Katyayanasmrti

PADA INDEX
of revised GRETIL VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akatra prativāsinaḥ (?) K_892b
akasmāt kāraṇaṃ vinā K_843d
akāmam ananujñātam K_525a
akāmād uddhṛtaṃ bhuvi K_811b
akāryakaraṇaṃ kṛtam K_482b
akāle 'pi bṛhaspatiḥ K_152d
akāle vāhayen naraḥ K_789b
akurvatas tu tad dhāni K_541c
akurvan daṇḍam arhati K_657d
akurvaṃs tat tathā daṇḍyas K_673c
akramoḍhāsutaś caiva K_862a
akramoḍhāsutas tv ṛkthī K_863a
akrūro madhuraḥ snigdhaḥ K_065a
akleśenārthine yas tu K_022a
agṛhītaṃ pradāsyati K_184b
agnyambusukṛtādibhiḥ K_237d
aṅgacchedī viyojyaḥ syāt K_968c
aṅgacchede tad ardhaṃ tu K_964c
acorād dāpitaṃ dravyaṃ K_821a
ajātaś cāsmi tatkāla K_169c
ajāteṣv eva sasyeṣu K_666a
ajāśṛṅganibhaṃ śyāmaṃ K_446a
ajñātārthe ca vastuni K_157b
ajñānanāśitaṃ caiva K_596c
ajñānoktau daṇḍayitvā K_741c
atathyaṃ tathyabhāvena K_295c
atathyaṃ śrāvitaṃ rājā K_778a
ataś ca sutadārāṇāṃ K_641a
ataḥ kriyā tadā proktā K_211c
atikrame 'payāte ca K_119a
atikrānte saptarātre K_194c
ato nānyena hīyate K_306d
ato 'nyathā bhāvanīyāḥ K_383c
ato 'nyeṣu vivādeṣu K_405c
ato 'nyeṣu sabhāmadhye K_435c
ato 'nyair yat kṛtaṃ kāryam K_068a
ato yad anyad vibrūyur K_393c
ato 'rvākpaṇyadoṣas tu K_695a
atyantaṃ śrīr niṣevate K_003d
atyalpam atibhūri ca K_173b
atyalpam atibhūri ca K_188b
atha kāryavipattis tu K_609a
atha cet pratibhūr nāsti K_117a
atha cet sa dvibhāryaḥ syān K_908a
atha daivavisaṃvādāt K_456a
atha pañcatvam āpanno K_285a
atha prāg eva dattā syāt K_649a
atha vā kitavo rājñe K_939a
atha viṃśativarṣāṇi K_300a
atha svahastenārūḍhas K_370a
athāvedya prayuktas tu K_763c
adaṇḍaṃ taṃ visarjayet K_826d
adattatyaktavikrītaṃ K_614c
adattvā tu mṛte dāpyas K_566c
adattvā tu mṛte dāpyas K_654c
adattvaiva diśaṃ vrajet K_507b
adarśayan sa taṃ tasmai K_535c
adāyikaṃ rājagāmi K_931a
aduṣṭam eva kāle tu K_686c
aduṣṭasyaiva yo doṣān K_774a
aduṣṭāṃ yoṣitaṃ hatvā K_806c
adṛṣṭāśrāvitaṃ ca yat K_292b
adeyaṃ syād ato 'nyathā K_640d
adeśakāladattāni K_437a
adhamottamamadhyānāṃ K_665a
adharmataḥ pravṛttaṃ tu K_074a
adharmāya yadā rājā K_078a
adhikān śodhayed arthān K_130a
adhikāracyutaṃ ca yat K_944b
adhikāro 'bhiyuktasya K_090a
adhikā saṃprakalpitā K_498b
adhiṣṭhātā ṛṇaṃ dāpyas K_568c
adhiṃ yaḥ karma kārayet K_525b
adhyagnyadhyāvāhanikaṃ K_894a
adhyāvahanikaṃ caiva K_896c
anabhijño jito mocyo K_941a
anākālabhṛto dāsyān K_731c
anākṣāritapūrvo yas tv K_804c
anāthās te tu nirdiṣṭās K_962c
anāpadisthaḥ śaktaḥ san K_729c
anāmnā tāni kāryāṇi K_951a
anicchantaṃ ca dāpayet K_504d
aniyamyāṃśakartṝṇāṃ K_637c
aniyuktas tu kāryārtham K_653a
aniruddho yathākālaṃ K_755c
anirṇīte tu yady arthe K_070a
anirdiṣṭasvarūpakam K_520b
anirdiṣṭaṃ ca tad bhavet K_520d
anirdiṣṭaṃ ca nirdiṣṭam K_519a
anirdiṣṭaṃ tu vijñeyaṃ K_491c
anirdeśaś ca deśasya K_248a
aniṣeddhākṣamo yaḥ syāt K_834a
aniṣṭoktau guṇānvitāḥ K_746b
anisṛṣṭaṃ praveśayet K_527b
anīśāḥ strīdhanasyoktā K_915c
anukuryād anubrūyād K_768c
anuktam etan manyante K_181c
anuktaṃ sādhu kalpitam K_953d
anuttīrṇāś ca nāsedhyā K_108c
anudvegakaraṃ sthiram K_064b
anupasthāpayan mūlaṃ K_619a
anubhūtaṃ tu yad bhavet K_346b
anumānaṃ vidur hetuṃ K_242c
anumānād guruḥ sakṣī K_315a
anumārgeṇa kāryeṣu K_611a
anṛtākhyānaśīlānāṃ K_778c
anekapadasaṃkīrṇaḥ K_136c
anekārthābhiyoge 'pi K_473a
anena vidhinā jñeyaṃ K_447c
anena vidhinā yac ca K_945c
anena vidhinā yuktaṃ K_043a
anena vidhinā labdhaṃ K_645c
anena vidhinā lekhyaṃ K_264a
antarveśmani rātrau ca K_367a
antevāsī samācaret K_714b
antyānām antyayonayaḥ K_351d
anyakṣetre tu jātānāṃ K_761a
anyagrāme tripakṣakam K_703b
anyatra daṇḍapāruṣya- K_163c
anyatra rajakavyādha- K_570a
anyatra sthāvareṣu tu K_387d
anyathā kāritā vṛddhir K_498e
anyathā kilviṣī nṛpaḥ K_816d
anyathā tu yathākramam K_513d
anyathā tulyadoṣaḥ syān K_777a
anyathā dūrataḥ kāryaṃ K_295a
anyathā na pravarteta K_639c
anyathā na bṛhaspatiḥ K_346d
anyathā naiva vaktavyaṃ K_080c
anyathābādhanaṃ yatra K_043c
anyad uktaṃ likhed anyad K_132a
anyadgurutaraṃ yadi K_191b
anyapakṣāśrayas tena K_195c
anyapakṣāśrayeṇa ca K_208b
anyavādīādihīnebhya K_265a
anyavādī paṇān pañca K_202a
anyasaṃjñānuyogī vā K_773c
anyasmin vacanān mama K_611b
anyahastāt paribhraṣṭam K_811a
anyān maulādibhiḥ saha K_742b
anyāpadeśavādī ca K_774c
anyāyaṃ vā karoty ayam K_139b
anyāyena kṛtaṃ tu tat K_068b
anyāyena hi yo rāṣṭrāt K_019a
anyāyenāpi taṃ yāntaṃ K_075a
anyāyeṣu pravartate K_021d
anyāyopārjitaṃ nyastaṃ K_971a
anyārthaṃ cātidoṣavat K_173d
anye dharmavido janāḥ K_710d
anyena hārayed divyaṃ K_436c
anyena hi kṛtaḥ sākṣī K_360a
anye punar anirdiṣṭāḥ K_356a
anyeṣāṃ lagnakopetaṃ K_628c
anyeṣu cātipāpeṣu K_093c
anyonyāpahṛtaṃ dravyaṃ K_886a
anyo brūyāt tu daivikīm K_218b
anvādheyaṃ tad uktaṃ tu K_899c
anvādheyaṃ tu tad bhṛguḥ K_900d
apacārakriyyayuktā K_928e
aparādhasya yatnataḥ K_102b
aparādhasya yatnataḥ K_490b
aparādhe pravartate K_804d
aparādho yadā bhavet K_959b
apāsya śrotriyadravyaṃ K_931c
api cālpam ataḥ param K_685d
apitryaṃ draviṇaṃ prāptaṃ K_865c
aputrasyātha kulajā K_927a
aputrāpi divaṃ vrajet K_925d
aputrā śayanaṃ bhartuḥ K_921a
apṛṣṭaḥ sarvavacane K_402a
apṛṣṭair arthinā sadā K_368b
apekṣaṃ bhojanaṃ smṛtam K_113b
aprajāyām atātāyāṃ K_919c
aprapannāpi sā dāpyā K_547c
aprasiddhaṃ tad uttaram K_176d
aprasiddhaṃ nirābādhaṃ K_140a
aprasiddhaṃ viruddhaṃ yad K_173a
aprāptavyavahāraś cet K_553a
aprāptavyavahārāṇāṃ ca K_845:1a
aprāpte na tu dāpyate K_606d
aprāpte 'rthakriyākāle K_684a
aprāpte vai sa kāle tu K_609c
apriyasya ca yo vaktā K_955c
aprvṛttaṃ kṛtaṃ yatra K_051a
apsu praveśane yasya K_444c
abādhatyāgamātreṇa K_161c
abruvan daṇḍam arhati K_398d
abhakṣyabhakṣaṇe caiva K_094c
abhāvayan dhanam dāpyaḥ K_384a
abhāve tad apatyānāṃ K_920c
abhāve 'pi vivādayet K_390b
abhāve bhrtṛgāmi tat K_918d
abhāve 'rthaharā jñeyā K_932c
abhāve hi pituḥ sutāḥ K_885d
abhijñaiḥ pāpabhīrubhiḥ K_705b
abhidhāya gate diśam K_578d
abhiyuktaś ca ruddhaś ca K_111a
abhiyuktas tu kālabhāk K_134d
abhiyuktas tv anantaram K_121b
abhiyuktaṃ tu yatnena K_456c
abhiyuktaṃ vidur budhāḥ K_111d
abhiyuktāya dātavyaṃ K_244c
abhiyuktāya dātavyaṃ K_411c
abhiyukto bṛhaspatiḥ K_474d
abhiyukto 'bhiyoktāram K_163a
abhiyukto 'bhiyogasya K_167a
abhiyujya paraṃ vadet K_196b
abhiyuñjīta karhicit K_163b
abhiyoktā dhanaṃ kuryāt K_613a
abhiyoktṛabhiyuktānāṃ K_260c
abhivandya ca gurvādīn K_054c
abhiśāpe samāgate K_256b
abhiśāpe samuttīrṇe K_255a
abhīkṣṇaṃ codyamāno 'pi K_235a
abhūtair vātha bhūtair vā K_770c
abhogabhuktiḥ sīmā ca K_732c
abhyantaras tu nikṣepe K_353a
amatenaiva putrasya K_571a
amātyaṃ kāryacintakam K_011b
amedhyaṃ śodhayitvā tu K_758c
ayacchantaṃ ca dāpayet K_192b
ayathoktaprayuktaṃ tu K_439c
ayaḥsandānaguptās tu K_825a
ayuktaṃ caiva yo brūte K_671c
ayuktaṃ tatra yo brūyāt K_206e
ayukte kāraṇe yasmāt K_572c
aratnidvayam utsṛjya K_754c
arājadaivikenāpi K_598a
arthakālabalāpekṣair K_237c
arthataḥ śabdato vāpi K_166c
arthaśāstraviśāradaiḥ K_057d
arthaśāstroktam utsṛjya K_020a
arthasyopari vaktavyaṃ K_389a
arthārthī cānyaviṣaye K_331c
arthinā prahitaś ca yaḥ K_357b
arthinā prahitaḥ sākṣī K_353c
arthinābhyarthito yas tu K_336a
arthinā saṃniyukto vā K_091a
arthinā svayam ānīto K_371a
arthinā svārthasiddyarthaṃ K_374a
arthipratyarthinor api K_135d
arthipratyarthivākyāni K_259a
arthipratyarthisaṃnidhau K_342b
arthipratyarthisāṃnidhyād K_346a
arthipratyarthisāṃnidhye K_388a
arthī tṛtīyapāde tu K_215c
arthī yatra vipannaḥ syāt K_377a
arthe 'sminn iti bhāṣitum K_178b
ardhaṃ dvayor apahṛtaṃ K_622c
ardhādhike krayaḥ sidhyed K_711a
arhanti na kadācana K_383b
alubdhaṃ satyavādinam K_024d
alubdhā dhanavantaś ca K_071a
alekhyasākṣike daivīṃ K_224c
alpaṃ vā bahu vā kālaṃ K_147c
avakrayas tribhāgena K_711c
avaśenaiva daivāt tu K_959c
avaṣṭambhābhiyuktasya K_454a
avijñātakrayo doṣas K_623a
avijñātaṃ tu yat krītaṃ K_688a
avijñātāśrayāt krītaṃ K_621c
avijñātopalabdhyarthaṃ K_644a
avidvān yājako vā syāt K_828a
avibhakte dhanāṃśe tu K_922c
avibhakte 'nuje prete K_855a
avibhajya pṛthagbhūtaiḥ K_624c
avibhājyaṃ ca bandhubhiḥ K_881d
avirodhena dharmasya K_669a
aviluptākṣarakramam K_252b
avīcivāsino ye tu K_009c
avekṣya bījaṃ kāryā syān K_723c
avelāsthānasaṃsthitiḥ K_829b
avyāpakaṃ vyastapadaṃ K_174a
avyāpyasāraṃ saṃdigdhaṃ K_187c
avyāhatā tripuruṣī K_315c
avrataṃ ṣaṭtriṃśadābdikam K_331b
aśaktapretanaṣṭeṣu K_765a
aśaktito na dadyāc cet K_764a
aśaktau bandhanāgāraṃ K_479c
aśakya āgamo yatra K_352a
aśāsanāt tu pāpānāṃ K_961c
aśāstravihitaṃ yac ca K_952a
aśirāṃsi ca divyāni K_414c
aśītes tu vināśe vai K_418c
aśuddho daṇḍabhāg bhavet K_459b
aśubhaṃ karma kārayet K_590b
aśnuvīta sa tatphalam K_765d
aślīlaṃ nyaṅgasaṃjñitam K_769d
aślīlā sā budhaiḥ smṛtā K_771d
aṣṭādaśa kriyābhedād K_029c
asat sad iti yaḥ pakṣaḥ K_495a
asatsad iva dṛśyate K_308b
asamāhāryamūlas tu K_618a
asavarṇaprasūtaś ca K_863c
asaṃdigdhaṃ sphuṭākṣaram K_253b
asaṃdigdhaṃ sphuṭākṣaram K_267b
asaṃdigdhe pratiśrute K_104b
asaṃmohārtham āryāṇāṃ K_935c
asākṣimatsākṣimac ca K_249c
asādhujananaṃ krūraṃ K_933c
asādhyaṃ vā viruddhaṃ vā K_140c
asāram iti tattvena K_186c
asārāṇi bahūny api K_222b
astināstitvam eva ca K_732b
aspṛśyadhūrtadāsānāṃ K_783a
aspṛśyādhamadāsānāṃ K_433a
asmārte 'nugamābhāvāt K_321c
asmai dattaṃ mayā sārdhaṃ K_182a
asvatantrakṛtaṃ kāryaṃ K_465a
asvatantrakṛtāḥ siddhiṃ K_467c
asvatantreṇa mugdhena K_692c
asvargyā lokanāśāya K_044a
asvasthamattonmattārta- K_096c
asvāmivikrayaṃ dānam K_612a
asvāmyanumatenaiva K_762a
ahīnakramacihnaṃ ca K_253c
ahīnakramacihnaṃ ca K_267c
ākārakasya sarvatra K_113c
ākāro 'ṅgitaceṣṭābhis K_385a
ākāśabhūtam ādadhyād K_520c
ākṛṣyo 'sau nṛpājñayā K_028d
ākṛṣyo 'sau nṛpājñayā K_103d
ākṣepo niṣṭhuraṃ jñeyam K_769c
ācaturdaśakād ahno K_463a
ācāradravyadāneṣṭa- K_160a
ācāreṇāvasanno 'pi K_171a
ācāryaś ceti śilpinaḥ K_632b
ācāryasya pitur mātur K_481a
ācāryasyaiva tat phalam K_714d
ācāryo latayā vinā K_794b
ācchedo yatra yoṣitaḥ K_909b
ājñayāpi krayaś cāpi K_701c
ājñāsedhavyatikramaḥ K_949b
āḍhyasya nikaṭasthasya K_291a
ātatāyini cotkṛṣṭe K_801a
ātmanaiva tu yojayet K_638d
ātmaśuddhividhāne ca K_412c
ātmārthaṃ viniyuktaṃ vā K_674c
ātmīyaṃ cātmanā kṛtam K_849b
ātmīye saṃsthitā dharme K_009a
ātharvaṇena hantā ca K_802c
ādadīta sa pāpabhāk K_019d
ādadītārtham evaṃ tu K_586a
ādadyād brāhmaṇīṃ yas tu K_726a
ādadhyāt tat kathaṃ na syāc K_521c
ādāne vā visarge vā K_911c
ādau tu kāraṇaṃ madhye K_322a
ādyād ahno 'ṣṭabhāgād yad K_062a
ādyau tu vitathe dāpyau K_536a
ādharyaṃ gurur abravīt K_170d
ādhātā cādhim āpnuyāt K_527d
ādhātā yatra na syāt tu K_529a
ādhānasahitaṃ yatra K_302a
ādhānaṃ vikrayo dānaṃ K_518a
ādhikekhyaṃ vināśayet K_528d
ādhikyaṃ nyūnatā cāṃśe K_732a
ādhibhogas tv aśeṣo yo K_501a
ādhibhogaḥ sa ucyate K_501d
ādhim anyaṃ sa dāpyaḥ syād K_524c
ādhim ekaṃ dvayor yas tu K_517a
ādhir bhuktaḥ suniścitam K_300b
ādhiṃ ca vinivartayet K_612b
ādhiṃ duṣṭena lekhyena K_528a
ādhīkṛtaṃ tu yat kiṃcid K_523a
āpatkālakṛtā nityaṃ K_498c
āpatkāle tu kartavyaṃ K_639a
āpatkṛtād ṛte puṃsāṃ K_569c
āpādyaḥ sa caturguṇaḥ K_784b
āptās te tu na sākṣiṇaḥ K_361d
āptāḥ śuddhā viśiṣṭā ye K_347c
ābhīṣaṇena daṇḍena K_780a
āmṛtyor iti kauśikaḥ K_825d
āyas tatkretur eva ca K_685b
āyurbījaharī rājñāṃ K_044c
ārakṣakāṃś ca dikpālān K_813c
ārambhakṛtsahāyaś ca K_832a
ārambhāt saṃgrahaṃ yāvat K_110c
ārambhe pradhamaṃ dadyāt K_960c
āruhya saṃśayaṃ yatra K_876a
āryaḥ prātyayikaḥ śuciḥ K_584b
ārhatasaugatānāṃ tu K_681a
āvedayati yaḥ pūrvaṃ K_033c
āvedya tu nṛpe kāryam K_104a
āvedya pragṛhītārthāḥ K_210a
āśrayaḥ śastradātā ca K_832c
āśritas tadṛṇaṃ dadyād K_574c
āsapakṣādivṛddhimat K_268b
āsidhyeta hriyeta vā K_661b
āsīnaḥ prāṅmukhaḥ sthitvā K_055c
āsurādiṣu yal labdhaṃ K_920a
āsedhayaṃs tv anāsedhyaṃ K_110e
āsedhayed anāsedhyaṃ K_106c
āsedhayogya āsiddha K_105a
ā svadeśasamāgamāt K_158b
āharen mūlam evāsau K_617c
āhartā bhuktiyukto 'pi K_323a
āhartā labhate tat tu K_319c
āhartrā tatsutena vā K_316b
āhārakāle rātrau ca K_582c
āhur gārgīyamānavāḥ K_649d
āhur dharmārthahārakān K_804b
āhūtaprapalāyinam K_203b
āhūtaprapalāyī ca K_202e
āhūtas tv avamanyeta K_100a
āhūya sākṣiṇaḥ pṛcchen K_345a
āhṛtya paratantrārhta- K_944c
āhṛtya strīdhanaṃ tatra K_573c
āhvānād anupasthānāt K_199a
āhvānārtham ataḥ param K_088b
icchanti pitaraḥ sutān K_551d
itareṣāṃ pradīyate K_265b
itaro 'py abhiyuktena K_090c
iti kātyāyano 'bravīt K_519d
iti tattvavido viduḥ K_113d
iti dharmo vyavasthitaḥ K_316d
iti nirdoṣa uttare K_212b
iti mithyā caturvidham K_169d
iti yac cātibhūri tat K_179d
iti śāstraviniścayaḥ K_639d
indrasthāne 'bhiśastānāṃ K_434a
uktadaṇḍaviniścayaḥ K_492d
uktalābho daśādhikaḥ K_711b
uktaṃ tuṣṭikaraṃ yat tu K_565c
uktād alpatare hīne K_709c
ukte tu sākṣiṇo rājñā K_392c
ukte 'pi na tathā bhavet K_646d
ukter arthe sākṣiṇo K_379a
uktvānyathā bruvāṇāś ca K_406a
ucchedyāḥ sarva evaite K_672c
utkṛṣṭajātiśīlānāṃ K_084c
utkocaṃ yam avāpnuyāt K_653b
utkocā syāt pratiśrutā K_648b
utkrāman daṇḍam arhati K_105b
uttameṣu ca sarveṣu K_231a
uttameṣu samasteṣu K_256a
uttaratvaṃ prapadyate K_211b
uttaraṃ tadvido viduḥ K_185d
uttaraṃ dāpayen nṛpaḥ K_164d
uttaraṃ vyavahārataḥ K_167d
uttaraṃ vyavahārataḥ K_184d
uttaraṃ syāc caturvidham K_165d
uttarāntargataṃ cāpi K_193c
uttarau tu visaṃvāde K_536c
utthānadvayam ucyate K_030d
utpattijātisaṃjñāṃ ca K_251a
utpanne caurase putre K_857a
utpādayati yo hiṃsāṃ K_028a
utpādayati yo hiṃsāṃ K_103a
utsāhavān alubdhaś ca K_065c
udakaṃ caiva dāsaś ca K_882c
udaṅmukhān prāṅmukhān vā K_344c
uditaṃ brāhmaṇaṃ hitam K_024b
uditaḥ syāt sa tenaiva K_884:2c
udgūraṇe tu hastasya K_785a
uddharanti tato yasmād K_745c
uddhārādikam ādāya K_591a
uddhāro nātra saṃśayaḥ K_739d
uddhṛtās te tataḥ smṛtaḥ K_745d
udyatānāṃ tu pāpānāṃ K_800a
udyatāsiviṣāgniś ca K_802a
udyuktaṃ krodhavarjitam K_064d
udyuktaḥ karṣakaḥ sasye K_110a
unmattenaiva mattena K_464a
upadhau kauṭasākṣye ca K_151c
upanyaste tu yal labdhaṃ K_868a
upaplavanimitte ca K_542c
upabhogo yathā yathā K_793b
uparyupari bhāṣate K_375b
upalabdhikriyālabdhaṃ K_644c
upalabdhe labheraṃs te K_821c
upaśravaṇasaṃbhoga- K_745a
upasthitān parīkṣeta K_340a
upahanyeta vā paṇyaṃ K_690a
upāyaiś codyamānas tu K_194a
upāyaiḥ sāmabhedād yair K_952c
upekṣamāṇāḥ sanṛpā K_074c
upekṣākāryayuktaś ca K_833c
ubhayor īpsitaḥ kvacit K_747b
ubhayor likhite vācye K_206c
ullapyaṃ yasya viśrambhāt K_376a
ūḍhayā kanyayā vāpi K_901a
ūnam abhyadhikaṃ vārthaṃ K_401a
ūnādhikaṃ tu yatra syāt K_398a
ūne vāpy adhike vārthe K_396c
ūrdhvaṃ bhāgatrayaṃ bhavet K_062b
ūrdhvaṃ māsatrayāt tasya K_503c
ūrdhvaṃ labdhaṃ tu yat kiṃcit K_900a
ūrdhvaṃ saṃvatsarāt tasya K_502c
ṛṇam evaṃvidhaṃ deyaṃ K_546c
ṛṇam evaṃvidhaṃ putrāñ K_549c
ṛṇam evaṃvidhaṃ śodhyaṃ K_849c
ṛṇavat strīdhanaṃ sutaiḥ K_916b
ṛṇaṃ ca kārayed vāpi K_627c
ṛṇaṃ tu dāpayet putraṃ K_557a
ṛṇaṃ dāpyo damaṃ ca saḥ K_457d
ṛṇaṃ deyaṃ vibhāvitam K_550b
ṛṇaṃ deyaṃ sabandhakam K_628b
ṛṇaṃ pitṛkṛtaṃ sutaiḥ K_548d
ṛṇaṃ putrakṛtaṃ pitrā K_544a
ṛṇaṃ pautreṇa yatnataḥ K_560b
ṛṇaṃ prītipradānaṃ ca K_850a
ṛṇaṃ lekhye niveśitam K_302b
ṛṇaṃ sarvatra paitṛkam K_561d
ṛṇādivādeṣu dhanaṃ K_403c
ṛṇādiṣu parīkṣeta K_365a
ṛṇādiṣu vivādeṣu K_396a
ṛṇān mucyeta carṇikaḥ K_590d
ṛṇān mucyeta narṇikaḥ K_524d
ṛṇārtham āharet tantuṃ K_572a
