Katyayanasmrti

Text Input by Akihiko AKAMATSU
Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992.
Edition: Katyayanasmrti(.saroddharah) on Vyavahara,
Text (reconstructed), Translation, Notes and Introduction,
by P.V.Kane Reprint from the Hindu Law Quarterly, Bombay 1933.


PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Kātyāyanasmṛtisāroddhāraḥ
[rājaguṇāḥ]

vinītaḥ śāstrasaṃpannaḥ kośaśauryasamanvitaḥ /
brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ // K_001 //

stambhopatāpapaiśunya- cāpalakrodhavarjitaḥ /
pragalbhaḥ sannatodagraḥ saṃbhāṣī priyadarśanaḥ // K_002 //

vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu /
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // K_003 //


[rājadharmāḥ]

śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt // K_004 //

tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet // K_005 //

vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ /
te 'pi tatra pramodante tṛptās tu dvijapūjanāt // K_006 //

tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ // K_007 //

surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati /
kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt // K_008 //

ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ /
avīcivāsino ye tu vyapetācāriṇaḥ sadā // K_009 //

gacchet samyagavijñāya vaśaṃ krodhasya yo nṛpaḥ /
vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ // K_010 //

etair eva guṇair yuktam amātyaṃ kāryacintakam /
brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham // K_011 //

mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ /
rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ // K_012 //

na tasya vacane kopam eteṣāṃ tu pravartayet /
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam // K_013 //

yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ /
tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // K_014 //

prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam /
dvijānāṃ pūjanaṃ caiva etad arthaṃ kṛto nṛpaḥ // K_015 //

bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu // K_016 //

bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam // K_017 //

evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate // K_018 //

anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk // K_019 //

arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet // K_020 //

duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet /
na prajānumato yasmād anyāyeṣu pravartate // K_021 //

akleśenārthine yas tu rājā samyaṅ nivedayet /
tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam // K_022 //

nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit // K_023 //

rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam /
kṛtādhyayanasaṃpannam alubdhaṃ satyavādinam // K_024 //


[vyavahāralakṣaṇādi]

prayatnasādhye vicchinne dharmākhye nyāyavistare /
sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate // K_025 //

vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ // K_026 //

na rājā tu viśitvena dhanalobhena vā punaḥ /
svayaṃ kāryāṇi kurvīta narāṇām avivādinām // K_027 //

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // K_028 //

dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate /
aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ // K_029 //

sādhyavādasya mūlaṃ syād vādinā yan niveditam /
deyāpradānaṃ hiṃsā cety utthānadvayam ucyate // K_030 //

pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca /
kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ // K_031 //

dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
jayaś caivāvasāyaś ca dve phale samudāhṛte // K_032 //

śāstreṇa ninditaṃ tv artha- mukhyo rājñā pracoditaḥ /
āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ // K_033 //

nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ // K_034 //


[dharmavyavahāracaritrarājaśāsanādīṇāṃ balābalavicāraḥ]

doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ // K_035 //

smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ // K_036 //

yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam // K_037 //

nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam // K_038 //

yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam /
dharmas tu vyavahāreṇa bādhyate tatra nānyathā // K_039 //

pratilomaprasūteṣu tathā durganivāsiṣu /
viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet // K_040 //

nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
vyavahāraś caritreṇa tadā tenaiva bādhyate // K_041 //

viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // K_042 //

anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /
anyathābādhanaṃ yatra tatra dharmo vihanyate // K_043 //

asvargyā lokanāśāya parānīkabhayāvahā /
āyurbījaharī rājñāṃ sati vākye svayaṃ kṛtiḥ // K_044 //

tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
vākyābhāve tu sarveṣāṃ deśadṛṣṭena sannayet // K_045 //

yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate // K_046 //

deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
teṣāṃ svasamayair dharma- śāstrato 'nyeṣu taiḥ saha // K_047 //

deśasyānumatenaiva vyavasthā yā nirūpitā /
likhitā tu sadā dhāryā mudritā rājam udrayā // K_048 //

śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet /
naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam // K_049 //

tasmāt tat saṃpravarteta nānyathaiva pravartayet /
pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam // K_050 //

aprvṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam /
nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet // K_051 //


[dharmādhikaraṇam]

dharmaśāstravicāreṇa mūlasāravivecanam /
yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat // K_052 //

prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ /
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān // K_053 //

yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ /
abhivandya ca gurvādīn sumukhāṃ praviśet sabhām // K_054 //

vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām /
saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ // K_055 //

saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // K_056 //

saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ /
dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ // K_057 //

kulaśīlavayovṛtta- vittavadbhir amatsaraiḥ /
vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam // K_058 //

śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ // K_059 //

[kāryadarśanakālaḥ]

sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /
kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ // K_060 //

divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // K_061 //

ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ // K_062 //


[prāḍvivākaḥ]

yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam // K_063 //

dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram /
paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam // K_064 //

akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ /
utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu // K_065 //

ekaśāstram adhīyāno na vidyāt kāryaniścayam /
tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ // K_066 //

brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // K_067 //

ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ // K_068 //

vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /
vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ // K_069 //

anirṇīte tu yady arthe saṃbhāṣeta raho 'rthinā /
prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // K_070 //


[sabhyāḥ]

alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ /
sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ // K_071 //

nyāyaśāstram atikramya sabhyair yatra viniścitam /
tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ // K_072 //

yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // K_073 //

adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ // K_074 //

anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ /
te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ // K_075 //

nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilviṣī bhavet // K_076 //

sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ /
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // K_077 //

adharmāya yadā rājā niyuñjīta vivādinām /
vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet // K_078 //

snehād ajñānato vāpi lobhād vā mohato 'pi vā /
tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // K_079 //

kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet /
anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk // K_080 //

sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet // K_081 //


[kāryanirṇetṝṇāṃ gurulāghavam]

kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ /
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // K_082 //

tapasvināṃ tu kāryāṇi traividyair eva kārayet /
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // K_083 //

samyagvijñānasaṃpanno nopadeśaṃ prakalpayet /
utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām // K_084 //

gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ /
kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu // K_085 //


[praśnaprakāraḥ]

kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // K_086 //

kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ /
evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ // K_087 //

vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet // K_088 //


[pratinidhiḥ]

samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam // K_089 //

adhikāro 'bhiyuktasya netarasyāsty asaṅgateḥ /
itaro 'py abhiyuktena pratirodhikṛto mataḥ // K_090 //

arthinā saṃniyukto vā pratyarthiprahito 'pi vā /
yo yasyārthe vivadate tayor jayaparājayau // K_091 //

dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā /
vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk // K_092 //

brahmahatyāsurāpāna- steyagurvaṅganāgame /
anyeṣu cātipāpeṣu prativādī na dīyate // K_093 //

manuṣyamāraṇe steye paradārābhimarśane /
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe // K_094 //

pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca /
prativādī na dātavyaḥ kartā tu vivadet svayam // K_095 //


[āhvānaṃ]

dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
asvasthamattonmattārta- striyo nāhvānayen nṛpaḥ // K_096 //
na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ // K_097 //

tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // K_098 //

saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
vāmahas tena vā vādaṃ vadan daṇḍam avāpnuyāt // K_099 //

āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā // K_100 //

hīne karmāṇi pañcāśan- madhyame dviśatāvaraḥ /
gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ // K_101 //

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // K_102 //


[āsedhaḥ]

utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
yācam ānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // K_103 //

āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /
tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam // K_104 //

āsedhayogya āsiddha utkrāman daṇḍam arhati // K_105 //

[anāsedhyāḥ]

yas tv indriyanirodhena vyāhārocchvasanādibhiḥ /
āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // K_106 //

vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // K_107 //

vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca /
anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā // K_108 //

na karṣako bījakāle senākāle tu sainikaḥ /
pratijñāya prayātaś ca kṛtakālaś ca nāntarā // K_109 //

udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā /
ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet /
āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // K_110 //

abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ // K_111 //

ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā /
dūtāya sādhite kārye tena bhaktaṃ pradāpayet // K_112 //

deśakālavayaḥśaktyādy- apekṣaṃ bhojanaṃ smṛtam /
ākārakasya sarvatra iti tattvavido viduḥ // K_113 //


