Manusmrti Typed, analyzed and proofread by M.YANO and Y.IKARI (May-June 1991, January-April1992, March-April 1996) K: Manusmrti with the Sanskrit Commentary Manvartha-Muktavali of Kulluka Bhatta, ed. J.L.Shastri 1983. (Compared with the edition of Kashi Skt Series 114 ed. Haragovinda Sastri.) M: Manusmrti with the commentary of Medhatithi, 2vols. Calcutta 1967 M: Manu-smrti with the "Manubhasya" of Medhatithi, ed. Gangaanaatha Jha, GOI 1932,1939 rep. 1992 Text is based upon K, and M's variant is given at each pada-end. There are verses which are found only in K or M. The difference of the sloka-numbering of chapter between K and M is noticed. Some sandhis have been dissolved and word division marks such as "-" and "." are introduced in the text in order to have easy identification of individual word form. "-" indicates resolve of the external sandhi. "." indicates word division within a compound. [M:] variants of Medhaatithi's Different numbering of verses between M and K is noted. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Manu1.01a/ manum ekÃgram ÃsÅnam abhigamya) mahar«aya÷ | Manu1.01c/ pratipÆjya) yathÃnyÃyam idaæ vacanam abruvan) || Manu1.02a/ bhagavan sarvavarïÃnÃæ yathÃvad anupÆrvaÓa÷ | Manu1.02c/ antaraprabhavÃnÃæ ca dharmÃn no vaktum arhasi) || Manu1.03a/ tvam eko hy asya sarvasya vidhÃnasya svayaæbhuva÷ | Manu1.03c/ acintyasya-aprameyasya kÃryatattvÃrthavit prabho || Manu1.04a/ sa tai÷ p­«Âas) tathà samyag amita.ojà mahÃtmabhi÷ | Manu1.04c/ pratyuvÃca)-arcya) tÃn sarvÃn mahar«Ån- ÓrÆyatÃm) iti || Manu1.05a/ ÃsÅd) idam tamobhÆtam a.praj¤Ãtam a.lak«aïam | Manu1.05c/ a.pratarkyam a.vij¤eyaæ prasuptam iva sarvata÷ || Manu1.06a/ tata÷ svayaæbhÆr bhagavÃn avyakto vya¤jayann) idam | Manu1.06c/ mahÃbhÆtÃdi v­tta.ojÃ÷ prÃdur ÃsÅt) tamonuda÷ || Manu1.07a/ yo 'asÃv atÅndriyagrÃhya÷ sÆk«mo 'avyakta÷ sanÃtana÷ | Manu1.07c/ sarvabhÆtamayo 'acintya÷ sa eva svayam udbabhau) ||| [M. sa e«a] Manu1.08a/ so 'abhidhyÃya) ÓarÅrÃt svÃt sis­k«ur vividhÃ÷ prajÃ÷ | Manu1.08c/ apa eva sasarja)-Ãdau tÃsu vÅryam avÃs­jat) || Manu1.09a/ tad aï¬am abhavadd) haimaæ sahasrÃæÓusama.prabham | Manu1.09c/ tasmi¤ jaj¤e) svayaæ brahmà sarvalokapitÃmaha÷ || Manu1.10a/ Ãpo narà iti proktÃ) Ãpo vai narasÆnava÷ | Manu1.10c/ tà yad asyÃyanaæ pÆrvaæ tena nÃrÃyaïa÷ sm­ta÷ || Manu1.11a/ yat tat kÃraïam avyaktaæ nityaæ sad.asad.Ãtmakaæ | Manu1.11c/ tad.vis­«Âa÷ sa puru«o loke brahmÃ-iti kÅrtyate) || Manu1.12a/ tasminn aï¬e sa bhagavÃn u«itvÃ) parivatsaram | Manu1.12c/ svayam evÃtmano dhyÃnÃt tad aï¬am akarod) dvidhà || Manu1.13a/ tÃbhyÃæ sa ÓakalÃbhyÃæ ca divaæ bhÆmiæ ca nirmame) | Manu1.13c/ madhye vyoma diÓaÓ ca-a«ÂÃv apÃæ sthÃnaæ ca ÓÃÓvataæ || Manu1.14a/ udbabarha)-ÃtmanaÓ ca-eva mana÷ sad.asad.Ãtmakam | Manu1.14c/ manasaÓ ca-apy ahaækÃram abhimantÃram ÅÓvaram || [M. ahaÇkÃram] Manu1.15a/ mahÃntam eva ca-ÃtmÃnaæ sarvÃïi tri.guïÃni ca | Manu1.15c/ vi«ayÃïÃæ grahÅtqïi Óanai÷ pa¤ca.indriyÃïi ca || Manu1.16a/ te«Ãæ tv avayavÃn sÆk«mÃn «aïïÃm apy amita.ojasÃm | Manu1.16c/ saæniveÓya)-ÃtmamÃtrÃsu sarvabhÆtÃni nirmame) || [M. sanniveÓya] Manu1.17a/ yan mÆrti.avayavÃ÷ sÆk«mÃs tÃni-imÃny ÃÓrayanti) «a | Manu1.17c/ tasmÃt-ÓarÅram ity Ãhus) tasya mÆrtiæ manÅ«iïa÷ || Manu1.18a/ tad ÃviÓanti) bhÆtÃni mahÃnti saha karmabhi÷ | Manu1.18c/ manaÓ ca-avayavai÷ sÆk«mai÷ sarvabhÆtak­d avyayam || Manu1.19a/ te«Ãm idaæ tu saptÃnÃæ puru«ÃïÃæ mahÃ.ojasÃm | Manu1.19c/ sÆk«mÃbhyo mÆrtimÃtrÃbhya÷ saæbhavaty) avyayÃd vyayam || Manu1.20a/ ÃdyÃdyasya guïaæ tv e«Ãm avÃpnoti) para÷ para÷ | Manu1.20c/ yo yo yÃvatithaÓ ca-e«Ãæ sa sa tÃvad guïa÷ sm­ta÷ || Manu1.21a/ sarve«Ãæ tu sa nÃmÃni karmÃïi ca p­thak p­thak | Manu1.21c/ vedaÓabdebhya eva-Ãdau p­thak saæsthÃÓ ca nirmame) || Manu1.22a/ karmÃtmanÃæ ca devÃnÃæ so 'as­jat) prÃïinÃæ prabhu÷ | Manu1.22c/ sÃdhyÃnÃæ ca gaïaæ sÆk«maæ yaj¤aæ ca-eva sanÃtanam || Manu1.23a/ agni.vÃyu.ravibhyas tu trayaæ brahma sanÃtanam | Manu1.23c/ dudoha) yaj¤asiddhi.artham ­c.yajus.sÃma.lak«aïam || Manu1.24a/ kÃlaæ kÃlavibhaktÅÓ ca nak«atrÃïi grahÃæs tathà | Manu1.24c/ sarita÷ sÃgarÃn-ÓailÃn samÃni vi«amÃni ca || Manu1.25a/ tapo vÃcaæ ratiæ ca-eva kÃmaæ ca krodham eva ca | Manu1.25c/ s­«Âiæ sasarja ca-eva-imÃæ sra«Âum icchann) imÃ÷ prajÃ÷ || Manu1.26a/ karmaïÃæ ca vivekÃrthaæ dharma.adharmau vyavecayat) | [K:vivekÃya ] Manu1.26c/ dvandvair ayojayac) ca-imÃ÷ sukha.du÷khÃdibhi÷ prajÃ÷ || Manu1.27a/ aïvyo mÃtrà vinÃÓinyo daÓÃrdhÃnÃæ tu yÃ÷ sm­tÃ÷ | Manu1.27c/ tÃbhi÷ sÃrdham idaæ sarvaæ saæbhavaty) anupÆrvaÓa÷ || Manu1.28a/ yaæ tu karmaïi yasmin sa nyayuÇkta) prathamaæ prabhu÷ | Manu1.28c/ sa tad eva svayaæ bheje) s­jyamÃna÷) puna÷ puna÷ || Manu1.29a/ hiæsra.ahiæsre m­du.krÆre dharma.adharmÃv ­ta.an.­te | Manu1.29c/ yad yasya so 'adadhÃt) sarge tat tasya svayam ÃviÓat) || Manu1.30a/ yathÃ-­tu.liÇgÃny ­tava÷ svayam eva-­tuparyaye | Manu1.30c/ svÃni svÃny abhipadyante) tathà karmÃïi dehina÷ || Manu1.31a/ lokÃnÃæ tu viv­ddhi.arthaæ mukha.bÃhu.Æru.pÃdata÷ | Manu1.31c/ brÃhmaïaæ k«atriyaæ vaiÓyaæ ÓÆdraæ ca niravartayat) || Manu1.32a/ dvidhà k­tvÃ)-Ãtmano deham ardhena puru«o 'abhavat) | Manu1.32c/ ardhena nÃrÅ tasyÃæ sa virÃjam as­jat) prabhu÷ || Manu1.33a/ tapas taptvÃ)-as­jad) yaæ tu sa svayaæ puru«o virà| Manu1.33c/ taæ mÃæ vitta)-asya sarvasya sra«ÂÃraæ dvijasattamÃ÷ || Manu1.34a/ ahaæ prajÃ÷ sis­k«us tu tapas taptvÃ) su.duÓcaram | Manu1.34c/ patÅn prajÃnÃm as­jaæ) mahar«Ån Ãdito daÓa | Manu1.35a/ marÅcim atri.aÇgirasau pulastyaæ pulahaæ kratum | Manu1.35c/ pracetasaæ vasi«Âhaæ ca bh­guæ nÃradam eva ca || Manu1.36a/ ete manÆæs tu saptÃn yÃn as­jan) bhÆritejasa÷ | Manu1.36c/ devÃn devanikÃyÃæÓ ca mahar«ÅæÓ ca-amita.ojasa÷ || Manu1.37a/ yak«a.rak«as.piÓÃcÃæÓ ca gandharva.apsaraso 'asurÃn | Manu1.37c/ nÃgÃn sarpÃn suparïÃæÓ ca pitqïÃæÓ ca p­thaggaïam || [M. pitqïÃæ] Manu1.38a/ vidyuto 'aÓani.meghÃæÓ ca rohita.indradhanÆæ«i ca | Manu1.38c/ ulkÃ.nirghÃta.ketÆæÓ ca jyotÅæ«y uccÃvacÃni ca || Manu1.39a/ kinnarÃn vÃnarÃn matsyÃn vividhÃæÓ ca vihaÇgamÃn | Manu1.39c/ paÓÆn m­gÃn manu«yÃæÓ ca vyÃlÃæÓ ca-ubhayatodata÷ || Manu1.40a/ k­mi.kÅÂa.pataÇgÃæÓ ca yÆkÃ.mak«ika.matkuïam | Manu1.40c/ sarvaæ ca daæÓa.maÓakaæ sthÃvaraæ ca p­thagvidham || Manu1.41a/ evam etair idaæ sarvaæ mad.niyogÃn mahÃtmabhi÷ | Manu1.41c/ yathÃkarma tapoyogÃt s­«Âaæ) sthÃvara.jaÇgamam || Manu1.42a/ ye«Ãæ tu yÃd­«aæ karma bhÆtÃnÃm iha kÅrtitam) | Manu1.42c/ tat tathà vo 'abhidhÃsyÃmi) kramayogaæ ca janmani || Manu1.43a/ paÓavaÓ ca m­gÃÓ ca-eva vyÃlÃÓ ca-ubhayatodata÷ | Manu1.43c/ rak«Ãæsi ca piÓÃcÃÓ ca manu«yÃÓ ca jarÃyujÃ÷ || [M.manu«ÃÓ ca ] Manu1.44a/ aï¬ÃjÃ÷ pak«iïa÷ sarpà nakrà matsyÃÓ ca kacchapÃ÷ | Manu1.44c/ yÃni ca-evaM.prakÃrÃïi sthalajÃny audakÃni ca || Manu1.45a/ svedajaæ daæÓa.maÓakaæ yÆkÃ.mak«ika.matkuïam | Manu1.45c/ Æ«maïaÓ ca-upajÃyante) yac ca-anyat kiæ cid Åd­«am || Manu1.46a/ udbhijjÃ÷ sthÃvarÃ÷ sarve bÅja.kÃï¬aprarohiïa÷ | Manu1.46c/ o«adhya÷ phalapÃkÃntà bahu.pu«pa.phala.upagÃ÷ || Manu1.47a/ apu«pÃ÷ phalavanto ye te vanaspataya÷ sm­tÃ÷ | Manu1.47c/ pu«piïa÷ phalinaÓ ca-eva v­k«Ãs tu-ubhayata÷ sm­tÃ÷ || Manu1.48a/ guccha.gulmaæ tu vividhaæ tathÃ-eva t­ïajÃtaya÷ | Manu1.48c/ bÅja.kÃï¬aruhÃïy eva pratÃnà vallya eva ca || Manu1.49a/ tamasà bahu.rÆpeïa ve«ÂitÃ÷) karmahetunà | Manu1.49c/ anta÷.saæj¤Ã bhavanty) ete sukha.du÷kha.samanvitÃ÷ || Manu1.50a/ etad.antÃs tu gatayo brahmÃdyÃ÷ samudÃh­tÃ÷) | Manu1.50c/ ghore 'asmin bhÆtasaæsÃre nityaæ satatayÃyini || Manu1.51a/ evaæ sarvaæ sa s­«ÂvÃ)-idaæ mÃæ ca-acintya.parÃkrama÷ | Manu1.51c/ Ãtmany antardadhe) bhÆya÷ kÃlaæ kÃlena pŬayan) || Manu1.52a/ yadà sa devo jÃgarti) tad evaæ ce«Âate) jagat | Manu1.52c/ yadà svapiti) ÓÃnta.Ãtmà tadà sarvaæ nimÅlati) || Manu1.53a/ tasmin svapiti tu svasthe karma.ÃtmÃna÷ ÓarÅriïa÷ | [M.svapati ] Manu1.53c/ svakarmabhyo nivartante) manaÓ ca glÃnim ­cchati) || Manu1.54a/ yugapat tu pralÅyante) yadà tasmin mahÃtmani | Manu1.54c/ tadÃ-ayaæ sarvabhÆtÃtmà sukhaæ svapiti) nirv­ta÷ || Manu1.55a/ tamo 'ayaæ tu samÃÓritya) ciraæ ti«Âhati sa.indriya÷ | Manu1.55c/ na ca svaæ kurute) karma tadÃ-utkrÃmati) mÆrtita÷ || Manu1.56a/ yadÃ-aïumÃtriko bhÆtvÃ) bÅjaæ sthÃsnu cari«ïu ca | Manu1.56c/ samÃviÓati) saæs­«Âas) tadà mÆrtiæ vimu¤cati) || Manu1.57a/ evaæ sa jÃgrat.svapnÃbhyÃm idaæ sarvaæ cara.acaram | Manu1.57c/ saæjÅvayati) ca-ajasraæ pramÃpayati) ca-avyaya÷ || Manu1.58a/ idaæ ÓÃstraæ tu k­tvÃ)-asau mÃm eva svayam Ãdita÷ | Manu1.58c/ vidhivad grÃhayÃm Ãsa) marÅci.ÃdÅæs tv ahaæ munÅn || Manu1.59a/ etad vo 'ayaæ bh­gu÷ ÓÃstraæ ÓrÃvayi«yaty) aÓesata÷ | Manu1.59c/ etadd hi matto 'adhijage) sarvam e«o 'akhilaæ muni÷ || Manu1.60a/ tatas tathà sa tena-ukto) mahar«i.manunà bh­gu÷ | Manu1.60c/ tÃn abravÅd) ­«Ån sarvÃn prÅtÃtmà ÓrÆyatÃm) iti || Manu1.61a/ svÃyaæbhuvasya-asya mano÷ «a¬vaæÓyà manavo 'apare | Manu1.61c/ s­«Âavanta÷) prajÃ÷ svÃ÷ svà mahÃtmÃno mahÃ.ojasa÷ || Manu1.62a/ svÃroci«aÓ ca-uttamaÓ ca tÃmaso raivatas tathà | Manu1.62c/ cÃk«u«aÓ ca mahÃtejà vivasvat.suta eva ca || Manu1.63a/ svÃyaæbhuva.ÃdyÃ÷ sapta-ete manavo bhÆritejasa÷ | Manu1.63c/ sve sve 'antare sarvam idam utpÃdya)-ÃpuÓ) cara.acaram || Manu1.64a/ nime«Ã daÓa ca-a«Âau ca këÂhà triæÓat tu tÃ÷ kalà | Manu1.64c/ triæÓat kalà muhÆrta÷ syÃd) ahorÃtraæ tu tÃvata÷ || Manu1.65a/ ahorÃtre vibhajate) sÆryo mÃnu«a.daivike | Manu1.65c/ rÃtri÷ svapnÃya bhÆtÃnÃæ ce«ÂÃyai karmaïÃm aha÷ || Manu1.66a/ pitrye rÃtri.ahanÅ mÃsa÷ pravibhÃgas tu pak«ayo÷ | Manu1.66c/ karma.ce«ÂÃsv aha÷ k­«ïa÷ Óukla÷ svapnÃya ÓarvarÅ || Manu1.67a/ daive rÃtri.ahanÅ var«aæ pravibhÃgas tayo÷ puna÷ | Manu1.67c/ ahas tatra-udagayanaæ rÃtri÷ syÃd) dak«iïÃyanam || Manu1.68a/ brÃhmasya tu k«apÃhasya yat pramÃïaæ samÃsata÷ | Manu1.68c/ ekaikaÓo yugÃnÃæ tu kramaÓas tan nibodhata) || Manu1.69a/ catvÃry Ãhu÷) sahasrÃïi varsÃïÃæ tat k­taæ yugam | Manu1.69c/ tasya tÃvat-ÓatÅ saædhyà saædhyÃæÓaÓ ca tathÃvidha÷ || Manu1.70a/ itare«u sa.saædhye«u sa.saædhyÃæÓe«u ca tri«u | Manu1.70c/ ekÃpÃyena vartante) sahasrÃïi ÓatÃni ca || Manu1.71a/ yad etat parisaækhyÃtam ÃdÃv eva caturyugam | Manu1.71c/ etad dvÃdaÓasÃhasraæ devÃnÃæ yugam ucyate) || Manu1.72a/ daivikÃnÃæ yugÃnÃæ tu sahasraæ parisaækhyayà | Manu1.72c/ brÃhmam ekam ahar j¤eyaæ) tÃvatÅæ rÃtrim eva ca || [M.tÃvatÅ rÃtrir eva ca ] Manu1.73a/ tad vai yugasahasrÃntaæ brÃhmaæ puïyam ahar vidu÷) | Manu1.73c/ rÃtriæ ca tÃvatÅm eva te 'ahorÃtravido janÃ÷ || Manu1.74a/ tasya so 'ahar.niÓasya-ante prasupta÷ pratibudhyate) | Manu1.74c/ pratibuddhaÓ ca s­jati) mana÷ sad.asad.Ãtmakam || Manu1.75a/ mana÷ s­«Âiæ vikurute) codyamÃnaæ sis­k«ayà | Manu1.75c/ ÃkÃÓaæ jÃyate) tasmÃt tasya Óabdaæ guïaæ vidu÷) || Manu1.76a/ ÃkÃÓÃt tu vikurvÃïÃt) sarvagandhavaha÷ Óuci÷ | Manu1.76c/ balavä jÃyate) vÃyu÷ sa vai sparÓa.guïo mata÷ || Manu1.77a/ vÃyor api vikurvÃïÃd) viroci«ïu tamonudam | Manu1.77c/ jyotir utpadyate) bhÃsvat tad rÆpa.guïam ucyate) || Manu1.78a/ jyoti«aÓ ca vikurvÃïÃd) Ãpo rasa.guïÃ÷ sm­tÃ÷) | Manu1.78c/ adbhyo gandha.guïà bhÆmir ity e«Ã s­«Âir Ãdita÷ || Manu1.79a/ yad prÃg dvÃdaÓasÃhasram uditaæ) daivikaæ yugam | Manu1.79c/ tad ekasaptati.guïaæ manvantaram iha-ucyate) || Manu1.80a/ manvantarÃïy asaækhyÃni sarga÷ saæhÃra eva ca | Manu1.80c/ krŬann) iva-etat kurute) parame«ÂhÅ puna÷ puna÷ || Manu1.81a/ catu«pÃt sakalo dharma÷ satyaæ ca-eva k­te yuge | Manu1.81c/ na-adharmeïa-Ãgama÷ kaÓ cin manu«yÃn prati vartate) || [M. upavartate ] Manu1.82a/ itare«v ÃgamÃd dharma÷ pÃdaÓas tv avaropita÷) | Manu1.82c/ caurika.an­ta.mÃyÃbhir dharmaÓ ca-apaiti) pÃdaÓa÷ || Manu1.83a/ a.rogÃ÷ sarvasiddhÃrthÃÓ caturvar«aÓata.Ãyu«a÷ | Manu1.83c/ k­te tretÃdi«u hy e«Ãæ Ãyur hrasati) pÃdaÓa÷ || [V. vayo hrasati ] Manu1.84a/ veda.uktam Ãyur martyÃnÃm ÃÓi«aÓ ca-eva karmaïÃm | Manu1.84c/ phalanty) anuyugaæ loke prabhÃvaÓ ca ÓarÅriïÃm || Manu1.85a/ anye k­tayuge dharmÃs tretÃyÃæ dvÃpare 'apare | [M.pare ] Manu1.85c/ anye kaliyuge nqïÃæ yugahrÃsÃnurÆpata÷ || Manu1.86a/ tapa÷ paraæ k­tayuge tretÃyÃæ j¤Ãnam ucyate) | Manu1.86c/ dvÃpare yaj¤am evÃhur) dÃnam ekaæ kalau yuge || Manu1.87a/ sarvasya-asya tu sargasya gupti.arthaæ sa mahÃ.dyuti÷ | Manu1.87c/ mukha.bÃhu.Æru.pajjÃnÃæ p­thakkarmÃïy akalpayat) || Manu1.88a/ adhyÃpanam adhyayanaæ yajanaæ yÃjanaæ tathà | Manu1.88c/ dÃnaæ pratigrahaæ ca-eva brÃhmaïÃnÃm akalpayat) || Manu1.89a/ prajÃnÃæ rak«aïaæ dÃnam ijyÃ.adhyayanam eva ca | Manu1.89c/ vi«aye«v a.prasaktiÓ ca k«atriyasya samÃsata÷ ) || [M.samÃdiÓat] Manu1.90a/ paÓÆnÃæ rak«aïaæ dÃnam ijyÃ.adhyayanam eva ca | Manu1.90c/ vaïikpathaæ kusÅdaæ ca vaiÓyasya k­«im eva ca || Manu1.91a/ ekam eva tu ÓÆdrasya prabhu÷ karma samÃdiÓat) | Manu1.91c/ ete«Ãm eva varïÃnÃæ ÓuÓrÆ«Ãm anasÆyayà || Manu1.92a/ Ærdhvaæ nÃbher medhyatara÷ puru«a÷ parikÅrtita÷) | Manu1.92c/ tasmÃn medhyatamaæ tv asya mukham uktaæ) svayaæbhuvà || Manu1.93a/ uttamÃÇga.udbhavÃj jye«ÂhyÃd brahmaïaÓ ca-eva dhÃraïÃt | [M.jyai«ÂhyÃd] Manu1.93c/ sarvasya-eva-asya sargasya dharmato brÃhmaïa÷ prabhu÷ || Manu1.94a/ taæ hi svayaæbhÆ÷ svÃd ÃsyÃt tapas taptvÃ)-Ãdito 'as­jat) | Manu1.94c/ havya.kavyÃbhivÃhyÃya sarvasya-asya ca guptaye || Manu1.95a/ yasya-Ãsyena sadÃ-aÓnanti) havyÃni tridiva.okasa÷ | Manu1.95c/ kavyÃni ca-eva pitara÷ kiæ bhÆtam adhikaæ tata÷ || Manu1.96a/ bhÆtÃnÃæ prÃïina÷ Óre«ÂhÃ÷ prÃïinÃæ buddhijÅvina÷ | Manu1.96c/ buddhimatsu narÃ÷ Óre«Âhà nare«u brÃhmaïÃ÷ sm­tÃ÷) || Manu1.97a/ brÃhmaïe«u ca vidvÃæso vidvatsu k­ta.buddhaya÷ | Manu1.97c/ k­ta.buddhi«u kartÃra÷ kart­«u brahmavedina÷ || Manu1.98a/ utpattir eva viprasya mÆrtir dharmasya ÓÃÓvatÅ | Manu1.98c/ sa hi dharmÃrtham utpanno brahmabhÆyÃya kalpate) || Manu1.99a/ brÃhmaïo jÃyamÃno) hi p­thivyÃm adhijÃyate) | Manu1.99c/ ÅÓvara÷ sarvabhÆtÃnÃæ dharmakoÓasya guptaye || Manu1.100a/ sarvaæ svaæ brÃhmaïasya-idaæ yat kiæ cit- jagatÅgataæ | Manu1.100c/ Órai«Âhyena-abhijanena-idaæ sarvaæ vai brÃhmaïo 'arhati) || Manu1.101a/ svam eva brÃhmaïo bhuÇkte) svaæ vaste svaæ dadÃti) ca | Manu1.101c/ Ãn­ÓaæsyÃd brÃhmaïasya bhu¤jate) hi-itare janÃ÷ || Manu1.102a/ tasya karmaviveka.arthaæ Óe«ÃïÃm anupÆrvaÓa÷ | Manu1.102c/ svÃyaæbhuvo manur dhÅmÃn idaæ ÓÃstram akalpayat) || Manu1.103a/ vidu«Ã brÃhmaïena-idam adhyetavyaæ) prayatnata÷ | Manu1.103c/ ÓiÓyebhyaÓ ca pravaktavyaæ) samyaÇ na-anyena kena cit || Manu1.104a/ idaæ ÓÃstram adhÅyÃno) brÃhmaïa÷ Óaæsita.vrata÷ | Manu1.104c/ manas.vÃc.dehajair nityaæ karmado«air na lipyate) || Manu1.105a/ punÃti) paÇktiæ vaæÓyÃæÓ ca sapta.sapta para.avarÃn | Manu1.105c/ p­thivÅm api ca-eva-imÃæ k­tsnÃm eko 'api so 'arhati) || Manu1.106a/ idaæ svastyayanaæ Óre«Âham idaæ buddhivivardhanam | Manu1.106c/ idaæ yaÓasyam Ãyu«yam idaæ ni÷Óreyasaæ param || [M. idaæ yaÓasyaæ satatam] Manu1.107a/ asmin dharmo 'akhilena-ukto) guïa.do«au ca karmaïÃm | Manu1.107c/ caturïÃm api varïÃnÃm ÃcÃraÓ ca-eva ÓÃÓvata÷ || Manu1.108a/ ÃcÃra÷ paramo dharma÷ Óruti.ukta÷ smÃrta eva ca | Manu1.108c/ tasmÃd asmin sadà yukto) nityaæ syÃd) ÃtmavÃn dvija÷ || Manu1.109a/ ÃcÃrÃd vicyuto) vipro na vedaphalam aÓnute) | Manu1.109c/ ÃcÃreïa tu saæyukta÷) sampÆrïaphalabhÃj bhavet) || [M. saæpÆrïaphalabhÃk sm­ta÷] Manu1.110a/ evam ÃcÃrato d­«ÂvÃ) dharmasya munayo gatiæ | Manu1.110c/ sarvasya tapaso mÆlam ÃcÃraæ jag­hu÷) param || Manu1.111a/ jagataÓ ca samutpattiæ saæskÃravidhim eva ca | Manu1.111c/ vratacaryÃ.upacÃraæ ca snÃnasya ca paraæ vidhim || Manu1.112a/ dÃrÃdhigamanaæ ca-eva vivÃhÃnÃæ ca lak«aïam | Manu1.112c/ mahÃyaj¤avidhÃnaæ ca ÓrÃddhakalpaæ ca ÓÃÓvatam || Manu1.113a/ v­ttÅnÃæ lak«aïaæ ca-eva snÃtakasya vratÃni ca | Manu1.113c/ bhak«ya.abhak«yaæ ca Óaucaæ ca dravyÃïÃæ Óuddhim eva ca || Manu1.114a/ strÅdharma.yogaæ tÃpasyaæ mok«aæ saænyÃsam eva ca | Manu1.114c/ rÃj¤aÓ ca dharmam akhilaæ kÃryÃïÃæ ca vinirïayam || Manu1.115a/ sÃk«ipraÓna.vidhÃnaæ ca dharmaæ strÅ.puæsayor api | Manu1.115c/ vibhÃgadharmaæ dyÆtaæ ca kaïÂakÃnÃæ ca Óodhanam || Manu1.116a/ vaiÓya.ÓÆdra.upacÃraæ ca saækÅrïÃnÃæ ca saæbhavam | Manu1.116c/ Ãpad.dharmaæ ca varïÃnÃæ prÃyaÓcitta.vidhiæ tathà || Manu1.117a/ saæsÃragamanaæ ca-eva trividhaæ karma.saæbhavam | Manu1.117c/ ni÷Óreyasaæ karmaïÃæ ca guïa.do«aparÅk«aïam || Manu1.118a/ deÓadharmÃn-jÃtidharmÃn kuladharmÃæÓ ca ÓÃÓvatÃn | Manu1.118c/ pëaï¬a.gaïadharmÃæÓ ca ÓÃstre 'asminn uktavÃn) manu÷ || Manu1.119a/ yathÃ-idam uktavÃn)-ÓÃstraæ purà p­«Âo) manur mayà | Manu1.119c/ tathÃ-idaæ yÆyam apy adya mat.sakÃÓÃt-nibodhata) || Manu2.01a/ vidvadbhi÷ sevita÷ sadbhir nityam a.dve«a.rÃgibhi÷ | Manu2.01c/ h­dayena-abhyanuj¤Ãto yo dharmas taæ nibodhata || Manu2.02a/ kÃmÃtmatà na praÓastà na ca-eva-iha-asty akÃmatà | Manu2.02c/ kÃmyo hi vedÃdhigama÷ karmayogaÓ ca vaidika÷ || Manu2.03a/ saækalpa.mÆla÷ kÃmo vai yaj¤Ã÷ saækalpa.saæbhavÃ÷ | Manu2.03c/ vratÃni yamadharmÃÓ ca sarve saækalpajÃ÷ sm­tÃ÷ || Manu2.04a/ a.kÃmasya kriyà kà cid d­Óyate na-iha karhi cit | Manu2.04c/ yad yadd hi kurute kiæ cit tat tat kÃmasya ce«Âitam || Manu2.05a/ te«u samyag vartamÃno gacchaty amaralokatÃm | Manu2.05c/ yathà saækalpitÃæÓ ca-iha sarvÃn kÃmÃn samaÓnute || Manu2.06a/ vedo 'akhilo dharmamÆlaæ sm­ti.ÓÅle ca tadvidÃm | Manu2.06c/ ÃcÃraÓ ca-eva sÃdhÆnÃm Ãtmanas tu«Âir eva ca || Manu2.07a/ ya÷ kaÓ cit kasya cid dharmo manunà parikÅrtita÷ | Manu2.07c/ sa sarvo 'abhihito vede sarvaj¤Ãnamayo hi sa÷ || Manu2.08a/ sarvaæ tu samavek«ya-idaæ nikhilaæ j¤Ãnacak«u«Ã | Manu2.08c/ ÓrutiprÃmÃïyato vidvÃn svadharme niviÓeta vai || Manu2.09a/ Óruti.sm­ti.uditaæ dharmam anuti«Âhan hi mÃnava÷ | Manu2.09c/ iha kÅrtim avÃpnoti pretya ca-anuttamaæ sukham || Manu2.10a/ Órutis tu vedo vij¤eyo dharmaÓÃstraæ tu vai sm­ti÷ | Manu2.10c/ te sarvÃrthe«v a.mÅmÃæsye tÃbhyÃæ dharmo hi nirbabhau || Manu2.11a/ yo 'avamanyeta te mÆle hetuÓÃstrÃÓrayÃd dvija÷ | Manu2.11c/ sa sÃdhubhir bahi«kÃryo nÃstiko vedanindaka÷ || Manu2.12a/ veda÷ sm­ti÷ sadÃcÃra÷ svasya ca priyam Ãtmana÷ | Manu2.12c/ etac caturvidhaæ prÃhu÷ sÃk«Ãd dharmasya lak«aïam || Manu2.13a/ artha.kÃme«v a.saktÃnÃæ dharmaj¤Ãnaæ vidhÅyate | Manu2.13c/ dharmaæ jij¤ÃsamÃnÃnÃæ pramÃïaæ paramaæ Óruti÷ || Manu2.14a/ Órutidvaidhaæ tu yatra syÃt tatra dharmÃv ubhau sm­tau | Manu2.14c/ ubhÃv api hi tau dharmau samyag uktau manÅ«ibhi÷ || Manu2.15a/ udite 'anudite ca-eva samayÃdhyu«ite tathà | Manu2.15c/ sarvathà vartate yaj¤a iti-iyaæ vaidikÅ Óruti÷ || Manu2.16a/ ni«eka.Ãdi.ÓmaÓÃna.anto mantrair yasya-udito vidhi÷ | Manu2.16c/ tasya ÓÃstre 'adhikÃro 'asmi¤ j¤eyo na-anyasya kasya cit || Manu2.17a/ sarasvatÅ.d­Óadvatyor devanadyor yad antaram | Manu2.17c/ taæ devanirmitaæ deÓaæ brahmÃvartaæ pracak«ate || Manu2.18a/ tasmin deÓe ya ÃcÃra÷ pÃramparyakramÃgata÷ | Manu2.18c/ varïÃnÃæ sa.antarÃlÃnÃæ sa sadÃcÃra ucyate || Manu2.19a/ kuruk«etraæ ca matsyÃÓ ca pa¤cÃlÃ÷ ÓÆrasenakÃ÷ | Manu2.19c/ e«a brahmar«ideÓo vai brahmÃvartÃd anantara÷ || Manu2.20a/ etad deÓaprasÆtasya sakÃÓÃd agrajanmana÷ | Manu2.20c/ svaæ svaæ caritraæ Óik«eran p­thivyÃæ sarvamÃnavÃ÷ || Manu2.21a/ himavad.vindhyayor madhyaæ yat prÃg vinaÓanÃd api | Manu2.21c/ pratyag eva prayÃgÃc ca madhyadeÓa÷ prakÅrtita÷ || Manu2.22a/ à samudrÃt tu vai pÆrvÃd à samudrÃc ca paÓcimÃt | Manu2.22c/ tayor eva-antaraæ giryor ÃryÃvartaæ vidur budhÃ÷ || Manu2.23a/ k­«ïasÃras tu carati m­go yatra svabhÃvata÷ | Manu2.23c/ sa j¤eyo yaj¤iyo deÓo mlecchadeÓas tv ata÷ para÷ || Manu2.24a/ etÃï dvijÃtayo deÓÃn saæÓrayeran prayatnata÷ | Manu2.24c/ ÓÆdras tu yasmin kasmin và nivased v­ttikarÓita÷ ||`[M.yasmiæs tasmin và ] Manu2.25a/ e«Ã dharmasya vo yoni÷ samÃsena prakÅrtità | Manu2.25c/ saæbhavaÓ ca-asya sarvasya varïadharmÃn nibodhata || Manu2.26a/ vaidikai÷ karmabhi÷ puïyair ni«ekÃdir dvijanmanÃm | Manu2.26c/ kÃrya÷ ÓarÅrasaæskÃra÷ pÃvana÷ pretya ca-iha ca || Manu2.27a/ gÃrbhair homair jÃtakarma.cau¬a.mau¤jÅ.nibandhanai÷ | Manu2.27c/ baijikaæ gÃrbhikaæ ca-eno dvijÃnÃm apam­jyate || Manu2.28a/ svÃdhyÃyena vratair homais traividyena-ijyayà sutai÷ | Manu2.28c/ mahÃyaj¤aiÓ ca yaj¤aiÓ ca brÃhmÅ-iyaæ kriyate tanu÷ || Manu2.29a/ prÃÇ nÃbhivardhanÃt puæso jÃtakarma vidhÅyate | Manu2.29c/ mantravat prÃÓanaæ ca-asya hiraïya.madhu.sarpi«Ãm || Manu2.30a/ nÃmadheyaæ daÓamyÃæ tu dvÃdaÓyÃæ vÃ-asya kÃrayet | Manu2.30c/ puïye tithau muhÆrte và nak«atre và guïÃnvite || Manu2.31a/ maÇgalyaæ brÃhmaïasya syÃt k«atriyasya balÃnvitam | Manu2.31c/ vaiÓyasya dhanasaæyuktaæ ÓÆdrasya tu jugupsitam || Manu2.32a/ Óarmavad brÃhmaïasya syÃd rÃj¤o rak«Ãsamanvitam | [M.rÃj¤Ã ?] Manu2.32c/ vaiÓyasya pu«Âi.saæyuktaæ ÓÆdrasya pre«yasaæyutam || Manu2.33a/ strÅïÃæ sukha.udyam a.krÆraæ vispa«Âa.arthaæ manoharam | Manu2.33c/ maÇgalyaæ dÅrghavarïa.antam ÃÓÅrvÃda.abhidhÃnavat || Manu2.34a/ caturthe mÃsi kartavyaæ ÓiÓor ni«kramaïaæ g­hÃt | Manu2.34c/ «a«Âhe 'annaprÃÓanaæ mÃsi yad vÃ-i«Âaæ maÇgalaæ kule || Manu2.35a/ cƬÃkarma dvijÃtÅnÃæ sarve«Ãm eva dharmata÷ | Manu2.35c/ prathame 'abde t­tÅye và kartavyaæ ÓruticodanÃt || [M.ÓrutinodanÃt] Manu2.36a/ garbhëÂame 'abde kurvÅta) brÃhmaïasya-upanÃyanam | Manu2.36c/ garbhÃd ekÃdaÓe rÃj¤o garbhÃt tu dvÃdaÓe viÓa÷ || Manu2.37a/ brahmavarcasa.kÃmasya kÃryo viprasya pa¤came | Manu2.37c/ rÃj¤o bala.arthina÷ «a«Âhe vaiÓyasya-iha-arthino 'a«Âame || Manu2.38a/ à «odaÓÃd brÃhmaïasya sÃvitrÅ na-ativartate) | Manu2.38c/ à dvÃviæÓÃt k«atrabandhor à caturviæÓater viÓa÷ || Manu2.39a/ ata Ærdhvaæ trayo 'apy ete yathÃkÃlam a.saæsk­tÃ÷ | Manu2.39c/ sÃvitrÅpatità vrÃtyà bhavanty) ÃryavigarhitÃ÷ || Manu2.40a/ na-etair a.pÆtair vidhivad Ãpady api hi karhi cit | Manu2.40c/ brÃhmÃn yaunÃæÓ ca saæbandhÃn na-Ãcared) brÃhmaïa÷ saha || [M.brÃhmaïai÷ saha ] Manu2.41a/ kÃr«ïa.raurava.bÃstÃni carmÃïi brahmacÃriïa÷ | Manu2.41c/ vasÅrann) ÃnupÆrvyeïa ÓÃïa.k«auma.ÃvikÃni ca || Manu2.42a/ mau¤jÅ triv­t samà Ólak«ïà kÃryà viprasya mekhalà | Manu2.42c/ k«atriyasya tu maurvÅ jyà vaiÓyasya ÓaïatÃntavÅ || Manu2.43a/ mu¤jÃlÃbhe tu kartavyÃ÷) kuÓa.aÓmantaka.balvajai÷ | Manu2.43c/ triv­tà granthinÃ-ekena tribhi÷ pa¤cabhir eva và || Manu2.44a/ kÃrpÃsam upavÅtaæ syÃd) viprasya-Ærdhvav­taæ triv­t | Manu2.44c/ Óaïa.sÆtramayaæ rÃj¤o vaiÓyasya-Ãvikasautrikam || Manu2.45a/ brÃhmaïo bailva.pÃlÃÓau k«atriyo vÃÂa.khÃdirau | Manu2.45c/ pailava.audumbarau vaiÓyo daï¬Ãn arhanti) dharmata÷ || Manu2.46a/ keÓÃntiko brÃhmaïasya daï¬a÷ kÃrya÷) pramÃïata÷ | Manu2.46c/ lalÃÂasammito rÃj¤a÷ syÃt) tu nÃsÃntiko viÓa÷ || Manu2.47a/ ­javas te tu sarve syur) a.vraïÃ÷ saumya.darÓanÃ÷ | Manu2.47c/ an.udvegakarà nqïÃæ sa.tvaco 'anagnidÆ«itÃ÷ || Manu2.48a/ pratig­hya)-Åpsitaæ daï¬am upasthÃya) ca bhÃskaram | Manu2.48c/ pradak«iïaæ parÅtya)-agniæ cared) bhaik«aæ yathÃvidhi || Manu2.49a/ bhavat.pÆrvaæ cared) bhaik«am upanÅto dvijottama÷ | Manu2.49c/ bhavan.madhyaæ tu rÃjanyo vaiÓyas tu bhavad.uttaram | Manu2.50a/ mÃtaraæ và svasÃraæ và mÃtur và bhaginÅæ nijÃm | Manu2.50c/ bhik«eta) bhik«Ãm prathamaæ yà ca-enaæ na-avamÃnayet) || Manu2.51a/ samÃh­tya) tu tad bhaik«aæ yÃvadannam a.mÃyayà | [M.yÃvadartham ] Manu2.51c/ nivedya) gurave 'aÓnÅyÃd) Ãcamya) prÃÇmukha÷ Óuci÷ || Manu2.52a/ Ãyu«yaæ prÃÇ.mukho bhuÇkte) yaÓasyaæ dak«iïÃ.mukha÷ | Manu2.52c/ Óriyaæ pratyaÇ.mukho bhuÇkte) ­taæ bhuÇkte) hy udaÇ.mukha÷ || Manu2.53a/ upasp­Óya) dvijo nityam annam adyÃt) samÃhita÷ | Manu2.53c/ bhuktvÃ) ca-upasp­Óet) samyag adbhi÷ khÃni ca saæsp­Óet) || Manu2.54a/ pÆjayed) aÓanaæ nityam adyÃc) ca-etad a.kutsayan) | Manu2.54c/ d­«ÂvÃ) h­«yet) prasÅdec) ca pratinandec) ca sarvaÓa÷ || Manu2.55a/ pÆjitaæ hy aÓanaæ nityaæ balam Ærjaæ ca yacchati) | Manu2.55c/ a.pÆjitaæ tu tad bhuktam ubhayaæ nÃÓayed) idam || Manu2.56a/ na-ucchi«Âaæ kasya cid dadyÃn) na-adyÃd) etat tathÃ-antarà | Manu2.56c/ na ca-eva-atyaÓanaæ kuryÃn) na ca-ucchi«Âa÷ kva cid vrajet) || Manu2.57a/ an.Ãrogyam an.Ãyu«yam a.svargyaæ ca-atibhojanam | Manu2.57c/ apuïyaæ lokavidvi«Âaæ tasmÃt tat parivarjayet) || Manu2.58a/ brÃhmeïa vipras tÅrthena nityakÃlam upasp­Óet) | Manu2.58c/ kÃya.traidaÓikÃbhyÃæ và na pitryeïa kadà cana || Manu2.59a/ aÇgu«ÂhamÆlasya tale brÃhmaæ tÅrthaæ pracak«ate) | Manu2.59c/ kÃyam aÇgulimÆle 'agre devaæ pitryaæ tayor adha÷ || Manu2.60a/ trir ÃcÃmed) apa÷ pÆrvaæ dvi÷ pram­jyÃt) tato mukham | Manu2.60c/ khÃni ca-eva sp­Óed) adbhir ÃtmÃnaæ Óira eva ca || Manu2.61a/ an.u«ïÃbhir a.phenÃbhir adbhis tÅrthena dharmavit | Manu2.61c/ Óauca.Åpsu÷ sarvadÃ-ÃcÃmed) ekÃnte prÃg.udaÇ.mukha÷ || Manu2.62a/ h­dgÃbhi÷ pÆyate) vipra÷ kaïÂhagÃbhis tu bhÆmipa÷ | Manu2.62c/ vaiÓyo 'adbhi÷ prÃÓitÃbhis tu ÓÆdra÷ sp­«ÂÃbhir antata÷ || Manu2.63a/ uddh­te dak«ine pÃïÃv upavÅtÅ-ucyate) dvija÷ | Manu2.63c/ savye prÃcÅnÃvÅtÅ nivÅtÅ kaïÂhasajjane || Manu2.64a/ mekhalÃm ajinaæ daï¬am upavÅtaæ kamaï¬alum | Manu2.64c/ apsu prÃsya) vina«ÂÃni g­hïÅta)-anyÃni mantravat || Manu2.65a/ keÓÃnta÷ «o¬aÓe var«e brÃhmaïasya vidhÅyate) | Manu2.65c/ rÃjanyabandhor dvÃviæÓe vaiÓyasya dvyadhike mata÷ || Manu2.66a/ a.mantrikà tu kÃryÃ)-iyaæ strÅïÃm Ãv­d aÓe«ata÷ | Manu2.66c/ saæskÃrÃrthaæ ÓarÅrasya yathÃkÃlaæ yathÃkramam || Manu2.67a/ vaivÃhiko vidhi÷ strÅïÃæ saæskÃro vaidika÷ sm­ta÷ | Manu2.67c/ patisevà gurau vÃso g­hÃrtho 'agni.parikriyà || Manu2.68a/ e«a prokto) dvijÃtÅnÃm aupanÃyaniko vidhi÷ | Manu2.68c/ utpatti.vya¤jaka÷ puïya÷ karmayogaæ nibodhata) || Manu2.69a/ upanÅya) guru÷ Ói«yaæ Óik«ayet)-Óaucam Ãdita÷ | Manu2.69c/ ÃcÃram agnikÃryaæ ca saædhyÃ.upÃsanam eva ca || Manu2.70a/ adhye«yamÃïas) tv ÃcÃnto) yathÃÓÃstram udaÇ.mukha÷ | Manu2.70c/ brahmäjali.k­to 'adhyÃpyo) laghu.vÃsà jita.indriya÷ || Manu2.71a/ brahmÃrambhe 'avasÃne ca pÃdau grÃhyau) guro÷ sadà | Manu2.71c/ saæhatya) hastÃv adhyeyaæ) sa hi brahmäjali÷ sm­ta÷ || Manu2.72a/ vyatyasta.pÃïinà kÃryam) upasaægrahaïaæ guro÷ | Manu2.72c/ savyena savya÷ spra«Âavyo) dak«iïena ca dak«iïa÷ || Manu2.73a/ adhye«yamÃïaæ tu gurur nityakÃlam a.tandrita÷ | Manu2.73c/ adhÅ«va) bho iti brÆyÃd) virÃmo 'astv) iti ca-Ãramet) || Manu2.74a/ brahmana÷ praïavaæ kuryÃd) ÃdÃv ante ca sarvadà | Manu2.74c/ sravaty) an.oæk­taæ pÆrvaæ parastÃc ca viÓÅryati) || Manu2.75a/ prÃk.kÆlÃn paryupÃsÅna÷) pavitraiÓ ca-eva pÃvita÷) | Manu2.75c/ prÃïÃyÃmais tribhi÷ pÆtas tata oM.kÃram arhati) || Manu2.76a/ a.kÃraæ ca-apy u.kÃraæ ca ma.kÃraæ ca prajÃpati÷ | Manu2.76c/ vedatrayÃt-niraduhad) bhÆr bhuva÷ svar iti-iti ca || Manu2.77a/ tribhya eva tu vedebhya÷ pÃdaæ pÃdam adÆduhat) | Manu2.77c/ tad ity ­co 'asyÃ÷ sÃvitryÃ÷ parame«ÂhÅ prajÃpati÷ || Manu2.78a/ etad ak«aram etÃæ ca japan) vyÃh­ti.pÆrvikÃm | Manu2.78c/ saædhyayor vedavid vipro vedapuïyena yujyate) || Manu2.79a/ sahasrak­tvas tv abhyasya) bahir etat trikaæ dvija÷ | Manu2.79c/ mahato 'apy enaso mÃsÃt tvacÃ-iva-ahir vimucyate) || Manu2.80a/ etayÃ-­cà visaæyukta÷) kÃle ca kriyayà svayà | Manu2.80c/ brahma.k«atriya.viÓ.yonir garhaïÃæ yÃti) sÃdhu«u || Manu2.81a/ oM.kÃra.pÆrvikÃs tisro mahÃvyÃh­tayo 'avyayÃ÷ | [M.oÇkÃra.] Manu2.81c/ tri.padà ca-eva sÃvitrÅ vij¤eyaæ brahmaïo mukham || Manu2.82a/ yo 'adhÅte) 'ahany ahany etÃæ trÅïi var«Ãïy a.tandrita÷ | Manu2.82c/ sa brahma param abhyeti) vÃyubhÆta÷ kha.mÆrtimÃn || Manu2.83a/ ekÃk«araæ paraæ brahma prÃïÃyÃma÷ paraæ tapa÷ | Manu2.83c/ sÃvitryÃs tu paraæ na-asti) maunÃt satyaæ viÓi«yate) || Manu2.84a/ k«aranti) sarvà vaidikyo juhoti.yajati.kriyÃ÷ | Manu2.84c/ ak«araæ du«karaæ j¤eyaæ brahma ca-eva prajÃpati÷ || [M. ak«araæ tv ak«araæ j¤eyaæ] Manu2.85a/ vidhiyaj¤Ãj japayaj¤o viÓi«Âo daÓabhir guïai÷ | Manu2.85c/ upÃæÓu÷ syÃt)-Óataguïa÷ sÃhasro mÃnasa÷ sm­ta÷ || Manu2.86a/ ye pÃkayaj¤Ãs catvÃro vidhiyaj¤asamanvitÃ÷ | Manu2.86c/ sarve te japayaj¤asya kalÃæ na-arhanti) «o¬aÓÅm || Manu2.87a/ japyena-eva tu saæsidhyed) brÃhmaïo na-atra saæÓaya÷ | Manu2.87c/ kuryÃd) anyan na và kuryÃn) maitro brÃhmaïa ucyate) || Manu2.88a/ indriyÃïÃæ vicaratÃæ vi«aye«v apahÃri«u | Manu2.88c/ saæyame yatnam Ãti«Âhed) vidvÃn yantÃ-iva vÃjinÃm || Manu2.89a/ ekÃdaÓa-indriyÃïy Ãhur) yÃni pÆrve manÅ«iïa÷ | Manu2.89c/ tÃni samyak pravak«yÃmi) yathÃvad anupÆrvaÓa÷ || Manu2.90a/ Órotraæ tvak cak«u«Å jihvà nÃsikà ca-eva pa¤camÅ | Manu2.90c/ pÃyu.upasthaæ hasta.pÃdaæ vÃk ca-eva daÓamÅ sm­tà | Manu2.91a/ buddhÅndriyÃïi pa¤ca-e«Ãæ ÓrotrÃdÅny anupÆrvaÓa÷ | Manu2.91c/ karma.indriyÃïi pa¤ca-e«Ãæ pÃyu.ÃdÅni pracak«ate) || Manu2.92a/ ekÃdaÓaæ mano j¤eyaæ svaguïena-ubhaya.Ãtmakam | Manu2.92c/ yasmin jite jitÃv etau bhavata÷) pa¤cakau gaïau || Manu2.93a/ indriyÃïÃæ prasaÇgena do«am ­cchaty) a.saæÓayam | Manu2.93c/ saæniyamya) tu tÃny eva tata÷ siddhiæ nigacchati) || Manu2.94a/ na jÃtu kÃma÷ kÃmÃnÃm upabhogena ÓÃmyati) | Manu2.94c/ havi«Ã k­«ïavartmÃ-iva bhÆya eva-abhivardhate) || Manu2.95a/ yaÓ ca-etÃn prÃpnuyÃt) sarvÃn yaÓ ca-etÃn kevalÃæs tyajet) | Manu2.95c/ prÃpaïÃt sarvakÃmÃnÃæ parityÃgo viÓi«yate) | Manu2.96a/ na tathÃ-etÃni Óakyante) saæniyantum asevayà | Manu2.96c/ vi«aye«u praju«ÂÃni yathà j¤Ãnena nityaÓa÷ || Manu2.97a/ vedÃs tyÃgaÓ ca yaj¤ÃÓ ca niyamÃÓ ca tapÃæsi ca | Manu2.97c/ na vipradu«Âa.bhÃvasya siddhiæ gacchati) karhi cit || Manu2.98a/ ÓrutvÃ) sp­«ÂvÃ) ca d­«ÂvÃ) ca bhuktvÃ) ghrÃtvÃ) ca yo nara÷ | Manu2.98c/ na h­«yati) glÃyati) và sa vij¤eyo) jita.indriya÷ || Manu2.99a/ indriyÃïÃæ tu sarve«Ãæ yady ekaæ k«arati)-indriyam | Manu2.99c/ tena-asya k«arati) praj¤Ã d­te÷ pÃdÃd iva-udakam || Manu2.100a/ vaÓe k­tvÃ)-indriyagrÃmaæ saæyamya) ca manas tathà | Manu2.100c/ sarvÃn saæsÃdhayed) arthÃn a.k«iïvan) yogatas tanum || Manu2.101a/ pÆrvÃæ saædhyÃæ japÃæs ti«Âhet) sÃvitrÅm Ã.arkadarÓanÃt | Manu2.101c/ paÓcimÃæ tu samÃsÅna÷) samyag ­k«avibhÃvanÃt || [M. paÓcimÃæ tu sadÃsÅta] Manu2.102a/ pÆrvÃæ saædhyÃæ japaæs) ti«Âhan) naiÓam eno vyapohati) | Manu2.102c/ paÓcimÃm tu samÃsÅno malaæ hanti) divÃk­tam || Manu2.103a/ na ti«Âhati) tu ya÷ pÆrvÃæ na-upÃste) yaÓ ca paÓcimÃm | Manu2.103c/ sa ÓÆdravad bahi«kÃrya÷ sarvasmÃd dvijakarmaïa÷ || Manu2.104a/ apÃæ samÅpe niyato naityakaæ vidhim Ãsthita÷) | Manu2.104c/ sÃvitrÅm apy adhÅyÅta) gatvÃ)-araïyaæ samÃhita÷ || Manu2.105a/ veda.upakaraïe ca-eva svÃdhyÃye ca-eva naityake | Manu2.105c/ na-anurodho 'asty) anadhyÃye homamantre«u ca-eva hi || Manu2.106a/ naityake na-asty) anadhyÃyo brahmasattraæ hi tat sm­tam || Manu2.106c/ brahmÃhuti.hutaæ puïyam an.adhyÃya.va«aÂk­tam || Manu2.107a/ ya÷ svÃdhyÃyam adhÅte) 'abdaæ vidhinà niyata÷ Óuci÷ | Manu2.107c/ tasya nityaæ k«araty) e«a payo dadhi gh­taæ madhu || Manu2.108a/ agnÅndhanaæ bhaik«acaryÃm adha÷ÓayyÃæ guror hitam | Manu2.108c/ à samÃvartanÃt kuryÃt) k­ta.upanayano dvija÷ || Manu2.109a/ ÃcÃryaputra÷ ÓuÓrÆ«ur j¤Ãnado dhÃrmika÷ Óuci÷ | Manu2.109c/ Ãpta÷ Óakto 'arthada÷ sÃdhu÷ svo 'adhyÃpyÃ) daÓa dharmata÷ || Manu2.110a/ na-ap­«Âa÷ kasya cid brÆyÃn) na ca-anyÃyena p­cchata÷) | Manu2.110c/ jÃnann) api hi medhÃvÅ ja¬aval loka Ãcaret) || Manu2.111a/ adharmeïa ca ya÷ prÃha) yaÓ ca-adharmeïa p­cchati) | Manu2.111c/ tayor anyatara÷ praiti) vidve«aæ vÃ-adhigacchati) || Manu2.112a/ dharma.arthau yatra na syÃtÃæ) ÓuÓrÆ«Ã vÃ-api tadvidhà | Manu2.112c/ tatra vidyà na vaptavyÃ) Óubhaæ bÅjam iva-Æ«are || Manu2.113a/ vidyayÃ-eva samaæ kÃmaæ martavyaæ brahmavÃdinà | Manu2.113c/ Ãpady api hi ghorÃyÃæ na tv enÃm iriïe vapet) || Manu2.114a/ vidyà brÃhmaïam etya-Ãha) Óevadhis te 'asmi rak«a) mÃm | [M.Óevadhi« Âe] Manu2.114c/ asÆyakÃya mÃæ mÃdÃs) tathà syÃæ) vÅryavattamà || Manu2.115a/ yam eva tu Óuciæ vidyÃn niyata.brahmacÃriïam| [M. vidyà niyataæ brahmacÃriïam] Manu2.115c/ tasmai mÃæ brÆhi) viprÃya nidhipÃya-a.pramÃdine | Manu2.116a/ brahma yas tv ananuj¤Ãtam adhÅyÃnÃd) avÃpnuyÃt) | Manu2.116c/ sa brahmasteyasaæyukto narakaæ pratipadyate) | Manu2.117a/ laukikaæ vaidikaæ vÃ-api tathÃ-adhyÃtmikam eva và | Manu2.117c/ ÃdadÅta) yato j¤Ãnaæ taæ pÆrvam abhivÃdayet) || Manu2.118a/ sÃvitrÅmÃtra.sÃro 'api varaæ vipra÷ suyantrita÷ | Manu2.118c/ na-a.yantritas trivedo 'api sarvÃÓÅ sarvavikrayÅ || Manu2.119a/ ÓayyÃ.Ãsane 'adhyÃcarite) Óreyasà na samÃviÓet) | Manu2.119c/ ÓayyÃ.ÃsanasthaÓ ca-eva-enaæ pratyutthÃya)-abhivÃdayet) || Manu2.120a/ Ærdhvaæ prÃïà hy utkrÃmanti) yÆna÷ sthavira Ãyati | Manu2.120c/ pratyutthÃna.abhivÃdÃbhyÃæ punas tÃn pratipadyate) || Manu2.121a/ abhivÃdana.ÓÅlasya nityaæ v­ddha.upasevina÷ | Manu2.121c/ catvÃri tasya vardhante) Ãyur dharmo yaÓo balam || [M. catvÃri saæpravardhante] Manu2.122a/ abhivÃdÃt paraæ vipro jyÃyÃæsam abhivÃdayan) | Manu2.122c/ asau nÃma-aham asmi)-iti svaæ nÃma parikÅrtayet) || Manu2.123a/ nÃmadheyasya ye ke cid abhivÃdaæ na jÃnate) | Manu2.123c/ tÃn prÃj¤o 'aham iti brÆyÃt) striya÷ sarvÃs tathÃ-eva ca || Manu2.124a/ bho÷Óabdaæ kÅrtayed) ante svasya nÃmno 'abhivÃdane | Manu2.124c/ nÃmnÃm svarÆpa.bhÃvo hi bho.bhÃva ­«ibhi÷ sm­ta÷) || Manu2.125a/ Ãyu«mÃn bhava) saumya-iti vÃcyo) vipro 'abhivÃdane | Manu2.125c/ a.kÃraÓ ca-asya nÃmno 'ante vÃcya÷) pÆrvÃk«ara÷ pluta÷ || Manu2.126a/ yo na vetty) abhivÃdasya vipra÷ pratyabhivÃdanam | Manu2.126c/ na-abhivÃdya÷) sa vidu«Ã yathà ÓÆdras tathÃ-eva sa÷ || Manu2.127a/ brÃhmaïaæ kuÓalaæ p­cchet) k«atrabandhum an.Ãmayam | Manu2.127c/ vaiÓyaæ k«emaæ samÃgamya) ÓÆdram Ãrogyam eva ca || Manu2.128a/ a.vÃcyo) dÅk«ito nÃmnà yavÅyÃn api yo bhavet) | Manu2.128c/ bho.bhavat.pÆrvakaæ tv enam abhibhëeta) dharmavit || Manu2.129a/ parapatnÅ tu yà strÅ syÃd) a.saæbandhà ca yonita÷ | Manu2.129c/ tÃæ brÆyÃd) bhavati-ity evaæ subhage bhagini-iti ca || Manu2.130a/ mÃtulÃæÓ ca pit­vyÃæÓ ca ÓvaÓurÃn ­tvijo gurÆn | Manu2.130c/ asÃv aham iti brÆyÃt) pratyutthÃya) yavÅyasa÷ || Manu2.131a/ mÃt­Óvasà mÃtulÃnÅ ÓvaÓrÆr atha pit­Óvasà | Manu2.131c/ saæpÆjyÃ) gurupatnÅvat samÃs tà gurubhÃryayà || Manu2.132a/ bhrÃtur bhÃryÃ-upasaægrÃhyÃ) sa.varïÃ-ahany ahany api | Manu2.132c/ vipro«ya) tu-upasaægrÃhyÃ) j¤Ãti.saæbandhi.yo«ita÷ || Manu2.133a/ pitur bhaginyÃæ mÃtuÓ ca jyÃyasyÃæ ca svasary api | Manu2.133c/ mÃt­vad v­ttim Ãti«Âhen) mÃtà tÃbhyo garÅyasÅ || Manu2.134a/ daÓÃbda.Ãkhyaæ paurasakhyaæ pa¤cÃbda.Ãkhyaæ kalÃbh­tÃm | Manu2.134c/ tryabdapÆrvaæ ÓrotriyÃïÃæ svalpena-api svayoni«u || Manu2.135a/ brÃhmaïaæ daÓavar«aæ tu Óatavar«aæ tu bhÆmipam | Manu2.135c/ pitÃ.putrau vijÃnÅyÃd) brÃhmaïas tu tayo÷ pità || Manu2.136a/ vittaæ bandhur vaya÷ karma vidyà bhavati) pa¤camÅ | Manu2.136c/ etÃni mÃnyasthÃnÃni garÅyo yad yad uttaram || [M.mÃnasthÃnÃni ] Manu2.137a/ pa¤cÃnÃæ tri«u varïe«u bhÆyÃæsi guïavanti ca | Manu2.137c/ yatra syu÷) so 'atra mÃna.arha÷ ÓÆdro 'api daÓamÅæ gata÷ || Manu2.138a/ cakriïo daÓamÅsthasya rogiïo bhÃriïa÷ striyÃ÷ | Manu2.138c/ snÃtakasya ca rÃj¤aÓ ca panthà deyo varasya ca || Manu2.139a/ te«Ãæ tu samÃvetÃnÃæ mÃnyau) snÃtaka.pÃrthivau | Manu2.139c/ rÃja.snÃtakayoÓ ca-eva snÃtako n­pamÃnabhÃk || Manu2.140a/ upanÅya) tu ya÷ Ói«yaæ vedam adhyÃpayed) dvija÷ | Manu2.140c/ sa.kalpaæ sa.rahasyaæ ca tam ÃcÃryaæ pracak«ate) || Manu2.141a/ ekadeÓaæ tu vedasya vedÃÇgÃny api và puna÷ | Manu2.141c/ yo 'adhyÃpayati) v­ttyartham upÃdhyÃya÷ sa ucyate) || Manu2.142a/ ni«eka.ÃdÅni karmÃïi ya÷ karoti) yathÃvidhi | Manu2.142c/ saæbhÃvayati) ca-annena sa vipro gurur ucyate) || Manu2.143a/ agnyÃdheyaæ pÃkayaj¤Ãn agni«Âoma.ÃdikÃn makhÃn | Manu2.143c/ ya÷ karoti) v­to yasya sa tasya-­tvig iha-ucyate) || Manu2.144a/ ya Ãv­ïoty) a.vitathaæ brahmaïà ÓravaïÃv ubhau | Manu2.144c/ sa mÃtà sa pità j¤eyas taæ na druhyet) kadà cana || Manu2.145a/ upÃdhyÃyÃn daÓa-ÃcÃrya ÃcÃryÃïÃæ Óataæ pità | Manu2.145c/ sahasraæ tu pitqn mÃtà gauraveïa-atiricyate) || Manu2.146a/ utpÃdaka.brahmadÃtror garÅyÃn brahmada÷ pità | Manu2.146c/ brahmajanma hi viprasya pretya ca-iha ca ÓÃÓvatam || Manu2.147a/ kÃmÃn mÃtà pità ca-enaæ yad utpÃdayato) mitha÷ | Manu2.147c/ saæbhÆtiæ tasya tÃæ vidyÃd) yad yonÃv abhijÃyate) || Manu2.148a/ ÃcÃryas tv asya yÃæ jÃtiæ vidhivad vedapÃraga÷ | Manu2.148c/ utpÃdayati) sÃvitryà sà satyà sÃ-ajarÃ-amarà || Manu2.149a/ alpaæ và bahu và yasya Órutasya-upakaroti) ya÷ | Manu2.149c/ tam apÅha guruæ vidyÃt)-Óruta.upakriyayà tayà || Manu2.150a/ brÃhmasya janmana÷ kartà svadharmasya ca ÓÃsità | Manu2.150c/ bÃlo 'api vipro v­ddhasya pità bhavati) dharmata÷ || Manu2.151a/ adhyÃpayÃm Ãsa) pitqn ÓiÓur ÃÇgirasa÷ kavi÷ | Manu2.151c/ putrakà iti ha-uvÃca) j¤Ãnena parig­hya) tÃn || Manu2.152a/ te tam artham ap­cchanta) devÃn Ãgata.manyava÷ | Manu2.152c/ devÃÓ ca-etÃn sametya)-Æcur) nyÃyyaæ va÷ ÓiÓur uktavÃn) || Manu2.153a/ aj¤o bhavati) vai bÃla÷ pità bhavati) mantrada÷ | Manu2.153c/ aj¤aæ hi bÃlam ity Ãhu÷) pitÃ-ity eva tu mantradam || Manu2.154a/ na hÃyanair na palitair na vittena na bandhubhi÷ | Manu2.154c/ ­«ayaÓ cakrire) dharmaæ yo 'anÆcÃna÷ sa no mahÃn || Manu2.155a/ viprÃïÃæ j¤Ãnato jyai«Âhyaæ k«atriyÃïÃæ tu vÅryata÷ | Manu2.155c/ vaiÓyÃnÃæ dhÃnyadhanata÷ ÓÆdrÃïÃm eva janmata÷ || Manu2.156a/ na tena v­ddho bhavati) yenÃsya palitaæ Óira÷ | Manu2.156c/ yo vai yuvÃ-apy adhÅyÃnas) taæ devÃ÷ sthaviraæ vidu÷) || Manu2.157a/ yathà këÂhamayo hastÅ yathà carmamayo m­ga÷ | Manu2.157c/ yaÓ ca vipro 'an.adhÅyÃnas) trayas te nÃma bibhrati) || Manu2.158a/ yathà «aï¬ho 'a.phala÷ strÅ«u yathà gaur gavi ca-a.phalà | Manu2.158c/ yathà ca-aj¤e 'a.phalaæ dÃnaæ tathà vipro 'an.­co 'a.phala÷ || Manu2.159a/ ahiæsayÃ-eva bhÆtÃnÃæ kÃryaæ) Óreyo 'anuÓÃsanam | Manu2.159c/ vÃk ca-eva madhurà Ólak«ïà prayojyÃ) dharmam icchatà || Manu2.160a/ yasya vÃc.manasÅ Óuddhe samyaggupte ca sarvadà | Manu2.160c/ sa vai sarvam avÃpnoti) vedÃnta.upagataæ phalam || Manu2.161a/ na-aruætuda÷ syÃd) Ãrto 'api na paradroha.karma.dhÅ÷ | Manu2.161c/ yayÃ-asya-udvijate) vÃcà na-alokyÃæ tÃm udÅrayet) || Manu2.162a/ sammÃnÃd brÃhmaïo nityam udvijeta) vi«Ãd iva | Manu2.162c/ am­tasya-iva ca-ÃkÃÇk«ed) avamÃnasya sarvadà || Manu2.163a/ sukhaæ hy avamata÷ Óete) sukhaæ ca pratibudhyate) || Manu2.163c/ sukhaæ carati) loke 'asminn avamantà vinaÓyati) || Manu2.164a/ anena kramayogena saæsk­ta.Ãtmà dvija÷ Óanai÷ | Manu2.164c/ gurau vasan) sa¤cinuyÃd) brahmÃdhigamikaæ tapa÷ || Manu2.165a/ tapo.viÓe«air vividhair vrataiÓ ca vidhicoditai÷ | Manu2.165c/ veda÷ k­tsno 'adhigantavya÷) sa.rahasyo dvijanmanà || Manu2.166a/ vedam eva sadÃ-abhyasyet) tapas tapsyan) dvijottama÷ | Manu2.166c/ vedÃbhyÃso hi viprasya tapa÷ param iha-ucyate) || Manu2.167a/ à ha-eva sa nakhÃgrebhya÷ paramaæ tapyate) tapa÷ | Manu2.167c/ ya÷ sragvy api dvijo 'adhÅte) svÃdhyÃyaæ Óaktito 'anvaham || Manu2.168a/ yo 'an.adhÅtya) dvijo vedam anyatra kurute) Óramam | Manu2.168c/ sa jÅvann) eva ÓÆdratvam ÃÓu gacchati) sa.anvaya÷ || Manu2.169a/ mÃtur agre 'adhijananaæ dvitÅyaæ mau¤jibandhane | Manu2.169c/ t­tÅyaæ yaj¤adÅk«ÃyÃæ dvijasya ÓruticodanÃt || Manu2.170a/ tatra yad brahmajanma-asya mau¤jÅbandhanacihnitam | Manu2.170c/ tatra-asya mÃtà sÃvitrÅ pità tv ÃcÃrya ucyate) || Manu2.171a/ vedapradÃnÃd ÃcÃryaæ pitaraæ paricak«ate) | Manu2.171c/ na hy asmin yujyate) karma ki¤ cid à mau¤jibandhanÃt || Manu2.172a/ na-abhivyÃhÃrayed) brahma svadhÃninayanÃd ­te | Manu2.172c/ ÓÆdreïa hi samas tÃvad yÃvad vede na jÃyate) || Manu2.173a/ k­ta.upanayanasya-asya vratÃdeÓanam i«yate) | Manu2.173c/ brahmaïo grahaïaæ ca-eva krameïa vidhi.pÆrvakam || Manu2.174a/ yady asya vihitaæ carma yat sÆtraæ yà ca mekhalà | Manu2.174c/ yo daï¬o yat-ca vasanaæ tat tad asya vrate«v api || Manu2.175a/ seveta)-imÃæs tu niyamÃn brahmacÃrÅ gurau vasan) | Manu2.175c/ sanniyamya)-indriyagrÃmaæ tapov­ddhi.artham Ãtmana÷ || Manu2.176a/ nityaæ snÃtvÃ) Óuci÷ kuryÃd) deva.­«i.pit­tarpaïam | Manu2.176c/ devatÃbhyarcanaæ ca-eva samidÃdhÃnam eva ca || Manu2.177a/ varjayen) madhu mÃæsaæ ca gandhaæ mÃlyaæ rasÃn striya÷ | Manu2.177c/ ÓuktÃni yÃni sarvÃïi prÃïinÃæ ca-eva hiæsanam || Manu2.178a/ abhyaÇgam a¤janaæ cÃk«ïor upÃnah.chatradhÃraïam | Manu2.178c/ kÃmaæ krodhaæ ca lobhaæ ca nartanaæ gÅtavÃdanam || Manu2.179a/ dyÆtaæ ca janavÃdaæ ca parivÃdaæ tathÃ-an­tam | Manu2.179c/ strÅïÃæ ca prek«aïÃlambham upaghÃtaæ parasya ca ||(M.-ÃlambhÃav ) Manu2.180a/ eka÷ ÓayÅta) sarvatra na reta÷ skandayet) kva cit | Manu2.180c/ kÃmÃdd hi skandayan) reto hinasti) vratam Ãtmana÷ || Manu2.181a/ svapne siktvÃ) brahmacÃrÅ dvija÷ Óukram a.kÃmata÷ | Manu2.181c/ snÃtvÃ)-arkam arcayitvÃ) tri÷ punar mÃm ity ­caæ japet) || Manu2.182a/ udakumbhaæ sumanaso goÓak­t.m­ttikÃ.kuÓÃn | Manu2.182c/ Ãhared) yÃvad arthÃni bhaik«aæ ca-ahar.ahaÓ caret) || Manu2.183a/ veda.yaj¤air ahÅnÃnÃæ praÓastÃnÃæ svakarmasu | Manu2.183c/ brahmacÃry Ãhared) bhaik«aæ g­hebhya÷ prayato 'anvaham || Manu2.184a/ guro÷ kule na bhik«eta) na j¤Ãti.kula.bandhu«u | Manu2.184c/ a.lÃbhe tv anyagehÃnÃæ pÆrvaæ pÆrvaæ vivarjayet) || Manu2.185a/ sarvaæ vÃpi cared) grÃmaæ pÆrva.uktÃnÃm a.saæbhave | Manu2.185c/ niyamya) prayato vÃcam abhiÓastÃæs tu varjayet) || Manu2.186a/ dÆrÃd Ãh­tya) samidha÷ sannidadhyÃd) vihÃyasi | Manu2.186c/ sÃyaM.prÃtaÓ ca juhuyÃt) tÃbhir agnim atandrita÷ || Manu2.187a/ a.k­tvÃ) bhaik«acaraïam a.samidhya) ca pÃvakaæ | Manu2.187c/ an.Ãtura÷ saptarÃtram avakÅrïivrataæ caret) || Manu2.188a/ bhaik«eïa vartayen) nityaæ na-ekÃnna.adÅ bhaved) vratÅ | Manu2.188c/ bhaik«eïa vratino v­ttir upavÃsa.samà sm­tÃ) || Manu2.189a/ vratavad deva.daivatye pitrye karmaïy atha-­«ivat | Manu2.189c/ kÃmam abhyarthito 'aÓnÅyÃd) vratam asya na lupyate) || Manu2.190a/ brÃhmaïasya-eva karma-etad upadi«Âaæ) manÅ«ibhi÷ | Manu2.190c/ rÃjanya.vaiÓyayos tv evaæ na-etat karma vidhÅyate) || Manu2.191a/ codito) guruïà nityam a.pracodita) eva và | Manu2.191c/ kuryÃd) adhyayane yatnam ÃcÃryasya hite«u ca || [M.adhyayane yogam] Manu2.192a/ ÓarÅraæ ca-eva vÃcaæ ca buddhÅndriya.manÃæsi ca | Manu2.192c/ niyamya) präjalis ti«Âhed) vÅk«amÃïo) guror mukham || Manu2.193a/ nityam uddh­ta.pÃïi÷ syÃt) sÃdhu.ÃcÃra÷ su.saæv­ta÷ | Manu2.193c/ ÃsyatÃm) iti ca-ukta÷ sann ÃsÅta)-abhimukhaæ guro÷ || Manu2.194a/ hÅna.anna.vastra.ve«a÷ syÃt) sarvadà gurusannidhau || Manu2.194c/ utti«Âhet) prathamaæ cÃsya caramaæ ca-eva saæviÓet) || Manu2.195a/ pratiÓrÃvaïa.saæbhëe ÓayÃno) na samÃcaret) | Manu2.195c/ na-ÃsÅno) na ca bhu¤jÃno) na ti«Âhan) na parÃÇ.mukha÷ || Manu2.196a/ ÃsÅnasya) sthita÷ kuryÃd) abhigacchaæs) tu ti«Âhata÷) | Manu2.196c/ pratyudgamya) tv Ãvrajata÷) paÓcÃd dhÃvaæs) tu dhÃvata÷) || Manu2.197a/ parÃÇ.mukhasya-abhimukho dÆrasthasya-etya) ca.antikam | Manu2.197c/ praïamya) tu ÓayÃnasya) nideÓe ca-eva ti«Âhata÷) || Manu2.198a/ nÅcaæ ÓayyÃ.Ãsanaæ ca.asya nityaæ syÃd) gurusannidhau | Manu2.198c/ guros tu cak«urvi«aye na yathÃ.i«Âa.Ãsano bhavet) || Manu2.199a/ na-udÃhared) asya nÃma parok«am api kevalam | Manu2.199c/ na ca-eva-asya.anukurvÅta) gati.bhëita.ce«Âitam || Manu2.200a/ guror yatra parivÃdo nindà vÃ.api pravartate) | Manu2.200c/ karïau tatra pidhÃtavyau) gantavyaæ) và tato 'anyata÷ || Manu2.201a/ parÅvÃdÃt kharo bhavati) Óvà vai bhavati) nindaka÷ | Manu2.201c/ paribhoktà k­mir bhavati) kÅÂo bhavati) matsarÅ || Manu2.202a/ dÆrastho na-arcayed) enaæ na kruddho na-antike striyÃ÷ | Manu2.202c/ yÃna.ÃsanasthaÓ ca-eva-enam avaruhya)-abhivÃdayet) || Manu2.203a/ prativÃte 'anuvÃte ca na-ÃsÅta) guruïà saha | [M.prativÃtÃnuvÃte] Manu2.203c/ a.saæÓrave ca-eva guror na kiæ cid api kÅrtayet) || Manu2.204a/ go.'aÓva.u«Âra.yÃna.prÃsÃda.prastare«u kaÂe«u ca | Manu2.204c/ ÃsÅta) guruïà sÃrdhaæ ÓilÃ.phalaka.nau«u ca || Manu2.205a/ guror gurau sannihite) guruvad v­ttim Ãcaret) | Manu2.205c/ na ca-a.nis­«Âo guruïà svÃn gurÆn abhivÃdayet) || Manu2.206a/ vidyÃguru«v evam eva nityà v­tti÷ svayoni«u | Manu2.206c/ prati«edhatsu) ca-adharmÃdd hitaæ ca-upadiÓatsv) api || Manu2.207a/ Óreya÷su guruvad v­ttiæ nityam eva samÃcaret) | Manu2.207c/ guruputre«u ca-Ãrye«u guroÓ ca-eva svabandhu«u || [M.guruputre tathÃcÃrye] Manu2.208a/ bÃla÷ samÃna.janmà và Ói«yo và yaj¤akarmaïi | Manu2.208c/ adhyÃpayan) gurusuto guruvat-mÃnam arhati) || Manu2.209a/ utsÃdanaæ ca gÃtrÃïÃæ snÃpana.ucchi«Âabhojane | Manu2.209c/ na kuryÃd) guruputrasya pÃdayoÓ ca-avanejanam || Manu2.210a/ guruvat pratipÆjyÃ÷ syu÷) sa.varïà guruyo«ita÷ | Manu2.210c/ a.savarïÃs tu sampÆjyÃ÷) pratyutthÃna.abhivÃdanai÷ || Manu2.211a/ abhya¤janaæ snÃpanaæ ca gÃtra.utsÃdanam eva ca | Manu2.211c/ gurupatnyà na kÃryÃïi keÓÃnÃæ ca prasÃdhanam || Manu2.212a/ gurupatnÅ tu yuvatir na-abhivÃdyÃ)-iha pÃdayo÷ | Manu2.212c/ pÆrïaviæÓativar«eïa guïa.do«au vijÃnatÃ) || Manu2.213a/ svabhÃva e«a nÃrÅïÃæ narÃïÃm iha dÆ«aïam | Manu2.213c/ ato 'arthÃn na pramÃdyanti pramadÃsu vipaÓcita÷ || Manu2.214a/ a.vidvÃæsam alaæ loke vidvÃæsam api và puna÷ | Manu2.214c/ pramadà hy utpathaæ netuæ kÃma.krodhavaÓÃnugam || Manu2.215a/ mÃtrà svasrà duhitrà và na viviktÃsano bhavet) | Manu2.215c/ balavÃn indriyagrÃmo vidvÃæsam api kar«ati) || Manu2.216a/ kÃmaæ tu gurupatnÅnÃæ yuvatÅnÃæ yuvà bhuvi | Manu2.216c/ vidhivad vandanaæ kuryÃd) asÃv aham iti bruvan) || Manu2.217a/ vipro«ya) pÃdagrahaïam anvahaæ ca-abhivÃdanam | Manu2.217c/ gurudÃre«u kurvÅta) satÃæ dharmam anusmaran) || Manu2.218a/ yathà khanan) khanitreïa naro vÃry adhigacchati) | Manu2.218c/ tathà gurugatÃæ vidyÃæ ÓuÓrÆ«ur adhigacchati) || Manu2.219a/ muï¬o và jaÂilo và syÃd) atha và syÃt)-ÓikhÃ.jaÂa÷ | Manu2.219c/ na-enaæ grÃme 'abhinimlocet) sÆryo na-abhyudiyÃt) kva cit || Manu2.220a/ taæ ced abhyudiyÃt) sÆrya÷ ÓayÃnaæ) kÃmacÃrata÷ | Manu2.220c/ nimloced) vÃ-apy a.vij¤ÃnÃj japann) upavased) dinam || Manu2.221a/ sÆryeïa hy abhinirmukta÷ ÓayÃno) 'abhyuditaÓ ca ya÷ | [M.abhinimlukta÷] Manu2.221c/ prÃyaÓcittam a.kurvÃïo) yukta÷ syÃn) mahatÃ-enasà || Manu2.222a/ Ãcamya) prayato nityam ubhe saædhye samÃhita÷ | Manu2.222c/ Óucau deÓe japa¤) japyam upÃsÅta) yathÃvidhi || Manu2.223a/ yadi strÅ yady avaraja÷ Óreya÷ kiæ cit samÃcaret) | Manu2.223c/ tat sarvam Ãcared) yukto yatra ca-asya ramen) mana÷ || Manu2.224a/ dharma.arthÃv ucyate) Óreya÷ kÃma.arthau dharma eva ca | Manu2.224c/ artha eva-iha và Óreyas trivarga iti tu sthiti÷ || Manu2.225a/ ÃcÃryaÓ ca pità ca-eva mÃtà bhrÃtà ca pÆrvaja÷ | Manu2.225c/ na-Ãrtena-apy avamantavyÃ) brÃhmaïena viÓe«ata÷ || Manu2.226a/ ÃcÃryo brahmaïo mÆrti÷ pità mÆrti÷ prajÃpate÷ | Manu2.226c/ mÃtà p­thivyà mÆrtis tu bhrÃtà svo mÆrtir Ãtmana÷ || Manu2.227a/ yaæ mÃtÃ.pitarau kleÓaæ sahete) saæbhave n­ïÃm | Manu2.227c/ na tasya ni«k­ti÷ ÓakyÃ) kartuæ var«aÓatair api || Manu2.228a/ tayor nityaæ priyaæ kuryÃd) ÃcÃryasya ca sarvadà | Manu2.228c/ te«v eva tri«u tu«Âe«u tapa÷ sarvaæ samÃpyate) || Manu2.229a/ te«Ãæ trayÃïÃæ ÓuÓrÆ«Ã paramaæ tapa ucyate) | Manu2.229c/ na tair an.abhyanuj¤Ãto dharmam anyaæ samÃcaret) || Manu2.230a/ ta eva hi trayo lokÃs ta eva traya ÃÓramÃ÷ | Manu2.230c/ ta eva hi trayo vedÃs ta eva-uktÃs) trayo 'agnaya÷ || Manu2.231a/ pità vai gÃrhapatyo 'agnir mÃtÃ-agnir dak«iïa÷ sm­ta÷) | Manu2.231c/ gurur ÃhavanÅyas tu sÃ-agnitretà garÅyasÅ || Manu2.232a/ tri«v a.pramÃdyann) ete«u trÅn lokÃn vijayed) g­hÅ | Manu2.232c/ dÅpyamÃna÷) svavapu«Ã devavad divi modate) || Manu2.233a/ imaæ lokaæ mÃt­bhaktyà pit­bhaktyà tu madhyamam | Manu2.233c/ guruÓuÓrÆ«ayà tv evaæ brahmalokaæ samaÓnute) || Manu2.234a/ sarve tasya-Ãd­tÃ) dharmà yasya-ete traya Ãd­tÃ÷) | Manu2.234c/ an.