ṛṇikaṃ nyāyavādinam K_589b
ṛṇikena tu yā vṛddhir K_498a
ṛṇiko yadi nihnate K_282b
ṛṇisākṣilekhakānām K_268c
ṛṇisākṣilekhakānāṃ K_284c
ṛṇisvahastasaṃdehe K_286a
ṛṇe lekhyaṃ sākṣiṇo vā K_233a
ṛtutrayasyāpariṣṭāt K_507c
ṛtuḥ saṃvatsaro 'pi vā K_148b
ṛtviṅnyāyena yal labdham K_872c
ṛṣibhiḥ saṃprakīrtitāḥ K_743d
eka eva pramāṇaṃ sa K_354c
ekakriyāviruddhaṃ tu K_518c
ekacchāyāpraviṣṭānāṃ K_538a
ekacchāyāśrite sarvaṃ K_537a
ekatra ca vilekhitam K_519b
ekadeśe ca kāraṇam K_189b
ekadvitricaturbhāgān K_632c
ekapātre ca vā paṅktyāṃ K_673a
ekabhāgātiriktaṃ vā K_706c
ekarūpā dvirūpā vā K_938a
ekaśāstram adhīyāno K_066a
ekasthānāsanāhārāḥ K_829e
ekaṃ ced vahavo hanyuḥ K_798a
ekaṃ yatra prabhedayet K_204b
ekāntenaiva vṛddhiṃ tu K_499a
ekāhadvyāhādyapekṣaṃ K_112a
ekāhaṃ lohavāsasām K_694d
ekāhe likhitaṃ yat tu K_513a
ekaikaṃ vādayet tatra K_395c
eko yadvan nayet sīmām K_747a
eko hy anīśaḥ sarvatra K_854c
etat sarvaṃ pitā putrair K_866c
etat sarvaṃ pradātavyaṃ K_543c
etat sarvaṃ vibhāge tu K_877c
etad akulam ity uktam K_185c
etad arthaṃ kṛto nṛpaḥ K_015d
etad dvayaṃ samākhyātaṃ K_623c
etad yathākṣaraṃ lekhye K_260a
etad vidyādhanaṃ prāhuḥ K_873c
etad vidyādhanaṃ bhṛguḥ K_872d
etāni vādinor arthasya K_205c
etāni śamaye nṛpaḥ K_952d
etān daśāparādhāṃs tu K_948c
etāṃś cāraiḥ suviditān K_950c
eteṣām aparādheṣu K_481c
eteṣāṃ tu pravartayet K_013b
eteṣv evābhiyogaś cen K_367c
eteṣv evābhiyogeṣu K_429a
ete sanābhayas tūktāḥ K_362c
etair eva guṇair yuktam K_011a
etair eva niyuktānāṃ K_430a
etaiḥ samāparādhānāṃ K_969a
evam ādyān vijānīyāt K_803c
evaṃ caret sadā yukto K_973a
evaṃ tatra nirasyeta K_042c
evaṃ duṣṭaṃ nṛpasthāne K_279a
evaṃ doṣo na vidyate K_939d
evaṃ dharmavido viduḥ K_742d
evaṃ dharmāsanasthena K_475a
evaṃ dharmo daśāhāt tu K_684c
evaṃ pṛṣṭaḥ sa yad brūyāt K_087c
evaṃ pratyarthinokte tu K_277c
evaṃ pravartate yas tu K_018a
evaṃ vicārayan rājā K_421c
eṣa eva vidhir jñeyo K_310c
eṣa daṇḍo hi dāsasya K_963c
eṣa dharmo bhṛgusmṛtaḥ K_482d
eṣa sākṣiviniścayaḥ K_401d
eṣām anyatamo yatra K_338a
eṣu vādeṣu divyāni K_432a
oṣṭhaśoṣābhimarśane K_386b
kaṭinaṃ caiva tallakṣaṇāt K_447b
kaṇṭakānāṃ ca śodhanam K_015b
katam apy akṛtaṃ prāhur K_710c
kathaṃcit patyur ābhavet K_569b
kaniṣṭho vāvibhaktasvo K_466c
kanyakānāṃ tv adattānāṃ K_858a
kanyāgataṃ tu tad vittaṃ K_879c
kanyāyā dūṣaṇe steye K_151a
kanyāyās tad dhanaṃ sarvam K_881c
kanyāvaivāhikaṃ caiva K_543a
kanyāharaṇadūṣaṇe K_094d
kampaḥ svedo 'tha vaikalyam K_386a
karaṇe kūṭadevinām K_942b
karapratibhuvā saha K_704b
karaṃ daṇḍaṃ ca pārthivaḥ K_019b
karārthaṃ karadakṣetraṃ K_704c
karoty aṅgena taskaraḥ K_822:1b
karṇanāsākarādiṣu K_829d
karṇauṣṭhaghrāṇapādākṣi- K_781a
kartavyaṃ tu nṛpājñayā K_669d
kartavyaṃ tena tan nityaṃ K_008c
kartavyā na praduṣṭās tu K_740c
kartavyā nyāyadarśinaḥ K_059b
kartā tu vivadet svayam K_095d
kartur aṅgaṃ na tūcyate K_462b
karmaṇā kṣatraviśśūdrān K_586c
karmaṇā vyavahāreṇa K_585c
karmaṇāṃ pāragaḥ karaḥ K_462d
karmāṇy anyāni kārayet K_713b
karmārambhaṃ tu yaḥ kṛtvā K_657a
karṣakaḥ phalam āpnuyāt K_764d
karṣakān kṣatraviśśūdrān K_480a
kalahe sāhase nidhau K_151b
kalpakoṭiśataṃ martyas K_643c
kalpayet tu kadācana K_414b
kalpārdhaṃ tu na saṃśayaḥ K_010d
kalpitaṃ mūlyam ity āhur K_706a
kalpitaḥ pūrvavādinā K_143b
kalpito yasya yo daṇḍas tv K_102a
kalpito yasya yo daṇḍas tv K_490a
kākaṇī tu caturbhāgā K_493c
kākasya dantā no santi K_186a
kāmakrodhāsvatantrārta- K_647a
kāmato na vivādayet K_207b
kāmaṃ tad api gṛhṇīyād K_137c
kāmāt tu saṃśritāṃ yas tu K_727a
kāmāt purīṣaṃ kuryāc ca K_757c
kāmārtā svairiṇī yā tu K_831a
kāmyayā bhartṛbhaktayā K_835d
kāraṇaṃ bhuktir evaikā K_322c
kāraṇāt pūrvapakṣo 'pi hy K_211a
kārayet tat karapadam K_935d
kārayet sajjanais tāni K_432c
kārayed dāsakarmāṇi K_718c
kāryam adhyagatas tathā K_376d
kāryam ātyayikaṃ hi tat K_149d
kāryasya nirṇayaṃ samyag K_080a
kāryaṃ tu kāryiṇām eva K_081c
kāryaṃ tu sādhayed yo vai K_954c
kāryaṃ tena kṛtaṃ mayā K_179b
kāryaṃ vāpy adhikaṃ bhavet K_122b
kāryaṃ vā viniveditam K_376b
kāryaṃ hi sādhyam ity uktaṃ K_216a
kāryaḥ sarvavarṇinām K_119d
kāryākhyānopacihnitāḥ K_745b
kāryāṇāṃ ca balābalam K_147b
kāryāṇāṃ nirṇayaṃ nṛpaḥ K_060b
kāryāṇāṃ nirṇayārthe tu K_036c
kāryāṇāṃ nirṇayo dṛśyo K_475c
kāryātikramaṇaṃ hi tat K_830d
kāryārthe kāryanāśaḥ syād K_971c
kāryeṣv abhyantaro yaś ca K_357a
kārye 'smiṃś ceṣṭitaṃ mithaḥ K_343b
kāryo dvādaśako damaḥ K_785b
kārṣāpaṇoṇḍikā jñeyās K_494c
kāladeśavirodhe tu K_436a
kālahīnaṃ tu varjayet K_601b
kālahīnaṃ dadaddaṇḍaṃ K_601c
kālaṃ tatra na kurvīta K_149c
kālaṃ pariniyamya vā K_606b
kālaṃ vivāde yāceta K_145c
kālaṃ śaktiṃ viditvā tu K_147a
kālaṃ saṃvatsarād arvāk K_156a
kālaḥ pramāṇaṃ dānaṃ ca K_320c
kālātīteṣu vā kālaṃ K_153c
kāle kāryārthinaṃ pṛcchet K_086a
kāle ced anyathā na tu K_688d
kāle tu vidhinā deyaṃ K_552c
kālena hīyate lekhyaṃ K_224a
kāle vyatīte pratibhūr K_533a
kāle śāstrapradarśanāt K_275d
kālo vidyārthināṃ smṛtaḥ K_333b
kitavānāṃ tathaiva ca K_426b
kitavānāṃ tapasminām K_943b
kitāvāt tu na saṃśayaḥ K_937d
kiṃ kāryaṃ kā ca te pīḍā K_086c
kiṃcin nyūnaṃ pradāpyaḥ syād K_597c
kiṃ tenaiva sadā deyaṃ K_185a
kīrtanīyāni saṃsadi K_320d
kīrtayed doṣakāraṇāt K_774b
kīrtite yadi bhedaḥ syād K_741e
kukṛtaṃ punar uddharet K_496d
kuṭumbabharaṇādhikam K_640b
kuṭumbaṃ ca tadāśrayam K_570d
kuṭumbārtham aśaktena K_542a
kuṭumbārtham ṛṇaṃ kṛtam K_545b
kuṭumbārtham ṛṇaṃ kṛtam K_846b
kuṭumbārthe hi vistaraḥ K_569d
kuṭumbena kṛtaṃ prabhoḥ K_543d
kupyaṃ pañcaguṇaṃ bhūmis K_512a
kuryāc chāstrapraṇītena K_060c
kuryāt kā pratipad bhavet K_517b
kuryāt kṣetrādinirṇayam K_735b
kuryād āvaraṇaṃ mahat K_666b
kuryād dravyeṣu yo naraḥ K_807b
kuryān nirviṣayaṃ tataḥ K_407d
kuryur bhayād vā lobhād vā K_750c
kuryus te 'vyabhicāreṇa K_625c
kuryuḥ karmāṇi nṛpater K_825c
kurvanti kuśalā janāḥ K_308d
kurvantīha na saṃśayaḥ K_437d
kurvanto 'py anumoditāḥ K_468d
kurvīta jīvanaṃ yena K_855c
kurvīta prāyaṇaṃ vane K_972d
kuladharmaṃ tu taṃ prāhuḥ K_085c
kulabhūtair adhiṣṭhitam K_058d
kulaśīlavayovṛtta- K_058a
kulādibhir niścite 'pi K_496a
kulānāṃ vā tataḥ param K_261b
kulāni śreṇayaś caiva K_082a
kulīnāryaviśiṣṭteṣu K_965a
kule jātāṃ prasūtikām K_097b
kule vinītavidyānāṃ K_874a
kulyānāṃ vacanaṃ tatra K_358c
kulyāḥ kulavivādeṣu K_357c
kulyāḥ saṃbandhinaś caiva K_363a
kuṣṭhināṃ varjayed agniṃ K_425a
kūṭatāṃ yānti te yathā K_276b
kūṭalekhyaṃ tadā bhavet K_269d
kūṭalekhyaṃ prakīrtitam K_277d
kūṭasākṣy api nirvāsyo K_968a
kūṭoktau sākṣiṇāṃ vākyāl K_290a
kūpopavanasetuṣu K_734b
kṛtakālaś ca nāntarā K_109d
kṛtapratyupakārārthas K_653c
kṛtam apy akṛtaṃ bhavet K_709b
kṛtam asvāminā yac ca K_270c
kṛtaṃ lekhyaṃ na sidhyati K_271d
kṛtaṃ hīti vibhāvayet K_281d
kṛtākṛtavivādeṣu K_283a
kṛtādhyayanasaṃpannam K_024c
kṛtāsaṃvāditaṃ yac ca K_579c
kṛte naiva pradāpayet K_684b
kṛto vādī sa hīyate K_195d
kṛtyopasthānanirṇaye K_160b
kṛtvarṇaṃ bhakṣitaṃ bhavet K_674b
kṛtvā svaṃ labhate dhanam K_614d
kṛtvoddhāram adattvā yo K_503a
kṛṣṇalaiś coktam eva syād K_492c
kedārārāmayor api K_749b
kena kasmin kadā kasmāt K_087a
kevalenātmanā kṛtam K_546b
kopitaḥ karaṇe vadet K_129b
kośapānaṃ vidhīyate K_419d
kośam eva pradāpayet K_415d
kośaśauryasamanvitaḥ K_001b
kośaṃ gūḍhe 'bravīd bhṛguḥ K_842d
kośaḥ prājñair na dātavyo K_426c
koṣe koṣaṃ niveśayet K_971b
kṇṭhakeśāṇ calagrāhaḥ K_829c
kramāt tripuruṣāgatā K_321d
kramāt pitṝṇāṃ nāmāni K_126a
kramād āyāti dharmataḥ K_085b
kramād daṇḍaṃ prakalpayet K_460d
kramāyātaṃ pitāmahāt K_555b
kramoḍhāyāṃ ca yo bhavet K_863d
krayam eva viśodhayet K_618b
krayavikrayaṇe krayyaṃ K_707c
krayavikrayadharmo 'pi K_702c
krayavikrayam eva ca K_506b
krayavikrāyaṇe sati K_708d
krayasiddhiḥ kṛtā bhavet K_712b
krayaṃ ketā svabandhubhiḥ K_613d
krayaṃ vāpy aviśodhayan K_619b
krayī hastam upāgate K_687b
krayo naiva praduṣyati K_709d
kriyayā pratipādayet K_215d
kriyayā prativādinā K_383d
kriyākaraṇam iṣyate K_212d
kriyākāreṣu sarveṣu K_390c
kriyā jñeyā manīṣibhiḥ K_198b
kriyādveṣī paṇān daśa K_202b
kriyādveṣī sa ucyate K_198d
kriyā na daivikī proktā K_223a
kriyāpādaś ca tenāyaṃ K_031c
kriyāvādāṃś ca vādinām K_951b
kriyā vidyeta mānuṣī K_219b
kriyāsamūhakartṛtve K_415c
kriyāsthityanurūpas tu K_148c
kriyā syād vādinor dvayoḥ K_190b
kriyāṃ balavatīṃ muktvā K_221a
krīta paṇyaṃ ca yaḥ krayī K_691b
krītam akrītam eva vā K_722b
krītaṃ tat svāmine deyaṃ K_688c
krītvā gacchann anuśayaṃ K_687a
krītvā dhanam ayacchati K_227d
krītvānuśayavān paṇyaṃ K_686a
krītvā prāptaṃ na gṛhṇīyād K_683a
krītvā mūlyena yat paṇyaṃ K_698a
kretā mūlyam avāpnuyāt K_695d
kretāraś caiva bhāṇḍānāṃ K_827c
krodhalobhavivardhakam K_933b
krodhāt tu kurute yadā K_771b
krodhād dravyaṃ vināśya vā K_565b
kliṣṭarūpaṃ malīmasam K_696b
klībaṃ vihāya patitaṃ K_860a
klībonmattapramohitaiḥ K_647b
kvacillikhitapūrvake K_310b
kṣataṃ bhaṅgopamardau ca K_807a
kṣatraviśśūdradharmas tu K_718a
kṣatriyaṃ tatra yojayet K_067b
kṣapayet tat kule 'nyathā K_907d
kṣamāyāto vicakṣaṇaḥ K_065b
kṣamāliṅgāni cānyāni K_126c
kṣayaśvitrādirogiṇaḥ K_550d
kṣayātisāravisphoṭās K_458a
kṣipte tu majjanaṃ kāryaṃ K_443a
kṣipraṃ hīyeta pārthivaḥ K_012d
kṣetrakūpataḍāgānāṃ K_749a
kṣetravāstutaḍāgeṣu K_734a
kṣetrasvāmiṣu nirdiśet K_760d
kṣetraṃ kṣetrasya kīrtitam K_736b
kṣetraṃ ced vikṛṣet kaścid K_765c
kṣetraṃ sādhāraṇaṃ tyaktvā K_889a
kṣetrādīṇāṃ tathaiva syur K_469a
kṣetrārāmagṛhādīnāṃ K_705c
kṣetrārāmavivīteṣu K_664a
kṣetrikasya matenāpi K_859a
kṣetrikaḥ punar āvrajet K_766b
kṣetrikeṣv anivāritaḥ K_765b
kṣeptā ca sudṛḍhaṃ kṣipet K_442d
kharagomahiṣoṣṭrādīn K_789c
kharjūrabadarādīnāṃ K_822:2c
khilārtho yat kṛto vyayaḥ K_764b
khyātaṃ tacśṛṅgiṇāṃ viṣam K_446d
khyāpitaṃ ced dvitīye 'hni K_272a
gacchet samyagavijñāya K_010a
gacched bandhujanaṃ tataḥ K_910d
gaṇadravyavināśakaḥ K_672b
gaṇapāṣaṇḍapūgāś ca K_682a
gaṇapaurādikasthitiḥ K_254b
gaṇam uddiśya yat kiṃcit K_674a
gaṇas tv adhikṛto nṛpaḥ K_082b
gaṇaḥ saṃparikīrtitaḥ K_680b
gaṇānāṃ śreṇivargāṇāṃ K_675a
gaṇārthe vā ṛṇaṃ kṛtam K_677b
gatāḥ syur ye tu madhyatām K_675b
gamanaṃ samakālikam K_443b
gamane tv āgamaḥ kāryaḥ K_443c
garte deyaṃ tathaiva ca K_947b
garbhasya pātane steno K_806a
garhyaḥ sa pāpo daṇḍyaś ca K_670c
garhyā daṇḍyāś ca dharmataḥ K_402d
gavākṣān noparodhayet K_752b
gavādigrahaṇaṃ ca yat K_720d
gātraṃ ca kampate yasya K_455c
gāyanās tu samāṃśinaḥ K_636d
guḍasya lavaṇasya ca K_511d
guruācāryanṛpādīnāṃ K_756c
gurukāryeṣu daṇḍaḥ syān K_101c
guruṇā yadi gacchatā K_469d
guruśuśrūṣaṇe ratā K_923b
guruṃ jyotirvidaṃ vaidyān K_053c
gurvācāryatapasvinām K_084d
gurvebhyas tūttarottaram K_082d
gūḍhacārī sa vijñeyaḥ K_376c
gūḍhadravyābhiśaṅkāyāṃ K_841c
gūḍhasākṣī sa ucyate K_374d
gūḍhasāhasikānāṃ tu K_230a
gūḍhās tu prakaṭāḥ sabhyaiḥ K_275c
gṛhaprāsādāvasatha- K_749c
gṛhavāryāpaṇādīṇi K_663a
gṛhaṃ kṣetraṃ catuṣpadam K_841b
gṛhaṃ gṛhasya nirdiṣṭa K_736c
gṛhāt toṣaḥ phalaṃ kṣetrād K_500a
gṛhītam iti vācye tu K_179a
gṛhītaṃ vyādhitena vā K_542b
gṛhītvā tasya taddravyam K_826c
gṛhītvā tasya sarvasvaṃ K_407c
gṛhītvā bandhakaṃ yatra K_534a
gṛhītvā bhāṭakena yaḥ K_662b
gṛhītvā bhāṭakena yaḥ K_663b
gṛhe tu muṣitaṃ rājā K_813a
gṛheṣu paśuvāṭiṣu K_664b
gṛhodyānataṭākānāṃ K_762c
gṛhopaskaravāhyānāṃ K_898a
gṛhopaskaravāhyāś ca K_842a
gṛhṇīyāc ca parājayāt K_936d
gṛhṇīyāt tat svayaṃ naṣṭaṃ K_815c
gokumārīdevapaśu- K_791a
gotrasthitis tu yā teṣāṃ K_085a
gopanāvikayoṣitām K_568b
gopaśauṇḍikayoṣitām K_570b
gopracāraś ca rakṣā ca K_884:1a
gobrāhmaṇajighāṃsā ca K_948a
go'bhiśāpe tathātyaye K_152b
gorakṣakān vāṇijakāṃs K_423a
gautamānām aniṣṭaṃ yat K_823c
grahaṇaṃ tatpraviṣṭānāṃ K_664c
grahaṇaṃ na vadhaḥ smṛtaḥ K_800d
grahaṇaṃ rakṣaṇaṃ lābham K_513c
grahaṇaṃ samavāpnuyāt K_635b
grahaṇāntaḥ prakīrtitaḥ K_333d
grahītagrahaṇo nyāye K_120a
grahītavyaṃ tathaiva ca K_629d
grahītā naiva dāpyate K_599d
grahītā pratidāpyaḥ syān K_595c
grahītā mūlyam āharet K_600d
grahītā mūlyam āharet K_607d
grahītuḥ saha bhāṇḍena K_598c
grāmaś ca prāṅvivākaś ca K_356c
grāmasīmāsu ca tathā K_735c
grāmaṃ vāpi yadā bhavet K_522b
grāmādayaś ca likhyante K_522c
grāmādhyakṣaṃ pradāpayet K_814b
grāmāntare hṛtaṃ dravyaṃ K_814a
grāme tryaham apālayan K_660d
grāmo grāmasya sāmantaḥ K_736a
grāsācchādanabhāginī K_922b
grāsācchādanabhājanāḥ K_857d
grāsācchādanam atyantaṃ K_864c
grāsācchādanavāsānām K_909a
grāhakasya hi yad doṣān K_600a
grāhakeṇa svahastena K_250a
grāhayec śūdravad dvijān K_423d
grāhitaṃ smāritaṃ tathā K_305b
grāhyas tūpanidhiḥ kāle K_601a
grāhyaṃ yad doṣavarjitam K_392b
grāhyaṃ syād dviguṇaṃ dravyaṃ K_509a
ghṛtena yojitaṃ ślakṣṇaṃ K_450c
cakravṛddyāṃ pradātavyaṃ K_712c
caturo 'ṃśāṃs tato haret K_634b
caturṇām api varṇānāṃ K_484a
caturto bhāga iṣyate K_858b
caturthaḥ samavāpnuyāt K_327d
caturthāṃśaharāḥ sutāḥ K_857b
caturthena na dātavyaṃ K_560c
catuṣpadeṣv ayaṃ dharmo K_389c
catuṣpāt samudāhṛtaḥ K_031d
catustridvyekam evaṃ ca K_461c
catvāriṃśati vai ghaṭam K_419b
carann alakṣitair vāpi K_812c
caritraṃ kalpyate nṛpaiḥ K_042b
caritraṃ tatprakīrtitam K_037d
caritraṃ tu nṛpājñayā K_042d
carmasasyāsavadyūte K_508a
cāṇḍālaśvapacādīnāṃ K_681c
cātruvidyapuraśreṇī- K_254a
cāpalakrodhavarjitaḥ K_002b
cāpodyatakaras tathā K_802b
cikitsā samudāhṛtā K_472b
cikrīṇīta tathaiva ca K_726b
cittāpanayanaṃ caiva K_337c
cirakālopabhoge 'pi K_324c
cirantanam avijñātaṃ K_325a
cirāt tena viniścayaḥ K_134b
cihnākārasahasraṃ tu K_176a
cihnāny āhur manīṣiṇaḥ K_386f
cihnitaṃ balavattaram K_521d
cailapiṇḍe niyojyet K_923d
codanā pratikālaṃ ca K_234a
codanāpratighāte tu K_236a
corataḥ salilād agner K_631a
coravaddaṇḍam arhati K_620d
corāṇāṃ bhaktadā ye syus K_827a
corāṇāṃ mukhyabhūtas tu K_634a
corāṇāṃ śilpināṃ tathā K_637b
cauragrāhāṃs tu dāpayet K_813b
cauravac chāsayet taṃ tu K_132c
caurānveṣaṇatatparaiḥ K_821b
caureṇa vā parikṣiptaṃ K_811c
caurair hṛtaṃ prayatnena K_816a
cauraiḥ svāmyājñayāhṛtam K_633b
cauroddhartā vivītake K_814d
cchalenaiva pradāpayet K_478b
cchalenaiva prasādhayet K_587d
channam anyena cārūḍhaṃ K_309c
chardimūtrapurīṣādyair K_784a
chalaṃ tatra na kārayet K_160d
chidritaṃ vītam eva vā K_312b
chindyād aṅgaṃ nṛpas tasya K_822:1c
chedane cottamo daṇḍo K_781c
jaṅgamaṃ sthāvaraṃ vāpi K_516c
jaḍonmattārtaliṅginām K_575b
janasya yadi tad bhavet K_457b
janmanām aparijñāne K_890c
japahomaparaṃ tathā K_957b
japahomaparāyaṇam K_486b
jayapatraṃ tato dadyāt K_476c
jayaś caivāvasāyaś ca K_032c
jalavāhādike tathā K_226b
jalavāhādisaṃśaye K_314b
jātibhraṃśakārī vātha K_772c
jātiḥ saṃjñā nivāsaś ca K_127c
jātyandhapatitonmatta- K_550c
jāyate vyavahāritā K_844d
jitaś caiva mayāyaṃ prāk K_172c
jitaṃ vai sabhikas tatra K_940c
jitaḥ purā mayāyaṃ ca tv K_178a
jitād grāhyaṃ tripakṣakam K_937b
jito 'sau dātum arhati K_194d
jihvācchedo viśodhanam K_778d
jihvāpāṇyaṅghrivarjitaḥ K_311d
jihvāśiśnakarasya ca K_781b
jīvatām api dātavyaṃ K_575c
jīvatām api dāpayet K_549d
jīvato vā mṛtasya vā K_286b
jīvadvibhāge tu pitā K_843a
jīvantyāḥ patiputrās tu K_915a
jīvan vāpi pitā yasya K_116c
jetur dadyāt svakaṃ dravyaṃ K_937a
jaihmyena vartamānasya K_162c
jñātibhir nāṣṭiko dhanam K_620b
jñātibhiḥ strīdhanaṃ striyai K_902b
jñātisaṃbandhisuhṛdām K_628a
jñātyādīn ananujñāpya K_702a
jñātvā cittaṃ mahīpateḥ K_076b
jñātvā dravyaviyogaṃ tu K_599a