[pratibhūtvenāgrāhyāḥ]

na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit // K_114 //

naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
rājakāryaniyuktaś ca ye ca pravrajitā narāḥ // K_115 //

nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati // K_116 //

atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
sa rakṣito dinasyānte dadyād dūtāya vetanam // K_117 //

dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ /
śūdrādīn pratibhūhīnān bandhayen nigaḍena tu // K_118 //

atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
nityakarmāparodhas tu kāryaḥ sarvavarṇinām // K_119 //

grahītagrahaṇo nyāye na pravartyo mahībhṛtā /
tasya vā tatsamarpyaṃ syāt sthāpayed vā parasya tat // K_120 //


[abhiyoktrādīnām uktikramaḥ]

tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram /
tayor ante sadasyāstu prāḍvivākas tataḥ param // K_121 //

yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet // K_122 //

yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet // K_123 //


[pratijñāsvarūpam]

niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirthi tathā /
velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ // K_124 //

sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca // K_125 //

kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau /
kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet // K_126 //

deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // K_127 //

pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
sthāvareṣu vivādeṣu daśaitāni niveśayet // K_128 //

rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet /
tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu // K_129 //

adhikān śodhayed arthān nyūnāṃś ca pratipūrayet /
bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ // K_130 //

pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet /
pāṇḍulekhena phalake tataḥ patre viśodhitam // K_131 //

anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ /
cauravac chāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // K_132 //

sollekhanaṃ vā labhate try ahaṃ saptāham eva vā /
matir utpadyate yāvad vivāde vaktum icchataḥ // K_133 //

yasmāt kāryasamārambhāc cirāt tena viniścayaḥ /
tasmāt na labhate kālam abhiyuktas tu kālabhāk // K_134 //

matir notsahate yatra vivāde kāryam icchatoḥ /
dātavyas tatra kālaḥ syād arthipratyarthinor api // K_135 //


[pratijñādoṣāḥ : pūrvapakṣadoṣāḥ]

yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ /
anekapadasaṃkīrṇaḥ pūrvapakṣo na siddhyati // K_136 //

bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā // K_137 //

deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // K_138 //

nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
na lekhayati yat tv evaṃ tasya pakṣo na sidhyati // K_139 //

aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam /
asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet // K_140 //

pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // K_141 //

svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ /
virodhikāraṇair mukto virodhipratiṣedhakaḥ // K_142 //

yadā tv evaṃ vidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // K_143 //

śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ // K_144 //


[uttaraṃ sadyo dātavyaṃ kālāntareṇa vā dātavyam]

śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ // K_145 //

sadyo vaikāhapañcāha- tryahaṃ vā gurulāghavāt /
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu // K_146 //

kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ // K_147 //

dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā /
kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu // K_148 //

vyapaiti gauravaṃ yatra vināśas tyāga eva vā /
kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat // K_149 //

dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /
nyāse yācitake datte tathaiva krayavikraye // K_150 //

kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
upadhau kauṭasākṣye ca sadya eva vivādayet // K_151 //

sāhasasteyapāruṣya- go'bhiśāpe tathātyaye /
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // K_152 //

sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet /
kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ // K_153 //

sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet /
ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike // K_154 //

viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ /
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet // K_155 //

kālaṃ saṃvatsarād arvāk svayam eva yathepsitam /
saṃvatsaraṃ jaḍonmatta- manaske vyādhipīḍite // K_156 //

digantaraprapanne vā ajñātārthe ca vastuni /
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā // K_157 //

tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt // K_158 //

pūrvapakṣaśrutārthas tu pratyarthī tadanantaram /
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet // K_159 //

ācāradravyadāneṣṭa- kṛtyopasthānanirṇaye /
nopasthito yadā kaścic chalaṃ tatra na kārayet // K_160 //

daivarājakṛto doṣas tasmin kāle yadā bhavet /
abādhatyāgamātreṇa na bhavet sa parājitaḥ // K_161 //

daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam // K_162 //

abhiyukto 'bhiyoktāram abhiyuñjīta karhicit /
anyatra daṇḍapāruṣya- steyasaṃgrahaṇātyayāt // K_163 //

yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // K_164 //


[caturvidham uttaram]

satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā /
pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham // K_165 //

śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati /
arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ // K_166 //

abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // K_167 //

sādhyasya satyavacanaṃ pratipattir udāhṛtā // K_168 //

mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
ajātaś cāsmi tatkāla iti mithyā caturvidham // K_169 //

yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt // K_170 //

ācāreṇāvasanno 'pi punar lekhayate yadi /
so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // K_171 //

vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā /
jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ // K_172 //


[uttarābhāsā uttaradoṣā vā]

aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /
saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat // K_173 //

avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam /
vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ // K_174 //

yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam /
vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye // K_175 //

cihnākārasahasraṃ tu samayaṃ cāvijānatā /
bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram // K_176 //

pratidattaṃ mayā bālye pratidattaṃ mayā na hi /
yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ // K_177 //

jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum /
purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam // K_178 //

gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /
purā gṛhītaṃ yad dravyam iti yac cātibhūri tat // K_179 //

deyaṃ mayeti vaktavye mayādeyam itīdṛśam /
saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā // K_180 //

balābalena caitena sāhasaṃ sthāpitaṃ purā /
anuktam etan manyante tad anyārtham itīritam // K_181 //

asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /
pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam // K_182 //

pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate // K_183 //

tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ // K_184 //

kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti /
etad akulam ity uktam uttaraṃ tadvido viduḥ // K_185 //

kākasya dantā no santi santītyādi yad uttaram /
asāram iti tattvena samyaṅ nottaram iṣyate // K_186 //

prastutād alpam avyaktaṃ nyūnādhikam asaṅgatam /
avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet // K_187 //

saṃdigdham anyatprakṛtād atyalpam atibhūri ca /
pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet // K_188 //

pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
mithyā caivaikadeśe ca saṅkarāt tad anuttaram // K_189 //

na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
na cārthasiddhir ubhayor na caikatra kriyādvayam // K_190 //


[vādahānikarāṇi]

prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi /
prativākyagataṃ brūyāt sādhyate tad dhi netarat // K_191 //

yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ // K_192 //

mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
uttarāntargataṃ cāpi tadgrāhyam ubhayor api // K_193 //

upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
atikrānte saptarātre jito 'sau dātum arhati // K_194 //

śrāvayitvā yathākāryaṃ tyajed anyad vaded asau /
anyapakṣāśrayas tena kṛto vādī sa hīyate // K_195 //

na mayābhihitaṃ kāryam abhiyujya paraṃ vadet /
vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet // K_196 //

lekhayitvā tu yo vākyaṃṃ hīnaṃ vāpy adhikaṃ punaḥ /
vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati // K_197 //

sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate // K_198 //

āhvānād anupasthānāt sadya eva prahīyate // K_199 //

brūhīt yukto 'pi na brūyāt sadyo bandhanam arhati /
dvitīye 'hani durbuddher vidyāt tasya parājayam // K_200 //

vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam // K_201 //

anyavādī paṇān pañca kriyādveṣī paṇān daśa /
nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim // K_202 //

trir āhūtam anāyāntam āhūtaprapalāyinam /
pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ // K_203 //

śrāvitavyavahārāṇām ekaṃ yatra prabhedayet /
vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet // K_204 //

bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
etāni vādinor arthasya vyavahāre sa hīyate // K_205 //

doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
ubhayor likhite vācye prārabdhe kāryaniścaye /
ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate // K_206 //

sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu // K_207 //

palāyanānuttaratvād anyapakṣāśrayeṇa ca /
hīnasya gṛhyate vādo na svavākyajitasya tu // K_208 //

yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
svavākyahīno yas tu syāt tasyoddhāro na vidyate // K_209 //

āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te // K_210 //


[kriyāpādaḥ]

kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī // K_211 //

śodhite likhite samyag iti nirdoṣa uttare /
pratyarthino 'rthino vāpi kriyākaraṇam iṣyate // K_212 //

vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam /
tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam // K_213 //


