Manusmrti Typed, analyzed and proofread by M.YANO and Y.IKARI (May-June 1991, January-April1992, March-April 1996) K: Manusmrti with the Sanskrit Commentary Manvartha-Muktavali of Kulluka Bhatta, ed. J.L.Shastri 1983. (Compared with the edition of Kashi Skt Series 114 ed. Haragovinda Sastri.) M: Manusmrti with the commentary of Medhatithi, 2vols. Calcutta 1967 M: Manu-smrti with the "Manubhasya" of Medhatithi, ed. Gangaanaatha Jha, GOI 1932,1939 rep. 1992 Text is based upon K, and M's variant is given at each pada-end. There are verses which are found only in K or M. The difference of the sloka-numbering of chapter between K and M is noticed. Some sandhis have been dissolved and word division marks such as "-" and "." are introduced in the text in order to have easy identification of individual word form. "-" indicates resolve of the external sandhi. "." indicates word division within a compound. [M:] variants of Medhaatithi's Different numbering of verses between M and K is noted. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Manu1.01a/ manum ekàgram àsãnam abhigamya) maharùayaþ | Manu1.01c/ pratipåjya) yathànyàyam idaü vacanam abruvan) || Manu1.02a/ bhagavan sarvavarõànàü yathàvad anupårva÷aþ | Manu1.02c/ antaraprabhavànàü ca dharmàn no vaktum arhasi) || Manu1.03a/ tvam eko hy asya sarvasya vidhànasya svayaübhuvaþ | Manu1.03c/ acintyasya-aprameyasya kàryatattvàrthavit prabho || Manu1.04a/ sa taiþ pçùñas) tathà samyag amita.ojà mahàtmabhiþ | Manu1.04c/ pratyuvàca)-arcya) tàn sarvàn maharùãn- ÷råyatàm) iti || Manu1.05a/ àsãd) idam tamobhåtam a.praj¤àtam a.lakùaõam | Manu1.05c/ a.pratarkyam a.vij¤eyaü prasuptam iva sarvataþ || Manu1.06a/ tataþ svayaübhår bhagavàn avyakto vya¤jayann) idam | Manu1.06c/ mahàbhåtàdi vçtta.ojàþ pràdur àsãt) tamonudaþ || Manu1.07a/ yo 'asàv atãndriyagràhyaþ såkùmo 'avyaktaþ sanàtanaþ | Manu1.07c/ sarvabhåtamayo 'acintyaþ sa eva svayam udbabhau) ||| [M. sa eùa] Manu1.08a/ so 'abhidhyàya) ÷arãràt svàt sisçkùur vividhàþ prajàþ | Manu1.08c/ apa eva sasarja)-àdau tàsu vãryam avàsçjat) || Manu1.09a/ tad aõóam abhavadd) haimaü sahasràü÷usama.prabham | Manu1.09c/ tasmi¤ jaj¤e) svayaü brahmà sarvalokapitàmahaþ || Manu1.10a/ àpo narà iti proktà) àpo vai narasånavaþ | Manu1.10c/ tà yad asyàyanaü pårvaü tena nàràyaõaþ smçtaþ || Manu1.11a/ yat tat kàraõam avyaktaü nityaü sad.asad.àtmakaü | Manu1.11c/ tad.visçùñaþ sa puruùo loke brahmà-iti kãrtyate) || Manu1.12a/ tasminn aõóe sa bhagavàn uùitvà) parivatsaram | Manu1.12c/ svayam evàtmano dhyànàt tad aõóam akarod) dvidhà || Manu1.13a/ tàbhyàü sa ÷akalàbhyàü ca divaü bhåmiü ca nirmame) | Manu1.13c/ madhye vyoma di÷a÷ ca-aùñàv apàü sthànaü ca ÷à÷vataü || Manu1.14a/ udbabarha)-àtmana÷ ca-eva manaþ sad.asad.àtmakam | Manu1.14c/ manasa÷ ca-apy ahaükàram abhimantàram ã÷varam || [M. ahaïkàram] Manu1.15a/ mahàntam eva ca-àtmànaü sarvàõi tri.guõàni ca | Manu1.15c/ viùayàõàü grahãtqõi ÷anaiþ pa¤ca.indriyàõi ca || Manu1.16a/ teùàü tv avayavàn såkùmàn ùaõõàm apy amita.ojasàm | Manu1.16c/ saünive÷ya)-àtmamàtràsu sarvabhåtàni nirmame) || [M. sannive÷ya] Manu1.17a/ yan mårti.avayavàþ såkùmàs tàni-imàny à÷rayanti) ùañ | Manu1.17c/ tasmàt-÷arãram ity àhus) tasya mårtiü manãùiõaþ || Manu1.18a/ tad àvi÷anti) bhåtàni mahànti saha karmabhiþ | Manu1.18c/ mana÷ ca-avayavaiþ såkùmaiþ sarvabhåtakçd avyayam || Manu1.19a/ teùàm idaü tu saptànàü puruùàõàü mahà.ojasàm | Manu1.19c/ såkùmàbhyo mårtimàtràbhyaþ saübhavaty) avyayàd vyayam || Manu1.20a/ àdyàdyasya guõaü tv eùàm avàpnoti) paraþ paraþ | Manu1.20c/ yo yo yàvatitha÷ ca-eùàü sa sa tàvad guõaþ smçtaþ || Manu1.21a/ sarveùàü tu sa nàmàni karmàõi ca pçthak pçthak | Manu1.21c/ veda÷abdebhya eva-àdau pçthak saüsthà÷ ca nirmame) || Manu1.22a/ karmàtmanàü ca devànàü so 'asçjat) pràõinàü prabhuþ | Manu1.22c/ sàdhyànàü ca gaõaü såkùmaü yaj¤aü ca-eva sanàtanam || Manu1.23a/ agni.vàyu.ravibhyas tu trayaü brahma sanàtanam | Manu1.23c/ dudoha) yaj¤asiddhi.artham çc.yajus.sàma.lakùaõam || Manu1.24a/ kàlaü kàlavibhaktã÷ ca nakùatràõi grahàüs tathà | Manu1.24c/ saritaþ sàgaràn-÷ailàn samàni viùamàni ca || Manu1.25a/ tapo vàcaü ratiü ca-eva kàmaü ca krodham eva ca | Manu1.25c/ sçùñiü sasarja ca-eva-imàü sraùñum icchann) imàþ prajàþ || Manu1.26a/ karmaõàü ca vivekàrthaü dharma.adharmau vyavecayat) | [K:vivekàya ] Manu1.26c/ dvandvair ayojayac) ca-imàþ sukha.duþkhàdibhiþ prajàþ || Manu1.27a/ aõvyo màtrà vinà÷inyo da÷àrdhànàü tu yàþ smçtàþ | Manu1.27c/ tàbhiþ sàrdham idaü sarvaü saübhavaty) anupårva÷aþ || Manu1.28a/ yaü tu karmaõi yasmin sa nyayuïkta) prathamaü prabhuþ | Manu1.28c/ sa tad eva svayaü bheje) sçjyamànaþ) punaþ punaþ || Manu1.29a/ hiüsra.ahiüsre mçdu.kråre dharma.adharmàv çta.an.çte | Manu1.29c/ yad yasya so 'adadhàt) sarge tat tasya svayam àvi÷at) || Manu1.30a/ yathà-çtu.liïgàny çtavaþ svayam eva-çtuparyaye | Manu1.30c/ svàni svàny abhipadyante) tathà karmàõi dehinaþ || Manu1.31a/ lokànàü tu vivçddhi.arthaü mukha.bàhu.åru.pàdataþ | Manu1.31c/ bràhmaõaü kùatriyaü vai÷yaü ÷ådraü ca niravartayat) || Manu1.32a/ dvidhà kçtvà)-àtmano deham ardhena puruùo 'abhavat) | Manu1.32c/ ardhena nàrã tasyàü sa viràjam asçjat) prabhuþ || Manu1.33a/ tapas taptvà)-asçjad) yaü tu sa svayaü puruùo viràñ | Manu1.33c/ taü màü vitta)-asya sarvasya sraùñàraü dvijasattamàþ || Manu1.34a/ ahaü prajàþ sisçkùus tu tapas taptvà) su.du÷caram | Manu1.34c/ patãn prajànàm asçjaü) maharùãn àdito da÷a | Manu1.35a/ marãcim atri.aïgirasau pulastyaü pulahaü kratum | Manu1.35c/ pracetasaü vasiùñhaü ca bhçguü nàradam eva ca || Manu1.36a/ ete manåüs tu saptàn yàn asçjan) bhåritejasaþ | Manu1.36c/ devàn devanikàyàü÷ ca maharùãü÷ ca-amita.ojasaþ || Manu1.37a/ yakùa.rakùas.pi÷àcàü÷ ca gandharva.apsaraso 'asuràn | Manu1.37c/ nàgàn sarpàn suparõàü÷ ca pitqõàü÷ ca pçthaggaõam || [M. pitqõàü] Manu1.38a/ vidyuto 'a÷ani.meghàü÷ ca rohita.indradhanåüùi ca | Manu1.38c/ ulkà.nirghàta.ketåü÷ ca jyotãüùy uccàvacàni ca || Manu1.39a/ kinnaràn vànaràn matsyàn vividhàü÷ ca vihaïgamàn | Manu1.39c/ pa÷ån mçgàn manuùyàü÷ ca vyàlàü÷ ca-ubhayatodataþ || Manu1.40a/ kçmi.kãña.pataïgàü÷ ca yåkà.makùika.matkuõam | Manu1.40c/ sarvaü ca daü÷a.ma÷akaü sthàvaraü ca pçthagvidham || Manu1.41a/ evam etair idaü sarvaü mad.niyogàn mahàtmabhiþ | Manu1.41c/ yathàkarma tapoyogàt sçùñaü) sthàvara.jaïgamam || Manu1.42a/ yeùàü tu yàdçùaü karma bhåtànàm iha kãrtitam) | Manu1.42c/ tat tathà vo 'abhidhàsyàmi) kramayogaü ca janmani || Manu1.43a/ pa÷ava÷ ca mçgà÷ ca-eva vyàlà÷ ca-ubhayatodataþ | Manu1.43c/ rakùàüsi ca pi÷àcà÷ ca manuùyà÷ ca jaràyujàþ || [M.manuùà÷ ca ] Manu1.44a/ aõóàjàþ pakùiõaþ sarpà nakrà matsyà÷ ca kacchapàþ | Manu1.44c/ yàni ca-evaM.prakàràõi sthalajàny audakàni ca || Manu1.45a/ svedajaü daü÷a.ma÷akaü yåkà.makùika.matkuõam | Manu1.45c/ åùmaõa÷ ca-upajàyante) yac ca-anyat kiü cid ãdçùam || Manu1.46a/ udbhijjàþ sthàvaràþ sarve bãja.kàõóaprarohiõaþ | Manu1.46c/ oùadhyaþ phalapàkàntà bahu.puùpa.phala.upagàþ || Manu1.47a/ apuùpàþ phalavanto ye te vanaspatayaþ smçtàþ | Manu1.47c/ puùpiõaþ phalina÷ ca-eva vçkùàs tu-ubhayataþ smçtàþ || Manu1.48a/ guccha.gulmaü tu vividhaü tathà-eva tçõajàtayaþ | Manu1.48c/ bãja.kàõóaruhàõy eva pratànà vallya eva ca || Manu1.49a/ tamasà bahu.råpeõa veùñitàþ) karmahetunà | Manu1.49c/ antaþ.saüj¤à bhavanty) ete sukha.duþkha.samanvitàþ || Manu1.50a/ etad.antàs tu gatayo brahmàdyàþ samudàhçtàþ) | Manu1.50c/ ghore 'asmin bhåtasaüsàre nityaü satatayàyini || Manu1.51a/ evaü sarvaü sa sçùñvà)-idaü màü ca-acintya.paràkramaþ | Manu1.51c/ àtmany antardadhe) bhåyaþ kàlaü kàlena pãóayan) || Manu1.52a/ yadà sa devo jàgarti) tad evaü ceùñate) jagat | Manu1.52c/ yadà svapiti) ÷ànta.àtmà tadà sarvaü nimãlati) || Manu1.53a/ tasmin svapiti tu svasthe karma.àtmànaþ ÷arãriõaþ | [M.svapati ] Manu1.53c/ svakarmabhyo nivartante) mana÷ ca glànim çcchati) || Manu1.54a/ yugapat tu pralãyante) yadà tasmin mahàtmani | Manu1.54c/ tadà-ayaü sarvabhåtàtmà sukhaü svapiti) nirvçtaþ || Manu1.55a/ tamo 'ayaü tu samà÷ritya) ciraü tiùñhati sa.indriyaþ | Manu1.55c/ na ca svaü kurute) karma tadà-utkràmati) mårtitaþ || Manu1.56a/ yadà-aõumàtriko bhåtvà) bãjaü sthàsnu cariùõu ca | Manu1.56c/ samàvi÷ati) saüsçùñas) tadà mårtiü vimu¤cati) || Manu1.57a/ evaü sa jàgrat.svapnàbhyàm idaü sarvaü cara.acaram | Manu1.57c/ saüjãvayati) ca-ajasraü pramàpayati) ca-avyayaþ || Manu1.58a/ idaü ÷àstraü tu kçtvà)-asau màm eva svayam àditaþ | Manu1.58c/ vidhivad gràhayàm àsa) marãci.àdãüs tv ahaü munãn || Manu1.59a/ etad vo 'ayaü bhçguþ ÷àstraü ÷ràvayiùyaty) a÷esataþ | Manu1.59c/ etadd hi matto 'adhijage) sarvam eùo 'akhilaü muniþ || Manu1.60a/ tatas tathà sa tena-ukto) maharùi.manunà bhçguþ | Manu1.60c/ tàn abravãd) çùãn sarvàn prãtàtmà ÷råyatàm) iti || Manu1.61a/ svàyaübhuvasya-asya manoþ ùaóvaü÷yà manavo 'apare | Manu1.61c/ sçùñavantaþ) prajàþ svàþ svà mahàtmàno mahà.ojasaþ || Manu1.62a/ svàrociùa÷ ca-uttama÷ ca tàmaso raivatas tathà | Manu1.62c/ càkùuùa÷ ca mahàtejà vivasvat.suta eva ca || Manu1.63a/ svàyaübhuva.àdyàþ sapta-ete manavo bhåritejasaþ | Manu1.63c/ sve sve 'antare sarvam idam utpàdya)-àpu÷) cara.acaram || Manu1.64a/ nimeùà da÷a ca-aùñau ca kàùñhà triü÷at tu tàþ kalà | Manu1.64c/ triü÷at kalà muhårtaþ syàd) ahoràtraü tu tàvataþ || Manu1.65a/ ahoràtre vibhajate) såryo mànuùa.daivike | Manu1.65c/ ràtriþ svapnàya bhåtànàü ceùñàyai karmaõàm ahaþ || Manu1.66a/ pitrye ràtri.ahanã màsaþ pravibhàgas tu pakùayoþ | Manu1.66c/ karma.ceùñàsv ahaþ kçùõaþ ÷uklaþ svapnàya ÷arvarã || Manu1.67a/ daive ràtri.ahanã varùaü pravibhàgas tayoþ punaþ | Manu1.67c/ ahas tatra-udagayanaü ràtriþ syàd) dakùiõàyanam || Manu1.68a/ bràhmasya tu kùapàhasya yat pramàõaü samàsataþ | Manu1.68c/ ekaika÷o yugànàü tu krama÷as tan nibodhata) || Manu1.69a/ catvàry àhuþ) sahasràõi varsàõàü tat kçtaü yugam | Manu1.69c/ tasya tàvat-÷atã saüdhyà saüdhyàü÷a÷ ca tathàvidhaþ || Manu1.70a/ itareùu sa.saüdhyeùu sa.saüdhyàü÷eùu ca triùu | Manu1.70c/ ekàpàyena vartante) sahasràõi ÷atàni ca || Manu1.71a/ yad etat parisaükhyàtam àdàv eva caturyugam | Manu1.71c/ etad dvàda÷asàhasraü devànàü yugam ucyate) || Manu1.72a/ daivikànàü yugànàü tu sahasraü parisaükhyayà | Manu1.72c/ bràhmam ekam ahar j¤eyaü) tàvatãü ràtrim eva ca || [M.tàvatã ràtrir eva ca ] Manu1.73a/ tad vai yugasahasràntaü bràhmaü puõyam ahar viduþ) | Manu1.73c/ ràtriü ca tàvatãm eva te 'ahoràtravido janàþ || Manu1.74a/ tasya so 'ahar.ni÷asya-ante prasuptaþ pratibudhyate) | Manu1.74c/ pratibuddha÷ ca sçjati) manaþ sad.asad.àtmakam || Manu1.75a/ manaþ sçùñiü vikurute) codyamànaü sisçkùayà | Manu1.75c/ àkà÷aü jàyate) tasmàt tasya ÷abdaü guõaü viduþ) || Manu1.76a/ àkà÷àt tu vikurvàõàt) sarvagandhavahaþ ÷uciþ | Manu1.76c/ balavठjàyate) vàyuþ sa vai spar÷a.guõo mataþ || Manu1.77a/ vàyor api vikurvàõàd) virociùõu tamonudam | Manu1.77c/ jyotir utpadyate) bhàsvat tad råpa.guõam ucyate) || Manu1.78a/ jyotiùa÷ ca vikurvàõàd) àpo rasa.guõàþ smçtàþ) | Manu1.78c/ adbhyo gandha.guõà bhåmir ity eùà sçùñir àditaþ || Manu1.79a/ yad pràg dvàda÷asàhasram uditaü) daivikaü yugam | Manu1.79c/ tad ekasaptati.guõaü manvantaram iha-ucyate) || Manu1.80a/ manvantaràõy asaükhyàni sargaþ saühàra eva ca | Manu1.80c/ krãóann) iva-etat kurute) parameùñhã punaþ punaþ || Manu1.81a/ catuùpàt sakalo dharmaþ satyaü ca-eva kçte yuge | Manu1.81c/ na-adharmeõa-àgamaþ ka÷ cin manuùyàn prati vartate) || [M. upavartate ] Manu1.82a/ itareùv àgamàd dharmaþ pàda÷as tv avaropitaþ) | Manu1.82c/ caurika.ançta.màyàbhir dharma÷ ca-apaiti) pàda÷aþ || Manu1.83a/ a.rogàþ sarvasiddhàrthà÷ caturvarùa÷ata.àyuùaþ | Manu1.83c/ kçte tretàdiùu hy eùàü àyur hrasati) pàda÷aþ || [V. vayo hrasati ] Manu1.84a/ veda.uktam àyur martyànàm à÷iùa÷ ca-eva karmaõàm | Manu1.84c/ phalanty) anuyugaü loke prabhàva÷ ca ÷arãriõàm || Manu1.85a/ anye kçtayuge dharmàs tretàyàü dvàpare 'apare | [M.pare ] Manu1.85c/ anye kaliyuge nqõàü yugahràsànuråpataþ || Manu1.86a/ tapaþ paraü kçtayuge tretàyàü j¤ànam ucyate) | Manu1.86c/ dvàpare yaj¤am evàhur) dànam ekaü kalau yuge || Manu1.87a/ sarvasya-asya tu sargasya gupti.arthaü sa mahà.dyutiþ | Manu1.87c/ mukha.bàhu.åru.pajjànàü pçthakkarmàõy akalpayat) || Manu1.88a/ adhyàpanam adhyayanaü yajanaü yàjanaü tathà | Manu1.88c/ dànaü pratigrahaü ca-eva bràhmaõànàm akalpayat) || Manu1.89a/ prajànàü rakùaõaü dànam ijyà.adhyayanam eva ca | Manu1.89c/ viùayeùv a.prasakti÷ ca kùatriyasya samàsataþ ) || [M.samàdi÷at] Manu1.90a/ pa÷ånàü rakùaõaü dànam ijyà.adhyayanam eva ca | Manu1.90c/ vaõikpathaü kusãdaü ca vai÷yasya kçùim eva ca || Manu1.91a/ ekam eva tu ÷ådrasya prabhuþ karma samàdi÷at) | Manu1.91c/ eteùàm eva varõànàü ÷u÷råùàm anasåyayà || Manu1.92a/ årdhvaü nàbher medhyataraþ puruùaþ parikãrtitaþ) | Manu1.92c/ tasmàn medhyatamaü tv asya mukham uktaü) svayaübhuvà || Manu1.93a/ uttamàïga.udbhavàj jyeùñhyàd brahmaõa÷ ca-eva dhàraõàt | [M.jyaiùñhyàd] Manu1.93c/ sarvasya-eva-asya sargasya dharmato bràhmaõaþ prabhuþ || Manu1.94a/ taü hi svayaübhåþ svàd àsyàt tapas taptvà)-àdito 'asçjat) | Manu1.94c/ havya.kavyàbhivàhyàya sarvasya-asya ca guptaye || Manu1.95a/ yasya-àsyena sadà-a÷nanti) havyàni tridiva.okasaþ | Manu1.95c/ kavyàni ca-eva pitaraþ kiü bhåtam adhikaü tataþ || Manu1.96a/ bhåtànàü pràõinaþ ÷reùñhàþ pràõinàü buddhijãvinaþ | Manu1.96c/ buddhimatsu naràþ ÷reùñhà nareùu bràhmaõàþ smçtàþ) || Manu1.97a/ bràhmaõeùu ca vidvàüso vidvatsu kçta.buddhayaþ | Manu1.97c/ kçta.buddhiùu kartàraþ kartçùu brahmavedinaþ || Manu1.98a/ utpattir eva viprasya mårtir dharmasya ÷à÷vatã | Manu1.98c/ sa hi dharmàrtham utpanno brahmabhåyàya kalpate) || Manu1.99a/ bràhmaõo jàyamàno) hi pçthivyàm adhijàyate) | Manu1.99c/ ã÷varaþ sarvabhåtànàü dharmako÷asya guptaye || Manu1.100a/ sarvaü svaü bràhmaõasya-idaü yat kiü cit- jagatãgataü | Manu1.100c/ ÷raiùñhyena-abhijanena-idaü sarvaü vai bràhmaõo 'arhati) || Manu1.101a/ svam eva bràhmaõo bhuïkte) svaü vaste svaü dadàti) ca | Manu1.101c/ ànç÷aüsyàd bràhmaõasya bhu¤jate) hi-itare janàþ || Manu1.102a/ tasya karmaviveka.arthaü ÷eùàõàm anupårva÷aþ | Manu1.102c/ svàyaübhuvo manur dhãmàn idaü ÷àstram akalpayat) || Manu1.103a/ viduùà bràhmaõena-idam adhyetavyaü) prayatnataþ | Manu1.103c/ ÷i÷yebhya÷ ca pravaktavyaü) samyaï na-anyena kena cit || Manu1.104a/ idaü ÷àstram adhãyàno) bràhmaõaþ ÷aüsita.vrataþ | Manu1.104c/ manas.vàc.dehajair nityaü karmadoùair na lipyate) || Manu1.105a/ punàti) païktiü vaü÷yàü÷ ca sapta.sapta para.avaràn | Manu1.105c/ pçthivãm api ca-eva-imàü kçtsnàm eko 'api so 'arhati) || Manu1.106a/ idaü svastyayanaü ÷reùñham idaü buddhivivardhanam | Manu1.106c/ idaü ya÷asyam àyuùyam idaü niþ÷reyasaü param || [M. idaü ya÷asyaü satatam] Manu1.107a/ asmin dharmo 'akhilena-ukto) guõa.doùau ca karmaõàm | Manu1.107c/ caturõàm api varõànàm àcàra÷ ca-eva ÷à÷vataþ || Manu1.108a/ àcàraþ paramo dharmaþ ÷ruti.uktaþ smàrta eva ca | Manu1.108c/ tasmàd asmin sadà yukto) nityaü syàd) àtmavàn dvijaþ || Manu1.109a/ àcàràd vicyuto) vipro na vedaphalam a÷nute) | Manu1.109c/ àcàreõa tu saüyuktaþ) sampårõaphalabhàj bhavet) || [M. saüpårõaphalabhàk smçtaþ] Manu1.110a/ evam àcàrato dçùñvà) dharmasya munayo gatiü | Manu1.110c/ sarvasya tapaso målam àcàraü jagçhuþ) param || Manu1.111a/ jagata÷ ca samutpattiü saüskàravidhim eva ca | Manu1.111c/ vratacaryà.upacàraü ca snànasya ca paraü vidhim || Manu1.112a/ dàràdhigamanaü ca-eva vivàhànàü ca lakùaõam | Manu1.112c/ mahàyaj¤avidhànaü ca ÷ràddhakalpaü ca ÷à÷vatam || Manu1.113a/ vçttãnàü lakùaõaü ca-eva snàtakasya vratàni ca | Manu1.113c/ bhakùya.abhakùyaü ca ÷aucaü ca dravyàõàü ÷uddhim eva ca || Manu1.114a/ strãdharma.yogaü tàpasyaü mokùaü saünyàsam eva ca | Manu1.114c/ ràj¤a÷ ca dharmam akhilaü kàryàõàü ca vinirõayam || Manu1.115a/ sàkùipra÷na.vidhànaü ca dharmaü strã.puüsayor api | Manu1.115c/ vibhàgadharmaü dyåtaü ca kaõñakànàü ca ÷odhanam || Manu1.116a/ vai÷ya.÷ådra.upacàraü ca saükãrõànàü ca saübhavam | Manu1.116c/ àpad.dharmaü ca varõànàü pràya÷citta.vidhiü tathà || Manu1.117a/ saüsàragamanaü ca-eva trividhaü karma.saübhavam | Manu1.117c/ niþ÷reyasaü karmaõàü ca guõa.doùaparãkùaõam || Manu1.118a/ de÷adharmàn-jàtidharmàn kuladharmàü÷ ca ÷à÷vatàn | Manu1.118c/ pàùaõóa.gaõadharmàü÷ ca ÷àstre 'asminn uktavàn) manuþ || Manu1.119a/ yathà-idam uktavàn)-÷àstraü purà pçùño) manur mayà | Manu1.119c/ tathà-idaü yåyam apy adya mat.sakà÷àt-nibodhata) || Manu2.01a/ vidvadbhiþ sevitaþ sadbhir nityam a.dveùa.ràgibhiþ | Manu2.01c/ hçdayena-abhyanuj¤àto yo dharmas taü nibodhata || Manu2.02a/ kàmàtmatà na pra÷astà na ca-eva-iha-asty akàmatà | Manu2.02c/ kàmyo hi vedàdhigamaþ karmayoga÷ ca vaidikaþ || Manu2.03a/ saükalpa.målaþ kàmo vai yaj¤àþ saükalpa.saübhavàþ | Manu2.03c/ vratàni yamadharmà÷ ca sarve saükalpajàþ smçtàþ || Manu2.04a/ a.kàmasya kriyà kà cid dç÷yate na-iha karhi cit | Manu2.04c/ yad yadd hi kurute kiü cit tat tat kàmasya ceùñitam || Manu2.05a/ teùu samyag vartamàno gacchaty amaralokatàm | Manu2.05c/ yathà saükalpitàü÷ ca-iha sarvàn kàmàn sama÷nute || Manu2.06a/ vedo 'akhilo dharmamålaü smçti.÷ãle ca tadvidàm | Manu2.06c/ àcàra÷ ca-eva sàdhånàm àtmanas tuùñir eva ca || Manu2.07a/ yaþ ka÷ cit kasya cid dharmo manunà parikãrtitaþ | Manu2.07c/ sa sarvo 'abhihito vede sarvaj¤ànamayo hi saþ || Manu2.08a/ sarvaü tu samavekùya-idaü nikhilaü j¤ànacakùuùà | Manu2.08c/ ÷rutipràmàõyato vidvàn svadharme nivi÷eta vai || Manu2.09a/ ÷ruti.smçti.uditaü dharmam anutiùñhan hi mànavaþ | Manu2.09c/ iha kãrtim avàpnoti pretya ca-anuttamaü sukham || Manu2.10a/ ÷rutis tu vedo vij¤eyo dharma÷àstraü tu vai smçtiþ | Manu2.10c/ te sarvàrtheùv a.mãmàüsye tàbhyàü dharmo hi nirbabhau || Manu2.11a/ yo 'avamanyeta te måle hetu÷àstrà÷rayàd dvijaþ | Manu2.11c/ sa sàdhubhir bahiùkàryo nàstiko vedanindakaþ || Manu2.12a/ vedaþ smçtiþ sadàcàraþ svasya ca priyam àtmanaþ | Manu2.12c/ etac caturvidhaü pràhuþ sàkùàd dharmasya lakùaõam || Manu2.13a/ artha.kàmeùv a.saktànàü dharmaj¤ànaü vidhãyate | Manu2.13c/ dharmaü jij¤àsamànànàü pramàõaü paramaü ÷rutiþ || Manu2.14a/ ÷rutidvaidhaü tu yatra syàt tatra dharmàv ubhau smçtau | Manu2.14c/ ubhàv api hi tau dharmau samyag uktau manãùibhiþ || Manu2.15a/ udite 'anudite ca-eva samayàdhyuùite tathà | Manu2.15c/ sarvathà vartate yaj¤a iti-iyaü vaidikã ÷rutiþ || Manu2.16a/ niùeka.àdi.÷ma÷àna.anto mantrair yasya-udito vidhiþ | Manu2.16c/ tasya ÷àstre 'adhikàro 'asmi¤ j¤eyo na-anyasya kasya cit || Manu2.17a/ sarasvatã.dç÷advatyor devanadyor yad antaram | Manu2.17c/ taü devanirmitaü de÷aü brahmàvartaü pracakùate || Manu2.18a/ tasmin de÷e ya àcàraþ pàramparyakramàgataþ | Manu2.18c/ varõànàü sa.antaràlànàü sa sadàcàra ucyate || Manu2.19a/ kurukùetraü ca matsyà÷ ca pa¤càlàþ ÷årasenakàþ | Manu2.19c/ eùa brahmarùide÷o vai brahmàvartàd anantaraþ || Manu2.20a/ etad de÷aprasåtasya sakà÷àd agrajanmanaþ | Manu2.20c/ svaü svaü caritraü ÷ikùeran pçthivyàü sarvamànavàþ || Manu2.21a/ himavad.vindhyayor madhyaü yat pràg vina÷anàd api | Manu2.21c/ pratyag eva prayàgàc ca madhyade÷aþ prakãrtitaþ || Manu2.22a/ à samudràt tu vai pårvàd à samudràc ca pa÷cimàt | Manu2.22c/ tayor eva-antaraü giryor àryàvartaü vidur budhàþ || Manu2.23a/ kçùõasàras tu carati mçgo yatra svabhàvataþ | Manu2.23c/ sa j¤eyo yaj¤iyo de÷o mlecchade÷as tv ataþ paraþ || Manu2.24a/ etàõ dvijàtayo de÷àn saü÷rayeran prayatnataþ | Manu2.24c/ ÷ådras tu yasmin kasmin và nivased vçttikar÷itaþ ||`[M.yasmiüs tasmin và ] Manu2.25a/ eùà dharmasya vo yoniþ samàsena prakãrtità | Manu2.25c/ saübhava÷ ca-asya sarvasya varõadharmàn nibodhata || Manu2.26a/ vaidikaiþ karmabhiþ puõyair niùekàdir dvijanmanàm | Manu2.26c/ kàryaþ ÷arãrasaüskàraþ pàvanaþ pretya ca-iha ca || Manu2.27a/ gàrbhair homair jàtakarma.cauóa.mau¤jã.nibandhanaiþ | Manu2.27c/ baijikaü gàrbhikaü ca-eno dvijànàm apamçjyate || Manu2.28a/ svàdhyàyena vratair homais traividyena-ijyayà sutaiþ | Manu2.28c/ mahàyaj¤ai÷ ca yaj¤ai÷ ca bràhmã-iyaü kriyate tanuþ || Manu2.29a/ pràï nàbhivardhanàt puüso jàtakarma vidhãyate | Manu2.29c/ mantravat prà÷anaü ca-asya hiraõya.madhu.sarpiùàm || Manu2.30a/ nàmadheyaü da÷amyàü tu dvàda÷yàü và-asya kàrayet | Manu2.30c/ puõye tithau muhårte và nakùatre và guõànvite || Manu2.31a/ maïgalyaü bràhmaõasya syàt kùatriyasya balànvitam | Manu2.31c/ vai÷yasya dhanasaüyuktaü ÷ådrasya tu jugupsitam || Manu2.32a/ ÷armavad bràhmaõasya syàd ràj¤o rakùàsamanvitam | [M.ràj¤à ?] Manu2.32c/ vai÷yasya puùñi.saüyuktaü ÷ådrasya preùyasaüyutam || Manu2.33a/ strãõàü sukha.udyam a.kråraü vispaùña.arthaü manoharam | Manu2.33c/ maïgalyaü dãrghavarõa.antam à÷ãrvàda.abhidhànavat || Manu2.34a/ caturthe màsi kartavyaü ÷i÷or niùkramaõaü gçhàt | Manu2.34c/ ùaùñhe 'annaprà÷anaü màsi yad và-iùñaü maïgalaü kule || Manu2.35a/ cåóàkarma dvijàtãnàü sarveùàm eva dharmataþ | Manu2.35c/ prathame 'abde tçtãye và kartavyaü ÷ruticodanàt || [M.÷rutinodanàt] Manu2.36a/ garbhàùñame 'abde kurvãta) bràhmaõasya-upanàyanam | Manu2.36c/ garbhàd ekàda÷e ràj¤o garbhàt tu dvàda÷e vi÷aþ || Manu2.37a/ brahmavarcasa.kàmasya kàryo viprasya pa¤came | Manu2.37c/ ràj¤o bala.arthinaþ ùaùñhe vai÷yasya-iha-arthino 'aùñame || Manu2.38a/ à ùoda÷àd bràhmaõasya sàvitrã na-ativartate) | Manu2.38c/ à dvàviü÷àt kùatrabandhor à caturviü÷ater vi÷aþ || Manu2.39a/ ata årdhvaü trayo 'apy ete yathàkàlam a.saüskçtàþ | Manu2.39c/ sàvitrãpatità vràtyà bhavanty) àryavigarhitàþ || Manu2.40a/ na-etair a.påtair vidhivad àpady api hi karhi cit | Manu2.40c/ bràhmàn yaunàü÷ ca saübandhàn na-àcared) bràhmaõaþ saha || [M.bràhmaõaiþ saha ] Manu2.41a/ kàrùõa.raurava.bàstàni carmàõi brahmacàriõaþ | Manu2.41c/ vasãrann) ànupårvyeõa ÷àõa.kùauma.àvikàni ca || Manu2.42a/ mau¤jã trivçt samà ÷lakùõà kàryà viprasya mekhalà | Manu2.42c/ kùatriyasya tu maurvã jyà vai÷yasya ÷aõatàntavã || Manu2.43a/ mu¤jàlàbhe tu kartavyàþ) ku÷a.a÷mantaka.balvajaiþ | Manu2.43c/ trivçtà granthinà-ekena tribhiþ pa¤cabhir eva và || Manu2.44a/ kàrpàsam upavãtaü syàd) viprasya-årdhvavçtaü trivçt | Manu2.44c/ ÷aõa.såtramayaü ràj¤o vai÷yasya-àvikasautrikam || Manu2.45a/ bràhmaõo bailva.pàlà÷au kùatriyo vàña.khàdirau | Manu2.45c/ pailava.audumbarau vai÷yo daõóàn arhanti) dharmataþ || Manu2.46a/ ke÷àntiko bràhmaõasya daõóaþ kàryaþ) pramàõataþ | Manu2.46c/ lalàñasammito ràj¤aþ syàt) tu nàsàntiko vi÷aþ || Manu2.47a/ çjavas te tu sarve syur) a.vraõàþ saumya.dar÷anàþ | Manu2.47c/ an.udvegakarà nqõàü sa.tvaco 'anagnidåùitàþ || Manu2.48a/ pratigçhya)-ãpsitaü daõóam upasthàya) ca bhàskaram | Manu2.48c/ pradakùiõaü parãtya)-agniü cared) bhaikùaü yathàvidhi || Manu2.49a/ bhavat.pårvaü cared) bhaikùam upanãto dvijottamaþ | Manu2.49c/ bhavan.madhyaü tu ràjanyo vai÷yas tu bhavad.uttaram | Manu2.50a/ màtaraü và svasàraü và màtur và bhaginãü nijàm | Manu2.50c/ bhikùeta) bhikùàm prathamaü yà ca-enaü na-avamànayet) || Manu2.51a/ samàhçtya) tu tad bhaikùaü yàvadannam a.màyayà | [M.yàvadartham ] Manu2.51c/ nivedya) gurave 'a÷nãyàd) àcamya) pràïmukhaþ ÷uciþ || Manu2.52a/ àyuùyaü pràï.mukho bhuïkte) ya÷asyaü dakùiõà.mukhaþ | Manu2.52c/ ÷riyaü pratyaï.mukho bhuïkte) çtaü bhuïkte) hy udaï.mukhaþ || Manu2.53a/ upaspç÷ya) dvijo nityam annam adyàt) samàhitaþ | Manu2.53c/ bhuktvà) ca-upaspç÷et) samyag adbhiþ khàni ca saüspç÷et) || Manu2.54a/ påjayed) a÷anaü nityam adyàc) ca-etad a.kutsayan) | Manu2.54c/ dçùñvà) hçùyet) prasãdec) ca pratinandec) ca sarva÷aþ || Manu2.55a/ påjitaü hy a÷anaü nityaü balam årjaü ca yacchati) | Manu2.55c/ a.påjitaü tu tad bhuktam ubhayaü nà÷ayed) idam || Manu2.56a/ na-ucchiùñaü kasya cid dadyàn) na-adyàd) etat tathà-antarà | Manu2.56c/ na ca-eva-atya÷anaü kuryàn) na ca-ucchiùñaþ kva cid vrajet) || Manu2.57a/ an.àrogyam an.àyuùyam a.svargyaü ca-atibhojanam | Manu2.57c/ apuõyaü lokavidviùñaü tasmàt tat parivarjayet) || Manu2.58a/ bràhmeõa vipras tãrthena nityakàlam upaspç÷et) | Manu2.58c/ kàya.traida÷ikàbhyàü và na pitryeõa kadà cana || Manu2.59a/ aïguùñhamålasya tale bràhmaü tãrthaü pracakùate) | Manu2.59c/ kàyam aïgulimåle 'agre devaü pitryaü tayor adhaþ || Manu2.60a/ trir àcàmed) apaþ pårvaü dviþ pramçjyàt) tato mukham | Manu2.60c/ khàni ca-eva spç÷ed) adbhir àtmànaü ÷ira eva ca || Manu2.61a/ an.uùõàbhir a.phenàbhir adbhis tãrthena dharmavit | Manu2.61c/ ÷auca.ãpsuþ sarvadà-àcàmed) ekànte pràg.udaï.mukhaþ || Manu2.62a/ hçdgàbhiþ påyate) vipraþ kaõñhagàbhis tu bhåmipaþ | Manu2.62c/ vai÷yo 'adbhiþ prà÷itàbhis tu ÷ådraþ spçùñàbhir antataþ || Manu2.63a/ uddhçte dakùine pàõàv upavãtã-ucyate) dvijaþ | Manu2.63c/ savye pràcãnàvãtã nivãtã kaõñhasajjane || Manu2.64a/ mekhalàm ajinaü daõóam upavãtaü kamaõóalum | Manu2.64c/ apsu pràsya) vinaùñàni gçhõãta)-anyàni mantravat || Manu2.65a/ ke÷àntaþ ùoóa÷e varùe bràhmaõasya vidhãyate) | Manu2.65c/ ràjanyabandhor dvàviü÷e vai÷yasya dvyadhike mataþ || Manu2.66a/ a.mantrikà tu kàryà)-iyaü strãõàm àvçd a÷eùataþ | Manu2.66c/ saüskàràrthaü ÷arãrasya yathàkàlaü yathàkramam || Manu2.67a/ vaivàhiko vidhiþ strãõàü saüskàro vaidikaþ smçtaþ | Manu2.67c/ patisevà gurau vàso gçhàrtho 'agni.parikriyà || Manu2.68a/ eùa prokto) dvijàtãnàm aupanàyaniko vidhiþ | Manu2.68c/ utpatti.vya¤jakaþ puõyaþ karmayogaü nibodhata) || Manu2.69a/ upanãya) guruþ ÷iùyaü ÷ikùayet)-÷aucam àditaþ | Manu2.69c/ àcàram agnikàryaü ca saüdhyà.upàsanam eva ca || Manu2.70a/ adhyeùyamàõas) tv àcànto) yathà÷àstram udaï.mukhaþ | Manu2.70c/ brahmà¤jali.kçto 'adhyàpyo) laghu.vàsà jita.indriyaþ || Manu2.71a/ brahmàrambhe 'avasàne ca pàdau gràhyau) guroþ sadà | Manu2.71c/ saühatya) hastàv adhyeyaü) sa hi brahmà¤jaliþ smçtaþ || Manu2.72a/ vyatyasta.pàõinà kàryam) upasaügrahaõaü guroþ | Manu2.72c/ savyena savyaþ spraùñavyo) dakùiõena ca dakùiõaþ || Manu2.73a/ adhyeùyamàõaü tu gurur nityakàlam a.tandritaþ | Manu2.73c/ adhãùva) bho iti bråyàd) viràmo 'astv) iti ca-àramet) || Manu2.74a/ brahmanaþ praõavaü kuryàd) àdàv ante ca sarvadà | Manu2.74c/ sravaty) an.oükçtaü pårvaü parastàc ca vi÷ãryati) || Manu2.75a/ pràk.kålàn paryupàsãnaþ) pavitrai÷ ca-eva pàvitaþ) | Manu2.75c/ pràõàyàmais tribhiþ påtas tata oM.kàram arhati) || Manu2.76a/ a.kàraü ca-apy u.kàraü ca ma.kàraü ca prajàpatiþ | Manu2.76c/ vedatrayàt-niraduhad) bhår bhuvaþ svar iti-iti ca || Manu2.77a/ tribhya eva tu vedebhyaþ pàdaü pàdam adåduhat) | Manu2.77c/ tad ity çco 'asyàþ sàvitryàþ parameùñhã prajàpatiþ || Manu2.78a/ etad akùaram etàü ca japan) vyàhçti.pårvikàm | Manu2.78c/ saüdhyayor vedavid vipro vedapuõyena yujyate) || Manu2.79a/ sahasrakçtvas tv abhyasya) bahir etat trikaü dvijaþ | Manu2.79c/ mahato 'apy enaso màsàt tvacà-iva-ahir vimucyate) || Manu2.80a/ etayà-çcà visaüyuktaþ) kàle ca kriyayà svayà | Manu2.80c/ brahma.kùatriya.vi÷.yonir garhaõàü yàti) sàdhuùu || Manu2.81a/ oM.kàra.pårvikàs tisro mahàvyàhçtayo 'avyayàþ | [M.oïkàra.] Manu2.81c/ tri.padà ca-eva sàvitrã vij¤eyaü brahmaõo mukham || Manu2.82a/ yo 'adhãte) 'ahany ahany etàü trãõi varùàõy a.tandritaþ | Manu2.82c/ sa brahma param abhyeti) vàyubhåtaþ kha.mårtimàn || Manu2.83a/ ekàkùaraü paraü brahma pràõàyàmaþ paraü tapaþ | Manu2.83c/ sàvitryàs tu paraü na-asti) maunàt satyaü vi÷iùyate) || Manu2.84a/ kùaranti) sarvà vaidikyo juhoti.yajati.kriyàþ | Manu2.84c/ akùaraü duùkaraü j¤eyaü brahma ca-eva prajàpatiþ || [M. akùaraü tv akùaraü j¤eyaü] Manu2.85a/ vidhiyaj¤àj japayaj¤o vi÷iùño da÷abhir guõaiþ | Manu2.85c/ upàü÷uþ syàt)-÷ataguõaþ sàhasro mànasaþ smçtaþ || Manu2.86a/ ye pàkayaj¤às catvàro vidhiyaj¤asamanvitàþ | Manu2.86c/ sarve te japayaj¤asya kalàü na-arhanti) ùoóa÷ãm || Manu2.87a/ japyena-eva tu saüsidhyed) bràhmaõo na-atra saü÷ayaþ | Manu2.87c/ kuryàd) anyan na và kuryàn) maitro bràhmaõa ucyate) || Manu2.88a/ indriyàõàü vicaratàü viùayeùv apahàriùu | Manu2.88c/ saüyame yatnam àtiùñhed) vidvàn yantà-iva vàjinàm || Manu2.89a/ ekàda÷a-indriyàõy àhur) yàni pårve manãùiõaþ | Manu2.89c/ tàni samyak pravakùyàmi) yathàvad anupårva÷aþ || Manu2.90a/ ÷rotraü tvak cakùuùã jihvà nàsikà ca-eva pa¤camã | Manu2.90c/ pàyu.upasthaü hasta.pàdaü vàk ca-eva da÷amã smçtà | Manu2.91a/ buddhãndriyàõi pa¤ca-eùàü ÷rotràdãny anupårva÷aþ | Manu2.91c/ karma.indriyàõi pa¤ca-eùàü pàyu.àdãni pracakùate) || Manu2.92a/ ekàda÷aü mano j¤eyaü svaguõena-ubhaya.àtmakam | Manu2.92c/ yasmin jite jitàv etau bhavataþ) pa¤cakau gaõau || Manu2.93a/ indriyàõàü prasaïgena doùam çcchaty) a.saü÷ayam | Manu2.93c/ saüniyamya) tu tàny eva tataþ siddhiü nigacchati) || Manu2.94a/ na jàtu kàmaþ kàmànàm upabhogena ÷àmyati) | Manu2.94c/ haviùà kçùõavartmà-iva bhåya eva-abhivardhate) || Manu2.95a/ ya÷ ca-etàn pràpnuyàt) sarvàn ya÷ ca-etàn kevalàüs tyajet) | Manu2.95c/ pràpaõàt sarvakàmànàü parityàgo vi÷iùyate) | Manu2.96a/ na tathà-etàni ÷akyante) saüniyantum asevayà | Manu2.96c/ viùayeùu prajuùñàni yathà j¤ànena nitya÷aþ || Manu2.97a/ vedàs tyàga÷ ca yaj¤à÷ ca niyamà÷ ca tapàüsi ca | Manu2.97c/ na vipraduùña.bhàvasya siddhiü gacchati) karhi cit || Manu2.98a/ ÷rutvà) spçùñvà) ca dçùñvà) ca bhuktvà) ghràtvà) ca yo naraþ | Manu2.98c/ na hçùyati) glàyati) và sa vij¤eyo) jita.indriyaþ || Manu2.99a/ indriyàõàü tu sarveùàü yady ekaü kùarati)-indriyam | Manu2.99c/ tena-asya kùarati) praj¤à dçteþ pàdàd iva-udakam || Manu2.100a/ va÷e kçtvà)-indriyagràmaü saüyamya) ca manas tathà | Manu2.100c/ sarvàn saüsàdhayed) arthàn a.kùiõvan) yogatas tanum || Manu2.101a/ pårvàü saüdhyàü japàüs tiùñhet) sàvitrãm à.arkadar÷anàt | Manu2.101c/ pa÷cimàü tu samàsãnaþ) samyag çkùavibhàvanàt || [M. pa÷cimàü tu sadàsãta] Manu2.102a/ pårvàü saüdhyàü japaüs) tiùñhan) nai÷am eno vyapohati) | Manu2.102c/ pa÷cimàm tu samàsãno malaü hanti) divàkçtam || Manu2.103a/ na tiùñhati) tu yaþ pårvàü na-upàste) ya÷ ca pa÷cimàm | Manu2.103c/ sa ÷ådravad bahiùkàryaþ sarvasmàd dvijakarmaõaþ || Manu2.104a/ apàü samãpe niyato naityakaü vidhim àsthitaþ) | Manu2.104c/ sàvitrãm apy adhãyãta) gatvà)-araõyaü samàhitaþ || Manu2.105a/ veda.upakaraõe ca-eva svàdhyàye ca-eva naityake | Manu2.105c/ na-anurodho 'asty) anadhyàye homamantreùu ca-eva hi || Manu2.106a/ naityake na-asty) anadhyàyo brahmasattraü hi tat smçtam || Manu2.106c/ brahmàhuti.hutaü puõyam an.adhyàya.vaùañkçtam || Manu2.107a/ yaþ svàdhyàyam adhãte) 'abdaü vidhinà niyataþ ÷uciþ | Manu2.107c/ tasya nityaü kùaraty) eùa payo dadhi ghçtaü madhu || Manu2.108a/ agnãndhanaü bhaikùacaryàm adhaþ÷ayyàü guror hitam | Manu2.108c/ à samàvartanàt kuryàt) kçta.upanayano dvijaþ || Manu2.109a/ àcàryaputraþ ÷u÷råùur j¤ànado dhàrmikaþ ÷uciþ | Manu2.109c/ àptaþ ÷akto 'arthadaþ sàdhuþ svo 'adhyàpyà) da÷a dharmataþ || Manu2.110a/ na-apçùñaþ kasya cid bråyàn) na ca-anyàyena pçcchataþ) | Manu2.110c/ jànann) api hi medhàvã jaóaval loka àcaret) || Manu2.111a/ adharmeõa ca yaþ pràha) ya÷ ca-adharmeõa pçcchati) | Manu2.111c/ tayor anyataraþ praiti) vidveùaü và-adhigacchati) || Manu2.112a/ dharma.arthau yatra na syàtàü) ÷u÷råùà và-api tadvidhà | Manu2.112c/ tatra vidyà na vaptavyà) ÷ubhaü bãjam iva-åùare || Manu2.113a/ vidyayà-eva samaü kàmaü martavyaü brahmavàdinà | Manu2.113c/ àpady api hi ghoràyàü na tv enàm iriõe vapet) || Manu2.114a/ vidyà bràhmaõam etya-àha) ÷evadhis te 'asmi rakùa) màm | [M.÷evadhiù ñe] Manu2.114c/ asåyakàya màü màdàs) tathà syàü) vãryavattamà || Manu2.115a/ yam eva tu ÷uciü vidyàn niyata.brahmacàriõam| [M. vidyà niyataü brahmacàriõam] Manu2.115c/ tasmai màü bråhi) vipràya nidhipàya-a.pramàdine | Manu2.116a/ brahma yas tv ananuj¤àtam adhãyànàd) avàpnuyàt) | Manu2.116c/ sa brahmasteyasaüyukto narakaü pratipadyate) | Manu2.117a/ laukikaü vaidikaü và-api tathà-adhyàtmikam eva và | Manu2.117c/ àdadãta) yato j¤ànaü taü pårvam abhivàdayet) || Manu2.118a/ sàvitrãmàtra.sàro 'api varaü vipraþ suyantritaþ | Manu2.118c/ na-a.yantritas trivedo 'api sarvà÷ã sarvavikrayã || Manu2.119a/ ÷ayyà.àsane 'adhyàcarite) ÷reyasà na samàvi÷et) | Manu2.119c/ ÷ayyà.àsanastha÷ ca-eva-enaü pratyutthàya)-abhivàdayet) || Manu2.120a/ årdhvaü pràõà hy utkràmanti) yånaþ sthavira àyati | Manu2.120c/ pratyutthàna.abhivàdàbhyàü punas tàn pratipadyate) || Manu2.121a/ abhivàdana.÷ãlasya nityaü vçddha.upasevinaþ | Manu2.121c/ catvàri tasya vardhante) àyur dharmo ya÷o balam || [M. catvàri saüpravardhante] Manu2.122a/ abhivàdàt paraü vipro jyàyàüsam abhivàdayan) | Manu2.122c/ asau nàma-aham asmi)-iti svaü nàma parikãrtayet) || Manu2.123a/ nàmadheyasya ye ke cid abhivàdaü na jànate) | Manu2.123c/ tàn pràj¤o 'aham iti bråyàt) striyaþ sarvàs tathà-eva ca || Manu2.124a/ bhoþ÷abdaü kãrtayed) ante svasya nàmno 'abhivàdane | Manu2.124c/ nàmnàm svaråpa.bhàvo hi bho.bhàva çùibhiþ smçtaþ) || Manu2.125a/ àyuùmàn bhava) saumya-iti vàcyo) vipro 'abhivàdane | Manu2.125c/ a.kàra÷ ca-asya nàmno 'ante vàcyaþ) pårvàkùaraþ plutaþ || Manu2.126a/ yo na vetty) abhivàdasya vipraþ pratyabhivàdanam | Manu2.126c/ na-abhivàdyaþ) sa viduùà yathà ÷ådras tathà-eva saþ || Manu2.127a/ bràhmaõaü ku÷alaü pçcchet) kùatrabandhum an.àmayam | Manu2.127c/ vai÷yaü kùemaü samàgamya) ÷ådram àrogyam eva ca || Manu2.128a/ a.vàcyo) dãkùito nàmnà yavãyàn api yo bhavet) | Manu2.128c/ bho.bhavat.pårvakaü tv enam abhibhàùeta) dharmavit || Manu2.129a/ parapatnã tu yà strã syàd) a.saübandhà ca yonitaþ | Manu2.129c/ tàü bråyàd) bhavati-ity evaü subhage bhagini-iti ca || Manu2.130a/ màtulàü÷ ca pitçvyàü÷ ca ÷va÷uràn çtvijo gurån | Manu2.130c/ asàv aham iti bråyàt) pratyutthàya) yavãyasaþ || Manu2.131a/ màtç÷vasà màtulànã ÷va÷rår atha pitç÷vasà | Manu2.131c/ saüpåjyà) gurupatnãvat samàs tà gurubhàryayà || Manu2.132a/ bhràtur bhàryà-upasaügràhyà) sa.varõà-ahany ahany api | Manu2.132c/ viproùya) tu-upasaügràhyà) j¤àti.saübandhi.yoùitaþ || Manu2.133a/ pitur bhaginyàü màtu÷ ca jyàyasyàü ca svasary api | Manu2.133c/ màtçvad vçttim àtiùñhen) màtà tàbhyo garãyasã || Manu2.134a/ da÷àbda.àkhyaü paurasakhyaü pa¤càbda.àkhyaü kalàbhçtàm | Manu2.134c/ tryabdapårvaü ÷rotriyàõàü svalpena-api svayoniùu || Manu2.135a/ bràhmaõaü da÷avarùaü tu ÷atavarùaü tu bhåmipam | Manu2.135c/ pità.putrau vijànãyàd) bràhmaõas tu tayoþ pità || Manu2.136a/ vittaü bandhur vayaþ karma vidyà bhavati) pa¤camã | Manu2.136c/ etàni mànyasthànàni garãyo yad yad uttaram || [M.mànasthànàni ] Manu2.137a/ pa¤cànàü triùu varõeùu bhåyàüsi guõavanti ca | Manu2.137c/ yatra syuþ) so 'atra màna.arhaþ ÷ådro 'api da÷amãü gataþ || Manu2.138a/ cakriõo da÷amãsthasya rogiõo bhàriõaþ striyàþ | Manu2.138c/ snàtakasya ca ràj¤a÷ ca panthà deyo varasya ca || Manu2.139a/ teùàü tu samàvetànàü mànyau) snàtaka.pàrthivau | Manu2.139c/ ràja.snàtakayo÷ ca-eva snàtako nçpamànabhàk || Manu2.140a/ upanãya) tu yaþ ÷iùyaü vedam adhyàpayed) dvijaþ | Manu2.140c/ sa.kalpaü sa.rahasyaü ca tam àcàryaü pracakùate) || Manu2.141a/ ekade÷aü tu vedasya vedàïgàny api và punaþ | Manu2.141c/ yo 'adhyàpayati) vçttyartham upàdhyàyaþ sa ucyate) || Manu2.142a/ niùeka.àdãni karmàõi yaþ karoti) yathàvidhi | Manu2.142c/ saübhàvayati) ca-annena sa vipro gurur ucyate) || Manu2.143a/ agnyàdheyaü pàkayaj¤àn agniùñoma.àdikàn makhàn | Manu2.143c/ yaþ karoti) vçto yasya sa tasya-çtvig iha-ucyate) || Manu2.144a/ ya àvçõoty) a.vitathaü brahmaõà ÷ravaõàv ubhau | Manu2.144c/ sa màtà sa pità j¤eyas taü na druhyet) kadà cana || Manu2.145a/ upàdhyàyàn da÷a-àcàrya àcàryàõàü ÷ataü pità | Manu2.145c/ sahasraü tu pitqn màtà gauraveõa-atiricyate) || Manu2.146a/ utpàdaka.brahmadàtror garãyàn brahmadaþ pità | Manu2.146c/ brahmajanma hi viprasya pretya ca-iha ca ÷à÷vatam || Manu2.147a/ kàmàn màtà pità ca-enaü yad utpàdayato) mithaþ | Manu2.147c/ saübhåtiü tasya tàü vidyàd) yad yonàv abhijàyate) || Manu2.148a/ àcàryas tv asya yàü jàtiü vidhivad vedapàragaþ | Manu2.148c/ utpàdayati) sàvitryà sà satyà sà-ajarà-amarà || Manu2.149a/ alpaü và bahu và yasya ÷rutasya-upakaroti) yaþ | Manu2.149c/ tam apãha guruü vidyàt)-÷ruta.upakriyayà tayà || Manu2.150a/ bràhmasya janmanaþ kartà svadharmasya ca ÷àsità | Manu2.150c/ bàlo 'api vipro vçddhasya pità bhavati) dharmataþ || Manu2.151a/ adhyàpayàm àsa) pitqn ÷i÷ur àïgirasaþ kaviþ | Manu2.151c/ putrakà iti ha-uvàca) j¤ànena parigçhya) tàn || Manu2.152a/ te tam artham apçcchanta) devàn àgata.manyavaþ | Manu2.152c/ devà÷ ca-etàn sametya)-åcur) nyàyyaü vaþ ÷i÷ur uktavàn) || Manu2.153a/ aj¤o bhavati) vai bàlaþ pità bhavati) mantradaþ | Manu2.153c/ aj¤aü hi bàlam ity àhuþ) pità-ity eva tu mantradam || Manu2.154a/ na hàyanair na palitair na vittena na bandhubhiþ | Manu2.154c/ çùaya÷ cakrire) dharmaü yo 'anåcànaþ sa no mahàn || Manu2.155a/ vipràõàü j¤ànato jyaiùñhyaü kùatriyàõàü tu vãryataþ | Manu2.155c/ vai÷yànàü dhànyadhanataþ ÷ådràõàm eva janmataþ || Manu2.156a/ na tena vçddho bhavati) yenàsya palitaü ÷iraþ | Manu2.156c/ yo vai yuvà-apy adhãyànas) taü devàþ sthaviraü viduþ) || Manu2.157a/ yathà kàùñhamayo hastã yathà carmamayo mçgaþ | Manu2.157c/ ya÷ ca vipro 'an.adhãyànas) trayas te nàma bibhrati) || Manu2.158a/ yathà ùaõóho 'a.phalaþ strãùu yathà gaur gavi ca-a.phalà | Manu2.158c/ yathà ca-aj¤e 'a.phalaü dànaü tathà vipro 'an.çco 'a.phalaþ || Manu2.159a/ ahiüsayà-eva bhåtànàü kàryaü) ÷reyo 'anu÷àsanam | Manu2.159c/ vàk ca-eva madhurà ÷lakùõà prayojyà) dharmam icchatà || Manu2.160a/ yasya vàc.manasã ÷uddhe samyaggupte ca sarvadà | Manu2.160c/ sa vai sarvam avàpnoti) vedànta.upagataü phalam || Manu2.161a/ na-aruütudaþ syàd) àrto 'api na paradroha.karma.dhãþ | Manu2.161c/ yayà-asya-udvijate) vàcà na-alokyàü tàm udãrayet) || Manu2.162a/ sammànàd bràhmaõo nityam udvijeta) viùàd iva | Manu2.162c/ amçtasya-iva ca-àkàïkùed) avamànasya sarvadà || Manu2.163a/ sukhaü hy avamataþ ÷ete) sukhaü ca pratibudhyate) || Manu2.163c/ sukhaü carati) loke 'asminn avamantà vina÷yati) || Manu2.164a/ anena kramayogena saüskçta.àtmà dvijaþ ÷anaiþ | Manu2.164c/ gurau vasan) sa¤cinuyàd) brahmàdhigamikaü tapaþ || Manu2.165a/ tapo.vi÷eùair vividhair vratai÷ ca vidhicoditaiþ | Manu2.165c/ vedaþ kçtsno 'adhigantavyaþ) sa.rahasyo dvijanmanà || Manu2.166a/ vedam eva sadà-abhyasyet) tapas tapsyan) dvijottamaþ | Manu2.166c/ vedàbhyàso hi viprasya tapaþ param iha-ucyate) || Manu2.167a/ à ha-eva sa nakhàgrebhyaþ paramaü tapyate) tapaþ | Manu2.167c/ yaþ sragvy api dvijo 'adhãte) svàdhyàyaü ÷aktito 'anvaham || Manu2.168a/ yo 'an.adhãtya) dvijo vedam anyatra kurute) ÷ramam | Manu2.168c/ sa jãvann) eva ÷ådratvam à÷u gacchati) sa.anvayaþ || Manu2.169a/ màtur agre 'adhijananaü dvitãyaü mau¤jibandhane | Manu2.169c/ tçtãyaü yaj¤adãkùàyàü dvijasya ÷ruticodanàt || Manu2.170a/ tatra yad brahmajanma-asya mau¤jãbandhanacihnitam | Manu2.170c/ tatra-asya màtà sàvitrã pità tv àcàrya ucyate) || Manu2.171a/ vedapradànàd àcàryaü pitaraü paricakùate) | Manu2.171c/ na hy asmin yujyate) karma ki¤ cid à mau¤jibandhanàt || Manu2.172a/ na-abhivyàhàrayed) brahma svadhàninayanàd çte | Manu2.172c/ ÷ådreõa hi samas tàvad yàvad vede na jàyate) || Manu2.173a/ kçta.upanayanasya-asya vratàde÷anam iùyate) | Manu2.173c/ brahmaõo grahaõaü ca-eva krameõa vidhi.pårvakam || Manu2.174a/ yady asya vihitaü carma yat såtraü yà ca mekhalà | Manu2.174c/ yo daõóo yat-ca vasanaü tat tad asya vrateùv api || Manu2.175a/ seveta)-imàüs tu niyamàn brahmacàrã gurau vasan) | Manu2.175c/ sanniyamya)-indriyagràmaü tapovçddhi.artham àtmanaþ || Manu2.176a/ nityaü snàtvà) ÷uciþ kuryàd) deva.çùi.pitçtarpaõam | Manu2.176c/ devatàbhyarcanaü ca-eva samidàdhànam eva ca || Manu2.177a/ varjayen) madhu màüsaü ca gandhaü màlyaü rasàn striyaþ | Manu2.177c/ ÷uktàni yàni sarvàõi pràõinàü ca-eva hiüsanam || Manu2.178a/ abhyaïgam a¤janaü càkùõor upànah.chatradhàraõam | Manu2.178c/ kàmaü krodhaü ca lobhaü ca nartanaü gãtavàdanam || Manu2.179a/ dyåtaü ca janavàdaü ca parivàdaü tathà-ançtam | Manu2.179c/ strãõàü ca prekùaõàlambham upaghàtaü parasya ca ||(M.-àlambhàav ) Manu2.180a/ ekaþ ÷ayãta) sarvatra na retaþ skandayet) kva cit | Manu2.180c/ kàmàdd hi skandayan) reto hinasti) vratam àtmanaþ || Manu2.181a/ svapne siktvà) brahmacàrã dvijaþ ÷ukram a.kàmataþ | Manu2.181c/ snàtvà)-arkam arcayitvà) triþ punar màm ity çcaü japet) || Manu2.182a/ udakumbhaü sumanaso go÷akçt.mçttikà.ku÷àn | Manu2.182c/ àhared) yàvad arthàni bhaikùaü ca-ahar.aha÷ caret) || Manu2.183a/ veda.yaj¤air ahãnànàü pra÷astànàü svakarmasu | Manu2.183c/ brahmacàry àhared) bhaikùaü gçhebhyaþ prayato 'anvaham || Manu2.184a/ guroþ kule na bhikùeta) na j¤àti.kula.bandhuùu | Manu2.184c/ a.làbhe tv anyagehànàü pårvaü pårvaü vivarjayet) || Manu2.185a/ sarvaü vàpi cared) gràmaü pårva.uktànàm a.saübhave | Manu2.185c/ niyamya) prayato vàcam abhi÷astàüs tu varjayet) || Manu2.186a/ dåràd àhçtya) samidhaþ sannidadhyàd) vihàyasi | Manu2.186c/ sàyaM.pràta÷ ca juhuyàt) tàbhir agnim atandritaþ || Manu2.187a/ a.kçtvà) bhaikùacaraõam a.samidhya) ca pàvakaü | Manu2.187c/ an.àturaþ saptaràtram avakãrõivrataü caret) || Manu2.188a/ bhaikùeõa vartayen) nityaü na-ekànna.adã bhaved) vratã | Manu2.188c/ bhaikùeõa vratino vçttir upavàsa.samà smçtà) || Manu2.189a/ vratavad deva.daivatye pitrye karmaõy atha-çùivat | Manu2.189c/ kàmam abhyarthito 'a÷nãyàd) vratam asya na lupyate) || Manu2.190a/ bràhmaõasya-eva karma-etad upadiùñaü) manãùibhiþ | Manu2.190c/ ràjanya.vai÷yayos tv evaü na-etat karma vidhãyate) || Manu2.191a/ codito) guruõà nityam a.pracodita) eva và | Manu2.191c/ kuryàd) adhyayane yatnam àcàryasya hiteùu ca || [M.adhyayane yogam] Manu2.192a/ ÷arãraü ca-eva vàcaü ca buddhãndriya.manàüsi ca | Manu2.192c/ niyamya) prà¤jalis tiùñhed) vãkùamàõo) guror mukham || Manu2.193a/ nityam uddhçta.pàõiþ syàt) sàdhu.àcàraþ su.saüvçtaþ | Manu2.193c/ àsyatàm) iti ca-uktaþ sann àsãta)-abhimukhaü guroþ || Manu2.194a/ hãna.anna.vastra.veùaþ syàt) sarvadà gurusannidhau || Manu2.194c/ uttiùñhet) prathamaü càsya caramaü ca-eva saüvi÷et) || Manu2.195a/ prati÷ràvaõa.saübhàùe ÷ayàno) na samàcaret) | Manu2.195c/ na-àsãno) na ca bhu¤jàno) na tiùñhan) na paràï.mukhaþ || Manu2.196a/ àsãnasya) sthitaþ kuryàd) abhigacchaüs) tu tiùñhataþ) | Manu2.196c/ pratyudgamya) tv àvrajataþ) pa÷càd dhàvaüs) tu dhàvataþ) || Manu2.197a/ paràï.mukhasya-abhimukho dårasthasya-etya) ca.antikam | Manu2.197c/ praõamya) tu ÷ayànasya) nide÷e ca-eva tiùñhataþ) || Manu2.198a/ nãcaü ÷ayyà.àsanaü ca.asya nityaü syàd) gurusannidhau | Manu2.198c/ guros tu cakùurviùaye na yathà.iùña.àsano bhavet) || Manu2.199a/ na-udàhared) asya nàma parokùam api kevalam | Manu2.199c/ na ca-eva-asya.anukurvãta) gati.bhàùita.ceùñitam || Manu2.200a/ guror yatra parivàdo nindà và.api pravartate) | Manu2.200c/ karõau tatra pidhàtavyau) gantavyaü) và tato 'anyataþ || Manu2.201a/ parãvàdàt kharo bhavati) ÷và vai bhavati) nindakaþ | Manu2.201c/ paribhoktà kçmir bhavati) kãño bhavati) matsarã || Manu2.202a/ dårastho na-arcayed) enaü na kruddho na-antike striyàþ | Manu2.202c/ yàna.àsanastha÷ ca-eva-enam avaruhya)-abhivàdayet) || Manu2.203a/ prativàte 'anuvàte ca na-àsãta) guruõà saha | [M.prativàtànuvàte] Manu2.203c/ a.saü÷rave ca-eva guror na kiü cid api kãrtayet) || Manu2.204a/ go.'a÷va.uùñra.yàna.pràsàda.prastareùu kañeùu ca | Manu2.204c/ àsãta) guruõà sàrdhaü ÷ilà.phalaka.nauùu ca || Manu2.205a/ guror gurau sannihite) guruvad vçttim àcaret) | Manu2.205c/ na ca-a.nisçùño guruõà svàn gurån abhivàdayet) || Manu2.206a/ vidyàguruùv evam eva nityà vçttiþ svayoniùu | Manu2.206c/ pratiùedhatsu) ca-adharmàdd hitaü ca-upadi÷atsv) api || Manu2.207a/ ÷reyaþsu guruvad vçttiü nityam eva samàcaret) | Manu2.207c/ guruputreùu ca-àryeùu guro÷ ca-eva svabandhuùu || [M.guruputre tathàcàrye] Manu2.208a/ bàlaþ samàna.janmà và ÷iùyo và yaj¤akarmaõi | Manu2.208c/ adhyàpayan) gurusuto guruvat-mànam arhati) || Manu2.209a/ utsàdanaü ca gàtràõàü snàpana.ucchiùñabhojane | Manu2.209c/ na kuryàd) guruputrasya pàdayo÷ ca-avanejanam || Manu2.210a/ guruvat pratipåjyàþ syuþ) sa.varõà guruyoùitaþ | Manu2.210c/ a.savarõàs tu sampåjyàþ) pratyutthàna.abhivàdanaiþ || Manu2.211a/ abhya¤janaü snàpanaü ca gàtra.utsàdanam eva ca | Manu2.211c/ gurupatnyà na kàryàõi ke÷ànàü ca prasàdhanam || Manu2.212a/ gurupatnã tu yuvatir na-abhivàdyà)-iha pàdayoþ | Manu2.212c/ pårõaviü÷ativarùeõa guõa.doùau vijànatà) || Manu2.213a/ svabhàva eùa nàrãõàü naràõàm iha dåùaõam | Manu2.213c/ ato 'arthàn na pramàdyanti pramadàsu vipa÷citaþ || Manu2.214a/ a.vidvàüsam alaü loke vidvàüsam api và punaþ | Manu2.214c/ pramadà hy utpathaü netuü kàma.krodhava÷ànugam || Manu2.215a/ màtrà svasrà duhitrà và na viviktàsano bhavet) | Manu2.215c/ balavàn indriyagràmo vidvàüsam api karùati) || Manu2.216a/ kàmaü tu gurupatnãnàü yuvatãnàü yuvà bhuvi | Manu2.216c/ vidhivad vandanaü kuryàd) asàv aham iti bruvan) || Manu2.217a/ viproùya) pàdagrahaõam anvahaü ca-abhivàdanam | Manu2.217c/ gurudàreùu kurvãta) satàü dharmam anusmaran) || Manu2.218a/ yathà khanan) khanitreõa naro vàry adhigacchati) | Manu2.218c/ tathà gurugatàü vidyàü ÷u÷råùur adhigacchati) || Manu2.219a/ muõóo và jañilo và syàd) atha và syàt)-÷ikhà.jañaþ | Manu2.219c/ na-enaü gràme 'abhinimlocet) såryo na-abhyudiyàt) kva cit || Manu2.220a/ taü ced abhyudiyàt) såryaþ ÷ayànaü) kàmacàrataþ | Manu2.220c/ nimloced) và-apy a.vij¤ànàj japann) upavased) dinam || Manu2.221a/ såryeõa hy abhinirmuktaþ ÷ayàno) 'abhyudita÷ ca yaþ | [M.abhinimluktaþ] Manu2.221c/ pràya÷cittam a.kurvàõo) yuktaþ syàn) mahatà-enasà || Manu2.222a/ àcamya) prayato nityam ubhe saüdhye samàhitaþ | Manu2.222c/ ÷ucau de÷e japa¤) japyam upàsãta) yathàvidhi || Manu2.223a/ yadi strã yady avarajaþ ÷reyaþ kiü cit samàcaret) | Manu2.223c/ tat sarvam àcared) yukto yatra ca-asya ramen) manaþ || Manu2.224a/ dharma.arthàv ucyate) ÷reyaþ kàma.arthau dharma eva ca | Manu2.224c/ artha eva-iha và ÷reyas trivarga iti tu sthitiþ || Manu2.225a/ àcàrya÷ ca pità ca-eva màtà bhràtà ca pårvajaþ | Manu2.225c/ na-àrtena-apy avamantavyà) bràhmaõena vi÷eùataþ || Manu2.226a/ àcàryo brahmaõo mårtiþ pità mårtiþ prajàpateþ | Manu2.226c/ màtà pçthivyà mårtis tu bhràtà svo mårtir àtmanaþ || Manu2.227a/ yaü màtà.pitarau kle÷aü sahete) saübhave nçõàm | Manu2.227c/ na tasya niùkçtiþ ÷akyà) kartuü varùa÷atair api || Manu2.228a/ tayor nityaü priyaü kuryàd) àcàryasya ca sarvadà | Manu2.228c/ teùv eva triùu tuùñeùu tapaþ sarvaü samàpyate) || Manu2.229a/ teùàü trayàõàü ÷u÷råùà paramaü tapa ucyate) | Manu2.229c/ na tair an.abhyanuj¤àto dharmam anyaü samàcaret) || Manu2.230a/ ta eva hi trayo lokàs ta eva traya à÷ramàþ | Manu2.230c/ ta eva hi trayo vedàs ta eva-uktàs) trayo 'agnayaþ || Manu2.231a/ pità vai gàrhapatyo 'agnir màtà-agnir dakùiõaþ smçtaþ) | Manu2.231c/ gurur àhavanãyas tu sà-agnitretà garãyasã || Manu2.232a/ triùv a.pramàdyann) eteùu trãn lokàn vijayed) gçhã | Manu2.232c/ dãpyamànaþ) svavapuùà devavad divi modate) || Manu2.233a/ imaü lokaü màtçbhaktyà pitçbhaktyà tu madhyamam | Manu2.233c/ guru÷u÷råùayà tv evaü brahmalokaü sama÷nute) || Manu2.234a/ sarve tasya-àdçtà) dharmà yasya-ete traya àdçtàþ) | Manu2.234c/ an.