jñātvā nisṛṣṭaṃ yat prītyā K_914c
jñātvā sabhyas tato vadet K_080b
jñātvā saṃkhyāṃ suvarṇānāṃ K_418a
jñātvā hema prakalpayet K_417b
jñeyaḥ kārṣāpaṇasya tu K_493b
jyaiṣṭhe guṇavayaḥkṛtam K_553d
taggṛhaṃ caiva yo bhindyāt K_808c
tac ca syāj jayapatrakam K_265d
tac chuddhaṃ tatpradeyaṃ tan K_023c
tac śeṣam āpnuyāt tasmāt K_819c
taj jñeyaṃ sandhipatrakam K_256d
taṭākodyānatīrthāni K_758a
taṇḍulair na niyuñjīta K_424e
tataḥ patre viśodhitam K_131d
tato 'nye triguṇā matāḥ K_746d
tato viṃśativarṣāṇi K_298c
tatkartā coradaṇḍabhāk K_517d
tat kāryaṃ nṛguṇānvitaiḥ K_744b
tatkālaṃ na vivādayet K_110d
tatkālāveditaṃ dhanam K_536b
tatkiṃ tāmarasaṃ kaścid K_184a
tatkṛtācāram etṝṇāṃ K_943c
tatkriyā baliṣaḍbhāgaṃ K_017c
tat tad evāgrato deyaṃ K_514c
tat tārayaty anantaṃ syād K_022c
tat tu kuryād ṛṇaṃ samam K_513b
tat tu naivottaraṃ bhavet K_188d
tat turye pañcame ṣaṣṭe K_708a
tat tenaiva vibhāvayet K_354b
tattvāgamitasāhasam K_824b
tat patram upadhāduṣṭaiḥ K_274c
tat patraṃ doṣavarjitam K_299d
tatprayatnena pālayet K_593b
tatprasiddhāni divyāni K_433e
tatphalasya hi ṣaḍbhāgaṃ K_016c
tatra ṛṇaṃ sodayaṃ dāpyo K_523c
tatra karma ca yat kuryād K_714c
tatra kālo bhavet puṃsām K_158a
tatra daṇḍaṃ na kalpayet K_959d
tatra dharmo vihanyate K_043d
tatra dharmo hy adharmeṇa K_072c
tatra labdhaṃ tu yat kiñcit K_876e
tatra śodhyāḥ svakair naraiḥ K_430d
tatra sabhyo 'nyathāvādī K_079c
tatra sākṣikṛtaṃ caiva K_779c
tatra sākṣī mṛtāntaraḥ K_377b
tatra sādhusamācārā K_014c
tatra syād vyavahārataḥ K_622d
tatra svam ādadīta strī K_909c
tatrāpi nāśubhaṃ kiṃcit K_719c
tatrāpy evaṃ prakalpayet K_969b
tatrāpy evaṃ prakalpyate K_377d
tatrābhiyoktā prāg brūyād K_121a
tat sabhyair brāhmaṇaḥ sahaḥ K_087d
tatsamaṃ cāpnuyād damam K_589d
tat sarvaṃ vinivartayet K_655d
tat saṃsaktās tathottarāḥ K_738b
tatsaṃsaktāḥ prakīrtitāḥ K_740b
tatsaṃsaktais tu kartavya K_739c
tat sākṣyaṃ tatra varjayet K_398b
tat sādhyaṃ sādhanaṃ yena K_213c
tat sādhyaṃ sādhyate 'khilam K_213d
tat sāhasam udāhṛtam K_795b
tatsidhyarthaṃ tu yal lekhyaṃ K_254c
tat sutaṃ rikthabhāginam K_855b
tatsuto nātra saṃśayaḥ K_566d
tatsuto nātra saṃśayaḥ K_654d
tatsuto bhuktidoṣāṃs tu K_323c
tatsevāhitakāriṇaḥ K_361b
tatstrīṇām upabhoktā tu K_567c
tatstrīdravyasamāśritaiḥ K_575d
tatsvahastakṛtair anyaiḥ K_286c
tatsvahastādibhis teṣāṃ K_285c
tatsvahastaiḥ prasādhayet K_370d
tathā kārukuśīlavān K_423b
tathā kāryaprasādhanāt K_645b
tathāgnyudakadāyakāḥ K_827b
tathā cāparipālanam K_623b
tathājāvikavatsānāṃ K_667c
tathā tat syāt pramāṇaṃ tu K_272c
tathā tathā damaḥ kāryo K_793c
tathā tathā vidhātavyaṃ K_852c
tathā tuṣṭikaraṃ deyaṃ K_787c
tathā dīrghapravāsinām K_549b
tathā durganivāsiṣu K_040b
tathā doṣāḥ prayoktavyā K_276c
tathā dhāraṇikasya vā K_273d
tathā pañca śatāni ca K_461b
tathā bhāvāntareṇa vā K_464b
tathā mārganirodhakāḥ K_820b
tathā mārgānudeśakaḥ K_832b
tathā yojyāni bandhubhiḥ K_883d
tathā lekhyasya bimbāni K_308c
tathā vāpi guṇasya vā K_440b
tathāsatyapravartanāt K_650d
tathaiva krayavikraye K_150d
tathaiva ca viḍambanam K_963b
tathaiva daṇḍapāruṣye K_786c
tathaiva bhojyavaibhājya- K_676a
tathaivāṣṭaguṇā matā K_512b
tathaivecchāpravartakaḥ K_116d
tathonmattena pīḍitaiḥ K_271b
tathonmādaḥ prajāyate K_458d
tad akarmaviyuto 'sau K_967c
tadadhīnakuṭumbinyaḥ K_098a
tad adhyagnikṛtaṃ sadbhiḥ K_895c
tad anuktaṃ vidur budhāḥ K_399d
tad anyat kārayel lekhyaṃ K_312c
tad anyārtham itīritam K_181d
tad anvayasyāgatasya K_891c
tad api trividhaṃ smṛtam K_769b
tad apy ayuktaṃ vijñeyam K_401c
tadabhāve ca yoṣitaḥ K_562b
tadabhāve tu cihnasya K_391c
tadabhāve tu taddhanāt K_558b
tadabhāve tu duhitā K_926c
tadabhāve tu mūlyaṃ syād K_816c
tadabhāve niyukto vā K_360c
tadabhāve pitā mātā K_927c
tadardhaṃ yoṣito dadyur K_487c
tadardhārdhasya tandulāḥ K_420b
tadardhārdhasya nāśe tu K_420c
tadardhārdhasya nāśe tu K_421a
tadaṣṭabhāgahīnaṃ tu K_764c
tadaṣṭabhāgāpacayād K_767a
tadā kāryaṃ nivartayet K_078d
tadā tatra na saṃnidhiḥ K_169b
tadā tatra niyuñjīta K_063c
tadā tadvākyaśodhanam K_409b
tadā tenaiva bādhyate K_041d
tadā daṇḍaṃ prakalpeta K_958c
tadā divyaṃ niyojayet K_417d
tad ādiṣṭaṃ vinirdiśet K_520f
tadārūḍhāṃs tu nirdiśet K_283d
tadā siddhim avāpnuyāt K_522d
tadāsedhaṃ prayuñjīta K_104c
tad ihāvyāpakaṃ smṛtam K_182d
tad utkocākhyam ucyate K_651b
tadūnaṃ karma kāmataḥ K_719b
tad ūnaṃ cottaraṃ smṛtam K_178d
tadūrdhvaṃ sthāpayec śilpī K_603c
tad ṛṇaṃ dhanine deyaṃ K_847a
tad eva yady anujñāpya K_913a
tad om iti likhet sarvaṃ K_129c
tadgataṃ labhate vyayam K_763d
tadgrāhyam ubhayor api K_193d
tad grāhyaṃ vyāvahārikam K_393b
tad grāhyaṃ sākṣiṇo vākyam K_346c
tad dṛśyamānaṃ vibhajen K_848c
tad dravyam ṛṇikenaiva K_515c
tad dravyaṃ sodayaṃ dāpyo K_594c
tad dhanasyāpahārakaḥ K_332d
tad dhanaṃ jñātṛbhiḥ svakam K_614b
tad dhanaṃ putraputrair vā K_558c
taddhanaṃ vṛddhim āpnuyāt K_502d
taddhanaṃ vṛddhim āpnuyāt K_503d
taddhanaṃ vṛddhim āpnuyāt K_507d
tad dhvajāhṛtam ucyate K_878f
tadbandhusuhṛdo bhṛtyā K_361c
tad brūta sarvaṃ satyena K_343c
tadbhartā tatkṛtaṃ kāryaṃ K_470c
tad bhavet sthitipatrakam K_254d
tad yatnena vicārayet K_294b
tadyuktapratilekhyena K_307a
tadrājñaḥ śrāvitaṃ yadi K_238b
tadrāṣṭraṃ na vināśayet K_021b
tadvan nagaradeśayoḥ K_735d
tad vaṃśyasyāgatasyāṃśaḥ K_889c
tadvināśapradarśakaḥ K_833b
tadviśiṣṭena vā sadā K_307b
tadvṛttijīvino ye ca K_361a
tad vyastapadam ucyate K_183d
tanmūlatvāt tu te maulā K_743c
tanmūlyaṃ vātha rājani K_102d
tanmūlyaṃ vātha rājani K_490d
tanmokṣaṇārthaṃ yad dattaṃ K_635c
tapasvināṃ tu kāryāṇi K_083a
tapaḥsvādhyāyajanmataḥ K_801b
taptamāṣakadivye ca K_460c
tam adattvā diśaṃ vrajet K_502b
tam arthaṃ daṇḍam eva ca K_456d
tam aśuddhaṃ vinirdiśet K_455d
tam aṣṭabhāgahīnaṃ K_451c
tayā prāptaṃ dhanaṃ yat tu K_867c
tayor ante sadasyāstu K_121c
tayor api vinā kvacit K_389b
tayor jayaparājayau K_091d
tayoḥ pūrvakṛtaṃ grāhyaṃ K_517c
tarkaṃ caiva manīṣiṇaḥ K_242d
tavāham iti cātmānaṃ K_730a
tasmāc cittaṃ praboddhavyaṃ K_005a
tasmāc chāstrānusāreṇa K_045a
tasmāc śiṣyo nivartate K_713d
tasmāt tat saṃpravarteta K_050a
tasmāt tad vinirvartate K_560d
tasmāt na labhate kālam K_134c
tasmād arthāt sa hīyate K_206f
tasmād arthāt sa hīyeta K_589c
tasmād evaṃvidhaṃ pautrair K_556c
tasmād bahvāgamaḥ kāryo K_066c
tasmād yatnena kartavyā K_007a
tasmād yathoktavidhinā K_439a
tasmād rājā nivarteta K_934c
tasmāl lekhyasya duṣṭasya K_288c
tasmin karmaṇi tuṣṭena K_876c
tasmin kāle yadā bhavet K_161b
tasminn api pasiddhe 'rthe K_648c
tasminn arthe prabhus tu saḥ K_470b
tasmin naṣṭe vāpi K_607c
tasmin naṣṭe hṛte vāpi K_600c
tasminn evāhnyavīkṣitam K_698d
tasmin prete na vācyo 'sau K_326c
tasmin bhogaḥ prayoktavyaḥ K_733a
tasmin sthāne na cānyathā K_940b
tasmiṃś ced dāpyamānānāṃ K_818a
tasmai dadyāt tu pārthivaḥ K_262d
tasya kuryān nṛpo daṇḍaṃ K_100c
tasya daṇḍas tu māṣakaḥ K_757d
tasya deyo na saṃśayaḥ K_145d
tasya doṣam adarśayan K_673d
tasya doṣāḥ pravaktavyā K_301c
tasya doṣo na vidyate K_653d
tasya pakṣo na sidhyati K_139d
tasya putrāḥ prajāyante K_018c
tasya bhāvaṃ vibhāvayet K_385b
tasya bhūyo 'pi dāpayet K_441d
tasya vā tatsamarpyaṃ syāt K_120c
tasya svāmī nivartayet K_465b
tasyānurūpaṃ mūlyaṃ vā K_792c
tasyābhāve purandhrihṛt K_576d
tasyārthivādo dātavyo K_123c
tasyās tu sādhanaṃ lekhyaṃ K_225c
tasyāṃ paunarbhavo jāto K_860c
tasyāṃśo daśamo deyaḥ K_631c
tasyāḥ putro na rikthabhāk K_864b
tasyeha bhāginau tau tu K_859c
tasyaikasya na sarvasya K_457a
tasyaiva svāmino bhavet K_609b
tasyaivācaraṇaṃ pūrvaṃ K_669c
tasyoddhāraṃ vidur budhāḥ K_209b
tasyoddhāro na vidyate K_209d
taṃ tato 'kāritāṃ vṛddhim K_504c
taṃ dharmaṃ na vicālayet K_040d
taṃ pratīkṣya yathānyāyam K_164c
taṃ vidyād ātatāyinam K_804f
tā jñātiprabhukāḥ smṛtāḥ K_097d
tāḍanaṃ daṇḍam arhati K_970d
tāḍanaṃ nārthato damaḥ K_783d
tāḍanaṃ vandhanaṃ caiva K_963a
tāḍanaṃ vā bṛhaspatiḥ K_664d
tābhyāṃ sā dvividhā smṛtā K_472d
tālajño labhate hy ardhaṃ K_636c
tālvasthiparipīḍanam K_458b
tāvat sā bandhane sthāpyā K_489c
tāvad dāpyaḥ sabhāṭakam K_663d
tāvan naivādhamarṇikaḥ K_563d
tāś catasras tu dhānakaḥ K_494d
tāsām āhvānam iṣyate K_098d
tāsāṃ bhartṛkriyāsu tat K_568d
tāṃ kriyāṃ dveṣṭi yo mohāt K_198c
tāṃ jahyāt sāravarjitām K_222d
tāṃ jahyād dūrataḥ kriyām K_222f
tāṃ nirīkṣya vinirṇayet K_049b
tiryagūrdhvanirīkṣaṇam K_386d
tiryagyonau ca jāyate K_643d
tiṣṭhati dviguṇā vṛddhiḥ K_510c
tiṣṭhatsv api hi sākṣiṣu K_292d
tiṣṭhaṃś caikaḥ sa eva tu K_370b
tiṣṭhed bhartṛkule yā tu K_916c
tiṣṭheyuś ca nṛpājñayā K_111b
tīritaḥ so 'nuśiṣṭas tu K_495c
tīvram āhur manīṣiṇaḥ K_769f
tīvrā sā prathitā tu vāk K_772d
tulākośe ca taṇḍule K_460b
tulādīni niyojayet K_412b
tulādīni niyojyāni K_413c
tulāmānapratimāna- K_812a
tṛtīyaḥ pañcamo vāpi K_890a
tṛtīyaḥ śapathaḥ proktaḥ K_234c
tṛptās tu dvijapūjanāt K_006d
te dvādaśa suvarṇās tu K_494e
tena cet kṣatraviprāṇāṃ K_485c
tena duṣṭaṃ bhavel lekhyaṃ K_280c
tena dharmeṇa te sadā K_668b
tena dharmeṇa pārthivaḥ K_041b
tena bhaktaṃ pradāpayet K_112d
tena bhūyo 'pi śakratvaṃ K_007c
tena lekhyena tat siddhir K_300c
tenāpy aṃśena hīyeta K_710a
te 'pi tatra pramodante K_006c
te 'pi tadbhāginas tasmād K_075c
tebhyaḥ sākṣisamanvitam K_255d
tebhyo dadyāt tu yad vasu K_497d
te vṛddhāḥ parikīrtitāḥ K_744d
teṣām abhāve sāmanta- K_737a
teṣām eko 'nyathāvādī K_359c
teṣāṃ cet prasṛtānāṃ yo K_635a
teṣāṃ tu tatparā vṛttiḥ K_570c
teṣāṃ daṇḍas tu tāḍanam K_962d
teṣāṃ vādaḥ svavargeṣu K_350e
teṣāṃ sarvasvam ādāya K_820c
teṣāṃ sākṣyam asaṃśayam K_347d
teṣāṃ svasamayair dharma- K_047c
te syur dāpyā ṛṇaṃ tathā K_403d
tair ṛṇaṃ sādhayet kramāt K_234d
tair dattam upajīvanam K_905d
tailānāṃ caiva sarveṣāṃ K_511a
toyasyāgamane tathā K_110b
tau ubhau coradaṇḍena K_828c
taulyagaṇimameyānām K_390a
tau vinā tatsutau tathā K_536d
tyaktvā duṣṭāṃs tu sāmantān K_742a
tyajatāṃ hi svatantratām K_716d
tyajet pathi sahāyaṃ yaḥ K_660a
tyajed anyad vaded asau K_195b
tyajed dohyādi yo naraḥ K_686b
tyājyaṃ tasya punar bhavet K_692d
trapuṣe vāruke dve tu K_822:2a
trayaproṣitanikṣipta- K_592a
trayo varṇā dvijādayaḥ K_721b
tricatuḥpañcakṛtvo vā K_336c
tripakṣapakṣasaptāhaṃ K_751c
tripakṣaṃ parato bhavet K_155d
tripakṣāt parataḥ so 'rthaṃ K_539c
tripuruṣī yā svatantrā K_317c
tribhāgo mūlyam ucyate K_700b
tribhir etair avicchinnā K_318c
tribhir eva tu yā bhuktā K_327a
trir āhūtam anāyāntam K_203a
trividhasyāpi lekhyasya K_284a
triśataṃ daṇḍam arhati K_405d
triṣu varṇeṣu vijñeyaṃ K_715c
trisaptāhāt tu dāpayet K_456b
triṃśadrātrāt pareṇa tu K_207d
triḥ catuḥ pañcakṛtvo vā K_235c
traividyaprahitaṃ tatra K_352c
traividyair eva kārayet K_083b
tryahaṃ dohyaṃ parīkṣeta K_693a
tryahaṃ vā gurulāghavāt K_146b
try ahaṃ saptāham eva vā K_133b
dakṣaṃ kulīnamadhyastham K_064a
dakṣiṇas tatra vijñeyaḥ K_462c
dagdhamūḍhaṃ jalena vā K_659b
daṇḍapāruṣyakāraṇam K_779b
daṇḍam eṣāṃ prakalpayet K_834d
daṇḍayet taṃ paṇāṣṭakam K_119b
daṇḍayet pūrvasāhasam K_758d
daṇḍas tatra tu naiva syād K_482c
daṇḍaṃ kuryāt tathā tathā K_782d
daṇḍaṃ caikādaśaguṇam K_649c
daṇḍaṃ caiva samāpnuyāt K_912d
daṇḍaṃ tatra prakalpayet K_665d
daṇḍaṃ dharmyaṃ prakalpayet K_484d
daṇḍaṃ rājñe ca tatsamam K_116b
daṇḍārdhaṃ tasya kalpayet K_775d
daṇḍo dāpyas tu taddhanam K_162d
daṇḍo naiva vidhīyate K_481d
daṇḍo bhavati dharmataḥ K_485b
daṇḍo yatra pravartitaḥ K_491b
daṇḍyaś ca na dadāti yaḥ K_610d
daṇḍyas tac cākṛtaṃ bhavet K_727d
daṇḍyaḥ so 'pi narādhamaḥ K_404d
daṇḍyās tūttamasāhasam K_741f
daṇḍyās tv apaharanti ye K_915d
daṇḍyā syuḥ sarva eva te K_726d
daṇḍyāḥ syur vākchalānvitāḥ K_406b
daṇḍyo vā dviguṇaṃ damam K_486d
daṇḍyo vā dviguṇaṃ damam K_957d
daṇḍyo 'sabhyaḥ smṛto hi saḥ K_079d
dattasyācchādanena ca K_643b
dattasyāpahnavo yatra K_416a
dattaṃ ca prītitaḥ striyaiḥ K_894b
dattaṃ lekhye svahastaṃ tu K_282a
dattādatte 'tha bhṛtyānāṃ K_227a
dattāny api yathoktāni K_438c
datte 'pi kāle deyaṃ syāt K_158c
datte vṛtte 'tha vā dravye K_310a
dattvā krītaṃ tyajed budhaḥ K_687d
dattvā kṣetramavāpnuyāt K_766d
dattvā dhanaṃ tad viprebhyaḥ K_972a
dattvā bhāgaṃ yathoditam K_939b
dattvā śeṣaṃ vibhājayet K_850b
dattvā svadravyam āpnuyāt K_683d
dadyāc caiva hutāśanam K_418d
dadyāt tatpakṣasaṃbaddhaṃ K_143c
dadyāt tatpratirūpakam K_792b
dadyāt tadṛṇam eva hi K_567d
dadyāt tam atha vā cauraṃ K_817c
dadyāt tu proṣite sutaḥ K_537b
dadyāt putreṇa vā bhṛguḥ K_545d
dadyāt pratyarthine prabhuḥ K_147d
dadyāt pratyarthine prabhuḥ K_153d
dadyād ātmecchayā tu saḥ K_914d
dadyād āvraṇaropaṇāt K_787f
dadyād ity abravīn manuḥ K_792d
dadyād eko dhanaṃ naraḥ K_627b
dadyād dūtāya vetanam K_117d
dadyās tvam iti yo dattaḥ K_611c
dadhi kālād rasānvitam K_328b
dapyāḥ syur triśataṃ damam K_403b
damadānaratā nityam K_925c
damaś caikādaśādhikam K_652d
daridrasya dhanāgamaḥ K_950b
darpaṇasthaṃ yathā bimbam K_308a
darśanapratibhūryas taṃ K_531a
darśanād vṛttanaṣṭasya K_650c
darśanāyeha mānavaḥ K_535b
darśane 'sya sthito bhavet K_534b
darśitaṃ pratikālaṃ yad K_305a
daśakaṃ tu śate vṛddhiṃ K_936c
daśabhāgam avāpnuyāt K_656b
daśābdaṃ vinivartayet K_701d
daśāhaṃ sarvabījānām K_694c
daśaitāni niveśayet K_128d
dahyetāpahriyeta vā K_690b
daṃṣṭriṇāṃ cātatāyinām K_805b
dātavyas tatra kālaḥ syād K_135c
dātavyaṃ tasya nānyathā K_515d
dātavyaṃ na tu tatkvacit K_561b
dātavyaṃ sthāvarād ṛte K_902d
dātavyā kāritā tu sā K_498d
dātavyā gotajair mahī K_891d
dātā na labhate tat tu K_497c
dātā yatra vinikṣipet K_599b
dātur naṣṭaṃ tad ucyate K_598d
dānakāle 'thavā tūṣṇīṃ K_144c
dānadharmakriyāsu ca K_676b
dānahetus tathā kālād K_328c
dānaṃ cāpy anirūpitam K_303b
dānaṃ prajñāpanā bhedaḥ K_337a
dānaṃ yatra nirūpitam K_644b
dānaṃ vikraya eva vā K_639b
dānādhamanavikrayāḥ K_467b
dānādhamanavikraye K_854d
dānādhamanavikraye K_924d
dānenaivādhamād ṛṇāt K_551b
dānopasthānavādeṣu K_530a
dāpanīyā na bāndhavāḥ K_865d
dāpayec śilpidoṣāt tat K_604c
dāpayet tu yatheṣṭataḥ K_817d
dāpayet paṇapādaṃ gāṃ K_667a
dāpayed abhiyojakam K_454d
dāpyas tat sodayaṃ bhavet K_608b
dāpyas tv ardhakṛte 'pi tat K_609d
dāpyaḥ syāt tad ṛṇaṃ sutaḥ K_534d
dāpyās tūttamasāhasam K_750d
dāpyo tas tatra dṛśyate K_538b
dāpyo daivahate 'pi tat K_603d
dāyabhāgaṃ prakalpayet K_884:2d
dāyādā ūrdhvam āpnuyuḥ K_921d
dāyādānāṃ vibhāge tu K_840c
dāyādāḥ sthāvare samāḥ K_854b
dārāḥ putrāś ca sarvasvam K_638c
dāsacāraṇamallānāṃ K_350a
dāsatvaṃ kṣatraviḍ nṛpaḥ K_721d
dāsatvaṃ dāravad bhṛguḥ K_715b
dāsatvaṃ naiva kārayet K_717b
dāsatvaṃ ye ca saṃsthitāḥ K_962b
dāsastrīmātṛśiṣyair vā K_545c
dāsasya tu dhanaṃ yat syāt K_724a
dāsaḥ karmakaras tathā K_466d
dāsāḥ karmakarāḥ śiṣyā K_092a
dāsīm iva bhunakti yaḥ K_728b
dāsīṃ kuryāt kulastriyam K_727b
dāsīṃ vikretum icchati K_729b
dāsenoḍhā svadāsī yā K_725a
dāsyaṃ na pratilomataḥ K_716b
dāsyaṃ viprasya na kvacit K_715d
dāsyāyaiva hi sṛṣṭaḥ sa K_722c
digantaraprapanne vā K_157a
dinaṃ māsārdhamāsau vā K_148a
divasasyāṣṭamaṃ bhāgaṃ K_061a
divasaiḥ pariniścitaiḥ K_603b
divaḥ punar ihāyātā K_836c
divyam ālambate vādī K_232e
divyaṃ divyaviśāradaiḥ K_244d
divyaṃ divyaviśāradaiḥ K_411d
divyaṃ divyaviśāradaiḥ K_447d
divyaṃ deyaṃ catuṣpathe K_435b
divyaṃ deyaṃ vidur budhāḥ K_435d
divyaṃ deyaṃ viśāradaiḥ K_439b
divyaṃ na parikalpayet K_239b
divyaṃ prakalpyen naiva K_429c
divyaṃ yatra vivarjitam K_039b
divyaṃ vā viniyojayet K_779d