[pramāṇāni, teṣāṃ ca balābalādivicāraḥ]



likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ // K_214 //

pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ /
arthī tṛtīyapāde tu kriyayā pratipādayet // K_215 //

kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
dvibhedā sā punarjñeyā daivikī mānuṣī tathā /
mānuṣī likhyasākṣyādir vadhādir daivikī matā // K_216 //

saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ // K_217 //

yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm /
mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ // K_218 //

yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām // K_219 //

pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam // K_220 //

kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate /
sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām // K_221 //

sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api /
saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām /
pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām // K_222 //

kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ // K_223 //

kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
alekhyasākṣike daivīṃ vyavahāre vinirdiśet /
daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet // K_224 //

pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // K_225 //

dvāramārgakriyābhoga- jalavāhādike tathā /
bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ // K_226 //

dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
vikrayādānasaṃbandhe krītvā dhanam ayacchati // K_227 //

dyūte samāhvaye caiva vivāde samupasthite /
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam // K_228 //

prakrānte sāhase vāde pāruṣye daṇḍavācike /
balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā // K_229 //

gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
yukticihneṅgitākāra- vākcakṣuśceṣṭitair nṛṇām // K_230 //

uttameṣu ca sarveṣu sāhaseṣu vicārayet /
sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ // K_231 //

samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu /
divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ // K_232 //

ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
daivikī vā kriyā proktā prajānāṃ hitakāmyayā // K_233 //

codanā pratikālaṃ ca yuktileśas tathaiva ca /
tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt // K_234 //

abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
triḥ catuḥ pañcakṛtvo vā parato 'rthaṃ samācaret // K_235 //

codanāpratighāte tu yuktileśaiḥ samanviyāt /
deśakālārthasaṃbandha- parimāṇakriyādibhiḥ // K_236 //

yuktiṣv apy asamarthāsu śapathair eva niṇayet /
arthakālabalāpekṣair agnyambusukṛtādibhiḥ // K_237 //

yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
divyena śodhayet tatra rājā dharmāsanasthitaḥ // K_238 //

vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet // K_239 //

sthāvareṣu vivādeṣu divyāni paridhārayet /
sākṣibhir likhitenārthe bhuktyā caiva prasādhayet // K_240 //

pramāṇair hetunā vāpi divyenaiva tu niścayam /
sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ // K_241 //

likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ // K_242 //

pūrvābhāve pareṇaiva nānyathaiva kadācana /
pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ // K_243 //

na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // K_244 //

mithyoktau sa catuṣpāt syāt pratyavaskandane tathā /
prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu // K_245 //

parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ // K_246 //

vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā /
dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam // K_247 //

anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ /
sākṣiṇām upajāpaś ca vidveṣo vacanasya ca // K_248 //


[lekhyam]

lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
asākṣimatsākṣimac ca siddhir deśasthites tayoḥ // K_249 //

grāhakeṇa svahastena likhitaṃ sākṣivarajitam /
svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ // K_250 //

utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet /
smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ // K_251 //

lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
deśācārasthitiyutaṃ samagraṃ sarvavastuṣu // K_252 //

varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt // K_253 //

cātruvidyapuraśreṇī- gaṇapaurādikasthitiḥ /
tatsidhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam // K_254 //

abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ /
viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam // K_255 //

uttameṣu samasteṣu abhiśāpe samāgate /
vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam // K_256 //

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate // K_257 //

rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā /
rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat // K_258 //

arthipratyarthivākyāni pratijñā sākṣivāk tathā /
nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam // K_259 //

etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet // K_260 //

sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet // K_261 //

siddhenārthena saṃyojyo vādī satkārapūrvakam /
lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ // K_262 //

sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ /
yathālekhyavidhhau tadvat svahastaṃ tatra dāpayet // K_263 //

anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
nirastā tu kriyā yatra pramāṇenaiva vādinā /
paścātkāro bhavet tatra na sarvāsu vidhīyate // K_264 //

anyavādīādihīnebhya itareṣāṃ pradīyate /
vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // K_265 //