Ãd­tÃs tu yasya-ete sarvÃs tasya-a.phalÃ÷ kriyÃ÷ || Manu2.235a/ yÃvat trayas te jÅveyus) tÃvat- na-anyaæ samÃcaret) | Manu2.235c/ te«v eva nityaæ ÓuÓrÆ«Ãæ kuryÃt) priyahite rata÷ || Manu2.236a/ te«Ãm an.uparodhena pÃratryaæ yad yad Ãcaret) | Manu2.236c/ tat tan nivedayet) tebhyo mano.vacana.karmabhi÷ || Manu2.237a/ tri«v ete«v itik­tyaæ hi puru«asya samÃpyate) | Manu2.237c/ e«a dharma÷ para÷ sÃk«Ãd upadharmo 'anya ucyate) || Manu2.238a/ ÓraddadhÃna÷) ÓubhÃæ vidyÃm ÃdadÅta)-avarÃd api | Manu2.238c/ anyÃd api paraæ dharmaæ strÅratnaæ du«kulÃd api || Manu2.239a/ vi«Ãd apy am­taæ grÃhyaæ) bÃlÃd api subhëitam | Manu2.239c/ amitrÃd api sadv­ttam amedhyÃd api käcanam || Manu2.240a/ striyo ratnÃny atho vidyà dharma÷ Óaucaæ subhëitam | Manu2.240c/ vividhÃni ca ÓÅlpÃni samÃdeyÃni sarvata÷ || Manu2.241a/ a.brÃhmaïÃd adhyÃyanam ÃpatkÃle vidhÅyate) | Manu2.241c/ anuvrajyÃ) ca ÓuÓrÆ«Ã yÃvad adhyÃyanaæ guro÷ || Manu2.242a/ na-a.brÃhmaïe gurau Ói«yo vÃsam Ãtyantikaæ vaset) | Manu2.242c/ brÃhmaïe vÃ-an.anÆcÃne kÃÇk«an) gatim an.uttamÃm || Manu2.243a/ yadi tv Ãtyantikaæ vÃsaæ rocayeta) guro÷ kule | Manu2.243c/ yukta÷ paricared) enam à ÓarÅravimok«aïÃt || Manu2.244a/ à samÃpte÷ ÓarÅrasya yas tu ÓuÓrÆ«ate) gurum | Manu2.244c/ sa gacchaty) a¤jasà vipro brahmaïa÷ sadma ÓÃÓvatam || Manu2.245a/ na pÆrvaæ gurave kiæ cid upakurvÅta) dharmavit | Manu2.245c/ snÃsyaæs) tu guruïÃ-Ãj¤apta÷) Óaktyà guru.artham Ãharet) || Manu2.246a/ k«etraæ hiraïyaæ gÃm aÓvaæ chatra.upÃnaham Ãsanam | [M.chatropÃnaham antata÷] Manu2.246c/ dhÃnyaæ ÓÃkaæ ca vÃsÃæsi gurave prÅtim Ãvahet) | [M.dhÃnyaæ vÃsÃæsi ÓÃkaæ và gurave prÅtim Ãharan)] Manu2.247a/ ÃcÃrye tu khalu prete) guruputre guïÃnvite | Manu2.247c/ gurudÃre sapiï¬e và guruvad v­ttim Ãcaret) | Manu2.248a/ ete«v a.vidyamÃne«u) sthÃna.Ãsana.vihÃravÃn | Manu2.248c/ prayu¤jÃno) 'agniÓuÓrÆ«Ãæ sÃdhayed) deham Ãtmana÷ || Manu2.249a/ evaæ carati) yo vipro brahmacaryam a.vipluta÷ | Manu2.249c/ sa gacchaty) uttamasthÃnaæ na ca-iha jÃyate) puna÷ || Manu3.01a/ «aÂtriæÓad.Ãbdikaæ caryaæ gurau traivedikaæ vratam | Manu3.01c/ tadardhikaæ pÃdikaæ và grahaïÃntikam eva và || Manu3.02a/ vedÃn adhÅtya) vedau và vedaæ vÃ-api yathÃkramam | Manu3.02c/ a.vipluta.brahmacaryo g­hasthÃÓramam Ãvaset) || Manu3.03a/ taæ pratÅtaæ svadharmeïa brahmadÃyaharaæ pitu÷ | Manu3.03c/ sragviïaæ talpa ÃsÅnam arhayet) prathamaæ gavà || Manu3.04a/ guruïÃnumata÷ snÃtvÃ) samÃv­tto yathÃvidhi | Manu3.04c/ udvaheta) dvijo bhÃryÃæ sa.varïÃæ lak«aïÃnvitÃm || Manu3.05a/ a.sapiï¬Ã ca yà mÃtur a.sagotrà ca yà pitu÷ | Manu3.05c/ sà praÓastà dvijÃtÅnÃæ dÃrakarmaïi maithune || [M.a.maithinÅ] Manu3.06a/ mahÃnty api sam­ddhÃni go.'aja.avi.dhana.dhÃnyata÷ | Manu3.06c/ strÅsaæbandhe daÓa-etÃni kulÃni parivarjayet) || Manu3.07a/ hÅna.kriyaæ ni«.puru«aæ niÓ.chando romaÓa.arÓasam | Manu3.07c/ k«aya.ÃmayÃvy.apasmÃri.Óvitri.ku«Âhi.kulÃni ca || Manu3.08a/ na-udvahet) kapilÃæ kanyÃæ na-adhikÃÇgÅæ na rogiïÅm | Manu3.08c/ na-a.lomikÃæ na-ati.lomÃæ na vÃcÃÂÃæ na piÇgalÃm || [M.vÃcÃlÃæ ] Manu3.09a/ na- ­k«a.v­k«a.nadÅ.nÃmnÅæ na-antya.parvata.nÃmikÃm | Manu3.09c/ na pak«i.ahi.pre«ya.nÃmnÅæ na ca bhÅ«ana.nÃmikÃm || Manu3.10a/ a.vyaÇga.aÇgÅæ saumya.nÃmnÅæ haæsa.vÃraïa.gÃminÅm | Manu3.10c/ tanuloma.keÓa.daÓanÃæ m­dv.aÇgÅm udvahet) striyam || Manu3.11a/ yasyÃs tu na bhaved) bhrÃtà na vij¤Ãyeta) và pità | [M.vai(vÃ) pitÃ] Manu3.11c/ na-upayaccheta) tÃæ prÃj¤a÷ putrikÃ.adharmaÓaÇkayà || Manu3.12a/ savarïÃ-agre dvijÃtÅnÃæ praÓastÃ) dÃrakarmaïi | Manu3.12c/ kÃmatas tu prav­ttÃnÃm imÃ÷ syu÷) kramaÓo 'avarÃ÷ || Manu3.13a/ ÓÆdrÃ-eva bhÃryà ÓÆdrasya sà ca svà ca viÓa÷ sm­te | Manu3.13c/ te ca svà ca-eva rÃj¤aÓ ca tÃÓ ca svà ca-agra.janmana÷ || Manu3.14a/ na brÃhmaïa.k«atriyayor Ãpady api hi ti«Âhato÷) | Manu3.14c/ kasmiæÓ cid api v­ttÃnte ÓÆdrà bhÃryÃ-upadiÓyate) || Manu3.15a/ hÅnajÃti.striyaæ mohÃd udvahanto dvijÃtaya÷ | Manu3.15c/ kulÃny eva nayanty) ÃÓu sa.santÃnÃni ÓÆdratÃm || Manu3.16a/ ÓÆdrÃvedÅ pataty) atrer utathyatanayasya ca | Manu3.16c/ Óaunakasya suta.utpattyà tad.apatyatayà bh­go÷ || Manu3.17a/ ÓÆdrÃæ Óayanam Ãropya) brÃhmaïo yÃty) adhogatim | Manu3.17c/ janayitvÃ) sutaæ tasyÃæ brÃhmaïyÃd eva hÅyate) || Manu3.18a/ daiva.pitrya.ÃtitheyÃni tat.pradhÃnÃni yasya tu | Manu3.18c/ na-aÓnanti) pit­.devÃs tan na ca svargaæ sa gacchati) || Manu3.19a/ v­«alÅphena.pÅtasya ni÷ÓvÃsa.upahatasya ca | Manu3.19c/ tasyÃæ ca-eva prasÆtasya ni«k­tir na vidhÅyate) || Manu3.20a/ caturïÃm api varïÃnaæ pretya ca-iha hita.ahitÃn | Manu3.20c/ a«ÂÃv imÃn samÃsena strÅvivÃhÃn nibodhata) || Manu3.21a/ brÃhmo daivas tathÃ-eva-Ãr«a÷ prÃjÃpatyas tathÃ-asura÷ | Manu3.21c/ gÃndharvo rÃk«asaÓ ca-eva paiÓÃcaÓ ca-a«Âamo 'adhama÷ || Manu3.22a/ yo yasya dharmyo varïasya guïa.do«au ca yasya yau | Manu3.22c/ tad va÷ sarvaæ pravak«yÃmi) prasave ca guïa.aguïÃn || Manu3.23a/ «a¬ ÃnupÆrvyà viprasya k«atrasya caturo 'avarÃn | Manu3.23c/ viÓ.ÓÆdrayos tu tÃn eva vidyÃd) dharmyÃn a.rÃk«asÃn || [M.dharmyÃn na rÃk«asÃn] Manu3.24a/ caturo brÃhmaïasya-ÃdyÃn praÓastÃn kavayo vidu÷ | Manu3.24c/ rÃk«asaæ k«atriyasya-ekam Ãsuraæ vaiÓya.ÓÆdrayo÷ || Manu3.25a/ pa¤cÃnÃæ tu trayo dharmyà dvÃv adharmyau sm­tÃv iha | Manu3.25c/ paiÓÃcaÓ ca-asuraÓ ca-eva na kartavyau) kadà cana || Manu3.26a/ p­thak p­thag và miÓrau và vivÃhau pÆrvacoditau | Manu3.26c/ gÃndharvo rÃk«asaÓ ca-eva dharmyau k«atrasya tau sm­tau || Manu3.27a/ ÃcchÃdya) ca-arcayitvÃ) ca Óruta.ÓÅlavate svayam | Manu3.27c/ ÃhÆya) dÃnaæ kanyÃyà brÃhmo dharma÷ prakÅrtita÷) || Manu3.28a/ yaj¤e tu vitate) samyag ­tvije karma kurvate) | Manu3.28c/ alaÇk­tya) sutÃdÃnaæ daivaæ dharmaæ pracak«ate) || Manu3.29a/ ekaæ gomithunaæ dve và varÃd ÃdÃya) dharmata÷ | Manu3.29c/ kanyÃpradÃnaæ vidhivad Ãr«o dharma÷ sa ucyate) || Manu3.30a/ saha-ubhau caratÃæ) dharmam iti vÃcÃ-anubhëya) ca | Manu3.30c/ kanyÃpradÃnam abhyarcya) prÃjÃpatyo vidhi÷ sm­ta÷) || Manu3.31a/ j¤Ãtibhyo draviïaæ dattvÃ) kanyÃyai ca-eva Óaktita÷ | Manu3.31c/ kanyÃpradÃnaæ svÃcchandyÃd Ãsuro dharma ucyate) || Manu3.32a/ icchayÃ-anyonyasaæyoga÷ kanyÃyÃÓ ca varasya ca | Manu3.32c/ gÃndharva÷ sa tu vij¤eyo) maithunya÷ kÃma.saæbhava÷ || Manu3.33a/ hatvÃ) chittvÃ) ca bhittvÃ) ca kroÓantÅæ rudantÅæ g­hÃt | Manu3.33c/ prasahya) kanyÃharaïaæ rÃk«aso vidhir ucyate) || Manu3.34a/ suptÃæ mattÃæ pramattÃæ và raho yatra-upagacchati) | Manu3.34c/ sa pÃpi«Âho vivÃhÃnÃæ paiÓÃcaÓ ca-a«Âamo 'adhama÷ || [M.paiÓÃca÷ prathito) 'adhama÷] Manu3.35a/ adbhir eva dvija.agryÃïÃæ kanyÃdÃnaæ viÓi«yate) | Manu3.35c/ itare«Ãæ tu varïÃnÃm itaretarakÃmyayà || Manu3.36a/ yo yasya-e«Ãæ vivÃhÃnÃæ manunà kÅrtito guïa÷ | Manu3.36c/ sarvaæ Ó­ïuta) taæ viprÃ÷ sarvaæ kÅrtayato) mama ||[M.samyak kÅrtayato] Manu3.37a/ daÓa pÆrvÃn parÃn vaæÓyÃn ÃtmÃnaæ ca-ekaviæÓakam | Manu3.37c/ brÃhmÅputra÷ suk­tak­t-mocayaty) enasa÷ pitqn || Manu3.38a/ daiva.ƬhÃja÷ sutaÓ ca-eva sapta sapta para.avarÃn | Manu3.38c/ Ãr«a.ƬhÃja÷ sutas trÅæs trÅn «a «a kÃya.Ƭhaja÷ suta÷ || Manu3.39a/ brÃhma.Ãdi«u vivÃhe«u catur«v eva-anupÆrvaÓa÷ | Manu3.39c/ brahmavarcasvina÷ putrà jÃyante) Ói«ÂasammatÃ÷ || [M.brahmavarcasina÷] Manu3.40a/ rÆpa.sattva.guïa.upetà dhanavanto yaÓasvina÷ | Manu3.40c/ paryÃpta.bhogà dharmi«Âhà jÅvanti) ca Óataæ samÃ÷ || Manu3.41a/ itare«u tu Ói«Âe«u n­ÓaæsÃ.an­tavÃdina÷ | Manu3.41c/ jÃyante) durvivÃhe«u brahma.dharma.dvi«a÷ sutÃ÷ || Manu3.42a/ aninditai÷ strÅvivÃhair anindyà bhavati) prajà | Manu3.42c/ ninditair nindità nqïÃæ tasmÃn nindyÃn vivarjayet) || Manu3.43a/ pÃïigrahaïasaæskÃra÷ sa.varïÃsu-upadiÓyate) | Manu3.43c/ a.savarïÃsv ayaæ j¤eyo vidhir udvÃhakarmaïi || Manu3.44a/ Óara÷ k«atriyayà grÃhya÷) pratodo vaiÓyakanyayà | Manu3.44c/ vasanasya daÓà grÃhyÃ) ÓÆdrayÃ-utk­«Âavedane || Manu3.45a/ ­tukÃlÃbhigÃmÅ syÃt) svadÃranirata÷ sadà | Manu3.45c/ parvavarjaæ vrajec) ca-enÃæ tad.vrato ratikÃmyayà || Manu3.46a/ ­tu÷ svÃbhÃvika÷ strÅïÃæ rÃtraya÷ «o¬aÓa sm­tÃ÷) | Manu3.46c/ caturbhir itarai÷ sÃrdham ahobhi÷ sadvigarhitai÷ || Manu3.47a/ tÃsÃm ÃdyÃÓ catasras tu ninditÃ)-ekÃdaÓÅ ca yà | Manu3.47c/ trayodaÓÅ ca Óe«Ãs tu praÓastÃ) daÓarÃtraya÷ || Manu3.48a/ yugmÃsu putrà jÃyante) striyo 'ayugmÃsu rÃtri«u | Manu3.48c/ tasmÃd yugmÃsu putrÃrthÅ saæviÓed) Ãrtave striyam || Manu3.49a/ pumÃn puæso 'adhike Óukre strÅ bhavaty) adhike striyÃ÷ | Manu3.49c/ same 'apumÃn puM.striyau và k«Åïe 'alpe ca viparyaya÷ || Manu3.50a/ nindyÃsv a«ÂÃsu ca-anyÃsu striyo rÃtri«u varjayan) | Manu3.50c/ brahmacÃry eva bhavati) yatra tatra-ÃÓrame vasan) || Manu3.51a/ na kanyÃyÃ÷ pità vidvÃn g­hïÅyÃt)- Óulkam aïu-api | Manu3.51c/ g­hïan)-Óulkaæ hi lobhena syÃn) naro 'apatyavikrayÅ || Manu3.52a/ strÅdhanÃni tu ye mohÃd upajÅvanti) bÃndhavÃ÷ | Manu3.52c/ nÃrÅ yÃnÃni vastraæ và te pÃpà yÃnty) adhogatim || Manu3.53a/ Ãr«e gomithunaæ Óulkaæ ke cid Ãhur) m­«Ã-eva tat | Manu3.53c/ alpo 'apy evaæ mahÃn vÃ-api vikrayas tÃvad eva sa÷ || [M.tÃvÃn eva sa vikraya÷] Manu3.54a/ yÃsÃæ na-Ãdadate) Óulkaæ j¤Ãtayo na sa vikraya÷ | Manu3.54c/ arhaïaæ tat kumÃrÅïÃm Ãn­Óaæsyaæ ca kevalam || [M.na kevalam] Manu3.55a/ pit­bhir bhrÃt­bhiÓ ca-etÃ÷ patibhir devarais tathà | Manu3.55c/ pÆjyà bhÆ«ayitavyÃÓ ca bahukalyÃïam Åpsubhi÷ || Manu3.56a/ yatra nÃryas tu pÆjyante) ramante) tatra devatÃ÷ | Manu3.56c/ yatra-etÃs tu na pÆjyante) sarvÃs tatra-a.phalÃ÷ kriyÃ÷ || [ Following ten verses are missing in M.] Manu3.57a/ Óocanti) jÃmayo yatra vinaÓyaty) ÃÓu tat kulam | [not in æ] Manu3.57c/ na Óocanti) tu yatra-età vardhate) tadd hi sarvadà || [not in æ] Manu3.58a/ jÃmayo yÃni gehÃni Óapanty) a.pratipÆjitÃ÷ || [not in æ] Manu3.58c/ tÃni k­tyÃhatÃni-iva vinaÓyanti) samantata÷ || [not in æ] Manu3.59a/ tasmÃd etÃ÷ sadà pÆjyÃ) bhÆ«aïa.ÃcchÃdana.aÓanai÷ | [not in æ] Manu3.59c/ bhÆti.kÃmair narair nityaæ satkare«u-utsave«u ca | [not in æ]| Manu3.60a/ saætu«Âo) bhÃryayà bhartà bhartrà bhÃryà tatha-eva ca | [not in æ] Manu3.60c/ yasminn eva kule nityaæ kalyÃïaæ tatra vai dhruvam || [not in æ] Manu3.61a/ yadi hi strÅ na roceta) pumÃæsaæ na pramodayet) | [not in æ] Manu3.61c/ apramodÃt puna÷ puæsa÷ prajanaæ na pravartate) || [not in æ] Manu3.62a/ striyÃæ tu rocamÃnÃyÃæ sarvaæ tad rocate) kulaæ | [not in æ] Manu3.62c/ tasyÃæ tv arocamÃnÃyÃæ sarvam eva na rocate) || [not in æ] Manu3.63a/ ku.vivÃhai÷ kriyÃ.lopair vedÃnadhyayanena ca | [not in æ] Manu3.63c/ kulÃny akulatÃæ yÃnti) brÃhmaïÃtikrameïa ca || [not in æ] Manu3.64a/ Óilpena vyavahÃreïa ÓÆdrÃpatyaiÓ ca kevalai÷ | [not in æ] Manu3.64c/ gobhir aÓvaiÓ ca yÃnaiÓ ca k­«yà rÃja.upasevayà || [not in æ] Manu3.65a/ ayÃjyayÃjanaiÓ ca-eva nÃstikyena ca karmaïÃm | [not in æ] Manu3.65c/ kulÃny ÃÓu vinaÓyanti) yÃni hÅnÃni mantrata÷ || [not in æ] Manu3.66a/ mantratas tu sam­ddhÃni kulÃny alpa.dhanÃny api | [not in æ] Manu3.66c/ kulasaækhyÃæ ca gacchanti) kar«anti) ca mahad yaÓa÷ || [not in æ] [÷ereafter æ's number is "-10"] Manu3.67a[57æa]/ vaivÃhike 'agnau kurvÅta) g­hyaæ karma yathÃvidhi | Manu3.67c[57æc]/ pa¤cayaj¤avidhÃnaæ ca paktiæ ca-anvÃhikÅæ g­hÅ || Manu3.68a[58æa]/ pa¤ca sÆnà g­hasthasya cullÅ pe«aïy upaskara÷ | Manu3.68c[58æc]/ kaï¬anÅ ca-udakumbhaÓ ca badhyate) yÃs tu vÃhayan) || [M.vadhyate] Manu3.69a[59æa]/ tÃsÃæ krameïa sarvÃsÃæ ni«k­tyarthaæ mahar«ibhi÷ | Manu3.69c[59æc]/ pa¤ca kÊptÃ) mahÃyaj¤Ã÷ pratyahaæ g­hamedhinÃm || Manu3.70a[60æa]/ adhyÃpanaæ brahmayaj¤a÷ pit­yaj¤as tu tarpaïam | Manu3.70c[60æc]/ homo daivo balir bhauto n­yaj¤o 'atithipÆjanam || Manu3.71a[61æa]/ pa¤ca-etÃn yo mahÃayaj¤Ãn na hÃpayati) Óaktita÷ | Manu3.71c[61æc]/ sa g­he 'api vasan) nityaæ sÆnÃdo«air na lipyate) Manu3.72a[62æa]/ devatÃ.atithi.bh­tyÃnÃæ pitqïÃm ÃtmanaÓ ca ya÷ | Manu3.72c[62æc]/ na nirvapati) pa¤cÃnÃm ucchvasan) na sa jÅvati) || Manu3.73a[63æa]/ a.hutaæ ca hutaæ ca-eva tathà prahutam eva ca | Manu3.73c[63æc]/ brÃhmyaæ hutaæ prÃÓitaæ ca pa¤cayaj¤Ãn pracak«ate) || Manu3.74a[64æa]/ japo 'ahuto huto homa÷ prahuto bhautiko bali÷ | Manu3.74c[64æc]/ brÃhmyaæ hutaæ dvijÃgryÃrcà prÃÓitaæ pit­tarpaïam || Manu3.75a[65æa]/ svÃdhyÃye nityayukta÷ syÃd) daive ca-eva-iha karmaïi | Manu3.75c[65æc]/ daivakarmaïi yukto hi bibharti)-idaæ cara.acaram || Manu3.76a[66æa]/ agnau prÃstÃ-Ãhuti÷ samyag Ãdityam upati«Âhate) | Manu3.76c[66æc]/ ÃdityÃj jÃyate) v­«tir v­«ter annaæ tata÷ prajÃ÷ || Manu3.77a[67æa]/ yathà vÃyuæ samÃÓritya) vartante) sarvajantava÷ | [M.sarve jÅvanti) jantava÷] Manu3.77c[67æc]/ tathà g­hastham ÃÓritya) vartante sarva ÃÓramÃ÷ || [M.vartanta) itarÃÓrama÷] Manu3.78a[68æa]/ yasmÃt trayo 'apy ÃÓramiïo j¤Ãnena-annena ca-anvaham | Manu3.78c[68æc]/ g­hasthena-eva dhÃryante tasmÃj jye«ÂhÃÓramo g­hÅ || [K:g­ham ] Manu3.79a[69æa]/ sa saædhÃrya÷) prayatnena svargam ak«ayam icchatÃ) | Manu3.79c[69æc]/ sukhaæ ca-iha-icchatÃ)-atyantaæ yo 'adhÃryo durbala.indriyai÷ || Manu3.80a[70æa]/ ­«aya÷ pitaro devà bhÆtÃny atithayas tathà | Manu3.80c[70æc]/ ÃÓÃsate) kuÂumbibhyas tebhya÷ kÃryaæ) vijÃnatà || Manu3.81a[71æa]/ svÃdhyÃyena-arcayeta)-­«Ån homair devÃn yathÃvidhi | Manu3.81c[71æc]/ pitqn-ÓrÃddhaiÓ ca nqn annair bhÆtÃni balikarmaïà || Manu3.82a[72æa]/ kuryÃd) ahar.aha÷ ÓrÃddham annÃdyena-udakena và | [M.dadyÃd) ahar.aha÷ ] Manu3.82c[72æc]/ payo.mÆla.phalair vÃ-api pit­bhya÷ prÅtim Ãvahan) || Manu3.83a[73æa]/ ekam apy ÃÓayed) vipraæ pit­.arthe päcayaj¤ike | [M.pit­.arthaæ] Manu3.83c[73æc]/ na ca-eva-atra-ÃÓayet) kiæ cid vaiÓvadevaæ prati dvijam || Manu3.84a[74æa]/ vaiÓvadevasya siddhasya g­hye 'agnau vidhipÆrvakam | Manu3.84c[74æc]/ Ãbhya÷ kuryÃd) devatÃbhyo brÃhmaïo homam anvaham || Manu3.85a[75æa]/ agne÷ somasya ca-eva-Ãdau tayoÓ ca-eva samastayo÷ | Manu3.85c[75æc]/ viÓvebhyaÓ ca-eva devebhyo dhanvantaraya eva ca || Manu3.86a[76æa]/ kuhvai ca-eva-anumatyai ca prajÃpataya eva ca | Manu3.86c[76æc]/ saha dyÃvÃp­thivyoÓ ca tathà svi«Âak­te 'antata÷ || Manu3.87a[77æa]/ evaæ samyagg havir hutvÃ) sarvadik«u pradak«iïam | Manu3.87c[77æc]/ indra.antaka.appati.indubhya÷ sa.anugebhyo baliæ haret) || Manu3.88a[78æa]/ marudbhya iti tu dvÃri k«iped) apsv adbhya ity api | Manu3.88c[78æc]/ vanaspatibhya ity evaæ musala.ulÆkhale haret) || Manu3.89a[79æa]/ ucchÅr«ake Óriyai kuryÃd) bhadrakÃlyai ca pÃdata÷ | Manu3.89c[79æc]/ brahma.vÃsto«patibhyÃæ tu vÃstumadhye baliæ haret) || Manu3.90a[80æa]/ viÓvebhyaÓ ca-eva devebhyo balim ÃkÃÓa utk«ipet) | Manu3.90c[80æc]/ divÃcarebhyo bhÆtebhyo naktaæcÃribhya eva ca || Manu3.91a[81æa]/ p­«ÂhavÃstuni kurvÅta) baliæ sarvÃtmabhÆtaye | [M.sarvÃnnabhÆtaye ] Manu3.91c[81æc]/ pit­bhyo baliÓe«aæ tu sarvaæ dak«iïato haret) || Manu3.92a[82æa]/ ÓÆnÃæ ca patitÃnÃæ ca ÓvapacÃæ pÃpa.rogiïÃm | Manu3.92c[82æc]/ vayasÃnÃæ k­mÅïÃæ ca Óanakair nirvaped) bhuvi || [M.vayasÃæ ca] Manu3.93a[83æa]/ evaæ ya÷ sarvabhÆtÃni brÃhmaïo nityam arcati) | Manu3.93c[83æc]/ sa gacchati) paraæ sthÃnaæ tejomÆrti÷ pathÃ-­junà || Manu3.94a[84æa]/ k­tvÃ)-etad balikarma-evam atithiæ pÆrvam ÃÓayet) | Manu3.94c[84æc]/ bhik«Ãæ ca bhik«ave dadyÃd) vidhivad brahmacÃriïe || Manu3.95a[85æa]/ yat puïyaphalam Ãpnoti) gÃæ dattvÃ) vidhivad guro÷ | Manu3.95c[85æc]/ tat puïyaphalam Ãpnoti) bhik«Ãæ dattvÃ) dvijo g­hÅ || Manu3.96a[86æa]/ bhik«Ãm apy udapÃtraæ và satk­tya vidhipÆrvakam | Manu3.96c[86æc]/ vedatattvÃrthavidu«e brÃhmaïÃya-upapÃdayet) || Manu3.97a[87æa]/ naÓyanti) havya.kavyÃni narÃïÃm a.vijÃnatÃm | Manu3.97c[87æc]/ bhasmÅbhÆte«u vipre«u mohÃd dattÃni dÃt­bhi÷ || [M.bhasmabhÆte«u ] Manu3.98a[88æa]/ vidyÃ.tapa÷.sam­ddhe«u hutaæ vipramukhÃgni«u | Manu3.98c[88æc]/ nistÃrayati) durgÃc ca mahataÓ ca-eva kilbi«Ãt || Manu3.99a[89æa]/ saæprÃptÃya tv atithaye pradadyÃd) Ãsana.udake | Manu3.99c[89æc]/ annaæ ca-eva yathÃÓakti satk­tya) vidhipÆrvakam || [K:saæsk­tya)] Manu3.100a[90æa]/ ÓilÃn apy u¤chato nityaæ pa¤cÃgnÅn api juhvata÷ | Manu3.100c[90æc]/ sarvaæ suk­tam Ãdatte) brÃhmaïo 'anarcito vasan) || Manu3.101a[91æa]/ t­ïÃni bhÆmir udakaæ vÃk caturthÅ ca sÆn­tà | Manu3.101c[91æc]/ etÃny api satÃæ gehe na-ucchidyante) kadà cana || Manu3.102a[92æa]/ ekarÃtraæ tu nivasann) atithir brÃhmaïa÷ sm­ta÷) | Manu3.102c[92æc]/ anityaæ hi sthito yasmÃt tasmÃd atithir ucyate) || Manu3.103a[93æa]/ na-ekagrÃmÅïam atithiæ vipraæ sÃÇgatikaæ tathà | Manu3.103c[93æc]/ upasthitaæ g­he vidyÃd) bhÃryà yatra-agnayo 'api và || Manu3.104a[94æa]/ upÃsate) ye g­hasthÃ÷ parapÃkam a.buddhaya÷ | Manu3.104c[94æc]/ tena te pretya paÓutÃæ vrajanty) annÃdidÃyina÷ || Manu3.105a[95æa]/ a.praïodyo) 'atithi÷ sÃyaæ sÆrya.Ƭho g­hamedhinà | Manu3.105c[95æc]/ kÃle prÃptas tv akÃle và na-asya-an.aÓnan g­he vaset) || Manu3.106a[96æa]/ na vai svayaæ tad aÓnÅyÃd) atithiæ yan na bhojayet) | Manu3.106c[96æc]/ dhanyaæ yaÓasyam Ãyu«yaæ svargyaæ vÃ-atithipÆjanam || Manu3.107a[97æa]/ Ãsana.Ãvasathau ÓayyÃm anuvrajyÃm upÃsanÃm | Manu3.107c[97æc]/ uttame«u-uttamaæ kuryÃdd) hÅine hÅnaæ same samam || Manu3.108a[98æa]/ vaiÓvadeve tu nirv­tte) yady anyo 'atithir Ãvrajet) | Manu3.108c[98æc]/ tasya-apy annaæ yathÃÓakti pradadyÃn) na baliæ haret) || Manu3.109a[99æa]/ na bhojanÃrthaæ sve vipra÷ kula.gotre nivedayet) | Manu3.109c[99æc]/ bhojanÃrthaæ hi te Óaæsan) vÃntÃÓÅ-ity ucyate) budhai÷ || Manu3.110a[100æa]/ na brÃhmaïasya tv atithir g­he rÃjanya ucyate) | Manu3.110c[100æc]/ vaiÓya.ÓÆdrau sakhà ca-eva j¤Ãtayo gurur eva ca || Manu3.111a[101æa]/ yadi tv atithidharmeïa k«atriyo g­ham Ãvrajet) | Manu3.111c[101æc]/ bhuktavatsu ca vipre«u kÃmaæ tam api bhojayet) || Manu3.112a[102æa]/ vaiÓya.ÓÆdrÃv api prÃptau) kuÂumbe 'atithi.dharmiïau || Manu3.112c[102æc]/ bhojayet) saha bh­tyais tÃv Ãn­Óaæsyaæ prayojayan) || Manu3.113a[103æa]/ itarÃn api sakhi.ÃdÅn samprÅtyà g­ham ÃgatÃn) | Manu3.113c[103æc]/ prak­tya-annaæ yathÃÓakti bhojayet) saha bhÃryayà || Manu3.114a[104æa]/ suvÃsinÅ÷ kumÃrÅÓ ca rogiïo garbhiïÅ÷ striya÷ | Manu3.114c[104æc]/ atithibhyo 'agra eva-etÃn bhojayed) avicÃrayan || [M.atithibhyo 'anvag eva-etÃn] Manu3.115a[105æa]/ a.dattvÃ) tu ya etebhya÷ pÆrvaæ bhuÇkte) 'a.vicak«aïa÷ | Manu3.115c[105æc]/ sa bhu¤jÃno na jÃnÃti) Óva.g­dhrair jagdhim Ãtmana÷ || Manu3.116a[106æa]/ bhuktavatsv atha vipre«u sve«u bh­tye«u ca-eva hi | Manu3.116c[106æc]/ bhu¤jÅyÃtÃæ) tata÷ paÓcÃd avaÓi«Âaæ tu dampatÅ || Manu3.117a[107æa]/ devÃn ­«Ån manu«yÃæÓ ca pitqn g­hyÃÓ ca devatÃ÷ | Manu3.117c[107æc]/ pÆjayitvÃ) tata÷ paÓcÃd g­hastha÷ Óe«abhug bhavet) || Manu3.118a[108æa]/ aghaæ sa kevalaæ bhuÇkte) ya÷ pacaty) ÃtmakÃraïÃt | Manu3.118c[108æc]/ yaj¤aÓi«ÂÃÓanaæ hy etat satÃm annaæ vidhÅyate) || Manu3.119a[109æa]/ rÃja.­tvij.snÃtaka.gurÆn priya.ÓvaÓura.mÃtulÃn | Manu3.119c[109æc]/ arhayen) madhuparkeïa parisaævatsarÃt puna÷ || Manu3.120a[110æa]/ rÃjà ca ÓrotriyaÓ ca-eva yaj¤akarmaïy upasthitau | [M.upasthite ] Manu3.120c[110æc]/ madhuparkeïa saæpÆjyau) na tv ayaj¤a iti sthiti÷ || Manu3.121a[111æa]/ sÃyaæ tv annasya siddhasya patny a.mantraæ baliæ haret) | Manu3.121c[111æc]/ vaiÓvadevaæ hi nÃma-etat sÃyaæ prÃtar vidhÅyate) || Manu3.122a[112æa]/ pit­yaj¤aæ tu nirvartya) vipraÓ candrak«aye 'agnimÃn | [K:ca-induk«aye ] Manu3.122c[112æc]/ piï¬ÃnvÃhÃryakaæ ÓrÃddhaæ kuryÃn) mÃsa.anumÃsikam || Manu3.123a[113æa]/ pitqïÃæ mÃsikaæ ÓrÃddham anvÃhÃryaæ vidur) budhÃ÷ | Manu3.123c[113æc]/ tac ca-Ãmi«eïà kartavyaæ) praÓastena prayatnata÷ || Manu3.124a[114æa]/ tatra ye bhojanÅyÃ÷ syur) ye ca varjyà dvijottamÃ÷ | Manu3.124c[114æc]/ yÃvantaÓ ca-eva yaiÓ ca-annais tÃn pravak«yÃmy) aÓe«ata÷ || Manu3.125a[115æa]/ dvau daive pit­kÃrye trÅn ekaikam ubhayatra và | [M.pit­k­tye] Manu3.125c[115æc]/ bhojayet su.sam­ddho 'api na prasajjeta vistare || [M.na pravarteta] Manu3.126a[116æa]/ satkriyÃæ deÓa.kÃlau ca Óaucaæ brÃhmaïasaæpada÷ | Manu3.126c[116æc]/ pa¤ca-etÃn vistaro hanti) tasmÃn na-Åheta) vistaram || Manu3.127a[117æa]/ prathitÃ) pretak­tyÃ-e«Ã pitryaæ nÃma vidhuk«aye | Manu3.127c[117æc]/ tasmin yuktasya-eti) nityaæ pretak­tyÃ-eva laukikÅ || Manu3.128a[118æa]/ ÓrotriyÃya-eva deyÃni) havya.kavyÃni dÃt­bhi÷ | Manu3.128c[118æc]/ arhattamÃya viprÃya tasmai dattaæ) mahÃphalam || Manu3.129a[119æa]/ ekaikam api vidvÃæsaæ daive pitrye ca bhojayet) | [M.bhojayan] Manu3.129c[119æc]/ pu«kalaæ phalam Ãpnoti) na-amantraj¤Ãn bahÆn api || Manu3.130a[120æa]/ dÆrÃd eva parÅk«eta) brÃhmaïaæ vedapÃragam | Manu3.130c[120æc]/ tÅrthaæ tadd havya.kavyÃnÃæ pradÃne so 'atithi÷ sm­ta÷) || Manu3.131a[121æa]/ sahasraæ hi sahasrÃïÃm an.­cÃæ yatra bhu¤jate) | Manu3.131c[121æc]/ ekas tÃn mantravit prÅta÷ sarvÃn arhati) dharmata÷ || Manu3.132a[122æa]/ j¤Ãna.utk­«ÂÃya deyÃni) kavyÃni ca havÅæ«i ca | Manu3.132c[122æc]/ na hi hastÃv as­gdigdhau rudhireïa-eva Óudhyata÷) || Manu3.133a[123æa]/ yÃvato grasate) grÃsÃn havya.kavye«v a.mantravit | Manu3.133c[123æc]/ tÃvato grasate) preto dÅptaÓÆla.­«Âi.ayogu¬Ãn || Manu3.134a[124æa]/ j¤Ãnani«Âhà dvijÃ÷ ke cit taponi«ÂhÃs tathÃ-apare | Manu3.134c[124æc]/ tapa÷.svÃdhyÃyani«ÂhÃÓ ca karmani«ÂhÃs tathÃ-apare || Manu3.135a[125æa]/ j¤Ãnani«Âhe«u kavyÃni prati«ÂhÃpyÃni yatnata÷ | Manu3.135c[125æc]/ havyÃni tu yathÃnyÃyaæ sarve«v eva catur«v api || Manu3.136a[126æa]/ aÓrotriya÷ pità yasya putra÷ syÃd vedapÃraga÷ | Manu3.136c[126æc]/ aÓrotriyo và putra÷ syÃt pità syÃd) vedapÃraga÷ || Manu3.137a[127æa]/ jyÃyÃæsam anayor vidyÃd) yasya syÃt)-Órotriya÷ pità | Manu3.137c[127æc]/ mantrasaæpÆjanÃrthaæ tu satkÃram itaro 'arhati) || Manu3.138a[128æa]/ na ÓrÃddhe bhojayen) mitraæ dhanai÷ kÃryo) 'asya saægraha÷ | Manu3.138c[128æc]/ nÃriæ na mitraæ yaæ vidyÃt) taæ ÓrÃddhe bhojayed) dvijam || Manu3.139a[129æa]/ yasya mitra.pradhÃnÃni ÓrÃddhÃni ca havÅæ«i ca | Manu3.139c[129æc]/ tasya pretya phalaæ na-asti) ÓrÃddhe«u ca havi÷«u ca || Manu3.140a[130æa]/ ya÷ saægatÃni kurute) mohÃt- ÓrÃddhena mÃnava÷ | Manu3.140c[130æc]/ sa svargÃc cyavate) lokÃt-ÓrÃddha.mitro dvijÃdhama÷ || Manu3.141a[131æa]/ saæbhojÃni sÃ-abhihitÃ) paiÓÃcÅ dak«iïà dvijai÷ | Manu3.141c[131æc]/ iha-eva-Ãste) tu sà loke gaur andhÃ-iva-ekaveÓmani || Manu3.142a[132æa]/ yathÃ-iriïe bÅjam uptvÃ) na vaptà labhate) phalam | Manu3.142c[132æc]/ tathÃ-an.­ce havir dattvà na dÃtà labhate) phalam || Manu3.143a[133æa]/ dÃtqn pratigrahÅtqæÓ ca kurute) phalabhÃgina÷ | Manu3.143c[133æc]/ vidu«e dak«iïÃæ dattvÃ) vidhivat pretya ca-iha ca || Manu3.144a[134æa]/ kÃmaæ ÓrÃddhe 'arcayen) mitraæ na-abhirÆpam api tv arim || Manu3.144c[134æc]/ dvi«atà hi havir bhuktaæ bhavati) pretya ni«.phalam || Manu3.145a[135æa]/ yatnena bhojayet)- ÓrÃddhe bahv­caæ vedapÃragam | Manu3.145c[135æc]/ ÓÃkhÃntagam atha-adhvaryuæ chandogaæ tu samÃptikam || Manu3.146a[136æa]/ e«Ãm anyatamo yasya bhu¤jÅta) ÓrÃddham arcita÷ | Manu3.146c[136æc]/ pitqïÃæ tasya t­pti÷ syÃt)-ÓÃÓvatÅ sÃptapauru«Å || Manu3.147a[137æa]/ e«a vai prathama÷ kalpa÷ pradÃne havya.kavyayo÷ | Manu3.147c[137æc]/ anukalpas tv ayaæ j¤eya÷) sadà sadbhir anu«Âhita÷) || Manu3.148a[138æa]/ mÃtÃmahaæ mÃtulaæ ca svasrÅyaæ ÓvaÓuraæ gurum | Manu3.148c[138æc]/ dauhitraæ viÂpatiæ bandhum ­tvig yÃjyau ca bhojayet) || Manu3.149a[139æa]/ na brÃhmaïaæ parÅk«eta) daive karmaïi dharmavit | Manu3.149c[139æc]/ pitrye karmaïi tu prÃpte parÅk«eta) prayatnata÷ || Manu3.150a[140æa]/ ye stena.patita.klÅbà ye ca nÃstikav­ttaya÷ | Manu3.150c[140æc]/ tÃn havya.kavyayor viprÃn anarhÃn manur abravÅt) || Manu3.151a[141æa]/ jaÂilaæ ca-anadhÅyÃnaæ durbÃlaæ kitavaæ tathà | Manu3.151c[141æc]/ yÃjayanti) ca ye pÆgÃæs tÃæÓ ca ÓrÃddhe na bhojayet) || Manu3.152a[142æa]/ cikitsakÃn devalakÃn mÃæsavikrayiïas tathà |[M.cikitsakÃdevalakÃmÃæsavikrayiïas tathÃ] Manu3.152c[142æc]/ vipaïena ca jÅvanto varjyÃ÷) syur) havya.kavyayo÷ || Manu3.153a[143æa]/ pre«yo grÃmasya rÃj¤aÓ ca kunakhÅ ÓyÃvadantaka÷ | Manu3.153c[143æc]/ pratiroddhà guroÓ ca-eva tyakta.agnir vÃrdhu«is tathà || Manu3.154a[144æa]/ yak«mÅ ca paÓupÃlaÓ ca parivettà nirÃk­ti÷ | Manu3.154c[144æc]/ brahmadvi«- parivittiÓ ca gaïÃbhyantara eva ca || Manu3.155a[145æa]/ kuÓÅlavo 'avakÅrïÅ ca v­«alÅpatir eva ca | Manu3.155c[145æc]/ paunarbhavaÓ ca kÃïaÓ ca yasya ca-upapatir g­he || Manu3.156a[146æa]/ bh­takÃdhyÃpako yaÓ ca bh­takÃdhyÃpitas tathà | Manu3.156c[146æc]/ ÓÆdra.Ói«yo guruÓ ca-eva vÃgdu«Âa÷ kuï¬a.golakau || Manu3.157a[147æa]/ akÃraïe parityaktà mÃtÃ.pitror guros tathà | [K:akÃraïaparityaktà ] Manu3.157c[147æc]/ brÃhmair yaunaiÓ ca saæbandhai÷ saæyogaæ patitair gata÷ || Manu3.158a[148æa]/ agÃradÃhÅ garada÷ kuï¬ÃÓÅ somavikrayÅ | Manu3.158c[148æc]/ samudrayÃyÅ bandÅ ca tailika÷ kÆÂakÃraka÷ || Manu3.159a[149æa]/ pitrà vivadamÃnaÓ ca kitavo madyapas tathà | Manu3.159c[149æc]/ pÃparogy abhiÓastaÓ ca dÃmbhiko rasavikrayÅ || Manu3.160a[150æa]/ dhanu÷.ÓarÃïÃæ kartà ca yaÓ ca-agredidhi«Æpati÷ | Manu3.160c[150æc]/ mitradhrug dyÆta.v­ttiÓ ca putra.ÃcÃryas tathÃ-eva ca || Manu3.161a[151æa]/ bhrÃmarÅ gan¬amÃlÅ ca Óvitry atho piÓunas tathà | Manu3.161c[151æc]/ unmatto 'andhaÓ ca varjyÃ÷ syur) vedanindaka eva ca || Manu3.162a[152æa]/ hasti.go.'aÓva.u«Âradamako nak«atrair yaÓ ca jÅvati) | Manu3.162c[152æc]/ pak«iïÃæ po«ako yaÓ ca yuddhÃcÃryas tathÃ-eva ca || Manu3.163a[153æa]/ srotasÃæ bhedako yaÓ ca te«Ãæ ca-Ãvaraïe rata÷) | Manu3.163c[153æc]/ g­hasaæveÓako dÆto v­k«Ãropaka eva ca || Manu3.164a[154æa]/ ÓvakrŬŠÓyenajÅvÅ ca kanyÃdÆ«aka eva ca | Manu3.164c[154æc]/ hiæsro v­«ala.v­ttiÓ ca gaïÃnÃæ ca-eva yÃjaka÷ || Manu3.165a[155æa]/ ÃcÃra.hÅna÷ klÅbaÓ ca nityaæ yÃcanakas tathà | Manu3.165c[155æc]/ k­«ijÅvÅ ÓlÅpadÅ ca sadbhir nindita) eva ca || Manu3.166a[156æa]/ aurabhriko mÃhi«ika÷ parapÆrvÃpatis tathà | Manu3.166c[156æc]/ pretaniryÃpakaÓ ca-eva varjanÅyÃ÷) prayatnata÷ || Manu3.167a[157æa]/ etÃn vigarhita.ÃcÃrÃn apÃÇkteyÃn dvijÃdhamÃn | Manu3.167c[157æc]/ dvijÃtipravaro vidvÃn ubhayatra vivarjayet) || Manu3.168a[158æa]/ brÃhmaïo tv an.adhÅyÃnas t­ïÃgnir iva ÓÃmyati) | [M.brÃhmaïas hy an.adhÅyÃnas ] Manu3.168c[158æc]/ tasmai havyaæ na dÃtavyaæ) na hi bhasmani hÆyate) || Manu3.169a[159æa]/ apÃÇktadÃne yo dÃtur bhavaty) Ærdhvaæ phala.udaya÷ | [M.apaÇktyadÃne] Manu3.169c[159æc]/ daive havi«i pitrye và taæ pravaksyÃmy) aÓe«ata÷ || [M.daive karmaïi] Manu3.170a[160æa]/ a.vratair yad dvijair bhuktaæ) parivet­.Ãdibhis tathà | Manu3.170c[160æc]/ apÃÇkteyair yad anyaiÓ ca tad vai rak«Ãæsi bhu¤jate) || Manu3.171a[161æa]/ dÃrÃgnihotrasaæyogaæ kurute) yo 'agraje sthite | Manu3.171c[161æc]/ parivettà sa vij¤eya÷) parivittis tu pÆrvaja÷ || Manu3.172a[162æa]/ parivitti÷ parivettà yayà ca parividyate) | Manu3.172c[162æc]/ sarve te narakaæ yÃnti) dÃt­yÃjaka.pa¤camÃ÷ || Manu3.173a[163æa]/ bhrÃtur m­tasya bhÃryÃyÃæ yo 'anurajyeta) kÃmata÷ | Manu3.173c[163æc]/ dharmeïa-api niyuktÃyÃæ) sa j¤eyo) didhi«Æpati÷ || Manu3.174a[164æa]/ paradÃre«u jÃyete) dvau sutau kuï¬a.golakau | Manu3.174c[164æc]/ patyau jÅvati) kuï¬a÷ syÃn) m­te bhartari golaka÷ || Manu3.175a[165æa]/ tau tu jÃtau) parak«etre prÃïinau pretya ca-iha ca | [M.te tu jÃtÃ÷ parak«etre prÃïina÷] Manu3.175c[165æc]/ dattÃni havya.kavyÃni nÃÓayanti) pradÃyinÃm || Manu3.176a[166æa]/ apÃÇktyo yÃvata÷ paÇktyÃn bhu¤jÃnÃn) anupaÓyati) | [M.a.paÇktyo yÃvata÷] Manu3.176c[166æc]/ tÃvatÃæ na phalaæ tatra dÃtà prÃpnoti) bÃliÓa÷ || Manu3.177a[167æa]/ vÅk«ya)-andho navate÷ kÃïa÷ «a«Âe÷ ÓvitrÅ Óatasya tu | [M.Óatasya ca ] Manu3.177c[167æc]/ pÃparogÅ sahasrasya dÃtur nÃÓayate) phalam || Manu3.178a[168æa]/ yÃvata÷ saæsp­Óed) aÇgair brÃhmaïÃn-ÓÆdrayÃjaka÷ | Manu3.168c[168æc]/ tÃvatÃæ na bhaved) dÃtu÷ phalaæ dÃnasya paurtikam || Manu3.179a[169æa]/ vedavid-ca-api vipro 'asya lobhÃt k­tvÃ) pratigraham | Manu3.179c[169æc]/ vinÃÓaæ vrajati) k«ipram ÃmapÃtram iva-ambhasi || Manu3.180a[170æa]/ somavikrayiïe vi«Âhà bhi«aje pÆya.Óoïitam | Manu3.180c[170æc]/ na«Âaæ devalake dattam a.prati«Âhaæ tu vÃrdhu«au || Manu3.181a[171æa]/ yat tu vÃïijake dattaæ na-iha na-amutra tad bhavet) | Manu3.181c[171æc]/ bhasmani-iva hutaæ dravyaæ tathà paunarbhave dvije || Manu3.182a[172æa]/ itare«u tv apÃÇktye«u yathÃ.uddi«Âe«v a.sÃdhu«u | [ Manu3.182c[172æc]/ medo.'as­Ç.mÃæsa.majjÃ.asthi vadanty) annaæ manÅ«iïa÷ || Manu3.183a[173æa]/ apÃÇktya.upahatà paÇkti÷ pÃvyate) yair dvijottamai÷ | [M:a.paæktya.upahatà paækti÷] Manu3.183c[173æc]/ tÃn nibodhata) kÃrtsnyena dvijÃgryÃn paÇktipÃvanÃn || Manu3.184a[174æa]/ agryÃ÷ sarve«u vede«u sarvapravacane«u ca | Manu3.184c[174æc]/ ÓrotriyÃnvayajÃÓ ca-eva vij¤eyÃ÷) paÇktipÃvanÃ÷ || Manu3.185a[175æa]/ triïÃciketa÷ pa¤ca.agnis trisuparïa÷ «a¬aÇgavit | Manu3.185c[175æc]/ brahmadeyÃtmasantÃno jye«ÂhasÃmaga eva ca || [M.brahmadeyÃnusantÃno ] Manu3.186a[176æa]/ vedÃrtha.vit pravaktà ca brahmacÃrÅ sahasrada÷ | Manu3.186c[176æc]/ ÓatÃyuÓ ca-eva vij¤eyÃ) brÃhmaïÃ÷ paÇktipÃvanÃ÷ || Manu3.187a[177æa]/ pÆrvedyur aparedyur và ÓrÃddhakarmaïy upasthite) | Manu3.187c[177æc]/ nimantrayeta) try.avarÃn samyag viprÃn yathÃ.uditÃn || [M.nimantrayÅta ] Manu3.188a[178æa]/ nimantrito) dvija÷ pitrye niyatÃtmà bhavet) sadà | Manu3.188c[178æc]/ na ca chandÃæsy adhÅyÅta) yasya ÓrÃddhaæ ca tad bhavet) || Manu3.189a[179æa]/ nimantritÃn hi pitara upati«Âhanti) tÃn dvijÃn | Manu3.189c[179æc]/ vÃyuvat-ca-anugacchanti) tathÃ-ÃsÅnÃn upÃsate) || Manu3.190a[180æa]/ ketitas tu yathÃnyÃyaæ havye kavye dvijottama÷ | Manu3.190c[180æc]/ kathaæ cid apy atikrÃman) pÃpa÷ sÆkaratÃæ vrajet) || Manu3.191a[181æa]/ Ãmantritas tu ya÷ ÓrÃddhe v­Óalyà saha modate) | Manu3.191c[181æc]/ dÃtur yad du«k­taæ kiæ cit tat sarvaæ pratipadyate) || Manu3.192a[182æa]/ a.krodhanÃ÷ Óauca.parÃ÷ satataæ brahmacÃriïa÷ | Manu3.192c[182æc]/ nyasta.Óastrà mahÃ.bhÃgÃ÷ pitara÷ pÆrvadevatÃ÷ || Manu3.193a[183æa]/ yasmÃd utpattir ete«Ãæ sarve«Ãm apy aÓe«ata÷ | Manu3.193c[183æc]/ ye ca yair upacaryÃ÷ syur) niyamais tÃn nibodhata) || Manu3.194a[184æa]/ manor hairaïyagarbhasya ye marÅci.Ãdaya÷ sutÃ÷ | Manu3.194c[184æc]/ te«Ãm ­«ÅïÃæ sarve«Ãæ putrÃ÷ pit­gaïÃ÷ sm­tÃ÷) || Manu3.195a[185æa]/ virÃj.sutÃ÷ somasada÷ sÃdhyÃnÃæ pitara÷ sm­tÃ÷) | Manu3.195c[185æc]/ agni«vÃttÃÓ ca devÃnÃæ mÃrÅcà lokaviÓrutÃ÷ || Manu3.196a[186æa]/ daitya.dÃnava.yak«ÃïÃæ gandharva.uraga.rak«asÃm | Manu3.196c[186æc]/ suparïa.kinnarÃïÃæ ca sm­tÃ) barhi«ado 'atrijÃ÷ || Manu3.197a[187æa]/ somapà nÃma viprÃïÃæ k«atriyÃïÃæ havirbhuja÷ | Manu3.197c[187æc]/ vaiÓyÃnÃm Ãjyapà nÃma ÓÆdrÃïÃæ tu sukÃlina÷ || Manu3.198a[188æa]/ somapÃs tu kave÷ putrà havi«manto 'aÇgira÷sutÃ÷ | Manu3.198c[188æc]/ pulastyasya-ÃjyapÃ÷ putrà vasi«Âhasya sukÃlina÷ || Manu3.199a[189æa]/ agnidagdha.anagnidagdhÃn kÃvyÃn barhi«adas tathà |[M.an.agnidagdha.an.agnidagdhÃn] Manu3.199c[189æc]/ agni«vÃttÃæÓ ca saumyÃæÓ ca viprÃïÃm eva nirdiÓet) || Manu3.200a[190æa]/ ya ete tu gaïà mukhyÃ÷ pitqïÃæ parikÅrtitÃ÷) | Manu3.200c[190æc]/ te«Ãm api-iha vij¤eyaæ) putra.pautram an.antakam || Manu3.201a[191æa]/ ­«ibhya÷ pitaro jÃtÃ÷) pit­bhyo deva.mÃnavÃ÷ | Manu3.201c[191æc]/ devebhyas tu jagat sarvaæ caraæ sthÃïv anupÆrvaÓa÷ || Manu3.202a[192æa]/ rÃjatair bhÃjanair e«Ãm atho và rajatÃnvitai÷ | Manu3.202c[192æc]/ vÃry api Óraddhayà dattam ak«ayÃya-upakalpate) || Manu3.203a[193æa]/ daivakÃryÃd dvijÃtÅnÃæ pit­kÃryaæ viÓi«yate) | Manu3.203c[193æc]/ daivaæ hi pit­kÃryasya pÆrvam ÃpyÃyanaæ sm­tam || Manu3.204a[194æa]/ te«Ãm Ãrak«abhÆtaæ tu pÆrvaæ daivaæ niyojayet) | Manu3.204c[194æc]/ raksÃæsi vipralumpanti) ÓrÃddham Ãrak«avarjitam || Manu3.205a[195æa]/ daiva.Ãdyantaæ tad Åheta) pit­.Ãdyantaæ na tad bhavet) | Manu3.205c[195æc]/ pit­.Ãdyantaæ tv ÅhamÃna÷) k«ipraæ naÓyati) sa.anvaya÷ || Manu3.206a[196æa]/ Óuciæ deÓaæ viviktaæ ca gomayena-upalepayet) | Manu3.206c[196æc]/ dak«inÃ.pravaïaæ ca-eva prayatnena-upapÃdayet) || Manu3.207a[197æa]/ avakÃÓe«u cok«e«u jalatÅre«u ca-eva hi | Manu3.207c[197æc]/ vivikte«u ca tu«yanti) dattena pitara÷ sadà || Manu3.208a[198æa]/ Ãsane«u-upakÊpte«u) barhi«matsu p­thak.p­thak | Manu3.208c[198æc]/ upasp­«Âa.udakÃn samyag viprÃæs tÃn upaveÓayet) || Manu3.209a[199æa]/ upaveÓya) tu tÃn viprÃn Ãsane«v ajugupsitÃn | Manu3.209c[199æc]/ gandha.mÃlyai÷ surabhibhir arcayed) daivapÆrvakam || Manu3.210a[200æa]/ te«Ãm udakam ÃnÅya) sa.pavitrÃæs tilÃn api | Manu3.210c[200æc]/ agnau kuryÃd) anuj¤Ãto brÃhmaïo brÃhmaïai÷ saha || Manu3.211a[201æa]/ agne÷ soma.yamÃbhyÃæ ca k­tvÃ)-ÃpyÃyanam Ãdita÷ | Manu3.211c[201æc]/ havirdÃnena vidhivat paÓcÃt saætarpayet) pitqn || Manu3.212a[202æa]/ agni.abhÃve tu viprasya pÃïÃv eva-upapÃdayet) | Manu3.212c[202æc]/ yo hy agni÷ sa dvijo viprair mantradarÓibhir ucyate) || Manu3.213a[203æa]/ a.krodhanÃn su.prasÃdÃn vadanty) etÃn purÃtanÃn | Manu3.213c[203æc]/ lokasya-ÃpyÃyane yuktÃn ÓrÃddha.devÃn dvijottamÃn || [M.ÓrÃddhe devÃn dvijottamÃn] Manu3.214a[204æa]/ apasavyam agnau k­tvÃ) sarvam Ãv­tya vikramam | [M.Ãv­t.parikramam ] Manu3.214c[204æc]/ apasavyena hastena nirvaped) udakaæ bhuvi || Manu3.215a[205æa]/ trÅæs tu tasmÃdd havi÷Óe«Ãt piï¬Ãn k­tvÃ) samÃhita÷ | Manu3.215c[205æc]/ audakena-eva vidhinà nirvaped) dak«iïÃ.mukha÷ || Manu3.216a[206æa]/ nyupya) piï¬Ãæs tatas tÃæs tu prayato vidhipÆrvakam | Manu3.216c[206æc]/ te«u darbhe«u taæ hastaæ nirm­jyÃt)-lepabhÃginÃm || Manu3.217a[207æa]/ Ãcamya)-udakparÃv­tya) trir Ãyamya) Óanair asÆn | Manu3.217c[207æc]/ «a¬ ­tÆæÓ ca namaskuryÃt) pitqn eva ca mantravat || Manu3.218a[208æa]/ udakaæ ninayet)-Óe«aæ Óanai÷ piï¬Ãntike puna÷ | Manu3.218c[208æc]/ avajighrec) ca tÃn piï¬Ãn yathÃnyuptÃn samÃhita÷ || Manu3.219a[209æa]/ piï¬ebhyas tv alpikÃæ mÃtrÃæ samÃdÃya)-anupÆrvaÓa÷ | [M.piï¬ebhya÷ svalpikÃæ] Manu3.219c[209æc]/ tÃn eva viprÃn ÃsÅnÃn vidhivat pÆrvam ÃÓayet) || Manu3.220a[210æa]/ dhriyamÃïe) tu pitari pÆrve«Ãm eva nirvapet) | Manu3.220c[210æc]/ vipravad vÃ-api taæ ÓrÃddhe svakaæ pitaram ÃÓayet) || [M.ÓrÃddhaæ ] Manu3.221a[211æa]/ pità yasya niv­tta÷ syÃj) jÅvec) ca-api pitÃmaha÷ | [M.pità yasya tu v­tta÷ syÃj] Manu3.221c[211æc]/ pitu÷ sa nÃma saÇkÅrtya) kÅrtayet) prapitÃmaham || Manu3.222a[212æa]/ pitÃmaho và tat.ÓrÃddhaæ bhu¤jÅta)-ity abravÅn) manu÷ | Manu3.222c[212æc]/ kÃmaæ và samanuj¤Ãta÷ svayam eva samÃcaret) || Manu3.223a[213æa]/ te«Ãæ dattvÃ) tu haste«u sa.pavitraæ tila.udakam | Manu3.223c[213æc]/ tatpiï¬Ãgraæ prayaccheta svadhÃ-e«Ãm astv) iti bruvan) || [M.prayacchet tu ] Manu3.224a[214æa]/ pÃïibhyÃæ tu-upasaæg­hya) svayam annasya vardhitam |[M.varddhitam] Manu3.224c[214æc]/ viprÃntike pitqn dhyÃyan) Óanakair upanik«ipet) || Manu3.225a[215æa]/ ubhayor hastayor muktaæ yad annam upanÅyate) | Manu3.225c[215æc]/ tad vipralumpanty) asurÃ÷ sahasà du«Âa.cetasa÷ || Manu3.226a[216æa]/ guïÃæÓ ca sÆpa.ÓÃkÃdyÃn payo dadhi gh­taæ madhu | Manu3.226c[216æc]/ vinyaset) prayata÷ pÆrvaæ bhÆmÃv eva samÃhita÷ || Manu3.227a[217æa]/ bhak«yaæ bhojyaæ ca vividhaæ mÆlÃni ca phalÃni ca | Manu3.227c[217æc]/ h­dyÃni ca-eva mÃæsÃni pÃnÃni su.rabhÅïi ca || Manu3.228a[218æa]/ upanÅya) tu tat sarvaæ Óanakai÷ susamÃhita÷ | Manu3.228c[218æc]/ parive«ayeta) prayato guïÃn sarvÃn pracodayan) || Manu3.229a[219æa]/ na-asram ÃpÃtayej) jÃtu na kupyen) na-an­taæ vadet) | Manu3.229c[219æc]/ na pÃdena sp­Óed) annaæ na ca-etad avadhÆnayet) || Manu3.230a[220æa]/ asraæ gamayati) pretÃn kopo 'arÅn an­taæ Óuna÷ | Manu3.230c[220æc]/ pÃdasparÓas tu rak«Ãæsi du«k­tÅn avadhÆnanam || Manu3.231a[221æa]/ yad yad roceta) viprebhyas tat tad dadyÃd) a.matsara÷ | Manu3.231c[221æc]/ brahmodyÃÓ ca kathÃ÷ kuryÃt) pitqïÃm etad Åpsitam || Manu3.232a[222æa]/ svÃdhyÃyaæ ÓrÃvayet) pitrye dharmaÓÃstrÃïi ca-eva hi | Manu3.232c[222æc]/ ÃkhyÃnÃni-itihÃsÃæÓ ca purÃïÃni khilÃni ca || Manu3.233a[223æa]/ har«ayed) brÃhmaïÃæs tu«Âo bhojayec) ca Óanai÷.Óanai÷ | Manu3.233c[223æc]/ annÃdyena-asak­c ca-etÃn guïaiÓ ca paricodayet) || Manu3.234a[224æa]/ vratastham api dauhitraæ ÓrÃddhe yatnena bhojayet) | Manu3.234c[224æc]/ kutapaæ ca.Ãsanaæ dadyÃt) tilaiÓ ca vikiren) mahÅm || Manu3.235a[225æa]/ trÅïi ÓrÃddhe pavitrÃïi dauhitra÷ kutapas tilÃ÷ | Manu3.235c[225æc]/ trÅïi ca-atra praÓaæsanti) Óaucam a.krodham a.tvarÃm || Manu3.236a[226æa]/ atyu«ïaæ sarvam annaæ syÃd) bhu¤jÅraæs) te ca vÃgyatÃ÷ | Manu3.236c[226æc]/ na ca dvijÃtayo brÆyur) dÃtrà p­«ÂÃ) havirguïÃn || Manu3.237a[227æa]/ yÃvad u«mà bhavaty) annaæ yÃvad aÓnanti) vÃgyatÃ÷ | Manu3.237c[227æc]/ pitaras tÃvad aÓnanti) yÃvat-na-uktà havirguïÃ÷ || Manu3.238a[228æa]/ yad ve«Âita.Óirà bhuÇkte) yad bhuÇkte) dak«iïÃ.mukha÷ | Manu3.238c[228æc]/ sa.upÃnatkaÓ ca yad bhuÇkte) tad vai rak«Ãæsi bhu¤jate) || Manu3.239a[229æa]/ cÃï¬ÃlaÓ ca varÃhaÓ ca kukkuÂa÷ Óvà tathÃ-eva ca | Manu3.239c[229æc]/ rajasvalà ca «aï¬haÓ ca na-Åk«erann) aÓnato dvijÃn || Manu3.240a[230æa]/ home pradÃne bhojye ca yad ebhir abhivÅk«yate) | Manu3.240c[230æc]/ daive havi«i pitrye và tad gacchaty) ayathÃtatham || Manu3.241a[231æa]/ ghrÃïena sÆkaro hanti) pak«avÃtena kukkuÂa÷ | [M.ÓÆkaro ] Manu3.241c[231æc]/ Óvà tu d­«ÂinipÃtena sparÓeïa-avaravarïaja÷ || Manu3.242a[232æa]/ kha¤jo và yadi và kÃïo dÃtu÷ pre«yo 'api và bhavet) | Manu3.242c[232æc]/ hÅna.atirikta.gÃtro và tam apy apanayet) puna÷ || Manu3.243a[233æa]/ brÃhmaïaæ bhik«ukaæ vÃ-api bhojanÃrtham upasthitam | Manu3.243c[233æc]/ brÃhmaïair abhyanuj¤Ãta÷) Óaktita÷ pratipÆjayet) || Manu3.244a[234æa]/ sÃrvavarïikam annÃdyaæ saænÅya)-ÃplÃvya) vÃriïà | Manu3.244c[234æc]/ samuts­jed) bhuktavatÃm agrato vikiran) bhuvi || Manu3.245a[235æa]/ asaæsk­ta.pramÅtÃnÃæ tyÃginÃæ kulayo«itÃm | Manu3.245c[235æc]/ ucchi«Âaæ bhÃgadheyaæ syÃd) darbhe«u vikiraÓ ca ya÷ || Manu3.246a[236æa]/ ucche«aïÃæ bhÆmigatam a.jihmasya-a.ÓaÂhasya ca | Manu3.246c[236æc]/ dÃsavargasya tat pitrye bhÃgadheyaæ pracak«ate) || Manu3.247a[237æa]/ Ã.sapiï¬akriyÃkarma dvijÃte÷ saæsthitasya tu | Manu3.247c[237æc]/ a.daivaæ bhojayet)-ÓrÃddhaæ piï¬am ekaæ ca nirvapet) || Manu3.248a[238æa]/ sahapiï¬akriyÃyÃæ tu k­tÃyÃm) asya dharmata÷ | Manu3.248c[238æc]/ anayÃ-eva-Ãv­tà kÃryaæ) piï¬anirvapanaæ sutai÷ || Manu3.249a[239æa]/ ÓrÃddhaæ bhuktvÃ) ya ucchi«Âaæ v­«alÃya prayacchati) | Manu3.249c[239æc]/ sa mƬho narakaæ yÃti) kÃlasÆtram a.vÃkÓirÃ÷ || Manu3.250a[240æa]/ ÓrÃddhabhug v­«alÅtalpaæ tad ahar yo 'adhigacchati) | Manu3.250c[240æc]/ tasyÃ÷ purÅ«e taæ mÃsaæ pitaras tasya Óerate) || Manu3.251a[241æa]/ p­«ÂvÃ) svaditam ity evaæ t­ptÃn ÃcÃmayet) tata÷ | Manu3.251c[241æc]/ ÃcÃntÃæÓ ca-anujÃnÅyÃd) abhito ramyatÃm) iti || Manu3.252a[242æa]/ svadhÃ-astv) ity eva taæ brÆyur) brÃhmaïÃs tadanantaram | Manu3.252c[242æc]/ svadhÃkÃra÷ parà hy ëÅ÷ sarve«u pit­karmasu || Manu3.253a[243æa]/ tato bhuktavatÃæ te«Ãm annaÓe«aæ nivedayet) | Manu3.253c[243æc]/ yathà brÆyus) tathà kuryÃd) anuj¤Ãtas tato dvijai÷ || Manu3.254a[244æa]/ pitrye svaditam ity eva vÃcyaæ go«Âhe tu suÓ­tam | Manu3.254c[244æc]/ saæpannam ity abhyudaye daive rucitam ity api ||[M.saæpannam] Manu3.255a[245æa]/ aparÃhïas tathà darbhà vÃstusaæpÃdanaæ tilÃ÷ |[M.saæpÃdanaæ] Manu3.255c[245æc]/ s­«Âir m­«Âir dvijÃÓ ca-agryÃ÷ ÓrÃddhakarmasu saæpada÷ || Manu3.256a[246æa]/ darbhÃ÷ pavitraæ pÆrvÃhïo havi«yÃïi ca sarvaÓa÷ | Manu3.256c[246æc]/ pavitraæ yac ca pÆrva.uktaæ vij¤eyÃ) havyasaæpada÷ || Manu3.257a[247æa]/ muni.annÃni paya÷ somo mÃæsaæ yac ca-an.upask­tam | Manu3.257c[247æc]/ aksÃra.lavaïaæ ca-eva prak­tyà havir ucyate) || Manu3.258a[248æa]/ vis­jya brÃhmaïÃæs tÃæs tu niyato vÃgyata÷ Óuci÷ | [M.visarjya brÃhmanÃæs tÃæs tu prayato vidhipÆrvakam] Manu3.258c[248æc]/ dak«iïÃæ diÓam ÃkÃÇk«an) yÃceta)-imÃn varÃn pitqn || Manu3.259a[249æa]/ dÃtÃro no 'abhivardhantÃæ) vedÃ÷ saætatir eva ca | Manu3.259c[249æc]/ Óraddhà ca no mà vyagamad) bahudeyaæ ca no 'astv) iti || Manu3.260a[250æa]/ evaæ nirvapaïaæ k­tvÃ) piï¬Ãæs tÃæs tadanantaram | Manu3.260c[250æc]/ gÃæ vipram ajam agniæ và prÃÓayed) apsu và k«ipet) || Manu3.261a[251æa]/ piï¬anirvapaïaæ ke cit parastÃd eva kurvate) | Manu3.261c[251æc]/ vayobhi÷ khÃdayanty) anye prak«ipanty) anale 'apsu và || Manu3.262a[252æa]/ pati.vratà dharmapatnÅ pit­pÆjana.tatparà | Manu3.262c[252æc]/ madhyamaæ tu tata÷ piï¬am adyÃt) samyak sutÃrthinÅ || Manu3.263a[253æa]/ Ãyu«mantaæ sutaæ sÆte) yaÓo.medhÃsamanvitam | Manu3.263c[253æc]/ dhanavantaæ prajÃvantaæ sÃttvikaæ dhÃrmikaæ tathà || Manu3.264a[254æa]/ praksÃlya) hastÃv ÃcÃmya) j¤ÃtiprÃyaæ prakalpayet) | Manu3.264c[254æc]/ j¤Ãtibhya÷ satk­taæ dattvÃ) bÃndhavÃn api bhojayet) ||[M.datvÃ] Manu3.265a[255æa]/ ucche«aïaæ tu tat ti«Âhed) yÃvad viprà visarjitÃ÷) | [K:yat ti«Âhed ] Manu3.265c[255æc]/ tato g­habaliæ kuryÃd) iti dharmo vyavasthita÷ || Manu3.266a[256æa]/ havir yac cirarÃtrÃya yac ca-ÃnantyÃya kalpate) | Manu3.266c[256æc]/ pit­bhyo vidhivad dattaæ tat pravak«yÃmy) aÓe«ata÷ || Manu3.267a[257æa]/ tilair vrÅhi.yavair mëair adbhir mÆla.phalena và | Manu3.267c[257æc]/ dattena mÃsaæ t­pyanti) vidhivat pitaro n­nÃm || Manu3.268a[258æa]/ dvau mÃsau matsyamÃæsena trÅn mÃsÃn hÃriïena tu | Manu3.268c[258æc]/ aurabhreïa-atha catura÷ ÓÃkunena-atha pa¤ca vai || Manu3.269a[259æa]/ «aïmÃsÃæÓ chÃgamÃæsena pÃr«atena ca sapta vai | Manu3.269c[259æc]/ a«ÂÃv enasya mÃæsena rauraveïa nava-eva tu || [M.aiïeyamÃæsena ] Manu3.270a[260æa]/ daÓamÃsÃæs tu t­pyanti) varÃha.mahi«Ãmi«ai÷ | Manu3.270c[260æc]/ ÓaÓa.kÆrmayos tu mÃæsena mÃsÃn ekÃdaÓa-eva tu || Manu3.271a[261æa]/ saævatsaraæ tu gavyena payasà pÃyasena ca | [M.saævatsare ] Manu3.271c[261æc]/ vÃrdhrÅïasasya mÃæsena t­ptir dvÃdaÓavÃr«ikÅ || Manu3.272a[262æa]/ kÃlaÓÃkaæ mahÃÓalkÃ÷ khaÇga.lohÃmi«aæ madhu | Manu3.272c[262æc]/ ÃnantyÃya-eva kalpyante) muni.annÃni ca sarvaÓa÷ || Manu3.273a[263æa]/ yat kiæ cin madhunà miÓraæ pradadyÃt) tu trayodaÓÅm | Manu3.273c[263æc]/ tad apy ak«ayam eva syÃd) var«Ãsu ca maghÃsu ca || Manu3.274a[264æa]/ api na÷ sa kule bhÆyÃd) yo no dadyÃt) trayodaÓÅm | Manu3.274c[264æc]/ pÃyasaæ madhu.sarpirbhyÃæ prÃk chÃye ku¤jarasya ca || Manu3.275a[265æa]/ yad yad dadÃti) vidhivat samyak ÓraddhÃsamanvita÷ | Manu3.275c[265æc]/ tat tat pitqïÃæ bhavati) paratra-anantam ak«ayam || Manu3.276a[266æa]/ k­«ïapak«e daÓamyÃdau varjayitvÃ) caturdaÓÅm | Manu3.276c[266æc]/ ÓrÃddhe praÓastÃs tithayo yathÃ-età na tathÃ-itarÃ÷ || Manu3.277a[267æa]/ yuk«u kurvan) dina.­k«e«u sarvÃn kÃmÃn samaÓnute) | Manu3.277c[267æc]/ ayuk«u tu pitqn sarvÃn prajÃæ prÃpnoti) pu«kalÃm || Manu3.278a[268æa]/ yathà ca-eva-apara÷ pak«a÷ pÆrvapak«Ãd viÓi«yate) | Manu3.278c[268æc]/ tathà ÓrÃddhasya pÆrvÃhïÃd aparÃhïo viÓi«yate) || Manu3.279a[269æa]/ prÃcÅnÃvÅtinà samyag apasavyam a.tandriïà | Manu3.279c[269æc]/ pitryam à nidhanÃt kÃryaæ vidhivad darbha.pÃïinà || Manu3.280a[270æa]/ rÃtrau ÓrÃddhaæ na kurvÅta) rÃk«asÅ kÅrtitÃ) hi sà | Manu3.280c[270æc]/ saædhyayor ubhayoÓ ca-eva sÆrye ca-eva-acira.udite || Manu3.281a[271æa]/ anena vidhinà ÓrÃddhaæ trir abdasya-iha nirvapet) | Manu3.281c[271æc]/ hemanta.grÅ«ma.var«Ãsu päcayaj¤ikam anvaham || Manu3.282a[272æa]/ na pait­yaj¤iyo homo laukike 'agnau vidhÅyate) | Manu3.282c[272æc]/ na darÓena vinà ÓrÃddham Ãhita.agner dvijanmana÷ || Manu3.283a[273æa]/ yad eva tarpayaty) adbhi÷ pitqn snÃtvÃ) dvijottama÷ | Manu3.283c[273æc]/ tena-eva k­tsnam Ãpnoti) pit­yaj¤akriyÃphalam || Manu3.284a[274æa]/ vasÆn vadanti) tu pitqn rudrÃæÓ ca-eva pitÃmahÃn | Manu3.284c[274æc]/ prapitÃmahÃæs tathÃ-ÃdityÃn Órutir e«Ã sanÃtanÅ || Manu3.285a[275æa]/ vighasÃÓÅ bhaven) nityaæ nityaæ vÃ-am­ta.bhojana÷ | Manu3.285c[275æc]/ vighaso bhuktaÓe«aæ tu yaj¤aÓe«aæ tathÃ-am­tam || Manu3.286a[276æa]/ etad vo 'abhihitaæ sarvaæ vidhÃnaæ päcayaj¤ikam | Manu3.286c[276æc]/ dvijÃtimukhyav­ttÅnÃæ vidhÃnaæ ÓrÆyatÃm) iti || Manu4.01a/ caturtham Ãyu«o bhÃgam u«itvÃ)-Ãdyaæ gurau dvijÃ÷ | Manu4.01c/ dvitÅyam Ãyu«o bhÃgaæ k­ta.dÃro g­he vaset) || Manu4.02a/ adroheïa-eva bhÆtÃnÃm alpadroheïa và puna÷ | Manu4.02c/ yà v­ttis tÃæ samÃsthÃya) vipro jÅved) anÃpadi || Manu4.03a/ yÃtrÃmÃtraprasiddhi.arthaæ svai÷ karmabhir agarhitai÷ | Manu4.03c/ akleÓena ÓarÅrasya kurvÅta) dhanasaæcayam || Manu4.04a/ ­ta.am­tÃbhyÃæ jÅvet) tu m­tena pram­tena và | Manu4.04c/ satya.an­tÃbhyÃm api và na Óvav­ttyà kadà cana || Manu4.05a/ ­tam u¤cha.Óilaæ j¤eyam am­taæ syÃd) ayÃcitam | Manu4.05c/ m­taæ tu yÃcitaæ bhaik«aæ pram­taæ kar«aïaæ sm­tam || Manu4.06a/ satya.an­taæ tu vÃïijyaæ tena ca-eva-api jÅvyate) | Manu4.06c/ sevà Óvav­ttir ÃkhyÃtÃ) tasmÃt tÃæ parivarjayet) || Manu4.07a/ kusÆla.dhÃnyako và syÃt) kumbhÅ.dhÃnyaka eva và | Manu4.07c/ tryaha.ehiko vÃ-api bhaved) a.Óvastanika eva và || Manu4.08a/ caturïÃm api ca-ete«Ãæ dvijÃnÃæ g­hamedhinÃm | Manu4.08c/ jyÃyÃn para÷ paro j¤eyo dharmato lokajittama÷ || Manu4.09a/ «aÂ.karma-eko bhavaty) e«Ãæ tribhir anya÷ pravartate) | Manu4.09c/ dvÃbhyÃm ekaÓ caturthas tu brahmasattreïa jÅvati) || Manu4.10a/ vartayaæÓ) ca Óila.u¤chÃbhyÃm agnihotra.parÃyaïa÷ | Manu4.10c/ i«ÂÅ÷ pÃrvÃyaïÃntÅyÃ÷ kevalà nirvapet) sadà || Manu4.11a/ na lokav­ttaæ varteta) v­ttiheto÷ kathaæ cana | Manu4.11c/ a.jihmÃm a.