divyāni paridhārayet K_240b
divyānīha viṣādayaḥ K_214d
divye taṇḍulabhakṣaṇe K_453b
divyena śuddhaṃ puruṣaṃ K_454e
divyena śodhayet tatra K_238c
divyenaiva tu niścayam K_241b
divyeṣu viniyojayet K_244b
divyeṣu viniyojayet K_411b
divyais tatrāpi śodhayet K_232b
dīnāraś citrakaḥ smṛtaḥ K_494f
dīyate hy agnisaṃnidhau K_895b
dīyamānaṃ na gṛhṇāti K_691a
dīrghakālam abhīpsati K_201b
dīrghakālaṃ vasen naraḥ K_331d
dīrghapravāsinirbandhu- K_575a
durbalāṃ yo 'valambate K_221b
durvibhaktaṃ ca yad bhavet K_886b
duṣkrītaṃ manyate krayī K_698b
duṣṭasyāpi narendrasya K_021a
duṣṭaṃ paścād vibhāvitam K_688b
duṣṭān saṃpīḍya dāpayet K_477d
duṣṭān saṃpīḍya dāpayet K_588d
duṣṭair duṣṭaṃ bhavel lekhyaṃ K_274a
duṣṭair lekhyaṃ praduṣyāta K_276d
duhituḥ sthāvaraṃ dhanam K_919b
duhitṝṇām abhāve tu K_918a
duḥkhāya prahate sati K_782b
duḥkheneha nivāryante K_666c
dūtāya sādhite kārye K_112c
dūtopacārayuktaś ced K_829a
dūṣaṇaṃ svakriyotpatteḥ K_247c
dūṣayet siddhatīrthāni K_759a
dūṣitaṃ nyāyatas tathā K_224b
dūṣite patrake vādī K_283c
dṛśyate ca jayas tasya K_938c
dṛśyamānaṃ vibhajyeta K_841a
dṛśyamānā vibhajyante K_842c
dṛṣṭaś cet prāṇibhir naraḥ K_445b
dṛṣṭāntatvena śāstrānte K_945a
dṛṣṭipātaṃ praṇālīṃ ca K_753c
dṛṣṭe patre sphuṭān doṣān K_298a
dṛṣṭvā kāryaṃ punaḥ punaḥ K_372b
deyaṃ kālaḥ pareṇa tu K_148d
deyaṃ tat samayād ṛte K_712d
deyaṃ tatsvāmine tadā K_558d
deyaṃ taddhanike dravyaṃ K_559c
deyaṃ tadbandhubhir matam K_864d
deyaṃ tair eva tad bhavet K_674d
deyaṃ dadyāt svayaṃ nṛpe K_936b
deyaṃ pakṣatrayaṃ param K_532b
deyaṃ putrakṛtaṃ tat syād K_579a
deyaṃ paitāmahaṃ tu tat K_554b
deyaṃ paitāmahaṃ samam K_556d
deyaṃ pautrais tu tadbhṛguḥ K_555d
deyaṃ pratiśrutaṃ yat syāt K_544c
deyaṃ bhāryākṛtam ṛṇaṃ K_578a
deyaṃ mayeti vaktavye K_180a
deyaṃ yat tu pratiśrutam K_564b
deyaṃ vā na prayacchati K_028b
deyaṃ vā na prayacchati K_103b
deyaṃ vidyādhanāt kvacit K_875b
deyaṃ vaidyena tad dhanam K_875d
deyaṃ sabhyena tat tadā K_081b
deyaḥ kālas tu sākṣiṇām K_341b
deyāpradānaṃ hiṃsā cety K_030c
deyo yojanasaṃkhyayā K_615d
devatāsnānapānīya- K_453a
devabrāhmanasānnidhye K_344a
devarājadhaneṣu ca K_330b
devarāḥ pitṛbāndhavāḥ K_915b
devānāṃ pratimāṃ yadi K_808b
devān viprān purohitān K_053d
devāḥ svarganivāsinaḥ K_006b
deśakālavayaḥśaktyādy- K_113a
deśakālavihīnaś ca K_138a
deśakālādyapekṣayā K_112b
deśakālārthasaṃbandha- K_236c
deśacihnavibhāvite K_445d
deśadṛṣṭaḥ sa ucyate K_046d
deśadṛṣṭena sannayet K_045d
deśadṛṣṭes tathaiva ca K_038b
deśapattanagoṣṭheṣu K_047a
deśaś caiva tathā sthānaṃ K_127a
deśasthityā pradātavyaṃ K_629c
deśasya jāteḥ saṅghasya K_884:2a
deśasyācaraṇān nityaṃ K_037c
deśasyānumatenaiva K_048a
deśaṃ kālaṃ dhanaṃ saṃkhyāṃ K_399a
deśācārayutaṃ varṣam K_268a
deśācāraviruddhaṃ yat K_270a
deśācārasthitiyutaṃ K_252c
deśācārasthitir yathā K_580d
deśācāreṇa cānyāṃs tu K_477c
deśācāreṇa dāpyāḥ syur K_588c
deśe kāle na darśayet K_531b
dehendriyavināśe tu K_787a
daivarājakṛtaṃ doṣaṃ K_162a
daivarājakṛtād anyo K_593c
daivarājakṛtād ṛte K_531d
daivarājakṛtād vinā K_594d
daivarājakṛte 'pi saḥ K_595b
daivarājakṛto doṣas K_161a
daivarājikam iṣyate K_751d
daivasādhye pauruṣeyīṃ K_224e
daivād yady api śāstrataḥ K_068d
daivikā vyādhayo nṛṇām K_458f
daivikī na ca mānuṣī K_616d
daivikī mānuṣī tathā K_216d
daivikī vadatāṃ nṛṇām K_219d
daivikī vā kriyā proktā K_233c
daivikīṃ varjayet kriyāṃ K_217b
daivikīṃ hīyate tataḥ K_217d
doṣakārī tu kartṛtvaṃ K_035a
doṣam āropya yatnataḥ K_958d
doṣavaktranumokakaḥ K_833d
doṣānurūpaṃ saṃgrāhyaḥ K_206a
doṣeṇaiva tu dūṣayet K_278b
doṣeṇaiva tu dūṣayet K_380b
doṣo yatra vibhāvayet K_776d
dohyābharaṇakarmiṇaḥ K_842b
dohyābharaṇakarmiṇām K_898b
dyūtaṃ naiva tu seveta K_933a
dyūte yasyākṣadevinaḥ K_938b
dyūte samāhvaye caiva K_228a
draviṇārhaś ca dhuryaś ca K_557c
dravyajātyādibhedataḥ K_410f
dravyabhāksvāmyudāhṛtaḥ K_807d
dravyam ajñānanāśitam K_597d
dravyasaṃkhyāvivarjitaḥ K_138b
dravyasvaṃ pañcadhā kṛtvā K_700a
dravyahānikaraṃ buddhaiḥ K_623d
dravyahṛd dāpyate tatra K_576c
dravyaṃ gṛhītvā yal lekhyaṃ K_309a
dravyaṃ gṛhītvā vṛddhyarthaṃ K_516a
dravyaṃ yas tu samāharet K_631b
dravyāt svalpaṃ tu svāminā K_819b
dvayor vivāde sāmantaḥ K_734c
dvādaśāhaḥ sapiṇḍānām K_685c
dvāramārgakriyābhoga- K_226a
dvārāvasthitatoraṇam K_935b
dviguṇaṃ ca pradāpyate K_601d
dviguṇaṃ tatra dāpayet K_821d
dviguṇaṃ tṛtīye 'hni K_699c
dviguṇaṃ pratidāpayet K_541b
dviguṇaṃ labdhum arhati K_539d
dviguṇās tūttarā jñeyā K_746c
dviguṇo dviguṇo bhavet K_485d
dvijapūjā sadā nṛpaiḥ K_007b
dvijātiḥ pratibhūhīno K_118a
dvijānāṃ pūjanaṃ caiva K_015c
dvijānāṃ sadṛśā dvijāḥ K_351b
dvitīye 'hani durbuddher K_200c
dvitīye 'hni dadat kretā K_699a
dvipaṇo dvādaśapaṇo K_790a
dvipadasthāvareṣu ca K_389d
dvipadām ardhamāsaṃ tu K_694a
dvipadāṃ ca catuṣpadām K_705d
dvipade sādhyabhedāt tu K_029a
dvipāt saṃpratipattiṣu K_245d
dvibhedā sā punarjñeyā K_216c
dvisaptāhāt trisapta vā K_410d
dve phale samudāhṛte K_032d
dvau pādau mahiṣīṃ tathā K_667b
dvau sākṣiṇau tv alikhitau K_373c
dvyaṃśaharo 'rdhaharo vā K_851a
dhanadānāsahaṃ buddhvā K_479a
dhanam evaṃvidhaṃ sarvaṃ K_880c
dhanalobhena vā punaḥ K_027b
dhanasaṃkhyāṃ ca lekhayet K_251b
dhanasvāmī svakaṃ dhanam K_035b
dhanaṃ tasyaiva tad bhavet K_887b
dhanaṃ dāpyo damaṃ ca saḥ K_619d
dhanaṃ duhitṛbhir vinā K_571d
dhanaṃ patraniviṣṭaṃ tu K_882a
dhanaṃ yady āśritaṃ striyām K_547d
dhanaṃ yāgārthatām iyāt K_852b
dhanaṃ vyayavivarjitam K_845:1b
dhanaṃ śauryeṇa tad bhavet K_876f
dhanikasyopadhādoṣāt K_273c
dhanikena svahastena K_281a
dhanikair vopapīḍitam K_914b
dhaninām adhamarṇakaḥ K_523d
dhanī bandhaṃ nivedayet K_529b
dharmajñāḥ satyavādinaḥ K_071b
dharmavyāvṛttilakṣaṇaḥ K_339d
dharmaśāstravicāreṇa K_052a
dharmaśāstrārthakuśalair K_057c
dharmaśāstrārthaśāstre tu K_032a
dharmaśāstroktam āvrajet K_020b
dharmas tu vyavahāreṇa K_039c
dharmaḥ sadbhir udāhṛtaḥ K_636b
dharmākhye nyāyavistare K_025b
dharmādhikaraṇaṃ hi tat K_052d
dharmārthasahitaṃ vacaḥ K_077b
dharmārthaṃ ca nirūpitam K_882b
dharmārthaṃ ca bṛhaspatiḥ K_884:1d
dharmārthaṃ tad apārthakam K_393d
dharmārthaṃ dānam īdṛśam K_022d
dharmārthaṃ prītidattaṃ ca K_848a
dharmārthābhyāṃ na hīyate K_421d
dharmeṇaiva sa nirṇayaḥ K_035d
dharmo grāmasya yo bhṛguḥ K_884:2b
dharmotsukān abhyudaye K_096a
dharmyaṃ vādharmyam eva vā K_037b
dhārmikaḥ pṛthivīpatiḥ K_132d
dhārmikaḥ pṛthivīpatiḥ K_970b
dhāryamāṇasya dehinaḥ K_581b
dhāryo 'varuddhas tv ṛṇikaḥ K_580a
dhṛtadaṇḍaṃ vikāriṣu K_003b
dhṛtaṃ deyaṃ nṛpeṇa tu K_815b
dhṛtaṃ vastram alaṃkāro K_883a
dhenāv anaḍuhi kṣetre K_150a
dhruvaṃ dyūtāt kalir yasmād K_934a
dhvajāhṛtaṃ bhaved yat tu K_878a
na kadācit prabādhyate K_288b
na karoti yathā punaḥ K_822:1d
na karṇau nāpi nāsikā K_444b
na karṣako bījakāle K_109a
na kaścit prabhutām iyāt K_853b
na kaścid abhiyoktāraṃ K_244a
na kaścid abhiyoktāraṃ K_411a
na kaścid vinivartayet K_272b
na kālaharaṇaṃ kāryaṃ K_339a
na kuryāt paraveśmamu K_753d
na kuryād yadi śuśrūṣāṃ K_923c
na krayeṇa prayojanam K_617d
na kṣetragṛhadāsānāṃ K_467a
nakhināṃ śṛṇgiṇāṃ caiva K_805a
nagaragrāmadeśeṣu K_364a
nagnatvaparimardanam K_720b
na ca tatkāraṇaṃ brūyāt K_379c
na ca tāṃ bhajate punaḥ K_908b
na ca putro dhanaṃ haret K_559b
na ca bhāryākṛtam ṛṇaṃ K_569a
na ca yāceta yaḥ kaścil K_630c
na cārake niroddhavya K_584a
na cārthasiddhir ubhayor K_190c
na cet pratyabhijānīyāt K_370c
na ced dhanikadoṣeṇa K_524a
na caikatra kriyādvayam K_190d
na caikasmin vivāde tu K_190a
na caivātyantavāsinaḥ K_115b
na jātu brāhmaṇaṃ hanyāt K_483a
na tat kālena hīyate K_334d
na tatra ropayet kiṃcin K_756a
na tatrānyā kriyā proktā K_616c
na tat siddhim avāpnuyāt K_293d
na tat siddhim avāpnoti K_292c
na tat strīdhanam iṣyate K_903d
na tan nigaditaṃ bhavet K_400d
na tasya vacane kopam K_013a
na tasyānyena kartavyam K_111c
natānāṃ daṇḍadhāraṇāt K_961d
na tu dāpyo hṛtaṃ corair K_659a
na tu daivīṃ kriyāṃ nṛpaḥ K_218d
na dagdhaṃ tu vidur devās K_441c
na daṇḍas tāḍanaṃ damaḥ K_969d
na dattaṃ rogibhiḥ sthitaiḥ K_556b
na dadyāt pratiyācitaḥ K_610b
na dadyād uttaraṃ tu yaḥ K_194b
na dadyād ṛṇava dāpyaḥ K_642c
na dadyād yācitaḥ kvacit K_504b
na dadyād yācito 'pi san K_607b
na dātavyā kathaṃcana K_498f
na dātā tatra daṇḍyaḥ syān K_651c
na dānaṃ na ca vikrayaḥ K_853d
na dānaṃ paitṛkād dhanāt K_848d
na dāsī sānvayā tu sā K_723d
na divyaṃ na ca lekhyakam K_228d
na divyaṃ na ca sākṣiṇaḥ K_223d
na divyaṃ na ca sākṣiṇaḥ K_225d
na divyaiḥ sākṣibhir vāpi K_306a
na dṛṣṭaṃ sākṣibhis tathā K_277b
na deyam iti dharmataḥ K_544b
na deyaṃ teṣu divyaṃ tu K_431c
na deyā syāt kathaṃcana K_648d
na nivedya nṛpe yadi K_763b
na neyāḥ syur anicchavaḥ K_638b
na parīkṣeta sākṣiṇaḥ K_366d
na parīkṣeta sākṣiṇaḥ K_367d
na pitā bhrātaro na ca K_911b
na putraḥ svāmyam arhati K_839d
na pṛcchet tatra sākṣiṇaḥ K_232f
na prajānumato yasmād K_021c
na pravartyo mahībhṛtā K_120b
na praṣṭavyāḥ punaḥ punaḥ K_392d
na phalaṃ hi vinaikataḥ K_859d
na brūyād akṣarasamaṃ K_400c
na bhartā naiva ca suto K_911a
na bhartrā vivadetānyo K_465c
na bhavet sa parājitaḥ K_161d
na bhogaṃ kalpayet strīṣu K_330a
na mayābhihitaṃ kāryam K_196a
na mūtraṃ phenilaṃ yasya K_861a
na yaḥ pūrvaṃ nivedayet K_122d
na yaḥ pūrvaṃ nivedayet K_123d
nayec chuddhiṃ na yaḥ kūṭaṃ K_290c
narakaṃ yānty adhomukhāḥ K_074d
na rājā tu viśitvena K_027a
narāṇām avivādinām K_027d
narāṇāṃ dravyanāśanam K_933d
na rikthaṃ teṣu cārhati K_862d
narendratvaṃ punaḥ punaḥ K_007d
nartakānām eṣa eva K_636a
na lekhakena likhitaṃ K_277a
na lekhayati yat tv evaṃ K_139c
na lekhyaṃ na ca sākṣiṇaḥ K_226d
na lekhyaṃ vā prayojayet K_224f
na lohaśilpinām agniṃ K_424a
na vaktavyaḥ sa kiṃcana K_618d
na vidyāt kāryaniścayam K_066b
na vibhājyaṃ bṛhaspatiḥ K_871d
na śaktaṃ tasya sādhane K_439d
na śaṅkāsu śiraḥ kośe K_414a
na śiras tatra kalpayet K_412d
na śiras tatra vai bhṛguḥ K_413d
naśyed arthas tv alekhitaḥ K_251d
naṣṭasyānveṣaṇārthaṃ tu K_532a
naṣṭaṃ ced bhṛtakasya tat K_605b
naṣṭaṃ tu grāhakasya tat K_600b
na sa taṃ prāpnuyāt kāmaṃ K_730c
na sabhyaḥ kilviṣī bhavet K_076d
na sarvasvaṃ pradāpayet K_941d
na sarvāsu vidhīyate K_264f
na sarve nirṇayaṃ yadi K_750b
na sākṣyaṃ teṣu vidyeta K_368c
na sākṣyaṃ sākṣibhir vācyam K_368a
na sā pitṛkule vaset K_916d
na sukhārthaṃ kadācana K_572b
na strībhyo dāsabālebhyaḥ K_497a
na svayaṃ kopakāraṇāt K_083d
na svavākyajitasya tu K_208d
na svāmī dhanam arhati K_724d
na svāmī na ca vai śatruḥ K_114a
na hīnapakṣāṃ yuvatiṃ K_097a
nājñānena hi mucyante K_741a
nātathyena pramāṇaṃ tu K_278a
nātathyena pramāṇaṃ tu K_380a
nātra kāryā vicāraṇā K_737d
nādadyān na ca gṛhṇīyād K_697c
nādhigacchen na cāśrayet K_583b
nānāṛṇasamavāye tu K_514a
nānāpaurasamūhas tu K_678a
nānāyudhadharā vrātāḥ K_678c
nānāsaṃdehaharaṇād K_026c
nānurūpaṃ tu yad bhavet K_883b
nānyathā kartum arhati K_470d
nānyathā tatkṛtaṃ striyā K_546d
nānyathā tat punaḥ kāryaṃ K_051c
nānyathā dāpayet sutam K_557d
nānyathaiva kadācana K_243b
nānyathaiva pradāpayet K_847b
nānyathaiva pravartayet K_050b
nānyathaiva pravādayet K_391d
nānyathopahṛtaṃ kvacit K_023d
nānyadravyasya sarvadā K_016b
nāpahāryaṃ tu tat kvacit K_319d
nāprāptavyavahāreṇa K_552a
nābhiyogaṃ tu so 'rhati K_197d
nābhiśastaṃ tyajen manuḥ K_432d
nāyakā vargiṇas tathā K_350d
nārī khalv ananujñātā K_930a
nārthadaṇḍo vidhīyate K_963d
nārpayet kṛtakṛtyārthaḥ K_662c
nāvijñāto grahītavyaḥ K_116e
nāvidyānāṃ tu vaidyena K_875a
nāśakto dhanine dātuṃ K_116a
nāṣṭikas tu prakurvīta K_614a
nāsedhyāḥ kāryasādhakaiḥ K_107d
nāstikānāṃ viśeṣataḥ K_427d
nāstikeṣu viśeṣataḥ K_431b
nāsvatantrāḥ striyo grāhyāḥ K_488a
nāham evaṃ punar vakṣye K_775c
nāhūto nāpi darśitaḥ K_404b
nikṛṣṭeṣv anusārataḥ K_965b
nikṣiptaṃ yatra nāśitam K_598b
nikṣiptaṃ yasya yat kiṃcit K_593a
nikṣiptaṃ vṛddhiśeṣaṃ ca K_506a
niguṇo vā guṇajñatām K_773b
nigūḍhārthaṃ tathākulam K_174b
nigūḍhārthaṃ tathākulam K_175b
nigūḍhārthaṃ tu tat proktam K_184c
nityakarmāparodhas tu K_119c
nityaṃ pañcaśatāvaraḥ K_101d
nidhir niṣphalavittaṃ ca K_950a
nindyeṣv eva ca yatnataḥ K_429b
nipated vā mriyeta vā K_524b
nibaddham asamañjasam K_944d
nibaddhaṃ vā samutsṛjet K_581d
nibaddhaḥ śapathena vā K_584d
nibandham āvahet tatra K_531c
nibandhe pratibhūḥ sthitaḥ K_582d
nibandho yaḥ kramāgataḥ K_882d
nimajjyotplavate yas tu K_445a
niyamya śapathair bhṛśam K_345b
niyamyaḥ śucir anyathā K_452d
niyamyo 'śucir anyathā K_453d
niyuktā bāndhavās tathā K_092b
niyuktā ye padeṣu ca K_364b
niyuktair api vijñeyaṃ K_068c
niyukto yas tu kāryeṣu K_652a
niyuñjīta vivādinām K_078b
nirarthaṃ niṣprayojanam K_140b
nirastā tu kriyā yatra K_264c
nirasyānyena na kvacit K_307d
niruddho daṇḍitaś caiva K_114c
nirgataṃ rājaśāsanam K_669b
nirṇayaś ca yathā tasya K_259c
nirṇayaṃ tu yadā kuryāt K_041a
nirṇayaḥ svadhanārthaṃ hi K_289a
nirdiṣṭānāṃ ca vādinā K_359b
nirdiṣṭāḥ kūṭasākṣiṇaḥ K_407b
nirdiṣṭeṣv arthajāteṣu K_400a
nirdeśo 'deśakālayoḥ K_248b
nirdoṣaṃ darśayitvā tu K_689a
nirdoṣaṃ noddhṛtaṃ putrair K_555c
nirdoṣaṃ prathitaṃ yat tu K_297a
nirdhanā prāptadoṣā strī K_970c
nirdhanā bandhane sthāpyā K_966a
nirdhanair anapatyais tu K_567a
nirbījānyonyabhāginaḥ K_932d
nirbhājayen na caivaikam K_843c
nirlajjā vārthanāśikā K_928f
nirvāsaṃ kārayed vipraṃ K_721c
nivartyaṃ tatpramāṇaṃ syād K_295e
nivaseyuḥ sukhaṃ prajāḥ K_014d
nivāsaṃ sādhyanāma ca K_125d
nivṛttās tu yad ārambhād K_800c
nivṛttiḥ parato bhavet K_856f
niveśasamayād ūrdhvaṃ K_753a
niveśya kālaṃ varṣaṃ ca K_124a
niśāyām atha vā divā K_810b
niścayaṃ smṛtiśāstrasya K_261c
niścayo na tu rājani K_433d
niścayo na tu rājani K_943d
niścitaṃ na vicālayet K_081d
niścitaṃ lokasiddhaṃ ca K_141c
niṣkulā yāś ca patitās K_098c
niṣkṛtīnām akaraṇam K_949a
niṣṭhurā vāksmṛtā budhaiḥ K_770d
niṣṭhurāślīlatīvratvāt K_769a
niṣpādyamānaṃ yair dṛṣṭaṃ K_744a
nisṛṣṭārthas tu yo yasmin K_470a
nisṛṣṭāḥ kṛtyakaraṇe K_469c
niḥsaṅge bandhane viśet K_967b
niḥsaṃdigdho nirākulaḥ K_142b
nīyamānā pitur gṛhāt K_896b
nṛpatiḥ svayam anviṣet K_948d
nṛpatejo vihanyate K_717d
nṛpadevagṛheṣu ca K_749d
nṛpadrohe tathaiva ca K_095b
nṛpadrohe pravṛttānāṃ K_434c
nṛpabhaktaṃ kulodvaham K_011d
nṛparūpeṇa tiṣṭhati K_008b
nṛpasya sūcayej jñātvā K_034c
nṛpāparādhināṃ caiva K_334c
nṛpāḥ pūjyāḥ surair api K_960b
nṛpāḥ śakratvam āpnuyuḥ K_009b
nṛpeṇaiva niyukto yaḥ K_034a
nṛpe paśyati yat kāryaṃ K_355c
nṛpo damaṃ dāpayitvā K_528c
necchanti sādhavo yatra K_430c
netarasyāsty asaṅgateḥ K_090b
netraruggalarogaś ca K_458c
naikaṃ putraṃ viśeṣayet K_843b
naiko dadyān narādhamaḥ K_697b
naigamasthais tu yat kāryaṃ K_049c
naigamaḥ parikīrtitaḥ K_678b
naite yojyāḥ kadācana K_753b
naiva deyam ṛṇaṃ kvacit K_554d
naiva yāceta ṛṇikaṃ K_293c
naiva rikthī na riktaś ca K_115a
naivānyastaṃ vivādayet K_360b
noktav ānṛṇiko yadi K_298b
notkṛṣṭaś cāvakṛṣṭas tu K_348c
nottaraṃ śasyate budhaiḥ K_174d
nottaraṃ svārthasiddhaye K_175d
nopadeśaṃ prakalpayet K_084b
nopabhoge balaṃ kāryam K_316a
nopasthātā daśa dvau ca K_202c
nopasthito yadā kaścic K_160c
nopahanyāt tu kenacit K_756b
nopekṣeran sabhāsadaḥ K_074b
nyagbhāvakaraṇaṃ vācā K_771a
nyaseyur bandhumitreṣu K_845:1c
nyāyamārgād apetaṃ tu K_076a
nyāyaśāstram atikramya K_072a
nyāyaśāstrāvirodhena K_038a
nyāyasthaṃ necchate kartum K_139a
nyāyāpetaṃ vivarjayet K_051d
nyāyenākramya yallabdhaṃ K_023a