àdçtàs tu yasya-ete sarvàs tasya-a.phalàþ kriyàþ || Manu2.235a/ yàvat trayas te jãveyus) tàvat- na-anyaü samàcaret) | Manu2.235c/ teùv eva nityaü ÷u÷råùàü kuryàt) priyahite rataþ || Manu2.236a/ teùàm an.uparodhena pàratryaü yad yad àcaret) | Manu2.236c/ tat tan nivedayet) tebhyo mano.vacana.karmabhiþ || Manu2.237a/ triùv eteùv itikçtyaü hi puruùasya samàpyate) | Manu2.237c/ eùa dharmaþ paraþ sàkùàd upadharmo 'anya ucyate) || Manu2.238a/ ÷raddadhànaþ) ÷ubhàü vidyàm àdadãta)-avaràd api | Manu2.238c/ anyàd api paraü dharmaü strãratnaü duùkulàd api || Manu2.239a/ viùàd apy amçtaü gràhyaü) bàlàd api subhàùitam | Manu2.239c/ amitràd api sadvçttam amedhyàd api kà¤canam || Manu2.240a/ striyo ratnàny atho vidyà dharmaþ ÷aucaü subhàùitam | Manu2.240c/ vividhàni ca ÷ãlpàni samàdeyàni sarvataþ || Manu2.241a/ a.bràhmaõàd adhyàyanam àpatkàle vidhãyate) | Manu2.241c/ anuvrajyà) ca ÷u÷råùà yàvad adhyàyanaü guroþ || Manu2.242a/ na-a.bràhmaõe gurau ÷iùyo vàsam àtyantikaü vaset) | Manu2.242c/ bràhmaõe và-an.anåcàne kàïkùan) gatim an.uttamàm || Manu2.243a/ yadi tv àtyantikaü vàsaü rocayeta) guroþ kule | Manu2.243c/ yuktaþ paricared) enam à ÷arãravimokùaõàt || Manu2.244a/ à samàpteþ ÷arãrasya yas tu ÷u÷råùate) gurum | Manu2.244c/ sa gacchaty) a¤jasà vipro brahmaõaþ sadma ÷à÷vatam || Manu2.245a/ na pårvaü gurave kiü cid upakurvãta) dharmavit | Manu2.245c/ snàsyaüs) tu guruõà-àj¤aptaþ) ÷aktyà guru.artham àharet) || Manu2.246a/ kùetraü hiraõyaü gàm a÷vaü chatra.upànaham àsanam | [M.chatropànaham antataþ] Manu2.246c/ dhànyaü ÷àkaü ca vàsàüsi gurave prãtim àvahet) | [M.dhànyaü vàsàüsi ÷àkaü và gurave prãtim àharan)] Manu2.247a/ àcàrye tu khalu prete) guruputre guõànvite | Manu2.247c/ gurudàre sapiõóe và guruvad vçttim àcaret) | Manu2.248a/ eteùv a.vidyamàneùu) sthàna.àsana.vihàravàn | Manu2.248c/ prayu¤jàno) 'agni÷u÷råùàü sàdhayed) deham àtmanaþ || Manu2.249a/ evaü carati) yo vipro brahmacaryam a.viplutaþ | Manu2.249c/ sa gacchaty) uttamasthànaü na ca-iha jàyate) punaþ || Manu3.01a/ ùañtriü÷ad.àbdikaü caryaü gurau traivedikaü vratam | Manu3.01c/ tadardhikaü pàdikaü và grahaõàntikam eva và || Manu3.02a/ vedàn adhãtya) vedau và vedaü và-api yathàkramam | Manu3.02c/ a.vipluta.brahmacaryo gçhasthà÷ramam àvaset) || Manu3.03a/ taü pratãtaü svadharmeõa brahmadàyaharaü pituþ | Manu3.03c/ sragviõaü talpa àsãnam arhayet) prathamaü gavà || Manu3.04a/ guruõànumataþ snàtvà) samàvçtto yathàvidhi | Manu3.04c/ udvaheta) dvijo bhàryàü sa.varõàü lakùaõànvitàm || Manu3.05a/ a.sapiõóà ca yà màtur a.sagotrà ca yà pituþ | Manu3.05c/ sà pra÷astà dvijàtãnàü dàrakarmaõi maithune || [M.a.maithinã] Manu3.06a/ mahànty api samçddhàni go.'aja.avi.dhana.dhànyataþ | Manu3.06c/ strãsaübandhe da÷a-etàni kulàni parivarjayet) || Manu3.07a/ hãna.kriyaü niù.puruùaü ni÷.chando roma÷a.ar÷asam | Manu3.07c/ kùaya.àmayàvy.apasmàri.÷vitri.kuùñhi.kulàni ca || Manu3.08a/ na-udvahet) kapilàü kanyàü na-adhikàïgãü na rogiõãm | Manu3.08c/ na-a.lomikàü na-ati.lomàü na vàcàñàü na piïgalàm || [M.vàcàlàü ] Manu3.09a/ na- çkùa.vçkùa.nadã.nàmnãü na-antya.parvata.nàmikàm | Manu3.09c/ na pakùi.ahi.preùya.nàmnãü na ca bhãùana.nàmikàm || Manu3.10a/ a.vyaïga.aïgãü saumya.nàmnãü haüsa.vàraõa.gàminãm | Manu3.10c/ tanuloma.ke÷a.da÷anàü mçdv.aïgãm udvahet) striyam || Manu3.11a/ yasyàs tu na bhaved) bhràtà na vij¤àyeta) và pità | [M.vai(và) pità] Manu3.11c/ na-upayaccheta) tàü pràj¤aþ putrikà.adharma÷aïkayà || Manu3.12a/ savarõà-agre dvijàtãnàü pra÷astà) dàrakarmaõi | Manu3.12c/ kàmatas tu pravçttànàm imàþ syuþ) krama÷o 'avaràþ || Manu3.13a/ ÷ådrà-eva bhàryà ÷ådrasya sà ca svà ca vi÷aþ smçte | Manu3.13c/ te ca svà ca-eva ràj¤a÷ ca tà÷ ca svà ca-agra.janmanaþ || Manu3.14a/ na bràhmaõa.kùatriyayor àpady api hi tiùñhatoþ) | Manu3.14c/ kasmiü÷ cid api vçttànte ÷ådrà bhàryà-upadi÷yate) || Manu3.15a/ hãnajàti.striyaü mohàd udvahanto dvijàtayaþ | Manu3.15c/ kulàny eva nayanty) à÷u sa.santànàni ÷ådratàm || Manu3.16a/ ÷ådràvedã pataty) atrer utathyatanayasya ca | Manu3.16c/ ÷aunakasya suta.utpattyà tad.apatyatayà bhçgoþ || Manu3.17a/ ÷ådràü ÷ayanam àropya) bràhmaõo yàty) adhogatim | Manu3.17c/ janayitvà) sutaü tasyàü bràhmaõyàd eva hãyate) || Manu3.18a/ daiva.pitrya.àtitheyàni tat.pradhànàni yasya tu | Manu3.18c/ na-a÷nanti) pitç.devàs tan na ca svargaü sa gacchati) || Manu3.19a/ vçùalãphena.pãtasya niþ÷vàsa.upahatasya ca | Manu3.19c/ tasyàü ca-eva prasåtasya niùkçtir na vidhãyate) || Manu3.20a/ caturõàm api varõànaü pretya ca-iha hita.ahitàn | Manu3.20c/ aùñàv imàn samàsena strãvivàhàn nibodhata) || Manu3.21a/ bràhmo daivas tathà-eva-àrùaþ pràjàpatyas tathà-asuraþ | Manu3.21c/ gàndharvo ràkùasa÷ ca-eva pai÷àca÷ ca-aùñamo 'adhamaþ || Manu3.22a/ yo yasya dharmyo varõasya guõa.doùau ca yasya yau | Manu3.22c/ tad vaþ sarvaü pravakùyàmi) prasave ca guõa.aguõàn || Manu3.23a/ ùaó ànupårvyà viprasya kùatrasya caturo 'avaràn | Manu3.23c/ vi÷.÷ådrayos tu tàn eva vidyàd) dharmyàn a.ràkùasàn || [M.dharmyàn na ràkùasàn] Manu3.24a/ caturo bràhmaõasya-àdyàn pra÷astàn kavayo viduþ | Manu3.24c/ ràkùasaü kùatriyasya-ekam àsuraü vai÷ya.÷ådrayoþ || Manu3.25a/ pa¤cànàü tu trayo dharmyà dvàv adharmyau smçtàv iha | Manu3.25c/ pai÷àca÷ ca-asura÷ ca-eva na kartavyau) kadà cana || Manu3.26a/ pçthak pçthag và mi÷rau và vivàhau pårvacoditau | Manu3.26c/ gàndharvo ràkùasa÷ ca-eva dharmyau kùatrasya tau smçtau || Manu3.27a/ àcchàdya) ca-arcayitvà) ca ÷ruta.÷ãlavate svayam | Manu3.27c/ àhåya) dànaü kanyàyà bràhmo dharmaþ prakãrtitaþ) || Manu3.28a/ yaj¤e tu vitate) samyag çtvije karma kurvate) | Manu3.28c/ alaïkçtya) sutàdànaü daivaü dharmaü pracakùate) || Manu3.29a/ ekaü gomithunaü dve và varàd àdàya) dharmataþ | Manu3.29c/ kanyàpradànaü vidhivad àrùo dharmaþ sa ucyate) || Manu3.30a/ saha-ubhau caratàü) dharmam iti vàcà-anubhàùya) ca | Manu3.30c/ kanyàpradànam abhyarcya) pràjàpatyo vidhiþ smçtaþ) || Manu3.31a/ j¤àtibhyo draviõaü dattvà) kanyàyai ca-eva ÷aktitaþ | Manu3.31c/ kanyàpradànaü svàcchandyàd àsuro dharma ucyate) || Manu3.32a/ icchayà-anyonyasaüyogaþ kanyàyà÷ ca varasya ca | Manu3.32c/ gàndharvaþ sa tu vij¤eyo) maithunyaþ kàma.saübhavaþ || Manu3.33a/ hatvà) chittvà) ca bhittvà) ca kro÷antãü rudantãü gçhàt | Manu3.33c/ prasahya) kanyàharaõaü ràkùaso vidhir ucyate) || Manu3.34a/ suptàü mattàü pramattàü và raho yatra-upagacchati) | Manu3.34c/ sa pàpiùñho vivàhànàü pai÷àca÷ ca-aùñamo 'adhamaþ || [M.pai÷àcaþ prathito) 'adhamaþ] Manu3.35a/ adbhir eva dvija.agryàõàü kanyàdànaü vi÷iùyate) | Manu3.35c/ itareùàü tu varõànàm itaretarakàmyayà || Manu3.36a/ yo yasya-eùàü vivàhànàü manunà kãrtito guõaþ | Manu3.36c/ sarvaü ÷çõuta) taü vipràþ sarvaü kãrtayato) mama ||[M.samyak kãrtayato] Manu3.37a/ da÷a pårvàn paràn vaü÷yàn àtmànaü ca-ekaviü÷akam | Manu3.37c/ bràhmãputraþ sukçtakçt-mocayaty) enasaþ pitqn || Manu3.38a/ daiva.åóhàjaþ suta÷ ca-eva sapta sapta para.avaràn | Manu3.38c/ àrùa.åóhàjaþ sutas trãüs trãn ùañ ùañ kàya.åóhajaþ sutaþ || Manu3.39a/ bràhma.àdiùu vivàheùu caturùv eva-anupårva÷aþ | Manu3.39c/ brahmavarcasvinaþ putrà jàyante) ÷iùñasammatàþ || [M.brahmavarcasinaþ] Manu3.40a/ råpa.sattva.guõa.upetà dhanavanto ya÷asvinaþ | Manu3.40c/ paryàpta.bhogà dharmiùñhà jãvanti) ca ÷ataü samàþ || Manu3.41a/ itareùu tu ÷iùñeùu nç÷aüsà.ançtavàdinaþ | Manu3.41c/ jàyante) durvivàheùu brahma.dharma.dviùaþ sutàþ || Manu3.42a/ aninditaiþ strãvivàhair anindyà bhavati) prajà | Manu3.42c/ ninditair nindità nqõàü tasmàn nindyàn vivarjayet) || Manu3.43a/ pàõigrahaõasaüskàraþ sa.varõàsu-upadi÷yate) | Manu3.43c/ a.savarõàsv ayaü j¤eyo vidhir udvàhakarmaõi || Manu3.44a/ ÷araþ kùatriyayà gràhyaþ) pratodo vai÷yakanyayà | Manu3.44c/ vasanasya da÷à gràhyà) ÷ådrayà-utkçùñavedane || Manu3.45a/ çtukàlàbhigàmã syàt) svadàranirataþ sadà | Manu3.45c/ parvavarjaü vrajec) ca-enàü tad.vrato ratikàmyayà || Manu3.46a/ çtuþ svàbhàvikaþ strãõàü ràtrayaþ ùoóa÷a smçtàþ) | Manu3.46c/ caturbhir itaraiþ sàrdham ahobhiþ sadvigarhitaiþ || Manu3.47a/ tàsàm àdyà÷ catasras tu nindità)-ekàda÷ã ca yà | Manu3.47c/ trayoda÷ã ca ÷eùàs tu pra÷astà) da÷aràtrayaþ || Manu3.48a/ yugmàsu putrà jàyante) striyo 'ayugmàsu ràtriùu | Manu3.48c/ tasmàd yugmàsu putràrthã saüvi÷ed) àrtave striyam || Manu3.49a/ pumàn puüso 'adhike ÷ukre strã bhavaty) adhike striyàþ | Manu3.49c/ same 'apumàn puM.striyau và kùãõe 'alpe ca viparyayaþ || Manu3.50a/ nindyàsv aùñàsu ca-anyàsu striyo ràtriùu varjayan) | Manu3.50c/ brahmacàry eva bhavati) yatra tatra-à÷rame vasan) || Manu3.51a/ na kanyàyàþ pità vidvàn gçhõãyàt)- ÷ulkam aõu-api | Manu3.51c/ gçhõan)-÷ulkaü hi lobhena syàn) naro 'apatyavikrayã || Manu3.52a/ strãdhanàni tu ye mohàd upajãvanti) bàndhavàþ | Manu3.52c/ nàrã yànàni vastraü và te pàpà yànty) adhogatim || Manu3.53a/ àrùe gomithunaü ÷ulkaü ke cid àhur) mçùà-eva tat | Manu3.53c/ alpo 'apy evaü mahàn và-api vikrayas tàvad eva saþ || [M.tàvàn eva sa vikrayaþ] Manu3.54a/ yàsàü na-àdadate) ÷ulkaü j¤àtayo na sa vikrayaþ | Manu3.54c/ arhaõaü tat kumàrãõàm ànç÷aüsyaü ca kevalam || [M.na kevalam] Manu3.55a/ pitçbhir bhràtçbhi÷ ca-etàþ patibhir devarais tathà | Manu3.55c/ påjyà bhåùayitavyà÷ ca bahukalyàõam ãpsubhiþ || Manu3.56a/ yatra nàryas tu påjyante) ramante) tatra devatàþ | Manu3.56c/ yatra-etàs tu na påjyante) sarvàs tatra-a.phalàþ kriyàþ || [ Following ten verses are missing in M.] Manu3.57a/ ÷ocanti) jàmayo yatra vina÷yaty) à÷u tat kulam | [not in ü] Manu3.57c/ na ÷ocanti) tu yatra-età vardhate) tadd hi sarvadà || [not in ü] Manu3.58a/ jàmayo yàni gehàni ÷apanty) a.pratipåjitàþ || [not in ü] Manu3.58c/ tàni kçtyàhatàni-iva vina÷yanti) samantataþ || [not in ü] Manu3.59a/ tasmàd etàþ sadà påjyà) bhåùaõa.àcchàdana.a÷anaiþ | [not in ü] Manu3.59c/ bhåti.kàmair narair nityaü satkareùu-utsaveùu ca | [not in ü]| Manu3.60a/ saütuùño) bhàryayà bhartà bhartrà bhàryà tatha-eva ca | [not in ü] Manu3.60c/ yasminn eva kule nityaü kalyàõaü tatra vai dhruvam || [not in ü] Manu3.61a/ yadi hi strã na roceta) pumàüsaü na pramodayet) | [not in ü] Manu3.61c/ apramodàt punaþ puüsaþ prajanaü na pravartate) || [not in ü] Manu3.62a/ striyàü tu rocamànàyàü sarvaü tad rocate) kulaü | [not in ü] Manu3.62c/ tasyàü tv arocamànàyàü sarvam eva na rocate) || [not in ü] Manu3.63a/ ku.vivàhaiþ kriyà.lopair vedànadhyayanena ca | [not in ü] Manu3.63c/ kulàny akulatàü yànti) bràhmaõàtikrameõa ca || [not in ü] Manu3.64a/ ÷ilpena vyavahàreõa ÷ådràpatyai÷ ca kevalaiþ | [not in ü] Manu3.64c/ gobhir a÷vai÷ ca yànai÷ ca kçùyà ràja.upasevayà || [not in ü] Manu3.65a/ ayàjyayàjanai÷ ca-eva nàstikyena ca karmaõàm | [not in ü] Manu3.65c/ kulàny à÷u vina÷yanti) yàni hãnàni mantrataþ || [not in ü] Manu3.66a/ mantratas tu samçddhàni kulàny alpa.dhanàny api | [not in ü] Manu3.66c/ kulasaükhyàü ca gacchanti) karùanti) ca mahad ya÷aþ || [not in ü] [þereafter ü's number is "-10"] Manu3.67a[57üa]/ vaivàhike 'agnau kurvãta) gçhyaü karma yathàvidhi | Manu3.67c[57üc]/ pa¤cayaj¤avidhànaü ca paktiü ca-anvàhikãü gçhã || Manu3.68a[58üa]/ pa¤ca sånà gçhasthasya cullã peùaõy upaskaraþ | Manu3.68c[58üc]/ kaõóanã ca-udakumbha÷ ca badhyate) yàs tu vàhayan) || [M.vadhyate] Manu3.69a[59üa]/ tàsàü krameõa sarvàsàü niùkçtyarthaü maharùibhiþ | Manu3.69c[59üc]/ pa¤ca këptà) mahàyaj¤àþ pratyahaü gçhamedhinàm || Manu3.70a[60üa]/ adhyàpanaü brahmayaj¤aþ pitçyaj¤as tu tarpaõam | Manu3.70c[60üc]/ homo daivo balir bhauto nçyaj¤o 'atithipåjanam || Manu3.71a[61üa]/ pa¤ca-etàn yo mahàayaj¤àn na hàpayati) ÷aktitaþ | Manu3.71c[61üc]/ sa gçhe 'api vasan) nityaü sånàdoùair na lipyate) Manu3.72a[62üa]/ devatà.atithi.bhçtyànàü pitqõàm àtmana÷ ca yaþ | Manu3.72c[62üc]/ na nirvapati) pa¤cànàm ucchvasan) na sa jãvati) || Manu3.73a[63üa]/ a.hutaü ca hutaü ca-eva tathà prahutam eva ca | Manu3.73c[63üc]/ bràhmyaü hutaü prà÷itaü ca pa¤cayaj¤àn pracakùate) || Manu3.74a[64üa]/ japo 'ahuto huto homaþ prahuto bhautiko baliþ | Manu3.74c[64üc]/ bràhmyaü hutaü dvijàgryàrcà prà÷itaü pitçtarpaõam || Manu3.75a[65üa]/ svàdhyàye nityayuktaþ syàd) daive ca-eva-iha karmaõi | Manu3.75c[65üc]/ daivakarmaõi yukto hi bibharti)-idaü cara.acaram || Manu3.76a[66üa]/ agnau pràstà-àhutiþ samyag àdityam upatiùñhate) | Manu3.76c[66üc]/ àdityàj jàyate) vçùtir vçùter annaü tataþ prajàþ || Manu3.77a[67üa]/ yathà vàyuü samà÷ritya) vartante) sarvajantavaþ | [M.sarve jãvanti) jantavaþ] Manu3.77c[67üc]/ tathà gçhastham à÷ritya) vartante sarva à÷ramàþ || [M.vartanta) itarà÷ramaþ] Manu3.78a[68üa]/ yasmàt trayo 'apy à÷ramiõo j¤ànena-annena ca-anvaham | Manu3.78c[68üc]/ gçhasthena-eva dhàryante tasmàj jyeùñhà÷ramo gçhã || [K:gçham ] Manu3.79a[69üa]/ sa saüdhàryaþ) prayatnena svargam akùayam icchatà) | Manu3.79c[69üc]/ sukhaü ca-iha-icchatà)-atyantaü yo 'adhàryo durbala.indriyaiþ || Manu3.80a[70üa]/ çùayaþ pitaro devà bhåtàny atithayas tathà | Manu3.80c[70üc]/ à÷àsate) kuñumbibhyas tebhyaþ kàryaü) vijànatà || Manu3.81a[71üa]/ svàdhyàyena-arcayeta)-çùãn homair devàn yathàvidhi | Manu3.81c[71üc]/ pitqn-÷ràddhai÷ ca nqn annair bhåtàni balikarmaõà || Manu3.82a[72üa]/ kuryàd) ahar.ahaþ ÷ràddham annàdyena-udakena và | [M.dadyàd) ahar.ahaþ ] Manu3.82c[72üc]/ payo.måla.phalair và-api pitçbhyaþ prãtim àvahan) || Manu3.83a[73üa]/ ekam apy à÷ayed) vipraü pitç.arthe pà¤cayaj¤ike | [M.pitç.arthaü] Manu3.83c[73üc]/ na ca-eva-atra-à÷ayet) kiü cid vai÷vadevaü prati dvijam || Manu3.84a[74üa]/ vai÷vadevasya siddhasya gçhye 'agnau vidhipårvakam | Manu3.84c[74üc]/ àbhyaþ kuryàd) devatàbhyo bràhmaõo homam anvaham || Manu3.85a[75üa]/ agneþ somasya ca-eva-àdau tayo÷ ca-eva samastayoþ | Manu3.85c[75üc]/ vi÷vebhya÷ ca-eva devebhyo dhanvantaraya eva ca || Manu3.86a[76üa]/ kuhvai ca-eva-anumatyai ca prajàpataya eva ca | Manu3.86c[76üc]/ saha dyàvàpçthivyo÷ ca tathà sviùñakçte 'antataþ || Manu3.87a[77üa]/ evaü samyagg havir hutvà) sarvadikùu pradakùiõam | Manu3.87c[77üc]/ indra.antaka.appati.indubhyaþ sa.anugebhyo baliü haret) || Manu3.88a[78üa]/ marudbhya iti tu dvàri kùiped) apsv adbhya ity api | Manu3.88c[78üc]/ vanaspatibhya ity evaü musala.ulåkhale haret) || Manu3.89a[79üa]/ ucchãrùake ÷riyai kuryàd) bhadrakàlyai ca pàdataþ | Manu3.89c[79üc]/ brahma.vàstoùpatibhyàü tu vàstumadhye baliü haret) || Manu3.90a[80üa]/ vi÷vebhya÷ ca-eva devebhyo balim àkà÷a utkùipet) | Manu3.90c[80üc]/ divàcarebhyo bhåtebhyo naktaücàribhya eva ca || Manu3.91a[81üa]/ pçùñhavàstuni kurvãta) baliü sarvàtmabhåtaye | [M.sarvànnabhåtaye ] Manu3.91c[81üc]/ pitçbhyo bali÷eùaü tu sarvaü dakùiõato haret) || Manu3.92a[82üa]/ ÷ånàü ca patitànàü ca ÷vapacàü pàpa.rogiõàm | Manu3.92c[82üc]/ vayasànàü kçmãõàü ca ÷anakair nirvaped) bhuvi || [M.vayasàü ca] Manu3.93a[83üa]/ evaü yaþ sarvabhåtàni bràhmaõo nityam arcati) | Manu3.93c[83üc]/ sa gacchati) paraü sthànaü tejomårtiþ pathà-çjunà || Manu3.94a[84üa]/ kçtvà)-etad balikarma-evam atithiü pårvam à÷ayet) | Manu3.94c[84üc]/ bhikùàü ca bhikùave dadyàd) vidhivad brahmacàriõe || Manu3.95a[85üa]/ yat puõyaphalam àpnoti) gàü dattvà) vidhivad guroþ | Manu3.95c[85üc]/ tat puõyaphalam àpnoti) bhikùàü dattvà) dvijo gçhã || Manu3.96a[86üa]/ bhikùàm apy udapàtraü và satkçtya vidhipårvakam | Manu3.96c[86üc]/ vedatattvàrthaviduùe bràhmaõàya-upapàdayet) || Manu3.97a[87üa]/ na÷yanti) havya.kavyàni naràõàm a.vijànatàm | Manu3.97c[87üc]/ bhasmãbhåteùu vipreùu mohàd dattàni dàtçbhiþ || [M.bhasmabhåteùu ] Manu3.98a[88üa]/ vidyà.tapaþ.samçddheùu hutaü vipramukhàgniùu | Manu3.98c[88üc]/ nistàrayati) durgàc ca mahata÷ ca-eva kilbiùàt || Manu3.99a[89üa]/ saüpràptàya tv atithaye pradadyàd) àsana.udake | Manu3.99c[89üc]/ annaü ca-eva yathà÷akti satkçtya) vidhipårvakam || [K:saüskçtya)] Manu3.100a[90üa]/ ÷ilàn apy u¤chato nityaü pa¤càgnãn api juhvataþ | Manu3.100c[90üc]/ sarvaü sukçtam àdatte) bràhmaõo 'anarcito vasan) || Manu3.101a[91üa]/ tçõàni bhåmir udakaü vàk caturthã ca sånçtà | Manu3.101c[91üc]/ etàny api satàü gehe na-ucchidyante) kadà cana || Manu3.102a[92üa]/ ekaràtraü tu nivasann) atithir bràhmaõaþ smçtaþ) | Manu3.102c[92üc]/ anityaü hi sthito yasmàt tasmàd atithir ucyate) || Manu3.103a[93üa]/ na-ekagràmãõam atithiü vipraü sàïgatikaü tathà | Manu3.103c[93üc]/ upasthitaü gçhe vidyàd) bhàryà yatra-agnayo 'api và || Manu3.104a[94üa]/ upàsate) ye gçhasthàþ parapàkam a.buddhayaþ | Manu3.104c[94üc]/ tena te pretya pa÷utàü vrajanty) annàdidàyinaþ || Manu3.105a[95üa]/ a.praõodyo) 'atithiþ sàyaü sårya.åóho gçhamedhinà | Manu3.105c[95üc]/ kàle pràptas tv akàle và na-asya-an.a÷nan gçhe vaset) || Manu3.106a[96üa]/ na vai svayaü tad a÷nãyàd) atithiü yan na bhojayet) | Manu3.106c[96üc]/ dhanyaü ya÷asyam àyuùyaü svargyaü và-atithipåjanam || Manu3.107a[97üa]/ àsana.àvasathau ÷ayyàm anuvrajyàm upàsanàm | Manu3.107c[97üc]/ uttameùu-uttamaü kuryàdd) hãine hãnaü same samam || Manu3.108a[98üa]/ vai÷vadeve tu nirvçtte) yady anyo 'atithir àvrajet) | Manu3.108c[98üc]/ tasya-apy annaü yathà÷akti pradadyàn) na baliü haret) || Manu3.109a[99üa]/ na bhojanàrthaü sve vipraþ kula.gotre nivedayet) | Manu3.109c[99üc]/ bhojanàrthaü hi te ÷aüsan) vàntà÷ã-ity ucyate) budhaiþ || Manu3.110a[100üa]/ na bràhmaõasya tv atithir gçhe ràjanya ucyate) | Manu3.110c[100üc]/ vai÷ya.÷ådrau sakhà ca-eva j¤àtayo gurur eva ca || Manu3.111a[101üa]/ yadi tv atithidharmeõa kùatriyo gçham àvrajet) | Manu3.111c[101üc]/ bhuktavatsu ca vipreùu kàmaü tam api bhojayet) || Manu3.112a[102üa]/ vai÷ya.÷ådràv api pràptau) kuñumbe 'atithi.dharmiõau || Manu3.112c[102üc]/ bhojayet) saha bhçtyais tàv ànç÷aüsyaü prayojayan) || Manu3.113a[103üa]/ itaràn api sakhi.àdãn samprãtyà gçham àgatàn) | Manu3.113c[103üc]/ prakçtya-annaü yathà÷akti bhojayet) saha bhàryayà || Manu3.114a[104üa]/ suvàsinãþ kumàrã÷ ca rogiõo garbhiõãþ striyaþ | Manu3.114c[104üc]/ atithibhyo 'agra eva-etàn bhojayed) avicàrayan || [M.atithibhyo 'anvag eva-etàn] Manu3.115a[105üa]/ a.dattvà) tu ya etebhyaþ pårvaü bhuïkte) 'a.vicakùaõaþ | Manu3.115c[105üc]/ sa bhu¤jàno na jànàti) ÷va.gçdhrair jagdhim àtmanaþ || Manu3.116a[106üa]/ bhuktavatsv atha vipreùu sveùu bhçtyeùu ca-eva hi | Manu3.116c[106üc]/ bhu¤jãyàtàü) tataþ pa÷càd ava÷iùñaü tu dampatã || Manu3.117a[107üa]/ devàn çùãn manuùyàü÷ ca pitqn gçhyà÷ ca devatàþ | Manu3.117c[107üc]/ påjayitvà) tataþ pa÷càd gçhasthaþ ÷eùabhug bhavet) || Manu3.118a[108üa]/ aghaü sa kevalaü bhuïkte) yaþ pacaty) àtmakàraõàt | Manu3.118c[108üc]/ yaj¤a÷iùñà÷anaü hy etat satàm annaü vidhãyate) || Manu3.119a[109üa]/ ràja.çtvij.snàtaka.gurån priya.÷va÷ura.màtulàn | Manu3.119c[109üc]/ arhayen) madhuparkeõa parisaüvatsaràt punaþ || Manu3.120a[110üa]/ ràjà ca ÷rotriya÷ ca-eva yaj¤akarmaõy upasthitau | [M.upasthite ] Manu3.120c[110üc]/ madhuparkeõa saüpåjyau) na tv ayaj¤a iti sthitiþ || Manu3.121a[111üa]/ sàyaü tv annasya siddhasya patny a.mantraü baliü haret) | Manu3.121c[111üc]/ vai÷vadevaü hi nàma-etat sàyaü pràtar vidhãyate) || Manu3.122a[112üa]/ pitçyaj¤aü tu nirvartya) vipra÷ candrakùaye 'agnimàn | [K:ca-indukùaye ] Manu3.122c[112üc]/ piõóànvàhàryakaü ÷ràddhaü kuryàn) màsa.anumàsikam || Manu3.123a[113üa]/ pitqõàü màsikaü ÷ràddham anvàhàryaü vidur) budhàþ | Manu3.123c[113üc]/ tac ca-àmiùeõà kartavyaü) pra÷astena prayatnataþ || Manu3.124a[114üa]/ tatra ye bhojanãyàþ syur) ye ca varjyà dvijottamàþ | Manu3.124c[114üc]/ yàvanta÷ ca-eva yai÷ ca-annais tàn pravakùyàmy) a÷eùataþ || Manu3.125a[115üa]/ dvau daive pitçkàrye trãn ekaikam ubhayatra và | [M.pitçkçtye] Manu3.125c[115üc]/ bhojayet su.samçddho 'api na prasajjeta vistare || [M.na pravarteta] Manu3.126a[116üa]/ satkriyàü de÷a.kàlau ca ÷aucaü bràhmaõasaüpadaþ | Manu3.126c[116üc]/ pa¤ca-etàn vistaro hanti) tasmàn na-ãheta) vistaram || Manu3.127a[117üa]/ prathità) pretakçtyà-eùà pitryaü nàma vidhukùaye | Manu3.127c[117üc]/ tasmin yuktasya-eti) nityaü pretakçtyà-eva laukikã || Manu3.128a[118üa]/ ÷rotriyàya-eva deyàni) havya.kavyàni dàtçbhiþ | Manu3.128c[118üc]/ arhattamàya vipràya tasmai dattaü) mahàphalam || Manu3.129a[119üa]/ ekaikam api vidvàüsaü daive pitrye ca bhojayet) | [M.bhojayan] Manu3.129c[119üc]/ puùkalaü phalam àpnoti) na-amantraj¤àn bahån api || Manu3.130a[120üa]/ dåràd eva parãkùeta) bràhmaõaü vedapàragam | Manu3.130c[120üc]/ tãrthaü tadd havya.kavyànàü pradàne so 'atithiþ smçtaþ) || Manu3.131a[121üa]/ sahasraü hi sahasràõàm an.çcàü yatra bhu¤jate) | Manu3.131c[121üc]/ ekas tàn mantravit prãtaþ sarvàn arhati) dharmataþ || Manu3.132a[122üa]/ j¤àna.utkçùñàya deyàni) kavyàni ca havãüùi ca | Manu3.132c[122üc]/ na hi hastàv asçgdigdhau rudhireõa-eva ÷udhyataþ) || Manu3.133a[123üa]/ yàvato grasate) gràsàn havya.kavyeùv a.mantravit | Manu3.133c[123üc]/ tàvato grasate) preto dãpta÷åla.çùñi.ayoguóàn || Manu3.134a[124üa]/ j¤ànaniùñhà dvijàþ ke cit taponiùñhàs tathà-apare | Manu3.134c[124üc]/ tapaþ.svàdhyàyaniùñhà÷ ca karmaniùñhàs tathà-apare || Manu3.135a[125üa]/ j¤ànaniùñheùu kavyàni pratiùñhàpyàni yatnataþ | Manu3.135c[125üc]/ havyàni tu yathànyàyaü sarveùv eva caturùv api || Manu3.136a[126üa]/ a÷rotriyaþ pità yasya putraþ syàd vedapàragaþ | Manu3.136c[126üc]/ a÷rotriyo và putraþ syàt pità syàd) vedapàragaþ || Manu3.137a[127üa]/ jyàyàüsam anayor vidyàd) yasya syàt)-÷rotriyaþ pità | Manu3.137c[127üc]/ mantrasaüpåjanàrthaü tu satkàram itaro 'arhati) || Manu3.138a[128üa]/ na ÷ràddhe bhojayen) mitraü dhanaiþ kàryo) 'asya saügrahaþ | Manu3.138c[128üc]/ nàriü na mitraü yaü vidyàt) taü ÷ràddhe bhojayed) dvijam || Manu3.139a[129üa]/ yasya mitra.pradhànàni ÷ràddhàni ca havãüùi ca | Manu3.139c[129üc]/ tasya pretya phalaü na-asti) ÷ràddheùu ca haviþùu ca || Manu3.140a[130üa]/ yaþ saügatàni kurute) mohàt- ÷ràddhena mànavaþ | Manu3.140c[130üc]/ sa svargàc cyavate) lokàt-÷ràddha.mitro dvijàdhamaþ || Manu3.141a[131üa]/ saübhojàni sà-abhihità) pai÷àcã dakùiõà dvijaiþ | Manu3.141c[131üc]/ iha-eva-àste) tu sà loke gaur andhà-iva-ekave÷mani || Manu3.142a[132üa]/ yathà-iriõe bãjam uptvà) na vaptà labhate) phalam | Manu3.142c[132üc]/ tathà-an.çce havir dattvà na dàtà labhate) phalam || Manu3.143a[133üa]/ dàtqn pratigrahãtqü÷ ca kurute) phalabhàginaþ | Manu3.143c[133üc]/ viduùe dakùiõàü dattvà) vidhivat pretya ca-iha ca || Manu3.144a[134üa]/ kàmaü ÷ràddhe 'arcayen) mitraü na-abhiråpam api tv arim || Manu3.144c[134üc]/ dviùatà hi havir bhuktaü bhavati) pretya niù.phalam || Manu3.145a[135üa]/ yatnena bhojayet)- ÷ràddhe bahvçcaü vedapàragam | Manu3.145c[135üc]/ ÷àkhàntagam atha-adhvaryuü chandogaü tu samàptikam || Manu3.146a[136üa]/ eùàm anyatamo yasya bhu¤jãta) ÷ràddham arcitaþ | Manu3.146c[136üc]/ pitqõàü tasya tçptiþ syàt)-÷à÷vatã sàptapauruùã || Manu3.147a[137üa]/ eùa vai prathamaþ kalpaþ pradàne havya.kavyayoþ | Manu3.147c[137üc]/ anukalpas tv ayaü j¤eyaþ) sadà sadbhir anuùñhitaþ) || Manu3.148a[138üa]/ màtàmahaü màtulaü ca svasrãyaü ÷va÷uraü gurum | Manu3.148c[138üc]/ dauhitraü viñpatiü bandhum çtvig yàjyau ca bhojayet) || Manu3.149a[139üa]/ na bràhmaõaü parãkùeta) daive karmaõi dharmavit | Manu3.149c[139üc]/ pitrye karmaõi tu pràpte parãkùeta) prayatnataþ || Manu3.150a[140üa]/ ye stena.patita.klãbà ye ca nàstikavçttayaþ | Manu3.150c[140üc]/ tàn havya.kavyayor vipràn anarhàn manur abravãt) || Manu3.151a[141üa]/ jañilaü ca-anadhãyànaü durbàlaü kitavaü tathà | Manu3.151c[141üc]/ yàjayanti) ca ye pågàüs tàü÷ ca ÷ràddhe na bhojayet) || Manu3.152a[142üa]/ cikitsakàn devalakàn màüsavikrayiõas tathà |[M.cikitsakàdevalakàmàüsavikrayiõas tathà] Manu3.152c[142üc]/ vipaõena ca jãvanto varjyàþ) syur) havya.kavyayoþ || Manu3.153a[143üa]/ preùyo gràmasya ràj¤a÷ ca kunakhã ÷yàvadantakaþ | Manu3.153c[143üc]/ pratiroddhà guro÷ ca-eva tyakta.agnir vàrdhuùis tathà || Manu3.154a[144üa]/ yakùmã ca pa÷upàla÷ ca parivettà niràkçtiþ | Manu3.154c[144üc]/ brahmadviù- parivitti÷ ca gaõàbhyantara eva ca || Manu3.155a[145üa]/ ku÷ãlavo 'avakãrõã ca vçùalãpatir eva ca | Manu3.155c[145üc]/ paunarbhava÷ ca kàõa÷ ca yasya ca-upapatir gçhe || Manu3.156a[146üa]/ bhçtakàdhyàpako ya÷ ca bhçtakàdhyàpitas tathà | Manu3.156c[146üc]/ ÷ådra.÷iùyo guru÷ ca-eva vàgduùñaþ kuõóa.golakau || Manu3.157a[147üa]/ akàraõe parityaktà màtà.pitror guros tathà | [K:akàraõaparityaktà ] Manu3.157c[147üc]/ bràhmair yaunai÷ ca saübandhaiþ saüyogaü patitair gataþ || Manu3.158a[148üa]/ agàradàhã garadaþ kuõóà÷ã somavikrayã | Manu3.158c[148üc]/ samudrayàyã bandã ca tailikaþ kåñakàrakaþ || Manu3.159a[149üa]/ pitrà vivadamàna÷ ca kitavo madyapas tathà | Manu3.159c[149üc]/ pàparogy abhi÷asta÷ ca dàmbhiko rasavikrayã || Manu3.160a[150üa]/ dhanuþ.÷aràõàü kartà ca ya÷ ca-agredidhiùåpatiþ | Manu3.160c[150üc]/ mitradhrug dyåta.vçtti÷ ca putra.àcàryas tathà-eva ca || Manu3.161a[151üa]/ bhràmarã ganóamàlã ca ÷vitry atho pi÷unas tathà | Manu3.161c[151üc]/ unmatto 'andha÷ ca varjyàþ syur) vedanindaka eva ca || Manu3.162a[152üa]/ hasti.go.'a÷va.uùñradamako nakùatrair ya÷ ca jãvati) | Manu3.162c[152üc]/ pakùiõàü poùako ya÷ ca yuddhàcàryas tathà-eva ca || Manu3.163a[153üa]/ srotasàü bhedako ya÷ ca teùàü ca-àvaraõe rataþ) | Manu3.163c[153üc]/ gçhasaüve÷ako dåto vçkùàropaka eva ca || Manu3.164a[154üa]/ ÷vakrãóã ÷yenajãvã ca kanyàdåùaka eva ca | Manu3.164c[154üc]/ hiüsro vçùala.vçtti÷ ca gaõànàü ca-eva yàjakaþ || Manu3.165a[155üa]/ àcàra.hãnaþ klãba÷ ca nityaü yàcanakas tathà | Manu3.165c[155üc]/ kçùijãvã ÷lãpadã ca sadbhir nindita) eva ca || Manu3.166a[156üa]/ aurabhriko màhiùikaþ parapårvàpatis tathà | Manu3.166c[156üc]/ pretaniryàpaka÷ ca-eva varjanãyàþ) prayatnataþ || Manu3.167a[157üa]/ etàn vigarhita.àcàràn apàïkteyàn dvijàdhamàn | Manu3.167c[157üc]/ dvijàtipravaro vidvàn ubhayatra vivarjayet) || Manu3.168a[158üa]/ bràhmaõo tv an.adhãyànas tçõàgnir iva ÷àmyati) | [M.bràhmaõas hy an.adhãyànas ] Manu3.168c[158üc]/ tasmai havyaü na dàtavyaü) na hi bhasmani håyate) || Manu3.169a[159üa]/ apàïktadàne yo dàtur bhavaty) årdhvaü phala.udayaþ | [M.apaïktyadàne] Manu3.169c[159üc]/ daive haviùi pitrye và taü pravaksyàmy) a÷eùataþ || [M.daive karmaõi] Manu3.170a[160üa]/ a.vratair yad dvijair bhuktaü) parivetç.àdibhis tathà | Manu3.170c[160üc]/ apàïkteyair yad anyai÷ ca tad vai rakùàüsi bhu¤jate) || Manu3.171a[161üa]/ dàràgnihotrasaüyogaü kurute) yo 'agraje sthite | Manu3.171c[161üc]/ parivettà sa vij¤eyaþ) parivittis tu pårvajaþ || Manu3.172a[162üa]/ parivittiþ parivettà yayà ca parividyate) | Manu3.172c[162üc]/ sarve te narakaü yànti) dàtçyàjaka.pa¤camàþ || Manu3.173a[163üa]/ bhràtur mçtasya bhàryàyàü yo 'anurajyeta) kàmataþ | Manu3.173c[163üc]/ dharmeõa-api niyuktàyàü) sa j¤eyo) didhiùåpatiþ || Manu3.174a[164üa]/ paradàreùu jàyete) dvau sutau kuõóa.golakau | Manu3.174c[164üc]/ patyau jãvati) kuõóaþ syàn) mçte bhartari golakaþ || Manu3.175a[165üa]/ tau tu jàtau) parakùetre pràõinau pretya ca-iha ca | [M.te tu jàtàþ parakùetre pràõinaþ] Manu3.175c[165üc]/ dattàni havya.kavyàni nà÷ayanti) pradàyinàm || Manu3.176a[166üa]/ apàïktyo yàvataþ païktyàn bhu¤jànàn) anupa÷yati) | [M.a.païktyo yàvataþ] Manu3.176c[166üc]/ tàvatàü na phalaü tatra dàtà pràpnoti) bàli÷aþ || Manu3.177a[167üa]/ vãkùya)-andho navateþ kàõaþ ùaùñeþ ÷vitrã ÷atasya tu | [M.÷atasya ca ] Manu3.177c[167üc]/ pàparogã sahasrasya dàtur nà÷ayate) phalam || Manu3.178a[168üa]/ yàvataþ saüspç÷ed) aïgair bràhmaõàn-÷ådrayàjakaþ | Manu3.168c[168üc]/ tàvatàü na bhaved) dàtuþ phalaü dànasya paurtikam || Manu3.179a[169üa]/ vedavid-ca-api vipro 'asya lobhàt kçtvà) pratigraham | Manu3.179c[169üc]/ vinà÷aü vrajati) kùipram àmapàtram iva-ambhasi || Manu3.180a[170üa]/ somavikrayiõe viùñhà bhiùaje påya.÷oõitam | Manu3.180c[170üc]/ naùñaü devalake dattam a.pratiùñhaü tu vàrdhuùau || Manu3.181a[171üa]/ yat tu vàõijake dattaü na-iha na-amutra tad bhavet) | Manu3.181c[171üc]/ bhasmani-iva hutaü dravyaü tathà paunarbhave dvije || Manu3.182a[172üa]/ itareùu tv apàïktyeùu yathà.uddiùñeùv a.sàdhuùu | [ Manu3.182c[172üc]/ medo.'asçï.màüsa.majjà.asthi vadanty) annaü manãùiõaþ || Manu3.183a[173üa]/ apàïktya.upahatà païktiþ pàvyate) yair dvijottamaiþ | [M:a.paüktya.upahatà paüktiþ] Manu3.183c[173üc]/ tàn nibodhata) kàrtsnyena dvijàgryàn païktipàvanàn || Manu3.184a[174üa]/ agryàþ sarveùu vedeùu sarvapravacaneùu ca | Manu3.184c[174üc]/ ÷rotriyànvayajà÷ ca-eva vij¤eyàþ) païktipàvanàþ || Manu3.185a[175üa]/ triõàciketaþ pa¤ca.agnis trisuparõaþ ùaóaïgavit | Manu3.185c[175üc]/ brahmadeyàtmasantàno jyeùñhasàmaga eva ca || [M.brahmadeyànusantàno ] Manu3.186a[176üa]/ vedàrtha.vit pravaktà ca brahmacàrã sahasradaþ | Manu3.186c[176üc]/ ÷atàyu÷ ca-eva vij¤eyà) bràhmaõàþ païktipàvanàþ || Manu3.187a[177üa]/ pårvedyur aparedyur và ÷ràddhakarmaõy upasthite) | Manu3.187c[177üc]/ nimantrayeta) try.avaràn samyag vipràn yathà.uditàn || [M.nimantrayãta ] Manu3.188a[178üa]/ nimantrito) dvijaþ pitrye niyatàtmà bhavet) sadà | Manu3.188c[178üc]/ na ca chandàüsy adhãyãta) yasya ÷ràddhaü ca tad bhavet) || Manu3.189a[179üa]/ nimantritàn hi pitara upatiùñhanti) tàn dvijàn | Manu3.189c[179üc]/ vàyuvat-ca-anugacchanti) tathà-àsãnàn upàsate) || Manu3.190a[180üa]/ ketitas tu yathànyàyaü havye kavye dvijottamaþ | Manu3.190c[180üc]/ kathaü cid apy atikràman) pàpaþ såkaratàü vrajet) || Manu3.191a[181üa]/ àmantritas tu yaþ ÷ràddhe vç÷alyà saha modate) | Manu3.191c[181üc]/ dàtur yad duùkçtaü kiü cit tat sarvaü pratipadyate) || Manu3.192a[182üa]/ a.krodhanàþ ÷auca.paràþ satataü brahmacàriõaþ | Manu3.192c[182üc]/ nyasta.÷astrà mahà.bhàgàþ pitaraþ pårvadevatàþ || Manu3.193a[183üa]/ yasmàd utpattir eteùàü sarveùàm apy a÷eùataþ | Manu3.193c[183üc]/ ye ca yair upacaryàþ syur) niyamais tàn nibodhata) || Manu3.194a[184üa]/ manor hairaõyagarbhasya ye marãci.àdayaþ sutàþ | Manu3.194c[184üc]/ teùàm çùãõàü sarveùàü putràþ pitçgaõàþ smçtàþ) || Manu3.195a[185üa]/ viràj.sutàþ somasadaþ sàdhyànàü pitaraþ smçtàþ) | Manu3.195c[185üc]/ agniùvàttà÷ ca devànàü màrãcà lokavi÷rutàþ || Manu3.196a[186üa]/ daitya.dànava.yakùàõàü gandharva.uraga.rakùasàm | Manu3.196c[186üc]/ suparõa.kinnaràõàü ca smçtà) barhiùado 'atrijàþ || Manu3.197a[187üa]/ somapà nàma vipràõàü kùatriyàõàü havirbhujaþ | Manu3.197c[187üc]/ vai÷yànàm àjyapà nàma ÷ådràõàü tu sukàlinaþ || Manu3.198a[188üa]/ somapàs tu kaveþ putrà haviùmanto 'aïgiraþsutàþ | Manu3.198c[188üc]/ pulastyasya-àjyapàþ putrà vasiùñhasya sukàlinaþ || Manu3.199a[189üa]/ agnidagdha.anagnidagdhàn kàvyàn barhiùadas tathà |[M.an.agnidagdha.an.agnidagdhàn] Manu3.199c[189üc]/ agniùvàttàü÷ ca saumyàü÷ ca vipràõàm eva nirdi÷et) || Manu3.200a[190üa]/ ya ete tu gaõà mukhyàþ pitqõàü parikãrtitàþ) | Manu3.200c[190üc]/ teùàm api-iha vij¤eyaü) putra.pautram an.antakam || Manu3.201a[191üa]/ çùibhyaþ pitaro jàtàþ) pitçbhyo deva.mànavàþ | Manu3.201c[191üc]/ devebhyas tu jagat sarvaü caraü sthàõv anupårva÷aþ || Manu3.202a[192üa]/ ràjatair bhàjanair eùàm atho và rajatànvitaiþ | Manu3.202c[192üc]/ vàry api ÷raddhayà dattam akùayàya-upakalpate) || Manu3.203a[193üa]/ daivakàryàd dvijàtãnàü pitçkàryaü vi÷iùyate) | Manu3.203c[193üc]/ daivaü hi pitçkàryasya pårvam àpyàyanaü smçtam || Manu3.204a[194üa]/ teùàm àrakùabhåtaü tu pårvaü daivaü niyojayet) | Manu3.204c[194üc]/ raksàüsi vipralumpanti) ÷ràddham àrakùavarjitam || Manu3.205a[195üa]/ daiva.àdyantaü tad ãheta) pitç.àdyantaü na tad bhavet) | Manu3.205c[195üc]/ pitç.àdyantaü tv ãhamànaþ) kùipraü na÷yati) sa.anvayaþ || Manu3.206a[196üa]/ ÷uciü de÷aü viviktaü ca gomayena-upalepayet) | Manu3.206c[196üc]/ dakùinà.pravaõaü ca-eva prayatnena-upapàdayet) || Manu3.207a[197üa]/ avakà÷eùu cokùeùu jalatãreùu ca-eva hi | Manu3.207c[197üc]/ vivikteùu ca tuùyanti) dattena pitaraþ sadà || Manu3.208a[198üa]/ àsaneùu-upakëpteùu) barhiùmatsu pçthak.pçthak | Manu3.208c[198üc]/ upaspçùña.udakàn samyag vipràüs tàn upave÷ayet) || Manu3.209a[199üa]/ upave÷ya) tu tàn vipràn àsaneùv ajugupsitàn | Manu3.209c[199üc]/ gandha.màlyaiþ surabhibhir arcayed) daivapårvakam || Manu3.210a[200üa]/ teùàm udakam ànãya) sa.pavitràüs tilàn api | Manu3.210c[200üc]/ agnau kuryàd) anuj¤àto bràhmaõo bràhmaõaiþ saha || Manu3.211a[201üa]/ agneþ soma.yamàbhyàü ca kçtvà)-àpyàyanam àditaþ | Manu3.211c[201üc]/ havirdànena vidhivat pa÷càt saütarpayet) pitqn || Manu3.212a[202üa]/ agni.abhàve tu viprasya pàõàv eva-upapàdayet) | Manu3.212c[202üc]/ yo hy agniþ sa dvijo viprair mantradar÷ibhir ucyate) || Manu3.213a[203üa]/ a.krodhanàn su.prasàdàn vadanty) etàn puràtanàn | Manu3.213c[203üc]/ lokasya-àpyàyane yuktàn ÷ràddha.devàn dvijottamàn || [M.÷ràddhe devàn dvijottamàn] Manu3.214a[204üa]/ apasavyam agnau kçtvà) sarvam àvçtya vikramam | [M.àvçt.parikramam ] Manu3.214c[204üc]/ apasavyena hastena nirvaped) udakaü bhuvi || Manu3.215a[205üa]/ trãüs tu tasmàdd haviþ÷eùàt piõóàn kçtvà) samàhitaþ | Manu3.215c[205üc]/ audakena-eva vidhinà nirvaped) dakùiõà.mukhaþ || Manu3.216a[206üa]/ nyupya) piõóàüs tatas tàüs tu prayato vidhipårvakam | Manu3.216c[206üc]/ teùu darbheùu taü hastaü nirmçjyàt)-lepabhàginàm || Manu3.217a[207üa]/ àcamya)-udakparàvçtya) trir àyamya) ÷anair asån | Manu3.217c[207üc]/ ùaó çtåü÷ ca namaskuryàt) pitqn eva ca mantravat || Manu3.218a[208üa]/ udakaü ninayet)-÷eùaü ÷anaiþ piõóàntike punaþ | Manu3.218c[208üc]/ avajighrec) ca tàn piõóàn yathànyuptàn samàhitaþ || Manu3.219a[209üa]/ piõóebhyas tv alpikàü màtràü samàdàya)-anupårva÷aþ | [M.piõóebhyaþ svalpikàü] Manu3.219c[209üc]/ tàn eva vipràn àsãnàn vidhivat pårvam à÷ayet) || Manu3.220a[210üa]/ dhriyamàõe) tu pitari pårveùàm eva nirvapet) | Manu3.220c[210üc]/ vipravad và-api taü ÷ràddhe svakaü pitaram à÷ayet) || [M.÷ràddhaü ] Manu3.221a[211üa]/ pità yasya nivçttaþ syàj) jãvec) ca-api pitàmahaþ | [M.pità yasya tu vçttaþ syàj] Manu3.221c[211üc]/ pituþ sa nàma saïkãrtya) kãrtayet) prapitàmaham || Manu3.222a[212üa]/ pitàmaho và tat.÷ràddhaü bhu¤jãta)-ity abravãn) manuþ | Manu3.222c[212üc]/ kàmaü và samanuj¤àtaþ svayam eva samàcaret) || Manu3.223a[213üa]/ teùàü dattvà) tu hasteùu sa.pavitraü tila.udakam | Manu3.223c[213üc]/ tatpiõóàgraü prayaccheta svadhà-eùàm astv) iti bruvan) || [M.prayacchet tu ] Manu3.224a[214üa]/ pàõibhyàü tu-upasaügçhya) svayam annasya vardhitam |[M.varddhitam] Manu3.224c[214üc]/ vipràntike pitqn dhyàyan) ÷anakair upanikùipet) || Manu3.225a[215üa]/ ubhayor hastayor muktaü yad annam upanãyate) | Manu3.225c[215üc]/ tad vipralumpanty) asuràþ sahasà duùña.cetasaþ || Manu3.226a[216üa]/ guõàü÷ ca såpa.÷àkàdyàn payo dadhi ghçtaü madhu | Manu3.226c[216üc]/ vinyaset) prayataþ pårvaü bhåmàv eva samàhitaþ || Manu3.227a[217üa]/ bhakùyaü bhojyaü ca vividhaü målàni ca phalàni ca | Manu3.227c[217üc]/ hçdyàni ca-eva màüsàni pànàni su.rabhãõi ca || Manu3.228a[218üa]/ upanãya) tu tat sarvaü ÷anakaiþ susamàhitaþ | Manu3.228c[218üc]/ pariveùayeta) prayato guõàn sarvàn pracodayan) || Manu3.229a[219üa]/ na-asram àpàtayej) jàtu na kupyen) na-ançtaü vadet) | Manu3.229c[219üc]/ na pàdena spç÷ed) annaü na ca-etad avadhånayet) || Manu3.230a[220üa]/ asraü gamayati) pretàn kopo 'arãn ançtaü ÷unaþ | Manu3.230c[220üc]/ pàdaspar÷as tu rakùàüsi duùkçtãn avadhånanam || Manu3.231a[221üa]/ yad yad roceta) viprebhyas tat tad dadyàd) a.matsaraþ | Manu3.231c[221üc]/ brahmodyà÷ ca kathàþ kuryàt) pitqõàm etad ãpsitam || Manu3.232a[222üa]/ svàdhyàyaü ÷ràvayet) pitrye dharma÷àstràõi ca-eva hi | Manu3.232c[222üc]/ àkhyànàni-itihàsàü÷ ca puràõàni khilàni ca || Manu3.233a[223üa]/ harùayed) bràhmaõàüs tuùño bhojayec) ca ÷anaiþ.÷anaiþ | Manu3.233c[223üc]/ annàdyena-asakçc ca-etàn guõai÷ ca paricodayet) || Manu3.234a[224üa]/ vratastham api dauhitraü ÷ràddhe yatnena bhojayet) | Manu3.234c[224üc]/ kutapaü ca.àsanaü dadyàt) tilai÷ ca vikiren) mahãm || Manu3.235a[225üa]/ trãõi ÷ràddhe pavitràõi dauhitraþ kutapas tilàþ | Manu3.235c[225üc]/ trãõi ca-atra pra÷aüsanti) ÷aucam a.krodham a.tvaràm || Manu3.236a[226üa]/ atyuùõaü sarvam annaü syàd) bhu¤jãraüs) te ca vàgyatàþ | Manu3.236c[226üc]/ na ca dvijàtayo bråyur) dàtrà pçùñà) havirguõàn || Manu3.237a[227üa]/ yàvad uùmà bhavaty) annaü yàvad a÷nanti) vàgyatàþ | Manu3.237c[227üc]/ pitaras tàvad a÷nanti) yàvat-na-uktà havirguõàþ || Manu3.238a[228üa]/ yad veùñita.÷irà bhuïkte) yad bhuïkte) dakùiõà.mukhaþ | Manu3.238c[228üc]/ sa.upànatka÷ ca yad bhuïkte) tad vai rakùàüsi bhu¤jate) || Manu3.239a[229üa]/ càõóàla÷ ca varàha÷ ca kukkuñaþ ÷và tathà-eva ca | Manu3.239c[229üc]/ rajasvalà ca ùaõóha÷ ca na-ãkùerann) a÷nato dvijàn || Manu3.240a[230üa]/ home pradàne bhojye ca yad ebhir abhivãkùyate) | Manu3.240c[230üc]/ daive haviùi pitrye và tad gacchaty) ayathàtatham || Manu3.241a[231üa]/ ghràõena såkaro hanti) pakùavàtena kukkuñaþ | [M.÷åkaro ] Manu3.241c[231üc]/ ÷và tu dçùñinipàtena spar÷eõa-avaravarõajaþ || Manu3.242a[232üa]/ kha¤jo và yadi và kàõo dàtuþ preùyo 'api và bhavet) | Manu3.242c[232üc]/ hãna.atirikta.gàtro và tam apy apanayet) punaþ || Manu3.243a[233üa]/ bràhmaõaü bhikùukaü và-api bhojanàrtham upasthitam | Manu3.243c[233üc]/ bràhmaõair abhyanuj¤àtaþ) ÷aktitaþ pratipåjayet) || Manu3.244a[234üa]/ sàrvavarõikam annàdyaü saünãya)-àplàvya) vàriõà | Manu3.244c[234üc]/ samutsçjed) bhuktavatàm agrato vikiran) bhuvi || Manu3.245a[235üa]/ asaüskçta.pramãtànàü tyàginàü kulayoùitàm | Manu3.245c[235üc]/ ucchiùñaü bhàgadheyaü syàd) darbheùu vikira÷ ca yaþ || Manu3.246a[236üa]/ uccheùaõàü bhåmigatam a.jihmasya-a.÷añhasya ca | Manu3.246c[236üc]/ dàsavargasya tat pitrye bhàgadheyaü pracakùate) || Manu3.247a[237üa]/ à.sapiõóakriyàkarma dvijàteþ saüsthitasya tu | Manu3.247c[237üc]/ a.daivaü bhojayet)-÷ràddhaü piõóam ekaü ca nirvapet) || Manu3.248a[238üa]/ sahapiõóakriyàyàü tu kçtàyàm) asya dharmataþ | Manu3.248c[238üc]/ anayà-eva-àvçtà kàryaü) piõóanirvapanaü sutaiþ || Manu3.249a[239üa]/ ÷ràddhaü bhuktvà) ya ucchiùñaü vçùalàya prayacchati) | Manu3.249c[239üc]/ sa måóho narakaü yàti) kàlasåtram a.vàk÷iràþ || Manu3.250a[240üa]/ ÷ràddhabhug vçùalãtalpaü tad ahar yo 'adhigacchati) | Manu3.250c[240üc]/ tasyàþ purãùe taü màsaü pitaras tasya ÷erate) || Manu3.251a[241üa]/ pçùñvà) svaditam ity evaü tçptàn àcàmayet) tataþ | Manu3.251c[241üc]/ àcàntàü÷ ca-anujànãyàd) abhito ramyatàm) iti || Manu3.252a[242üa]/ svadhà-astv) ity eva taü bråyur) bràhmaõàs tadanantaram | Manu3.252c[242üc]/ svadhàkàraþ parà hy àùãþ sarveùu pitçkarmasu || Manu3.253a[243üa]/ tato bhuktavatàü teùàm anna÷eùaü nivedayet) | Manu3.253c[243üc]/ yathà bråyus) tathà kuryàd) anuj¤àtas tato dvijaiþ || Manu3.254a[244üa]/ pitrye svaditam ity eva vàcyaü goùñhe tu su÷çtam | Manu3.254c[244üc]/ saüpannam ity abhyudaye daive rucitam ity api ||[M.saüpannam] Manu3.255a[245üa]/ aparàhõas tathà darbhà vàstusaüpàdanaü tilàþ |[M.saüpàdanaü] Manu3.255c[245üc]/ sçùñir mçùñir dvijà÷ ca-agryàþ ÷ràddhakarmasu saüpadaþ || Manu3.256a[246üa]/ darbhàþ pavitraü pårvàhõo haviùyàõi ca sarva÷aþ | Manu3.256c[246üc]/ pavitraü yac ca pårva.uktaü vij¤eyà) havyasaüpadaþ || Manu3.257a[247üa]/ muni.annàni payaþ somo màüsaü yac ca-an.upaskçtam | Manu3.257c[247üc]/ aksàra.lavaõaü ca-eva prakçtyà havir ucyate) || Manu3.258a[248üa]/ visçjya bràhmaõàüs tàüs tu niyato vàgyataþ ÷uciþ | [M.visarjya bràhmanàüs tàüs tu prayato vidhipårvakam] Manu3.258c[248üc]/ dakùiõàü di÷am àkàïkùan) yàceta)-imàn varàn pitqn || Manu3.259a[249üa]/ dàtàro no 'abhivardhantàü) vedàþ saütatir eva ca | Manu3.259c[249üc]/ ÷raddhà ca no mà vyagamad) bahudeyaü ca no 'astv) iti || Manu3.260a[250üa]/ evaü nirvapaõaü kçtvà) piõóàüs tàüs tadanantaram | Manu3.260c[250üc]/ gàü vipram ajam agniü và prà÷ayed) apsu và kùipet) || Manu3.261a[251üa]/ piõóanirvapaõaü ke cit parastàd eva kurvate) | Manu3.261c[251üc]/ vayobhiþ khàdayanty) anye prakùipanty) anale 'apsu và || Manu3.262a[252üa]/ pati.vratà dharmapatnã pitçpåjana.tatparà | Manu3.262c[252üc]/ madhyamaü tu tataþ piõóam adyàt) samyak sutàrthinã || Manu3.263a[253üa]/ àyuùmantaü sutaü såte) ya÷o.medhàsamanvitam | Manu3.263c[253üc]/ dhanavantaü prajàvantaü sàttvikaü dhàrmikaü tathà || Manu3.264a[254üa]/ praksàlya) hastàv àcàmya) j¤àtipràyaü prakalpayet) | Manu3.264c[254üc]/ j¤àtibhyaþ satkçtaü dattvà) bàndhavàn api bhojayet) ||[M.datvà] Manu3.265a[255üa]/ uccheùaõaü tu tat tiùñhed) yàvad viprà visarjitàþ) | [K:yat tiùñhed ] Manu3.265c[255üc]/ tato gçhabaliü kuryàd) iti dharmo vyavasthitaþ || Manu3.266a[256üa]/ havir yac ciraràtràya yac ca-ànantyàya kalpate) | Manu3.266c[256üc]/ pitçbhyo vidhivad dattaü tat pravakùyàmy) a÷eùataþ || Manu3.267a[257üa]/ tilair vrãhi.yavair màùair adbhir måla.phalena và | Manu3.267c[257üc]/ dattena màsaü tçpyanti) vidhivat pitaro nçnàm || Manu3.268a[258üa]/ dvau màsau matsyamàüsena trãn màsàn hàriõena tu | Manu3.268c[258üc]/ aurabhreõa-atha caturaþ ÷àkunena-atha pa¤ca vai || Manu3.269a[259üa]/ ùaõmàsàü÷ chàgamàüsena pàrùatena ca sapta vai | Manu3.269c[259üc]/ aùñàv enasya màüsena rauraveõa nava-eva tu || [M.aiõeyamàüsena ] Manu3.270a[260üa]/ da÷amàsàüs tu tçpyanti) varàha.mahiùàmiùaiþ | Manu3.270c[260üc]/ ÷a÷a.kårmayos tu màüsena màsàn ekàda÷a-eva tu || Manu3.271a[261üa]/ saüvatsaraü tu gavyena payasà pàyasena ca | [M.saüvatsare ] Manu3.271c[261üc]/ vàrdhrãõasasya màüsena tçptir dvàda÷avàrùikã || Manu3.272a[262üa]/ kàla÷àkaü mahà÷alkàþ khaïga.lohàmiùaü madhu | Manu3.272c[262üc]/ ànantyàya-eva kalpyante) muni.annàni ca sarva÷aþ || Manu3.273a[263üa]/ yat kiü cin madhunà mi÷raü pradadyàt) tu trayoda÷ãm | Manu3.273c[263üc]/ tad apy akùayam eva syàd) varùàsu ca maghàsu ca || Manu3.274a[264üa]/ api naþ sa kule bhåyàd) yo no dadyàt) trayoda÷ãm | Manu3.274c[264üc]/ pàyasaü madhu.sarpirbhyàü pràk chàye ku¤jarasya ca || Manu3.275a[265üa]/ yad yad dadàti) vidhivat samyak ÷raddhàsamanvitaþ | Manu3.275c[265üc]/ tat tat pitqõàü bhavati) paratra-anantam akùayam || Manu3.276a[266üa]/ kçùõapakùe da÷amyàdau varjayitvà) caturda÷ãm | Manu3.276c[266üc]/ ÷ràddhe pra÷astàs tithayo yathà-età na tathà-itaràþ || Manu3.277a[267üa]/ yukùu kurvan) dina.çkùeùu sarvàn kàmàn sama÷nute) | Manu3.277c[267üc]/ ayukùu tu pitqn sarvàn prajàü pràpnoti) puùkalàm || Manu3.278a[268üa]/ yathà ca-eva-aparaþ pakùaþ pårvapakùàd vi÷iùyate) | Manu3.278c[268üc]/ tathà ÷ràddhasya pårvàhõàd aparàhõo vi÷iùyate) || Manu3.279a[269üa]/ pràcãnàvãtinà samyag apasavyam a.tandriõà | Manu3.279c[269üc]/ pitryam à nidhanàt kàryaü vidhivad darbha.pàõinà || Manu3.280a[270üa]/ ràtrau ÷ràddhaü na kurvãta) ràkùasã kãrtità) hi sà | Manu3.280c[270üc]/ saüdhyayor ubhayo÷ ca-eva sårye ca-eva-acira.udite || Manu3.281a[271üa]/ anena vidhinà ÷ràddhaü trir abdasya-iha nirvapet) | Manu3.281c[271üc]/ hemanta.grãùma.varùàsu pà¤cayaj¤ikam anvaham || Manu3.282a[272üa]/ na paitçyaj¤iyo homo laukike 'agnau vidhãyate) | Manu3.282c[272üc]/ na dar÷ena vinà ÷ràddham àhita.agner dvijanmanaþ || Manu3.283a[273üa]/ yad eva tarpayaty) adbhiþ pitqn snàtvà) dvijottamaþ | Manu3.283c[273üc]/ tena-eva kçtsnam àpnoti) pitçyaj¤akriyàphalam || Manu3.284a[274üa]/ vasån vadanti) tu pitqn rudràü÷ ca-eva pitàmahàn | Manu3.284c[274üc]/ prapitàmahàüs tathà-àdityàn ÷rutir eùà sanàtanã || Manu3.285a[275üa]/ vighasà÷ã bhaven) nityaü nityaü và-amçta.bhojanaþ | Manu3.285c[275üc]/ vighaso bhukta÷eùaü tu yaj¤a÷eùaü tathà-amçtam || Manu3.286a[276üa]/ etad vo 'abhihitaü sarvaü vidhànaü pà¤cayaj¤ikam | Manu3.286c[276üc]/ dvijàtimukhyavçttãnàü vidhànaü ÷råyatàm) iti || Manu4.01a/ caturtham àyuùo bhàgam uùitvà)-àdyaü gurau dvijàþ | Manu4.01c/ dvitãyam àyuùo bhàgaü kçta.dàro gçhe vaset) || Manu4.02a/ adroheõa-eva bhåtànàm alpadroheõa và punaþ | Manu4.02c/ yà vçttis tàü samàsthàya) vipro jãved) anàpadi || Manu4.03a/ yàtràmàtraprasiddhi.arthaü svaiþ karmabhir agarhitaiþ | Manu4.03c/ akle÷ena ÷arãrasya kurvãta) dhanasaücayam || Manu4.04a/ çta.amçtàbhyàü jãvet) tu mçtena pramçtena và | Manu4.04c/ satya.ançtàbhyàm api và na ÷vavçttyà kadà cana || Manu4.05a/ çtam u¤cha.÷ilaü j¤eyam amçtaü syàd) ayàcitam | Manu4.05c/ mçtaü tu yàcitaü bhaikùaü pramçtaü karùaõaü smçtam || Manu4.06a/ satya.ançtaü tu vàõijyaü tena ca-eva-api jãvyate) | Manu4.06c/ sevà ÷vavçttir àkhyàtà) tasmàt tàü parivarjayet) || Manu4.07a/ kusåla.dhànyako và syàt) kumbhã.dhànyaka eva và | Manu4.07c/ tryaha.ehiko và-api bhaved) a.÷vastanika eva và || Manu4.08a/ caturõàm api ca-eteùàü dvijànàü gçhamedhinàm | Manu4.08c/ jyàyàn paraþ paro j¤eyo dharmato lokajittamaþ || Manu4.09a/ ùañ.karma-eko bhavaty) eùàü tribhir anyaþ pravartate) | Manu4.09c/ dvàbhyàm eka÷ caturthas tu brahmasattreõa jãvati) || Manu4.10a/ vartayaü÷) ca ÷ila.u¤chàbhyàm agnihotra.paràyaõaþ | Manu4.10c/ iùñãþ pàrvàyaõàntãyàþ kevalà nirvapet) sadà || Manu4.11a/ na lokavçttaü varteta) vçttihetoþ kathaü cana | Manu4.11c/ a.jihmàm a.