ÓathÃæ ÓuddhÃm jÅved) brÃhmaïajÅvikÃm || Manu4.12a/ saæto«aæ param ÃsthÃya) sukhÃrthÅ saæyato bhavet) | Manu4.12c/ saæto«a.mÆlaæ hi sukhaæ du÷kha.mÆlaæ viparyaya÷ || Manu4.13a/ ato 'anyatamayà v­ttyà jÅvaæs) tu snÃtako dvija÷ | Manu4.13c/ svarga.Ãyu«ya.yaÓasyÃni vratÃïi-imÃni dhÃrayet) || [M.svargya.Ãyu«ya. ] Manu4.14a/ veda.uditaæ svakaæ karma nityaæ kuryÃd) atandrita÷ | Manu4.14c/ tadd hi kurvan) yathÃÓakti prÃpnoti) paramÃæ gatim || Manu4.15a/ na-Åheta)-arthÃn prasaÇgena na viruddhena karmaïà | Manu4.15c/ na vidyamÃne«v) arthe«u na-ÃrtyÃm api yatas tata÷ || [M.na kalpamÃne«v arthe«u ] Manu4.16a/ indriyÃrthe«u sarve«u na prasajyeta) kÃmata÷ | Manu4.16c/ atiprasaktiæ ca-ete«Ãæ manasà saænivartayet) || Manu4.17a/ sarvÃn parityajed) arthÃn svÃdhyÃyasya virodhina÷ | Manu4.17c/ yathà tathÃ-adhyÃpayaæs) tu sà hy asya k­tak­tyatà || Manu4.18a/ vayasa÷ karmaïo 'arthasya Órutasya-abhijanasya ca | Manu4.18c/ ve«a.vÃc.buddhi.sÃrÆpyam Ãcaran) vicared) iha || Manu4.19a/ buddhi.v­ddhi.karÃïy ÃÓu dhanyÃni ca hitÃni ca | Manu4.19c/ nityaæ ÓÃstrÃïy avek«eta) nigamÃæÓ ca-eva vaidikÃn || Manu4.20a/ yathà yathà hi puru«a÷ ÓÃstraæ samadhigacchati) | Manu4.20c/ tathà tathà vijÃnÃti) vij¤Ãnaæ ca-asya rocate) || Manu4.21a/ ­«iyaj¤aæ devayaj¤aæ bhÆtayaj¤aæ ca sarvadà | Manu4.21c/ n­yaj¤aæ pit­yaj¤aæ ca yathÃÓakti na hÃpayet) || Manu4.22a/ etÃn eke mahÃyaj¤Ãn yaj¤aÓÃstravido janÃ÷ | Manu4.22c/ an.ÅhamÃnÃ÷) satatam indriye«v eva juhvati) || Manu4.23a/ vÃcy eke juhvati) prÃïaæ prÃïe vÃcaæ ca sarvadà | Manu4.23c/ vÃci prÃïe ca paÓyanto) yaj¤anirv­ttim ak«ayÃm || Manu4.24a/ j¤Ãnena-eva-apare viprà yajanty) etair makhai÷ sadà | [M. yajante tair makhai÷ sadÃ] Manu4.24c/ j¤Ãna.mÆlÃm kriyÃm e«Ãæ paÓyanto) j¤Ãnacak«u«Ã || Manu4.25a/ agnihotraæ ca juhuyÃd) Ãdi.ante dyu.niÓo÷ sadà | Manu4.25c/ darÓena ca-ardhamÃsÃnte paurïÃmÃsena ca-eva hi || Manu4.26a/ sasyÃnte navasasya.i«Âyà tathÃ-­tu.ante dvijo 'adhvarai÷ | Manu4.26c/ paÓunà tv ayanasya-Ãdau samÃnte saumikair makhai÷ || [M.ayanÃnte tu samÃæte] Manu4.27a/ na-an.i«ÂvÃ) navasasya.i«Âyà paÓunà ca-agnimÃn dvija÷ | Manu4.27c/ navÃnnam adyÃt)-mÃæsaæ và dÅrgham Ãyur jijÅvi«u÷ || Manu4.28a/ navena-an.arcità hy asya paÓuhavyena ca-agnaya÷ | Manu4.28c/ prÃïÃn eva-attum icchanti) navÃnna.Ãmi«agardhina÷ || Manu4.29a/ Ãsana.aÓana.ÓayyÃbhir adbhir mÆla.phalena và | Manu4.29c/ na-asya kaÓ cid vased) gehe Óaktito 'an.arcito 'atithi÷ || Manu4.30a/ pëÃï¬ino vikarmasthÃn bai¬Ãla.vratikÃn-ÓaÂhÃn | Manu4.30c/ haitukÃn baka.v­ttÅæÓ ca vÃc.mÃtreïa-api na-arcayet) || Manu4.31a/ vedavidyÃ.vrata.snÃtÃn-ÓrotriyÃn g­hamedhina÷ | Manu4.31c/ pÆjayedd) havya.kavyena viparÅtÃæÓ ca varjayet) || Manu4.32a/ Óaktito 'a.pacamÃnebhyo dÃtavyaæ) g­hamedhinà | Manu4.32c/ saævibhÃgaÓ ca bhÆtebhya÷ kartavyo) 'an.uparodhata÷ || Manu4.33a/ rÃjato dhanam anvicchet) saæsÅdan) snÃtaka÷ k«udhà | Manu4.33c/ yÃjya.antevÃsinor vÃ-api na tv anyata iti sthiti÷ || Manu4.34a/ na sÅdet) snÃtako vipra÷ k«udhà Óakta÷ kathaæ cana | Manu4.34c/ na jÅrïa.malavad.vÃsà bhavec) ca vibhave sati || Manu4.35a/ kÊptakeÓa.nakha.ÓmaÓrur dÃnta÷ Óukla.ambara÷ Óuci÷ | Manu4.35c/ svÃdhyÃye ca-eva yukta÷ syÃn) nityam Ãtmahite«u ca || Manu4.36a/ vaiïavÅæ dhÃrayed) ya«Âiæ sa.udakaæ ca kamaï¬alum | Manu4.36c/ yaj¤opavÅtaæ vedaæ ca Óubhaæ raukme ca kuï¬ale || Manu4.37a/ na-Åk«eta)-udyantam) Ãdityaæ na-astaæ yÃntaæ) kadà cana | Manu4.37c/ na-upas­«Âaæ na vÃristhaæ na madhyaæ nabhaso gatam || Manu4.38a/ na laÇghayed) vatsatantrÅæ na pradhÃvec) ca var«ati | Manu4.38c/ na ca-udake nirÅk«eta) svarÆpam iti dhÃraïà || Manu4.39a/ m­daæ gÃæ daivataæ vipraæ gh­taæ madhu catu«patham | Manu4.39c/ pradak«iïÃni kurvÅta) praj¤ÃtÃæÓ ca vanaspatÅn || Manu4.40a/ na-upagacchet) pramatto 'api striyam ÃrtavadarÓane | Manu4.40c/ samÃnaÓayane ca-eva na ÓayÅta) tayà saha || Manu4.41a/ rajasÃ-abhiplutÃæ nÃrÅæ narasya hy upagacchata÷) | Manu4.41c/ praj¤Ã tejo balaæ cak«ur ÃyuÓ ca-eva prahÅyate) || Manu4.42a/ tÃæ vivarjayatas) tasya rajasà samabhiplutÃm | Manu4.42c/ praj¤Ã tejo balaæ cak«ur ÃyuÓ ca-eva pravardhate) || Manu4.43a/ na-aÓnÅyÃd) bhÃryayà sÃrdhaæ na-enÃm Åk«eta) ca-aÓnatÅm) | Manu4.43c/ k«uvatÅæ j­mbhamÃïÃæ) và na ca-ÃsÅnÃæ yathÃsukham || Manu4.44a/ na-a¤jayantÅæ) svake netre na ca-abhyaktÃm anÃv­tÃm | Manu4.44c/ na paÓyet) prasavantÅæ) ca tejas.kÃmo dvijottama÷ || Manu4.45a/ na-annam adyÃd) ekavÃsà na nagna÷ snÃnam Ãcaret) | Manu4.45c/ na mÆtraæ pathi kurvÅta) na bhasmani na govraje || Manu4.46a/ na phÃlak­«Âe na jale na cityÃæ na ca parvate | Manu4.46c/ na jÅrïadevÃyatane na valmÅke kadà cana || Manu4.47a/ na sa.sattve«u garte«u na gacchann) api na sthita÷ | Manu4.47c/ na nadÅtÅram ÃsÃdya) na ca parvatamastake || Manu4.48a/ vÃyu.agni.vipram Ãdityam apa÷ paÓyaæs) tathÃ-eva gÃ÷ | Manu4.48c/ na kadà cana kurvÅta) vi«.mÆtrasya visarjanam || ManuK4.49a[50æa]/ tirask­tya-uccaret) këÂha.lo«Âha.patra.t­ïÃdinà |[M.t­ïÃdi ca] ManuK4.49c[50æc]/ niyamya) prayato vÃcaæ saævÅtÃÇgo 'avaguïÂhita÷ || ManuK4.50a[51æa]/ mÆtra.uccÃra.samutsargaæ divà kuryÃd) udaÇ.mukha÷ | ManuK4.50c[51æc]/ dak«iïÃ.abhimukho rÃtrau saædhyÃyoÓ ca yathà divà || ManuK4.51a[52æa]/ chÃyÃyÃm andhakÃre và rÃtrÃv ahani và dvija÷ | ManuK4.51c[52æc]/ yathÃsukha.mukha÷ kuryÃt) prÃïabÃdha.bhaye«u ca || ManuK4.52a[49æa]/ prati.agniæ prati.sÆryaæ ca prati.soma.udaka.dvijam | ManuK4.52c[49æc]/ prati.gu prati.vÃtaæ ca praj¤Ã naÓyati) mehata÷) || [K:prati.gÃæ prati.vÃtaæ] Manu4.53a/ na-agniæ mukhena-upadhamen nagnÃæ na-Åk«eta ca striyam | Manu4.53c/ na-amedhyaæ prak«iped agnau na ca pÃdau pratÃpayet || Manu4.54a/ adhastÃn na-upadadhyÃc) ca na ca-enam abhilaÇghayet) | Manu4.54c/ na ca-enaæ pÃdata÷ kuryÃn) na prÃïa.ÃbÃdham Ãcaret) || Manu4.55a/ na-aÓnÅyÃt) saædhivelÃyÃæ na gacchen) na-api saæviÓet) |[ Manu4.55c/ na ca-eva pralikhed) bhÆmiæ na-Ãtmano 'apaharet) srajam || Manu4.56a/ na-apsu mÆtraæ purÅ«aæ và «ÂhÅvanaæ và samuts­jet) | Manu4.56c/ amedhyaliptam anyad và lohitaæ và vi«Ãïi và | Manu4.57a/ na-eka÷ supyÃt)-ÓÆnyagehe na ÓreyÃæsaæ prabodhayet) | [ÓÆnyag­he svapyÃn] Manu4.57c/ na-udakyayÃ-abhibhëeta) yaj¤aæ gacchen) na ca-av­ta÷ || Manu4.58a/ agnyagÃre gavÃæ go«Âhe brÃhmaïÃnÃæ ca saænidhau | Manu4.58c/ svÃdhyÃye bhojane ca-eva dak«inaæ pÃïim uddharet) || Manu4.59a/ na vÃrayed) gÃæ dhayantÅæ) na ca-Ãcak«Åta) kasya cit | Manu4.59c/ na divi-indrÃyudhaæ d­«ÂvÃ) kasya cid darÓayed) budha÷ || Manu4.60a/ na-adharmike vased) grÃme na vyÃdhi.bahule bh­Óam | Manu4.60c/ na-eka÷ prapadyeta)-adhvÃnaæ na ciraæ parvate vaset) || Manu4.61a/ na ÓÆdrarÃjye nivasen) na-adhÃrmikajanÃv­te | Manu4.61c/ na pëaï¬igaïÃkrÃnte na-upas«­Âe) 'antyajair n­bhi÷ || Manu4.62a/ na bhu¤jÅta)-uddh­ta.snehaæ na-atisauhityam Ãcaret) || Manu4.62c/ na-atiprage na-atisÃyaæ na sÃyaæ prÃtar.ÃÓita÷ || Manu4.63a/ na kurvÅta) v­thÃce«ÂÃæ na vÃry a¤jalinà pibet) | Manu4.63c/ na-utsaÇge bhak«ayed) bhak«yÃn) na jÃtu syÃt) kutÆhalÅ || Manu4.64a/ na n­tyed atha và gÃyen na vÃditrÃïi vÃdayet]| [M.na n­tyen) na-eva gÃyec) ca na vÃditrÃïi vÃdayet)] Manu4.64c/ na-ÃsphoÂayen) na ca k«ve¬en) na ca rakto virÃvayet || [M.na ca rakto virodhayet] Manu4.65a/ na pÃdau dhÃvayet) kÃæsye kadà cid api bhÃjane | Manu4.65c/ na bhinnabhÃï¬e bhu¤jÅta) na bhÃvapratidÆ«ite || Manu4.66a/ upÃnahau ca vÃsaÓ ca dh­tam anyair na dhÃrayet) | Manu4.66c/ upavÅtam alaÇkÃraæ srajaæ karakam eva ca || Manu4.67a/ na-a.vinÅtair bhajed) dhuryair na ca k«udh.vyÃdhi.pŬitai÷ | [M.na-avinÅtair vrajed)] Manu4.67c/ na bhinna.Ó­Çga.ak«i.khurair na vÃladhivirÆpitai÷ || Manu4.68a/ vinÅtais tu vrajen) nityam ÃÓugair lak«aïÃnvitai÷ | Manu4.68c/ varïa.rÆpa.upasaæpannai÷ pratodena-Ãtudan) bh­Óam ||[M.pratodena-Ãk«ipan] Manu4.69a/ bÃlÃtapa÷ pretadhÆmo varjyaæ bhinnaæ tathÃ-Ãsanam | Manu4.69c/ na chindyÃn) nakha.romÃïi dantair na-utpÃÂayen) nakhÃn ||[M.na cchindyÃn] Manu4.70a/ na m­t.lo«Âhaæ ca m­dnÅyÃn) na chindyÃt) karajais t­ïam |[M.cchindyÃt] Manu4.70c/ na karma ni«phalaæ kuryÃn) na-ÃyatyÃm a.sukha.udayam || Manu4.71a/ lo«ÂhamardÅ t­ïacchedÅ nakhakhÃdÅ ca yo nara÷ | Manu4.71c/ sa vinÃÓaæ vrajaty) ÃÓu sÆcakÃ-aÓucir eva ca || [M.sÆcako 'aÓucir eva ca] Manu4.72a/ na vigarhya kathÃæ kuryÃd) bahir mÃlyaæ na dhÃrayet) | [M. na vig­hya kathÃæ kuryÃd] Manu4.72c/ gavÃæ ca yÃnaæ p­«Âhena sarvathÃ-eva vigarhitam || Manu4.73a/ a.dvÃreïa ca na-atÅyÃd) grÃmaæ và veÓma vÃ-Ãv­tam | Manu4.73c/ rÃtrau ca v­k«amÆlÃni dÆrata÷ parivarjayet) || Manu4.74a/ na-ak«air dÅvyet) kadà cit tu svayaæ na-upÃnahau haret) | Manu4.74c/ Óayanastho na bhu¤jÅta) na pÃïisthaæ na ca-Ãsane || Manu4.75a/ sarvaæ ca tilasaæbaddhaæ na-adyÃd) astam ite ravau | Manu4.75c/ na ca nagna÷ ÓayÅta)-iha na ca-ucchi«Âa÷ kva cid vrajet) || Manu4.76a/ Ãrdra.pÃdas tu bhu¤jÅta) na-Ãrdra.pÃdas tu saæviÓet) | Manu4.76c/ Ãrdra.pÃdas tu bhu¤jÃno) dÅrgham Ãyur avÃpnuyÃt) || Manu4.77a/ a.cak«urvi«ayaæ durgaæ na prapadyeta) karhi cit | Manu4.77c/ na vi«.mÆtram udÅk«eta) na bÃhubhyÃæ nadÅæ taret) || Manu4.78a/ adhiti«Âhen) na keÓÃæs tu na bhasma.asthi.kapÃlikÃ÷ | Manu4.78c/ na kÃrpÃsa.asthi na tu«Ãn dÅrgham Ãyur jijÅvi«u÷ || Manu4.79a/ na saævasec) ca patitair na cÃï¬Ãlair na pulkasai÷ | Manu4.79c/ na mÆrkhair na-avaliptaiÓ ca na-antyair na-antyÃvasÃyibhi÷ || Manu4.80a/ na ÓÆdrÃya matiæ dadyÃn) na-ucchi«Âaæ na havi«k­tam | Manu4.80c/ na ca-asya-upadiÓed) dharmaæ na ca-asya vratam ÃdiÓet) || Manu4.81a/ yo hy asya dharmam Ãca«Âe) yaÓ ca-eva-ÃdiÓati) vratam | Manu4.81c/ so 'asaæv­taæ nÃma tama÷ saha tena-eva majjati) || Manu4.82a/ na saæhatÃbhyÃæ pÃïibhyÃæ kaï¬Æyed) Ãtmana÷ Óira÷ | Manu4.82c/ na sp­Óec) ca-etad ucchi«Âo na ca snÃyÃd) vinà tata÷ || Manu4.83a/ keÓagrahÃn prahÃrÃæÓ ca Óirasy etÃn vivarjayet) | Manu4.83c/ Óira÷snÃtaÓ ca tailena na-aÇgaæ kiæ cid api sp­Óet) || Manu4.84a/ na rÃj¤a÷ pratig­hïÅyÃd) arÃjanyaprasÆtita÷ | Manu4.84c/ sÆnÃ.cakra.dhvajavatÃæ veÓena-eva ca jÅvatÃm) || Manu4.85a/ daÓasÆnÃ.samaæ cakraæ daÓacakra.samo dhvaja÷ | Manu4.85c/ daÓadhvaja.samo veÓo daÓaveÓa.samo n­pa÷ || Manu4.86a/ daÓa sÆïÃsahasrÃïi yo vÃhayati) saunika÷ | Manu4.86c/ tena tulya÷ sm­to rÃjà ghoras tasya pratigraha÷ || Manu4.87a/ yo rÃj¤a÷ pratig­hïÃti) lubdhasya-ucchÃstravartina÷ | Manu4.87c/ sa paryÃyeïa yÃti)-imÃn narakÃn ekaviæÓatim || Manu4.88a/ tÃmisram andhatÃmisraæ mahÃraurava.rauravau | Manu4.88c/ narakaæ kÃlasÆtraæ ca mahÃnarakam eva ca || Manu4.89a/ saæjÅvanaæ mahÃvÅciæ tapanaæ saæpratÃpanam | Manu4.89c/ saæhÃtaæ ca sa.kÃkolaæ ku¬malaæ pratimÆrtikam || [M.pÆtim­ttikam ] Manu4.90a/ lohaÓaÇkum ­jÅ«aæ ca panthÃnaæ ÓÃlmalÅæ nadÅm | Manu4.90c/ asipatravanaæ ca-eva lohadÃrakam eva ca || Manu4.91a/ etad vidanto) vidvÃæso brÃhmaïà brahmavÃdina÷ | Manu4.91c/ na rÃj¤a÷ pratig­hïanti) pretya Óreyo 'abhikÃÇk«iïa÷ || Manu4.92a/ brÃhme muhÆrte budhyeta) dharma.arthau ca-anucintayet) | Manu4.92c/ kÃyakleÓÃæÓ ca tan.mÆlÃn vedatattvÃrtham eva ca || Manu4.93a/ utthÃya)-ÃvaÓyakaæ k­tvÃ) k­ta.Óauca÷ samÃhita÷ | Manu4.93c/ pÆrvÃæ saædhyÃæ japaæs ti«Âhet) svakÃle ca-aparÃæ ciram ||[ Manu4.94a/ ­«ayo dÅrghasaædhyatvÃd dÅrgham Ãyur avÃpnuyu÷) | Manu4.94c/ praj¤Ãæ yaÓaÓ ca kÅrtiæ ca brahmavarcasam eva ca || Manu4.95a/ ÓrÃvaïyÃæ prau«ÂhapadyÃæ vÃ-apy upÃk­tya) yathÃvidhi | Manu4.95c/ yuktaÓ chandÃæsy adhÅyÅta) mÃsÃn vipro 'ardhapa¤camÃn || Manu4.96a/ pu«ye tu chandasÃæ kuryÃd) bahir utsarjanaæ dvija÷ | Manu4.96c/ mÃghaÓuklasya và prÃpte pÆrvÃhïe prathame 'ahani || Manu4.97a/ yathÃÓÃstraæ tu k­tvÃ)-evam utsargaæ chandasÃæ bahi÷ | Manu4.97c/ viramet) pak«iïÅæ rÃtriæ tad eva-ekam ahar.niÓam || Manu4.98a/ ata Ærdhvaæ tu chandÃæsi Óukle«u niyata÷ paÂhet) | Manu4.98c/ vedÃÇgÃni ca sarvÃïi k­«ïapak«e«u saæpaÂhet) || Manu4.99a/ na-avispa«Âam adhÅyÅta) na ÓÆdrajanasannidhau | Manu4.99c/ na niÓÃnte pariÓrÃnto) brahma-adhÅtya) puna÷ svapet) || Manu4.100a/ yathÃ.uditena vidhinà nityaæ chandask­taæ paÂhet) | Manu4.100c/ brahma chandask­taæ ca-eva dvijo yukto hy anÃpadi | Manu4.101a/ imÃn nityam anadhyÃyÃn adhÅyÃno) vivarjayet) | Manu4.101c/ adhyÃpanaæ ca kurvÃïa÷) Ói«yÃïÃæ vidhipÆrvakam || Manu4.102a/ karïaÓrave 'anile rÃtrau divà pÃæsusamÆhane | Manu4.102c/ etau var«Ãsv an.adhyÃyÃv adhyÃyaj¤Ã÷ pracak«ate) || Manu4.103a/ vidyut.stanita.var«e«u mahÃ.ulkÃnÃæ ca saæplave | Manu4.103c/ ÃkÃlikam anadhyÃyam ete«u manur abravÅt) || Manu4.104a/ etÃæs tv abhyuditÃn vidyÃd yadà prÃdu«k­tÃgni«u | Manu4.104c/ tadà vidyÃd) anadhyÃyam an.­tau ca-abhradarÓane || Manu4.105a/ nirghÃte bhÆmicalane jyoti«Ãæ ca-upasarjane | Manu4.104c/ etÃn ÃkÃlikÃn vidyÃd) anadhyÃyÃn ­tÃv api || Manu4.106a/ prÃdu«k­te«v agni«u tu vidyut.stanita.ni÷svane | Manu4.106c/ sa.jyoti÷ syÃd) anadhyÃya÷ Óe«e rÃtrau yathà divà || Manu4.107a/ nitya.anadhyÃya eva syÃd) grÃme«u nagare«u ca | Manu4.107c/ dharmanaipuïya.kÃmÃnÃæ pÆtigandhe ca sarvadà || [M.sarvaÓa÷ ] Manu4.108a/ antargata.Óave grÃme v­«alasya ca sannidhau | Manu4.108c/ anadhyÃyo rudyamÃne) samavÃye janasya ca || Manu4.109a/ udake madhyarÃtre ca vi«.mÆtrasya visarjane | Manu4.109c/ ucchi«Âa÷ ÓrÃddhabhuk ca-eva manasÃ-api na cintayet) | Manu4.110a/ pratig­hya) dvijo vidvÃn ekoddi«Âasya ketanam] [M.ekoddi«Âa.niketanam] Manu4.110c/ tryahaæ na kÅrtayed) brahma rÃj¤o rÃhoÓ ca sÆtake || Manu4.111a/ yÃvad ekÃnudi«Âasya gandho lepaÓ ca ti«Âhati | Manu4.111c/ viprasya vidu«o dehe tÃvad brahma na kÅrtayet) || Manu4.112a/ ÓayÃna÷) prau¬ha.pÃdaÓ ca k­tvÃ) ca-eva-avasakthikÃm | Manu4.112c/ na-adhÅyÅta)-Ãmi«aæ jagdhvÃ) sÆtakÃnnÃdyam eva ca || Manu4.113a/ nÅhÃre bÃïaÓabde ca saædhyayor eva ca-ubhayo÷ | Manu4.113c/ amÃvÃsyÃ.caturdaÓyo÷ paurïamÃsy.a«ÂakÃsu ca || Manu4.114a/ amÃvÃsyà guruæ hanti) Ói«yaæ hanti) caturdaÓÅ | Manu4.114c/ brahma-a«Âaka.paurïamÃsyau tasmÃt tÃ÷ parivarjayet) || Manu4.115a/ pÃæsuvar«e diÓÃæ dÃhe gomÃyuvirute tathà | Manu4.115c/ Óva.khara.u«Âre ca ruvati) paÇktau ca na paÂhed) dvija÷ || Manu4.116a/ na-adhÅyÅta) ÓmaÓÃnÃnte grÃmÃnte govraje 'api và | Manu4.116c/ vasitvÃ) maithunaæ vÃsa÷ ÓrÃddhikaæ pratig­hya) ca || Manu4.117a/ prÃïi và yadi vÃ-aprÃïi yat kiæ cit-ÓrÃddhikaæ bhavet) | Manu4.117c/ tad Ãlabhya)-apy anadhyÃya÷ pÃïy.Ãsyo hi dvija÷ sm­ta÷) || Manu4.118a/ corair upadrute grÃme saæbhrame ca-agnikÃrite | ][M.caurair upaplute, saæbhrame] Manu4.118c/ ÃkÃlikam anadhyÃyaæ vidyÃt) sarvÃdbhute«u ca || Manu4.119a/ upÃkarmaïi ca-utsarge trirÃtraæ k«epaïaæ sm­tam) | Manu4.119c/ a«ÂakÃsu tv ahorÃtram ­tvantÃsu ca rÃtri«u || Manu4.120a/ na-adhÅyÅta)-aÓvam ÃrƬho na v­k«aæ na ca hastinam | Manu4.120c/ na nÃvaæ na kharaæ na-u«Âraæ na-iriïastho na yÃnaga÷ || Manu4.121a/ na vivÃde na kalahe na senÃyÃæ na saægare | Manu4.121c/ na bhuktamÃtre na-ajÅrïe na vamitvÃ) na Óuktake || Manu4.122a/ atithiæ ca-an.anuj¤Ãpya) mÃrute vÃti) và bh­Óam | Manu4.122c/ rudhire ca srute) gÃtrÃt- Óastreïa ca parik«ate) || Manu4.123a/ sÃmadhvanÃv ­c.yaju«Å na-adhÅyÅta) kadà cana | Manu4.123c/ vedasya-adhÅtya) vÃ-apy antam Ãraïyakam adhÅtya) ca || Manu4.124a/ ­gvedo deva.daivatyo yajurvedas tu mÃnu«a÷ | Manu4.124c/ sÃmaveda÷ sm­ta÷) pitryas tasmÃt tasya-aÓucir dhvani÷ || Manu4.125a/ etad vidvanto) vidvÃæsas trayÅni«kar«am anvaham | Manu4.125c/ kramata÷ pÆrvam abhyasya) paÓcÃd vedam adhÅyate) || Manu4.126a/ paÓu.maï¬Æka.mÃrjÃra.Óva.sarpa.nakula.Ãkhubhi÷ | Manu4.126c/ antarÃgamane vidyÃd) anadhyÃyam ahar.niÓam || Manu4.127a/ dvÃv eva varjayen) nityam anadhyÃyau prayatnata÷ | Manu4.127c/ svÃdhyÃyabhÆmiæ ca-aÓuddham ÃtmÃnaæ ca-aÓuciæ dvija÷ || Manu4.128a/ amÃvÃsyÃm a«ÂamÅæ ca paurïamÃsÅæ caturdaÓÅm | Manu4.128c/ brahmacÃrÅ bhaven) nityam apy ­tau snÃtako dvija÷ || Manu4.129a/ na snÃnam Ãcared) bhuktvÃ) na-Ãturo na mahÃniÓi | Manu4.129c/ na vÃsobhi÷ saha-ajasraæ na-avij¤Ãte jalÃÓaye || Manu4.130a/ devatÃnÃæ guro rÃj¤a÷ snÃtaka.ÃcÃryayos tathà | Manu4.130c/ na-ÃkrÃmet) kÃmataÓ chÃyÃæ babhruïo dÅk«itasya ca || Manu4.131a/ madhyaædine 'ardharÃtre ca ÓrÃddhaæ bhuktvÃ) ca sa.Ãmi«am | Manu4.131c/ saædhyayor ubhayoÓ ca-eva na seveta) catu«patham || Manu4.132a/ udvartanam apasnÃnaæ vi«.mÆtre raktam eva ca | Manu4.132c/ ÓleÓma.ni«ÂhyÆta.vÃntÃni na-adhiti«Âhet) tu kÃmata÷ || Manu4.133a/ vairiïaæ na-upaseveta) sahÃyaæ ca-eva vairiïa÷ | Manu4.133c/ adhÃrmikaæ taskaraæ ca parasya-eva ca yo«itaæ || Manu4.134a/ na hi-Åd­Óam an.Ãyu«yaæ loke kiæ cana vidyate) | Manu4.134c/ yÃd­Óaæ puru«asya-iha paradÃra.upasevanam || Manu4.135a/ k«atriyaæ ca-eva sarpaæ ca brÃhmaïaæ ca bahu.Órutam | Manu4.135c/ na-avamanyeta) vai bhÆ«ïu÷ k­ÓÃn api kadà cana || Manu4.136a/ etat trayaæ hi puru«aæ nirdahed) avamÃnitam | Manu4.136c/ tasmÃd etat trayaæ nityaæ na-avamanyeta) buddhimÃn || Manu4.137a/ na-ÃtmÃnam avamanyeta) purvÃbhir a.sam­ddhibhi÷ | Manu4.137c/ à m­tyo÷ Óriyam anvicchen) na-enÃæ manyeta) dur.labhÃm || Manu4.138a/ satyaæ brÆyÃt) priyaæ brÆyÃn na brÆyÃt satyam apriyam | Manu4.138c/ priyaæ ca na-an­taæ brÆyÃd) e«a dharma÷ sanÃtana÷ || Manu4.139a/ bhadraæ bhadram iti brÆyÃd) bhadram ity eva và vadet) | Manu4.139c/ Óu«ka.vairaæ vivÃdaæ ca na kuryÃt) kena cit saha || Manu4.140a/ na-atikalyaæ na-atisÃyaæ na-atimadhyaædine sthite | Manu4.140c/ na-aj¤Ãtena samaæ gacchen) na-eko na v­«alai÷ saha || Manu4.141a/ hÅna.aÇgÃn atirikta.aÇgÃn vidyÃ.hÅnÃn vayo.'adhikÃn || [M.vayo'atigÃn] Manu4.141c/ rÆpa.draviïa.hÅnÃæÓ ca jÃti.hÅnÃæÓ ca na-Ãk«ipet) || [M.rÆpadravya.hÅnÃæÓ ca] Manu4.142a/ na sp­Óet) pÃïinÃ-ucchi«Âo vipro go.brÃhmaïa.analÃï | Manu4.142c/ na ca-api paÓyed) aÓuci÷ sustho jyotirgaïÃn divà || [M.svastho jyotirgaïÃn divi] Manu4.143a/ sp­«ÂvÃ)-etÃn aÓucir nityam adbhi÷ prÃïÃn upasp­Óet) | Manu4.143c/ gÃtrÃïi ca-eva sarvÃïi nÃbhiæ pÃïitalena tu || Manu4.144a/ an.Ãtura÷ svÃni khÃni na sp­Óed) animittata÷ | Manu4.144c/ romÃïi ca rahasyÃni sarvÃïy eva vivarjayet) || Manu4.145a/ maÇgala.ÃcÃrayukta÷ syÃt) prayata.Ãtmà jita.indriya÷ | Manu4.145c/ japec) ca juhuyÃc) ca-eva nityam agnim atandrita÷ || Manu4.146a/ maÇgala.ÃcÃrayuktÃnÃæ nityaæ ca prayata.ÃtmanÃm | Manu4.146c/ japatÃæ) juhvatÃæ) ca-eva vinipÃto na vidyate) || Manu4.147a/ vedam eva-abhyasen nityaæ yathÃkÃlam atandrita÷ | [M.vedam eva japen] Manu4.147c/ taæ hy asya-Ãhu÷) paraæ dharmam upadharmo 'anya ucyate) || Manu4.148a/ vedÃbhyÃsena satataæ Óaucena tapasÃ-eva ca | Manu4.148c/ adroheïa ca bhÆtÃnÃæ jÃtiæ smarati) paurvikÅm || Manu4.149a/ paurvikÅæ saæsmaran) jÃtiæ brahma-eva-abhyasyate) puna÷ | [M.dvija÷] Manu4.149c/ brahmÃbhyÃsena ca-ajasram anantaæ sukham aÓnute) || Manu4.150a/ sÃvitrÃn-ÓÃntihomÃæÓ ca kuryÃt) parvasu nityaÓa÷ | [M.sÃvitrÃn ÓÃntihomÃæÓ] Manu4.150c/ pitqæÓ ca-eva-a«ÂakÃsv arcen) nityam anva«ÂakÃsu ca || Manu4.151a/ dÆrÃd ÃvasathÃn mÆtraæ dÆrÃt pÃdÃvasecanam | Manu4.151c/ ucchi«tÃnna.ni«ekaæ ca dÆrÃd eva samÃcaret) || Manu4.152a/ maitraæ prasÃdhanaæ snÃnaæ dantadhÃvanam a¤janam | Manu4.152c/ pÆrvÃhïa eva kurvÅta) devatÃnÃæ ca pÆjanam || Manu4.153a/ daivatÃny abhigacchet) tu dhÃrmikÃæÓ ca dvijottamÃn | Manu4.153c/ ÅÓvaraæ ca-eva rak«Ãrthaæ gurÆn eva ca parvasu | Manu4.154a/ abhivÃdayed) v­ddhÃæÓ ca dadyÃc) ca-eva-Ãsanaæ svakam | Manu4.154c/ k­ta.a¤jalir upÃsÅta) gacchata÷) p­«Âhato 'anviyÃt) || Manu4.155a/ Óruti.sm­ti.uditaæ samyaÇ nibaddhaæ sve«u karmasu | Manu4.155c/ dharmamÆlaæ ni«eveta) sad.ÃcÃram atandrita÷ || Manu4.156a/ ÃcÃrÃt-labhate) hy Ãyur ÃcÃrÃd ÅpsitÃ÷ prajÃ÷ | Manu4.156c/ ÃcÃrÃd dhanam ak«ayyam ÃcÃro hanty) alak«aïam || Manu4.157a/ dur.ÃcÃro hi puru«o loke bhavati) nindita÷ | Manu4.157c/ du÷khabhÃgÅ ca satataæ vyÃdhito 'alpa.Ãyur eva ca || Manu4.158a/ sarvalak«aïa.hÅno 'api ya÷ sadÃcÃravÃn nara÷ | Manu4.158c/ ÓraddadhÃno 'an.asÆyaÓ ca Óataæ var«Ãïi jÅvati) || Manu4.159a/ yad yat paravaÓaæ karma tat tad yatnena varjayet) || Manu4.159c/ yad yad ÃtmavaÓaæ tu syÃt) tat tat seveta) yatnata÷ | Manu4.160a/ sarvaæ paravaÓaæ du÷khaæ sarvam ÃtmavaÓaæ sukham | Manu4.160c/ etad vidyÃt) samÃsena lak«aïaæ sukha.du÷khayo÷ || Manu4.161a/ yat karma kurvato) 'asya syÃt) parito«o 'antarÃtmana÷ | Manu4.161c/ tat prayatnena kurvÅta) viparÅtaæ tu varjayet) || Manu4.162a/ ÃcÃryaæ ca pravaktÃraæ pitaraæ mÃtaraæ gurum | Manu4.162c/ na hiæsyÃd) brÃhmaïÃn gÃÓ ca sarvÃæÓ ca-eva tapasvina÷ || Manu4.163a/ nÃstikyaæ vedanindÃæ ca devatÃnÃæ ca kutsanam | Manu4.163c/ dve«aæ dambhaæ ca mÃnaæ ca krodhaæ taik«ïyaæ ca varjayet) || [M.dve«aæ stambhaæ ca] Manu4.164a/ parasya daï¬aæ na-udyacchet) kruddho na-enaæ nipÃtayet) | Manu4.164c/ anyatra putrÃt-Ói«yÃd và Ói«Âi.arthaæ tìayet) tu tau || Manu4.165a/ brÃhmaïÃya-avagurya)-eva dvijÃtir vadhakÃmyayà | Manu4.165c/ Óataæ var«Ãïi tÃmisre narake parivartate) || Manu4.166a/ tìayitvÃ) t­ïena-api saærambhÃt-matipÆrvakam | Manu4.166c/ ekaviæÓatÅm ÃjÃtÅ÷ pÃpayoni«u jÃyate) || Manu4.167a/ ayudhyamÃnasya-utpÃdya) brÃhmaïasya-as­g aÇgata÷ | Manu4.167c/ du÷khaæ sumahad Ãpnoti) pretya-aprÃj¤atayà nara÷ || Manu4.168a/ Óoïitaæ yÃvata÷ pÃæsÆn saæg­hïÃti) mahÅtalÃt | Manu4.168c/ tÃvato 'abdÃn amutra-anyai÷ Óoïita.utpÃdako 'adyate) || Manu4.169a/ na kadà cid dvije tasmÃd vidvÃn avagured) api | Manu4.169c/ na tìayet) t­ïena-api na gÃtrÃt srÃvayed) as­k || Manu4.170a/ a.dhÃrmiko naro yo hi yasya ca-apy an­taæ dhanam | Manu4.170c/ hiæsÃrataÓ ca yo nityaæ na-iha-asau sukham edhate) || [M.hiæsÃratiÓ] Manu4.171a/ na sÅdann) api dharmeïa mano 'adharme niveÓayet) | Manu4.171c/ a.dhÃrmikÃnÃæ pÃpÃnÃm ÃÓu paÓyan) viparyayam || Manu4.172a/ na-adharmaÓ carito) loke sadya÷ phalati) gaur iva | Manu4.172c/ Óanair ÃvartyamÃnas) tu kartur mÆlÃni k­ntati) || Manu4.173a/ yadi na-Ãtmani putre«u na cet putre«u napt­«u | Manu4.173c/ na tv eva tu k­to 'adharma÷ kartur bhavati) ni«.phala÷ || [M.k­to dharma÷?] Manu4.174a/ adharmeïa-edhate) tÃvat tato bhadrÃïi paÓyati) | Manu4.174c/ tata÷ sapatnÃn jayati) sa.mÆlas tu vinaÓyati) || Manu4.175a/ satya.dharma.Ãryav­tte«u Óauce ca-eva-Ãramet) sadà | Manu4.175c/ Ói«yÃæÓ ca Ói«yÃd dharmeïa vÃc.bÃhu.udara.saæyata÷ || Manu4.176a/ parityajed) artha.kÃmau yau syÃtÃæ) dharmavarjitau | Manu4.176c/ dharmaæ ca-apy asukha.udarkaæ lokasaækru«Âam eva ca || Manu4.177a/ na pÃïi.pÃda.capalo na netra.capalo 'an.­ju÷ | Manu4.177c/ na syÃd) vÃk.capalaÓ ca-eva na paradrohakarma.dhÅ÷ || Manu4.178a/ yena-asya pitaro yÃtà yena yÃtÃ÷ pitÃmahÃ÷ | Manu4.178c/ tena yÃyÃt satÃæ mÃrgaæ tena gacchan) na ri«yati) || Manu4.179a/ ­tvik.purohita.ÃcÃryair mÃtula.atithisaæÓritai÷ | Manu4.179c/ bÃla.v­ddha.Ãturair vaidyair j¤Ãti.saæbandhi.bÃndhavai÷ || Manu4.180a/ mÃtÃ.pit­bhyÃæ jÃmÅbhir bhrÃtrà putreïa bhÃryayà | Manu4.180c/ duhitrà dÃsavargeïa vivÃdaæ na samÃcaret) || Manu4.181a/ etair vivÃdÃn saætyajya) sarvapÃpai÷ pramucyate) | Manu4.181c/ etair jitaiÓ ca jayati) sarvÃn-lokÃn imÃn g­hÅ || Manu4.182a/ ÃcÃryo brahmaloka.ÅÓa÷ prÃjÃpatye pità prabhu÷ | Manu4.182c/ atithis tv indraloka.ÅÓo devalokasya ca-­tvija÷ || Manu4.183a/ jÃmayo 'apsarasÃm loke vaiÓvadevasya bÃndhavÃ÷ | Manu4.183c/ saæbandhino hy apÃæ loke p­thivyÃæ mÃt­.mÃtulau || Manu4.184a/ ÃkÃÓa.ÅÓÃs tu vij¤eyà bÃla.v­ddha.k­Óa.ÃturÃ÷ | Manu4.184c/ bhrÃtà jye«Âha÷ sama÷ pitrà bhÃryà putra÷ svakà tanu÷ || Manu4.185a/ chÃyà svo dÃsavargaÓ ca duhità k­païaæ param | Manu4.185c/ tasmÃd etair adhik«ipta÷) saheta)-a.saæjvara÷ sadà || Manu4.186a/ pratigrahasamartho 'api prasaÇgaæ tatra varjayet) | Manu4.186c/ pratigraheïa hy asya-ÃÓu brÃhmaæ teja÷ praÓÃmyati) || Manu4.187a/ na dravyÃïÃm a.vij¤Ãya) vidhiæ dharmyaæ pratigrahe | Manu4.187c/ prÃj¤a÷ pratigrahaæ kuryÃd) avasÅdann) api k«udhà || Manu4.188a/ hiraïyaæ bhÆmim aÓvaæ gÃm annaæ vÃsas tilÃn gh­tam | Manu4.188c/ pratig­hïann) a.vidvÃæs tu bhasmÅ.bhavati) dÃruvat || Manu4.189a/ hiraïyam Ãyur annaæ ca bhÆr gauÓ ca-apy o«atas) tanum | Manu4.189c/ aÓvaÓ cak«us tvacaæ vÃso gh­taæ tejas tilÃh prajÃ÷ || Manu4.190a/ a.tapÃs tv an.adhÅyÃna÷ pratigraha.rucir dvija÷ | Manu4.190c/ ambhasy aÓmaplavena-iva saha tena-eva majjati) || Manu4.191a/ tasmÃd a.vidvÃn bibhiyÃd) yasmÃt tasmÃt pratigrahÃt | Manu4.191c/ svalpakena-apy a.vidvÃn hi paÇke gaur iva sÅdati) || Manu4.192a/ na vÃry api prayacchet) tu bai¬Ãlavratike dvije | Manu4.192c/ na bakavratike pÃpe na-a.vedavidi dharmavit || Manu4.193a/ tri«v apy ete«u dattaæ) hi vidhinÃ-apy arjitaæ dhanam | Manu4.193c/ dÃtur bhavaty) anarthÃya paratra-ÃdÃtur eva ca || Manu4.194a/ yathà plavena-aupalena nimajjaty) udake taran) | Manu4.194c/ tathà nimajjato 'adhastÃd aj¤au dÃt­.pratÅcchakau || Manu4.195a/ dharmadhvajÅ sadà lubdhaÓ chÃdmiko lokadambhaka÷|| Manu4.195c/ bai¬Ãlavratiko j¤eyo hiæsra÷ sarvÃbhisaædhaka÷ || [In the following numbering of æ, Jha's ed. have the same one with K.] Manu4.196a[197æa]/ adho.d­«Âir nai«k­tika÷ svÃrthasÃdhana.tatpara÷ | Manu4.196c[197æc]/ ÓaÂho mithyÃvinÅtaÓ ca bakavratacaro dvija÷ || Manu4.197a[198æa]/ ye bakavratino viprà ye ca mÃrjÃraliÇgina÷ | Manu4.197c[198æc]/ te patanty) andhatÃmisre tena pÃpena karmaïà || Manu4.198a[199æa]/ na dharmasya-apadeÓena pÃpaæ k­tvÃ) vrataæ caret) | Manu4.198c[199æc]/ vratena pÃpaæ pracchÃdya) kurvan) strÅ.ÓÆdra.dambhanam || Manu4.199a[200æa]/ pretya-iha ca-Åd­Óà viprà garhyante) brahmavÃdibhi÷ | Manu4.199c[200æc]/ chadmanà caritaæ yac ca vrataæ rak«Ãæsi gacchati) || Manu4.200a[201æa]/ aliÇgÅ liÇgive«eïa yo v­ttim upajÅvati) | Manu4.200c[201æc]/ sa liÇginÃæ haraty) enas tiryagyonau ca jÃyate) || Manu4.201a[202æa]/ parakÅyanipÃne«u na snÃyÃdd) hi kadà cana | [K:snÃyÃc ca kadà cana ] Manu4.201c[202æc]/ nipÃnakartu÷ snÃtvÃ) tu du«k­tÃæÓena lipyate) || Manu4.202a[203æa]/ yÃna.ÓayyÃ.ÃsanÃny asya kÆpa.udyÃna.g­hÃïi ca | Manu4.202c[203æc]/ a.dattÃny upayu¤jÃna) enasa÷ syÃt) turÅya.bhÃk || Manu4.203a[204æa]/ nadÅ«u devakhÃte«u ta¬Ãge«u sara÷su ca | Manu4.203c[204æc]/ snÃnaæ samÃcaren) nityaæ garta.prasravaïe«u ca || Manu4.204a[205æa]/ yamÃn seveta) satataæ na nityaæ niyamÃn budha÷ | Manu4.204c[205æc]/ yamÃn pataty) a.kurvÃïo niyamÃn kevalÃn bhajan) || Manu4.205a[206æa]/ na-aÓrotriyatate yaj¤e grÃmayÃjik­te tathà | Manu4.205c[206æc]/ striyà klÅbena ca hute bhu¤jÅta) brÃhmaïa÷ kva cit || Manu4.206a[207æa]/ aÓlÅkam etat sÃdhÆnÃæ yatra juhvaty) amÅ havi÷ |[M.a.ÓlÅlam] Manu4.206c[207æc]/ pratÅpam etad devÃnÃæ tasmÃt tat parivarjayet) || Manu4.207a[208æa]/ matta.kruddha.ÃturÃïÃæ ca na bhu¤jÅta) kadà cana | Manu4.207c[208æc]/ keÓa.kÅÂÃvapannaæ ca padà sp­«Âaæ) ca kÃmata÷ || Manu4.208a[209æa]/ bhrÆïaghna.avek«itaæ ca-eva saæsp­«Âaæ) ca-apy udakyayà | Manu4.208c[209æc]/ patatriïa.avalŬhaæ ca Óunà saæsp­«Âam) eva ca || Manu4.209a[210æa]/ gavà ca-annam upaghrÃtaæ) ghu«ÂÃnnaæ ca viÓe«ata÷ | Manu4.209c[210æc]/ gaïÃnnaæ gaïikÃnnaæ ca vidu«Ã ca jugupsitam || Manu4.210a[211æa]/ stena.gÃyanayoÓ ca-annaæ tak«ïo vÃrdhu«ikasya ca | Manu4.210c[211æc]/ dÅk«itasya kadaryasya baddhasya niga¬asya ca || Manu4.211a[212æa]/ abhiÓastasya «aï¬hasya puæÓcalyà dÃmbhikasya ca | Manu4.211c[212æc]/ Óuktaæ paryu«itaæ ca-eva ÓÆdrasya-ucchi«Âam eva ca || Manu4.212a[213æa]/ cikitsakasya m­gayo÷ krÆrasya-ucchi«Âa.bhojina÷ | Manu4.212c[213æc]/ ugrÃnnaæ sÆtikÃnnaæ ca paryÃcÃntam a.nirdaÓam || Manu4.213a[214æa]/ an.arcitaæ v­thÃmÃæsam a.vÅrÃyÃÓ ca yo«ita÷ | Manu4.213c[214æc]/ dvi«adannaæ nagarÅ.annaæ patitÃnnam avak«utam || Manu4.214a[215æa]/ piÓuna.an­tinoÓ ca-annaæ kratuvikrayiïas tathà || |[M.kratuvikrayakasya ca] Manu4.214c[215æc]/ ÓailÆ«a.tunnavÃya.annaæ k­taghnasya-annam eva ca || Manu4.215a[216æa]/ karmÃrasya ni«Ãdasya raÇgÃvatÃrakasya ca | Manu4.215c[216æc]/ suvarïakartur veïasya Óastravikrayiïas tathà || Manu4.216a[217æa]/ ÓvavatÃæ Óauï¬ikÃnÃæ ca caila.nirïejakasya ca | Manu4.216c[217æc]/ ra¤jakasya n­Óaæsasya yasya ca-upapatir g­he || [M.rajakasya] Manu4.217a[218æa]/ m­«yanti) ye ca-upapatiæ strÅjitÃnÃm ca sarvaÓa÷ | Manu4.217c[218æc]/ a.nirdaÓaæ ca pretÃnnam a.tu«Âikaram eva ca || Manu4.218a[219æa]/ rÃjÃnnaæ teja Ãdatte) ÓÆdrÃnnaæ brahmavarcasam | Manu4.218c[219æc]/ Ãyu÷ suvarïakÃrÃnnaæ yaÓaÓ carmÃvakartina÷ || Manu4.219a[220æa]/ kÃrukÃnnaæ prajÃæ hanti) balaæ nirïejakasya ca | Manu4.219c[220æc]/ gaïÃnnaæ gaïikÃnnaæ ca lokebhya÷ parik­ntati) || Manu4.220a[221æa]/ pÆyaæ cikitsakasya-annaæ puæÓcalyÃs tv annam indriyam | Manu4.220c[221æc]/ vi«Âhà vÃrdhu«ikasya-annaæ Óastravikrayiïo malam || Manu4.221a[222æa]/ ya ete 'anye tv abhojya.annÃ÷ kramaÓa÷ parikÅrtitÃ÷ | Manu4.221c[222æc]/ te«Ãæ tvag.asthi.romÃïi vadanty) annaæ manÅ«iïa÷ || Manu4.222a[223æa]/ bhuktvÃ)-ato 'anyatam asya-annam amatyà k«apaïaæ tryaham | Manu4.222c[223æc]/ matyà bhuktvÃ)-Ãcaret) k­cchraæ retas.vi«.mÆtram eva ca || Manu4.223a[224æa]/ na-adyÃt)-ÓÆdrasya pakvÃnnaæ vidvÃn a.ÓrÃddhino dvija÷ | Manu4.223c[224æc]/ ÃdadÅta)-Ãmam eva-asmÃd av­ttÃv ekarÃtrikam | Manu4.224a[225æa]/ Órotriyasya kadaryasya vadÃnyasya ca vÃrdhu«e÷ | Manu4.224c[225æc]/ mÅmÃæsitvÃ)-ubhayaæ devÃ÷ samam annam akalpayan) || Manu4.225a[226æa]/ tÃn prajÃpatir Ãha)-etya) mà k­dhvaæ) vi«amaæ samam | Manu4.225c[226æc]/ ÓraddhÃpÆtaæ vadÃnyasya hatam a.ÓraddhayÃ-itarat || Manu4.226a[227æa]/ ÓraddhayÃ-i«Âaæ ca pÆrtaæ ca nityaæ kuryÃd) atandrita÷ | Manu4.226c[227æc]/ ÓraddhÃk­te hy ak«aye te bhavata÷) svÃgatair dhanai÷ || Manu4.227a[228æa]/ dÃnadharmaæ ni«eveta) nityam ai«Âika.paurtikam | Manu4.227c[228æc]/ paritu«Âena bhÃvena pÃtram ÃsÃdya) Óaktita÷ || Manu4.228a[229æa]/ yat kiæ cid api dÃtavyaæ) yÃcitena-an.asÆyayà | [M.anasÆyatÃ?] Manu4.228c[229æc]/ utpatsyate) hi tat pÃtraæ yat tÃrayati) sarvata÷ || Manu4.229a[230æa]/ vÃridas t­ptim Ãpnoti) sukham ak«ayyam annada÷ | [M.ak«ayam] Manu4.229c[230æc]/ tilaprada÷ prajÃm i«ÂÃæ dÅpadaÓ cak«ur uttamam || Manu4.230a[231æa]/ bhÆmido bhÆmim Ãpnoti) dÅrgham Ãyur hiraïyada÷ | Manu4.230c[231æc]/ g­hado 'agryÃïi veÓmÃni rÆpyado rÆpam uttamam || Manu4.231a[232æa]/ vÃsodaÓ candrasÃlokyam aÓvisÃlokyam aÓvada÷ | Manu4.231c[232æc]/ ana¬uha÷ Óriyaæ pu«ÂÃæ godo bradhnasya vi«Âapam || Manu4.232a[233æa]/ yÃna.ÓayyÃprado bhÃryÃm aiÓvaryam abhayaprada÷ | Manu4.232c[233æc]/ dhÃnyada÷ ÓÃÓvataæ saukhyaæ brahmado brahmasÃr«ÂitÃm || Manu4.233a[234æa]/ sarve«Ãm eva dÃnÃnÃæ brahmadÃnaæ viÓi«yate) | Manu4.233c[234æc]/ vÃri.anna.go.mahÅ.vÃsas.tila.käcana.sarpi«Ãm || Manu4.234a[235æa]/ yena yena tu bhÃvena yad yad dÃnaæ prayacchati) | Manu4.234c[235æc]/ tat tat tena-eva bhÃvena prÃpnoti) pratipÆjita÷ || Manu4.235a[236æa]/ yo 'arcitaæ pratig­hïÃti) dadÃty) arcitam eva và | Manu4.235c[236æc]/ tÃv ubhau gacchata÷) svargaæ narakaæ tu viparyaye || Manu4.236a[237æa]/ na vismayeta) tapasà vaded) i«ÂvÃ) ca na-an­tam | Manu4.236c[237æc]/ na-Ãrto 'apy apavaded) viprÃn na dattvÃ) parikÅrtayet) || [M.datvÃ] Manu4.237a[238æa]/ yaj¤o 'an­tena k«arati) tapa÷ k«arati) vismayÃt | Manu4.237c[238æc]/ Ãyur viprÃpavÃdena dÃnaæ ca parikÅrtanÃt || Manu4.238a[239æa]/ dharmaæ Óanai÷ saæcinuyÃd) valmÅkam iva puttikÃ÷ | [M.sa¤cinuyÃd] Manu4.238c[239æc]/ paralokasahÃyÃrthaæ sarvabhÆtÃny a.pŬayan) || Manu4.239a[240æa]/ na-amutra hi sahÃyÃrthaæ pità mÃtà ca ti«Âhata÷) | Manu4.239c[240æc]/ na putradÃraæ na j¤Ãtir dharmas ti«Âhati) kevala÷ || Manu4.240a[241æa]/ eka÷ prajÃyate) jantur eka eva pralÅyate) | Manu4.240c[241æc]/ eko 'anubhuÇkte) suk­tam eka eva ca du«k­tam || Manu4.241a[242æa]/ m­taæ ÓarÅram uts­jya) këÂha.lo«Âasamaæ k«itau | Manu4.241c[242æc]/ vimukhà bÃndhavà yÃnti) dharmas tam anugacchati) || Manu4.242a[243æa]/ tasmÃd dharmaæ sahÃyÃrthaæ nityaæ saæcinuyÃt)- Óanai÷ | Manu4.242c[243æc]/ dharmeïa hi sahÃyena tamas tarati) dustaram || Manu4.243a[244æa]/ dharma.pradhÃnaæ puru«aæ tapasà hata.kilbi«am | Manu4.243c[244æc]/ paralokaæ nayaty) ÃÓu bhÃsvantaæ kha.ÓarÅriïam || Manu4.244a[245æa]/ uttamair uttamair nityaæ saæbandhÃn Ãcaret) saha | [M.saæbhandhÃn] Manu4.244c[245æc]/ ninÅ«u÷ kulam utkar«am adhamÃn adhamÃæs tyajet) || Manu4.245a[246æa]/ uttamÃn uttamÃn eva gacchan) hÅnÃæs tu varjayan) | Manu4.245c[246æc]/ brÃhmaïa÷ Óre«ÂhatÃm eti) pratyavÃyena ÓÆdratÃm || Manu4.246a[247æa]/ d­¬hakÃrÅ m­dur dÃnta÷ krÆra.ÃcÃrair a.saævasan) | Manu4.246c[247æc]/ ahiæsro dama.dÃnÃbhyÃæ jayet) svargaæ tathÃ.vrata÷ || Manu4.247a[248æa]/ edha.udakaæ mÆla.phalam annam abhyudyataæ ca yat | Manu4.247c[248æc]/ sarvata÷ pratig­hïÅyÃt)- madhu-atha-abhayadak«iïÃm || Manu4.248a[249æa]/ Ãh­ta.abhyudyatÃæ bhik«Ãæ purastÃd a.pracoditÃm | Manu4.248c[249æc]/ mene) prajÃpatir grÃhyÃm api du«k­ta.karmaïa÷ || Manu4.249a[250æa]/ na-aÓnanti) pitaras tasya daÓavar«Ãïi pa¤ca ca || Manu4.249c[250æc]/ na ca havyaæ vahaty) agnir yas tÃm abhyavamanyate) || Manu4.250a[251æa]/ ÓayyÃæ g­hÃn kuÓÃn gandhÃn apa÷ pu«paæ maïÅn dadhi | Manu4.250c[251æc]/ dhÃnà matsyÃn payo mÃæsaæ ÓÃkaæ ca-eva na nirïudet) || Manu4.251a[252æa]/ gurÆn bh­tyÃæÓ ca-ujjihÅr«ann) arci«yan) devatÃ.atithÅn | Manu4.251c[252æc]/ sarvata÷ pratig­hïÅyÃn) na tu t­pyet) svayaæ tata÷ || Manu4.252a[253æa]/ guru«u tv abhyatÅte«u vinà và tair g­he vasan) | Manu4.252c[253æc]/ Ãtmano v­ttim anvicchan) g­hïÅyÃt) sÃdhuta÷ sadà || Manu4.253a[254æa]/ Ãrdhika÷ kulamitraæ ca gopÃlo dÃsa.nÃpitau | Manu4.253c[254æc]/ ete ÓÆdre«u bhojya.annà yÃÓ ca-ÃtmÃnaæ nivedayet) || Manu4.254a[255æa]/ yÃd­Óo 'asya bhaved) Ãtmà yÃd­Óaæ ca cikÅr«itam | Manu4.254c[255æc]/ yathà ca-upacared) enaæ tathÃ-ÃtmÃnaæ nivedayet) || Manu4.255a[256æa]/ yo 'anyathà santam ÃtmÃnam anyathà satsu bhëate) | Manu4.255c[256æc]/ sa pÃpak­ttamo loke stena Ãtma.apahÃraka÷ || Manu4.256a[257æa]/ vÃcy arthà niyatÃ÷ sarve vÃc.mÆlà vÃc.vini÷s­tÃ÷ | Manu4.256c[257æc]/ tÃæs tu ya÷ stenayed) vÃcaæ sa sarvasteyak­t- nara÷ || [M.tÃn tu?] Manu4.257a[258æa]/ mahar«i.pit­.devÃnÃæ gatvÃ)-Ãn­ïyaæ yathÃvidhi | Manu4.257c[258æc]/ putre sarvaæ samÃsajya) vasen) mÃdhyasthyam ÃsÓrita÷) || [M.Ãsthita÷] Manu4.258a[259æa]/ ekÃkÅ cintayen) nityaæ vivikte hitam Ãtmana÷ | [M.hitam Ãtmani ] Manu4.258c[259æc]/ ekÃkÅ cintayÃno) hi paraæ Óreyo 'adhigacchati) || Manu4.259a[260æa]/ e«Ã-udità g­hasthasya v­ttir viprasya ÓÃÓvatÅ | Manu4.259c[260æc]/ snÃtakavratakalpaÓ ca sattvav­ddhikara÷ Óubha÷ || Manu4.260a[261æa]/ anena vipro v­ttena vartayan) veda.ÓÃstravit | Manu4.260c[261æc]/ vyapeta.kalma«o nityaæ brahmaloke mahÅyate) || Manu5.01a/ ÓrutvÃ-etÃn ­«ayo dharmÃn snÃtakasya yathÃ.uditÃn | Manu5.01c/ idam Æcur mahÃtmÃnam anala.prabhavaæ bh­gum || Manu5.02a/ evaæ yathÃ.uktaæ viprÃïÃæ svadharmam anuti«ÂhatÃm | Manu5.02c/ kathaæ m­tyu÷ prabhavati veda.ÓÃstravidÃæ prabho || Manu5.03a/ sa tÃn uvÃca dharma.Ãtmà mahar«Ån mÃnavo bh­gu÷ | Manu5.03c/ ÓrÆyatÃæ yena do«eïa m­tyur viprÃn jighÃæsati || Manu5.04a/ anabhyÃsena vedÃnÃm ÃcÃrasya ca varjanÃt | Manu5.04c/ ÃlasyÃd annado«Ãc ca m­tyur viprä jighÃæsati ||[M.viprÃn] Manu5.05a/ laÓunaæ g­¤janaæ ca-eva palÃï¬uæ kavakÃni ca | Manu5.05c/ abhak«yÃïi dvijÃtÅnÃm amedhya.prabhavÃni ca || Manu5.06a/ lohitÃn v­k«aniryÃsÃn v­Ócana.prabhavÃæs tathà | [M.vraÓcana.prabhavÃæs ] Manu5.06c/ Óeluæ gavyaæ ca peyÆ«aæ prayatnena vivarjayet || [M.pÅyÆ«aæ ] Manu5.07a/ v­thà k­sara.saæyÃvaæ pÃyasa.apÆpam eva ca | Manu5.07c/ an.upÃk­tamÃæsÃni devÃnnÃni havÅæ«i ca || Manu5.08a/ a.nirdaÓÃyà go÷ k«Åram au«Âram aikaÓaphaæ tathà | Manu5.08c/ Ãvikaæ saædhinÅk«Åraæ vi.vatsÃyÃÓ ca go÷ paya÷ ||[M.sandhinÅk«Åraæ] Manu5.09a/ ÃraïyÃnÃæ ca sarve«Ãæ m­gÃïÃæ mÃhi«aæ vinà | Manu5.09c/ strÅk«Åraæ ca-eva varjyÃni sarvaÓuktÃni ca-eva hi || Manu5.10a/ dadhi bhak«yaæ ca Óukte«u sarvaæ ca dadhi.saæbhavam | [M.dadhi.saæbhavam] Manu5.10c/ yÃni ca-eva-abhi«Æyante pu«pa.mÆla.phalai÷ Óubhai÷ || Manu5.11a/ kravyÃdä ÓakunÃn sarvÃn- tathà grÃmanivÃsina÷ | [M.kravyÃda÷ ÓakunÅn] Manu5.11c/ a.nirdi«ÂÃæÓ ca-ekaÓaphÃæ« ÂiÂÂibhaæ ca vivarjayet || Manu5.12a/ kalaviÇkaæ plavaæ haæsaæ cakrÃhvaæ grÃmakukkuÂam | Manu5.12c/ sÃrasaæ rajjuvÃlaæ ca dÃtyÆhaæ Óuka.sÃrike || [M.rajjudÃlaæ] Manu5.13a/ pratudä jÃlapÃdÃæÓ ca koya«Âi.nakhavi«kirÃn | [M.pratudÃn] Manu5.13c/ nimajjataÓ ca matsyÃdÃn saunaæ vallÆram eva ca || Manu5.14a/ bakaæ ca-eva balÃkÃæ ca kÃkolaæ kha¤jarÅÂakam | Manu5.14c/ matsyÃdÃn vi¬varÃhÃæÓ ca matsyÃn eva ca sarvaÓa÷ || Manu5.15a/ yo yasya mÃæsam aÓnÃti sa tanmÃæsÃda ucyate | Manu5.15c/ matsyÃda÷ sarvamÃæsÃdas tasmÃn matsyÃn vivarjayet || Manu5.16a/ pÃÂhÅna.rohitÃv Ãdyau niyuktau havya.kavyayo÷ | Manu5.16c/ rÃjÅvÃn siæhatuï¬ÃÓ ca sa.ÓalkÃÓ ca-eva sarvaÓa÷ || [M.rÃjÅvÃ÷ ] Manu5.17a/ na bhak«ayed ekacarÃn aj¤ÃtÃæÓ ca m­ga.dvijÃn | Manu5.17c/ bhak«ye«v api samuddi«ÂÃn sarvÃn pa¤canakhÃæs tathà || Manu5.18a/ ÓvÃvidhaæ Óalyakaæ godhÃæ kha¬ga.kÆrma.ÓaÓÃæs tathà | Manu5.18c/ bhak«yÃn pa¤canakhe«v Ãhur anu«ÂrÃæÓ ca-ekatodatah || Manu5.19a/ chatrÃkaæ vi¬varÃhaæ ca laÓunaæ grÃmakukkuÂam | Manu5.19c/ palÃï¬uæ g­¤janaæ ca-eva matyà jagdhvà pated dvija÷ || Manu5.20a/ a.matyÃ-etÃni «a¬ jagdhvà k­cchraæ sÃntapanaæ caret | Manu5.20c/ yaticÃndrÃyÃïaæ vÃ-api Óe«e«u-upavased aha÷ || Manu5.21a/ saævatsarasya-ekam api caret k­cchraæ dvijottama÷ | Manu5.21c/ a.j¤ÃtabhuktaÓuddhi.arthaæ j¤Ãtasya tu vi«eÓata÷ || Manu5.22a/ yaj¤Ãrthaæ brÃhmaïair vadhyÃ÷ praÓastà m­ga.pak«iïa÷ | Manu5.22c/ bh­tyÃnÃæ ca-eva v­tti.artham agastyo hy Ãcarat purà || Manu5.23a/ babhÆvur hi puro¬ÃÓà bhak«yÃïÃæ m­ga.pak«iïÃm | Manu5.23c/ purÃïe«v api yaj¤e«u brahma.k«atrasave«u ca || [[M.purÃïe«v ­«iyaj¤e«u] Manu5.24a/ yat kiæ cit snehasaæyuktaæ bhak«yaæ bhojyam a.garhitam | Manu5.24c/ tat paryu«itam apy Ãdyaæ havi÷Óe«aæ ca yad bhavet || Manu5.25a/ cirasthitam api tv Ãdyam a.snehÃktaæ dvijÃtibhi÷ | Manu5.25c/ yava.godhÆmajaæ sarvaæ payasaÓ ca-eva vikriyà || Manu5.26a/ etad uktaæ dvijÃtÅnÃæ bhak«ya.abhak«yam a.Óe«ata÷ | Manu5.26c/ mÃæsasya-ata÷ pravak«yÃmi vidhiæ bhak«aïavarjane || Manu5.27a/ prok«itaæ bhak«ayen mÃæsaæ brÃhmaïÃnÃæ ca kÃmyayà | Manu5.27c/ yathÃvidhi niyuktas tu prÃïÃnÃm eva ca-atyaye || Manu5.28a/ prÃïasya-annam idaæ sarvaæ prajÃpatir akalpayat | Manu5.28c/ sthÃvaraæ jaÇgamaæ ca-eva sarvaæ prÃïasya bhojanam || Manu5.29a/ carÃïÃm annam a.carà daæ«ÂriïÃm apy a.daæ«Âriïa÷ | Manu5.29c/ a.hastÃÓ ca sa.hastÃnÃæ ÓÆrÃïÃæ ca-eva bhÅrava÷ || Manu5.30a/ na-attà du«yaty adann ÃdyÃn prÃïino 'ahany.ahany api | Manu5.30c/ dhÃtrÃ-eva s­«Âà hy ÃdyÃÓ ca prÃïino 'attÃra eva ca || Manu5.31a/ yaj¤Ãya jagdhir mÃæsasya-ity e«a daivo vidhi÷ sm­ta÷ | Manu5.31c/ ato 'anyathà prav­ttis tu rÃk«aso vidhir ucyate || Manu5.32a/ krÅtvà svayaæ vÃ-apy utpÃdya para.upak­tam eva và | Manu5.32c/ devÃn pitqæÓ ca-arcayitvà khÃdan mÃæsaæ na du«yati || Manu5.33a/ na-adyÃd avidhinà mÃæsaæ vidhij¤o 'anÃpadi dvija÷ | Manu5.33c/ jagdhvà hy a.vidhinà mÃæsaæ pretas tair adyate 'a.vaÓa÷ || Manu5.34a/ na tÃd­Óaæ bhavaty eno m­gahantur dhanÃrthina÷ | Manu5.34c/ yÃd­Óaæ bhavati pretya v­thÃmÃæsÃni khÃdata÷ || Manu5.35a/ niyuktas tu yathÃnyÃyaæ yo mÃæsaæ na-atti mÃnava÷ | Manu5.35c/ sa pretya paÓutÃæ yÃti saæbhavÃn ekaviæÓatim || Manu5.36a/ asaæsk­tÃn paÓÆn mantrair na-adyÃd vipra÷ kadà cana | Manu5.36c/ mantrais tu saæsk­tÃn adyÃt-ÓÃÓvataæ vidhim Ãsthita÷ || Manu5.37a/ kuryÃd gh­tapaÓuæ saÇge kuryÃt pi«ÂapaÓuæ tathà | Manu5.37c/ na tv eva tu v­thà hantuæ paÓum icchet kadà cana || Manu5.38a/ yÃvanti paÓuromÃïi tÃvatk­tvo ha mÃraïam | Manu5.38c/ v­thÃpaÓughna÷ prÃpnoti pretya janmani janmani || Manu5.39a/ yaj¤Ãrthaæ paÓava÷ s­«ÂÃ÷ svayam eva svayaæbhuvà | Manu5.39c/ yaj¤o 'asya bhÆtyai sarvasya tasmÃd yaj¤e vadho 'a.vadha÷ || Manu5.40a/ o«adhya÷ paÓavo v­k«Ãs tirya¤ca÷ pak«iïas tathà | Manu5.40c/ yaj¤Ãrthaæ nidhanaæ prÃptÃ÷ prÃpnuvanty uts­tÅ÷ puna÷ || [M.ucchritÅ÷] Manu5.41a/ madhuparke ca yaj¤e ca pit­.daivatakarmaïi | Manu5.41c/ atra-eva paÓavo hiæsyà na-anyatra-ity abravÅn manu÷ || Manu5.42a/ e«v arthe«u paÓÆn hiæsan vedatattvÃrthavid dvija÷ | Manu5.42c/ ÃtmÃnaæ ca paÓuæ ca-eva gamayaty uttamaæ gatim || Manu5.43a/ g­he gurÃv araïye và nivasann ÃtmavÃn dvija÷ | Manu5.43c/ na-a.vedavihitÃæ hiæsÃm Ãpady api samÃcaret || Manu5.44a/ yà vedavihità hiæsà niyatÃ-asmiæÓ cara.acare | Manu5.44c/ ahiæsÃm eva tÃæ vidyÃd vedÃd dharmo hi nirbabhau || Manu5.45a/ yo 'ahiæsakÃni bhÆtÃni hinasty Ãtmasukha.icchayà | Manu5.45c/ sa jÅvÃæÓ ca m­taÓ ca-eva na kva cit sukham edhate || Manu5.46a/ yo bandhanavadhakleÓÃn prÃïinÃæ na cikÅr«ati | Manu5.46c/ sa sarvasya hitaprepsu÷ sukham atyantam aÓnute || Manu5.47a/ yad dhyÃyati yat kurute ratiæ badhnÃti yatra ca | Manu5.47c/ tad avÃpnoty ayatnena yo hinasti na kiæ cana || Manu5.48a/ na-a.k­tvà prÃïinÃæ hiæsÃæ mÃæsam utpadyate kva cit | Manu5.48c/ na ca prÃïivadha÷ svargyas tasmÃn mÃæsaæ vivarjayet || Manu5.49a/ samutpattiæ ca mÃæsasya vadha.bandhau ca dehinÃm | Manu5.49c/ prasamÅk«ya nivarteta sarvamÃæsasya bhak«aïÃt || Manu5.50a/ na bhak«ayati yo mÃæsaæ vidhiæ hitvà piÓÃcavat | Manu5.50c/ na loke priyatÃæ yÃti vyÃdhibhiÓ ca na pŬyate || Manu5.51a/ anumantà viÓasità nihantà kraya.vikrayÅ | Manu5.51c/ saæskartà ca-upahartà ca khÃdakaÓ ca-iti ghÃtakÃ÷ || Manu5.52a/ svamÃæsaæ paramÃæsena yo vardhayitum icchati | Manu5.52c/ an.abhyarcya pitqn devÃæs tato 'anyo na-asty apuïyak­t || Manu5.53a/ var«e var«e 'aÓvamedhena yo yajeta Óataæ samÃ÷ | Manu5.53c/ mÃæsÃni ca na khÃded yas tayo÷ puïyaphalaæ samam || Manu5.54a/ phala.mÆla.aÓanair medhyair muni.annÃnÃæ ca bhojanai÷ | Manu5.54c/ na tat phalam avÃpnoti yat-mÃæsaparivarjanÃt || Manu5.55a/ mÃæ sa bhak«ayitÃ-amutra yasya mÃæsam iha-admy aham | Manu5.55c/ etat-mÃæsasya mÃæsatvaæ pravadanti manÅ«iïa÷ || Manu5.56a/ na mÃæsabhak«aïe do«o na madye na ca maithune | Manu5.56c/ prav­ttir e«Ã bhÆtÃnÃæ niv­ttis tu mahÃphalà || Manu5.57a/ pretaÓuddhiæ pravak«yÃmi) dravyaÓuddhiæ tathÃ-eva ca | Manu5.57c/ caturïÃm api varïÃnÃæ yathÃvad anupÆrvaÓa÷ || Manu5.58a/ dantajÃte 'anujÃte ca k­ta.cƬe ca saæsthite | Manu5.58c/ aÓuddhà bÃndhavÃ÷ sarve sÆtake ca tathÃ-ucyate || Manu5.59a/ daÓÃhaæ ÓÃvam ÃÓaucaæ sapiï¬e«u vidhÅyate | Manu5.59c/ arvÃk saæcayanÃd asthnÃæ tryaham ekÃham eva và || Manu5.60a/ sapiï¬atà tu puru«e saptame vinivartate | Manu5.60c/ samÃnodakabhÃvas tu janma.nÃmnor a.vedane || Manu5.61a/ yathÃ-idaæ ÓÃvam ÃÓaucaæ sapiï¬e«u vidhÅyate / [not in æ] Manu5.61c/ janane 'apy evam eva syÃt-nipuïaæ Óuddhim icchatÃm // [not in æ] Manu5.62a[61æa]/ sarve«Ãæ ÓÃvam ÃÓaucaæ mÃtÃ.pitros tu sÆtakam / [M: janane 'apy evam eva syÃn mÃtÃ.pitros tu sÆtakam /] Manu5.62c[61æc]/ sÆtakaæ mÃtur eva syÃd) upasp­Óya pità Óuci÷ // Manu5.63a[62æa]/nirasya tu pumÃn-Óukram upasp­sya-eva Óudhyati | Manu5.63c[62æc]/ baijikÃd abhisaæbandhÃd anurundhyÃd aghaæ tryaham || Manu5.64a[63æa]/ahnà ca-ekena rÃtryà ca trirÃtrair eva ca tribhi÷ | Manu5.64c[63æc]/ Óava.sp­Óo viÓudhyanti tryahÃd udakadÃyina÷ || Manu5.65a[64æa]/guro÷ pretasya Ói«yas tu pit­medhaæ samÃcaran | Manu5.65c[64æc]/ pretahÃrai÷ samaæ tatra daÓarÃtreïa Óudhyati || [M.pretÃhÃrai÷ ] Manu5.66a[65æa]/rÃtribhir mÃsa.tulyÃbhir garbhasrÃve viÓudhyati | Manu5.66c[65æc]/ rajasy uparate sÃdhvÅ snÃnena strÅ rajasvalà || Manu5.67a[66æa]/n­ïÃm a.k­tacƬÃnÃæ viÓuddhir naiÓikÅ sm­tà | Manu5.67c[66æc]/ nirv­tta.cƬakÃnÃæ tu trirÃtrÃt-Óuddhir i«yate || [M. nirv­tta.muï¬akÃnÃæ ] Manu5.68a[67æa]/Æna.dvivÃr«ikaæ pretaæ nidadhyur bÃndhavà bahi÷ | Manu5.68c[67æc]/ alaæk­tya Óucau bhÆmÃv asthisaæcayanÃd ­te || Manu5.69a[68æa]/na-asya kÃryo 'agnisaæskÃro na ca kÃryÃ-udakakriyà | Manu5.69c[68æc]/ araïye këÂhavat tyaktvà k«apeyus tryaham eva tu || [M. k«apeta tryaham eva ca] Manu5.70a[69æa]/na-a.trivar«asya kartavyà bÃndhavair udakakriyà | Manu5.70c[69æc]/ jÃta.dantasya và kuryur nÃmni vÃ.api k­te sati || Manu5.71a[70æa]/sa.brahmacÃriïy ekÃham atÅte k«apaïam sm­tam | Manu5.71c[70æc]/ janmany eka.udakÃnÃæ tu trirÃtrÃt-Óuddhir i«yate || Manu5.72a[71æa]/strÅïÃm a.saæsk­tÃnÃæ tu tryahÃt-Óudhyanti bÃndhavÃ÷ | Manu5.72c[71æc]/ yathÃ.uktena-eva kalpena Óudhyanti tu sa.nÃbhaya÷ || Manu5.73a[72æa]/a.k«Ãra.lavaïa.annÃ÷ syur nimajjeyuÓ ca te tryaham | Manu5.73c[72æc]/ mÃæsÃÓanaæ ca na-aÓnÅyu÷ ÓayÅraæÓ ca p­thak k«itau || Manu5.74a[73æa]/saænidhÃv e«a vai kalpa÷ ÓÃva.ÃÓaucasya kÅrtita÷ | Manu5.74c[73æc]/ a.saænidhÃv ayaæ j¤eyo vidhi÷ saæbandhi.bÃndhavai÷ || Manu5.75a[74æa]/vigataæ tu videÓasthaæ Ó­ïuyÃd yo hy a.nirdaÓam | Manu5.75c[74æc]/ yat-Óe«aæ daÓarÃtrasya tÃvad eva-aÓucir bhavet || Manu5.76a[75æa]/ atikrÃnte daÓÃhe ca trirÃtram aÓucir bhavet | Manu5.76c[75æc]/ saævatsare vyatÅte tu sp­«ÂvÃ-eva-Ãpo viÓudhyati || Manu5.77a[76æa]/ nirdaÓaæ j¤Ãtimaraïaæ Órutvà putrasya janma ca | Manu5.77c[76æc]/ sa.vÃsà jalam Ãplutya Óuddho bhavati mÃnava÷ || Manu5.78a[77æa]/ bÃle deÓÃntarasthe ca p­thak.piï¬e ca saæsthite | Manu5.78c[77æc]/ sa.vÃsà jalam Ãplutya sadya eva viÓudhyati || Manu5.79a[78æa]/ antar.daÓÃhe syÃtÃæ cet punar maraïa.janmanÅ | [M. cet syÃtÃæ] Manu5.79c[78æc]/ tÃvat syÃd a.Óucir vipro yÃvat tat syÃd a.nirdaÓam || Manu5.80a[79æa]/ trirÃtram Ãhur ÃÓaucam ÃcÃrye saæsthite sati | Manu5.80c[79æc]/ tasya putre ca patnyÃæ ca divÃ.rÃtram iti sthiti÷ || Manu5.81a[80æa]/ Órotriye tu-upasaæpanne trirÃtram aÓucir bhavet | Manu5.81c[80æc]/ mÃtule pak«iïÅæ rÃtriæ Ói«ya.­tvig.bÃndhave«u ca || Manu5.82a[81æa]/ prete rÃjani sa.jyotir yasya syÃd vi«aye sthita÷ | Manu5.82c[81æc]/ a.Órotriye tv aha÷ k­tsnam anÆcÃne tathà gurau || [M.k­tsnÃm ] Manu5.83a[82æa]/ Óuddhyed vipro daÓÃhena dvÃdaÓÃhena bhÆmipa÷ | Manu5.83c[82æc]/ vaiÓya÷ pa¤cadaÓÃhena ÓÆdro mÃsena Óudhyati || Manu5.84a[83æa]/ na vardhayed agha.ahÃni pratyÆhen na-agni«u kriyÃ÷ | Manu5.84c[83æc]/ na ca tatkarma kurvÃïa÷ sa.nÃbhyo 'apy aÓucir bhavet || Manu5.85a[84æa]/ divÃkÅrtim udakyÃæ ca patitaæ sÆtikÃæ tathà | Manu5.85c[84æc]/ Óavaæ tatsp­«Âinaæ ca-eva sp­«Âvà snÃnena Óudhyati || Manu5.86a[85æa]/ Ãcamya prayato nityaæ japed a.