nyāyyaṃ tadrājaśāsanam K_038d
nyāyyaṃ supariniṣṭhitam K_013d
nyāsadoṣād vināśaḥ syāc K_604a
nyāsādikaṃ paradravyaṃ K_596a
nyāse yācitake datte K_150c
nyūnādhikam asaṅgatam K_187b
nyūnāṃś ca pratipūrayet K_130b
pakṣadvayaṃ sādhayed yā K_222e
pakṣaṃ pakṣavido viduḥ K_141d
pakṣaṃ saṃkīrtya kalpayet K_126d
pakṣābhāsaṃ vivarjayet K_140d
pakṣaikadeśavyāpyeva K_188c
pakṣaikadeśe yat satyam K_189a
pakṣo 'nādeya iṣyate K_138d
pañcanadyāḥ pradeśe tu K_494a
pañcaprakāraṃ daivaṃ syān K_220a
pañcamaḥ satyam ucyate K_700d
pañcarātram atikrāntaṃ K_203c
pañcādhikasya vā nāśe K_420a
pañcāmraṃ pañcadāḍimam K_822:2b
pañcāśadābdiko bhogas K_332c
paṇānāṃ grahaṇaṃ tu syāt K_102c
paṇānāṃ grahaṇaṃ tu syāt K_490c
paṇān grāhyas tu viṃśatim K_202f
paṇyamūlye ca sarvadā K_508b
paṇyaṃ gṛhītvā yo mūlyam K_507a
paṇyānāṃ krayavikraye K_468b
patanīyair upākrośais K_769e
patitas tena kīrtanam K_776b
patnī duhitaro 'pi vā K_927b
patnī bhartur dhanaharī K_926a
patyā cāpy aviyoginyā K_835a
patradoṣān nirūpayet K_279d
patrasthaiḥ sākṣibhir vācyo K_282c
patraṃ dūṣayati svayam K_289b
patraṃ vai lekhakasya vā K_273b
patre vilikhya tān sarvān K_382c
patrais tallekhyanirṇayaḥ K_286d
patrcāhad vāhyam eva tu K_693b
padadoṣam avekṣitum K_034b
padāṣṭādaśatāṃ gate K_029b
padmākārāḥ prakīrtitāḥ K_738d
parakuḍyān niveśayet K_754d
paratantrāś ca ye kecid K_962a
parataḥ kretur eva tat K_699d
parataḥ svāmine tu tat K_764f
parato 'nuśayo na tu K_684d
parato 'rthaṃ samācaret K_235d
paratra bhīruṃ dharmiṣṭham K_064c
paradārābhimardanam K_947d
paradārābhimarśane K_094b
paradeśād dhṛtaṃ dravyaṃ K_826a
paradeśe sthitā yadā K_157d
parapūrvastriyai yat tu K_564c
parabhaktopayogena K_867a
paramākṣipati kvacit K_770b
pararāṣṭrād dhanaṃ yat syāc K_633a
pararṇaṃ na bṛhaspatiḥ K_537d
paravākyopapādanam K_247d
paras tad ṛṇī bhavet (?) K_336d
parasmai saṃpradīyate K_309b
paraṃ nirasya yal labdhaṃ K_871a
parājayaś ca dvividhaḥ K_246a
parānīkabhayāvahā K_044b
paricārakapatnīṃ vā K_728c
parijñānāya pārthivaḥ K_476d
paribhuktaṃ tu yad vāsaḥ K_696a
parimāṇakriyādibhiḥ K_236d
parīkṣā kutracit smṛtā K_365d
parīkṣeta punar naram K_440d
parīkṣyakāriṇaṃ dhīram K_003c
paroktaḥ syād daśavidhaḥ K_246c
paroktaḥ svokta eva ca K_246b
parokṣaṃ na kathaṃcana K_388d
paro dharmādhikāriṇi K_089b
paryāptasya sa vai bhavet K_960f
paryāptaṃ ditsatas tasya K_605c
palāyanānuttaratvād K_208a
palāyite tu karade K_704a
pavitraṃ paramaṃ puṇyaṃ K_005c
paśur vā jāyate gṛhe K_591d
paśustrīpuruṣādīnām K_316c
paśūnāṃ caiva tāḍane K_665b
paścāt kāranibaddhaṃ yat K_294a
paścātkāraṃ vidur budhāḥ K_264b
paścātkāro bhavet tatra K_264e
paścāt prāptaṃ vibhajyeta K_886c
paścād ātmaviśudhyarthaṃ K_613c
paścād uktān na dūṣayet K_378d
paścād deśāntaraṃ gatāḥ K_743b
paśyet kāryāṇi kāryiṇām K_055d
pāṇḍulekhena phalake K_131c
pātaneṣu svajātiṣu K_785d
pātayec chātayet tathā K_809b
pātyā daṇḍā yathākramam K_786d
pādavandanikaṃ caiva K_897c
pādasparśe tathaiva ca K_751b
pādo daṇḍaḥ prakīrtitaḥ K_667d
pāpābhyāsapravartinām K_428d
pāpābhyāsarateṣu ca K_431d
pāyyo vikāre cāśuddho K_452c
pārajāyikaśaṃsanāt K_650b
pāraṃparyakramāgataḥ K_164b
pāruṣye kūṭakaraṇe K_095a
pāruṣye daṇḍavācike K_229b
pārthivaiḥ śaṅkitānāṃ tu K_412a
pālayantī gurau sthitā K_921b
pālayet taṃ tathaiva tu K_085d
pāṣaṇḍāḥ parikīrtitāḥ K_679d
pitaro bhrātaraś caiva K_838c
pitarau tu na dāpayet K_572d
pitary uparate kvacit K_552b
pitā bandhuḥ pitṛvyaś ca K_363c
pitāsvatantraḥ pitṛmān K_466a
pituḥ putrasya cobhayoḥ K_839b
pitṛdravyaṃ tad āpnuyāt K_865b
pitṛpaitāmahaṃ caiva K_128a
pitṛbhyāṃ caiva yad dattaṃ K_919a
pitṛmātṛpatibhrātṛ- K_902a
pitṛvyāt tasya vā sutāt K_856b
pitṝṇāṃ sūnubhir jātair K_551a
pittaśleṣmavatāṃ nityaṃ K_425c
pitrarṇe vidyamāne tu K_559a
pitraṃśaṃ tu mṛte sutaḥ K_538d
pitrā dṛṣṭam ṛṇaṃ yat tu K_555a
pitrā bhartrā sutena vā K_930b
pitrā bhuktaṃ tu yad dravyaṃ K_326a
pitrā bhrātrātha vā patyā K_903c
pitryarṇaṃ śodhayen manuḥ K_573d
pitryaṃ pitryarṇasaṃśuddham K_849a
piśunaś caiva rājani K_802d
piṣṭaṃ triṃśadguṇena tu K_450d
pīḍanenoparodhena K_585a
pīḍayan daṇḍabhāg bhavet K_752d
pīḍayet tu dhanī yatra K_589a
pīḍayed bhatsayec caiva K_526c
pīḍāṃ cāhartṛdāyakau K_126b
pīḍitaḥ pratibhāvitaḥ K_539b
puṇyāni pāvanīyāni K_759c
putratulyāṃśabhāginī K_851d
putravittārjanāt pitā K_851b
putras tasmād anantaram K_577b
putrāṇāṃ tu trayo bhāgāḥ K_858c
putrābhāve tu dātavyam K_560a
putrābhāve pitā haret K_928b
putreṇāpi samaṃ deyam K_561c
putreṇaivāpahāryaṃ tad- K_571c
putre rājyaṃ samāsajya K_972c
putraiś ca tadabhāve 'nyai K_562c
putro vātyantanirdhanaḥ K_577d
punar āsādya tat samam K_885b
punar uktakriyāsthitam K_945b
punar eva vinirṇayet K_295b
punar deyāni tāni vai K_438f
punar lekhayate yadi K_171b
punar vādī krayaṃ vadet K_617b
punarvādo na vidyate K_206b
punar vṛddhiṃ prakalpayet K_509d
punas tatra nimajjet sa K_445c
punas tāṃ nāpnuyāt kriyām K_221d
punaḥ kāryasya gauravāt K_158d
punaḥ sīmāṃ vicārayet K_741d
pumān anyo jale viśet K_443d
pumāṃs tatrāparādhyati K_488b
puragrāmeṣu vāsinām K_047b
purā gṛhītaṃ yad dravyam K_179c
purāt śīghraṃ pravāsayet K_965d
purā mayāyam iti yat K_178c
puruṣaṃ vā samādiśet K_088d
puruṣair bhū yathāvidhi K_327b
puṃsāṃ ca ṣoḍaśe varṣe K_844c
puṃsāṃ tad dviguṇaṃ striyāḥ K_694b
puṃso yo 'rthadamaḥ smṛtaḥ K_487b
pūgaśreṇigaṇādīnāṃ K_225a
pūgaḥ saṃparikīrtitaḥ K_679b
pūrvanyāyavidhiś caivam K_165c
pūrvapakṣaprasādhinī K_211d
pūrvapakṣaś cottaraṃ ca K_031a
pūrvapakṣaśrutārthas tu K_159a
pūrvapakṣasya sādhakau K_373d
pūrvapakṣaṃ svabhāvoktaṃ K_131a
pūrvapakṣārthasaṃbandhaṃ K_159c
pūrvapakṣo na siddhyati K_136d
pūrvapakṣo bhavet tasya K_122c
pūrvarājānukīrtanam K_128b
pūrvavādī kriyāṃ yāvat K_183a
pūrvavāde 'pi likhite K_215a
pūrvasvāmī labheta tam K_730d
pūrvaṃ cāpīḍito vātha K_780c
pūrvaṃ dadyād dhanagrāhaḥ K_577a
pūrvābhāve pareṇaiva K_243a
pūrvāhṇe vai śuciḥ śucīn K_344d
pūrvāhṇe śītale deśe K_450a
pūrvāḥ syuḥ kūṭasākṣiṇaḥ K_408f
pūrvoktād uktaśeṣaṃ ca K_946c
pūrvoktād uktaśeṣaṃ syād K_944a
pūrvottaraviruddhatā K_247b
pṛcchati prāṅ iti sthitiḥ K_069b
pṛcchet pāpasya kāraṇam K_958b
pṛcched evaṃ sabhāgataḥ K_087b
pṛthaksthānāṃ pṛthaksthitāḥ K_932b
pṛthagdharmāḥ pṛthakkriyāḥ K_893b
pṛṣṭasyākathane tathā K_402b
pṛṣṭhato vānugantavyo K_581c
paitāmahaṃ ca pitryaṃ ca K_840a
paitāmahaṃ tu yat putrair K_556a
paitāmahaṃ samānaṃ syāt K_839a
paitṛkī cāpi saṃmatā K_318b
paugaṇḍāḥ paratas taṃ tu K_845:2e
prakāśaṃ ca krayaṃ kuryāt K_616a
prakāśaṃ janasaṃsadi K_580b
prakāśaṃ devanaṃ kuryād K_939c
prakāśaṃ vā krayaṃ kuryān K_615a
prakāśaṃ vikrayād yat tu K_724c
prakuryuḥ sarvakarmāṇi K_668c
prakurvīta dvijottamaḥ K_719d
prakurvīta viśuddhaye K_442b
prakṛtīnāṃ prakopaś ca K_951c
prakrānte sāhase vāde K_229a
prakhyātakulaśīlāś ca K_347a
pragatas tv aṃśabhāṅ na tu K_676d
pragalbhaḥ sannatodagraḥ K_002c
pragṛhṇīta svaka dhanam K_622b
pragṛhyāc chinnam āvedya K_824c
pracchannaṃ vā prakāśaṃ vā K_810a
pracchāditaṃ yadi dhanaṃ K_885a
prajānāṃ rakṣaṇaṃ nityaṃ K_015a
prajānāṃ hitakāmyayā K_233d
prajāyāṃ saṃpravartate K_952b
prajñaptir vā kṛtā bhavet K_304b
praṇataṃ purataḥ sthitam K_086b
praṇālīṃ gṛhavāstuṃ ca K_752c
pratikālaṃ dadāty eva K_499c
pratigrāhiṇa eva ca K_827d
pratijñādoṣanirmuktaṃ K_141a
pratijñāya prayātaś ca K_109c
pratijñā sākṣivāk tathā K_259b
pratidattaṃ tadardhaṃ yat K_182c
pratidattaṃ mayā na hi K_177b
pratidattaṃ mayā bālye K_177a
pratidāpyas tathā balāt K_649b
pratidāpyaḥ sa tadbalāt K_908d
pratipakṣaṃ na laṅghayet K_187d
pratipakṣaṃ nivedayet K_159d
pratipattir udāhṛtā K_168b
pratipattau tu sākṣitvam K_383a
pratipannaś ca yaḥ svayam K_089d
pratibhūtvakriyāṃ prati K_116f
pratibhūs tat samāpnuyāt K_540d
pratirūpakalakṣitaiḥ K_812b
pratirūpasya kartāraḥ K_956a
pratirodhikṛto mataḥ K_090d
pratilomaprasūtānāṃ K_783c
pratilomaprasūtā yā K_864a
pratilomaprasūteṣu K_040a
prativākyagataṃ brūyāt K_191c
prativādī tadottaram K_143d
prativādī na dātavyaḥ K_095c
prativādī na dīyate K_093d
prativādī bhaved dhīnaḥ K_385c
prativādī yadā tatra K_408c
prativādī sa vijñeyaḥ K_089c
pratiśrutasyādānena K_643a
pratiṣiddhāni yatnataḥ K_432b
pratiṣṭhā vyavahārāṇāṃ K_082c
pratihanyān na tadvacaḥ K_235b
pratyakṣam anumānena K_288a
pratyakṣaṃ deśayet sakṣyaṃ K_388c
pratyayas tatra kīrtitaḥ K_841d
pratyayaḥ sarvavastuṣu K_734d
pratyaye svāminā kṛte K_819d
pratyarthinārthinā vāpi K_381a
pratyarthino 'rthino vāpi K_212c
pratyarthiprahito 'pi vā K_091b
pratyarthivacanaṃ sphuṭam K_374b
pratyarthī kāraṇād yadi K_145b
pratyarthī ca mṛto yatra K_377c
pratyarthī tadanantaram K_159b
pratyarthī yadi taṃ tathā K_170b
pratyarthī sākṣiṇaḥ sphuṭam K_384b
pratyavaskandanaṃ tathā K_165b
pratyavaskandane tathā K_245b
pratyākalitam eva ca K_031b
pratyekaikaṃ samūhānāṃ K_350c
prathamaṃ jñātibhiḥ svakam K_613b
prathitaṃ dharmasādhakaiḥ K_036b
pradātavyo na saṃśayaḥ K_889d
pradhanā yānyam āśrayet K_571b
pranaṣṭāgamalekhyena K_320a
prapadya kāraṇaṃ pūrvam K_191a
prapadya kāraṇaṃ brūyād K_170c
prabhakṣitam upekṣitam K_596b
prabhuṇā śāsanīyās tā K_488c
prabhutvāc ca viśeṣataḥ K_004b
pramāṇatrayam iṣyate K_313b
pramāṇadeśadṛṣṭaṃ tu K_050c
pramāṇam eva likhitaṃ K_304c
pramāṇasya hi ye doṣā K_275a
pramāṇaṃ kṣetranāma ca K_127d
pramāṇaṃ tatra kalpayet K_416b
pramāṇaṃ tatsmṛtaṃ budhaiḥ K_250d
pramāṇaṃ tadviparyaye K_358d
pramāṇaṃ trividhaṃ viduḥ K_214b
pramāṇaṃ trividhaṃ smṛtam K_242b
pramāṇaṃ naiva tad bhavet K_464d
pramāṇaṃ mṛtasākṣikam K_303d
pramāṇaṃ likhitaṃ tadā K_294d
pramāṇaṃ sabhikas tatra K_942c
pramāṇaṃ sarva evaite K_468a
pramāṇena tu kūṭena K_954a
pramāṇenaiva vādinā K_264d
pramāṇeṣu smṛtā bhukteḥ K_313c
pramāṇeṣv iti niścayaḥ K_314d
pramāṇair vādinirdiṣṭair K_243c
pramāṇair hetunā vāpi K_241a
pramāpaṇe prāṇabhṛtāṃ K_792a
pramukhā dvyaṃśam arhanti K_636e
prayacchet kvacid uddhṛtam K_497b
prayacchet svadhanād ṛṇam K_535d
prayatnasādhye vicchinne K_025a
prayatnena vicārayet K_778b
prayānti sa catuṣpathaḥ K_755b
prayuktaṃ dhanināṃ sadā K_509b
prayukte śāntalābhe tu K_293a
prayogaṃ kurvate ye tu K_626a
prayogo yatra caivaṃ syād K_501c
prayojanārtham ānītaḥ K_373a
prayojyaṃ na vibhajyeta K_884:1c
prarṇasaṅkaralopanam K_949d
pravaktā cānavasthitaḥ K_828b
pravivedaṃ dvādaśābdaḥ K_333a
pravṛttaḥ sārvakālikaḥ K_046b
pravṛttau madhyamaḥ smṛtaḥ K_960d
praveśyo brāhmaṇād ṛte K_479d
pravrajyāvasitaś caiva K_862c
pravrajyāvasitaṃ śūdraṃ K_486a
pravrajyāvasitaṃ śūdraṃ K_957a
pravrajyāvasitā yatra K_721a
pravrajyāvasitā ye tu K_679c
pravrajyāvasito dāso K_731a
praśamaṃ yānti ye mithaḥ K_210b
prasaṅgavinivṛttyarthaṃ K_620c
prasaṅgād āgataś ca yaḥ K_373b
prasabhaṃ karma kurvate K_876b
prasahya dāpayed deyaṃ K_940a
prasahya puruṣo yadā K_830b
prasahya haraṇaṃ ca yat K_796b
prasādaḥ svāminā kṛtaḥ K_876d
prasūtā ca bhavet tataḥ K_723b
praskhalaty abhiyuktaś cet K_441a
prastutād alpam avyaktaṃ K_187a
prastutārthopayogitvād K_381c
prasthāne dviguṇāṃ bhṛtim K_658b
prahared yas tu mānavaḥ K_780b
prākāraṃ bhedayed yas tu K_809a
prāktanasya dhanarṇasya K_675c
prāk paścān nāmacihnitam K_521b
prāg uktaṃ ca punar bhajet K_887d
prāṅnyāyas tu sa ucyate K_171d
prāṅnyāyastriprakārakaḥ K_172d
prāṅnyāye sa ca vijñeyo K_245c
prāṅvivāko niyuñjīta K_342c
prājñair maulair dvijottamaiḥ K_057b
prāḍvivākas tataḥ param K_121d
prāḍvivākas tataḥ smṛtaḥ K_069d
prāḍvivāko 'tha daṇḍyaḥ syāt K_070c
prāḍvivāko 'bhilekhayet K_131b
prāṇadravyāpahāre ca K_804e
prāṇasaṃśayam āpannaṃ K_646a
prāṇātyaye tu yatra syād K_482a
prāṇāntikavivādeṣu K_232c
prāṇyucchedad vigarhitam K_823d
prātar utthāya nṛpatiḥ K_053a
prātibhāvyaṃ tu yo dadyāt K_539a
prātibhāvyāgataṃ pautrair K_561a
prātibhāvyāgateṣu ca K_508d
prātilomyapasūtānāṃ K_433c
prātilomyaprasūtānāṃ K_435a
prātilomyānulomataḥ K_786b
prāpitā yady api grahe K_489b
prāptakāle kṛte kārye K_607a
prāptam anviṣya pārthivaḥ K_815d
prāptam etais tu yat kiṃcit K_651a
prāptaṃ tatra phalaṃ samam K_624d
prāptaṃ divyaiḥ parīkṣaṇam K_230b
prāptaṃ vānena cet kiñcid K_303a
prāptaṃ śilpais tu yad vittaṃ K_904a
prāpte bhartṛkule vaset K_910b
prāpnuyāt tāvatīṃ bhṛtim K_661d
prāpnuyāt pūrvasāhasam K_379d
prāpnuyāt pūrvasāhasam K_526d
prāpnuyāt pūrvasāhasam K_642d
prāpnuyāt pūrvasāhasam K_728d
prāpnuyāt pūrvasāhasam K_759d
prāpnuyāt pūrvasāhasam K_789d
prāpnuyāt pūrvasāhasam K_808d
prāpnuyāt pūrvasāhasam K_809d
prāpnuyāt pūrvasāhasam K_812d
prāpnuyāt sāhasaṃ pūrvam K_527c
prāpnuyāt sāhasaṃ pūrvam K_590c
prāpnuyāt sāhasaṃ pūrvaṃ K_660c
prāpnuyāt sāhasaṃ pūrvaṃ K_713c
prāpnuyāt sāhasaṃ pūrvaṃ K_807c
prāpnuyād uttamaṃ vadhaḥ K_791d
prāpnuyād dviśataṃ damam K_729d
prāpnuyān nānyathaiva tu K_016d
prāpnuyur nānuvarṇitāḥ K_467d
prāpnuyur vividhaṃ vadham K_956d
prāpnoty āmaraṇāntikam K_922d
prāyaścittam akurvatām K_484b
prāyaścittaṃ ca daṇḍaṃ ca K_472c
prāyaścitte kṛte janaiḥ K_255b
prāyo dāsīsutāḥ kuryur K_720c
prārabdhe kāryaniścaye K_206d
prārthanīyaṃ tathaiva tat K_630b
prītidattaṃ tad ucyate K_897d
prītidattaṃ na vardheta K_505a
prītyā caiva yad anyataḥ K_904b
prītyā coktaṃ mayeti yat K_775b
prītyā dattaṃ tu yat kiṃcit K_897a
prītyā nisṛṣṭam api cet K_908c
prekṣakāḥ prakarāś ca ye K_956b
pretakārye ca yatkṛtam K_543b
prete caivaṃ vidhīyate K_533d
preṣyān vārdhuṣikāṃś caiva K_423c
proktā deyam ṛṇaṃ tvayā K_547b
prokte sādhyaṃ na sidhyati K_396d
proṣitasya tu yo bhāgo K_845:2a
proṣitasyāmatenāpi K_545a
proṣitasvāmikā nārī K_489a
proṣitānāṃ tathaiva ca K_845:1d
proṣite tatsutaḥ sarvaṃ K_538c
phalam utpādayet tu yaḥ K_859b
phalaṃ puṣpaṃ ca sāmānyaṃ K_760c
phālakaiṭāvikasya ca K_510d
badhnīyād ambhaso mārgaṃ K_809c
bandhayen nigaḍena tu K_118d
bandhānvāhitayācitam K_592b
bandhudattaṃ tu bandhūnām K_918c
bandhunāpahṛtaṃ dravyaṃ K_888a
bandhubhir vā viśodhayet K_818d
bandhūnām apy abhāve tu K_865a
bandhūnām avibhaktānāṃ K_888c
balāt kārayitavyo 'sau K_657c
balādakāmaṃ yatrādhim K_527a
balān naiva pradāpayet K_888b
balābalena caitena K_181a
balodbhūteṣu kāryeṣu K_229c
bahirgrāmāc ca yad bhavet K_367b
bahirvāsakṛtāni ca K_437b
bahupratijñaṃ yat kāryaṃ K_137a
bahubhiś ca kulīnair vā K_408e
bahūnāṃ tu gṛhītānāṃ K_750a
bahūnāṃ saṃmato yas tu K_627a
bādhakaṃ yad yad uttaram K_043b
bādhyate tatra nānyathā K_039d
bāndhavānāṃ tathaiva ca K_481b
bāndhavo vā vivādayet K_360d
bāladhātrīm adāsīṃ ca K_728a
bālaputrādhikārthā ca K_574a
bālaputrāvidhiḥ smṛtaḥ K_574d
bālaputre mṛte rikthaṃ K_845:2c
bālavṛddhāturastrīṇāṃ K_969c
bālaśrotriyavit te ca K_330c
bālastrīrājaghātinām K_427b
bālo vā yatna dṛśyate K_576b
bāhyam evaṃ samākhyātaṃ K_449c
buddhimān nopapātayet K_971d
bodhanīyaḥ sa tair nṛpaḥ K_075d
brahmacarī caret kaścid K_331a
brahmacarye vyavasthitā K_837b
brahmacarye vyavasthitā K_925b
brahmaṇyo dānaśīlaḥ syāt K_001c
brahmaloke mahīyate K_837d
brahmahatyāsurāpāna- K_093a
brāhmaṇasya hi dāsatvān K_717c
brāhmaṇaṃ tu prakurvīta K_011c
brāhmaṇaṃ na bṛhaspatiḥ K_718d
brāhmaṇaṃ śāstrapāragam K_063d
brāhmaṇānāṃ samūhas tu K_680a
brāhmaṇāya pratigraham K_642b
brāhmaṇaiḥ saha nānyathā K_475d
brāhmaṇo yatra na syāt tu K_067a
brāhmaṇyāṃ śastrapātena K_806b
brūyān mithyeti tathyaṃ vā K_404c
brūhīt yukto 'pi na brūyāt K_200a
bhaktadātā vikarmiṇām K_832d
bhaktās te rājapūruṣāḥ K_364d
bhakṣayet prītipūrvakam K_913b
bhakṣitaṃ sodayaṃ dāpyaḥ K_597a