÷athàü ÷uddhàm jãved) bràhmaõajãvikàm || Manu4.12a/ saütoùaü param àsthàya) sukhàrthã saüyato bhavet) | Manu4.12c/ saütoùa.målaü hi sukhaü duþkha.målaü viparyayaþ || Manu4.13a/ ato 'anyatamayà vçttyà jãvaüs) tu snàtako dvijaþ | Manu4.13c/ svarga.àyuùya.ya÷asyàni vratàõi-imàni dhàrayet) || [M.svargya.àyuùya. ] Manu4.14a/ veda.uditaü svakaü karma nityaü kuryàd) atandritaþ | Manu4.14c/ tadd hi kurvan) yathà÷akti pràpnoti) paramàü gatim || Manu4.15a/ na-ãheta)-arthàn prasaïgena na viruddhena karmaõà | Manu4.15c/ na vidyamàneùv) artheùu na-àrtyàm api yatas tataþ || [M.na kalpamàneùv artheùu ] Manu4.16a/ indriyàrtheùu sarveùu na prasajyeta) kàmataþ | Manu4.16c/ atiprasaktiü ca-eteùàü manasà saünivartayet) || Manu4.17a/ sarvàn parityajed) arthàn svàdhyàyasya virodhinaþ | Manu4.17c/ yathà tathà-adhyàpayaüs) tu sà hy asya kçtakçtyatà || Manu4.18a/ vayasaþ karmaõo 'arthasya ÷rutasya-abhijanasya ca | Manu4.18c/ veùa.vàc.buddhi.sàråpyam àcaran) vicared) iha || Manu4.19a/ buddhi.vçddhi.karàõy à÷u dhanyàni ca hitàni ca | Manu4.19c/ nityaü ÷àstràõy avekùeta) nigamàü÷ ca-eva vaidikàn || Manu4.20a/ yathà yathà hi puruùaþ ÷àstraü samadhigacchati) | Manu4.20c/ tathà tathà vijànàti) vij¤ànaü ca-asya rocate) || Manu4.21a/ çùiyaj¤aü devayaj¤aü bhåtayaj¤aü ca sarvadà | Manu4.21c/ nçyaj¤aü pitçyaj¤aü ca yathà÷akti na hàpayet) || Manu4.22a/ etàn eke mahàyaj¤àn yaj¤a÷àstravido janàþ | Manu4.22c/ an.ãhamànàþ) satatam indriyeùv eva juhvati) || Manu4.23a/ vàcy eke juhvati) pràõaü pràõe vàcaü ca sarvadà | Manu4.23c/ vàci pràõe ca pa÷yanto) yaj¤anirvçttim akùayàm || Manu4.24a/ j¤ànena-eva-apare viprà yajanty) etair makhaiþ sadà | [M. yajante tair makhaiþ sadà] Manu4.24c/ j¤àna.målàm kriyàm eùàü pa÷yanto) j¤ànacakùuùà || Manu4.25a/ agnihotraü ca juhuyàd) àdi.ante dyu.ni÷oþ sadà | Manu4.25c/ dar÷ena ca-ardhamàsànte paurõàmàsena ca-eva hi || Manu4.26a/ sasyànte navasasya.iùñyà tathà-çtu.ante dvijo 'adhvaraiþ | Manu4.26c/ pa÷unà tv ayanasya-àdau samànte saumikair makhaiþ || [M.ayanànte tu samàüte] Manu4.27a/ na-an.iùñvà) navasasya.iùñyà pa÷unà ca-agnimàn dvijaþ | Manu4.27c/ navànnam adyàt)-màüsaü và dãrgham àyur jijãviùuþ || Manu4.28a/ navena-an.arcità hy asya pa÷uhavyena ca-agnayaþ | Manu4.28c/ pràõàn eva-attum icchanti) navànna.àmiùagardhinaþ || Manu4.29a/ àsana.a÷ana.÷ayyàbhir adbhir måla.phalena và | Manu4.29c/ na-asya ka÷ cid vased) gehe ÷aktito 'an.arcito 'atithiþ || Manu4.30a/ pàùàõóino vikarmasthàn baióàla.vratikàn-÷añhàn | Manu4.30c/ haitukàn baka.vçttãü÷ ca vàc.màtreõa-api na-arcayet) || Manu4.31a/ vedavidyà.vrata.snàtàn-÷rotriyàn gçhamedhinaþ | Manu4.31c/ påjayedd) havya.kavyena viparãtàü÷ ca varjayet) || Manu4.32a/ ÷aktito 'a.pacamànebhyo dàtavyaü) gçhamedhinà | Manu4.32c/ saüvibhàga÷ ca bhåtebhyaþ kartavyo) 'an.uparodhataþ || Manu4.33a/ ràjato dhanam anvicchet) saüsãdan) snàtakaþ kùudhà | Manu4.33c/ yàjya.antevàsinor và-api na tv anyata iti sthitiþ || Manu4.34a/ na sãdet) snàtako vipraþ kùudhà ÷aktaþ kathaü cana | Manu4.34c/ na jãrõa.malavad.vàsà bhavec) ca vibhave sati || Manu4.35a/ këptake÷a.nakha.÷ma÷rur dàntaþ ÷ukla.ambaraþ ÷uciþ | Manu4.35c/ svàdhyàye ca-eva yuktaþ syàn) nityam àtmahiteùu ca || Manu4.36a/ vaiõavãü dhàrayed) yaùñiü sa.udakaü ca kamaõóalum | Manu4.36c/ yaj¤opavãtaü vedaü ca ÷ubhaü raukme ca kuõóale || Manu4.37a/ na-ãkùeta)-udyantam) àdityaü na-astaü yàntaü) kadà cana | Manu4.37c/ na-upasçùñaü na vàristhaü na madhyaü nabhaso gatam || Manu4.38a/ na laïghayed) vatsatantrãü na pradhàvec) ca varùati | Manu4.38c/ na ca-udake nirãkùeta) svaråpam iti dhàraõà || Manu4.39a/ mçdaü gàü daivataü vipraü ghçtaü madhu catuùpatham | Manu4.39c/ pradakùiõàni kurvãta) praj¤àtàü÷ ca vanaspatãn || Manu4.40a/ na-upagacchet) pramatto 'api striyam àrtavadar÷ane | Manu4.40c/ samàna÷ayane ca-eva na ÷ayãta) tayà saha || Manu4.41a/ rajasà-abhiplutàü nàrãü narasya hy upagacchataþ) | Manu4.41c/ praj¤à tejo balaü cakùur àyu÷ ca-eva prahãyate) || Manu4.42a/ tàü vivarjayatas) tasya rajasà samabhiplutàm | Manu4.42c/ praj¤à tejo balaü cakùur àyu÷ ca-eva pravardhate) || Manu4.43a/ na-a÷nãyàd) bhàryayà sàrdhaü na-enàm ãkùeta) ca-a÷natãm) | Manu4.43c/ kùuvatãü jçmbhamàõàü) và na ca-àsãnàü yathàsukham || Manu4.44a/ na-a¤jayantãü) svake netre na ca-abhyaktàm anàvçtàm | Manu4.44c/ na pa÷yet) prasavantãü) ca tejas.kàmo dvijottamaþ || Manu4.45a/ na-annam adyàd) ekavàsà na nagnaþ snànam àcaret) | Manu4.45c/ na måtraü pathi kurvãta) na bhasmani na govraje || Manu4.46a/ na phàlakçùñe na jale na cityàü na ca parvate | Manu4.46c/ na jãrõadevàyatane na valmãke kadà cana || Manu4.47a/ na sa.sattveùu garteùu na gacchann) api na sthitaþ | Manu4.47c/ na nadãtãram àsàdya) na ca parvatamastake || Manu4.48a/ vàyu.agni.vipram àdityam apaþ pa÷yaüs) tathà-eva gàþ | Manu4.48c/ na kadà cana kurvãta) viù.måtrasya visarjanam || ManuK4.49a[50üa]/ tiraskçtya-uccaret) kàùñha.loùñha.patra.tçõàdinà |[M.tçõàdi ca] ManuK4.49c[50üc]/ niyamya) prayato vàcaü saüvãtàïgo 'avaguõñhitaþ || ManuK4.50a[51üa]/ måtra.uccàra.samutsargaü divà kuryàd) udaï.mukhaþ | ManuK4.50c[51üc]/ dakùiõà.abhimukho ràtrau saüdhyàyo÷ ca yathà divà || ManuK4.51a[52üa]/ chàyàyàm andhakàre và ràtràv ahani và dvijaþ | ManuK4.51c[52üc]/ yathàsukha.mukhaþ kuryàt) pràõabàdha.bhayeùu ca || ManuK4.52a[49üa]/ prati.agniü prati.såryaü ca prati.soma.udaka.dvijam | ManuK4.52c[49üc]/ prati.gu prati.vàtaü ca praj¤à na÷yati) mehataþ) || [K:prati.gàü prati.vàtaü] Manu4.53a/ na-agniü mukhena-upadhamen nagnàü na-ãkùeta ca striyam | Manu4.53c/ na-amedhyaü prakùiped agnau na ca pàdau pratàpayet || Manu4.54a/ adhastàn na-upadadhyàc) ca na ca-enam abhilaïghayet) | Manu4.54c/ na ca-enaü pàdataþ kuryàn) na pràõa.àbàdham àcaret) || Manu4.55a/ na-a÷nãyàt) saüdhivelàyàü na gacchen) na-api saüvi÷et) |[ Manu4.55c/ na ca-eva pralikhed) bhåmiü na-àtmano 'apaharet) srajam || Manu4.56a/ na-apsu måtraü purãùaü và ùñhãvanaü và samutsçjet) | Manu4.56c/ amedhyaliptam anyad và lohitaü và viùàõi và | Manu4.57a/ na-ekaþ supyàt)-÷ånyagehe na ÷reyàüsaü prabodhayet) | [÷ånyagçhe svapyàn] Manu4.57c/ na-udakyayà-abhibhàùeta) yaj¤aü gacchen) na ca-avçtaþ || Manu4.58a/ agnyagàre gavàü goùñhe bràhmaõànàü ca saünidhau | Manu4.58c/ svàdhyàye bhojane ca-eva dakùinaü pàõim uddharet) || Manu4.59a/ na vàrayed) gàü dhayantãü) na ca-àcakùãta) kasya cit | Manu4.59c/ na divi-indràyudhaü dçùñvà) kasya cid dar÷ayed) budhaþ || Manu4.60a/ na-adharmike vased) gràme na vyàdhi.bahule bhç÷am | Manu4.60c/ na-ekaþ prapadyeta)-adhvànaü na ciraü parvate vaset) || Manu4.61a/ na ÷ådraràjye nivasen) na-adhàrmikajanàvçte | Manu4.61c/ na pàùaõóigaõàkrànte na-upasùçñe) 'antyajair nçbhiþ || Manu4.62a/ na bhu¤jãta)-uddhçta.snehaü na-atisauhityam àcaret) || Manu4.62c/ na-atiprage na-atisàyaü na sàyaü pràtar.à÷itaþ || Manu4.63a/ na kurvãta) vçthàceùñàü na vàry a¤jalinà pibet) | Manu4.63c/ na-utsaïge bhakùayed) bhakùyàn) na jàtu syàt) kutåhalã || Manu4.64a/ na nçtyed atha và gàyen na vàditràõi vàdayet]| [M.na nçtyen) na-eva gàyec) ca na vàditràõi vàdayet)] Manu4.64c/ na-àsphoñayen) na ca kùveóen) na ca rakto viràvayet || [M.na ca rakto virodhayet] Manu4.65a/ na pàdau dhàvayet) kàüsye kadà cid api bhàjane | Manu4.65c/ na bhinnabhàõóe bhu¤jãta) na bhàvapratidåùite || Manu4.66a/ upànahau ca vàsa÷ ca dhçtam anyair na dhàrayet) | Manu4.66c/ upavãtam alaïkàraü srajaü karakam eva ca || Manu4.67a/ na-a.vinãtair bhajed) dhuryair na ca kùudh.vyàdhi.pãóitaiþ | [M.na-avinãtair vrajed)] Manu4.67c/ na bhinna.÷çïga.akùi.khurair na vàladhiviråpitaiþ || Manu4.68a/ vinãtais tu vrajen) nityam à÷ugair lakùaõànvitaiþ | Manu4.68c/ varõa.råpa.upasaüpannaiþ pratodena-àtudan) bhç÷am ||[M.pratodena-àkùipan] Manu4.69a/ bàlàtapaþ pretadhåmo varjyaü bhinnaü tathà-àsanam | Manu4.69c/ na chindyàn) nakha.romàõi dantair na-utpàñayen) nakhàn ||[M.na cchindyàn] Manu4.70a/ na mçt.loùñhaü ca mçdnãyàn) na chindyàt) karajais tçõam |[M.cchindyàt] Manu4.70c/ na karma niùphalaü kuryàn) na-àyatyàm a.sukha.udayam || Manu4.71a/ loùñhamardã tçõacchedã nakhakhàdã ca yo naraþ | Manu4.71c/ sa vinà÷aü vrajaty) à÷u såcakà-a÷ucir eva ca || [M.såcako 'a÷ucir eva ca] Manu4.72a/ na vigarhya kathàü kuryàd) bahir màlyaü na dhàrayet) | [M. na vigçhya kathàü kuryàd] Manu4.72c/ gavàü ca yànaü pçùñhena sarvathà-eva vigarhitam || Manu4.73a/ a.dvàreõa ca na-atãyàd) gràmaü và ve÷ma và-àvçtam | Manu4.73c/ ràtrau ca vçkùamålàni dårataþ parivarjayet) || Manu4.74a/ na-akùair dãvyet) kadà cit tu svayaü na-upànahau haret) | Manu4.74c/ ÷ayanastho na bhu¤jãta) na pàõisthaü na ca-àsane || Manu4.75a/ sarvaü ca tilasaübaddhaü na-adyàd) astam ite ravau | Manu4.75c/ na ca nagnaþ ÷ayãta)-iha na ca-ucchiùñaþ kva cid vrajet) || Manu4.76a/ àrdra.pàdas tu bhu¤jãta) na-àrdra.pàdas tu saüvi÷et) | Manu4.76c/ àrdra.pàdas tu bhu¤jàno) dãrgham àyur avàpnuyàt) || Manu4.77a/ a.cakùurviùayaü durgaü na prapadyeta) karhi cit | Manu4.77c/ na viù.måtram udãkùeta) na bàhubhyàü nadãü taret) || Manu4.78a/ adhitiùñhen) na ke÷àüs tu na bhasma.asthi.kapàlikàþ | Manu4.78c/ na kàrpàsa.asthi na tuùàn dãrgham àyur jijãviùuþ || Manu4.79a/ na saüvasec) ca patitair na càõóàlair na pulkasaiþ | Manu4.79c/ na mårkhair na-avaliptai÷ ca na-antyair na-antyàvasàyibhiþ || Manu4.80a/ na ÷ådràya matiü dadyàn) na-ucchiùñaü na haviùkçtam | Manu4.80c/ na ca-asya-upadi÷ed) dharmaü na ca-asya vratam àdi÷et) || Manu4.81a/ yo hy asya dharmam àcaùñe) ya÷ ca-eva-àdi÷ati) vratam | Manu4.81c/ so 'asaüvçtaü nàma tamaþ saha tena-eva majjati) || Manu4.82a/ na saühatàbhyàü pàõibhyàü kaõóåyed) àtmanaþ ÷iraþ | Manu4.82c/ na spç÷ec) ca-etad ucchiùño na ca snàyàd) vinà tataþ || Manu4.83a/ ke÷agrahàn prahàràü÷ ca ÷irasy etàn vivarjayet) | Manu4.83c/ ÷iraþsnàta÷ ca tailena na-aïgaü kiü cid api spç÷et) || Manu4.84a/ na ràj¤aþ pratigçhõãyàd) aràjanyaprasåtitaþ | Manu4.84c/ sånà.cakra.dhvajavatàü ve÷ena-eva ca jãvatàm) || Manu4.85a/ da÷asånà.samaü cakraü da÷acakra.samo dhvajaþ | Manu4.85c/ da÷adhvaja.samo ve÷o da÷ave÷a.samo nçpaþ || Manu4.86a/ da÷a såõàsahasràõi yo vàhayati) saunikaþ | Manu4.86c/ tena tulyaþ smçto ràjà ghoras tasya pratigrahaþ || Manu4.87a/ yo ràj¤aþ pratigçhõàti) lubdhasya-ucchàstravartinaþ | Manu4.87c/ sa paryàyeõa yàti)-imàn narakàn ekaviü÷atim || Manu4.88a/ tàmisram andhatàmisraü mahàraurava.rauravau | Manu4.88c/ narakaü kàlasåtraü ca mahànarakam eva ca || Manu4.89a/ saüjãvanaü mahàvãciü tapanaü saüpratàpanam | Manu4.89c/ saühàtaü ca sa.kàkolaü kuómalaü pratimårtikam || [M.påtimçttikam ] Manu4.90a/ loha÷aïkum çjãùaü ca panthànaü ÷àlmalãü nadãm | Manu4.90c/ asipatravanaü ca-eva lohadàrakam eva ca || Manu4.91a/ etad vidanto) vidvàüso bràhmaõà brahmavàdinaþ | Manu4.91c/ na ràj¤aþ pratigçhõanti) pretya ÷reyo 'abhikàïkùiõaþ || Manu4.92a/ bràhme muhårte budhyeta) dharma.arthau ca-anucintayet) | Manu4.92c/ kàyakle÷àü÷ ca tan.målàn vedatattvàrtham eva ca || Manu4.93a/ utthàya)-àva÷yakaü kçtvà) kçta.÷aucaþ samàhitaþ | Manu4.93c/ pårvàü saüdhyàü japaüs tiùñhet) svakàle ca-aparàü ciram ||[ Manu4.94a/ çùayo dãrghasaüdhyatvàd dãrgham àyur avàpnuyuþ) | Manu4.94c/ praj¤àü ya÷a÷ ca kãrtiü ca brahmavarcasam eva ca || Manu4.95a/ ÷ràvaõyàü prauùñhapadyàü và-apy upàkçtya) yathàvidhi | Manu4.95c/ yukta÷ chandàüsy adhãyãta) màsàn vipro 'ardhapa¤camàn || Manu4.96a/ puùye tu chandasàü kuryàd) bahir utsarjanaü dvijaþ | Manu4.96c/ màgha÷uklasya và pràpte pårvàhõe prathame 'ahani || Manu4.97a/ yathà÷àstraü tu kçtvà)-evam utsargaü chandasàü bahiþ | Manu4.97c/ viramet) pakùiõãü ràtriü tad eva-ekam ahar.ni÷am || Manu4.98a/ ata årdhvaü tu chandàüsi ÷ukleùu niyataþ pañhet) | Manu4.98c/ vedàïgàni ca sarvàõi kçùõapakùeùu saüpañhet) || Manu4.99a/ na-avispaùñam adhãyãta) na ÷ådrajanasannidhau | Manu4.99c/ na ni÷ànte pari÷rànto) brahma-adhãtya) punaþ svapet) || Manu4.100a/ yathà.uditena vidhinà nityaü chandaskçtaü pañhet) | Manu4.100c/ brahma chandaskçtaü ca-eva dvijo yukto hy anàpadi | Manu4.101a/ imàn nityam anadhyàyàn adhãyàno) vivarjayet) | Manu4.101c/ adhyàpanaü ca kurvàõaþ) ÷iùyàõàü vidhipårvakam || Manu4.102a/ karõa÷rave 'anile ràtrau divà pàüsusamåhane | Manu4.102c/ etau varùàsv an.adhyàyàv adhyàyaj¤àþ pracakùate) || Manu4.103a/ vidyut.stanita.varùeùu mahà.ulkànàü ca saüplave | Manu4.103c/ àkàlikam anadhyàyam eteùu manur abravãt) || Manu4.104a/ etàüs tv abhyuditàn vidyàd yadà pràduùkçtàgniùu | Manu4.104c/ tadà vidyàd) anadhyàyam an.çtau ca-abhradar÷ane || Manu4.105a/ nirghàte bhåmicalane jyotiùàü ca-upasarjane | Manu4.104c/ etàn àkàlikàn vidyàd) anadhyàyàn çtàv api || Manu4.106a/ pràduùkçteùv agniùu tu vidyut.stanita.niþsvane | Manu4.106c/ sa.jyotiþ syàd) anadhyàyaþ ÷eùe ràtrau yathà divà || Manu4.107a/ nitya.anadhyàya eva syàd) gràmeùu nagareùu ca | Manu4.107c/ dharmanaipuõya.kàmànàü påtigandhe ca sarvadà || [M.sarva÷aþ ] Manu4.108a/ antargata.÷ave gràme vçùalasya ca sannidhau | Manu4.108c/ anadhyàyo rudyamàne) samavàye janasya ca || Manu4.109a/ udake madhyaràtre ca viù.måtrasya visarjane | Manu4.109c/ ucchiùñaþ ÷ràddhabhuk ca-eva manasà-api na cintayet) | Manu4.110a/ pratigçhya) dvijo vidvàn ekoddiùñasya ketanam] [M.ekoddiùña.niketanam] Manu4.110c/ tryahaü na kãrtayed) brahma ràj¤o ràho÷ ca såtake || Manu4.111a/ yàvad ekànudiùñasya gandho lepa÷ ca tiùñhati | Manu4.111c/ viprasya viduùo dehe tàvad brahma na kãrtayet) || Manu4.112a/ ÷ayànaþ) prauóha.pàda÷ ca kçtvà) ca-eva-avasakthikàm | Manu4.112c/ na-adhãyãta)-àmiùaü jagdhvà) såtakànnàdyam eva ca || Manu4.113a/ nãhàre bàõa÷abde ca saüdhyayor eva ca-ubhayoþ | Manu4.113c/ amàvàsyà.caturda÷yoþ paurõamàsy.aùñakàsu ca || Manu4.114a/ amàvàsyà guruü hanti) ÷iùyaü hanti) caturda÷ã | Manu4.114c/ brahma-aùñaka.paurõamàsyau tasmàt tàþ parivarjayet) || Manu4.115a/ pàüsuvarùe di÷àü dàhe gomàyuvirute tathà | Manu4.115c/ ÷va.khara.uùñre ca ruvati) païktau ca na pañhed) dvijaþ || Manu4.116a/ na-adhãyãta) ÷ma÷ànànte gràmànte govraje 'api và | Manu4.116c/ vasitvà) maithunaü vàsaþ ÷ràddhikaü pratigçhya) ca || Manu4.117a/ pràõi và yadi và-apràõi yat kiü cit-÷ràddhikaü bhavet) | Manu4.117c/ tad àlabhya)-apy anadhyàyaþ pàõy.àsyo hi dvijaþ smçtaþ) || Manu4.118a/ corair upadrute gràme saübhrame ca-agnikàrite | ][M.caurair upaplute, saübhrame] Manu4.118c/ àkàlikam anadhyàyaü vidyàt) sarvàdbhuteùu ca || Manu4.119a/ upàkarmaõi ca-utsarge triràtraü kùepaõaü smçtam) | Manu4.119c/ aùñakàsu tv ahoràtram çtvantàsu ca ràtriùu || Manu4.120a/ na-adhãyãta)-a÷vam àråóho na vçkùaü na ca hastinam | Manu4.120c/ na nàvaü na kharaü na-uùñraü na-iriõastho na yànagaþ || Manu4.121a/ na vivàde na kalahe na senàyàü na saügare | Manu4.121c/ na bhuktamàtre na-ajãrõe na vamitvà) na ÷uktake || Manu4.122a/ atithiü ca-an.anuj¤àpya) màrute vàti) và bhç÷am | Manu4.122c/ rudhire ca srute) gàtràt- ÷astreõa ca parikùate) || Manu4.123a/ sàmadhvanàv çc.yajuùã na-adhãyãta) kadà cana | Manu4.123c/ vedasya-adhãtya) và-apy antam àraõyakam adhãtya) ca || Manu4.124a/ çgvedo deva.daivatyo yajurvedas tu mànuùaþ | Manu4.124c/ sàmavedaþ smçtaþ) pitryas tasmàt tasya-a÷ucir dhvaniþ || Manu4.125a/ etad vidvanto) vidvàüsas trayãniùkarùam anvaham | Manu4.125c/ kramataþ pårvam abhyasya) pa÷càd vedam adhãyate) || Manu4.126a/ pa÷u.maõóåka.màrjàra.÷va.sarpa.nakula.àkhubhiþ | Manu4.126c/ antaràgamane vidyàd) anadhyàyam ahar.ni÷am || Manu4.127a/ dvàv eva varjayen) nityam anadhyàyau prayatnataþ | Manu4.127c/ svàdhyàyabhåmiü ca-a÷uddham àtmànaü ca-a÷uciü dvijaþ || Manu4.128a/ amàvàsyàm aùñamãü ca paurõamàsãü caturda÷ãm | Manu4.128c/ brahmacàrã bhaven) nityam apy çtau snàtako dvijaþ || Manu4.129a/ na snànam àcared) bhuktvà) na-àturo na mahàni÷i | Manu4.129c/ na vàsobhiþ saha-ajasraü na-avij¤àte jalà÷aye || Manu4.130a/ devatànàü guro ràj¤aþ snàtaka.àcàryayos tathà | Manu4.130c/ na-àkràmet) kàmata÷ chàyàü babhruõo dãkùitasya ca || Manu4.131a/ madhyaüdine 'ardharàtre ca ÷ràddhaü bhuktvà) ca sa.àmiùam | Manu4.131c/ saüdhyayor ubhayo÷ ca-eva na seveta) catuùpatham || Manu4.132a/ udvartanam apasnànaü viù.måtre raktam eva ca | Manu4.132c/ ÷le÷ma.niùñhyåta.vàntàni na-adhitiùñhet) tu kàmataþ || Manu4.133a/ vairiõaü na-upaseveta) sahàyaü ca-eva vairiõaþ | Manu4.133c/ adhàrmikaü taskaraü ca parasya-eva ca yoùitaü || Manu4.134a/ na hi-ãdç÷am an.àyuùyaü loke kiü cana vidyate) | Manu4.134c/ yàdç÷aü puruùasya-iha paradàra.upasevanam || Manu4.135a/ kùatriyaü ca-eva sarpaü ca bràhmaõaü ca bahu.÷rutam | Manu4.135c/ na-avamanyeta) vai bhåùõuþ kç÷àn api kadà cana || Manu4.136a/ etat trayaü hi puruùaü nirdahed) avamànitam | Manu4.136c/ tasmàd etat trayaü nityaü na-avamanyeta) buddhimàn || Manu4.137a/ na-àtmànam avamanyeta) purvàbhir a.samçddhibhiþ | Manu4.137c/ à mçtyoþ ÷riyam anvicchen) na-enàü manyeta) dur.labhàm || Manu4.138a/ satyaü bråyàt) priyaü bråyàn na bråyàt satyam apriyam | Manu4.138c/ priyaü ca na-ançtaü bråyàd) eùa dharmaþ sanàtanaþ || Manu4.139a/ bhadraü bhadram iti bråyàd) bhadram ity eva và vadet) | Manu4.139c/ ÷uùka.vairaü vivàdaü ca na kuryàt) kena cit saha || Manu4.140a/ na-atikalyaü na-atisàyaü na-atimadhyaüdine sthite | Manu4.140c/ na-aj¤àtena samaü gacchen) na-eko na vçùalaiþ saha || Manu4.141a/ hãna.aïgàn atirikta.aïgàn vidyà.hãnàn vayo.'adhikàn || [M.vayo'atigàn] Manu4.141c/ råpa.draviõa.hãnàü÷ ca jàti.hãnàü÷ ca na-àkùipet) || [M.råpadravya.hãnàü÷ ca] Manu4.142a/ na spç÷et) pàõinà-ucchiùño vipro go.bràhmaõa.analàõ | Manu4.142c/ na ca-api pa÷yed) a÷uciþ sustho jyotirgaõàn divà || [M.svastho jyotirgaõàn divi] Manu4.143a/ spçùñvà)-etàn a÷ucir nityam adbhiþ pràõàn upaspç÷et) | Manu4.143c/ gàtràõi ca-eva sarvàõi nàbhiü pàõitalena tu || Manu4.144a/ an.àturaþ svàni khàni na spç÷ed) animittataþ | Manu4.144c/ romàõi ca rahasyàni sarvàõy eva vivarjayet) || Manu4.145a/ maïgala.àcàrayuktaþ syàt) prayata.àtmà jita.indriyaþ | Manu4.145c/ japec) ca juhuyàc) ca-eva nityam agnim atandritaþ || Manu4.146a/ maïgala.àcàrayuktànàü nityaü ca prayata.àtmanàm | Manu4.146c/ japatàü) juhvatàü) ca-eva vinipàto na vidyate) || Manu4.147a/ vedam eva-abhyasen nityaü yathàkàlam atandritaþ | [M.vedam eva japen] Manu4.147c/ taü hy asya-àhuþ) paraü dharmam upadharmo 'anya ucyate) || Manu4.148a/ vedàbhyàsena satataü ÷aucena tapasà-eva ca | Manu4.148c/ adroheõa ca bhåtànàü jàtiü smarati) paurvikãm || Manu4.149a/ paurvikãü saüsmaran) jàtiü brahma-eva-abhyasyate) punaþ | [M.dvijaþ] Manu4.149c/ brahmàbhyàsena ca-ajasram anantaü sukham a÷nute) || Manu4.150a/ sàvitràn-÷àntihomàü÷ ca kuryàt) parvasu nitya÷aþ | [M.sàvitràn ÷àntihomàü÷] Manu4.150c/ pitqü÷ ca-eva-aùñakàsv arcen) nityam anvaùñakàsu ca || Manu4.151a/ dåràd àvasathàn måtraü dåràt pàdàvasecanam | Manu4.151c/ ucchiùtànna.niùekaü ca dåràd eva samàcaret) || Manu4.152a/ maitraü prasàdhanaü snànaü dantadhàvanam a¤janam | Manu4.152c/ pårvàhõa eva kurvãta) devatànàü ca påjanam || Manu4.153a/ daivatàny abhigacchet) tu dhàrmikàü÷ ca dvijottamàn | Manu4.153c/ ã÷varaü ca-eva rakùàrthaü gurån eva ca parvasu | Manu4.154a/ abhivàdayed) vçddhàü÷ ca dadyàc) ca-eva-àsanaü svakam | Manu4.154c/ kçta.a¤jalir upàsãta) gacchataþ) pçùñhato 'anviyàt) || Manu4.155a/ ÷ruti.smçti.uditaü samyaï nibaddhaü sveùu karmasu | Manu4.155c/ dharmamålaü niùeveta) sad.àcàram atandritaþ || Manu4.156a/ àcàràt-labhate) hy àyur àcàràd ãpsitàþ prajàþ | Manu4.156c/ àcàràd dhanam akùayyam àcàro hanty) alakùaõam || Manu4.157a/ dur.àcàro hi puruùo loke bhavati) ninditaþ | Manu4.157c/ duþkhabhàgã ca satataü vyàdhito 'alpa.àyur eva ca || Manu4.158a/ sarvalakùaõa.hãno 'api yaþ sadàcàravàn naraþ | Manu4.158c/ ÷raddadhàno 'an.asåya÷ ca ÷ataü varùàõi jãvati) || Manu4.159a/ yad yat parava÷aü karma tat tad yatnena varjayet) || Manu4.159c/ yad yad àtmava÷aü tu syàt) tat tat seveta) yatnataþ | Manu4.160a/ sarvaü parava÷aü duþkhaü sarvam àtmava÷aü sukham | Manu4.160c/ etad vidyàt) samàsena lakùaõaü sukha.duþkhayoþ || Manu4.161a/ yat karma kurvato) 'asya syàt) paritoùo 'antaràtmanaþ | Manu4.161c/ tat prayatnena kurvãta) viparãtaü tu varjayet) || Manu4.162a/ àcàryaü ca pravaktàraü pitaraü màtaraü gurum | Manu4.162c/ na hiüsyàd) bràhmaõàn gà÷ ca sarvàü÷ ca-eva tapasvinaþ || Manu4.163a/ nàstikyaü vedanindàü ca devatànàü ca kutsanam | Manu4.163c/ dveùaü dambhaü ca mànaü ca krodhaü taikùõyaü ca varjayet) || [M.dveùaü stambhaü ca] Manu4.164a/ parasya daõóaü na-udyacchet) kruddho na-enaü nipàtayet) | Manu4.164c/ anyatra putràt-÷iùyàd và ÷iùñi.arthaü tàóayet) tu tau || Manu4.165a/ bràhmaõàya-avagurya)-eva dvijàtir vadhakàmyayà | Manu4.165c/ ÷ataü varùàõi tàmisre narake parivartate) || Manu4.166a/ tàóayitvà) tçõena-api saürambhàt-matipårvakam | Manu4.166c/ ekaviü÷atãm àjàtãþ pàpayoniùu jàyate) || Manu4.167a/ ayudhyamànasya-utpàdya) bràhmaõasya-asçg aïgataþ | Manu4.167c/ duþkhaü sumahad àpnoti) pretya-apràj¤atayà naraþ || Manu4.168a/ ÷oõitaü yàvataþ pàüsån saügçhõàti) mahãtalàt | Manu4.168c/ tàvato 'abdàn amutra-anyaiþ ÷oõita.utpàdako 'adyate) || Manu4.169a/ na kadà cid dvije tasmàd vidvàn avagured) api | Manu4.169c/ na tàóayet) tçõena-api na gàtràt sràvayed) asçk || Manu4.170a/ a.dhàrmiko naro yo hi yasya ca-apy ançtaü dhanam | Manu4.170c/ hiüsàrata÷ ca yo nityaü na-iha-asau sukham edhate) || [M.hiüsàrati÷] Manu4.171a/ na sãdann) api dharmeõa mano 'adharme nive÷ayet) | Manu4.171c/ a.dhàrmikànàü pàpànàm à÷u pa÷yan) viparyayam || Manu4.172a/ na-adharma÷ carito) loke sadyaþ phalati) gaur iva | Manu4.172c/ ÷anair àvartyamànas) tu kartur målàni kçntati) || Manu4.173a/ yadi na-àtmani putreùu na cet putreùu naptçùu | Manu4.173c/ na tv eva tu kçto 'adharmaþ kartur bhavati) niù.phalaþ || [M.kçto dharmaþ?] Manu4.174a/ adharmeõa-edhate) tàvat tato bhadràõi pa÷yati) | Manu4.174c/ tataþ sapatnàn jayati) sa.målas tu vina÷yati) || Manu4.175a/ satya.dharma.àryavçtteùu ÷auce ca-eva-àramet) sadà | Manu4.175c/ ÷iùyàü÷ ca ÷iùyàd dharmeõa vàc.bàhu.udara.saüyataþ || Manu4.176a/ parityajed) artha.kàmau yau syàtàü) dharmavarjitau | Manu4.176c/ dharmaü ca-apy asukha.udarkaü lokasaükruùñam eva ca || Manu4.177a/ na pàõi.pàda.capalo na netra.capalo 'an.çjuþ | Manu4.177c/ na syàd) vàk.capala÷ ca-eva na paradrohakarma.dhãþ || Manu4.178a/ yena-asya pitaro yàtà yena yàtàþ pitàmahàþ | Manu4.178c/ tena yàyàt satàü màrgaü tena gacchan) na riùyati) || Manu4.179a/ çtvik.purohita.àcàryair màtula.atithisaü÷ritaiþ | Manu4.179c/ bàla.vçddha.àturair vaidyair j¤àti.saübandhi.bàndhavaiþ || Manu4.180a/ màtà.pitçbhyàü jàmãbhir bhràtrà putreõa bhàryayà | Manu4.180c/ duhitrà dàsavargeõa vivàdaü na samàcaret) || Manu4.181a/ etair vivàdàn saütyajya) sarvapàpaiþ pramucyate) | Manu4.181c/ etair jitai÷ ca jayati) sarvàn-lokàn imàn gçhã || Manu4.182a/ àcàryo brahmaloka.ã÷aþ pràjàpatye pità prabhuþ | Manu4.182c/ atithis tv indraloka.ã÷o devalokasya ca-çtvijaþ || Manu4.183a/ jàmayo 'apsarasàm loke vai÷vadevasya bàndhavàþ | Manu4.183c/ saübandhino hy apàü loke pçthivyàü màtç.màtulau || Manu4.184a/ àkà÷a.ã÷às tu vij¤eyà bàla.vçddha.kç÷a.àturàþ | Manu4.184c/ bhràtà jyeùñhaþ samaþ pitrà bhàryà putraþ svakà tanuþ || Manu4.185a/ chàyà svo dàsavarga÷ ca duhità kçpaõaü param | Manu4.185c/ tasmàd etair adhikùiptaþ) saheta)-a.saüjvaraþ sadà || Manu4.186a/ pratigrahasamartho 'api prasaïgaü tatra varjayet) | Manu4.186c/ pratigraheõa hy asya-à÷u bràhmaü tejaþ pra÷àmyati) || Manu4.187a/ na dravyàõàm a.vij¤àya) vidhiü dharmyaü pratigrahe | Manu4.187c/ pràj¤aþ pratigrahaü kuryàd) avasãdann) api kùudhà || Manu4.188a/ hiraõyaü bhåmim a÷vaü gàm annaü vàsas tilàn ghçtam | Manu4.188c/ pratigçhõann) a.vidvàüs tu bhasmã.bhavati) dàruvat || Manu4.189a/ hiraõyam àyur annaü ca bhår gau÷ ca-apy oùatas) tanum | Manu4.189c/ a÷va÷ cakùus tvacaü vàso ghçtaü tejas tilàh prajàþ || Manu4.190a/ a.tapàs tv an.adhãyànaþ pratigraha.rucir dvijaþ | Manu4.190c/ ambhasy a÷maplavena-iva saha tena-eva majjati) || Manu4.191a/ tasmàd a.vidvàn bibhiyàd) yasmàt tasmàt pratigrahàt | Manu4.191c/ svalpakena-apy a.vidvàn hi païke gaur iva sãdati) || Manu4.192a/ na vàry api prayacchet) tu baióàlavratike dvije | Manu4.192c/ na bakavratike pàpe na-a.vedavidi dharmavit || Manu4.193a/ triùv apy eteùu dattaü) hi vidhinà-apy arjitaü dhanam | Manu4.193c/ dàtur bhavaty) anarthàya paratra-àdàtur eva ca || Manu4.194a/ yathà plavena-aupalena nimajjaty) udake taran) | Manu4.194c/ tathà nimajjato 'adhastàd aj¤au dàtç.pratãcchakau || Manu4.195a/ dharmadhvajã sadà lubdha÷ chàdmiko lokadambhakaþ|| Manu4.195c/ baióàlavratiko j¤eyo hiüsraþ sarvàbhisaüdhakaþ || [In the following numbering of ü, Jha's ed. have the same one with K.] Manu4.196a[197üa]/ adho.dçùñir naiùkçtikaþ svàrthasàdhana.tatparaþ | Manu4.196c[197üc]/ ÷añho mithyàvinãta÷ ca bakavratacaro dvijaþ || Manu4.197a[198üa]/ ye bakavratino viprà ye ca màrjàraliïginaþ | Manu4.197c[198üc]/ te patanty) andhatàmisre tena pàpena karmaõà || Manu4.198a[199üa]/ na dharmasya-apade÷ena pàpaü kçtvà) vrataü caret) | Manu4.198c[199üc]/ vratena pàpaü pracchàdya) kurvan) strã.÷ådra.dambhanam || Manu4.199a[200üa]/ pretya-iha ca-ãdç÷à viprà garhyante) brahmavàdibhiþ | Manu4.199c[200üc]/ chadmanà caritaü yac ca vrataü rakùàüsi gacchati) || Manu4.200a[201üa]/ aliïgã liïgiveùeõa yo vçttim upajãvati) | Manu4.200c[201üc]/ sa liïginàü haraty) enas tiryagyonau ca jàyate) || Manu4.201a[202üa]/ parakãyanipàneùu na snàyàdd) hi kadà cana | [K:snàyàc ca kadà cana ] Manu4.201c[202üc]/ nipànakartuþ snàtvà) tu duùkçtàü÷ena lipyate) || Manu4.202a[203üa]/ yàna.÷ayyà.àsanàny asya kåpa.udyàna.gçhàõi ca | Manu4.202c[203üc]/ a.dattàny upayu¤jàna) enasaþ syàt) turãya.bhàk || Manu4.203a[204üa]/ nadãùu devakhàteùu taóàgeùu saraþsu ca | Manu4.203c[204üc]/ snànaü samàcaren) nityaü garta.prasravaõeùu ca || Manu4.204a[205üa]/ yamàn seveta) satataü na nityaü niyamàn budhaþ | Manu4.204c[205üc]/ yamàn pataty) a.kurvàõo niyamàn kevalàn bhajan) || Manu4.205a[206üa]/ na-a÷rotriyatate yaj¤e gràmayàjikçte tathà | Manu4.205c[206üc]/ striyà klãbena ca hute bhu¤jãta) bràhmaõaþ kva cit || Manu4.206a[207üa]/ a÷lãkam etat sàdhånàü yatra juhvaty) amã haviþ |[M.a.÷lãlam] Manu4.206c[207üc]/ pratãpam etad devànàü tasmàt tat parivarjayet) || Manu4.207a[208üa]/ matta.kruddha.àturàõàü ca na bhu¤jãta) kadà cana | Manu4.207c[208üc]/ ke÷a.kãñàvapannaü ca padà spçùñaü) ca kàmataþ || Manu4.208a[209üa]/ bhråõaghna.avekùitaü ca-eva saüspçùñaü) ca-apy udakyayà | Manu4.208c[209üc]/ patatriõa.avalãóhaü ca ÷unà saüspçùñam) eva ca || Manu4.209a[210üa]/ gavà ca-annam upaghràtaü) ghuùñànnaü ca vi÷eùataþ | Manu4.209c[210üc]/ gaõànnaü gaõikànnaü ca viduùà ca jugupsitam || Manu4.210a[211üa]/ stena.gàyanayo÷ ca-annaü takùõo vàrdhuùikasya ca | Manu4.210c[211üc]/ dãkùitasya kadaryasya baddhasya nigaóasya ca || Manu4.211a[212üa]/ abhi÷astasya ùaõóhasya puü÷calyà dàmbhikasya ca | Manu4.211c[212üc]/ ÷uktaü paryuùitaü ca-eva ÷ådrasya-ucchiùñam eva ca || Manu4.212a[213üa]/ cikitsakasya mçgayoþ krårasya-ucchiùña.bhojinaþ | Manu4.212c[213üc]/ ugrànnaü såtikànnaü ca paryàcàntam a.nirda÷am || Manu4.213a[214üa]/ an.arcitaü vçthàmàüsam a.vãràyà÷ ca yoùitaþ | Manu4.213c[214üc]/ dviùadannaü nagarã.annaü patitànnam avakùutam || Manu4.214a[215üa]/ pi÷una.ançtino÷ ca-annaü kratuvikrayiõas tathà || |[M.kratuvikrayakasya ca] Manu4.214c[215üc]/ ÷ailåùa.tunnavàya.annaü kçtaghnasya-annam eva ca || Manu4.215a[216üa]/ karmàrasya niùàdasya raïgàvatàrakasya ca | Manu4.215c[216üc]/ suvarõakartur veõasya ÷astravikrayiõas tathà || Manu4.216a[217üa]/ ÷vavatàü ÷auõóikànàü ca caila.nirõejakasya ca | Manu4.216c[217üc]/ ra¤jakasya nç÷aüsasya yasya ca-upapatir gçhe || [M.rajakasya] Manu4.217a[218üa]/ mçùyanti) ye ca-upapatiü strãjitànàm ca sarva÷aþ | Manu4.217c[218üc]/ a.nirda÷aü ca pretànnam a.tuùñikaram eva ca || Manu4.218a[219üa]/ ràjànnaü teja àdatte) ÷ådrànnaü brahmavarcasam | Manu4.218c[219üc]/ àyuþ suvarõakàrànnaü ya÷a÷ carmàvakartinaþ || Manu4.219a[220üa]/ kàrukànnaü prajàü hanti) balaü nirõejakasya ca | Manu4.219c[220üc]/ gaõànnaü gaõikànnaü ca lokebhyaþ parikçntati) || Manu4.220a[221üa]/ påyaü cikitsakasya-annaü puü÷calyàs tv annam indriyam | Manu4.220c[221üc]/ viùñhà vàrdhuùikasya-annaü ÷astravikrayiõo malam || Manu4.221a[222üa]/ ya ete 'anye tv abhojya.annàþ krama÷aþ parikãrtitàþ | Manu4.221c[222üc]/ teùàü tvag.asthi.romàõi vadanty) annaü manãùiõaþ || Manu4.222a[223üa]/ bhuktvà)-ato 'anyatam asya-annam amatyà kùapaõaü tryaham | Manu4.222c[223üc]/ matyà bhuktvà)-àcaret) kçcchraü retas.viù.måtram eva ca || Manu4.223a[224üa]/ na-adyàt)-÷ådrasya pakvànnaü vidvàn a.÷ràddhino dvijaþ | Manu4.223c[224üc]/ àdadãta)-àmam eva-asmàd avçttàv ekaràtrikam | Manu4.224a[225üa]/ ÷rotriyasya kadaryasya vadànyasya ca vàrdhuùeþ | Manu4.224c[225üc]/ mãmàüsitvà)-ubhayaü devàþ samam annam akalpayan) || Manu4.225a[226üa]/ tàn prajàpatir àha)-etya) mà kçdhvaü) viùamaü samam | Manu4.225c[226üc]/ ÷raddhàpåtaü vadànyasya hatam a.÷raddhayà-itarat || Manu4.226a[227üa]/ ÷raddhayà-iùñaü ca pårtaü ca nityaü kuryàd) atandritaþ | Manu4.226c[227üc]/ ÷raddhàkçte hy akùaye te bhavataþ) svàgatair dhanaiþ || Manu4.227a[228üa]/ dànadharmaü niùeveta) nityam aiùñika.paurtikam | Manu4.227c[228üc]/ parituùñena bhàvena pàtram àsàdya) ÷aktitaþ || Manu4.228a[229üa]/ yat kiü cid api dàtavyaü) yàcitena-an.asåyayà | [M.anasåyatà?] Manu4.228c[229üc]/ utpatsyate) hi tat pàtraü yat tàrayati) sarvataþ || Manu4.229a[230üa]/ vàridas tçptim àpnoti) sukham akùayyam annadaþ | [M.akùayam] Manu4.229c[230üc]/ tilapradaþ prajàm iùñàü dãpada÷ cakùur uttamam || Manu4.230a[231üa]/ bhåmido bhåmim àpnoti) dãrgham àyur hiraõyadaþ | Manu4.230c[231üc]/ gçhado 'agryàõi ve÷màni råpyado råpam uttamam || Manu4.231a[232üa]/ vàsoda÷ candrasàlokyam a÷visàlokyam a÷vadaþ | Manu4.231c[232üc]/ anaóuhaþ ÷riyaü puùñàü godo bradhnasya viùñapam || Manu4.232a[233üa]/ yàna.÷ayyàprado bhàryàm ai÷varyam abhayapradaþ | Manu4.232c[233üc]/ dhànyadaþ ÷à÷vataü saukhyaü brahmado brahmasàrùñitàm || Manu4.233a[234üa]/ sarveùàm eva dànànàü brahmadànaü vi÷iùyate) | Manu4.233c[234üc]/ vàri.anna.go.mahã.vàsas.tila.kà¤cana.sarpiùàm || Manu4.234a[235üa]/ yena yena tu bhàvena yad yad dànaü prayacchati) | Manu4.234c[235üc]/ tat tat tena-eva bhàvena pràpnoti) pratipåjitaþ || Manu4.235a[236üa]/ yo 'arcitaü pratigçhõàti) dadàty) arcitam eva và | Manu4.235c[236üc]/ tàv ubhau gacchataþ) svargaü narakaü tu viparyaye || Manu4.236a[237üa]/ na vismayeta) tapasà vaded) iùñvà) ca na-ançtam | Manu4.236c[237üc]/ na-àrto 'apy apavaded) vipràn na dattvà) parikãrtayet) || [M.datvà] Manu4.237a[238üa]/ yaj¤o 'ançtena kùarati) tapaþ kùarati) vismayàt | Manu4.237c[238üc]/ àyur vipràpavàdena dànaü ca parikãrtanàt || Manu4.238a[239üa]/ dharmaü ÷anaiþ saücinuyàd) valmãkam iva puttikàþ | [M.sa¤cinuyàd] Manu4.238c[239üc]/ paralokasahàyàrthaü sarvabhåtàny a.pãóayan) || Manu4.239a[240üa]/ na-amutra hi sahàyàrthaü pità màtà ca tiùñhataþ) | Manu4.239c[240üc]/ na putradàraü na j¤àtir dharmas tiùñhati) kevalaþ || Manu4.240a[241üa]/ ekaþ prajàyate) jantur eka eva pralãyate) | Manu4.240c[241üc]/ eko 'anubhuïkte) sukçtam eka eva ca duùkçtam || Manu4.241a[242üa]/ mçtaü ÷arãram utsçjya) kàùñha.loùñasamaü kùitau | Manu4.241c[242üc]/ vimukhà bàndhavà yànti) dharmas tam anugacchati) || Manu4.242a[243üa]/ tasmàd dharmaü sahàyàrthaü nityaü saücinuyàt)- ÷anaiþ | Manu4.242c[243üc]/ dharmeõa hi sahàyena tamas tarati) dustaram || Manu4.243a[244üa]/ dharma.pradhànaü puruùaü tapasà hata.kilbiùam | Manu4.243c[244üc]/ paralokaü nayaty) à÷u bhàsvantaü kha.÷arãriõam || Manu4.244a[245üa]/ uttamair uttamair nityaü saübandhàn àcaret) saha | [M.saübhandhàn] Manu4.244c[245üc]/ ninãùuþ kulam utkarùam adhamàn adhamàüs tyajet) || Manu4.245a[246üa]/ uttamàn uttamàn eva gacchan) hãnàüs tu varjayan) | Manu4.245c[246üc]/ bràhmaõaþ ÷reùñhatàm eti) pratyavàyena ÷ådratàm || Manu4.246a[247üa]/ dçóhakàrã mçdur dàntaþ kråra.àcàrair a.saüvasan) | Manu4.246c[247üc]/ ahiüsro dama.dànàbhyàü jayet) svargaü tathà.vrataþ || Manu4.247a[248üa]/ edha.udakaü måla.phalam annam abhyudyataü ca yat | Manu4.247c[248üc]/ sarvataþ pratigçhõãyàt)- madhu-atha-abhayadakùiõàm || Manu4.248a[249üa]/ àhçta.abhyudyatàü bhikùàü purastàd a.pracoditàm | Manu4.248c[249üc]/ mene) prajàpatir gràhyàm api duùkçta.karmaõaþ || Manu4.249a[250üa]/ na-a÷nanti) pitaras tasya da÷avarùàõi pa¤ca ca || Manu4.249c[250üc]/ na ca havyaü vahaty) agnir yas tàm abhyavamanyate) || Manu4.250a[251üa]/ ÷ayyàü gçhàn ku÷àn gandhàn apaþ puùpaü maõãn dadhi | Manu4.250c[251üc]/ dhànà matsyàn payo màüsaü ÷àkaü ca-eva na nirõudet) || Manu4.251a[252üa]/ gurån bhçtyàü÷ ca-ujjihãrùann) arciùyan) devatà.atithãn | Manu4.251c[252üc]/ sarvataþ pratigçhõãyàn) na tu tçpyet) svayaü tataþ || Manu4.252a[253üa]/ guruùu tv abhyatãteùu vinà và tair gçhe vasan) | Manu4.252c[253üc]/ àtmano vçttim anvicchan) gçhõãyàt) sàdhutaþ sadà || Manu4.253a[254üa]/ àrdhikaþ kulamitraü ca gopàlo dàsa.nàpitau | Manu4.253c[254üc]/ ete ÷ådreùu bhojya.annà yà÷ ca-àtmànaü nivedayet) || Manu4.254a[255üa]/ yàdç÷o 'asya bhaved) àtmà yàdç÷aü ca cikãrùitam | Manu4.254c[255üc]/ yathà ca-upacared) enaü tathà-àtmànaü nivedayet) || Manu4.255a[256üa]/ yo 'anyathà santam àtmànam anyathà satsu bhàùate) | Manu4.255c[256üc]/ sa pàpakçttamo loke stena àtma.apahàrakaþ || Manu4.256a[257üa]/ vàcy arthà niyatàþ sarve vàc.målà vàc.viniþsçtàþ | Manu4.256c[257üc]/ tàüs tu yaþ stenayed) vàcaü sa sarvasteyakçt- naraþ || [M.tàn tu?] Manu4.257a[258üa]/ maharùi.pitç.devànàü gatvà)-ànçõyaü yathàvidhi | Manu4.257c[258üc]/ putre sarvaü samàsajya) vasen) màdhyasthyam às÷ritaþ) || [M.àsthitaþ] Manu4.258a[259üa]/ ekàkã cintayen) nityaü vivikte hitam àtmanaþ | [M.hitam àtmani ] Manu4.258c[259üc]/ ekàkã cintayàno) hi paraü ÷reyo 'adhigacchati) || Manu4.259a[260üa]/ eùà-udità gçhasthasya vçttir viprasya ÷à÷vatã | Manu4.259c[260üc]/ snàtakavratakalpa÷ ca sattvavçddhikaraþ ÷ubhaþ || Manu4.260a[261üa]/ anena vipro vçttena vartayan) veda.÷àstravit | Manu4.260c[261üc]/ vyapeta.kalmaùo nityaü brahmaloke mahãyate) || Manu5.01a/ ÷rutvà-etàn çùayo dharmàn snàtakasya yathà.uditàn | Manu5.01c/ idam åcur mahàtmànam anala.prabhavaü bhçgum || Manu5.02a/ evaü yathà.uktaü vipràõàü svadharmam anutiùñhatàm | Manu5.02c/ kathaü mçtyuþ prabhavati veda.÷àstravidàü prabho || Manu5.03a/ sa tàn uvàca dharma.àtmà maharùãn mànavo bhçguþ | Manu5.03c/ ÷råyatàü yena doùeõa mçtyur vipràn jighàüsati || Manu5.04a/ anabhyàsena vedànàm àcàrasya ca varjanàt | Manu5.04c/ àlasyàd annadoùàc ca mçtyur viprठjighàüsati ||[M.vipràn] Manu5.05a/ la÷unaü gç¤janaü ca-eva palàõóuü kavakàni ca | Manu5.05c/ abhakùyàõi dvijàtãnàm amedhya.prabhavàni ca || Manu5.06a/ lohitàn vçkùaniryàsàn vç÷cana.prabhavàüs tathà | [M.vra÷cana.prabhavàüs ] Manu5.06c/ ÷eluü gavyaü ca peyåùaü prayatnena vivarjayet || [M.pãyåùaü ] Manu5.07a/ vçthà kçsara.saüyàvaü pàyasa.apåpam eva ca | Manu5.07c/ an.upàkçtamàüsàni devànnàni havãüùi ca || Manu5.08a/ a.nirda÷àyà goþ kùãram auùñram aika÷aphaü tathà | Manu5.08c/ àvikaü saüdhinãkùãraü vi.vatsàyà÷ ca goþ payaþ ||[M.sandhinãkùãraü] Manu5.09a/ àraõyànàü ca sarveùàü mçgàõàü màhiùaü vinà | Manu5.09c/ strãkùãraü ca-eva varjyàni sarva÷uktàni ca-eva hi || Manu5.10a/ dadhi bhakùyaü ca ÷ukteùu sarvaü ca dadhi.saübhavam | [M.dadhi.saübhavam] Manu5.10c/ yàni ca-eva-abhiùåyante puùpa.måla.phalaiþ ÷ubhaiþ || Manu5.11a/ kravyàdठ÷akunàn sarvàn- tathà gràmanivàsinaþ | [M.kravyàdaþ ÷akunãn] Manu5.11c/ a.nirdiùñàü÷ ca-eka÷aphàüù ñiññibhaü ca vivarjayet || Manu5.12a/ kalaviïkaü plavaü haüsaü cakràhvaü gràmakukkuñam | Manu5.12c/ sàrasaü rajjuvàlaü ca dàtyåhaü ÷uka.sàrike || [M.rajjudàlaü] Manu5.13a/ pratudठjàlapàdàü÷ ca koyaùñi.nakhaviùkiràn | [M.pratudàn] Manu5.13c/ nimajjata÷ ca matsyàdàn saunaü vallåram eva ca || Manu5.14a/ bakaü ca-eva balàkàü ca kàkolaü kha¤jarãñakam | Manu5.14c/ matsyàdàn vióvaràhàü÷ ca matsyàn eva ca sarva÷aþ || Manu5.15a/ yo yasya màüsam a÷nàti sa tanmàüsàda ucyate | Manu5.15c/ matsyàdaþ sarvamàüsàdas tasmàn matsyàn vivarjayet || Manu5.16a/ pàñhãna.rohitàv àdyau niyuktau havya.kavyayoþ | Manu5.16c/ ràjãvàn siühatuõóà÷ ca sa.÷alkà÷ ca-eva sarva÷aþ || [M.ràjãvàþ ] Manu5.17a/ na bhakùayed ekacaràn aj¤àtàü÷ ca mçga.dvijàn | Manu5.17c/ bhakùyeùv api samuddiùñàn sarvàn pa¤canakhàüs tathà || Manu5.18a/ ÷vàvidhaü ÷alyakaü godhàü khaóga.kårma.÷a÷àüs tathà | Manu5.18c/ bhakùyàn pa¤canakheùv àhur anuùñràü÷ ca-ekatodatah || Manu5.19a/ chatràkaü vióvaràhaü ca la÷unaü gràmakukkuñam | Manu5.19c/ palàõóuü gç¤janaü ca-eva matyà jagdhvà pated dvijaþ || Manu5.20a/ a.matyà-etàni ùaó jagdhvà kçcchraü sàntapanaü caret | Manu5.20c/ yaticàndràyàõaü và-api ÷eùeùu-upavased ahaþ || Manu5.21a/ saüvatsarasya-ekam api caret kçcchraü dvijottamaþ | Manu5.21c/ a.j¤àtabhukta÷uddhi.arthaü j¤àtasya tu viùe÷ataþ || Manu5.22a/ yaj¤àrthaü bràhmaõair vadhyàþ pra÷astà mçga.pakùiõaþ | Manu5.22c/ bhçtyànàü ca-eva vçtti.artham agastyo hy àcarat purà || Manu5.23a/ babhåvur hi puroóà÷à bhakùyàõàü mçga.pakùiõàm | Manu5.23c/ puràõeùv api yaj¤eùu brahma.kùatrasaveùu ca || [[M.puràõeùv çùiyaj¤eùu] Manu5.24a/ yat kiü cit snehasaüyuktaü bhakùyaü bhojyam a.garhitam | Manu5.24c/ tat paryuùitam apy àdyaü haviþ÷eùaü ca yad bhavet || Manu5.25a/ cirasthitam api tv àdyam a.snehàktaü dvijàtibhiþ | Manu5.25c/ yava.godhåmajaü sarvaü payasa÷ ca-eva vikriyà || Manu5.26a/ etad uktaü dvijàtãnàü bhakùya.abhakùyam a.÷eùataþ | Manu5.26c/ màüsasya-ataþ pravakùyàmi vidhiü bhakùaõavarjane || Manu5.27a/ prokùitaü bhakùayen màüsaü bràhmaõànàü ca kàmyayà | Manu5.27c/ yathàvidhi niyuktas tu pràõànàm eva ca-atyaye || Manu5.28a/ pràõasya-annam idaü sarvaü prajàpatir akalpayat | Manu5.28c/ sthàvaraü jaïgamaü ca-eva sarvaü pràõasya bhojanam || Manu5.29a/ caràõàm annam a.carà daüùñriõàm apy a.daüùñriõaþ | Manu5.29c/ a.hastà÷ ca sa.hastànàü ÷åràõàü ca-eva bhãravaþ || Manu5.30a/ na-attà duùyaty adann àdyàn pràõino 'ahany.ahany api | Manu5.30c/ dhàtrà-eva sçùñà hy àdyà÷ ca pràõino 'attàra eva ca || Manu5.31a/ yaj¤àya jagdhir màüsasya-ity eùa daivo vidhiþ smçtaþ | Manu5.31c/ ato 'anyathà pravçttis tu ràkùaso vidhir ucyate || Manu5.32a/ krãtvà svayaü và-apy utpàdya para.upakçtam eva và | Manu5.32c/ devàn pitqü÷ ca-arcayitvà khàdan màüsaü na duùyati || Manu5.33a/ na-adyàd avidhinà màüsaü vidhij¤o 'anàpadi dvijaþ | Manu5.33c/ jagdhvà hy a.vidhinà màüsaü pretas tair adyate 'a.va÷aþ || Manu5.34a/ na tàdç÷aü bhavaty eno mçgahantur dhanàrthinaþ | Manu5.34c/ yàdç÷aü bhavati pretya vçthàmàüsàni khàdataþ || Manu5.35a/ niyuktas tu yathànyàyaü yo màüsaü na-atti mànavaþ | Manu5.35c/ sa pretya pa÷utàü yàti saübhavàn ekaviü÷atim || Manu5.36a/ asaüskçtàn pa÷ån mantrair na-adyàd vipraþ kadà cana | Manu5.36c/ mantrais tu saüskçtàn adyàt-÷à÷vataü vidhim àsthitaþ || Manu5.37a/ kuryàd ghçtapa÷uü saïge kuryàt piùñapa÷uü tathà | Manu5.37c/ na tv eva tu vçthà hantuü pa÷um icchet kadà cana || Manu5.38a/ yàvanti pa÷uromàõi tàvatkçtvo ha màraõam | Manu5.38c/ vçthàpa÷ughnaþ pràpnoti pretya janmani janmani || Manu5.39a/ yaj¤àrthaü pa÷avaþ sçùñàþ svayam eva svayaübhuvà | Manu5.39c/ yaj¤o 'asya bhåtyai sarvasya tasmàd yaj¤e vadho 'a.vadhaþ || Manu5.40a/ oùadhyaþ pa÷avo vçkùàs tirya¤caþ pakùiõas tathà | Manu5.40c/ yaj¤àrthaü nidhanaü pràptàþ pràpnuvanty utsçtãþ punaþ || [M.ucchritãþ] Manu5.41a/ madhuparke ca yaj¤e ca pitç.daivatakarmaõi | Manu5.41c/ atra-eva pa÷avo hiüsyà na-anyatra-ity abravãn manuþ || Manu5.42a/ eùv artheùu pa÷ån hiüsan vedatattvàrthavid dvijaþ | Manu5.42c/ àtmànaü ca pa÷uü ca-eva gamayaty uttamaü gatim || Manu5.43a/ gçhe guràv araõye và nivasann àtmavàn dvijaþ | Manu5.43c/ na-a.vedavihitàü hiüsàm àpady api samàcaret || Manu5.44a/ yà vedavihità hiüsà niyatà-asmiü÷ cara.acare | Manu5.44c/ ahiüsàm eva tàü vidyàd vedàd dharmo hi nirbabhau || Manu5.45a/ yo 'ahiüsakàni bhåtàni hinasty àtmasukha.icchayà | Manu5.45c/ sa jãvàü÷ ca mçta÷ ca-eva na kva cit sukham edhate || Manu5.46a/ yo bandhanavadhakle÷àn pràõinàü na cikãrùati | Manu5.46c/ sa sarvasya hitaprepsuþ sukham atyantam a÷nute || Manu5.47a/ yad dhyàyati yat kurute ratiü badhnàti yatra ca | Manu5.47c/ tad avàpnoty ayatnena yo hinasti na kiü cana || Manu5.48a/ na-a.kçtvà pràõinàü hiüsàü màüsam utpadyate kva cit | Manu5.48c/ na ca pràõivadhaþ svargyas tasmàn màüsaü vivarjayet || Manu5.49a/ samutpattiü ca màüsasya vadha.bandhau ca dehinàm | Manu5.49c/ prasamãkùya nivarteta sarvamàüsasya bhakùaõàt || Manu5.50a/ na bhakùayati yo màüsaü vidhiü hitvà pi÷àcavat | Manu5.50c/ na loke priyatàü yàti vyàdhibhi÷ ca na pãóyate || Manu5.51a/ anumantà vi÷asità nihantà kraya.vikrayã | Manu5.51c/ saüskartà ca-upahartà ca khàdaka÷ ca-iti ghàtakàþ || Manu5.52a/ svamàüsaü paramàüsena yo vardhayitum icchati | Manu5.52c/ an.abhyarcya pitqn devàüs tato 'anyo na-asty apuõyakçt || Manu5.53a/ varùe varùe 'a÷vamedhena yo yajeta ÷ataü samàþ | Manu5.53c/ màüsàni ca na khàded yas tayoþ puõyaphalaü samam || Manu5.54a/ phala.måla.a÷anair medhyair muni.annànàü ca bhojanaiþ | Manu5.54c/ na tat phalam avàpnoti yat-màüsaparivarjanàt || Manu5.55a/ màü sa bhakùayità-amutra yasya màüsam iha-admy aham | Manu5.55c/ etat-màüsasya màüsatvaü pravadanti manãùiõaþ || Manu5.56a/ na màüsabhakùaõe doùo na madye na ca maithune | Manu5.56c/ pravçttir eùà bhåtànàü nivçttis tu mahàphalà || Manu5.57a/ preta÷uddhiü pravakùyàmi) dravya÷uddhiü tathà-eva ca | Manu5.57c/ caturõàm api varõànàü yathàvad anupårva÷aþ || Manu5.58a/ dantajàte 'anujàte ca kçta.cåóe ca saüsthite | Manu5.58c/ a÷uddhà bàndhavàþ sarve såtake ca tathà-ucyate || Manu5.59a/ da÷àhaü ÷àvam à÷aucaü sapiõóeùu vidhãyate | Manu5.59c/ arvàk saücayanàd asthnàü tryaham ekàham eva và || Manu5.60a/ sapiõóatà tu puruùe saptame vinivartate | Manu5.60c/ samànodakabhàvas tu janma.nàmnor a.vedane || Manu5.61a/ yathà-idaü ÷àvam à÷aucaü sapiõóeùu vidhãyate / [not in ü] Manu5.61c/ janane 'apy evam eva syàt-nipuõaü ÷uddhim icchatàm // [not in ü] Manu5.62a[61üa]/ sarveùàü ÷àvam à÷aucaü màtà.pitros tu såtakam / [M: janane 'apy evam eva syàn màtà.pitros tu såtakam /] Manu5.62c[61üc]/ såtakaü màtur eva syàd) upaspç÷ya pità ÷uciþ // Manu5.63a[62üa]/nirasya tu pumàn-÷ukram upaspçsya-eva ÷udhyati | Manu5.63c[62üc]/ baijikàd abhisaübandhàd anurundhyàd aghaü tryaham || Manu5.64a[63üa]/ahnà ca-ekena ràtryà ca triràtrair eva ca tribhiþ | Manu5.64c[63üc]/ ÷ava.spç÷o vi÷udhyanti tryahàd udakadàyinaþ || Manu5.65a[64üa]/guroþ pretasya ÷iùyas tu pitçmedhaü samàcaran | Manu5.65c[64üc]/ pretahàraiþ samaü tatra da÷aràtreõa ÷udhyati || [M.pretàhàraiþ ] Manu5.66a[65üa]/ràtribhir màsa.tulyàbhir garbhasràve vi÷udhyati | Manu5.66c[65üc]/ rajasy uparate sàdhvã snànena strã rajasvalà || Manu5.67a[66üa]/nçõàm a.kçtacåóànàü vi÷uddhir nai÷ikã smçtà | Manu5.67c[66üc]/ nirvçtta.cåóakànàü tu triràtràt-÷uddhir iùyate || [M. nirvçtta.muõóakànàü ] Manu5.68a[67üa]/åna.dvivàrùikaü pretaü nidadhyur bàndhavà bahiþ | Manu5.68c[67üc]/ alaükçtya ÷ucau bhåmàv asthisaücayanàd çte || Manu5.69a[68üa]/na-asya kàryo 'agnisaüskàro na ca kàryà-udakakriyà | Manu5.69c[68üc]/ araõye kàùñhavat tyaktvà kùapeyus tryaham eva tu || [M. kùapeta tryaham eva ca] Manu5.70a[69üa]/na-a.trivarùasya kartavyà bàndhavair udakakriyà | Manu5.70c[69üc]/ jàta.dantasya và kuryur nàmni và.api kçte sati || Manu5.71a[70üa]/sa.brahmacàriõy ekàham atãte kùapaõam smçtam | Manu5.71c[70üc]/ janmany eka.udakànàü tu triràtràt-÷uddhir iùyate || Manu5.72a[71üa]/strãõàm a.saüskçtànàü tu tryahàt-÷udhyanti bàndhavàþ | Manu5.72c[71üc]/ yathà.uktena-eva kalpena ÷udhyanti tu sa.nàbhayaþ || Manu5.73a[72üa]/a.kùàra.lavaõa.annàþ syur nimajjeyu÷ ca te tryaham | Manu5.73c[72üc]/ màüsà÷anaü ca na-a÷nãyuþ ÷ayãraü÷ ca pçthak kùitau || Manu5.74a[73üa]/saünidhàv eùa vai kalpaþ ÷àva.à÷aucasya kãrtitaþ | Manu5.74c[73üc]/ a.saünidhàv ayaü j¤eyo vidhiþ saübandhi.bàndhavaiþ || Manu5.75a[74üa]/vigataü tu vide÷asthaü ÷çõuyàd yo hy a.nirda÷am | Manu5.75c[74üc]/ yat-÷eùaü da÷aràtrasya tàvad eva-a÷ucir bhavet || Manu5.76a[75üa]/ atikrànte da÷àhe ca triràtram a÷ucir bhavet | Manu5.76c[75üc]/ saüvatsare vyatãte tu spçùñvà-eva-àpo vi÷udhyati || Manu5.77a[76üa]/ nirda÷aü j¤àtimaraõaü ÷rutvà putrasya janma ca | Manu5.77c[76üc]/ sa.vàsà jalam àplutya ÷uddho bhavati mànavaþ || Manu5.78a[77üa]/ bàle de÷àntarasthe ca pçthak.piõóe ca saüsthite | Manu5.78c[77üc]/ sa.vàsà jalam àplutya sadya eva vi÷udhyati || Manu5.79a[78üa]/ antar.da÷àhe syàtàü cet punar maraõa.janmanã | [M. cet syàtàü] Manu5.79c[78üc]/ tàvat syàd a.÷ucir vipro yàvat tat syàd a.nirda÷am || Manu5.80a[79üa]/ triràtram àhur à÷aucam àcàrye saüsthite sati | Manu5.80c[79üc]/ tasya putre ca patnyàü ca divà.ràtram iti sthitiþ || Manu5.81a[80üa]/ ÷rotriye tu-upasaüpanne triràtram a÷ucir bhavet | Manu5.81c[80üc]/ màtule pakùiõãü ràtriü ÷iùya.çtvig.bàndhaveùu ca || Manu5.82a[81üa]/ prete ràjani sa.jyotir yasya syàd viùaye sthitaþ | Manu5.82c[81üc]/ a.÷rotriye tv ahaþ kçtsnam anåcàne tathà gurau || [M.kçtsnàm ] Manu5.83a[82üa]/ ÷uddhyed vipro da÷àhena dvàda÷àhena bhåmipaþ | Manu5.83c[82üc]/ vai÷yaþ pa¤cada÷àhena ÷ådro màsena ÷udhyati || Manu5.84a[83üa]/ na vardhayed agha.ahàni pratyåhen na-agniùu kriyàþ | Manu5.84c[83üc]/ na ca tatkarma kurvàõaþ sa.nàbhyo 'apy a÷ucir bhavet || Manu5.85a[84üa]/ divàkãrtim udakyàü ca patitaü såtikàü tathà | Manu5.85c[84üc]/ ÷avaü tatspçùñinaü ca-eva spçùñvà snànena ÷udhyati || Manu5.86a[85üa]/ àcamya prayato nityaü japed a.