ÓucidarÓane | Manu5.86c[85æc]/ saurÃn mantrÃn yathÃ.utsÃhaæ pÃvamÃnÅÓ ca Óaktita÷ || Manu5.87a[86æa]/ nÃraæ sp­«ÂvÃ-asthi sa.snehaæ snÃtvà vipro viÓudhyati | Manu5.87c[86æc]/ Ãcamya-eva tu ni÷snehaæ gÃm Ãlabhya-arkam Åk«ya và || Manu5.88a[87æa]/ Ãdi«ÂÅ na-udakaæ kuryÃd à vratasya samÃpanÃt | Manu5.88c[87æc]/ samÃpte tu-udakaæ k­tvà trirÃtreïa-eva Óudhyati || Manu5.89a[88æa]/ v­thÃ.saækara.jÃtÃnÃæ pravrajyÃsu ca ti«ÂhatÃm || Manu5.89c[88æc]/ Ãtmanas tyÃginÃæ ca-eva nivarteta-udakakriyà || Manu5.90a[89æa]/ pëaï¬am ÃÓritÃnÃæ ca carantÅnÃæ ca kÃmata÷ | Manu5.90c[89æc]/ garbha.bhart­.druhÃæ ca-eva surÃpÅnÃæ ca yo«itÃm || Manu5.91a[90æa]/ ÃcÃryaæ svam upÃdhyÃyaæ pitaraæ mÃtaraæ gurum | Manu5.91c[90æc]/ nirh­tya tu vratÅ pretÃn na vratena viyujyate || Manu5.92a[91æa]/ dak«iïena m­taæ ÓÆdraæ puradvÃreïa nirharet | Manu5.92c[91æc]/ paÓcima.uttara.pÆrvais tu yathÃyogaæ dvijanmana÷ || Manu5.93a[92æa]/ na rÃj¤Ãm aghado«o 'asti vratinÃæ na ca sattriïÃm | Manu5.93c[92æc]/ aindraæ sthÃnam upÃsÅnà brahmabhÆtà hi te sadà || Manu5.94a[93æa]/ rÃj¤o mahÃtmike sthÃne sadya÷Óaucaæ vidhÅyate | Manu5.94c[93æc]/ prajÃnÃæ parirak«Ãrtham Ãsanaæ ca-atra kÃraïam || Manu5.95a[94æa]/ ¬imbha.Ãhava.hatÃnÃæ ca vidyutà pÃrthivena ca |[M.¬imba.Ãhava.hatÃnÃæ] Manu5.95c[94æc]/ go.brÃhmaïasya ca-eva-arthe yasya ca-icchati pÃrthiva÷ || Manu5.96a[95æa]/ soma.agni.arka.anila.indrÃïÃæ vitta.appatyor yamasya ca | Manu5.96c[95æc]/ a«ÂÃnÃæ lokapÃlÃnÃæ vapur dhÃrayate n­pa÷ || Manu5.97a[96æa]/ lokeÓÃdhi«Âhito rÃjà na-asya-ÃÓaucaæ vidhÅyate | Manu5.97c[96æc]/ Óauca.ÃÓaucaæ hi martyÃnÃæ lokebhya÷ prabhava.apyayau || Manu5.98a[97æa]/ udyatair Ãhave Óastrai÷ k«atradharmahatasya ca | Manu5.98c[97æc]/ sadya÷ saæti«Âhate yaj¤as tathÃ-ÃÓaucam iti sthiti÷ || Manu5.99c[98æa]/ vipra÷ Óudhyaty apa÷ sp­«Âvà k«atriyo vÃhana.Ãyudham | Manu5.99c[98æc]/ vaiÓya÷ pratodaæ raÓmÅn và ya«Âiæ ÓÆdra÷ k­ta.kriya÷ || Manu5.100a[99æa]/ etad vo 'abhihitaæ Óaucaæ sapiï¬e«u dvijottamÃ÷ | Manu5.100c[99æc]/ asapiï¬e«u sarve«u pretaÓuddhiæ nibodhata || Manu5.101a[100æa]/ asapiï¬aæ dvijaæ pretaæ vipro nirh­tya bandhuvat | Manu5.101c[100æc]/ viÓudhyati trirÃtreïa mÃtur ÃptÃæÓ ca bÃndhavÃn || Manu5.102a[101æa]/ yady annam atti te«Ãæ tu daÓÃhena-eva Óudhyati | Manu5.102c[101æc]/ an.adann annam ahnÃ-eva na cet tasmin g­he vaset || Manu5.103a[102æa]/ anugamya-icchayà pretaæ j¤Ãtim aj¤Ãtim eva ca ||[M. aj¤Ãtim eva vÃ] Manu5.103c[102æc]/ snÃtvà sa.caila÷ sp­«ÂvÃ-agniæ gh­taæ prÃÓya viÓudhyati || [M.sa.cailaæ, viÓuddhyati ] Manu5.104a[103æa]/ na vipraæ sve«u ti«Âhatsu m­taæ ÓÆdreïa nÃyayet | Manu5.104c[103æc]/ a.svargyà hy Ãhuti÷ sà syÃt-ÓÆdrasaæsparÓadÆ«ità || Manu5.105a[104æa]/ j¤Ãnaæ tapo 'agnir ÃhÃro m­t-mano vÃry upäjanam | Manu5.105c[104æc]/ vÃyu÷ karma-arka.kÃlau ca Óuddhe÷ kartqïi dehinÃm || Manu5.106a[105æa]/ sarve«Ãm eva ÓaucÃnÃm arthaÓaucaæ paraæ sm­taæ | Manu5.106c[105æc]/ yo 'arthe Óucir hi sa Óucir na m­t.vÃri.Óuci÷ Óuci÷ || Manu5.107a[106æa]/ k«Ãntyà Óudhyanti vidvÃæso dÃnena-a.kÃryakÃriïa÷ | [M.Óuddhyanti] Manu5.107c[106æc]/ pracchanna.pÃpà japyena tapasà vedavittamÃ÷ || Manu5.108a[107æa]/ m­t.toyai÷ Óudhyate Óodhyaæ nadÅ vegena Óudhyati | Manu5.108c[107æc]/ rajasà strÅ manodu«Âà saænyÃsena dvijottamÃ÷ || Manu5.109a[108æa]/ adbhir gÃtrÃïi Óudhyanti mana÷ satyena Óudhyati | Manu5.109c[108æc]/ vidyÃ.tapobhyÃæ bhÆtÃtmà buddhir j¤Ãnena Óudhyati || [M.Óuddhyati] Manu5.110a[109æa]/ e«a Óaucasya va÷ prokta÷ ÓarÅrasya vinirïaya÷ | Manu5.110c[109æc]/ nÃnÃvidhÃnÃæ dravyÃïÃæ Óuddhe÷ Ó­ïuta nirïayam || Manu5.111a[110æa]/ taijasÃnÃæ maïÅnÃæ ca sarvasya-aÓmamayasya ca | Manu5.111c[110æc]/ bhasmanÃ-adbhir m­dà ca-eva Óuddhir uktà manÅ«ibhi÷ || Manu5.112a[111æa]/ nirlepaæ käcanaæ bhÃï¬am adbhir eva viÓudhyati | [M.viÓuddhyati] Manu5.112c[111æc]/ ap.jam aÓmamayaæ ca-eva rÃjataæ ca-an.upask­tam || Manu5.113a[112æa]/ apÃm agneÓ ca saæyogÃdd haimaæ raupyaæ ca nirbabhau | Manu5.113c[112æc]/ tasmÃt tayo÷ svayonyÃ-eva nirïeko guïavattara÷ || Manu5.114a[113æa]/ tÃmra.ayas.kÃæsya.raityÃnÃæ trapuïa÷ sÅsakasya ca | Manu5.114c[113æc]/ Óaucaæ yathÃrhaæ kartavyaæ k«Ãra.amlodaka.vÃribhi÷ || Manu5.115a[114æa]/ dravÃïÃæ ca-eva sarve«Ãæ Óuddhir utpavanaæ sm­tam | Manu5.115c[114æc]/ prok«aïaæ saæhatÃnÃæ ca dÃravÃïÃæ ca tak«aïam || Manu5.116a[115æa]/ mÃrjanaæ yaj¤apÃtrÃïÃæ pÃïinà yaj¤akarmaïi | Manu5.116c[115æc]/ camasÃnÃæ grahÃïÃæ ca Óuddhi÷ prak«Ãlanena tu || Manu5.117a[116æa]/ carÆïÃæ sruk.sruvÃïÃæ ca Óuddhir u«ïena vÃriïà | Manu5.117c[116æc]/ sphya.ÓÆrpa.ÓakaÂÃnÃæ ca musala.ulÆkhalasya ca || Manu5.118a[117æa]/ adbhis tu prok«aïaæ Óaucaæ bahÆnÃæ dhÃnya.vÃsasÃm | Manu5.118c[117æc]/ prak«Ãlanena tv alpÃnÃm adbhi÷ Óaucaæ vidhÅyate || Manu5.119a[118æa]/ cailavat-carmaïÃæ Óuddhir vaidalÃnÃæ tathÃ-eva ca | Manu5.119c[118æc]/ ÓÃka.mÆla.phalÃnÃæ ca dhÃnyavat-Óuddhir i«yate || [M. tu] Manu5.120a[119æa]/ kauÓeya.Ãvikayor Æ«ai÷ kutapÃnÃm ari«Âakai÷ | Manu5.120c[119æc]/ ÓrÅphalair aæÓupaÂÂÃnÃæ k«aumÃïÃæ gaurasar«apai÷ || Manu5.121a[120æa]/ k«aumavat-ÓaÇkha.Ó­ÇgÃïÃm asthi.dantamayasya ca | Manu5.121c[120æc]/ Óuddhir vijÃnatà kÃryà go.mÆtreïa-udakena và || Manu5.122a[121æa]/ prok«aïÃt t­ïa.këÂhaæ ca palÃlaæ ca-eva Óudhyati | Manu5.122c[121æc]/ mÃrjana.upäjanair veÓma puna÷pÃkena m­t.mayam || [Manu5.123Ka/ madyair mÆtrai÷ purÅ«air và «ÂhÅvanaih pÆyaÓoïitai÷ / [not in M] [Manu5.123Kb/ saæsp­«Âaæ na-eva Óuddhyeta puna÷pÃkena m­t.mayam // not in M] Manu5.124a[122æa]/ saæmÃrjana.upäjanena sekena-ullekhanena ca | Manu5.124c[122æc]/ gavÃæ ca parivÃsena bhÆmi÷ Óudhyati pa¤cabhi÷ || [M.Óuddhyati] Manu5.125a[123æa]/ pak«i.jagdhaæ gavà ghrÃtam avadhÆtam avak«utam | Manu5.125c[123æc]/ dÆ«itaæ keÓa.kÅÂaiÓ ca m­t.prak«epeïa Óudhyati || Manu5.126a[124æa]/ yÃvat-na-apaity a.medhyÃktÃd gandho lepaÓ ca tat.k­ta÷ | Manu5.126c[124æc]/ tÃvan m­d.vÃri ca-Ãdeyaæ sarvÃsu dravyaÓuddhi«u || Manu5.127a[125æa]/ trÅïi devÃ÷ pavitrÃïi brÃhmaïÃnÃm akalpayan | Manu5.127c[125æc]/ a.d­«Âam adbhir nirïiktaæ yac ca vÃcà praÓasyate || Manu5.128a[126æa]/ Ãpa÷ Óuddhà bhÆmigatà vait­«ïyaæ yÃsu gor bhavet | Manu5.128c[126æc]/ a.vyÃptÃÓ ced a.medhyena gandha.varïa.rasa.anvitÃ÷ || Manu5.129a[127æa]/ nityaæ Óuddha÷ kÃru.hasta÷ païye yac ca prasÃritam | [M.païyaæ] Manu5.129c[127æc]/ brahmacÃrigataæ bhaik«yaæ nityaæ medhyam iti sthiti÷ || Manu5.130a[128æa]/ nityam Ãsyaæ Óuci strÅïÃæ Óakuni÷ phalapÃtane | Manu5.130c[128æc]/ prasrave ca Óucir vatsa÷ Óvà m­gagrahaïe Óuci÷ || Manu5.131a[129æa]/ Óvabhir hatasya yan mÃæsaæ Óuci tan manur abravÅt | Manu5.131c[129æc]/ kravyÃdbhiÓ ca hatasya-anyaiÓ caï¬ÃlÃdyaiÓ ca dasyubhi÷ || Manu5.132a[130æa]/ Ærdhvaæ nÃbher yÃni khÃni tÃni medhyÃni sarvaÓa÷ | Manu5.132c[130æc]/ yÃny adhas tÃny a.medhyÃni dehÃc ca-eva malÃÓ cyutÃ÷ || Manu5.133a[131æa]/ mak«ikà vipru«aÓ chÃyà gaur aÓva÷ sÆryaraÓmaya÷ | Manu5.133c[131æc]/ rajo bhÆr vÃyur agniÓ ca sparÓe medhyÃni nirdiÓet || Manu5.134a[132æa]/ vi«.mÆtra.utsarga.Óuddhi.arthaæ m­t.vÃry Ãdeyam arthavat | Manu5.134c[132æc]/ daihikÃnÃæ malÃnÃæ ca Óuddhi«u dvÃdaÓasv api || Manu5.135a[133æa]/ vasà Óukram as­j-majjà mÆtra.vi«-ghrÃïa.karïa.vi«- | Manu5.135c[133æc]/ ÓleÓma aÓru dÆ«ikà svedo dvÃdaÓa-ete n­ïÃæ malÃ÷ || Manu5.136a[134æa]/ ekà liÇge gude tisras tathÃ-ekatra kare daÓa | Manu5.136c[134æc]/ ubhayo÷ sapta dÃtavyà m­da÷ Óuddhim abhÅpsatà || Manu5.137a[135æa]/ etat-Óaucaæ g­hasthÃnÃæ dviguïaæ brahmacÃriïÃm | Manu5.137c[135æc]/ triguïaæ syÃd vanasthÃnÃæ yatÅnÃæ tu caturguïam || Manu5.138a[136æa]/ k­tvà mÆtraæ purÅ«aæ và khÃny ÃcÃnta upasp­Óet | Manu5.138c[136æc]/ vedam adhye«yamÃïaÓ ca annam aÓnaæÓ ca sarvadà || Manu5.139a[137æa]/ trir ÃcÃmed apa÷ pÆrvaæ dvi÷ pram­jyÃt tato mukham | Manu5.139c[137æc]/ ÓarÅraæ Óaucam icchan hi strÅ ÓÆdras tu sak­t sak­t || Manu5.140a[138æa]/ ÓÆdrÃïÃæ mÃsikaæ kÃryaæ vapanaæ nyÃyavartinÃm | Manu5.140c[138æc]/ vaiÓyavat-ÓaucakalpaÓ ca dvija.ucchi«Âaæ ca bhojanam || Manu5.141a[139æa]/ na-ucchi«Âaæ kurvate mukhyà vipru«o 'aÇgaæ na yÃnti yÃ÷ | Manu5.141c[139æc]/ na ÓmaÓrÆïi gatÃny Ãsyaæ na dantÃntar.adhi«Âhitam || Manu5.142a[140æa]/ sp­Óanti bindava÷ pÃdau ya ÃcÃmayata÷ parÃn | Manu5.142c[140æc]/ bhaumikais te samà j¤eyà na tair Ãprayato bhavet || [M. a.prayato] Manu5.143a[141æa]/ ucchi«Âena tu saæsp­«Âo dravya.hasta÷ kathaæ cana | Manu5.143c[141æc]/ a.nidhÃya-eva tad dravyam ÃcÃnta÷ ÓucitÃm iyÃt || Manu5.144a[142æa]/ vÃnto virikta÷ snÃtvà tu gh­taprÃÓanam Ãcaret | Manu5.144c[142æc]/ ÃcÃmed eva bhuktvÃ-annaæ snÃnaæ maithunina÷ sm­tam || Manu5.145a[143æa]/ suptvà k«utvà ca bhuktvà ca ni«ÂhÅvya-uktvÃ-an­tÃni ca | Manu5.145c[143æc]/ pÅtvÃ-apo 'adhye«yamÃïaÓ ca ÃcÃmet prayato 'api san || Manu5.146a[144æa]/ e«Ãæ Óaucavidhi÷ k­tsno dravyaÓuddhis tathÃ-eva ca | [M.e«a] Manu5.146c[144æc]/ ukto va÷ sarvavarïÃnÃæ strÅïÃæ dharmÃn nibodhata || Manu5.147a[145æa]/ bÃlayà và yuvatyà và v­ddhayà vÃ-api yo«ità | Manu5.147c[145æc]/ na svÃtantryeïa kartavyaæ kiæ cid kÃryaæ g­he«v api || Manu5.148a[146æa]/ bÃlye pitur vaÓe ti«Âhet pÃïigrÃhasya yauvane | Manu5.148c[146æc]/ putrÃïÃæ bhartari prete na bhajet strÅ svatantratÃm || Manu5.149a[147æa]/ pitrà bhartrà sutair vÃ-api na-icched viraham Ãtmana÷ | Manu5.149c[147æc]/ e«Ãæ hi viraheïa strÅ garhye kuryÃd ubhe kule || Manu5.150a[148æa]/ sadà prah­«Âayà bhÃvyaæ g­hakÃrye ca dak«ayà | Manu5.150c[148æc]/ susaæsk­ta.upaskarayà vyaye ca-amukta.hastayà || Manu5.151a[149æa]/ yasmai dadyÃt pità tv enÃæ bhrÃtà vÃ-anumate pitu÷ | Manu5.151c[149æc]/ taæ ÓuÓrÆ«eta jÅvantaæ saæsthitaæ ca na laÇghayet || Manu5.152a[150æa]/ maÇgalÃrthaæ svastyayanaæ yaj¤aÓ ca-ÃsÃæ prajÃpate÷ | Manu5.152c[150æc]/ prayujyate vivÃhe tu pradÃnaæ svÃmya.kÃraïam || Manu5.153a[151æa]/ an.­tÃv ­tukÃle ca mantra.saæskÃrak­t pati÷ | Manu5.153c[151æc]/ sukhasya nityaæ dÃtÃ-iha paraloke ca yo«ita÷ || Manu5.154a[152æa]/ vi.ÓÅla÷ kÃma.v­tto và guïair và parivarjita÷ | Manu5.154c[152æc]/ upacÃrya÷ striyà sÃdhvyà satataæ devavat pati÷ || Manu5.155a[153æa]/ na-asti strÅïÃæ p­thag yaj¤o na vrataæ na-apy upo«aïam | [M.upo«itam] Manu5.155c[153æc]/ patiæ ÓuÓrÆ«ate yena tena svarge mahÅyate || Manu5.156a[154æa]/ pÃïigrÃhasya sÃdhvÅ strÅ jÅvato và m­tasya và | Manu5.156c[154æc]/ patilokam abhÅpsantÅ na-Ãcaret kiæ cid a.priyam || Manu5.157a[155æa]/ kÃmaæ tu ksapayed dehaæ pu«pa.mÆla.phalai÷ Óubhai÷ | Manu5.157c[155æc]/ na tu nÃma-api g­hïÅyÃt patyau prete parasya tu || Manu5.158a[156æa]/ ÃsÅta-à maraïÃt ksÃntà niyatà brahmacÃriïÅ | Manu5.158c[156æc]/ yo dharma ekapatnÅnÃæ kÃÇk«antÅ tam anuttamam || Manu5.159a[157æa]/ anekÃni sahasrÃïi kumÃra.brahmacÃriïÃm | Manu5.159c[157æc]/ divaæ gatÃni viprÃïÃm a.k­tvà kulasaætatim || Manu5.160a[158æa]/ m­te bhartari sìhvÅ strÅ brahmacarye vyavasthità | Manu5.160c[158æc]/ svargaæ gacchaty a.putrÃ-api yathà te brahmacÃriïa÷ || Manu5.161a[159æa]/ apatyalobhÃd yà tu strÅ bhartÃram ativartate | Manu5.161c[159æc]/ sÃ-iha nindÃm avÃpnoti paralokÃc ca hÅyate || Manu5.162a[160æa]/ na-anya.utpannà prajÃ-asti-iha na ca-apy anyaparigrahe | [M.na ca-anyasya parigrahe] Manu5.162c[160æc]/ na dvitÅyaÓ ca sÃdhvÅnÃæ kva cid bhartÃ-upadiÓyate || Manu5.163a[161æa]/ patiæ hitvÃ-apak­«Âaæ svam utk­«Âaæ yà ni«evate | [M.hitvÃ-avak­«Âaæ] Manu5.163c[161æc]/ nindyÃ-eva sà bhavel loke para.pÆrvÃ-iti ca-ucyate || Manu5.164a[162æa]/ vyabhicÃrÃt tu bhartu÷ strÅ loke prÃpnoti nindyatÃm | [M.vyabhicÃre tu] Manu5.164c[162æc]/ Ó­gÃla.yoniæ prÃpnoti pÃpa.rogaiÓ ca pŬyate || Manu5.165a[163æa]/ patiæ yà na-abhicarati mano.vÃg.dehasaæyutà | [M. .dehasaæyatÃ] Manu5.165c[163æc]/ sà bhart­lokam Ãpnoti sadbhi÷ sÃdhvÅ-iti ca-ucyate || Manu5.166a[164æa]/ anena nÃrÅ v­ttena mano.vÃg.dehasaæyatà | Manu5.166c[164æc]/ iha-agryÃæ kÅrtim Ãpnoti patilokaæ paratra ca || Manu5.167a[165æa]/ evaæ v­ttÃæ sa.varïÃæ strÅæ dvijÃti÷ pÆrvamÃriïÅm | Manu5.167c[165æc]/ dÃhayed agnihotreïa yaj¤apÃtraiÓ ca dharmavit || Manu5.168a[166æa]/ bhÃryÃyai pÆrvamÃriïyai dattvÃ-agnÅn antyakarmaïi | Manu5.168c[166æc]/ punar dÃrakriyÃæ kuryÃt punar ÃdhÃnam eva ca || Manu5.169a[167æa]/ anena vidhinà nityaæ pa¤cayaj¤Ãn na hÃpayet | Manu5.169c[167æc]/ dvitÅyam Ãyu«o bhÃgaæ k­ta.dÃro g­he vaset || Manu6.01a/ evaæ g­hÃÓrame sthitvà vidhivat snÃtako dvija÷ | Manu6.01c/ vane vaset tu niyato yathÃvad vijita.indriya÷ || Manu6.02a/ g­hasthas tu yathà paÓyed valÅ.palitam Ãtmana÷ | Manu6.02c/ apatyasya-eva ca-apatyaæ tadÃ-araïyaæ samÃÓrayet || Manu6.03a/ saætyajya grÃmyam ÃhÃraæ sarvaæ ca-eva paricchadam | Manu6.03c/ putre«u bhÃryÃæ nik«ipya vanaæ gacchet saha-eva và || Manu6.04a/ agnihotraæ samÃdÃya g­hyaæ ca-agniparicchadam | Manu6.04c/ grÃmÃd araïyaæ ni÷s­tya nivasen niyata.indriya÷ || [M.ni«kramya] Manu6.05a/ muni.annair vividhair medhyai÷ ÓÃka.mÆla.phalena và | Manu6.05c/ etÃn eva mahÃyaj¤Ãn nirvaped vidhipÆrvakam || Manu6.06a/ vasÅta carma cÅraæ và sÃyaæ snÃyÃt prage tathà | Manu6.06c/ jaÂÃÓ ca bibh­yÃn nityaæ ÓmaÓru.loma.nakhÃni ca || Manu6.07a/ yad.bhak«yaæ syÃd tato dadyÃd baliæ bhik«Ãæ ca Óaktita÷ | [M.yadbhak«a÷ ] Manu6.07c/ ap.mÆla.phala.bhik«Ãbhir arcayed ÃÓramÃgatÃn || [M:ÃÓramÃgatam ] Manu6.08a/ svÃdhyÃye nityayukta÷ syÃd dÃnto maitra÷ samÃhita÷ | Manu6.08c/ dÃtà nityam an.ÃdÃtà sarvabhÆtÃnukampaka÷ || Manu6.09a/ vaitÃnikaæ ca juhuyÃd agnihotraæ yathÃvidhi | Manu6.09c/ darÓam a.skandayan parva paurïamÃsaæ ca yogata÷ || Manu6.10a/ ­k«e«Ây.Ãgrayaïaæ ca-eva cÃturmÃsyÃni ca-Ãharet | [M.darÓe«Ây.Ãgrayaïaæ] Manu6.10c/ turÃyaïaæ ca kramaÓo dak«asyÃyanam eva ca || [KM.dÃk«asyÃyanam ] Manu6.11a/ vÃsanta.ÓÃradair medhyair muni.annai÷ svayam Ãh­tai÷ | Manu6.11c/ puro¬ÃÓÃæÓ carÆæÓ ca-eva vidhivat-nirvapet p­thak || Manu6.12a/ devatÃbhyas tu tadd hutvà vanyaæ medhyataraæ havi÷ | Manu6.12c/ Óe«am Ãtmani yu¤jÅta lavaïaæ ca svayaæ k­tam || Manu6.13a/ sthalaja.audakaÓÃkÃni pu«pa.mÆla.phalÃni ca | Manu6.13c/ medhyav­k«a.udbhavÃny adyÃt snehÃæÓ ca phala.saæbhavÃn | Manu6.14a/ varjayen madhu mÃæsaæ ca bhaumÃni kavakÃni ca | Manu6.14c/ bhÆst­ïaæ Óigrukaæ ca-eva ÓleÓmÃtaka.phalÃni ca || Manu6.15a/ tyajed ÃÓvayuje mÃsi muni.annaæ pÆrvasaæcitam | Manu6.15c/ jÅrïÃni ca-eva vÃsÃæsi ÓÃka.mÆla.phalÃni ca || Manu6.16a/ na phÃlak­«Âam aÓnÅyÃd uts­«Âam api kena cit | Manu6.16c/ na grÃmajÃtÃny Ãrto 'api mÆlÃïi ca phalÃni ca || [M.pu«pÃni ca phalÃni ca ] Manu6.17a/ agnipakva.aÓano và syÃt kÃlapakvabhuj- eva và | Manu6.17c/ aÓma.kuÂÂo bhaved vÃ-api danta.ulÆkhaliko 'api và || Manu6.18a/ sadya÷ prak«Ãlako và syÃn mÃsa.saæcayiko 'api và | Manu6.18c/ «aïmÃsa.nicayo và syÃt samÃ.nicaya eva và || Manu6.19a/ naktaæ ca-annaæ samaÓnÅyÃd divà vÃ-Ãh­tya Óaktita÷ | Manu6.19c/ caturthakÃliko và syÃt syÃd vÃ-apy a«Âama.kÃlika÷ || Manu6.20a/ cÃndrÃyaïavidhÃnair và Óukla.k­«ïe ca vartayet | Manu6.20c/ pak«Ãntayor vÃ-apy aÓnÅyÃd yavÃgÆæ kvathitÃæ sak­t || Manu6.21a/ pu«pa.mÆla.phalair vÃ-api kevalair vartayet sadà | Manu6.21c/ kÃlapakvai÷ svayaæ ÓÅrïair vaikhÃnasamate sthita÷ || Manu6.22a/ bhÆmau viparivarteta ti«Âhed và prapadair dinam | Manu6.22c/ sthÃna.ÃsanÃbhyÃæ viharet savane«u-upayann apa÷ || Manu6.23a/ grÅ«me pa¤ca.tapÃs tu syÃd var«Ãsv abhra.avakÃÓika÷ | Manu6.23c/ Ãrdra.vÃsÃs tu hemante kramaÓo vardhayaæs tapa÷ || Manu6.24a/ upasp­Óaæs tri«avaïaæ pitqn devÃæÓ ca tarpayet | Manu6.24c/ tapas-caraæÓ ca-ugrataraæ Óo«ayed deham Ãtmana÷ || Manu6.25a/ agnÅn Ãtmani vaitÃnÃn samÃropya yathÃvidhi | Manu6.25c/ an.agnir a.niketa÷ syÃn munir mÆla.phala.aÓana÷ || Manu6.26a/ aprayatna÷ sukhÃrthe«u brahmacÃrÅ dharÃ.ÃÓaya÷ | Manu6.26c/ Óaraïe«v a.mamaÓ ca-eva v­k«amÆla.niketana÷ || Manu6.27a/ tÃpase«v eva vipre«u yÃtrikaæ bhaik«am Ãharet | Manu6.27c/ g­hamedhi«u ca-anye«u dvije«u vanavÃsi«u || Manu6.28a/ grÃmÃd Ãh­tya vÃ-aÓnÅyÃd a«Âau grÃsÃn vane vasan | Manu6.28c/ pratig­hya puÂena-eva pÃïinà Óakalena và || Manu6.29a/ etÃÓ ca-anyÃÓ ca seveta dÅk«Ã vipro vane vasan | Manu6.29c/ vividhÃÓ ca-aupani«adÅr Ãtmasaæsiddhaye ÓrutÅ÷ || Manu6.30a/ ­«ibhir brÃhmaïaiÓ ca-eva g­hasthair eva sevitÃ÷ | Manu6.30c/ vidyÃ.tapo.viv­ddhyarthaæ ÓarÅrasya ca Óuddhaye || Manu6.31a/ aparÃjitÃæ vÃ-ÃsthÃya vrajed diÓam ajihmaga÷ | Manu6.31c/ à nipÃtÃt-ÓarÅrasya yukto vÃri.anila.aÓana÷ || Manu6.32a/ ÃsÃæ mahar«icaryÃïÃæ tyaktvÃ-anyatamayà tanum | Manu6.32c/ vÅta.Óoka.bhayo vipro brahmaloke mahÅyate || Manu6.33a/ vane«u ca vih­tya-evaæ t­tÅyaæ bhÃgam Ãyu«a÷ | Manu6.33c/ caturtham Ãyu«o bhÃgaæ tyakvà saÇgÃn parivrajet || Manu6.34a/ ÃÓramÃd ÃÓramaæ gatvà huta.homo jita.indriya÷ | Manu6.34c/ bhik«Ã.bali.pariÓrÃnta÷ pravrajan pretya vardhate || Manu6.35a/ ­ïÃni trÅïy apÃk­tya mano mok«e niveÓayet | Manu6.35c/ an.apÃk­tya mok«aæ tu sevamÃno vrajaty adha÷ || Manu6.36a/ adhÅtya vidhivad vedÃn putrÃæÓ ca-utpÃdya dharmata÷ | Manu6.36c/ i«Âvà ca Óaktito yaj¤air mano mok«e niveÓayet || Manu6.37a/ an.adhÅtya dvijo vedÃn an.utpÃdya tathà sutÃn | [M.tathà prajÃm ] Manu6.37c/ an.i«Âvà ca-eva yaj¤aiÓ ca mok«am icchan vrajaty adha÷ || Manu6.38a/ prÃjÃpatyaæ nirupya-i«Âiæ sarvavedasa.dak«iïÃm | [M.sÃrvavedasadak«iïÃm] Manu6.38c/ Ãtmany agnÅn samÃropya brÃhmaïa÷ pravrajed g­hÃt || Manu6.39a/ yo dattvà sarvabhÆtebhya÷ pravrajaty abhayaæ g­hÃt | Manu6.39c/ tasya tejomayà lokà bhavanti brahmavÃdina÷ || Manu6.40a/ yasmÃd aïu-api bhÆtÃnÃæ dvijÃn na-utpadyate bhayam | Manu6.40c/ tasya dehÃd vimuktasya bhayaæ na-asti kutaÓ cana || Manu6.41a/ agÃrÃd abhini«krÃnta÷ pavitra.upacito muni÷ | Manu6.41c/ samupo¬he«u kÃme«u nir.apek«a÷ parivrajet || Manu6.42a/ eka eva caren nityaæ siddhyartham asahÃyavÃn | Manu6.42c/ siddhim ekasya saæpaÓyan na jahÃti na hÅyate || [M.siddham] Manu6.43a/ an.agnir a.niketa÷ syÃd grÃmam annÃrtham ÃÓrayet | Manu6.43c/ upek«ako 'a.saækusuko munir bhÃvasamÃhita÷ | [M.a.sÃækusuko ] Manu6.44a/ kapÃlaæ v­k«amÆlÃni kucelam asahÃyatà | [M.kucailam ] Manu6.44c/ samatà ca-eva sarvasminn etat-muktasya lak«aïam || Manu6.45a/ na-abhinandeta maraïaæ na-abhinandeta jÅvitam | Manu6.45c/ kÃlam eva pratÅk«eta nirveÓaæ bh­tako yathà || Manu6.46a/ d­«ÂipÆtaæ nyaset pÃdaæ vastrapÆtaæ jalaæ pibet | Manu6.46c/ satyapÆtÃæ vaded vÃcaæ mana÷pÆtaæ samÃcaret || Manu6.47a/ ativÃdÃæs titik«eta na-avamanyeta kaæ cana | Manu6.47c/ na ca-imaæ deham ÃÓritya vairaæ kurvÅta kena cit || Manu6.48a/ kruddhyantaæ na pratikrudhyed Ãkru«Âa÷ kuÓalaæ vadet | Manu6.48c/ saptadvÃrÃvakÅrïÃæ ca na vÃcam an­tÃæ vadet || Manu6.49a/ adhyÃtma.ratir ÃsÅno nir.apek«o nir.Ãmi«a÷ | Manu6.49c/ ÃtmanÃ-eva sahÃyena sukhÃrthÅ vicared iha || Manu6.50a/ na ca-utpÃta.nimittÃbhyÃæ na nak«atra.aÇgavidyayà | Manu6.50c/ na-anuÓÃsana.vÃdÃbhyÃæ bhik«Ãæ lipseta karhi cit || Manu6.51a/ na tÃpasair brÃhmaïair và vayobhir api và Óvabhi÷ | Manu6.51c/ ÃkÅrïaæ bhik«ukair vÃ-anyair agÃram upasaævrajet || Manu6.52a/ kÊpta.keÓa.nakha.ÓmaÓru÷ pÃtrÅ daï¬Å kusumbhavÃn | Manu6.52c/ vicaren niyato nityaæ sarvabhÆtÃny a.pŬayan || Manu6.53a/ ataijasÃni pÃtrÃïi tasya syur nir.vraïÃni ca | Manu6.53c/ te«Ãm adbhi÷ sm­taæ Óaucaæ camasÃnÃm iva-adhvare || Manu6.54a/ alÃbuæ dÃrupÃtraæ ca m­ïmayaæ vaidalaæ tathà | Manu6.54c/ etÃïi yatipÃtrÃïi manu÷ svÃyaæbhuvo 'abravÅt || Manu6.55a/ ekakÃlaæ cared bhaik«aæ na prasajjeta vistare | Manu6.55c/ bhaik«e prasakto hi yatir vi«aye«v api sajjati || Manu6.56a/ vi.dhÆme sanna.musale vy.aÇgÃre bhuktavaj.jane | Manu6.56c/ v­tte ÓarÃvasaæpÃte bhik«Ãæ nityaæ yatiÓ caret || Manu6.57a/ alÃbhe na vi«adÅ syÃt-lÃbhe ca-eva na har«ayet | Manu6.57c/ prÃïayÃtrika.mÃtra÷ syÃt- mÃtrÃsaÇgÃd vinirgata÷ || Manu6.58a/ abhipÆjitalÃbhÃæs tu jugupseta-eva sarvaÓa÷ | Manu6.58c/ abhipÆjitalÃbhaiÓ ca yatir mukto 'api badhyate || Manu6.59a/ alpÃnnÃbhyavahÃreïa raha÷sthÃna.Ãsanena ca | Manu6.59c/ hriyamÃïÃni vi«ayair indriyÃïi nivartayet || Manu6.60a/ indriyÃïÃæ nirodhena rÃga.dveÓa.k«ayeïa ca | Manu6.60c/ ahiæsayà ca bhÆtÃnÃm am­tatvÃya kalpate || Manu6.61a/ avek«eta gatÅr nqïÃæ karmado«a.samudbhavÃ÷ | Manu6.61c/ niraye ca-eva patanaæ yÃtanÃÓ ca yamak«aye || Manu6.62a/ viprayogaæ priyaiÓ ca-eva saæyogaæ ca tathÃ-apriyai÷ | Manu6.62c/ jarayà ca-abhibhavanaæ vyÃdhibhiÓ ca-upapŬanaæ || Manu6.63a/ dehÃd utkramaïaæ ca-a«mÃt punar garbhe ca saæbhavam | Manu6.63c/ yonikoÂisahasre«u s­tÅÓ ca-asya-antarÃtmana÷ || Manu6.64a/ adharma.prabhavaæ ca-eva du÷khayogaæ ÓarÅriïÃm | Manu6.64c/ dharmÃrtha.prabhavaæ ca-eva sukhasaæyogam ak«ayam || Manu6.65a/ sÆk«matÃæ ca-anvavek«eta yogena paramÃtmana÷ | Manu6.65c/ dehe«u ca samutpattim uttame«v adhame«u ca || [M.dehe«u caivopapattim] Manu6.66a/ dÆ«ito 'api cared dharmaæ yatra tatra-ÃÓrame rata÷ | [M.bhÆ«ito 'api ] Manu6.66c/ sama÷ sarve«u bhÆte«u na liÇgaæ dharmakÃraïam || Manu6.67a/ phalaæ katakav­k«asya yady apy ambuprasÃdakam | Manu6.67c/ na nÃmagrahaïÃd eva tasya vÃri prasÅdati || Manu6.68a/ saærak«aïÃrthaæ jantÆnÃæ rÃtrÃv ahani và sadà | Manu6.68c/ ÓarÅrasya-atyaye ca-eva samÅk«ya vasudhÃæ caret || Manu6.69a/ ahnà rÃtryà ca yä jantÆn hinasty aj¤Ãnato yati÷ | Manu6.69c/ te«Ãæ snÃtvà viÓuddhyarthaæ prÃïÃyÃmÃn «a¬ Ãcaret || Manu6.70a/ prÃïÃyÃmà brÃhmaïasya trayo 'api vidhivat k­tÃ÷ | Manu6.70c/ vyÃh­ti.praïavair yuktà vij¤eyaæ paramaæ tapa÷ || Manu6.71a/ dahyante dhmÃyamÃnÃnÃæ dhÃtÆnÃæ hi yathà malÃ÷ | Manu6.71c/ tathÃ-indriyÃïÃæ dahyante do«Ã÷ prÃïasya nigrahÃt || Manu6.72a/ prÃïÃyamair dahed do«Ãn dhÃraïÃbhiÓ ca kilbi«am | Manu6.72c/ pratyÃhÃreïa saæsargÃn dhyÃnena-an.ÅÓvarÃn guïÃn || Manu6.73a/ uccÃvace«u bhÆte«u durj¤eyÃm ak­ta.Ãtmabhi÷ | Manu6.73c/ dhyÃnayogena saæpaÓyed gatim asya-antarÃtmana÷ || Manu6.74a/ samyagdarÓanasaæpanna÷ karmabhir na nibadhyate | Manu6.74c/ darÓanena vihÅnas tu saæsÃraæ pratipadyate || Manu6.75a/ ahiæsayÃ-indriya.a.saÇgair vaidikaiÓ ca-eva karmabhi÷ | Manu6.75c/ tapasaÓ caraïaiÓ ca-ugrai÷ sÃdhayanti-iha tatpadam || Manu6.76a/ asthi.sthÆïaæ snÃyuyutaæ mÃæsa.Óoïita.lepanam | Manu6.76c/ carmÃvanaddhaæ dur.gandhi pÆrïaæ mÆtra.purÅ«ayo÷ | Manu6.77a/ jarÃ.ÓokasamÃvi«Âaæ rogÃyatanam Ãturam | Manu6.77c/ rajasvalam anityaæ ca bhÆtÃvÃsam imaæ tyajet || Manu6.78a/ nadÅkÆlaæ yathà v­k«o v­k«aæ và Óakunir yathà | Manu6.78c/ tathà tyajann imaæ dehaæ k­cchrÃd grÃhÃd vimucyate || Manu6.79a/ priye«u sve«u suk­tam apriye«u ca du«k­tam | Manu6.79c/ vis­jya dhyÃnayogena brahma-abhyeti sanÃtanam || Manu6.80a/ yadà bhÃvena bhavati sarvabhÃve«u ni÷sp­ha÷ | Manu6.80c/ tadà sukham avÃpnoti pretya ca-iha ca ÓÃÓvatam || Manu6.81a/ anena vidhinà sarvÃæs tyaktvà saÇgÃn-Óanai÷ Óanai÷ | Manu6.81c/ sarvadvandvavinirmukto brahmaïy eva-avati«Âhate || Manu6.82a/ dhyÃnikaæ sarvam eva-etad yad etad abhiÓabditam | Manu6.82c/ na hy an.adhyÃtmavit kaÓ cit kriyÃphalam upÃÓnute || Manu6.83a/ adhiyaj¤aæ brahma japed Ãdhidaivikam eva ca | Manu6.83c/ ÃdhyÃtmikaæ ca satataæ vedÃntÃbhihitaæ ca yat || Manu6.84a/ idaæ Óaraïam aj¤ÃnÃm idam eva vijÃnatÃm | Manu6.84c/ idam anvicchatÃæ svargam idam Ãnantyam icchatÃm || Manu6.85a/ anena kramayogena parivrajati yo dvija÷ | Manu6.85c/ sa vidhÆya-iha pÃpmÃnaæ paraæ brahma-adhigacchati || Manu6.86a/ e«a dharmo 'anuÓi«Âo vo yatÅnÃæ niyata.ÃtmanÃm | Manu6.86c/ vedasaænyÃsikÃnÃæ tu karmayogaæ nibodhata || Manu6.87a/ brahmacÃrÅ g­hasthaÓ ca vÃnaprastho yatis tathà | Manu6.87c/ ete g­hastha.prabhavÃÓ catvÃra÷ p­thag ÃÓramÃ÷ || Manu6.88a/ sarve 'api kramaÓas tv ete yathÃÓÃstraæ ni«evitÃ÷ | Manu6.88c/ yathÃ.ukta.kÃriïaæ vipraæ nayanti paramÃæ gatim || Manu6.89a/ sarve«Ãm api ca-ete«Ãæ veda.sm­tividhÃnata÷ | [M.veda.ÓrutividhÃnata÷ ] Manu6.89c/ g­hastha ucyate Óre«Âha÷ sa trÅn etÃn bibharti hi || Manu6.90a/ yathà nadÅ.nadÃ÷ sarve sÃgare yÃnti saæsthitim | Manu6.90c/ tathÃ-eva-ÃÓramiïa÷ sarve g­hasthe yÃnti saæsthitim || Manu6.91a/ caturbhir api ca-eva-etair nityam ÃÓramibhir dvijai÷ | Manu6.91c/ daÓa.lak«aïako dharma÷ sevitavya÷ prayatnata÷ || Manu6.92a/ dh­ti÷ k«amà damo 'asteyaæ Óaucam indriyanigraha÷ | Manu6.92c/ dhÅr vidyà satyam akrodho daÓakaæ dharmalak«aïam || Manu6.93a/ daÓa lak«aïÃni dharmasya ye viprÃ÷ samadhÅyate | Manu6.93c/ adhÅtya ca-anuvartante te yÃnti paramÃæ gatim || Manu6.94a/ daÓa.lak«aïakaæ dharmam anuti«Âhan samÃhita÷ | Manu6.94c/ vedÃntaæ vidhivat-Órutvà saænyased an.­ïo dvija÷ || Manu6.95a/ saænyasya sarvakarmÃïi karmado«Ãn apÃnudan | Manu6.95c/ niyato vedam abhyasya putraiÓvarye sukhaæ vaset || Manu6.96a/ evaæ saænyasya karmÃïi svakÃrya.paramo 'a.sp­ha÷ | Manu6.96c/ saænyÃsena-apahatya-ena÷ prÃpnoti paramaæ gatim || Manu6.97a/ e«a vo 'abhihito dharmo brÃhmaïasya catur.vidha÷ | Manu6.97c/ puïyo 'ak«aya.phala÷ pretya rÃj¤Ãæ dharmaæ nibodhata || Manu7.01a/ rÃjadharmÃn pravak«yÃmi yathÃv­tto bhaven n­pa÷ | Manu7.01c/ saæbhavaÓ ca yathà tasya siddhiÓ ca paramà yathà || Manu7.02a/ brÃhmaæ prÃptena saæskÃraæ k«atriyeïa yathÃvidhi | Manu7.02c/ sarvasya-asya yathÃnyÃyaæ kartavyaæ parirak«aïam || Manu7.03a/ a.rÃjake hi loke 'asmin sarvato vidruto bhayÃt | Manu7.03c/ rak«Ãrtham asya sarvasya rÃjÃnam as­jat prabhu÷ || Manu7.04a/ indra.anila.yama.arkÃïÃm agneÓ ca varuïasya ca | Manu7.04c/ candra.vitteÓayoÓ ca-eva mÃtrà nirh­tya ÓÃÓvatÅ÷ || Manu7.05a/ yasmÃd e«Ãæ surendrÃïÃæ mÃtrÃbhyo nirmito n­pa÷ | Manu7.05c/ tasmÃd abhibhavaty e«a sarvabhÆtÃni tejasà || Manu7.06a/ tapaty Ãdityavac ca-e«a cak«Ææ«i ca manÃæsi ca | Manu7.06c/ na ca-enaæ bhuvi Óaknoti kaÓ cid apy abhivÅk«itum || Manu7.07a/ so 'agnir bhavati vÃyuÓ ca so 'arka÷ soma÷ sa dharmarà| Manu7.07c/ sa kubera÷ sa varuïa÷ sa mahendra÷ prabhÃvata÷ || [M.sa ca-indra÷ svaprabhÃvata÷] || [K: ] Manu7.08a/ bÃlo 'api na-avamÃntavyo manu«ya iti bhÆmipa÷ | Manu7.08c/ mahatÅ devatà hy e«Ã nararÆpeïa ti«Âhati || Manu7.09a/ ekam eva dahaty agnir naraæ durupasarpiïam | Manu7.09c/ kulaæ dahati rÃjÃ-agni÷ sa.paÓu.dravyasaæcayam || Manu7.10a/ kÃryaæ so 'avek«ya Óaktiæ ca deÓa.kÃlau ca tattvata÷ | Manu7.10c/ kurute dharmasiddhyarthaæ viÓvarÆpaæ puna÷ puna÷ || Manu7.11a/ yasya prasÃde padmà ÓrÅr vijayaÓ ca parÃkrame | Manu7.11c/ m­tyuÓ ca vasati krodhe sarvatejomayo hi sa÷ || Manu7.12a/ taæ yas tu dve«Âi saæmohÃt sa vinaÓyaty asaæÓayam | Manu7.12c/ tasya hy ÃÓu vinÃÓÃya rÃjà prakurute mana÷ || Manu7.13a/ tasmÃd dharmaæ yam i«Âe«u sa vyavasyen narÃdhipa÷ | Manu7.13c/ ani«Âaæ ca-apy ani«Âe«u taæ dharmaæ na vicÃlayet || Manu7.14a/ tasyÃrthe sarvabhÆtÃnÃæ goptÃraæ dharmam Ãtmajam | [M.tadarthaæ] Manu7.14c/ brahmatejomayaæ daï¬am as­jat pÆrvam ÅÓvara÷ || Manu7.15a/ tasya sarvÃïi bhÆtÃni sthÃvarÃïi carÃïi ca | Manu7.15c/ bhayÃd bhogÃya kalpante svadharmÃt-na calanti ca || Manu7.16a/ taæ deÓa.kÃlau Óaktiæ ca vidyÃæ ca-avek«ya tattvata÷ | Manu7.16c/ yathÃrhata÷ saæpraïayen nare«v anyÃya.varti«u || Manu7.17a/ sa rÃjà puru«o daï¬a÷ sa netà ÓÃsità ca sa÷ | Manu7.17c/ caturïÃm ÃÓramÃïÃæ ca dharmasya pratibhÆ÷ sm­ta÷ || Manu7.18a/ daï¬a÷ ÓÃsti prajÃ÷ sarvà daï¬a eva-abhirak«ati | Manu7.18c/ daï¬a÷ supte«u jÃgarti daï¬aæ dharmaæ vidur budhÃ÷ || Manu7.19a/ samÅk«ya sa dh­ta÷ samyak sarvà ra¤jayati prajÃ÷ | Manu7.19c/ a.samÅk«ya praïÅtas tu vinÃÓayati sarvata÷ || Manu7.20a/ yadi na praïayed rÃjà daï¬aæ daï¬ye«v atandrita÷ | Manu7.20c/ ÓÆle matsyÃn iva-apak«yan durbalÃn balavattarÃ÷ || Manu7.21a/ adyÃt kÃka÷ puro¬ÃÓaæ Óvà ca lihyÃdd havis tathà | [M.ÓvÃ-avalihyÃdd] Manu7.21c/ svÃmyaæ ca na syÃt kasmiæÓ cit pravarteta-adhara.uttaram || Manu7.22a/ sarvo daï¬ajito loko durlabho hi Óucir nara÷ | Manu7.22c/ daï¬asya hi bhayÃt sarvaæ jagad bhogÃya kalpate || Manu7.23a/ deva.dÃnava.gandharvà rak«Ãæsi pataga.uragÃ÷ | Manu7.23c/ te 'api bhogÃya kalpante daï¬ena-eva nipŬitÃ÷ || Manu7.24a/ du«yeyu÷ sarvavarïÃÓ ca bhidyeran sarvasetava÷ | Manu7.24c/ sarvalokaprakopaÓ ca bhaved daï¬asya vibhramÃt || Manu7.25a/ yatra ÓyÃmo lohita.ak«o daï¬aÓ carati pÃpahà | Manu7.25c/ prajÃs tatra na muhyanti netà cet sÃdhu paÓyati || Manu7.26a/ tasya-Ãhu÷ saæpraïetÃraæ rÃjÃnaæ satyavÃdinam | Manu7.26c/ samÅk«yakÃriïaæ prÃj¤aæ dharma.kÃma.artha.kovidam || Manu7.27a/ taæ rÃjà praïayan samyak trivargeïa-abhivardhate | Manu7.27c/ kÃma.Ãtmà vi«ama÷ k«udro daï¬ena-eva nihanyate || [M.kÃma.andho ] Manu7.28a/ daï¬o hi sumahat.tejo durdharaÓ ca-ak­ta.Ãtmabhi÷ | Manu7.28c/ dharmÃd vicalitaæ hanti n­pam eva sa.bÃndhavam || Manu7.29a/ tato durgaæ ca rëÂraæ ca lokaæ ca sa.cara.acaram | Manu7.29c/ antarik«agatÃæÓ ca-eva munÅn devÃæÓ ca pŬayet || Manu7.30a/ so 'asahÃyena mƬhena lubdhena-ak­ta.buddhinà | Manu7.30c/ na Óakyo nyÃyato netuæ saktena vi«aye«u ca || Manu7.31a/ Óucinà satyasaædhena yathÃÓÃstra.anusÃriïà | Manu7.31c/ praïetuæ Óakyate daï¬a÷ susahÃyena dhÅmatà || Manu7.32a/ svarëÂre nyÃyav­tta÷ syÃd bh­Óa.daï¬aÓ ca Óatru«u | Manu7.32c/ suh­tsv ajihma÷ snigdhe«u brÃhmaïe«u k«amÃnvita÷ || Manu7.33a/ evaæv­ttasya n­pate÷ ÓilÃ.u¤chena-api jÅvata÷ | Manu7.33c/ vistÅryate yaÓo loke tailabindur iva-ambhasi || Manu7.34a/ atas tu viparÅtasya n­pater ajita.Ãtmana÷ | Manu7.34c/ saæk«ipyate yaÓo loke gh­tabindur iva-ambhasi || Manu7.35a/ sve sve dharme nivi«ÂÃnÃæ sarve«Ãm anupÆrvaÓa÷ | Manu7.35c/ varïÃnÃm ÃÓramÃïÃæ ca rÃjà s­«Âo 'abhirak«ità || Manu7.36a/ tena yad yat sa.bh­tyena kartavyaæ rak«atà prajÃ÷ | Manu7.36c/ tat tad vo 'ahaæ pravak«yÃmi yathÃvad anupÆrvaÓa÷ || Manu7.37a/ brÃhmaïÃn paryupÃsÅta prÃtar utthÃya pÃrthiva÷ | Manu7.37c/ traividyav­ddhÃn vidu«as ti«Âhet te«Ãæ ca ÓÃsane || Manu7.38a/ v­ddhÃæÓ ca nityaæ seveta viprÃn vedavida÷ ÓucÅn | Manu7.38c/ v­ddhasevÅ hi satataæ rak«obhir api pÆjyate || Manu7.39a/ tebhyo 'adhigacched vinayaæ vinÅta.ÃtmÃ-api nityaÓa÷ | Manu7.39c/ vinÅta.Ãtmà hi n­patir na vinaÓyati karhi cit || Manu7.40a/ bahavo 'avinayÃt- na«Âà rÃjÃna÷ sa.paricchadÃ÷ |[M.sa.parigrahÃ÷] Manu7.40c/ vanasthà api rÃjyÃni vinayÃt pratipedire || Manu7.41a/ veno vina«Âo 'avinayÃt-nahu«aÓ ca-eva pÃrthiva÷ | Manu7.41c/ sudÃ÷ paijavanaÓ ca-eva sumukho nimir eva ca || Manu7.42a/ p­thus tu vinayÃd rÃjyaæ prÃptavÃn manur eva ca | Manu7.42c/ kuberaÓ ca dhanaiÓvaryaæ brÃhmaïyaæ ca-eva gÃdhija÷ || Manu7.43a/ traividyebhyas trayÅæ vidyÃæ daï¬anÅtiæ ca ÓÃÓvatÅm | [M.trayÅæ vidyÃt ] Manu7.43c/ ÃnvÅk«ikÅæ ca-ÃtmavidyÃæ vÃrtÃrambhÃæÓ ca lokata÷ || Manu7.44a/ indriyÃïÃæ jaye yogaæ samÃti«Âhed divÃ.niÓam | Manu7.44c/ jita.indriyo hi Óaknoti vaÓe sthÃpayituæ prajÃ÷ || Manu7.45a/ daÓa kÃma.samutthÃni tathÃ-a«Âau krodhajÃni ca | Manu7.45c/ vyasanÃni dur.antÃni prayatnena vivarjayet || Manu7.46a/ kÃmaje«u prasakto hi vyasane«u mahÅpati÷ | Manu7.46c/ viyujyate 'artha.dharmÃbhyÃæ krodhaje«v ÃtmanÃ-eva tu || Manu7.47a/ m­gayÃ-ak«o divÃsvapna÷ parivÃda÷ striyo mada÷ | Manu7.47c/ tauryatrikaæ v­thÃÂyà ca kÃmajo daÓako gaïa÷ || Manu7.48a/ paiÓunyaæ sÃhasaæ droha År«yÃ.asÆyÃ.arthadÆ«aïam | Manu7.48c/ vÃgdaï¬ajaæ ca pÃru«yaæ krodhajo 'api gaïo 'a«Âaka÷ || Manu7.49a/ dvayor apy etayor mÆlaæ yaæ sarve kavayo vidu÷ | Manu7.49c/ taæ yatnena jayet-lobhaæ tajjÃv etÃv ubhau gaïau || Manu7.50a/ pÃnam ak«Ã÷ striyaÓ ca-eva m­gayà ca yathÃkramam | Manu7.50c/ etat ka«Âatamaæ vidyÃt-catu«kaæ kÃmaje gaïe || Manu7.51a/ daï¬asya pÃtanaæ ca-eva vÃkpÃru«ya.arthadÆ«aïe | Manu7.51c/ krodhaje 'api gaïe vidyÃt ka«Âam etat trikaæ sadà || Manu7.52a/ saptakasya-asya vargasya sarvatra-eva-anu«aÇgiïa÷ | Manu7.52c/ pÆrvaæ pÆrvaæ gurutaraæ vidyÃd vyasanam ÃtmavÃn | Manu7.53a/ vyasanasya ca m­tyoÓ ca vyasanaæ ka«Âam ucyate | Manu7.53c/ vyasany adho 'adho vrajati svar yÃty avyasanÅ m­ta÷ || Manu7.54a/ maulÃn-ÓÃstravida÷ ÓÆrÃn-labdha.lak«Ãn kula.udbhavÃn | [M.kula.udgatÃn ] Manu7.54c/ sacivÃn sapta ca-a«Âau và prakurvÅta parÅk«itÃn || [M.kurvÅta suparÅk«itÃn] Manu7.55a/ api yat sukaraæ karma tad apy ekena du«karam | Manu7.55c/ viÓe«ato 'asahÃyena kiæ tu rÃjyaæ mahÃ.udayam || [M.kiæ nu ] Manu7.56a/ tai÷ sÃrdhaæ cintayen nityaæ sÃmÃnyaæ saædhi.vigraham | Manu7.56c/ sthÃnaæ samudayaæ guptiæ labdhapraÓamanÃni ca || Manu7.57a/ te«Ãæ svaæ svam abhiprÃyam upalabhya p­thak p­thak | Manu7.57c/ samastÃnÃæ ca kÃrye«u vidadhyÃdd hitam Ãtmana÷ || Manu7.58a/ sarve«Ãæ tu viÓi«Âena brÃhmaïena vipaÓcità | Manu7.58c/ mantrayet paramaæ mantraæ rÃjà «Ã¬guïyasaæyutam || Manu7.59a/ nityaæ tasmin samÃÓvasta÷ sarvakÃryÃïi ni÷k«ipet | [M.nik«ipet] Manu7.59c/ tena sÃrdhaæ viniÓcitya tata÷ karma samÃrabhet || Manu7.60a/ anyÃn api prakurvÅta ÓucÅn prÃj¤Ãn avasthitÃn | Manu7.60c/ samyag arthasamÃhartqn amÃtyÃn suparÅk«itÃn || Manu7.61a/ nirvarteta-asya yÃvadbhir itikartavyatà n­bhi÷ | Manu7.61c/ tÃvato 'atandritÃn dak«Ãn prakurvÅta vicak«aïÃn || Manu7.62a/ te«Ãm arthe niyu¤jÅta ÓÆrÃn dak«Ãn kula.udgatÃn | Manu7.62c/ ÓucÅn Ãkara.karmÃnte bhÅrÆn antarniveÓane || Manu7.63a/ dÆtaæ ca-eva prakurvÅta sarvaÓÃstra.viÓÃradam | Manu7.63c/ iÇgita.ÃkÃra.ce«Âaj¤aæ Óuciæ dak«aæ kula.udgatam || Manu7.64a/ anurakta÷ Óucir dak«a÷ sm­timÃn deÓa.kÃlavit | Manu7.64c/ vapu«mÃn vÅtabhÅr vÃgmÅ dÆto rÃj¤a÷ praÓasyate || Manu7.65a/ amÃtye daï¬a Ãyatto daï¬e vainayikÅ kriyà | Manu7.65c/ n­patau koÓa.rëÂre ca dÆte saædhi.viparyayau || Manu7.66a/ dÆta eva hi saædhatte bhinatty eva ca saæhatÃn | Manu7.66c/ dÆtas tat kurute karma bhidyante yena mÃnava÷ || Manu7.67a/ sa vidyÃd asya k­tye«u nirgƬha.iÇgita.ce«Âitai÷ | Manu7.67c/ ÃkÃram iÇgitaæ ce«ÂÃæ bh­tye«u ca cikÅr«itam || Manu7.68a/ buddhvà ca sarvaæ tattvena pararÃjacikÅr«itam | Manu7.68c/ tathà prayatnam Ãti«Âhed yathÃ-ÃtmÃnaæ na pŬayet || Manu7.69a/ jÃÇgalaæ sasyasaæpannam Ãrya.prÃyam an.Ãvilam | Manu7.69c/ ramyam Ãnata.sÃmantaæ svÃjÅvyaæ deÓam Ãvaset || Manu7.70a/ dhanva.durgaæ mahÅ.durgam ab.durgaæ vÃrk«am eva và | Manu7.70c/ n­durgaæ giridurgaæ và samÃÓritya vaset puram || Manu7.71a/ sarveïa tu prayatnena giridurgaæ samÃÓrayet | Manu7.71c/ e«Ãæ hi bÃhuguïyena giridurgaæ viÓi«yate || Manu7.72a/ triïy ÃdyÃny ÃÓritÃs tv e«Ãæ m­ga.gartÃÓraya.apcarÃ÷ | Manu7.72c/ trÅïy uttarÃïi kramaÓa÷ plavaægama.nara.amarÃ÷ || Manu7.73a/ yathà durgÃÓritÃn etÃn na-upahiæsanti Óatrava÷ | Manu7.73c/ tathÃ-arayo na hiæsanti n­paæ durgasamÃÓritam || Manu7.74a/ eka÷ Óataæ yodhayati prÃkÃrastho dhanurdhara÷ | Manu7.74c/ Óataæ daÓasahasrÃïi tasmÃd durgaæ vidhÅyate || Manu7.75a/ tat syÃd Ãyudhasaæpannaæ dhana.dhÃnyena vÃhanai÷ | Manu7.75c/ brÃhmaïai÷ Óilpibhir yantrair yavasena-udakena ca || Manu7.76a/ tasya madhye suparyÃptaæ kÃrayed g­ham Ãtmana÷ | Manu7.76c/ guptaæ sarva.­tukaæ Óubhraæ jala.v­k«asamanvitam || Manu7.77a/ tad adhyÃsya-udvahed bhÃryÃæ sa.varïÃæ lak«aïÃnvitÃm | Manu7.77c/ kule mahati saæbhÆtÃæ h­dyÃæ rÆpa.guïÃnvÅtÃm || Manu7.78a/ purohitaæ ca kurvÅta v­ïuyÃd eva ca-­tvija÷ | Manu7.78c/ te 'asya g­hyÃïi karmÃïi kuryur vaitÃnikÃni ca || Manu7.79a/ yajeta rÃjà kratubhir vividhair Ãpta.dak«iïai÷ | Manu7.79c/ dharmÃrthaæ ca-eva viprebhyo dadyÃd bhogÃn dhanÃni ca || Manu7.80a/ sÃævatsarikam ÃptaiÓ ca rëÂrÃd ÃhÃrayed balim | Manu7.80c/ syÃc ca-ÃmnÃya.paro loke varteta pit­vat-n­«u || Manu7.81a/ adhyak«Ãn vividhÃn kuryÃt tatra tatra vipaÓcita÷ | Manu7.81c/ te 'asya sarvÃïy avek«eran n­ïÃæ kÃryÃïi kurvatÃm || Manu7.82a/ Ãv­ttÃnÃæ gurukulÃd viprÃïÃæ pÆjako bhavet | Manu7.82c/ n­pÃïÃm ak«ayo hy e«a nidhir brÃhmo 'abhidhÅyate || Manu7.83a/ na taæ stenà na ca-amitrà haranti na ca naÓyati | Manu7.83c/ tasmÃd rÃj¤Ã nidhÃtavyo brÃhmaïe«v ak«ayo nidhi÷ || Manu7.84a/ na skandate na vyathate na vinaÓyati karhi cit |[M. na skandati na cyavate] Manu7.84c/ vari«Âham agnihotrebhyo brÃhmaïasya mukhe hutam || Manu7.85a/ samam abrÃhmaïe dÃnaæ dviguïaæ brÃhmaïabruve | Manu7.85c/ prÃdhÅte ÓatasÃhasram anantaæ vedapÃrage || [M.ÃcÃrye ÓatasÃhasram]] [¤: sahasraguïam ÃcÃrye] Manu7.86a/ pÃtrasya hi viÓe«eïa ÓraddadhÃnatayÃ-eva ca | Manu7.86c/ alpaæ và bahu và pretya dÃnasya phalam aÓnute || [Manu7.87æa/ deÓa.kÃlavidhÃnena dravyaæ ÓraddhÃsamanvitam / [not in K] [Manu7.87æc/ pÃtre pradÅyate) yat tu tad dharmasya prasÃdhanam // [not in K] (Although MedhÃtithi comments on the above Óloka, Jha's edition does not count it in his numbering of the text. Therefore, Jha ed.'s numbering is the same with K in the following) Manu7.87a[88æa]/ sama.uttama.adhamai rÃjà tv ÃhÆta÷ pÃlayan prajÃ÷ | Manu7.87c[88æc]/ na nivarteta saægrÃmÃt k«Ãtraæ dharmam anusmaran || Manu7.88a[89æa]/ saægrÃme«v anivartitvaæ prajÃnÃæ ca-eva pÃlanam | Manu7.88c[89æc]/ ÓuÓrÆ«Ã brÃhmaïÃnÃæ ca rÃj¤Ãæ Óreyaskaraæ param || Manu7.89a[90æa]/ Ãhave«u mitho 'anyonyaæ jighÃæsanto mahÅk«ita÷ | Manu7.89c[90æc]/ yudhyamÃnÃ÷ paraæ Óaktyà svargaæ yÃnty a.parÃÇmukhÃ÷ || Manu7.90a[91æa]/ na kÆÂair Ãyudhair hanyÃd yudhyamÃno raïe ripÆn | Manu7.90c[91æc]/ na karïibhir na-api digdhair na-agnijvalita.tejanai÷ || Manu7.91a[92æa]/ na ca hanyÃt sthalÃrƬhaæ na klÅbaæ na k­ta.a¤jalim | Manu7.91c[92æc]/ na mukta.keÓaæ na-ÃsÅnaæ na tava-asmi-iti vÃdinam || Manu7.92a[93æa]/ na suptaæ na vi.saænÃhaæ na nagnaæ na nir.Ãyudham | Manu7.92c[93æc]/ na-ayudhyamÃnaæ paÓyantaæ na pareïa samÃgatam || Manu7.93a[94æa]/ na-ÃyudhavyasanaprÃptaæ na-Ãrtaæ na-atiparik«ataæ | Manu7.93c[94æc]/ na bhÅtaæ na parÃv­ttaæ satÃæ dharmam anusmaran || Manu7.94a[95æa]/ yas tu bhÅta÷ parÃv­tta÷ saægrÃme hanyate parai÷ | Manu7.94c[95æc]/ bhartur yad du«k­taæ kiæ cit tat sarvaæ pratipadyate || Manu7.95a[96æa]/ yat-ca-asya suk­taæ kiæ cid amutrÃrtham upÃrjitam | Manu7.95c[96æc]/ bhartà tat sarvam Ãdatte parÃv­ttahatasya tu || Manu7.96a[97æa]/ ratha.aÓvaæ hastinaæ chatraæ dhanaæ dhÃnyaæ paÓÆn striya÷ | Manu7.96c[97æc]/ sarvadravyÃïi kupyaæ ca yo yaj jayati tasya tat || Manu7.97a[98æa]/ rÃj¤aÓ ca dadyur uddhÃram ity e«Ã vaidikÅ Óruti÷ | Manu7.97c[98æc]/ rÃj¤Ã ca sarvayodhebhyo dÃtavyam ap­thagjitam || Manu7.98a[99æa]/ e«o 'anupask­ta÷ prokto yodhadharma÷ sanÃtana÷ | Manu7.98c[99æc]/ asmÃd dharmÃn na cyaveta k«atriyo ghnan raïe ripÆn || Manu7.99a[100æa]/ alabdhaæ ca-eva lipseta labdhaæ rak«et prayatnata÷ | Manu7.99c[100æc]/ rak«itaæ vardhayec ca-eva v­ddhaæ pÃtre«u nik«ipet || Manu7.100a[101æa]/ etac caturvidhaæ vidyÃt puru«Ãrthaprayojanam | Manu7.100c[101æc]/ asya nityam anu«ÂhÃnaæ samyak kuryÃd atandrita÷ || Manu7.101a[102æa]/ alabdham icched) daï¬ena labdhaæ rak«ed) avek«ayà | Manu7.101c[102æc]/ rak«itaæ vardhayed) v­ddhyà v­ddhaæ pÃtre«u nik«ipet) || Manu7.102a[103æa]/ nityam udyata.daï¬a÷ syÃn) nityaæ viv­ta.pauru«a÷ | Manu7.102c[103æc]/ nityaæ saæv­ta.saævÃryo nityaæ chidrÃnusÃry are÷ || Manu7.103a[104æa]/ nityam udyata.daï¬asya k­tsnam udvijate) jagat | Manu7.103c[104æc]/ tasmÃt sarvÃïi bhÆtÃni daï¬ena-eva prasÃdhayet) || Manu7.104a[105æa]/ a.mÃyayÃ-eva varteta) na kathaæ cana mÃyayà | Manu7.104c[105æc]/ budhyeta-ariprayuktÃæ ca mÃyÃæ nityaæ susaæv­ta÷ || Manu7.105a[106æa]/ na-asya chidraæ paro vidyÃd) vidyÃt)-chidraæ parasya ca | Manu7.105c[106æc]/ gÆhet) kÆrma iva-aÇgÃni rak«ed) vivaram Ãtmana÷ || Manu7.106a[107æa]/ bakavat-cintayed) arthÃn siæhavat-ca parÃkrame | Manu7.106c[107æc]/ v­kavat-ca-avalumpeta ÓaÓavat-ca vini«patet) || Manu7.107a[108æa]/ evam vijayamÃnasya) ye 'asya syu÷) paripanthina÷ | Manu7.107c[108æc]/ tÃn Ãnayed) vaÓaæ sarvÃn sÃmÃdibhir upakramai÷ || Manu7.108a[109æa]/ yadi te tu na ti«Âheyur) upÃyai÷ prathamais tribhi÷ | Manu7.108c[109æc]/ daï¬ena-eva prasahya)-etÃn-Óanakair vaÓam Ãnayet) || Manu7.109a[110æa]/ sÃma.adÅnÃm upÃyÃnÃæ caturïÃm api paï¬itÃ÷ | Manu7.109c[110æc]/ sÃma.daï¬au praÓaæsanti) nityaæ rëÂrÃbhiv­ddhaye || Manu7.110[111æa]/ yathÃ-uddharati) nirdÃtà kak«aæ dhÃnyaæ ca rak«ati) | Manu7.110c[111æc]/ tathà rak«en) n­po rëÂraæ hanyÃc) ca paripanthina÷ || Manu7.111a[112æa]/ mohÃd rÃjà svarëÂraæ ya÷ kar«ayaty anavek«ayà | Manu7.111c[112æc]/ so 'acirÃd bhraÓyate) rÃjyÃt-jÅvitÃt-ca sa.bÃndhava÷ || Manu7.112a[113æa]/ ÓarÅrakar«aïÃt prÃïÃ÷ k«Åyante) prÃïinÃæ yathà | Manu7.112c[113æc]/ tathà rÃj¤Ãm api prÃïÃ÷ k«Åyante) rëÂrakar«aïÃt || Manu7.113a[114æa]/ rëÂrasya saægrahe nityaæ vidhÃnam idam Ãcaret) | Manu7.113c[114æc]/ susaæg­hÅtarëÂre hi pÃrthiva÷ sukham edhate) || Manu7.114a[115æa]/ dvayos trayÃïÃæ pa¤cÃnÃæ madhye gulmam adhi«Âhitam | Manu7.114c[115æc]/ tathà grÃmaÓatÃnÃæ ca kuryÃd) rëÂrasya saægraham || Manu7.115a[116æa]/ grÃmasya-adhipatiæ kuryÃd) daÓagrÃmapatiæ tathà | Manu7.115c[116æc]/ viæÓatÅÓaæ Óata.ÅÓaæ ca sahasrapatim eva ca || Manu7.116a[117æa]/ grÃmado«Ãn samutpannÃn grÃmika÷ Óanakai÷ svayam | Manu7.116c[117æc]/ Óaæsed) grÃmadaÓa.ÅÓÃya daÓa.ÅÓo viæÓatÅÓine || Manu7.117a[118æa]/ viæÓatÅÓas tu tat sarvaæ Óata.ÅÓÃya nivedayet) | Manu7.117c[118æc]/ Óaæsed) grÃmaÓata.ÅÓas tu sahasrapataye svayam || Manu7.118a[119æa]/ yÃni rÃjapradeyÃni pratyahaæ grÃmavÃsibhi÷ | Manu7.118c[119æc]/ anna.pÃna.indhanÃdÅni grÃmikas tÃny avÃpnuyÃt) || Manu7.119a[120æa]/ daÓÅ kulaæ tu bhu¤jÅta) viæÓÅ pa¤ca kulÃni ca | Manu7.119c[120æc]/ grÃmaæ grÃmaÓatÃdhyak«a÷ sahasrÃdhipati÷ puram || Manu7.120a[121æa]/ te«Ãæ grÃmyÃïi kÃryÃni p­thakkÃryÃïi ca-eva hi | Manu7.120c[121æc]/ rÃj¤o 'anya÷ saciva÷ snigdhas tÃni paÓyed) atandrita÷ || Manu7.121a[122æa]/ nagare nagare ca-ekaæ kuryÃt) sarvÃrthacintakam | Manu7.121c[122æc]/ uccai÷sthÃnaæ ghorarÆpaæ nak«atrÃïÃm iva graham || Manu7.122a[123æa]/ sa tÃn anuparikrÃmet) sarvÃn eva sadà svayam | Manu7.122c[123æc]/ te«Ãæ v­ttaæ pariïayet) samyag rëÂre«u tat.carai÷ || Manu7.123a[124æa]/ rÃj¤o hi rak«Ãdhik­tÃ÷ parasvÃdÃyina÷ ÓaÂhÃ÷ | Manu7.123c[124æc]/ bh­tyà bhavanti) prÃyeïa tebhyo rak«ed) imÃ÷ prajÃ÷ || Manu7.124a[125æa]/ ye kÃryikebhyo 'artham eva g­hïÅyu÷) pÃpacetasa÷ | Manu7.124c[125æc]/ te«Ãæ sarvasvam ÃdÃya rÃjà kuryÃt) pravÃsanam || Manu7.125a[126æa]/ rÃjà karmasu yuktÃnÃæ strÅïÃæ pre«yajanasya ca | [M.rÃjakarmasu] Manu7.125c[126æc]/ pratyahaæ kalpayed) v­ttiæ sthÃnaæ karmÃnurÆpata÷ || [M.sthÃna.karmÃnurÆpata÷] Manu7.126a[127æa]/ païo deyo 'avak­«Âasya «a¬ utk­«Âasya vetanam | Manu7.126c[127æc]/ «ÃïmÃsikas tathÃ-ÃcchÃdo dhÃnyadroïas tu mÃsika÷ || Manu7.127a[128æa]/ kraya.vikrayam adhvÃnaæ bhaktaæ ca sa.parivyayam | Manu7.127c[128æc]/ yogak«emaæ ca saæprek«ya vaïijo dÃpayet) karÃn || Manu7.128a[129æa]/ yathà phalena yujyeta) rÃjà kartà ca karmaïÃm | Manu7.128c[129æc]/ tathÃ-avek«ya n­po rëÂre kalpayet) satataæ karÃn || æ7.129a[130æa]/ yathÃ-alpÃlpam adanty) Ãdyaæ vÃryoko.vatsa.«aÂpadÃ÷ | Manu7.129c[130æc]/ tathÃ-alpÃlpo grahÅtavyo) rëÂrÃd rÃj¤Ãbdika÷ kara÷ || Manu7.130a[131æa]/ pa¤cÃÓadbhÃga Ãdeyo) rÃj¤Ã paÓu.hiraïyayo÷ | Manu7.130c[131æc]/ dhÃnyÃnÃm a«Âamo bhÃga÷ «a«Âho dvÃdaÓa eva và || Manu7.131a[132æa]/ ÃdadÅta)-atha «a¬bhÃgaæ dru.mÃæsa.madhu.sarpi«Ãm | Manu7.131c[132æc]/ gandha.o«adhi.rasÃnÃæ ca pu«pa.mÆla.phalasya ca || Manu7.132a[133æa]/ patra.ÓÃka.t­ïÃnÃæ ca carmaïÃæ vaidalasya ca | Manu7.132c[133æc]/ m­nmayÃnÃæ ca bhÃï¬ÃnÃæ sarvasya-aÓmamayasya ca || Manu7.133a[134æa]/ mriyamÃïo 'apy ÃdadÅta) na rÃjà ÓrotriyÃt karam | Manu7.133c[134æc]/ na ca k«udhÃ-asya saæsÅdet)- Órotriyo vi«aye vasan) || Manu7.134a[135æa]/ yasya rÃj¤as tu vi«aye Órotriya÷ sÅdati) k«udhà | Manu7.134c[135æc]/ tasya-api tat k«udhà rëÂram acirena-eva sÅdati || Manu7.135a[136æa]/ Óruta.v­tte viditvÃ-asya v­ttiæ dharmyÃæ prakalpayet | Manu7.135c[136æc]/ saærak«et sarvataÓ ca-enaæ pità putram iva-aurasam || Manu7.136a[137æa]/ saærak«yamÃïo) rÃj¤Ã yaæ ] kurute) dharmam anvaham | [M.rÃj¤Ã-ayaæ] Manu7.136c[137æc]/ tena-Ãyur vardhate) rÃj¤o draviïaæ rëÂram eva ca || Manu7.137a[138æa]/ yat kiæ cid api var«asya dÃpayet) karasaæj¤itam | Manu7.137c[138æc]/ vyavahÃreïa jÅvantaæ) rÃjà rëÂre p­thagjanam || Manu7.138a[139æa]/ kÃrukÃn-ÓilpinaÓ ca-eva ÓÆdrÃæs cÃtma.upajÅvina÷ | Manu7.138c[139æc]/ ekaikaæ kÃrayet karma mÃsi mÃsi mahÅpati÷ || Manu7.139a[140æa]/ na-ucchindyÃd) Ãtmano mÆlaæ pare«Ãæ ca-atit­«ïayà | Manu7.139c[140æc]/ ucchindan) hy Ãtmano mÆlam ÃÂmÃnaæ tÃæÓ ca pÅdayet) || Manu7.140a[141æa]/ tÅk«ïaÓ ca-eva m­duÓ ca syÃt) kÃryaæ vÅk«ya) mahÅpati÷ | Manu7.140c[141æc]/ tÅk«ïaÓ ca-eva m­duÓ ca-eva rÃja bhavati) sammata÷ || Manu7.141a[142æa]/ amÃtyamukhyaæ dharmaj¤aæ prÃj¤aæ dÃntaæ kula.udgatam | Manu7.141c[142æc]/ sthÃpayed) Ãsane tasmin khinna÷ kÃrya.Åk«aïe n­ïÃm || Manu7.142a[143æa]/ evaæ sarvaæ vidhÃya)-idam itikartavyam Ãtmana÷ | Manu7.142c[143æc]/ yuktaÓ) ca-eva-apramattaÓ ca parirak«ed) imÃ÷ prajÃ÷ || Manu7.143a[144æa]/ vikroÓantyo) yasya rëÂrÃd hriyante) dasyubhi÷ prajÃ÷ | Manu7.143c[144æc]/ saæpaÓyata÷) sa.bh­tyasya m­ta÷ sa na tu jÅvati || Manu7.144a[145æa]/ k«atriyasya paro dharma÷ prÃjÃnÃm eva pÃlanam | Manu7.144c[145æc]/ nirdi«Âaphalabhoktà hi rÃjà dharmeïa yujyate) || Manu7.145a[146æa]/ utthÃya) paÓcime yÃme k­ta.Óauca÷ samÃhita÷ | Manu7.145c[146æc]/ hutÃgnir brÃhmaïÃæÓ cÃrcya) praviÓet) sa ÓubhÃæ sabhÃm || Manu7.146a[147æa]/ tatra sthita÷) prajÃ÷ sarvÃ÷ pratinandya) visarjayet) | Manu7.146c[147æc]/ vis­jya) ca prajÃ÷ sarvà mantrayet) saha mantribhi÷ || Manu7.147a[148æa]/ girip­«Âhaæ samÃruhya) prasÃdaæ và rahogata÷ | Manu7.147c[148æc]/ araïye ni÷.ÓalÃke và mantrayed a.vibhÃvita÷ || Manu7.148a[149æa]/ yasya mantraæ na jÃnanti) samÃgamya) p­thagjanÃ÷ | Manu7.148c[149æc]/ sa k­tsnÃæ p­thivÅæ bhuÇkte) koÓahÅno 'api pÃrthiva÷ || Manu7.149a[150æa]/ ja¬a.mÆka.andha.badhirÃæs tairyagyonÃn vayo.'atigÃn | Manu7.149c[150æc]/ strÅ.mleccha.vyÃdhita.vyaÇgÃn mantrakÃle 'apasÃrayet) || Manu7.150a[151æa]/ bhindanty) avamatà mantraæ tairyagyonÃs tathÃ-eva ca | Manu7.150c[151æc]/ striyaÓ ca-eva viÓe«eïa tasmÃt tatrÃd­to bhavet) || Manu7.151a[152æa]/ madhyaædine 'ardharÃtre và viÓrÃnto vigataklama÷ | Manu7.151c[152æc]/ cintayed dharma.kÃma.arthÃn sÃrdhaæ tair eka eva và || [M.sÃrthaæ ] Manu7.152a[153æa]/ parasparaviruddhÃnÃæ te«Ãæ ca samupÃrjanam | Manu7.152c[153æc]/ kanyÃnÃæ saæpradÃnaæ ca kumÃrÃïÃæ ca rak«aïaæ || Manu7.153a[154æa]/ dÆtasaæpre«aïaæ ca-eva kÃryaÓe«aæ tathÃ-eva ca | Manu7.153c[154æc]/ anta÷purapracÃraæ ca praïidhÅnÃæ ca ce«Âitam || Manu7.154a[155æa]/ k­tsnaæ ca-a«Âavidhaæ karma pa¤cavargaæ ca tattvata÷ | Manu7.154c[155æc]/ anurÃga.aparÃgau ca pracÃraæ maï¬alasya ca || Manu7.155a[156æa]/ madhyamasya pracÃraæ ca vijÅgi«oÓ ca ce«Âitam | Manu7.155c[156æc]/ udÃsÅnapracÃraæ ca ÓatroÓ ca-eva prayatnata÷ || Manu7.156a[157æa]/ etÃ÷ prak­tayo mÆlaæ maï¬alasya samÃsata÷ | Manu7.156c[157æc]/ a«Âau ca-anyÃ÷ samÃkhyÃtà dvÃdaÓa-eva tu tÃ÷ sm­tÃ÷) || Manu7.157a[158æa]/ amÃtya.rëÂra.durga.artha.daï¬ÃkhyÃ÷ pa¤ca ca-aparÃ÷ | Manu7.157c[158æc]/ pratyekaæ kathitÃ) hy etÃ÷ saæk«epeïa dvisaptati÷ || Manu7.158a[159æa]/ anantaram ariæ vidyÃd) arisevinam eva ca | Manu7.158c[159æc]/ arer anantaraæ mitram udÃsÅnaæ tayo÷ param || Manu7.159a[160æa]/ tÃn sarvÃn abhisaædadhyÃt) sÃmÃdibhir upakramai÷ | Manu7.159c[160æc]/ vyastaiÓ ca-eva samastaiÓ ca pauru«eïa nayena ca || Manu7.160a[161æa]/ saædhiæ ca vigrahaæ ca-eva yÃnam Ãsanam eva ca | Manu7.160c[161æc]/ dvaidhÅbhÃvaæ saæÓrayaæ ca «a¬guïÃæÓ cintayet) sadà || Manu7.161a[162æa]/ Ãsanaæ ca-eva yÃnaæ ca saædhiæ vigraham eva ca | Manu7.161c[162æc]/ kÃryaæ vÅk«ya) prayu¤jÅta) dvaidhaæ saæÓrayam eva ca || Manu7.162a[163æa]/ saædhiæ tu dvividhaæ vidyÃd) rÃjà vigraham eva ca | Manu7.162c[163æc]/ ubhe yÃna.