bhaginyo bāndhavaiḥ sārdhaṃ K_917a
bhaṅge ca śṛṅgaverābhaṃ K_446c
bhajeran bhrātṛbhiḥ sārdham K_885c
bhayatrāṇāya rakṣārthaṃ K_645a
bhayavarjitabhūpena K_748a
bhayaṃ karoti bhedaṃ vā K_205a
bhartāraṃ yānyam āśritā K_574b
bhartur arthe kṛtaṃ yat syād K_578c
bhartuḥ pitṛgṛhe 'pi vā K_901b
bhartuḥ pitroḥ sakāśād vā K_900c
bhartuḥ svāmyaṃ tadā tatra K_904c
bhartṛdāyaṃ mṛte patyau K_907a
bhartrā putreṇa mātṛkam K_578b
bhartrā putreṇa vā sārdhaṃ K_546a
bhartrā pratiśrutaṃ deyam K_916a
bhavaty eko 'pi dūtakaḥ K_353d
bhavet kūṭaṃ na cet kartā K_281c
bhaved doṣe tu saṃśayaḥ K_818b
bhaveyus te 'pi sākṣiṇaḥ K_357d
bhāgaṃ kṛtvā tad aṣṭadhā K_706b
bhāgair gṛhṇanti tat samaiḥ K_838b
bhāgo viṃśatim astu yaḥ K_451b
bhāṇḍapiṇḍavyayoddhāra- K_625a
bhārasārārthavīkṣaṇam K_625b
bhāryayā yat sahāgatam K_880b
bhāryātikramakārī ca K_803a
bhāvayet kāryam anyathā K_408d
bhāvitaṃ cet pramāṇena K_847c
bhāvitaṃ dharmakāraṇāt K_566b
bhāvitāḥ sākṣiṇaḥ sarve K_384c
bhāvite vādinihnave K_338d
bhāṣāntareṇa vā proktam K_176c
bhāṣābhede tu vatsaram K_703d
bhinnakālaṃ tu tad bhṛguḥ K_395d
bhinnakāle tu yat kāryaṃ K_395a
bhinnāny aṣṭasahasraśaḥ K_029d
bhītonmattakṛtād ṛte K_465d
bhīṣaṇaṃ vā nirodhanam K_205b
bhuktakṣetraṃ labheta saḥ K_767d
bhuktir ebhyo garīyasī K_315d
bhuktir eva tu gurvī syāt K_314c
bhuktir eva hi gurvī syān K_226c
bhuktir balavatī śāstre K_329a
bhuktiśuddhaṃ sacihnakam K_296b
bhuktis tasyaiva neṣyate K_324d
bhuktis tu dvividhā proktā K_317a
bhuktis tu sāgamā (?) K_322b
bhuktyācāreṇa dharmataḥ K_326b
bhuktyā caiva prasādhayet K_240d
bhuktyā prāptaṃ hi tasya tat K_326d
bhuktyā likhitasākṣibhiḥ K_243d
bhuṅkte yam ṛṇikād dhanī K_528b
bhuñjītāmaraṇāt kṣāntā K_921c
bhūtānāṃ tannivāsitvāt K_017a
bhūmer daśāhe vikretur K_685a
bhūmer nāstīti nirṇayaḥ K_702d
bhūmau niveśayet tāvad K_130c
bhūmau vivādayet kṣipram K_152c
bhūlekhanaṃ sthānahānis K_386c
bhūsvāmī tu smṛto rājā K_016a
bhṛtāvaniścitāyāṃ tu K_656a
bhedane madhyamo bhṛguḥ K_781d
bhedāt sarve na sākṣiṇaḥ K_359d
bhoktā karmaphalaṃ dāpyo K_525c
bhoktum arhati klṛptāṃśaṃ K_923a
bhoga eva tu kartavyo K_853c
bhogam anyatra kalpayet K_335d
bhogayogyaṃ dadāti cet K_516b
bhogalābhaḥ prakīrtitaḥ K_500b
bhogas tripuruṣāgataḥ K_328d
bhogaṃ naiva pradāpayet K_888d
bhogaṃ lobhān na cālayet K_325b
bhogāt tatra na siddhiḥ syād K_335c
bhogārūḍhena vādinā K_320b
bhogyādhiḥ sa tu kathyate K_516d
bhrātaras te 'pi vijñeyā K_893c
bhrātā putrāś ca kīrtitāḥ K_927d
bhrātā bhātṛvya eva vā K_466b
bhrātā bhrātṛsutaḥ sutaḥ K_469b
bhrātā vā jananī vātha K_928c
bhrātuḥ sakāśāt pitror vā K_901c
bhrātṛgāmi tu sarvadā K_919d
bhrātṛmātṛpitṛprāptaṃ K_894c
bhrātṝṇāṃ nyāyato bhavet K_856d
bhrātṝṇāṃ pitṛto 'pi vā K_874b
bhrātrā pitṛvyamātṛbhyāṃ K_846a
bhrāntiḥ sañjāyate nṛṇām K_284b
maṇimuktāpravālānāṃ K_510a
mataṃ tatraiva lekhayet K_261d
matir utpadyate yāvad K_133c
matir notsahate yatra K_135a
matiśuśrūṣayaiva strī K_836a
mattenopādhibhītena K_271a
mattonmattakṛtād ṛte K_272d
mattonmattajaḍās tathā K_108d
mattonmattena vikrītaṃ K_692a
madyapastrīvyasanināṃ K_426a
madyānām atha sarpiṣām K_511b
madhukṣīrasamāyuktaṃ K_449a
madhyame dviśatāvaraḥ K_101b
madhyasthaś caiva doṣabhāk K_651d
manaske vyādhipīḍite K_156d
manuṣyamāraṇe steye K_094a
manuṣyāṇāṃ paśūnāṃ ca K_782a
mantrajñaiś caiva mantribhiḥ K_055f
mantrayogakriyāvidām K_428b
mantrayogavidāṃ caiva K_424c
mantriṇo yatra sabhyāś ca K_012a
mandabhaktā balānvitāḥ K_825b
mayā gṛhītaṃ pūrvaṃ no K_183c
mayādeyam itīdṛśam K_180b
mayā deyaṃ bhaved iti K_185b
martukāmena yā bhartrā K_547a
marmaghāto tu yas teṣāṃ K_798c
maryādācihnitaṃ kṣetraṃ K_522a
malair yad bheditaṃ dagdhaṃ K_312a
mastake kṣitim āropya K_747c
mahatā praṇidhānena K_777c
mahān doṣo bhavet kālād K_339c
mahāpātakayuktānāṃ K_427c
mahāpātakayukteṣu K_431a
mahāpātakayoktrī ca K_772a
mahāpātakināṃ nṛṇām K_434b
mātāpitṛdvijaguru- K_427a
mātāpitros tad iṣyate K_920d
mātāpi pitari prete K_851c
mātā vā tat pituḥ kramāt K_928d
mātṛtaḥ pitṛtaḥ kramāt K_330d
mātṛṣvasṛsutāś caiva K_362a
mānavāḥ sadya evāhuḥ K_823a
mānuṣaṃ trividhaṃ smṛtam K_220b
mānuṣī likhyasākṣyādir K_216e
mānuṣīṃ tatra gṛhṇīyān K_218c
mā bhaiṣīr brūhi mānava K_086d
māyāyogavidāṃ caiva K_083c
mārgādānāt tu daṇḍabhāk K_756d
mārgeṇāmitrakarṣaṇaḥ K_060d
māṣakasya paṇasya ca K_493d
māṣakaṃ tu prakalpayet K_491d
māṣapādo dvipādo vā K_491a
māṣo viṃśatibhāgas tu K_493a
māsaṃ triṃśatsamātīte K_155c
māsaṃ pakṣaṃ tirthi tathā K_124b
māsātīte dinaṃ bhavet K_154b
māsārdhaṃ vā labheta saḥ K_155b
mitrādiṣu prayuñjīta K_953a
mitho 'lpam api saṃvadet K_474b
mithyā caivaikadeśe ca K_189c
mithyā tajjñeyam uttaraṃ K_166d
mithyā tat tu vijānīyād K_167c
mithyābhiyoge daṇḍyaḥ syāt K_278c
mithyābhiyoge daṇḍyaḥ syāt K_380c
mithyaitan nābhijānāmi K_169a
mithyoktau tūttamaḥ smṛtaḥ K_777b
mithyoktau sa catuṣpāt syāt K_245a
muktakeśaḥ sahāsanaḥ K_099b
muktāvajrapravālānāṃ K_693c
muktvā kālatrayaṃ tu yat K_061b
mukṣāṇaṃ vṛṣabhaṃ tathā K_791b
mukhyā paitāmahī bhuktiḥ K_318a
mukhyo rājñā pracoditaḥ K_033b
mucyate goyugaṃ dadat K_731d
mudrayā vāpi kūṭayā K_954b
mudrāśuddhaṃ kriyāśuddhaṃ K_296a
mudrāṃ vā nikṣipet tasmin K_088c
mudritā rājam udrayā K_048d
muṣitaḥ śapathaṃ dāpyo K_818c
muṣṭiṃ gṛhṇan na duṣyati K_822:2d
mūrkhair lubdhaiś ca duṣṭaiś ca K_438e
mūrdhni tv aṣṭaguṇaḥ smṛtaḥ K_784d
mūlakriyā tu tatra syād K_338c
mūlasāravivecanam K_052b
mūlaṃ vāpi samarpayet K_615b
mūlaṃ vā sākṣiṇo vātha K_157c
mūlānayanakālas tu K_615c
mūlyataḥ krayavikraye K_710b
mūlyamātraṃ na saṃśayaḥ K_595d
mūlyam eva pradāpyaḥ syād K_913c
mūlyaṃ tadādhikaṃ dattvā K_516e
mūlyaṃ tad dviguṇaṃ dāpyo K_689c
mūlyaṃ labdhaṃ tu yat kiṃcic K_898c
mūlyāc yac cādhikaṃ bhavet K_870b
mūlyāt tryaṃśāṃśam āharet K_699b
mūlyāt svalpapradāne 'pi K_712a
mṛtasākṣi pramāṇaṃ tu K_302c
mṛtā yady api sākṣiṇaḥ K_304d
mṛte gṛhṇaṃs tu dāpyate K_559d
mṛte pitari pitṛaṃśaṃ K_537c
mṛte bhartari bhartṛaṃśaṃ K_924a
mṛte bhartari yā sādhvī K_837a
mṛteṣv api ca sākṣiṣu K_305d
mṛteṣv api hi teṣu ca K_287d
mekhalābhramaniṣkāsa- K_752a
meḍhraś conmādaśukrābhyāṃ K_861c
moktavyaś ca na kenacit K_731b
moktavyaḥ pratibhūr bhavet K_532d
moktavyaḥ syād dine dine K_582b
'mocyo 'bhijño jito rahaḥ K_941b
moṣas tasmān na labhyate K_817b
moham āyāti kāraṇāt K_004d
mohāt pramādāt saṅgharṣāt K_775a
mohād vā yadi vā śāṭhyād K_193a
maulavṛddhoddhṛtādayaḥ K_737b
mlecchaśvapākadhūrtānāṃ K_943a
mlecchānāṃ pāpakāriṇām K_433b
mlecchānāṃ pāpakāriṇām K_783b
yac ca yogavaśena vā K_903b
yac ca syād anumoditam K_544d
yac ca syād anuvarṇitam K_579b
yac cānyat svayam arjitam K_840b
yac chaktena na yācitam K_291b
yajamānās tathaiva ca K_108b
yat karoty aurdhvadehikam K_930d
yat kṛtaṃ śauṇḍikādibhiḥ K_567b
yat tu sopādhikaṃ dattaṃ K_903a
yat taiḥ prāptaṃ rakṣitaṃ vā K_677a
yat tv asatsaṃjñitair aṅgaiḥ K_770a
yatnenāpi kṛtaṃ nṛpaiḥ K_295f
yat paradravyaharaṇaṃ K_810c
yat punar labhate nārī K_896a
yatra karmāṇi nṛpatiḥ K_014a
yatra dharmo hy adharmeṇa K_073a
yatra vai bhāvitaṃ kāryaṃ K_408a
yatra sākṣy anṛtaṃ vadet K_410b
yatra syāt parihārārthaṃ K_776a
yatra syāt sopadhaṃ lekhyaṃ K_238a
yatra hiṃsāṃ samutpādya K_565a
yatrādhikriyate sthāne K_052c
yatrokto māṣakair daṇḍo K_492a
yatropadiśyate karma K_462a
yat sādhyaṃ parikalpitam K_397d
yat svaṃ bhuktam apaśyatām K_334b
yathā kālopayogyāni K_883c
yathākṣaram aśeṣataḥ K_215b
yathā kṣīraṃ janayati K_328a
yathā cāvadhṛtaṃ svayam K_259d
yathā daṇḍaṃ prakalpayet K_787b
yathānyāyaṃ vicārayet K_266b
yathāpūrvaṃ niveśayet K_260b
yathābhiyogaṃ dhanine K_619c
yathā yathā bhaved duḥkhaṃ K_782c
yathā yathā vibhāgāptaṃ K_852a
yathāyuktaṃ prakalpayet K_436b
yathāyogaṃ viparyaye K_530d
yathārtham uttaraṃ dadyād K_192a
yathārham etān saṃpūjya K_054a
yathālekhyavidhhau tadvat K_263c
yathāśaktyanurūpaṃ tu K_834c
yathāśaktyā dvisāhasrād K_902c
yatheṣṭaṃ sthāvareṣv api K_906d
yathoktaṃ tasya tat kuryād K_953c
yadā kuryān na nṛpatiḥ K_063a
yadā taṃ pratiṣedhati K_166b
yadā tu pathi tadbhāṇḍam K_661a
yadā tu saṃsthitā varṇāḥ K_269c
yadā tv evaṃ vidhaḥ pakṣaḥ K_143a
yadā mūlam upanyasya K_617a
yadā śuddhā kriyā nyāyāt K_409a
yadi kuryāt tu nihnavam K_167b
yadi cauro na labhyate K_813d
yadi tat kāryam uddiśya K_606a
yadi taṃ naiva darśayet K_533b
yadi labdhaṃ bhavet kiñcit K_304a
yadi saṃjāyate kvacit K_695b
yadi saṃvyavahāraṃ te K_468c
yadi syād yuktiyuktaṃ tu K_294c
yadi syān nirupadravaḥ K_557b
yadi svaṃ naiva kurute K_620a
yadi hy ādāv anādiṣṭam K_590a
yadi hy ekataro 'py eṣāṃ K_912a
yad ṛṇaṃ syān niyojitam K_848b
yad evam āha vijñeyaṃ K_177c
yad evam iti niścitam K_050d
yad dattaṃ tat punar haret K_647d
yad dattaṃ yat kṛtaṃ vātha K_464c
yad dṛṣṭaṃ dattaśeṣaṃ vā K_554a
yad deyaṃ pitṛbhir nityaṃ K_558a
yad dravyaṃ tat svakaṃ deyam K_640c
yad dvayor anayor vettha K_343a
yad bhuktaṃ svajanais tathā K_335b
yad yat tadāsya vidyeta K_520e
yad yat pūrvakṛtaṃ bhavet K_514b
yad yad ācaryate yena K_037a
yady anūḍhā bhavet tadā K_926d
yady asau darśayet tatra K_532c
yady asau dhanavān bhavet K_913d
yady ekadeśavyāptāpi K_219a
yady eko mānuṣīṃ brūyād K_218a
yadvyastapadam avyāpi K_175a
yan noktaṃ pūrvavādinā K_193b
yan mūlyaṃ dharmato 'rhati K_707d
yal labdhaṃ dānakāle tu K_879a
yaśovṛttaharān pāpān K_804a
yaś ca rājñā vivarjitaḥ K_136b
yaś ca rāṣṭraviruddhaś ca K_136a
yas tatra saṃkaraśvabhrān K_757a
yas tu kāryaprasiddhyarthaṃ K_372a
yas tu dūṣayet prāgdūṣitān K_379b
yas tu na grāhayec śilpaṃ K_713a
yas tu sarvasvam ādiśya K_521a
yas tv ato 'nyaḥ sa daṇḍabhāk K_092d
yas tv ādhiṃ karma kurvāṇaṃ K_526a
yas tv indriyanirodhena K_106a
yasmāt kāryasamārambhāc K_134a
yasmāt tadānṛśasyārthaṃ K_905c
yasmād apahṛtāl labdhaṃ K_819a
yasmād etaiḥ sadā vācyaṃ K_013c
yasmād bhartā prabhus tasyāḥ K_725c
yasmin rakṣā vyavasthitā K_938d
yasmiṃs tad dhi vicāryate K_279b
yasya kṣetreṣu saṃśritāḥ K_761d
yasya deśasya yo dharmaḥ K_046a
yasya doṣeṇa yat kiṃcid K_594a
yasya dravyeṇa yat paṇyaṃ K_515a
yasya no rājadaivikam K_463b
yasya yo vihito daṇḍaḥ K_960e
yasya vāpy upadhiṃ paśyet K_655c
yasya vārthagatā pīḍā K_123a
yasya syād adhikā pīḍā K_122a
yasyārthe yena yad dattaṃ K_540a
yaṃ dharmaṃ sthāpayed rājā K_038c
yaṃ paraṃparayā maulāḥ K_891a
yaḥ śakto rājaśāsanam K_100b
yaḥ śrāvitaḥ sthito gūḍho K_374c
yaḥ sadoṣaṃ prayacchati K_689b
yaḥ sākṣī naiva nirdiṣṭā K_404a
yācam ānaya dauḥśīlyād K_028c
yācam ānāya dauḥśīlyād K_103c
yācitas tu diśaṃ vrajet K_503b
yācitānantaraṃ nāśe K_595a
yācito 'rdhakṛte tasminn K_606c
yācyamānam adattaṃ ced K_505c
yācyamānam adattaṃ ced K_506c
yācyamāno na dadyād vā K_608a
yājyataḥ śiṣyatas tathā K_873b
yā tu kāryasya siddhyartham K_648a
yā tu pūrvaprasādhitā K_329d
yā punar labhate patim K_860b
yāvaj jīvaṃ na hi svāmyaṃ K_924c
yāvat pakṣaḥ pratiṣṭhitaḥ K_130d
yāvat pratyāgataḥ prabhuḥ K_489d
yāvat sapta gatāḥ samāḥ K_767b
yāvat saṃsādhayed dhanī K_473b
yāvat so 'rthaḥ samutthitaḥ K_192d
yāvad āhvānadarśanam K_104d
yāvad varṣāṇi viṃśatiḥ K_301d
yāvan na dadyād deyaṃ ca K_580c
yāvan na paitṛkaṃ dravyaṃ K_563a
yāvan na pratiyācitam K_505b
yāvan yasmin samācāraḥ K_164a
yāvān adhvā gatas tena K_661c
yā sthitiḥ parikīrtitā K_225b
yā syād avyabhicāriṇī K_926b
yā svaputraṃ tu jahyāt strī K_573a
yukticihneṅgitākāra- K_230c
yuktiyuktaṃ ca yo hanyād K_671a
yuktiyuktaṃ tu kāryaṃ syād K_039a
yuktileśas tathaiva ca K_234b
yuktileśādayo 'pi vā K_233b
yuktileśaiḥ samanviyāt K_236b
yuktiṣv apy asamarthāsu K_237a
yuddhopadeśakaś caiva K_833a
yuṣmākaṃ hy atra sākṣitā K_343d
ye ca nāstikavṛttayaḥ K_426d
ye ca pracchādayanti tān K_827f
ye ca pravrajitā narāḥ K_115d
ye tatra pūrvaṃ sāmantāḥ K_743a
yena kāryasya lobhena K_407a
yena tattvaṃ samāpnuyāt K_008d
yena te kūṭatāṃ yānti K_280a
yena dāpyaḥ sa eva tat K_596d
yena doṣeṇa śūdrasya K_485a
yena yena paradrohaṃ K_822:1a
yena lekhyena bhujyate K_299b
yenātyarthaṃ bhavet pīḍā K_794c
ye 'nuyānti sabhāsadaḥ K_075b
yenopāttaṃ hi yad dravyaṃ K_324a
yeṣūktam aparādhiṣu K_788b
yaiś ca saṃskriyate nyāso K_603a
yogadānapatigraham K_655b
yogādhamanavikrītaṃ K_655a
yo 'guṇān kīrtayet krodhān K_773a
yo darśanapratibhuvaṃ K_583a
yo na dadyād adūṣitam K_683b
yo naro nānupālayet K_670b
yo 'nyadeśaṃ samāśritaḥ K_889b
yo mām uttārayed itaḥ K_646b
yo 'medhyena vināśayet K_758b
yo yasya pratibhūs tiṣṭhed K_535a
yo yasyārthe vivadate K_091c
yo yācitakam ādāya K_502a
yo yācitakam ādāya K_610a
yo 'rthinārthaḥ samuddiṣṭaḥ K_170a
yo 'rthipratyarthināṃ vacaḥ K_132b
yo lekhye saṃniveśyate K_371b
yo 'vidyamānaṃ prathamam K_520a
yoṣidgrāhaḥ sutābhāve K_577c
yoṣidbhṛtyordhvadehikam K_931b
yo 'svatantraḥ prayacchati K_730b
yo hīnavākyena jitas K_209a
yo hy artho na vighātitaḥ K_144b
raktavāsāḥ samāhitāḥ K_747d
raktaṃ tadasitaṃ kuryāt K_447a
rakṣeyuḥ sarva eva tam K_845:2b
rakṣyaṃ tat tantubandhubhiḥ K_845:2d
rakṣyaḥ syād bāhyacāribhiḥ K_118b
rajñā śāsya iti sthitiḥ K_110f
rathyānirgamanadvāra- K_314a
randhrānveṣaṇatatparaḥ K_803b
rasā dhānyaṃ ca sāvidhi K_629b
rāgadveṣakarī ca yā K_772b
rāgādīnāṃ yad ekena K_129a
rājakāryaniyuktaś ca K_115c
rājakīyaṃ smṛtaṃ lekhyaṃ K_258c
rājakrīḍāsu ye saktā K_955a
rājataṃ tatra nirdiśeta K_492b
rājadvāre prayojayet K_434d
rājadharmān svadharmāṃś ca K_946a
rājadharme sadā dvijaiḥ K_005b
rājanyavaiśyaśūdrāṇāṃ K_716c
rājanye 'gniṃ ghaṭaṃ vipre K_422a
rājapravartitān dharmān K_670a
rājaprasādalabdhaṃ ca K_677c
rājabhṛtyeṣu dāpayet K_414d
rājamārgaḥ sa ucyate K_755d
rājavṛttyupajīvinaḥ K_955b
rājā kāryāṇi sādhayet K_045b
rājā ca vyavahāriṇām K_356d
rājājñayā samāhūya K_266a
rājā tattvabubhutsayā K_137d
rājā tu puruṣaṃ nayet K_488d
rājā tu svāmine vipraṃ K_477a
rājā divyāni varjayet K_438d
rājādeśena moktavyā K_831c
rājā dharmaparāyaṇaḥ K_429d
rājā dharmāsanasthitaḥ K_238d
rājā dharmeṣu pārthivaḥ K_973b
rājānaṃ svāminaṃ vipraṃ K_587a
rājāno mantriṇaś caiva K_961a
rājā purohitaṃ kuryād K_024a
rājārthamoṣakāś caiva K_956c
rājā śūle niveśayet K_820d
rājā samyaṅ nivedayet K_022b
rājñas tataḥ sa vikhyāto K_529c
rājñaḥ syāc śrotriyād anu K_514d
rājñaḥ svahastasaṃyuktaṃ K_258a
rājñaḥ svahastasaṃśuddhaṃ K_296c
rājñā tad akṛtaṃ kāryaṃ K_726c
rājñā dharmaṃ vijānatā K_740d
rājñā sākṣiprabhāṣaṇe K_339b
rājñāṃ ca kramaśo nāma K_125c
rājño daśāṃśam uddhṛtya K_633c
rājyād dharmāt sukhāt tatra K_012c
rāṣṭraṃ kośaś ca vardhate K_018d
rāṣṭrāc cainaṃ bahiḥ kuryāt K_483c
rāṣṭrāntareṣu ṣaṇmāsaṃ K_703c
rikthabhāgavivāde tu K_358a
rikthabhāgbhir yathākramam K_562d
rikthahartrā ṛṇaṃ deyaṃ K_562a
rikthaṃ putreṣu tad bhavet K_918b
rikthinaṃ suhṛdaṃ vāpi K_478a
rikthinaṃ suhṛdaṃ vāpi K_587c
rikthibhiḥ sarvam eva tu K_846d
ripuṃ nirjitya pārthivaiḥ K_023b
rūpaṃ jātyākṛtī vayaḥ K_399b
rogiṇo 'tha jaḍān api K_096b
rogo 'gnir jñātimaraṇam K_457c
rogo 'gnir jñātimaraṇaṃ K_410c
lakṣaṇaṃ dharmasādhakaiḥ K_449d
lagnakaṃ kārayed evaṃ K_530c
labdhasvādurasā mṛgāḥ K_666d
labdhaṃ naiva pitāmahāt K_855d
labdhaṃ prādhyayanāc ca yat K_869d
labdhaṃ bhartṛkulāt striyā K_899b
labdhaṃ saudāyikaṃ smṛtam K_901d
labdhe 'pi caure yadi tu K_817a
labhate cen na dviguṇaṃ K_509c
labhate sādhitaṃ dhanam K_473d
labheta kulapālikā K_924b
labheta tat suto vāpi K_856e
labhetāsau tripakṣaṃ vā K_146c
labhetāṃśaṃ kramāgatam K_890d
labhetāṃśaṃ sa pitryaṃ tu K_856a
labhdaṃ bandhukulāt tathā K_899d