÷ucidar÷ane | Manu5.86c[85üc]/ sauràn mantràn yathà.utsàhaü pàvamànã÷ ca ÷aktitaþ || Manu5.87a[86üa]/ nàraü spçùñvà-asthi sa.snehaü snàtvà vipro vi÷udhyati | Manu5.87c[86üc]/ àcamya-eva tu niþsnehaü gàm àlabhya-arkam ãkùya và || Manu5.88a[87üa]/ àdiùñã na-udakaü kuryàd à vratasya samàpanàt | Manu5.88c[87üc]/ samàpte tu-udakaü kçtvà triràtreõa-eva ÷udhyati || Manu5.89a[88üa]/ vçthà.saükara.jàtànàü pravrajyàsu ca tiùñhatàm || Manu5.89c[88üc]/ àtmanas tyàginàü ca-eva nivarteta-udakakriyà || Manu5.90a[89üa]/ pàùaõóam à÷ritànàü ca carantãnàü ca kàmataþ | Manu5.90c[89üc]/ garbha.bhartç.druhàü ca-eva suràpãnàü ca yoùitàm || Manu5.91a[90üa]/ àcàryaü svam upàdhyàyaü pitaraü màtaraü gurum | Manu5.91c[90üc]/ nirhçtya tu vratã pretàn na vratena viyujyate || Manu5.92a[91üa]/ dakùiõena mçtaü ÷ådraü puradvàreõa nirharet | Manu5.92c[91üc]/ pa÷cima.uttara.pårvais tu yathàyogaü dvijanmanaþ || Manu5.93a[92üa]/ na ràj¤àm aghadoùo 'asti vratinàü na ca sattriõàm | Manu5.93c[92üc]/ aindraü sthànam upàsãnà brahmabhåtà hi te sadà || Manu5.94a[93üa]/ ràj¤o mahàtmike sthàne sadyaþ÷aucaü vidhãyate | Manu5.94c[93üc]/ prajànàü parirakùàrtham àsanaü ca-atra kàraõam || Manu5.95a[94üa]/ óimbha.àhava.hatànàü ca vidyutà pàrthivena ca |[M.óimba.àhava.hatànàü] Manu5.95c[94üc]/ go.bràhmaõasya ca-eva-arthe yasya ca-icchati pàrthivaþ || Manu5.96a[95üa]/ soma.agni.arka.anila.indràõàü vitta.appatyor yamasya ca | Manu5.96c[95üc]/ aùñànàü lokapàlànàü vapur dhàrayate nçpaþ || Manu5.97a[96üa]/ loke÷àdhiùñhito ràjà na-asya-à÷aucaü vidhãyate | Manu5.97c[96üc]/ ÷auca.à÷aucaü hi martyànàü lokebhyaþ prabhava.apyayau || Manu5.98a[97üa]/ udyatair àhave ÷astraiþ kùatradharmahatasya ca | Manu5.98c[97üc]/ sadyaþ saütiùñhate yaj¤as tathà-à÷aucam iti sthitiþ || Manu5.99c[98üa]/ vipraþ ÷udhyaty apaþ spçùñvà kùatriyo vàhana.àyudham | Manu5.99c[98üc]/ vai÷yaþ pratodaü ra÷mãn và yaùñiü ÷ådraþ kçta.kriyaþ || Manu5.100a[99üa]/ etad vo 'abhihitaü ÷aucaü sapiõóeùu dvijottamàþ | Manu5.100c[99üc]/ asapiõóeùu sarveùu preta÷uddhiü nibodhata || Manu5.101a[100üa]/ asapiõóaü dvijaü pretaü vipro nirhçtya bandhuvat | Manu5.101c[100üc]/ vi÷udhyati triràtreõa màtur àptàü÷ ca bàndhavàn || Manu5.102a[101üa]/ yady annam atti teùàü tu da÷àhena-eva ÷udhyati | Manu5.102c[101üc]/ an.adann annam ahnà-eva na cet tasmin gçhe vaset || Manu5.103a[102üa]/ anugamya-icchayà pretaü j¤àtim aj¤àtim eva ca ||[M. aj¤àtim eva và] Manu5.103c[102üc]/ snàtvà sa.cailaþ spçùñvà-agniü ghçtaü prà÷ya vi÷udhyati || [M.sa.cailaü, vi÷uddhyati ] Manu5.104a[103üa]/ na vipraü sveùu tiùñhatsu mçtaü ÷ådreõa nàyayet | Manu5.104c[103üc]/ a.svargyà hy àhutiþ sà syàt-÷ådrasaüspar÷adåùità || Manu5.105a[104üa]/ j¤ànaü tapo 'agnir àhàro mçt-mano vàry upà¤janam | Manu5.105c[104üc]/ vàyuþ karma-arka.kàlau ca ÷uddheþ kartqõi dehinàm || Manu5.106a[105üa]/ sarveùàm eva ÷aucànàm artha÷aucaü paraü smçtaü | Manu5.106c[105üc]/ yo 'arthe ÷ucir hi sa ÷ucir na mçt.vàri.÷uciþ ÷uciþ || Manu5.107a[106üa]/ kùàntyà ÷udhyanti vidvàüso dànena-a.kàryakàriõaþ | [M.÷uddhyanti] Manu5.107c[106üc]/ pracchanna.pàpà japyena tapasà vedavittamàþ || Manu5.108a[107üa]/ mçt.toyaiþ ÷udhyate ÷odhyaü nadã vegena ÷udhyati | Manu5.108c[107üc]/ rajasà strã manoduùñà saünyàsena dvijottamàþ || Manu5.109a[108üa]/ adbhir gàtràõi ÷udhyanti manaþ satyena ÷udhyati | Manu5.109c[108üc]/ vidyà.tapobhyàü bhåtàtmà buddhir j¤ànena ÷udhyati || [M.÷uddhyati] Manu5.110a[109üa]/ eùa ÷aucasya vaþ proktaþ ÷arãrasya vinirõayaþ | Manu5.110c[109üc]/ nànàvidhànàü dravyàõàü ÷uddheþ ÷çõuta nirõayam || Manu5.111a[110üa]/ taijasànàü maõãnàü ca sarvasya-a÷mamayasya ca | Manu5.111c[110üc]/ bhasmanà-adbhir mçdà ca-eva ÷uddhir uktà manãùibhiþ || Manu5.112a[111üa]/ nirlepaü kà¤canaü bhàõóam adbhir eva vi÷udhyati | [M.vi÷uddhyati] Manu5.112c[111üc]/ ap.jam a÷mamayaü ca-eva ràjataü ca-an.upaskçtam || Manu5.113a[112üa]/ apàm agne÷ ca saüyogàdd haimaü raupyaü ca nirbabhau | Manu5.113c[112üc]/ tasmàt tayoþ svayonyà-eva nirõeko guõavattaraþ || Manu5.114a[113üa]/ tàmra.ayas.kàüsya.raityànàü trapuõaþ sãsakasya ca | Manu5.114c[113üc]/ ÷aucaü yathàrhaü kartavyaü kùàra.amlodaka.vàribhiþ || Manu5.115a[114üa]/ dravàõàü ca-eva sarveùàü ÷uddhir utpavanaü smçtam | Manu5.115c[114üc]/ prokùaõaü saühatànàü ca dàravàõàü ca takùaõam || Manu5.116a[115üa]/ màrjanaü yaj¤apàtràõàü pàõinà yaj¤akarmaõi | Manu5.116c[115üc]/ camasànàü grahàõàü ca ÷uddhiþ prakùàlanena tu || Manu5.117a[116üa]/ caråõàü sruk.sruvàõàü ca ÷uddhir uùõena vàriõà | Manu5.117c[116üc]/ sphya.÷årpa.÷akañànàü ca musala.ulåkhalasya ca || Manu5.118a[117üa]/ adbhis tu prokùaõaü ÷aucaü bahånàü dhànya.vàsasàm | Manu5.118c[117üc]/ prakùàlanena tv alpànàm adbhiþ ÷aucaü vidhãyate || Manu5.119a[118üa]/ cailavat-carmaõàü ÷uddhir vaidalànàü tathà-eva ca | Manu5.119c[118üc]/ ÷àka.måla.phalànàü ca dhànyavat-÷uddhir iùyate || [M. tu] Manu5.120a[119üa]/ kau÷eya.àvikayor åùaiþ kutapànàm ariùñakaiþ | Manu5.120c[119üc]/ ÷rãphalair aü÷upaññànàü kùaumàõàü gaurasarùapaiþ || Manu5.121a[120üa]/ kùaumavat-÷aïkha.÷çïgàõàm asthi.dantamayasya ca | Manu5.121c[120üc]/ ÷uddhir vijànatà kàryà go.måtreõa-udakena và || Manu5.122a[121üa]/ prokùaõàt tçõa.kàùñhaü ca palàlaü ca-eva ÷udhyati | Manu5.122c[121üc]/ màrjana.upà¤janair ve÷ma punaþpàkena mçt.mayam || [Manu5.123Ka/ madyair måtraiþ purãùair và ùñhãvanaih påya÷oõitaiþ / [not in M] [Manu5.123Kb/ saüspçùñaü na-eva ÷uddhyeta punaþpàkena mçt.mayam // not in M] Manu5.124a[122üa]/ saümàrjana.upà¤janena sekena-ullekhanena ca | Manu5.124c[122üc]/ gavàü ca parivàsena bhåmiþ ÷udhyati pa¤cabhiþ || [M.÷uddhyati] Manu5.125a[123üa]/ pakùi.jagdhaü gavà ghràtam avadhåtam avakùutam | Manu5.125c[123üc]/ dåùitaü ke÷a.kãñai÷ ca mçt.prakùepeõa ÷udhyati || Manu5.126a[124üa]/ yàvat-na-apaity a.medhyàktàd gandho lepa÷ ca tat.kçtaþ | Manu5.126c[124üc]/ tàvan mçd.vàri ca-àdeyaü sarvàsu dravya÷uddhiùu || Manu5.127a[125üa]/ trãõi devàþ pavitràõi bràhmaõànàm akalpayan | Manu5.127c[125üc]/ a.dçùñam adbhir nirõiktaü yac ca vàcà pra÷asyate || Manu5.128a[126üa]/ àpaþ ÷uddhà bhåmigatà vaitçùõyaü yàsu gor bhavet | Manu5.128c[126üc]/ a.vyàptà÷ ced a.medhyena gandha.varõa.rasa.anvitàþ || Manu5.129a[127üa]/ nityaü ÷uddhaþ kàru.hastaþ paõye yac ca prasàritam | [M.paõyaü] Manu5.129c[127üc]/ brahmacàrigataü bhaikùyaü nityaü medhyam iti sthitiþ || Manu5.130a[128üa]/ nityam àsyaü ÷uci strãõàü ÷akuniþ phalapàtane | Manu5.130c[128üc]/ prasrave ca ÷ucir vatsaþ ÷và mçgagrahaõe ÷uciþ || Manu5.131a[129üa]/ ÷vabhir hatasya yan màüsaü ÷uci tan manur abravãt | Manu5.131c[129üc]/ kravyàdbhi÷ ca hatasya-anyai÷ caõóàlàdyai÷ ca dasyubhiþ || Manu5.132a[130üa]/ årdhvaü nàbher yàni khàni tàni medhyàni sarva÷aþ | Manu5.132c[130üc]/ yàny adhas tàny a.medhyàni dehàc ca-eva malà÷ cyutàþ || Manu5.133a[131üa]/ makùikà vipruùa÷ chàyà gaur a÷vaþ såryara÷mayaþ | Manu5.133c[131üc]/ rajo bhår vàyur agni÷ ca spar÷e medhyàni nirdi÷et || Manu5.134a[132üa]/ viù.måtra.utsarga.÷uddhi.arthaü mçt.vàry àdeyam arthavat | Manu5.134c[132üc]/ daihikànàü malànàü ca ÷uddhiùu dvàda÷asv api || Manu5.135a[133üa]/ vasà ÷ukram asçj-majjà måtra.viù-ghràõa.karõa.viù- | Manu5.135c[133üc]/ ÷le÷ma a÷ru dåùikà svedo dvàda÷a-ete nçõàü malàþ || Manu5.136a[134üa]/ ekà liïge gude tisras tathà-ekatra kare da÷a | Manu5.136c[134üc]/ ubhayoþ sapta dàtavyà mçdaþ ÷uddhim abhãpsatà || Manu5.137a[135üa]/ etat-÷aucaü gçhasthànàü dviguõaü brahmacàriõàm | Manu5.137c[135üc]/ triguõaü syàd vanasthànàü yatãnàü tu caturguõam || Manu5.138a[136üa]/ kçtvà måtraü purãùaü và khàny àcànta upaspç÷et | Manu5.138c[136üc]/ vedam adhyeùyamàõa÷ ca annam a÷naü÷ ca sarvadà || Manu5.139a[137üa]/ trir àcàmed apaþ pårvaü dviþ pramçjyàt tato mukham | Manu5.139c[137üc]/ ÷arãraü ÷aucam icchan hi strã ÷ådras tu sakçt sakçt || Manu5.140a[138üa]/ ÷ådràõàü màsikaü kàryaü vapanaü nyàyavartinàm | Manu5.140c[138üc]/ vai÷yavat-÷aucakalpa÷ ca dvija.ucchiùñaü ca bhojanam || Manu5.141a[139üa]/ na-ucchiùñaü kurvate mukhyà vipruùo 'aïgaü na yànti yàþ | Manu5.141c[139üc]/ na ÷ma÷råõi gatàny àsyaü na dantàntar.adhiùñhitam || Manu5.142a[140üa]/ spç÷anti bindavaþ pàdau ya àcàmayataþ paràn | Manu5.142c[140üc]/ bhaumikais te samà j¤eyà na tair àprayato bhavet || [M. a.prayato] Manu5.143a[141üa]/ ucchiùñena tu saüspçùño dravya.hastaþ kathaü cana | Manu5.143c[141üc]/ a.nidhàya-eva tad dravyam àcàntaþ ÷ucitàm iyàt || Manu5.144a[142üa]/ vànto viriktaþ snàtvà tu ghçtaprà÷anam àcaret | Manu5.144c[142üc]/ àcàmed eva bhuktvà-annaü snànaü maithuninaþ smçtam || Manu5.145a[143üa]/ suptvà kùutvà ca bhuktvà ca niùñhãvya-uktvà-ançtàni ca | Manu5.145c[143üc]/ pãtvà-apo 'adhyeùyamàõa÷ ca àcàmet prayato 'api san || Manu5.146a[144üa]/ eùàü ÷aucavidhiþ kçtsno dravya÷uddhis tathà-eva ca | [M.eùa] Manu5.146c[144üc]/ ukto vaþ sarvavarõànàü strãõàü dharmàn nibodhata || Manu5.147a[145üa]/ bàlayà và yuvatyà và vçddhayà và-api yoùità | Manu5.147c[145üc]/ na svàtantryeõa kartavyaü kiü cid kàryaü gçheùv api || Manu5.148a[146üa]/ bàlye pitur va÷e tiùñhet pàõigràhasya yauvane | Manu5.148c[146üc]/ putràõàü bhartari prete na bhajet strã svatantratàm || Manu5.149a[147üa]/ pitrà bhartrà sutair và-api na-icched viraham àtmanaþ | Manu5.149c[147üc]/ eùàü hi viraheõa strã garhye kuryàd ubhe kule || Manu5.150a[148üa]/ sadà prahçùñayà bhàvyaü gçhakàrye ca dakùayà | Manu5.150c[148üc]/ susaüskçta.upaskarayà vyaye ca-amukta.hastayà || Manu5.151a[149üa]/ yasmai dadyàt pità tv enàü bhràtà và-anumate pituþ | Manu5.151c[149üc]/ taü ÷u÷råùeta jãvantaü saüsthitaü ca na laïghayet || Manu5.152a[150üa]/ maïgalàrthaü svastyayanaü yaj¤a÷ ca-àsàü prajàpateþ | Manu5.152c[150üc]/ prayujyate vivàhe tu pradànaü svàmya.kàraõam || Manu5.153a[151üa]/ an.çtàv çtukàle ca mantra.saüskàrakçt patiþ | Manu5.153c[151üc]/ sukhasya nityaü dàtà-iha paraloke ca yoùitaþ || Manu5.154a[152üa]/ vi.÷ãlaþ kàma.vçtto và guõair và parivarjitaþ | Manu5.154c[152üc]/ upacàryaþ striyà sàdhvyà satataü devavat patiþ || Manu5.155a[153üa]/ na-asti strãõàü pçthag yaj¤o na vrataü na-apy upoùaõam | [M.upoùitam] Manu5.155c[153üc]/ patiü ÷u÷råùate yena tena svarge mahãyate || Manu5.156a[154üa]/ pàõigràhasya sàdhvã strã jãvato và mçtasya và | Manu5.156c[154üc]/ patilokam abhãpsantã na-àcaret kiü cid a.priyam || Manu5.157a[155üa]/ kàmaü tu ksapayed dehaü puùpa.måla.phalaiþ ÷ubhaiþ | Manu5.157c[155üc]/ na tu nàma-api gçhõãyàt patyau prete parasya tu || Manu5.158a[156üa]/ àsãta-à maraõàt ksàntà niyatà brahmacàriõã | Manu5.158c[156üc]/ yo dharma ekapatnãnàü kàïkùantã tam anuttamam || Manu5.159a[157üa]/ anekàni sahasràõi kumàra.brahmacàriõàm | Manu5.159c[157üc]/ divaü gatàni vipràõàm a.kçtvà kulasaütatim || Manu5.160a[158üa]/ mçte bhartari sàóhvã strã brahmacarye vyavasthità | Manu5.160c[158üc]/ svargaü gacchaty a.putrà-api yathà te brahmacàriõaþ || Manu5.161a[159üa]/ apatyalobhàd yà tu strã bhartàram ativartate | Manu5.161c[159üc]/ sà-iha nindàm avàpnoti paralokàc ca hãyate || Manu5.162a[160üa]/ na-anya.utpannà prajà-asti-iha na ca-apy anyaparigrahe | [M.na ca-anyasya parigrahe] Manu5.162c[160üc]/ na dvitãya÷ ca sàdhvãnàü kva cid bhartà-upadi÷yate || Manu5.163a[161üa]/ patiü hitvà-apakçùñaü svam utkçùñaü yà niùevate | [M.hitvà-avakçùñaü] Manu5.163c[161üc]/ nindyà-eva sà bhavel loke para.pårvà-iti ca-ucyate || Manu5.164a[162üa]/ vyabhicàràt tu bhartuþ strã loke pràpnoti nindyatàm | [M.vyabhicàre tu] Manu5.164c[162üc]/ ÷çgàla.yoniü pràpnoti pàpa.rogai÷ ca pãóyate || Manu5.165a[163üa]/ patiü yà na-abhicarati mano.vàg.dehasaüyutà | [M. .dehasaüyatà] Manu5.165c[163üc]/ sà bhartçlokam àpnoti sadbhiþ sàdhvã-iti ca-ucyate || Manu5.166a[164üa]/ anena nàrã vçttena mano.vàg.dehasaüyatà | Manu5.166c[164üc]/ iha-agryàü kãrtim àpnoti patilokaü paratra ca || Manu5.167a[165üa]/ evaü vçttàü sa.varõàü strãü dvijàtiþ pårvamàriõãm | Manu5.167c[165üc]/ dàhayed agnihotreõa yaj¤apàtrai÷ ca dharmavit || Manu5.168a[166üa]/ bhàryàyai pårvamàriõyai dattvà-agnãn antyakarmaõi | Manu5.168c[166üc]/ punar dàrakriyàü kuryàt punar àdhànam eva ca || Manu5.169a[167üa]/ anena vidhinà nityaü pa¤cayaj¤àn na hàpayet | Manu5.169c[167üc]/ dvitãyam àyuùo bhàgaü kçta.dàro gçhe vaset || Manu6.01a/ evaü gçhà÷rame sthitvà vidhivat snàtako dvijaþ | Manu6.01c/ vane vaset tu niyato yathàvad vijita.indriyaþ || Manu6.02a/ gçhasthas tu yathà pa÷yed valã.palitam àtmanaþ | Manu6.02c/ apatyasya-eva ca-apatyaü tadà-araõyaü samà÷rayet || Manu6.03a/ saütyajya gràmyam àhàraü sarvaü ca-eva paricchadam | Manu6.03c/ putreùu bhàryàü nikùipya vanaü gacchet saha-eva và || Manu6.04a/ agnihotraü samàdàya gçhyaü ca-agniparicchadam | Manu6.04c/ gràmàd araõyaü niþsçtya nivasen niyata.indriyaþ || [M.niùkramya] Manu6.05a/ muni.annair vividhair medhyaiþ ÷àka.måla.phalena và | Manu6.05c/ etàn eva mahàyaj¤àn nirvaped vidhipårvakam || Manu6.06a/ vasãta carma cãraü và sàyaü snàyàt prage tathà | Manu6.06c/ jañà÷ ca bibhçyàn nityaü ÷ma÷ru.loma.nakhàni ca || Manu6.07a/ yad.bhakùyaü syàd tato dadyàd baliü bhikùàü ca ÷aktitaþ | [M.yadbhakùaþ ] Manu6.07c/ ap.måla.phala.bhikùàbhir arcayed à÷ramàgatàn || [M:à÷ramàgatam ] Manu6.08a/ svàdhyàye nityayuktaþ syàd dànto maitraþ samàhitaþ | Manu6.08c/ dàtà nityam an.àdàtà sarvabhåtànukampakaþ || Manu6.09a/ vaitànikaü ca juhuyàd agnihotraü yathàvidhi | Manu6.09c/ dar÷am a.skandayan parva paurõamàsaü ca yogataþ || Manu6.10a/ çkùeùñy.àgrayaõaü ca-eva càturmàsyàni ca-àharet | [M.dar÷eùñy.àgrayaõaü] Manu6.10c/ turàyaõaü ca krama÷o dakùasyàyanam eva ca || [KM.dàkùasyàyanam ] Manu6.11a/ vàsanta.÷àradair medhyair muni.annaiþ svayam àhçtaiþ | Manu6.11c/ puroóà÷àü÷ caråü÷ ca-eva vidhivat-nirvapet pçthak || Manu6.12a/ devatàbhyas tu tadd hutvà vanyaü medhyataraü haviþ | Manu6.12c/ ÷eùam àtmani yu¤jãta lavaõaü ca svayaü kçtam || Manu6.13a/ sthalaja.audaka÷àkàni puùpa.måla.phalàni ca | Manu6.13c/ medhyavçkùa.udbhavàny adyàt snehàü÷ ca phala.saübhavàn | Manu6.14a/ varjayen madhu màüsaü ca bhaumàni kavakàni ca | Manu6.14c/ bhåstçõaü ÷igrukaü ca-eva ÷le÷màtaka.phalàni ca || Manu6.15a/ tyajed à÷vayuje màsi muni.annaü pårvasaücitam | Manu6.15c/ jãrõàni ca-eva vàsàüsi ÷àka.måla.phalàni ca || Manu6.16a/ na phàlakçùñam a÷nãyàd utsçùñam api kena cit | Manu6.16c/ na gràmajàtàny àrto 'api målàõi ca phalàni ca || [M.puùpàni ca phalàni ca ] Manu6.17a/ agnipakva.a÷ano và syàt kàlapakvabhuj- eva và | Manu6.17c/ a÷ma.kuñño bhaved và-api danta.ulåkhaliko 'api và || Manu6.18a/ sadyaþ prakùàlako và syàn màsa.saücayiko 'api và | Manu6.18c/ ùaõmàsa.nicayo và syàt samà.nicaya eva và || Manu6.19a/ naktaü ca-annaü sama÷nãyàd divà và-àhçtya ÷aktitaþ | Manu6.19c/ caturthakàliko và syàt syàd và-apy aùñama.kàlikaþ || Manu6.20a/ càndràyaõavidhànair và ÷ukla.kçùõe ca vartayet | Manu6.20c/ pakùàntayor và-apy a÷nãyàd yavàgåü kvathitàü sakçt || Manu6.21a/ puùpa.måla.phalair và-api kevalair vartayet sadà | Manu6.21c/ kàlapakvaiþ svayaü ÷ãrõair vaikhànasamate sthitaþ || Manu6.22a/ bhåmau viparivarteta tiùñhed và prapadair dinam | Manu6.22c/ sthàna.àsanàbhyàü viharet savaneùu-upayann apaþ || Manu6.23a/ grãùme pa¤ca.tapàs tu syàd varùàsv abhra.avakà÷ikaþ | Manu6.23c/ àrdra.vàsàs tu hemante krama÷o vardhayaüs tapaþ || Manu6.24a/ upaspç÷aüs triùavaõaü pitqn devàü÷ ca tarpayet | Manu6.24c/ tapas-caraü÷ ca-ugrataraü ÷oùayed deham àtmanaþ || Manu6.25a/ agnãn àtmani vaitànàn samàropya yathàvidhi | Manu6.25c/ an.agnir a.niketaþ syàn munir måla.phala.a÷anaþ || Manu6.26a/ aprayatnaþ sukhàrtheùu brahmacàrã dharà.à÷ayaþ | Manu6.26c/ ÷araõeùv a.mama÷ ca-eva vçkùamåla.niketanaþ || Manu6.27a/ tàpaseùv eva vipreùu yàtrikaü bhaikùam àharet | Manu6.27c/ gçhamedhiùu ca-anyeùu dvijeùu vanavàsiùu || Manu6.28a/ gràmàd àhçtya và-a÷nãyàd aùñau gràsàn vane vasan | Manu6.28c/ pratigçhya puñena-eva pàõinà ÷akalena và || Manu6.29a/ età÷ ca-anyà÷ ca seveta dãkùà vipro vane vasan | Manu6.29c/ vividhà÷ ca-aupaniùadãr àtmasaüsiddhaye ÷rutãþ || Manu6.30a/ çùibhir bràhmaõai÷ ca-eva gçhasthair eva sevitàþ | Manu6.30c/ vidyà.tapo.vivçddhyarthaü ÷arãrasya ca ÷uddhaye || Manu6.31a/ aparàjitàü và-àsthàya vrajed di÷am ajihmagaþ | Manu6.31c/ à nipàtàt-÷arãrasya yukto vàri.anila.a÷anaþ || Manu6.32a/ àsàü maharùicaryàõàü tyaktvà-anyatamayà tanum | Manu6.32c/ vãta.÷oka.bhayo vipro brahmaloke mahãyate || Manu6.33a/ vaneùu ca vihçtya-evaü tçtãyaü bhàgam àyuùaþ | Manu6.33c/ caturtham àyuùo bhàgaü tyakvà saïgàn parivrajet || Manu6.34a/ à÷ramàd à÷ramaü gatvà huta.homo jita.indriyaþ | Manu6.34c/ bhikùà.bali.pari÷ràntaþ pravrajan pretya vardhate || Manu6.35a/ çõàni trãõy apàkçtya mano mokùe nive÷ayet | Manu6.35c/ an.apàkçtya mokùaü tu sevamàno vrajaty adhaþ || Manu6.36a/ adhãtya vidhivad vedàn putràü÷ ca-utpàdya dharmataþ | Manu6.36c/ iùñvà ca ÷aktito yaj¤air mano mokùe nive÷ayet || Manu6.37a/ an.adhãtya dvijo vedàn an.utpàdya tathà sutàn | [M.tathà prajàm ] Manu6.37c/ an.iùñvà ca-eva yaj¤ai÷ ca mokùam icchan vrajaty adhaþ || Manu6.38a/ pràjàpatyaü nirupya-iùñiü sarvavedasa.dakùiõàm | [M.sàrvavedasadakùiõàm] Manu6.38c/ àtmany agnãn samàropya bràhmaõaþ pravrajed gçhàt || Manu6.39a/ yo dattvà sarvabhåtebhyaþ pravrajaty abhayaü gçhàt | Manu6.39c/ tasya tejomayà lokà bhavanti brahmavàdinaþ || Manu6.40a/ yasmàd aõu-api bhåtànàü dvijàn na-utpadyate bhayam | Manu6.40c/ tasya dehàd vimuktasya bhayaü na-asti kuta÷ cana || Manu6.41a/ agàràd abhiniùkràntaþ pavitra.upacito muniþ | Manu6.41c/ samupoóheùu kàmeùu nir.apekùaþ parivrajet || Manu6.42a/ eka eva caren nityaü siddhyartham asahàyavàn | Manu6.42c/ siddhim ekasya saüpa÷yan na jahàti na hãyate || [M.siddham] Manu6.43a/ an.agnir a.niketaþ syàd gràmam annàrtham à÷rayet | Manu6.43c/ upekùako 'a.saükusuko munir bhàvasamàhitaþ | [M.a.sàükusuko ] Manu6.44a/ kapàlaü vçkùamålàni kucelam asahàyatà | [M.kucailam ] Manu6.44c/ samatà ca-eva sarvasminn etat-muktasya lakùaõam || Manu6.45a/ na-abhinandeta maraõaü na-abhinandeta jãvitam | Manu6.45c/ kàlam eva pratãkùeta nirve÷aü bhçtako yathà || Manu6.46a/ dçùñipåtaü nyaset pàdaü vastrapåtaü jalaü pibet | Manu6.46c/ satyapåtàü vaded vàcaü manaþpåtaü samàcaret || Manu6.47a/ ativàdàüs titikùeta na-avamanyeta kaü cana | Manu6.47c/ na ca-imaü deham à÷ritya vairaü kurvãta kena cit || Manu6.48a/ kruddhyantaü na pratikrudhyed àkruùñaþ ku÷alaü vadet | Manu6.48c/ saptadvàràvakãrõàü ca na vàcam ançtàü vadet || Manu6.49a/ adhyàtma.ratir àsãno nir.apekùo nir.àmiùaþ | Manu6.49c/ àtmanà-eva sahàyena sukhàrthã vicared iha || Manu6.50a/ na ca-utpàta.nimittàbhyàü na nakùatra.aïgavidyayà | Manu6.50c/ na-anu÷àsana.vàdàbhyàü bhikùàü lipseta karhi cit || Manu6.51a/ na tàpasair bràhmaõair và vayobhir api và ÷vabhiþ | Manu6.51c/ àkãrõaü bhikùukair và-anyair agàram upasaüvrajet || Manu6.52a/ këpta.ke÷a.nakha.÷ma÷ruþ pàtrã daõóã kusumbhavàn | Manu6.52c/ vicaren niyato nityaü sarvabhåtàny a.pãóayan || Manu6.53a/ ataijasàni pàtràõi tasya syur nir.vraõàni ca | Manu6.53c/ teùàm adbhiþ smçtaü ÷aucaü camasànàm iva-adhvare || Manu6.54a/ alàbuü dàrupàtraü ca mçõmayaü vaidalaü tathà | Manu6.54c/ etàõi yatipàtràõi manuþ svàyaübhuvo 'abravãt || Manu6.55a/ ekakàlaü cared bhaikùaü na prasajjeta vistare | Manu6.55c/ bhaikùe prasakto hi yatir viùayeùv api sajjati || Manu6.56a/ vi.dhåme sanna.musale vy.aïgàre bhuktavaj.jane | Manu6.56c/ vçtte ÷aràvasaüpàte bhikùàü nityaü yati÷ caret || Manu6.57a/ alàbhe na viùadã syàt-làbhe ca-eva na harùayet | Manu6.57c/ pràõayàtrika.màtraþ syàt- màtràsaïgàd vinirgataþ || Manu6.58a/ abhipåjitalàbhàüs tu jugupseta-eva sarva÷aþ | Manu6.58c/ abhipåjitalàbhai÷ ca yatir mukto 'api badhyate || Manu6.59a/ alpànnàbhyavahàreõa rahaþsthàna.àsanena ca | Manu6.59c/ hriyamàõàni viùayair indriyàõi nivartayet || Manu6.60a/ indriyàõàü nirodhena ràga.dve÷a.kùayeõa ca | Manu6.60c/ ahiüsayà ca bhåtànàm amçtatvàya kalpate || Manu6.61a/ avekùeta gatãr nqõàü karmadoùa.samudbhavàþ | Manu6.61c/ niraye ca-eva patanaü yàtanà÷ ca yamakùaye || Manu6.62a/ viprayogaü priyai÷ ca-eva saüyogaü ca tathà-apriyaiþ | Manu6.62c/ jarayà ca-abhibhavanaü vyàdhibhi÷ ca-upapãóanaü || Manu6.63a/ dehàd utkramaõaü ca-aùmàt punar garbhe ca saübhavam | Manu6.63c/ yonikoñisahasreùu sçtã÷ ca-asya-antaràtmanaþ || Manu6.64a/ adharma.prabhavaü ca-eva duþkhayogaü ÷arãriõàm | Manu6.64c/ dharmàrtha.prabhavaü ca-eva sukhasaüyogam akùayam || Manu6.65a/ såkùmatàü ca-anvavekùeta yogena paramàtmanaþ | Manu6.65c/ deheùu ca samutpattim uttameùv adhameùu ca || [M.deheùu caivopapattim] Manu6.66a/ dåùito 'api cared dharmaü yatra tatra-à÷rame rataþ | [M.bhåùito 'api ] Manu6.66c/ samaþ sarveùu bhåteùu na liïgaü dharmakàraõam || Manu6.67a/ phalaü katakavçkùasya yady apy ambuprasàdakam | Manu6.67c/ na nàmagrahaõàd eva tasya vàri prasãdati || Manu6.68a/ saürakùaõàrthaü jantånàü ràtràv ahani và sadà | Manu6.68c/ ÷arãrasya-atyaye ca-eva samãkùya vasudhàü caret || Manu6.69a/ ahnà ràtryà ca yठjantån hinasty aj¤ànato yatiþ | Manu6.69c/ teùàü snàtvà vi÷uddhyarthaü pràõàyàmàn ùaó àcaret || Manu6.70a/ pràõàyàmà bràhmaõasya trayo 'api vidhivat kçtàþ | Manu6.70c/ vyàhçti.praõavair yuktà vij¤eyaü paramaü tapaþ || Manu6.71a/ dahyante dhmàyamànànàü dhàtånàü hi yathà malàþ | Manu6.71c/ tathà-indriyàõàü dahyante doùàþ pràõasya nigrahàt || Manu6.72a/ pràõàyamair dahed doùàn dhàraõàbhi÷ ca kilbiùam | Manu6.72c/ pratyàhàreõa saüsargàn dhyànena-an.ã÷varàn guõàn || Manu6.73a/ uccàvaceùu bhåteùu durj¤eyàm akçta.àtmabhiþ | Manu6.73c/ dhyànayogena saüpa÷yed gatim asya-antaràtmanaþ || Manu6.74a/ samyagdar÷anasaüpannaþ karmabhir na nibadhyate | Manu6.74c/ dar÷anena vihãnas tu saüsàraü pratipadyate || Manu6.75a/ ahiüsayà-indriya.a.saïgair vaidikai÷ ca-eva karmabhiþ | Manu6.75c/ tapasa÷ caraõai÷ ca-ugraiþ sàdhayanti-iha tatpadam || Manu6.76a/ asthi.sthåõaü snàyuyutaü màüsa.÷oõita.lepanam | Manu6.76c/ carmàvanaddhaü dur.gandhi pårõaü måtra.purãùayoþ | Manu6.77a/ jarà.÷okasamàviùñaü rogàyatanam àturam | Manu6.77c/ rajasvalam anityaü ca bhåtàvàsam imaü tyajet || Manu6.78a/ nadãkålaü yathà vçkùo vçkùaü và ÷akunir yathà | Manu6.78c/ tathà tyajann imaü dehaü kçcchràd gràhàd vimucyate || Manu6.79a/ priyeùu sveùu sukçtam apriyeùu ca duùkçtam | Manu6.79c/ visçjya dhyànayogena brahma-abhyeti sanàtanam || Manu6.80a/ yadà bhàvena bhavati sarvabhàveùu niþspçhaþ | Manu6.80c/ tadà sukham avàpnoti pretya ca-iha ca ÷à÷vatam || Manu6.81a/ anena vidhinà sarvàüs tyaktvà saïgàn-÷anaiþ ÷anaiþ | Manu6.81c/ sarvadvandvavinirmukto brahmaõy eva-avatiùñhate || Manu6.82a/ dhyànikaü sarvam eva-etad yad etad abhi÷abditam | Manu6.82c/ na hy an.adhyàtmavit ka÷ cit kriyàphalam upà÷nute || Manu6.83a/ adhiyaj¤aü brahma japed àdhidaivikam eva ca | Manu6.83c/ àdhyàtmikaü ca satataü vedàntàbhihitaü ca yat || Manu6.84a/ idaü ÷araõam aj¤ànàm idam eva vijànatàm | Manu6.84c/ idam anvicchatàü svargam idam ànantyam icchatàm || Manu6.85a/ anena kramayogena parivrajati yo dvijaþ | Manu6.85c/ sa vidhåya-iha pàpmànaü paraü brahma-adhigacchati || Manu6.86a/ eùa dharmo 'anu÷iùño vo yatãnàü niyata.àtmanàm | Manu6.86c/ vedasaünyàsikànàü tu karmayogaü nibodhata || Manu6.87a/ brahmacàrã gçhastha÷ ca vànaprastho yatis tathà | Manu6.87c/ ete gçhastha.prabhavà÷ catvàraþ pçthag à÷ramàþ || Manu6.88a/ sarve 'api krama÷as tv ete yathà÷àstraü niùevitàþ | Manu6.88c/ yathà.ukta.kàriõaü vipraü nayanti paramàü gatim || Manu6.89a/ sarveùàm api ca-eteùàü veda.smçtividhànataþ | [M.veda.÷rutividhànataþ ] Manu6.89c/ gçhastha ucyate ÷reùñhaþ sa trãn etàn bibharti hi || Manu6.90a/ yathà nadã.nadàþ sarve sàgare yànti saüsthitim | Manu6.90c/ tathà-eva-à÷ramiõaþ sarve gçhasthe yànti saüsthitim || Manu6.91a/ caturbhir api ca-eva-etair nityam à÷ramibhir dvijaiþ | Manu6.91c/ da÷a.lakùaõako dharmaþ sevitavyaþ prayatnataþ || Manu6.92a/ dhçtiþ kùamà damo 'asteyaü ÷aucam indriyanigrahaþ | Manu6.92c/ dhãr vidyà satyam akrodho da÷akaü dharmalakùaõam || Manu6.93a/ da÷a lakùaõàni dharmasya ye vipràþ samadhãyate | Manu6.93c/ adhãtya ca-anuvartante te yànti paramàü gatim || Manu6.94a/ da÷a.lakùaõakaü dharmam anutiùñhan samàhitaþ | Manu6.94c/ vedàntaü vidhivat-÷rutvà saünyased an.çõo dvijaþ || Manu6.95a/ saünyasya sarvakarmàõi karmadoùàn apànudan | Manu6.95c/ niyato vedam abhyasya putrai÷varye sukhaü vaset || Manu6.96a/ evaü saünyasya karmàõi svakàrya.paramo 'a.spçhaþ | Manu6.96c/ saünyàsena-apahatya-enaþ pràpnoti paramaü gatim || Manu6.97a/ eùa vo 'abhihito dharmo bràhmaõasya catur.vidhaþ | Manu6.97c/ puõyo 'akùaya.phalaþ pretya ràj¤àü dharmaü nibodhata || Manu7.01a/ ràjadharmàn pravakùyàmi yathàvçtto bhaven nçpaþ | Manu7.01c/ saübhava÷ ca yathà tasya siddhi÷ ca paramà yathà || Manu7.02a/ bràhmaü pràptena saüskàraü kùatriyeõa yathàvidhi | Manu7.02c/ sarvasya-asya yathànyàyaü kartavyaü parirakùaõam || Manu7.03a/ a.ràjake hi loke 'asmin sarvato vidruto bhayàt | Manu7.03c/ rakùàrtham asya sarvasya ràjànam asçjat prabhuþ || Manu7.04a/ indra.anila.yama.arkàõàm agne÷ ca varuõasya ca | Manu7.04c/ candra.vitte÷ayo÷ ca-eva màtrà nirhçtya ÷à÷vatãþ || Manu7.05a/ yasmàd eùàü surendràõàü màtràbhyo nirmito nçpaþ | Manu7.05c/ tasmàd abhibhavaty eùa sarvabhåtàni tejasà || Manu7.06a/ tapaty àdityavac ca-eùa cakùåüùi ca manàüsi ca | Manu7.06c/ na ca-enaü bhuvi ÷aknoti ka÷ cid apy abhivãkùitum || Manu7.07a/ so 'agnir bhavati vàyu÷ ca so 'arkaþ somaþ sa dharmaràñ | Manu7.07c/ sa kuberaþ sa varuõaþ sa mahendraþ prabhàvataþ || [M.sa ca-indraþ svaprabhàvataþ] || [K: ] Manu7.08a/ bàlo 'api na-avamàntavyo manuùya iti bhåmipaþ | Manu7.08c/ mahatã devatà hy eùà nararåpeõa tiùñhati || Manu7.09a/ ekam eva dahaty agnir naraü durupasarpiõam | Manu7.09c/ kulaü dahati ràjà-agniþ sa.pa÷u.dravyasaücayam || Manu7.10a/ kàryaü so 'avekùya ÷aktiü ca de÷a.kàlau ca tattvataþ | Manu7.10c/ kurute dharmasiddhyarthaü vi÷varåpaü punaþ punaþ || Manu7.11a/ yasya prasàde padmà ÷rãr vijaya÷ ca paràkrame | Manu7.11c/ mçtyu÷ ca vasati krodhe sarvatejomayo hi saþ || Manu7.12a/ taü yas tu dveùñi saümohàt sa vina÷yaty asaü÷ayam | Manu7.12c/ tasya hy à÷u vinà÷àya ràjà prakurute manaþ || Manu7.13a/ tasmàd dharmaü yam iùñeùu sa vyavasyen naràdhipaþ | Manu7.13c/ aniùñaü ca-apy aniùñeùu taü dharmaü na vicàlayet || Manu7.14a/ tasyàrthe sarvabhåtànàü goptàraü dharmam àtmajam | [M.tadarthaü] Manu7.14c/ brahmatejomayaü daõóam asçjat pårvam ã÷varaþ || Manu7.15a/ tasya sarvàõi bhåtàni sthàvaràõi caràõi ca | Manu7.15c/ bhayàd bhogàya kalpante svadharmàt-na calanti ca || Manu7.16a/ taü de÷a.kàlau ÷aktiü ca vidyàü ca-avekùya tattvataþ | Manu7.16c/ yathàrhataþ saüpraõayen nareùv anyàya.vartiùu || Manu7.17a/ sa ràjà puruùo daõóaþ sa netà ÷àsità ca saþ | Manu7.17c/ caturõàm à÷ramàõàü ca dharmasya pratibhåþ smçtaþ || Manu7.18a/ daõóaþ ÷àsti prajàþ sarvà daõóa eva-abhirakùati | Manu7.18c/ daõóaþ supteùu jàgarti daõóaü dharmaü vidur budhàþ || Manu7.19a/ samãkùya sa dhçtaþ samyak sarvà ra¤jayati prajàþ | Manu7.19c/ a.samãkùya praõãtas tu vinà÷ayati sarvataþ || Manu7.20a/ yadi na praõayed ràjà daõóaü daõóyeùv atandritaþ | Manu7.20c/ ÷åle matsyàn iva-apakùyan durbalàn balavattaràþ || Manu7.21a/ adyàt kàkaþ puroóà÷aü ÷và ca lihyàdd havis tathà | [M.÷và-avalihyàdd] Manu7.21c/ svàmyaü ca na syàt kasmiü÷ cit pravarteta-adhara.uttaram || Manu7.22a/ sarvo daõóajito loko durlabho hi ÷ucir naraþ | Manu7.22c/ daõóasya hi bhayàt sarvaü jagad bhogàya kalpate || Manu7.23a/ deva.dànava.gandharvà rakùàüsi pataga.uragàþ | Manu7.23c/ te 'api bhogàya kalpante daõóena-eva nipãóitàþ || Manu7.24a/ duùyeyuþ sarvavarõà÷ ca bhidyeran sarvasetavaþ | Manu7.24c/ sarvalokaprakopa÷ ca bhaved daõóasya vibhramàt || Manu7.25a/ yatra ÷yàmo lohita.akùo daõóa÷ carati pàpahà | Manu7.25c/ prajàs tatra na muhyanti netà cet sàdhu pa÷yati || Manu7.26a/ tasya-àhuþ saüpraõetàraü ràjànaü satyavàdinam | Manu7.26c/ samãkùyakàriõaü pràj¤aü dharma.kàma.artha.kovidam || Manu7.27a/ taü ràjà praõayan samyak trivargeõa-abhivardhate | Manu7.27c/ kàma.àtmà viùamaþ kùudro daõóena-eva nihanyate || [M.kàma.andho ] Manu7.28a/ daõóo hi sumahat.tejo durdhara÷ ca-akçta.àtmabhiþ | Manu7.28c/ dharmàd vicalitaü hanti nçpam eva sa.bàndhavam || Manu7.29a/ tato durgaü ca ràùñraü ca lokaü ca sa.cara.acaram | Manu7.29c/ antarikùagatàü÷ ca-eva munãn devàü÷ ca pãóayet || Manu7.30a/ so 'asahàyena måóhena lubdhena-akçta.buddhinà | Manu7.30c/ na ÷akyo nyàyato netuü saktena viùayeùu ca || Manu7.31a/ ÷ucinà satyasaüdhena yathà÷àstra.anusàriõà | Manu7.31c/ praõetuü ÷akyate daõóaþ susahàyena dhãmatà || Manu7.32a/ svaràùñre nyàyavçttaþ syàd bhç÷a.daõóa÷ ca ÷atruùu | Manu7.32c/ suhçtsv ajihmaþ snigdheùu bràhmaõeùu kùamànvitaþ || Manu7.33a/ evaüvçttasya nçpateþ ÷ilà.u¤chena-api jãvataþ | Manu7.33c/ vistãryate ya÷o loke tailabindur iva-ambhasi || Manu7.34a/ atas tu viparãtasya nçpater ajita.àtmanaþ | Manu7.34c/ saükùipyate ya÷o loke ghçtabindur iva-ambhasi || Manu7.35a/ sve sve dharme niviùñànàü sarveùàm anupårva÷aþ | Manu7.35c/ varõànàm à÷ramàõàü ca ràjà sçùño 'abhirakùità || Manu7.36a/ tena yad yat sa.bhçtyena kartavyaü rakùatà prajàþ | Manu7.36c/ tat tad vo 'ahaü pravakùyàmi yathàvad anupårva÷aþ || Manu7.37a/ bràhmaõàn paryupàsãta pràtar utthàya pàrthivaþ | Manu7.37c/ traividyavçddhàn viduùas tiùñhet teùàü ca ÷àsane || Manu7.38a/ vçddhàü÷ ca nityaü seveta vipràn vedavidaþ ÷ucãn | Manu7.38c/ vçddhasevã hi satataü rakùobhir api påjyate || Manu7.39a/ tebhyo 'adhigacched vinayaü vinãta.àtmà-api nitya÷aþ | Manu7.39c/ vinãta.àtmà hi nçpatir na vina÷yati karhi cit || Manu7.40a/ bahavo 'avinayàt- naùñà ràjànaþ sa.paricchadàþ |[M.sa.parigrahàþ] Manu7.40c/ vanasthà api ràjyàni vinayàt pratipedire || Manu7.41a/ veno vinaùño 'avinayàt-nahuùa÷ ca-eva pàrthivaþ | Manu7.41c/ sudàþ paijavana÷ ca-eva sumukho nimir eva ca || Manu7.42a/ pçthus tu vinayàd ràjyaü pràptavàn manur eva ca | Manu7.42c/ kubera÷ ca dhanai÷varyaü bràhmaõyaü ca-eva gàdhijaþ || Manu7.43a/ traividyebhyas trayãü vidyàü daõóanãtiü ca ÷à÷vatãm | [M.trayãü vidyàt ] Manu7.43c/ ànvãkùikãü ca-àtmavidyàü vàrtàrambhàü÷ ca lokataþ || Manu7.44a/ indriyàõàü jaye yogaü samàtiùñhed divà.ni÷am | Manu7.44c/ jita.indriyo hi ÷aknoti va÷e sthàpayituü prajàþ || Manu7.45a/ da÷a kàma.samutthàni tathà-aùñau krodhajàni ca | Manu7.45c/ vyasanàni dur.antàni prayatnena vivarjayet || Manu7.46a/ kàmajeùu prasakto hi vyasaneùu mahãpatiþ | Manu7.46c/ viyujyate 'artha.dharmàbhyàü krodhajeùv àtmanà-eva tu || Manu7.47a/ mçgayà-akùo divàsvapnaþ parivàdaþ striyo madaþ | Manu7.47c/ tauryatrikaü vçthàñyà ca kàmajo da÷ako gaõaþ || Manu7.48a/ pai÷unyaü sàhasaü droha ãrùyà.asåyà.arthadåùaõam | Manu7.48c/ vàgdaõóajaü ca pàruùyaü krodhajo 'api gaõo 'aùñakaþ || Manu7.49a/ dvayor apy etayor målaü yaü sarve kavayo viduþ | Manu7.49c/ taü yatnena jayet-lobhaü tajjàv etàv ubhau gaõau || Manu7.50a/ pànam akùàþ striya÷ ca-eva mçgayà ca yathàkramam | Manu7.50c/ etat kaùñatamaü vidyàt-catuùkaü kàmaje gaõe || Manu7.51a/ daõóasya pàtanaü ca-eva vàkpàruùya.arthadåùaõe | Manu7.51c/ krodhaje 'api gaõe vidyàt kaùñam etat trikaü sadà || Manu7.52a/ saptakasya-asya vargasya sarvatra-eva-anuùaïgiõaþ | Manu7.52c/ pårvaü pårvaü gurutaraü vidyàd vyasanam àtmavàn | Manu7.53a/ vyasanasya ca mçtyo÷ ca vyasanaü kaùñam ucyate | Manu7.53c/ vyasany adho 'adho vrajati svar yàty avyasanã mçtaþ || Manu7.54a/ maulàn-÷àstravidaþ ÷åràn-labdha.lakùàn kula.udbhavàn | [M.kula.udgatàn ] Manu7.54c/ sacivàn sapta ca-aùñau và prakurvãta parãkùitàn || [M.kurvãta suparãkùitàn] Manu7.55a/ api yat sukaraü karma tad apy ekena duùkaram | Manu7.55c/ vi÷eùato 'asahàyena kiü tu ràjyaü mahà.udayam || [M.kiü nu ] Manu7.56a/ taiþ sàrdhaü cintayen nityaü sàmànyaü saüdhi.vigraham | Manu7.56c/ sthànaü samudayaü guptiü labdhapra÷amanàni ca || Manu7.57a/ teùàü svaü svam abhipràyam upalabhya pçthak pçthak | Manu7.57c/ samastànàü ca kàryeùu vidadhyàdd hitam àtmanaþ || Manu7.58a/ sarveùàü tu vi÷iùñena bràhmaõena vipa÷cità | Manu7.58c/ mantrayet paramaü mantraü ràjà ùàóguõyasaüyutam || Manu7.59a/ nityaü tasmin samà÷vastaþ sarvakàryàõi niþkùipet | [M.nikùipet] Manu7.59c/ tena sàrdhaü vini÷citya tataþ karma samàrabhet || Manu7.60a/ anyàn api prakurvãta ÷ucãn pràj¤àn avasthitàn | Manu7.60c/ samyag arthasamàhartqn amàtyàn suparãkùitàn || Manu7.61a/ nirvarteta-asya yàvadbhir itikartavyatà nçbhiþ | Manu7.61c/ tàvato 'atandritàn dakùàn prakurvãta vicakùaõàn || Manu7.62a/ teùàm arthe niyu¤jãta ÷åràn dakùàn kula.udgatàn | Manu7.62c/ ÷ucãn àkara.karmànte bhãrån antarnive÷ane || Manu7.63a/ dåtaü ca-eva prakurvãta sarva÷àstra.vi÷àradam | Manu7.63c/ iïgita.àkàra.ceùñaj¤aü ÷uciü dakùaü kula.udgatam || Manu7.64a/ anuraktaþ ÷ucir dakùaþ smçtimàn de÷a.kàlavit | Manu7.64c/ vapuùmàn vãtabhãr vàgmã dåto ràj¤aþ pra÷asyate || Manu7.65a/ amàtye daõóa àyatto daõóe vainayikã kriyà | Manu7.65c/ nçpatau ko÷a.ràùñre ca dåte saüdhi.viparyayau || Manu7.66a/ dåta eva hi saüdhatte bhinatty eva ca saühatàn | Manu7.66c/ dåtas tat kurute karma bhidyante yena mànavaþ || Manu7.67a/ sa vidyàd asya kçtyeùu nirgåóha.iïgita.ceùñitaiþ | Manu7.67c/ àkàram iïgitaü ceùñàü bhçtyeùu ca cikãrùitam || Manu7.68a/ buddhvà ca sarvaü tattvena pararàjacikãrùitam | Manu7.68c/ tathà prayatnam àtiùñhed yathà-àtmànaü na pãóayet || Manu7.69a/ jàïgalaü sasyasaüpannam àrya.pràyam an.àvilam | Manu7.69c/ ramyam ànata.sàmantaü svàjãvyaü de÷am àvaset || Manu7.70a/ dhanva.durgaü mahã.durgam ab.durgaü vàrkùam eva và | Manu7.70c/ nçdurgaü giridurgaü và samà÷ritya vaset puram || Manu7.71a/ sarveõa tu prayatnena giridurgaü samà÷rayet | Manu7.71c/ eùàü hi bàhuguõyena giridurgaü vi÷iùyate || Manu7.72a/ triõy àdyàny à÷ritàs tv eùàü mçga.gartà÷raya.apcaràþ | Manu7.72c/ trãõy uttaràõi krama÷aþ plavaügama.nara.amaràþ || Manu7.73a/ yathà durgà÷ritàn etàn na-upahiüsanti ÷atravaþ | Manu7.73c/ tathà-arayo na hiüsanti nçpaü durgasamà÷ritam || Manu7.74a/ ekaþ ÷ataü yodhayati pràkàrastho dhanurdharaþ | Manu7.74c/ ÷ataü da÷asahasràõi tasmàd durgaü vidhãyate || Manu7.75a/ tat syàd àyudhasaüpannaü dhana.dhànyena vàhanaiþ | Manu7.75c/ bràhmaõaiþ ÷ilpibhir yantrair yavasena-udakena ca || Manu7.76a/ tasya madhye suparyàptaü kàrayed gçham àtmanaþ | Manu7.76c/ guptaü sarva.çtukaü ÷ubhraü jala.vçkùasamanvitam || Manu7.77a/ tad adhyàsya-udvahed bhàryàü sa.varõàü lakùaõànvitàm | Manu7.77c/ kule mahati saübhåtàü hçdyàü råpa.guõànvãtàm || Manu7.78a/ purohitaü ca kurvãta vçõuyàd eva ca-çtvijaþ | Manu7.78c/ te 'asya gçhyàõi karmàõi kuryur vaitànikàni ca || Manu7.79a/ yajeta ràjà kratubhir vividhair àpta.dakùiõaiþ | Manu7.79c/ dharmàrthaü ca-eva viprebhyo dadyàd bhogàn dhanàni ca || Manu7.80a/ sàüvatsarikam àptai÷ ca ràùñràd àhàrayed balim | Manu7.80c/ syàc ca-àmnàya.paro loke varteta pitçvat-nçùu || Manu7.81a/ adhyakùàn vividhàn kuryàt tatra tatra vipa÷citaþ | Manu7.81c/ te 'asya sarvàõy avekùeran nçõàü kàryàõi kurvatàm || Manu7.82a/ àvçttànàü gurukulàd vipràõàü påjako bhavet | Manu7.82c/ nçpàõàm akùayo hy eùa nidhir bràhmo 'abhidhãyate || Manu7.83a/ na taü stenà na ca-amitrà haranti na ca na÷yati | Manu7.83c/ tasmàd ràj¤à nidhàtavyo bràhmaõeùv akùayo nidhiþ || Manu7.84a/ na skandate na vyathate na vina÷yati karhi cit |[M. na skandati na cyavate] Manu7.84c/ variùñham agnihotrebhyo bràhmaõasya mukhe hutam || Manu7.85a/ samam abràhmaõe dànaü dviguõaü bràhmaõabruve | Manu7.85c/ pràdhãte ÷atasàhasram anantaü vedapàrage || [M.àcàrye ÷atasàhasram]] [¤: sahasraguõam àcàrye] Manu7.86a/ pàtrasya hi vi÷eùeõa ÷raddadhànatayà-eva ca | Manu7.86c/ alpaü và bahu và pretya dànasya phalam a÷nute || [Manu7.87üa/ de÷a.kàlavidhànena dravyaü ÷raddhàsamanvitam / [not in K] [Manu7.87üc/ pàtre pradãyate) yat tu tad dharmasya prasàdhanam // [not in K] (Although Medhàtithi comments on the above ÷loka, Jha's edition does not count it in his numbering of the text. Therefore, Jha ed.'s numbering is the same with K in the following) Manu7.87a[88üa]/ sama.uttama.adhamai ràjà tv àhåtaþ pàlayan prajàþ | Manu7.87c[88üc]/ na nivarteta saügràmàt kùàtraü dharmam anusmaran || Manu7.88a[89üa]/ saügràmeùv anivartitvaü prajànàü ca-eva pàlanam | Manu7.88c[89üc]/ ÷u÷råùà bràhmaõànàü ca ràj¤àü ÷reyaskaraü param || Manu7.89a[90üa]/ àhaveùu mitho 'anyonyaü jighàüsanto mahãkùitaþ | Manu7.89c[90üc]/ yudhyamànàþ paraü ÷aktyà svargaü yànty a.paràïmukhàþ || Manu7.90a[91üa]/ na kåñair àyudhair hanyàd yudhyamàno raõe ripån | Manu7.90c[91üc]/ na karõibhir na-api digdhair na-agnijvalita.tejanaiþ || Manu7.91a[92üa]/ na ca hanyàt sthalàråóhaü na klãbaü na kçta.a¤jalim | Manu7.91c[92üc]/ na mukta.ke÷aü na-àsãnaü na tava-asmi-iti vàdinam || Manu7.92a[93üa]/ na suptaü na vi.saünàhaü na nagnaü na nir.àyudham | Manu7.92c[93üc]/ na-ayudhyamànaü pa÷yantaü na pareõa samàgatam || Manu7.93a[94üa]/ na-àyudhavyasanapràptaü na-àrtaü na-atiparikùataü | Manu7.93c[94üc]/ na bhãtaü na paràvçttaü satàü dharmam anusmaran || Manu7.94a[95üa]/ yas tu bhãtaþ paràvçttaþ saügràme hanyate paraiþ | Manu7.94c[95üc]/ bhartur yad duùkçtaü kiü cit tat sarvaü pratipadyate || Manu7.95a[96üa]/ yat-ca-asya sukçtaü kiü cid amutràrtham upàrjitam | Manu7.95c[96üc]/ bhartà tat sarvam àdatte paràvçttahatasya tu || Manu7.96a[97üa]/ ratha.a÷vaü hastinaü chatraü dhanaü dhànyaü pa÷ån striyaþ | Manu7.96c[97üc]/ sarvadravyàõi kupyaü ca yo yaj jayati tasya tat || Manu7.97a[98üa]/ ràj¤a÷ ca dadyur uddhàram ity eùà vaidikã ÷rutiþ | Manu7.97c[98üc]/ ràj¤à ca sarvayodhebhyo dàtavyam apçthagjitam || Manu7.98a[99üa]/ eùo 'anupaskçtaþ prokto yodhadharmaþ sanàtanaþ | Manu7.98c[99üc]/ asmàd dharmàn na cyaveta kùatriyo ghnan raõe ripån || Manu7.99a[100üa]/ alabdhaü ca-eva lipseta labdhaü rakùet prayatnataþ | Manu7.99c[100üc]/ rakùitaü vardhayec ca-eva vçddhaü pàtreùu nikùipet || Manu7.100a[101üa]/ etac caturvidhaü vidyàt puruùàrthaprayojanam | Manu7.100c[101üc]/ asya nityam anuùñhànaü samyak kuryàd atandritaþ || Manu7.101a[102üa]/ alabdham icched) daõóena labdhaü rakùed) avekùayà | Manu7.101c[102üc]/ rakùitaü vardhayed) vçddhyà vçddhaü pàtreùu nikùipet) || Manu7.102a[103üa]/ nityam udyata.daõóaþ syàn) nityaü vivçta.pauruùaþ | Manu7.102c[103üc]/ nityaü saüvçta.saüvàryo nityaü chidrànusàry areþ || Manu7.103a[104üa]/ nityam udyata.daõóasya kçtsnam udvijate) jagat | Manu7.103c[104üc]/ tasmàt sarvàõi bhåtàni daõóena-eva prasàdhayet) || Manu7.104a[105üa]/ a.màyayà-eva varteta) na kathaü cana màyayà | Manu7.104c[105üc]/ budhyeta-ariprayuktàü ca màyàü nityaü susaüvçtaþ || Manu7.105a[106üa]/ na-asya chidraü paro vidyàd) vidyàt)-chidraü parasya ca | Manu7.105c[106üc]/ gåhet) kårma iva-aïgàni rakùed) vivaram àtmanaþ || Manu7.106a[107üa]/ bakavat-cintayed) arthàn siühavat-ca paràkrame | Manu7.106c[107üc]/ vçkavat-ca-avalumpeta ÷a÷avat-ca viniùpatet) || Manu7.107a[108üa]/ evam vijayamànasya) ye 'asya syuþ) paripanthinaþ | Manu7.107c[108üc]/ tàn ànayed) va÷aü sarvàn sàmàdibhir upakramaiþ || Manu7.108a[109üa]/ yadi te tu na tiùñheyur) upàyaiþ prathamais tribhiþ | Manu7.108c[109üc]/ daõóena-eva prasahya)-etàn-÷anakair va÷am ànayet) || Manu7.109a[110üa]/ sàma.adãnàm upàyànàü caturõàm api paõóitàþ | Manu7.109c[110üc]/ sàma.daõóau pra÷aüsanti) nityaü ràùñràbhivçddhaye || Manu7.110[111üa]/ yathà-uddharati) nirdàtà kakùaü dhànyaü ca rakùati) | Manu7.110c[111üc]/ tathà rakùen) nçpo ràùñraü hanyàc) ca paripanthinaþ || Manu7.111a[112üa]/ mohàd ràjà svaràùñraü yaþ karùayaty anavekùayà | Manu7.111c[112üc]/ so 'aciràd bhra÷yate) ràjyàt-jãvitàt-ca sa.bàndhavaþ || Manu7.112a[113üa]/ ÷arãrakarùaõàt pràõàþ kùãyante) pràõinàü yathà | Manu7.112c[113üc]/ tathà ràj¤àm api pràõàþ kùãyante) ràùñrakarùaõàt || Manu7.113a[114üa]/ ràùñrasya saügrahe nityaü vidhànam idam àcaret) | Manu7.113c[114üc]/ susaügçhãtaràùñre hi pàrthivaþ sukham edhate) || Manu7.114a[115üa]/ dvayos trayàõàü pa¤cànàü madhye gulmam adhiùñhitam | Manu7.114c[115üc]/ tathà gràma÷atànàü ca kuryàd) ràùñrasya saügraham || Manu7.115a[116üa]/ gràmasya-adhipatiü kuryàd) da÷agràmapatiü tathà | Manu7.115c[116üc]/ viü÷atã÷aü ÷ata.ã÷aü ca sahasrapatim eva ca || Manu7.116a[117üa]/ gràmadoùàn samutpannàn gràmikaþ ÷anakaiþ svayam | Manu7.116c[117üc]/ ÷aüsed) gràmada÷a.ã÷àya da÷a.ã÷o viü÷atã÷ine || Manu7.117a[118üa]/ viü÷atã÷as tu tat sarvaü ÷ata.ã÷àya nivedayet) | Manu7.117c[118üc]/ ÷aüsed) gràma÷ata.ã÷as tu sahasrapataye svayam || Manu7.118a[119üa]/ yàni ràjapradeyàni pratyahaü gràmavàsibhiþ | Manu7.118c[119üc]/ anna.pàna.indhanàdãni gràmikas tàny avàpnuyàt) || Manu7.119a[120üa]/ da÷ã kulaü tu bhu¤jãta) viü÷ã pa¤ca kulàni ca | Manu7.119c[120üc]/ gràmaü gràma÷atàdhyakùaþ sahasràdhipatiþ puram || Manu7.120a[121üa]/ teùàü gràmyàõi kàryàni pçthakkàryàõi ca-eva hi | Manu7.120c[121üc]/ ràj¤o 'anyaþ sacivaþ snigdhas tàni pa÷yed) atandritaþ || Manu7.121a[122üa]/ nagare nagare ca-ekaü kuryàt) sarvàrthacintakam | Manu7.121c[122üc]/ uccaiþsthànaü ghoraråpaü nakùatràõàm iva graham || Manu7.122a[123üa]/ sa tàn anuparikràmet) sarvàn eva sadà svayam | Manu7.122c[123üc]/ teùàü vçttaü pariõayet) samyag ràùñreùu tat.caraiþ || Manu7.123a[124üa]/ ràj¤o hi rakùàdhikçtàþ parasvàdàyinaþ ÷añhàþ | Manu7.123c[124üc]/ bhçtyà bhavanti) pràyeõa tebhyo rakùed) imàþ prajàþ || Manu7.124a[125üa]/ ye kàryikebhyo 'artham eva gçhõãyuþ) pàpacetasaþ | Manu7.124c[125üc]/ teùàü sarvasvam àdàya ràjà kuryàt) pravàsanam || Manu7.125a[126üa]/ ràjà karmasu yuktànàü strãõàü preùyajanasya ca | [M.ràjakarmasu] Manu7.125c[126üc]/ pratyahaü kalpayed) vçttiü sthànaü karmànuråpataþ || [M.sthàna.karmànuråpataþ] Manu7.126a[127üa]/ paõo deyo 'avakçùñasya ùaó utkçùñasya vetanam | Manu7.126c[127üc]/ ùàõmàsikas tathà-àcchàdo dhànyadroõas tu màsikaþ || Manu7.127a[128üa]/ kraya.vikrayam adhvànaü bhaktaü ca sa.parivyayam | Manu7.127c[128üc]/ yogakùemaü ca saüprekùya vaõijo dàpayet) karàn || Manu7.128a[129üa]/ yathà phalena yujyeta) ràjà kartà ca karmaõàm | Manu7.128c[129üc]/ tathà-avekùya nçpo ràùñre kalpayet) satataü karàn || ü7.129a[130üa]/ yathà-alpàlpam adanty) àdyaü vàryoko.vatsa.ùañpadàþ | Manu7.129c[130üc]/ tathà-alpàlpo grahãtavyo) ràùñràd ràj¤àbdikaþ karaþ || Manu7.130a[131üa]/ pa¤cà÷adbhàga àdeyo) ràj¤à pa÷u.hiraõyayoþ | Manu7.130c[131üc]/ dhànyànàm aùñamo bhàgaþ ùaùñho dvàda÷a eva và || Manu7.131a[132üa]/ àdadãta)-atha ùaóbhàgaü dru.màüsa.madhu.sarpiùàm | Manu7.131c[132üc]/ gandha.oùadhi.rasànàü ca puùpa.måla.phalasya ca || Manu7.132a[133üa]/ patra.÷àka.tçõànàü ca carmaõàü vaidalasya ca | Manu7.132c[133üc]/ mçnmayànàü ca bhàõóànàü sarvasya-a÷mamayasya ca || Manu7.133a[134üa]/ mriyamàõo 'apy àdadãta) na ràjà ÷rotriyàt karam | Manu7.133c[134üc]/ na ca kùudhà-asya saüsãdet)- ÷rotriyo viùaye vasan) || Manu7.134a[135üa]/ yasya ràj¤as tu viùaye ÷rotriyaþ sãdati) kùudhà | Manu7.134c[135üc]/ tasya-api tat kùudhà ràùñram acirena-eva sãdati || Manu7.135a[136üa]/ ÷ruta.vçtte viditvà-asya vçttiü dharmyàü prakalpayet | Manu7.135c[136üc]/ saürakùet sarvata÷ ca-enaü pità putram iva-aurasam || Manu7.136a[137üa]/ saürakùyamàõo) ràj¤à yaü ] kurute) dharmam anvaham | [M.ràj¤à-ayaü] Manu7.136c[137üc]/ tena-àyur vardhate) ràj¤o draviõaü ràùñram eva ca || Manu7.137a[138üa]/ yat kiü cid api varùasya dàpayet) karasaüj¤itam | Manu7.137c[138üc]/ vyavahàreõa jãvantaü) ràjà ràùñre pçthagjanam || Manu7.138a[139üa]/ kàrukàn-÷ilpina÷ ca-eva ÷ådràüs càtma.upajãvinaþ | Manu7.138c[139üc]/ ekaikaü kàrayet karma màsi màsi mahãpatiþ || Manu7.139a[140üa]/ na-ucchindyàd) àtmano målaü pareùàü ca-atitçùõayà | Manu7.139c[140üc]/ ucchindan) hy àtmano målam àñmànaü tàü÷ ca pãdayet) || Manu7.140a[141üa]/ tãkùõa÷ ca-eva mçdu÷ ca syàt) kàryaü vãkùya) mahãpatiþ | Manu7.140c[141üc]/ tãkùõa÷ ca-eva mçdu÷ ca-eva ràja bhavati) sammataþ || Manu7.141a[142üa]/ amàtyamukhyaü dharmaj¤aü pràj¤aü dàntaü kula.udgatam | Manu7.141c[142üc]/ sthàpayed) àsane tasmin khinnaþ kàrya.ãkùaõe nçõàm || Manu7.142a[143üa]/ evaü sarvaü vidhàya)-idam itikartavyam àtmanaþ | Manu7.142c[143üc]/ yukta÷) ca-eva-apramatta÷ ca parirakùed) imàþ prajàþ || Manu7.143a[144üa]/ vikro÷antyo) yasya ràùñràd hriyante) dasyubhiþ prajàþ | Manu7.143c[144üc]/ saüpa÷yataþ) sa.bhçtyasya mçtaþ sa na tu jãvati || Manu7.144a[145üa]/ kùatriyasya paro dharmaþ pràjànàm eva pàlanam | Manu7.144c[145üc]/ nirdiùñaphalabhoktà hi ràjà dharmeõa yujyate) || Manu7.145a[146üa]/ utthàya) pa÷cime yàme kçta.÷aucaþ samàhitaþ | Manu7.145c[146üc]/ hutàgnir bràhmaõàü÷ càrcya) pravi÷et) sa ÷ubhàü sabhàm || Manu7.146a[147üa]/ tatra sthitaþ) prajàþ sarvàþ pratinandya) visarjayet) | Manu7.146c[147üc]/ visçjya) ca prajàþ sarvà mantrayet) saha mantribhiþ || Manu7.147a[148üa]/ giripçùñhaü samàruhya) prasàdaü và rahogataþ | Manu7.147c[148üc]/ araõye niþ.÷alàke và mantrayed a.vibhàvitaþ || Manu7.148a[149üa]/ yasya mantraü na jànanti) samàgamya) pçthagjanàþ | Manu7.148c[149üc]/ sa kçtsnàü pçthivãü bhuïkte) ko÷ahãno 'api pàrthivaþ || Manu7.149a[150üa]/ jaóa.måka.andha.badhiràüs tairyagyonàn vayo.'atigàn | Manu7.149c[150üc]/ strã.mleccha.vyàdhita.vyaïgàn mantrakàle 'apasàrayet) || Manu7.150a[151üa]/ bhindanty) avamatà mantraü tairyagyonàs tathà-eva ca | Manu7.150c[151üc]/ striya÷ ca-eva vi÷eùeõa tasmàt tatràdçto bhavet) || Manu7.151a[152üa]/ madhyaüdine 'ardharàtre và vi÷rànto vigataklamaþ | Manu7.151c[152üc]/ cintayed dharma.kàma.arthàn sàrdhaü tair eka eva và || [M.sàrthaü ] Manu7.152a[153üa]/ parasparaviruddhànàü teùàü ca samupàrjanam | Manu7.152c[153üc]/ kanyànàü saüpradànaü ca kumàràõàü ca rakùaõaü || Manu7.153a[154üa]/ dåtasaüpreùaõaü ca-eva kàrya÷eùaü tathà-eva ca | Manu7.153c[154üc]/ antaþpurapracàraü ca praõidhãnàü ca ceùñitam || Manu7.154a[155üa]/ kçtsnaü ca-aùñavidhaü karma pa¤cavargaü ca tattvataþ | Manu7.154c[155üc]/ anuràga.aparàgau ca pracàraü maõóalasya ca || Manu7.155a[156üa]/ madhyamasya pracàraü ca vijãgiùo÷ ca ceùñitam | Manu7.155c[156üc]/ udàsãnapracàraü ca ÷atro÷ ca-eva prayatnataþ || Manu7.156a[157üa]/ etàþ prakçtayo målaü maõóalasya samàsataþ | Manu7.156c[157üc]/ aùñau ca-anyàþ samàkhyàtà dvàda÷a-eva tu tàþ smçtàþ) || Manu7.157a[158üa]/ amàtya.ràùñra.durga.artha.daõóàkhyàþ pa¤ca ca-aparàþ | Manu7.157c[158üc]/ pratyekaü kathità) hy etàþ saükùepeõa dvisaptatiþ || Manu7.158a[159üa]/ anantaram ariü vidyàd) arisevinam eva ca | Manu7.158c[159üc]/ arer anantaraü mitram udàsãnaü tayoþ param || Manu7.159a[160üa]/ tàn sarvàn abhisaüdadhyàt) sàmàdibhir upakramaiþ | Manu7.159c[160üc]/ vyastai÷ ca-eva samastai÷ ca pauruùeõa nayena ca || Manu7.160a[161üa]/ saüdhiü ca vigrahaü ca-eva yànam àsanam eva ca | Manu7.160c[161üc]/ dvaidhãbhàvaü saü÷rayaü ca ùaóguõàü÷ cintayet) sadà || Manu7.161a[162üa]/ àsanaü ca-eva yànaü ca saüdhiü vigraham eva ca | Manu7.161c[162üc]/ kàryaü vãkùya) prayu¤jãta) dvaidhaü saü÷rayam eva ca || Manu7.162a[163üa]/ saüdhiü tu dvividhaü vidyàd) ràjà vigraham eva ca | Manu7.162c[163üc]/ ubhe yàna.