Ãsane ca-eva dvividha÷ saæÓraya÷ sm­ta÷ || Manu7.163a[164æa]/ samÃna.yÃnakarmà ca viparÅtas tathÃ-eva ca | Manu7.163c[164æc]/ tadà tv Ãyatisaæyukta÷ saædhir j¤eyo) dvilak«aïa÷ || Manu7.164a[165æa]/ svayaæk­taÓ ca kÃryÃrtham akÃle kÃla eva và | Manu7.164c[165æc]/ mitrasya ca-eva-apak­te dvividho vigraha÷ sm­ta÷) || Manu7.165a[166æa]/ ekÃkinaÓ ca-Ãtyayike kÃrye prÃpte) yad­cchayà | Manu7.165c[166æc]/ saæhatasya) ca mitreïa dvividhaæ yÃnam ucyate) || Manu7.166a[167æa]/ k«Åïasya ca-eva kramaÓo daivÃt pÆrvak­tena và | Manu7.166c[167æc]/ mitrasya ca-anurodhena dvividhaæ sm­tam) Ãsanam || Manu7.167a[168æa]/ balasya svÃminaÓ ca-eva sthiti÷ kÃryÃrthasiddhaye | Manu7.167c[168æc]/ dvividhaæ kÅrtyate) dvaidhaæ «Ã¬guïyaguïavedibhi÷ || Manu7.168a[169æa]/ arthasaæpÃdanÃrthaæ ca pŬyamÃnasya Óatrubhi÷ | Manu7.168c[169æc]/ sÃdhu«u vyapadeÓaÓ ca dvividha÷ saæÓraya÷ sm­ta÷) || Manu7.169a[170æa]/ yadÃ-avagacched) ÃyatyÃm Ãdhikyaæ dhruvam Ãtmana÷ | Manu7.169c[170æc]/ tadÃtve ca-alpikÃæ pŬÃæ tadà saædhiæ samÃÓrayet) || Manu7.170a[171æa]/ yadà prah­«Âà manyeta) sarvÃs tu prak­tÅr bh­Óam | Manu7.170c[171æc]/ atyucchritaæ) tathÃtmÃnaæ tadà kurvÅta) vigraham || Manu7.171a[172æa]/ yadà manyeta) bhÃvena h­«Âaæ pu«Âaæ balaæ svakam | Manu7.171c[172æc]/ parasya viparÅtaæ ca tadà yÃyÃd) ripuæ prati || Manu7.172a[173æa]/ yadà tu syÃt) parik«Åïo vÃhanena balena ca | Manu7.172c[173æc]/ tadÃsÅta) prayatnena Óanakai÷ sÃntvayann) arÅn || Manu7.173a[174æa]/ manyeta)-ariæ yadà rÃjà sarvathà balavattaram | Manu7.173c[174æc]/ tadà dvidhà balaæ k­tvÃ) sÃdhayet) kÃryam Ãtmana÷ || Manu7.174a[175æa]/ yadà parabalÃnÃæ tu gamanÅyatamo bhavet) | Manu7.174c[175æc]/ tadà tu saæÓrayet) k«ipraæ dhÃrmikaæ balinaæ n­pam || Manu7.175a[176æa]/ nigrahaæ prak­tÅnÃæ ca kuryÃd) yo 'aribalasya ca | Manu7.175c[176æc]/ upaseveta) taæ nityaæ sarvayatnair guruæ yathà || Manu7.176a[177æa]/ yadi tatra-api saæpaÓyed) do«aæ saæÓrayakÃritam | Manu7.176c[177æc]/ suyuddham eva tatra-api nirviÓaÇka÷ samÃcaret) || Manu7.177a[178æa]/ sarva.upÃyais tathà kuryÃn) nÅtij¤a÷ p­thivÅpati÷ | Manu7.177c[178æc]/ yathÃ-asya-abhyadhikà na syur) mitra.udÃsÅna.Óatrava÷ || Manu7.178a[179æa]/ Ãyatiæ sarvakÃryÃïÃæ tadÃtvaæ ca vicÃrayet) | Manu7.178c[179æc]/ atÅtÃnÃæ ca sarve«Ãæ guïa.do«au ca tattvata÷ || Manu7.179a[180æa]/ ÃyatyÃæ guïa.do«aj¤as tadÃtve k«ipra.niÓcaya÷ | Manu7.179c[180æc]/ atÅte kÃryaÓe«aj¤a÷ Óatrubhir na-abhibhÆyate) || Manu7.180a[181æa]/ yathÃ-enaæ na-abhisaædadhyur) mitra.udÃsÅna.Óatrava÷ | Manu7.180c[181æc]/ tathà sarvaæ saævidadhyÃd) e«a sÃmÃsiko naya÷ || Manu7.181a[182æa]/ tadà tu yÃnam Ãti«Âhed) arirëÂraæ prati prabhu÷ | Manu7.181c[182æc]/ tadÃnena vidhÃnena yÃyÃd) aripuraæ Óanai÷ || Manu7.182a[183æa]/ mÃrgaÓÅr«e Óubhe mÃsi yÃyÃd) yÃtrÃæ mahÅpati÷ | Manu7.182c[183æc]/ phÃlgunaæ vÃtha caitraæ và mÃsau prati yathÃbalam || Manu7.183a[184æa]/ anye«v api tu kÃle«u yadà paÓyed dhruvaæ jayam | Manu7.183c[184æc]/ tadà yÃyÃd) vig­hya)-eva vyasane ca-utthite ripo÷ || Manu7.184a[185æa]/ k­tvÃ) vidhÃnaæ mÆle tu yÃtrikaæ ca yathÃvidhi | Manu7.184c[185æc]/ upag­hya-Ãspadaæ) ca-eva cÃrÃn samyag vidhÃya) ca || Manu7.185a[186æa]/ saæÓodhya) trividhaæ mÃrgaæ «a¬vidhaæ ca balaæ svakam | Manu7.185c[186æc]/ sÃæparÃyikakalpena yÃyÃd) aripuraæ prati || Manu7.186a[187æa]/ Óatrusevini mitre ca gƬhe yuktataro bhavet) | Manu7.186c[187æc]/ gata.pratyÃgate ca-eva sa hi ka«Âataro ripu÷ || Manu7.187a[188æa]/ daï¬avyÆhena tan mÃrgaæ yÃyÃt) tu ÓakaÂena và | Manu7.187c[188æc]/ varÃha.makarÃbhyÃæ và sÆcyà và garu¬ena và || Manu7.188a[189æa]/ yataÓ ca bhayam ÃÓaÇket) tato vistÃrayed) balam | Manu7.188c[189æc]/ padmena ca-eva vyÆhena niviÓeta) sadà svayam || Manu7.189a[190æa]/ senÃpati.balÃdhyak«au sarvadik«u niveÓayet) | Manu7.189c[190æc]/ yataÓ ca bhayam ÃÓaÇket) prÃcÅæ tÃæ kalpayed) diÓam || Manu7.190a[191æa]/ gulmÃæÓ ca sthÃpayed) ÃptÃn k­tasaæj¤Ãn samantata÷ | Manu7.190c[191æc]/ sthÃne yuddhe ca kuÓalÃn abhÅrÆn avikÃriïa÷ || Manu7.191a[192æa]/ saæhatÃn yodhayed) alpÃn kÃmaæ vistÃrayed) bahÆn | Manu7.191c[192æc]/ sÆcyà vajreïa ca-eva-etÃn vyÆhena vyÆhya) yodhayet) || Manu7.192a[193æa]/ syandana.aÓvai÷ same yudhyed anÆpe nau dvipais tathà | Manu7.192c[193æc]/ v­k«a.gulmÃv­te cÃpair asi.carma.Ãyudhai÷ sthale || Manu7.193a[194æa]/ kuruk«etrÃæÓ ca matsyÃæÓ ca pa¤cÃlÃn-ÓÆrasenajÃn | [M:kaurak«etrÃæÓ ca ] Manu7.193c[194æc]/ dÅrghÃæl laghÆæÓ ca-eva narÃn agrÃnÅke«u yojayet) || Manu7.194a[195æa]/ prahar«ayed) balaæ vyÆhya) tÃæÓ ca samyak parÅk«ayet) | [M.bh­Óaæ parÅk«ayet)] Manu7.194c[195æc]/ ce«ÂÃÓ ca-eva vijÃnÅyÃd) arÅn yodhayatÃm) api || Manu7.195a[196æa]/ uparudhya)-arim ÃsÅta) rëÂraæ cÃsya-upapŬayet) | Manu7.195c[196æc]/ dÆ«ayec) cÃsya satataæ yavasa.anna.udaka.indhanam || Manu7.196a[197æa]/ bhindyÃc) ca-eva ta¬ÃgÃni prÃkÃra.parikhÃs tathà | Manu7.196c[197æc]/ samavaskandayec) ca-enaæ rÃtrau vitrÃsayet) tathà || Manu7.197a[198æa]/ upajapyÃn upajaped) budhyeta)-eva ca tatk­tam | Manu7.197c[198æc]/ yukte ca daive yudhyeta) jayaprepsur apetabhÅ÷ || Manu7.198a[199æa]/ sÃmnà dÃnena bhedena samastair atha và p­thak | Manu7.198c[199æc]/ vijetuæ) prayateta)-arÅn na yuddhena kadà cana || [æ-ariæ] Manu7.199a[200æa]/ anityo vijayo yasmÃd d­Óyate) yudhyamÃnayo÷) | Manu7.199c[200æc]/ parÃjayaÓ ca saægrÃme tasmÃd yuddhaæ vivarjayet) || Manu7.200a[201æa]/ trayÃïÃm apy upÃyÃnÃæ pÆrva.uktÃnÃm) asaæbhave | Manu7.200c[201æc]/ tathà yudhyeta) saæpanno vijayeta) ripÆn yathà || Manu7.201a[202æa]/ jitvÃ) saæpÆjayed) devÃn brÃhmaïÃæÓ ca-eva dhÃrmikÃn | Manu7.201c[202æc]/ pradadyÃt) parihÃrÃrthaæ khyÃpayed) abhayÃni ca || Manu7.202a[203æa]/ sarve«Ãæ tu viditvÃ)-e«Ãæ samÃsena cikÅr«itam) | Manu7.202c[203æc]/ sthÃpayet) tatra tadvaæÓyaæ kuryÃc) ca samayakriyÃm || Manu7.203a[204æa]/ pramÃïÃni ca kurvÅta) te«Ãæ dharmÃn yathÃ.uditÃn | Manu7.203c[204æc]/ ratnaiÓ ca pÆjayed) enaæ pradhÃnapuru«ai÷ saha || Manu7.204a[205æa]/ ÃdÃnam apriyakaraæ dÃnaæ ca priyakÃrakam | Manu7.204c[205æc]/ abhÅpsitÃnÃm) arthÃnÃæ kÃle yuktaæ || [M.kÃlayuktaæ praÓasyate)] Manu7.205a[206æa]/ sarvaæ karma-idam Ãyattaæ) vidhÃne daiva.mÃnu«e | Manu7.205c[206æc]/ tayor daivam acintyaæ tu mÃnu«e vidyate) kriyà || The following three Ólokas are found only in M. (Jha's edition does not count them in its numbering of the text, although MedhÃtithi gives their commentary.) [Manu7.207æa/ daivena vidhinà yuktaæ mÃnu«yaæ yat pravartate) /][not in K] [Jha 'ayuktaæ] [Manu7.207æc/ parikleÓena mahatà tadarthasya samÃdhakam //][not in K] [Manu7.208æa/ saæyuktasya-api daivena puru«akÃreïa varjitam /][not in K] [Manu7.208æc/ vinà puru«akÃreïa phalaæ k«etraæ prayacchati) // ][not in K] [Manu7.209æa/ candrÃrka.Ãdyà grahà vÃyur agnir Ãpas tathÃ-eva ca /][not in K] [Manu7.209æc/ iha daivena sÃdhyante) pauru«eïa prayatnata÷ // ][not in K] Manu7.206a[210æa]/ saha vÃ-api vrajed) yukta÷ saædhiæ k­tvÃ) prayatnata÷ | Manu7.206c[210æc]/ mitraæ hiraïyaæ bhÆmiæ và saæpaÓyaæs) trividhaæ phalam || Manu7.207a[211æa]/ pÃr«ïigrÃhaæ ca saæprek«ya) tathÃkrandaæ ca maï¬ale | Manu7.207c[211æc]/ mitrÃd atha-apy amitrÃd và yÃtrÃphalam avÃpnuyÃt) || Manu7.208a[212æa]/ hiraïya.bhÆmisaæprÃptyà pÃrthivo na tatha-edhate) | Manu7.208c[212æc]/ yathà mitraæ dhruvaæ labdhvÃ) k­Óam apy Ãyatik«amam || Manu7.209a[213æa]/ dharmaj¤aæ ca k­taj¤aæ ca tu«Âaprak­tim eva ca | Manu7.209c[213æc]/ anuraktaæ sthirÃrambhaæ laghumitraæ praÓasyate) || Manu7.210a[214æa]/ prÃj¤aæ kulÅnaæ ÓÆraæ ca dak«aæ dÃtÃram eva ca | Manu7.210c[214æc]/ k­taj¤aæ dh­timantaæ ca ka«Âam Ãhur) ariæ budhÃ÷ || Manu7.211a[215æa]/ Ãryatà puru«aj¤Ãnaæ Óauryaæ karuïavedità | Manu7.211c[215æc]/ sthaulalak«yaæ ca satatam udÃsÅnaguïa.udaya÷ || Manu7.212a[216æa]/ ksemyÃæ sasyapradÃæ nityaæ paÓuv­ddhikarÅm api | Manu7.212c[216æc]/ parityajen) n­po bhÆmim ÃtmÃrtham a.vicÃrayan) || Manu7.213a[217æa]/ Ãpadarthaæ dhanaæ rak«ed) dÃrÃn rak«ed) dhanair api | [M.Ãpadarthe ] Manu7.213c[217æc]/ ÃtmÃnaæ satataæ rak«ed) dÃrair api dhanair api || Manu7.214a[218æa]/ saha sarvÃ÷ samutpannÃ÷ prasamÅk«ya)-Ãpado bh­Óam | Manu7.214c[218æc]/ saæyuktÃæÓ) ca viyuktÃæÓ) ca sarva.upÃyÃn s­jed) budha÷ || Manu7.215a[219æa]/ upetÃram upeyaæ ca sarva.upÃyÃæÓ ca k­tsnaÓa÷ | Manu7.215c[219æc]/ etat trayaæ samÃÓritya) prayateta)-arthasiddhaye || Manu7.216a[220æa]/ evaæ sarvam idaæ rÃjà saha sammantrya) mantribhi÷ | Manu7.216c[220æc]/ vyÃyamya)-Ãplutya) madhyÃhne bhoktum) anta÷puraæ viÓet) || Manu7.217a[221æa]/ tatra-ÃtmabhÆtai÷ kÃlaj¤air a.hÃryai÷ paricÃrakai÷ | Manu7.217c[221æc]/ suparÅk«itam annÃdyam adyÃn) mantrair vi«Ãpahai÷ || Manu7.218a[222æa]/ vi«aghnair agadaiÓ ca-asya sarvadravyÃïi yojayet) | [M.vi«aghnair udakaiÓ ca-asya sarvadravyÃïi Óodhayet ] Manu7.218c[222æc]/ vi«aghnÃni ca ratnÃni niyato dhÃrayet) sadà || Manu7.219a[223æa]/ parÅk«itÃ÷ striyaÓ ca-enaæ vyajana.udaka.dhÆpanai÷ | Manu7.219c[223æc]/ ve«ÃbharaïasaæÓuddhÃ÷ sp­Óeyu÷) susamÃhitÃ÷ || Manu7.220a[224æa]/ evaæ prayatnaæ kurvÅta) yÃna.ÓayyÃ.Ãsana.aÓane | Manu7.220c[224æc]/ snÃne prasÃdhane ca-eva sarvÃlaÇkÃrake«u ca || Manu7.221a[225æa]/ bhuktavÃn viharec) ca-eva strÅbhir anta÷pure saha | Manu7.221c[225æc]/ vih­tya) tu yathÃkÃlaæ puna÷ kÃryÃïi cintayet) || Manu7.222a[226æa]/ alaæk­taÓ ca saæpaÓyed) ÃyudhÅyaæ punar janam | Manu7.222c[226æc]/ vÃhanÃni ca sarvÃïi ÓastrÃïy ÃbharaïÃni ca || Manu7.223a[227æa]/ saædhyÃæ ca-upÃsya) Ó­ïuyÃd) antarveÓmani Óastrabh­t | Manu7.223c[227æc]/ rahasya-ÃkhyÃyinÃæ ca-eva praïidhÅnÃæ ca ce«Âitam || Manu7.224a[228æa]/ gatvÃ) kak«Ãntaraæ tv anyat samanuj¤Ãpya) taæ janam | Manu7.224c[228æc]/ praviÓed) bhojanÃrthaæ ca strÅv­to 'anta÷puraæ puna÷ || Manu7.225a[229æa]/ tatra bhuktvÃ) puna÷ kiæ cit tÆryagho«ai÷ prahar«ita÷) | Manu7.255c[229æc]/ saæviÓet) taæ yathÃkÃlam utti«Âhec) ca gataklama÷ || Manu7.226a[230æa]/ etadvidhÃnam Ãti«Âhed) aroga÷ p­thivÅpati÷ | Manu7.226c[230æc]/ asvastha÷ sarvam etat tu bh­tye«u viniyojayet) || Manu8.01a/ vyavahÃrÃn did­k«us tu brÃhmaïai÷ saha pÃrthiva÷ | Manu8.01c/ mantraj¤air mantribhiÓ ca-eva vinÅta÷ praviÓet) sabhÃm || Manu8.02a/ tatra-ÃsÅna÷ sthito vÃ-api pÃïim udyamya) dak«iïam | Manu8.02c/ vinÅta.ve«a.Ãbharaïa÷ paÓyet) kÃryÃïi kÃryiïÃm || Manu8.03a/ pratyahaæ deÓad­«ÂaiÓ ca ÓÃstrad­«ÂaiÓ ca hetubhi÷ | Manu8.03c/ a«ÂÃdaÓasu mÃrge«u nibaddhÃni p­thak p­thak || Manu8.04a/ te«Ãm Ãdyam ­ïÃdÃnaæ nik«epo 'asvÃmivikraya÷ | Manu8.04c/ saæbhÆya) ca samutthÃnaæ dattasya-anapakarma ca | Manu8.05a/ vetanasya-eva cÃdÃnaæ saævidaÓ ca vyatikrama÷ | Manu8.05c/ kraya.vikrayÃnuÓayo vivÃda÷ svÃmi.pÃlayo÷ || Manu8.06a/ sÅmÃvivÃdadharmaÓ ca pÃru«ye daï¬avÃcike | Manu8.06c/ steyaæ ca sÃhasaæ ca-eva strÅsaægrahaïam eva ca || Manu8.07a/ strÅ.puædharmo vibhÃgaÓ ca dyÆtam Ãhvaya eva ca | Manu8.07c/ padÃny a«ÂÃdaÓa-etÃni vyavahÃrasthitÃv iha || Manu8.08a/ e«u sthÃne«u bhÆyi«Âhaæ vivÃdaæ caratÃæ) n­ïÃm | Manu8.08c/ dharmaæ ÓÃÓvatam ÃÓritya) kuryÃt) kÃryavinirïayam || Manu8.09a/ yadà svayaæ na kuryÃt) tu n­pati÷ kÃryadarÓanam | Manu8.09c/ tadà niyu¤jyÃd) vidvÃæsaæ brÃhmaïaæ kÃryadarÓane || Manu8.10a/ so 'asya kÃryÃïi saæpaÓyet) sabhyair eva tribhir v­ta÷) | Manu8.10c/ sabhÃm eva praviÓya)-agryÃm ÃsÅna÷ sthita eva và || Manu8.11a/ yasmin deÓe ni«Ådanti) viprà vedavidas traya÷ | Manu8.11c/ rÃj¤aÓ ca-adhik­to vidvÃn brahmaïas tÃæ sabhÃæ vidu÷) || Manu8.12a/ dharmo viddhas) tv adharmeïa sabhÃæ yatra-upati«Âhate) | Manu8.12c/ Óalyaæ ca-asya na k­ntanti) viddhÃs) tatra sabhÃsada÷ || Manu8.13a/ sabhÃæ và na prave«Âavyaæ) vaktavyaæ) và sama¤jasam | [M.sabhà và na prave«Âavyà ] Manu8.13c/ abruvan) vibruvan) vÃ-api naro bhavati) kilbi«Å || Manu8.14a/ yatra dharmo hy adharmeïa satyaæ yatra-an­tena ca | Manu8.14c/ hanyate) prek«amÃïÃnÃæ hatÃs) tatra sabhÃsada÷ || Manu8.15a/ dharma eva hato hanti) dharmo rak«ati) rak«ita÷ | Manu8.15c/ tasmÃd dharmo na hantavyo) mà no dharmo hato 'vadhÅt) || [M.vadhÅt] Manu8.16a/ v­«o hi bhagavÃn dharmas tasya ya÷ kurute) hy alam | [M.tv alam] Manu8.16c/ v­«alaæ taæ vidur) devÃs tasmÃd dharmaæ na lopayet) || Manu8.17a/ eka eva suh­d dharmo nidhÃne 'apy anuyÃti) ya÷ | Manu8.17c/ ÓarÅreïa samaæ nÃÓaæ sarvam anyadd hi gacchati) || Manu8.18a/ pÃdo 'adharmasya kartÃraæ pÃda÷ sÃk«iïam ­cchati) | Manu8.18c/ pÃda÷ sabhÃsada÷ sarvÃn pÃdo rÃjÃnam ­cchati) || Manu8.19a/ rÃjà bhavaty) an.enÃs tu mucyante) ca sabhÃsada÷ | Manu8.19c/ eno gacchati kartÃraæ nindÃ.arho yatra nindyate) || Manu8.20a/ jÃtimÃtra.upajÅvÅ và kÃmaæ syÃd) brÃhmaïabruva÷ | Manu8.20c/ dharmapravaktà n­pater na ÓÆdra÷ kathaæ cana || Manu8.21a/ yasya ÓÆdras tu kurute) rÃj¤o dharmavivecanam | Manu8.21c/ tasya sÅdati) tad rëÂraæ paÇke gaur iva paÓyata÷) || Manu8.22a/ yad rëÂraæ ÓÆdra.bhÆyi«Âhaæ nÃstikÃkrÃntam a.dvijam | Manu8.22c/ vinaÓyaty) ÃÓu tat k­tsnaæ durbhik«a.vyÃdhipŬitam || Manu8.23a/ dharmÃsanam adhi«ÂhÃya) saævÅta.aÇga÷ samÃhita÷ | Manu8.23c/ praïamya) lokapÃlebhya÷ kÃryadarÓanam Ãrabhet) || Manu8.24a/ artha.anarthÃv ubhau buddhvÃ) dharma.adharmau ca kevalau | Manu8.24c/ varïakrameïa sarvÃïi paÓyet) kÃryÃïi kÃryiïÃm || Manu8.25a/ bÃhyair vibhÃvayet)-liÇgair bhÃvam antargataæ n­ïÃm | Manu8.25c/ svara.varïa.iÇgita.ÃkÃraiÓ cak«u«Ã ce«Âitena ca || Manu8.26a/ ÃkÃrair iÇgitair gatyà ce«Âayà bhëitena ca | Manu8.26c/ netra.vaktravikÃraiÓ ca g­hyate) 'antargataæ mana÷ || Manu8.27a/ bÃladÃya.Ãdikaæ rikthaæ tÃvad rÃjÃ-anupÃlayet) | Manu8.27c/ yÃvat sa syÃt) samÃv­tto yÃvat-ca-atÅta.ÓaiÓava÷ ]|| [M.yÃvad vÃ-atÅta.ÓaiÓava÷] Manu8.28a/ vaÓÃ.aputrÃsu ca-evaæ syÃd) rak«aïaæ ni«.kulÃsu ca | Manu8.28c/ pati.vratÃsu ca strÅ«u vidhavÃsv ÃturÃsu ca || Manu8.29a/ jÅvantÅnÃæ tu tÃsÃæ ye tadd hareyu÷) svabÃndhavÃ÷ | Manu8.29c/ tÃn-Ói«yÃt)-cauradaï¬ena dhÃrmika÷ p­thivÅpati÷ || Manu8.30a/ praïa«Âa.svÃmikaæ rikthaæ rÃjà tryabdaæ nidhÃpayet) | Manu8.30c/ arvÃk tryabdÃdd haret) svÃmÅ pareïa n­patir haret) || Manu8.31a/ mama-idam iti yo brÆyÃt) so 'anuyojyo) yathÃvidhi | Manu8.31c/ saævÃdya) rÆpa.saækhyÃdÅn svÃmÅ tad dravyam arhati) || Manu8.32a/ a.vedayÃno) na«Âasya deÓaæ kÃlaæ ca tattvata÷ | Manu8.32c/ varïaæ rÆpaæ pramÃïaæ ca tatsamaæ daï¬am arhati || Manu8.33a/ ÃdadÅta)-atha «a¬bhÃgaæ prana«Âa.adhigatÃn n­pa÷ | Manu8.33c/ daÓamaæ dvÃdaÓaæ vÃ-api satÃæ dharmam anusmaran) || Manu8.34a/ prana«Âa.adhigataæ dravyaæ ti«Âhed) yuktair adhi«Âhitam | Manu8.34c/ yÃæs tatra caurÃn g­hïÅyÃt) tÃn rÃjÃ-ibhena ghÃtayet) || Manu8.35a/ mamÃyam iti yo brÆyÃn) nidhiæ satyena mÃnava÷ | Manu8.35c/ tasyÃdadÅta) «a¬bhÃgaæ rÃjà dvÃdaÓam eva và || Manu8.36a/ an­taæ tu vadan) daï¬ya÷ svavittasya-aæÓam a«Âamam | Manu8.36c/ tasya-eva và nidhÃnasya saækhyayÃ-alpÅyasÅæ kalÃm || Manu8.37a/ vidvÃæs tu brÃhmaïo d­«ÂvÃ) pÆrva.upanihitaæ nidhim | Manu8.38c/ aÓe«ato 'apy ÃdadÅta) sarvasya-adhipatir hi sa÷ || Manu8.38a/ yaæ tu paÓyen) nidhiæ rÃjà purÃïaæ nihitaæ k«itau | Manu8.38c/ tasmÃd dvijebhyo dattvÃ)-ardham ardhaæ koÓe praveÓayet) || Manu8.39a/ nidhÅnÃæ tu purÃïÃnÃæ dhÃtÆnÃm eva ca k«itau | Manu8.39c/ ardhabhÃg rak«aïÃd rÃjà bhÆmer adhipatir hi sa÷ || Manu8.40a/ dÃtavyaæ) sarvavarïebhyo rÃj¤Ã caurair h­taæ dhanam | Manu8.40c/ rÃjà tad upayu¤jÃnaÓ) caurasya-Ãpnoti) kilbi«am || Manu8.41a/ jÃti.jÃnapadÃn dharmÃn ÓreïÅdharmÃæÓ ca dharmavit | Manu8.41c/ samÅk«ya) kuladharmÃæÓ ca svadharmaæ pratipÃdayet) || Manu8.42a/ svÃni karmÃïi kurvÃïÃ) dÆre santo 'api mÃnavÃ÷ | Manu8.42c/ priyà bhavanti) lokasya sve sve karmaïy avasthitÃ÷) || Manu8.43a/ na-utpÃdayet) svayaæ kÃryaæ rÃjà na-apy asya puru«a÷ | Manu8.43c/ na ca prÃpitam) anyena grased arthaæ kathaæ cana || [M.graseta)-arthaæ] Manu8.44a/ yathà nayaty) as­kpÃtair m­gasya m­gayu÷ padam | Manu8.44c/ nayet) tathÃ-anumÃnena dharmasya n­pati÷ padam || Manu8.45a/ satyam arthaæ ca saæpaÓyed) ÃtmÃnam atha sÃk«iïa÷ | [M.sÃk«iïam] Manu8.45c/ deÓaæ rÆpaæ ca kÃlaæ ca vyavahÃravidhau sthita÷) || Manu8.46a/ sadbhir Ãcaritaæ) yat syÃd) dhÃrmikaiÓ ca dvijÃtibhi÷ | Manu8.46c/ tad deÓa.kula.jÃtÅnÃm a.viruddhaæ prakalpayet) || Manu8.47a/ adhamarïÃrthasiddhyartham uttamarïena codita÷ | Manu8.47c/ dÃpayed) dhanikasya-artham adhamarïÃd vibhÃvitam || Manu8.48a/ yair yair upÃyair arthaæ svaæ prÃpnuyÃd) uttamarïika÷ | Manu8.48c/ tair tair upÃyai÷ saæg­hya) dÃpayed) adhamarïikam || Manu8.49a/ dharmeïa vyavahÃreïa chalena-Ãcaritena ca | Manu8.49c/ prayuktaæ sÃdhayed) arthaæ pa¤camena balena ca || Manu8.50a/ ya÷ svayaæ sÃdhayed) artham uttamarïo 'adhamarïikÃt | Manu8.50c/ na sa rÃj¤Ã-abhiyoktavya÷) svakaæ saæsÃdhayan) dhanam || Manu8.51a/ arthe 'apavyayamÃnaæ) tu karaïena vibhÃvitam) | Manu8.51c/ dÃpayed) dhanikasya-arthaæ daï¬aleÓaæ ca Óaktita÷ || Manu8.52a/ apahnave 'adhamarïasya dehi)-ity uktasya) saæsadi | Manu8.52c/ abhiyoktà diÓed) deÓyaæ karaïaæ vÃ-anyad uddiÓet) || Manu8.53a/ adeÓyaæ yaÓ ca diÓati) nirdiÓya)-apahnute) ca ya÷ | Manu8.53c/ yaÓ ca-adhara.uttarÃn arthÃn vigÅtÃn na-avabudhyate) || Manu8.54a/ apadiÓya)-apadeÓyaæ ca punar yas tv apadhÃvati) | [M.apadiÓya-apadeÓaæ] Manu8.54c/ samyak praïihitaæ) ca-arthaæ p­«Âa÷) san na-abhinandati) || Manu8.55a/ a.saæbhëye sÃk«ibhiÓ ca deÓe saæbhëate) mitha÷ | Manu8.55c/ nirucyamÃnaæ praÓnaæ ca na-icched) yaÓ ca-api ni«patet) || Manu8.56a/ brÆhi)-ity uktaÓ) ca na brÆyÃd) uktaæ ca na vibhÃvayet) | Manu8.56c/ na ca pÆrva.aparaæ vidyÃt tasmÃd arthÃt sa hÅyate) || Manu8.57a/ sÃk«iïa÷ santi mety uktvÃ) diÓa)-ity ukto diÓen) na ya÷ | [M.j¤ÃtÃra÷ santi mety*] *{mety < ma ity ?} Manu8.57c/ dharmastha÷ kÃraïair etair hÅnaæ tam api nirdiÓet ]|| [M.tam iti nirdiÓet) Manu8.58a/ abhiyoktà na ced brÆyÃd) badhyo daï¬yaÓ ca dharmata÷ | [M.bandhyo daï¬yaÓ ca] Manu8.58c/ na cet tripak«Ãt prabrÆyÃd) dharmaæ prati parÃjita÷) || Manu8.59a/ yo yÃvat-nihnuvÅta)-arthaæ mithyà yÃvati và vadet) | Manu8.59c/ tau n­peïa hy adharmaj¤au dÃpyo) taddviguïaæ damam || Manu8.60a/ p­«Âo) 'apavyayamÃnas) tu k­ta.avastho dhana.e«iïà | Manu8.60c/ tryavarai÷ sÃk«ibhir bhÃvyo) n­pa.brÃhmaïasaænidhau || Manu8.61a/ yÃd­Óà dhanibhi÷ kÃryÃ) vyavahÃre«u sÃk«iïa÷ | Manu8.61c/ tÃd­ÓÃn saæpravak«yÃmi) yathà vÃcyam ­taæ ca tai÷ || Manu8.62a/ g­hiïa÷ putriïo maulÃ÷ k«atra.viÓ.ÓÆdra.yonaya÷ | Manu8.62c/ arthyuktÃ÷ sÃk«yam arhanti) na ye ke cid anÃpadi || Manu8.63a/ ÃptÃ÷ sarve«u varïe«u kÃryÃ÷ kÃrye«u sÃk«iïa÷ | Manu8.63c/ sarvadharmavido 'alubdhà viparÅtÃæs tu varjayet) || Manu8.64a/ na-arthasaæbandhino na-Ãptà na sahÃyà na vairiïa÷ | Manu8.64c/ na d­«Âado«Ã÷ kartavyà na vyÃdhyÃrtà na dÆ«itÃ÷ || Manu8.65a/ na sÃk«Å n­pati÷ kÃryo na kÃruka.kuÓÅlavau | Manu8.65c/ na Órotriyo na liÇgastho na saÇgebhyo vinirgata÷ || Manu8.66a/ na-adhyadhÅno na vaktavyo na dasyur na vikarmak­t | Manu8.66c/ na v­ddho na ÓiÓur na-eko na-antyo na vikala.indriya÷ || Manu8.67a/ na-Ãrto na matto na-unmatto na k«ut.t­«ïÃ.upapŬita÷) | Manu8.67c/ na ÓramÃrto na kÃmÃrto na kruddho na-api taskara÷ || Manu8.68a/ strÅïÃæ sÃk«yaæ striya÷ kuryur) dvijÃnÃæ sad­Óà dvijÃ÷ | Manu8.68c/ ÓÆdrÃÓ ca santa÷ ÓÆdrÃïÃm antyÃnÃm antya.yonaya÷ || Manu8.69a/ anubhÃvÅ tu ya÷ kaÓ cit kuryÃt) sÃk«yaæ vivÃdinÃm | Manu8.69c/ antarveÓmany araïye và ÓarÅrasya-api ca-atyaye || Manu8.70a/ striyÃ-apy asaæbhÃve kÃryaæ bÃlena sthavireïa và | Manu8.70c/ Ói«yeïa bandhunà vÃ-api dÃsena bh­takena và || Manu8.71a/ bÃla.v­ddha.ÃturÃïÃæ ca sÃk«ye«u vadatÃæ) m­«Ã | Manu8.71c/ jÃnÅyÃd) asthirÃæ vÃcam utsikta.manasÃæ tathà || Manu8.72a/ sÃhase«u ca sarve«u steya.saægrahaïe«u ca | Manu8.72c/ vÃg.daï¬ayoÓ ca pÃru«ye na parÅk«eta) sÃk«iïa÷ || Manu8.73a/ bahutvaæ parig­hïÅyÃt) sÃk«idvaidhe narÃdhipa÷ | Manu8.73c/ same«u tu guïa.utk­«ÂÃn guïidvaidhe dvijottamÃn || Manu8.74a/ samak«adarÓanÃt sÃk«yaæ ÓravaïÃc ca-eva sidhyati) | Manu8.74c/ tatra satyaæ bruvan) sÃk«Å dharma.arthÃbhyÃæ na hÅyate) || Manu8.75a/ sÃk«Å d­«Âa.ÓrutÃd anyad vibruvann) Ãryasaæsadi | Manu8.75c/ avÃÇ narakam abhyeti) pretya) svargÃc ca hÅyate) || Manu8.76a/ yatra-anibaddho 'apÅk«eta) Ó­ïuyÃd) vÃ-api kiæ cana | Manu8.76c/ p­«Âas) tatra-api tad brÆyÃd) yathÃd­«Âaæ yathÃÓrutam || Manu8.77a/ eko 'alubdhas tu sÃk«Å syÃd) bahvya÷ Óucyo 'api na striya÷ | [M. tv asÃk«Å] Manu8.77c/ strÅbuddher asthiratvÃt tu do«aiÓ ca-anye 'api ye v­tÃ÷) || Manu8.78a/ svabhÃvena-eva yad brÆyus) tad grÃhyaæ) vyÃvahÃrikam | Manu8.78c/ ato yad anyad vibrÆyur) dharmÃrthaæ tad apÃrthakam || Manu8.79a/ sabhÃnta÷ sÃk«iïa÷ prÃptÃn arthi.pratyarthi.saænidhau | Manu8.79c/ prìvivÃko 'anuyu¤jÅta) vidhinÃ-anena sÃntvayan) || Manu8.80a/ yad dvayor anayor vettha) kÃrye 'asmiæÓ ce«Âitaæ mitha÷ | Manu8.80c/ tad brÆta) sarvaæ satyena yu«mÃkaæ hy atra sÃk«ità || Manu8.81a/ satyaæ sÃk«ye bruvan) sÃk«Å lokÃn Ãpnoty) pu«kalÃn | [M.Ãpnoty) aninditÃn] Manu8.81c/ iha ca-an.uttamÃæ kÅrtiæ vÃg e«Ã brahmapÆjità || Manu8.82a/ sÃk«ye 'an­taæ vadan) pÃÓair badhyate) vÃruïair bh­Óam | Manu8.82c/ vivaÓa÷ Óatam ÃjÃtÅs tasmÃt sÃk«yaæ vaded) ­tam || Manu8.83a/ satyena pÆyate) sÃk«Å dharma÷ satyena vardhate) | Manu8.83c/ tasmÃt satyaæ hi vaktavyaæ sarvavarïe«u sÃk«ibhi÷ || Manu8.84a/ ÃtmÃ-eva hy Ãtmana÷ sÃk«Å gatir Ãtmà tathÃ-Ãtmana÷ | Manu8.84c/ mÃ-avamaæsthÃ÷) svam ÃtmÃnaæ n­ïÃæ sÃk«iïam uttamam || Manu8.85a/ manyante) vai pÃpak­to na kaÓ cit paÓyati)-iti na÷ | Manu8.85c/ tÃæs tu devÃ÷ prapaÓyanti) svasya-eva-antarapÆru«a÷ || Manu8.86a/ dyaur bhÆmir Ãpo h­dayaæ candra.arka.agni.yama.anilÃ÷ | Manu8.86c/ rÃtri÷ saædhye ca dharmaÓ ca v­ttaj¤Ã÷ sarvadehinÃm || Manu8.87a/ deva.brÃhmaïasÃænidhye sÃk«yaæ p­cched) ­taæ dvijÃn | Manu8.87c/ udaÇ.mukhÃn prÃÇ.mukhÃn và pÆrvÃhïe vai Óuci÷ ÓucÅn || Manu8.88a/ brÆhi)-iti brÃhmaïaæ p­cchet) satyaæ brÆhi)-iti pÃrthivam | Manu8.88c/ go.bÅja.käcanair vaiÓyaæ ÓÆdraæ sarvais tu pÃtakai÷ || Manu8.89a/ brahmaghno ye sm­tà lokà ye ca strÅ.bÃla.ghÃtina÷ | Manu8.89c/ mitradruha÷ k­ta.ghnasya te te syur) bruvato) m­«Ã || Manu8.90a/ janmaprabh­ti yat kiæ cit puïyaæ bhadra tvayà k­tam) | Manu8.90c/ tat te sarvaæ Óuno gacched) yadi brÆyÃs) tvam anyathà || Manu8.91a/ eko 'aham asmi)-ity ÃtmÃnaæ yas tvaæ kalyÃïa manyase) | Manu8.91c/ nityaæ sthitas) te h­dy e«a puïya.pÃpa.Åk«ità muni÷ || Manu8.92a/ yamo vaivasvato devo yas tava-e«a h­di sthita÷) | Manu8.92c/ tena ced avivÃdas te mà gaÇgÃæ mà kurÆn gama÷) || Manu8.93a/ nagno muï¬a÷ kapÃlena ca bhik«ÃrthÅ k«ut.pipÃsita÷ | [M.kapÃlÅ ] Manu8.93c/ andha÷ Óatrukulaæ gacched) ya÷ sÃk«yam an­taæ vadet) || Manu8.94a/ avÃk.ÓirÃs tamasy andhe kilbi«Å narakaæ vrajet) | Manu8.94c/ ya÷ praÓnaæ vitathaæ brÆyÃt) p­«Âa÷ san) dharmaniÓcaye || Manu8.95a/ andho matsyÃn iva-aÓnÃti) sa nara÷ kaïÂakai÷ saha | Manu8.95c/ yo bhëate) 'arthavaikalyam a.pratyak«aæ sabhÃæ gata÷) || Manu8.96a/ yasya vidvÃn hi vadata÷) k«etraj¤o na-abhiÓaÇkate ]| [M.na-atiÓaÇkate) Manu8.96c/ tasmÃn na devÃ÷ ÓreyÃæsaæ loke 'anyaæ puru«aæ vidu÷) || Manu8.97a/ yÃvato bÃndhavÃn yasmin hanti) sÃk«ye 'an­taæ vadan) | Manu8.97c/ tÃvata÷ saækhyayà tasmin Ó­ïu) saumya-anupÆrvaÓa÷ || Manu8.98a/ pa¤ca paÓu.an­te hanti) daÓa hanti) gavÃn­te | Manu8.98c/ Óatam aÓvÃn­te hanti) sahasraæ puru«Ãn­te || Manu8.99a/ hanti) jÃtÃn ajÃtÃæÓ ca hiraïyÃrthe 'an­taæ vadan) | Manu8.99c/ sarvaæ bhÆmi.an­te hanti) mà sma bhÆmi.an­taæ vadÅ÷) || Manu8.100a/ apsu bhÆmivad ity Ãhu÷) strÅïÃæ bhoge ca maithune | Manu8.100c/ abje«u ca-eva ratne«u sarve«v aÓmamaye«u ca || Manu8.101a/ etÃn do«Ãn avek«ya) tvaæ sarvÃn an­tabhëaïe | Manu8.101c/ yathÃÓrutaæ yathÃd­«Âaæ sarvam eva-a¤jasà vada) || Manu8.102a/ gorak«akÃn vÃïijikÃæs tathà kÃru.kuÓÅlavÃn | [M.vÃïijakÃæs] Manu8.102c/ pre«yÃn vÃrdhu«ikÃæÓ ca-eva viprÃn ÓÆdravad Ãcaret) || Manu8.103a/ tad vadan dharmato 'arthe«u jÃnann) apy anythà nara÷ | Manu8.103c/ na svargÃc cyavate) lokÃd daivÅæ vÃcaæ vadanti) tÃm || Manu8.104a/ ÓÆdra.viÓ.k«atra.viprÃïÃæ yatra-­ta.uktau bhaved) vadha÷ | Manu8.104c/ tatra vaktavyam an­taæ tadd hi satyÃd viÓi«yate) || Manu8.105a/ vÃc.daivatyaiÓ ca carubhir yajeraæs) te sarasvatÅm | Manu8.105c/ an­tasya-enasas tasya kurvÃïÃ) ni«k­tiæ parÃm || Manu8.106a/ kÆ«mÃï¬air vÃ-api juhuyÃd) gh­tam agnau yathÃvidhi | [ÂA10.3-5; V«20.14] Manu8.106c/ ud ity ­cà và vÃruïyà t­cena-ap.daivatena và || [­«1.24.15; 10.9.1-3; V«12.2;V«12.50] Manu8.107a/ tripak«Ãd abruvan sÃk«yam ­ïÃdi«u naro 'a.gada÷ | Manu8.107c/ tad­ïaæ prÃpnuyÃt) sarvaæ daÓabandhaæ ca sarvata÷ || Manu8.108a/ yasya d­Óyeta) saptÃhÃd ukta.vÃkyasya sÃk«iïa÷ | Manu8.108c/ rogo 'agnir j¤Ãtimaraïam ­ïaæ dÃpyo) damaæ ca sa÷ || Manu8.109a/ asÃk«ike«u tv arthe«u mitho vivÃdamÃnayo÷) | Manu8.109c/ avindaæs) tattvata÷ satyaæ Óapathena-api lambhayet) || Manu8.110a/ mahar«ibhiÓ ca devaiÓ ca kÃryÃrthaæ ÓapathÃ÷ k­tÃ÷) | Manu8.110c/ vasi«ÂhaÓ ca-api Óapathaæ Óepe) paijavane n­pe || Manu8.111a/ na v­thà Óapathaæ kuryÃt) svalpe 'apy arthe naro budha÷ | Manu8.111c/ v­thà hi Óapathaæ kurvan) pretya ca-iha ca naÓyati) | Manu8.112a/ kÃminÅ«u vivÃhe«u gavÃæ bhak«ye tathÃ-indhane | Manu8.112c/ brÃhmaïa.abhyupapattau ca Óapathe na-asti) pÃtakam || Manu8.113a/ satyena ÓÃpayed) vipraæ k«atriyaæ vÃhana.Ãyudhai÷ | Manu8.113c/ go.bÅja.käcanair vaiÓyaæ ÓÆdraæ sarvais tu pÃtakai÷ || Manu8.114a/ agniæ vÃ-ÃhÃrayed) enam apsu ca-enaæ nimajjayet) | Manu8.114c/ putra.dÃrasya vÃ-apy enaæ ÓirÃæsi sparÓayet) p­thak || Manu8.115a/ yam iddho) na dahaty) agnir Ãpo na-unmajjayanti) ca | Manu8.115c/ na ca-Ãrtim ­cchati) k«ipraæ sa j¤eya÷) Óapathe Óuci÷ || Manu8.116a/ vatsasya hy abhiÓastasya) purà bhrÃtrà yavÅyasà | Manu8.116c/ na-agnir dadÃha) roma-api satyena jagata÷ spaÓa÷ || Manu8.117a/ yasmin yasmin vivÃde tu kauÂasÃk«yaæ k­taæ bhavet) | Manu8.117c/ tat tat kÃryaæ nivarteta) k­taæ ca-apy ak­taæ bhavet) || Manu8.118a/ lobhÃt-mohÃd bhayÃt-maitrÃt kÃmÃt krodhÃt tathÃ-eva ca | Manu8.118c/ aj¤ÃnÃd bÃlabhÃvÃt-ca sÃk«yaæ vitatham ucyate) | Manu8.119a/ e«Ãm anyatame sthÃne ya÷ sÃk«yam an­taæ vadet) | Manu8.119c/ tasya daï¬aviÓe«Ãæs tu pravak«yÃmy) anupÆrvaÓa÷ || Manu8.120a/ lobhÃt sahasraæ daï¬yas tu mohÃt pÆrvaæ tu sÃhasam | Manu8.120c/ bhayÃd dvau madhyamau daï¬au maitrÃt pÆrvaæ caturguïam || Manu8.121a/ kÃmÃd daÓaguïaæ pÆrvaæ krodhÃt tu triguïaæ param | Manu8.121c/ aj¤ÃnÃd dve Óate pÆrïe bÃliÓyÃt-Óatam eva tu || Manu8.122a/ etÃn Ãhu÷) kauÂasÃk«ye proktÃn) daï¬Ãn manÅ«ibhi÷ | Manu8.122c/ dharmasya-avyabhicÃrÃrtham adharmaniyamÃya ca || Manu8.123a/ kauÂasÃk«yaæ tu kurvÃïÃæs) trÅn varïÃn dhÃrmiko n­pa÷ | Manu8.123c/ pravÃsayed) daï¬ayitvÃ) brÃhmaïaæ tu vivÃsayet) || Manu8.124a/ daÓa sthÃnÃni daï¬asya manu÷ svayaæbhuvo 'abravÅt) | Manu8.124c/ tri«u varïe«u yÃni syur) ak«ato brÃhmaïo vrajet) || Manu8.125a/ upastham udaraæ jihvà hastau pÃdau ca pa¤camam | Manu8.125c/ cak«ur nÃsà ca karïau ca dhanaæ dehas tathÃ-eva ca || Manu8.126a/ anubandhaæ parij¤Ãya) deÓa.kÃlau ca tattvata÷ | Manu8.126c/ sÃra.aparÃdho ca-Ãlokya) daï¬aæ daï¬ye«u pÃtayet) || Manu8.127a/ adharmadaï¬anaæ loke yaÓoghnaæ kÅrtinÃÓanam | Manu8.127c/ asvargyaæ ca paratra-api tasmÃt tat parivarjayet) || Manu8.128a/ adaï¬yÃn daï¬ayan) rÃjà daï¬yÃæÓ ca-eva-apy adaï¬ayan) | Manu8.128c/ ayaÓo mahad Ãpnoti) narakaæ ca-eva gacchati) || Manu8.129a/ vÃgdaï¬aæ prathamaæ kuryÃd) dhigdaï¬aæ tadanantaram | Manu8.129c/ t­tÅyaæ dhanadaï¬aæ tu vadhadaï¬am ata÷ param || Manu8.130a/ vadhena-api yadà tv etÃn nigrahÅtuæ) na ÓaknuyÃt) | Manu8.130c/ tadÃ-e«u sarvam apy etat prayu¤jÅta) catu«Âayam || Manu8.131a/ lokasaævyavahÃrÃrthaæ yÃ÷ saæj¤Ã÷ prathitÃ) bhuvi | Manu8.131c/ tÃmra.rÆpya.suvarïÃnÃæ tÃ÷ pravak«yÃmy) aÓe«ata÷ || Manu8.132a/ jÃlÃntaragate bhÃnau yat sÆk«maæ d­Óyate) raja÷ | Manu8.132c/ prathamaæ tat pramÃïÃnÃæ trasareïuæ pracak«ate) || Manu8.133a/ trasareïavo 'a«Âau vij¤eyÃ) lik«Ã-ekà parimÃïata÷ | Manu8.133c/ tà rÃjasar«apas tisras te trayo gaurasar«apa÷ || Manu8.134a/ sar«apÃ÷ «a¬ yavo madhyas triyavaæ tv ekak­«ïalam | Manu8.134c/ pa¤cak­«ïalako mëas te suvarïas tu «o¬aÓa || Manu8.135a/ palaæ suvarïÃÓ catvÃra÷ palÃni dharaïaæ daÓa | Manu8.135c/ dve k­«ïale samadh­te vij¤eyo) raupyamëaka÷ || [M.rÆpyamëaka÷ ] Manu8.136a/ te «o¬aÓa syÃd) dharaïaæ purÃïaÓ ca-eva rÃjata÷ | Manu8.136c/ kÃr«Ãpaïas tu vij¤eyas) tÃmrika÷ kÃr«ika÷ païa÷ || Manu8.137a/ dharaïÃni daÓa j¤eya÷) ÓatamÃnas tu rÃjata÷ | Manu8.137c/ catu÷sauvarïiko ni«ko vij¤eyas) tu pramÃïata÷ || Manu8.138a/ païÃnÃæ dve Óate sÃrdhe prathama÷ sÃhasa÷ sm­ta÷) | Manu8.138c/ madhyama÷ pa¤ca vij¤eya÷) sahasraæ tv eva ca-uttama÷ || Manu8.139a/ ­ïe deye pratij¤Ãte pa¤cakaæ Óatam arhati | Manu8.139c/ apahnave taddviguïaæ tan manor anuÓÃsanam || Manu8.140a/ vasi«ÂhavihitÃæ v­ddhiæ s­jed) vittavivardhinÅm | Manu8.140c/ aÓÅtibhÃgaæ g­hïÅyÃn) mÃsÃd vÃrdhu«ika÷ Óate || Manu8.141a/ dvikaæ Óataæ và g­hïÅyÃt) satÃæ dharmam anusmaran) | Manu8.141c/ dvikaæ Óataæ hi g­hïÃno) na bhavaty) arthakilbi«Å || Manu8.142a/ dvikaæ trikaæ catu«kaæ ca pa¤cakaæ ca Óataæ samam | Manu8.142c/ mÃsasya v­ddhiæ g­hïÅyÃd) varïÃnÃm anupÆrvaÓa÷ || Manu8.143a/ na tv eva-Ãdhau sa.upakÃre kausÅdÅæ v­ddhim ÃpnuyÃt) | Manu8.143c/ na ca-Ãdhe÷ kÃlasaærodhÃt-nisargo 'asti) na vikraya÷ || Manu8.144a/ na bhoktavyo) balÃd Ãdhir bhu¤jÃno) v­ddhim uts­jet) | Manu8.144c/ mÆlyena to«ayec) ca-enam Ãdhisteno 'anyathà bhavet) || Manu8.145a/ ÃdhiÓ ca-upanidhiÓ ca-ubhau na kÃlÃtyayam arhata÷) | Manu8.145c/ avahÃryau bhavetÃæ) tau dÅrghakÃlam avasthitau) || Manu8.146a/ saæprÅtyà bhujyamÃnÃni) na naÓyanti) kadà cana | Manu8.146c/ dhenur u«Âro vahann aÓvo yaÓ ca damya÷ prayujyate) || Manu8.147a/ yat kiæ cid daÓavar«Ãïi saænidhau prek«ate) dhanÅ | Manu8.147c/ bhujyamÃnaæ) parais tÆ«ïÅæ na sa tat-labdhum arhati) || Manu8.148a/ aja¬aÓ ced apogaï¬o vi«aye ca-asya bhujyate) | Manu8.148c/ bhagnaæ tad vyavahÃreïa bhoktà tad dravyam arhati || [M.tad dhanam arhati)] Manu8.149a/ Ãdhi÷ sÅmà bÃladhanaæ nik«epa.upanidhi÷ striya÷ | [M.nik«epa.upanidhÅ] Manu8.149c/ rÃjasvaæ Órotriyasvaæ ca na bhogena praïaÓyati) || Manu8.150a/ ya÷ svÃminÃ-ananuj¤Ãtam) Ãdhiæ bhÆÇkte) 'avicak«aïa÷ | Manu8.150c/ tena-ardhav­ddhir moktavyÃ) tasya bhogasya ni«k­ti÷ || Manu8.151a/ kusÅdav­ddhir dvaiguïyaæ na-atyeti) sak­d Ãh­tà | [M.sak­d ÃhitÃ)] Manu8.151c/ dhÃnye sade lave vÃhye na-atikrÃmati) pa¤catÃm || Manu8.152a/ k­tÃnusÃrÃd adhikà vyatiriktà na sidhyati) | Manu8.152c/ kusÅdapatham Ãhus) taæ pa¤cakaæ Óatam arhati) || Manu8.153a/ na-ati.sÃævatsarÅæ v­ddhiæ na ca-ad­«ÂÃæ punar haret | [M.vinirharet)] Manu8.153c/ cakrav­ddhi÷ kÃlav­ddhi÷ kÃrità kÃyikà ca yà | Manu8.154a/ ­ïaæ dÃtum aÓakto ya÷ kartum icchet) puna÷ kriyÃm | Manu8.154c/ sa dattvÃ) nirjitÃæ v­ddhiæ karaïaæ parivartayet) || Manu8.155a/ a.darÓayitvÃ) tatra-eva hiraïyaæ parivartayet) | Manu8.155c/ yÃvatÅ saæbhaved) v­ddhis tÃvatÅæ dÃtum arhati) || Manu8.156a/ cakrav­ddhiæ samÃrƬho) deÓa.kÃlavyavasthita÷ | Manu8.156c/ atikrÃman) deÓa.kÃlau na tatphalam avÃpnuyÃt) || Manu8.157a/ samudrayÃnakuÓalà deÓa.kÃla.arthadarÓina÷ | Manu8.157c/ sthÃpayanti) tu yÃæ v­ddhiæ sà tatra-adhigamaæ prati || Manu8.158a/ yo yasya pratibhÆs ti«Âhed) darÓanÃya-iha mÃnava÷ | Manu8.158c/ a.darÓayan) sa taæ tasya prayacchet svadhanÃd ­ïam || [M.tasya yateta)] Manu8.159a/ prÃtibhÃvyaæ v­thÃdÃnam Ãk«ikaæ saurikÃæ ca yat | Manu8.159c/ daï¬a.ÓulkÃvaÓe«aæ ca na putro dÃtum arhati) || Manu8.160a/ darÓanaprÃtibhÃvye tu vidhi÷ syÃt) pÆrvacodita÷ | Manu8.160c/ dÃnapratibhuvi prete) dÃyÃdÃn api dÃpayet) || Manu8.161a/ adÃtari punar dÃtà vij¤Ãtaprak­tÃv ­ïam | Manu8.161c/ paÓcÃt pratibhuvi prete) parÅpset) kena hetunà || Manu8.162a/ nirÃdi«ÂadhanaÓ cet tu pratibhÆ÷ syÃd) alaædhana÷ | Manu8.162c/ svadhanÃd eva tad dadyÃn) nirÃdi«Âa iti sthiti÷ || Manu8.163a/ matta.unmatta.Ãrta.adhyadhÅnair bÃlena sthavireïa và | Manu8.163c/ asaæbaddhak­taÓ ca-eva vyÃvahÃro na sidhyati) || Manu8.164a/ satyà na bhëà bhavati) yady api syÃt) prati«ÂhitÃ) | Manu8.164c/ bahiÓ ced bhëyate) dharmÃt-niyatÃd vyavahÃrikÃt || Manu8.165a/ yogÃdhamanavikrÅtaæ yogadÃnapratigraham | Manu8.165c/ yatra vÃ-apy upadhiæ paÓyet) tat sarvaæ vinivartayet) || Manu8.166a/ grahÅtà yadi na«Âa÷) syÃt) kuÂumbÃrthe k­to vyaya÷ | [M.kuÂumbe ca ] Manu8.166c/ dÃtavyaæ bÃndhavais tat syÃt) pravibhaktair api svata÷ || Manu8.167a/ kuÂumbÃrthe 'adhyadhÅno 'api vyavahÃraæ yam Ãcaret) | Manu8.167c/ svadeÓe và videÓe và taæ jyÃyÃn na vicÃlayet) || Manu8.168a/ balÃd dattaæ balÃd bhuktaæ balÃd yac ca-api lekhitam | Manu8.168c/ sarvÃn balak­tÃn arthÃn ak­tÃn manur abravÅt) || Manu8.169a/ traya÷ parÃrthe kliÓyanti) sÃk«iïa÷ pratibhÆ÷ kulam | Manu8.169c/ catvÃras tu-upacÅyante) vipra ìhyo vaïiÇ n­pa÷ || Manu8.170a/ an.Ãdeyaæ na-ÃdadÅta) parik«Åïo 'api pÃrthiva÷ | Manu8.170c/ na ca-Ãdeyaæ sam­ddho 'api sÆk«mam apy artham uts­jet) || Manu8.171a/ an.Ãdeyasya ca-ÃdÃnÃd Ãdeyasya ca varjanÃt | Manu8.171c/ daurbalyaæ khyÃpyate) rÃj¤a÷ sa pretya-iha ca naÓyati) || Manu8.172a/ svÃdÃnÃd varïasaæsargÃt tv abalÃnÃæ ca rak«aïÃt | Manu8.172c/ balaæ saæjÃyate) rÃj¤a÷ sa pretya-iha ca vardhate) || Manu8.173a/ tasmÃd yama iva svÃmÅ svayaæ hitvÃ) priya.apriye | Manu8.173c/ varteta) yÃmyayà v­ttyà jita.krodho jita.indriya÷ || Manu8.174a/ yas tv adharmeïa kÃryÃïi mohÃt kuryÃn) narÃdhipa÷ | Manu8.174c/ acirÃt taæ dur.ÃtmÃnaæ vaÓe kurvanti) Óatrava÷ || Manu8.175a/ kÃma.krodhau tu saæyamya) yo 'arthÃn dharmeïa paÓyati) | Manu8.175c/ prajÃs tam anuvartante) samudram iva sindhava÷ || Manu8.176a/ ya÷ sÃdhayantaæ) chandena vedayed) dhanikaæ n­pe | Manu8.176c/ sa rÃj¤Ã tat-caturbhÃgaæ dÃpyas) tasya ca tad dhanam || Manu8.177a/ karmaïÃ-api samaæ kuryÃd) dhanikÃya-adhamarïika÷ | Manu8.177c/ samo 'avak­«ÂajÃtis tu dadyÃt)- ÓreyÃæs tu tat- Óanai÷ || Manu8.178a/ anena vidhinà rÃjà mitho vivadatÃæ) n­ïÃm | Manu8.178c/ sÃk«ipratyayasiddhÃni kÃryÃïi samatÃæ nayet) || Manu8.179a/ kulaje v­ttasaæpanne dharmaj¤e satyavÃdini | Manu8.179c/ mahÃpak«e dhaniny Ãrye nik«epaæ nik«iped) budha÷ || Manu8.180a/ yo yathà nik«ipedd) haste yam arthaæ yasya mÃnava÷ | Manu8.180c/ sa tathÃ-eva grahÅtavyo) yathà dÃyas tathà graha÷ || Manu8.181a/ yo nik«epaæ yÃcyamÃno) nik«eptur na prayacchati) | Manu8.181c/ sa yÃcya÷ prìvivÃkena tat- nik«eptur asaænidhau || Manu8.182a/ sÃk«i.abhÃve praïidhibhir vayo.rÆpa.samanvitai÷ | Manu8.182c/ apadeÓaiÓ ca saænyasya) hiraïyaæ tasya tattvata÷ || Manu8.183a/ sa yadi pratipadyeta) yathÃnyastaæ yathÃk­tam | Manu8.183c/ na tatra vidyate) kiæ cid yat parair abhiyujyate) || Manu8.184a/ te«Ãæ na dadyÃd) yadi tu tadd hiraïyaæ yathÃvidhi | Manu8.184c/ ubhau nig­hya dÃpya÷ syÃd iti dharmasya dhÃraïà || [M.sa nig­hya)-ubhayaæ dÃpya iti dharmasya dhÃraïÃ] Manu8.185a/ nik«epa.upanidhÅ nityaæ na deyau) pratyanantare | Manu8.185c/ naÓyato) vinipÃte) tÃv anipÃte) tv anÃÓinau || Manu8.186a/ svayam eva tu yau dadyÃn) m­tasya pratyanantare| Manu8.186c/ na sa rÃj¤Ã-abhiyoktavyo) na nik«eptuÓ ca bandhubhi÷ || Manu8.187a/ acchalena-eva ca-anvicchet) tam arthaæ prÅtipÆrvakam | Manu8.187c/ vicÃrya) tasya và v­ttaæ sÃmnÃ-eva parisÃdhayet) || Manu8.188a/ nik«epe«v e«u sarve«u vidhi÷ syÃt) parisÃdhane | Manu8.188c/ sa.mudre na-ÃpnuyÃt) kiæ cid yadi tasmÃn na saæharet) || Manu8.189a/ caurair h­taæ) jalena-Ƭham) agninà dagdham) eva và | Manu8.189c/ na dadyÃd) yadi tasmÃt sa na saæharati) kiæ cana || Manu8.190a/ nik«epasya-apahartÃram anik«eptÃram eva ca | Manu8.190c/ sarvair upÃyair anvicchet)-ÓapathaiÓ ca-eva vaidikai÷ || Manu8.191a/ yo nik«epaæ na-arpayati) yaÓ ca-a.nik«ipya) yÃcate) | Manu8.191c/ tÃv ubhau cauravat-ÓÃsyau) dÃpyau) và tatsamaæ damam || Manu8.192a/ nik«epasya-apahartÃraæ tatsamaæ dÃpayed) damam | Manu8.192c/ tathÃ-upanidhihartÃram aviÓe«eïa pÃrthiva÷ || Manu8.193a/ upadhÃbhiÓ ca ya÷ kaÓ cit paradravyaæ haren) nara÷ | Manu8.193c/ sa.sahÃya÷ sa hantavya÷) prakÃÓaæ vividhair vadhai÷ || Manu8.194a/ nik«epo ya÷ k­to) yena yÃvÃæÓ ca kulasaænidhau | Manu8.194c/ tÃvÃn eva sa vij¤eyo) vibruvan) daï¬am arhati) || Manu8.195a/ mitho dÃya÷ k­to) yena g­hÅto) mitha eva và | Manu8.195c/ mitha eva pradÃtavyo) yathà dÃyas tathà graha÷ || Manu8.196a/ nik«iptasya) dhanasya-evaæ prÅtyÃ-upanihitasya) ca | Manu8.196c/ rÃjà vinirïayaæ kuryÃd) ak«iïvan) nyÃsadhÃriïam || Manu8.197a/ vikrÅïÅte) parasya svaæ yo 'asvÃmÅ svÃmyasammata÷) | Manu8.197c/ na taæ nayeta) sÃk«yaæ tu stenam astenamÃninam || Manu8.198a/ avahÃryo bhavet)-ca-eva sa.anvaya÷ «aÂÓataæ damam | Manu8.198c/ nir.anvayo 'an.apasara÷ prÃpta÷) syÃc) caurakilbi«am || Manu8.199a/ asvÃminà k­to yas tu dÃyo vikraya eva và | Manu8.199c/ ak­ta÷ sa tu vij¤eyo) vyavahÃre yathà sthiti÷ || Manu8.200a/ saæbhogo d­Óyate) yatra na d­Óyeta)-Ãgama÷ kva cit | Manu8.200c/ Ãgama÷ kÃraïaæ tatra na saæbhoga iti sthiti÷ || Manu8.201a/ vikrayÃd yo dhanaæ kiæ cid g­hïÅyat) kulasaænidhau | Manu8.201c/ krayeïa sa viÓuddhaæ hi nyÃyato labhate) dhanam || Manu8.202a/ atha mÆlam anÃhÃryaæ prakÃÓakrayaÓodhita÷) | Manu8.202c/ adaï¬yo) mucyate) rÃj¤Ã nëÂiko labhate) dhanam || Manu8.203a/ na-anyad anyena saæs­«ÂarÆpaæ vikrayam arhati) | Manu8.203c/ na ca-a.sÃraæ na ca nyÆnaæ na dÆreïa tirohitam || [M. na sÃvadyaæ na ca nyÆnaæ na dÆre na tirohitam ] Manu8.204a/ anyÃæ ced darÓayitvÃ)-anyà vo¬hu÷ kanyà pradÅyate) | Manu8.204c/ ubhe ta ekaÓulkena vahed) ity abravÅn) manu÷ || Manu8.205a/ na-unmattÃyà na ku«Âhinyà na ca yà sp­«Âa.maithunà | Manu8.205c/ pÆrvaæ do«Ãn abhikhyÃpya) pradÃtà daï¬am arhati) || Manu8.206a/ ­tvig yadi v­to) yaj¤e svakarma parihÃpayet) | Manu8.206c/ tasya karmÃnurÆpeïa deyo) 'aæÓa÷ sahakart­bhi÷ || Manu8.207a/ dak«iïÃsu ca dattÃsu) svakarma parihÃpayan) | Manu8.207c/ k­tsnam eva labheta)-aæÓam anyena-eva ca kÃrayet) || Manu8.208a/ yasmin karmaïi yÃs tu syur) uktÃ÷ pratyaÇgadak«iïÃ÷ | Manu8.208c/ sa eva tà ÃdidÅta) bhajeran) sarva eva và || Manu8.209a/ rathaæ haret) ca-adhvaryur brahmÃ-ÃdhÃne ca vÃjinam | Manu8.209c/ hotà vÃ-api hared) aÓvam udgÃtà ca-apy ana÷ kraye || Manu8.210a/ sarve«Ãm ardhino mukhyÃs tadardhena-ardhino 'apare | Manu8.210c/ t­tÅyinas t­tÅyÃæÓÃÓ caturthÃæÓÃÓ ca pÃdina÷ || Manu8.211a/ saæbhÆya) svÃni karmÃïi kurvadbhir) iha mÃnavai÷ | Manu8.211c/ anena vidhiyogena kartavyÃ)-aæÓaprakalpanà || Manu8.212a/ dharmÃrthaæ yena dattaæ syÃt) kasmai cid yÃcate) dhanam | Manu8.212c/ paÓcÃc ca na tathà tat syÃn) na deyaæ tasya tad bhavet) || Manu8.213a/ yadi saæsÃdhayet) tat tu darpÃt-lobhena và puna÷ | Manu8.213c/ rÃj¤Ã dÃpya÷) suvarïaæ syÃt) tasya steyasya ni«k­ti÷ || Manu8.214a/ dattasya)-e«Ã-uditÃ) dharmyà yathÃvad anapakriyà | Manu8.214c/ ata Ærdhvaæ pravak«yÃmi) vetanasya-anapakriyÃm || Manu8.215a/ bh­to na-Ãrto na kuryÃd) yo darpÃt karma yathÃa.uditam | [M.anÃrto ] Manu8.215c/ sa daï¬ya÷) k­«ïalÃny a«Âau na deyaæ) ca-asya vetanam || Manu8.216a/ Ãrtas tu kuryÃt) svastha÷ san) yathÃbhëitam Ãdita÷ | Manu8.216c/ sa dÅrghasya-api kÃlasya tat-labheta(-eva vetanam || Manu8.217a/ yathÃ.uktam Ãrta÷ sustho và yas tat karma na kÃrayet) | Manu8.217c/ na tasya vetanaæ deyam) alpa.Ænasya-api karmaïa÷ || Manu8.218a/ e«a dharmo 'akhilena-ukto) vetanÃdÃnakarmaïa÷ | Manu8.218c/ ata Ærdhvaæ pravak«yÃmi) dharmaæ samayabhedinÃm || Manu8.219a/ yo grÃma.deÓa.saæghÃnÃæ k­tvÃ) satyena saævidam | Manu8.219c/ visaævaden) naro lobhÃt taæ rëÂrÃd vipravÃsayet) || Manu8.220a/ nig­hya) dÃpayec) ca-enaæ samayavyabhicÃriïam | Manu8.220c/ catu÷suvarïÃn «aïni«kÃæÓ- ÓatamÃnaæ ca rÃjakam || Manu8.221a/ etad daï¬avidhiæ kuryÃd) dhÃrmika÷ p­thivÅpati÷ | Manu8.221c/ grÃma.jÃti.samÆhe«u samayavyabhicÃriïÃm || Manu8.222a/ krÅtvà vikrÅya) và kiæ cid yasya-ihÃnuÓayo bhavet) | Manu8.222c/ so 'antar daÓÃhÃt tad dravyaæ dadyÃc) ca-evÃdadÅta) và || Manu8.223a/ pareïa tu daÓÃhasya na dadyÃn) nÃpi dÃpayet) | Manu8.223c/ ÃdadÃno) dadat) ca-eva rÃj¤Ã daï¬yau) ÓatÃni «a || Manu8.224a/ yas tu do«avatÅæ kanyÃm anÃkhyÃya prayacchati) | Manu8.224c/ tasya kuryÃn) n­po daï¬aæ svayaæ «aïïavatiæ païÃn || Manu8.225a/ akanyÃ-iti tu ya÷ kanyÃæ brÆyÃd) dve«eïa mÃnava÷ | Manu8.225c/ sa Óataæ prÃpnuyÃd) daï¬aæ tasyà do«am adarÓayan) || Manu8.226a/ pÃïigrahaïikà mantrÃ÷ kanyÃsv eva prati«ÂhitÃ÷) | Manu8.226c/ na-akanyÃsu kva cin nqïÃæ lupta.dharmakriyà hi tÃ÷ || Manu8.227a/ pÃïigrahaïikà mantrà niyataæ dÃralak«aïam | Manu8.227c/ te«Ãæ ni«Âhà tu vij¤eyÃ) vidvadbhi÷ saptame pade || Manu8.228a/ yasmin yasmin k­te) kÃrye yasya-ihÃnuÓayo bhavet) | Manu8.228c/ tam anena vidhÃnena dharmye pathi niveÓayet) || Manu8.229a/ paÓu«u svÃminÃæ ca-eva pÃlÃnÃæ ca vyatikrame | Manu8.229c/ vivÃdaæ saæpravak«yÃmi) yathÃvad dharmatattvata÷ || Manu8.230a/ divà vaktavyatà pÃle rÃtrau svÃmini tadg­he | Manu8.230c/ yogak«eme 'anyathà cet tu pÃlo vaktavyatÃm iyÃt) || Manu8.231a/ gopa÷ k«Årabh­to yas tu sa duhyÃd) daÓato varÃm | Manu8.231c/ gosvÃmyanumate bh­tya÷ sà syÃt) pÃle 'abh­te bh­ti÷ || Manu8.232a/ na«Âaæ vina«Âaæ) k­mibhi÷ Óvahataæ vi«ame m­tam) | Manu8.232c/ hÅnaæ puru«akÃreïa pradadyÃt) pÃla eva tu || Manu8.233a/ vighu«ya) tu h­taæ caurair na pÃlo dÃtum arhati) | Manu8.233c/ yadi deÓe ca kÃle ca svÃmina÷ svasya Óaæsati) || Manu8.234a/ karïau carma ca vÃlÃæÓ ca bastiæ snÃyuæ ca rocanÃm | Manu8.234c/ paÓu«u svÃminÃæ dadyÃn) m­te«v) aÇkÃni darÓayet || [M.aÇkÃæÓ ca darÓayet)] Manu8.235a/ aja.avike tu saæruddhe) v­kai÷ pÃle tv an.Ãyati) | Manu8.235c/ yÃæ prasahya) v­ko hanyÃt) pÃle tat kilbi«aæ bhavet) || Manu8.236a/ tÃsÃæ ced avaruddhÃnÃæ) carantÅnÃæ) mitho vane | Manu8.236c/ yÃm utplutya) v­ko hanyÃn) na pÃlas tatra kilbi«Å || Manu8.237a/ dhanu÷Óataæ parÅhÃro grÃmasya syÃt) samantata÷ | Manu8.237c/ ÓamyÃpÃtÃs trayo vÃ-api triguïo nagarasya tu || Manu8.238a/ tatra-apariv­taæ dhÃnyaæ vihiæsyu÷) paÓavo yadi | Manu8.238c/ na tatra praïayed) daï¬aæ n­pati÷ paÓurak«iïÃm || | Manu8.239a/ v­tiæ tatra prakurvÅta) yÃm u«tro na vilokayet) | Manu8.239c/ chidraæ ca vÃrayet) sarvaæ Óva.sÆkaramukhÃnugam || Manu8.240a/ pathi k«etre pariv­te) grÃmÃntÅye 'atha và puna÷ | Manu8.240c/ sa.pÃla÷ Óatadaï¬a.arho vipÃlÃn vÃrayet) paÓÆn || Manu8.241a/ k«etre«v anye«u tu paÓu÷ sa.pÃdaæ païam arhati) | Manu8.241c/ sarvatra tu sado deya÷) k«etrikasya-iti dhÃraïà || Manu8.242a/ a.nirdaÓÃhÃæ gÃæ sÆtÃæ v­«Ãn devapaÓÆæs tathà | Manu8.242c/ sa.pÃlÃn và vi.pÃlÃn và na daï¬yÃn) manur abravÅt) || Manu8.243a/ k«etriyasya-atyaye daï¬o bhÃgÃd daÓaguïo bhavet) | [M.k«etrikasya-atyaye] Manu8.243c/ tato 'ardhadaï¬o bh­tyÃnÃm aj¤ÃnÃt k«etrikasya tu || Manu8.244a/ etad vidhÃnam Ãti«Âhed) dhÃrmika÷ p­thivÅpati÷ | Manu8.244c/ svÃminÃæ ca paÓÆnÃæ ca pÃlÃnÃæ ca vyatikrame || Manu8.245a/ sÅmÃæ prati samutpanne) vivÃde grÃmayor dvayo÷ | Manu8.245c/ jye«Âhe mÃsi nayet) sÅmÃæ su.prakÃÓe«u setu«u || Manu8.246a/ sÅæÃv­k«ÃæÓ ca kurvÅta) nyagrodha.aÓvattha.kiæÓukÃn | Manu8.246c/ ÓÃlmalÅn sÃlatÃlÃæÓ ca k«ÅriïaÓ ca-eva pÃdapÃn || Manu8.247a/ gulmÃn veïÆæÓ ca vividhÃn ÓamÅ.vallÅ.sthalÃni ca | Manu8.247c/ ÓarÃn kubjakagulmÃæÓ ca tathà sÅmà na naÓyati) || Manu8.248a[æ250a]/ ta¬ÃgÃny udapÃnÃni vÃpya÷ prasravaïÃni ca | Manu8.248c[æ250c]/ sÅmÃsaædhi«u kÃryÃïi) devatÃyatanÃni ca || Manu8.249a/ upachannÃni cÃnyÃni sÅmÃliÇgÃni kÃrayet) | Manu8.249c/ sÅmÃj¤Ãne n­ïÃæ vÅk«ya) nityaæ loke viparyayam || Manu8.250a[æ248a]/ aÓmano 'asthÅni govÃlÃæs tu«Ãn bhasma kapÃlikÃ÷ | Manu8.250c[æ248c]/ karÅ«am i«ÂakÃ.aÇgÃrÃæÓ-Óarkarà vÃlukÃs tathà || Manu8.251a/ yÃni ca-evaæprakÃrÃïi kÃlÃd bhÆmir na bhak«ayet) | Manu8.251c/ tÃni saædhi«u sÅmÃyÃm a.prakÃÓÃni kÃrayet) || [M.sÅmÃyÃ] Manu8.252a/ etair liÇgair nayet) sÅmÃæ rÃjà vivadamÃnayo÷ | Manu8.252c/ pÆrvabhuktyà ca satatam udakasya-Ãgamena ca || Manu8.253a/ yadi sæÓaya eva syÃt)-liÇgÃnÃm api darÓane | Manu8.253c/ sÃk«ipratyaya eva syÃt) sÅmÃvÃdavinirïaya÷ || [M.sÅmÃvÃdaviniÓcaya÷ ] Manu8.254a/ grÃmÅyaka.kulÃnÃæ ca samak«aæ sÅmni sÃk«iïa÷ | [M. grÃmeyaka.] Manu8.254c/ pra«ÂavyÃ÷) sÅmaliÇgÃni tayoÓ ca-eva vivÃdino÷ || [M.sÅmÃliÇgÃni ] Manu8.255a/ te p­«tÃs) tu yathà brÆyu÷) samastÃ÷ sÅmni niÓcayam | Manu8.255c/ nibadhnÅyÃt) tathà sÅmÃæ sarvÃæs tÃæÓ ca-eva nÃmata÷ || Manu8.256a/ Óirobhis te g­hÅtvÃ)-urvÅæ sragviïo rakta.vÃsasa÷ | Manu8.256c/ suk­tai÷ ÓÃpithÃ÷ svai÷ svair nayeyus) te sama¤jasam || Manu8.257a/ yathÃ.uktena nayantas) te pÆyante) satyasÃk«iïa÷ | Manu8.257c/ viparÅtaæ nayantas) tu dÃpyÃ÷ syur) dviÓataæ damam || Manu8.258a/ sÃk«yabhÃve tu catvÃro grÃmÃ÷ sÃmantavÃsina÷ | [M.grÃmasÅmÃntavÃsina÷] Manu8.258c/ sÅmÃvinirïayaæ kuryu÷) prayatà rÃjasaænidhau || Manu8.259a/ sÃmantÃnÃm abhÃve tu maulÃnÃæ sÅmni sÃk«iïÃm | Manu8.259c/ imÃn apy anuyu¤jÅta) puru«Ãn vana.gocarÃn || Manu8.260a/ vyÃdhÃn-ÓÃkunikÃn gopÃn kaivartÃn mÆlakhÃnakÃn | Manu8.260c/ vyÃlagrÃhÃn u¤chav­ttÅn anyÃæÓ ca vanacÃriïa÷ || Manu8.261a/ te p­«ÂÃs) tu yathà brÆyu÷) sÅmÃsaædhi«u lak«aïam | Manu8.261c/ tat tathà sthÃpayed) rÃjà dharmeïa grÃmayor dvayo÷ || Manu8.262a/ k«etra.kÆpa.ta¬ÃgÃnÃm ÃrÃmasya g­hasya ca | Manu8.262c/ sÃmantapratyayo j¤eya÷) sÅmÃsetuvinirïaya÷ || Manu8.263a/ sÃmantÃÓ cet- m­«Ã brÆyu÷) setau vivÃdatÃæ) n­ïÃm | Manu8.263c/ sarve p­thak p­thag daï¬yÃ) rÃj¤Ã madhyamasÃhasam || Manu8.264a/ g­haæ ta¬Ãgam ÃrÃmaæ k«etraæ và bhÅ«ayà haran) | Manu8.264c/ ÓatÃni pa¤ca daï¬ya÷ syÃd) aj¤ÃnÃd dviÓato dama÷ || Manu8.265a/ sÅmÃyÃm a.vi«ahyÃyÃæ svayaæ rÃjÃ-eva dharmavit | Manu8.265c/ pradiÓed) bhÆmim eke«Ãm upakÃrÃd iti sthiti÷ || Manu8.266a/ e«o 'akhilena-abhihito) dharma÷ sÅmÃvinirïaye | Manu8.266c/ ata Ærdhvaæ pravak«yÃmi) vÃkpÃru«yavinirïayam || Manu8.267a/ Óataæ brÃhmaïam ÃkruÓya) k«atriyo daï¬am arhati) | Manu8.267c/ vaiÓyo 'apy ardhaÓataæ dve và ÓÆdras tu vadham arhati) || Manu8.268a/ pa¤cÃÓad brÃhmaïo daï¬ya÷) k«atriyasya-abhiÓaæsane | Manu8.268c/ vaiÓye syÃd) ardhapa¤cÃÓat-ÓÆdre dvÃdaÓako dama÷ || Manu8.269a/ samavarïe dvijÃtÅnÃæ dvÃdaÓa-eva vyatikrame | Manu8.269c/ vÃde«v a.vacanÅye«u tad eva dviguïaæ bhavet) || Manu8.270a/ ekajÃtir dvijÃtÅæs tu vÃcà dÃruïayà k«ipan) | Manu8.270c/ jihvÃyÃ÷ prÃpnuyÃc) chedaæ jaghanya.prabhavo hi sa÷ || Manu8.271a/ nÃma.jÃtigrahaæ tv e«Ãm abhidroheïa kurvata÷) | Manu8.271c/ nik«epyo) 'ayomaya÷ ÓaÇkur jvalann) Ãsye daÓÃÇgula÷ || Manu8.272a/ dharma.upadeÓaæ darpeïa viprÃïÃm asya kurvata÷) | Manu8.272c/ taptam Ãsecayet) tailaæ vaktre Órotre ca pÃrthiva÷ || [M.