lābhagovīryasasyānāṃ K_656c
lābhaś caturtho bhāgaḥ syāt K_700c
lābhas teṣāṃ tathāvidhaḥ K_626d
lābhāt sa parihīyate K_630d
likhitasyeti dharmo 'yaṃ K_910a
likhitaṃ tatpramāṇaṃ tu K_287c
likhitaṃ muktakaṃ vāpi K_564a
likhitaṃ yad vyavasthitam K_049d
likhitaṃ yo na darśayet K_293b
likhitaṃ likhitenaiva K_289c
likhitaṃ sākṣiṇo bhuktiḥ K_214a
likhitaṃ sākṣiṇo bhuktiḥ K_242a
likhitaṃ sākṣiṇo bhuktiḥ K_313a
likhitaṃ sākṣivarajitam K_250b
likhitaṃ sākṣivarjitam K_281b
likhitā tu sadā dhāryā K_048c
liṅginaḥ śreṇipūgāś ca K_349a
liṅgināṃ praśaṭhānāṃ tu K_428a
lekhakasya ca patrakam K_290b
lekhakasya matena vā K_282d
lekhakaḥ prāṅvivākaś ca K_355a
lekhakaḥ saha sākṣibhiḥ K_285b
lekhayitvā tu yo vākyaṃṃ K_197a
lekhyakriyā nirasyeta K_307c
lekhyadoṣavivarjitā K_300d
lekhyadoṣān viśodhayet K_323b
lekhyadoṣās tu ye kecit K_378a
lekhyadoṣāṃs tu nāpnuyāt K_323d
lekhyadharmaḥ sadā śreṣṭho hy K_306c
lekhyaśuddhivinirṇaye K_310d
lekhyasākṣiyutaṃ tathā K_628d
lekhyasākṣyakṛtaṃ yadā K_518b
lekhyasākṣyaṃ pravādayet K_352d
lekhyaṃ kūṭaṃ karoti yaḥ K_311b
lekhyaṃ tatrāpahārakam K_518d
lekhyaṃ tat siddhim āpnuyāt K_253d
lekhyaṃ tatsiddhim āpnuyāt K_267d
lekhyaṃ tat siddhim āpnuyāt K_297b
lekhyaṃ tu dvividhaṃ proktaṃ K_249a
lekhyaṃ tu sākṣimatkāryam K_252a
lekhyaṃ triṃśatsamātītam K_292a
lekhyaṃ durbalatām iyāt K_291d
lekhyaṃ sidhyati sarvatra K_305c
lekhyaṃ svahastasaṃyuktaṃ K_262c
lekhyācāreṇa likhitaṃ K_266c
lekhyābhāve 'pi tāṃ tatra K_327c
lekhyārūḍhaś cetaraś ca K_733c
lekhyārūḍhaś cottaraś ca K_369a
lekhye ca sati vādeṣu K_223c
leśoddeśas tu yuktiḥ syād K_214c
lokāpavādaduṣṭānāṃ K_413a
loke yac ca vigarhitam K_768b
loke rikthavibhāge 'pi K_853a
lopayan rājaśāsanam K_670d
loptraṃ yatnāt parīkṣayet K_811d
lobhamohavivarjitāḥ K_347b
lobhaṃ tyaktvā narādhipaḥ K_018b
lobhād vā mohato 'pi vā K_079b
laukikāś ca kriyāḥ smṛtāḥ K_421b
vaktavyaṃ tat tathaiva tu K_394b
vaktavyaṃ tat pṛthak pṛthak K_394d
vaktavyaṃ tatpriyaṃ tatra K_076c
vaktavyās te vivādinā K_275b
vaktā dviguṇadaṇḍabhāk K_080d
vaktur yo 'navakāśadaḥ K_671b
vacanaṃ prāṅ niveśayet K_260d
vacanāt tatra na syāt tu K_776c
vacobhiḥ sākṣiṇāṃ bhavet K_288d
vaṇiggopakṛṣīvalāḥ K_656d
vaṇigbhiḥ syāt katipayaiḥ K_058c
vaṇigvrātās tathāpare K_349b
vaṇijaḥ karṣakāś caiva K_588a
vaṇijaḥ karṣakāṃś cāpi K_478c
vaṇijāṃ karṣakāṇāṃ ca K_637a
vatsanābhanibhaṃ pītaṃ K_448a
vadan daṇḍam avāpnuyāt K_099d
vaded vādī sa hīyeta K_197c
vadhas tatra tu naiva K_801c
vadhaṃ citram avāpnuyāt K_799b
vadhaṃ teṣāṃ pravartayet K_955d
vadhaṃ naiva pravartayet K_966b
vadhāṅgacchedārhavipro K_967a
vadhādir daivikī matā K_216f
vadhārho daṇḍam arhati K_964b
vadhe cet prāṇināṃ sākṣyaṃ K_391a
vadhe tatra pravarteta K_830c
vadhe tu mṛgapakṣiṇām K_790b
vadhena śāsayet pāpaṃ K_486c
vadhena śāsayet pāpaṃ K_957c
vadhe puṃso 'ṅga kartanam K_487d
vadhe hantā na doṣabhāk K_805d
vanaspatīnāṃ sarveṣām K_793a
vaniṅvīthīparigataṃ K_621a
varāyoddiśya dīyate K_881b
vargākhyās te bṛhaspatiḥ K_682d
vargās tān abravīd bhṛguḥ K_349d
vargiṇas teṣu sākṣiṇaḥ K_350f
varṇajñānena niścayaḥ K_448b
varṇavākyakriyāyuktam K_253a
varṇavākyakriyāyuktam K_267a
varṇasaṃkarajātānāṃ K_428c
varṇānām anulāmyena K_716a
varṇāśramavilopaś ca K_949c
varteta cet prakāśaṃ tu K_935a
vardhate pañcakaṃ śatam K_505d
vardhate pañcakaṃ śatam K_506d
varṣāṇi viṃśatiṃ yāvat K_299c
varṣāṇy aṣṭau sa bhoktā syāt K_764e
vallabhāś ca na pṛccheyur K_364c
vaśaṃ krodhasya yo nṛpaḥ K_010b
vaśitvaṃ tv anuśāsane K_471b
vaśitvaṃ tv anuśāsane K_641b
vaśitvaṃ na sute pituḥ K_471d
vaśitvaṃ na sute pituḥ K_641d
vaśyendriyaṃ jitātmānaṃ K_003a
vaset sa narake ghore K_010c
vaseyur daśa varṣāṇi K_893a
vaseyur narake 'nyathā K_552d
vastraṃ yac cāṅgayojitam K_884:1b
vaheyus te yathāṃśataḥ K_635d
vahniśvabhraniveśanam K_754b
vākcakṣuśceṣṭitair nṛṇām K_230d
vākpāruṣyaṃ tad ucyate K_768d
vākpāruṣye ca bhūmau ca K_239a
vākpāruṣye chale vāde K_403a
vākpāruṣye yathaivoktāḥ K_786a
vākyaṃ tat syāt prakīrṇakam K_945d
vākyābhāve tu sarveṣāṃ K_045c
vāgdaṇḍas tāḍanaṃ caiva K_788a
vāgdaṇḍaṃ dhik tapasvini K_953b
vāgduṣṭaṃ taṃ naraṃ viduḥ K_773d
vāgduṣṭaṃ taṃ naraṃ viduḥ K_774d
vāgduṣṭaṃ sādhayen naram K_777d
vācā daṇḍena karmabhiḥ K_526b
vācyaḥ pratyuttaraṃ tataḥ K_382d
vādakāle tu vaktavyāḥ K_378c
vādayec chivasaṃnidhau K_391b
vādayogyasya vādinaḥ K_117b
vādahānikaraṃ smṛtam K_201d
vādaḥ syāc śiṣyataḥ pituḥ K_794d
vādinaṃ lobhayec caiva K_204c
vādinaḥ phalakādiṣu K_129d
vādinā bhāvito bhavet K_338b
vādinā yad abhipretaṃ K_213a
vādinā yan niveditam K_030b
vādino na ca daṇḍyāḥ syuḥ K_092c
vādī satkārapūrvakam K_262b
vāde yojyo nṛpeṇa tu K_065d
vāmahas tena vā vādaṃ K_099c
vāhayan sāhasaṃ pūrvaṃ K_791c
vikṛṣyamāṇe kṣetre ca K_766a
viketur na bhavet punaḥ K_696d
vikrayaṃ caiva dānaṃ ca K_638a
vikrayādānasaṃbandhe K_227c
vikraye caiva dāne ca K_471c
vikraye caiva dāne ca K_641c
vikraye caiva dāne ca K_906c
vikrīṇīyuḥ sabhāsadaḥ K_704d
vikrītaṃ ca tad anyatra K_691c
vikrīyāc ca na caiva hi K_697d
vikrīyāsaṃprayacchataḥ K_690d
vikretā nāparādhruyāt K_691d
vikretā yatra vā mṛtaḥ K_621d
vikretur eva so 'nartho K_690c
vikretuḥ pratideyaṃ tat K_695c
vikretuḥ pratideyaṃ tat K_698c
vikreya iti dhāraṇā K_529d
vikrośamānāṃ yo bhaktāṃ K_729a
vikhyāpya janasaṃnidhau K_831d
vikhyāpyaivaṃ nṛpe bhṛguḥ K_672d
vikhyāpyo 'satpratigrahī K_968b
vigrahe 'tha jaye lābhe K_942a
vighātaṃ na prayojayet K_336b
vighnayan vāhako dāpyaḥ K_658a
vicārya tat kṛtaṃ rājā K_496c
vicchinnāpi sā jñeyā K_329c
vijñātaṃ tatra sākṣibhiḥ K_395b
vijñātaṃ rājapuruṣaiḥ K_621b
vijñātārthān pṛthakpṛthak K_345d
vijñāpya nṛpatiṃ sabhyas K_078c
vijñeyaṃ dharmasādhakam K_880d
viṇmūtraśaṅkā yasya syād K_581a
viṇmūtrodakavapraṃ ca K_754a
viṇmūtronmārjanaṃ caiva K_720a
vittavadbhir amatsaraiḥ K_058b
videśaprativāsinām K_352b
vidyamānaṃ labhet sutaḥ K_563b
vidyamāneapi rogārte K_548a
vidyamāne tu saṃrakṣet K_907c
vidyayā paṇapūrvakam K_868b
vidyāto dyūtapūrvakam K_871b
vidyāt kāmakṛtaṃ nṛṇām K_564d
vidyāt tadvatsanābhakam K_448d
vidyāt tasya parājayam K_200d
vidyāt pratyupakārataḥ K_645d
vidyād āpatkṛte tu tat K_542d
vidyād krodhakṛtaṃ tu tat K_565d
vidyādhanaṃ tu tat prāhur K_869e
vidyādhanaṃ tu tad vidyād K_868c
vidyādhanaṃ tu tad vidyān K_871c
vidyāpratijñayā labdhaṃ K_872a
vidyāprāptaṃ tad ucyate K_867d
vidyā prāptān yatas tu yā K_867b
vidyābalakṛtaṃ caiva K_873a
vidyāmāneṣu sākṣiṣu K_223b
vidyāmāneṣu sākṣiṣu K_232d
vidrāvya dviṣatāṃ valam K_878d
vidvadbhir bhāgagauravam K_852d
vidveṣo vacanasya ca K_248d
vidhayaḥ parikīrtitāḥ K_602b
vidhidṛṣṭena karmaṇā K_100d
vidhinānena sāntvayan K_342d
vidhinābhyarthitena tu K_540b
vidhir eṣa viparyaye K_436d
vinayaṃ tāvad eva ca K_689d
vinayet taṃ mahīpatiḥ K_203d
vinaśyet tad agṛhṇataḥ K_605d
vinaṣṭaṃ daivarājataḥ K_523b
vinā cihnais tu yat kāryaṃ K_797a
vi nānārthe 'va saṃdehe K_026a
vinā pitrā dhanaṃ tasmād K_534c
vināpi mudrayā lekhyaṃ K_303c
vināśas tasya kīrtyate K_593d
vināśas tyāga eva vā K_149b
vināśahetum āyāntaṃ K_799c
vināśyeta hriyeta vā K_594b
vinītaveṣo nṛpatiḥ K_055a
vinītaḥ śāstrasaṃpannaḥ K_001a
vinīya sthāpayet pathi K_828d
vinyaset strī yatheṣṭataḥ K_907b
viphalaṃ tad bhavet tasyā K_930c
vibruvaṃś ca bhaved evaṃ K_196c
vibrūyur yatra sākṣiṇaḥ K_401b
vibhaktā avibhaktā vā K_854a
vibhaktāḥ pitṛvittāc ced K_892a
vibhaktāḥ paitṛkād dhanāt K_893d
vibhaktenaiva yat prāptaṃ K_887a
vibhakte saṃsthite dravyaṃ K_928a
vibhajeyuḥ punar dvyaṃśaṃ K_892c
vibhajeran yathāvidhi K_633d
vibhajeran yathāṃśataḥ K_845:2f
vibhajeran sabhartṛkāḥ K_917b
vibhāgakāle deyaṃ tad- K_846c
vibhāgaś ca vidhīyate K_844b
vibhāgas tu prakalpitaḥ K_917d
vibhāgaṃ rikthināṃ tathā K_909d
vibhāge na vibhajyate K_868d
vibhāge na vibhajyate K_869f
vibhāge naiva dāpyate K_866d
vibhāge bandhubhiḥ saha K_849d
vibhāge rikthināṃ sadā K_415b
vibhāgo dharmya ucyate K_838d
vibhājyaṃ tad bṛhaspatiḥ K_874d
vibhājyaṃ naiva tat smṛtam K_878b
vibhājyaṃ naiva rikthibhiḥ K_877d
vibhāvayāmi kulikaiḥ K_172a
vibhāvyo vādinā yādṛk K_348a
vibhinnaikaikakāryaṃ yad K_394c
vimṛśya kāryaṃ nyāyyaṃ ced K_088a
vimṛśya brāhmaṇaiḥ sārdhaṃ K_279c
vimokṣas tu yatas tasmād K_551c
viruddhaṃ tad ihottaraṃ K_177d
viruddhaṃ niyataṃ prāhus K_040c
viruddhaṃ nyāyato yat tu K_042a
virodhāt parato yadā K_847d
virodhikāraṇair mukto K_142c
virodhipratiṣedhakaḥ K_142d
vivādāntarasaṃkrāntiḥ K_247a
vivāde kāryam icchatoḥ K_135b
vivāde tatra kīrtitaḥ K_354d
vivāde prāpnuyād yatra K_035c
vivāde vaktum icchataḥ K_133d
vivādeṣūttamo nṛpaiḥ K_066d
vivāde samupasthite K_228b
vivāse pañcaviṃśatim K_964d
vivāhakāle yat kiṃcid K_881a
vivāhakāle yat strībhyo K_895a
vivāhāt parato yat tu K_899a
vivāhyo bhaginīpatiḥ K_363b
vivīte svāminā deyaṃ K_814c
vivecayati yas tasmin K_069c
viśuddhasyāpi kośataḥ K_454b
viśuddhipatrakaṃ jñeyaṃ K_255c
viśudhyet tu na saṃśayaḥ K_285d
viśeṣalikhitaṃ jyāya K_519c
viśeṣād evam āpnuyuḥ K_961b
viśeṣārthaś ca śāstrataḥ K_966d
viśodhite kraye rājñā K_618c
viśvāsaśapathāya ca K_530b
viṣamasthāś ca te sarve K_107c
viṣamā vā tribhogataḥ K_701b
viṣaye vyasanaṃ hi tat K_934d
viṣasya palaṣaḍbhāgād K_451a
viṣaṃ tu parivarjayet K_425d
viṣaṃ dadyāc ca na kvacit K_424d
viṣaṃ dadyāt tu dehinām K_450b
viṣaṃ varṃjya dviyottame K_422d
viṣaṃ sarpamukhād iva K_934b
viṣe toye hutāśe ca K_460a
viṣṭhā cāpsu nimajjati K_861b
visaṃvaded yatra sākṣye K_399c
viṃśatyabde daśāhaṃ tu K_155a
viṃśaddaśavināśe vai K_419c
viṃśāt saṃvatsarād deyaṃ K_548c
vṛkṣaparvatam ārūḍhā K_107a
vṛkṣāṇāṃ kṣetrayor dvayoḥ K_760b
vṛkṣāropaṇam eva ca K_757b
vṛttadeśakulādīnām K_771c
vṛttas tasya damo hi saḥ K_967d
vṛttānuvādalekhyaṃ yat K_256c
vṛttānuvādasaṃsiddhaṃ K_265c
vṛddhā vā yadi vāvṛddhās K_744c
vṛddhir aṣṭaguṇā jñeyā K_511c
vṛddhis tu parikalpitaḥ K_501b
vṛddhiṃ vā labhate na saḥ K_525d
veṇakāṇḍamayāṃś caiva K_442c
vedadhvaniprabhāveṇa K_006a
velāṃ pradeśaṃ viṣayaṃ K_124c
vaideśyena yadā bhavet K_826b
vaidyāś ca priyavādinaḥ K_012b
vaivāhikaṃ tu tad vidyād K_880a
vaiśyavṛttyarpitaṃ caiva K_592c
vaiśyaṃ vā dharmaśāstrajñaṃ K_067c
vaiśye toyaṃ niyojayet K_422b
vyaktam utpādakasya saḥ K_860d
vyatyāsaparihāsāc ca K_647c
vyapetācāriṇaḥ sadā K_009d
vyapaiti gauravaṃ yatra K_149a
vyabhicāraratā yā ca K_929a
vyabhicāraṃ sadārtheṣu K_437c
vyayaṃ svāmini cāyāte K_763a
vyavasthā yā nirūpitā K_048b
vyavahāra iti smṛtaḥ K_026d
vyavahāraś caritreṇa K_041c
vyavahāraḥ sa ucyate K_025d
vyavahāraḥ smṛto hi saḥ K_036d
vyavahārāntaraṃ na ca K_381d
vyavahārān svayaṃ dṛṣṭvā K_476a
vyavahārāśritaṃ praśnaṃ K_069a
vyavahāre budhais tadā K_180d
vyavahāre vinirdiśet K_224d
vyavahāreṣu niścitam K_137b
vyavahāre sa hīyate K_205d
vyasanaṃ jāyate ghoraṃ K_463c
vyasanābhiplute putre K_576a
vyākhyāgamyam asāraṃ ca K_174c
vyākhyāgamyam asāraṃ ca K_175c
vyāghāteṣu nṛpājñāyāḥ K_366a
vyāghāte sādhanasya hi K_438b
vyājenācaritena ca K_586b
vyājenaiva tu yatrāsau K_201a
vyādhitaṃ vyasanasthaṃ ca K_914a
vyādhitā pretakāle tu K_910c
vyādhitonmattavṛddhānāṃ K_549a
vyādhyārtā vyasanasthāś ca K_108a
vyāpādanena tatkārī K_799a
vyāhārocchvasanādibhiḥ K_106b
vratinaṃ mukharogiṇam K_424f
vratopavāsaniratā K_925a
vrātāś ca śreṇayas tathā K_682b
śaktasya saṃnidhāv arthe K_299a
śaṅkāviśvāsasaṃdhāne K_415a
śaṅkitānāṃ ca dasyubhiḥ K_413b
śatanāśe viṣaṃ smṛtam K_418b
śatārdhaṃ dāpayec śuddham K_459a
śapathair eva niṇayet K_237b
śapathaiḥ sa viśodhyaḥ syāt K_797c
śarāṃs tv anāyasair agraiḥ K_442a
śarīradhanasaṃyuktaṃ K_484c
śalpino vaṇijo 'pi vā K_624b
śasyavyāghātakṛt tathā K_948b
śākhā yatrānyasaṃśritāḥ K_761b
śārīrī vādhikā bhavet K_123b
śāstrato 'nyeṣu taiḥ saha K_047d
śāstradṛṣṭaḥ paraḥ smṛtaḥ K_061d
śāstravad yatnato rakṣyā K_049a
śāstreṇa ninditaṃ tv artha- K_033a
śāstre dṛṣṭo manīṣibhiḥ K_062d
śikyac chede tulābhaṅge K_440a
śikṣakābhijñakuśalā K_632a
śikṣito 'pi śritaṃ kāmam K_714a
śikhāvṛddhis tu sā smṛtā K_499d
śiromānaṃ tu dṛśyeta K_444a
śirorugbhujabhaṅgaś ca K_458e
śilpavidyārthināṃ caiva K_333c
śilpinaś cābravīd bhṛguḥ K_478d
śilpinaś cābravīd bhṛguḥ K_588b
śilpinaṃ tan na dāpayet K_604b
śilpinaḥ parikīrtitāḥ K_680d
śilpiṣv api hi dharmo 'yaṃ K_870a
śilpopajīvino ye tu K_680c
śiṣyaṃ krodhena hanyāc ced K_794a
śiṣyād āptaṃ ca yad bhavet K_872b
śiṣyād ārtvijyataḥ praśnāt K_869a
śīlādhyayanasaṃpanne K_719a
śīlopacāraṃ tat sarvaṃ K_766c
śuktiśaṅkhākṛtir bhaṅge K_448c
śuciś ca sabhiko yadi K_942d
śuddhaniṣṭhīvanāc śuddho K_453c
śuddharṇaśaṅkayā tat tu K_291c
śuddhaṃ tam api nirdiśet K_444d
śuddhaṃ vṛddhikaraṃ smṛtam K_879d
śuddhaṃ śuddhair vinirdiśet K_274b
śuddhāc ca vākyād yaḥ śuddhaḥ K_409c
śuddhim āyāti śāsanam K_296d
śuddhis tu śāstratattvajñaiś K_472a
śuddhes tu saṃśaye caiva K_440c
śuddhaiḥ śuddhiṃ vinirdiśet K_280d
śubhāśubhanimittajam K_017d
śulkaṃ tat parikīrtitam K_898d
śuśrūṣyo 'gnir vinītayā K_835b
śūdraṃ tu kārayed dāsaṃ K_722a
śūdraṃ yatnena varjayet K_067d
śūdrādīn pratibhūhīnān K_118c
śūdrāś ca santaḥ śūdrāṇām K_351c
śūro 'ṃśāṃs trīn samartho dvau K_634c
śṛṇoti yadi no rājā K_077c
śeṣaṃ tu strīdhanaṃ smṛtam K_904d
śeṣaṃ rājan yathārpayet K_529f
śoṇitaṃ dṛśyate yatra K_455a
śodhayed yatra carṇikam K_499b
śodhite likhite samyag K_212a
śodhyaṃ niḥsvais tu karmaṇā K_788d
śodhye deyaṃ ghṛtāplutam K_451d
śoṣās tv ekaikam eva ca K_634d
śaucaṃ kṛtvā samāhitaḥ K_053b
śauṇḍikavyādhajanaka- K_568a
śauryaprāptaṃ tu yad vittaṃ K_874c
śauryaprāptaṃ vidyayā ca K_877a
śauryavidyārthabāhulyāt K_004a
śravaṇāc chrāvaṇād vāpi K_375c
śrāntaṃ rogārtam eva vā K_660b
śrāntāṃs tṛṣārtān kṣudhitān K_789a
śrāvayitvā yathākāryaṃ K_195a
śrāvitavyavahārāṇām K_204a
śrāvyamāṇo 'rthinā yatra K_144a
śrāvritaṃ dharmakāraṇāt K_654b
śrutismṛtyanumoditam K_051b
śrutismṛtyavirodhena K_046c
śrutvā caivānucoditam K_579d
śrutvā bhāṣārtham anyas tu K_166a
śrutvā lekhyagataṃ tv arthaṃ K_145a
śrutvā vā prāṅvivākataḥ K_476b
śrotāro vaṇijas tatra K_059a
śrotriyebhyas tad arpayet K_931d
śvaśuro guravas tathā K_363d
śvaśrvā vā śvaśureṇa vā K_897b
śvasūkaravadhe nṛṇām K_790d
ṣaṭcatvāriṃśake vāpi K_410e
ṣaṭ bhūvād asya hetavaḥ K_732d
ṣaḍābdike trirātraṃ syāt K_154c
ṣaḍguṇaḥ kāyamadhye syān K_784c
ṣaḍbhāgaṃ tatra mūlyasya K_687c
ṣaḍvidhaṃ strīdhanaṃ smṛtam K_894d
ṣaṣṭyā nāśe jalaṃ deyaṃ K_419a
ṣoḍaśaiva niruttaraḥ K_202d
sa ihānvādhir ucyate K_611d
sa eva dviguṇaḥ proktaḥ K_785c
sa evāṃśas tu sarveṣā K_856c
sakalaṃ dravyajātaṃ yad K_838a
sa kālo vyavahārasya K_062c
sa kālo vyavahārāṇāṃ K_061c
sa kṛtapratibhūś caiva K_582a
sagotrādyas tu jāyate K_862b
sa ghātaka iti smṛtaḥ K_798d
saṅkarāt tad anuttaram K_189d
saṅketaś ca parasparam K_951d
sa cārake niroddhavyaḥ K_583c
sacihnam api pāpaṃ tu K_958a
sa ced utkocam āpnuyāt K_652b
sa jaye 'vadhṛte sabhyaiḥ K_221c
sa jñeyaḥ śapathe śuciḥ K_463d
sa tam arthaṃ pradāpyaḥ syāt K_533c
sa tasya dāso bhṛtyaḥ strī K_591c
sati vākye svayaṃ kṛtiḥ K_044d
sa tu dāpyaḥ sabhāṭakam K_662d
sat kuryād dhārmiko nṛpaḥ K_454f
satyadharmaparo nṛpaḥ K_001d
satyaṃkāraprayojanam K_541d
satyaṃkāravisaṃvāde K_541a
satyaṃ mithyottaraṃ caiva K_165a
satyaṃ yatrānṛtena ca K_073b
satsu sākṣiṣu vai bhṛguḥ K_231d
sadaṇḍam abhiyogaṃ ca K_454c
sa daṇḍyaḥ parikīrtitaḥ K_780d
sa daṇḍyo na tv atikramī K_106d
sadā kuryān narādhipaḥ K_241d
sadā cittaṃ narendrāṇāṃ K_004c
sa dāpyas taddhanaṃ kṛtsnaṃ K_652c