àsane ca-eva dvividhaþ saü÷rayaþ smçtaþ || Manu7.163a[164üa]/ samàna.yànakarmà ca viparãtas tathà-eva ca | Manu7.163c[164üc]/ tadà tv àyatisaüyuktaþ saüdhir j¤eyo) dvilakùaõaþ || Manu7.164a[165üa]/ svayaükçta÷ ca kàryàrtham akàle kàla eva và | Manu7.164c[165üc]/ mitrasya ca-eva-apakçte dvividho vigrahaþ smçtaþ) || Manu7.165a[166üa]/ ekàkina÷ ca-àtyayike kàrye pràpte) yadçcchayà | Manu7.165c[166üc]/ saühatasya) ca mitreõa dvividhaü yànam ucyate) || Manu7.166a[167üa]/ kùãõasya ca-eva krama÷o daivàt pårvakçtena và | Manu7.166c[167üc]/ mitrasya ca-anurodhena dvividhaü smçtam) àsanam || Manu7.167a[168üa]/ balasya svàmina÷ ca-eva sthitiþ kàryàrthasiddhaye | Manu7.167c[168üc]/ dvividhaü kãrtyate) dvaidhaü ùàóguõyaguõavedibhiþ || Manu7.168a[169üa]/ arthasaüpàdanàrthaü ca pãóyamànasya ÷atrubhiþ | Manu7.168c[169üc]/ sàdhuùu vyapade÷a÷ ca dvividhaþ saü÷rayaþ smçtaþ) || Manu7.169a[170üa]/ yadà-avagacched) àyatyàm àdhikyaü dhruvam àtmanaþ | Manu7.169c[170üc]/ tadàtve ca-alpikàü pãóàü tadà saüdhiü samà÷rayet) || Manu7.170a[171üa]/ yadà prahçùñà manyeta) sarvàs tu prakçtãr bhç÷am | Manu7.170c[171üc]/ atyucchritaü) tathàtmànaü tadà kurvãta) vigraham || Manu7.171a[172üa]/ yadà manyeta) bhàvena hçùñaü puùñaü balaü svakam | Manu7.171c[172üc]/ parasya viparãtaü ca tadà yàyàd) ripuü prati || Manu7.172a[173üa]/ yadà tu syàt) parikùãõo vàhanena balena ca | Manu7.172c[173üc]/ tadàsãta) prayatnena ÷anakaiþ sàntvayann) arãn || Manu7.173a[174üa]/ manyeta)-ariü yadà ràjà sarvathà balavattaram | Manu7.173c[174üc]/ tadà dvidhà balaü kçtvà) sàdhayet) kàryam àtmanaþ || Manu7.174a[175üa]/ yadà parabalànàü tu gamanãyatamo bhavet) | Manu7.174c[175üc]/ tadà tu saü÷rayet) kùipraü dhàrmikaü balinaü nçpam || Manu7.175a[176üa]/ nigrahaü prakçtãnàü ca kuryàd) yo 'aribalasya ca | Manu7.175c[176üc]/ upaseveta) taü nityaü sarvayatnair guruü yathà || Manu7.176a[177üa]/ yadi tatra-api saüpa÷yed) doùaü saü÷rayakàritam | Manu7.176c[177üc]/ suyuddham eva tatra-api nirvi÷aïkaþ samàcaret) || Manu7.177a[178üa]/ sarva.upàyais tathà kuryàn) nãtij¤aþ pçthivãpatiþ | Manu7.177c[178üc]/ yathà-asya-abhyadhikà na syur) mitra.udàsãna.÷atravaþ || Manu7.178a[179üa]/ àyatiü sarvakàryàõàü tadàtvaü ca vicàrayet) | Manu7.178c[179üc]/ atãtànàü ca sarveùàü guõa.doùau ca tattvataþ || Manu7.179a[180üa]/ àyatyàü guõa.doùaj¤as tadàtve kùipra.ni÷cayaþ | Manu7.179c[180üc]/ atãte kàrya÷eùaj¤aþ ÷atrubhir na-abhibhåyate) || Manu7.180a[181üa]/ yathà-enaü na-abhisaüdadhyur) mitra.udàsãna.÷atravaþ | Manu7.180c[181üc]/ tathà sarvaü saüvidadhyàd) eùa sàmàsiko nayaþ || Manu7.181a[182üa]/ tadà tu yànam àtiùñhed) ariràùñraü prati prabhuþ | Manu7.181c[182üc]/ tadànena vidhànena yàyàd) aripuraü ÷anaiþ || Manu7.182a[183üa]/ màrga÷ãrùe ÷ubhe màsi yàyàd) yàtràü mahãpatiþ | Manu7.182c[183üc]/ phàlgunaü vàtha caitraü và màsau prati yathàbalam || Manu7.183a[184üa]/ anyeùv api tu kàleùu yadà pa÷yed dhruvaü jayam | Manu7.183c[184üc]/ tadà yàyàd) vigçhya)-eva vyasane ca-utthite ripoþ || Manu7.184a[185üa]/ kçtvà) vidhànaü måle tu yàtrikaü ca yathàvidhi | Manu7.184c[185üc]/ upagçhya-àspadaü) ca-eva càràn samyag vidhàya) ca || Manu7.185a[186üa]/ saü÷odhya) trividhaü màrgaü ùaóvidhaü ca balaü svakam | Manu7.185c[186üc]/ sàüparàyikakalpena yàyàd) aripuraü prati || Manu7.186a[187üa]/ ÷atrusevini mitre ca gåóhe yuktataro bhavet) | Manu7.186c[187üc]/ gata.pratyàgate ca-eva sa hi kaùñataro ripuþ || Manu7.187a[188üa]/ daõóavyåhena tan màrgaü yàyàt) tu ÷akañena và | Manu7.187c[188üc]/ varàha.makaràbhyàü và såcyà và garuóena và || Manu7.188a[189üa]/ yata÷ ca bhayam à÷aïket) tato vistàrayed) balam | Manu7.188c[189üc]/ padmena ca-eva vyåhena nivi÷eta) sadà svayam || Manu7.189a[190üa]/ senàpati.balàdhyakùau sarvadikùu nive÷ayet) | Manu7.189c[190üc]/ yata÷ ca bhayam à÷aïket) pràcãü tàü kalpayed) di÷am || Manu7.190a[191üa]/ gulmàü÷ ca sthàpayed) àptàn kçtasaüj¤àn samantataþ | Manu7.190c[191üc]/ sthàne yuddhe ca ku÷alàn abhãrån avikàriõaþ || Manu7.191a[192üa]/ saühatàn yodhayed) alpàn kàmaü vistàrayed) bahån | Manu7.191c[192üc]/ såcyà vajreõa ca-eva-etàn vyåhena vyåhya) yodhayet) || Manu7.192a[193üa]/ syandana.a÷vaiþ same yudhyed anåpe nau dvipais tathà | Manu7.192c[193üc]/ vçkùa.gulmàvçte càpair asi.carma.àyudhaiþ sthale || Manu7.193a[194üa]/ kurukùetràü÷ ca matsyàü÷ ca pa¤càlàn-÷årasenajàn | [M:kaurakùetràü÷ ca ] Manu7.193c[194üc]/ dãrghàül laghåü÷ ca-eva naràn agrànãkeùu yojayet) || Manu7.194a[195üa]/ praharùayed) balaü vyåhya) tàü÷ ca samyak parãkùayet) | [M.bhç÷aü parãkùayet)] Manu7.194c[195üc]/ ceùñà÷ ca-eva vijànãyàd) arãn yodhayatàm) api || Manu7.195a[196üa]/ uparudhya)-arim àsãta) ràùñraü càsya-upapãóayet) | Manu7.195c[196üc]/ dåùayec) càsya satataü yavasa.anna.udaka.indhanam || Manu7.196a[197üa]/ bhindyàc) ca-eva taóàgàni pràkàra.parikhàs tathà | Manu7.196c[197üc]/ samavaskandayec) ca-enaü ràtrau vitràsayet) tathà || Manu7.197a[198üa]/ upajapyàn upajaped) budhyeta)-eva ca tatkçtam | Manu7.197c[198üc]/ yukte ca daive yudhyeta) jayaprepsur apetabhãþ || Manu7.198a[199üa]/ sàmnà dànena bhedena samastair atha và pçthak | Manu7.198c[199üc]/ vijetuü) prayateta)-arãn na yuddhena kadà cana || [ü-ariü] Manu7.199a[200üa]/ anityo vijayo yasmàd dç÷yate) yudhyamànayoþ) | Manu7.199c[200üc]/ paràjaya÷ ca saügràme tasmàd yuddhaü vivarjayet) || Manu7.200a[201üa]/ trayàõàm apy upàyànàü pårva.uktànàm) asaübhave | Manu7.200c[201üc]/ tathà yudhyeta) saüpanno vijayeta) ripån yathà || Manu7.201a[202üa]/ jitvà) saüpåjayed) devàn bràhmaõàü÷ ca-eva dhàrmikàn | Manu7.201c[202üc]/ pradadyàt) parihàràrthaü khyàpayed) abhayàni ca || Manu7.202a[203üa]/ sarveùàü tu viditvà)-eùàü samàsena cikãrùitam) | Manu7.202c[203üc]/ sthàpayet) tatra tadvaü÷yaü kuryàc) ca samayakriyàm || Manu7.203a[204üa]/ pramàõàni ca kurvãta) teùàü dharmàn yathà.uditàn | Manu7.203c[204üc]/ ratnai÷ ca påjayed) enaü pradhànapuruùaiþ saha || Manu7.204a[205üa]/ àdànam apriyakaraü dànaü ca priyakàrakam | Manu7.204c[205üc]/ abhãpsitànàm) arthànàü kàle yuktaü || [M.kàlayuktaü pra÷asyate)] Manu7.205a[206üa]/ sarvaü karma-idam àyattaü) vidhàne daiva.mànuùe | Manu7.205c[206üc]/ tayor daivam acintyaü tu mànuùe vidyate) kriyà || The following three ÷lokas are found only in M. (Jha's edition does not count them in its numbering of the text, although Medhàtithi gives their commentary.) [Manu7.207üa/ daivena vidhinà yuktaü mànuùyaü yat pravartate) /][not in K] [Jha 'ayuktaü] [Manu7.207üc/ parikle÷ena mahatà tadarthasya samàdhakam //][not in K] [Manu7.208üa/ saüyuktasya-api daivena puruùakàreõa varjitam /][not in K] [Manu7.208üc/ vinà puruùakàreõa phalaü kùetraü prayacchati) // ][not in K] [Manu7.209üa/ candràrka.àdyà grahà vàyur agnir àpas tathà-eva ca /][not in K] [Manu7.209üc/ iha daivena sàdhyante) pauruùeõa prayatnataþ // ][not in K] Manu7.206a[210üa]/ saha và-api vrajed) yuktaþ saüdhiü kçtvà) prayatnataþ | Manu7.206c[210üc]/ mitraü hiraõyaü bhåmiü và saüpa÷yaüs) trividhaü phalam || Manu7.207a[211üa]/ pàrùõigràhaü ca saüprekùya) tathàkrandaü ca maõóale | Manu7.207c[211üc]/ mitràd atha-apy amitràd và yàtràphalam avàpnuyàt) || Manu7.208a[212üa]/ hiraõya.bhåmisaüpràptyà pàrthivo na tatha-edhate) | Manu7.208c[212üc]/ yathà mitraü dhruvaü labdhvà) kç÷am apy àyatikùamam || Manu7.209a[213üa]/ dharmaj¤aü ca kçtaj¤aü ca tuùñaprakçtim eva ca | Manu7.209c[213üc]/ anuraktaü sthiràrambhaü laghumitraü pra÷asyate) || Manu7.210a[214üa]/ pràj¤aü kulãnaü ÷åraü ca dakùaü dàtàram eva ca | Manu7.210c[214üc]/ kçtaj¤aü dhçtimantaü ca kaùñam àhur) ariü budhàþ || Manu7.211a[215üa]/ àryatà puruùaj¤ànaü ÷auryaü karuõavedità | Manu7.211c[215üc]/ sthaulalakùyaü ca satatam udàsãnaguõa.udayaþ || Manu7.212a[216üa]/ ksemyàü sasyapradàü nityaü pa÷uvçddhikarãm api | Manu7.212c[216üc]/ parityajen) nçpo bhåmim àtmàrtham a.vicàrayan) || Manu7.213a[217üa]/ àpadarthaü dhanaü rakùed) dàràn rakùed) dhanair api | [M.àpadarthe ] Manu7.213c[217üc]/ àtmànaü satataü rakùed) dàrair api dhanair api || Manu7.214a[218üa]/ saha sarvàþ samutpannàþ prasamãkùya)-àpado bhç÷am | Manu7.214c[218üc]/ saüyuktàü÷) ca viyuktàü÷) ca sarva.upàyàn sçjed) budhaþ || Manu7.215a[219üa]/ upetàram upeyaü ca sarva.upàyàü÷ ca kçtsna÷aþ | Manu7.215c[219üc]/ etat trayaü samà÷ritya) prayateta)-arthasiddhaye || Manu7.216a[220üa]/ evaü sarvam idaü ràjà saha sammantrya) mantribhiþ | Manu7.216c[220üc]/ vyàyamya)-àplutya) madhyàhne bhoktum) antaþpuraü vi÷et) || Manu7.217a[221üa]/ tatra-àtmabhåtaiþ kàlaj¤air a.hàryaiþ paricàrakaiþ | Manu7.217c[221üc]/ suparãkùitam annàdyam adyàn) mantrair viùàpahaiþ || Manu7.218a[222üa]/ viùaghnair agadai÷ ca-asya sarvadravyàõi yojayet) | [M.viùaghnair udakai÷ ca-asya sarvadravyàõi ÷odhayet ] Manu7.218c[222üc]/ viùaghnàni ca ratnàni niyato dhàrayet) sadà || Manu7.219a[223üa]/ parãkùitàþ striya÷ ca-enaü vyajana.udaka.dhåpanaiþ | Manu7.219c[223üc]/ veùàbharaõasaü÷uddhàþ spç÷eyuþ) susamàhitàþ || Manu7.220a[224üa]/ evaü prayatnaü kurvãta) yàna.÷ayyà.àsana.a÷ane | Manu7.220c[224üc]/ snàne prasàdhane ca-eva sarvàlaïkàrakeùu ca || Manu7.221a[225üa]/ bhuktavàn viharec) ca-eva strãbhir antaþpure saha | Manu7.221c[225üc]/ vihçtya) tu yathàkàlaü punaþ kàryàõi cintayet) || Manu7.222a[226üa]/ alaükçta÷ ca saüpa÷yed) àyudhãyaü punar janam | Manu7.222c[226üc]/ vàhanàni ca sarvàõi ÷astràõy àbharaõàni ca || Manu7.223a[227üa]/ saüdhyàü ca-upàsya) ÷çõuyàd) antarve÷mani ÷astrabhçt | Manu7.223c[227üc]/ rahasya-àkhyàyinàü ca-eva praõidhãnàü ca ceùñitam || Manu7.224a[228üa]/ gatvà) kakùàntaraü tv anyat samanuj¤àpya) taü janam | Manu7.224c[228üc]/ pravi÷ed) bhojanàrthaü ca strãvçto 'antaþpuraü punaþ || Manu7.225a[229üa]/ tatra bhuktvà) punaþ kiü cit tåryaghoùaiþ praharùitaþ) | Manu7.255c[229üc]/ saüvi÷et) taü yathàkàlam uttiùñhec) ca gataklamaþ || Manu7.226a[230üa]/ etadvidhànam àtiùñhed) arogaþ pçthivãpatiþ | Manu7.226c[230üc]/ asvasthaþ sarvam etat tu bhçtyeùu viniyojayet) || Manu8.01a/ vyavahàràn didçkùus tu bràhmaõaiþ saha pàrthivaþ | Manu8.01c/ mantraj¤air mantribhi÷ ca-eva vinãtaþ pravi÷et) sabhàm || Manu8.02a/ tatra-àsãnaþ sthito và-api pàõim udyamya) dakùiõam | Manu8.02c/ vinãta.veùa.àbharaõaþ pa÷yet) kàryàõi kàryiõàm || Manu8.03a/ pratyahaü de÷adçùñai÷ ca ÷àstradçùñai÷ ca hetubhiþ | Manu8.03c/ aùñàda÷asu màrgeùu nibaddhàni pçthak pçthak || Manu8.04a/ teùàm àdyam çõàdànaü nikùepo 'asvàmivikrayaþ | Manu8.04c/ saübhåya) ca samutthànaü dattasya-anapakarma ca | Manu8.05a/ vetanasya-eva càdànaü saüvida÷ ca vyatikramaþ | Manu8.05c/ kraya.vikrayànu÷ayo vivàdaþ svàmi.pàlayoþ || Manu8.06a/ sãmàvivàdadharma÷ ca pàruùye daõóavàcike | Manu8.06c/ steyaü ca sàhasaü ca-eva strãsaügrahaõam eva ca || Manu8.07a/ strã.puüdharmo vibhàga÷ ca dyåtam àhvaya eva ca | Manu8.07c/ padàny aùñàda÷a-etàni vyavahàrasthitàv iha || Manu8.08a/ eùu sthàneùu bhåyiùñhaü vivàdaü caratàü) nçõàm | Manu8.08c/ dharmaü ÷à÷vatam à÷ritya) kuryàt) kàryavinirõayam || Manu8.09a/ yadà svayaü na kuryàt) tu nçpatiþ kàryadar÷anam | Manu8.09c/ tadà niyu¤jyàd) vidvàüsaü bràhmaõaü kàryadar÷ane || Manu8.10a/ so 'asya kàryàõi saüpa÷yet) sabhyair eva tribhir vçtaþ) | Manu8.10c/ sabhàm eva pravi÷ya)-agryàm àsãnaþ sthita eva và || Manu8.11a/ yasmin de÷e niùãdanti) viprà vedavidas trayaþ | Manu8.11c/ ràj¤a÷ ca-adhikçto vidvàn brahmaõas tàü sabhàü viduþ) || Manu8.12a/ dharmo viddhas) tv adharmeõa sabhàü yatra-upatiùñhate) | Manu8.12c/ ÷alyaü ca-asya na kçntanti) viddhàs) tatra sabhàsadaþ || Manu8.13a/ sabhàü và na praveùñavyaü) vaktavyaü) và sama¤jasam | [M.sabhà và na praveùñavyà ] Manu8.13c/ abruvan) vibruvan) và-api naro bhavati) kilbiùã || Manu8.14a/ yatra dharmo hy adharmeõa satyaü yatra-ançtena ca | Manu8.14c/ hanyate) prekùamàõànàü hatàs) tatra sabhàsadaþ || Manu8.15a/ dharma eva hato hanti) dharmo rakùati) rakùitaþ | Manu8.15c/ tasmàd dharmo na hantavyo) mà no dharmo hato 'vadhãt) || [M.vadhãt] Manu8.16a/ vçùo hi bhagavàn dharmas tasya yaþ kurute) hy alam | [M.tv alam] Manu8.16c/ vçùalaü taü vidur) devàs tasmàd dharmaü na lopayet) || Manu8.17a/ eka eva suhçd dharmo nidhàne 'apy anuyàti) yaþ | Manu8.17c/ ÷arãreõa samaü nà÷aü sarvam anyadd hi gacchati) || Manu8.18a/ pàdo 'adharmasya kartàraü pàdaþ sàkùiõam çcchati) | Manu8.18c/ pàdaþ sabhàsadaþ sarvàn pàdo ràjànam çcchati) || Manu8.19a/ ràjà bhavaty) an.enàs tu mucyante) ca sabhàsadaþ | Manu8.19c/ eno gacchati kartàraü nindà.arho yatra nindyate) || Manu8.20a/ jàtimàtra.upajãvã và kàmaü syàd) bràhmaõabruvaþ | Manu8.20c/ dharmapravaktà nçpater na ÷ådraþ kathaü cana || Manu8.21a/ yasya ÷ådras tu kurute) ràj¤o dharmavivecanam | Manu8.21c/ tasya sãdati) tad ràùñraü païke gaur iva pa÷yataþ) || Manu8.22a/ yad ràùñraü ÷ådra.bhåyiùñhaü nàstikàkràntam a.dvijam | Manu8.22c/ vina÷yaty) à÷u tat kçtsnaü durbhikùa.vyàdhipãóitam || Manu8.23a/ dharmàsanam adhiùñhàya) saüvãta.aïgaþ samàhitaþ | Manu8.23c/ praõamya) lokapàlebhyaþ kàryadar÷anam àrabhet) || Manu8.24a/ artha.anarthàv ubhau buddhvà) dharma.adharmau ca kevalau | Manu8.24c/ varõakrameõa sarvàõi pa÷yet) kàryàõi kàryiõàm || Manu8.25a/ bàhyair vibhàvayet)-liïgair bhàvam antargataü nçõàm | Manu8.25c/ svara.varõa.iïgita.àkàrai÷ cakùuùà ceùñitena ca || Manu8.26a/ àkàrair iïgitair gatyà ceùñayà bhàùitena ca | Manu8.26c/ netra.vaktravikàrai÷ ca gçhyate) 'antargataü manaþ || Manu8.27a/ bàladàya.àdikaü rikthaü tàvad ràjà-anupàlayet) | Manu8.27c/ yàvat sa syàt) samàvçtto yàvat-ca-atãta.÷ai÷avaþ ]|| [M.yàvad và-atãta.÷ai÷avaþ] Manu8.28a/ va÷à.aputràsu ca-evaü syàd) rakùaõaü niù.kulàsu ca | Manu8.28c/ pati.vratàsu ca strãùu vidhavàsv àturàsu ca || Manu8.29a/ jãvantãnàü tu tàsàü ye tadd hareyuþ) svabàndhavàþ | Manu8.29c/ tàn-÷iùyàt)-cauradaõóena dhàrmikaþ pçthivãpatiþ || Manu8.30a/ praõaùña.svàmikaü rikthaü ràjà tryabdaü nidhàpayet) | Manu8.30c/ arvàk tryabdàdd haret) svàmã pareõa nçpatir haret) || Manu8.31a/ mama-idam iti yo bråyàt) so 'anuyojyo) yathàvidhi | Manu8.31c/ saüvàdya) råpa.saükhyàdãn svàmã tad dravyam arhati) || Manu8.32a/ a.vedayàno) naùñasya de÷aü kàlaü ca tattvataþ | Manu8.32c/ varõaü råpaü pramàõaü ca tatsamaü daõóam arhati || Manu8.33a/ àdadãta)-atha ùaóbhàgaü pranaùña.adhigatàn nçpaþ | Manu8.33c/ da÷amaü dvàda÷aü và-api satàü dharmam anusmaran) || Manu8.34a/ pranaùña.adhigataü dravyaü tiùñhed) yuktair adhiùñhitam | Manu8.34c/ yàüs tatra cauràn gçhõãyàt) tàn ràjà-ibhena ghàtayet) || Manu8.35a/ mamàyam iti yo bråyàn) nidhiü satyena mànavaþ | Manu8.35c/ tasyàdadãta) ùaóbhàgaü ràjà dvàda÷am eva và || Manu8.36a/ ançtaü tu vadan) daõóyaþ svavittasya-aü÷am aùñamam | Manu8.36c/ tasya-eva và nidhànasya saükhyayà-alpãyasãü kalàm || Manu8.37a/ vidvàüs tu bràhmaõo dçùñvà) pårva.upanihitaü nidhim | Manu8.38c/ a÷eùato 'apy àdadãta) sarvasya-adhipatir hi saþ || Manu8.38a/ yaü tu pa÷yen) nidhiü ràjà puràõaü nihitaü kùitau | Manu8.38c/ tasmàd dvijebhyo dattvà)-ardham ardhaü ko÷e prave÷ayet) || Manu8.39a/ nidhãnàü tu puràõànàü dhàtånàm eva ca kùitau | Manu8.39c/ ardhabhàg rakùaõàd ràjà bhåmer adhipatir hi saþ || Manu8.40a/ dàtavyaü) sarvavarõebhyo ràj¤à caurair hçtaü dhanam | Manu8.40c/ ràjà tad upayu¤jàna÷) caurasya-àpnoti) kilbiùam || Manu8.41a/ jàti.jànapadàn dharmàn ÷reõãdharmàü÷ ca dharmavit | Manu8.41c/ samãkùya) kuladharmàü÷ ca svadharmaü pratipàdayet) || Manu8.42a/ svàni karmàõi kurvàõà) dåre santo 'api mànavàþ | Manu8.42c/ priyà bhavanti) lokasya sve sve karmaõy avasthitàþ) || Manu8.43a/ na-utpàdayet) svayaü kàryaü ràjà na-apy asya puruùaþ | Manu8.43c/ na ca pràpitam) anyena grased arthaü kathaü cana || [M.graseta)-arthaü] Manu8.44a/ yathà nayaty) asçkpàtair mçgasya mçgayuþ padam | Manu8.44c/ nayet) tathà-anumànena dharmasya nçpatiþ padam || Manu8.45a/ satyam arthaü ca saüpa÷yed) àtmànam atha sàkùiõaþ | [M.sàkùiõam] Manu8.45c/ de÷aü råpaü ca kàlaü ca vyavahàravidhau sthitaþ) || Manu8.46a/ sadbhir àcaritaü) yat syàd) dhàrmikai÷ ca dvijàtibhiþ | Manu8.46c/ tad de÷a.kula.jàtãnàm a.viruddhaü prakalpayet) || Manu8.47a/ adhamarõàrthasiddhyartham uttamarõena coditaþ | Manu8.47c/ dàpayed) dhanikasya-artham adhamarõàd vibhàvitam || Manu8.48a/ yair yair upàyair arthaü svaü pràpnuyàd) uttamarõikaþ | Manu8.48c/ tair tair upàyaiþ saügçhya) dàpayed) adhamarõikam || Manu8.49a/ dharmeõa vyavahàreõa chalena-àcaritena ca | Manu8.49c/ prayuktaü sàdhayed) arthaü pa¤camena balena ca || Manu8.50a/ yaþ svayaü sàdhayed) artham uttamarõo 'adhamarõikàt | Manu8.50c/ na sa ràj¤à-abhiyoktavyaþ) svakaü saüsàdhayan) dhanam || Manu8.51a/ arthe 'apavyayamànaü) tu karaõena vibhàvitam) | Manu8.51c/ dàpayed) dhanikasya-arthaü daõóale÷aü ca ÷aktitaþ || Manu8.52a/ apahnave 'adhamarõasya dehi)-ity uktasya) saüsadi | Manu8.52c/ abhiyoktà di÷ed) de÷yaü karaõaü và-anyad uddi÷et) || Manu8.53a/ ade÷yaü ya÷ ca di÷ati) nirdi÷ya)-apahnute) ca yaþ | Manu8.53c/ ya÷ ca-adhara.uttaràn arthàn vigãtàn na-avabudhyate) || Manu8.54a/ apadi÷ya)-apade÷yaü ca punar yas tv apadhàvati) | [M.apadi÷ya-apade÷aü] Manu8.54c/ samyak praõihitaü) ca-arthaü pçùñaþ) san na-abhinandati) || Manu8.55a/ a.saübhàùye sàkùibhi÷ ca de÷e saübhàùate) mithaþ | Manu8.55c/ nirucyamànaü pra÷naü ca na-icched) ya÷ ca-api niùpatet) || Manu8.56a/ bråhi)-ity ukta÷) ca na bråyàd) uktaü ca na vibhàvayet) | Manu8.56c/ na ca pårva.aparaü vidyàt tasmàd arthàt sa hãyate) || Manu8.57a/ sàkùiõaþ santi mety uktvà) di÷a)-ity ukto di÷en) na yaþ | [M.j¤àtàraþ santi mety*] *{mety < ma ity ?} Manu8.57c/ dharmasthaþ kàraõair etair hãnaü tam api nirdi÷et ]|| [M.tam iti nirdi÷et) Manu8.58a/ abhiyoktà na ced bråyàd) badhyo daõóya÷ ca dharmataþ | [M.bandhyo daõóya÷ ca] Manu8.58c/ na cet tripakùàt prabråyàd) dharmaü prati paràjitaþ) || Manu8.59a/ yo yàvat-nihnuvãta)-arthaü mithyà yàvati và vadet) | Manu8.59c/ tau nçpeõa hy adharmaj¤au dàpyo) taddviguõaü damam || Manu8.60a/ pçùño) 'apavyayamànas) tu kçta.avastho dhana.eùiõà | Manu8.60c/ tryavaraiþ sàkùibhir bhàvyo) nçpa.bràhmaõasaünidhau || Manu8.61a/ yàdç÷à dhanibhiþ kàryà) vyavahàreùu sàkùiõaþ | Manu8.61c/ tàdç÷àn saüpravakùyàmi) yathà vàcyam çtaü ca taiþ || Manu8.62a/ gçhiõaþ putriõo maulàþ kùatra.vi÷.÷ådra.yonayaþ | Manu8.62c/ arthyuktàþ sàkùyam arhanti) na ye ke cid anàpadi || Manu8.63a/ àptàþ sarveùu varõeùu kàryàþ kàryeùu sàkùiõaþ | Manu8.63c/ sarvadharmavido 'alubdhà viparãtàüs tu varjayet) || Manu8.64a/ na-arthasaübandhino na-àptà na sahàyà na vairiõaþ | Manu8.64c/ na dçùñadoùàþ kartavyà na vyàdhyàrtà na dåùitàþ || Manu8.65a/ na sàkùã nçpatiþ kàryo na kàruka.ku÷ãlavau | Manu8.65c/ na ÷rotriyo na liïgastho na saïgebhyo vinirgataþ || Manu8.66a/ na-adhyadhãno na vaktavyo na dasyur na vikarmakçt | Manu8.66c/ na vçddho na ÷i÷ur na-eko na-antyo na vikala.indriyaþ || Manu8.67a/ na-àrto na matto na-unmatto na kùut.tçùõà.upapãóitaþ) | Manu8.67c/ na ÷ramàrto na kàmàrto na kruddho na-api taskaraþ || Manu8.68a/ strãõàü sàkùyaü striyaþ kuryur) dvijànàü sadç÷à dvijàþ | Manu8.68c/ ÷ådrà÷ ca santaþ ÷ådràõàm antyànàm antya.yonayaþ || Manu8.69a/ anubhàvã tu yaþ ka÷ cit kuryàt) sàkùyaü vivàdinàm | Manu8.69c/ antarve÷many araõye và ÷arãrasya-api ca-atyaye || Manu8.70a/ striyà-apy asaübhàve kàryaü bàlena sthavireõa và | Manu8.70c/ ÷iùyeõa bandhunà và-api dàsena bhçtakena và || Manu8.71a/ bàla.vçddha.àturàõàü ca sàkùyeùu vadatàü) mçùà | Manu8.71c/ jànãyàd) asthiràü vàcam utsikta.manasàü tathà || Manu8.72a/ sàhaseùu ca sarveùu steya.saügrahaõeùu ca | Manu8.72c/ vàg.daõóayo÷ ca pàruùye na parãkùeta) sàkùiõaþ || Manu8.73a/ bahutvaü parigçhõãyàt) sàkùidvaidhe naràdhipaþ | Manu8.73c/ sameùu tu guõa.utkçùñàn guõidvaidhe dvijottamàn || Manu8.74a/ samakùadar÷anàt sàkùyaü ÷ravaõàc ca-eva sidhyati) | Manu8.74c/ tatra satyaü bruvan) sàkùã dharma.arthàbhyàü na hãyate) || Manu8.75a/ sàkùã dçùña.÷rutàd anyad vibruvann) àryasaüsadi | Manu8.75c/ avàï narakam abhyeti) pretya) svargàc ca hãyate) || Manu8.76a/ yatra-anibaddho 'apãkùeta) ÷çõuyàd) và-api kiü cana | Manu8.76c/ pçùñas) tatra-api tad bråyàd) yathàdçùñaü yathà÷rutam || Manu8.77a/ eko 'alubdhas tu sàkùã syàd) bahvyaþ ÷ucyo 'api na striyaþ | [M. tv asàkùã] Manu8.77c/ strãbuddher asthiratvàt tu doùai÷ ca-anye 'api ye vçtàþ) || Manu8.78a/ svabhàvena-eva yad bråyus) tad gràhyaü) vyàvahàrikam | Manu8.78c/ ato yad anyad vibråyur) dharmàrthaü tad apàrthakam || Manu8.79a/ sabhàntaþ sàkùiõaþ pràptàn arthi.pratyarthi.saünidhau | Manu8.79c/ pràóvivàko 'anuyu¤jãta) vidhinà-anena sàntvayan) || Manu8.80a/ yad dvayor anayor vettha) kàrye 'asmiü÷ ceùñitaü mithaþ | Manu8.80c/ tad bråta) sarvaü satyena yuùmàkaü hy atra sàkùità || Manu8.81a/ satyaü sàkùye bruvan) sàkùã lokàn àpnoty) puùkalàn | [M.àpnoty) aninditàn] Manu8.81c/ iha ca-an.uttamàü kãrtiü vàg eùà brahmapåjità || Manu8.82a/ sàkùye 'ançtaü vadan) pà÷air badhyate) vàruõair bhç÷am | Manu8.82c/ viva÷aþ ÷atam àjàtãs tasmàt sàkùyaü vaded) çtam || Manu8.83a/ satyena påyate) sàkùã dharmaþ satyena vardhate) | Manu8.83c/ tasmàt satyaü hi vaktavyaü sarvavarõeùu sàkùibhiþ || Manu8.84a/ àtmà-eva hy àtmanaþ sàkùã gatir àtmà tathà-àtmanaþ | Manu8.84c/ mà-avamaüsthàþ) svam àtmànaü nçõàü sàkùiõam uttamam || Manu8.85a/ manyante) vai pàpakçto na ka÷ cit pa÷yati)-iti naþ | Manu8.85c/ tàüs tu devàþ prapa÷yanti) svasya-eva-antarapåruùaþ || Manu8.86a/ dyaur bhåmir àpo hçdayaü candra.arka.agni.yama.anilàþ | Manu8.86c/ ràtriþ saüdhye ca dharma÷ ca vçttaj¤àþ sarvadehinàm || Manu8.87a/ deva.bràhmaõasàünidhye sàkùyaü pçcched) çtaü dvijàn | Manu8.87c/ udaï.mukhàn pràï.mukhàn và pårvàhõe vai ÷uciþ ÷ucãn || Manu8.88a/ bråhi)-iti bràhmaõaü pçcchet) satyaü bråhi)-iti pàrthivam | Manu8.88c/ go.bãja.kà¤canair vai÷yaü ÷ådraü sarvais tu pàtakaiþ || Manu8.89a/ brahmaghno ye smçtà lokà ye ca strã.bàla.ghàtinaþ | Manu8.89c/ mitradruhaþ kçta.ghnasya te te syur) bruvato) mçùà || Manu8.90a/ janmaprabhçti yat kiü cit puõyaü bhadra tvayà kçtam) | Manu8.90c/ tat te sarvaü ÷uno gacched) yadi bråyàs) tvam anyathà || Manu8.91a/ eko 'aham asmi)-ity àtmànaü yas tvaü kalyàõa manyase) | Manu8.91c/ nityaü sthitas) te hçdy eùa puõya.pàpa.ãkùità muniþ || Manu8.92a/ yamo vaivasvato devo yas tava-eùa hçdi sthitaþ) | Manu8.92c/ tena ced avivàdas te mà gaïgàü mà kurån gamaþ) || Manu8.93a/ nagno muõóaþ kapàlena ca bhikùàrthã kùut.pipàsitaþ | [M.kapàlã ] Manu8.93c/ andhaþ ÷atrukulaü gacched) yaþ sàkùyam ançtaü vadet) || Manu8.94a/ avàk.÷iràs tamasy andhe kilbiùã narakaü vrajet) | Manu8.94c/ yaþ pra÷naü vitathaü bråyàt) pçùñaþ san) dharmani÷caye || Manu8.95a/ andho matsyàn iva-a÷nàti) sa naraþ kaõñakaiþ saha | Manu8.95c/ yo bhàùate) 'arthavaikalyam a.pratyakùaü sabhàü gataþ) || Manu8.96a/ yasya vidvàn hi vadataþ) kùetraj¤o na-abhi÷aïkate ]| [M.na-ati÷aïkate) Manu8.96c/ tasmàn na devàþ ÷reyàüsaü loke 'anyaü puruùaü viduþ) || Manu8.97a/ yàvato bàndhavàn yasmin hanti) sàkùye 'ançtaü vadan) | Manu8.97c/ tàvataþ saükhyayà tasmin ÷çõu) saumya-anupårva÷aþ || Manu8.98a/ pa¤ca pa÷u.ançte hanti) da÷a hanti) gavànçte | Manu8.98c/ ÷atam a÷vànçte hanti) sahasraü puruùànçte || Manu8.99a/ hanti) jàtàn ajàtàü÷ ca hiraõyàrthe 'ançtaü vadan) | Manu8.99c/ sarvaü bhåmi.ançte hanti) mà sma bhåmi.ançtaü vadãþ) || Manu8.100a/ apsu bhåmivad ity àhuþ) strãõàü bhoge ca maithune | Manu8.100c/ abjeùu ca-eva ratneùu sarveùv a÷mamayeùu ca || Manu8.101a/ etàn doùàn avekùya) tvaü sarvàn ançtabhàùaõe | Manu8.101c/ yathà÷rutaü yathàdçùñaü sarvam eva-a¤jasà vada) || Manu8.102a/ gorakùakàn vàõijikàüs tathà kàru.ku÷ãlavàn | [M.vàõijakàüs] Manu8.102c/ preùyàn vàrdhuùikàü÷ ca-eva vipràn ÷ådravad àcaret) || Manu8.103a/ tad vadan dharmato 'artheùu jànann) apy anythà naraþ | Manu8.103c/ na svargàc cyavate) lokàd daivãü vàcaü vadanti) tàm || Manu8.104a/ ÷ådra.vi÷.kùatra.vipràõàü yatra-çta.uktau bhaved) vadhaþ | Manu8.104c/ tatra vaktavyam ançtaü tadd hi satyàd vi÷iùyate) || Manu8.105a/ vàc.daivatyai÷ ca carubhir yajeraüs) te sarasvatãm | Manu8.105c/ ançtasya-enasas tasya kurvàõà) niùkçtiü paràm || Manu8.106a/ kåùmàõóair và-api juhuyàd) ghçtam agnau yathàvidhi | [ñA10.3-5; Vù20.14] Manu8.106c/ ud ity çcà và vàruõyà tçcena-ap.daivatena và || [çù1.24.15; 10.9.1-3; Vù12.2;Vù12.50] Manu8.107a/ tripakùàd abruvan sàkùyam çõàdiùu naro 'a.gadaþ | Manu8.107c/ tadçõaü pràpnuyàt) sarvaü da÷abandhaü ca sarvataþ || Manu8.108a/ yasya dç÷yeta) saptàhàd ukta.vàkyasya sàkùiõaþ | Manu8.108c/ rogo 'agnir j¤àtimaraõam çõaü dàpyo) damaü ca saþ || Manu8.109a/ asàkùikeùu tv artheùu mitho vivàdamànayoþ) | Manu8.109c/ avindaüs) tattvataþ satyaü ÷apathena-api lambhayet) || Manu8.110a/ maharùibhi÷ ca devai÷ ca kàryàrthaü ÷apathàþ kçtàþ) | Manu8.110c/ vasiùñha÷ ca-api ÷apathaü ÷epe) paijavane nçpe || Manu8.111a/ na vçthà ÷apathaü kuryàt) svalpe 'apy arthe naro budhaþ | Manu8.111c/ vçthà hi ÷apathaü kurvan) pretya ca-iha ca na÷yati) | Manu8.112a/ kàminãùu vivàheùu gavàü bhakùye tathà-indhane | Manu8.112c/ bràhmaõa.abhyupapattau ca ÷apathe na-asti) pàtakam || Manu8.113a/ satyena ÷àpayed) vipraü kùatriyaü vàhana.àyudhaiþ | Manu8.113c/ go.bãja.kà¤canair vai÷yaü ÷ådraü sarvais tu pàtakaiþ || Manu8.114a/ agniü và-àhàrayed) enam apsu ca-enaü nimajjayet) | Manu8.114c/ putra.dàrasya và-apy enaü ÷iràüsi spar÷ayet) pçthak || Manu8.115a/ yam iddho) na dahaty) agnir àpo na-unmajjayanti) ca | Manu8.115c/ na ca-àrtim çcchati) kùipraü sa j¤eyaþ) ÷apathe ÷uciþ || Manu8.116a/ vatsasya hy abhi÷astasya) purà bhràtrà yavãyasà | Manu8.116c/ na-agnir dadàha) roma-api satyena jagataþ spa÷aþ || Manu8.117a/ yasmin yasmin vivàde tu kauñasàkùyaü kçtaü bhavet) | Manu8.117c/ tat tat kàryaü nivarteta) kçtaü ca-apy akçtaü bhavet) || Manu8.118a/ lobhàt-mohàd bhayàt-maitràt kàmàt krodhàt tathà-eva ca | Manu8.118c/ aj¤ànàd bàlabhàvàt-ca sàkùyaü vitatham ucyate) | Manu8.119a/ eùàm anyatame sthàne yaþ sàkùyam ançtaü vadet) | Manu8.119c/ tasya daõóavi÷eùàüs tu pravakùyàmy) anupårva÷aþ || Manu8.120a/ lobhàt sahasraü daõóyas tu mohàt pårvaü tu sàhasam | Manu8.120c/ bhayàd dvau madhyamau daõóau maitràt pårvaü caturguõam || Manu8.121a/ kàmàd da÷aguõaü pårvaü krodhàt tu triguõaü param | Manu8.121c/ aj¤ànàd dve ÷ate pårõe bàli÷yàt-÷atam eva tu || Manu8.122a/ etàn àhuþ) kauñasàkùye proktàn) daõóàn manãùibhiþ | Manu8.122c/ dharmasya-avyabhicàràrtham adharmaniyamàya ca || Manu8.123a/ kauñasàkùyaü tu kurvàõàüs) trãn varõàn dhàrmiko nçpaþ | Manu8.123c/ pravàsayed) daõóayitvà) bràhmaõaü tu vivàsayet) || Manu8.124a/ da÷a sthànàni daõóasya manuþ svayaübhuvo 'abravãt) | Manu8.124c/ triùu varõeùu yàni syur) akùato bràhmaõo vrajet) || Manu8.125a/ upastham udaraü jihvà hastau pàdau ca pa¤camam | Manu8.125c/ cakùur nàsà ca karõau ca dhanaü dehas tathà-eva ca || Manu8.126a/ anubandhaü parij¤àya) de÷a.kàlau ca tattvataþ | Manu8.126c/ sàra.aparàdho ca-àlokya) daõóaü daõóyeùu pàtayet) || Manu8.127a/ adharmadaõóanaü loke ya÷oghnaü kãrtinà÷anam | Manu8.127c/ asvargyaü ca paratra-api tasmàt tat parivarjayet) || Manu8.128a/ adaõóyàn daõóayan) ràjà daõóyàü÷ ca-eva-apy adaõóayan) | Manu8.128c/ aya÷o mahad àpnoti) narakaü ca-eva gacchati) || Manu8.129a/ vàgdaõóaü prathamaü kuryàd) dhigdaõóaü tadanantaram | Manu8.129c/ tçtãyaü dhanadaõóaü tu vadhadaõóam ataþ param || Manu8.130a/ vadhena-api yadà tv etàn nigrahãtuü) na ÷aknuyàt) | Manu8.130c/ tadà-eùu sarvam apy etat prayu¤jãta) catuùñayam || Manu8.131a/ lokasaüvyavahàràrthaü yàþ saüj¤àþ prathità) bhuvi | Manu8.131c/ tàmra.råpya.suvarõànàü tàþ pravakùyàmy) a÷eùataþ || Manu8.132a/ jàlàntaragate bhànau yat såkùmaü dç÷yate) rajaþ | Manu8.132c/ prathamaü tat pramàõànàü trasareõuü pracakùate) || Manu8.133a/ trasareõavo 'aùñau vij¤eyà) likùà-ekà parimàõataþ | Manu8.133c/ tà ràjasarùapas tisras te trayo gaurasarùapaþ || Manu8.134a/ sarùapàþ ùaó yavo madhyas triyavaü tv ekakçùõalam | Manu8.134c/ pa¤cakçùõalako màùas te suvarõas tu ùoóa÷a || Manu8.135a/ palaü suvarõà÷ catvàraþ palàni dharaõaü da÷a | Manu8.135c/ dve kçùõale samadhçte vij¤eyo) raupyamàùakaþ || [M.råpyamàùakaþ ] Manu8.136a/ te ùoóa÷a syàd) dharaõaü puràõa÷ ca-eva ràjataþ | Manu8.136c/ kàrùàpaõas tu vij¤eyas) tàmrikaþ kàrùikaþ paõaþ || Manu8.137a/ dharaõàni da÷a j¤eyaþ) ÷atamànas tu ràjataþ | Manu8.137c/ catuþsauvarõiko niùko vij¤eyas) tu pramàõataþ || Manu8.138a/ paõànàü dve ÷ate sàrdhe prathamaþ sàhasaþ smçtaþ) | Manu8.138c/ madhyamaþ pa¤ca vij¤eyaþ) sahasraü tv eva ca-uttamaþ || Manu8.139a/ çõe deye pratij¤àte pa¤cakaü ÷atam arhati | Manu8.139c/ apahnave taddviguõaü tan manor anu÷àsanam || Manu8.140a/ vasiùñhavihitàü vçddhiü sçjed) vittavivardhinãm | Manu8.140c/ a÷ãtibhàgaü gçhõãyàn) màsàd vàrdhuùikaþ ÷ate || Manu8.141a/ dvikaü ÷ataü và gçhõãyàt) satàü dharmam anusmaran) | Manu8.141c/ dvikaü ÷ataü hi gçhõàno) na bhavaty) arthakilbiùã || Manu8.142a/ dvikaü trikaü catuùkaü ca pa¤cakaü ca ÷ataü samam | Manu8.142c/ màsasya vçddhiü gçhõãyàd) varõànàm anupårva÷aþ || Manu8.143a/ na tv eva-àdhau sa.upakàre kausãdãü vçddhim àpnuyàt) | Manu8.143c/ na ca-àdheþ kàlasaürodhàt-nisargo 'asti) na vikrayaþ || Manu8.144a/ na bhoktavyo) balàd àdhir bhu¤jàno) vçddhim utsçjet) | Manu8.144c/ målyena toùayec) ca-enam àdhisteno 'anyathà bhavet) || Manu8.145a/ àdhi÷ ca-upanidhi÷ ca-ubhau na kàlàtyayam arhataþ) | Manu8.145c/ avahàryau bhavetàü) tau dãrghakàlam avasthitau) || Manu8.146a/ saüprãtyà bhujyamànàni) na na÷yanti) kadà cana | Manu8.146c/ dhenur uùñro vahann a÷vo ya÷ ca damyaþ prayujyate) || Manu8.147a/ yat kiü cid da÷avarùàõi saünidhau prekùate) dhanã | Manu8.147c/ bhujyamànaü) parais tåùõãü na sa tat-labdhum arhati) || Manu8.148a/ ajaóa÷ ced apogaõóo viùaye ca-asya bhujyate) | Manu8.148c/ bhagnaü tad vyavahàreõa bhoktà tad dravyam arhati || [M.tad dhanam arhati)] Manu8.149a/ àdhiþ sãmà bàladhanaü nikùepa.upanidhiþ striyaþ | [M.nikùepa.upanidhã] Manu8.149c/ ràjasvaü ÷rotriyasvaü ca na bhogena praõa÷yati) || Manu8.150a/ yaþ svàminà-ananuj¤àtam) àdhiü bhåïkte) 'avicakùaõaþ | Manu8.150c/ tena-ardhavçddhir moktavyà) tasya bhogasya niùkçtiþ || Manu8.151a/ kusãdavçddhir dvaiguõyaü na-atyeti) sakçd àhçtà | [M.sakçd àhità)] Manu8.151c/ dhànye sade lave vàhye na-atikràmati) pa¤catàm || Manu8.152a/ kçtànusàràd adhikà vyatiriktà na sidhyati) | Manu8.152c/ kusãdapatham àhus) taü pa¤cakaü ÷atam arhati) || Manu8.153a/ na-ati.sàüvatsarãü vçddhiü na ca-adçùñàü punar haret | [M.vinirharet)] Manu8.153c/ cakravçddhiþ kàlavçddhiþ kàrità kàyikà ca yà | Manu8.154a/ çõaü dàtum a÷akto yaþ kartum icchet) punaþ kriyàm | Manu8.154c/ sa dattvà) nirjitàü vçddhiü karaõaü parivartayet) || Manu8.155a/ a.dar÷ayitvà) tatra-eva hiraõyaü parivartayet) | Manu8.155c/ yàvatã saübhaved) vçddhis tàvatãü dàtum arhati) || Manu8.156a/ cakravçddhiü samàråóho) de÷a.kàlavyavasthitaþ | Manu8.156c/ atikràman) de÷a.kàlau na tatphalam avàpnuyàt) || Manu8.157a/ samudrayànaku÷alà de÷a.kàla.arthadar÷inaþ | Manu8.157c/ sthàpayanti) tu yàü vçddhiü sà tatra-adhigamaü prati || Manu8.158a/ yo yasya pratibhås tiùñhed) dar÷anàya-iha mànavaþ | Manu8.158c/ a.dar÷ayan) sa taü tasya prayacchet svadhanàd çõam || [M.tasya yateta)] Manu8.159a/ pràtibhàvyaü vçthàdànam àkùikaü saurikàü ca yat | Manu8.159c/ daõóa.÷ulkàva÷eùaü ca na putro dàtum arhati) || Manu8.160a/ dar÷anapràtibhàvye tu vidhiþ syàt) pårvacoditaþ | Manu8.160c/ dànapratibhuvi prete) dàyàdàn api dàpayet) || Manu8.161a/ adàtari punar dàtà vij¤àtaprakçtàv çõam | Manu8.161c/ pa÷càt pratibhuvi prete) parãpset) kena hetunà || Manu8.162a/ niràdiùñadhana÷ cet tu pratibhåþ syàd) alaüdhanaþ | Manu8.162c/ svadhanàd eva tad dadyàn) niràdiùña iti sthitiþ || Manu8.163a/ matta.unmatta.àrta.adhyadhãnair bàlena sthavireõa và | Manu8.163c/ asaübaddhakçta÷ ca-eva vyàvahàro na sidhyati) || Manu8.164a/ satyà na bhàùà bhavati) yady api syàt) pratiùñhità) | Manu8.164c/ bahi÷ ced bhàùyate) dharmàt-niyatàd vyavahàrikàt || Manu8.165a/ yogàdhamanavikrãtaü yogadànapratigraham | Manu8.165c/ yatra và-apy upadhiü pa÷yet) tat sarvaü vinivartayet) || Manu8.166a/ grahãtà yadi naùñaþ) syàt) kuñumbàrthe kçto vyayaþ | [M.kuñumbe ca ] Manu8.166c/ dàtavyaü bàndhavais tat syàt) pravibhaktair api svataþ || Manu8.167a/ kuñumbàrthe 'adhyadhãno 'api vyavahàraü yam àcaret) | Manu8.167c/ svade÷e và vide÷e và taü jyàyàn na vicàlayet) || Manu8.168a/ balàd dattaü balàd bhuktaü balàd yac ca-api lekhitam | Manu8.168c/ sarvàn balakçtàn arthàn akçtàn manur abravãt) || Manu8.169a/ trayaþ paràrthe kli÷yanti) sàkùiõaþ pratibhåþ kulam | Manu8.169c/ catvàras tu-upacãyante) vipra àóhyo vaõiï nçpaþ || Manu8.170a/ an.àdeyaü na-àdadãta) parikùãõo 'api pàrthivaþ | Manu8.170c/ na ca-àdeyaü samçddho 'api såkùmam apy artham utsçjet) || Manu8.171a/ an.àdeyasya ca-àdànàd àdeyasya ca varjanàt | Manu8.171c/ daurbalyaü khyàpyate) ràj¤aþ sa pretya-iha ca na÷yati) || Manu8.172a/ svàdànàd varõasaüsargàt tv abalànàü ca rakùaõàt | Manu8.172c/ balaü saüjàyate) ràj¤aþ sa pretya-iha ca vardhate) || Manu8.173a/ tasmàd yama iva svàmã svayaü hitvà) priya.apriye | Manu8.173c/ varteta) yàmyayà vçttyà jita.krodho jita.indriyaþ || Manu8.174a/ yas tv adharmeõa kàryàõi mohàt kuryàn) naràdhipaþ | Manu8.174c/ aciràt taü dur.àtmànaü va÷e kurvanti) ÷atravaþ || Manu8.175a/ kàma.krodhau tu saüyamya) yo 'arthàn dharmeõa pa÷yati) | Manu8.175c/ prajàs tam anuvartante) samudram iva sindhavaþ || Manu8.176a/ yaþ sàdhayantaü) chandena vedayed) dhanikaü nçpe | Manu8.176c/ sa ràj¤à tat-caturbhàgaü dàpyas) tasya ca tad dhanam || Manu8.177a/ karmaõà-api samaü kuryàd) dhanikàya-adhamarõikaþ | Manu8.177c/ samo 'avakçùñajàtis tu dadyàt)- ÷reyàüs tu tat- ÷anaiþ || Manu8.178a/ anena vidhinà ràjà mitho vivadatàü) nçõàm | Manu8.178c/ sàkùipratyayasiddhàni kàryàõi samatàü nayet) || Manu8.179a/ kulaje vçttasaüpanne dharmaj¤e satyavàdini | Manu8.179c/ mahàpakùe dhaniny àrye nikùepaü nikùiped) budhaþ || Manu8.180a/ yo yathà nikùipedd) haste yam arthaü yasya mànavaþ | Manu8.180c/ sa tathà-eva grahãtavyo) yathà dàyas tathà grahaþ || Manu8.181a/ yo nikùepaü yàcyamàno) nikùeptur na prayacchati) | Manu8.181c/ sa yàcyaþ pràóvivàkena tat- nikùeptur asaünidhau || Manu8.182a/ sàkùi.abhàve praõidhibhir vayo.råpa.samanvitaiþ | Manu8.182c/ apade÷ai÷ ca saünyasya) hiraõyaü tasya tattvataþ || Manu8.183a/ sa yadi pratipadyeta) yathànyastaü yathàkçtam | Manu8.183c/ na tatra vidyate) kiü cid yat parair abhiyujyate) || Manu8.184a/ teùàü na dadyàd) yadi tu tadd hiraõyaü yathàvidhi | Manu8.184c/ ubhau nigçhya dàpyaþ syàd iti dharmasya dhàraõà || [M.sa nigçhya)-ubhayaü dàpya iti dharmasya dhàraõà] Manu8.185a/ nikùepa.upanidhã nityaü na deyau) pratyanantare | Manu8.185c/ na÷yato) vinipàte) tàv anipàte) tv anà÷inau || Manu8.186a/ svayam eva tu yau dadyàn) mçtasya pratyanantare| Manu8.186c/ na sa ràj¤à-abhiyoktavyo) na nikùeptu÷ ca bandhubhiþ || Manu8.187a/ acchalena-eva ca-anvicchet) tam arthaü prãtipårvakam | Manu8.187c/ vicàrya) tasya và vçttaü sàmnà-eva parisàdhayet) || Manu8.188a/ nikùepeùv eùu sarveùu vidhiþ syàt) parisàdhane | Manu8.188c/ sa.mudre na-àpnuyàt) kiü cid yadi tasmàn na saüharet) || Manu8.189a/ caurair hçtaü) jalena-åóham) agninà dagdham) eva và | Manu8.189c/ na dadyàd) yadi tasmàt sa na saüharati) kiü cana || Manu8.190a/ nikùepasya-apahartàram anikùeptàram eva ca | Manu8.190c/ sarvair upàyair anvicchet)-÷apathai÷ ca-eva vaidikaiþ || Manu8.191a/ yo nikùepaü na-arpayati) ya÷ ca-a.nikùipya) yàcate) | Manu8.191c/ tàv ubhau cauravat-÷àsyau) dàpyau) và tatsamaü damam || Manu8.192a/ nikùepasya-apahartàraü tatsamaü dàpayed) damam | Manu8.192c/ tathà-upanidhihartàram avi÷eùeõa pàrthivaþ || Manu8.193a/ upadhàbhi÷ ca yaþ ka÷ cit paradravyaü haren) naraþ | Manu8.193c/ sa.sahàyaþ sa hantavyaþ) prakà÷aü vividhair vadhaiþ || Manu8.194a/ nikùepo yaþ kçto) yena yàvàü÷ ca kulasaünidhau | Manu8.194c/ tàvàn eva sa vij¤eyo) vibruvan) daõóam arhati) || Manu8.195a/ mitho dàyaþ kçto) yena gçhãto) mitha eva và | Manu8.195c/ mitha eva pradàtavyo) yathà dàyas tathà grahaþ || Manu8.196a/ nikùiptasya) dhanasya-evaü prãtyà-upanihitasya) ca | Manu8.196c/ ràjà vinirõayaü kuryàd) akùiõvan) nyàsadhàriõam || Manu8.197a/ vikrãõãte) parasya svaü yo 'asvàmã svàmyasammataþ) | Manu8.197c/ na taü nayeta) sàkùyaü tu stenam astenamàninam || Manu8.198a/ avahàryo bhavet)-ca-eva sa.anvayaþ ùañ÷ataü damam | Manu8.198c/ nir.anvayo 'an.apasaraþ pràptaþ) syàc) caurakilbiùam || Manu8.199a/ asvàminà kçto yas tu dàyo vikraya eva và | Manu8.199c/ akçtaþ sa tu vij¤eyo) vyavahàre yathà sthitiþ || Manu8.200a/ saübhogo dç÷yate) yatra na dç÷yeta)-àgamaþ kva cit | Manu8.200c/ àgamaþ kàraõaü tatra na saübhoga iti sthitiþ || Manu8.201a/ vikrayàd yo dhanaü kiü cid gçhõãyat) kulasaünidhau | Manu8.201c/ krayeõa sa vi÷uddhaü hi nyàyato labhate) dhanam || Manu8.202a/ atha målam anàhàryaü prakà÷akraya÷odhitaþ) | Manu8.202c/ adaõóyo) mucyate) ràj¤à nàùñiko labhate) dhanam || Manu8.203a/ na-anyad anyena saüsçùñaråpaü vikrayam arhati) | Manu8.203c/ na ca-a.sàraü na ca nyånaü na dåreõa tirohitam || [M. na sàvadyaü na ca nyånaü na dåre na tirohitam ] Manu8.204a/ anyàü ced dar÷ayitvà)-anyà voóhuþ kanyà pradãyate) | Manu8.204c/ ubhe ta eka÷ulkena vahed) ity abravãn) manuþ || Manu8.205a/ na-unmattàyà na kuùñhinyà na ca yà spçùña.maithunà | Manu8.205c/ pårvaü doùàn abhikhyàpya) pradàtà daõóam arhati) || Manu8.206a/ çtvig yadi vçto) yaj¤e svakarma parihàpayet) | Manu8.206c/ tasya karmànuråpeõa deyo) 'aü÷aþ sahakartçbhiþ || Manu8.207a/ dakùiõàsu ca dattàsu) svakarma parihàpayan) | Manu8.207c/ kçtsnam eva labheta)-aü÷am anyena-eva ca kàrayet) || Manu8.208a/ yasmin karmaõi yàs tu syur) uktàþ pratyaïgadakùiõàþ | Manu8.208c/ sa eva tà àdidãta) bhajeran) sarva eva và || Manu8.209a/ rathaü haret) ca-adhvaryur brahmà-àdhàne ca vàjinam | Manu8.209c/ hotà và-api hared) a÷vam udgàtà ca-apy anaþ kraye || Manu8.210a/ sarveùàm ardhino mukhyàs tadardhena-ardhino 'apare | Manu8.210c/ tçtãyinas tçtãyàü÷à÷ caturthàü÷à÷ ca pàdinaþ || Manu8.211a/ saübhåya) svàni karmàõi kurvadbhir) iha mànavaiþ | Manu8.211c/ anena vidhiyogena kartavyà)-aü÷aprakalpanà || Manu8.212a/ dharmàrthaü yena dattaü syàt) kasmai cid yàcate) dhanam | Manu8.212c/ pa÷càc ca na tathà tat syàn) na deyaü tasya tad bhavet) || Manu8.213a/ yadi saüsàdhayet) tat tu darpàt-lobhena và punaþ | Manu8.213c/ ràj¤à dàpyaþ) suvarõaü syàt) tasya steyasya niùkçtiþ || Manu8.214a/ dattasya)-eùà-udità) dharmyà yathàvad anapakriyà | Manu8.214c/ ata årdhvaü pravakùyàmi) vetanasya-anapakriyàm || Manu8.215a/ bhçto na-àrto na kuryàd) yo darpàt karma yathàa.uditam | [M.anàrto ] Manu8.215c/ sa daõóyaþ) kçùõalàny aùñau na deyaü) ca-asya vetanam || Manu8.216a/ àrtas tu kuryàt) svasthaþ san) yathàbhàùitam àditaþ | Manu8.216c/ sa dãrghasya-api kàlasya tat-labheta(-eva vetanam || Manu8.217a/ yathà.uktam àrtaþ sustho và yas tat karma na kàrayet) | Manu8.217c/ na tasya vetanaü deyam) alpa.ånasya-api karmaõaþ || Manu8.218a/ eùa dharmo 'akhilena-ukto) vetanàdànakarmaõaþ | Manu8.218c/ ata årdhvaü pravakùyàmi) dharmaü samayabhedinàm || Manu8.219a/ yo gràma.de÷a.saüghànàü kçtvà) satyena saüvidam | Manu8.219c/ visaüvaden) naro lobhàt taü ràùñràd vipravàsayet) || Manu8.220a/ nigçhya) dàpayec) ca-enaü samayavyabhicàriõam | Manu8.220c/ catuþsuvarõàn ùaõniùkàü÷- ÷atamànaü ca ràjakam || Manu8.221a/ etad daõóavidhiü kuryàd) dhàrmikaþ pçthivãpatiþ | Manu8.221c/ gràma.jàti.samåheùu samayavyabhicàriõàm || Manu8.222a/ krãtvà vikrãya) và kiü cid yasya-ihànu÷ayo bhavet) | Manu8.222c/ so 'antar da÷àhàt tad dravyaü dadyàc) ca-evàdadãta) và || Manu8.223a/ pareõa tu da÷àhasya na dadyàn) nàpi dàpayet) | Manu8.223c/ àdadàno) dadat) ca-eva ràj¤à daõóyau) ÷atàni ùañ || Manu8.224a/ yas tu doùavatãü kanyàm anàkhyàya prayacchati) | Manu8.224c/ tasya kuryàn) nçpo daõóaü svayaü ùaõõavatiü paõàn || Manu8.225a/ akanyà-iti tu yaþ kanyàü bråyàd) dveùeõa mànavaþ | Manu8.225c/ sa ÷ataü pràpnuyàd) daõóaü tasyà doùam adar÷ayan) || Manu8.226a/ pàõigrahaõikà mantràþ kanyàsv eva pratiùñhitàþ) | Manu8.226c/ na-akanyàsu kva cin nqõàü lupta.dharmakriyà hi tàþ || Manu8.227a/ pàõigrahaõikà mantrà niyataü dàralakùaõam | Manu8.227c/ teùàü niùñhà tu vij¤eyà) vidvadbhiþ saptame pade || Manu8.228a/ yasmin yasmin kçte) kàrye yasya-ihànu÷ayo bhavet) | Manu8.228c/ tam anena vidhànena dharmye pathi nive÷ayet) || Manu8.229a/ pa÷uùu svàminàü ca-eva pàlànàü ca vyatikrame | Manu8.229c/ vivàdaü saüpravakùyàmi) yathàvad dharmatattvataþ || Manu8.230a/ divà vaktavyatà pàle ràtrau svàmini tadgçhe | Manu8.230c/ yogakùeme 'anyathà cet tu pàlo vaktavyatàm iyàt) || Manu8.231a/ gopaþ kùãrabhçto yas tu sa duhyàd) da÷ato varàm | Manu8.231c/ gosvàmyanumate bhçtyaþ sà syàt) pàle 'abhçte bhçtiþ || Manu8.232a/ naùñaü vinaùñaü) kçmibhiþ ÷vahataü viùame mçtam) | Manu8.232c/ hãnaü puruùakàreõa pradadyàt) pàla eva tu || Manu8.233a/ vighuùya) tu hçtaü caurair na pàlo dàtum arhati) | Manu8.233c/ yadi de÷e ca kàle ca svàminaþ svasya ÷aüsati) || Manu8.234a/ karõau carma ca vàlàü÷ ca bastiü snàyuü ca rocanàm | Manu8.234c/ pa÷uùu svàminàü dadyàn) mçteùv) aïkàni dar÷ayet || [M.aïkàü÷ ca dar÷ayet)] Manu8.235a/ aja.avike tu saüruddhe) vçkaiþ pàle tv an.àyati) | Manu8.235c/ yàü prasahya) vçko hanyàt) pàle tat kilbiùaü bhavet) || Manu8.236a/ tàsàü ced avaruddhànàü) carantãnàü) mitho vane | Manu8.236c/ yàm utplutya) vçko hanyàn) na pàlas tatra kilbiùã || Manu8.237a/ dhanuþ÷ataü parãhàro gràmasya syàt) samantataþ | Manu8.237c/ ÷amyàpàtàs trayo và-api triguõo nagarasya tu || Manu8.238a/ tatra-aparivçtaü dhànyaü vihiüsyuþ) pa÷avo yadi | Manu8.238c/ na tatra praõayed) daõóaü nçpatiþ pa÷urakùiõàm || | Manu8.239a/ vçtiü tatra prakurvãta) yàm uùtro na vilokayet) | Manu8.239c/ chidraü ca vàrayet) sarvaü ÷va.såkaramukhànugam || Manu8.240a/ pathi kùetre parivçte) gràmàntãye 'atha và punaþ | Manu8.240c/ sa.pàlaþ ÷atadaõóa.arho vipàlàn vàrayet) pa÷ån || Manu8.241a/ kùetreùv anyeùu tu pa÷uþ sa.pàdaü paõam arhati) | Manu8.241c/ sarvatra tu sado deyaþ) kùetrikasya-iti dhàraõà || Manu8.242a/ a.nirda÷àhàü gàü såtàü vçùàn devapa÷åüs tathà | Manu8.242c/ sa.pàlàn và vi.pàlàn và na daõóyàn) manur abravãt) || Manu8.243a/ kùetriyasya-atyaye daõóo bhàgàd da÷aguõo bhavet) | [M.kùetrikasya-atyaye] Manu8.243c/ tato 'ardhadaõóo bhçtyànàm aj¤ànàt kùetrikasya tu || Manu8.244a/ etad vidhànam àtiùñhed) dhàrmikaþ pçthivãpatiþ | Manu8.244c/ svàminàü ca pa÷ånàü ca pàlànàü ca vyatikrame || Manu8.245a/ sãmàü prati samutpanne) vivàde gràmayor dvayoþ | Manu8.245c/ jyeùñhe màsi nayet) sãmàü su.prakà÷eùu setuùu || Manu8.246a/ sãüàvçkùàü÷ ca kurvãta) nyagrodha.a÷vattha.kiü÷ukàn | Manu8.246c/ ÷àlmalãn sàlatàlàü÷ ca kùãriõa÷ ca-eva pàdapàn || Manu8.247a/ gulmàn veõåü÷ ca vividhàn ÷amã.vallã.sthalàni ca | Manu8.247c/ ÷aràn kubjakagulmàü÷ ca tathà sãmà na na÷yati) || Manu8.248a[ü250a]/ taóàgàny udapànàni vàpyaþ prasravaõàni ca | Manu8.248c[ü250c]/ sãmàsaüdhiùu kàryàõi) devatàyatanàni ca || Manu8.249a/ upachannàni cànyàni sãmàliïgàni kàrayet) | Manu8.249c/ sãmàj¤àne nçõàü vãkùya) nityaü loke viparyayam || Manu8.250a[ü248a]/ a÷mano 'asthãni govàlàüs tuùàn bhasma kapàlikàþ | Manu8.250c[ü248c]/ karãùam iùñakà.aïgàràü÷-÷arkarà vàlukàs tathà || Manu8.251a/ yàni ca-evaüprakàràõi kàlàd bhåmir na bhakùayet) | Manu8.251c/ tàni saüdhiùu sãmàyàm a.prakà÷àni kàrayet) || [M.sãmàyà] Manu8.252a/ etair liïgair nayet) sãmàü ràjà vivadamànayoþ | Manu8.252c/ pårvabhuktyà ca satatam udakasya-àgamena ca || Manu8.253a/ yadi sü÷aya eva syàt)-liïgànàm api dar÷ane | Manu8.253c/ sàkùipratyaya eva syàt) sãmàvàdavinirõayaþ || [M.sãmàvàdavini÷cayaþ ] Manu8.254a/ gràmãyaka.kulànàü ca samakùaü sãmni sàkùiõaþ | [M. gràmeyaka.] Manu8.254c/ praùñavyàþ) sãmaliïgàni tayo÷ ca-eva vivàdinoþ || [M.sãmàliïgàni ] Manu8.255a/ te pçùtàs) tu yathà bråyuþ) samastàþ sãmni ni÷cayam | Manu8.255c/ nibadhnãyàt) tathà sãmàü sarvàüs tàü÷ ca-eva nàmataþ || Manu8.256a/ ÷irobhis te gçhãtvà)-urvãü sragviõo rakta.vàsasaþ | Manu8.256c/ sukçtaiþ ÷àpithàþ svaiþ svair nayeyus) te sama¤jasam || Manu8.257a/ yathà.uktena nayantas) te påyante) satyasàkùiõaþ | Manu8.257c/ viparãtaü nayantas) tu dàpyàþ syur) dvi÷ataü damam || Manu8.258a/ sàkùyabhàve tu catvàro gràmàþ sàmantavàsinaþ | [M.gràmasãmàntavàsinaþ] Manu8.258c/ sãmàvinirõayaü kuryuþ) prayatà ràjasaünidhau || Manu8.259a/ sàmantànàm abhàve tu maulànàü sãmni sàkùiõàm | Manu8.259c/ imàn apy anuyu¤jãta) puruùàn vana.gocaràn || Manu8.260a/ vyàdhàn-÷àkunikàn gopàn kaivartàn målakhànakàn | Manu8.260c/ vyàlagràhàn u¤chavçttãn anyàü÷ ca vanacàriõaþ || Manu8.261a/ te pçùñàs) tu yathà bråyuþ) sãmàsaüdhiùu lakùaõam | Manu8.261c/ tat tathà sthàpayed) ràjà dharmeõa gràmayor dvayoþ || Manu8.262a/ kùetra.kåpa.taóàgànàm àràmasya gçhasya ca | Manu8.262c/ sàmantapratyayo j¤eyaþ) sãmàsetuvinirõayaþ || Manu8.263a/ sàmantà÷ cet- mçùà bråyuþ) setau vivàdatàü) nçõàm | Manu8.263c/ sarve pçthak pçthag daõóyà) ràj¤à madhyamasàhasam || Manu8.264a/ gçhaü taóàgam àràmaü kùetraü và bhãùayà haran) | Manu8.264c/ ÷atàni pa¤ca daõóyaþ syàd) aj¤ànàd dvi÷ato damaþ || Manu8.265a/ sãmàyàm a.viùahyàyàü svayaü ràjà-eva dharmavit | Manu8.265c/ pradi÷ed) bhåmim ekeùàm upakàràd iti sthitiþ || Manu8.266a/ eùo 'akhilena-abhihito) dharmaþ sãmàvinirõaye | Manu8.266c/ ata årdhvaü pravakùyàmi) vàkpàruùyavinirõayam || Manu8.267a/ ÷ataü bràhmaõam àkru÷ya) kùatriyo daõóam arhati) | Manu8.267c/ vai÷yo 'apy ardha÷ataü dve và ÷ådras tu vadham arhati) || Manu8.268a/ pa¤cà÷ad bràhmaõo daõóyaþ) kùatriyasya-abhi÷aüsane | Manu8.268c/ vai÷ye syàd) ardhapa¤cà÷at-÷ådre dvàda÷ako damaþ || Manu8.269a/ samavarõe dvijàtãnàü dvàda÷a-eva vyatikrame | Manu8.269c/ vàdeùv a.vacanãyeùu tad eva dviguõaü bhavet) || Manu8.270a/ ekajàtir dvijàtãüs tu vàcà dàruõayà kùipan) | Manu8.270c/ jihvàyàþ pràpnuyàc) chedaü jaghanya.prabhavo hi saþ || Manu8.271a/ nàma.jàtigrahaü tv eùàm abhidroheõa kurvataþ) | Manu8.271c/ nikùepyo) 'ayomayaþ ÷aïkur jvalann) àsye da÷àïgulaþ || Manu8.272a/ dharma.upade÷aü darpeõa vipràõàm asya kurvataþ) | Manu8.272c/ taptam àsecayet) tailaü vaktre ÷rotre ca pàrthivaþ || [M.