Órautre ] Manu8.273a/ Órutaæ deÓaæ ca jÃtiæ ca karma ÓarÅram eva ca | Manu8.273c/ vitathena bruvan) darpÃd dÃpya÷ syÃd) dviÓataæ damam || Manu8.274a/ kÃïaæ vÃ-apy atha và kha¤jam anyaæ vÃ-api tathÃvidham | Manu8.274c/ tathyena-api bruvan) dÃpyo) daï¬aæ kÃr«Ãpaïa.avaram || Manu8.275a/ mÃtaraæ pitaraæ jÃyÃæ bhrÃtaraæ tanayaæ gurum | Manu8.275c/ Ãk«Ãrayan)-Óataæ dÃpya÷) panthÃnaæ ca-adadad) guro÷ || Manu8.276a/ brÃhmaïa.k«atriyÃbhyÃæ tu daï¬a÷ kÃryo) vijÃnatÃ) | Manu8.276c/ brÃhmaïe sÃhasa÷ pÆrva÷ k«atriye tv eva madhyama÷ || Manu8.277a/ viÓ.ÓÆdrayor evam eva svajÃtiæ prati tattvata÷ | Manu8.277c/ cheda.varjaæ praïayanaæ daï¬asya-iti viniÓcaya÷ || Manu8.278a/ e«a daï¬avidhi÷ prokto) vÃkpÃru«yasya tattvata÷ | Manu8.278c/ ata Ærdhvaæ pravak«yÃmi) daï¬apÃru«yanirïayam || Manu8.279a/ yena kena cid aÇgena hiæsyÃc) cet-Óre«Âham antyaja÷ | Manu8.279c/ chettavyaæ) tad tad eva-asya tan manor anuÓÃsanam || Manu8.280a/ pÃïim udyamya) daï¬aæ và pÃïicchedanam arhati) | Manu8.280c/ pÃdena praharan) kopÃt pÃdacchedanam arhati || Manu8.281a/ sahÃsanam abhiprepsur utk­«Âasya-apak­«Âaja÷ | Manu8.281c/ kaÂyÃæ k­ta.aÇko nirvÃsya÷) sphicaæ vÃ-asya-avakartayet) || Manu8.282a/ avani«ÂhÅvato darpÃd dvÃv o«Âhau chedayen) n­pa÷ | Manu8.282c/ avamÆtrayato) me¬hram avaÓardhayato) gudam || Manu8.283a/ keÓe«u g­hïato) hastau chedayed) avicÃrayan | Manu8.283c/ pÃdayor dìhikÃyÃæ ca grÅvÃyÃæ v­«aïe«u ca || Manu8.284a/ tvagbhedaka÷ Óataæ daï¬yo) lohitasya ca darÓaka÷ | Manu8.284c/ mÃæsabhettà tu «aÂ.ni«kÃn pravÃsyas) tv asthibhedaka÷ || Manu8.285a/ vanaspatÅnÃæ sarve«Ãm upabhogo yathà yathà | Manu8.285c/ yathà tathà dama÷ kÃryo) hiæsÃyÃm iti dhÃraïà || Manu8.286a/ manu«yÃïÃæ paÓÆnÃæ ca du÷khÃya prah­te) sati | Manu8.286c/ yathà yathà mahad du÷khaæ daï¬aæ kuryÃt) tathà tathà || Manu8.287a/ aÇgÃvapŬanÃyÃæ ca vraïa.Óonitayos tathà | [M.prÃïa.Óonitayos ] Manu8.287c/ samutthÃnavyayaæ dÃpya÷) sarvadaï¬am atha-api và || Manu8.288a/ dravyÃïi hiæsyÃd) yo yasya j¤Ãnato 'aj¤Ãnato 'api và | Manu8.288c/ sa tasya-utpÃdayet) tu«Âiæ rÃj¤e dadyÃc) ca tatsamam || Manu8.289a/ carma.cÃrmikabhÃï¬e«u këÂha.lo«Âamaye«u | Manu8.289c/ mÆlyÃt pa¤caguïo daï¬a÷ pu«pa.mÆla.phale«u ca || Manu8.290a/ yÃnasya ca-eva yÃtuÓ ca yÃnasvÃmina eva ca | Manu8.290c/ daÓÃtivartanÃny Ãhu÷) Óe«e daï¬o vidhÅyate) || Manu8.291a/ chinna.nÃsye bhagna.yuge tiryak.pratimukha.Ãgate | Manu8.291c/ ak«a.bhaÇge ca yÃnasya cakra.bhaÇge tathÃ-eva ca | Manu8.292a/ chedane ca-eva yantrÃïÃæ yoktra.raÓmyos tathÃ-eva ca | Manu8.292c/ Ãkrande ca-apy apaihi)-iti na daï¬aæ manur abravÅt) || Manu8.293a/ yatra-apavartate) yugyaæ vaiguïyÃt prÃjakasya tu | Manu8.293c/ tatra svÃmÅ bhaved) daï¬yo hiæsÃyÃæ dviÓataæ damam || Manu8.294a/ prÃjakaÓ ced bhaved) Ãpta÷ prÃjako daï¬am arhati) | Manu8.294c/ yugyasthÃ÷ prÃjake 'anÃpte sarve daï¬yÃ÷) Óataæ Óatam || Manu8.295a/ sa cet tu pathi saæruddha÷) paÓubhir và rathena và | Manu8.295c/ pramÃpayet) prÃïabh­tas tatra daï¬o 'avicÃrita÷ || Manu8.296a/ manu«yamÃraïe k«ipraæ cauravat kilbi«aæ bhavet) | Manu8.296c/ prÃïabh­tsu mahatsv ardhaæ go.gaja.u«Âra.hayÃdi«u || Manu8.297a/ k«udrakÃïÃæ paÓÆnÃæ tu hiæsÃyÃæ dviÓato dama÷ | Manu8.297c/ pa¤cÃÓat tu bhaved) daï¬a÷ Óubhe«u m­gapak«i«u || Manu8.298a/ gardhabha.aja.ÃvikÃnÃæ tu daï¬a÷ syÃt) pa¤camëika÷ | [M.päcamëika÷] Manu8.298c/ mëikas tu bhaved) daï¬a÷ Óva.sÆkaranipÃtane || Manu8.299a/ bhÃryà putraÓ ca dÃsaÓ ca pre«yo) bhrÃtrà ca sa.udara÷ | Manu8.299c/ prÃpta.aparÃdhÃs tìyÃ÷ syÆ) rajjvà veïudalena và || Manu8.300a/ p­«Âhatas tu ÓarÅrasya na-uttamÃÇge kathaæ cana | Manu8.300c/ ato 'anyathà tu praharan) prÃpta÷ syÃc) caurakilbi«am || Manu8.301a/ e«o 'akhilena-abhihito) daï¬apÃru«yanirïaya÷ | Manu8.301c/ stenasya-ata÷ pravak«yÃmi) vidhiæ daï¬avinirïaye || Manu8.302a/ paramaæ yatnam Ãti«Âhet) stenÃnÃæ nigrahe n­pa÷ | Manu8.302c/ stenÃnÃæ nigrahÃd asya yaÓo rëÂraæ ca vardhate) || Manu8.303a/ abhayasya hi yo dÃtà sa pÆjya÷) satataæ n­pa÷ | Manu8.303c/ sattraæ hi vardhate) tasya sadÃ-eva-abhaya.dak«iïam || Manu8.304a/ sarvato dharma«a¬bhÃgo rÃj¤o bhavati) rak«ata÷) | Manu8.304c/ adharmÃd api «a¬bhÃgo bhavaty) asya hy a.rak«ata÷) || Manu8.305a/ yad adhÅte) yad yajate) yad dadÃti) yad arcati) | Manu8.305c/ tasya «a¬bhÃgabhÃg rÃjà samyag bhavati) rak«aïÃt || Manu8.306a/ rak«an) dharmeïa bhÆtÃni rÃjà vadhyÃæÓ ca ghÃtayan) | Manu8.306c/ yajate) 'ahar ahar yaj¤ai÷ sahasraÓata.dak«iïai÷ || Manu8.307a/ yo 'a.rak«an) balim Ãdatte) karaæ Óulkaæ ca pÃrthiva÷ | Manu8.307c/ pratibhÃgaæ ca daï¬aæ ca sa sadyo narakaæ vrajet) || Manu8.308a/ arak«itÃram rÃjÃnaæ bali«a¬bhÃga.hÃriïam | [K: arak«itÃraæ attÃraæ] Manu8.308c/ tam Ãhu÷) sarvalokasya samagramala.hÃrakam || Manu8.309a/ anapek«ita.maryÃdaæ nÃstikaæ vipraluæpakam | [M.anavek«ita.maryÃdaæ ] Manu8.309c/ arak«itÃram attÃraæ n­paæ vidyÃd) adho.gatim || Manu8.310a/ adhÃrmikaæ tribhir nyÃyair nig­hïÅyÃt) prayatnata÷ | Manu8.310c/ nirodhanena bandhena vividhena vadhena ca || Manu8.311a/ nigraheïa hi pÃpÃnÃæ sÃdhÆnÃæ saægraheïa ca | Manu8.311c/ dvijÃtaya iva-ijyÃbhi÷ pÆyante) satataæ n­pÃ÷ || Manu8.312a/ k«antavyaæ) prabhuïà nityaæ k«ipatÃæ) kÃryiïÃæ n­ïÃm | Manu8.312c/ bÃla.v­ddha.ÃturÃïÃæ ca kurvatÃ) hitam Ãtmana÷ || Manu8.313a/ ya÷ k«ipto) mar«ayaty) Ãrtais tena svarge mahÅyate) | Manu8.313c/ yas tv aiÓvaryÃn na k«amate) narakaæ tena gacchati) || Manu8.314a/ rÃjà stenena gantavyo mukta.keÓena dhÃvatà | [M. dhÅmatà ] Manu8.314c/ Ãcak«Ãïena tat steyam evaækarmÃ-asmi) ÓÃdhi) mÃm || Manu8.315a/ skandhena-ÃdÃya) musalaæ lagu¬aæ vÃ-api khÃdiram | [M.muÓalaæ ] Manu8.315c/ Óaktiæ ca-ubhayatas tÅk«ïÃm Ãyasaæ daï¬am eva và || Manu8.316a/ ÓÃsanÃd và vimok«Ãd và stena÷ steyÃd vimucyate) | Manu8.316c/ a.ÓÃsitvÃ) tu taæ rÃjà stenasya-Ãpnoti) kilbi«am || Manu8.317a/ annÃde bhrÆïahà mÃr«Âi) patyau bhÃryÃ-apacÃriïÅ | Manu8.317c/ gurau Ói«yaÓ ca yÃjyaÓ ca steno rÃjani kilbi«am || Manu8.318a/ rÃjabhi÷ k­tadaï¬Ãs tu k­tvÃ) pÃpÃni mÃnavÃ÷ | [M.rÃjabhir dh­tadaï¬Ãs tu] Manu8.318c/ nir.malÃ÷ svargam ÃyÃnti) santa÷ suk­tino yathà || Manu8.319a/ yas tu rajjuæ ghaÂaæ kÆpÃdd hared) bhindyÃc) ca ya÷ prapÃm | Manu8.319c/ sa daï¬aæ prÃpnuyÃn) mëaæ tac ca tasmin samÃharet) || Manu8.320a/ dhÃnyaæ daÓabhya÷ kumbhebhyo harato) 'abhyadhikaæ vadha÷ | Manu8.320c/ Óe«e 'apy ekÃdaÓaguïaæ dÃpyas) tasya ca tad dhanam || Manu8.321a/ tathà dharimameyÃnÃæ ÓatÃd abhyadhike vadha÷ | Manu8.321c/ suvarïa.rajatÃdÅnÃm uttamÃnÃæ ca vÃsasÃm || Manu8.322a/ pa¤cÃÓatas tv abhyadhike hastacchedanam i«yate) | Manu8.322c/ Óe«e tv ekÃdaÓaguïaæ mÆlyÃd daï¬aæ prakalpayet) || Manu8.323a/ puru«ÃïÃæ kulÅnÃnÃæ nÃrÅïÃæ ca viÓe«ata÷ | Manu8.323c/ mukhyÃnÃæ ca-eva ratnÃnÃæ haraïe vadham arhati) || Manu8.324a/ mahÃpaÓÆnÃæ haraïe ÓastrÃïÃm au«adhasya ca | Manu8.324c/ kÃlam ÃsÃdya) kÃryaæ ca daï¬aæ rÃjà prakalpayet) || Manu8.325a/ go«u brÃhmaïasaæsthÃsu churikÃyÃÓ ca bhedane | [M.kharikÃyÃÓ ca] Manu8.325c/ paÓÆnÃæ haraïe ca-eva sadya÷ kÃryo 'ardhapÃdika÷ || Manu8.326a/ sÆtra.kÃrpÃsa.kiïvÃnÃæ gomayasya gu¬asya ca | Manu8.326c/ dadhna÷ k«Årasya takrasya pÃnÅyasya t­ïasya ca || Manu8.327a/ veïuvaidalabhÃï¬ÃnÃæ lavaïÃnÃæ tathÃ-eva ca | Manu8.327c/ m­ïmayÃnÃæ ca haraïe m­do bhasmana eva ca || Manu8.328a/ matsyÃnÃæ pak«iïÃæ ca-eva tailasya ca gh­tasya ca | Manu8.328c/ mÃæsasya madhunaÓ ca-eva yac ca-anyat paÓu.saæbhavam || Manu8.329a/ anye«Ãæ ca-evam.ÃdÅnÃæ madyÃnÃm odanasya ca | [M.ca-evamÃdÅnÃm adyÃnÃm] Manu8.329c/ pakvÃnnÃnÃæ ca sarve«Ãæ tanmulyÃd dviguïo dama÷ || Manu8.330a/ pu«pe«u harite dhÃnye gulma.vallÅ.nage«u ca | Manu8.330c/ anye«v a.paripÆte«u daï¬a÷ syÃt) pa¤cak­«ïala÷ || Manu8.331a/ paripÆte«u dhÃnye«u ÓÃka.mÆla.phale«u ca | Manu8.331c/ niranvaye Óataæ daï¬a÷ sÃnvaye 'ardhaÓataæ dama÷ || Manu8.332a/ syÃt sÃhasaæ tv anvayavat prasabhaæ karma yat k­tam | Manu8.332c/ niranvayaæ bhavet) steyaæ h­tvÃ)-apavyayate) ca yat || Manu8.333a/ yas tv etÃny upakÊptÃni) dravyÃïi stenayen) nara÷ | Manu8.333c/ tam Ãdyaæ daï¬ayed) rÃjà yaÓ cÃgniæ corayed) g­hÃt || [M.taæ Óataæ] Manu8.334a/ yena yena yathÃÇgena steno n­«u vice«Âate) | Manu8.334c/ tat tad eva haret) tasya pratyÃdeÓÃya pÃrthiva÷ || Manu8.335a/ pitÃ-ÃcÃrya÷ suh­t-mÃtà bhÃryà putra÷ purohita÷ | Manu8.335c/ na-adaï¬yo nÃma rÃj¤o 'asti) ya÷ svadharme na ti«Âhati) || Manu8.336a/ kÃr«Ãpaïaæ bhaved) daï¬yo yatra-anya÷ prÃk­to jana÷ | Manu8.336c/ tatra rÃjà bhaved) daï¬ya÷ sahasram iti dhÃraïà || Manu8.337a/ a«ÂÃpÃdyaæ tu ÓÆdrasya steye bhavati) kilbi«am | Manu8.337c/ «o¬aÓa-eva tu vaiÓyasya dvÃtriæÓat k«atriyasya ca || Manu8.338a/ brÃhmaïasya catu÷«a«Âi÷ pÆrïaæ vÃ-api Óataæ bhavet) | Manu8.338c/ dviguïà và catu÷«a«Âis taddo«aguïavidd hi sa÷ || Manu8.339a/ vÃnaspatyaæ mÆla.phalaæ dÃru-agny.arthaæ tathÃ-eva ca | Manu8.339c/ t­ïaæ ca gobhyo grÃsa.artham asteyaæ manur abravÅt) || Manu8.340a/ yo 'adattÃdÃyino hastÃt- lipseta) brÃhmaïo dhanam | Manu8.340c/ yÃjana.adhyÃpanena-api yathà stenas tathÃ-eva sa÷ || Manu8.341a/ dvijo 'adhvaga÷ k«Åïa.v­ttir dvÃv ik«Æ dve ca mÆlake | Manu8.341c/ ÃdadÃna÷) parak«etrÃt-na daï¬aæ dÃtum arhati) || Manu8.342a/ a.saæditÃnÃæ saædÃtà saæditÃnÃæ ca mok«aka÷ | Manu8.342c/ dÃsa.aÓva.rathahartà ca prÃpta÷ syÃc) corakilbi«am || Manu8.343a/ anena vidhinà rÃjà kurvÃïa÷) stenanigraham | Manu8.343c/ yaÓo 'asmin prÃpnuyÃt)-loke pretya ca-anuttamaæ sukham || Manu8.344a/ aindraæ sthÃnam abhiprepsur yaÓaÓ ca-ak«ayam avyayam | Manu8.344c/ na-upek«eta) k«aïam api rÃjà sÃhasikaæ naram || Manu8.345a/ vÃgdu«ÂÃt taskarÃc ca-eva daï¬ena-eva ca hiæsata÷) | Manu8.345c/ sÃhasasya nara÷ kartà vij¤eya÷) pÃpak­ttama÷ || Manu8.346a/ sÃhase vartamÃnaæ) tu yo mar«ayati) pÃrthiva÷ | Manu8.346c/ sa vinÃÓaæ vrajaty) ÃÓu vidve«aæ ca-adhigacchati) || Manu8.347a/ na mitrakÃraïÃd rÃjà vipulÃd và dhanÃgamÃt | Manu8.347c/ samuts­jet) sÃhasikÃn sarvabhÆtabhayÃvahÃn || Manu8.348a/ Óastraæ dvijÃtibhir grÃhyaæ) dharmo yatra-uparudhyate) | Manu8.348c/ dvijÃtÅnÃæ ca varïÃnÃæ viplave kÃlakÃrite || Manu8.349a/ ÃtmanaÓ ca paritrÃïe dak«iïÃnÃæ ca saægare | Manu8.349c/ strÅ.viprÃbhyupapattau ca ghnan) dharmeïa na du«yati) || Manu8.350a/ guruæ và bÃla.v­ddhau và brÃhmaïaæ và bahu.Órutam | Manu8.350c/ ÃtatÃyinam ÃyÃntaæ hanyÃd) eva-a.vicÃrayan || Manu8.351a/ na-ÃtatÃyivadhe do«o hantur bhavati) kaÓ cana | Manu8.351c/ prakÃÓaæ vÃ-aprakÃÓaæ và manyus taæ manyum ­cchati) || Manu8.352a/ paradÃrÃbhimarÓe«u prav­ttÃn nqn mahÅpati÷ | Manu8.352c/ udvejanakarair daï¬aiÓ chinnayitvÃ) pravÃsayet) || [M.cihnayitvÃ)] Manu8.353a/ tat.samuttho hi lokasya jÃyate) varïasaækara÷ | Manu8.353c/ yena mÆlaharo 'adharma÷ sarvanÃÓÃya kalpate) || Manu8.354a/ parasya patnyà puru«a÷ saæbhëÃæ yojayan) raha÷ | Manu8.354c/ pÆrvam Ãk«Ãrito) do«ai÷ prÃpnuyÃt) pÆrvasÃhasam || Manu8.355a/ yas tv an.Ãk«Ãrita÷ pÆrvam abhibhëate) kÃraïÃt | Manu8.355c/ na do«aæ prÃpnuyÃt) kiæ cin na hi tasya vyatikrama÷ || Manu8.356a/ parastriyaæ yo 'abhivadet) tÅrthe 'araïye vane 'api và | Manu8.356c/ nadÅnÃæ vÃ-api saæbhede sa saægrahaïam ÃpnuyÃt) || Manu8.357a/ upacÃrakriyà keli÷ sparÓo bhÆ«aïa.vÃsasÃm | [M.upakÃrakriyÃ] Manu8.357c/ saha khaÂvÃ-Ãsanaæ ca-eva sarvaæ saægrahaïaæ sm­tam || Manu8.358a/ striyaæ sp­Óed) adeÓe ya÷ sp­«Âo) và mar«ayet) tayà | Manu8.358c/ parasparasya-anumate sarvaæ saægrahaïaæ sm­tam || Manu8.359a/ abrÃhmaïa÷ saægrahaïe prÃïÃntaæ daï¬am arhati) | Manu8.359c/ caturïÃm api varïÃnÃæ dÃrà rak«yatamÃ÷ sadà || Manu8.360a/ bhik«ukà bandinaÓ ca-eva dÅk«itÃ÷ kÃravas tathà | Manu8.360c/ saæbhëanaæ saha strÅbhi÷ kuryur) a.prativÃritÃ÷ || Manu8.361a/ na saæbhëÃæ parastrÅbhi÷ prati«iddha÷ samÃcaret) | Manu8.361c/ ni«iddho bhëamÃïas) tu suvarïaæ daï¬am arhati) || Manu8.362a/ na-e«a cÃraïadÃre«u vidhir na-Ãtma.upajÅvi«u | Manu8.362c/ sajjayanti hi te nÃrÅr nigƬhÃÓ cÃrayanti) ca || Manu8.363a/ kiæ cid eva tu dÃpya÷ syÃt) saæbhëÃæ tÃbhir Ãcaran) | Manu8.363c/ prai«yÃsu ca-ekabhaktÃsu raha÷ pravrajitÃsu ca || [M.pre«yÃsu ] Manu8.364a/ yo 'a.kÃmÃæ dÆ«ayet) kanyÃæ sa sadyo vadham arhati) | Manu8.364c/ sa.kÃmÃæ dÆ«ayaæs) tulyo na vadhaæ prÃpnuyÃn) nara÷ || Manu8.365a/ kanyÃm bhajantÅm) utk­«Âaæ na kiæ cid api dÃpayet) | Manu8.365c/ jaghanyaæ sevamÃnÃæ) tu saæyatÃæ vÃsayed) g­he || Manu8.366a/ uttamÃæ sevamÃnas) tu jaghanyo vadham arhati) | Manu8.366c/ Óulkaæ dadyÃt) sevamÃna÷) samÃm icchet) pità yadi || Manu8.367a/ abhi«ahya) tu ya÷ kanyÃæ kuryÃd) darpeïa mÃnava÷ | Manu8.367c/ tasya-ÃÓu kartye aÇgulyau daï¬aæ ca-arhati) «aÂÓatam || [M.kartyà aÇgulyo ] Manu8.368a/ sa.kÃmÃæ dÆ«ayaæs) tulyo na-aÇgulichedam ÃpnuyÃt) | Manu8.368c/ dviÓataæ tu damam dÃpya÷) prasaÇgaviniv­ttaye || Manu8.369a/ kanyÃ-eva kanyÃæ yà kuryÃt) tasyÃ÷ syÃd) dviÓato dama÷ | Manu8.369c/ Óulkaæ ca dviguïaæ dadyÃt)-ÓiphÃÓ ca-eva-ÃpnuyÃd) daÓa || Manu8.370a/ yà tu kanyÃæ prakuryÃt) strÅ sà sadyo mauï¬yam arhati) | Manu8.370c/ aÇgulyor eva và chedaæ khareïa-udvahanaæ tathà || Manu8.371a/ bhartÃraæ laÇghayed) yà tu strÅ j¤Ãti.guïadarpità | Manu8.371c/ tÃæ Óvabhi÷ khÃdayed) rÃjà saæsthÃne bahusaæsthite || Manu8.372a/ pumÃæsaæ dÃhayet) pÃpaæ Óayane tapta Ãyase | Manu8.372c/ abhyÃdadhyuÓ) ca këÂhÃni tatra dahyeta) pÃpak­t || Manu8.373a/ saævatsarÃbhiÓastasya du«Âasya dviguïo dama÷ | [M.saævatsare 'abhiÓastasya] Manu8.373c/ vrÃtyayà saha saævÃse cÃï¬Ãlyà tÃvad eva tu || Manu8.374a/ ÓÆdro guptam aguptaæ và dvaijÃtaæ varïam Ãvasan) | Manu8.374c/ aguptam aÇga.sarvasvair guptaæ sarveïa hÅyate) || [M.aÇga.sarvasvÅ] Manu8.375a/ vaiÓya÷ sarvasva.daï¬a÷ syÃt saævatsaranirodhata÷ | Manu8.375c/ sahasraæ k«atriyo daï¬yo mauï¬yaæ mÆtreïa ca-arhati) || Manu8.376a/ brÃhmaïÅæ yady aguptÃæ tu gacchetÃæ) vaiÓya.pÃrthivau | Manu8.376c/ vaiÓyaæ pa¤caÓataæ kuryÃt) k«atriyaæ tu sahasriïam || Manu8.377a/ ubhÃv api tu tÃv eva brÃhmaïyà guptayà saha | Manu8.377c/ viplutau ÓÆdravad daï¬yau) dagdhavyau) và kaÂÃgninà || Manu8.378a/ sahasraæ brÃhmaïo daï¬yo) guptÃæ viprÃæ balÃd vrajan) | Manu8.378c/ ÓatÃni pa¤ca daï¬ya÷ syÃd) icchantyà saha saægata÷) || Manu8.379a/ mauï¬yaæ prÃïÃntikaæ daï¬o brÃhmaïasya vidhÅyate) | [M.prÃïÃntako][æ's com refers to the reading of "prÃïÃntika-".] Manu8.379c/ itare«Ãæ tu varïÃnÃæ daï¬a÷ prÃïÃntiko bhavet) || [M.prÃïÃntako ] Manu8.380a/ na jÃtu brÃhmaïaæ hanyÃt) sarvapÃpe«v api sthitam | Manu8.380c/ rëÂrÃd enaæ bahi÷ kuryÃt) samagra.dhanam a.k«atam || Manu8.381a/ na brÃhmaïavadhÃd bhÆyÃn adharmo vidyate) bhuvi | Manu8.381c/ tasmÃd asya vadhaæ rÃjà manasÃ-api na cintayet) || Manu8.382a/ vaiÓyaÓ cet k«atriyÃæ guptÃæ vaiÓyÃæ và k«atriyo vrajet) | Manu8.382c/ yo brÃhmaïyÃm aguptÃyÃæ tÃv ubhau daï¬am arhata÷) || Manu8.383a/ sahasraæ brÃhmaïo daï¬aæ dÃpyo) gupte tu te vrajan) | Manu8.383c/ ÓÆdrÃyÃæ k«atriya.viÓo÷ sÃhasro vai bhaved) dama÷ || [M.ÓÆdrÃyÃ] Manu8.384a/ k«atriyÃyÃm aguptÃyÃæ vaiÓye pa¤caÓataæ dama÷ | Manu8.384c/ mÆtreïa mauï¬yam icchet) tu k«atriyo daï¬am eva và || [M.­cchet) tu] Manu8.385a/ agupte k«atriyÃ.vaiÓye ÓÆdrÃæ và brÃhmaïo vrajan) | Manu8.385c/ ÓatÃni pa¤ca daï¬ya÷ syÃt) sahasraæ tv antyajastriyam || Manu8.386a/ yasya stena÷ pure na-asti) na-anyastrÅgo na du«Âa.vÃk | Manu8.386c/ na sÃhasika.daï¬aghno sa rÃjà ÓakralokabhÃk || Manu8.387a/ ete«Ãæ nigraho rÃj¤a÷ pa¤cÃnÃæ vi«aye svake | Manu8.387c/ sÃærÃjyak­t sajÃtye«u loke ca-eva yaÓaskara÷ || Manu8.388a/ ­tvijaæ yas tyajed) yÃjyo yÃjyaæ ca rtvik tyajed) yadi | Manu8.388c/ Óaktaæ karmaïy adu«Âaæ ca tayor daï¬a÷ Óataæ Óatam || Manu8.389a/ na mÃtà na pità na strÅ na putras tyÃgam arhati) | Manu8.389c/ tyajann) apatitÃn etÃn rÃj¤Ã daï¬ya÷) ÓatÃni «a || Manu8.390a/ ÃÓrame«u dvijÃtÅnÃæ kÃrye vivadatÃæ) mitha÷ | Manu8.390c/ na vibrÆyÃn) n­po dharmaæ cikÅr«an) hitam Ãtmana÷ || Manu8.391a/ yathÃrham etÃn abhyarcya) brÃhmaïai÷ saha pÃrthiva÷ | Manu8.391c/ sÃntvena praÓamayya)-Ãdau svadharmaæ pratipÃdayet) || Manu8.392a/ prativeÓya.anuveÓyau ca kalyÃïe viæÓatidvije | Manu8.392c/ arhÃv a.bhojayan) vipro daï¬am arhati) mëakam || Manu8.393a/ Órotriya÷ Órotriyaæ sÃdhuæ bhÆtik­tye«v a.bhojayan | Manu8.393c/ tad.annaæ dviguïaæ dÃpyo) hiraïyaæ ca-eva mëakam || [M.hairaïyaæ ] Manu8.394a/ andho ja¬a÷ pÅÂhasarpÅ saptatyà sthaviraÓ ca ya÷ | Manu8.394c/ Órotriye«ÆpakurvaæÓ) ca na dÃpyÃ÷) kena cit karam || Manu8.395a/ Órotriyaæ vyÃdhita.Ãrtau ca bÃla.v­ddhÃv a.kiæcanam | Manu8.395c/ mahÃkulÅnam Ãryaæ ca rÃjà saæpÆjayet) sadà || Manu8.396a/ ÓÃlmalÅphalake Ólak«ïe nenijyÃn) nejaka÷ Óanai÷ | Manu8.396c/ na ca vÃsÃæsi vÃsobhir nirharen) na ca vÃsayet) || Manu8.397a/ tantuvÃyo daÓapalaæ dadyÃd) ekapala.adhikam | Manu8.397c/ ato 'anyathà vartamÃno) dÃpyo) dvÃdaÓakaæ damam || Manu8.398a/ ÓulkasthÃne«u kuÓalÃ÷ sarvapaïya.vicak«aïÃ÷ | Manu8.398c/ kuryur) arghaæ yathÃpaïyaæ tato viæÓaæ n­po haret) || Manu8.399a/ rÃj¤a÷ prakhyÃtabhÃï¬Ãni prati«iddhÃni yÃni ca | Manu8.399c/ tÃïi nirharato) lobhÃt sarvahÃraæ haren) n­pa÷ || Manu8.400a/ ÓulkasthÃnaæ pariharann) akÃle kraya.vikrayÅ | Manu8.400c/ mithyÃvÃdÅ ca saækhyÃne dÃpyo) 'a«Âaguïam atyayam || Manu8.401a/ Ãgamaæ nirgamaæ sthÃnaæ tathà v­ddhi.k«ayÃv ubhau | Manu8.401c/ vicÃrya) sarvapaïyÃnÃæ kÃrayet) kraya.vikrayau || Manu8.402a/ pa¤carÃtre pa¤carÃtre pak«e pak«e 'atha và gate | Manu8.402c/ kurvÅta) ca-e«Ãæ pratyak«am arghasaæsthÃpanaæ n­pa÷ || Manu8.403a/ tulÃmÃnaæ pratÅmÃnaæ sarvaæ ca syÃt) sulak«itam | Manu8.403c/ «aÂsu «aÂsu ca mÃse«u punar eva parÅk«ayet) || Manu8.404a/ païaæ yÃnaæ tare dÃpyaæ) pauru«o 'ardhapaïaæ tare | Manu8.404c/ pÃdaæ paÓuÓ ca yo«it-ca pÃdÃrdhaæ riktaka÷ pumÃn || [M.pÃde] Manu8.405a/ bhÃï¬apÆrïÃni yÃnÃni tÃryaæ dÃpyÃni) sÃrata÷ | Manu8.405c/ riktabhÃï¬Ãni yat kiæ cit pumÃæsaÓ c-aparicchadÃ÷ || Manu8.406a/ dÅrghÃdhvani yathÃdeÓaæ yathÃkÃlaæ taro bhavet) | Manu8.406c/ nadÅtÅre«u tad vidyÃt) samudre na-asti) lak«aïam || Manu8.407a/ garbhiïÅ tu dvimÃsÃdis tathà pravrajito muni÷ | Manu8.407c/ brÃhmaïà liÇginaÓ ca-eva na dÃpyÃs) tÃrikaæ tare || Manu8.408a/ yan nÃvi kiæ cid dÃÓÃnÃæ viÓÅryeta)-aparÃdhata÷ | Manu8.408c/ tad dÃÓair eva dÃtavyaæ) samÃgamya) svato 'aæÓata÷ || Manu8.409a/ e«a nauyÃyinÃm ukto vyavahÃrasya nirïaya÷ | Manu8.409c/ dÃÓÃparÃdhatas toye daivike na-asti) nigraha÷ || Manu8.410a/ vÃïijyaæ kÃrayed) vaiÓyaæ kusÅdaæ k­«im eva ca | Manu8.410c/ paÓÆnÃæ rak«aïaæ ca-eva dÃsyaæ ÓÆdraæ dvijanmanÃm || Manu8.411a/ k«atriyaæ ca-eva vaiÓyaæ ca brÃhmaïo v­ttikarÓitau | Manu8.411c/ bibh­yÃd) Ãn­Óaæsyena svÃni karmÃïi kÃrayet) || Manu8.412a/ dÃsyaæ tu kÃrayan)-lobhÃd brÃhmaïa÷ saæsk­tÃn dvijÃn | Manu8.412c/ anicchata÷ prÃbhavatyÃd rÃj¤Ã daï¬ya÷) ÓatÃni «a || Manu8.413a/ ÓÆdraæ tu kÃrayed) dÃsyaæ krÅtam akrÅtam eva và | Manu8.413c/ dÃsyÃya-eva hi s­«Âo) 'asau brÃhmaïasya svayaæbhuvà || Manu8.414a/ na svÃminà nis­«Âo) 'api ÓÆdro dÃsyÃd vimucyate) | Manu8.414c/ nisargajaæ hi tat tasya kas tasmÃt tad apohati) || Manu8.415a/ dhvajÃh­to) bhaktadÃso g­haja÷ krÅta.dattrimau | Manu8.415c/ paitriko daï¬adÃsaÓ ca sapta-ete dÃsayonaya÷ || Manu8.416a/ bhÃryà putraÓ ca dÃsaÓ ca traya eva-a.dhanÃ÷ sm­tÃ÷ | Manu8.416c/ yat te samadhigacchanti) yasya te tasya tad dhanam || Manu8.417a/ visrabdhaæ brÃhmaïa÷ ÓÆdrÃd dravya.upÃdÃnam Ãcaret) | Manu8.417c/ na hi tasya-asti) kiæ cit svaæ bhart­hÃrya.dhano hi sa÷ || Manu8.418a/ vaiÓya.ÓÆdrau prayatnena svÃni karmÃïi kÃrayet) | Manu8.418c/ tau hi cyutau) svakarmabhya÷ k«obhayetÃm) idaæ jagat || Manu8.419a/ ahany ahany avek«eta) karmÃntÃn vÃhanÃni ca | Manu8.419c/ Ãya.vyayau ca niyatÃv ÃkarÃn koÓam eva ca || Manu8.420a/ evaæ sarvÃn imÃn rÃjà vyavahÃrÃn samÃpayan) | Manu8.420c/ vyapohya) kilbi«aæ sarvaæ prÃpnoti) paramÃæ gatim || Manu9.01a/ puru«asya striyÃÓ ca-eva dharme vartmani ti«Âhato÷) | [M.dharmye ] Manu9.01c/ saæyoge viprayoge ca dharmÃn vak«yÃmi) ÓÃÓvatÃn || Manu9.02a/ asvatantrÃ÷ striya÷ kÃryÃ÷) puru«ai÷ svair divÃ.niÓam | Manu9.02c/ vi«aye«u ca sajjantya÷) saæsthÃpyÃ) Ãtmano vaÓe || Manu9.03a/ pità rak«ati) kaumÃre bhartà rak«ati) yauvane | Manu9.03c/ rak«anti) sthavire putrà na strÅ svÃtantryam arhati) || Manu9.04a/ kÃle 'a.dÃtà pità vÃcyo) vÃcyaÓ ca-an.upayan) pati÷ | Manu9.04c/ m­te bhartari putras tu vÃcyo) mÃtur arak«ità || Manu9.05a/ sÆk«mebhyo 'api prasaÇgebhya÷ striyo rak«yÃ) viÓe«ata÷ |[M.striyÃ] Manu9.05c/ dvayor hi kulayo÷ Óokam Ãvaheyur) a.rak«itÃ÷ || Manu9.06a/ imaæ hi sarvavarïÃnÃæ paÓyanto) dharmam uttamam | Manu9.06c/ yatante) rak«ituæ bhÃryÃæ bhartÃro durbalà api || Manu9.07a/ svÃæ prasÆtiæ caritraæ ca kulam ÃtmÃnam eva ca | Manu9.07c/ svaæ ca dharmaæ prayatnena jÃyÃæ rak«an hi rak«ati) || Manu9.08a/ patir bhÃryÃæ saæpraviÓya) garbho bhÆtvÃ)-iha jÃyate) | Manu9.08c/ jÃyÃyÃs tadd hi jÃyÃtvaæ yad asyÃæ jÃyate) puna÷ || Manu9.09a/ yÃd­Óaæ bhajate) hi strÅ sutaæ sÆte) tathÃvidham | Manu9.09c/ tasmÃt prajÃviÓuddhi.arthaæ striyaæ rak«et) prayatnata÷ || Manu9.10a/ na kaÓ cid yo«ita÷ Óakta÷ prasahya) parirak«itum | Manu9.10c/ etair upÃyayogais tu ÓakyÃs tÃ÷ parirak«itum || Manu9.11a/ arthasya saægrahe ca-enÃæ vyaye ca-eva niyojayet) | Manu9.11c/ Óauce dharme 'annapaktyÃæ ca pÃriïÃhyasya vek«aïe || Manu9.12a/ a.rak«ità g­he ruddhÃ÷) puru«air ÃptakÃribhi÷ | Manu9.12c/ ÃtmÃnam Ãtmanà yÃs tu rak«eyus) tÃ÷ surak«itÃ÷ || Manu9.13a/ pÃnaæ durjanasaæsarga÷ patyà ca viraho 'aÂanam | Manu9.13c/ svapno 'anyagehavÃsaÓ ca nÃrÅsaædÆ«aïÃni «a || Manu9.14a/ na-età rÆpaæ parÅk«ante) na-ÃsÃæ vayasi saæsthiti÷ | Manu9.14c/ surÆpaæ và virÆpaæ và pumÃn ity eva bhu¤jate) || Manu9.15a/ pauæÓcalyÃc calacittÃc ca naisnehyÃc ca svabhÃvata÷ | [M.nai÷snehyÃc] Manu9.15c/ rak«ità yatnato 'api-iha bhart­«v età vikurvate) || Manu9.16a/ evaæ svabhÃvaæ j¤ÃtvÃ)-ÃsÃæ prajÃpatinisargajam | Manu9.16c/ paramaæ yatnam Ãti«Âhet) puru«o rak«aïaæ prati || Manu9.17a/ ÓayyÃ.Ãsanam alaÇkÃraæ kÃmaæ krodham anÃrjavam | M:anÃryatÃm ] Manu9.17c/ drohabhÃvaæ kucaryÃæ ca strÅbhyo manur akalpayat) || [M.drogdh­bhÃvaæ] Manu9.18a/ na-asti) strÅïÃæ kriyà mantrair iti dharme vyavasthiti÷ Manu9.18c/ nir.indriyà hy a.mantrÃÓ ca strÅbhyo 'an­tam iti sthiti÷ || [M.striyo] Manu9.19a/ tathà ca Órutayo bahvyo nigÅtÃ) nigame«v api | Manu9.19c/ svÃlak«aïyaparÅk«Ãrthaæ tÃsÃæ Ó­ïuta) ni«k­tÅ÷ || Manu9.20a/ yan me mÃtà pralulubhe) vicaranty) a.pativratà | Manu9.20c/ tan me reta÷ pità v­ÇktÃm) ity asya-etan nidarÓanam || Manu9.21a/ dhyÃyaty) ani«Âaæ yat kiæ cit pÃïigrÃhasya cetasà | Manu9.21c/ tasya-e«a vyabhicÃrasya nihnava÷ samyag ucyate) || Manu9.22a/ yÃd­g.guïena bhartrà strÅ saæyujyeta) yathÃvidhi | Manu9.22c/ tÃd­g.guïà sà bhavati) samudreïa-iva nimnagà || Manu9.23a/ ak«amÃlà vasi«Âhena saæyuktÃ)-adhamayonijà | Manu9.23c/ ÓÃraÇgÅ mandapÃlena jagÃma)-abhyarhaïÅyatÃm || Manu9.24a/ etÃÓ ca-anyÃÓ ca loke 'asminn apak­«ÂaprasÆtaya÷ | [M.avak­«ÂaprasÆtaya÷] Manu9.24c/ utkar«aæ yo«ita÷ prÃptÃ÷) svai÷ svair bhart­guïai÷ Óubhai÷ || Manu9.25a/ e«Ã-udità lokayÃtrà nityaæ strÅ.puæsayo÷ Óubhà | Manu9.25c/ pretya-iha ca sukha.udarkÃn prajÃdharmÃn nibodhata) || Manu9.26a/ prajanÃrthaæ mahÃ.bhÃgÃ÷ pÆja.arhà g­hadÅptaya÷ | Manu9.26c/ striya÷ ÓriyaÓ ca gehe«u na viÓe«o 'asti) kaÓ cana || Manu9.27a/ utpÃdanam apatyasya jÃtasya paripÃlanam | Manu9.27c/ pratyahaæ lokayÃtrÃyÃ÷ pratyak«aæ strÅ nibandhanam || [M.pratyarthaæ ] Manu9.28a/ apatyaæ dharmakÃryÃïi ÓuÓrÆ«Ã ratir uttamà | Manu9.28c/ dÃrÃ.adhÅnas tathà svarga÷ pitqïÃm ÃtmanaÓ ca ha || Manu9.29a/ patiæ yà na-abhicarati) mano.vÃg.dehasaæyatà | Manu9.29c/ sà bhart­lokÃn Ãpnoti) sadbhi÷ sÃdhvÅ-iti ca-ucyate) || Manu9.30a/ vyabhicÃrÃt tu bhartu÷ strÅ loke prÃpnoti) nindyatÃm | Manu9.30c/ s­gÃlayoniæ ca-Ãpnoti) pÃparogaiÓ ca pŬyate) || [M.Ó­gÃlayoniæ] Manu9.31a/ putraæ pratyuditaæ sadbhi÷ pÆrvajaiÓ ca mahar«ibhi÷ | Manu9.31c/ viÓvajanyam imaæ puïyam upanyÃsaæ nibodhata) || Manu9.32a/ bhartari putraæ vijÃnanti) Órutidvaidhaæ tu kartari | [M. bhartu÷ ] Manu9.32c/ Ãhur) utpÃdakaæ ke cid apare k«etriïaæ vidu÷) || Manu9.33a/ k«etrabhÆtà sm­tà nÃrÅ bÅjabhÆta÷ sm­ta÷ pumÃn | Manu9.33c/ k«etra.bÅjasamÃyogÃt saæbhava÷ sarvadehinÃm || Manu9.34a/ viÓi«Âaæ kutra cid bÅjaæ strÅyonis tv eva kutra cit | Manu9.34c/ ubhayaæ tu samaæ yatra sà prasÆti÷ praÓasyate) || Manu9.35a/ bÅjasya ca-eva yonyÃÓ ca bÅjam utk­«Âam ucyate) | Manu9.35c/ sarvabhÆtaprasÆtir hi bÅjalak«aïalak«ità | Manu9.36a/ yÃd­Óaæ tu-upyate) bÅjaæ k«etre kÃla.upapÃdite | Manu9.36c/ tÃd­g rohati) tat tasmin bÅjaæ svair vya¤jitaæ guïai÷ || Manu9.37a/ iyaæ bhÆmir hi bhÆtÃnÃæ ÓÃÓvatÅ yonir ucyate) | Manu9.37c/ na ca yoniguïÃn kÃæÓ cid bÅjaæ pu«yati) pu«Âi«u || Manu9.38a/ bhÆmÃv apy ekakedÃre kÃla.uptÃni k­«Åvalai÷ | Manu9.38c/ nÃnÃrÆpÃïi jÃyante) bÅjÃni-iha svabhÃvata÷ || Manu9.39a/ vrÅhaya÷ ÓÃlayo mudgÃs tilà mëÃs tathà yavÃ÷ | Manu9.39c/ yathÃbÅjaæ prarohanti) laÓunÃni-ik«avas tathà || Manu9.40a/ anyad uptaæ jÃtam anyad ity etat-na-upapadyate) | Manu9.40c/ upyate) yadd hi yad bÅjaæ tat tad eva prarohati) || Manu9.41a/ tat prÃj¤ena vinÅtena j¤Ãna.vij¤Ãnavedinà | Manu9.41c/ Ãyu«kÃmena vaptavyaæ) na jÃtu parayo«iti || Manu9.42a/ atra gÃthà vÃyugÅtÃ÷ kÅrtayanti) purÃvida÷ | Manu9.42c/ yathà bÅjaæ na vaptavyaæ puæsà paraparigrahe || Manu9.43a/ naÓyati)-i«ur yathà viddha÷) khe viddham anuvidhyata÷) | Manu9.43c/ tathà naÓyati) vai k«ipraæ bÅjaæ paraparigrahe || [M.k«iptaæ] Manu9.44a/ p­thor api-imÃæ p­thivÅæ bhÃryÃæ pÆrvavido vidu÷) | Manu9.44c/ sthÃïu.cchedasya kedÃram Ãhu÷) ÓÃlyavato m­gam || Manu9.45a/ etÃvÃn eva puru«o yat-jÃyÃ-Ãtmà prajÃ-iti ha | Manu9.45c/ viprÃ÷ prÃhus) tathà ca-etad yo bhartà sà sm­ta.aÇganà || Manu9.46a/ na ni«kraya.visargÃbhyÃæ bhartur bhÃryà vimucyate) | Manu9.46c/ evaæ dharmaæ vijÃnÅma÷) prÃk prajÃpatinirmitam || Manu9.47a/ sak­d aæÓo nipatati) sak­t kanyà pradÅyate) | Manu9.47c/ sak­d Ãha dadÃni)-iti trÅïy etÃni satÃæ sak­t || [M.dadÃmi-iti] Manu9.48a/ yathà go.'aÓva.u«Âra.dÃsÅ«u mahi«y.ajÃ.avikÃsu ca | Manu9.48c/ na-utpÃdaka÷ prajÃbhÃgÅ tathÃ-eva-anyÃÇganÃsv api || Manu9.49a/ ye 'ak«etriïo bÅjavanta÷ parak«etrapravÃpiïa÷ | Manu9.49c/ te vai sasyasya jÃtasya na labhante) phalaæ kva cit || Manu9.50a/ yad anyago«u v­«abho vatsÃnÃæ janayet)- Óatam | Manu9.50c/ gominÃm eva te vatsà moghaæ skanditam) Ãr«abham || Manu9.51a/ tathÃ-eva-ak«etriïo bÅjaæ parak«etrapravÃpiïa÷ | Manu9.51c/ kurvanti) k«etriïÃm arthaæ na bÅjÅ labhate) phalam || Manu9.52a/ phalaæ tv an.abhisaædhÃya) k«etriïÃæ bÅjinÃm tathà | Manu9.52c/ pratyak«aæ k«etriïÃm artho bÅjÃd yonir galÅyasÅ || [M.barÅyasÅ ] Manu9.53a/ kriyÃbhyupagamÃt tv etad bÅjÃrthaæ yat pradÅyate) | Manu9.53c/ tasya-iha bhÃginau d­«Âau) bÅjÅ k«etrika eva ca || Manu9.54a/ ogha.vÃtÃh­taæ bÅjaæ yasya k«etre prarohati) | Manu9.54c/ k«etrikasya-eva tad bÅjaæ na vaptà labhate phalam || [M.na bÅjÅ labhate) phalam] Manu9.55a/ e«a dharmo gava.aÓvasya dÃsy.u«Âra.aja.avikasya ca | Manu9.55c/ vihaæga.mahi«ÅïÃæ ca vij¤eya÷) prasavaæ prati || Manu9.56a/ etad va÷ sÃraphalgutvaæ bÅja.yonyo÷ prakÅrtitam | Manu9.56c/ ata÷ paraæ pravak«yÃmi) yo«itÃæ dharmam Ãpadi || Manu9.57a/ bhrÃtur jye«Âhasya bhÃryà yà gurupatny anujasya sà | Manu9.57c/ yavÅyasas tu yà bhÃryà snu«Ã jye«Âhasya sà sm­tà || Manu9.58a/ jye«Âho yavÅyaso bhÃryÃæ yavÅyÃn vÃ-agrajastriyam | Manu9.58c/ patitau bhavato) gatvÃ) niyuktÃv apy anÃpadi || Manu9.59a/ devarÃd và sapiï¬Ãd và striyà samyak-niyuktayà | Manu9.59c/ prajÃ-ÅpsitÃa-adhigantavyà saætÃnasya parik«aye || Manu9.60a/ vidhavÃyÃæ niyuktas tu gh­tÃkto vÃgyato niÓi | Manu9.60c/ ekam utpÃdayet) putraæ na dvitÅyaæ kathaæ cana || Manu9.61a/ dvitÅyam eke prajanaæ manyante) strÅ«u tadvida÷ | Manu9.61c/ a.nirv­taæ niyogÃrthaæ paÓyanto) dharmatas tayo÷ || [M.a.nirv­ttaæ] Manu9.62a/ vidhavÃyÃæ niyogÃrthe nirv­tte tu yathÃvidhi | [M.niv­tte) ] Manu9.62c/ guruvat-ca snu«Ãvat-ca varteyÃtÃæ) parasparam || Manu9.63a/ niyuktau yau vidhiæ hitvÃ) varteyÃtÃæ) tu kÃmata÷ | Manu9.63c/ tÃv ubhau patitau syÃtÃæ) snu«Ãga.gurutalpagau || Manu9.64a/ na-anyasmin vidhavà nÃrÅ niyoktavyÃ) dvijÃtibhi÷ | Manu9.64c/ anyasmin hi niyu¤jÃnÃ) dharmaæ hanyu÷) sanÃtanam || Manu9.65a/ na-udvÃhike«u mantre«u niyoga÷ kÅrtyate) kva cit | Manu9.65c/ na vivÃhavidhÃv uktaæ vidhavÃvedanaæ puna÷ || Manu9.66a/ ayaæ dvijair hi vidvadbhi÷ paÓudharmo vigarhita÷) | Manu9.66c/ manu«yÃïÃm api prokto) vene rÃjyaæ praÓÃsati || Manu9.67a/ sa mahÅm akhilÃæ bhu¤jan) rÃjar«ipravara÷ purà | Manu9.67c/ varïÃnÃæ saækaraæ cakre) kÃma.upahata.cetana÷ || Manu9.68a/ tata÷ prabh­ti yo mohÃt pramÅta.patikÃæ striyam | Manu9.68c/ niyojayaty) apatyÃrthaæ taæ vigarhanti) sÃdhava÷ || Manu9.69a/ yasyà mriyeta) kanyÃyà vÃcà satye k­te pati÷ | Manu9.69c/ tÃm anena vidhÃnena nijo vindeta) devara÷ || Manu9.70a/ yathÃvidhi-adhigamya)-enÃæ Óukla.vastrÃæ Óuci.vratÃm | Manu9.70c/ mitho bhajeta)-à prasavÃt sak­t.sak­d ­tÃv.­tau || Manu9.71a/ na dattvÃ) kasya cit kanyÃæ punar dadyÃd) vicak«aïa÷ | Manu9.71c/ dattvÃ) puna÷ prayacchan) hi prÃpnoti) puru«Ãn­tam || Manu9.72a/ vidhivat pratig­hya)-api tyajet) kanyÃæ vigarhitÃm | Manu9.72c/ vyÃdhitÃæ vipradu«ÂÃæ và chadmanà ca-upapÃditÃm || Manu9.73a/ yas tu do«avatÅæ kanyÃm an.ÃkhyÃya)-upapÃdayet) | Manu9.73c/ tasya tad vitathaæ kuryÃt) kanyÃdÃtur durÃtmana÷ || Manu9.74a/ vidhÃya) v­ttiæ bhÃryÃyÃ÷ pravaset) kÃryavÃn nara÷ | Manu9.74c/ av­ttikarÓità hi strÅ pradu«yet) sthitimaty api || Manu9.75a/ vidhÃya) pro«ite v­ttiæ jÅven) niyamam Ãsthità | Manu9.75c/ pro«ite tv a.vidhÃya)-eva jÅvet)- Óilpair agarhitai÷ || Manu9.76a/ pro«ito dharmakÃryÃrthaæ pratÅk«yo) 'a«Âau nara÷ samÃ÷ | Manu9.76c/ vidyÃrthaæ «a¬ yaÓo.'arthaæ và kÃmÃrthaæ trÅæs tu vatsarÃn || Manu9.77a/ saævatsaraæ pratÅk«eta) dvi«antÅæ yo«itaæ pati÷ | [M.dvi«ÃïÃæ] Manu9.77c/ Ærdhvaæ saævatsarÃt tv enÃæ dÃyaæ h­tvÃ) na saævaset) || Manu9.78a/ atikrÃmet) pramattaæ yà mattaæ rogÃrtam eva và | Manu9.78c/ sà trÅn mÃsÃn parityÃjyÃ) vibhÆ«aïa.paricchadà || Manu9.79a/ unmattaæ patitaæ klÅbam a.bÅjaæ pÃparogiïam | Manu9.79c/ na tyÃgo 'asti) dvi«antyÃÓ ca na ca dÃyÃpavartanam || Manu9.80a/ madyapÃ-asÃdhuv­ttà ca pratikÆlà ca yà bhavet) | [M.madyapa.asatyav­ttà ] Manu9.80c/ vyÃdhità vÃ-adhivettavyà hiæsrÃ-arthaghnÅ ca sarvadà || Manu9.81a/ vandhyëÂame 'adhivedyÃ-'abde daÓame tu m­ta.prajà | Manu9.81c/ ekÃdaÓe strÅjananÅ sadyas tv apriyavÃdinÅ || Manu9.82a/ yà rogiïÅ syÃt) tu hità saæpannà ca-eva ÓÅlata÷ | Manu9.82c/ sÃ-anuj¤Ãpya-adhivettavyÃ) na-avamÃnyÃ) ca karhi cit || Manu9.83a/ adhivinnà tu yà nÃrÅ nirgacched) ru«ità g­hÃt | Manu9.83c/ sà sadya÷ saæniroddhavyÃ) tyÃjyÃ) và kulasaænidhau || Manu9.84a/ prati«iddhÃ-api ced yà tu madyam abhyudaye«v api | [ M.prati«edhe pibed yà tu] Manu9.84c/ prek«Ã.samÃjaæ gacched) và sà daï¬yÃ) k­«ïalÃni «a || Manu9.85a/ yadi svÃÓ ca-aparÃÓ ca-eva vinderan) yo«ito dvijÃ÷ | Manu9.85c/ tÃsÃæ varïakrameïa syÃj) jye«Âhyaæ pÆjà ca veÓma ca || Manu9.86a/ bhartu÷ ÓarÅraÓuÓrÆ«Ãæ dharmakÃryaæ ca naityakam | Manu9.86c/ svà ca-eva kuryÃt) sarve«Ãæ na-asvajÃti÷ kathaæ cana || [M.svà svÃ-eva] Manu9.87a/ yas tu tat kÃrayen) mohÃt sa.jÃtyà sthitayÃ-anyayà | Manu9.87c/ yathà brÃhmaïacÃï¬Ãla÷ pÆrvad­«Âas tathÃ-eva sa÷ || Manu9.88a/ utk­«ÂÃya-abhirÆpÃya varÃya sad­ÓÃya ca | Manu9.88c/ aprÃptÃm api tÃæ tasmai kanyÃæ dadyÃd) yathÃvidhi || Manu9.89a/ kÃmam à maraïÃt ti«Âhed) g­he kanyÃ-­tumaty api | Manu9.89c/ na ca-eva-enÃæ prayaccet) tu guïa.hÅnÃya karhi cit || Manu9.90a/ trÅïi var«Ãïy udÅk«eta) kumÃry ­tumatÅ satÅ | Manu9.90c/ Ærdhvaæ tu kÃlÃd etasmÃd vindeta) sad­Óaæ patim || Manu9.91a/ a.dÅyamÃnà bhartÃram adhigacched) yadi svayam | Manu9.91c/ na-ena÷ kiæ cid avÃpnoti) na ca yaæ sÃ-adhigacchati) || Manu9.92a/ alaÇkÃraæ na-ÃdadÅta) pitryaæ kanyà svayaævarà | Manu9.92c/ mÃt­kaæ bhrÃt­dattaæ và stenà syÃd) yadi taæ haret) || Manu9.93a/ pitre na dadyÃt)- Óulkaæ tu kanyÃm ­tumatÅæ haran) | Manu9.93c/ sa ca svÃmyÃd atikrÃmed) ­tÆnÃæ pratirodhanÃt || Manu9.94a/ triæÓadvar«o vahet) kanyÃæ h­dyÃæ dvÃdaÓavÃr«ikÅm | Manu9.94c/ trya«Âavar«o 'a«Âavar«Ãæ và dharme sÅdati) satvara÷ || Manu9.95a/ devadattÃæ patir bhÃryÃæ vindate) na-icchayÃ-Ãtmana÷ | Manu9.95c/ tÃæ sÃdhvÅæ bibh­yÃn) nityaæ devÃnÃæ priyam Ãcaran) || Manu9.96a/ prajanÃrthaæ striya÷ s­«ÂÃ÷) saætÃnÃrthaæ ca mÃnava÷ | Manu9.96c/ tasmÃt sÃdhÃraïo dharma÷ Órutau patnyà saha.udita÷ || Manu9.97a/ kanyÃyÃæ datta.ÓulkÃyÃæ mriyeta) yadi Óulkada÷ | Manu9.97c/ devarÃya pradÃtavyÃ) yadi kanyÃ-anumanyate) || Manu9.98a/ ÃdadÅta) na ÓÆdro 'api Óulkaæ duhitaraæ dadan) | Manu9.98c/ Óulkaæ hi g­hïan) kurute) channaæ duhit­vikrayam || Manu9.99a/ etat tu na pare cakrur) na-apare jÃtu sÃdhava÷ | Manu9.99c/ yad anyasya pratij¤Ãya) punar anyasya dÅyate) || Manu9.100a/ na-anuÓuÓruma) jÃtu-etat pÆrve«v api hi janmasu | Manu9.100c/ Óulka.saæj¤ena mÆlyena channaæ duhit­vikrayam || Manu9.101a/ anyonyasya-avyabhicÃro bhaved) Ã.maraïÃntika÷ | Manu9.101c/ e«a dharma÷ samÃsena j¤eya÷) strÅ.puæsayo÷ para÷ || Manu9.102a/ tathà nityaæ yateyÃtÃæ) strÅ.puæsau tu k­ta.kriyau | Manu9.102c/ yathà nÃbhicaretÃæ tau viyuktÃv itaretaram || [M.na-aticaretÃæ) ] Manu9.103a/ e«a strÅ.puæsayor ukto) dharmo vo ratisaæhita÷ | Manu9.103c/ Ãpady apatyaprÃptiÓ ca dÃyadharmaæ nibodhata) || Manu9.104a/ Ærdhvaæ pituÓ ca mÃtuÓ ca sametya) bhrÃtara÷ samam | Manu9.104c/ bhajeran) pait­kaæ riktham anÅÓÃs te hi jÅvato÷ || Manu9.105a/ jye«Âha eva tu g­hïÅyÃt) pitryaæ dhanam aÓe«ata÷ | Manu9.105c/ Óe«Ãs tam upajÅveyur) yathÃ-eva pitaraæ tathà || Manu9.106a/ jye«Âhena jÃtamÃtreïa putrÅ bhavati mÃnava÷ | Manu9.106c/ pitqïÃm an.­ïaÓ ca-eva sa tasmÃt sarvam arhati) || Manu9.107a/ yasminn ­ïaæ saænayati) yena ca-anantyam aÓnute) | Manu9.107c/ sa eva dharmaja÷ putra÷ kÃmajÃn itarÃn vidu÷) || Manu9.108a/ pitÃ-iva pÃlayet) pÆtrÃn jye«Âho bhrÃtqï yavÅyasa÷ | Manu9.108c/ putravat-ca-api varteran) jye«Âhe bhrÃtari dharmata÷ || Manu9.109a/ jye«Âha÷ kulaæ vardhayati) vinÃÓayati) và puna÷ | Manu9.109c/ jye«Âha÷ pÆjyatamo loke jye«Âha÷ sadbhir a.garhita÷ || Manu9.110a/ yo jye«Âho jye«Âha.v­tti÷ syÃn) mÃtÃ-iva sa pitÃ-iva sa÷ | Manu9.110c/ a.jye«Âhav­ttir yas tu syÃt) sa saæpÆjyas) tu bandhuvat || Manu9.111a/ evaæ saha vaseyur) và p­thag và dharmakÃmyayà | Manu9.111c/ p­thag vivardhate) dharmas tasmÃd dharmyà p­thakkriyà || Manu9.112a/ jye«Âhasya viæÓa uddhÃra÷ sarvadravyÃc ca yad varam | Manu9.112c/ tato 'ardhaæ madhyamasya syÃt) turÅyaæ tu yavÅyasa÷ || Manu9.113a/ jye«ÂhaÓ ca-eva kani«ÂhaÓ ca saæharetÃæ) yathÃ.uditam | Manu9.113c/ ye 'anye jye«Âha.kani«ÂhÃbhyÃæ te«Ãæ syÃn) madhyamaæ dhanam || Manu9.114a/ sarve«Ãæ dhanajÃtÃnÃm ÃdadÅta)-agryam agraja÷ | Manu9.114c/ yac ca sÃtiÓayaæ kiæ cid daÓataÓ ca-ÃpnuyÃd) varam || Manu9.115a/ uddhÃro na daÓasv asti) saæpannÃnÃæ) svakarmasu | Manu9.115c/ yat kiæ cid eva deyaæ) tu jyÃyase mÃna.vardhanam || Manu9.116a/ evaæ samuddh­ta.uddhÃre samÃn aæÓÃn prakalpayet) | Manu9.116c/ uddhÃre 'an.uddh­te) tv e«Ãm iyaæ syÃd) aæÓakalpanà || Manu9.117a/ ekÃdhikaæ harej) jye«Âha÷ putro 'adhyardhaæ tato 'anuja÷ | Manu9.117c/ aæÓam aæÓaæ yavÅyÃæsa iti dharmo vyavasthita÷ || Manu9.118a/ svebhyo 'aæÓebhyas tu kanyÃbhya÷ pradadyur) bhrÃtara÷ p­thak | [M.svÃbhya÷ svÃbhyas tu] Manu9.118c/ svÃt svÃd aæÓÃc caturbhÃgaæ patitÃ÷ syur) aditsava÷ || Manu9.119a/ aja.Ãvikaæ sa.ekaÓaphaæ na jÃtu vi«amaæ bhajet) | [M.aja.Ãvikaæ ca-ekaÓaphaæ] Manu9.119c/ aja.Ãvikaæ tu vi«amaæ jye«Âhasya-eva vidhÅyate) || Manu9.120a/ yavÅyÃn-jye«ÂhabhÃryÃyÃæ putram utpÃdayed) yadi | Manu9.120c/ samas tatra vibhÃga÷ syÃd) iti dharmo vyavasthita÷ || Manu9.121a/ upasarjanaæ pradhÃnasya dharmato na-upapadyate) | Manu9.121c/ pità pradhÃnaæ prajane tasmÃd dharmeïa taæ bhajet) || Manu9.122a/ putra÷ kani«Âho jye«ÂhÃyÃæ kani«ÂhÃyÃæ ca pÆrvaja÷ | Manu9.122c/ kathaæ tatra vibhÃga÷ syÃd) iti cet saæÓayo bhavet) || Manu9.123a/ ekaæ v­«abham uddhÃraæ saæhareta) sa pÆrvaja÷ | Manu9.123c/ tato 'apare jye«Âhav­«Ãs tad.ÆnÃnÃæ svamÃt­ta÷ || Manu9.124a/ jye«Âhas tu jÃto) jye«ÂhÃyÃæ hared) v­«abha.«o¬aÓÃ÷ | Manu9.124c/ tata÷ svamÃt­ta÷ Óe«Ã bhajerann) iti dhÃraïà || Manu9.125a/ sad­ÓastrÅ«u jÃtÃnÃæ putrÃïÃm aviÓe«ata÷ | Manu9.125c/ na mÃt­to jyai«Âhyam asti) janmato jyai«Âhyam ucyate) || Manu9.126a/ janmajye«Âhena ca-ÃhvÃnaæ subrahmaïyÃsv api sm­tam | Manu9.126c/ yamayoÓ ca-eva garbhe«u janmato jye«Âhatà sm­tà || Manu9.127a/ a.putro 'anena vidhinà sutÃæ kurvÅta putrikÃm | Manu9.127c/ yad apatyaæ bhaved) asyÃæ tan mama syÃt) svadhÃkaram || Manu9.128a/ anena tu vidhÃnena purà cakre) 'atha putrikÃ÷ | Manu9.128c/ viv­ddhyarthaæ svavaæÓasya svayaæ dak«a÷ prajÃpati÷ || Manu9.129a/ dadau) sa daÓa dharmÃya kaÓyapÃya trayodaÓa | Manu9.129c/ somÃya rÃj¤e satk­tya) prÅta.Ãtmà saptaviæÓatim || Manu9.130a/ yathÃ-eva-Ãtmà tathà putra÷ putreïa duhità samà | Manu9.130c/ tasyÃm Ãtmani ti«ÂhantyÃæ) katham anyo dhanaæ haret) || Manu9.131a/ mÃtus tu yautakaæ yat syÃt) kumÃrÅbhÃga eva sa÷ | Manu9.131c/ dauhitra eva ca hared) a.putrasya-akhilaæ dhanam || Manu9.132a/ dauhitro hy a.khilaæ riktham a.putrasya pitur haret) | Manu9.132c/ sa eva dadyÃd) dvau piï¬au pitre mÃtÃmahÃya ca || Manu9.133a/ pautra.dauhitrayor loke na viÓe«o 'asti) dharmata÷ | Manu9.133c/ tayor hi mÃtÃ.pitarau saæbhÆtau) tasya dehata÷ || Manu9.134a/ putrikÃyÃæ k­tÃyÃæ tu yadi putro 'anujÃyate) | Manu9.134c/ samas tatra vibhÃga÷ syÃt)-jye«Âhatà na-asti) hi striyÃ÷ || Manu9.135a/ a.putrÃyÃæ m­tÃyÃæ tu putrikÃyÃæ kathaæ cana | Manu9.135c/ dhanaæ tat putrikÃbhartà hareta)-eva-a.vicÃrayan) || Manu9.136a/ ak­tà và k­tà vÃ-api yaæ vindet) sad­ÓÃt sutam | Manu9.136c/ pautrÅ mÃtÃmahas tena dadyÃt) piï¬aæ hared) dhanam || Manu9.137a/ putreïa lokÃn-jayati) pautreïa-Ãnantyam aÓnute) | Manu9.137c/ atha putrasya pautreïa bradhnasya-Ãpnoti) vi«Âapam || Manu9.138a/ put.nÃmno narakÃd yasmÃt trÃyate) pitaraæ suta÷ | Manu9.138c/ tasmÃt putra iti prokta÷) svayam eva svayaæbhuvà || Manu9.139a/ pautra.dauhitrayor loke viÓe«o na-upapadyate) | Manu9.139c/ dauhitro 'api hy amutra-enaæ saætÃrayati) pautravat || Manu9.140a/ mÃtu÷ prathamata÷ piï¬aæ nirvapet) putrikÃsuta÷ | Manu9.140c/ dvitÅyaæ tu pitus tasyÃs t­tÅyaæ tatpitu÷ pitu÷ || Manu9.141a/ upapanno guïai÷ sarvai÷ putro yasya tu dattrima÷ | Manu9.141c/ sa hareta)-eva tadrikthaæ saæprÃpto) 'apy anyagotrata÷ || Manu9.142a/ gotra.rikthe janayitur na hared) dattrima÷ kva cit | Manu9.142c/ gotra.rikthÃnuga÷ piï¬o vyapaiti) dadata÷) svadhà || Manu9.143a/ aniyuktÃsutaÓ ca-eva putriïyÃ-ÃptaÓ ca devarÃt | Manu9.143c/ ubhau tau na-arhato) bhÃgaæ jÃrajÃtaka.kÃmajau || Manu9.144a/ niyuktÃyÃm api pumÃn nÃryÃæ jÃto 'avidhÃnata÷ | Manu9.144c/ na-eva-arha÷ pait­kaæ rikthaæ patita.utpÃdito hi sa÷ || Manu9.145a/ haret) tatra niyuktÃyÃæ jÃta÷ putro yathÃ-aurasa÷ | Manu9.145c/ k«etrikasya tu tad bÅjaæ dharmata÷ prasavaÓ ca sa÷ || Manu9.146a/ dhanaæ yo bibh­yÃd) bhrÃtur m­tasya striyam eva ca | Manu9.146c/ so 'apatyaæ bhrÃtur utpÃdya) dadyÃt) tasya-eva taddhanam || Manu9.147a/ yà niyuktÃ-anyata÷ putraæ devarÃd vÃ-apy avÃpnuyÃt) | Manu9.147c/ taæ kÃmajam a.rikthÅyaæ v­thÃ.utpannaæ pracak«ate) || [M.mithyÃ.utpannaæ ] Manu9.148a/ etad vidhÃnaæ vij¤eyaæ vibhÃgasya-ekayoni«u | Manu9.148c/ bahvÅ«u ca-ekajÃtÃnÃæ nÃnÃstrÅ«u nibodhata) || Manu9.149a/ brÃhmaïasya-anupÆrvyeïa catasras tu yadi striya÷ | Manu9.149c/ tÃsÃæ putre«u jÃte«u vibhÃge 'ayaæ vidhi÷ sm­ta÷) || Manu9.150a/ kÅnÃÓo gov­«o yÃnam alaÇkÃraÓ ca veÓma ca | Manu9.150c/ viprasya-auddhÃrikaæ deyam) ekÃæÓaÓ ca pradhÃnata÷ || Manu9.151a/ tryaæÓaæ dÃyÃdd hared) vipro dvÃv aæÓau k«atriyÃsuta÷ | Manu9.151c/ vaiÓyÃja÷ sa.ardham eva-aæÓam aæÓaæ ÓÆdrÃsuto haret || Manu9.152a/ sarvaæ và rikthajÃtaæ tad daÓadhà parikalpya) ca | Manu9.152c/ dharmyaæ vibhÃgaæ kurvÅta) vidhinÃ-anena dharmavit || Manu9.153a/ caturo 'aæÓÃn hared) vipras trÅn aæÓÃn k«atriyÃsuta÷ | Manu9.153c/ vaiÓyÃputro hared) dvyaæÓaæ aæÓaæ ÓÆdrÃsuto haret | Manu9.154a/ yady api syÃt tu sat.putro 'py asat.putro 'pi và bhavet | [M.yady api syÃt) tu sat.putro yady a.putro 'pi và bhavet |] Manu9.154c/ na-adhikaæ daÓamÃd dadyÃt)-ÓÆdrÃputrÃya dharmata÷ || Manu9.155a/ brÃhmaïa.k«atriya.viÓÃæ ÓÆdrÃputro na rikthabhÃk | Manu9.155c/ yad eva-asya pità dadyÃt) tad eva-asya dhanaæ bhavet) || Manu9.156a/ sama.varïÃsu và jÃtÃ÷ sarve putrà dvijanmanÃm | Manu9.156c/ uddhÃraæ jyÃyase dattvÃ) bhajerann) itare samam || Manu9.157a/ ÓÆdrasya tu savarïÃ-eva na-anyà bhÃryà vidhÅyate) | Manu9.157c/ tasyÃæ jÃtÃ÷ sama.aæÓÃ÷ syur) yadi putraÓataæ bhavet) || Manu9.158a/ putrÃn dvÃdaÓa yÃn Ãha nqïÃæ svÃyaæbhuvo manu÷ | Manu9.158c/ te«Ãæ «a¬ bandhu.dÃyÃdÃ÷ «a¬ adÃyÃda.bÃndhavÃ÷ || Manu9.159a/ aurasa÷ k«etrajaÓ ca-eva datta÷ k­trima eva ca | Manu9.159c/ gƬha.utpanno 'apaviddhaÓ ca dÃyÃdà bÃndhavÃÓ ca «a || Manu9.160a/ kÃnÅnaÓ ca saho¬haÓ ca krÅta÷ paunarbhavas tathà | Manu9.160c/ svayaædattaÓ ca ÓaudraÓ ca «a¬ adÃyÃda.bÃndhavÃ÷ || Manu9.161a/ yÃd­Óaæ phalam Ãpnoti) kuplavai÷ saætaran)- jalam | Manu9.161c/ tÃd­Óaæ phalam Ãpnoti) kuputrai÷ saætaraæs) tama÷ || Manu9.162a/ yady ekarikthinau syÃtÃm) aurasa.k«etrajau sutau | Manu9.162c/ yasya yat pait­kaæ rikthaæ sa tad g­hïÅta) na-itara÷ || Manu9.163a/ eka eva-aurasa÷ putra÷ pitryasya vasuna÷ prabhu÷ | Manu9.163c/ Óe«ÃïÃm Ãn­ÓaæsyÃrthaæ pradadyÃt) tu prajÅvanam || Manu9.164a/ «a«Âhaæ tu k«etrajasya-aæÓaæ pradadyÃt) pait­kÃd dhanÃt | Manu9.164c/ auraso vibhajan) dÃyaæ pitryaæ pa¤camam eva và || Manu9.165a/ aurasa.k«etrajau putrau pit­rikthasya bhÃginau | Manu9.165c/ daÓa-apare tu kramaÓo gotra.rikthÃæÓabhÃgina÷ || Manu9.166a/ svak«etre saæsk­tÃyÃæ tu svayam utpÃdayedd) hi yam | Manu9.166c/ tam aurasaæ vijÃnÅyÃt) putraæ prÃthamakalpikam || Manu9.167a/ yas talpaja÷ pramÅtasya klÅbasya vyÃdhitasya và | Manu9.167c/ svadharmeïa niyuktÃyÃæ sa putra÷ k«etraja÷ sm­ta÷ || Manu9.168a/ mÃtà pità và dadyÃtÃæ) yam adbhi÷ putram Ãpadi | Manu9.168c/ sad­Óaæ prÅtisaæyuktaæ sa j¤eyo) dattrima÷ suta÷ || Manu9.169a/ sad­Óaæ tu prakuryÃd) yaæ guïa.do«a.vicak«aïam | Manu9.169c/ putraæ putraguïair yuktaæ sa vij¤eyaÓ) ca k­trima÷ || Manu9.170a/ utpadyate) g­he yas tu na ca j¤Ãyeta) kasya sa÷ | Manu9.170c/ sa g­he gƬha utpannas tasya syÃd) yasya talpaja÷ || Manu9.171a/ mÃtÃ.pit­bhyÃm uts­«Âaæ) tayor anyatareïa và | Manu9.171c/ yaæ putraæ parig­hïÅyÃd) apaviddha÷ sa ucyate) || Manu9.172a/ pit­veÓmani kanyà tu yaæ putraæ janayed) raha÷ | Manu9.172c/ taæ kÃnÅnaæ vaden) nÃmnà vo¬hu÷ kanyÃ.samudbhavam || Manu9.173a/ yà garbhiïÅ saæskriyate) j¤ÃtÃ.aj¤ÃtÃ-api và satÅ | Manu9.173c/ vo¬hu÷ sa garbho bhavati) saho¬ha iti ca-ucyate) || Manu9.174a/ krÅïÅyÃd) yas tv apatyÃrthaæ mÃtÃ.pitror yam antikÃt | Manu9.174c/ sa krÅtaka÷ sutas tasya sad­Óo 'asad­Óo 'api và || Manu9.175a/ yà patyà và parityaktà vidhavà và svayÃ-icchayà | Manu9.175c/ utpÃdayet) punar bhÆtvÃ) sa paunarbhava ucyate) || Manu9.176a/ sà ced ak«ata.yoni÷ syÃd gata.pratyÃgatÃ-api và | Manu9.176c/ paunarbhavena bhartrà sà puna÷ saæskÃram arhati) || Manu9.177a/ mÃtÃ.pit­.vihÅno yas tyakto và syÃd) akÃraïÃt | Manu9.177c/ ÃtmÃnam arpayed) yasmai svayaædattas tu sa sm­ta÷ || Manu9.178a/ yaæ brÃhmaïas tu ÓÆdrÃyÃæ kÃmÃd utpÃdayet) sutam | Manu9.178c/ sa pÃrayann) eva Óavas tasmÃt pÃraÓava÷ sm­ta÷ || Manu9.179a/ dÃsyÃæ và dÃsadÃsyÃæ và ya÷ ÓÆdrasya suto bhavet) | Manu9.179c/ so 'anuj¤Ãto hared) aæÓam iti dharmo vyavasthita÷ || Manu9.180a/ k«etraja.ÃdÅn sutÃn etÃn ekÃdaÓa yathÃ.uditÃn | Manu9.180c/ putrapratinidhÅn Ãhu÷) kriyÃlopÃn manÅ«iïa÷ || Manu9.181a/ ya ete 'abhihitÃ÷ putrÃ÷ prasaÇgÃd anyabÅjajÃ÷ | Manu9.181c/ yasya te bÅjato jÃtÃs) tasya te na-itarasya tu || Manu9.182a/ bhrÃtqïÃm ekajÃtÃnÃm ekaÓ cet putravÃn bhavet) | Manu9.182c/ sarvÃæs tÃæs tena putreïa putriïo manur abravÅt) || Manu9.183a/ sarvÃsÃm eka.patnÅnÃm ekà cet putriïÅ bhavet) | Manu9.183c/ sarvÃs tÃs tena putreïa prÃha) putravatÅr manu÷ || Manu9.184a/ Óreyasa÷ Óreyaso 'alÃbhe pÃpÅyÃn riktham arhati) | Manu9.184c/ bahavaÓ cet tu sad­ÓÃ÷ sarve rikthasya bhÃgina÷ | Manu9.185a/ na bhrÃtaro na pitara÷ putrà rikthaharÃ÷ pitu÷ || Manu9.185c/ pità hared a.putrasya rikthaæ bhrÃtara eva ca | Manu9.186a/ trayÃïÃm udakaæ kÃryaæ tri«u piï¬a÷ pravartate) | Manu9.186c/ caturtha÷ saæpradÃtÃ-e«Ãæ pa¤camo na-upapadyate) | Manu9.187a/ anantara÷ sapiï¬Ãd yas tasya tasya dhanaæ bhavet) | Manu9.187c/ ata Ærdhvaæ sakulya÷ syÃd) ÃcÃrya÷ Ói«ya eva và || Manu9.188a/ sarve«Ãm apy abhÃve tu brÃhmaïà rikthabhÃgina÷ | Manu9.188c/ traividyÃ÷ Óucayo dÃntÃs tathà dharmo na hÅyate) || Manu9.189a/ a.hÃryaæ brÃhmaïadravyaæ rÃj¤Ã nityam iti sthiti÷ | Manu9.189c/ itare«Ãæ tu varïÃnÃæ sarva.abhÃve haren) n­pa÷ || Manu9.190a/ saæsthitasya-an.apatyasya sagotrÃt putram Ãharet) || Manu9.190c/ tatra yad rikthajÃtaæ syÃt) tat tasmin pratipÃdayet) | Manu9.191a/ dvau tu yau vivadeyÃtÃæ) dvÃbhyÃæ jÃtau striyà dhane | Manu9.191c/ tayor yad yasya pitryaæ syÃt) tat sa g­hïÅta) na-itara÷ || Manu9.192a/ jananyÃæ saæsthitÃyÃæ tu samaæ sarve saha.udarÃ÷ | Manu9.192c/ bhajeran) mÃt­kaæ rikthaæ bhaginyaÓ ca sa.nÃbhaya÷ || Manu9.193a/ yÃs tÃsÃæ syur) duhitaras tÃsÃm api yathÃrhata÷ |[÷.tasyÃæ] Manu9.193c/ mÃtÃmahyà dhanÃt kiæ cit pradeyaæ prÅtipÆrvakam || Manu9.194a/ adhyagni.adhyÃvÃhanikaæ dattaæ ca prÅtikarmaïi | Manu9.194c/ bhrÃt­.mÃt­.pit­prÃptaæ «a¬vidhaæ strÅdhanaæ sm­tam || Manu9.195a/ anvÃdheyaæ ca yad dattaæ patyà prÅtena ca-eva yat | Manu9.195c/ patyau jÅvati v­ttÃyÃ÷ prajÃyÃs tad dhanaæ bhavet) || Manu9.196a/ brÃhma.daiva.