sa dāpyaḥ pūrvasāhasam K_671d
sa dāpyo damam uttamam K_290d
sa dāpyo damam uttamam K_954d
sadṛśair eva bhāvayet K_348b
sadoṣam api tat krītaṃ K_696c
sadoṣaṃ vyāhataṃ pitrā K_554c
sadbhāgakaraśulkaṃ ca K_947a
sadbhāvaṃ divyadṛṣṭena K_231c
sadya eva pradīyate K_512d
sadya eva prahīyate K_199b
sadya eva rucikrayaḥ K_711d
sadya eva vivādayet K_151d
sadya eva vivādayet K_153b
sadya eveti vacanāt K_512c
sadyaḥ kṛteṣu kāryeṣu K_153a
sadyaḥ kṛte sadya eva K_154a
sadyaḥ spaṣṭaṃ vivādayet K_341d
sadyo bandhanam arhati K_200b
sadyo vā sabhikenaiva K_937c
sadyo vaikāhapañcāha- K_146a
sadvṛttānām tu sarveṣām K_959a
sanābhibhir bāndhavaiś ca K_335a
sa nigṛhya balād dāpyo K_610c
santītyādi yad uttaram K_186b
santoṣaṃ na gatas tu yaḥ K_496b
sandhiś ca parivṛttiś ca K_701a
saptamaś cāpi yo bhavet K_890b
saptame 'ṃśe 'ṣṭame 'pi vā K_708b
saptāhaṃ dvādaśābdike K_154d
saptāhaṃ vā ṛṇādiṣu K_146d
saptāhaṃ syāt pravīkṣaṇam K_693d
saptāhāt tu pratīyeta K_410a
saprāḍvivākaḥ sāmātyaḥ K_056a
sabrāhmaṇapurohitaḥ K_056b
sabhāntaḥ sākṣiṇaḥ sarvān K_342a
sabhāntaḥsthais tu vaktavyaṃ K_387a
sabhāsadaś ca ye tatra K_263a
sabhāsthāneṣu pūrvāhṇe K_060a
sabhāṃ gatvā samāhitaḥ K_055b
sabhikapratyayā kriyā K_940d
sabhikaḥ kārayed dyūtaṃ K_936a
sabhyadoṣāt tu yan naṣṭaṃ K_081a
sabhyānāṃ prāḍvivākasya K_261a
sabhyāś ca sākṣiṇaś caiva K_198a
sabhyāś caiva viśeṣataḥ K_070d
sabhyāś caivānupūrvaśaḥ K_355b
sabhyāḥ kāryā dvijottamāḥ K_071d
sabhyenāvaśyavaktavyaṃ K_077a
sabhyair evāvadhāryate K_495b
sabhyair yatra viniścitam K_072b
sabhyaiḥ saha parīkṣayet K_340d
samagradhanam akṣatam K_483d
samagraṃ sarvavastuṣu K_252d
samatvaṃ sākṣiṇāṃ yatra K_232a
samadaṇḍaṃ vahed ṛṇam K_405b
samadaṇḍāḥ smṛtā hy ete K_827e
samantāt parirabhya hi K_736d
samanyūnādhikair aṃśair K_626c
samabhāgena tad bhṛguḥ K_886d
samayaṃ cāvijānatā K_176b
samayena vyavasthitāḥ K_625d
samartham api putriṇī K_573b
samarpito 'rthinā yo 'nyaḥ K_089a
samavarṇe kadācana K_718b
samavarṇo 'pi vipraṃ tu K_717a
samavidyādhikānāṃ tu K_875c
samavetās tu ye kecic K_624a
samavetāḥ prakīrtitāḥ K_678d
samavetais tu yad dattaṃ K_630a
samavetais tu yad dṛṣṭaṃ K_394a
samavetais tu sāmantair K_705a
samastān viditācārān K_345c
samahīnāṃś ca dāpayet K_586d
samaṃ dāpya upekṣitam K_597b
samāpte 'ṣṭame varṣe K_767c
samāvṛtto 'vratī kuryāt K_332a
samāṃśāḥ sarva eva te K_675d
samāḥ śatam atīte 'pi K_707a
samīpasthānaninditān K_702b
samīhānāṃs tu dāpayet K_480b
samutthānavyayaṃ cāsau K_787e
samutthānaṃ ca paṇḍitaiḥ K_787d
samudrācihnitaṃ tathā K_258b
samudre 'pi lekhye mṛtāḥ K_287a
sa mūlyād daśamaṃ bhāgaṃ K_683c
sa mūlyād daśamaṃ vahet K_686d
samūhasthāś ca ye cānye K_349c
samūhasthāś ca ye cānye K_682c
samūhastho 'ṃśabhāgī syāt K_676c
samūhaḥ saṅgha ucyate K_681b
samūhināṃ tu yo dharmas K_668a
samūho gulma ucyate K_681d
samūho vaṇijādīnāṃ K_679a
samenaiva vivādinā K_475b
samyakkriyāparijñāne K_341a
samyagdaṇḍapraṇetāro K_960a
samyagbhuktaṃ yadā tu yat K_319b
samyagvijñānasaṃpanno K_084a
samyaṅ naiva niveśayet K_183b
samyaṅ nottaram iṣyate K_186d
sa rakṣito dinasyānte K_117c
sarpamārjāranakula- K_790c
sarvadravyapramāṇaṃ tu K_417a
sarvapāpeṣv avasthitam K_483b
sarvam etad vibhajyate K_840d
sarvam eva tu dāpyaḥ syād K_474c
sarvavarṇottamāṃ kanyāṃ K_097c
sarvavādeṣv ayaṃ vidhiḥ K_631d
sarvavādeṣv ayaṃ vidhiḥ K_797d
sarvaśāstrapravīṇāś ca K_071c
sarvasākṣiṣu tiṣṭhati K_733b
sarvasākṣyeṣv ayaṃ dharmo hy K_387c
sarvasvagṛhavarjaṃ tu K_640a
sarvasvaṃ tasya dāsyāmīty K_646c
sarvasvaṃ vā nigṛhyaitān K_965c
sarvasve vijite 'bhijñe K_941c
sarvasvair viprayojayet K_824d
sarvaṃ tat syāt prakīrṇakam K_946d
sarvaṃ tad vinivartate K_707b
sarvaṃ daṇḍasamutthitam K_972b
sarvān evātatāyinaḥ K_803d
sarvān kāmān samaśnute K_836b
sarvān bhṛtyān niyojayet K_973d
sarvāpalāpaṃ yaḥ kṛtvā K_474a
sarvābhāve svayaṃkṛtā K_748b
sarve janāḥ sadā yena K_755a
sarve tatkāryakāriṇaḥ K_834b
sarve dviguṇadaṇḍyāḥ K_210c
sarve 'pi te sthitāḥ (?) K_287b
sarveṣām eva tatsamam K_677d
sarveṣām eṣa nirṇayaḥ K_637d
sarveṣāṃ pāpayuktānāṃ K_966c
sarveṣu cāparādheṣu K_487a
sarveṣu sarvadivyaṃ vā K_422c
sarveṣūpanidhiṣv ete K_602a
sarveṣv artheṣu sākṣimat K_258d
sarveṣv eva vivādeṣu K_241c
sarvair eva kṛtaṃ bhavet K_627d
sarvopāyavināśe 'pi K_599c
sa labhetodayo yataḥ K_892d
salilaṃ nāmbusevinām K_424b
salilaṃ śvāsakāsinām K_425b
sal lekhasamatā nṛṇām K_313d
savarṇaś ca yadā pituḥ K_863b
savarṇā asavarṇās tu K_857c
sa vādī hīyate tasmāt K_207c
savṛddhikaṃ gṛhītvā tu K_529e
savṛddhikaṃ pradāpyaḥ syād K_912c
saśastro 'nuttarīyo vā K_099a
sa śuddho 'rtha iti sthitiḥ K_409d
sasabhyaḥ prekṣako rājā K_056c
sa samyagbhāvitaḥ kāryo K_311c
sa sākṣī likhito nāma K_371c
sa sākṣyuttarasaṃjñitaḥ K_375d
sa smārita ihocyate K_372d
sasyabhāgaṃ ca śulkaṃ cāpy K_019c
saha traividyavṛddhaiś ca K_055e
saha sabhyaiḥ sthirair yuktaiḥ K_057a
sahasā yat kṛtaṃ karma K_795a
sahasram iti bhāṣite K_182b
sahasraṃ ṣaṭśataṃ caiva K_461a
sahoḍham asahoḍhaṃ vā K_824a
sahoḍhānāṃ pravāsanam K_823b
saṃkrāmayeta vānyatra K_727c
saṃkhyāṃ nāma tathātmanaḥ K_125b
saṃgrahe sāhaseṣu ca K_366b
saṃgraho navadhā smṛtaḥ K_829f
saṃgrāmacaurabhedī ca K_947c
saṃgrāmād āhṛtaṃ yat tu K_878c
saṃjñeyaṃ vyavahārikī K_494b
saṃtatā yā cirantanī K_329b
saṃtatā yā tripauruṣī K_322d
saṃdigdhapraśnanirṇayāt K_869b
saṃdigdham anyatprakṛtād K_188a
saṃdigdham uttaraṃ jñeyaṃ K_180c
saṃdigdhaṃ kramavarjitam K_270b
saṃdigdhaṃ yatra sākṣyaṃ syāt K_341c
saṃdigdhānāṃ ca bhāṣaṇam K_946b
saṃdigdhā lakṣaṇacyutāḥ K_269b
saṃdigdhāsaṃbhavāvyaktam K_173c
saṃdehe samupasthite K_358b
saṃniveśas tathaiva ca K_127b
saṃpralobhakriyā ca yā K_337b
saṃprāptavyavahārāṇāṃ K_844a
saṃbhave tu prayuñjāno K_217c
saṃbhave sākṣiṇāṃ prājño K_217a
saṃbhāṣī priyadarśanaḥ K_002d
saṃbhāṣeta raho 'rthinā K_070b
saṃbhoktā yasya yo bhavet K_673b
saṃmiśraya kārayet sīmām K_742c
saṃyataṃ cānyaveśmani K_309d
saṃrabdhāḥ puruṣaṃ narāḥ K_798b
saṃvatsaraṃ jaḍonmatta- K_156c
saṃśayasthāś ca na kvacit K_114d
saṃśaye teṣu nirdiśet K_433f
saṃsaktasaktadoṣe tu K_740a
saṃsaktasaktasaṃsaktāḥ K_738c
saṃsaktās tv atha sāmantās K_738a
saṃsadi prativādinā K_382b
saṃsādhayet kriyā yā tu K_222c
saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ K_932a
saṃskartā labhate na tu K_762d
saṃskāraṃ kurute tu yaḥ K_762b
saṃskārāt prītitaḥ striyā K_900b
saṃskārārthaṃ yad arpitam K_604d
saṃskṛtaṃ yena yat paṇyaṃ K_354a
sākṣiṇaḥ samudāhṛtāḥ K_355d
sākṣiṇaḥ samudāhṛtāḥ K_356b
sākṣiṇaḥ saṃniroddhavyā K_402c
sākṣiṇaḥ sādhanaṃ proktaṃ K_228c
sākṣiṇaḥ sthirakarmasu K_365b
sākṣiṇām api yaḥ sākṣyam K_375a
sākṣiṇām upajāpaś ca K_248c
sākṣiṇāṃ caiva ye smṛtāḥ K_378b
sākṣiṇāṃ likhitānāṃ tu K_359a
sākṣiṇo divyam eva vā K_229d
sākṣiṇo nṛpatiḥ svayam K_340b
sākṣiṇo yas tu nirdiśya K_207a
sākṣitvaṃ na tato 'nyathā K_390d
sākṣidūṣaṇasādhane K_381b
sākṣidoṣād bhaved duṣṭaṃ K_273a
sākṣidoṣāḥ pravaktavyāḥ K_382a
sākṣidharmanirākṛtāḥ K_384d
sākṣibhir bhāvayet sadā K_348d
sākṣibhir bhāvitenaiva K_540c
sākṣibhir bhāṣitaṃ vākyaṃ K_340c
sākṣibhir likhitena vā K_172b
sākṣibhir likhitenārthe K_240c
sākṣibhir vādinā bhavet K_408b
sākṣibhis tāvad evāsau K_473c
sākṣibhiḥ patranirṇayaḥ K_283b
sākṣibhiḥ pratipādayet K_162b
sākṣibhiḥ sakalaṃ bhavet K_397b
sākṣibhyo likhitaṃ guru K_315b
sākṣimatsākṣibhir haret K_289d
sākṣilekhakakartāraḥ K_276a
sākṣilekhakakārakāḥ K_280b
sākṣilekhakakārakaiḥ K_274d
sākṣivākyāt prakīrtitaḥ K_495d
sākṣī cet sākṣya āgate K_400b
sākṣī tatra na daṇḍyaḥ syād K_398c
sākṣī mārgadvayānvitaḥ K_369b
sākṣī mārgadvayānvitaḥ K_733d
sākṣī sākṣyaṃ na ced brūyāt K_405a
sākṣyam eko 'pi vācyate K_353b
sākṣyaṃ teṣu na yojayet K_362d
sākṣyaṃ nānyatra sākṣibhiḥ K_387b
sākṣyaṃ pṛcched ṛtaṃ dvijān K_344b
sākṣyācāreṇa sākṣiṇaḥ K_266d
sāgamānāgamā tathā K_317b
sāgamā bhuktir iṣyate K_321b
sāgamena tu bhuktena K_319a
sā grāhyā na tu pūrṇāpi K_219c
sā ced alpā tu sāgamā K_317d
sādhanaṃ tu kriyocyate K_216b
sādhayet tat punaḥ sādhyaṃ K_438a
sādhayed ṛṇikaṃ dhanī K_585b
sādhāraṇaṃ tu yat krītaṃ K_697a
sādhitaṃ yo vibhāvayet K_515b
sādhubhir jñātibhiḥ svakaiḥ K_616b
sādhūnāṃ divyam arhati K_430b
sādhyate tad dhi netarat K_191d
sādhyapramāṇahīnaś ca K_138c
sādhyapramāṇaṃ dravyaṃ ca K_125a
sādhyamūlas tu yo vādo K_025c
sādhyavādasya mūlaṃ syād K_030a
sādhyasya satyavacanaṃ K_168a
sādhyahīnaṃ ca duṣyati K_270d
sādhyaṃ satkāraṇānvitam K_141b
sādhyārthasya ca saṃnidhau K_388b
sādhyārthāc cāpi hīyate K_278d
sādhyārthāc cāpi hīyate K_380d
sādhyārthāṃśe 'pi gadite K_397a
sāntvenādau vibhāvitaḥ K_585d
sāntvenaiva pradāpayet K_477b
sāntvenaiva pradāpayet K_587b
sānvayas tv apahāro yaḥ K_796a
sāpadeśaṃ tu tad vidyād K_201c
sāpi dāsītvam āpnuyāt K_725b
sā bhṛtiḥ parikīrtitā K_644d
sāmantabhāve 'sāmantaiḥ K_735a
sāmantā nirṇayaṃ prati K_741b
sāmantāḥ sādhanaṃ pūrvam K_746a
sāmantāḥ svāminaṃ viduḥ K_891b
sāmanteṣv arthagauravāt K_739b
sāmabhedādibhir mārgair K_192c
sāmānyaṃ yad ato 'nyathā K_873d
sāmyaṃ tv alpadhane smṛtam K_858d
sārabhūtaṃ padaṃ muktvā K_222a
sārundhatīsamācārā K_837c
sāhasasteyapāruṣya- K_152a
sāhasaṃ ca bhaved evaṃ K_796c
sāhasaṃ sthāpitaṃ purā K_181b
sāhasākhyaṃ pravartate K_797b
sāhasātyayike caiva K_365c
sāhasī bhedakārī ca K_672a
sāhaseṣu vicārayet K_231b
sāṃnidhye 'pi pituḥ putrair K_550a
siddhaṃ naiva tu kārayet K_657b
siddhir deśasthites tayoḥ K_249d
siddhenārthena saṃyojyo K_262a
sīmācaṅkramaṇe kośe K_751a
sīmāpatraṃ vidhīyate K_257b
sīmāpatraṃ vidhīyate K_301b
sīmāmadhye tu jātānāṃ K_760a
sīmāvivāde nirṇīte K_257a
sīmāvivāde nirṇīte K_301a
sukhānāṃ śevadhir bhavet K_836d
sutasya sutadārāṇāṃ K_471a
supīnaṃ śṛṅgasaṃbhavam K_446b
supuṣpābharaṇāmbaraiḥ K_054b
sumukhāṃ praviśet sabhām K_054d
surādhyakṣaś cyutaḥ svargān K_008a
suvarṇarajatasya ca K_510b
suvarṇaśatam ekaṃ tu K_964a
susamṛddo 'pi dāpyaḥ syāt K_563c
suhṛdbhir bandhubhiś caiṣāṃ K_334a
sūcakaḥ sa udāhṛtaḥ K_034d
senākāle tu sainikaḥ K_109b
sodaryāsutamātulāḥ K_362b
so 'nibaddhaḥ pramoktavyo K_584c
so 'numānena lakṣyate K_385d
so 'bhidheyo jitaḥ pūrvaṃ K_171c
so 'bhiyuktas tad uddharet K_324b
so 'yaṃ saṃbhūya kurvatām K_636f
so 'rthas tūpanidhiḥ smṛtaḥ K_592d
sollekhanaṃ vā labhate K_133a
saudāyikaṃ dhanaṃ prāpya K_905a
saudāyike sadā strīṇāṃ K_906a
saubhāgyavad avvaidhavya- K_835c
skandhadvayam udāhṛtam K_032b
stambhopatāpapaiśunya- K_002a
stenasāhasikodvṛtta- K_650a
steyagurvaṅganāgame K_093b
steyapāruṣyayoś caiva K_366c
steyam uktaṃ vinihnavaḥ K_796d
steyasaṃgrahaṇātyayāt K_163d
steyasāhasayor divyaṃ K_416c
steyaṃ tat parikīrtitam K_810d
stobhakaḥ sa udāhṛtaḥ K_033d
striyo nāhvānayen nṛpaḥ K_096d
strīṇāṃ sākṣyaṃ striyaḥ kuryur K_351a
strīṇāṃ svātantryam iṣyate K_905b
strīdhanasyeti dharmo 'yaṃ K_917c
strīdhanaṃ caiva yat smṛtam K_877b
strīdhanaṃ tad udāhṛtam K_896d
strīdhanaṃ dāpayed daṇḍaṃ K_970a
strīdhanaṃ parikīrtitam K_895d
strīdhanaṃ paitṛkaṃ striyā K_920b
strīdhanaṃ bhakṣayed balāt K_912b
strī dhanaṃ sā na cārhati K_929b
strīdhane prabhaviṣṇavaḥ K_911d
strībhir bālāsvatantraiś ca K_271c
strīśulkeṣu na vṛddhiḥ syāt K_508c
strīṣu prajanane tathā K_150b
strīṣu vṛttopabhogaḥ syāt K_830a
strīsaṅge sāhase caurye K_397c
sthānabhraṣṭās tv apaṅktisthāḥ K_269a
sthānaṃ jātyākṛtī vayaḥ K_124d
sthānād anyatra dahyate K_441b
sthāpayed vā parasya tat K_120d
sthāpitaṃ jñānavibhramāt K_295d
sthāpitāni mahātmabhiḥ K_759b
sthāpyo vāvedya rakṣiṇaḥ K_583d
sthāvare vikrayādhāne K_311a
sthāvare ṣaṭprakāre 'pi K_737c
sthāvareṣu vivādeṣu K_128c
sthāvareṣu vivādeṣu K_240a
sthitaṃ patraṃ sthiraṃ bhavet K_298d
sthitaḥ so 'rtho 'numoditaḥ K_144d
sthiraprāyeṣu niścitam K_396b
sthirā ṣaṣṭyābdikī matā K_318d
snāpayitvāyudhodakam K_452b
snehād ajñānato vāpi K_079a
spṛśet putrādimastakam K_420d
smaraty evaṃ prayuktasya K_251c
smāritaḥ patrakād ṛte K_371d
smārtakāle kriyā bhūmeḥ K_321a
smāryate hy arthinā sākṣī K_372c
smṛtivākyaṃ na laṅghayet K_005d
smṛtiśāstravidaḥ sthitāḥ K_263b
smṛtiśāstraṃ tu yat kiṃcit K_036a
syāt tu sabhyas tato 'naghaḥ K_077d
syāt pāpe hīne vadho bhṛguḥ K_801d
syuḥ vipralambhān nṛpasya te K_210d
svakṣetrādikam āpnuyāt K_516f
svagrāme daśarātraṃ syād K_703a
svacchaṃ kurvīta tatkṣaṇāt K_449b
svajātyā kanyayā saha K_879b
svajñānaśaṃsanād vādāl K_869c
svatantrasyātmano dānād K_715a
svatantro 'pīha narṇabhāk K_553b
svadāsīṃ yas tu saṃgacchet K_723a
svadeśaghātino ye syus K_820a
svadeśāt proṣite 'pi vā K_548b
svadeśe 'pi sthito yas tu K_504a
svadeśe yasya yat kiṃcid K_815a
svadhanānveṣaṇaṃ tataḥ K_332b
svadharme bandhanena tu K_968d
svadharmeṣu vyavasthitāḥ K_668d
svabhāvenaiva yad brūyus K_393a
svabhāvoktaṃ vacas teṣāṃ K_392a
svayam ātmani yojayet K_368d
svayam āptaṃ ca yad bhavet K_866b
svayam eva prakāmayet K_831b
svayam eva yathepsitam K_156b
svayam eva svayam bhuvā K_722d
svayaṃ kāryavinirṇayam K_063b
svayaṃ kāryāṇi kurvīta K_027c
svayaṃ copārjite pitrā K_839c
svayaṃ paśyati dharmataḥ K_014b
svayaṃ rājā nivārayet K_950d
svayaṃ sādhayitum sphuṭam K_213b
svarabhedaś ca duṣṭasya K_386e
svarūpaṃ pratipādayet K_816b
svarge tiṣṭhati dharmataḥ K_056d
svaryāte svāmini strī tu K_922a
svalpabhogeṣu tadviduḥ K_302d
svalpākṣaraḥ prabhūtārtho K_142a
svalpenāpi ca yat karma K_605a
svalpe 'parādhe devānāṃ K_452a
svalpe 'py arthe pradāpayet K_416d
svavākyahīno yas tu syāt K_209c
svaśaktyapahṛtaṃ naṣṭaṃ K_866a
svasthenārtena vā dattaṃ K_654a
svasthenārtena vā deyaṃ K_566a
svahastalekhyaṃ vijñeyaṃ K_250c
svahastaṃ tatra dāpayet K_263d
svahastānyakṛtaṃ tathā K_249b
svātantryaṃ parikīrtitam K_906b
svātantryaṃ hi smṛtaṃ jyeṣṭhe K_553c
svādhīnaṃ karma kārayet K_479b
svāmitvaṃ tena kīrtitam K_017b
svāminaṃ taṃ vijānīyād K_761c
svāminādhikṛtas tathā K_114b
svāminā nirṇaye sati K_227b
svāmine na dadāti yaḥ K_591b
svāmine nārpayed yāvat K_663c
svāmī tasya prabhuḥ smṛtaḥ K_724b
svāmī tu vivaded yatra K_665c
svāmī datvārdhamūlyaṃ tu K_622a
svāmyadhīnaḥ prabhur yataḥ K_725d
svāmyarthe jīvitaṃ tyaktvā K_878e
svārthasiddhau praduṣṭeṣu K_739a
svecchayā yaḥ pratiśrutya K_642a
svecchādeyaṃ hiraṇyaṃ tu K_629a
svedenollikhitaṃ tathā K_312d
svairiṇyo gaṇikāś ca yāḥ K_098b
svokta ekavidhaḥ smṛtaḥ K_246d
hatās tatra sabhāsadaḥ K_073d
hato hanti na saṃśayaḥ K_072d
hanuvālaṃ ca sīdati K_455b
hantur doṣo na vidyate K_800b
hantvyo brāhmaṇo 'pi hi K_806d
hanyate prekṣamāṇānāṃ K_073c
hanyād evāvicārayan K_799d
haraṇaṃ hāra ucyate K_026b
hared bhindyād dahed vāpi K_808a
hareyus te yathottaram K_632d
hastāṅgam lekhyam ucyate K_268d
hastoktyā sādhayet tataḥ K_284d
hastyaśvagokharoṣṭrādīn K_662a
hastyaśvarathanausthitāḥ K_107b
hastyaśvānāṃ tathānyeṣāṃ K_805c
hastyaśvāyudhajīvinām K_350b
hiteṣu caiva lokasya K_973c
hiṃsāyām iti dhāraṇā K_793d
hīnamūlyaṃ tu tat sarvaṃ K_709a
hīnamūlyaṃ bhayena vā K_692b
hīnasya gṛhyate vādo K_208c
hīnaṃ tam api nirdiśet K_196d
hīnaṃ tam iti nirdiśet K_204d
hīnaṃ vānucitaṃ smṛtam K_706d
hīnaṃ vāpy adhikaṃ punaḥ K_197b
hīnaṃ hīneṣu kalpayet K_461d
hīnaḥ klībaḥ sa ucyate K_861d
hīne karmāṇi pañcāśan- K_101a
hīne yadi vinirvṛtte K_708c
hīyate likhitaṃ kvacit K_306b
huṅkāraḥ kāsanaṃ caiva K_768a
hṛtaṃ naṣṭaṃ ca yal labdhaṃ K_887c
hṛtaṃ bhagnaṃ pradāpyās te K_788c
hetavo hi vibhāvakāḥ K_337d
hetuādibhir na paśyec ced K_779a
hemadhānyarasādinā K_626b
hemapramāṇayuktaṃ tu K_417c