÷rautre ] Manu8.273a/ ÷rutaü de÷aü ca jàtiü ca karma ÷arãram eva ca | Manu8.273c/ vitathena bruvan) darpàd dàpyaþ syàd) dvi÷ataü damam || Manu8.274a/ kàõaü và-apy atha và kha¤jam anyaü và-api tathàvidham | Manu8.274c/ tathyena-api bruvan) dàpyo) daõóaü kàrùàpaõa.avaram || Manu8.275a/ màtaraü pitaraü jàyàü bhràtaraü tanayaü gurum | Manu8.275c/ àkùàrayan)-÷ataü dàpyaþ) panthànaü ca-adadad) guroþ || Manu8.276a/ bràhmaõa.kùatriyàbhyàü tu daõóaþ kàryo) vijànatà) | Manu8.276c/ bràhmaõe sàhasaþ pårvaþ kùatriye tv eva madhyamaþ || Manu8.277a/ vi÷.÷ådrayor evam eva svajàtiü prati tattvataþ | Manu8.277c/ cheda.varjaü praõayanaü daõóasya-iti vini÷cayaþ || Manu8.278a/ eùa daõóavidhiþ prokto) vàkpàruùyasya tattvataþ | Manu8.278c/ ata årdhvaü pravakùyàmi) daõóapàruùyanirõayam || Manu8.279a/ yena kena cid aïgena hiüsyàc) cet-÷reùñham antyajaþ | Manu8.279c/ chettavyaü) tad tad eva-asya tan manor anu÷àsanam || Manu8.280a/ pàõim udyamya) daõóaü và pàõicchedanam arhati) | Manu8.280c/ pàdena praharan) kopàt pàdacchedanam arhati || Manu8.281a/ sahàsanam abhiprepsur utkçùñasya-apakçùñajaþ | Manu8.281c/ kañyàü kçta.aïko nirvàsyaþ) sphicaü và-asya-avakartayet) || Manu8.282a/ avaniùñhãvato darpàd dvàv oùñhau chedayen) nçpaþ | Manu8.282c/ avamåtrayato) meóhram ava÷ardhayato) gudam || Manu8.283a/ ke÷eùu gçhõato) hastau chedayed) avicàrayan | Manu8.283c/ pàdayor dàóhikàyàü ca grãvàyàü vçùaõeùu ca || Manu8.284a/ tvagbhedakaþ ÷ataü daõóyo) lohitasya ca dar÷akaþ | Manu8.284c/ màüsabhettà tu ùañ.niùkàn pravàsyas) tv asthibhedakaþ || Manu8.285a/ vanaspatãnàü sarveùàm upabhogo yathà yathà | Manu8.285c/ yathà tathà damaþ kàryo) hiüsàyàm iti dhàraõà || Manu8.286a/ manuùyàõàü pa÷ånàü ca duþkhàya prahçte) sati | Manu8.286c/ yathà yathà mahad duþkhaü daõóaü kuryàt) tathà tathà || Manu8.287a/ aïgàvapãóanàyàü ca vraõa.÷onitayos tathà | [M.pràõa.÷onitayos ] Manu8.287c/ samutthànavyayaü dàpyaþ) sarvadaõóam atha-api và || Manu8.288a/ dravyàõi hiüsyàd) yo yasya j¤ànato 'aj¤ànato 'api và | Manu8.288c/ sa tasya-utpàdayet) tuùñiü ràj¤e dadyàc) ca tatsamam || Manu8.289a/ carma.càrmikabhàõóeùu kàùñha.loùñamayeùu | Manu8.289c/ målyàt pa¤caguõo daõóaþ puùpa.måla.phaleùu ca || Manu8.290a/ yànasya ca-eva yàtu÷ ca yànasvàmina eva ca | Manu8.290c/ da÷àtivartanàny àhuþ) ÷eùe daõóo vidhãyate) || Manu8.291a/ chinna.nàsye bhagna.yuge tiryak.pratimukha.àgate | Manu8.291c/ akùa.bhaïge ca yànasya cakra.bhaïge tathà-eva ca | Manu8.292a/ chedane ca-eva yantràõàü yoktra.ra÷myos tathà-eva ca | Manu8.292c/ àkrande ca-apy apaihi)-iti na daõóaü manur abravãt) || Manu8.293a/ yatra-apavartate) yugyaü vaiguõyàt pràjakasya tu | Manu8.293c/ tatra svàmã bhaved) daõóyo hiüsàyàü dvi÷ataü damam || Manu8.294a/ pràjaka÷ ced bhaved) àptaþ pràjako daõóam arhati) | Manu8.294c/ yugyasthàþ pràjake 'anàpte sarve daõóyàþ) ÷ataü ÷atam || Manu8.295a/ sa cet tu pathi saüruddhaþ) pa÷ubhir và rathena và | Manu8.295c/ pramàpayet) pràõabhçtas tatra daõóo 'avicàritaþ || Manu8.296a/ manuùyamàraõe kùipraü cauravat kilbiùaü bhavet) | Manu8.296c/ pràõabhçtsu mahatsv ardhaü go.gaja.uùñra.hayàdiùu || Manu8.297a/ kùudrakàõàü pa÷ånàü tu hiüsàyàü dvi÷ato damaþ | Manu8.297c/ pa¤cà÷at tu bhaved) daõóaþ ÷ubheùu mçgapakùiùu || Manu8.298a/ gardhabha.aja.àvikànàü tu daõóaþ syàt) pa¤camàùikaþ | [M.pà¤camàùikaþ] Manu8.298c/ màùikas tu bhaved) daõóaþ ÷va.såkaranipàtane || Manu8.299a/ bhàryà putra÷ ca dàsa÷ ca preùyo) bhràtrà ca sa.udaraþ | Manu8.299c/ pràpta.aparàdhàs tàóyàþ syå) rajjvà veõudalena và || Manu8.300a/ pçùñhatas tu ÷arãrasya na-uttamàïge kathaü cana | Manu8.300c/ ato 'anyathà tu praharan) pràptaþ syàc) caurakilbiùam || Manu8.301a/ eùo 'akhilena-abhihito) daõóapàruùyanirõayaþ | Manu8.301c/ stenasya-ataþ pravakùyàmi) vidhiü daõóavinirõaye || Manu8.302a/ paramaü yatnam àtiùñhet) stenànàü nigrahe nçpaþ | Manu8.302c/ stenànàü nigrahàd asya ya÷o ràùñraü ca vardhate) || Manu8.303a/ abhayasya hi yo dàtà sa påjyaþ) satataü nçpaþ | Manu8.303c/ sattraü hi vardhate) tasya sadà-eva-abhaya.dakùiõam || Manu8.304a/ sarvato dharmaùaóbhàgo ràj¤o bhavati) rakùataþ) | Manu8.304c/ adharmàd api ùaóbhàgo bhavaty) asya hy a.rakùataþ) || Manu8.305a/ yad adhãte) yad yajate) yad dadàti) yad arcati) | Manu8.305c/ tasya ùaóbhàgabhàg ràjà samyag bhavati) rakùaõàt || Manu8.306a/ rakùan) dharmeõa bhåtàni ràjà vadhyàü÷ ca ghàtayan) | Manu8.306c/ yajate) 'ahar ahar yaj¤aiþ sahasra÷ata.dakùiõaiþ || Manu8.307a/ yo 'a.rakùan) balim àdatte) karaü ÷ulkaü ca pàrthivaþ | Manu8.307c/ pratibhàgaü ca daõóaü ca sa sadyo narakaü vrajet) || Manu8.308a/ arakùitàram ràjànaü baliùaóbhàga.hàriõam | [K: arakùitàraü attàraü] Manu8.308c/ tam àhuþ) sarvalokasya samagramala.hàrakam || Manu8.309a/ anapekùita.maryàdaü nàstikaü vipraluüpakam | [M.anavekùita.maryàdaü ] Manu8.309c/ arakùitàram attàraü nçpaü vidyàd) adho.gatim || Manu8.310a/ adhàrmikaü tribhir nyàyair nigçhõãyàt) prayatnataþ | Manu8.310c/ nirodhanena bandhena vividhena vadhena ca || Manu8.311a/ nigraheõa hi pàpànàü sàdhånàü saügraheõa ca | Manu8.311c/ dvijàtaya iva-ijyàbhiþ påyante) satataü nçpàþ || Manu8.312a/ kùantavyaü) prabhuõà nityaü kùipatàü) kàryiõàü nçõàm | Manu8.312c/ bàla.vçddha.àturàõàü ca kurvatà) hitam àtmanaþ || Manu8.313a/ yaþ kùipto) marùayaty) àrtais tena svarge mahãyate) | Manu8.313c/ yas tv ai÷varyàn na kùamate) narakaü tena gacchati) || Manu8.314a/ ràjà stenena gantavyo mukta.ke÷ena dhàvatà | [M. dhãmatà ] Manu8.314c/ àcakùàõena tat steyam evaükarmà-asmi) ÷àdhi) màm || Manu8.315a/ skandhena-àdàya) musalaü laguóaü và-api khàdiram | [M.mu÷alaü ] Manu8.315c/ ÷aktiü ca-ubhayatas tãkùõàm àyasaü daõóam eva và || Manu8.316a/ ÷àsanàd và vimokùàd và stenaþ steyàd vimucyate) | Manu8.316c/ a.÷àsitvà) tu taü ràjà stenasya-àpnoti) kilbiùam || Manu8.317a/ annàde bhråõahà màrùñi) patyau bhàryà-apacàriõã | Manu8.317c/ gurau ÷iùya÷ ca yàjya÷ ca steno ràjani kilbiùam || Manu8.318a/ ràjabhiþ kçtadaõóàs tu kçtvà) pàpàni mànavàþ | [M.ràjabhir dhçtadaõóàs tu] Manu8.318c/ nir.malàþ svargam àyànti) santaþ sukçtino yathà || Manu8.319a/ yas tu rajjuü ghañaü kåpàdd hared) bhindyàc) ca yaþ prapàm | Manu8.319c/ sa daõóaü pràpnuyàn) màùaü tac ca tasmin samàharet) || Manu8.320a/ dhànyaü da÷abhyaþ kumbhebhyo harato) 'abhyadhikaü vadhaþ | Manu8.320c/ ÷eùe 'apy ekàda÷aguõaü dàpyas) tasya ca tad dhanam || Manu8.321a/ tathà dharimameyànàü ÷atàd abhyadhike vadhaþ | Manu8.321c/ suvarõa.rajatàdãnàm uttamànàü ca vàsasàm || Manu8.322a/ pa¤cà÷atas tv abhyadhike hastacchedanam iùyate) | Manu8.322c/ ÷eùe tv ekàda÷aguõaü målyàd daõóaü prakalpayet) || Manu8.323a/ puruùàõàü kulãnànàü nàrãõàü ca vi÷eùataþ | Manu8.323c/ mukhyànàü ca-eva ratnànàü haraõe vadham arhati) || Manu8.324a/ mahàpa÷ånàü haraõe ÷astràõàm auùadhasya ca | Manu8.324c/ kàlam àsàdya) kàryaü ca daõóaü ràjà prakalpayet) || Manu8.325a/ goùu bràhmaõasaüsthàsu churikàyà÷ ca bhedane | [M.kharikàyà÷ ca] Manu8.325c/ pa÷ånàü haraõe ca-eva sadyaþ kàryo 'ardhapàdikaþ || Manu8.326a/ såtra.kàrpàsa.kiõvànàü gomayasya guóasya ca | Manu8.326c/ dadhnaþ kùãrasya takrasya pànãyasya tçõasya ca || Manu8.327a/ veõuvaidalabhàõóànàü lavaõànàü tathà-eva ca | Manu8.327c/ mçõmayànàü ca haraõe mçdo bhasmana eva ca || Manu8.328a/ matsyànàü pakùiõàü ca-eva tailasya ca ghçtasya ca | Manu8.328c/ màüsasya madhuna÷ ca-eva yac ca-anyat pa÷u.saübhavam || Manu8.329a/ anyeùàü ca-evam.àdãnàü madyànàm odanasya ca | [M.ca-evamàdãnàm adyànàm] Manu8.329c/ pakvànnànàü ca sarveùàü tanmulyàd dviguõo damaþ || Manu8.330a/ puùpeùu harite dhànye gulma.vallã.nageùu ca | Manu8.330c/ anyeùv a.paripåteùu daõóaþ syàt) pa¤cakçùõalaþ || Manu8.331a/ paripåteùu dhànyeùu ÷àka.måla.phaleùu ca | Manu8.331c/ niranvaye ÷ataü daõóaþ sànvaye 'ardha÷ataü damaþ || Manu8.332a/ syàt sàhasaü tv anvayavat prasabhaü karma yat kçtam | Manu8.332c/ niranvayaü bhavet) steyaü hçtvà)-apavyayate) ca yat || Manu8.333a/ yas tv etàny upakëptàni) dravyàõi stenayen) naraþ | Manu8.333c/ tam àdyaü daõóayed) ràjà ya÷ càgniü corayed) gçhàt || [M.taü ÷ataü] Manu8.334a/ yena yena yathàïgena steno nçùu viceùñate) | Manu8.334c/ tat tad eva haret) tasya pratyàde÷àya pàrthivaþ || Manu8.335a/ pità-àcàryaþ suhçt-màtà bhàryà putraþ purohitaþ | Manu8.335c/ na-adaõóyo nàma ràj¤o 'asti) yaþ svadharme na tiùñhati) || Manu8.336a/ kàrùàpaõaü bhaved) daõóyo yatra-anyaþ pràkçto janaþ | Manu8.336c/ tatra ràjà bhaved) daõóyaþ sahasram iti dhàraõà || Manu8.337a/ aùñàpàdyaü tu ÷ådrasya steye bhavati) kilbiùam | Manu8.337c/ ùoóa÷a-eva tu vai÷yasya dvàtriü÷at kùatriyasya ca || Manu8.338a/ bràhmaõasya catuþùaùñiþ pårõaü và-api ÷ataü bhavet) | Manu8.338c/ dviguõà và catuþùaùñis taddoùaguõavidd hi saþ || Manu8.339a/ vànaspatyaü måla.phalaü dàru-agny.arthaü tathà-eva ca | Manu8.339c/ tçõaü ca gobhyo gràsa.artham asteyaü manur abravãt) || Manu8.340a/ yo 'adattàdàyino hastàt- lipseta) bràhmaõo dhanam | Manu8.340c/ yàjana.adhyàpanena-api yathà stenas tathà-eva saþ || Manu8.341a/ dvijo 'adhvagaþ kùãõa.vçttir dvàv ikùå dve ca målake | Manu8.341c/ àdadànaþ) parakùetràt-na daõóaü dàtum arhati) || Manu8.342a/ a.saüditànàü saüdàtà saüditànàü ca mokùakaþ | Manu8.342c/ dàsa.a÷va.rathahartà ca pràptaþ syàc) corakilbiùam || Manu8.343a/ anena vidhinà ràjà kurvàõaþ) stenanigraham | Manu8.343c/ ya÷o 'asmin pràpnuyàt)-loke pretya ca-anuttamaü sukham || Manu8.344a/ aindraü sthànam abhiprepsur ya÷a÷ ca-akùayam avyayam | Manu8.344c/ na-upekùeta) kùaõam api ràjà sàhasikaü naram || Manu8.345a/ vàgduùñàt taskaràc ca-eva daõóena-eva ca hiüsataþ) | Manu8.345c/ sàhasasya naraþ kartà vij¤eyaþ) pàpakçttamaþ || Manu8.346a/ sàhase vartamànaü) tu yo marùayati) pàrthivaþ | Manu8.346c/ sa vinà÷aü vrajaty) à÷u vidveùaü ca-adhigacchati) || Manu8.347a/ na mitrakàraõàd ràjà vipulàd và dhanàgamàt | Manu8.347c/ samutsçjet) sàhasikàn sarvabhåtabhayàvahàn || Manu8.348a/ ÷astraü dvijàtibhir gràhyaü) dharmo yatra-uparudhyate) | Manu8.348c/ dvijàtãnàü ca varõànàü viplave kàlakàrite || Manu8.349a/ àtmana÷ ca paritràõe dakùiõànàü ca saügare | Manu8.349c/ strã.vipràbhyupapattau ca ghnan) dharmeõa na duùyati) || Manu8.350a/ guruü và bàla.vçddhau và bràhmaõaü và bahu.÷rutam | Manu8.350c/ àtatàyinam àyàntaü hanyàd) eva-a.vicàrayan || Manu8.351a/ na-àtatàyivadhe doùo hantur bhavati) ka÷ cana | Manu8.351c/ prakà÷aü và-aprakà÷aü và manyus taü manyum çcchati) || Manu8.352a/ paradàràbhimar÷eùu pravçttàn nqn mahãpatiþ | Manu8.352c/ udvejanakarair daõóai÷ chinnayitvà) pravàsayet) || [M.cihnayitvà)] Manu8.353a/ tat.samuttho hi lokasya jàyate) varõasaükaraþ | Manu8.353c/ yena målaharo 'adharmaþ sarvanà÷àya kalpate) || Manu8.354a/ parasya patnyà puruùaþ saübhàùàü yojayan) rahaþ | Manu8.354c/ pårvam àkùàrito) doùaiþ pràpnuyàt) pårvasàhasam || Manu8.355a/ yas tv an.àkùàritaþ pårvam abhibhàùate) kàraõàt | Manu8.355c/ na doùaü pràpnuyàt) kiü cin na hi tasya vyatikramaþ || Manu8.356a/ parastriyaü yo 'abhivadet) tãrthe 'araõye vane 'api và | Manu8.356c/ nadãnàü và-api saübhede sa saügrahaõam àpnuyàt) || Manu8.357a/ upacàrakriyà keliþ spar÷o bhåùaõa.vàsasàm | [M.upakàrakriyà] Manu8.357c/ saha khañvà-àsanaü ca-eva sarvaü saügrahaõaü smçtam || Manu8.358a/ striyaü spç÷ed) ade÷e yaþ spçùño) và marùayet) tayà | Manu8.358c/ parasparasya-anumate sarvaü saügrahaõaü smçtam || Manu8.359a/ abràhmaõaþ saügrahaõe pràõàntaü daõóam arhati) | Manu8.359c/ caturõàm api varõànàü dàrà rakùyatamàþ sadà || Manu8.360a/ bhikùukà bandina÷ ca-eva dãkùitàþ kàravas tathà | Manu8.360c/ saübhàùanaü saha strãbhiþ kuryur) a.prativàritàþ || Manu8.361a/ na saübhàùàü parastrãbhiþ pratiùiddhaþ samàcaret) | Manu8.361c/ niùiddho bhàùamàõas) tu suvarõaü daõóam arhati) || Manu8.362a/ na-eùa càraõadàreùu vidhir na-àtma.upajãviùu | Manu8.362c/ sajjayanti hi te nàrãr nigåóhà÷ càrayanti) ca || Manu8.363a/ kiü cid eva tu dàpyaþ syàt) saübhàùàü tàbhir àcaran) | Manu8.363c/ praiùyàsu ca-ekabhaktàsu rahaþ pravrajitàsu ca || [M.preùyàsu ] Manu8.364a/ yo 'a.kàmàü dåùayet) kanyàü sa sadyo vadham arhati) | Manu8.364c/ sa.kàmàü dåùayaüs) tulyo na vadhaü pràpnuyàn) naraþ || Manu8.365a/ kanyàm bhajantãm) utkçùñaü na kiü cid api dàpayet) | Manu8.365c/ jaghanyaü sevamànàü) tu saüyatàü vàsayed) gçhe || Manu8.366a/ uttamàü sevamànas) tu jaghanyo vadham arhati) | Manu8.366c/ ÷ulkaü dadyàt) sevamànaþ) samàm icchet) pità yadi || Manu8.367a/ abhiùahya) tu yaþ kanyàü kuryàd) darpeõa mànavaþ | Manu8.367c/ tasya-à÷u kartye aïgulyau daõóaü ca-arhati) ùañ÷atam || [M.kartyà aïgulyo ] Manu8.368a/ sa.kàmàü dåùayaüs) tulyo na-aïgulichedam àpnuyàt) | Manu8.368c/ dvi÷ataü tu damam dàpyaþ) prasaïgavinivçttaye || Manu8.369a/ kanyà-eva kanyàü yà kuryàt) tasyàþ syàd) dvi÷ato damaþ | Manu8.369c/ ÷ulkaü ca dviguõaü dadyàt)-÷iphà÷ ca-eva-àpnuyàd) da÷a || Manu8.370a/ yà tu kanyàü prakuryàt) strã sà sadyo mauõóyam arhati) | Manu8.370c/ aïgulyor eva và chedaü khareõa-udvahanaü tathà || Manu8.371a/ bhartàraü laïghayed) yà tu strã j¤àti.guõadarpità | Manu8.371c/ tàü ÷vabhiþ khàdayed) ràjà saüsthàne bahusaüsthite || Manu8.372a/ pumàüsaü dàhayet) pàpaü ÷ayane tapta àyase | Manu8.372c/ abhyàdadhyu÷) ca kàùñhàni tatra dahyeta) pàpakçt || Manu8.373a/ saüvatsaràbhi÷astasya duùñasya dviguõo damaþ | [M.saüvatsare 'abhi÷astasya] Manu8.373c/ vràtyayà saha saüvàse càõóàlyà tàvad eva tu || Manu8.374a/ ÷ådro guptam aguptaü và dvaijàtaü varõam àvasan) | Manu8.374c/ aguptam aïga.sarvasvair guptaü sarveõa hãyate) || [M.aïga.sarvasvã] Manu8.375a/ vai÷yaþ sarvasva.daõóaþ syàt saüvatsaranirodhataþ | Manu8.375c/ sahasraü kùatriyo daõóyo mauõóyaü måtreõa ca-arhati) || Manu8.376a/ bràhmaõãü yady aguptàü tu gacchetàü) vai÷ya.pàrthivau | Manu8.376c/ vai÷yaü pa¤ca÷ataü kuryàt) kùatriyaü tu sahasriõam || Manu8.377a/ ubhàv api tu tàv eva bràhmaõyà guptayà saha | Manu8.377c/ viplutau ÷ådravad daõóyau) dagdhavyau) và kañàgninà || Manu8.378a/ sahasraü bràhmaõo daõóyo) guptàü vipràü balàd vrajan) | Manu8.378c/ ÷atàni pa¤ca daõóyaþ syàd) icchantyà saha saügataþ) || Manu8.379a/ mauõóyaü pràõàntikaü daõóo bràhmaõasya vidhãyate) | [M.pràõàntako][ü's com refers to the reading of "pràõàntika-".] Manu8.379c/ itareùàü tu varõànàü daõóaþ pràõàntiko bhavet) || [M.pràõàntako ] Manu8.380a/ na jàtu bràhmaõaü hanyàt) sarvapàpeùv api sthitam | Manu8.380c/ ràùñràd enaü bahiþ kuryàt) samagra.dhanam a.kùatam || Manu8.381a/ na bràhmaõavadhàd bhåyàn adharmo vidyate) bhuvi | Manu8.381c/ tasmàd asya vadhaü ràjà manasà-api na cintayet) || Manu8.382a/ vai÷ya÷ cet kùatriyàü guptàü vai÷yàü và kùatriyo vrajet) | Manu8.382c/ yo bràhmaõyàm aguptàyàü tàv ubhau daõóam arhataþ) || Manu8.383a/ sahasraü bràhmaõo daõóaü dàpyo) gupte tu te vrajan) | Manu8.383c/ ÷ådràyàü kùatriya.vi÷oþ sàhasro vai bhaved) damaþ || [M.÷ådràyà] Manu8.384a/ kùatriyàyàm aguptàyàü vai÷ye pa¤ca÷ataü damaþ | Manu8.384c/ måtreõa mauõóyam icchet) tu kùatriyo daõóam eva và || [M.çcchet) tu] Manu8.385a/ agupte kùatriyà.vai÷ye ÷ådràü và bràhmaõo vrajan) | Manu8.385c/ ÷atàni pa¤ca daõóyaþ syàt) sahasraü tv antyajastriyam || Manu8.386a/ yasya stenaþ pure na-asti) na-anyastrãgo na duùña.vàk | Manu8.386c/ na sàhasika.daõóaghno sa ràjà ÷akralokabhàk || Manu8.387a/ eteùàü nigraho ràj¤aþ pa¤cànàü viùaye svake | Manu8.387c/ sàüràjyakçt sajàtyeùu loke ca-eva ya÷askaraþ || Manu8.388a/ çtvijaü yas tyajed) yàjyo yàjyaü ca rtvik tyajed) yadi | Manu8.388c/ ÷aktaü karmaõy aduùñaü ca tayor daõóaþ ÷ataü ÷atam || Manu8.389a/ na màtà na pità na strã na putras tyàgam arhati) | Manu8.389c/ tyajann) apatitàn etàn ràj¤à daõóyaþ) ÷atàni ùañ || Manu8.390a/ à÷rameùu dvijàtãnàü kàrye vivadatàü) mithaþ | Manu8.390c/ na vibråyàn) nçpo dharmaü cikãrùan) hitam àtmanaþ || Manu8.391a/ yathàrham etàn abhyarcya) bràhmaõaiþ saha pàrthivaþ | Manu8.391c/ sàntvena pra÷amayya)-àdau svadharmaü pratipàdayet) || Manu8.392a/ prative÷ya.anuve÷yau ca kalyàõe viü÷atidvije | Manu8.392c/ arhàv a.bhojayan) vipro daõóam arhati) màùakam || Manu8.393a/ ÷rotriyaþ ÷rotriyaü sàdhuü bhåtikçtyeùv a.bhojayan | Manu8.393c/ tad.annaü dviguõaü dàpyo) hiraõyaü ca-eva màùakam || [M.hairaõyaü ] Manu8.394a/ andho jaóaþ pãñhasarpã saptatyà sthavira÷ ca yaþ | Manu8.394c/ ÷rotriyeùåpakurvaü÷) ca na dàpyàþ) kena cit karam || Manu8.395a/ ÷rotriyaü vyàdhita.àrtau ca bàla.vçddhàv a.kiücanam | Manu8.395c/ mahàkulãnam àryaü ca ràjà saüpåjayet) sadà || Manu8.396a/ ÷àlmalãphalake ÷lakùõe nenijyàn) nejakaþ ÷anaiþ | Manu8.396c/ na ca vàsàüsi vàsobhir nirharen) na ca vàsayet) || Manu8.397a/ tantuvàyo da÷apalaü dadyàd) ekapala.adhikam | Manu8.397c/ ato 'anyathà vartamàno) dàpyo) dvàda÷akaü damam || Manu8.398a/ ÷ulkasthàneùu ku÷alàþ sarvapaõya.vicakùaõàþ | Manu8.398c/ kuryur) arghaü yathàpaõyaü tato viü÷aü nçpo haret) || Manu8.399a/ ràj¤aþ prakhyàtabhàõóàni pratiùiddhàni yàni ca | Manu8.399c/ tàõi nirharato) lobhàt sarvahàraü haren) nçpaþ || Manu8.400a/ ÷ulkasthànaü pariharann) akàle kraya.vikrayã | Manu8.400c/ mithyàvàdã ca saükhyàne dàpyo) 'aùñaguõam atyayam || Manu8.401a/ àgamaü nirgamaü sthànaü tathà vçddhi.kùayàv ubhau | Manu8.401c/ vicàrya) sarvapaõyànàü kàrayet) kraya.vikrayau || Manu8.402a/ pa¤caràtre pa¤caràtre pakùe pakùe 'atha và gate | Manu8.402c/ kurvãta) ca-eùàü pratyakùam arghasaüsthàpanaü nçpaþ || Manu8.403a/ tulàmànaü pratãmànaü sarvaü ca syàt) sulakùitam | Manu8.403c/ ùañsu ùañsu ca màseùu punar eva parãkùayet) || Manu8.404a/ paõaü yànaü tare dàpyaü) pauruùo 'ardhapaõaü tare | Manu8.404c/ pàdaü pa÷u÷ ca yoùit-ca pàdàrdhaü riktakaþ pumàn || [M.pàde] Manu8.405a/ bhàõóapårõàni yànàni tàryaü dàpyàni) sàrataþ | Manu8.405c/ riktabhàõóàni yat kiü cit pumàüsa÷ c-aparicchadàþ || Manu8.406a/ dãrghàdhvani yathàde÷aü yathàkàlaü taro bhavet) | Manu8.406c/ nadãtãreùu tad vidyàt) samudre na-asti) lakùaõam || Manu8.407a/ garbhiõã tu dvimàsàdis tathà pravrajito muniþ | Manu8.407c/ bràhmaõà liïgina÷ ca-eva na dàpyàs) tàrikaü tare || Manu8.408a/ yan nàvi kiü cid dà÷ànàü vi÷ãryeta)-aparàdhataþ | Manu8.408c/ tad dà÷air eva dàtavyaü) samàgamya) svato 'aü÷ataþ || Manu8.409a/ eùa nauyàyinàm ukto vyavahàrasya nirõayaþ | Manu8.409c/ dà÷àparàdhatas toye daivike na-asti) nigrahaþ || Manu8.410a/ vàõijyaü kàrayed) vai÷yaü kusãdaü kçùim eva ca | Manu8.410c/ pa÷ånàü rakùaõaü ca-eva dàsyaü ÷ådraü dvijanmanàm || Manu8.411a/ kùatriyaü ca-eva vai÷yaü ca bràhmaõo vçttikar÷itau | Manu8.411c/ bibhçyàd) ànç÷aüsyena svàni karmàõi kàrayet) || Manu8.412a/ dàsyaü tu kàrayan)-lobhàd bràhmaõaþ saüskçtàn dvijàn | Manu8.412c/ anicchataþ pràbhavatyàd ràj¤à daõóyaþ) ÷atàni ùañ || Manu8.413a/ ÷ådraü tu kàrayed) dàsyaü krãtam akrãtam eva và | Manu8.413c/ dàsyàya-eva hi sçùño) 'asau bràhmaõasya svayaübhuvà || Manu8.414a/ na svàminà nisçùño) 'api ÷ådro dàsyàd vimucyate) | Manu8.414c/ nisargajaü hi tat tasya kas tasmàt tad apohati) || Manu8.415a/ dhvajàhçto) bhaktadàso gçhajaþ krãta.dattrimau | Manu8.415c/ paitriko daõóadàsa÷ ca sapta-ete dàsayonayaþ || Manu8.416a/ bhàryà putra÷ ca dàsa÷ ca traya eva-a.dhanàþ smçtàþ | Manu8.416c/ yat te samadhigacchanti) yasya te tasya tad dhanam || Manu8.417a/ visrabdhaü bràhmaõaþ ÷ådràd dravya.upàdànam àcaret) | Manu8.417c/ na hi tasya-asti) kiü cit svaü bhartçhàrya.dhano hi saþ || Manu8.418a/ vai÷ya.÷ådrau prayatnena svàni karmàõi kàrayet) | Manu8.418c/ tau hi cyutau) svakarmabhyaþ kùobhayetàm) idaü jagat || Manu8.419a/ ahany ahany avekùeta) karmàntàn vàhanàni ca | Manu8.419c/ àya.vyayau ca niyatàv àkaràn ko÷am eva ca || Manu8.420a/ evaü sarvàn imàn ràjà vyavahàràn samàpayan) | Manu8.420c/ vyapohya) kilbiùaü sarvaü pràpnoti) paramàü gatim || Manu9.01a/ puruùasya striyà÷ ca-eva dharme vartmani tiùñhatoþ) | [M.dharmye ] Manu9.01c/ saüyoge viprayoge ca dharmàn vakùyàmi) ÷à÷vatàn || Manu9.02a/ asvatantràþ striyaþ kàryàþ) puruùaiþ svair divà.ni÷am | Manu9.02c/ viùayeùu ca sajjantyaþ) saüsthàpyà) àtmano va÷e || Manu9.03a/ pità rakùati) kaumàre bhartà rakùati) yauvane | Manu9.03c/ rakùanti) sthavire putrà na strã svàtantryam arhati) || Manu9.04a/ kàle 'a.dàtà pità vàcyo) vàcya÷ ca-an.upayan) patiþ | Manu9.04c/ mçte bhartari putras tu vàcyo) màtur arakùità || Manu9.05a/ såkùmebhyo 'api prasaïgebhyaþ striyo rakùyà) vi÷eùataþ |[M.striyà] Manu9.05c/ dvayor hi kulayoþ ÷okam àvaheyur) a.rakùitàþ || Manu9.06a/ imaü hi sarvavarõànàü pa÷yanto) dharmam uttamam | Manu9.06c/ yatante) rakùituü bhàryàü bhartàro durbalà api || Manu9.07a/ svàü prasåtiü caritraü ca kulam àtmànam eva ca | Manu9.07c/ svaü ca dharmaü prayatnena jàyàü rakùan hi rakùati) || Manu9.08a/ patir bhàryàü saüpravi÷ya) garbho bhåtvà)-iha jàyate) | Manu9.08c/ jàyàyàs tadd hi jàyàtvaü yad asyàü jàyate) punaþ || Manu9.09a/ yàdç÷aü bhajate) hi strã sutaü såte) tathàvidham | Manu9.09c/ tasmàt prajàvi÷uddhi.arthaü striyaü rakùet) prayatnataþ || Manu9.10a/ na ka÷ cid yoùitaþ ÷aktaþ prasahya) parirakùitum | Manu9.10c/ etair upàyayogais tu ÷akyàs tàþ parirakùitum || Manu9.11a/ arthasya saügrahe ca-enàü vyaye ca-eva niyojayet) | Manu9.11c/ ÷auce dharme 'annapaktyàü ca pàriõàhyasya vekùaõe || Manu9.12a/ a.rakùità gçhe ruddhàþ) puruùair àptakàribhiþ | Manu9.12c/ àtmànam àtmanà yàs tu rakùeyus) tàþ surakùitàþ || Manu9.13a/ pànaü durjanasaüsargaþ patyà ca viraho 'añanam | Manu9.13c/ svapno 'anyagehavàsa÷ ca nàrãsaüdåùaõàni ùañ || Manu9.14a/ na-età råpaü parãkùante) na-àsàü vayasi saüsthitiþ | Manu9.14c/ suråpaü và viråpaü và pumàn ity eva bhu¤jate) || Manu9.15a/ pauü÷calyàc calacittàc ca naisnehyàc ca svabhàvataþ | [M.naiþsnehyàc] Manu9.15c/ rakùità yatnato 'api-iha bhartçùv età vikurvate) || Manu9.16a/ evaü svabhàvaü j¤àtvà)-àsàü prajàpatinisargajam | Manu9.16c/ paramaü yatnam àtiùñhet) puruùo rakùaõaü prati || Manu9.17a/ ÷ayyà.àsanam alaïkàraü kàmaü krodham anàrjavam | M:anàryatàm ] Manu9.17c/ drohabhàvaü kucaryàü ca strãbhyo manur akalpayat) || [M.drogdhçbhàvaü] Manu9.18a/ na-asti) strãõàü kriyà mantrair iti dharme vyavasthitiþ Manu9.18c/ nir.indriyà hy a.mantrà÷ ca strãbhyo 'ançtam iti sthitiþ || [M.striyo] Manu9.19a/ tathà ca ÷rutayo bahvyo nigãtà) nigameùv api | Manu9.19c/ svàlakùaõyaparãkùàrthaü tàsàü ÷çõuta) niùkçtãþ || Manu9.20a/ yan me màtà pralulubhe) vicaranty) a.pativratà | Manu9.20c/ tan me retaþ pità vçïktàm) ity asya-etan nidar÷anam || Manu9.21a/ dhyàyaty) aniùñaü yat kiü cit pàõigràhasya cetasà | Manu9.21c/ tasya-eùa vyabhicàrasya nihnavaþ samyag ucyate) || Manu9.22a/ yàdçg.guõena bhartrà strã saüyujyeta) yathàvidhi | Manu9.22c/ tàdçg.guõà sà bhavati) samudreõa-iva nimnagà || Manu9.23a/ akùamàlà vasiùñhena saüyuktà)-adhamayonijà | Manu9.23c/ ÷àraïgã mandapàlena jagàma)-abhyarhaõãyatàm || Manu9.24a/ età÷ ca-anyà÷ ca loke 'asminn apakçùñaprasåtayaþ | [M.avakçùñaprasåtayaþ] Manu9.24c/ utkarùaü yoùitaþ pràptàþ) svaiþ svair bhartçguõaiþ ÷ubhaiþ || Manu9.25a/ eùà-udità lokayàtrà nityaü strã.puüsayoþ ÷ubhà | Manu9.25c/ pretya-iha ca sukha.udarkàn prajàdharmàn nibodhata) || Manu9.26a/ prajanàrthaü mahà.bhàgàþ påja.arhà gçhadãptayaþ | Manu9.26c/ striyaþ ÷riya÷ ca geheùu na vi÷eùo 'asti) ka÷ cana || Manu9.27a/ utpàdanam apatyasya jàtasya paripàlanam | Manu9.27c/ pratyahaü lokayàtràyàþ pratyakùaü strã nibandhanam || [M.pratyarthaü ] Manu9.28a/ apatyaü dharmakàryàõi ÷u÷råùà ratir uttamà | Manu9.28c/ dàrà.adhãnas tathà svargaþ pitqõàm àtmana÷ ca ha || Manu9.29a/ patiü yà na-abhicarati) mano.vàg.dehasaüyatà | Manu9.29c/ sà bhartçlokàn àpnoti) sadbhiþ sàdhvã-iti ca-ucyate) || Manu9.30a/ vyabhicàràt tu bhartuþ strã loke pràpnoti) nindyatàm | Manu9.30c/ sçgàlayoniü ca-àpnoti) pàparogai÷ ca pãóyate) || [M.÷çgàlayoniü] Manu9.31a/ putraü pratyuditaü sadbhiþ pårvajai÷ ca maharùibhiþ | Manu9.31c/ vi÷vajanyam imaü puõyam upanyàsaü nibodhata) || Manu9.32a/ bhartari putraü vijànanti) ÷rutidvaidhaü tu kartari | [M. bhartuþ ] Manu9.32c/ àhur) utpàdakaü ke cid apare kùetriõaü viduþ) || Manu9.33a/ kùetrabhåtà smçtà nàrã bãjabhåtaþ smçtaþ pumàn | Manu9.33c/ kùetra.bãjasamàyogàt saübhavaþ sarvadehinàm || Manu9.34a/ vi÷iùñaü kutra cid bãjaü strãyonis tv eva kutra cit | Manu9.34c/ ubhayaü tu samaü yatra sà prasåtiþ pra÷asyate) || Manu9.35a/ bãjasya ca-eva yonyà÷ ca bãjam utkçùñam ucyate) | Manu9.35c/ sarvabhåtaprasåtir hi bãjalakùaõalakùità | Manu9.36a/ yàdç÷aü tu-upyate) bãjaü kùetre kàla.upapàdite | Manu9.36c/ tàdçg rohati) tat tasmin bãjaü svair vya¤jitaü guõaiþ || Manu9.37a/ iyaü bhåmir hi bhåtànàü ÷à÷vatã yonir ucyate) | Manu9.37c/ na ca yoniguõàn kàü÷ cid bãjaü puùyati) puùñiùu || Manu9.38a/ bhåmàv apy ekakedàre kàla.uptàni kçùãvalaiþ | Manu9.38c/ nànàråpàõi jàyante) bãjàni-iha svabhàvataþ || Manu9.39a/ vrãhayaþ ÷àlayo mudgàs tilà màùàs tathà yavàþ | Manu9.39c/ yathàbãjaü prarohanti) la÷unàni-ikùavas tathà || Manu9.40a/ anyad uptaü jàtam anyad ity etat-na-upapadyate) | Manu9.40c/ upyate) yadd hi yad bãjaü tat tad eva prarohati) || Manu9.41a/ tat pràj¤ena vinãtena j¤àna.vij¤ànavedinà | Manu9.41c/ àyuùkàmena vaptavyaü) na jàtu parayoùiti || Manu9.42a/ atra gàthà vàyugãtàþ kãrtayanti) puràvidaþ | Manu9.42c/ yathà bãjaü na vaptavyaü puüsà paraparigrahe || Manu9.43a/ na÷yati)-iùur yathà viddhaþ) khe viddham anuvidhyataþ) | Manu9.43c/ tathà na÷yati) vai kùipraü bãjaü paraparigrahe || [M.kùiptaü] Manu9.44a/ pçthor api-imàü pçthivãü bhàryàü pårvavido viduþ) | Manu9.44c/ sthàõu.cchedasya kedàram àhuþ) ÷àlyavato mçgam || Manu9.45a/ etàvàn eva puruùo yat-jàyà-àtmà prajà-iti ha | Manu9.45c/ vipràþ pràhus) tathà ca-etad yo bhartà sà smçta.aïganà || Manu9.46a/ na niùkraya.visargàbhyàü bhartur bhàryà vimucyate) | Manu9.46c/ evaü dharmaü vijànãmaþ) pràk prajàpatinirmitam || Manu9.47a/ sakçd aü÷o nipatati) sakçt kanyà pradãyate) | Manu9.47c/ sakçd àha dadàni)-iti trãõy etàni satàü sakçt || [M.dadàmi-iti] Manu9.48a/ yathà go.'a÷va.uùñra.dàsãùu mahiùy.ajà.avikàsu ca | Manu9.48c/ na-utpàdakaþ prajàbhàgã tathà-eva-anyàïganàsv api || Manu9.49a/ ye 'akùetriõo bãjavantaþ parakùetrapravàpiõaþ | Manu9.49c/ te vai sasyasya jàtasya na labhante) phalaü kva cit || Manu9.50a/ yad anyagoùu vçùabho vatsànàü janayet)- ÷atam | Manu9.50c/ gominàm eva te vatsà moghaü skanditam) àrùabham || Manu9.51a/ tathà-eva-akùetriõo bãjaü parakùetrapravàpiõaþ | Manu9.51c/ kurvanti) kùetriõàm arthaü na bãjã labhate) phalam || Manu9.52a/ phalaü tv an.abhisaüdhàya) kùetriõàü bãjinàm tathà | Manu9.52c/ pratyakùaü kùetriõàm artho bãjàd yonir galãyasã || [M.barãyasã ] Manu9.53a/ kriyàbhyupagamàt tv etad bãjàrthaü yat pradãyate) | Manu9.53c/ tasya-iha bhàginau dçùñau) bãjã kùetrika eva ca || Manu9.54a/ ogha.vàtàhçtaü bãjaü yasya kùetre prarohati) | Manu9.54c/ kùetrikasya-eva tad bãjaü na vaptà labhate phalam || [M.na bãjã labhate) phalam] Manu9.55a/ eùa dharmo gava.a÷vasya dàsy.uùñra.aja.avikasya ca | Manu9.55c/ vihaüga.mahiùãõàü ca vij¤eyaþ) prasavaü prati || Manu9.56a/ etad vaþ sàraphalgutvaü bãja.yonyoþ prakãrtitam | Manu9.56c/ ataþ paraü pravakùyàmi) yoùitàü dharmam àpadi || Manu9.57a/ bhràtur jyeùñhasya bhàryà yà gurupatny anujasya sà | Manu9.57c/ yavãyasas tu yà bhàryà snuùà jyeùñhasya sà smçtà || Manu9.58a/ jyeùñho yavãyaso bhàryàü yavãyàn và-agrajastriyam | Manu9.58c/ patitau bhavato) gatvà) niyuktàv apy anàpadi || Manu9.59a/ devaràd và sapiõóàd và striyà samyak-niyuktayà | Manu9.59c/ prajà-ãpsitàa-adhigantavyà saütànasya parikùaye || Manu9.60a/ vidhavàyàü niyuktas tu ghçtàkto vàgyato ni÷i | Manu9.60c/ ekam utpàdayet) putraü na dvitãyaü kathaü cana || Manu9.61a/ dvitãyam eke prajanaü manyante) strãùu tadvidaþ | Manu9.61c/ a.nirvçtaü niyogàrthaü pa÷yanto) dharmatas tayoþ || [M.a.nirvçttaü] Manu9.62a/ vidhavàyàü niyogàrthe nirvçtte tu yathàvidhi | [M.nivçtte) ] Manu9.62c/ guruvat-ca snuùàvat-ca varteyàtàü) parasparam || Manu9.63a/ niyuktau yau vidhiü hitvà) varteyàtàü) tu kàmataþ | Manu9.63c/ tàv ubhau patitau syàtàü) snuùàga.gurutalpagau || Manu9.64a/ na-anyasmin vidhavà nàrã niyoktavyà) dvijàtibhiþ | Manu9.64c/ anyasmin hi niyu¤jànà) dharmaü hanyuþ) sanàtanam || Manu9.65a/ na-udvàhikeùu mantreùu niyogaþ kãrtyate) kva cit | Manu9.65c/ na vivàhavidhàv uktaü vidhavàvedanaü punaþ || Manu9.66a/ ayaü dvijair hi vidvadbhiþ pa÷udharmo vigarhitaþ) | Manu9.66c/ manuùyàõàm api prokto) vene ràjyaü pra÷àsati || Manu9.67a/ sa mahãm akhilàü bhu¤jan) ràjarùipravaraþ purà | Manu9.67c/ varõànàü saükaraü cakre) kàma.upahata.cetanaþ || Manu9.68a/ tataþ prabhçti yo mohàt pramãta.patikàü striyam | Manu9.68c/ niyojayaty) apatyàrthaü taü vigarhanti) sàdhavaþ || Manu9.69a/ yasyà mriyeta) kanyàyà vàcà satye kçte patiþ | Manu9.69c/ tàm anena vidhànena nijo vindeta) devaraþ || Manu9.70a/ yathàvidhi-adhigamya)-enàü ÷ukla.vastràü ÷uci.vratàm | Manu9.70c/ mitho bhajeta)-à prasavàt sakçt.sakçd çtàv.çtau || Manu9.71a/ na dattvà) kasya cit kanyàü punar dadyàd) vicakùaõaþ | Manu9.71c/ dattvà) punaþ prayacchan) hi pràpnoti) puruùànçtam || Manu9.72a/ vidhivat pratigçhya)-api tyajet) kanyàü vigarhitàm | Manu9.72c/ vyàdhitàü vipraduùñàü và chadmanà ca-upapàditàm || Manu9.73a/ yas tu doùavatãü kanyàm an.àkhyàya)-upapàdayet) | Manu9.73c/ tasya tad vitathaü kuryàt) kanyàdàtur duràtmanaþ || Manu9.74a/ vidhàya) vçttiü bhàryàyàþ pravaset) kàryavàn naraþ | Manu9.74c/ avçttikar÷ità hi strã praduùyet) sthitimaty api || Manu9.75a/ vidhàya) proùite vçttiü jãven) niyamam àsthità | Manu9.75c/ proùite tv a.vidhàya)-eva jãvet)- ÷ilpair agarhitaiþ || Manu9.76a/ proùito dharmakàryàrthaü pratãkùyo) 'aùñau naraþ samàþ | Manu9.76c/ vidyàrthaü ùaó ya÷o.'arthaü và kàmàrthaü trãüs tu vatsaràn || Manu9.77a/ saüvatsaraü pratãkùeta) dviùantãü yoùitaü patiþ | [M.dviùàõàü] Manu9.77c/ årdhvaü saüvatsaràt tv enàü dàyaü hçtvà) na saüvaset) || Manu9.78a/ atikràmet) pramattaü yà mattaü rogàrtam eva và | Manu9.78c/ sà trãn màsàn parityàjyà) vibhåùaõa.paricchadà || Manu9.79a/ unmattaü patitaü klãbam a.bãjaü pàparogiõam | Manu9.79c/ na tyàgo 'asti) dviùantyà÷ ca na ca dàyàpavartanam || Manu9.80a/ madyapà-asàdhuvçttà ca pratikålà ca yà bhavet) | [M.madyapa.asatyavçttà ] Manu9.80c/ vyàdhità và-adhivettavyà hiüsrà-arthaghnã ca sarvadà || Manu9.81a/ vandhyàùñame 'adhivedyà-'abde da÷ame tu mçta.prajà | Manu9.81c/ ekàda÷e strãjananã sadyas tv apriyavàdinã || Manu9.82a/ yà rogiõã syàt) tu hità saüpannà ca-eva ÷ãlataþ | Manu9.82c/ sà-anuj¤àpya-adhivettavyà) na-avamànyà) ca karhi cit || Manu9.83a/ adhivinnà tu yà nàrã nirgacched) ruùità gçhàt | Manu9.83c/ sà sadyaþ saüniroddhavyà) tyàjyà) và kulasaünidhau || Manu9.84a/ pratiùiddhà-api ced yà tu madyam abhyudayeùv api | [ M.pratiùedhe pibed yà tu] Manu9.84c/ prekùà.samàjaü gacched) và sà daõóyà) kçùõalàni ùañ || Manu9.85a/ yadi svà÷ ca-aparà÷ ca-eva vinderan) yoùito dvijàþ | Manu9.85c/ tàsàü varõakrameõa syàj) jyeùñhyaü påjà ca ve÷ma ca || Manu9.86a/ bhartuþ ÷arãra÷u÷råùàü dharmakàryaü ca naityakam | Manu9.86c/ svà ca-eva kuryàt) sarveùàü na-asvajàtiþ kathaü cana || [M.svà svà-eva] Manu9.87a/ yas tu tat kàrayen) mohàt sa.jàtyà sthitayà-anyayà | Manu9.87c/ yathà bràhmaõacàõóàlaþ pårvadçùñas tathà-eva saþ || Manu9.88a/ utkçùñàya-abhiråpàya varàya sadç÷àya ca | Manu9.88c/ apràptàm api tàü tasmai kanyàü dadyàd) yathàvidhi || Manu9.89a/ kàmam à maraõàt tiùñhed) gçhe kanyà-çtumaty api | Manu9.89c/ na ca-eva-enàü prayaccet) tu guõa.hãnàya karhi cit || Manu9.90a/ trãõi varùàõy udãkùeta) kumàry çtumatã satã | Manu9.90c/ årdhvaü tu kàlàd etasmàd vindeta) sadç÷aü patim || Manu9.91a/ a.dãyamànà bhartàram adhigacched) yadi svayam | Manu9.91c/ na-enaþ kiü cid avàpnoti) na ca yaü sà-adhigacchati) || Manu9.92a/ alaïkàraü na-àdadãta) pitryaü kanyà svayaüvarà | Manu9.92c/ màtçkaü bhràtçdattaü và stenà syàd) yadi taü haret) || Manu9.93a/ pitre na dadyàt)- ÷ulkaü tu kanyàm çtumatãü haran) | Manu9.93c/ sa ca svàmyàd atikràmed) çtånàü pratirodhanàt || Manu9.94a/ triü÷advarùo vahet) kanyàü hçdyàü dvàda÷avàrùikãm | Manu9.94c/ tryaùñavarùo 'aùñavarùàü và dharme sãdati) satvaraþ || Manu9.95a/ devadattàü patir bhàryàü vindate) na-icchayà-àtmanaþ | Manu9.95c/ tàü sàdhvãü bibhçyàn) nityaü devànàü priyam àcaran) || Manu9.96a/ prajanàrthaü striyaþ sçùñàþ) saütànàrthaü ca mànavaþ | Manu9.96c/ tasmàt sàdhàraõo dharmaþ ÷rutau patnyà saha.uditaþ || Manu9.97a/ kanyàyàü datta.÷ulkàyàü mriyeta) yadi ÷ulkadaþ | Manu9.97c/ devaràya pradàtavyà) yadi kanyà-anumanyate) || Manu9.98a/ àdadãta) na ÷ådro 'api ÷ulkaü duhitaraü dadan) | Manu9.98c/ ÷ulkaü hi gçhõan) kurute) channaü duhitçvikrayam || Manu9.99a/ etat tu na pare cakrur) na-apare jàtu sàdhavaþ | Manu9.99c/ yad anyasya pratij¤àya) punar anyasya dãyate) || Manu9.100a/ na-anu÷u÷ruma) jàtu-etat pårveùv api hi janmasu | Manu9.100c/ ÷ulka.saüj¤ena målyena channaü duhitçvikrayam || Manu9.101a/ anyonyasya-avyabhicàro bhaved) à.maraõàntikaþ | Manu9.101c/ eùa dharmaþ samàsena j¤eyaþ) strã.puüsayoþ paraþ || Manu9.102a/ tathà nityaü yateyàtàü) strã.puüsau tu kçta.kriyau | Manu9.102c/ yathà nàbhicaretàü tau viyuktàv itaretaram || [M.na-aticaretàü) ] Manu9.103a/ eùa strã.puüsayor ukto) dharmo vo ratisaühitaþ | Manu9.103c/ àpady apatyapràpti÷ ca dàyadharmaü nibodhata) || Manu9.104a/ årdhvaü pitu÷ ca màtu÷ ca sametya) bhràtaraþ samam | Manu9.104c/ bhajeran) paitçkaü riktham anã÷às te hi jãvatoþ || Manu9.105a/ jyeùñha eva tu gçhõãyàt) pitryaü dhanam a÷eùataþ | Manu9.105c/ ÷eùàs tam upajãveyur) yathà-eva pitaraü tathà || Manu9.106a/ jyeùñhena jàtamàtreõa putrã bhavati mànavaþ | Manu9.106c/ pitqõàm an.çõa÷ ca-eva sa tasmàt sarvam arhati) || Manu9.107a/ yasminn çõaü saünayati) yena ca-anantyam a÷nute) | Manu9.107c/ sa eva dharmajaþ putraþ kàmajàn itaràn viduþ) || Manu9.108a/ pità-iva pàlayet) påtràn jyeùñho bhràtqõ yavãyasaþ | Manu9.108c/ putravat-ca-api varteran) jyeùñhe bhràtari dharmataþ || Manu9.109a/ jyeùñhaþ kulaü vardhayati) vinà÷ayati) và punaþ | Manu9.109c/ jyeùñhaþ påjyatamo loke jyeùñhaþ sadbhir a.garhitaþ || Manu9.110a/ yo jyeùñho jyeùñha.vçttiþ syàn) màtà-iva sa pità-iva saþ | Manu9.110c/ a.jyeùñhavçttir yas tu syàt) sa saüpåjyas) tu bandhuvat || Manu9.111a/ evaü saha vaseyur) và pçthag và dharmakàmyayà | Manu9.111c/ pçthag vivardhate) dharmas tasmàd dharmyà pçthakkriyà || Manu9.112a/ jyeùñhasya viü÷a uddhàraþ sarvadravyàc ca yad varam | Manu9.112c/ tato 'ardhaü madhyamasya syàt) turãyaü tu yavãyasaþ || Manu9.113a/ jyeùñha÷ ca-eva kaniùñha÷ ca saüharetàü) yathà.uditam | Manu9.113c/ ye 'anye jyeùñha.kaniùñhàbhyàü teùàü syàn) madhyamaü dhanam || Manu9.114a/ sarveùàü dhanajàtànàm àdadãta)-agryam agrajaþ | Manu9.114c/ yac ca sàti÷ayaü kiü cid da÷ata÷ ca-àpnuyàd) varam || Manu9.115a/ uddhàro na da÷asv asti) saüpannànàü) svakarmasu | Manu9.115c/ yat kiü cid eva deyaü) tu jyàyase màna.vardhanam || Manu9.116a/ evaü samuddhçta.uddhàre samàn aü÷àn prakalpayet) | Manu9.116c/ uddhàre 'an.uddhçte) tv eùàm iyaü syàd) aü÷akalpanà || Manu9.117a/ ekàdhikaü harej) jyeùñhaþ putro 'adhyardhaü tato 'anujaþ | Manu9.117c/ aü÷am aü÷aü yavãyàüsa iti dharmo vyavasthitaþ || Manu9.118a/ svebhyo 'aü÷ebhyas tu kanyàbhyaþ pradadyur) bhràtaraþ pçthak | [M.svàbhyaþ svàbhyas tu] Manu9.118c/ svàt svàd aü÷àc caturbhàgaü patitàþ syur) aditsavaþ || Manu9.119a/ aja.àvikaü sa.eka÷aphaü na jàtu viùamaü bhajet) | [M.aja.àvikaü ca-eka÷aphaü] Manu9.119c/ aja.àvikaü tu viùamaü jyeùñhasya-eva vidhãyate) || Manu9.120a/ yavãyàn-jyeùñhabhàryàyàü putram utpàdayed) yadi | Manu9.120c/ samas tatra vibhàgaþ syàd) iti dharmo vyavasthitaþ || Manu9.121a/ upasarjanaü pradhànasya dharmato na-upapadyate) | Manu9.121c/ pità pradhànaü prajane tasmàd dharmeõa taü bhajet) || Manu9.122a/ putraþ kaniùñho jyeùñhàyàü kaniùñhàyàü ca pårvajaþ | Manu9.122c/ kathaü tatra vibhàgaþ syàd) iti cet saü÷ayo bhavet) || Manu9.123a/ ekaü vçùabham uddhàraü saühareta) sa pårvajaþ | Manu9.123c/ tato 'apare jyeùñhavçùàs tad.ånànàü svamàtçtaþ || Manu9.124a/ jyeùñhas tu jàto) jyeùñhàyàü hared) vçùabha.ùoóa÷àþ | Manu9.124c/ tataþ svamàtçtaþ ÷eùà bhajerann) iti dhàraõà || Manu9.125a/ sadç÷astrãùu jàtànàü putràõàm avi÷eùataþ | Manu9.125c/ na màtçto jyaiùñhyam asti) janmato jyaiùñhyam ucyate) || Manu9.126a/ janmajyeùñhena ca-àhvànaü subrahmaõyàsv api smçtam | Manu9.126c/ yamayo÷ ca-eva garbheùu janmato jyeùñhatà smçtà || Manu9.127a/ a.putro 'anena vidhinà sutàü kurvãta putrikàm | Manu9.127c/ yad apatyaü bhaved) asyàü tan mama syàt) svadhàkaram || Manu9.128a/ anena tu vidhànena purà cakre) 'atha putrikàþ | Manu9.128c/ vivçddhyarthaü svavaü÷asya svayaü dakùaþ prajàpatiþ || Manu9.129a/ dadau) sa da÷a dharmàya ka÷yapàya trayoda÷a | Manu9.129c/ somàya ràj¤e satkçtya) prãta.àtmà saptaviü÷atim || Manu9.130a/ yathà-eva-àtmà tathà putraþ putreõa duhità samà | Manu9.130c/ tasyàm àtmani tiùñhantyàü) katham anyo dhanaü haret) || Manu9.131a/ màtus tu yautakaü yat syàt) kumàrãbhàga eva saþ | Manu9.131c/ dauhitra eva ca hared) a.putrasya-akhilaü dhanam || Manu9.132a/ dauhitro hy a.khilaü riktham a.putrasya pitur haret) | Manu9.132c/ sa eva dadyàd) dvau piõóau pitre màtàmahàya ca || Manu9.133a/ pautra.dauhitrayor loke na vi÷eùo 'asti) dharmataþ | Manu9.133c/ tayor hi màtà.pitarau saübhåtau) tasya dehataþ || Manu9.134a/ putrikàyàü kçtàyàü tu yadi putro 'anujàyate) | Manu9.134c/ samas tatra vibhàgaþ syàt)-jyeùñhatà na-asti) hi striyàþ || Manu9.135a/ a.putràyàü mçtàyàü tu putrikàyàü kathaü cana | Manu9.135c/ dhanaü tat putrikàbhartà hareta)-eva-a.vicàrayan) || Manu9.136a/ akçtà và kçtà và-api yaü vindet) sadç÷àt sutam | Manu9.136c/ pautrã màtàmahas tena dadyàt) piõóaü hared) dhanam || Manu9.137a/ putreõa lokàn-jayati) pautreõa-ànantyam a÷nute) | Manu9.137c/ atha putrasya pautreõa bradhnasya-àpnoti) viùñapam || Manu9.138a/ put.nàmno narakàd yasmàt tràyate) pitaraü sutaþ | Manu9.138c/ tasmàt putra iti proktaþ) svayam eva svayaübhuvà || Manu9.139a/ pautra.dauhitrayor loke vi÷eùo na-upapadyate) | Manu9.139c/ dauhitro 'api hy amutra-enaü saütàrayati) pautravat || Manu9.140a/ màtuþ prathamataþ piõóaü nirvapet) putrikàsutaþ | Manu9.140c/ dvitãyaü tu pitus tasyàs tçtãyaü tatpituþ pituþ || Manu9.141a/ upapanno guõaiþ sarvaiþ putro yasya tu dattrimaþ | Manu9.141c/ sa hareta)-eva tadrikthaü saüpràpto) 'apy anyagotrataþ || Manu9.142a/ gotra.rikthe janayitur na hared) dattrimaþ kva cit | Manu9.142c/ gotra.rikthànugaþ piõóo vyapaiti) dadataþ) svadhà || Manu9.143a/ aniyuktàsuta÷ ca-eva putriõyà-àpta÷ ca devaràt | Manu9.143c/ ubhau tau na-arhato) bhàgaü jàrajàtaka.kàmajau || Manu9.144a/ niyuktàyàm api pumàn nàryàü jàto 'avidhànataþ | Manu9.144c/ na-eva-arhaþ paitçkaü rikthaü patita.utpàdito hi saþ || Manu9.145a/ haret) tatra niyuktàyàü jàtaþ putro yathà-aurasaþ | Manu9.145c/ kùetrikasya tu tad bãjaü dharmataþ prasava÷ ca saþ || Manu9.146a/ dhanaü yo bibhçyàd) bhràtur mçtasya striyam eva ca | Manu9.146c/ so 'apatyaü bhràtur utpàdya) dadyàt) tasya-eva taddhanam || Manu9.147a/ yà niyuktà-anyataþ putraü devaràd và-apy avàpnuyàt) | Manu9.147c/ taü kàmajam a.rikthãyaü vçthà.utpannaü pracakùate) || [M.mithyà.utpannaü ] Manu9.148a/ etad vidhànaü vij¤eyaü vibhàgasya-ekayoniùu | Manu9.148c/ bahvãùu ca-ekajàtànàü nànàstrãùu nibodhata) || Manu9.149a/ bràhmaõasya-anupårvyeõa catasras tu yadi striyaþ | Manu9.149c/ tàsàü putreùu jàteùu vibhàge 'ayaü vidhiþ smçtaþ) || Manu9.150a/ kãnà÷o govçùo yànam alaïkàra÷ ca ve÷ma ca | Manu9.150c/ viprasya-auddhàrikaü deyam) ekàü÷a÷ ca pradhànataþ || Manu9.151a/ tryaü÷aü dàyàdd hared) vipro dvàv aü÷au kùatriyàsutaþ | Manu9.151c/ vai÷yàjaþ sa.ardham eva-aü÷am aü÷aü ÷ådràsuto haret || Manu9.152a/ sarvaü và rikthajàtaü tad da÷adhà parikalpya) ca | Manu9.152c/ dharmyaü vibhàgaü kurvãta) vidhinà-anena dharmavit || Manu9.153a/ caturo 'aü÷àn hared) vipras trãn aü÷àn kùatriyàsutaþ | Manu9.153c/ vai÷yàputro hared) dvyaü÷aü aü÷aü ÷ådràsuto haret | Manu9.154a/ yady api syàt tu sat.putro 'py asat.putro 'pi và bhavet | [M.yady api syàt) tu sat.putro yady a.putro 'pi và bhavet |] Manu9.154c/ na-adhikaü da÷amàd dadyàt)-÷ådràputràya dharmataþ || Manu9.155a/ bràhmaõa.kùatriya.vi÷àü ÷ådràputro na rikthabhàk | Manu9.155c/ yad eva-asya pità dadyàt) tad eva-asya dhanaü bhavet) || Manu9.156a/ sama.varõàsu và jàtàþ sarve putrà dvijanmanàm | Manu9.156c/ uddhàraü jyàyase dattvà) bhajerann) itare samam || Manu9.157a/ ÷ådrasya tu savarõà-eva na-anyà bhàryà vidhãyate) | Manu9.157c/ tasyàü jàtàþ sama.aü÷àþ syur) yadi putra÷ataü bhavet) || Manu9.158a/ putràn dvàda÷a yàn àha nqõàü svàyaübhuvo manuþ | Manu9.158c/ teùàü ùaó bandhu.dàyàdàþ ùaó adàyàda.bàndhavàþ || Manu9.159a/ aurasaþ kùetraja÷ ca-eva dattaþ kçtrima eva ca | Manu9.159c/ gåóha.utpanno 'apaviddha÷ ca dàyàdà bàndhavà÷ ca ùañ || Manu9.160a/ kànãna÷ ca sahoóha÷ ca krãtaþ paunarbhavas tathà | Manu9.160c/ svayaüdatta÷ ca ÷audra÷ ca ùaó adàyàda.bàndhavàþ || Manu9.161a/ yàdç÷aü phalam àpnoti) kuplavaiþ saütaran)- jalam | Manu9.161c/ tàdç÷aü phalam àpnoti) kuputraiþ saütaraüs) tamaþ || Manu9.162a/ yady ekarikthinau syàtàm) aurasa.kùetrajau sutau | Manu9.162c/ yasya yat paitçkaü rikthaü sa tad gçhõãta) na-itaraþ || Manu9.163a/ eka eva-aurasaþ putraþ pitryasya vasunaþ prabhuþ | Manu9.163c/ ÷eùàõàm ànç÷aüsyàrthaü pradadyàt) tu prajãvanam || Manu9.164a/ ùaùñhaü tu kùetrajasya-aü÷aü pradadyàt) paitçkàd dhanàt | Manu9.164c/ auraso vibhajan) dàyaü pitryaü pa¤camam eva và || Manu9.165a/ aurasa.kùetrajau putrau pitçrikthasya bhàginau | Manu9.165c/ da÷a-apare tu krama÷o gotra.rikthàü÷abhàginaþ || Manu9.166a/ svakùetre saüskçtàyàü tu svayam utpàdayedd) hi yam | Manu9.166c/ tam aurasaü vijànãyàt) putraü pràthamakalpikam || Manu9.167a/ yas talpajaþ pramãtasya klãbasya vyàdhitasya và | Manu9.167c/ svadharmeõa niyuktàyàü sa putraþ kùetrajaþ smçtaþ || Manu9.168a/ màtà pità và dadyàtàü) yam adbhiþ putram àpadi | Manu9.168c/ sadç÷aü prãtisaüyuktaü sa j¤eyo) dattrimaþ sutaþ || Manu9.169a/ sadç÷aü tu prakuryàd) yaü guõa.doùa.vicakùaõam | Manu9.169c/ putraü putraguõair yuktaü sa vij¤eya÷) ca kçtrimaþ || Manu9.170a/ utpadyate) gçhe yas tu na ca j¤àyeta) kasya saþ | Manu9.170c/ sa gçhe gåóha utpannas tasya syàd) yasya talpajaþ || Manu9.171a/ màtà.pitçbhyàm utsçùñaü) tayor anyatareõa và | Manu9.171c/ yaü putraü parigçhõãyàd) apaviddhaþ sa ucyate) || Manu9.172a/ pitçve÷mani kanyà tu yaü putraü janayed) rahaþ | Manu9.172c/ taü kànãnaü vaden) nàmnà voóhuþ kanyà.samudbhavam || Manu9.173a/ yà garbhiõã saüskriyate) j¤àtà.aj¤àtà-api và satã | Manu9.173c/ voóhuþ sa garbho bhavati) sahoóha iti ca-ucyate) || Manu9.174a/ krãõãyàd) yas tv apatyàrthaü màtà.pitror yam antikàt | Manu9.174c/ sa krãtakaþ sutas tasya sadç÷o 'asadç÷o 'api và || Manu9.175a/ yà patyà và parityaktà vidhavà và svayà-icchayà | Manu9.175c/ utpàdayet) punar bhåtvà) sa paunarbhava ucyate) || Manu9.176a/ sà ced akùata.yoniþ syàd gata.pratyàgatà-api và | Manu9.176c/ paunarbhavena bhartrà sà punaþ saüskàram arhati) || Manu9.177a/ màtà.pitç.vihãno yas tyakto và syàd) akàraõàt | Manu9.177c/ àtmànam arpayed) yasmai svayaüdattas tu sa smçtaþ || Manu9.178a/ yaü bràhmaõas tu ÷ådràyàü kàmàd utpàdayet) sutam | Manu9.178c/ sa pàrayann) eva ÷avas tasmàt pàra÷avaþ smçtaþ || Manu9.179a/ dàsyàü và dàsadàsyàü và yaþ ÷ådrasya suto bhavet) | Manu9.179c/ so 'anuj¤àto hared) aü÷am iti dharmo vyavasthitaþ || Manu9.180a/ kùetraja.àdãn sutàn etàn ekàda÷a yathà.uditàn | Manu9.180c/ putrapratinidhãn àhuþ) kriyàlopàn manãùiõaþ || Manu9.181a/ ya ete 'abhihitàþ putràþ prasaïgàd anyabãjajàþ | Manu9.181c/ yasya te bãjato jàtàs) tasya te na-itarasya tu || Manu9.182a/ bhràtqõàm ekajàtànàm eka÷ cet putravàn bhavet) | Manu9.182c/ sarvàüs tàüs tena putreõa putriõo manur abravãt) || Manu9.183a/ sarvàsàm eka.patnãnàm ekà cet putriõã bhavet) | Manu9.183c/ sarvàs tàs tena putreõa pràha) putravatãr manuþ || Manu9.184a/ ÷reyasaþ ÷reyaso 'alàbhe pàpãyàn riktham arhati) | Manu9.184c/ bahava÷ cet tu sadç÷àþ sarve rikthasya bhàginaþ | Manu9.185a/ na bhràtaro na pitaraþ putrà rikthaharàþ pituþ || Manu9.185c/ pità hared a.putrasya rikthaü bhràtara eva ca | Manu9.186a/ trayàõàm udakaü kàryaü triùu piõóaþ pravartate) | Manu9.186c/ caturthaþ saüpradàtà-eùàü pa¤camo na-upapadyate) | Manu9.187a/ anantaraþ sapiõóàd yas tasya tasya dhanaü bhavet) | Manu9.187c/ ata årdhvaü sakulyaþ syàd) àcàryaþ ÷iùya eva và || Manu9.188a/ sarveùàm apy abhàve tu bràhmaõà rikthabhàginaþ | Manu9.188c/ traividyàþ ÷ucayo dàntàs tathà dharmo na hãyate) || Manu9.189a/ a.hàryaü bràhmaõadravyaü ràj¤à nityam iti sthitiþ | Manu9.189c/ itareùàü tu varõànàü sarva.abhàve haren) nçpaþ || Manu9.190a/ saüsthitasya-an.apatyasya sagotràt putram àharet) || Manu9.190c/ tatra yad rikthajàtaü syàt) tat tasmin pratipàdayet) | Manu9.191a/ dvau tu yau vivadeyàtàü) dvàbhyàü jàtau striyà dhane | Manu9.191c/ tayor yad yasya pitryaü syàt) tat sa gçhõãta) na-itaraþ || Manu9.192a/ jananyàü saüsthitàyàü tu samaü sarve saha.udaràþ | Manu9.192c/ bhajeran) màtçkaü rikthaü bhaginya÷ ca sa.nàbhayaþ || Manu9.193a/ yàs tàsàü syur) duhitaras tàsàm api yathàrhataþ |[þ.tasyàü] Manu9.193c/ màtàmahyà dhanàt kiü cit pradeyaü prãtipårvakam || Manu9.194a/ adhyagni.adhyàvàhanikaü dattaü ca prãtikarmaõi | Manu9.194c/ bhràtç.màtç.pitçpràptaü ùaóvidhaü strãdhanaü smçtam || Manu9.195a/ anvàdheyaü ca yad dattaü patyà prãtena ca-eva yat | Manu9.195c/ patyau jãvati vçttàyàþ prajàyàs tad dhanaü bhavet) || Manu9.196a/ bràhma.daiva.