रेतो $ वैश्यो भवति पूयभुक् [M: मैत्राक्षिज्योतिकः] & चैलाशकश् च भवति % शूद्रो धर्मात् स्वकाच् च्युतः ॥ Mn_12.72 ॥ यथा यथा निषेवन्ते $ विषयान् विषया3त्मकाः & तथा तथा कुशलता % तेषां तेषू7पजायते ॥ Mn_12.73 ॥ ते ऽभ्यासात् कर्मणां तेषां $ पापानाम् अल्प-बुद्धयः & संप्राप्नुवन्ति दुःखानि % तासु तास्व् इह योनिषु ॥ Mn_12.74 ॥ तामिस्रादिषु co7ग्रेषु $ नरकेषु विवर्तनम् & असिपत्रवनादीनि % बन्धन-छेदनानि च ॥ Mn_12.75 ॥ विविधाश् cai7व saæpŬÃ÷ $ काको1लूकैश् च भक्षणम् & करम्भवालुकातापान् % कुम्भीपाकांश् च दारुणान् ॥ Mn_12.76 ॥ संभवांश् च वियोनीषु $ दुःख-प्रायासु नित्यशः & शीता3तपा1भिघातांश् च % विविधानि भयानि च ॥ Mn_12.77 ॥ असकृद् गर्भवासेषु $ वासं जन्म च दारुणम् & बन्धनानि च këÂhÃni % परप्रेष्यत्वम् एव च [M: कष्टानि] ॥ Mn_12.78 ॥ बन्धु-प्रिय-वियोगांश् च $ संवासं cai7व दुर्जनैः & द्रव्यार्जनं च नाशं च % मित्रा1मित्रस्य cÃ7र्जनम् ॥ Mn_12.79 ॥ जरां cai7vÃ7प्रतीकारां $ व्याधिभिश् co7papŬanam & क्लेशांश् च विविधांस् तांस् तान् % मृत्युम् एव च दुर्-जयम् ॥ Mn_12.80 ॥ यादृशेन तु भावेन $ यद् यत् कर्म निषेवते & तादृशेन शरीरेण % तत् तत् फलम् उपाश्नुते ॥ Mn_12.81 ॥ एष सर्वः समुद्दिष्टः $ कर्मणां वः फलो1दयः & नैःश्रेयसकरं कर्म % विप्रस्ये7दं निबोधत ॥ Mn_12.82 ॥ वेदाभ्यासस् तपो ज्ञानम् $ इन्द्रियाणां च संयमः & अहिंसा गुरुसेवा च % निःश्रेयसकरं परम् ॥ Mn_12.83 ॥ सर्वेषाम् अपि cai7तेषां $ शुभानाम् इह कर्मणाम् & किं चिच् छ्रेयस्करतरं % कर्मो7क्तं पुरुषं प्रति ॥ Mn_12.84 ॥ सर्वेषाम् अपि cai7तेषाम् $ आत्मज्ञानं परं स्मृतम् & तद् ध्य् अग्र्यं सर्वविद्यानां % प्राप्यते ह्य् अमृतं ततः ॥ Mn_12.85 ॥ षण्णाम् एषां तु सर्वेषां $ कर्मणां प्रेत्य ce7ह च & श्रेयस्करतरं ज्ञेयं % सर्वदा कर्म वैदिकम् ॥ Mn_12.86 ॥ वैदिके कर्मयोगे तु $ सर्वाण्य् एतान्य् अशेषतः & अन्तर्भवन्ति क्रमशस् % तस्मिंस् तस्मिन् क्रियाविधौ ॥ Mn_12.87 ॥ सुखाभ्युदयिकं cai7व $ नैःश्रेयसिकम् एव च & प्रवृत्तं च निवृत्तं च % द्विविधं कर्म वैदिकम् ॥ Mn_12.88 ॥ इह cÃ7मुत्र वा काम्यं $ प्रवृत्तं कर्म कीर्त्यते & निष्-कामं ज्ञातपूर्वं तु % निवृत्तम् उपदिश्यते ॥ Mn_12.89 ॥ प्रवृत्तं कर्म संसेव्यं $ देवानाम् एति साम्यताम् & निवृत्तं सेवमानस् तु % भूतान्य् अत्येति पञ्च वै ॥ Mn_12.90 ॥ सर्वभूतेषु cÃ8त्मानं $ सर्वभूतानि cÃ8त्मनि & समं पश्यन्न् आत्मयाजी % स्वाराज्यम् अधिगच्छति ॥ Mn_12.91 ॥ यथो2क्तान्य् अपि कर्माणि $ परिहाय द्विजोत्तमः & आत्मज्ञाने शमे च स्याद् % वेदाभ्यासे च यत्नवान् ॥ Mn_12.92 ॥ एतद् धि जन्मसाफल्यं $ ब्राह्मणस्य विशेषतः & प्राप्यै7तत् कृत-कृत्यो हि % द्विजो भवति nÃ7न्यथा ॥ Mn_12.93 ॥ पितृ-देव-मनुष्याणां $ वेदश् चक्षुः सनातनम् & अशक्यं cÃ7प्रमेयं च % वेदशास्त्रम् इति स्थितिः ॥ Mn_12.94 ॥ या वेदबाह्याः स्मृतयो $ याश् च काश् च कुदृष्टयः [M: श्रुतयो] & सर्वास् ता निष्-फलाः प्रेत्य % तमो-निष्ठा हि ताः स्मृताः ॥ Mn_12.95 ॥ उत्पद्यन्ते च्यवन्ते च $ यान्य् अतो ऽन्यानि कानि चित् [M: उत्पद्यन्ते विनश्यन्ति] & तान्य् अर्वाक्कालिकतया % निष्-फलान्य् अनृतानि च ॥ Mn_12.96 ॥ चातुर्वर्ण्यं त्रयो लोकाश् $ चत्वारश् cÃ8श्रमाः पृथक् & भूतं भव्यं भविष्यं च % सर्वं वेदात् प्रसिध्यति [M: भूतं भवद् भविष्यं च] ॥ Mn_12.97 ॥ शब्दः स्पर्शश् च रूपं च $ रसो गन्धश् च पञ्चमः & वेदाद् एव प्रसूयन्ते % प्रसूतिर् गुण-कर्मतः ॥ Mn_12.98 ॥ बिभर्ति सर्वभूतानि $ वेदशास्त्रं सनातनम् & तस्माद् एतत् परं मन्ये % यज् जन्तोर् अस्य साधनम् ॥ Mn_12.99 ॥ सेनापत्यं च राज्यं च $ दण्डनेतृत्वम् एव च [M: सैनापत्यं] & सर्वलोकाधिपत्यं च % वेदशास्त्रविद् अर्हति ॥ Mn_12.100 ॥ यथा जात-बलो वह्निर् $ दहत्य् आर्द्रान् अपि द्रुमान् & तथा दहति वेदज्ञः % कर्मजं दोषम् आत्मनः ॥ Mn_12.101 ॥ वेदशास्त्रार्थतत्त्वज्ञो $ यत्र तत्रा8श्रमे वसन् & इहै7व लोके तिष्ठन् स % ब्रह्मभूयाय कल्पते ॥ Mn_12.102 ॥ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा $ ग्रन्थिभ्यो धारिणो वराः & धारिभ्यो ज्ञानिनः श्रेष्ठा % ज्ञानिभ्यो व्यवसायिनः ॥ Mn_12.103 ॥ तपो विद्या च विप्रस्य $ निःश्रेयसकरं परम् & तपसा किल्बिषं हन्ति % विद्यया9मृतम् अश्नुते ॥ Mn_12.104 ॥ प्रत्यक्षं cÃ7नुमानं च $ शास्त्रं च विविधा4गमम् & त्रयं सुविदितं कार्यं % धर्मशुद्धिम् अभीप्सता ॥ Mn_12.105 ॥ आर्षं धर्मो1पदेशं च $ वेदशास्त्रा1विरोधिना & यस् तर्केणा7नुसंधत्ते % स धर्मं वेद ne7तरः ॥ Mn_12.106 ॥ नैःश्रेयसम् इदं कर्म $ यथो2दितम् अशेषतः & मानवस्या7स्य शास्त्रस्य % रहस्यम् उपदिश्यते [M: उपदेक्ष्यते] ॥ Mn_12.107 ॥ अनाम्नातेषु धर्मेषु $ कथं स्याद् इति चेद् भवेत् & यं शिष्टा ब्राह्मणा ब्रूयुः % स धर्मः स्याद् अशङ्कितः ॥ Mn_12.108 ॥ धर्मेणा7धिगतो यैस् तु $ वेदः स-परिबृंहणः & ते शिष्टा ब्राह्मणा ज्ञेयाः % श्रुति-प्रत्यक्षहेतवः ॥ Mn_12.109 ॥ दशा1वरा वा परिषद् $ यं धर्मं परिकल्पयेत् & त्र्य्-अवरा vÃ9पि वृत्तस्था % तं धर्मं न विचालयेत् ॥ Mn_12.110 ॥ त्रैविद्यो हेतुकस् तर्की $ नैरुक्तो धर्मपाठकः & त्रयश् cÃ8श्रमिणः पूर्वे % परिषत् स्याद् दशा1वरा ॥ Mn_12.111 ॥ ऋग्वेदविद् यजुर्विच् च $ सामवेदविद् एव च & त्र्य्-अवरा परिषज् ज्ञेया % धर्मसंशयनिर्णये ॥ Mn_12.112 ॥ एको ऽपि वेदविद् धर्मं $ यं व्यवस्येद् द्विजोत्तमः & स विज्ञेयः परो धर्मो % nÃ7ज्ञानाम् उदितो ऽयुतैः ॥ Mn_12.113 ॥ अव्रतानाम् अमन्त्राणां $ जातिमात्रो1पजीविनाम् & सहस्रशः समेतानां % परिषत्त्वं न विद्यते ॥ Mn_12.114 ॥ यं वदन्ति तमोभूता $ मूर्खा धर्मम् अतद्विदः & तत्पापं शतधा भूत्वा % तद्वक्तॄन् अनुगच्छति ॥ Mn_12.115 ॥ एतद् वो ऽभिहितं सर्वं $ निःश्रेयसकरं परम् & अस्माद् अप्रच्युतो विप्रः % प्राप्नोति परमां गतिम् ॥ Mn_12.116 ॥ एवं स भगवान् देवो $ लोकानां हितकाम्यया & धर्मस्य परमं गुह्यं % ममे7दं सर्वम् उक्तवान् ॥ Mn_12.117 ॥ सर्वम् आत्मनि संपश्येत् $ सच् cÃ7सच् च समाहितः & सर्वं ह्य् आत्मनि संपश्यन् % nÃ7धर्मे कुरुते मनः [M: मतिम्] ॥ Mn_12.118 ॥ आत्मै9व देवताः सर्वाः $ सर्वम् आत्मन्य् अवस्थितम् & आत्मा हि जनयत्य् एषां % कर्मयोगं शरीरिणाम् ॥ Mn_12.119 ॥ खं संनिवेशयेत् खेषु $ चेष्टन-स्पर्शने ऽनिलम् & पक्ति-दृष्ट्योः परं तेजः % स्नेहे ऽपो गां च मूर्तिषु ॥ Mn_12.120 ॥ मनसी7न्दुं दिशः श्रोत्रे $ क्रान्ते विष्णुं बले हरम् & वाच्य् अग्निं मित्रम् उत्सर्गे % प्रजने च प्रजापतिम् ॥ Mn_12.121 ॥ प्रशासितारं सर्वेषाम् $ अणीयांसम् अणोर् अपि & रुक्मा3भं स्वप्नधीगम्यं % विद्यात् तं पुरुषं परम् ॥ Mn_12.122 ॥ एतम् एके वदन्त्य् अग्निं $ मनुम् अन्ये प्रजापतिम् & इन्द्रम् एके परे प्राणम् % अपरे ब्रह्म शाश्वतम् ॥ Mn_12.123 ॥ एष सर्वाणि भूतानि $ पञ्चभिर् व्याप्य मूर्तिभिः & जन्म-वृद्धि-क्षयैर् नित्यं % संसारयति चक्रवत् ॥ Mn_12.124 ॥ एवं यः सर्वभूतेषु $ पश्यत्य् आत्मानम् आत्मना & स सर्वसमताम् एत्य % ब्रह्मा7भ्येति परं पदम् ॥ Mn_12.125 ॥ इत्य् एतन् मानवं शास्त्रं $ भृगुप्रोक्तं पठन् द्विजः & भवत्य् आचारवान् नित्यं % यथे2ष्टां प्राप्नुयाद् गतिम् ॥ Mn_12.126 ॥ [समाप्तं मानवं धर्मशास्त्रम्]