Ãr«a.gÃndharva.prÃjÃpatye«u yad vasu | Manu9.196c/ a.prajÃyÃm atÅtÃyÃæ bhartur eva tad i«yate) || Manu9.197a/ yat tv asyÃ÷ syÃd) dhanaæ dattaæ vivÃhe«v Ãsura.Ãdi«u | Manu9.197c/ a.prajÃyÃm atÅtÃyÃæ mÃtÃ.pitros tad i«yate) || Manu9.198a/ striyÃæ tu yad bhaved) vittaæ pitrà dattaæ kathaæ cana | Manu9.198c/ brÃhmaïÅ tadd haret) kanyà tadapatyasya và bhavet) || Manu9.199a/ na nirhÃraæ striya÷ kuryu÷) kuÂumbÃd bahumadhyagÃt | x Manu9.199c/ svakÃd api ca vittÃdd hi svasya bhartur anÃj¤ayà || Manu9.200a/ patyau jÅvati ya÷ strÅbhir alaÇkÃro dh­to bhavet) | Manu9.200c/ na taæ bhajeran) dÃyÃdà bhajamÃnÃ÷) patanti) te || Manu9.201a/ an.aæÓau klÅba.patitau jÃtyandha.badhirau tathà | Manu9.201c/ unmatta.ja¬a.mÆkÃÓ ca ye ca ke cin nir.indriyÃ÷ || Manu9.202a/ sarve«Ãm api tu nyÃyyaæ dÃtuæ Óaktyà manÅ«iïà | Manu9.202c/ grÃsa.ÃcchÃdanam atyantaæ patito hy a.dadad bhavet) || Manu9.203a/ yady arthità tu dÃrai÷ syÃt) klÅbÃdÅnÃæ kathaæ cana | Manu9.203c/ te«Ãm utpanna.tantÆnÃm apatyaæ dÃyam arhati) || Manu9.204a/ yat kiæ cit pitari prete dhanaæ jye«Âho 'adhigacchati) | Manu9.204c/ bhÃgo yavÅyasÃæ tatra yadi vidyÃnupÃlina÷ || Manu9.205a/ a.vidyÃnÃæ tu sarve«Ãæ ÅhÃtaÓ ced dhanaæ bhavet) | Manu9.205c/ samas tatra vibhÃga÷ syÃd) apitrya iti dhÃraïà || Manu9.206a/ vidyÃdhanaæ tu yady asya tat tasya-eva dhanaæ bhavet) | Manu9.206c/ maitryam audvÃhikaæ ca-eva mÃdhuparkikam eva ca || Manu9.207a/ bhrÃtqïÃæ yas tu na-Åheta) dhanaæ Óakta÷ svakarmaïà | Manu9.207c/ sa nirbhÃjya÷) svakÃd aæÓÃt kiæ cid dattvÃ-upajÅvanam || Manu9.208a/ an.upaghnan) pit­dravyaæ Órameïa yad upÃrjitam | Manu9.208c/ svayam Åhitalabdhaæ tan na-a.kÃmo dÃtum arhati) || Manu9.209a/ pait­kaæ tu pità dravyam anavÃptaæ yad ÃpnuyÃt) | Manu9.209c/ na tat putrair bhajet) sÃrdham a.kÃma÷ svayam arjitam || Manu9.210a/ vibhaktÃ÷ saha jÅvanto vibhajeran) punar yadi | Manu9.210c/ samas tatra vibhÃga÷ syÃj) jyai«Âhyaæ tatra na vidyate) || Manu9.211a/ ye«Ãæ jye«Âha÷ kani«Âho và hÅyeta)-aæÓapradÃnata÷ | Manu9.211c/ mriyeta)-anyataro vÃ-api tasya bhÃgo na lupyate) || Manu9.212a/ sodaryà vibhajeraæs) taæ sametya) sahitÃ÷ samam | Manu9.212c/ bhrÃtaro ye ca saæs­«ÂÃ) bhÃginyaÓ ca sa.nÃbhaya÷ || Manu9.213a/ yo jye«Âho vinikurvÅta) lobhÃd bhrÃtqn yavÅyasa÷ | Manu9.213c/ so 'ajye«Âha÷ syÃd) a.bhÃgaÓ ca niyantavyaÓ) ca rÃjabhi÷ || Manu9.214a/ sarva eva vikarmasthà na-arhanti) bhrÃtaro dhanam | Manu9.214c/ na ca-a.dattvÃ) kani«Âhebhyo jye«Âha÷ kurvÅta) yautakam || Manu9.215a/ bhrÃtqïÃm a.vibhaktÃnÃæ yady utthÃnaæ bhavet) saha | Manu9.215c/ na putrabhÃgaæ vi«amaæ pità dadyÃt) kathaæ cana || Manu9.216a/ Ærdhvaæ vibhÃgÃt-jÃtas) tu pitryam eva hared) dhanam | Manu9.216c/ saæs­«ÂÃs tena và ye syur) vibhajeta) sa tai÷ saha || Manu9.217a/ an.apatyasya putrasya mÃtà dÃyam avÃpnuyÃt) | Manu9.217c/ mÃtary api ca v­ttÃyÃæ pitur mÃtà hared) dhanam || Manu9.218a/ ­ïe dhane ca sarvasmin pravibhakte yathÃvidhi | Manu9.218c/ paÓcÃd d­Óyeta) yat kiæ cit tat sarvaæ samatÃæ nayet) || Manu9.219a/ vastraæ patram alaÇkÃraæ k­tÃnnam udakaæ striya÷ | Manu9.219c/ yogak«emaæ pracÃraæ ca na vibhÃjyaæ pracak«ate) || Manu9.220a/ ayam ukto vibhÃgo va÷ putrÃïÃæ ca kriyÃvidhi÷ | Manu9.220c/ kramaÓa÷ k«etrajÃdÅnÃæ dyÆtadharmaæ nibodhata) || Manu9.221a/ dyÆtaæ samÃhvayaæ ca-eva rÃjà rëÂrÃt-nivÃrayet) | Manu9.221c/ rÃjÃntakaraïÃv etau dvau do«au p­thivÅk«itÃm || Manu9.222a/ prakÃÓam etat tÃskaryaæ yad devana.samÃhvayau | Manu9.222c/ tayor nityaæ pratÅghÃte n­patir yatnavÃn bhavet) || Manu9.223a/ aprÃïibhir yat kriyate) tat-loke dyÆtam ucyate) | Manu9.223c/ prÃïibhi÷ kriyate) yas tu sa vij¤eya÷) samÃhvaya÷ || Manu9.224a/ dyÆtaæ samÃhvayaæ ca-eva ya÷ kuryÃt) kÃrayeta) và | Manu9.224c/ tÃn sarvÃn ghÃtayed) rÃjà ÓÆdrÃæÓ ca dvijaliÇgina÷ || Manu9.225a/ kitavÃn kuÓÅlavÃn krÆrÃn pëaï¬asthÃæÓ ca mÃnavÃn | Manu9.225c/ vikarmasthÃn Óauï¬ikÃæÓ ca k«ipraæ nirvÃsayet) purÃt || Manu9.226a/ ete rëÂre vartamÃnÃ) rÃj¤a÷ prachannataskarÃ÷ | Manu9.226c/ vikarmakriyayà nityaæ bÃdhante) bhadrikÃ÷ prajÃ÷ || Manu9.227a/ dyÆtam etat purà kalpe d­«Âaæ vairakaraæ mahat | Manu9.227c/ tasmÃd dyÆtaæ na seveta) hÃsyÃrtham api buddhimÃn || Manu9.228a/ pracchannaæ và prakÃÓaæ và tat-ni«eveta) yo nara÷ | Manu9.228c/ tasya daï¬avikalpa÷ syÃd) yathÃ.i«Âaæ n­pates tathà || Manu9.229a/ k«atra.viÓ.ÓÆdrayonis tu daï¬aæ dÃtum aÓaknuvan | Manu9.229c/ Ãn­ïyaæ karmaïà gacched) vipro dadyÃt)-Óanai÷ Óanai÷ || Manu9.230a/ strÅ.bÃla.unmatta.v­ddhÃnÃæ daridrÃïÃæ ca rogiïÃm | Manu9.230c/ ÓiphÃ.vidala.rajju.Ãdyair vidadhyÃt)-n­patir damam || Manu9.231a/ ye niyuktÃs) tu kÃrye«u hanyu÷) kÃryÃïi kÃryiïÃm | Manu9.231c/ dhana.u«maïà pacyamÃnÃs) tÃn ni÷.svÃn kÃrayen) n­pa÷ || Manu9.232a/ kÆÂaÓÃsanakartqæÓ ca prak­tÅnÃæ ca dÆ«akÃn | Manu9.232c/ strÅ.bÃla.brÃhmaïaghnÃæÓ ca hanyÃd) dvi«.sevinas tathà || Manu9.233a/ tÅritaæ ca-anuÓi«Âaæ ca yatra kva cana yad bhavet) | Manu9.233c/ k­taæ tad dharmato vidyÃt)-na tad bhÆyo nivartayet) || Manu9.234a/ amÃtyÃ÷ prìvivÃko và yat kuryu÷) kÃryam anyathà | Manu9.234c/ tat svayaæ n­pati÷ kuryÃt) tÃn sahasraæ ca daï¬ayet) || [M.taæ ] Manu9.235a/ brahmahà ca surÃpaÓ ca steyÅ ca gurutalpaga÷ | [M.taskaro gurutalpaga÷ ] Manu9.235c/ ete sarve p­thag j¤eyÃ) mahÃpÃtakino narÃ÷ || Manu9.236a/ caturïÃm api ca-ete«Ãæ prÃyaÓcittam a.kurvatÃm | Manu9.236c/ ÓÃrÅraæ dhanasaæyuktaæ daï¬aæ dharmyaæ prakalpayet) || Manu9.237a/ gurutalpe bhaga÷ kÃrya÷) surÃpÃne surÃdhvaja÷ | Manu9.237c/ steye ca Óvapadaæ kÃryaæ brahmahaïy a.ÓirÃ÷ pumÃn || [M.taskare Óvapadaæ kÃryaæ ] Manu9.238a/ a.saæbhojyà hy a.saæyÃjyà a.saæpÃÂhyà 'a.vivÃhina÷ | Manu9.238c/ careyu÷) p­thivÅæ dÅnÃ÷ sarvadharmabahi«k­tÃ÷ || Manu9.239a/ j¤Ãti.saæbandhibhis tv ete tyaktavyÃ÷) k­ta.lak«aïÃ÷ | Manu9.239c/ nir.dayà nir.namaskÃrÃs tan manor anuÓÃsanam || Manu9.240a/ prÃyaÓcittaæ tu kurvÃïÃ÷) sarvavarïà yathoditam | [M.pÆrve varïà yathÃ.uditam] Manu9.240c/ na-aÇkyà rÃj¤Ã lalÃÂe syur) dÃpyÃs) tu-uttamasÃhasam || Manu9.241a/ Ãga÷su brÃhmaïasya-eva kÃryo madhyamasÃhasa÷ | Manu9.241c/ vivÃsyo và bhaved) rëÂrÃt sa.dravya÷ sa.paricchada÷ || Manu9.242a/ itare k­tavantas) tu pÃpÃny etÃny akÃmata÷ | Manu9.242c/ sarvasvahÃram arhanti) kÃmatas tu pravÃsanam || Manu9.243a/ na-ÃdadÅta) n­pa÷ sÃdhur mahÃpÃtakino dhanam | Manu9.243c/ ÃdadÃnas) tu tat-lobhÃt tena do«eïa lipyate) || Manu9.244a/ apsu praveÓya) taæ daï¬aæ varuïÃya-upapÃdayet) | Manu9.244c/ Óruta.v­tta.upapanne và brÃhmaïe pratipÃdayet) || Manu9.245a/ ÅÓo daï¬asya varuïo rÃj¤Ãæ daï¬adharo hi sa÷ | Manu9.245c/ ÅÓa÷ sarvasya jagato brÃhmaïo vedapÃraga÷ || Manu9.246a/ yatra varjayate) rÃjà pÃpak­dbhyo dhanÃgamam | Manu9.246c/ tatra kÃlena jÃyante) mÃnavà dÅrghajÅvina÷ || Manu9.247a/ ni«padyante) ca sasyÃni yathÃ.uptÃni viÓÃæ p­thak | Manu9.247c/ bÃlÃÓ ca na pramÅyante) vik­taæ ca na jÃyate) || Manu9.248a/ brÃhmaïÃn bÃdhamÃnaæ) tu kÃmÃd avaravarïajam | Manu9.248c/ hanyÃc) citrair vadha.upÃyair udvejanakarair n­pa÷ || Manu9.249a/ yÃvÃn a.vadhyasya vadhe tÃvÃn vadhyasya mok«aïe | Manu9.249c/ adharmo n­pater d­«Âo dharmas tu viniyacchata÷) || Manu9.250a/ udito 'ayaæ vistaraÓo mitho vivÃdamÃnayo÷) | Manu9.250c/ a«ÂÃdaÓasu mÃrge«u vyavahÃrasya nirïaya÷ || Manu9.251a/ evaæ dharmyÃïi kÃryÃïi samyak kurvan) mahÅpati÷ | Manu9.251c/ deÓÃn alabdhÃn-lipseta) labdhÃæÓ ca paripÃlayet) || Manu9.252a/ samyak.nivi«Âa.deÓas tu k­ta.durgaÓ ca ÓÃstrata÷ | Manu9.252c/ kaïÂaka.uddharaïe nityam Ãti«Âhed) yatnam uttamam || Manu9.253a/ rak«anÃd Ãryav­ttÃnÃæ kaïÂakÃnÃæ ca ÓodhanÃt | Manu9.253c/ narendrÃs tridivaæ yÃnti) prajÃpÃlana.tatparÃ÷ || Manu9.254a/ a.ÓÃsaæs) taskarÃn yas tu baliæ g­hïÃti) pÃrthiva÷ | Manu9.254c/ tasya prak«ubhyate) rëÂraæ svargÃc ca parihÅyate) || Manu9.255a/ nirbhayaæ tu bhaved) yasya rëÂraæ bÃhu.balÃÓritam | Manu9.255c/ tasya tad vardhate) nityaæ sicyamÃna) iva druma÷ || Manu9.256a/ dvividhÃæs taskarÃn vidyÃt) paradravyÃpahÃrakÃn | Manu9.256c/ prakÃÓÃæÓ ca-aprakÃÓÃæÓ ca cÃra.cak«ur mahÅpati÷ || Manu9.257a/ prakÃÓava¤cakÃs te«Ãæ nÃnÃpaïya-upajÅvina÷ | Manu9.257c/ pracchannava¤cakÃs tv ete ye stena.aÂavikÃdaya÷ || Manu9.258a/ utkocakÃÓ ca-aupadhikà va¤cakÃ÷ kitavÃs tathà | Manu9.258c/ maÇgalÃdeÓa.v­ttÃÓ ca bhadrÃÓ ca-Åk«aïikai÷ saha || [M.bhadraprek«aïikai÷ saha ] Manu9.259a/ asamyakkÃriïaÓ ca-eva mahÃmÃtrÃÓ cikitsakÃ÷ | Manu9.259c/ Óilpa.upacÃrayuktÃÓ ca nipuïÃ÷ païyayo«ita÷ || Manu9.260a/ evamÃdÅn vijÃnÅyÃt) prakÃÓÃæl lokakaïÂakÃn | [M.evamÃdyÃn ] Manu9.260c/ nigƬhacÃriïaÓ ca-anyÃn anÃryÃn ÃryaliÇgina÷ || Manu9.261a/ tÃn viditvÃ) sucaritair gƬhais tatkarmakÃribhi÷ | Manu9.261c/ cÃraiÓ ca-aneka.saæsthÃnai÷ protsÃdya) vaÓam Ãnayet) || Manu9.262a/ te«Ãæ do«Ãn abhikhyÃpya) sve sve karmaïi tattvata÷ | Manu9.262c/ kurvÅta) ÓÃsanaæ rÃjà samyak sÃra.aparÃdhata÷ || Manu9.263a/ na hi daï¬Ãd ­te Óakya÷ kartuæ pÃpa.vinigraha÷ | Manu9.263c/ stenÃnÃæ pÃpabuddhÅnÃæ nibh­taæ) caratÃæ k«itau || Manu9.264a/ sabhÃ.prapÃ.apÆpa.ÓÃlÃveÓa.madya.anna.vikrayÃ÷ | Manu9.264c/ catu«pathÃæÓ caityav­k«Ã÷ samÃjÃ÷ prek«aïÃni ca || Manu9.265a/ jÅrïa.udyÃnÃny araïyÃni kÃrukÃveÓanÃni ca | Manu9.265c/ ÓÆnyÃni ca-apy agÃrÃïi vanÃny upavanÃni ca || Manu9.266a/ evaævidhÃn n­po deÓÃn gulmai÷ sthÃvara.jaÇgamai÷ | Manu9.266c/ taskaraprati«edhÃrthaæ cÃraiÓ ca-apy anucÃrayet) || Manu9.267a/ tatsahÃyair anugatair nÃnÃkarmapravedibhi÷ | Manu9.267c/ vidyÃd) utsÃdayec) ca-eva nipuïai÷ pÆrvataskarai÷ || Manu9.268a/ bhak«ya.bhojya.upadeÓaiÓ ca brÃhmaïÃnÃæ ca darÓanai÷ | Manu9.268c/ ÓauryakarmÃpadeÓaiÓ ca kuryus) te«Ãæ samÃgamam || Manu9.269a/ ye tatra na-upasarpeyur) mÆlapraïihitÃÓ ca ye || Manu9.269c/ tÃn prasahya) n­po hanyÃt) sa.mitra.j¤Ãti.bÃndhavÃn || Manu9.270a/ na ha-Ƭhena vinà cauraæ ghÃtayed) dhÃrmiko n­pa÷ | Manu9.270c/ saha-Ƭhaæ sa.upakaraïaæ ghÃtayed) a.vicÃrayan || Manu9.271a/ grÃme«v api ca ye ke cic caurÃïÃæ bhaktadÃyakÃ÷ | Manu9.271c/ bhÃï¬a.avakÃÓadÃÓ ca-eva sarvÃæs tÃn api ghÃtayet) || Manu9.272a/ rëÂre«u rak«Ãdhik­tÃn sÃmantÃæÓ ca-eva coditÃn | Manu9.272c/ abhyÃghÃte«u madhyasthä Ói«yÃc) caurÃn iva drutam || Manu9.273a/ yaÓ ca-api dharmasamayÃt pracyuto) dharma.jÅvana÷ | Manu9.273c/ daï¬ena-eva tam apy o«et svakÃd dharmÃdd hi vicyutam || Manu9.274a/ grÃmaghÃte hitÃbhaÇge pathi mo«ÃbhidarÓane | Manu9.274c/ Óaktito na-abhidhÃvanto) nirvÃsyÃ÷) sa.paricchadÃ÷ || Manu9.275a/ rÃj¤a÷ koÓÃpahartqæÓ ca pratikÆle«u ca sthitÃn | [M.prÃtikÆlye«v avasthitÃn ] Manu9.275c/ ghÃtayed) vividhair daï¬air arÅïÃæ ca-upajÃpakÃn || Manu9.276a/ saædhiæ chittvÃ) tu ye cauryaæ rÃtrau kurvanti) taskarÃ÷ | [M.saædhiæ bhittvÃ)] Manu9.276c/ te«Ãæ chittvÃ) n­po hastau tÅk«ïe ÓÆle niveÓayet) || Manu9.277a/ aÇgulÅr granthibhedasya chedayet) prathame grahe | Manu9.277c/ dvitÅye hasta.caraïau t­tÅye vadham arhati) || Manu9.278a/ agnidÃn bhaktadÃæÓ ca-eva tathà Óastra.avakÃÓadÃn | Manu9.278c/ saænidhÃtqæÓ ca mo«asya hanyÃc) cauram iva-ÅÓvara÷ || Manu9.279a/ ta¬Ãgabhedakaæ hanyÃd) apsu Óuddhavadhena và | Manu9.279c/ yad vÃ-api pratisaæskuryÃd) dÃpyas) tu-uttamasÃhasam || Manu9.280a/ ko«ÂhÃgÃra.ÃyudhÃgÃra.devatÃgÃra.bhedakÃn | Manu9.280c/ hasti.aÓva.rathahartqæÓ ca hanyÃd) eva-a.vicÃrayan || Manu9.281a/ yas tu pÆrvanivi«Âasya ta¬Ãgasya-udakaæ haret) | Manu9.281c/ Ãgamaæ vÃ-apy apÃæ bhindyÃt) sa dÃpya÷) pÆrvasÃhasam || Manu9.282a/ samuts­jed) rÃjamÃrge yas tv amedhyam anÃpadi | Manu9.282c/ sa dvau kÃr«Ãpaïau dadyÃd) amedhyaæ ca-ÃÓu Óodhayet) || Manu9.283a/ Ãpadgato 'atha và v­ddhà garbhiïÅ bÃla eva và | Manu9.283c/ paribhëaïam arhanti) tac ca Óodhyam) iti sthiti÷ || Manu9.284a/ cikitsakÃnÃæ sarve«Ãæ mithyÃpracaratÃæ dama÷ | Manu9.284c/ amÃnu«e«u prathamo mÃnu«e«u tu madhyama÷ || Manu9.285a/ saækrama.dhvaja.ya«ÂÅnÃæ pratimÃnÃæ ca bhedaka÷ | Manu9.285c/ pratikuryÃc) ca tat sarvaæ pa¤ca dadyÃt)-ÓatÃni ca || Manu9.286a/ adÆ«itÃnÃæ dravyÃïÃæ dÆ«aïe bhedane tathà | Manu9.286c/ maïÅnÃm apavedhe ca daï¬a÷ prathamasÃhasa÷ || Manu9.287a/ samair hi vi«amaæ yas tu cared) vai mÆlyato 'api và | Manu9.287c/ samÃpnuyÃd) damaæ pÆrvaæ naro madhyamam eva và || Manu9.288a/ bandhanÃni ca sarvÃïi rÃjà mÃrge niveÓayet) | [M.rÃjamÃrge ] Manu9.288c/ du÷khità yatra d­Óyeran) vik­tÃ÷ pÃpakÃriïah || Manu9.289a/ prÃkÃrasya ca bhettÃraæ parikhÃïÃæ ca pÆrakam | Manu9.289c/ dvÃrÃïÃæ ca-eva bhaÇktÃraæ k«ipram eva pravÃsayet) || Manu9.290a/ abhicÃre«u sarve«u kartavyo dviÓato dama÷ | Manu9.290c/ mÆlakarmaïi ca-anÃpte÷ k­tyÃsu vividhÃsu ca || [M.ca-anÃptai÷] Manu9.291a/ abÅjavikrayÅ ca-eva bÅja.utk­«Âà tathÃ-eva ca | Manu9.291c/ maryÃdÃbhedakaÓ ca-eva vik­taæ prÃpnuyÃd) vadham || Manu9.292a/ sarvakaïÂakapÃpi«Âhaæ hemakÃraæ tu pÃrthiva÷ | Manu9.292c/ pravartamÃnam) anyÃye chedayet)-lavaÓa÷ k«urai÷|| [M.chedayet) khaï¬aÓa÷ k«urai÷ ] Manu9.293a/ sÅtÃ.dravyÃpaharaïe ÓastrÃïÃm au«adhasya ca | Manu9.293c/ kÃlam ÃsÃdya) kÃryaæ ca rÃjà daï¬aæ prakalpayet) || Manu9.294a/ svÃmy.amÃtyau puraæ rëÂraæ koÓa.daï¬au suh­t tathà | Manu9.294c/ sapta prak­tayo hy etÃ÷ saptÃÇgaæ rÃjyam ucyate) || Manu9.295a/ saptÃnÃæ prak­tÅnÃæ tu rÃjyasya-ÃsÃæ yathÃkramam | Manu9.295c/ pÆrvaæ pÆrvaæ gurutaraæ jÃnÅyÃd) vyasanaæ mahat || Manu9.296a/ sapta.aÇgasya-iha rÃjyasya vi«Âabdhasya tridaï¬avat | Manu9.296c/ anyonyaguïavaiÓe«yÃt-na kiæ cid atiricyate) || Manu9.297a/ te«u te«u tu k­tye«u tat tad aÇgaæ viÓi«yate) | Manu9.297c/ yena yat sÃdhyate) kÃryaæ tat tasmin-Óre«Âham ucyate) || Manu9.298a/ cÃreïa-utsÃhayogena kriyayÃ-eva ca karmaïÃm | Manu9.298c/ svaÓaktiæ paraÓaktiæ ca nityaæ vidyÃt-mahÅpati÷ || [M.vidyÃt) para.Ãtmano÷] Manu9.299a/ pŬanÃni ca sarvÃïi vyasanÃni tathÃ-eva ca | Manu9.299c/ Ãrabheta) tata÷ kÃryaæ saæcintya) guru.lÃghavam || Manu9.300a/ Ãrabheta)-eva karmÃïi ÓrÃnta÷) ÓrÃnta÷ puna÷ puna÷ | Manu9.300c/ karmÃïy ÃrabhamÃïaæ) hi puru«aæ ÓrÅr ni«evate) || Manu9.301a/ k­taæ tretÃyugaæ ca-eva dvÃparaæ kalir eva ca | Manu9.301c/ rÃj¤o v­ttÃni sarvÃïi rÃjà hi yugam ucyate) || Manu9.302a/ kali÷ prasupto bhavati) sa jÃgrad dvÃparaæ yugam | Manu9.302c/ karmasv abhyudyatas) tretà vicaraæs) tu k­taæ yugam || Manu9.303a/ indrasya-arkasya vÃyoÓ ca yamasya varuïasya ca | Manu9.303c/ candrasya-agne÷ p­thivyÃÓ ca tejov­ttaæ n­paÓ caret) || Manu9.304a/ vÃr«ikÃæÓ caturo mÃsÃn yathÃ-indro 'abhipravar«ati) | Manu9.304c/ tathÃ-abhivar«et) svaæ rëÂraæ kÃmair indravrataæ caran) || Manu9.305a/ a«Âau mÃsÃn yathÃ-Ãdityas toyaæ harati) raÓmibhi÷ | Manu9.305c/ tathà haret) karaæ rëÂrÃt-nityam arkavrataæ hi tat || Manu9.306a/ praviÓya) sarvabhÆtÃni yathà carati) mÃruta÷ | Manu9.306c/ tathà cÃrai÷ prave«Âavyaæ) vratam etadd hi mÃrutam || Manu9.307a/ yathà yama÷ priya.dve«yau prÃpte kÃle niyacchati) | Manu9.307c/ tathà rÃj¤Ã niyantavyÃ÷) prajÃs tadd hi yamavratam || Manu9.308a/ varuïena yathà pÃÓair baddha eva-abhid­Óyate) | Manu9.308c/ tathà pÃpÃn nig­hïÅyÃd) vratam etadd hi vÃruïam || Manu9.309a/ paripÆrïaæ yathà candraæ d­«ÂvÃ) h­«yanti) mÃnavÃ÷ | Manu9.309c/ tathà prak­tayo yasmin sa cÃndravratiko n­pa÷ || Manu9.310a/ pratÃpayuktas tejasvÅ nityaæ syÃt) pÃpakarmasu | Manu9.310c/ du«ÂasÃmantahiæsraÓ ca tad Ãgneyaæ vrataæ sm­tam || Manu9.311a/ yathà sarvÃïi bhÆtÃni dharà dhÃrayate) samam | Manu9.311c/ tathà sarvÃïi bhÆtÃni bibhrata÷) pÃrthivaæ vratam || Manu9.312a/ etair upÃyair anyaiÓ ca yukto nityam atandrita÷ | Manu9.312c/ stenÃn rÃjà nig­hïÅyÃt) svarëÂre para eva ca || Manu9.313a/ parÃm apy Ãpadaæ prÃpto brÃhmaïÃn na prakopayet) | Manu9.313c/ te hy enaæ kupità hanyu÷) sadya÷ sa.bala.vÃhanam || Manu9.314a/ yai÷ k­ta÷ sarvabhak«yo 'agnir apeyaÓ ca mahodadhi÷ | [M.sarvabhak«o ] Manu9.314c/ k«ayÅ ca-ÃpyÃyita÷ soma÷ ko na naÓyet) prakopya) tÃn || Manu9.315a/ lokÃn anyÃn s­jeyur) ye lokapÃlÃæÓ ca kopitÃ÷ | Manu9.315c/ devÃn kuryur) adevÃæÓ ca ka÷ k«iïvaæs) tÃn sam­dhnuyÃt) || Manu9.316a/ yÃn upÃÓritya) ti«Âhanti) lokà devÃÓ ca sarvadà | Manu9.316c/ brahma ca-eva dhanaæ ye«Ãæ ko hiæsyÃt) tä jijÅvi«u÷ || Manu9.317a/ a.vidvÃæÓ ca-eva vidvÃæÓ ca brÃhmaïo daivataæ mahat | Manu9.317c/ praïÅtaÓ ca-a.praïÅtaÓ ca yathÃ-agnir daivataæ mahat || Manu9.318a/ ÓmaÓÃne«v api tejasvÅ pÃvako na-eva du«yati) | Manu9.318c/ hÆyamÃnaÓ ca yaj¤e«u bhÆya eva-abhivardhate) || Manu9.319a/ evaæ yady apy ani«Âe«u vartante) sarvakarmasu | Manu9.319c/ sarvathà brÃhmaïÃ÷ pÆjyÃ÷ paramaæ daivatam hi tat || Manu9.320a/ k«atrasya-atiprav­ddhasya brÃhmaïÃn prati sarvaÓa÷ | Manu9.320c/ brahma-eva saæniyant­ syÃt) k«atraæ hi brahma.saæbhavam || Manu9.321a/ adbhyo 'agnir brahmata÷ k«atram aÓmano loham utthitam | Manu9.321c/ te«Ãæ sarvatragaæ teja÷ svÃsu yoni«u ÓÃmyati) || Manu9.322a/ na-a.brahma k«atram ­dhnoti) na-a.k«atraæ brahma vardhate) | Manu9.322c/ brahma k«atraæ ca saæp­ktam iha ca-amutra vardhate) || Manu9.323a/ dattvÃ) dhanaæ tu viprebhya÷ sarvadaï¬asamutthitam | Manu9.323c/ putre rÃjyaæ samÃs­jya) kurvÅta) prÃyaïaæ raïe || [M.samÃsÃdya ] Manu9.324a/ evaæ caran) sadà yukto rÃjadharme«u pÃrthiva÷ | Manu9.324c/ hite«u ca-eva lokasya sarvÃn bh­tyÃn niyojayet) || [M.hite«u ca-eva lokebhya÷ ] Manu9.325a/ e«o 'a.khila÷ karmavidhir ukto rÃj¤a÷ sanÃtana÷ | Manu9.325c/ imaæ karmavidhiæ vidyÃt) kramaÓo vaiÓya.ÓÆdrayo÷ || Manu9.326a/ vaiÓyas tu k­ta.saæskÃra÷ k­tvÃ) dÃraparigraham | Manu9.326c/ vÃrtÃyÃæ nityayukta÷ syÃt) paÓÆnÃæ ca-eva rak«aïe || Manu9.327a/ prajÃpatir hi vaiÓyÃya s­«ÂvÃ) paridade) paÓÆn | Manu9.327c/ brÃhmaïÃya ca rÃj¤e ca sarvÃ÷ paridade) prajÃ÷ || Manu9.328a/ na ca vaiÓyasya kÃma÷ syÃn) na rak«eyaæ) paÓÆn iti | Manu9.328c/ vaiÓye ca-icchati na-anyena rak«itavyÃ÷) kathaæ cana || Manu9.329a/ maïi.muktÃ.pravÃlÃnÃæ lohÃnÃæ tÃntavasya ca | Manu9.329c/ gandhÃnÃæ ca rasÃnÃæ ca vidyÃd) argha.bala.abalam || Manu9.330a/ bÅjÃnÃm uptivid-ca syÃt) k«etrado«a.guïasya ca | Manu9.330c/ mÃnayogaæ ca jÃnÅyÃt) tulÃyogÃæÓ ca sarvaÓa÷ | Manu9.331a/ sÃra.asÃraæ ca bhÃï¬ÃnÃæ deÓÃnÃæ ca guïa.aguïÃn | Manu9.331c/ lÃbha.alÃbhaæ ca païyÃnÃæ paÓÆnÃæ parivardhanam || Manu9.332a/ bh­tyÃnÃæ ca bh­tiæ vidyÃd) bhëÃÓ ca vividhà n­ïÃæ | Manu9.332c/ dravyÃïÃæ sthÃna.yogÃæÓ ca kraya.vikrayam eva ca || Manu9.333a/ dharmeïa ca dravyav­ddhÃv Ãti«Âhed) yatnam uttamam | Manu9.333c/ dadyÃc) ca sarvabhÆtÃnÃm annam eva prayatnata÷ || Manu9.334a/ viprÃïÃæ vedavidu«Ãæ g­hasthÃnÃæ yaÓasvinÃm | Manu9.334c/ ÓuÓrÆ«Ã-eva tu ÓÆdrasya dharmo naiÓreyasa÷ para÷ || [K: param] Manu9.335a/ Óucir utk­«ÂaÓuÓrÆ«ur m­du.vÃg an.ahaæk­ta÷ | Manu9.335c/ brÃhmaïÃdi.ÃÓrayo nityam utk­«ÂÃæ jÃtim aÓnute) || [M.brÃhmaïa.apÃÓrayo] Manu9.336a/ e«o 'anÃpadi varïÃnÃm ukta÷) karmavidhi÷ Óubha÷ | Manu9.336c/ Ãpady api hi yas te«Ãæ kramaÓas tan nibodhata) || Manu10.01a/ adhÅyÅraæs) trayo varïÃ÷ svakarmasthà dvijÃtaya÷ | Manu10.01c/ prabrÆyÃd) brÃhmaïas tv e«Ãæ na-itarÃv iti niÓcaya÷ || Manu10.02a/ sarve«Ãæ brÃhmaïo vidyÃd) v­ttyupÃyÃn yathÃvidhi | Manu10.02c/ prabrÆyÃd) itarebhyaÓ ca svayaæ ca-eva tathà bhavet) || Manu10.03a/ vaiÓe«yÃt prak­tiÓrai«ÂhyÃt- niyamasya ca dhÃraïÃt | Manu10.03c/ saæskÃrasya viÓe«Ãc ca varïÃnÃæ brÃhmaïa÷ prabhu÷ || Manu10.04a/ brÃhmaïa÷ k«atriyo vaiÓyas trayo varïà dvijÃtaya÷ | Manu10.04c/ caturtha ekajÃtis tu ÓÆdro na-asti) tu pa¤cama÷ || Manu10.05a/ sarvavarïe«u tulyÃsu patnÅ«v ak«ata.yoni«u | Manu10.05c/ Ãnulomyena saæbhÆtà jÃtyà j¤eyÃs) ta eva te || Manu10.06a/ strÅ«v anantarajÃtÃsu dvijair utpÃditÃn) sutÃn | Manu10.06c/ sad­ÓÃn eva tÃn Ãhur) mÃt­do«avigarhitÃn || Manu10.07a/ anantarÃsu jÃtÃnÃæ vidhir e«a sanÃtana÷ | Manu10.07c/ dvi.ekÃntarÃsu jÃtÃnÃæ dharmyaæ vidyÃd imaæ vidhim || Manu10.08a/ brÃhmaïÃd vaiÓyakanyÃyÃm amba«Âho nÃma jÃyate) | Manu10.08c/ ni«Ãda÷ ÓÆdrakanyÃyÃæ ya÷ pÃraÓava ucyate) || Manu10.09a/ k«atriyÃt- ÓÆdrakanyÃyÃæ krÆrÃcÃravihÃravÃn | Manu10.09c/ k«atra.ÓÆdra.vapur jantur ugro nÃma prajÃyate) || Manu10.10a/ viprasya tri«u varïe«u n­pater varïayor dvayo÷ | Manu10.10c/ vaiÓyasya varïe ca-ekasmin «a¬ ete 'apasadÃ÷ sm­tÃ÷ || Manu10.11a/ k«atriyÃd viprakanyÃyÃæ sÆto bhavati) jÃtita÷ | Manu10.11c/ vaiÓyÃn mÃgadha.vaidehau rÃja.vipra.aÇganÃsutau || Manu10.12a/ ÓÆdrÃd Ãyogava÷ k«attà caï¬ÃlaÓ ca-adhamo n­ïÃm | Manu10.12c/ vaiÓya.rÃjanya.viprÃsu jÃyante) varïasaækarÃ÷ || Manu10.13a/ ekÃntare tv ÃnulomyÃd amba«Âha.ugrau yathà sm­tau | Manu10.13c/ k«att­.vaidehakau tadvat prÃtilomye 'api janmani || Manu10.14a/ putrà ye 'anantarastrÅjÃ÷ krameïa-uktÃ) dvijanmanÃm | Manu10.14c/ tÃn anantara.nÃmnas tu mÃt­do«Ãt pracak«ate) || Manu10.15a/ brÃhmaïÃd ugrakanyÃyÃm Ãv­to nÃma jÃyate) | Manu10.15c/ ÃbhÅro 'amba«ÂhakanyÃyÃm ÃyogavyÃæ tu dhigvaïa÷ || Manu10.16a/ ÃyogavaÓ ca k«attà ca caï¬ÃlaÓ ca-adhamo n­ïÃm | Manu10.16c/ prÃtilomyena jÃyante) ÓÆdrÃd apasadÃs traya÷ || Manu10.17a/ vaiÓyÃn mÃgadha.vaidehau k«atriyÃt sÆta eva tu | Manu10.17c/ pratÅpam ete jÃyante) pare 'apy apasadÃs traya÷ || Manu10.18a/ jÃto ni«ÃdÃt-ÓÆdrÃyÃæ jÃtyà bhavati) pukkasa÷ | Manu10.18c/ ÓÆdrÃj jÃto ni«ÃdyÃæ tu sa vai kukkuÂaka÷ sm­ta÷ || Manu10.19a/ k«attur jÃtas tathÃ-ugrÃyÃæ ÓvapÃka iti kÅrtyate) | Manu10.19c/ vaidehakena tv amba«ÂhyÃm utpanno veïa ucyate) || Manu10.20a/ dvijÃtaya÷ savarïÃsu janayanty) a.vratÃæs tu yÃn | Manu10.20c/ tÃn sÃvitrÅparibhra«ÂÃn vrÃtyÃn iti vinirdiÓet) || Manu10.21a/ vrÃtyÃt tu jÃyate) viprÃt pÃpa.Ãtmà bhÆrjakaïÂaka÷| [M.bh­jjakaïÂaka÷ ] Manu10.21c/ Ãvantya.vÃÂadhÃnau ca pu«padha÷ Óaikha eva ca || Manu10.22a/ jhallo mallaÓ ca rÃjanyÃd vrÃtyÃt-nicchivir eva ca | [M.vrÃtyÃt-licchavir eva ca] Manu10.22c/ naÂaÓ ca karaïaÓ ca-eva khaso dravi¬a eva ca || Manu10.23a/ vaiÓyÃt tu jÃyate) vrÃtyÃt sudhanvÃ-ÃcÃrya eva ca | Manu10.23c/ kÃru«aÓ ca vijanmà ca maitra÷ sÃtvata eva ca || Manu10.24a/ vyabhicÃreïa varïÃnÃm avedyÃvedanena ca | Manu10.24c/ svakarmaïÃæ ca tyÃgena jÃyante) varïasaækarÃ÷ || Manu10.25a/ saækÅrïa.yonayo ye tu pratiloma.anuloma.jÃ÷ | Manu10.25c/ anyonyavyati«aktÃÓ ca tÃn pravak«yÃmy) aÓe«ata÷ || Manu10.26a/ sÆto vaidehakaÓ ca-eva caï¬ÃlaÓ ca narÃdhama÷ | Manu10.26c/ mÃgadha÷ tathÃ-Ãyogava eva ca k«atrajÃtiÓ ca || [M.k«att­jÃtiÓ ca] Manu10.27a/ ete «a sad­ÓÃn varïä janayanti) svayoni«u | Manu10.27c/ mÃt­jÃtyÃæ prasÆyante) pravÃrÃsu ca yoni«u || [M.mÃt­jÃtyÃ÷ ] Manu10.28a/ yathà trayÃïÃæ varïÃnÃæ dvayor ÃtmÃ-asya jÃyate) | Manu10.28c/ ÃnantaryÃt svayonyÃæ tu tathà bÃhye«v api kramÃt || [M.krama÷] Manu10.29a/ te ca-api bÃhyÃn subahÆæs tato 'apy adhikadÆ«itÃn | Manu10.29c/ parasparasya dÃre«u janayanti) vigarhitÃn || Manu10.30a/ yathÃ-eva ÓÆdro brÃhmaïyÃæ bÃhyaæ jantuæ prasÆyate) | Manu10.30c/ tathà bÃhyataraæ bÃhyaÓ cÃturvarïye prasÆyate) || Manu10.31a/ pratikÆlaæ vartamÃnÃ) bÃhyà bÃhyatarÃn puna÷ | Manu10.31c/ hÅnà hÅnÃn prasÆyante) varïÃn pa¤cadaÓa-eva tu || Manu10.32a/ prasÃdhana.upacÃraj¤am adÃsaæ dÃsajÅvanam | [M.dÃsyajÅvinam ] Manu10.32c/ sairindhraæ vÃgurÃ.v­ttiæ sÆte) dasyur ayogave || [M. sairandhraæ ] Manu10.33a/ maitreyakaæ tu vaideho mÃdhÆkaæ saæprasÆyate) | Manu10.33c/ nqn praÓaæsaty) ajasraæ yo ghaïÂÃtìo 'aruïa.udaye || Manu10.34a/ ni«Ãdo mÃrgavaæ sÆte) dÃsaæ naukarmajÅvinam | Manu10.34c/ kaivartam iti yaæ prÃhur) ÃryÃvartanivÃsina÷ || Manu10.35a/ m­tavastrabh­tsv nÃrÅ«u garhita.anna.aÓanÃsu ca |[M.anÃryëu] Manu10.35c/ bhavanty) ÃyogavÅ«v ete jÃtihÅnÃ÷ p­thak traya÷ || Manu10.36a/ kÃrÃvaro ni«ÃdÃt tu carmakÃra÷ prasÆyate) | [M.carmakÃraæ ] Manu10.36c/ vaidehikÃd andhra.medau bahirgrÃma.pratiÓrayau || Manu10.37a/ caï¬ÃlÃt pÃï¬usopÃkas tvaksÃravyavahÃravÃn | Manu10.37c/ Ãhiï¬iko ni«Ãdena vaidehyÃm eva jÃyate) || Manu10.38a/ caï¬Ãlena tu sopÃko mÆlavyasanav­ttimÃn | Manu10.38c/ pukkasyÃæ jÃyate) pÃpa÷ sadà sajjanagarhita÷ || [M.pulkasyÃæ ] Manu10.39a/ ni«ÃdastrÅ tu caï¬ÃlÃt putram antyÃvasÃyinam | Manu10.39c/ ÓmaÓÃna.gocaraæ sÆte) bÃhyÃnÃm api garhitam || Manu10.40a/ saækare jÃtayas tv etÃ÷ pit­.mÃt­.pradarÓitÃ÷ | Manu10.40c/ prachannà và prakÃÓà và veditavyÃ÷ svakarmabhi÷ || Manu10.41a/ svajÃtija.anantarajÃ÷ «a sutà dvijadharmiïa÷ | Manu10.41c/ ÓÆdrÃïÃæ tu sa.dharmÃïa÷ sarve 'apadhvaæsajÃ÷ sm­tÃ÷) || Manu10.42a/ tapo.bÅja.prabhÃvais tu te gacchanti) yuge yuge | Manu10.42c/ utkar«aæ ca-apakar«aæ ca manu«ye«v iha janmata÷ || Manu10.43a/ Óanakais tu kriyÃlopÃd imÃ÷ k«atriya.jÃtaya÷ | Manu10.43c/ v­«alatvaæ gatÃ) loke brÃhmaïÃdarÓanena ca || [M.brÃhmaïÃtikrameïa ca] Manu10.44a/ pauï¬rakÃÓ cau¬ra.dravi¬Ã÷ kÃmbojà yavanÃ÷ ÓakÃ÷ | [M.puï¬rakÃÓ co¬a.dravi¬Ã÷] Manu10.44c/ pÃradÃ.pahlavÃÓ cÅnÃ÷ kirÃtà daradÃ÷ khaÓÃ÷ || Manu10.45a/ mukha.bÃhu.Æru.pad.jÃnÃæ yà loke jÃtayo bahi÷ | Manu10.45c/ mleccha.vÃcaÓ ca-Ãrya.vÃca÷ sarve te dasyava÷ sm­tÃ÷) || Manu10.46a/ ye dvijÃnÃm apasadà ye ca-apadhvaæsajÃ÷ sm­tÃ÷) | Manu10.46c/ te ninditair vartayeyur) dvijÃnÃm eva karmabhi÷ || Manu10.47a/ sÆtÃnÃm aÓva.sÃrathyam amba«ÂhÃnÃæ cikitsanam | Manu10.47c/ vaidehakÃnÃæ strÅkÃryaæ mÃgadhÃnÃæ vaïikpatha÷ || Manu10.48a/ matsyaghÃto ni«ÃdÃnÃæ tva«Âis tv Ãyogavasya ca | Manu10.48c/ meda.andhra.cu¤cu.madgÆnÃm ÃraïyapaÓuhiæsanam || Manu10.49a/ k«att­.ugra.pukkasÃnÃæ tu bilaukovadha.bandhanam | Manu10.49c/ dhigvaïÃnÃæ carmakÃryaæ veïÃnÃæ bhÃï¬avÃdanam || Manu10.50a/ caityadruma.ÓmaÓÃne«u Óaile«u-upavane«u ca | Manu10.50c/ vaseyur) ete vij¤Ãtà vartayanta÷) svakarmabhi÷ || Manu10.51a/ caï¬Ãla.ÓvapacÃnÃæ tu bahir grÃmÃt pratiÓraya÷ | Manu10.51c/ apapÃtrÃÓ ca kartavyÃ) dhanam e«Ãæ Óva.gardabham || Manu10.52a/ vÃsÃæsi m­tacailÃni bhinnabhÃï¬e«u bhojanam | Manu10.52c/ kÃr«ïÃyasam alaÇkÃra÷ parivrajyà ca nityaÓa÷ || Manu10.53a/ na tai÷ samayam anvicchet) puru«o dharmam Ãcaran) | Manu10.53c/ vyavahÃro mithas te«Ãæ vivÃha÷ sad­Óai÷ saha || Manu10.54a/ annam e«Ãæ parÃdhÅnaæ deyaæ syÃd) bhinnabhÃjane | Manu10.54c/ rÃtrau na vicareyus) te grÃme«u nagare«u ca || Manu10.55a/ divà careyu÷) kÃryÃrthaæ cihnità rÃjaÓÃsanai÷ | Manu10.55c/ a.bÃndhavaæ Óavaæ ca-eva nirhareyur) iti sthiti÷ || Manu10.56a/ vadhyÃæÓ ca hanyu÷) satataæ yathÃÓÃstraæ n­pÃj¤ayà | Manu10.56c/ vadhyavÃsÃæsi g­hïÅyu÷) ÓayyÃÓ ca-ÃbharaïÃni ca || Manu10.57a/ varïÃpetam avij¤Ãtaæ naraæ kalu«ayonijam | Manu10.57c/ Ãrya.rÆpam iva-anÃryaæ karmabhi÷ svair vibhÃvayet) || Manu10.58a/ anÃryatà ni«Âhuratà krÆratà ni«kriyÃtmatà | Manu10.58c/ puru«aæ vya¤jayanti)-iha loke kalu«ayonijam || Manu10.59a/ pitryaæ và bhajate) ÓÅlaæ mÃtur vÃ-ubhayam eva và | Manu10.59c/ na kathaæ cana duryoni÷ prak­tiæ svÃæ niyacchati) || Manu10.60a/ kule mukhye 'api jÃtasya yasya syÃd) yonisaækara÷ | Manu10.60c/ saæÓrayaty) eva tat.ÓÅlaæ naro 'alpam api và bahu || Manu10.61a/ yatra tv ete paridhvaæsÃj jÃyante) varïadÆ«akÃ÷ | Manu10.61c/ rëÂrikai÷ saha tad rëÂraæ k«ipram eva vinaÓyati) || [M.rëÂriyai÷ ] Manu10.62a/ brÃhmaïÃrthe gavÃrthe và dehatyÃgo 'an.upask­ta÷ | Manu10.62c/ strÅ.bÃlÃbhyupapattau ca bÃhyÃnÃæ siddhikÃraïam || [M.strÅ.bÃlÃbhyavapattau ca ] Manu10.63a/ ahiæsà satyam asteyaæ Óaucam indriyanigraha÷ | Manu10.63c/ etaæ sÃmÃsikaæ dharmaæ cÃturvarïye 'abravÅn) manu÷ || Manu10.64a/ ÓÆdrÃyÃæ brÃhmaïÃj jÃta÷ Óreyasà cet prajÃyate) | Manu10.64c/ aÓreyÃn ÓreyasÅæ jÃtiæ gacchaty) à saptamÃd yugÃt || Manu10.65a/ ÓÆdro brÃhmaïatÃm eti) brÃhmaïaÓ ca-eti) ÓÆdratÃm | Manu10.65c/ k«atriyÃj jÃtam evaæ tu vidyÃd) vaiÓyÃt tathÃ-eva ca || Manu10.66a/ anÃryÃyÃæ samutpanno brÃhmaïÃt tu yad­cchayà | Manu10.66c/ brÃhmaïyÃm apy anÃryÃt tu Óreyastvaæ kva-iti ced bhavet)|| [M.kasya cid bhavet) ] Manu10.67a/ jÃto nÃryÃm anÃryÃyÃm ÃryÃd Ãryo bhaved) guïai÷ | Manu10.67c/ jÃto 'apy anÃryÃd ÃryÃyÃm anÃrya iti niÓcaya÷ || Manu10.68a/ tÃv ubhÃv apy asaæskÃryÃv iti dharmo vyavasthita÷ | Manu10.68c/ vaiguïyÃj janmana÷ pÆrva uttara÷ pratilomata÷ || [M.janmata÷ ] Manu10.69a/ subÅjaæ ca-eva suk«etre jÃtaæ saæpadyate) yathà | Manu10.69c/ tathÃ-ÃryÃj jÃta ÃryÃyÃæ sarvaæ saæskÃram arhati) || Manu10.70a/ bÅjam eke praÓaæsanti) k«etram anye manÅ«iïa÷ | Manu10.70c/ bÅja.k«etre tathÃ-eva-anye tatra-iyaæ tu vyavasthiti÷ || Manu10.71a/ ak«etre bÅjam uts­«Âam antarÃ-eva vinaÓyati) | Manu10.71c/ a.bÅjakam api k«etraæ kevalaæ sthaï¬ilaæ bhavet) | Manu10.72a/ yasmÃd bÅjaprabhÃveïa tiryagjà ­«ayo 'abhavan) | Manu10.72c/ pÆjitÃÓ ca praÓastÃÓ ca tasmÃd bÅjaæ praÓasyate || [M.viÓi«yate)] Manu10.73a/ anÃryam Ãrya.karmÃïam Ãryaæ ca-anÃryakarmiïam | Manu10.73c/ saæpradhÃrya)-abravÅd) dhÃtà na samau na-asamÃv iti || Manu10.74a/ brÃhmaïà brahmayonisthà ye svakarmaïy avasthitÃ÷) | Manu10.74c/ te samyag upajÅveyu÷) «a karmÃïi yathÃkramam || Manu10.75a/ adhyÃpanam adhyayanaæ yajanaæ yÃjanaæ tathà | Manu10.75c/ dÃnaæ pratigrahaÓ ca-eva «a karmÃïy agrajanmana÷ || Manu10.76a/ «aïïÃæ tu karmaïÃm asya trÅïi karmÃïi jÅvikà | Manu10.76c/ yÃjana.adhyÃpane ca-eva viÓuddhÃc ca pratigraha÷ || Manu10.77a/ trayo dharmà nivartante) brÃhmaïÃt k«atriyaæ prati | Manu10.77c/ adhyÃpanaæ yÃjanaæ ca t­tÅyaÓ ca pratigraha÷ || Manu10.78a/ vaiÓyaæ prati tathÃ-eva-ete nivarterann) iti sthiti÷ | Manu10.78c/ na tau prati hi tÃn dharmÃn manur Ãha) prajÃpati÷ || [M. prati hitÃn dharmÃn ] Manu10.79a/ Óastra.astrabh­ttvaæ k«atrasya vaïik.paÓu.k­«ir vi«a÷ | Manu10.79c/ ÃjÅvanÃrthaæ dharmas tu dÃnam adhyayanaæ yaji÷ || Manu10.80a/ vedÃbhyÃso brÃhmaïasya k«atriyasya ca rak«aïam | Manu10.80c/ vÃrtÃkarma-eva vaiÓyasya viÓi«ÂÃni svakarmasu || Manu10.81a/ a.jÅvaæs) tu yathÃ.uktena brÃhmaïa÷ svena karmaïà | Manu10.81c/ jÅvet) k«atriyadharmeïa sa hy asya praty anantara÷ || Manu10.82a/ ubhÃbhyÃm apy a.jÅvaæs tu kathaæ syÃd) iti ced bhavet) | Manu10.82c/ k­«i.gorak«am ÃsthÃya) jÅved) vaiÓyasya jÅvikÃm || Manu10.83a/ vaiÓyav­ttyÃ-api jÅvaæs) tu brÃhmaïa÷ ksatriyo 'api và | Manu10.83c/ hiæsÃ.prÃyÃæ parÃdhÅnÃæ k­«iæ yatnena varjayet) || Manu10.84a/ k­«iæ sÃdhu-iti manyante) sà v­tti÷ sadvigarhitÃ÷ | Manu10.84c/ bhÆmiæ bhÆmiÓayÃæÓ ca-eva hanti) këÂham ayo.mukham || Manu10.85a/ idaæ tu v­ttivaikalyÃt tyajato) dharmanaipuïaæ | Manu10.85c/ viÓ.païyam uddh­ta.uddhÃraæ vikreyaæ) vittavardhanam || Manu10.86a/ sarvÃn rasÃn apoheta) k­tÃnnaæ ca tilai÷ saha | Manu10.86c/ aÓmano lavaïaæ ca-eva paÓavo ye ca mÃnu«Ã÷ || Manu10.87a/ sarvaæ ca tÃntavaæ raktaæ ÓÃïa.k«auma.ÃvikÃni ca | Manu10.87c/ api cet syur) araktÃni phala.mÆle tathÃ-o«adhÅ÷ || Manu10.88a/ apa÷ Óastraæ vi«aæ mÃæsaæ somaæ gandhÃæÓ ca sarvaÓa÷ | Manu10.88c/ k«Åraæ k«audraæ dadhi gh­taæ tailaæ madhu gu¬aæ kuÓÃn || Manu10.89a/ ÃraïyÃæÓ ca paÓÆn sarvÃn daæ«ÂriïaÓ ca vayÃæsi ca | Manu10.89c/ madyaæ nÅliæ ca lÃk«Ãæ ca sarvÃæÓ ca-eka.ÓaphÃæs tathà || [M.nÅlÅæ ] Manu10.90a/ kÃmam utpÃdya) k­«yÃæ tu svayam eva k­«Åvala÷ | Manu10.90c/ vikrÅïÅta) tilÃn-ÓÆdrÃn dharmÃrtham acirasthitÃn || [M.tilÃn-ÓuddhÃn] Manu10.91a/ bhojana.abhya¤janÃd dÃnÃd yad anyat kurute) tilai÷ | Manu10.91c/ k­mibhÆta÷ Óvavi«ÂhÃyÃæ pit­bhi÷ saha majjati) || Manu10.92a/ sadya÷ patati) mÃæsena lÃk«ayà lavaïena ca | Manu10.92c/ tryaheïa ÓÆdro bhavati) brÃhmaïa÷ k«ÅravikrayÃt || Manu10.93a/ itare«Ãæ tu païyÃnÃæ vikrayÃd iha kÃmata÷ | Manu10.93c/ brÃhmaïa÷ saptarÃtreïa vaiÓyabhÃvaæ niyacchati) || Manu10.94a/ rasà rasair nimÃtavyÃ) na tv eva lavaïaæ rasai÷ | Manu10.94c/ k­tÃnnaæ ca k­tÃnnena tilà dhÃnyena tatsamÃ÷ || Manu10.95a/ jÅved) etena rÃjanya÷ sarveïa-apy anayaæ gata÷ | Manu10.95c/ na tv eva jyÃyaæsÅæ v­ttim abhimanyeta) karhi cit || Manu10.96a/ yo lobhÃd adhamo jÃtyà jÅved) utk­«Âa.karmabhi÷ | Manu10.96c/ taæ rÃjà nirdhanaæ k­tvÃ) k«ipram eva pravÃsayet) || Manu10.97a/ varaæ svadharmo viguïo na pÃrakya÷ svanu«Âhita÷ | [M.viguïa÷ paradharmÃt svadhi«ÂhitÃt ] Manu10.97c/ paradharmeïa jÅvan) hi sadya÷ patati) jÃtita÷ || Manu10.98a/ vaiÓyo 'a.jÅvan) svadharmeïa ÓÆdrav­ttyÃ-api vartayet) | Manu10.98c/ an.Ãcarann) a.kÃryÃïi nivarteta) ca ÓaktimÃn || Manu10.99a/ a.Óaknuvaæs tu ÓuÓrÆ«Ãæ ÓÆdra÷ kartuæ) dvijanmanÃm | Manu10.99c/ putra.dÃrÃtyayaæ prÃpto jÅvet) kÃruka.karmabhi÷ || Manu10.100a/ yai÷ karmabhi÷ pracaritai÷ ÓuÓrÆ«yante) dvijÃtaya÷ | Manu10.100c/ tÃni kÃruka.karmÃïi ÓilpÃni vividhÃni ca || Manu10.101a/ vaiÓyav­ttim an.Ãti«Âhan) brÃhmaïa÷ sve pathi sthita÷ | Manu10.101c/ av­ttikar«ita÷ sÅdann) imaæ dharmaæ samÃcaret) || Manu10.102a/ sarvata÷ pratig­hïÅyÃd) brÃhmaïas tv anayaæ gata÷ | Manu10.102c/ pavitraæ du«yati)-ity etad dharmato na-upapadyate) || Manu10.103a/ na-adhyÃpanÃd yÃjanÃd và garhitÃd và pratigrahÃt | Manu10.103c/ do«o bhavati) viprÃïÃæ jvalana.ambu.samà hi te || Manu10.104a/ jÅvitÃtyayam Ãpanno yo 'annam atti) tatas tata÷ | Manu10.104c/ ÃkÃÓam iva paÇkena na sa pÃpena lipyate) || Manu10.105a/ ajÅgarta÷ sutaæ hantum upÃsarpad) bubhuk«ita÷ | Manu10.105c/ na ca-Ãlipyata) pÃpena k«utpratÅkÃram Ãcaran) || Manu10.106a/ ÓvamÃæsam icchan) Ãrto 'attuæ dharma.adharmavicak«aïa÷ | Manu10.106c/ prÃïÃnÃæ parirak«Ãrthaæ vÃmadevo na liptavÃn) || Manu10.107a/ bharadvÃja÷ k«udhÃrtas tu sa.putro vijane vane | Manu10.107c/ bahvÅr gÃ÷ pratijagrÃha) v­dhos tak«ïo mahÃtapÃ÷ || Manu10.108a/ k«udhÃrtaÓ ca-attum abhyÃgÃd) viÓvÃmitra÷ ÓvajÃghanÅm | Manu10.108c/ caï¬ÃlahastÃd ÃdÃya) dharma.adharmavicak«aïa÷ || Manu10.109a/ pratigrahÃd yÃjanÃd và tathÃ-eva-adhyÃpanÃd api | Manu10.109c/ pratigraha÷ pratyavara÷ pretya viprasya garhita÷ || Manu10.110a/ yÃjana.adhyÃpane nityaæ kriyete) saæsk­ta.ÃtmanÃm | Manu10.110c/ pratigrahas tu kriyate) ÓÆdrÃd apy antya.janmana÷ || Manu10.111a/ japa.homair apaity) eno yÃjana.adhyÃpanai÷ k­tam | Manu10.111c/ pratigrahanimittaæ tu tyÃgena tapasÃ-eva ca || Manu10.112a/ Óila.u¤cham apy ÃdadÅta) vipro 'a.jÅvan) yatas tata÷ | Manu10.112c/ pratigrahÃt- Óila÷ ÓreyÃæs tato 'apy u¤cha÷ praÓasyate) || Manu10.113a/ sÅdadbhi÷ kupyam icchadbhir dhane và p­thivÅpati÷ | [M.dhanaæ và ] Manu10.113c/ yÃcya÷ syÃt) snÃtakair viprair aditsaæs tyÃgam arhati) || Manu10.114a/ ak­taæ ca k­tÃt k«etrÃd gaur ajÃvikam eva ca | Manu10.114c/ hiraïyaæ dhÃnyam annaæ ca pÆrvaæ pÆrvam ado«avat || Manu10.115a/ sapta vittÃgamà dharmyà dÃyo lÃbha÷ krayo jaya÷ | Manu10.115c/ prayoga÷ karmayogaÓ ca satpratigraha eva ca || Manu10.116a/ vidyà Óilpaæ bh­ti÷ sevà gorak«yaæ vipaïi÷ k­«i÷ | Manu10.116c/ dh­tir bhaik«aæ kusÅdaæ ca daÓa jÅvanahetava÷ || Manu10.117a/ brÃhmaïa÷ k«atriyo vÃ-api v­ddhiæ na-eva prayojayet) | Manu10.117c/ kÃmaæ tu khalu dharmÃrthaæ dadyÃt) pÃpÅyase 'alpikÃm || Manu10.118a/ caturtham ÃdadÃno) 'api k«atriyo bhÃgam Ãpadi | Manu10.118c/ prajà rak«an) paraæ Óaktyà kilbi«Ãt pratimucyate) || Manu10.119a/ svadharmo vijayas tasya na-Ãhave syÃt parÃÇ.mukha÷ | Manu10.119c/ Óastreïa vaiÓyÃn rak«itvÃ) dharmyam ÃhÃrayed) balim || [M.vaiÓyÃd rak«itvà ] Manu10.120a/ dhÃnye 'a«Âamaæ viÓÃæ Óulkaæ viæÓaæ kÃr«Ãpaïa.avaram | Manu10.120c/ karma.upakaraïÃ÷ ÓÆdrÃ÷ kÃrava÷ Óilpinas tathà || Manu10.121a/ ÓÆdras tu v­ttim ÃkÃÇk«an) k«atram ÃrÃdhayed) yadi | [M.ÃrÃdhayed iti ] Manu10.121c/ dhaninaæ vÃ-apy upÃrÃdhya) vaiÓyaæ ÓÆdro jijÅvi«et) || Manu10.122a/ svargÃrtham ubhayÃrthaæ và viprÃn ÃrÃdhayet) tu sa÷ | Manu10.122c/ jÃtabrÃhmaïa.Óabdasya sà hy asya k­tak­tyatà || Manu10.123a/ viprasevÃ-eva ÓÆdrasya viÓi«Âaæ karma kÅrtyate) | Manu10.123c/ yad ato 'anyadd hi kurute) tad bhavaty) asya ni«phalam || Manu10.124a/ prakalpyà tasya tair v­tti÷ svakuÂumbÃd yathÃrhata÷ | Manu10.124c/ Óaktiæ ca-avek«ya) dÃk«yaæ ca bh­tyÃnÃæ ca parigraham || Manu10.125a/ ucchi«Âam annaæ dÃtavyaæ jÅrïÃni vasanÃni ca | Manu10.125c/ pulÃkÃÓ ca-eva dhÃnyÃnÃæ jÅrïÃÓ ca-eva paricchadÃ÷ || Manu10.126a/ na ÓÆdre pÃtakaæ kiæ cin na ca saæskÃram arhati) | Manu10.126c/ na-asya-adhikÃro dharme 'asti) na dharmÃt prati«edhanam || Manu10.127a/ dharma.ipsavas tu dharmaj¤Ã÷ satÃæ v­ttam anu«ÂhitÃ÷) | [M.satÃæ dharmam ] Manu10.127c/ mantravarjyaæ na du«yanti) praÓaæsÃæ prÃpnuvanti) ca || [M.mantravarjaæ ] Manu10.128a/ yathà yathà hi sadv­ttam Ãti«Âhaty) anasÆyaka÷ | Manu10.128c/ tathà tathÃ-imaæ ca-amuæ ca lokaæ prÃpnoty) anindita÷ || Manu10.129a/ Óaktena-api hi ÓÆdreïa na kÃryo) dhanasaæcaya÷ | Manu10.129c/ ÓÆdro hi dhanam ÃsÃdya) brÃhmaïÃn eva bÃdhate) || Manu10.130a/ ete caturïÃæ varïÃnÃm ÃpaddharmÃ÷ prakÅrtitÃ÷) | Manu10.130c/ yÃn samyag anuti«Âhanto) vrajanti) paramaæ gatim || Manu10.131a/ e«a dharmavidhi÷ k­tsnaÓ cÃturvarïyasya kÅrtita÷) | Manu10.131c/ ata÷ paraæ pravak«yÃmi) prÃyaÓcittavidhiæ Óubham || Manu11.01a/ sÃntÃnikaæ yak«yamÃïam adhvagaæ sÃrvavedasam | Manu11.01c/ guru.arthaæ pit­.mÃt­.arthaæ svÃdhyÃyÃrthy upatÃpina÷ || Manu11.02a/ na vai tÃn snÃtakÃn vidyÃd) brÃhmaïÃn dharmabhik«ukÃn | Manu11.02c/ ni÷svebhyo deyam) etebhyo dÃnaæ vidyÃviÓe«ata÷ || Manu11.03a/ etebhyo hi dvijÃgryebhyo deyam annaæ sa.dak«iïam | Manu11.03c/ itarebhyo bahirvedi k­tÃnnaæ deyam ucyate) || Manu11.04a/ sarvaratnÃni rÃjà tu yathÃrhaæ pratipÃdayet) | Manu11.04c/ brÃhmaïÃn vedavidu«o yaj¤Ãrthaæ ca-eva dak«iïÃm || Manu11.05a/ k­ta.dÃro 'aparÃn dÃrÃn bhik«itvÃ) yo 'adhigacchati) | Manu11.05c/ rati.mÃtraæ phalaæ tasya dravyadÃtus tu saætati÷ || Manu11.06a/ dhanÃni tu yathÃÓakti vipre«u pratipÃdayet) / [not in æ] Manu11.06c/ vedavitsu vivikte«u pretya svargaæ samaÓnute) // [not in æ] Manu11.07a[06æa]/ yasya traivÃr«ikaæ bhaktaæ paryÃptaæ bh­tyav­ttaye | Manu11.07c[06æc]/ adhikaæ vÃ-api vidyeta) sa somaæ pÃtum arhati) || Manu11.08a[07æa]/ ata÷ svalpÅyasi dravye ya÷ somaæ pibati) dvija÷ | Manu11.08c[07æc]/ sa pÅtasoma.pÆrvo 'api na tasya-Ãpnoti) tatphalam || Manu11.09a[08æa]/ Óakta÷ parajane dÃtà svajane du÷khajÅvini | Manu11.09c[08æc]/ madhv.ÃpÃto vi«a.ÃsvÃda÷ sa dharma.pratirÆpaka÷ || Manu11.10a[09æa]/ bh­tyÃnÃm uparodhena yat karoty) aurdhvadehikam | Manu11.10c[09æc]/ tad bhavaty) asukha.udarkaæ jÅvataÓ ca m­tasya ca || Manu11.11a[10æa]/ yaj¤aÓ cet pratiruddha÷ syÃd) ekena-aÇgena yajvana÷ | Manu11.11c[10æc]/ brÃhmaïasya viÓe«ena dhÃrmike sati) rÃjani || Manu11.12a[11æa]/ yo vaiÓya÷ syÃd) bahupaÓur hÅna.kratur asomapa÷ | Manu11.12c[11æc]/ kuÂumbÃt tasya tad dravyam Ãhared) yaj¤asiddhaye || Manu11.13a[12æa]/ Ãharet) trÅïi và dve và kÃmaæ ÓÆdrasya veÓmana÷ | Manu11.13c[12æc]/ na hi ÓÆdrasya yaj¤e«u kaÓ cid asti) parigraha÷ || Manu11.14a[13æa]/ yo 'anÃhita.agni÷ Óatagur a.yajvà ca sahasragu÷ | [K:ayaj¤aÓ ] Manu11.14c[13æc]/ tayor api kuÂumbÃbhyÃm Ãhared) a.vicÃrayan || Manu11.15a[14æa]/ ÃdÃna.nityÃc ca-ÃdÃtur Ãhared) a.prayacchata÷) | Manu11.15c[14æc]/ tathà yaÓo 'asya prathate dharmaÓ ca-eva pravardhate) || Manu11.16a[15æa]/ tathÃa-eva saptame bhakte bhaktÃni «a¬ an.aÓnatà | Manu11.16c[15æc]/ aÓvastanavidhÃnena hartavyaæ) hÅna.karmaïa÷ || Manu11.17a[16æa]/ khalÃt k«etrÃd agÃrÃd và yato vÃ-apy upalabhyate) | Manu11.17c[16æc]/ ÃkhyÃtavyaæ) tu tat tasmai p­cchate) yadi p­cchati) || Manu11.18a[17æa]/ brÃhmaïasvaæ na hartavyaæ) k«atriyeïa kadà cana | Manu11.18c[17æc]/ dasyu.ni«kriyayos tu svam a.jÅvan hartum arhati) || Manu11.19a[18æa]/ yo 'asÃdhubhyo 'artham ÃdÃya) sÃdhubhya÷ saæprayacchati) | Manu11.19c[18æc]/ sa k­tvÃ) plavam ÃtmÃnaæ saætÃrayati) tÃv ubhau || Manu11.20a[19æa]/ yad dhanaæ yaj¤aÓÅlÃnÃæ devasvaæ tad vidur) budhÃ÷ | Manu11.20c[19æc]/ a.yajvanÃæ tu yad vittam Ãsurasvaæ tad ucyate) || Manu11.21a[20æa]/ na tasmin dhÃrayed) daï¬aæ dhÃrmika÷ p­thivÅpati÷ | Manu11.21c[20æc]/ k«atriyasya hi bÃliÓyÃd brÃhmaïa÷ sÅdati) k«udhà || Manu11.22a[21æa]/ tasya bh­tyajanaæ j¤ÃtvÃ) svakuÂumbÃn mahÅpati÷ | Manu11.22c[21æc]/ Óruta.ÓÅle ca vij¤Ãya) v­ttiæ dharmyÃæ prakalpayet) || Manu11.23a[22æa]/ kalpayitvÃ)-asya v­ttiæ ca rak«ed) enaæ samantata÷ | Manu11.23c[22æc]/ rÃjà hi dharma«a¬bhÃgaæ tasmÃt prÃpnoti) rak«itÃt || Manu11.24a[23æa]/ na yaj¤Ãrthaæ dhanaæ ÓÆdrÃd vipro bhik«eta) karhi cit | Manu11.24c[23æc]/ yajamÃno hi bhik«itvÃ) caï¬Ãla÷ pretya jÃyate) || Manu11.25a[24æa]/ yÃj¤Ãrtham arthaæ bhik«itvÃ) yo na sarvaæ prayacchati) | Manu11.25c[24æc]/ sa yÃti) bhÃsatÃæ vipra÷ kÃkatÃæ và Óataæ samÃ÷ || Manu11.26a[25æa]/ devasvaæ brÃhmaïasvaæ và lobhena-upahinasti) ya÷ | Manu11.26c[25æc]/ sa pÃpa.Ãtmà pare loke g­dhra.ucchi«Âena jÅvati) || Manu11.27a[26æa]/ i«Âiæ vaiÓvÃnarÅæ nityaæ nirvaped) abdaparyaye | Manu11.27c[26æc]/ kÊptÃnÃæ paÓu.somÃnÃæ ni«k­tyartham asaæbhave || Manu11.28a[27æa]/ Ãpatkalpena yo dharmaæ kurute) 'anÃpadi dvija÷ | Manu11.28c[27æc]/ sa na-Ãpnoti) phalaæ tasya paratra-iti vicÃritam || Manu11.29a[28æa]/ viÓvaiÓ ca devai÷ sÃdhyaiÓ ca brÃhmaïaiÓ ca mahar«ibhi÷ | Manu11.29c[28æc]/ Ãpatsu maraïÃd bhÅtair vidhe÷ pratinidhi÷ k­ta÷) || Manu11.30a[29æa]/ prabhu÷ prathamakalpasya yo 'anukalpena vartate) | Manu11.30c[29æc]/ na sÃæparÃyikaæ tasya dur.mater vidyate) phalam || Manu11.31a[30æa]/ na brÃhmaïo vedayeta) kiæ cid rÃjani dharmavit | Manu11.31c[30æc]/ svavÅryeïa-eva tÃn-Ói«yÃn mÃnavÃn apakÃriïa÷ || Manu11.32a[31æa]/ svavÅryÃd rÃjavÅryÃc ca svavÅryaæ balavattaram | Manu11.32c[31æc]/ tasmÃt svena-eva vÅryeïa nig­hïÅyÃd) arÅn dvija÷ || Manu11.33a[32æa]/ ÓrutÅr atharvÃÇgirasÅ÷ kuryÃd) ity a.vicÃrayan | Manu11.33c[32æc]/ vÃkÓastraæ vai brÃhmaïasya tena hanyÃd) arÅn dvija÷ || Manu11.34a[33æa]/ k«atriyo bÃhuvÅryeïa tared) Ãpadam Ãtmana÷ | Manu11.34c[33æc]/ dhanena vaiÓya.ÓÆdrau tu japa.homair dvijottama÷ || Manu11.35a[34æa]/ vidhÃtà ÓÃsità vaktà maitro brÃhmaïa ucyate) | Manu11.35c[34æc]/ tasmai na-akuÓalaæ brÆyÃn) na Óu«kÃæ giram Årayet) || Manu11.36a[35æa]/ na vai kanyà na yuvatir na-alpa.vidyo na bÃliÓa÷ | Manu11.36c[35æc]/ hotà syÃd agnihotrasya na-Ãrto na-asaæsk­tas tathà || Manu11.37a[36æa]/ narake hi patanty) ete juhvanta÷ sa ca yasya tat | [M.juhvata÷ ] Manu11.37c[36æc]/ tasmÃd vaitÃnakuÓalo hotà syÃd) vedapÃraga÷ || Manu11.38a[37æa]/ prÃjÃpatyam a.dattvÃ)-aÓvam agnyÃdheyasya dak«iïÃm | Manu11.38c[37æc]/ anÃhitÃgnir bhavati) brÃhmaïo vibhave sati || Manu11.39a[38æa]/ puïyÃny anyÃni kurvÅta) ÓraddadhÃno) jita.indriya÷ | Manu11.39c[38æc]/ na tv alpa.dak«iïair yaj¤air yajeta-iha kathaæ cana || Manu11.40a[39æa]/ indriyÃïi yaÓa÷ svargam Ãyu÷ kÅrtiæ prajÃ÷ paÓÆn | Manu11.40c[39æc]/ hanty) alpa.dak«iïo yaj¤as tasmÃn na-alpa.dhano yajet || Manu11.41a[40æa]/ agnihotry apavidhya)-agnÅn brÃhmaïa÷ kÃmakÃrata÷ | Manu11.41c[40æc]/ cÃndrÃyaïaæ caren) mÃsaæ vÅrahatyÃsamaæ hi tat || Manu11.42a[41æa]/ ye ÓÆdrÃd adhigamya)-artham agnihotram upÃsate) | Manu11.42c[41æc]/ ­tvijas te hi ÓÆdrÃïÃæ brahmavÃdi«u garhitÃ÷ || Manu11.43a[42æa]/ te«Ãæ satatam aj¤ÃnÃæ v­«alÃgnyupasevinÃm | Manu11.43c[42æc]/ padà mastakam Ãkramya) dÃtà durgÃïi saætaret) || Manu11.44a[43æa]/ a.kurvan) vihitaæ karma ninditaæ ca samÃcaran) | Manu11.44c[43æc]/ prasaktaÓ) ca-indriyÃrthe«u prÃyaÓcittÅyate) nara÷ || [M.prasajjan) indriyÃrthe«u] Manu11.45a[44æa]/ akÃmata÷ k­te pÃpe prÃyaÓcittaæ vidur) budhÃ÷ | Manu11.45c[44æc]/ kÃmakÃrak­te 'apy Ãhur) eke ÓrutinidarÓanÃt || Manu11.46a[45æa]/ akÃmata÷ k­taæ pÃpaæ vedÃbhyÃsena Óudhyati) | Manu11.46c[45æc]/ kÃmatas tu k­taæ mohÃt prÃyaÓcittai÷ p­thagvidhai÷ || Manu11.47a[46æa]/ prÃyaÓcittÅyatÃæ prÃpya) daivÃt pÆrvak­tena và | Manu11.47c[46æc]/ na saæsargaæ vrajet) sadbhi÷ prÃyaÓcitte 'ak­te dvija÷ || Manu11.48a[47æa]/ iha duÓcaritai÷ ke cit ke cit pÆrvak­tais tathà | Manu11.48c[47æc]/ prÃpnuvanti) dur.ÃtmÃno narà rÆpaviparyayam || Manu11.49a[48æa]/ suvarïacaura÷ kaunakhyaæ surÃpa÷ ÓyÃvadantatÃm | Manu11.49c[48æc]/ brahmahà k«ayarogitvaæ dauÓcarmyaæ gurutalpaga÷ || Manu11.50a[49æa]/ piÓuna÷ pautinÃsikyaæ sÆcaka÷ pÆtivaktratÃm | Manu11.50c[49æc]/ dhÃnyacauro 'aÇgahÅnatvam Ãtiraikyaæ tu miÓraka÷ || Manu11.51a[50æa]/ annahartÃ-ÃmayÃvitvaæ maukyaæ vÃgapahÃraka÷ | Manu11.51c[50æc]/ vastrÃpahÃraka÷ Óvaitryaæ paÇgutÃm aÓvahÃraka÷ || Manu11.52a[51æa]/ evaæ karmaviÓe«eïa jÃyante) sadvigarhitÃ÷ | Manu11.52c[51æc]/ ja¬a.mÆka.andha.badhirà vik­ta.Ãk­tayas tathà || Manu11.53a[52æa]/ caritavyam ato nityaæ prÃyaÓcittaæ viÓuddhaye | Manu11.53c[52æc]/ nindyair hi lak«aïair yuktà jÃyante) 'ani«k­ta.enasa÷ || Manu11.54a[53æa]/ brahmahatyà surÃpÃnaæ steyaæ gurvaÇganÃgama÷ | Manu11.54c[53æc]/ mahÃnti pÃtakÃny Ãhu÷) saæsargaÓ ca-api tai÷ saha || Manu11.55a[54æa]/ an­taæ ca samutkar«e rÃjagÃmi ca paiÓunam | Manu11.55c[54æc]/ guroÓ cÃlÅka.nirbandha÷ samÃni brahmahatyayà || Manu11.56a[55æa]/ brahma.ujjhatà vedanindà kauÂasÃk«yaæ suh­dvadha÷ | Manu11.56c[55æc]/ garhita.anÃdyayor jagdhi÷ surÃpÃnasamÃni «a || Manu11.57a[56æa]/ nik«epasya-apaharaïaæ nara.aÓva.rajatasya ca | Manu11.57c[56æc]/ bhÆmi.vajra.maïÅnÃæ ca rukmasteyasamaæ sm­tam || Manu11.58a[57æa]/ reta÷seka÷ svayonÅ«u kumÃrÅ«v antyajÃsu ca | Manu11.58c[57æc]/ sakhyu÷ putrasya ca strÅ«u gurutalpasamaæ vidu÷ || Manu11.59a[58æa]/ govadho 'ayÃjya.saæyÃjyaæ pÃradÃrya.Ãtmavikraya÷ | Manu11.59c[58æc]/ guru.mÃt­.pit­.tyÃga÷ svÃdhyÃya.agnyo÷ sutasya ca || Manu11.60a[59æa]/ parivittitÃ-anuje 'anƬhe parivedanam eva ca | Manu11.60c[59æc]/ tayor dÃnaæ ca kanyÃyÃs tayor eva ca yÃjanam || Manu11.61a[60æa]/ kanyÃyà dÆ«aïaæ ca-eva vÃrdhu«yaæ vratalopanam | Manu11.61c[60æc]/ ta¬Ãga.ÃrÃma.dÃrÃïÃm apatyasya ca vikraya÷ || Manu11.62a[61æa]/ vrÃtyatà bÃndhavatyÃgo bh­tyÃdhyÃpanam eva ca | Manu11.62c[61æc]/ bh­tyà ca-adhyayanÃdÃnam apaïyÃnÃæ ca vikraya÷ || [M.bh­tÃc ca-adhyayanÃdÃnam] Manu11.63a[62æa]/ sarvÃkÃre«v adhÅkÃro mahÃyantrapravartanam | Manu11.63c[62æc]/ hiæsÃ-o«adhÅnÃæ stri.ÃjÅvo 'abhicÃro mÆlakarma ca || Manu11.64a[63æa]/ indhanÃrtham aÓu«kÃïÃæ drumÃïÃm avapÃtanam | Manu11.64c[63æc]/ ÃtmÃrthaæ ca kriyÃrambho ninditÃnnÃdanaæ tathà || Manu11.65a[64æa]/ anÃhitÃgnità steyam ­ïÃnÃm anapakriyà | Manu11.65c[64æc]/ asat.ÓëtrÃdhigamanaæ kauÓÅlavyasya ca kriyà || Manu11.66a[65æa]/ dhÃnya.kupya.paÓusteyaæ madyapastrÅni«evaïam | Manu11.66c[65æc]/ strÅ.ÓÆdra.viÓ.k«atravadho nÃstikyaæ ca-upapÃtakam || Manu11.67a[66æa]/ brÃhmaïasya ruja÷ k­tvà ghrÃtir aghreya.madyayo÷ | [M.ruja÷k­tyaæ] Manu11.67c[66æc]/ jaihmyaæ ca maithunaæ puæsi jÃtibhraæÓakaraæ sm­tam || Manu11.68a[67æa]/ khara.aÓva.u«Âra.m­ga.ibhÃnÃm aja.