àrùa.gàndharva.pràjàpatyeùu yad vasu | Manu9.196c/ a.prajàyàm atãtàyàü bhartur eva tad iùyate) || Manu9.197a/ yat tv asyàþ syàd) dhanaü dattaü vivàheùv àsura.àdiùu | Manu9.197c/ a.prajàyàm atãtàyàü màtà.pitros tad iùyate) || Manu9.198a/ striyàü tu yad bhaved) vittaü pitrà dattaü kathaü cana | Manu9.198c/ bràhmaõã tadd haret) kanyà tadapatyasya và bhavet) || Manu9.199a/ na nirhàraü striyaþ kuryuþ) kuñumbàd bahumadhyagàt | x Manu9.199c/ svakàd api ca vittàdd hi svasya bhartur anàj¤ayà || Manu9.200a/ patyau jãvati yaþ strãbhir alaïkàro dhçto bhavet) | Manu9.200c/ na taü bhajeran) dàyàdà bhajamànàþ) patanti) te || Manu9.201a/ an.aü÷au klãba.patitau jàtyandha.badhirau tathà | Manu9.201c/ unmatta.jaóa.måkà÷ ca ye ca ke cin nir.indriyàþ || Manu9.202a/ sarveùàm api tu nyàyyaü dàtuü ÷aktyà manãùiõà | Manu9.202c/ gràsa.àcchàdanam atyantaü patito hy a.dadad bhavet) || Manu9.203a/ yady arthità tu dàraiþ syàt) klãbàdãnàü kathaü cana | Manu9.203c/ teùàm utpanna.tantånàm apatyaü dàyam arhati) || Manu9.204a/ yat kiü cit pitari prete dhanaü jyeùñho 'adhigacchati) | Manu9.204c/ bhàgo yavãyasàü tatra yadi vidyànupàlinaþ || Manu9.205a/ a.vidyànàü tu sarveùàü ãhàta÷ ced dhanaü bhavet) | Manu9.205c/ samas tatra vibhàgaþ syàd) apitrya iti dhàraõà || Manu9.206a/ vidyàdhanaü tu yady asya tat tasya-eva dhanaü bhavet) | Manu9.206c/ maitryam audvàhikaü ca-eva màdhuparkikam eva ca || Manu9.207a/ bhràtqõàü yas tu na-ãheta) dhanaü ÷aktaþ svakarmaõà | Manu9.207c/ sa nirbhàjyaþ) svakàd aü÷àt kiü cid dattvà-upajãvanam || Manu9.208a/ an.upaghnan) pitçdravyaü ÷rameõa yad upàrjitam | Manu9.208c/ svayam ãhitalabdhaü tan na-a.kàmo dàtum arhati) || Manu9.209a/ paitçkaü tu pità dravyam anavàptaü yad àpnuyàt) | Manu9.209c/ na tat putrair bhajet) sàrdham a.kàmaþ svayam arjitam || Manu9.210a/ vibhaktàþ saha jãvanto vibhajeran) punar yadi | Manu9.210c/ samas tatra vibhàgaþ syàj) jyaiùñhyaü tatra na vidyate) || Manu9.211a/ yeùàü jyeùñhaþ kaniùñho và hãyeta)-aü÷apradànataþ | Manu9.211c/ mriyeta)-anyataro và-api tasya bhàgo na lupyate) || Manu9.212a/ sodaryà vibhajeraüs) taü sametya) sahitàþ samam | Manu9.212c/ bhràtaro ye ca saüsçùñà) bhàginya÷ ca sa.nàbhayaþ || Manu9.213a/ yo jyeùñho vinikurvãta) lobhàd bhràtqn yavãyasaþ | Manu9.213c/ so 'ajyeùñhaþ syàd) a.bhàga÷ ca niyantavya÷) ca ràjabhiþ || Manu9.214a/ sarva eva vikarmasthà na-arhanti) bhràtaro dhanam | Manu9.214c/ na ca-a.dattvà) kaniùñhebhyo jyeùñhaþ kurvãta) yautakam || Manu9.215a/ bhràtqõàm a.vibhaktànàü yady utthànaü bhavet) saha | Manu9.215c/ na putrabhàgaü viùamaü pità dadyàt) kathaü cana || Manu9.216a/ årdhvaü vibhàgàt-jàtas) tu pitryam eva hared) dhanam | Manu9.216c/ saüsçùñàs tena và ye syur) vibhajeta) sa taiþ saha || Manu9.217a/ an.apatyasya putrasya màtà dàyam avàpnuyàt) | Manu9.217c/ màtary api ca vçttàyàü pitur màtà hared) dhanam || Manu9.218a/ çõe dhane ca sarvasmin pravibhakte yathàvidhi | Manu9.218c/ pa÷càd dç÷yeta) yat kiü cit tat sarvaü samatàü nayet) || Manu9.219a/ vastraü patram alaïkàraü kçtànnam udakaü striyaþ | Manu9.219c/ yogakùemaü pracàraü ca na vibhàjyaü pracakùate) || Manu9.220a/ ayam ukto vibhàgo vaþ putràõàü ca kriyàvidhiþ | Manu9.220c/ krama÷aþ kùetrajàdãnàü dyåtadharmaü nibodhata) || Manu9.221a/ dyåtaü samàhvayaü ca-eva ràjà ràùñràt-nivàrayet) | Manu9.221c/ ràjàntakaraõàv etau dvau doùau pçthivãkùitàm || Manu9.222a/ prakà÷am etat tàskaryaü yad devana.samàhvayau | Manu9.222c/ tayor nityaü pratãghàte nçpatir yatnavàn bhavet) || Manu9.223a/ apràõibhir yat kriyate) tat-loke dyåtam ucyate) | Manu9.223c/ pràõibhiþ kriyate) yas tu sa vij¤eyaþ) samàhvayaþ || Manu9.224a/ dyåtaü samàhvayaü ca-eva yaþ kuryàt) kàrayeta) và | Manu9.224c/ tàn sarvàn ghàtayed) ràjà ÷ådràü÷ ca dvijaliïginaþ || Manu9.225a/ kitavàn ku÷ãlavàn kråràn pàùaõóasthàü÷ ca mànavàn | Manu9.225c/ vikarmasthàn ÷auõóikàü÷ ca kùipraü nirvàsayet) puràt || Manu9.226a/ ete ràùñre vartamànà) ràj¤aþ prachannataskaràþ | Manu9.226c/ vikarmakriyayà nityaü bàdhante) bhadrikàþ prajàþ || Manu9.227a/ dyåtam etat purà kalpe dçùñaü vairakaraü mahat | Manu9.227c/ tasmàd dyåtaü na seveta) hàsyàrtham api buddhimàn || Manu9.228a/ pracchannaü và prakà÷aü và tat-niùeveta) yo naraþ | Manu9.228c/ tasya daõóavikalpaþ syàd) yathà.iùñaü nçpates tathà || Manu9.229a/ kùatra.vi÷.÷ådrayonis tu daõóaü dàtum a÷aknuvan | Manu9.229c/ ànçõyaü karmaõà gacched) vipro dadyàt)-÷anaiþ ÷anaiþ || Manu9.230a/ strã.bàla.unmatta.vçddhànàü daridràõàü ca rogiõàm | Manu9.230c/ ÷iphà.vidala.rajju.àdyair vidadhyàt)-nçpatir damam || Manu9.231a/ ye niyuktàs) tu kàryeùu hanyuþ) kàryàõi kàryiõàm | Manu9.231c/ dhana.uùmaõà pacyamànàs) tàn niþ.svàn kàrayen) nçpaþ || Manu9.232a/ kåña÷àsanakartqü÷ ca prakçtãnàü ca dåùakàn | Manu9.232c/ strã.bàla.bràhmaõaghnàü÷ ca hanyàd) dviù.sevinas tathà || Manu9.233a/ tãritaü ca-anu÷iùñaü ca yatra kva cana yad bhavet) | Manu9.233c/ kçtaü tad dharmato vidyàt)-na tad bhåyo nivartayet) || Manu9.234a/ amàtyàþ pràóvivàko và yat kuryuþ) kàryam anyathà | Manu9.234c/ tat svayaü nçpatiþ kuryàt) tàn sahasraü ca daõóayet) || [M.taü ] Manu9.235a/ brahmahà ca suràpa÷ ca steyã ca gurutalpagaþ | [M.taskaro gurutalpagaþ ] Manu9.235c/ ete sarve pçthag j¤eyà) mahàpàtakino naràþ || Manu9.236a/ caturõàm api ca-eteùàü pràya÷cittam a.kurvatàm | Manu9.236c/ ÷àrãraü dhanasaüyuktaü daõóaü dharmyaü prakalpayet) || Manu9.237a/ gurutalpe bhagaþ kàryaþ) suràpàne suràdhvajaþ | Manu9.237c/ steye ca ÷vapadaü kàryaü brahmahaõy a.÷iràþ pumàn || [M.taskare ÷vapadaü kàryaü ] Manu9.238a/ a.saübhojyà hy a.saüyàjyà a.saüpàñhyà 'a.vivàhinaþ | Manu9.238c/ careyuþ) pçthivãü dãnàþ sarvadharmabahiùkçtàþ || Manu9.239a/ j¤àti.saübandhibhis tv ete tyaktavyàþ) kçta.lakùaõàþ | Manu9.239c/ nir.dayà nir.namaskàràs tan manor anu÷àsanam || Manu9.240a/ pràya÷cittaü tu kurvàõàþ) sarvavarõà yathoditam | [M.pårve varõà yathà.uditam] Manu9.240c/ na-aïkyà ràj¤à lalàñe syur) dàpyàs) tu-uttamasàhasam || Manu9.241a/ àgaþsu bràhmaõasya-eva kàryo madhyamasàhasaþ | Manu9.241c/ vivàsyo và bhaved) ràùñràt sa.dravyaþ sa.paricchadaþ || Manu9.242a/ itare kçtavantas) tu pàpàny etàny akàmataþ | Manu9.242c/ sarvasvahàram arhanti) kàmatas tu pravàsanam || Manu9.243a/ na-àdadãta) nçpaþ sàdhur mahàpàtakino dhanam | Manu9.243c/ àdadànas) tu tat-lobhàt tena doùeõa lipyate) || Manu9.244a/ apsu prave÷ya) taü daõóaü varuõàya-upapàdayet) | Manu9.244c/ ÷ruta.vçtta.upapanne và bràhmaõe pratipàdayet) || Manu9.245a/ ã÷o daõóasya varuõo ràj¤àü daõóadharo hi saþ | Manu9.245c/ ã÷aþ sarvasya jagato bràhmaõo vedapàragaþ || Manu9.246a/ yatra varjayate) ràjà pàpakçdbhyo dhanàgamam | Manu9.246c/ tatra kàlena jàyante) mànavà dãrghajãvinaþ || Manu9.247a/ niùpadyante) ca sasyàni yathà.uptàni vi÷àü pçthak | Manu9.247c/ bàlà÷ ca na pramãyante) vikçtaü ca na jàyate) || Manu9.248a/ bràhmaõàn bàdhamànaü) tu kàmàd avaravarõajam | Manu9.248c/ hanyàc) citrair vadha.upàyair udvejanakarair nçpaþ || Manu9.249a/ yàvàn a.vadhyasya vadhe tàvàn vadhyasya mokùaõe | Manu9.249c/ adharmo nçpater dçùño dharmas tu viniyacchataþ) || Manu9.250a/ udito 'ayaü vistara÷o mitho vivàdamànayoþ) | Manu9.250c/ aùñàda÷asu màrgeùu vyavahàrasya nirõayaþ || Manu9.251a/ evaü dharmyàõi kàryàõi samyak kurvan) mahãpatiþ | Manu9.251c/ de÷àn alabdhàn-lipseta) labdhàü÷ ca paripàlayet) || Manu9.252a/ samyak.niviùña.de÷as tu kçta.durga÷ ca ÷àstrataþ | Manu9.252c/ kaõñaka.uddharaõe nityam àtiùñhed) yatnam uttamam || Manu9.253a/ rakùanàd àryavçttànàü kaõñakànàü ca ÷odhanàt | Manu9.253c/ narendràs tridivaü yànti) prajàpàlana.tatparàþ || Manu9.254a/ a.÷àsaüs) taskaràn yas tu baliü gçhõàti) pàrthivaþ | Manu9.254c/ tasya prakùubhyate) ràùñraü svargàc ca parihãyate) || Manu9.255a/ nirbhayaü tu bhaved) yasya ràùñraü bàhu.balà÷ritam | Manu9.255c/ tasya tad vardhate) nityaü sicyamàna) iva drumaþ || Manu9.256a/ dvividhàüs taskaràn vidyàt) paradravyàpahàrakàn | Manu9.256c/ prakà÷àü÷ ca-aprakà÷àü÷ ca càra.cakùur mahãpatiþ || Manu9.257a/ prakà÷ava¤cakàs teùàü nànàpaõya-upajãvinaþ | Manu9.257c/ pracchannava¤cakàs tv ete ye stena.añavikàdayaþ || Manu9.258a/ utkocakà÷ ca-aupadhikà va¤cakàþ kitavàs tathà | Manu9.258c/ maïgalàde÷a.vçttà÷ ca bhadrà÷ ca-ãkùaõikaiþ saha || [M.bhadraprekùaõikaiþ saha ] Manu9.259a/ asamyakkàriõa÷ ca-eva mahàmàtrà÷ cikitsakàþ | Manu9.259c/ ÷ilpa.upacàrayuktà÷ ca nipuõàþ paõyayoùitaþ || Manu9.260a/ evamàdãn vijànãyàt) prakà÷àül lokakaõñakàn | [M.evamàdyàn ] Manu9.260c/ nigåóhacàriõa÷ ca-anyàn anàryàn àryaliïginaþ || Manu9.261a/ tàn viditvà) sucaritair gåóhais tatkarmakàribhiþ | Manu9.261c/ càrai÷ ca-aneka.saüsthànaiþ protsàdya) va÷am ànayet) || Manu9.262a/ teùàü doùàn abhikhyàpya) sve sve karmaõi tattvataþ | Manu9.262c/ kurvãta) ÷àsanaü ràjà samyak sàra.aparàdhataþ || Manu9.263a/ na hi daõóàd çte ÷akyaþ kartuü pàpa.vinigrahaþ | Manu9.263c/ stenànàü pàpabuddhãnàü nibhçtaü) caratàü kùitau || Manu9.264a/ sabhà.prapà.apåpa.÷àlàve÷a.madya.anna.vikrayàþ | Manu9.264c/ catuùpathàü÷ caityavçkùàþ samàjàþ prekùaõàni ca || Manu9.265a/ jãrõa.udyànàny araõyàni kàrukàve÷anàni ca | Manu9.265c/ ÷ånyàni ca-apy agàràõi vanàny upavanàni ca || Manu9.266a/ evaüvidhàn nçpo de÷àn gulmaiþ sthàvara.jaïgamaiþ | Manu9.266c/ taskarapratiùedhàrthaü càrai÷ ca-apy anucàrayet) || Manu9.267a/ tatsahàyair anugatair nànàkarmapravedibhiþ | Manu9.267c/ vidyàd) utsàdayec) ca-eva nipuõaiþ pårvataskaraiþ || Manu9.268a/ bhakùya.bhojya.upade÷ai÷ ca bràhmaõànàü ca dar÷anaiþ | Manu9.268c/ ÷auryakarmàpade÷ai÷ ca kuryus) teùàü samàgamam || Manu9.269a/ ye tatra na-upasarpeyur) målapraõihità÷ ca ye || Manu9.269c/ tàn prasahya) nçpo hanyàt) sa.mitra.j¤àti.bàndhavàn || Manu9.270a/ na ha-åóhena vinà cauraü ghàtayed) dhàrmiko nçpaþ | Manu9.270c/ saha-åóhaü sa.upakaraõaü ghàtayed) a.vicàrayan || Manu9.271a/ gràmeùv api ca ye ke cic cauràõàü bhaktadàyakàþ | Manu9.271c/ bhàõóa.avakà÷adà÷ ca-eva sarvàüs tàn api ghàtayet) || Manu9.272a/ ràùñreùu rakùàdhikçtàn sàmantàü÷ ca-eva coditàn | Manu9.272c/ abhyàghàteùu madhyasthठ÷iùyàc) cauràn iva drutam || Manu9.273a/ ya÷ ca-api dharmasamayàt pracyuto) dharma.jãvanaþ | Manu9.273c/ daõóena-eva tam apy oùet svakàd dharmàdd hi vicyutam || Manu9.274a/ gràmaghàte hitàbhaïge pathi moùàbhidar÷ane | Manu9.274c/ ÷aktito na-abhidhàvanto) nirvàsyàþ) sa.paricchadàþ || Manu9.275a/ ràj¤aþ ko÷àpahartqü÷ ca pratikåleùu ca sthitàn | [M.pràtikålyeùv avasthitàn ] Manu9.275c/ ghàtayed) vividhair daõóair arãõàü ca-upajàpakàn || Manu9.276a/ saüdhiü chittvà) tu ye cauryaü ràtrau kurvanti) taskaràþ | [M.saüdhiü bhittvà)] Manu9.276c/ teùàü chittvà) nçpo hastau tãkùõe ÷åle nive÷ayet) || Manu9.277a/ aïgulãr granthibhedasya chedayet) prathame grahe | Manu9.277c/ dvitãye hasta.caraõau tçtãye vadham arhati) || Manu9.278a/ agnidàn bhaktadàü÷ ca-eva tathà ÷astra.avakà÷adàn | Manu9.278c/ saünidhàtqü÷ ca moùasya hanyàc) cauram iva-ã÷varaþ || Manu9.279a/ taóàgabhedakaü hanyàd) apsu ÷uddhavadhena và | Manu9.279c/ yad và-api pratisaüskuryàd) dàpyas) tu-uttamasàhasam || Manu9.280a/ koùñhàgàra.àyudhàgàra.devatàgàra.bhedakàn | Manu9.280c/ hasti.a÷va.rathahartqü÷ ca hanyàd) eva-a.vicàrayan || Manu9.281a/ yas tu pårvaniviùñasya taóàgasya-udakaü haret) | Manu9.281c/ àgamaü và-apy apàü bhindyàt) sa dàpyaþ) pårvasàhasam || Manu9.282a/ samutsçjed) ràjamàrge yas tv amedhyam anàpadi | Manu9.282c/ sa dvau kàrùàpaõau dadyàd) amedhyaü ca-à÷u ÷odhayet) || Manu9.283a/ àpadgato 'atha và vçddhà garbhiõã bàla eva và | Manu9.283c/ paribhàùaõam arhanti) tac ca ÷odhyam) iti sthitiþ || Manu9.284a/ cikitsakànàü sarveùàü mithyàpracaratàü damaþ | Manu9.284c/ amànuùeùu prathamo mànuùeùu tu madhyamaþ || Manu9.285a/ saükrama.dhvaja.yaùñãnàü pratimànàü ca bhedakaþ | Manu9.285c/ pratikuryàc) ca tat sarvaü pa¤ca dadyàt)-÷atàni ca || Manu9.286a/ adåùitànàü dravyàõàü dåùaõe bhedane tathà | Manu9.286c/ maõãnàm apavedhe ca daõóaþ prathamasàhasaþ || Manu9.287a/ samair hi viùamaü yas tu cared) vai målyato 'api và | Manu9.287c/ samàpnuyàd) damaü pårvaü naro madhyamam eva và || Manu9.288a/ bandhanàni ca sarvàõi ràjà màrge nive÷ayet) | [M.ràjamàrge ] Manu9.288c/ duþkhità yatra dç÷yeran) vikçtàþ pàpakàriõah || Manu9.289a/ pràkàrasya ca bhettàraü parikhàõàü ca pårakam | Manu9.289c/ dvàràõàü ca-eva bhaïktàraü kùipram eva pravàsayet) || Manu9.290a/ abhicàreùu sarveùu kartavyo dvi÷ato damaþ | Manu9.290c/ målakarmaõi ca-anàpteþ kçtyàsu vividhàsu ca || [M.ca-anàptaiþ] Manu9.291a/ abãjavikrayã ca-eva bãja.utkçùñà tathà-eva ca | Manu9.291c/ maryàdàbhedaka÷ ca-eva vikçtaü pràpnuyàd) vadham || Manu9.292a/ sarvakaõñakapàpiùñhaü hemakàraü tu pàrthivaþ | Manu9.292c/ pravartamànam) anyàye chedayet)-lava÷aþ kùuraiþ|| [M.chedayet) khaõóa÷aþ kùuraiþ ] Manu9.293a/ sãtà.dravyàpaharaõe ÷astràõàm auùadhasya ca | Manu9.293c/ kàlam àsàdya) kàryaü ca ràjà daõóaü prakalpayet) || Manu9.294a/ svàmy.amàtyau puraü ràùñraü ko÷a.daõóau suhçt tathà | Manu9.294c/ sapta prakçtayo hy etàþ saptàïgaü ràjyam ucyate) || Manu9.295a/ saptànàü prakçtãnàü tu ràjyasya-àsàü yathàkramam | Manu9.295c/ pårvaü pårvaü gurutaraü jànãyàd) vyasanaü mahat || Manu9.296a/ sapta.aïgasya-iha ràjyasya viùñabdhasya tridaõóavat | Manu9.296c/ anyonyaguõavai÷eùyàt-na kiü cid atiricyate) || Manu9.297a/ teùu teùu tu kçtyeùu tat tad aïgaü vi÷iùyate) | Manu9.297c/ yena yat sàdhyate) kàryaü tat tasmin-÷reùñham ucyate) || Manu9.298a/ càreõa-utsàhayogena kriyayà-eva ca karmaõàm | Manu9.298c/ sva÷aktiü para÷aktiü ca nityaü vidyàt-mahãpatiþ || [M.vidyàt) para.àtmanoþ] Manu9.299a/ pãóanàni ca sarvàõi vyasanàni tathà-eva ca | Manu9.299c/ àrabheta) tataþ kàryaü saücintya) guru.làghavam || Manu9.300a/ àrabheta)-eva karmàõi ÷ràntaþ) ÷ràntaþ punaþ punaþ | Manu9.300c/ karmàõy àrabhamàõaü) hi puruùaü ÷rãr niùevate) || Manu9.301a/ kçtaü tretàyugaü ca-eva dvàparaü kalir eva ca | Manu9.301c/ ràj¤o vçttàni sarvàõi ràjà hi yugam ucyate) || Manu9.302a/ kaliþ prasupto bhavati) sa jàgrad dvàparaü yugam | Manu9.302c/ karmasv abhyudyatas) tretà vicaraüs) tu kçtaü yugam || Manu9.303a/ indrasya-arkasya vàyo÷ ca yamasya varuõasya ca | Manu9.303c/ candrasya-agneþ pçthivyà÷ ca tejovçttaü nçpa÷ caret) || Manu9.304a/ vàrùikàü÷ caturo màsàn yathà-indro 'abhipravarùati) | Manu9.304c/ tathà-abhivarùet) svaü ràùñraü kàmair indravrataü caran) || Manu9.305a/ aùñau màsàn yathà-àdityas toyaü harati) ra÷mibhiþ | Manu9.305c/ tathà haret) karaü ràùñràt-nityam arkavrataü hi tat || Manu9.306a/ pravi÷ya) sarvabhåtàni yathà carati) màrutaþ | Manu9.306c/ tathà càraiþ praveùñavyaü) vratam etadd hi màrutam || Manu9.307a/ yathà yamaþ priya.dveùyau pràpte kàle niyacchati) | Manu9.307c/ tathà ràj¤à niyantavyàþ) prajàs tadd hi yamavratam || Manu9.308a/ varuõena yathà pà÷air baddha eva-abhidç÷yate) | Manu9.308c/ tathà pàpàn nigçhõãyàd) vratam etadd hi vàruõam || Manu9.309a/ paripårõaü yathà candraü dçùñvà) hçùyanti) mànavàþ | Manu9.309c/ tathà prakçtayo yasmin sa càndravratiko nçpaþ || Manu9.310a/ pratàpayuktas tejasvã nityaü syàt) pàpakarmasu | Manu9.310c/ duùñasàmantahiüsra÷ ca tad àgneyaü vrataü smçtam || Manu9.311a/ yathà sarvàõi bhåtàni dharà dhàrayate) samam | Manu9.311c/ tathà sarvàõi bhåtàni bibhrataþ) pàrthivaü vratam || Manu9.312a/ etair upàyair anyai÷ ca yukto nityam atandritaþ | Manu9.312c/ stenàn ràjà nigçhõãyàt) svaràùñre para eva ca || Manu9.313a/ paràm apy àpadaü pràpto bràhmaõàn na prakopayet) | Manu9.313c/ te hy enaü kupità hanyuþ) sadyaþ sa.bala.vàhanam || Manu9.314a/ yaiþ kçtaþ sarvabhakùyo 'agnir apeya÷ ca mahodadhiþ | [M.sarvabhakùo ] Manu9.314c/ kùayã ca-àpyàyitaþ somaþ ko na na÷yet) prakopya) tàn || Manu9.315a/ lokàn anyàn sçjeyur) ye lokapàlàü÷ ca kopitàþ | Manu9.315c/ devàn kuryur) adevàü÷ ca kaþ kùiõvaüs) tàn samçdhnuyàt) || Manu9.316a/ yàn upà÷ritya) tiùñhanti) lokà devà÷ ca sarvadà | Manu9.316c/ brahma ca-eva dhanaü yeùàü ko hiüsyàt) tठjijãviùuþ || Manu9.317a/ a.vidvàü÷ ca-eva vidvàü÷ ca bràhmaõo daivataü mahat | Manu9.317c/ praõãta÷ ca-a.praõãta÷ ca yathà-agnir daivataü mahat || Manu9.318a/ ÷ma÷àneùv api tejasvã pàvako na-eva duùyati) | Manu9.318c/ håyamàna÷ ca yaj¤eùu bhåya eva-abhivardhate) || Manu9.319a/ evaü yady apy aniùñeùu vartante) sarvakarmasu | Manu9.319c/ sarvathà bràhmaõàþ påjyàþ paramaü daivatam hi tat || Manu9.320a/ kùatrasya-atipravçddhasya bràhmaõàn prati sarva÷aþ | Manu9.320c/ brahma-eva saüniyantç syàt) kùatraü hi brahma.saübhavam || Manu9.321a/ adbhyo 'agnir brahmataþ kùatram a÷mano loham utthitam | Manu9.321c/ teùàü sarvatragaü tejaþ svàsu yoniùu ÷àmyati) || Manu9.322a/ na-a.brahma kùatram çdhnoti) na-a.kùatraü brahma vardhate) | Manu9.322c/ brahma kùatraü ca saüpçktam iha ca-amutra vardhate) || Manu9.323a/ dattvà) dhanaü tu viprebhyaþ sarvadaõóasamutthitam | Manu9.323c/ putre ràjyaü samàsçjya) kurvãta) pràyaõaü raõe || [M.samàsàdya ] Manu9.324a/ evaü caran) sadà yukto ràjadharmeùu pàrthivaþ | Manu9.324c/ hiteùu ca-eva lokasya sarvàn bhçtyàn niyojayet) || [M.hiteùu ca-eva lokebhyaþ ] Manu9.325a/ eùo 'a.khilaþ karmavidhir ukto ràj¤aþ sanàtanaþ | Manu9.325c/ imaü karmavidhiü vidyàt) krama÷o vai÷ya.÷ådrayoþ || Manu9.326a/ vai÷yas tu kçta.saüskàraþ kçtvà) dàraparigraham | Manu9.326c/ vàrtàyàü nityayuktaþ syàt) pa÷ånàü ca-eva rakùaõe || Manu9.327a/ prajàpatir hi vai÷yàya sçùñvà) paridade) pa÷ån | Manu9.327c/ bràhmaõàya ca ràj¤e ca sarvàþ paridade) prajàþ || Manu9.328a/ na ca vai÷yasya kàmaþ syàn) na rakùeyaü) pa÷ån iti | Manu9.328c/ vai÷ye ca-icchati na-anyena rakùitavyàþ) kathaü cana || Manu9.329a/ maõi.muktà.pravàlànàü lohànàü tàntavasya ca | Manu9.329c/ gandhànàü ca rasànàü ca vidyàd) argha.bala.abalam || Manu9.330a/ bãjànàm uptivid-ca syàt) kùetradoùa.guõasya ca | Manu9.330c/ mànayogaü ca jànãyàt) tulàyogàü÷ ca sarva÷aþ | Manu9.331a/ sàra.asàraü ca bhàõóànàü de÷ànàü ca guõa.aguõàn | Manu9.331c/ làbha.alàbhaü ca paõyànàü pa÷ånàü parivardhanam || Manu9.332a/ bhçtyànàü ca bhçtiü vidyàd) bhàùà÷ ca vividhà nçõàü | Manu9.332c/ dravyàõàü sthàna.yogàü÷ ca kraya.vikrayam eva ca || Manu9.333a/ dharmeõa ca dravyavçddhàv àtiùñhed) yatnam uttamam | Manu9.333c/ dadyàc) ca sarvabhåtànàm annam eva prayatnataþ || Manu9.334a/ vipràõàü vedaviduùàü gçhasthànàü ya÷asvinàm | Manu9.334c/ ÷u÷råùà-eva tu ÷ådrasya dharmo nai÷reyasaþ paraþ || [K: param] Manu9.335a/ ÷ucir utkçùña÷u÷råùur mçdu.vàg an.ahaükçtaþ | Manu9.335c/ bràhmaõàdi.à÷rayo nityam utkçùñàü jàtim a÷nute) || [M.bràhmaõa.apà÷rayo] Manu9.336a/ eùo 'anàpadi varõànàm uktaþ) karmavidhiþ ÷ubhaþ | Manu9.336c/ àpady api hi yas teùàü krama÷as tan nibodhata) || Manu10.01a/ adhãyãraüs) trayo varõàþ svakarmasthà dvijàtayaþ | Manu10.01c/ prabråyàd) bràhmaõas tv eùàü na-itaràv iti ni÷cayaþ || Manu10.02a/ sarveùàü bràhmaõo vidyàd) vçttyupàyàn yathàvidhi | Manu10.02c/ prabråyàd) itarebhya÷ ca svayaü ca-eva tathà bhavet) || Manu10.03a/ vai÷eùyàt prakçti÷raiùñhyàt- niyamasya ca dhàraõàt | Manu10.03c/ saüskàrasya vi÷eùàc ca varõànàü bràhmaõaþ prabhuþ || Manu10.04a/ bràhmaõaþ kùatriyo vai÷yas trayo varõà dvijàtayaþ | Manu10.04c/ caturtha ekajàtis tu ÷ådro na-asti) tu pa¤camaþ || Manu10.05a/ sarvavarõeùu tulyàsu patnãùv akùata.yoniùu | Manu10.05c/ ànulomyena saübhåtà jàtyà j¤eyàs) ta eva te || Manu10.06a/ strãùv anantarajàtàsu dvijair utpàditàn) sutàn | Manu10.06c/ sadç÷àn eva tàn àhur) màtçdoùavigarhitàn || Manu10.07a/ anantaràsu jàtànàü vidhir eùa sanàtanaþ | Manu10.07c/ dvi.ekàntaràsu jàtànàü dharmyaü vidyàd imaü vidhim || Manu10.08a/ bràhmaõàd vai÷yakanyàyàm ambaùñho nàma jàyate) | Manu10.08c/ niùàdaþ ÷ådrakanyàyàü yaþ pàra÷ava ucyate) || Manu10.09a/ kùatriyàt- ÷ådrakanyàyàü kråràcàravihàravàn | Manu10.09c/ kùatra.÷ådra.vapur jantur ugro nàma prajàyate) || Manu10.10a/ viprasya triùu varõeùu nçpater varõayor dvayoþ | Manu10.10c/ vai÷yasya varõe ca-ekasmin ùaó ete 'apasadàþ smçtàþ || Manu10.11a/ kùatriyàd viprakanyàyàü såto bhavati) jàtitaþ | Manu10.11c/ vai÷yàn màgadha.vaidehau ràja.vipra.aïganàsutau || Manu10.12a/ ÷ådràd àyogavaþ kùattà caõóàla÷ ca-adhamo nçõàm | Manu10.12c/ vai÷ya.ràjanya.vipràsu jàyante) varõasaükaràþ || Manu10.13a/ ekàntare tv ànulomyàd ambaùñha.ugrau yathà smçtau | Manu10.13c/ kùattç.vaidehakau tadvat pràtilomye 'api janmani || Manu10.14a/ putrà ye 'anantarastrãjàþ krameõa-uktà) dvijanmanàm | Manu10.14c/ tàn anantara.nàmnas tu màtçdoùàt pracakùate) || Manu10.15a/ bràhmaõàd ugrakanyàyàm àvçto nàma jàyate) | Manu10.15c/ àbhãro 'ambaùñhakanyàyàm àyogavyàü tu dhigvaõaþ || Manu10.16a/ àyogava÷ ca kùattà ca caõóàla÷ ca-adhamo nçõàm | Manu10.16c/ pràtilomyena jàyante) ÷ådràd apasadàs trayaþ || Manu10.17a/ vai÷yàn màgadha.vaidehau kùatriyàt såta eva tu | Manu10.17c/ pratãpam ete jàyante) pare 'apy apasadàs trayaþ || Manu10.18a/ jàto niùàdàt-÷ådràyàü jàtyà bhavati) pukkasaþ | Manu10.18c/ ÷ådràj jàto niùàdyàü tu sa vai kukkuñakaþ smçtaþ || Manu10.19a/ kùattur jàtas tathà-ugràyàü ÷vapàka iti kãrtyate) | Manu10.19c/ vaidehakena tv ambaùñhyàm utpanno veõa ucyate) || Manu10.20a/ dvijàtayaþ savarõàsu janayanty) a.vratàüs tu yàn | Manu10.20c/ tàn sàvitrãparibhraùñàn vràtyàn iti vinirdi÷et) || Manu10.21a/ vràtyàt tu jàyate) vipràt pàpa.àtmà bhårjakaõñakaþ| [M.bhçjjakaõñakaþ ] Manu10.21c/ àvantya.vàñadhànau ca puùpadhaþ ÷aikha eva ca || Manu10.22a/ jhallo malla÷ ca ràjanyàd vràtyàt-nicchivir eva ca | [M.vràtyàt-licchavir eva ca] Manu10.22c/ naña÷ ca karaõa÷ ca-eva khaso dravióa eva ca || Manu10.23a/ vai÷yàt tu jàyate) vràtyàt sudhanvà-àcàrya eva ca | Manu10.23c/ kàruùa÷ ca vijanmà ca maitraþ sàtvata eva ca || Manu10.24a/ vyabhicàreõa varõànàm avedyàvedanena ca | Manu10.24c/ svakarmaõàü ca tyàgena jàyante) varõasaükaràþ || Manu10.25a/ saükãrõa.yonayo ye tu pratiloma.anuloma.jàþ | Manu10.25c/ anyonyavyatiùaktà÷ ca tàn pravakùyàmy) a÷eùataþ || Manu10.26a/ såto vaidehaka÷ ca-eva caõóàla÷ ca naràdhamaþ | Manu10.26c/ màgadhaþ tathà-àyogava eva ca kùatrajàti÷ ca || [M.kùattçjàti÷ ca] Manu10.27a/ ete ùañ sadç÷àn varõठjanayanti) svayoniùu | Manu10.27c/ màtçjàtyàü prasåyante) pravàràsu ca yoniùu || [M.màtçjàtyàþ ] Manu10.28a/ yathà trayàõàü varõànàü dvayor àtmà-asya jàyate) | Manu10.28c/ ànantaryàt svayonyàü tu tathà bàhyeùv api kramàt || [M.kramaþ] Manu10.29a/ te ca-api bàhyàn subahåüs tato 'apy adhikadåùitàn | Manu10.29c/ parasparasya dàreùu janayanti) vigarhitàn || Manu10.30a/ yathà-eva ÷ådro bràhmaõyàü bàhyaü jantuü prasåyate) | Manu10.30c/ tathà bàhyataraü bàhya÷ càturvarõye prasåyate) || Manu10.31a/ pratikålaü vartamànà) bàhyà bàhyataràn punaþ | Manu10.31c/ hãnà hãnàn prasåyante) varõàn pa¤cada÷a-eva tu || Manu10.32a/ prasàdhana.upacàraj¤am adàsaü dàsajãvanam | [M.dàsyajãvinam ] Manu10.32c/ sairindhraü vàgurà.vçttiü såte) dasyur ayogave || [M. sairandhraü ] Manu10.33a/ maitreyakaü tu vaideho màdhåkaü saüprasåyate) | Manu10.33c/ nqn pra÷aüsaty) ajasraü yo ghaõñàtàóo 'aruõa.udaye || Manu10.34a/ niùàdo màrgavaü såte) dàsaü naukarmajãvinam | Manu10.34c/ kaivartam iti yaü pràhur) àryàvartanivàsinaþ || Manu10.35a/ mçtavastrabhçtsv nàrãùu garhita.anna.a÷anàsu ca |[M.anàryàùu] Manu10.35c/ bhavanty) àyogavãùv ete jàtihãnàþ pçthak trayaþ || Manu10.36a/ kàràvaro niùàdàt tu carmakàraþ prasåyate) | [M.carmakàraü ] Manu10.36c/ vaidehikàd andhra.medau bahirgràma.prati÷rayau || Manu10.37a/ caõóàlàt pàõóusopàkas tvaksàravyavahàravàn | Manu10.37c/ àhiõóiko niùàdena vaidehyàm eva jàyate) || Manu10.38a/ caõóàlena tu sopàko målavyasanavçttimàn | Manu10.38c/ pukkasyàü jàyate) pàpaþ sadà sajjanagarhitaþ || [M.pulkasyàü ] Manu10.39a/ niùàdastrã tu caõóàlàt putram antyàvasàyinam | Manu10.39c/ ÷ma÷àna.gocaraü såte) bàhyànàm api garhitam || Manu10.40a/ saükare jàtayas tv etàþ pitç.màtç.pradar÷itàþ | Manu10.40c/ prachannà và prakà÷à và veditavyàþ svakarmabhiþ || Manu10.41a/ svajàtija.anantarajàþ ùañ sutà dvijadharmiõaþ | Manu10.41c/ ÷ådràõàü tu sa.dharmàõaþ sarve 'apadhvaüsajàþ smçtàþ) || Manu10.42a/ tapo.bãja.prabhàvais tu te gacchanti) yuge yuge | Manu10.42c/ utkarùaü ca-apakarùaü ca manuùyeùv iha janmataþ || Manu10.43a/ ÷anakais tu kriyàlopàd imàþ kùatriya.jàtayaþ | Manu10.43c/ vçùalatvaü gatà) loke bràhmaõàdar÷anena ca || [M.bràhmaõàtikrameõa ca] Manu10.44a/ pauõórakà÷ cauóra.dravióàþ kàmbojà yavanàþ ÷akàþ | [M.puõórakà÷ coóa.dravióàþ] Manu10.44c/ pàradà.pahlavà÷ cãnàþ kiràtà daradàþ kha÷àþ || Manu10.45a/ mukha.bàhu.åru.pad.jànàü yà loke jàtayo bahiþ | Manu10.45c/ mleccha.vàca÷ ca-àrya.vàcaþ sarve te dasyavaþ smçtàþ) || Manu10.46a/ ye dvijànàm apasadà ye ca-apadhvaüsajàþ smçtàþ) | Manu10.46c/ te ninditair vartayeyur) dvijànàm eva karmabhiþ || Manu10.47a/ såtànàm a÷va.sàrathyam ambaùñhànàü cikitsanam | Manu10.47c/ vaidehakànàü strãkàryaü màgadhànàü vaõikpathaþ || Manu10.48a/ matsyaghàto niùàdànàü tvaùñis tv àyogavasya ca | Manu10.48c/ meda.andhra.cu¤cu.madgånàm àraõyapa÷uhiüsanam || Manu10.49a/ kùattç.ugra.pukkasànàü tu bilaukovadha.bandhanam | Manu10.49c/ dhigvaõànàü carmakàryaü veõànàü bhàõóavàdanam || Manu10.50a/ caityadruma.÷ma÷àneùu ÷aileùu-upavaneùu ca | Manu10.50c/ vaseyur) ete vij¤àtà vartayantaþ) svakarmabhiþ || Manu10.51a/ caõóàla.÷vapacànàü tu bahir gràmàt prati÷rayaþ | Manu10.51c/ apapàtrà÷ ca kartavyà) dhanam eùàü ÷va.gardabham || Manu10.52a/ vàsàüsi mçtacailàni bhinnabhàõóeùu bhojanam | Manu10.52c/ kàrùõàyasam alaïkàraþ parivrajyà ca nitya÷aþ || Manu10.53a/ na taiþ samayam anvicchet) puruùo dharmam àcaran) | Manu10.53c/ vyavahàro mithas teùàü vivàhaþ sadç÷aiþ saha || Manu10.54a/ annam eùàü paràdhãnaü deyaü syàd) bhinnabhàjane | Manu10.54c/ ràtrau na vicareyus) te gràmeùu nagareùu ca || Manu10.55a/ divà careyuþ) kàryàrthaü cihnità ràja÷àsanaiþ | Manu10.55c/ a.bàndhavaü ÷avaü ca-eva nirhareyur) iti sthitiþ || Manu10.56a/ vadhyàü÷ ca hanyuþ) satataü yathà÷àstraü nçpàj¤ayà | Manu10.56c/ vadhyavàsàüsi gçhõãyuþ) ÷ayyà÷ ca-àbharaõàni ca || Manu10.57a/ varõàpetam avij¤àtaü naraü kaluùayonijam | Manu10.57c/ àrya.råpam iva-anàryaü karmabhiþ svair vibhàvayet) || Manu10.58a/ anàryatà niùñhuratà kråratà niùkriyàtmatà | Manu10.58c/ puruùaü vya¤jayanti)-iha loke kaluùayonijam || Manu10.59a/ pitryaü và bhajate) ÷ãlaü màtur và-ubhayam eva và | Manu10.59c/ na kathaü cana duryoniþ prakçtiü svàü niyacchati) || Manu10.60a/ kule mukhye 'api jàtasya yasya syàd) yonisaükaraþ | Manu10.60c/ saü÷rayaty) eva tat.÷ãlaü naro 'alpam api và bahu || Manu10.61a/ yatra tv ete paridhvaüsàj jàyante) varõadåùakàþ | Manu10.61c/ ràùñrikaiþ saha tad ràùñraü kùipram eva vina÷yati) || [M.ràùñriyaiþ ] Manu10.62a/ bràhmaõàrthe gavàrthe và dehatyàgo 'an.upaskçtaþ | Manu10.62c/ strã.bàlàbhyupapattau ca bàhyànàü siddhikàraõam || [M.strã.bàlàbhyavapattau ca ] Manu10.63a/ ahiüsà satyam asteyaü ÷aucam indriyanigrahaþ | Manu10.63c/ etaü sàmàsikaü dharmaü càturvarõye 'abravãn) manuþ || Manu10.64a/ ÷ådràyàü bràhmaõàj jàtaþ ÷reyasà cet prajàyate) | Manu10.64c/ a÷reyàn ÷reyasãü jàtiü gacchaty) à saptamàd yugàt || Manu10.65a/ ÷ådro bràhmaõatàm eti) bràhmaõa÷ ca-eti) ÷ådratàm | Manu10.65c/ kùatriyàj jàtam evaü tu vidyàd) vai÷yàt tathà-eva ca || Manu10.66a/ anàryàyàü samutpanno bràhmaõàt tu yadçcchayà | Manu10.66c/ bràhmaõyàm apy anàryàt tu ÷reyastvaü kva-iti ced bhavet)|| [M.kasya cid bhavet) ] Manu10.67a/ jàto nàryàm anàryàyàm àryàd àryo bhaved) guõaiþ | Manu10.67c/ jàto 'apy anàryàd àryàyàm anàrya iti ni÷cayaþ || Manu10.68a/ tàv ubhàv apy asaüskàryàv iti dharmo vyavasthitaþ | Manu10.68c/ vaiguõyàj janmanaþ pårva uttaraþ pratilomataþ || [M.janmataþ ] Manu10.69a/ subãjaü ca-eva sukùetre jàtaü saüpadyate) yathà | Manu10.69c/ tathà-àryàj jàta àryàyàü sarvaü saüskàram arhati) || Manu10.70a/ bãjam eke pra÷aüsanti) kùetram anye manãùiõaþ | Manu10.70c/ bãja.kùetre tathà-eva-anye tatra-iyaü tu vyavasthitiþ || Manu10.71a/ akùetre bãjam utsçùñam antarà-eva vina÷yati) | Manu10.71c/ a.bãjakam api kùetraü kevalaü sthaõóilaü bhavet) | Manu10.72a/ yasmàd bãjaprabhàveõa tiryagjà çùayo 'abhavan) | Manu10.72c/ påjità÷ ca pra÷astà÷ ca tasmàd bãjaü pra÷asyate || [M.vi÷iùyate)] Manu10.73a/ anàryam àrya.karmàõam àryaü ca-anàryakarmiõam | Manu10.73c/ saüpradhàrya)-abravãd) dhàtà na samau na-asamàv iti || Manu10.74a/ bràhmaõà brahmayonisthà ye svakarmaõy avasthitàþ) | Manu10.74c/ te samyag upajãveyuþ) ùañ karmàõi yathàkramam || Manu10.75a/ adhyàpanam adhyayanaü yajanaü yàjanaü tathà | Manu10.75c/ dànaü pratigraha÷ ca-eva ùañ karmàõy agrajanmanaþ || Manu10.76a/ ùaõõàü tu karmaõàm asya trãõi karmàõi jãvikà | Manu10.76c/ yàjana.adhyàpane ca-eva vi÷uddhàc ca pratigrahaþ || Manu10.77a/ trayo dharmà nivartante) bràhmaõàt kùatriyaü prati | Manu10.77c/ adhyàpanaü yàjanaü ca tçtãya÷ ca pratigrahaþ || Manu10.78a/ vai÷yaü prati tathà-eva-ete nivarterann) iti sthitiþ | Manu10.78c/ na tau prati hi tàn dharmàn manur àha) prajàpatiþ || [M. prati hitàn dharmàn ] Manu10.79a/ ÷astra.astrabhçttvaü kùatrasya vaõik.pa÷u.kçùir viùaþ | Manu10.79c/ àjãvanàrthaü dharmas tu dànam adhyayanaü yajiþ || Manu10.80a/ vedàbhyàso bràhmaõasya kùatriyasya ca rakùaõam | Manu10.80c/ vàrtàkarma-eva vai÷yasya vi÷iùñàni svakarmasu || Manu10.81a/ a.jãvaüs) tu yathà.uktena bràhmaõaþ svena karmaõà | Manu10.81c/ jãvet) kùatriyadharmeõa sa hy asya praty anantaraþ || Manu10.82a/ ubhàbhyàm apy a.jãvaüs tu kathaü syàd) iti ced bhavet) | Manu10.82c/ kçùi.gorakùam àsthàya) jãved) vai÷yasya jãvikàm || Manu10.83a/ vai÷yavçttyà-api jãvaüs) tu bràhmaõaþ ksatriyo 'api và | Manu10.83c/ hiüsà.pràyàü paràdhãnàü kçùiü yatnena varjayet) || Manu10.84a/ kçùiü sàdhu-iti manyante) sà vçttiþ sadvigarhitàþ | Manu10.84c/ bhåmiü bhåmi÷ayàü÷ ca-eva hanti) kàùñham ayo.mukham || Manu10.85a/ idaü tu vçttivaikalyàt tyajato) dharmanaipuõaü | Manu10.85c/ vi÷.paõyam uddhçta.uddhàraü vikreyaü) vittavardhanam || Manu10.86a/ sarvàn rasàn apoheta) kçtànnaü ca tilaiþ saha | Manu10.86c/ a÷mano lavaõaü ca-eva pa÷avo ye ca mànuùàþ || Manu10.87a/ sarvaü ca tàntavaü raktaü ÷àõa.kùauma.àvikàni ca | Manu10.87c/ api cet syur) araktàni phala.måle tathà-oùadhãþ || Manu10.88a/ apaþ ÷astraü viùaü màüsaü somaü gandhàü÷ ca sarva÷aþ | Manu10.88c/ kùãraü kùaudraü dadhi ghçtaü tailaü madhu guóaü ku÷àn || Manu10.89a/ àraõyàü÷ ca pa÷ån sarvàn daüùñriõa÷ ca vayàüsi ca | Manu10.89c/ madyaü nãliü ca làkùàü ca sarvàü÷ ca-eka.÷aphàüs tathà || [M.nãlãü ] Manu10.90a/ kàmam utpàdya) kçùyàü tu svayam eva kçùãvalaþ | Manu10.90c/ vikrãõãta) tilàn-÷ådràn dharmàrtham acirasthitàn || [M.tilàn-÷uddhàn] Manu10.91a/ bhojana.abhya¤janàd dànàd yad anyat kurute) tilaiþ | Manu10.91c/ kçmibhåtaþ ÷vaviùñhàyàü pitçbhiþ saha majjati) || Manu10.92a/ sadyaþ patati) màüsena làkùayà lavaõena ca | Manu10.92c/ tryaheõa ÷ådro bhavati) bràhmaõaþ kùãravikrayàt || Manu10.93a/ itareùàü tu paõyànàü vikrayàd iha kàmataþ | Manu10.93c/ bràhmaõaþ saptaràtreõa vai÷yabhàvaü niyacchati) || Manu10.94a/ rasà rasair nimàtavyà) na tv eva lavaõaü rasaiþ | Manu10.94c/ kçtànnaü ca kçtànnena tilà dhànyena tatsamàþ || Manu10.95a/ jãved) etena ràjanyaþ sarveõa-apy anayaü gataþ | Manu10.95c/ na tv eva jyàyaüsãü vçttim abhimanyeta) karhi cit || Manu10.96a/ yo lobhàd adhamo jàtyà jãved) utkçùña.karmabhiþ | Manu10.96c/ taü ràjà nirdhanaü kçtvà) kùipram eva pravàsayet) || Manu10.97a/ varaü svadharmo viguõo na pàrakyaþ svanuùñhitaþ | [M.viguõaþ paradharmàt svadhiùñhitàt ] Manu10.97c/ paradharmeõa jãvan) hi sadyaþ patati) jàtitaþ || Manu10.98a/ vai÷yo 'a.jãvan) svadharmeõa ÷ådravçttyà-api vartayet) | Manu10.98c/ an.àcarann) a.kàryàõi nivarteta) ca ÷aktimàn || Manu10.99a/ a.÷aknuvaüs tu ÷u÷råùàü ÷ådraþ kartuü) dvijanmanàm | Manu10.99c/ putra.dàràtyayaü pràpto jãvet) kàruka.karmabhiþ || Manu10.100a/ yaiþ karmabhiþ pracaritaiþ ÷u÷råùyante) dvijàtayaþ | Manu10.100c/ tàni kàruka.karmàõi ÷ilpàni vividhàni ca || Manu10.101a/ vai÷yavçttim an.àtiùñhan) bràhmaõaþ sve pathi sthitaþ | Manu10.101c/ avçttikarùitaþ sãdann) imaü dharmaü samàcaret) || Manu10.102a/ sarvataþ pratigçhõãyàd) bràhmaõas tv anayaü gataþ | Manu10.102c/ pavitraü duùyati)-ity etad dharmato na-upapadyate) || Manu10.103a/ na-adhyàpanàd yàjanàd và garhitàd và pratigrahàt | Manu10.103c/ doùo bhavati) vipràõàü jvalana.ambu.samà hi te || Manu10.104a/ jãvitàtyayam àpanno yo 'annam atti) tatas tataþ | Manu10.104c/ àkà÷am iva païkena na sa pàpena lipyate) || Manu10.105a/ ajãgartaþ sutaü hantum upàsarpad) bubhukùitaþ | Manu10.105c/ na ca-àlipyata) pàpena kùutpratãkàram àcaran) || Manu10.106a/ ÷vamàüsam icchan) àrto 'attuü dharma.adharmavicakùaõaþ | Manu10.106c/ pràõànàü parirakùàrthaü vàmadevo na liptavàn) || Manu10.107a/ bharadvàjaþ kùudhàrtas tu sa.putro vijane vane | Manu10.107c/ bahvãr gàþ pratijagràha) vçdhos takùõo mahàtapàþ || Manu10.108a/ kùudhàrta÷ ca-attum abhyàgàd) vi÷vàmitraþ ÷vajàghanãm | Manu10.108c/ caõóàlahastàd àdàya) dharma.adharmavicakùaõaþ || Manu10.109a/ pratigrahàd yàjanàd và tathà-eva-adhyàpanàd api | Manu10.109c/ pratigrahaþ pratyavaraþ pretya viprasya garhitaþ || Manu10.110a/ yàjana.adhyàpane nityaü kriyete) saüskçta.àtmanàm | Manu10.110c/ pratigrahas tu kriyate) ÷ådràd apy antya.janmanaþ || Manu10.111a/ japa.homair apaity) eno yàjana.adhyàpanaiþ kçtam | Manu10.111c/ pratigrahanimittaü tu tyàgena tapasà-eva ca || Manu10.112a/ ÷ila.u¤cham apy àdadãta) vipro 'a.jãvan) yatas tataþ | Manu10.112c/ pratigrahàt- ÷ilaþ ÷reyàüs tato 'apy u¤chaþ pra÷asyate) || Manu10.113a/ sãdadbhiþ kupyam icchadbhir dhane và pçthivãpatiþ | [M.dhanaü và ] Manu10.113c/ yàcyaþ syàt) snàtakair viprair aditsaüs tyàgam arhati) || Manu10.114a/ akçtaü ca kçtàt kùetràd gaur ajàvikam eva ca | Manu10.114c/ hiraõyaü dhànyam annaü ca pårvaü pårvam adoùavat || Manu10.115a/ sapta vittàgamà dharmyà dàyo làbhaþ krayo jayaþ | Manu10.115c/ prayogaþ karmayoga÷ ca satpratigraha eva ca || Manu10.116a/ vidyà ÷ilpaü bhçtiþ sevà gorakùyaü vipaõiþ kçùiþ | Manu10.116c/ dhçtir bhaikùaü kusãdaü ca da÷a jãvanahetavaþ || Manu10.117a/ bràhmaõaþ kùatriyo và-api vçddhiü na-eva prayojayet) | Manu10.117c/ kàmaü tu khalu dharmàrthaü dadyàt) pàpãyase 'alpikàm || Manu10.118a/ caturtham àdadàno) 'api kùatriyo bhàgam àpadi | Manu10.118c/ prajà rakùan) paraü ÷aktyà kilbiùàt pratimucyate) || Manu10.119a/ svadharmo vijayas tasya na-àhave syàt paràï.mukhaþ | Manu10.119c/ ÷astreõa vai÷yàn rakùitvà) dharmyam àhàrayed) balim || [M.vai÷yàd rakùitvà ] Manu10.120a/ dhànye 'aùñamaü vi÷àü ÷ulkaü viü÷aü kàrùàpaõa.avaram | Manu10.120c/ karma.upakaraõàþ ÷ådràþ kàravaþ ÷ilpinas tathà || Manu10.121a/ ÷ådras tu vçttim àkàïkùan) kùatram àràdhayed) yadi | [M.àràdhayed iti ] Manu10.121c/ dhaninaü và-apy upàràdhya) vai÷yaü ÷ådro jijãviùet) || Manu10.122a/ svargàrtham ubhayàrthaü và vipràn àràdhayet) tu saþ | Manu10.122c/ jàtabràhmaõa.÷abdasya sà hy asya kçtakçtyatà || Manu10.123a/ viprasevà-eva ÷ådrasya vi÷iùñaü karma kãrtyate) | Manu10.123c/ yad ato 'anyadd hi kurute) tad bhavaty) asya niùphalam || Manu10.124a/ prakalpyà tasya tair vçttiþ svakuñumbàd yathàrhataþ | Manu10.124c/ ÷aktiü ca-avekùya) dàkùyaü ca bhçtyànàü ca parigraham || Manu10.125a/ ucchiùñam annaü dàtavyaü jãrõàni vasanàni ca | Manu10.125c/ pulàkà÷ ca-eva dhànyànàü jãrõà÷ ca-eva paricchadàþ || Manu10.126a/ na ÷ådre pàtakaü kiü cin na ca saüskàram arhati) | Manu10.126c/ na-asya-adhikàro dharme 'asti) na dharmàt pratiùedhanam || Manu10.127a/ dharma.ipsavas tu dharmaj¤àþ satàü vçttam anuùñhitàþ) | [M.satàü dharmam ] Manu10.127c/ mantravarjyaü na duùyanti) pra÷aüsàü pràpnuvanti) ca || [M.mantravarjaü ] Manu10.128a/ yathà yathà hi sadvçttam àtiùñhaty) anasåyakaþ | Manu10.128c/ tathà tathà-imaü ca-amuü ca lokaü pràpnoty) aninditaþ || Manu10.129a/ ÷aktena-api hi ÷ådreõa na kàryo) dhanasaücayaþ | Manu10.129c/ ÷ådro hi dhanam àsàdya) bràhmaõàn eva bàdhate) || Manu10.130a/ ete caturõàü varõànàm àpaddharmàþ prakãrtitàþ) | Manu10.130c/ yàn samyag anutiùñhanto) vrajanti) paramaü gatim || Manu10.131a/ eùa dharmavidhiþ kçtsna÷ càturvarõyasya kãrtitaþ) | Manu10.131c/ ataþ paraü pravakùyàmi) pràya÷cittavidhiü ÷ubham || Manu11.01a/ sàntànikaü yakùyamàõam adhvagaü sàrvavedasam | Manu11.01c/ guru.arthaü pitç.màtç.arthaü svàdhyàyàrthy upatàpinaþ || Manu11.02a/ na vai tàn snàtakàn vidyàd) bràhmaõàn dharmabhikùukàn | Manu11.02c/ niþsvebhyo deyam) etebhyo dànaü vidyàvi÷eùataþ || Manu11.03a/ etebhyo hi dvijàgryebhyo deyam annaü sa.dakùiõam | Manu11.03c/ itarebhyo bahirvedi kçtànnaü deyam ucyate) || Manu11.04a/ sarvaratnàni ràjà tu yathàrhaü pratipàdayet) | Manu11.04c/ bràhmaõàn vedaviduùo yaj¤àrthaü ca-eva dakùiõàm || Manu11.05a/ kçta.dàro 'aparàn dàràn bhikùitvà) yo 'adhigacchati) | Manu11.05c/ rati.màtraü phalaü tasya dravyadàtus tu saütatiþ || Manu11.06a/ dhanàni tu yathà÷akti vipreùu pratipàdayet) / [not in ü] Manu11.06c/ vedavitsu vivikteùu pretya svargaü sama÷nute) // [not in ü] Manu11.07a[06üa]/ yasya traivàrùikaü bhaktaü paryàptaü bhçtyavçttaye | Manu11.07c[06üc]/ adhikaü và-api vidyeta) sa somaü pàtum arhati) || Manu11.08a[07üa]/ ataþ svalpãyasi dravye yaþ somaü pibati) dvijaþ | Manu11.08c[07üc]/ sa pãtasoma.pårvo 'api na tasya-àpnoti) tatphalam || Manu11.09a[08üa]/ ÷aktaþ parajane dàtà svajane duþkhajãvini | Manu11.09c[08üc]/ madhv.àpàto viùa.àsvàdaþ sa dharma.pratiråpakaþ || Manu11.10a[09üa]/ bhçtyànàm uparodhena yat karoty) aurdhvadehikam | Manu11.10c[09üc]/ tad bhavaty) asukha.udarkaü jãvata÷ ca mçtasya ca || Manu11.11a[10üa]/ yaj¤a÷ cet pratiruddhaþ syàd) ekena-aïgena yajvanaþ | Manu11.11c[10üc]/ bràhmaõasya vi÷eùena dhàrmike sati) ràjani || Manu11.12a[11üa]/ yo vai÷yaþ syàd) bahupa÷ur hãna.kratur asomapaþ | Manu11.12c[11üc]/ kuñumbàt tasya tad dravyam àhared) yaj¤asiddhaye || Manu11.13a[12üa]/ àharet) trãõi và dve và kàmaü ÷ådrasya ve÷manaþ | Manu11.13c[12üc]/ na hi ÷ådrasya yaj¤eùu ka÷ cid asti) parigrahaþ || Manu11.14a[13üa]/ yo 'anàhita.agniþ ÷atagur a.yajvà ca sahasraguþ | [K:ayaj¤a÷ ] Manu11.14c[13üc]/ tayor api kuñumbàbhyàm àhared) a.vicàrayan || Manu11.15a[14üa]/ àdàna.nityàc ca-àdàtur àhared) a.prayacchataþ) | Manu11.15c[14üc]/ tathà ya÷o 'asya prathate dharma÷ ca-eva pravardhate) || Manu11.16a[15üa]/ tathàa-eva saptame bhakte bhaktàni ùaó an.a÷natà | Manu11.16c[15üc]/ a÷vastanavidhànena hartavyaü) hãna.karmaõaþ || Manu11.17a[16üa]/ khalàt kùetràd agàràd và yato và-apy upalabhyate) | Manu11.17c[16üc]/ àkhyàtavyaü) tu tat tasmai pçcchate) yadi pçcchati) || Manu11.18a[17üa]/ bràhmaõasvaü na hartavyaü) kùatriyeõa kadà cana | Manu11.18c[17üc]/ dasyu.niùkriyayos tu svam a.jãvan hartum arhati) || Manu11.19a[18üa]/ yo 'asàdhubhyo 'artham àdàya) sàdhubhyaþ saüprayacchati) | Manu11.19c[18üc]/ sa kçtvà) plavam àtmànaü saütàrayati) tàv ubhau || Manu11.20a[19üa]/ yad dhanaü yaj¤a÷ãlànàü devasvaü tad vidur) budhàþ | Manu11.20c[19üc]/ a.yajvanàü tu yad vittam àsurasvaü tad ucyate) || Manu11.21a[20üa]/ na tasmin dhàrayed) daõóaü dhàrmikaþ pçthivãpatiþ | Manu11.21c[20üc]/ kùatriyasya hi bàli÷yàd bràhmaõaþ sãdati) kùudhà || Manu11.22a[21üa]/ tasya bhçtyajanaü j¤àtvà) svakuñumbàn mahãpatiþ | Manu11.22c[21üc]/ ÷ruta.÷ãle ca vij¤àya) vçttiü dharmyàü prakalpayet) || Manu11.23a[22üa]/ kalpayitvà)-asya vçttiü ca rakùed) enaü samantataþ | Manu11.23c[22üc]/ ràjà hi dharmaùaóbhàgaü tasmàt pràpnoti) rakùitàt || Manu11.24a[23üa]/ na yaj¤àrthaü dhanaü ÷ådràd vipro bhikùeta) karhi cit | Manu11.24c[23üc]/ yajamàno hi bhikùitvà) caõóàlaþ pretya jàyate) || Manu11.25a[24üa]/ yàj¤àrtham arthaü bhikùitvà) yo na sarvaü prayacchati) | Manu11.25c[24üc]/ sa yàti) bhàsatàü vipraþ kàkatàü và ÷ataü samàþ || Manu11.26a[25üa]/ devasvaü bràhmaõasvaü và lobhena-upahinasti) yaþ | Manu11.26c[25üc]/ sa pàpa.àtmà pare loke gçdhra.ucchiùñena jãvati) || Manu11.27a[26üa]/ iùñiü vai÷vànarãü nityaü nirvaped) abdaparyaye | Manu11.27c[26üc]/ këptànàü pa÷u.somànàü niùkçtyartham asaübhave || Manu11.28a[27üa]/ àpatkalpena yo dharmaü kurute) 'anàpadi dvijaþ | Manu11.28c[27üc]/ sa na-àpnoti) phalaü tasya paratra-iti vicàritam || Manu11.29a[28üa]/ vi÷vai÷ ca devaiþ sàdhyai÷ ca bràhmaõai÷ ca maharùibhiþ | Manu11.29c[28üc]/ àpatsu maraõàd bhãtair vidheþ pratinidhiþ kçtaþ) || Manu11.30a[29üa]/ prabhuþ prathamakalpasya yo 'anukalpena vartate) | Manu11.30c[29üc]/ na sàüparàyikaü tasya dur.mater vidyate) phalam || Manu11.31a[30üa]/ na bràhmaõo vedayeta) kiü cid ràjani dharmavit | Manu11.31c[30üc]/ svavãryeõa-eva tàn-÷iùyàn mànavàn apakàriõaþ || Manu11.32a[31üa]/ svavãryàd ràjavãryàc ca svavãryaü balavattaram | Manu11.32c[31üc]/ tasmàt svena-eva vãryeõa nigçhõãyàd) arãn dvijaþ || Manu11.33a[32üa]/ ÷rutãr atharvàïgirasãþ kuryàd) ity a.vicàrayan | Manu11.33c[32üc]/ vàk÷astraü vai bràhmaõasya tena hanyàd) arãn dvijaþ || Manu11.34a[33üa]/ kùatriyo bàhuvãryeõa tared) àpadam àtmanaþ | Manu11.34c[33üc]/ dhanena vai÷ya.÷ådrau tu japa.homair dvijottamaþ || Manu11.35a[34üa]/ vidhàtà ÷àsità vaktà maitro bràhmaõa ucyate) | Manu11.35c[34üc]/ tasmai na-aku÷alaü bråyàn) na ÷uùkàü giram ãrayet) || Manu11.36a[35üa]/ na vai kanyà na yuvatir na-alpa.vidyo na bàli÷aþ | Manu11.36c[35üc]/ hotà syàd agnihotrasya na-àrto na-asaüskçtas tathà || Manu11.37a[36üa]/ narake hi patanty) ete juhvantaþ sa ca yasya tat | [M.juhvataþ ] Manu11.37c[36üc]/ tasmàd vaitànaku÷alo hotà syàd) vedapàragaþ || Manu11.38a[37üa]/ pràjàpatyam a.dattvà)-a÷vam agnyàdheyasya dakùiõàm | Manu11.38c[37üc]/ anàhitàgnir bhavati) bràhmaõo vibhave sati || Manu11.39a[38üa]/ puõyàny anyàni kurvãta) ÷raddadhàno) jita.indriyaþ | Manu11.39c[38üc]/ na tv alpa.dakùiõair yaj¤air yajeta-iha kathaü cana || Manu11.40a[39üa]/ indriyàõi ya÷aþ svargam àyuþ kãrtiü prajàþ pa÷ån | Manu11.40c[39üc]/ hanty) alpa.dakùiõo yaj¤as tasmàn na-alpa.dhano yajet || Manu11.41a[40üa]/ agnihotry apavidhya)-agnãn bràhmaõaþ kàmakàrataþ | Manu11.41c[40üc]/ càndràyaõaü caren) màsaü vãrahatyàsamaü hi tat || Manu11.42a[41üa]/ ye ÷ådràd adhigamya)-artham agnihotram upàsate) | Manu11.42c[41üc]/ çtvijas te hi ÷ådràõàü brahmavàdiùu garhitàþ || Manu11.43a[42üa]/ teùàü satatam aj¤ànàü vçùalàgnyupasevinàm | Manu11.43c[42üc]/ padà mastakam àkramya) dàtà durgàõi saütaret) || Manu11.44a[43üa]/ a.kurvan) vihitaü karma ninditaü ca samàcaran) | Manu11.44c[43üc]/ prasakta÷) ca-indriyàrtheùu pràya÷cittãyate) naraþ || [M.prasajjan) indriyàrtheùu] Manu11.45a[44üa]/ akàmataþ kçte pàpe pràya÷cittaü vidur) budhàþ | Manu11.45c[44üc]/ kàmakàrakçte 'apy àhur) eke ÷rutinidar÷anàt || Manu11.46a[45üa]/ akàmataþ kçtaü pàpaü vedàbhyàsena ÷udhyati) | Manu11.46c[45üc]/ kàmatas tu kçtaü mohàt pràya÷cittaiþ pçthagvidhaiþ || Manu11.47a[46üa]/ pràya÷cittãyatàü pràpya) daivàt pårvakçtena và | Manu11.47c[46üc]/ na saüsargaü vrajet) sadbhiþ pràya÷citte 'akçte dvijaþ || Manu11.48a[47üa]/ iha du÷caritaiþ ke cit ke cit pårvakçtais tathà | Manu11.48c[47üc]/ pràpnuvanti) dur.àtmàno narà råpaviparyayam || Manu11.49a[48üa]/ suvarõacauraþ kaunakhyaü suràpaþ ÷yàvadantatàm | Manu11.49c[48üc]/ brahmahà kùayarogitvaü dau÷carmyaü gurutalpagaþ || Manu11.50a[49üa]/ pi÷unaþ pautinàsikyaü såcakaþ påtivaktratàm | Manu11.50c[49üc]/ dhànyacauro 'aïgahãnatvam àtiraikyaü tu mi÷rakaþ || Manu11.51a[50üa]/ annahartà-àmayàvitvaü maukyaü vàgapahàrakaþ | Manu11.51c[50üc]/ vastràpahàrakaþ ÷vaitryaü païgutàm a÷vahàrakaþ || Manu11.52a[51üa]/ evaü karmavi÷eùeõa jàyante) sadvigarhitàþ | Manu11.52c[51üc]/ jaóa.måka.andha.badhirà vikçta.àkçtayas tathà || Manu11.53a[52üa]/ caritavyam ato nityaü pràya÷cittaü vi÷uddhaye | Manu11.53c[52üc]/ nindyair hi lakùaõair yuktà jàyante) 'aniùkçta.enasaþ || Manu11.54a[53üa]/ brahmahatyà suràpànaü steyaü gurvaïganàgamaþ | Manu11.54c[53üc]/ mahànti pàtakàny àhuþ) saüsarga÷ ca-api taiþ saha || Manu11.55a[54üa]/ ançtaü ca samutkarùe ràjagàmi ca pai÷unam | Manu11.55c[54üc]/ guro÷ càlãka.nirbandhaþ samàni brahmahatyayà || Manu11.56a[55üa]/ brahma.ujjhatà vedanindà kauñasàkùyaü suhçdvadhaþ | Manu11.56c[55üc]/ garhita.anàdyayor jagdhiþ suràpànasamàni ùañ || Manu11.57a[56üa]/ nikùepasya-apaharaõaü nara.a÷va.rajatasya ca | Manu11.57c[56üc]/ bhåmi.vajra.maõãnàü ca rukmasteyasamaü smçtam || Manu11.58a[57üa]/ retaþsekaþ svayonãùu kumàrãùv antyajàsu ca | Manu11.58c[57üc]/ sakhyuþ putrasya ca strãùu gurutalpasamaü viduþ || Manu11.59a[58üa]/ govadho 'ayàjya.saüyàjyaü pàradàrya.àtmavikrayaþ | Manu11.59c[58üc]/ guru.màtç.pitç.tyàgaþ svàdhyàya.agnyoþ sutasya ca || Manu11.60a[59üa]/ parivittità-anuje 'anåóhe parivedanam eva ca | Manu11.60c[59üc]/ tayor dànaü ca kanyàyàs tayor eva ca yàjanam || Manu11.61a[60üa]/ kanyàyà dåùaõaü ca-eva vàrdhuùyaü vratalopanam | Manu11.61c[60üc]/ taóàga.àràma.dàràõàm apatyasya ca vikrayaþ || Manu11.62a[61üa]/ vràtyatà bàndhavatyàgo bhçtyàdhyàpanam eva ca | Manu11.62c[61üc]/ bhçtyà ca-adhyayanàdànam apaõyànàü ca vikrayaþ || [M.bhçtàc ca-adhyayanàdànam] Manu11.63a[62üa]/ sarvàkàreùv adhãkàro mahàyantrapravartanam | Manu11.63c[62üc]/ hiüsà-oùadhãnàü stri.àjãvo 'abhicàro målakarma ca || Manu11.64a[63üa]/ indhanàrtham a÷uùkàõàü drumàõàm avapàtanam | Manu11.64c[63üc]/ àtmàrthaü ca kriyàrambho ninditànnàdanaü tathà || Manu11.65a[64üa]/ anàhitàgnità steyam çõànàm anapakriyà | Manu11.65c[64üc]/ asat.÷àùtràdhigamanaü kau÷ãlavyasya ca kriyà || Manu11.66a[65üa]/ dhànya.kupya.pa÷usteyaü madyapastrãniùevaõam | Manu11.66c[65üc]/ strã.÷ådra.vi÷.kùatravadho nàstikyaü ca-upapàtakam || Manu11.67a[66üa]/ bràhmaõasya rujaþ kçtvà ghràtir aghreya.madyayoþ | [M.rujaþkçtyaü] Manu11.67c[66üc]/ jaihmyaü ca maithunaü puüsi jàtibhraü÷akaraü smçtam || Manu11.68a[67üa]/ khara.a÷va.uùñra.mçga.ibhànàm aja.