Ãvikavadhas tathà | Manu11.68c[67æc]/ saækarÅkaraïaæ j¤eyaæ mÅna.ahi.mahi«asya ca || Manu11.69a[68æa]/ ninditebhyo dhanÃdÃnaæ vÃïijyaæ ÓÆdrasevanam | Manu11.69c[68æc]/ apÃtrÅkaraïaæ j¤eyam asatyasya ca bhëaïam || Manu11.70a[69æa]/ k­mi.kÅÂa.vayo.hatyà madyÃnugatabhojanam | Manu11.70c[69æc]/ phala.edha÷.kusuma.steyam adhairyaæ ca malÃvaham || Manu11.71a[70æa]/ etÃny enÃæsi sarvÃïi yathÃ.uktÃni p­thak p­thak | Manu11.71c[70æc]/ yair yair vratair apohyante) tÃni samyaÇ nibodhata) || Manu11.72a[71æa]/ brahmahà dvÃdaÓa samÃ÷ kuÂÅæ k­tvÃ) vane vaset) | Manu11.72c[71æc]/ bhaik«ÃÓy ÃtmaviÓuddhyarthaæ k­tvÃ) ÓavaÓiro dhvajam || Manu11.73a[72æa]/ lak«yaæ Óastrabh­tÃæ và syÃd) vidu«Ãm icchayÃ-Ãtmana÷ | Manu11.73c[72æc]/ prÃsyed) ÃtmÃnam agnau và samiddhe trir avÃk.ÓirÃ÷ || Manu11.74a[73æa]/ yajeta) vÃ-aÓvamedhena svarjità gosavena và | Manu11.74c[73æc]/ abhijid.viÓvajidbhyÃæ và triv­tÃ-agni«ÂutÃ-api và || Manu11.75a[74æa]/ japan vÃ-anyatamaæ vedaæ yojanÃnÃæ Óataæ vrajet) | Manu11.75c[74æc]/ brahmahatyÃpanodÃya mitabhuj- niyata.indriya÷ || Manu11.76a[75æa]/ sarvasvaæ vedavidu«e brÃhmaïÃya-upapÃdayet) | Manu11.76c[75æc]/ dhanaæ hi jÅvanÃya-alaæ g­haæ và sa.paricchadam || Manu11.77a[76æa]/ havi«yabhug vÃ-anusaret) pratisrota÷ sarasvatÅm | Manu11.77c[76æc]/ japed) và niyata.ÃhÃras trir vai vedasya saæhitÃm || Manu11.78a[77æa]/ k­ta.vÃpano nivased) grÃmÃnte govraje 'api và | Manu11.78c[77æc]/ ÃÓrame v­k«amÆle và go.brÃhmaïahite rata÷ || Manu11.79a[78æa]/ brÃhmaïÃrthe gavÃrthe và sadya÷ prÃïÃn parityajet) |[M.saæyak prÃïÃn] Manu11.79c[78æc]/ mucyate brahmahatyÃyà goptà gor brÃhmaïasya ca || Manu11.80a[79æa]/ trivÃraæ pratiroddhà và sarvasvam avajitya) và | [M.tryavaraæ] Manu11.80c[79æc]/ viprasya tannimitte và prÃïÃlÃbhe vimucyate) || [M.prÃïÃlÃbhe 'api mucyate) ] Manu11.81a[80æa]/ evaæ d­¬ha.vrato nityaæ brahmacÃrÅ samÃhita÷ | Manu11.81c[80æc]/ samÃpte dvÃdaÓe var«e brahmahatyÃm vyapohati) || Manu11.82a[81æa]/ Ói«ÂvÃ) và bhÆmidevÃnÃæ naradevasamÃgame | Manu11.82c[81æc]/ svam eno 'avabh­thasnÃto hayamedhe vimucyate) || Manu11.83a[82æa]/ dharmasya brÃhmaïo mÆlam agraæ rÃjanya ucyate) | Manu11.83c[82æc]/ tasmÃt samÃgame te«Ãm eno vikhyÃpya) Óudhyati || Manu11.84a[83æa]/ brahmaïa÷ saæbhavena-eva devÃnÃm api daivatam | Manu11.84c[83æc]/ pramÃïaæ ca-eva lokasya brahmÃtra-eva hi kÃraïam || Manu11.85a[84æa]/ te«Ãæ vedavido brÆyus) trayo 'apy ena÷ suni«k­tim | Manu11.85c[84æc]/ sà te«Ãæ pÃvanÃya syÃt) pavitrà vidu«Ãæ hi vÃk || [M.pavitraæ ] Manu11.86a[85æa]/ ato 'anyatamam ÃsthÃya) vidhiæ vipra÷ samÃhita÷ | Manu11.86c[85æc]/ brahmahatyÃk­taæ pÃpaæ vyapohaty) Ãtmavattayà || Manu11.87a[86æa]/ hatvÃ) garbham avij¤Ãtam etad eva vrataæ caret) | Manu11.87c[86æc]/ rÃjanya.vaiÓyau ca-ÅjÃnÃv ÃtreyÅm eva ca striyam || Manu11.88a[87æa]/ uktvÃ) ca-eva-an­taæ sÃk«ye pratirudhya) guruæ tathà | [M.pratirabhya ] Manu11.88c[87æc]/ apah­tya) ca ni÷k«epaæ k­tvÃ) ca strÅ.suh­t.vadham || [M.nik«epaæ ] Manu11.89a[88æa]/ iyaæ viÓuddhir udità pramÃpya)-akÃmato dvijam | Manu11.89c[88æc]/ kÃmato brÃhmaïavadhe ni«k­tir na vidhÅyate) || Manu11.90a[89æa]/ surÃæ pÅtvÃ) dvijo mohÃd agni.varïÃæ surÃæ pibet) | Manu11.90c[89æc]/ tayà sa kÃye nirdagdhe mucyate) kilbi«Ãt tata÷ || Manu11.91a[90æa]/ gomÆtram agni.varïaæ và pibed) udakam eva và | Manu11.91c[90æc]/ payo gh­taæ vÃ-à maraïÃd goÓak­drasam eva và || Manu11.92a[91æa]/ kaïÃn và bhak«ayed) abdaæ piïyÃkaæ và sak­t-niÓi | Manu11.92c[91æc]/ surÃpÃnÃpanuttyarthaæ vÃlavÃsà jaÂÅ dhvajÅ || Manu11.93a[92æa]/ surà vai malam annÃnÃæ pÃpmà ca malam ucyate) | Manu11.93c[92æc]/ tasmÃd brÃhmaïa.rÃjanyau vaiÓyaÓ ca na surÃæ pibet) || Manu11.94a[93æa]/ gau¬Å pai«ÂÅ ca mÃdhvÅ ca vij¤eyà trividhà surà | Manu11.94c[93æc]/ yathÃ-eva-ekà tathà sarvà na pÃtavyÃ) dvijottamai÷ || Manu11.95a[94æa]/ yak«a.rak«a÷.piÓÃca.annaæ madyaæ mÃæsaæ surÃsavam | Manu11.95c[94æc]/ tad brÃhmaïena na-attavyaæ devÃnÃm aÓnatà havi÷ || Manu11.96a[95æa]/ amedhye và paten) matto vaidikaæ vÃ-apy udÃharet) | Manu11.96c[95æc]/ akÃryam anyat kuryÃd) và brÃhmaïo madamohita÷ || Manu11.97a[96æa]/ yasya kÃyagataæ brahma madyena-ÃplÃvyate) sak­t | Manu11.97c[96æc]/ tasya vyapaiti) brÃhmaïyaæ ÓÆdratvaæ ca sa gacchati) || Manu11.98a[97æa]/ e«Ã vicitrÃbhihità surÃpÃnasya ni«k­ti÷ | Manu11.98c[97æc]/ ata Ærdhvaæ pravak«yÃmi) suvarïasteyani«k­tim || Manu11.99a[98æa]/ suvarïasteyak­d vipro rÃjÃnam abhigamya) tu | Manu11.99c[98æc]/ svakarma khyÃpayan brÆyÃt)-mÃæ bhavÃn anuÓÃstv) iti || Manu11.100a[99æa]/ g­hÅtvÃ) musalaæ rÃjà sak­dd hanyÃt) tu taæ svayam || Manu11.100c[99æc]/ vadhena Óudhyati) steno brÃhmaïas tapasÃ-eva tu || Manu11.101a[100æa]/ tapasÃpanunutsus tu suvarïasteyajaæ malam | Manu11.101c[100æc]/ cÅravÃsà dvijo 'araïye cared) brahmahaïo vratam || Manu11.102a[101æa]/ etair vratair apoheta) pÃpaæ steyak­taæ dvija÷ | Manu11.102c[101æc]/ gurustrÅgamanÅ-iyaæ tu vratair ebhir apÃnudet) || Manu11.103a[102æa]/ gurutalpy abhibhëya)-enas tapte svapyÃd) ayomaye | [M.talpe svapyÃd ] Manu11.103c[102æc]/ sÆrmÅæ jvalantÅæ svÃÓli«yen m­tyunà sa viÓudhyati) || [M.vÃ-ÃÓli«yen ] Manu11.104a[103æa]/ svayaæ và Ói«ïa.v­«aïÃv utk­tya)-ÃdhÃya) ca-a¤jalau | Manu11.104c[103æc]/ nair­tÅæ diÓam Ãti«Âhed) à nipÃtÃd ajihmaga÷ || Manu11.105a[104æa]/ khaÂvÃÇgÅ cÅra.vÃsà và ÓmaÓrulo vijane vane | Manu11.105c[104æc]/ prÃjÃpatyaæ caret) k­cchram abdam ekaæ samÃhita÷ || Manu11.106a[105æa]/ cÃndrÃyaïaæ và trÅn mÃsÃn abhyasyen) niyata.indriya÷ | Manu11.106c[105æc]/ havi«yeïa yavÃgvà và gurutalpÃpanuttaye || Manu11.107a[106æa]/ etair vratair apoheyur) mahÃpÃtakino malam | Manu11.107c[106æc]/ upapÃtakinas tv evam ebhir nÃnÃvidhair vratai÷ || Manu11.108a[107æa]/ upapÃtakasaæyukto goghno mÃsaæ yavÃn pibet) | Manu11.108c[107æc]/ k­ta.vÃpo vased) go«Âhe carmaïà tena saæv­ta÷ || Manu11.109a[108æa]/ caturthakÃlam aÓnÅyÃd) a.k«Ãra.lavaïaæ mitam | Manu11.109c[108æc]/ gomÆtreïa-Ãcaret) snÃnaæ dvau mÃsau niyata.indriya÷ || Manu11.110a[109æa]/ divÃ-anugacched) gÃs tÃs tu ti«Âhann) Ærdhvaæ raja÷ pibet) | Manu11.110c[109æc]/ ÓuÓrÆ«itvÃ) namask­tya) rÃtrau vÅrÃsanaæ vaset) || [M.vÅrÃsano] Manu11.111a[110æa]/ ti«ÂhantÅ«v anuti«Âhet) tu vrajantÅ«v apy anuvrajet) | Manu11.111c[110æc]/ ÃsÅnÃsu tathÃ-ÃsÅno niyato vÅta.matsara÷ || Manu11.112a[111æa]/ ÃturÃm abhiÓastÃæ và caura.vyÃghrÃdibhir bhayai÷ | Manu11.112c[111æc]/ patitÃæ paÇkalagnaæ và sarva.upÃyair vimocayet) || [K:sarvaprÃïair] Manu11.113a[112æa]/ u«ïe var«ati ÓÅte và mÃrute vÃti và bh­Óam | Manu11.113c[112æc]/ na kurvÅta)-Ãtmanas trÃïaæ gor a.k­tvÃ) tu Óaktita÷ || Manu11.114a[113æa]/ Ãtmano yadi vÃ-anye«Ãæ g­he k«etre 'atha và khale | Manu11.114c[113æc]/ bhak«ayantÅæ na kathayet) pibantaæ ca-eva vatsakam || Manu11.115a[114æa]/ anena vidhinà yas tu goghno gÃm anugacchati) | Manu11.115c[114æc]/ sa gohatyÃk­taæ pÃpaæ tribhir mÃsair vyapohati) || Manu11.116a[115æa]/ v­«abha.ekÃdaÓà gÃÓ ca dadyÃt) sucarita.vrata÷ | Manu11.116c[115æc]/ a.vidyamÃne sarvasvaæ vedavidbhyo nivedayet) || Manu11.117a[116æa]/ etad eva vrataæ kuryur upapÃtakino dvijÃ÷ | Manu11.117c[116æc]/ avakÅrïivarjyaæ Óuddhyarthaæ cÃndrÃyaïam atha-api và || [M.avakÅrïivarjaæ ] Manu11.118a[117æa]/ avakÅrïÅ tu kÃïena gardabhena catu«pathe | Manu11.118c[117æc]/ pÃkayaj¤avidhÃnena yajeta) nir­tiæ niÓi || Manu11.119a[118æa]/ hutvÃ)-agnau vidhivadd homÃn antataÓ ca sama-ity ­cà | Manu11.119c[118æc]/ vÃta.indra.guru.vahnÅnÃæ juhuyÃt) sarpi«Ã-ÃhutÅ÷ || Manu11.120a[119æa]/ kÃmato retasa÷ sekaæ vratasthasya dvijanmana÷ | Manu11.120c[119æc]/ atikramaæ vratasya-Ãhur) dharmaj¤Ã brahmavÃdina÷ || Manu11.121a[120æa]/ mÃrutaæ puruhÆtaæ ca guruæ pÃvakam eva ca | Manu11.121c[120æc]/ caturo vratino 'abhyeti) brÃhmaæ tejo 'avakÅrïina÷ || Manu11.122a[121æa]/ etasminn enasi prÃpte vasitvÃ) gardabhÃjinam | Manu11.122c[121æc]/ saptÃgÃrÃæÓ cared) bhaik«aæ svakarma parikÅrtayan) || Manu11.123a[122æa]/ tebhyo labdhena bhaik«eïa vartayann) ekakÃlikam | Manu11.123c[122æc]/ upasp­Óaæs) tri«avaïaæ tv abdena sa viÓudhyati) || [M.tri«avaïam abdena ] Manu11.124a[123æa]/ jÃtibhraæÓakaraæ karma k­tvÃ)-anyatamam icchayà | Manu11.124c[123æc]/ caret) sÃætapanaæ k­cchraæ prÃjÃpatyam anicchayà || Manu11.125a[124æa]/ saækara.apÃtrak­tyÃsu mÃsaæ Óodhanam aindavam | [M.aindava÷] Manu11.125c[124æc]/ malinÅkaraïÅye«u tapta÷ syÃd) yÃvakais tryaham || Manu11.126a[125æa]/ turÅyo brahmahatyÃyÃ÷ k«atriyasya vadhe sm­ta÷) | Manu11.126c[125æc]/ vaiÓye 'a«ÂamÃæÓo v­ttasthe ÓÆdre j¤eyas tu «o¬aÓa÷ || Manu11.127a[126æa]/ akÃmatas tu rÃjanyaæ vinipÃtya) dvijottama÷ | Manu11.127c[126æc]/ v­«abha.ekasahasrà gà dadyÃt) sucarita.vrata÷ || Manu11.128a[127æa]/ tryabdaæ cared) và niyato jaÂÅ brahmahaïo vratam | Manu11.128c[127æc]/ vasan) dÆratare grÃmÃd v­k«amÆla.niketana÷ || Manu11.129a[128æa]/ etad eva cared) abdaæ prÃyaÓcittaæ dvijottama÷ | Manu11.129c[128æc]/ pramÃpya) vaiÓyaæ v­ttasthaæ dadyÃc ca-ekaÓataæ || [M.dadyÃd) vÃ-ekaÓataæ gavÃm] Manu11.130a[129æa]/ etad eva vrataæ k­tsnaæ «aïmÃsÃn-ÓÆdrahà caret )| Manu11.130c[129æc]/ v­«abha.ekÃdaÓà vÃ-api dadyÃd) viprÃya gÃ÷ sitÃ÷ || Manu11.131a[130æa]/ mÃrjÃra.nakulau hatvÃ) cëaæ maï¬Ækam eva ca | Manu11.131c[130æc]/ Óva.godhÃ.ulÆka.kÃkÃæÓ ca ÓÆdrahatyÃvrataæ caret) || Manu11.132a[131æa]/ paya÷ pibet) trirÃtraæ và yojanaæ vÃ-adhvano vrajet) | Manu11.132c[131æc]/ upasp­Óet) sravantyÃæ và sÆktaæ vÃ-ab.daivataæ japet) || Manu11.133a[132æa]/ abhriæ kÃr«ïÃyasÅæ dadyÃt) sarpaæ hatvÃ) dvijottama÷ | Manu11.133c[132æc]/ palÃlabhÃrakaæ «aï¬he saisakaæ ca-ekamëakam || Manu11.134a[133æa]/ gh­takumbhaæ varÃhe tu tiladroïaæ tu tittirau | Manu11.134c[133æc]/ Óuke dvihÃyanaæ vatsaæ krau¤caæ hatvÃ) trihÃyanam || Manu11.135a[134æa]/ hatvÃ) haæsaæ balÃkÃæ ca bakaæ barhiïam eva ca | Manu11.135c[134æc]/ vÃnaraæ Óyena.bhÃsau ca sparÓayed) brÃhmaïÃya gÃm || Manu11.136a[135æa]/ vÃso dadyÃdd) hayaæ hatvÃ) pa¤ca nÅlÃn v­«Ãn gajam | Manu11.136c[135æc]/ aja.me«Ãv ana¬vÃhaæ kharaæ hatvÃ)-ekahÃyanam || Manu11.137a[136æa]/ kravyÃdÃæs tu m­gÃn hatvÃ) dhenuæ dadyÃt) payasvinÅm | Manu11.137c[136æc]/ akravyÃdÃn vatsatarÅm u«Âraæ hatvÃ) tu k­«ïalam || Manu11.138a[137æa]/ jÅna.kÃrmuka.basta.avÅn p­thag dadyÃd) viÓuddhaye | Manu11.138c[137æc]/ caturïÃm api varïÃnÃæ nÃrÅr hatvÃ)-an.avasthitÃ÷ || Manu11.139a[138æa]/ dÃnena vadhanirïekaæ sarpÃdÅnÃm a.Óaknuvan | Manu11.139c[138æc]/ ekaikaÓaÓ caret) k­cchraæ dvija÷ pÃpÃpanuttaye || Manu11.140a[139æa]/ asthimatÃæ tu sattvÃnÃæ sahasrasya pramÃpaïe | Manu11.140c[139æc]/ pÆrïe ca-anasy an.asthnÃæ tu ÓÆdrahatyÃvrataæ caret) || Manu11.141a[140æa]/ kiæ cid eva tu viprÃya dadyÃd) asthimatÃæ vadhe | Manu11.141c[140æc]/ an.asthnÃæ ca-eva hiæsÃyÃæ prÃïÃyÃmena Óudhyati) || Manu11.142a[141æa]/ phaladÃnÃæ tu v­k«ÃïÃæ chedane japyam ­c.Óatam | Manu11.142c[141æc]/ gulma.vallÅ.latÃnÃæ ca pu«pitÃnÃæ ca vÅrudhÃm || Manu11.143a[142æa]/ annÃdyajÃnÃæ sattvÃnÃæ rasajÃnÃæ ca sarvaÓa÷ | Manu11.143c[142æc]/ phala.pu«pa.udbhavÃnÃæ ca gh­taprÃÓo viÓodhanam || Manu11.144a[143æa]/ k­«tajÃnÃm o«adhÅnÃæ jÃtÃnÃæ ca svayaæ vane | Manu11.144c[143æc]/ v­thÃlambhe 'anugacched) gÃæ dinam ekaæ payo.vrata÷ || Manu11.145a[144æa]/ etair vratair apohyaæ syÃd) eno hiæsÃ.samudbhavam | Manu11.145c[144æc]/ j¤Ãna.aj¤Ãnak­taæ k­tsnaæ Ó­ïuta)-anÃdyabhak«aïe || Manu11.146a[145æa]/ aj¤ÃnÃd vÃruïÅæ pÅtvÃ) saæskÃreïa-eva Óudhyati) | Manu11.146c[145æc]/ matipÆrvam anirdeÓyaæ prÃïÃntikam iti sthiti÷ || Manu11.147a[146æa]/ apa÷ surÃbhÃjanasthà madyabhÃï¬asthitÃs tathà | Manu11.147c[146æc]/ pa¤carÃtraæ pibet) pÅtvÃ) ÓaÇkhapu«pÅÓ­taæ paya÷ || Manu11.148a[147æa]/ sp­«Âva) dattvÃ) ca madirÃæ vidhivat pratig­hya) ca | Manu11.148c[147æc]/ ÓÆdra.ucchi«ÂÃÓ ca pÅtvÃ)-apa÷ kuÓavÃri pibet) tryaham || Manu11.149a[148æa]/ brÃhmaïas tu surÃpasya gandham ÃghrÃya) somapa÷ | Manu11.149c[148æc]/ prÃïÃn apsu trir Ãyamya) gh­taæ prÃÓya) viÓudhyati) || Manu11.150a[149æa]/ aj¤ÃnÃt prÃÓya vi«.mÆtraæ surÃsaæsp­«Âam eva ca | Manu11.150c[149æc]/ puna÷ saæskÃram arhanti) trayo varïà dvijÃtaya÷ || Manu11.151a[150æa]/ vapanaæ mekhalà daï¬o bhaik«acaryà vratÃni ca | [M.bhaik«yacaryà ] Manu11.151c[150æc]/ nivartante) dvijÃtÅnÃæ puna÷saæskÃrakarmaïi || Manu11.152a[151æa]/ abhojyÃnÃæ tu bhuktvÃ)-annaæ strÅ.ÓÆdra.ucchi«Âam eva ca | Manu11.152[151æc]/ jagdhvÃ) mÃæsam abhak«yaæ ca saptarÃtraæ yavÃn pibet) || Manu11.153a[152æa]/ ÓuktÃni ca ka«ÃyÃæÓ ca pÅtvÃ) medhyÃny api dvija÷ | Manu11.153c[152æc]/ tÃvad bhavaty) a.prayato yÃvat tan na vrajaty) adha÷ || Manu11.154a[153æa]/ vi¬varÃha.khara.u«trÃïÃæ gomÃyo÷ kapi.kÃkayo÷ | Manu11.154c[153æc]/ prÃÓya) mÆtra.purÅ«Ãïi dvijaÓ cÃndrÃyaïaæ caret) || Manu11.155a[154æa]/ Óu«kÃïi bhuktvÃ) mÃæsÃni bhaumÃni kavakÃni ca | Manu11.155c[154æc]/ aj¤Ãtaæ ca-eva sÆnÃstham etad eva vrataæ caret) || Manu11.156a[155æa]/ kravyÃda.sÆkara.u«ÂrÃïÃæ kukkuÂÃnÃæ ca bhak«aïe | Manu11.156c[155æc]/ nara.kÃka.kharÃïÃæ ca taptak­cchraæ viÓodhanam || Manu11.157a[156æa]/ mÃsikÃnnaæ tu yo 'aÓnÅyÃd) asamÃvartako dvija÷ | Manu11.157c[156æc]/ sa trÅïy ahÃny upavased) ekÃhaæ ca-udake vaset) || Manu11.158a[157æa]/ brahmacÃrÅ tu yo 'aÓnÅyÃn) madhu mÃæsaæ kathaæ cana | [M.vratacÃrÅ tu ] Manu11.158c[157æc]/ sa k­tvÃ) prÃk­taæ k­cchraæ vrataÓe«aæ samÃpayet) || Manu11.159a[158æa]/ bi¬Ãla.kÃka.Ãkhu.ucchi«Âaæ jagdhvÃ) Óva.nakulasya ca | Manu11.159c[158æc]/ keÓa.kÅÂÃvapannaæ ca pibed) brahmasuvarcalÃm || Manu11.160a[159æa]/ abhojyam annaæ na-attavyam) Ãtmana÷ Óuddhim icchatà | Manu11.160c[159æc]/ aj¤Ãnabhuktaæ tu-uttÃryaæ) Óodhyaæ) vÃ-apy ÃÓu Óodhanai÷ || Manu11.161a[160æa]/ e«o 'anÃdya.adanasya-ukto vratÃnÃæ vividho vidhi÷ | Manu11.161c[160æc]/ steyado«ÃpahartqïÃæ vratÃnÃæ ÓrÆyatÃæ) vidhi÷ || Manu11.162a[161æa]/ dhÃnya.anna.dhanacauryÃïi k­tvÃ) kÃmÃd dvijottama÷ | Manu11.162c[161æc]/ svajÃtÅyag­hÃd eva k­cchrÃbdena viÓudhyati) || Manu11.163a[162æa]/ manu«yÃïÃæ tu haraïe strÅïÃæ k«etra.g­hasya ca | Manu11.163c[162æc]/ kÆpa.vÃpÅjalÃnÃæ ca ÓuddhiÓ cÃndrÃyaïaæ sm­tam) || Manu11.164a[163æa]/ dravyÃïÃm alpa.sÃrÃïÃæ steyaæ k­tvÃ-anyaveÓmata÷ | [M.k­tvÃ)-anyaveÓmani] Manu11.164c[163æc]/ caret sÃætapanaæ k­cchraæ tan niryÃty) ÃtmaÓuddhaye || Manu11.165a[164æa]/ bhak«ya.bhojyÃpaharaïe yÃna.ÓayyÃ.Ãsanasya ca | Manu11.165c[164æc]/ pu«pa.mÆla.phalÃnÃæ ca pa¤cagavyaæ viÓodhanam || Manu11.166a[165æa]/ t­ïa.këÂha.drumÃïÃæ ca Óu«kÃnnasya gu¬asya ca | Manu11.166c[165æc]/ cela.carma.Ãmi«ÃïÃæ ca trirÃtraæ syÃd) abhojanam || [M.caila.carma.Ãmik«ÃïÃæ ] Manu11.167a[166æa]/ maïi.muktÃ.pravÃlÃnÃæ tÃmrasya rajatasya ca | Manu11.167c[166æc]/ aya÷.kÃæsya.upalÃnÃæ ca dvÃdaÓÃhaæ kaïÃnnatà || Manu11.168a[167æa]/ kÃrpÃsa.kÅÂaja.ÆrïÃnÃæ dviÓapha.ekaÓaphasya ca | [M.dveÓapha.ekakhurasya ca] Manu11.168c[167æc]/ pak«i.gandha.o«adhÅnÃæ ca rajjvÃÓ ca-eva tryahaæ paya÷ || Manu11.169a[168æa]/ etair vratair apoheta) pÃpaæ steyak­taæ dvija÷ | Manu11.169c[168æc]/ agamyÃgamanÅyaæ tu vratair ebhir apÃnudet) || Manu11.170a[169æa]/ gurutalpavrataæ kuryÃd) reta÷ siktvÃ) svayoni«u | Manu11.170c[169æc]/ sakhyu÷ putrasya ca strÅ«u kumÃrÅ«v antyajÃsu ca || Manu11.171a[170æa]/ pait­svaseyÅæ bhaginÅæ svasrÅyÃæ mÃtur eva ca | Manu11.171c[170æc]/ mÃtuÓ ca bhrÃtus tanayÃæ gatvà cÃndrÃyaïaæ caret) || [bhrÃtur Ãptasya gatvÃ)] Manu11.172a[171æa]/ etÃs tisras tu bhÃryÃrthe na-upayacchet tu buddhimÃn | Manu11.172c[171æc]/ j¤Ãtitvena-an.upeyÃs tÃ÷ patati) hy upayann) adha÷ || Manu11.173a[172æa]/ amÃnu«Å«Æ puru«a udakyÃyÃm ayoni«u | Manu11.173c[172æc]/ reta÷ siktvÃ) jale ca-eva k­cchraæ sÃætapanaæ caret) || Manu11.174a[173æa]/ maithunaæ tu samÃsevya) puæsi yo«iti và dvija÷ | Manu11.174c[173æc]/ go.yÃne 'apsu divà ca-eva sa.vÃsÃ÷ snÃnam Ãcaret) || Manu11.175a[174æa]/ caï¬Ãla.antyastriyo gatvÃ) bhuktvÃ) ca pratig­hya) ca | Manu11.175c[174æc]/ pataty) aj¤Ãnato vipro j¤ÃnÃt sÃmyaæ tu gacchati) || Manu11.176a[175æa]/ vipradu«ÂÃæ striyaæ bhartà nirundhyÃd) ekaveÓmani | Manu11.176c[175æc]/ yat puæsa÷ paradÃre«u tac ca-enÃæ cÃrayed) vratam || Manu11.177a[176æa]/ sà cet puna÷ pradu«yet) tu sad­Óena-upamantrità | [K:sad­Óena-upayantritÃ?] Manu11.177c[176æc]/ k­cchraæ cÃndrÃyaïaæ ca-eva tad asyÃ÷ pÃvanaæ sm­tam || Manu11.178a[177æa]/ yat karoty) ekarÃtreïa v­«alÅsevanÃd dvija÷ | Manu11.178c[177æc]/ tad bhaik«abhuj-japan) nityaæ tribhir var«air vyapohati) || Manu11.179a[178æa]/ e«Ã pÃpak­tÃm uktà caturïÃm api ni«k­ti÷ | Manu11.179c[178æc]/ patitai÷ saæprayuktÃnÃm imÃ÷ Ó­ïuta) ni«k­tÅ÷ || Manu11.180a[179æa]/ saævatsareïa patati) patitena saha-Ãcaran) | Manu11.180c[179æc]/ yÃjana.adhyÃpanÃd yaunÃt-na tu yÃna.Ãsana.aÓanÃt || Manu11.181a[180æa]/ yo yena patitena-e«Ãæ saæsargaæ yÃti) mÃnava÷ | Manu11.181c[180æc]/ sa tasya-eva vrataæ kuryÃt) tatsaæsargaviÓuddhaye || Manu11.182a[181æa]/ patitasya-udakaæ kÃryaæ sapiï¬air bÃndhavair bahi÷ | Manu11.182c[181æc]/ nindite 'ahani sÃyÃhne j¤Ãti.­tvij.gurusaænidhau || Manu11.183a[182æa]/ dÃsÅ ghaÂam apÃæ pÆrïaæ paryasyet) pretavat padà | Manu11.183c[182æc]/ ahorÃtram upÃsÅrann) aÓaucaæ bÃndhavai÷ saha || Manu11.184a[183æa]/ nivarteraæÓ) ca tasmÃt tu saæbhëaïa.sahÃsane | Manu11.184c[183æc]/ dÃyÃdyasya pradÃnaæ ca yÃtrà ca-eva hi laukikÅ || Manu11.185a[184æa]/ jye«Âhatà ca nivarteta) jye«ÂhÃvÃpyaæ ca yad dhanam | [M.yad vasu ] Manu11.185c[184æc]/ jye«ÂhÃæÓaæ prÃpnuyÃc) ca-asya yavÅyÃn guïato 'adhika÷ || Manu11.186a[185æa]/ prÃyaÓcitte tu carite pÆrïakumbham apÃæ navam | Manu11.186c[185æc]/ tena-eva sÃrdhaæ prÃsyeyu÷) snÃtvÃ) puïye jalÃÓaye || Manu11.187a[186æa]/ sa tv apsu taæ ghaÂaæ prÃsya) praviÓya) bhavanaæ svakam | Manu11.187c[186æc]/ sarvÃïi j¤ÃtikÃryÃïi yathÃpÆrvaæ samÃcaret) || Manu11.188a[187æa]/ etad eva vidhiæ kuryÃd) yo«itsu patitÃsv api | [M.etam eva vidhiæ] Manu11.188c[187æc]/ vastra.anna.pÃnaæ deyaæ tu vaseyuÓ) ca g­hÃntike || Manu11.189a[188æa]/ enasvibhir a.nirïiktair na-arthaæ kiæ cit saha-Ãcaret) | Manu11.189c[188æc]/ k­tanirïejanÃæÓ ca-eva na jugupseta) karhi cit || [M.k­tanirïejanÃæÓ ca-etÃn ] Manu11.190a[189æa]/ bÃlaghnÃæÓ ca k­taghnÃæÓ ca viÓuddhÃn api dharmata÷ | Manu11.190c[189æc]/ ÓaraïÃgatahantqæÓ ca strÅhantqæÓ ca na saævaset) || Manu11.191a[190æa]/ ye«Ãæ dvijÃnÃæ sÃvitrÅ na-anÆcyeta) yathÃvidhi | Manu11.191c[190æc]/ tÃæÓ cÃrayitvÃ) trÅn k­cchrÃn yathÃvidhi-upanÃyayet) || Manu11.192a[191æa]/ prÃyaÓcittaæ cikÅr«anti) vikarmasthÃs tu ye dvijÃ÷ | Manu11.192c[191æc]/ brahmaïà ca parityaktÃs te«Ãm apy etad ÃdiÓet) || Manu11.193a[192æa]/ yad garhitena-arjayanti) karmaïà brÃhmaïà dhanam | Manu11.193c[192æc]/ tasya-utsargeïa Óudhyanti) japyena tapasÃ-eva ca || Manu11.194a[193æa]/ japitvÃ) trÅïi sÃvitryÃ÷ sahasrÃïi samÃhita÷ | Manu11.194c[193æc]/ mÃsaæ go«Âhe paya÷ pÅtvÃ) mucyate) 'asatpratigrahÃt || Manu11.195a[194æa]/ upavÃsak­Óaæ taæ tu govrajÃt punar Ãgatam | Manu11.195c[194æc]/ praïataæ prati p­ccheyu÷) sÃmyaæ saumya-icchasi)-iti kim || Manu11.196a[195æa]/ satyam uktvÃ) tu vipre«u vikired) yavasaæ gavÃm | Manu11.196c[195æc]/ gobhi÷ pravartite tÅrthe kuryus) tasya parigraham || Manu11.197a[196æa]/ vrÃtyÃnÃæ yÃjanaæ k­tvÃ) pare«Ãm antyakarma ca | Manu11.197c[196æc]/ abhicÃram ahÅnaæ ca tribhi÷ k­cchrair vyapohati) || Manu11.198a[197æa]/ ÓaraïÃgataæ parityajya) vedaæ viplÃvya) ca dvija÷ | Manu11.198c[197æc]/ saævatsaraæ yavÃhÃras tat pÃpam apasedhati) || Manu11.199a[198æa]/ Óva.Ó­gÃla.kharair da«Âo grÃmyai÷ kravyÃdbhir eva ca | Manu11.199c[198æc]/ nara.aÓva.u«Âra.varÃhaiÓ ca prÃïÃyÃmena Óudhyati ) || Manu11.200a[199æa]/ «a«ÂhÃnnakÃlatà mÃsaæ saæhitÃjapa eva và | Manu11.200c[199æc]/ homÃÓ ca sakalà nityam apÃÇktyÃnÃæ viÓodhanam || [M.homÃÓ ca ÓÃkalà ] Manu11.201a[200æa]/ u«ÂrayÃnaæ samÃruhya) kharayÃnaæ tu kÃmata÷ | Manu11.201c[200æc]/ snÃtvÃ) tu vipro dig.vÃsÃ÷ prÃïÃyÃmena Óudhyati) || Manu11.202a[201æa]/ vinÃ-adbhir apsu vÃ-apy Ãrta÷ ÓÃrÅraæ saæni«evya) ca | Manu11.202c[201æc]/ sa.cailo bahir Ãplutya) gÃm Ãlabhya) viÓudhyati) || Manu11.203a[202æa]/ veda.uditÃnÃæ nityÃnÃæ karmaïÃæ samatikrame | Manu11.203c[202æc]/ snÃtakavratalope ca prÃyaÓcittam abhojanam || Manu11.204a[203æa]/ huÇkÃraæ brÃhmaïasya-uktvà tvamkÃraæ ca garÅyasa÷ | Manu11.204c[203æc]/ snÃtvÃ)-an.aÓnann) aha÷ Óe«am abhivÃdya) prasÃdayet) || Manu11.205a[204æa]/ tìayitvÃ) t­ïena-api kaïÂhe vÃ-Ãbadhya) vÃsasà | Manu11.205c[204æc]/ vivÃde và vinirjitya) praïipatya) prasÃdayet) || Manu11.206a[205æa]/ avagÆrya) tv abdaÓataæ sahasram abhihatya) ca | Manu11.206c[205æc]/ jighÃæsayà brÃhmaïasya narakaæ pratipadyate) || Manu11.207a[206æa]/ Óoïitaæ yÃvata÷ pÃæsÆn saæg­hïÃti) mahÅtale | Manu11.207c[206æc]/ tÃvanty abdasahasrÃïi tatkartà narake vaset) || [M.narake vrajet ] Manu11.208a[207æa]/ avagÆrya) caret) k­cchram atik­cchraæ nipÃtane | Manu11.208c[207æc]/ k­cchra.atik­cchrau kurvÅta) viprasya-utpÃdya) Óoïitam || Manu11.209a[208æa]/ anuktani«k­tÅnÃæ tu pÃpÃnÃm apanuttaye | Manu11.209c[208æc]/ Óaktiæ ca-avek«ya) pÃpaæ ca prÃyaÓcittaæ prakalpayet) || Manu11.210a[209æa]/ yair abhyupÃyair enÃæsi mÃnavo vyapakar«ati) | Manu11.210c[209æc]/ tÃn vo 'abhyupÃyÃn vak«yÃmi) deva.­«i.pit­sevitÃn || Manu11.211a[210æa]/ tryahaæ prÃtas tryahaæ sÃyaæ tryaham adyÃd) ayÃcitam | Manu11.211c[210æc]/ tryahaæ paraæ ca na-aÓnÅyÃt) prÃjÃpatyaæ caran) dvija÷ || Manu11.212a[211æa]/ gomÆtraæ gomayaæ k«Åraæ dadhi sarpi÷ kuÓa.udakam | Manu11.212c[211æc]/ ekarÃtra.upavÃsaÓ ca k­cchraæ sÃætapanaæ sm­tam || Manu11.213a[212æa]/ ekaikaæ grÃsam aÓnÅyÃt) tryahÃïi trÅïi pÆrvavat | Manu11.213c[212æc]/ tryahaæ ca-upavased) antyam atik­cchraæ caran) dvija÷ || Manu11.214a[213æa]/ taptak­cchraæ caran) vipro jala.k«Åra.gh­ta.anilÃn | Manu11.214c[213æc]/ prati.tryahaæ pibed) u«ïÃn sak­tsnÃyÅ samÃhita÷ || Manu11.215a[214æa]/ yata.Ãtmano 'apramattasya dvÃdaÓÃham abhojanam | Manu11.215c[214æc]/ parÃko nÃma k­cchro 'ayaæ sarvapÃpa.apanodana÷ || Manu11.216a[215æa]/ ekaikaæ hrÃsayet) piï¬aæ k­«ïe Óukle ca vardhayet) | Manu11.216c[215æc]/ upasp­Óaæs) tri«avaïam etat-cÃïdrÃyaïaæ sm­tam || Manu11.217a[216æa]/ etam eva vidhiæ k­tsnam Ãcared) yavamadhyame | Manu11.217c[216æc]/ Óuklapak«ÃdiniyataÓ caraæÓ) cÃndrÃyaïaæ vratam || Manu11.218a[217æa]/ a«ÂÃv a«Âau samaÓnÅyÃt) piï¬Ãn madhyaædine sthite | Manu11.218c[217æc]/ niyata.Ãtmà havi«yÃÓÅ yaticÃndrÃyaïaæ caran) || Manu11.219a[218æa]/ catura÷ prÃtar aÓnÅyÃt) piï¬Ãn vipra÷ samÃhita÷ | Manu11.219c[218æc]/ caturo 'astam ite sÆrye ÓiÓucÃndrÃyaïaæ sm­tam || Manu11.220a[219æa]/ yathà kathaæ cit piï¬ÃnÃæ tisro 'aÓÅtÅ÷ samÃhita÷ | Manu11.220c[219æc]/ mÃsena-aÓnan) havi«yasya candrasya-eti) salokatÃm || Manu11.221a[220æa]/ etad rudrÃs tathÃ-Ãdityà vasavaÓ ca-Ãcaran) vratam | Manu11.221c[220æc]/ sarvÃkuÓalamok«Ãya marutaÓ ca mahar«ibhi÷ || Manu11.222a[221æa]/ mahÃvyÃh­tibhir homa÷ kartavya÷ svayam anvaham | Manu11.222c[221æc]/ ahiæsà satyam akrodham Ãrjavaæ ca samÃcaret) || Manu11.223a[222æa]/ trir ahnas trir niÓÃyÃæ ca sa.vÃsà jalam ÃviÓet) | Manu11.223c[222æc]/ strÅ.ÓÆdra.patitÃæÓ ca-eva na-abhibhëeta) karhi cit || Manu11.224a[223æa]/ sthÃna.ÃsanÃbhyÃæ vihared) aÓakto 'adha÷ ÓayÅta) và | Manu11.224c[223æc]/ brahmacÃrÅ vratÅ ca syÃd) guru.deva.dvija.arcaka÷ || Manu11.225a[224æa]/ sÃvitrÅæ ca japen) nityaæ pavitrÃïi ca Óaktita÷ | Manu11.225c[224æc]/ sarve«v eva vrate«v evaæ prÃyaÓcittÃrtham Ãd­ta÷ || æ11.226a[225æa]/ etair dvijÃtaya÷ Óodhyà vratair Ãvi«k­ta.enasa÷ | Manu11.226c[225æc]/ anÃvi«k­ta.pÃpÃæs tu mantrair homaiÓ ca Óodhayet) || Manu11.227a[226æa]/ khyÃpanena.anutÃpena tapasÃ-adhyayanena ca | Manu11.227c[226æc]/ pÃpak­t-mucyate) pÃpÃt tathà dÃnena ca-Ãpadi || Manu11.228a[227æa]/ yathà yathà naro 'adharmaæ svayaæ k­tvÃ)-anubhëate) | Manu11.228c[227æc]/ tathà tathà tvacÃ-iva-ahis tena-adharmeïa mucyate) || Manu11.229a[228æa]/ yathà yathà manas tasya du«k­taæ karma garhati) | Manu11.229c[228æc]/ tathà tathà ÓarÅraæ tat tena-adharmeïa mucyate) || Manu11.230a[229æa]/ k­tvÃ) pÃpaæ hi saætapya) tasmÃt pÃpÃt pramucyate) | Manu11.230c[229æc]/ na-evaæ kuryÃæ) punar iti niv­ttyà pÆyate) tu sa÷ || Manu11.231a[230æa]/ evaæ saæcintya) manasà pretya karmaphala.udayam | Manu11.231c[230æc]/ mano.vÃc.mÆrtibhir nityaæ Óubhaæ karma samÃcaret) || Manu11.232a[231æa]/ aj¤ÃnÃd yadi và j¤ÃnÃt k­tvÃ) karma vigarhitam | Manu11.232c[231æc]/ tasmÃd vimuktim anvicchan) dvitÅyaæ na samÃcaret) || Manu11.233a[232æa]/ yasmin karmaïy asya k­te manasa÷ syÃd) alÃghavam | Manu11.233c[232æc]/ tasmiæs tÃvat tapa÷ kuryÃd) yÃvat tu«Âikaraæ bhavet) || Manu11.234a[233æa]/ tapomÆlam idaæ sarvaæ daiva.mÃnu«akaæ sukham | Manu11.234c[233æc]/ tapomadhyaæ budhai÷ proktaæ tapo.'antaæ vedadarÓibhi÷ || Manu11.235a[234æa]/ brÃhmaïasya tapo j¤Ãnaæ tapa÷ k«atrasya rak«aïam | Manu11.235c[234æc]/ vaiÓyasya tu tapo vÃrtà tapa÷ ÓÆdrasya sevanam || Manu11.236a[235æa]/ ­«aya÷ saæyata.ÃtmÃna÷ phala.mÆla.anila.aÓanÃ÷ | Manu11.236c[235æc]/ tapasÃ-eva prapaÓyanti) trailokyaæ sa.carÃcaram || Manu11.237a[236æa]/ au«adhÃny agado vidyà daivÅ ca vividhà sthiti÷ | Manu11.237c[236æc]/ tapasÃ-eva prasidhyanti) tapas te«Ãæ hi sÃdhanam || Manu11.238a[237æa]/ yad dustaraæ yad durÃpaæ yad durgaæ yac ca du«karam | Manu11.238c[237æc]/ sarvaæ tu tapasà sÃdhyaæ tapo hi duratikramam || [M.sarvaæ tat tapasà ] Manu11.239a[238æa]/ mahÃpÃtakinaÓ ca-eva Óe«ÃÓ ca-akÃryakÃriïa÷ | Manu11.239c[238æc]/ tapasÃ-eva sutaptena mucyante) kilbi«Ãt tata÷ || Manu11.240a[239æa]/ kÅtÃÓ ca-ahi.pataægÃÓ ca paÓavaÓ ca vayÃæsi ca | Manu11.240c[239æc]/ sthÃvarÃïi ca bhÆtÃni divaæ yÃnti) tapobalÃt || Manu11.241a[240æa]/ yat kiæ cid ena÷ kurvanti) mano.vÃc.mÆrtibhir janÃ÷ | [M.mano.vÃc.karmabhir ] Manu11.241c[240æc]/ tat sarvaæ nirdahanty) ÃÓu tapasÃ-eva tapo.dhanÃ÷ || Manu11.242a[241æa]/ tapasÃ-eva viÓuddhasya brÃhmaïasya diva.okasa÷ | Manu11.242c[241æc]/ ijyÃÓ ca pratig­hïanti) kÃmÃn saævardhayanti) ca || Manu11.243a[242æa]/ prajÃpatir idaæ ÓÃstraæ tapasÃ-eva-as­jat) prabhu÷ | Manu11.243c[242æc]/ tathÃ-eva vedÃn ­«ayas tapasà pratipedire) || Manu11.244a[243æa]/ ity etat tapaso devà mahÃbhÃgyaæ pracak«ate) | [M.yad etat tapaso] Manu11.244c[243æc]/ sarvasya-asya prapaÓyantas) tapasa÷ puïyam uttamam || [M.puïyaæ udbhavam ] Manu11.245a[244æa]/ vedÃbhyÃso 'anvahaæ Óaktyà mahÃyaj¤akriyà k«amà | Manu11.245c[244æc]/ nÃÓayanty) ÃÓu pÃpÃni mahÃpÃtakajÃny api || Manu11.246a[245æa]/ yathÃ-edhas tejasà vahni÷ prÃptaæ nirdahati) k«aïÃt | Manu11.246c[245æc]/ tathà j¤ÃnÃgninà pÃpaæ sarvaæ dahati) vedavit || Manu11.247a[246æa]/ ity etad enasÃm uktaæ prÃyaÓcittaæ yathÃvidhi | Manu11.247c[246æc]/ ata Ærdhvaæ rahasya-anÃæ prÃyaÓcittaæ nibodhata) || Manu11.248a[247æa]/ sa.vyÃh­ti.praïavakÃ÷ prÃïÃyÃmÃs tu «o¬aÓa | Manu11.248c[247æc]/ api bhrÆïahanaæ mÃsÃt punanty) ahar aha÷ k­tÃ÷ || Manu11.249a[248æa]/ kautsaæ japtvÃ)-apa ity etad vasi«Âhaæ ca prati-ity ­cam | Manu11.249c[248æc]/ mÃhitraæ ÓuddhavatyaÓ ca surÃpo 'api viÓudhyati) || Manu11.250a[249æa]/ sak­t-japtvÃ)-ÃsyavÃmÅyaæ Óivasaækalpam eva ca | Manu11.250c[249æc]/ apah­tya) suvarïaæ tu k«aïÃd bhavati) nir.mala÷ || Manu11.251a[250æa]/ havi«pÃntÅyam abhyasya) na tamaæ ha iti-iti ca | Manu11.251c[250æc]/ japitvÃ) pauru«aæ sÆktaæ mucyate) gurutalpaga÷ | Manu11.252a[251æa]/ enasÃæ sthÆla.sÆk«mÃïÃæ cikÅr«ann) apanodanam | Manu11.252c[251æc]/ ava-ity ­caæ japed) abdaæ yat kiæ ca-idam iti-iti và || Manu11.253a[252æa]/ pratig­hya-apratigrÃhyaæ bhuktvÃ) ca-annaæ vigarhitam | Manu11.253c[252æc]/ japaæs) taratsamandÅyaæ pÆyate) mÃnavas tryahÃt || Manu11.254a[253æa]/ somÃraudram tu bahv.enÃ÷ mÃsam abhyasya Óudhyati) | [M.samÃm abhyasya)] Manu11.254c[253æc]/ sravantyÃm Ãcaran) snÃnam aryamïÃm iti ca t­cam || Manu11.255a[254æa]/ abdÃrdham indram ity etad enasvÅ saptakaæ japet) | Manu11.255c[254æc]/ apraÓastaæ tu k­tvÃ)-apsu mÃsam ÃsÅta) bhaik«abhuk || Manu11.256a[255æa]/ mantrai÷ ÓÃkalahomÅyair abdaæ hutvÃ) gh­taæ dvija÷ | Manu11.256c[255æc]/ sugurv apy apahanty) eno japtvÃ) và nama ity ­cam || Manu11.257a[256æa]/ mahÃpÃtakasaæyukto 'anugacched) gÃ÷ samÃhita÷ | Manu11.257c[256æc]/ abhyasya)-abdaæ pÃvamÃnÅr bhaik«a.ÃhÃro viÓudhyati) || Manu11.258a[257æa]/ araïye và trir abhyasya) prayato vedasaæhitÃm | Manu11.258c[257æc]/ mucyate) pÃtakai÷ sarvai÷ parÃkai÷ Óodhitas tribhi÷ || Manu11.259a[258æa]/ tryahaæ tu-upavased) yuktas trir ahno 'abhyupayann) apa÷ | Manu11.259c[258æc]/ mucyate pÃtakai÷ sarvais trir japitvÃ-aghamar«aïam || Manu11.260a[259æa]/ yathÃ-aÓvamedha÷ kraturÃj-sarvapÃpÃpa.nodana÷ | Manu11.260c[259æc]/ tathÃ-aghamar«aïaæ sÆktaæ sarvapÃpÃpa.nodanam || Manu11.261a[260æa]/ hatvÃ) lokÃn api-imÃæs trÅn aÓnann) api yatas tata÷ | Manu11.261c[260æc]/ ­gvedaæ dhÃrayan) vipro na-ena÷ prÃpnoti) kiæ cana || Manu11.262a[261æa]/ ­ksaæhitÃæ trir abhyasya) yaju«Ãæ và samÃhita÷ | Manu11.262c[261æc]/ sÃmnÃæ và sa.rahasyÃnÃæ sarvapÃpai÷ pramucyate) || Manu11.263a[262æa]/ yathà mahÃhradaæ prÃpya) k«iptaæ lo«Âaæ vinaÓyati) | Manu11.263c[262æc]/ tathà duÓcaritaæ sarvaæ vede triv­ti majjati) || Manu11.264a[263æa]/ ­co yajÆæ«i ca-anyÃni sÃmÃni vividhÃni ca | Manu11.264c[263æc]/ e«a j¤eyas triv­dvedo yo veda)-enaæ sa vedavit || Manu11.265a[264æa]/ Ãdyaæ yat tryak«araæ brahma trayÅ yasmin prati«ÂhitÃ) | Manu11.265c[264æc]/ sa guhyo 'anyas triv­dvedo yas taæ veda) sa vedavit || Manu12.01a/ cÃturvarïyasya k­tsno 'ayam ukto dharmas tvayÃ-anagha÷ | Manu12.01c/ karmaïÃæ phalanirv­ttiæ Óaæsa) nas tattvata÷ parÃm || Manu12.02a/ sa tÃn uvÃca) dharma.Ãtmà mahar«Ån mÃnavo bh­gu÷ | Manu12.02c/ asya sarvasya Ó­ïuta) karmayogasya nirïayam || Manu12.03a/ Óubha.aÓubha.phalaæ karma mano.vÃc.deha.saæbhavam | Manu12.03c/ karmajà gatayo nqïÃm uttama.adhama.madhyama÷ || Manu12.04a/ tasya-iha trividhasya-api tryadhi«ÂhÃnasya dehina÷ | Manu12.04c/ daÓalak«aïayuktasya mano vidyÃt) pravartakam || Manu12.05a/ paradravye«v abhidhyÃnaæ manasÃ-ani«Âacintanam | Manu12.05c/ vitathÃbhiniveÓaÓ ca trividhaæ karma mÃnasam || Manu12.06a/ pÃru«yam an­taæ ca-eva paiÓunyaæ ca-api sarvaÓa÷ | Manu12.06c/ asaæbaddhapralÃpaÓ ca vÃc.mayaæ syÃc) caturvidham || Manu12.07a/ adattÃnÃm upÃdÃnaæ hiæsà ca-eva-avidhÃnata÷ | Manu12.07c/ paradÃra.upasevà ca ÓÃrÅraæ trividhaæ sm­tam || Manu12.08a/ mÃnasaæ manasÃ-eva-ayam upabhuÇkte) Óubha.aÓubham | Manu12.08c/ vÃcà vÃcà k­taæ karma kÃyena-eva ca kÃyikam || Manu12.09a/ ÓarÅrajai÷ karmado«air yÃti) sthÃvaratÃæ nara÷ | Manu12.09c/ vÃcikai÷ pak«i.m­gatÃæ mÃnasair antyajÃtitÃm || Manu12.10a/ vÃgdaï¬o 'atha manodaï¬a÷ kÃyadaï¬as tathÃ-eva ca | Manu12.10c/ yasya-ete nihità buddhau tridaï¬Å-iti sa ucyate) || Manu12.11a/ tridaï¬am etan nik«ipya) sarvabhÆte«u mÃnava÷ | Manu12.11c/ kÃma.krodhau tu saæyamya) tata÷ siddhiæ niyacchati) || [M.kÃma.krodhau susaæyamya) tata÷ siddhiæ nigacchati] Manu12.12a/ yo 'asya-Ãtmana÷ kÃrayità taæ k«etraj¤aæ pracak«ate) | Manu12.12c/ ya÷ karoti) tu karmÃïi sa bhÆtÃtmÃ)-ucyate) budhai÷ || Manu12.13a/ jÅvasaæj¤o 'antarÃtmÃ-anya÷ sahaja÷ sarvadehinÃm | Manu12.13c/ yena vedayate) sarvaæ sukhaæ du÷khaæ ca janmasu || Manu12.14a/ tÃv ubhau bhÆtasaæp­ktau mahÃn k«etraj¤a eva ca | Manu12.14c/ uccÃvace«u bhÆte«u sthitaæ taæ vyÃpya) ti«Âhata÷) || Manu12.15a/ a.saækhyà mÆrtayas tasya ni«patanti) ÓarÅrata÷ | Manu12.15c/ uccÃvacÃni bhÆtÃni satataæ ce«Âayanti) yÃ÷ || Manu12.16a/ pa¤cabhya eva mÃtrÃbhya÷ pretya du«k­tinÃæ n­ïÃm | [M.pa¤cabhya eva bhÆtebhya÷ ] Manu12.16c/ ÓarÅraæ yÃtanÃrthÅyam anyad utpadyate) dhruvam || Manu12.17a/ tena-anubhÆya) tà yÃmÅ÷ ÓarÅreïa-iha yÃtanÃ÷ | Manu12.17c/ tÃsv eva bhÆtamÃtrÃsu pralÅyante) vibhÃgaÓa÷ || Manu12.18a/ so 'anubhÆya)-asukha.udarkÃn do«Ãn vi«ayasaÇgajÃn | Manu12.18c/ vyapeta.kalma«o 'abhyeti) tÃv eva-ubhau mahÃ.ojasau || Manu12.19a/ tau dharmaæ paÓyatas) tasya pÃpaæ ca-atandritau saha | Manu12.19c/ yÃbhyÃæ prÃpnoti) saæp­kta÷ pretya-iha ca sukha.asukham || Manu12.20a/ yady Ãcarati dharmaæ sa prÃyaÓo 'adharmam alpaÓa÷ | [M.yatha-Ãcarati)] Manu12.20c/ tair eva ca-Ãv­to) bhÆtai÷ svarge sukham upÃÓnute) || Manu12.21a/ yadi tu prÃyaÓo 'adharmaæ sevate) dharmam alpaÓa÷ | Manu12.21c/ tair bhÆtai÷ sa parityakto) yÃmÅ÷ prÃpnoti) yÃtanÃ÷ || Manu12.22a/ yÃmÅs tà yÃtanÃ÷ prÃpya) sa jÅvo vÅta.kalma«a÷ | Manu12.22c/ tÃny eva pa¤ca bhÆtÃni punar apyeti) bhÃgaÓa÷ || Manu12.23a/ età d­«ÂvÃ)-asya jÅvasya gatÅ÷ svena-eva cetasà | Manu12.23c/ dharmato 'adharmataÓ ca-eva dharme dadhyÃt) sadà mana÷ || Manu12.24a/ sattvaæ rajas tamas-ca-eva trÅn vidyÃd) Ãtmano guïÃn | Manu12.24c/ yair vyÃpya)-imÃn sthito bhÃvÃn mahÃn sarvÃn aÓe«ata÷ || Manu12.25a/ yo yadÃ-e«Ãæ guïo dehe sÃkalyena-atiricyate) | Manu12.25c/ sa tadà tadguïaprÃyaæ taæ karoti) ÓarÅriïam || Manu12.26a/ sattvaæ j¤Ãnaæ tamo 'aj¤Ãnaæ rÃga.dve«au raja÷ sm­tam | Manu12.26c/ etad vyÃptimad ete«Ãæ sarvabhÆtÃÓritaæ vapu÷ || Manu12.27a/ tatra yat prÅtisaæyuktaæ kiæ cid Ãtmani lak«ayet) | Manu12.27c/ praÓÃntam iva ÓuddhÃbhaæ sattvaæ tad upadhÃrayet) || Manu12.28a/ yat tu du÷khasamÃyuktam aprÅtikaram Ãtmana÷ | Manu12.28c/ tad rajo pratÅpaæ vidyÃt) satataæ hÃri dehinÃm || [M.hart­ ] Manu12.29a/ yat tu syÃn) mohasaæyuktam avyaktaæ vi«ayÃtmakam | Manu12.29c/ apratarkyam avij¤eyaæ tamas tad upadhÃrayet) || Manu12.30a/ trayÃïÃm api ca-ete«Ãæ guïÃnÃæ ya÷ phala.udaya÷ | Manu12.30c/ agryo madhyo jaghanyaÓ ca taæ pravak«yÃmy) aÓe«ata÷ || Manu12.31a/ vedÃbhyÃsas tapo j¤Ãnaæ Óaucam indriyanigraha÷ | Manu12.31c/ dharmakriyÃ-Ãtmacintà ca sÃttvikaæ guïalak«aïam || Manu12.32a/ ÃrambharucitÃ-adhairyam asatkÃrya.parigraha÷ | Manu12.32c/ vi«aya.upasevà ca-ajasraæ rÃjasaæ guïalak«aïam || Manu12.33a/ lobha÷ svapno 'adh­ti÷ krauryaæ nÃstikyaæ bhinnav­ttità | Manu12.33c/ yÃci«ïutà pramÃdaÓ ca tÃmasaæ guïalak«aïam || Manu12.34a/ trayÃïÃm api ca-ete«Ãæ guïÃnÃæ tri«u ti«ÂhatÃm) | Manu12.34c/ idaæ sÃmÃsikaæ j¤eyaæ kramaÓo guïalak«aïam || Manu12.35a/ yat karma k­tvÃ) kurvaæÓ ca kari«yaæÓ ca-eva lajjati) | Manu12.35c/ taj j¤eyaæ vidu«Ã sarvaæ tÃmasaæ guïalak«aïam || Manu12.36a/ yena-asmin karmanà loke khyÃtim icchati) pu«kalÃm | Manu12.36c/ na ca Óocaty asaæpattau tad vij¤eyaæ tu rÃjasam || Manu12.37a/ yat sarveïa-icchati j¤Ãtuæ yan na lajjati) ca-Ãcaran) | Manu12.37c/ yena tu«yati) ca-ÃtmÃ-asya tat sattvaguïalak«aïam || Manu12.38a/ tamaso lak«aïaæ kÃmo rajasas tv artha ucyate | Manu12.38c/ sattvasya lak«aïaæ dharma÷ Órai«Âhyam e«Ãæ yathÃ.uttaram || Manu12.39a/ yena yas tu guïena-e«Ãæ saæsarÃn pratipadyate) | [M.yena yÃæs tu ] Manu12.39c/ tÃn samÃsena vak«yÃmi) sarvasya-asya yathÃkramam || Manu12.40a/ devatvaæ sÃttvikà yÃnti) manu«yatvaæ ca rÃjasÃ÷ | Manu12.40c/ tiryaktvaæ tÃmasà nityam ity e«Ã trividhà gati÷ || Manu12.41a/ trividhà trividhÃ-e«Ã tu vij¤eyà gauïikÅ gati÷ | Manu12.41c/ adhamà madhyama.agryà ca karma.vidyÃ.viÓe«ata÷ || Manu12.42a/ sthÃvarÃ÷ k­mi.kÅÂÃÓ ca matsyÃ÷ sarpÃ÷ sa.kacchapÃ÷ | Manu12.42c/ paÓavaÓ ca m­gÃÓ ca-eva jaghanyà tÃmasÅ gati÷ || Manu12.43a/ hastinaÓ ca turaÇgÃÓ ca ÓÆdrà mlecchÃÓ ca garhitÃ÷ | Manu12.43c/ siæhà vyÃghrà varÃhÃÓ ca madhyamà tÃmasÅ gati÷ || Manu12.44a/ cÃraïÃÓ ca suparïÃÓ ca puru«ÃÓ ca-eva dÃmbhikÃ÷ | Manu12.44c/ rak«Ãæsi ca piÓÃcÃÓ ca tÃmasÅ«u-uttamà gati÷ || Manu12.45a/ jhallà mallà naÂÃÓ ca-eva puru«Ã÷ Óastra.v­ttaya÷ | Manu12.45c/ dyÆta.pÃna.prasaktÃÓ ca jaghanyà rÃjasÅ gati÷ || Manu12.46a/ rÃjÃna÷ k«atriyÃÓ ca-eva rÃj¤Ãæ ca-eva purohitÃ÷ | Manu12.46c/ vÃda.yuddha.pradhÃnÃÓ ca madhyamà rÃjasÅ gati÷ || Manu12.47a/ gandharvà guhyakà yak«Ã vibudhÃnucarÃÓ ca ye | Manu12.47c/ tathÃ-eva-apsarasa÷ sarvà rÃjasÅ«u-uttamà gati÷ || Manu12.48a/ tÃpasà yatayo viprà ye ca vaimÃnikà gaïÃ÷ | Manu12.48c/ nak«atrÃïi ca daityÃÓ ca prathamà sÃttvikÅ gati÷ || Manu12.49a/ yajvÃna ­«ayo devà vedà jyotÅæ«i vatsarÃ÷ | Manu12.49c/ pitaraÓ ca-eva sÃdhyÃÓ ca dvitÅyà sÃttvikÅ gati÷ || Manu12.50a/ brahmà viÓvas­jo dharmo mahÃn avyaktam eva ca | Manu12.50c/ uttamÃæ sÃttvikÅm etÃæ gatim Ãhur) manÅ«iïa÷ || Manu12.51a/ e«a sarva÷ samuddi«Âas) tri.prakÃrasya karmaïa÷ |[M.tri÷.prakÃrasya] Manu12.51c/ trividhas trividha÷ k­tsna÷ saæsÃra÷ sÃrvabhautika÷ || Manu12.52a/ indriyÃïÃæ prasaÇgena dharmasya-asevanena ca | Manu12.52c/ pÃpÃn saæyÃnti) saæsÃrÃn avidvÃæso narÃdhamÃ÷ || Manu12.53a/ yÃæ yÃæ yoniæ tu jÅvo 'ayaæ yena yena-iha karmaïà | Manu12.53c/ kramaÓo yÃti) loke 'asmiæs tat tat sarvaæ nibodhata) || Manu12.54a/ bahÆn var«agaïÃn ghorÃn narakÃn prÃpya) tatk«ayÃt | Manu12.54c/ saæsÃrÃn pratipadyante) mahÃpÃtakinas tv imÃn || Manu12.55a/ Óva.sÆkara.khara.u«ÂrÃïÃæ go.'aja.avi.m­ga.pak«iïÃæ | Manu12.55c/ caï¬Ãla.pukkasÃnÃæ ca brahmahà yonim ­cchati) || Manu12.56a/ k­mi.kÅÂa.pataÇgÃnÃæ vi«.bhujÃæ ca-eva pak«iïÃm | Manu12.56c/ hiæsrÃïÃæ ca-eva sattvÃnÃæ surÃpo brÃhmaïo vrajet) || Manu12.57a/ lÆtÃ.ahi.saraÂÃnÃæ ca tiraÓcÃæ ca-ambucÃriïÃm | Manu12.57c/ hiæsrÃïÃæ ca piÓÃcÃnÃæ steno vipra÷ sahasraÓa÷ || Manu12.58a/ t­ïa.gulma.latÃnÃæ ca kravyÃdÃæ daæ«ÂriïÃm api | Manu12.58c/ krÆrakarmak­tÃæ ca-eva ÓataÓo gurutalpaga÷ || Manu12.59a/ hiæsrà bhavanti) kravyÃdÃ÷ k­mayo 'amedhyabhak«iïa÷ | Manu12.59c/ parasparÃdina÷ stenÃ÷ pretya-antyastrÅni«eviïa÷ || Manu12.60a/ saæyogaæ patitair gatvÃ) parasya-eva ca yo«itam | Manu12.60c/ apah­tya) ca viprasvaæ bhavati) brahmarÃk«asa÷ || Manu12.61a/ maïi.muktÃ.pravÃlÃni h­tvÃ) lobhena mÃnava÷ | Manu12.61c/ vividhÃïi ca ratnÃni jÃyate) hemakart­«u || Manu12.62a/ dhÃnyaæ h­tvÃ) bhavaty) Ãkhu÷ kÃæsyaæ haæso jalaæ plava÷ | Manu12.62c/ madhu daæÓa÷ paya÷ kÃko rasaæ Óvà nakulo gh­tam || Manu12.63a/ mÃæsaæ g­dhro vapÃæ madgus tailaæ tailapaka÷ khaga÷ | Manu12.63c/ cÅrÅvÃkas tu lavaïaæ balÃkà Óakunir dadhi || Manu12.64a/ kauÓeyaæ tittirir h­tvÃ) k«aumaæ h­tvÃ) tu dardura÷ | Manu12.64c/ kÃrpÃsatÃntavaæ krau¤co godhà gÃæ vÃggudo gu¬am || Manu12.65a/ chucchundari÷ ÓubhÃn gandhÃn patraÓÃkaæ tu barhiïa÷ | [M.chucchundarÅ÷ ] Manu12.65c/ ÓvÃvit k­tÃnnaæ vividham ak­tÃnnaæ tu Óalyaka÷ || Manu12.66a/ bako bhavati) h­tvÃ)-agniæ g­hakÃrÅ hy upaskaram | Manu12.66c/ raktÃni h­tvÃ) vÃsÃæsi jÃyate) jÅvajÅvaka÷ || Manu12.67a/ v­ko m­ga.ibhaæ vyÃghro 'aÓvaæ phala.mÆlaæ tu markaÂa÷ | Manu12.67c/ strÅm ­k«a÷ stokako vÃri yÃnÃny u«Âra÷ paÓÆn aja÷ || Manu12.68a/ yad và tad và paradravyam apah­tya) balÃt- nara÷ | Manu12.68c/ avaÓyaæ yÃti) tiryaktvaæ jagdhvÃ) ca-eva-ahutaæ havi÷ || Manu12.69a/ striyo 'apy etena kalpena h­tvÃ) do«am avÃpnuyu÷) | Manu12.69c/ ete«Ãm eva jantÆnÃæ bhÃryÃtvam upayÃnti) tÃ÷ || Manu12.70a/ svebhya÷ svebhyas tu karmabhyaÓ cyutÃ) varïà hy anÃpadi | Manu12.70c/ pÃpÃn saæs­tya) saæsÃrÃn pre«yatÃæ yÃnti) Óatru«u ||[M.yÃnti dasyu«u ] Manu12.71a/ vÃntÃÓy ulkÃmukha÷ preto vipro dharmÃt svakÃc cyuta÷) | Manu12.71c/ amedhya.kuïapÃÓÅ ca k«atriya÷ kaÂapÆtana÷ || [M.kÆÂapÆtana÷ ] Manu12.72a/ maitrÃk«ajyotika÷ preto vaiÓyo bhavati) pÆyabhuk | [M.maitrÃk«ijyotika÷ ] Manu12.72c/ cailÃÓakaÓ ca bhavati) ÓÆdro dharmÃt svakÃc cyuta÷) || Manu12.73a/ yathà yathà ni«evante) vi«ayÃn vi«aya.ÃtmakÃ÷ | Manu12.73c/ tathà tathà kuÓalatà te«Ãæ te«u-upajÃyate) || Manu12.74a/ te 'abhyÃsÃt karmaïÃæ te«Ãæ pÃpÃnÃm alpa.buddhaya÷ | Manu12.74c/ saæprÃpnuvanti) du÷khÃni tÃsu tÃsv iha yoni«u || Manu12.75a/ tÃmisrÃdi«u ca-ugre«u narake«u vivartanam | Manu12.75c/ asipatravanÃdÅni bandhana.chedanÃni ca || Manu12.76a/ vividhÃÓ ca-eva saæpŬÃ÷ kÃka.ulÆkaiÓ ca bhak«aïam | Manu12.76c/ karambhavÃlukÃtÃpÃn kumbhÅpÃkÃæÓ ca dÃruïÃn || Manu12.77a/ saæbhavÃæÓ ca viyonÅ«u du÷kha.prÃyÃsu nityaÓa÷ | Manu12.77c/ ÓÅta.Ãtapa.abhighÃtÃæÓ ca vividhÃni bhayÃni ca || Manu12.78a/ asak­d garbhavÃse«u vÃsaæ janma ca dÃruïam | Manu12.78c/ bandhanÃni ca këÂhÃni parapre«yatvam eva ca || [M.ka«ÂÃni] Manu12.79a/ bandhu.priya.viyogÃæÓ ca saævÃsaæ ca-eva durjanai÷ | Manu12.79c/ dravyÃrjanaæ ca nÃÓaæ ca mitra.amitrasya ca-arjanam || Manu12.80a/ jarÃæ ca-eva-a.pratÅkÃrÃæ vyÃdhibhiÓ ca-upapŬanam | Manu12.80c/ kleÓÃæÓ ca vividhÃæs tÃæs tÃn m­tyum eva ca dur.jayam || Manu12.81a/ yÃd­Óena tu bhÃvena yad yat karma ni«evate) | Manu12.81c/ tÃd­Óena ÓarÅreïa tat tat phalam upÃÓnute) || Manu12.82a/ e«a sarva÷ samuddi«Âa÷ karmaïÃæ va÷ phala.udaya÷ | Manu12.82c/ nai÷Óreyasakaraæ karma viprasya-idaæ nibodhata) || Manu12.83a/ vedÃbhyÃsas tapo j¤Ãnam indriyÃïÃæ ca saæyama÷ | Manu12.83c/ ahiæsà gurusevà ca ni÷Óreyasakaraæ param || Manu12.84a/ sarve«Ãm api ca-ete«Ãæ ÓubhÃnÃm iha karmaïÃm | Manu12.84c/ kiæ cit-Óreyaskarataraæ karma-uktaæ puru«aæ prati | Manu12.85a/ sarve«Ãm api ca-ete«Ãm Ãtmaj¤Ãnaæ paraæ sm­tam | Manu12.85c/ tadd hy agryaæ sarvavidyÃnÃæ prÃpyate) hy am­taæ tata÷ || Manu12.86a/ «aïïÃm e«Ãæ tu sarve«Ãæ karmaïÃæ pretya ca-iha ca | Manu12.86c/ Óreyaskarataraæ j¤eyaæ sarvadà karma vaidikam || Manu12.87a/ vaidike karmayoge tu sarvÃïy etÃny aÓe«ata÷ | Manu12.87c/ antarbhavanti) kramaÓas tasmiæs tasmin kriyÃvidhau || Manu12.88a/ sukhÃbhyudayikaæ ca-eva nai÷Óreyasikam eva ca | Manu12.88c/ prav­ttaæ ca niv­ttaæ ca dvividhaæ karma vaidikam || Manu12.89a/ iha ca-amutra và kÃmyaæ prav­ttaæ karma kÅrtyate) | Manu12.89c/ ni«.kÃmaæ j¤ÃtapÆrvaæ tu niv­ttam upadiÓyate) || Manu12.90a/ prav­ttaæ karma saæsevyaæ devÃnÃm eti) sÃmyatÃm | Manu12.90c/ niv­ttaæ sevamÃnas) tu bhÆtÃny atyeti) pa¤ca vai || Manu12.91a/ sarvabhÆte«u ca-ÃtmÃnaæ sarvabhÆtÃni ca-Ãtmani | Manu12.91c/ samaæ paÓyann) ÃtmayÃjÅ svÃrÃjyam adhigacchati) || Manu12.92a/ yathÃ.uktÃny api karmÃïi parihÃya) dvijottama÷ | Manu12.92c/ Ãtmaj¤Ãne Óame ca syÃd) vedÃbhyÃse ca yatnavÃn || Manu12.93a/ etadd hi janmasÃphalyaæ brÃhmaïasya viÓe«ata÷ | Manu12.93c/ prÃpya)-etat k­ta.k­tyo hi dvijo bhavati) na-anyathà || Manu12.94a/ pit­.deva.manu«yÃïÃæ vedaÓ cak«u÷ sanÃtanam | Manu12.94c/ aÓakyaæ ca-aprameyaæ ca vedaÓÃstram iti sthiti÷ || Manu12.95a/ yà vedabÃhyÃ÷ sm­tayo yÃÓ ca kÃÓ ca kud­«Âaya÷ | [M.Órutayo ] Manu12.95c/ sarvÃs tà ni«.phalÃ÷ pretya tamo.ni«Âhà hi tÃ÷ sm­tÃ÷ || Manu12.96a/ utpadyante) cyavante) ca yÃny ato 'anyÃni kÃni cit | [M.utpadyante) vinaÓyanti) ] Manu12.96c/ tÃny arvÃkkÃlikatayà ni«.phalÃny an­tÃni ca || Manu12.97a/ cÃturvarïyaæ trayo lokÃÓ catvÃraÓ ca-ÃÓramÃ÷ p­thak | Manu12.97c/ bhÆtaæ bhavyaæ bhavi«yaæ ca sarvaæ vedÃt prasidhyati) || [M.bhÆtaæ bhavad bhavi«yaæ ca ] Manu12.98a/ Óabda÷ sparÓaÓ ca rÆpaæ ca raso gandhaÓ ca pa¤cama÷ | Manu12.98c/ vedÃd eva prasÆyante) prasÆtir guïa.karmata÷ || Manu12.99a/ bibharti) sarvabhÆtÃni vedaÓÃstraæ sanÃtanam | Manu12.99c/ tasmÃd etat paraæ manye) yat-jantor asya sÃdhanam || Manu12.100a/ senÃpatyaæ ca rÃjyaæ ca daï¬anet­tvam eva ca | [M.sainÃpatyaæ ] Manu12.100c/ sarvalokÃdhipatyaæ ca vedaÓÃstravid arhati) || Manu12.101a/ yathà jÃta.balo vahnir dahaty) ÃrdrÃn api drumÃn | Manu12.101c/ tathà dahati) vedaj¤a÷ karmajaæ do«am Ãtmana÷ || Manu12.102a/ vedaÓÃstrÃrthatattvaj¤o yatra tatra-ÃÓrame vasan) | Manu12.102c/ iha-eva loke ti«Âhan) sa brahmabhÆyÃya kalpate) || Manu12.103a/ aj¤ebhyo granthina÷ Óre«Âhà granthibhyo dhÃriïo varÃ÷ | Manu12.103c/ dhÃribhyo j¤Ãnina÷ Óre«Âhà j¤Ãnibhyo vyavasÃyina÷ || Manu12.104a/ tapo vidyà ca viprasya ni÷Óreyasakaraæ param | Manu12.104c/ tapasà kilbi«aæ hanti) vidyayÃ-am­tam aÓnute) || Manu12.105a/ pratyak«aæ ca-anumÃnaæ ca ÓÃstraæ ca vividhÃ.Ãgamam | Manu12.105c/ trayaæ suviditaæ kÃryaæ dharmaÓuddhim abhÅpsatà || Manu12.106a/ Ãr«aæ dharma.upadeÓaæ ca vedaÓÃstra.avirodhinà | Manu12.106c/ yas tarkeïa-anusaædhatte) sa dharmaæ veda) na-itara÷ || Manu12.107a/ nai÷Óreyasam idaæ karma yathÃ.uditam aÓe«ata÷ | Manu12.107c/ mÃnavasya-asya ÓÃstrasya rahasyam upadiÓyate) || [M.upadek«yate ] Manu12.108a/ an.ÃmnÃte«u dharme«u kathaæ syÃd) iti ced bhavet) | Manu12.108c/ yaæ Ói«Âà brÃhmaïà brÆyu÷) sa dharma÷ syÃd) aÓaÇkita÷ || Manu12.109a/ dharmeïa-adhigato yais tu veda÷ sa.parib­æhaïa÷ | Manu12.109c/ te Ói«Âà brÃhmaïà j¤eyÃ÷ Óruti.pratyak«ahetava÷ || Manu12.110a/ daÓa.avarà và pari«adyaæ dharmaæ parikalpayet) | Manu12.110c/ try.avarà vÃ-api v­ttasthà taæ dharmaæ na vicÃlayet) || Manu12.111a/ traividyo hetukas tarkÅ nairukto dharmapÃÂhaka÷ | Manu12.111c/ trayaÓ ca-ÃÓramiïa÷ pÆrve pari«at syÃd) daÓa.avarà || Manu12.112a/ ­gvedavid yajurvid- ca sÃmavedavid eva ca | Manu12.112c/ try.avarà pari«ad- j¤eyà dharmasaæÓayanirïaye || Manu12.113a/ eko 'api vedavid dharmaæ yaæ vyavasyed) dvijottama÷ | Manu12.113c/ sa vij¤eya÷ paro dharmo na-aj¤ÃnÃm udito 'ayutai÷ || Manu12.114a/ a.vratÃnÃm a.mantrÃïÃæ jÃtimÃtra.upajÅvinÃm | Manu12.114c/ sahasraÓa÷ sametÃnÃæ pari«attvaæ na vidyate) || Manu12.115a/ yaæ vadanti) tamobhÆtà mÆrkhà dharmam atadvida÷ | Manu12.115c/ tatpÃpaæ Óatadhà bhÆtvÃ) tadvaktqn anugacchati) || Manu12.116a/ etad vo 'abhihitaæ sarvaæ ni÷Óreyasakaraæ param | Manu12.116c/ asmÃd apracyuto vipra÷ prÃpnoti) paramÃæ gatim || Manu12.117a/ evaæ sa bhagavÃn devo lokÃnÃæ hitakÃmyayà | Manu12.117c/ dharmasya paramaæ guhyaæ mama-idaæ sarvam uktavÃn) || Manu12.118a/ sarvam Ãtmani saæpaÓyet) sat-ca-asat-ca samÃhita÷ | Manu12.118c/ sarvaæ hy Ãtmani saæpaÓyan) na-adharme kurute) mana÷ || [M.matim ] Manu12.119a/ ÃtmÃ-eva devatÃ÷ sarvÃ÷ sarvam Ãtmany avasthitam | Manu12.119c/ Ãtmà hi janayaty) e«Ãæ karmayogaæ ÓarÅriïÃm || Manu12.120a/ khaæ saæniveÓayet) khe«u ce«Âana.sparÓane 'anilam | Manu12.120c/ pakti.d­«Âyo÷ paraæ teja÷ snehe 'apo gÃæ ca mÆrti«u || Manu12.121a/ manasi-induæ diÓa÷ Órotre krÃnte vi«ïuæ bale haram | Manu12.121c/ vÃcy agniæ mitram utsarge prajane ca prajÃpatim || Manu12.122a/ praÓÃsitÃraæ sarve«Ãm aïÅyÃæsam aïor api | Manu12.122c/ rukma.Ãbhaæ svapnadhÅgamyaæ vidyÃt) taæ puru«aæ param || Manu12.123a/ etam eke vadanty) agniæ manum anye prajÃpatim | Manu12.123c/ indram eke pare prÃïam apare brahma ÓÃÓvatam || Manu12.124a/ e«a sarvÃïi bhÆtÃni pa¤cabhir vyÃpya) mÆrtibhi÷ | Manu12.124c/ janma.v­ddhi.k«ayair nityaæ saæsÃrayati) cakravat || Manu12.125a/ evaæ ya÷ sarvabhÆte«u paÓyaty) ÃtmÃnam Ãtmanà | Manu12.125c/ sa sarvasamatÃm etya) brahma-abhyeti) paraæ padam | Manu12.126a/ ity etan mÃnavaæ ÓÃstraæ bh­guproktaæ paÂhan) dvija÷ | Manu12.126c/ bhavaty) ÃcÃravÃn nityaæ yathÃ.i«ÂÃæ prÃpnuyÃd) gatim || [samÃptaæ mÃnavaæ dharmaÓÃstram]