àvikavadhas tathà | Manu11.68c[67üc]/ saükarãkaraõaü j¤eyaü mãna.ahi.mahiùasya ca || Manu11.69a[68üa]/ ninditebhyo dhanàdànaü vàõijyaü ÷ådrasevanam | Manu11.69c[68üc]/ apàtrãkaraõaü j¤eyam asatyasya ca bhàùaõam || Manu11.70a[69üa]/ kçmi.kãña.vayo.hatyà madyànugatabhojanam | Manu11.70c[69üc]/ phala.edhaþ.kusuma.steyam adhairyaü ca malàvaham || Manu11.71a[70üa]/ etàny enàüsi sarvàõi yathà.uktàni pçthak pçthak | Manu11.71c[70üc]/ yair yair vratair apohyante) tàni samyaï nibodhata) || Manu11.72a[71üa]/ brahmahà dvàda÷a samàþ kuñãü kçtvà) vane vaset) | Manu11.72c[71üc]/ bhaikùà÷y àtmavi÷uddhyarthaü kçtvà) ÷ava÷iro dhvajam || Manu11.73a[72üa]/ lakùyaü ÷astrabhçtàü và syàd) viduùàm icchayà-àtmanaþ | Manu11.73c[72üc]/ pràsyed) àtmànam agnau và samiddhe trir avàk.÷iràþ || Manu11.74a[73üa]/ yajeta) và-a÷vamedhena svarjità gosavena và | Manu11.74c[73üc]/ abhijid.vi÷vajidbhyàü và trivçtà-agniùñutà-api và || Manu11.75a[74üa]/ japan và-anyatamaü vedaü yojanànàü ÷ataü vrajet) | Manu11.75c[74üc]/ brahmahatyàpanodàya mitabhuj- niyata.indriyaþ || Manu11.76a[75üa]/ sarvasvaü vedaviduùe bràhmaõàya-upapàdayet) | Manu11.76c[75üc]/ dhanaü hi jãvanàya-alaü gçhaü và sa.paricchadam || Manu11.77a[76üa]/ haviùyabhug và-anusaret) pratisrotaþ sarasvatãm | Manu11.77c[76üc]/ japed) và niyata.àhàras trir vai vedasya saühitàm || Manu11.78a[77üa]/ kçta.vàpano nivased) gràmànte govraje 'api và | Manu11.78c[77üc]/ à÷rame vçkùamåle và go.bràhmaõahite rataþ || Manu11.79a[78üa]/ bràhmaõàrthe gavàrthe và sadyaþ pràõàn parityajet) |[M.saüyak pràõàn] Manu11.79c[78üc]/ mucyate brahmahatyàyà goptà gor bràhmaõasya ca || Manu11.80a[79üa]/ trivàraü pratiroddhà và sarvasvam avajitya) và | [M.tryavaraü] Manu11.80c[79üc]/ viprasya tannimitte và pràõàlàbhe vimucyate) || [M.pràõàlàbhe 'api mucyate) ] Manu11.81a[80üa]/ evaü dçóha.vrato nityaü brahmacàrã samàhitaþ | Manu11.81c[80üc]/ samàpte dvàda÷e varùe brahmahatyàm vyapohati) || Manu11.82a[81üa]/ ÷iùñvà) và bhåmidevànàü naradevasamàgame | Manu11.82c[81üc]/ svam eno 'avabhçthasnàto hayamedhe vimucyate) || Manu11.83a[82üa]/ dharmasya bràhmaõo målam agraü ràjanya ucyate) | Manu11.83c[82üc]/ tasmàt samàgame teùàm eno vikhyàpya) ÷udhyati || Manu11.84a[83üa]/ brahmaõaþ saübhavena-eva devànàm api daivatam | Manu11.84c[83üc]/ pramàõaü ca-eva lokasya brahmàtra-eva hi kàraõam || Manu11.85a[84üa]/ teùàü vedavido bråyus) trayo 'apy enaþ suniùkçtim | Manu11.85c[84üc]/ sà teùàü pàvanàya syàt) pavitrà viduùàü hi vàk || [M.pavitraü ] Manu11.86a[85üa]/ ato 'anyatamam àsthàya) vidhiü vipraþ samàhitaþ | Manu11.86c[85üc]/ brahmahatyàkçtaü pàpaü vyapohaty) àtmavattayà || Manu11.87a[86üa]/ hatvà) garbham avij¤àtam etad eva vrataü caret) | Manu11.87c[86üc]/ ràjanya.vai÷yau ca-ãjànàv àtreyãm eva ca striyam || Manu11.88a[87üa]/ uktvà) ca-eva-ançtaü sàkùye pratirudhya) guruü tathà | [M.pratirabhya ] Manu11.88c[87üc]/ apahçtya) ca niþkùepaü kçtvà) ca strã.suhçt.vadham || [M.nikùepaü ] Manu11.89a[88üa]/ iyaü vi÷uddhir udità pramàpya)-akàmato dvijam | Manu11.89c[88üc]/ kàmato bràhmaõavadhe niùkçtir na vidhãyate) || Manu11.90a[89üa]/ suràü pãtvà) dvijo mohàd agni.varõàü suràü pibet) | Manu11.90c[89üc]/ tayà sa kàye nirdagdhe mucyate) kilbiùàt tataþ || Manu11.91a[90üa]/ gomåtram agni.varõaü và pibed) udakam eva và | Manu11.91c[90üc]/ payo ghçtaü và-à maraõàd go÷akçdrasam eva và || Manu11.92a[91üa]/ kaõàn và bhakùayed) abdaü piõyàkaü và sakçt-ni÷i | Manu11.92c[91üc]/ suràpànàpanuttyarthaü vàlavàsà jañã dhvajã || Manu11.93a[92üa]/ surà vai malam annànàü pàpmà ca malam ucyate) | Manu11.93c[92üc]/ tasmàd bràhmaõa.ràjanyau vai÷ya÷ ca na suràü pibet) || Manu11.94a[93üa]/ gauóã paiùñã ca màdhvã ca vij¤eyà trividhà surà | Manu11.94c[93üc]/ yathà-eva-ekà tathà sarvà na pàtavyà) dvijottamaiþ || Manu11.95a[94üa]/ yakùa.rakùaþ.pi÷àca.annaü madyaü màüsaü suràsavam | Manu11.95c[94üc]/ tad bràhmaõena na-attavyaü devànàm a÷natà haviþ || Manu11.96a[95üa]/ amedhye và paten) matto vaidikaü và-apy udàharet) | Manu11.96c[95üc]/ akàryam anyat kuryàd) và bràhmaõo madamohitaþ || Manu11.97a[96üa]/ yasya kàyagataü brahma madyena-àplàvyate) sakçt | Manu11.97c[96üc]/ tasya vyapaiti) bràhmaõyaü ÷ådratvaü ca sa gacchati) || Manu11.98a[97üa]/ eùà vicitràbhihità suràpànasya niùkçtiþ | Manu11.98c[97üc]/ ata årdhvaü pravakùyàmi) suvarõasteyaniùkçtim || Manu11.99a[98üa]/ suvarõasteyakçd vipro ràjànam abhigamya) tu | Manu11.99c[98üc]/ svakarma khyàpayan bråyàt)-màü bhavàn anu÷àstv) iti || Manu11.100a[99üa]/ gçhãtvà) musalaü ràjà sakçdd hanyàt) tu taü svayam || Manu11.100c[99üc]/ vadhena ÷udhyati) steno bràhmaõas tapasà-eva tu || Manu11.101a[100üa]/ tapasàpanunutsus tu suvarõasteyajaü malam | Manu11.101c[100üc]/ cãravàsà dvijo 'araõye cared) brahmahaõo vratam || Manu11.102a[101üa]/ etair vratair apoheta) pàpaü steyakçtaü dvijaþ | Manu11.102c[101üc]/ gurustrãgamanã-iyaü tu vratair ebhir apànudet) || Manu11.103a[102üa]/ gurutalpy abhibhàùya)-enas tapte svapyàd) ayomaye | [M.talpe svapyàd ] Manu11.103c[102üc]/ sårmãü jvalantãü svà÷liùyen mçtyunà sa vi÷udhyati) || [M.và-à÷liùyen ] Manu11.104a[103üa]/ svayaü và ÷iùõa.vçùaõàv utkçtya)-àdhàya) ca-a¤jalau | Manu11.104c[103üc]/ nairçtãü di÷am àtiùñhed) à nipàtàd ajihmagaþ || Manu11.105a[104üa]/ khañvàïgã cãra.vàsà và ÷ma÷rulo vijane vane | Manu11.105c[104üc]/ pràjàpatyaü caret) kçcchram abdam ekaü samàhitaþ || Manu11.106a[105üa]/ càndràyaõaü và trãn màsàn abhyasyen) niyata.indriyaþ | Manu11.106c[105üc]/ haviùyeõa yavàgvà và gurutalpàpanuttaye || Manu11.107a[106üa]/ etair vratair apoheyur) mahàpàtakino malam | Manu11.107c[106üc]/ upapàtakinas tv evam ebhir nànàvidhair vrataiþ || Manu11.108a[107üa]/ upapàtakasaüyukto goghno màsaü yavàn pibet) | Manu11.108c[107üc]/ kçta.vàpo vased) goùñhe carmaõà tena saüvçtaþ || Manu11.109a[108üa]/ caturthakàlam a÷nãyàd) a.kùàra.lavaõaü mitam | Manu11.109c[108üc]/ gomåtreõa-àcaret) snànaü dvau màsau niyata.indriyaþ || Manu11.110a[109üa]/ divà-anugacched) gàs tàs tu tiùñhann) årdhvaü rajaþ pibet) | Manu11.110c[109üc]/ ÷u÷råùitvà) namaskçtya) ràtrau vãràsanaü vaset) || [M.vãràsano] Manu11.111a[110üa]/ tiùñhantãùv anutiùñhet) tu vrajantãùv apy anuvrajet) | Manu11.111c[110üc]/ àsãnàsu tathà-àsãno niyato vãta.matsaraþ || Manu11.112a[111üa]/ àturàm abhi÷astàü và caura.vyàghràdibhir bhayaiþ | Manu11.112c[111üc]/ patitàü païkalagnaü và sarva.upàyair vimocayet) || [K:sarvapràõair] Manu11.113a[112üa]/ uùõe varùati ÷ãte và màrute vàti và bhç÷am | Manu11.113c[112üc]/ na kurvãta)-àtmanas tràõaü gor a.kçtvà) tu ÷aktitaþ || Manu11.114a[113üa]/ àtmano yadi và-anyeùàü gçhe kùetre 'atha và khale | Manu11.114c[113üc]/ bhakùayantãü na kathayet) pibantaü ca-eva vatsakam || Manu11.115a[114üa]/ anena vidhinà yas tu goghno gàm anugacchati) | Manu11.115c[114üc]/ sa gohatyàkçtaü pàpaü tribhir màsair vyapohati) || Manu11.116a[115üa]/ vçùabha.ekàda÷à gà÷ ca dadyàt) sucarita.vrataþ | Manu11.116c[115üc]/ a.vidyamàne sarvasvaü vedavidbhyo nivedayet) || Manu11.117a[116üa]/ etad eva vrataü kuryur upapàtakino dvijàþ | Manu11.117c[116üc]/ avakãrõivarjyaü ÷uddhyarthaü càndràyaõam atha-api và || [M.avakãrõivarjaü ] Manu11.118a[117üa]/ avakãrõã tu kàõena gardabhena catuùpathe | Manu11.118c[117üc]/ pàkayaj¤avidhànena yajeta) nirçtiü ni÷i || Manu11.119a[118üa]/ hutvà)-agnau vidhivadd homàn antata÷ ca sama-ity çcà | Manu11.119c[118üc]/ vàta.indra.guru.vahnãnàü juhuyàt) sarpiùà-àhutãþ || Manu11.120a[119üa]/ kàmato retasaþ sekaü vratasthasya dvijanmanaþ | Manu11.120c[119üc]/ atikramaü vratasya-àhur) dharmaj¤à brahmavàdinaþ || Manu11.121a[120üa]/ màrutaü puruhåtaü ca guruü pàvakam eva ca | Manu11.121c[120üc]/ caturo vratino 'abhyeti) bràhmaü tejo 'avakãrõinaþ || Manu11.122a[121üa]/ etasminn enasi pràpte vasitvà) gardabhàjinam | Manu11.122c[121üc]/ saptàgàràü÷ cared) bhaikùaü svakarma parikãrtayan) || Manu11.123a[122üa]/ tebhyo labdhena bhaikùeõa vartayann) ekakàlikam | Manu11.123c[122üc]/ upaspç÷aüs) triùavaõaü tv abdena sa vi÷udhyati) || [M.triùavaõam abdena ] Manu11.124a[123üa]/ jàtibhraü÷akaraü karma kçtvà)-anyatamam icchayà | Manu11.124c[123üc]/ caret) sàütapanaü kçcchraü pràjàpatyam anicchayà || Manu11.125a[124üa]/ saükara.apàtrakçtyàsu màsaü ÷odhanam aindavam | [M.aindavaþ] Manu11.125c[124üc]/ malinãkaraõãyeùu taptaþ syàd) yàvakais tryaham || Manu11.126a[125üa]/ turãyo brahmahatyàyàþ kùatriyasya vadhe smçtaþ) | Manu11.126c[125üc]/ vai÷ye 'aùñamàü÷o vçttasthe ÷ådre j¤eyas tu ùoóa÷aþ || Manu11.127a[126üa]/ akàmatas tu ràjanyaü vinipàtya) dvijottamaþ | Manu11.127c[126üc]/ vçùabha.ekasahasrà gà dadyàt) sucarita.vrataþ || Manu11.128a[127üa]/ tryabdaü cared) và niyato jañã brahmahaõo vratam | Manu11.128c[127üc]/ vasan) dåratare gràmàd vçkùamåla.niketanaþ || Manu11.129a[128üa]/ etad eva cared) abdaü pràya÷cittaü dvijottamaþ | Manu11.129c[128üc]/ pramàpya) vai÷yaü vçttasthaü dadyàc ca-eka÷ataü || [M.dadyàd) và-eka÷ataü gavàm] Manu11.130a[129üa]/ etad eva vrataü kçtsnaü ùaõmàsàn-÷ådrahà caret )| Manu11.130c[129üc]/ vçùabha.ekàda÷à và-api dadyàd) vipràya gàþ sitàþ || Manu11.131a[130üa]/ màrjàra.nakulau hatvà) càùaü maõóåkam eva ca | Manu11.131c[130üc]/ ÷va.godhà.ulåka.kàkàü÷ ca ÷ådrahatyàvrataü caret) || Manu11.132a[131üa]/ payaþ pibet) triràtraü và yojanaü và-adhvano vrajet) | Manu11.132c[131üc]/ upaspç÷et) sravantyàü và såktaü và-ab.daivataü japet) || Manu11.133a[132üa]/ abhriü kàrùõàyasãü dadyàt) sarpaü hatvà) dvijottamaþ | Manu11.133c[132üc]/ palàlabhàrakaü ùaõóhe saisakaü ca-ekamàùakam || Manu11.134a[133üa]/ ghçtakumbhaü varàhe tu tiladroõaü tu tittirau | Manu11.134c[133üc]/ ÷uke dvihàyanaü vatsaü krau¤caü hatvà) trihàyanam || Manu11.135a[134üa]/ hatvà) haüsaü balàkàü ca bakaü barhiõam eva ca | Manu11.135c[134üc]/ vànaraü ÷yena.bhàsau ca spar÷ayed) bràhmaõàya gàm || Manu11.136a[135üa]/ vàso dadyàdd) hayaü hatvà) pa¤ca nãlàn vçùàn gajam | Manu11.136c[135üc]/ aja.meùàv anaóvàhaü kharaü hatvà)-ekahàyanam || Manu11.137a[136üa]/ kravyàdàüs tu mçgàn hatvà) dhenuü dadyàt) payasvinãm | Manu11.137c[136üc]/ akravyàdàn vatsatarãm uùñraü hatvà) tu kçùõalam || Manu11.138a[137üa]/ jãna.kàrmuka.basta.avãn pçthag dadyàd) vi÷uddhaye | Manu11.138c[137üc]/ caturõàm api varõànàü nàrãr hatvà)-an.avasthitàþ || Manu11.139a[138üa]/ dànena vadhanirõekaü sarpàdãnàm a.÷aknuvan | Manu11.139c[138üc]/ ekaika÷a÷ caret) kçcchraü dvijaþ pàpàpanuttaye || Manu11.140a[139üa]/ asthimatàü tu sattvànàü sahasrasya pramàpaõe | Manu11.140c[139üc]/ pårõe ca-anasy an.asthnàü tu ÷ådrahatyàvrataü caret) || Manu11.141a[140üa]/ kiü cid eva tu vipràya dadyàd) asthimatàü vadhe | Manu11.141c[140üc]/ an.asthnàü ca-eva hiüsàyàü pràõàyàmena ÷udhyati) || Manu11.142a[141üa]/ phaladànàü tu vçkùàõàü chedane japyam çc.÷atam | Manu11.142c[141üc]/ gulma.vallã.latànàü ca puùpitànàü ca vãrudhàm || Manu11.143a[142üa]/ annàdyajànàü sattvànàü rasajànàü ca sarva÷aþ | Manu11.143c[142üc]/ phala.puùpa.udbhavànàü ca ghçtaprà÷o vi÷odhanam || Manu11.144a[143üa]/ kçùtajànàm oùadhãnàü jàtànàü ca svayaü vane | Manu11.144c[143üc]/ vçthàlambhe 'anugacched) gàü dinam ekaü payo.vrataþ || Manu11.145a[144üa]/ etair vratair apohyaü syàd) eno hiüsà.samudbhavam | Manu11.145c[144üc]/ j¤àna.aj¤ànakçtaü kçtsnaü ÷çõuta)-anàdyabhakùaõe || Manu11.146a[145üa]/ aj¤ànàd vàruõãü pãtvà) saüskàreõa-eva ÷udhyati) | Manu11.146c[145üc]/ matipårvam anirde÷yaü pràõàntikam iti sthitiþ || Manu11.147a[146üa]/ apaþ suràbhàjanasthà madyabhàõóasthitàs tathà | Manu11.147c[146üc]/ pa¤caràtraü pibet) pãtvà) ÷aïkhapuùpã÷çtaü payaþ || Manu11.148a[147üa]/ spçùñva) dattvà) ca madiràü vidhivat pratigçhya) ca | Manu11.148c[147üc]/ ÷ådra.ucchiùñà÷ ca pãtvà)-apaþ ku÷avàri pibet) tryaham || Manu11.149a[148üa]/ bràhmaõas tu suràpasya gandham àghràya) somapaþ | Manu11.149c[148üc]/ pràõàn apsu trir àyamya) ghçtaü prà÷ya) vi÷udhyati) || Manu11.150a[149üa]/ aj¤ànàt prà÷ya viù.måtraü suràsaüspçùñam eva ca | Manu11.150c[149üc]/ punaþ saüskàram arhanti) trayo varõà dvijàtayaþ || Manu11.151a[150üa]/ vapanaü mekhalà daõóo bhaikùacaryà vratàni ca | [M.bhaikùyacaryà ] Manu11.151c[150üc]/ nivartante) dvijàtãnàü punaþsaüskàrakarmaõi || Manu11.152a[151üa]/ abhojyànàü tu bhuktvà)-annaü strã.÷ådra.ucchiùñam eva ca | Manu11.152[151üc]/ jagdhvà) màüsam abhakùyaü ca saptaràtraü yavàn pibet) || Manu11.153a[152üa]/ ÷uktàni ca kaùàyàü÷ ca pãtvà) medhyàny api dvijaþ | Manu11.153c[152üc]/ tàvad bhavaty) a.prayato yàvat tan na vrajaty) adhaþ || Manu11.154a[153üa]/ vióvaràha.khara.uùtràõàü gomàyoþ kapi.kàkayoþ | Manu11.154c[153üc]/ prà÷ya) måtra.purãùàõi dvija÷ càndràyaõaü caret) || Manu11.155a[154üa]/ ÷uùkàõi bhuktvà) màüsàni bhaumàni kavakàni ca | Manu11.155c[154üc]/ aj¤àtaü ca-eva sånàstham etad eva vrataü caret) || Manu11.156a[155üa]/ kravyàda.såkara.uùñràõàü kukkuñànàü ca bhakùaõe | Manu11.156c[155üc]/ nara.kàka.kharàõàü ca taptakçcchraü vi÷odhanam || Manu11.157a[156üa]/ màsikànnaü tu yo 'a÷nãyàd) asamàvartako dvijaþ | Manu11.157c[156üc]/ sa trãõy ahàny upavased) ekàhaü ca-udake vaset) || Manu11.158a[157üa]/ brahmacàrã tu yo 'a÷nãyàn) madhu màüsaü kathaü cana | [M.vratacàrã tu ] Manu11.158c[157üc]/ sa kçtvà) pràkçtaü kçcchraü vrata÷eùaü samàpayet) || Manu11.159a[158üa]/ bióàla.kàka.àkhu.ucchiùñaü jagdhvà) ÷va.nakulasya ca | Manu11.159c[158üc]/ ke÷a.kãñàvapannaü ca pibed) brahmasuvarcalàm || Manu11.160a[159üa]/ abhojyam annaü na-attavyam) àtmanaþ ÷uddhim icchatà | Manu11.160c[159üc]/ aj¤ànabhuktaü tu-uttàryaü) ÷odhyaü) và-apy à÷u ÷odhanaiþ || Manu11.161a[160üa]/ eùo 'anàdya.adanasya-ukto vratànàü vividho vidhiþ | Manu11.161c[160üc]/ steyadoùàpahartqõàü vratànàü ÷råyatàü) vidhiþ || Manu11.162a[161üa]/ dhànya.anna.dhanacauryàõi kçtvà) kàmàd dvijottamaþ | Manu11.162c[161üc]/ svajàtãyagçhàd eva kçcchràbdena vi÷udhyati) || Manu11.163a[162üa]/ manuùyàõàü tu haraõe strãõàü kùetra.gçhasya ca | Manu11.163c[162üc]/ kåpa.vàpãjalànàü ca ÷uddhi÷ càndràyaõaü smçtam) || Manu11.164a[163üa]/ dravyàõàm alpa.sàràõàü steyaü kçtvà-anyave÷mataþ | [M.kçtvà)-anyave÷mani] Manu11.164c[163üc]/ caret sàütapanaü kçcchraü tan niryàty) àtma÷uddhaye || Manu11.165a[164üa]/ bhakùya.bhojyàpaharaõe yàna.÷ayyà.àsanasya ca | Manu11.165c[164üc]/ puùpa.måla.phalànàü ca pa¤cagavyaü vi÷odhanam || Manu11.166a[165üa]/ tçõa.kàùñha.drumàõàü ca ÷uùkànnasya guóasya ca | Manu11.166c[165üc]/ cela.carma.àmiùàõàü ca triràtraü syàd) abhojanam || [M.caila.carma.àmikùàõàü ] Manu11.167a[166üa]/ maõi.muktà.pravàlànàü tàmrasya rajatasya ca | Manu11.167c[166üc]/ ayaþ.kàüsya.upalànàü ca dvàda÷àhaü kaõànnatà || Manu11.168a[167üa]/ kàrpàsa.kãñaja.årõànàü dvi÷apha.eka÷aphasya ca | [M.dve÷apha.ekakhurasya ca] Manu11.168c[167üc]/ pakùi.gandha.oùadhãnàü ca rajjvà÷ ca-eva tryahaü payaþ || Manu11.169a[168üa]/ etair vratair apoheta) pàpaü steyakçtaü dvijaþ | Manu11.169c[168üc]/ agamyàgamanãyaü tu vratair ebhir apànudet) || Manu11.170a[169üa]/ gurutalpavrataü kuryàd) retaþ siktvà) svayoniùu | Manu11.170c[169üc]/ sakhyuþ putrasya ca strãùu kumàrãùv antyajàsu ca || Manu11.171a[170üa]/ paitçsvaseyãü bhaginãü svasrãyàü màtur eva ca | Manu11.171c[170üc]/ màtu÷ ca bhràtus tanayàü gatvà càndràyaõaü caret) || [bhràtur àptasya gatvà)] Manu11.172a[171üa]/ etàs tisras tu bhàryàrthe na-upayacchet tu buddhimàn | Manu11.172c[171üc]/ j¤àtitvena-an.upeyàs tàþ patati) hy upayann) adhaþ || Manu11.173a[172üa]/ amànuùãùå puruùa udakyàyàm ayoniùu | Manu11.173c[172üc]/ retaþ siktvà) jale ca-eva kçcchraü sàütapanaü caret) || Manu11.174a[173üa]/ maithunaü tu samàsevya) puüsi yoùiti và dvijaþ | Manu11.174c[173üc]/ go.yàne 'apsu divà ca-eva sa.vàsàþ snànam àcaret) || Manu11.175a[174üa]/ caõóàla.antyastriyo gatvà) bhuktvà) ca pratigçhya) ca | Manu11.175c[174üc]/ pataty) aj¤ànato vipro j¤ànàt sàmyaü tu gacchati) || Manu11.176a[175üa]/ vipraduùñàü striyaü bhartà nirundhyàd) ekave÷mani | Manu11.176c[175üc]/ yat puüsaþ paradàreùu tac ca-enàü càrayed) vratam || Manu11.177a[176üa]/ sà cet punaþ praduùyet) tu sadç÷ena-upamantrità | [K:sadç÷ena-upayantrità?] Manu11.177c[176üc]/ kçcchraü càndràyaõaü ca-eva tad asyàþ pàvanaü smçtam || Manu11.178a[177üa]/ yat karoty) ekaràtreõa vçùalãsevanàd dvijaþ | Manu11.178c[177üc]/ tad bhaikùabhuj-japan) nityaü tribhir varùair vyapohati) || Manu11.179a[178üa]/ eùà pàpakçtàm uktà caturõàm api niùkçtiþ | Manu11.179c[178üc]/ patitaiþ saüprayuktànàm imàþ ÷çõuta) niùkçtãþ || Manu11.180a[179üa]/ saüvatsareõa patati) patitena saha-àcaran) | Manu11.180c[179üc]/ yàjana.adhyàpanàd yaunàt-na tu yàna.àsana.a÷anàt || Manu11.181a[180üa]/ yo yena patitena-eùàü saüsargaü yàti) mànavaþ | Manu11.181c[180üc]/ sa tasya-eva vrataü kuryàt) tatsaüsargavi÷uddhaye || Manu11.182a[181üa]/ patitasya-udakaü kàryaü sapiõóair bàndhavair bahiþ | Manu11.182c[181üc]/ nindite 'ahani sàyàhne j¤àti.çtvij.gurusaünidhau || Manu11.183a[182üa]/ dàsã ghañam apàü pårõaü paryasyet) pretavat padà | Manu11.183c[182üc]/ ahoràtram upàsãrann) a÷aucaü bàndhavaiþ saha || Manu11.184a[183üa]/ nivarteraü÷) ca tasmàt tu saübhàùaõa.sahàsane | Manu11.184c[183üc]/ dàyàdyasya pradànaü ca yàtrà ca-eva hi laukikã || Manu11.185a[184üa]/ jyeùñhatà ca nivarteta) jyeùñhàvàpyaü ca yad dhanam | [M.yad vasu ] Manu11.185c[184üc]/ jyeùñhàü÷aü pràpnuyàc) ca-asya yavãyàn guõato 'adhikaþ || Manu11.186a[185üa]/ pràya÷citte tu carite pårõakumbham apàü navam | Manu11.186c[185üc]/ tena-eva sàrdhaü pràsyeyuþ) snàtvà) puõye jalà÷aye || Manu11.187a[186üa]/ sa tv apsu taü ghañaü pràsya) pravi÷ya) bhavanaü svakam | Manu11.187c[186üc]/ sarvàõi j¤àtikàryàõi yathàpårvaü samàcaret) || Manu11.188a[187üa]/ etad eva vidhiü kuryàd) yoùitsu patitàsv api | [M.etam eva vidhiü] Manu11.188c[187üc]/ vastra.anna.pànaü deyaü tu vaseyu÷) ca gçhàntike || Manu11.189a[188üa]/ enasvibhir a.nirõiktair na-arthaü kiü cit saha-àcaret) | Manu11.189c[188üc]/ kçtanirõejanàü÷ ca-eva na jugupseta) karhi cit || [M.kçtanirõejanàü÷ ca-etàn ] Manu11.190a[189üa]/ bàlaghnàü÷ ca kçtaghnàü÷ ca vi÷uddhàn api dharmataþ | Manu11.190c[189üc]/ ÷araõàgatahantqü÷ ca strãhantqü÷ ca na saüvaset) || Manu11.191a[190üa]/ yeùàü dvijànàü sàvitrã na-anåcyeta) yathàvidhi | Manu11.191c[190üc]/ tàü÷ càrayitvà) trãn kçcchràn yathàvidhi-upanàyayet) || Manu11.192a[191üa]/ pràya÷cittaü cikãrùanti) vikarmasthàs tu ye dvijàþ | Manu11.192c[191üc]/ brahmaõà ca parityaktàs teùàm apy etad àdi÷et) || Manu11.193a[192üa]/ yad garhitena-arjayanti) karmaõà bràhmaõà dhanam | Manu11.193c[192üc]/ tasya-utsargeõa ÷udhyanti) japyena tapasà-eva ca || Manu11.194a[193üa]/ japitvà) trãõi sàvitryàþ sahasràõi samàhitaþ | Manu11.194c[193üc]/ màsaü goùñhe payaþ pãtvà) mucyate) 'asatpratigrahàt || Manu11.195a[194üa]/ upavàsakç÷aü taü tu govrajàt punar àgatam | Manu11.195c[194üc]/ praõataü prati pçccheyuþ) sàmyaü saumya-icchasi)-iti kim || Manu11.196a[195üa]/ satyam uktvà) tu vipreùu vikired) yavasaü gavàm | Manu11.196c[195üc]/ gobhiþ pravartite tãrthe kuryus) tasya parigraham || Manu11.197a[196üa]/ vràtyànàü yàjanaü kçtvà) pareùàm antyakarma ca | Manu11.197c[196üc]/ abhicàram ahãnaü ca tribhiþ kçcchrair vyapohati) || Manu11.198a[197üa]/ ÷araõàgataü parityajya) vedaü viplàvya) ca dvijaþ | Manu11.198c[197üc]/ saüvatsaraü yavàhàras tat pàpam apasedhati) || Manu11.199a[198üa]/ ÷va.÷çgàla.kharair daùño gràmyaiþ kravyàdbhir eva ca | Manu11.199c[198üc]/ nara.a÷va.uùñra.varàhai÷ ca pràõàyàmena ÷udhyati ) || Manu11.200a[199üa]/ ùaùñhànnakàlatà màsaü saühitàjapa eva và | Manu11.200c[199üc]/ homà÷ ca sakalà nityam apàïktyànàü vi÷odhanam || [M.homà÷ ca ÷àkalà ] Manu11.201a[200üa]/ uùñrayànaü samàruhya) kharayànaü tu kàmataþ | Manu11.201c[200üc]/ snàtvà) tu vipro dig.vàsàþ pràõàyàmena ÷udhyati) || Manu11.202a[201üa]/ vinà-adbhir apsu và-apy àrtaþ ÷àrãraü saüniùevya) ca | Manu11.202c[201üc]/ sa.cailo bahir àplutya) gàm àlabhya) vi÷udhyati) || Manu11.203a[202üa]/ veda.uditànàü nityànàü karmaõàü samatikrame | Manu11.203c[202üc]/ snàtakavratalope ca pràya÷cittam abhojanam || Manu11.204a[203üa]/ huïkàraü bràhmaõasya-uktvà tvamkàraü ca garãyasaþ | Manu11.204c[203üc]/ snàtvà)-an.a÷nann) ahaþ ÷eùam abhivàdya) prasàdayet) || Manu11.205a[204üa]/ tàóayitvà) tçõena-api kaõñhe và-àbadhya) vàsasà | Manu11.205c[204üc]/ vivàde và vinirjitya) praõipatya) prasàdayet) || Manu11.206a[205üa]/ avagårya) tv abda÷ataü sahasram abhihatya) ca | Manu11.206c[205üc]/ jighàüsayà bràhmaõasya narakaü pratipadyate) || Manu11.207a[206üa]/ ÷oõitaü yàvataþ pàüsån saügçhõàti) mahãtale | Manu11.207c[206üc]/ tàvanty abdasahasràõi tatkartà narake vaset) || [M.narake vrajet ] Manu11.208a[207üa]/ avagårya) caret) kçcchram atikçcchraü nipàtane | Manu11.208c[207üc]/ kçcchra.atikçcchrau kurvãta) viprasya-utpàdya) ÷oõitam || Manu11.209a[208üa]/ anuktaniùkçtãnàü tu pàpànàm apanuttaye | Manu11.209c[208üc]/ ÷aktiü ca-avekùya) pàpaü ca pràya÷cittaü prakalpayet) || Manu11.210a[209üa]/ yair abhyupàyair enàüsi mànavo vyapakarùati) | Manu11.210c[209üc]/ tàn vo 'abhyupàyàn vakùyàmi) deva.çùi.pitçsevitàn || Manu11.211a[210üa]/ tryahaü pràtas tryahaü sàyaü tryaham adyàd) ayàcitam | Manu11.211c[210üc]/ tryahaü paraü ca na-a÷nãyàt) pràjàpatyaü caran) dvijaþ || Manu11.212a[211üa]/ gomåtraü gomayaü kùãraü dadhi sarpiþ ku÷a.udakam | Manu11.212c[211üc]/ ekaràtra.upavàsa÷ ca kçcchraü sàütapanaü smçtam || Manu11.213a[212üa]/ ekaikaü gràsam a÷nãyàt) tryahàõi trãõi pårvavat | Manu11.213c[212üc]/ tryahaü ca-upavased) antyam atikçcchraü caran) dvijaþ || Manu11.214a[213üa]/ taptakçcchraü caran) vipro jala.kùãra.ghçta.anilàn | Manu11.214c[213üc]/ prati.tryahaü pibed) uùõàn sakçtsnàyã samàhitaþ || Manu11.215a[214üa]/ yata.àtmano 'apramattasya dvàda÷àham abhojanam | Manu11.215c[214üc]/ paràko nàma kçcchro 'ayaü sarvapàpa.apanodanaþ || Manu11.216a[215üa]/ ekaikaü hràsayet) piõóaü kçùõe ÷ukle ca vardhayet) | Manu11.216c[215üc]/ upaspç÷aüs) triùavaõam etat-càõdràyaõaü smçtam || Manu11.217a[216üa]/ etam eva vidhiü kçtsnam àcared) yavamadhyame | Manu11.217c[216üc]/ ÷uklapakùàdiniyata÷ caraü÷) càndràyaõaü vratam || Manu11.218a[217üa]/ aùñàv aùñau sama÷nãyàt) piõóàn madhyaüdine sthite | Manu11.218c[217üc]/ niyata.àtmà haviùyà÷ã yaticàndràyaõaü caran) || Manu11.219a[218üa]/ caturaþ pràtar a÷nãyàt) piõóàn vipraþ samàhitaþ | Manu11.219c[218üc]/ caturo 'astam ite sårye ÷i÷ucàndràyaõaü smçtam || Manu11.220a[219üa]/ yathà kathaü cit piõóànàü tisro 'a÷ãtãþ samàhitaþ | Manu11.220c[219üc]/ màsena-a÷nan) haviùyasya candrasya-eti) salokatàm || Manu11.221a[220üa]/ etad rudràs tathà-àdityà vasava÷ ca-àcaran) vratam | Manu11.221c[220üc]/ sarvàku÷alamokùàya maruta÷ ca maharùibhiþ || Manu11.222a[221üa]/ mahàvyàhçtibhir homaþ kartavyaþ svayam anvaham | Manu11.222c[221üc]/ ahiüsà satyam akrodham àrjavaü ca samàcaret) || Manu11.223a[222üa]/ trir ahnas trir ni÷àyàü ca sa.vàsà jalam àvi÷et) | Manu11.223c[222üc]/ strã.÷ådra.patitàü÷ ca-eva na-abhibhàùeta) karhi cit || Manu11.224a[223üa]/ sthàna.àsanàbhyàü vihared) a÷akto 'adhaþ ÷ayãta) và | Manu11.224c[223üc]/ brahmacàrã vratã ca syàd) guru.deva.dvija.arcakaþ || Manu11.225a[224üa]/ sàvitrãü ca japen) nityaü pavitràõi ca ÷aktitaþ | Manu11.225c[224üc]/ sarveùv eva vrateùv evaü pràya÷cittàrtham àdçtaþ || ü11.226a[225üa]/ etair dvijàtayaþ ÷odhyà vratair àviùkçta.enasaþ | Manu11.226c[225üc]/ anàviùkçta.pàpàüs tu mantrair homai÷ ca ÷odhayet) || Manu11.227a[226üa]/ khyàpanena.anutàpena tapasà-adhyayanena ca | Manu11.227c[226üc]/ pàpakçt-mucyate) pàpàt tathà dànena ca-àpadi || Manu11.228a[227üa]/ yathà yathà naro 'adharmaü svayaü kçtvà)-anubhàùate) | Manu11.228c[227üc]/ tathà tathà tvacà-iva-ahis tena-adharmeõa mucyate) || Manu11.229a[228üa]/ yathà yathà manas tasya duùkçtaü karma garhati) | Manu11.229c[228üc]/ tathà tathà ÷arãraü tat tena-adharmeõa mucyate) || Manu11.230a[229üa]/ kçtvà) pàpaü hi saütapya) tasmàt pàpàt pramucyate) | Manu11.230c[229üc]/ na-evaü kuryàü) punar iti nivçttyà påyate) tu saþ || Manu11.231a[230üa]/ evaü saücintya) manasà pretya karmaphala.udayam | Manu11.231c[230üc]/ mano.vàc.mårtibhir nityaü ÷ubhaü karma samàcaret) || Manu11.232a[231üa]/ aj¤ànàd yadi và j¤ànàt kçtvà) karma vigarhitam | Manu11.232c[231üc]/ tasmàd vimuktim anvicchan) dvitãyaü na samàcaret) || Manu11.233a[232üa]/ yasmin karmaõy asya kçte manasaþ syàd) alàghavam | Manu11.233c[232üc]/ tasmiüs tàvat tapaþ kuryàd) yàvat tuùñikaraü bhavet) || Manu11.234a[233üa]/ tapomålam idaü sarvaü daiva.mànuùakaü sukham | Manu11.234c[233üc]/ tapomadhyaü budhaiþ proktaü tapo.'antaü vedadar÷ibhiþ || Manu11.235a[234üa]/ bràhmaõasya tapo j¤ànaü tapaþ kùatrasya rakùaõam | Manu11.235c[234üc]/ vai÷yasya tu tapo vàrtà tapaþ ÷ådrasya sevanam || Manu11.236a[235üa]/ çùayaþ saüyata.àtmànaþ phala.måla.anila.a÷anàþ | Manu11.236c[235üc]/ tapasà-eva prapa÷yanti) trailokyaü sa.caràcaram || Manu11.237a[236üa]/ auùadhàny agado vidyà daivã ca vividhà sthitiþ | Manu11.237c[236üc]/ tapasà-eva prasidhyanti) tapas teùàü hi sàdhanam || Manu11.238a[237üa]/ yad dustaraü yad duràpaü yad durgaü yac ca duùkaram | Manu11.238c[237üc]/ sarvaü tu tapasà sàdhyaü tapo hi duratikramam || [M.sarvaü tat tapasà ] Manu11.239a[238üa]/ mahàpàtakina÷ ca-eva ÷eùà÷ ca-akàryakàriõaþ | Manu11.239c[238üc]/ tapasà-eva sutaptena mucyante) kilbiùàt tataþ || Manu11.240a[239üa]/ kãtà÷ ca-ahi.pataügà÷ ca pa÷ava÷ ca vayàüsi ca | Manu11.240c[239üc]/ sthàvaràõi ca bhåtàni divaü yànti) tapobalàt || Manu11.241a[240üa]/ yat kiü cid enaþ kurvanti) mano.vàc.mårtibhir janàþ | [M.mano.vàc.karmabhir ] Manu11.241c[240üc]/ tat sarvaü nirdahanty) à÷u tapasà-eva tapo.dhanàþ || Manu11.242a[241üa]/ tapasà-eva vi÷uddhasya bràhmaõasya diva.okasaþ | Manu11.242c[241üc]/ ijyà÷ ca pratigçhõanti) kàmàn saüvardhayanti) ca || Manu11.243a[242üa]/ prajàpatir idaü ÷àstraü tapasà-eva-asçjat) prabhuþ | Manu11.243c[242üc]/ tathà-eva vedàn çùayas tapasà pratipedire) || Manu11.244a[243üa]/ ity etat tapaso devà mahàbhàgyaü pracakùate) | [M.yad etat tapaso] Manu11.244c[243üc]/ sarvasya-asya prapa÷yantas) tapasaþ puõyam uttamam || [M.puõyaü udbhavam ] Manu11.245a[244üa]/ vedàbhyàso 'anvahaü ÷aktyà mahàyaj¤akriyà kùamà | Manu11.245c[244üc]/ nà÷ayanty) à÷u pàpàni mahàpàtakajàny api || Manu11.246a[245üa]/ yathà-edhas tejasà vahniþ pràptaü nirdahati) kùaõàt | Manu11.246c[245üc]/ tathà j¤ànàgninà pàpaü sarvaü dahati) vedavit || Manu11.247a[246üa]/ ity etad enasàm uktaü pràya÷cittaü yathàvidhi | Manu11.247c[246üc]/ ata årdhvaü rahasya-anàü pràya÷cittaü nibodhata) || Manu11.248a[247üa]/ sa.vyàhçti.praõavakàþ pràõàyàmàs tu ùoóa÷a | Manu11.248c[247üc]/ api bhråõahanaü màsàt punanty) ahar ahaþ kçtàþ || Manu11.249a[248üa]/ kautsaü japtvà)-apa ity etad vasiùñhaü ca prati-ity çcam | Manu11.249c[248üc]/ màhitraü ÷uddhavatya÷ ca suràpo 'api vi÷udhyati) || Manu11.250a[249üa]/ sakçt-japtvà)-àsyavàmãyaü ÷ivasaükalpam eva ca | Manu11.250c[249üc]/ apahçtya) suvarõaü tu kùaõàd bhavati) nir.malaþ || Manu11.251a[250üa]/ haviùpàntãyam abhyasya) na tamaü ha iti-iti ca | Manu11.251c[250üc]/ japitvà) pauruùaü såktaü mucyate) gurutalpagaþ | Manu11.252a[251üa]/ enasàü sthåla.såkùmàõàü cikãrùann) apanodanam | Manu11.252c[251üc]/ ava-ity çcaü japed) abdaü yat kiü ca-idam iti-iti và || Manu11.253a[252üa]/ pratigçhya-apratigràhyaü bhuktvà) ca-annaü vigarhitam | Manu11.253c[252üc]/ japaüs) taratsamandãyaü påyate) mànavas tryahàt || Manu11.254a[253üa]/ somàraudram tu bahv.enàþ màsam abhyasya ÷udhyati) | [M.samàm abhyasya)] Manu11.254c[253üc]/ sravantyàm àcaran) snànam aryamõàm iti ca tçcam || Manu11.255a[254üa]/ abdàrdham indram ity etad enasvã saptakaü japet) | Manu11.255c[254üc]/ apra÷astaü tu kçtvà)-apsu màsam àsãta) bhaikùabhuk || Manu11.256a[255üa]/ mantraiþ ÷àkalahomãyair abdaü hutvà) ghçtaü dvijaþ | Manu11.256c[255üc]/ sugurv apy apahanty) eno japtvà) và nama ity çcam || Manu11.257a[256üa]/ mahàpàtakasaüyukto 'anugacched) gàþ samàhitaþ | Manu11.257c[256üc]/ abhyasya)-abdaü pàvamànãr bhaikùa.àhàro vi÷udhyati) || Manu11.258a[257üa]/ araõye và trir abhyasya) prayato vedasaühitàm | Manu11.258c[257üc]/ mucyate) pàtakaiþ sarvaiþ paràkaiþ ÷odhitas tribhiþ || Manu11.259a[258üa]/ tryahaü tu-upavased) yuktas trir ahno 'abhyupayann) apaþ | Manu11.259c[258üc]/ mucyate pàtakaiþ sarvais trir japitvà-aghamarùaõam || Manu11.260a[259üa]/ yathà-a÷vamedhaþ kraturàj-sarvapàpàpa.nodanaþ | Manu11.260c[259üc]/ tathà-aghamarùaõaü såktaü sarvapàpàpa.nodanam || Manu11.261a[260üa]/ hatvà) lokàn api-imàüs trãn a÷nann) api yatas tataþ | Manu11.261c[260üc]/ çgvedaü dhàrayan) vipro na-enaþ pràpnoti) kiü cana || Manu11.262a[261üa]/ çksaühitàü trir abhyasya) yajuùàü và samàhitaþ | Manu11.262c[261üc]/ sàmnàü và sa.rahasyànàü sarvapàpaiþ pramucyate) || Manu11.263a[262üa]/ yathà mahàhradaü pràpya) kùiptaü loùñaü vina÷yati) | Manu11.263c[262üc]/ tathà du÷caritaü sarvaü vede trivçti majjati) || Manu11.264a[263üa]/ çco yajåüùi ca-anyàni sàmàni vividhàni ca | Manu11.264c[263üc]/ eùa j¤eyas trivçdvedo yo veda)-enaü sa vedavit || Manu11.265a[264üa]/ àdyaü yat tryakùaraü brahma trayã yasmin pratiùñhità) | Manu11.265c[264üc]/ sa guhyo 'anyas trivçdvedo yas taü veda) sa vedavit || Manu12.01a/ càturvarõyasya kçtsno 'ayam ukto dharmas tvayà-anaghaþ | Manu12.01c/ karmaõàü phalanirvçttiü ÷aüsa) nas tattvataþ paràm || Manu12.02a/ sa tàn uvàca) dharma.àtmà maharùãn mànavo bhçguþ | Manu12.02c/ asya sarvasya ÷çõuta) karmayogasya nirõayam || Manu12.03a/ ÷ubha.a÷ubha.phalaü karma mano.vàc.deha.saübhavam | Manu12.03c/ karmajà gatayo nqõàm uttama.adhama.madhyamaþ || Manu12.04a/ tasya-iha trividhasya-api tryadhiùñhànasya dehinaþ | Manu12.04c/ da÷alakùaõayuktasya mano vidyàt) pravartakam || Manu12.05a/ paradravyeùv abhidhyànaü manasà-aniùñacintanam | Manu12.05c/ vitathàbhinive÷a÷ ca trividhaü karma mànasam || Manu12.06a/ pàruùyam ançtaü ca-eva pai÷unyaü ca-api sarva÷aþ | Manu12.06c/ asaübaddhapralàpa÷ ca vàc.mayaü syàc) caturvidham || Manu12.07a/ adattànàm upàdànaü hiüsà ca-eva-avidhànataþ | Manu12.07c/ paradàra.upasevà ca ÷àrãraü trividhaü smçtam || Manu12.08a/ mànasaü manasà-eva-ayam upabhuïkte) ÷ubha.a÷ubham | Manu12.08c/ vàcà vàcà kçtaü karma kàyena-eva ca kàyikam || Manu12.09a/ ÷arãrajaiþ karmadoùair yàti) sthàvaratàü naraþ | Manu12.09c/ vàcikaiþ pakùi.mçgatàü mànasair antyajàtitàm || Manu12.10a/ vàgdaõóo 'atha manodaõóaþ kàyadaõóas tathà-eva ca | Manu12.10c/ yasya-ete nihità buddhau tridaõóã-iti sa ucyate) || Manu12.11a/ tridaõóam etan nikùipya) sarvabhåteùu mànavaþ | Manu12.11c/ kàma.krodhau tu saüyamya) tataþ siddhiü niyacchati) || [M.kàma.krodhau susaüyamya) tataþ siddhiü nigacchati] Manu12.12a/ yo 'asya-àtmanaþ kàrayità taü kùetraj¤aü pracakùate) | Manu12.12c/ yaþ karoti) tu karmàõi sa bhåtàtmà)-ucyate) budhaiþ || Manu12.13a/ jãvasaüj¤o 'antaràtmà-anyaþ sahajaþ sarvadehinàm | Manu12.13c/ yena vedayate) sarvaü sukhaü duþkhaü ca janmasu || Manu12.14a/ tàv ubhau bhåtasaüpçktau mahàn kùetraj¤a eva ca | Manu12.14c/ uccàvaceùu bhåteùu sthitaü taü vyàpya) tiùñhataþ) || Manu12.15a/ a.saükhyà mårtayas tasya niùpatanti) ÷arãrataþ | Manu12.15c/ uccàvacàni bhåtàni satataü ceùñayanti) yàþ || Manu12.16a/ pa¤cabhya eva màtràbhyaþ pretya duùkçtinàü nçõàm | [M.pa¤cabhya eva bhåtebhyaþ ] Manu12.16c/ ÷arãraü yàtanàrthãyam anyad utpadyate) dhruvam || Manu12.17a/ tena-anubhåya) tà yàmãþ ÷arãreõa-iha yàtanàþ | Manu12.17c/ tàsv eva bhåtamàtràsu pralãyante) vibhàga÷aþ || Manu12.18a/ so 'anubhåya)-asukha.udarkàn doùàn viùayasaïgajàn | Manu12.18c/ vyapeta.kalmaùo 'abhyeti) tàv eva-ubhau mahà.ojasau || Manu12.19a/ tau dharmaü pa÷yatas) tasya pàpaü ca-atandritau saha | Manu12.19c/ yàbhyàü pràpnoti) saüpçktaþ pretya-iha ca sukha.asukham || Manu12.20a/ yady àcarati dharmaü sa pràya÷o 'adharmam alpa÷aþ | [M.yatha-àcarati)] Manu12.20c/ tair eva ca-àvçto) bhåtaiþ svarge sukham upà÷nute) || Manu12.21a/ yadi tu pràya÷o 'adharmaü sevate) dharmam alpa÷aþ | Manu12.21c/ tair bhåtaiþ sa parityakto) yàmãþ pràpnoti) yàtanàþ || Manu12.22a/ yàmãs tà yàtanàþ pràpya) sa jãvo vãta.kalmaùaþ | Manu12.22c/ tàny eva pa¤ca bhåtàni punar apyeti) bhàga÷aþ || Manu12.23a/ età dçùñvà)-asya jãvasya gatãþ svena-eva cetasà | Manu12.23c/ dharmato 'adharmata÷ ca-eva dharme dadhyàt) sadà manaþ || Manu12.24a/ sattvaü rajas tamas-ca-eva trãn vidyàd) àtmano guõàn | Manu12.24c/ yair vyàpya)-imàn sthito bhàvàn mahàn sarvàn a÷eùataþ || Manu12.25a/ yo yadà-eùàü guõo dehe sàkalyena-atiricyate) | Manu12.25c/ sa tadà tadguõapràyaü taü karoti) ÷arãriõam || Manu12.26a/ sattvaü j¤ànaü tamo 'aj¤ànaü ràga.dveùau rajaþ smçtam | Manu12.26c/ etad vyàptimad eteùàü sarvabhåtà÷ritaü vapuþ || Manu12.27a/ tatra yat prãtisaüyuktaü kiü cid àtmani lakùayet) | Manu12.27c/ pra÷àntam iva ÷uddhàbhaü sattvaü tad upadhàrayet) || Manu12.28a/ yat tu duþkhasamàyuktam aprãtikaram àtmanaþ | Manu12.28c/ tad rajo pratãpaü vidyàt) satataü hàri dehinàm || [M.hartç ] Manu12.29a/ yat tu syàn) mohasaüyuktam avyaktaü viùayàtmakam | Manu12.29c/ apratarkyam avij¤eyaü tamas tad upadhàrayet) || Manu12.30a/ trayàõàm api ca-eteùàü guõànàü yaþ phala.udayaþ | Manu12.30c/ agryo madhyo jaghanya÷ ca taü pravakùyàmy) a÷eùataþ || Manu12.31a/ vedàbhyàsas tapo j¤ànaü ÷aucam indriyanigrahaþ | Manu12.31c/ dharmakriyà-àtmacintà ca sàttvikaü guõalakùaõam || Manu12.32a/ àrambharucità-adhairyam asatkàrya.parigrahaþ | Manu12.32c/ viùaya.upasevà ca-ajasraü ràjasaü guõalakùaõam || Manu12.33a/ lobhaþ svapno 'adhçtiþ krauryaü nàstikyaü bhinnavçttità | Manu12.33c/ yàciùõutà pramàda÷ ca tàmasaü guõalakùaõam || Manu12.34a/ trayàõàm api ca-eteùàü guõànàü triùu tiùñhatàm) | Manu12.34c/ idaü sàmàsikaü j¤eyaü krama÷o guõalakùaõam || Manu12.35a/ yat karma kçtvà) kurvaü÷ ca kariùyaü÷ ca-eva lajjati) | Manu12.35c/ taj j¤eyaü viduùà sarvaü tàmasaü guõalakùaõam || Manu12.36a/ yena-asmin karmanà loke khyàtim icchati) puùkalàm | Manu12.36c/ na ca ÷ocaty asaüpattau tad vij¤eyaü tu ràjasam || Manu12.37a/ yat sarveõa-icchati j¤àtuü yan na lajjati) ca-àcaran) | Manu12.37c/ yena tuùyati) ca-àtmà-asya tat sattvaguõalakùaõam || Manu12.38a/ tamaso lakùaõaü kàmo rajasas tv artha ucyate | Manu12.38c/ sattvasya lakùaõaü dharmaþ ÷raiùñhyam eùàü yathà.uttaram || Manu12.39a/ yena yas tu guõena-eùàü saüsaràn pratipadyate) | [M.yena yàüs tu ] Manu12.39c/ tàn samàsena vakùyàmi) sarvasya-asya yathàkramam || Manu12.40a/ devatvaü sàttvikà yànti) manuùyatvaü ca ràjasàþ | Manu12.40c/ tiryaktvaü tàmasà nityam ity eùà trividhà gatiþ || Manu12.41a/ trividhà trividhà-eùà tu vij¤eyà gauõikã gatiþ | Manu12.41c/ adhamà madhyama.agryà ca karma.vidyà.vi÷eùataþ || Manu12.42a/ sthàvaràþ kçmi.kãñà÷ ca matsyàþ sarpàþ sa.kacchapàþ | Manu12.42c/ pa÷ava÷ ca mçgà÷ ca-eva jaghanyà tàmasã gatiþ || Manu12.43a/ hastina÷ ca turaïgà÷ ca ÷ådrà mlecchà÷ ca garhitàþ | Manu12.43c/ siühà vyàghrà varàhà÷ ca madhyamà tàmasã gatiþ || Manu12.44a/ càraõà÷ ca suparõà÷ ca puruùà÷ ca-eva dàmbhikàþ | Manu12.44c/ rakùàüsi ca pi÷àcà÷ ca tàmasãùu-uttamà gatiþ || Manu12.45a/ jhallà mallà nañà÷ ca-eva puruùàþ ÷astra.vçttayaþ | Manu12.45c/ dyåta.pàna.prasaktà÷ ca jaghanyà ràjasã gatiþ || Manu12.46a/ ràjànaþ kùatriyà÷ ca-eva ràj¤àü ca-eva purohitàþ | Manu12.46c/ vàda.yuddha.pradhànà÷ ca madhyamà ràjasã gatiþ || Manu12.47a/ gandharvà guhyakà yakùà vibudhànucarà÷ ca ye | Manu12.47c/ tathà-eva-apsarasaþ sarvà ràjasãùu-uttamà gatiþ || Manu12.48a/ tàpasà yatayo viprà ye ca vaimànikà gaõàþ | Manu12.48c/ nakùatràõi ca daityà÷ ca prathamà sàttvikã gatiþ || Manu12.49a/ yajvàna çùayo devà vedà jyotãüùi vatsaràþ | Manu12.49c/ pitara÷ ca-eva sàdhyà÷ ca dvitãyà sàttvikã gatiþ || Manu12.50a/ brahmà vi÷vasçjo dharmo mahàn avyaktam eva ca | Manu12.50c/ uttamàü sàttvikãm etàü gatim àhur) manãùiõaþ || Manu12.51a/ eùa sarvaþ samuddiùñas) tri.prakàrasya karmaõaþ |[M.triþ.prakàrasya] Manu12.51c/ trividhas trividhaþ kçtsnaþ saüsàraþ sàrvabhautikaþ || Manu12.52a/ indriyàõàü prasaïgena dharmasya-asevanena ca | Manu12.52c/ pàpàn saüyànti) saüsàràn avidvàüso naràdhamàþ || Manu12.53a/ yàü yàü yoniü tu jãvo 'ayaü yena yena-iha karmaõà | Manu12.53c/ krama÷o yàti) loke 'asmiüs tat tat sarvaü nibodhata) || Manu12.54a/ bahån varùagaõàn ghoràn narakàn pràpya) tatkùayàt | Manu12.54c/ saüsàràn pratipadyante) mahàpàtakinas tv imàn || Manu12.55a/ ÷va.såkara.khara.uùñràõàü go.'aja.avi.mçga.pakùiõàü | Manu12.55c/ caõóàla.pukkasànàü ca brahmahà yonim çcchati) || Manu12.56a/ kçmi.kãña.pataïgànàü viù.bhujàü ca-eva pakùiõàm | Manu12.56c/ hiüsràõàü ca-eva sattvànàü suràpo bràhmaõo vrajet) || Manu12.57a/ låtà.ahi.sarañànàü ca tira÷càü ca-ambucàriõàm | Manu12.57c/ hiüsràõàü ca pi÷àcànàü steno vipraþ sahasra÷aþ || Manu12.58a/ tçõa.gulma.latànàü ca kravyàdàü daüùñriõàm api | Manu12.58c/ krårakarmakçtàü ca-eva ÷ata÷o gurutalpagaþ || Manu12.59a/ hiüsrà bhavanti) kravyàdàþ kçmayo 'amedhyabhakùiõaþ | Manu12.59c/ parasparàdinaþ stenàþ pretya-antyastrãniùeviõaþ || Manu12.60a/ saüyogaü patitair gatvà) parasya-eva ca yoùitam | Manu12.60c/ apahçtya) ca viprasvaü bhavati) brahmaràkùasaþ || Manu12.61a/ maõi.muktà.pravàlàni hçtvà) lobhena mànavaþ | Manu12.61c/ vividhàõi ca ratnàni jàyate) hemakartçùu || Manu12.62a/ dhànyaü hçtvà) bhavaty) àkhuþ kàüsyaü haüso jalaü plavaþ | Manu12.62c/ madhu daü÷aþ payaþ kàko rasaü ÷và nakulo ghçtam || Manu12.63a/ màüsaü gçdhro vapàü madgus tailaü tailapakaþ khagaþ | Manu12.63c/ cãrãvàkas tu lavaõaü balàkà ÷akunir dadhi || Manu12.64a/ kau÷eyaü tittirir hçtvà) kùaumaü hçtvà) tu darduraþ | Manu12.64c/ kàrpàsatàntavaü krau¤co godhà gàü vàggudo guóam || Manu12.65a/ chucchundariþ ÷ubhàn gandhàn patra÷àkaü tu barhiõaþ | [M.chucchundarãþ ] Manu12.65c/ ÷vàvit kçtànnaü vividham akçtànnaü tu ÷alyakaþ || Manu12.66a/ bako bhavati) hçtvà)-agniü gçhakàrã hy upaskaram | Manu12.66c/ raktàni hçtvà) vàsàüsi jàyate) jãvajãvakaþ || Manu12.67a/ vçko mçga.ibhaü vyàghro 'a÷vaü phala.målaü tu markañaþ | Manu12.67c/ strãm çkùaþ stokako vàri yànàny uùñraþ pa÷ån ajaþ || Manu12.68a/ yad và tad và paradravyam apahçtya) balàt- naraþ | Manu12.68c/ ava÷yaü yàti) tiryaktvaü jagdhvà) ca-eva-ahutaü haviþ || Manu12.69a/ striyo 'apy etena kalpena hçtvà) doùam avàpnuyuþ) | Manu12.69c/ eteùàm eva jantånàü bhàryàtvam upayànti) tàþ || Manu12.70a/ svebhyaþ svebhyas tu karmabhya÷ cyutà) varõà hy anàpadi | Manu12.70c/ pàpàn saüsçtya) saüsàràn preùyatàü yànti) ÷atruùu ||[M.yànti dasyuùu ] Manu12.71a/ vàntà÷y ulkàmukhaþ preto vipro dharmàt svakàc cyutaþ) | Manu12.71c/ amedhya.kuõapà÷ã ca kùatriyaþ kañapåtanaþ || [M.kåñapåtanaþ ] Manu12.72a/ maitràkùajyotikaþ preto vai÷yo bhavati) påyabhuk | [M.maitràkùijyotikaþ ] Manu12.72c/ cailà÷aka÷ ca bhavati) ÷ådro dharmàt svakàc cyutaþ) || Manu12.73a/ yathà yathà niùevante) viùayàn viùaya.àtmakàþ | Manu12.73c/ tathà tathà ku÷alatà teùàü teùu-upajàyate) || Manu12.74a/ te 'abhyàsàt karmaõàü teùàü pàpànàm alpa.buddhayaþ | Manu12.74c/ saüpràpnuvanti) duþkhàni tàsu tàsv iha yoniùu || Manu12.75a/ tàmisràdiùu ca-ugreùu narakeùu vivartanam | Manu12.75c/ asipatravanàdãni bandhana.chedanàni ca || Manu12.76a/ vividhà÷ ca-eva saüpãóàþ kàka.ulåkai÷ ca bhakùaõam | Manu12.76c/ karambhavàlukàtàpàn kumbhãpàkàü÷ ca dàruõàn || Manu12.77a/ saübhavàü÷ ca viyonãùu duþkha.pràyàsu nitya÷aþ | Manu12.77c/ ÷ãta.àtapa.abhighàtàü÷ ca vividhàni bhayàni ca || Manu12.78a/ asakçd garbhavàseùu vàsaü janma ca dàruõam | Manu12.78c/ bandhanàni ca kàùñhàni parapreùyatvam eva ca || [M.kaùñàni] Manu12.79a/ bandhu.priya.viyogàü÷ ca saüvàsaü ca-eva durjanaiþ | Manu12.79c/ dravyàrjanaü ca nà÷aü ca mitra.amitrasya ca-arjanam || Manu12.80a/ jaràü ca-eva-a.pratãkàràü vyàdhibhi÷ ca-upapãóanam | Manu12.80c/ kle÷àü÷ ca vividhàüs tàüs tàn mçtyum eva ca dur.jayam || Manu12.81a/ yàdç÷ena tu bhàvena yad yat karma niùevate) | Manu12.81c/ tàdç÷ena ÷arãreõa tat tat phalam upà÷nute) || Manu12.82a/ eùa sarvaþ samuddiùñaþ karmaõàü vaþ phala.udayaþ | Manu12.82c/ naiþ÷reyasakaraü karma viprasya-idaü nibodhata) || Manu12.83a/ vedàbhyàsas tapo j¤ànam indriyàõàü ca saüyamaþ | Manu12.83c/ ahiüsà gurusevà ca niþ÷reyasakaraü param || Manu12.84a/ sarveùàm api ca-eteùàü ÷ubhànàm iha karmaõàm | Manu12.84c/ kiü cit-÷reyaskarataraü karma-uktaü puruùaü prati | Manu12.85a/ sarveùàm api ca-eteùàm àtmaj¤ànaü paraü smçtam | Manu12.85c/ tadd hy agryaü sarvavidyànàü pràpyate) hy amçtaü tataþ || Manu12.86a/ ùaõõàm eùàü tu sarveùàü karmaõàü pretya ca-iha ca | Manu12.86c/ ÷reyaskarataraü j¤eyaü sarvadà karma vaidikam || Manu12.87a/ vaidike karmayoge tu sarvàõy etàny a÷eùataþ | Manu12.87c/ antarbhavanti) krama÷as tasmiüs tasmin kriyàvidhau || Manu12.88a/ sukhàbhyudayikaü ca-eva naiþ÷reyasikam eva ca | Manu12.88c/ pravçttaü ca nivçttaü ca dvividhaü karma vaidikam || Manu12.89a/ iha ca-amutra và kàmyaü pravçttaü karma kãrtyate) | Manu12.89c/ niù.kàmaü j¤àtapårvaü tu nivçttam upadi÷yate) || Manu12.90a/ pravçttaü karma saüsevyaü devànàm eti) sàmyatàm | Manu12.90c/ nivçttaü sevamànas) tu bhåtàny atyeti) pa¤ca vai || Manu12.91a/ sarvabhåteùu ca-àtmànaü sarvabhåtàni ca-àtmani | Manu12.91c/ samaü pa÷yann) àtmayàjã svàràjyam adhigacchati) || Manu12.92a/ yathà.uktàny api karmàõi parihàya) dvijottamaþ | Manu12.92c/ àtmaj¤àne ÷ame ca syàd) vedàbhyàse ca yatnavàn || Manu12.93a/ etadd hi janmasàphalyaü bràhmaõasya vi÷eùataþ | Manu12.93c/ pràpya)-etat kçta.kçtyo hi dvijo bhavati) na-anyathà || Manu12.94a/ pitç.deva.manuùyàõàü veda÷ cakùuþ sanàtanam | Manu12.94c/ a÷akyaü ca-aprameyaü ca veda÷àstram iti sthitiþ || Manu12.95a/ yà vedabàhyàþ smçtayo yà÷ ca kà÷ ca kudçùñayaþ | [M.÷rutayo ] Manu12.95c/ sarvàs tà niù.phalàþ pretya tamo.niùñhà hi tàþ smçtàþ || Manu12.96a/ utpadyante) cyavante) ca yàny ato 'anyàni kàni cit | [M.utpadyante) vina÷yanti) ] Manu12.96c/ tàny arvàkkàlikatayà niù.phalàny ançtàni ca || Manu12.97a/ càturvarõyaü trayo lokà÷ catvàra÷ ca-à÷ramàþ pçthak | Manu12.97c/ bhåtaü bhavyaü bhaviùyaü ca sarvaü vedàt prasidhyati) || [M.bhåtaü bhavad bhaviùyaü ca ] Manu12.98a/ ÷abdaþ spar÷a÷ ca råpaü ca raso gandha÷ ca pa¤camaþ | Manu12.98c/ vedàd eva prasåyante) prasåtir guõa.karmataþ || Manu12.99a/ bibharti) sarvabhåtàni veda÷àstraü sanàtanam | Manu12.99c/ tasmàd etat paraü manye) yat-jantor asya sàdhanam || Manu12.100a/ senàpatyaü ca ràjyaü ca daõóanetçtvam eva ca | [M.sainàpatyaü ] Manu12.100c/ sarvalokàdhipatyaü ca veda÷àstravid arhati) || Manu12.101a/ yathà jàta.balo vahnir dahaty) àrdràn api drumàn | Manu12.101c/ tathà dahati) vedaj¤aþ karmajaü doùam àtmanaþ || Manu12.102a/ veda÷àstràrthatattvaj¤o yatra tatra-à÷rame vasan) | Manu12.102c/ iha-eva loke tiùñhan) sa brahmabhåyàya kalpate) || Manu12.103a/ aj¤ebhyo granthinaþ ÷reùñhà granthibhyo dhàriõo varàþ | Manu12.103c/ dhàribhyo j¤àninaþ ÷reùñhà j¤ànibhyo vyavasàyinaþ || Manu12.104a/ tapo vidyà ca viprasya niþ÷reyasakaraü param | Manu12.104c/ tapasà kilbiùaü hanti) vidyayà-amçtam a÷nute) || Manu12.105a/ pratyakùaü ca-anumànaü ca ÷àstraü ca vividhà.àgamam | Manu12.105c/ trayaü suviditaü kàryaü dharma÷uddhim abhãpsatà || Manu12.106a/ àrùaü dharma.upade÷aü ca veda÷àstra.avirodhinà | Manu12.106c/ yas tarkeõa-anusaüdhatte) sa dharmaü veda) na-itaraþ || Manu12.107a/ naiþ÷reyasam idaü karma yathà.uditam a÷eùataþ | Manu12.107c/ mànavasya-asya ÷àstrasya rahasyam upadi÷yate) || [M.upadekùyate ] Manu12.108a/ an.àmnàteùu dharmeùu kathaü syàd) iti ced bhavet) | Manu12.108c/ yaü ÷iùñà bràhmaõà bråyuþ) sa dharmaþ syàd) a÷aïkitaþ || Manu12.109a/ dharmeõa-adhigato yais tu vedaþ sa.paribçühaõaþ | Manu12.109c/ te ÷iùñà bràhmaõà j¤eyàþ ÷ruti.pratyakùahetavaþ || Manu12.110a/ da÷a.avarà và pariùadyaü dharmaü parikalpayet) | Manu12.110c/ try.avarà và-api vçttasthà taü dharmaü na vicàlayet) || Manu12.111a/ traividyo hetukas tarkã nairukto dharmapàñhakaþ | Manu12.111c/ traya÷ ca-à÷ramiõaþ pårve pariùat syàd) da÷a.avarà || Manu12.112a/ çgvedavid yajurvid- ca sàmavedavid eva ca | Manu12.112c/ try.avarà pariùad- j¤eyà dharmasaü÷ayanirõaye || Manu12.113a/ eko 'api vedavid dharmaü yaü vyavasyed) dvijottamaþ | Manu12.113c/ sa vij¤eyaþ paro dharmo na-aj¤ànàm udito 'ayutaiþ || Manu12.114a/ a.vratànàm a.mantràõàü jàtimàtra.upajãvinàm | Manu12.114c/ sahasra÷aþ sametànàü pariùattvaü na vidyate) || Manu12.115a/ yaü vadanti) tamobhåtà mårkhà dharmam atadvidaþ | Manu12.115c/ tatpàpaü ÷atadhà bhåtvà) tadvaktqn anugacchati) || Manu12.116a/ etad vo 'abhihitaü sarvaü niþ÷reyasakaraü param | Manu12.116c/ asmàd apracyuto vipraþ pràpnoti) paramàü gatim || Manu12.117a/ evaü sa bhagavàn devo lokànàü hitakàmyayà | Manu12.117c/ dharmasya paramaü guhyaü mama-idaü sarvam uktavàn) || Manu12.118a/ sarvam àtmani saüpa÷yet) sat-ca-asat-ca samàhitaþ | Manu12.118c/ sarvaü hy àtmani saüpa÷yan) na-adharme kurute) manaþ || [M.matim ] Manu12.119a/ àtmà-eva devatàþ sarvàþ sarvam àtmany avasthitam | Manu12.119c/ àtmà hi janayaty) eùàü karmayogaü ÷arãriõàm || Manu12.120a/ khaü saünive÷ayet) kheùu ceùñana.spar÷ane 'anilam | Manu12.120c/ pakti.dçùñyoþ paraü tejaþ snehe 'apo gàü ca mårtiùu || Manu12.121a/ manasi-induü di÷aþ ÷rotre krànte viùõuü bale haram | Manu12.121c/ vàcy agniü mitram utsarge prajane ca prajàpatim || Manu12.122a/ pra÷àsitàraü sarveùàm aõãyàüsam aõor api | Manu12.122c/ rukma.àbhaü svapnadhãgamyaü vidyàt) taü puruùaü param || Manu12.123a/ etam eke vadanty) agniü manum anye prajàpatim | Manu12.123c/ indram eke pare pràõam apare brahma ÷à÷vatam || Manu12.124a/ eùa sarvàõi bhåtàni pa¤cabhir vyàpya) mårtibhiþ | Manu12.124c/ janma.vçddhi.kùayair nityaü saüsàrayati) cakravat || Manu12.125a/ evaü yaþ sarvabhåteùu pa÷yaty) àtmànam àtmanà | Manu12.125c/ sa sarvasamatàm etya) brahma-abhyeti) paraü padam | Manu12.126a/ ity etan mànavaü ÷àstraü bhçguproktaü pañhan) dvijaþ | Manu12.126c/ bhavaty) àcàravàn nityaü yathà.iùñàü pràpnuyàd) gatim || [samàptaü mànavaü dharma÷àstram]