[lekhyaparīkṣā]

rājājñayā samāhūya yathānyāyaṃ vicārayet /
lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ // K_266 //

varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt // K_267 //

deśācārayutaṃ varṣam āsapakṣādivṛddhimat /
ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate // K_268 //

sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet // K_269 //

deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // K_270 //

mattenopādhibhītena tathonmattena pīḍitaiḥ /
strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati // K_271 //

khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte // K_272 //

sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
dhanikasyopadhādoṣāt tathā dhāraṇikasya vā // K_273 //

duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet /
tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ // K_274 //

pramāṇasya hi ye doṣā vaktavyās te vivādinā /
gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt // K_275 //

sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā /
tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta // K_276 //

na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam // K_277 //

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // K_278 //
evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate /
vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet // K_279 //

yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet // K_280 //

dhanikena svahastena likhitaṃ sākṣivarjitam /
bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet // K_281 //

dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate /
patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā // K_282 //

kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet // K_283 //

trividhasyāpi lekhyasya bhrāntiḥ sañjāyate nṛṇām /
ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ // K_284 //

atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ /
tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ // K_285 //

ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ // K_286 //

samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ (?) /
likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca // K_287 //

pratyakṣam anumānena na kadācit prabādhyate /
tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet // K_288 //

nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam /
likhitaṃ likhitenaiva sākṣimatsākṣibhir haret // K_289 //

kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam /
nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam // K_290 //

āḍhyasya nikaṭasthasya yac chaktena na yācitam /
śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt // K_291 //

lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // K_292 //

prayukte śāntalābhe tu likhitaṃ yo na darśayet /
naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt // K_293 //

paścāt kāranibaddhaṃ yat tad yatnena vicārayet /
yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā // K_294 //

anyathā dūrataḥ kāryaṃ punar eva vinirṇayet /
atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt /
nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ // K_295 //

mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam /
rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam // K_296 //

nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt // K_297 //

dṛṣṭe patre sphuṭān doṣān noktav ānṛṇiko yadi /
tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet // K_298 //

śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam // K_299 //

atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
tena lekhyena tat siddhir lekhyadoṣavivarjitā // K_300 //

sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ // K_301 //

ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ // K_302 //

prāptaṃ vānena cet kiñcid dānaṃ cāpy anirūpitam /
vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam // K_303 //

yadi labdhaṃ bhavet kiñcit prajñaptir vā kṛtā bhavet /
pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // K_304 //

darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /
lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu // K_305 //

na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate // K_306 //

tadyuktapratilekhyena tadviśiṣṭena vā sadā /
lekhyakriyā nirasyeta nirasyānyena na kvacit // K_307 //

darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
tathā lekhyasya bimbāni kurvanti kuśalā janāḥ // K_308 //

dravyaṃ gṛhītvā yal lekhyaṃ parasmai saṃpradīyate /
channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani // K_309 //

datte vṛtte 'tha vā dravye kvacillikhitapūrvake /
eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye // K_310 //

sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ // K_311 //

malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā // K_312 //


[bhuktiḥ]

likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
pramāṇeṣu smṛtā bhukteḥ sal lekhasamatā nṛṇām // K_313 //

rathyānirgamanadvāra- jalavāhādisaṃśaye /
bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ // K_314 //

anumānād guruḥ sakṣī sākṣibhyo likhitaṃ guru /
avyāhatā tripuruṣī bhuktir ebhyo garīyasī // K_315 //

nopabhoge balaṃ kāryam āhartrā tatsutena vā /
paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ // K_316 //

bhuktis tu dvividhā proktā sāgamānāgamā tathā /
tripuruṣī yā svatantrā sā ced alpā tu sāgamā // K_317 //

mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā // K_318 //

sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat /
āhartā labhate tat tu nāpahāryaṃ tu tat kvacit // K_319 //

pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi // K_320 //

smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate /
asmārte 'nugamābhāvāt kramāt tripuruṣāgatā // K_321 //

ādau tu kāraṇaṃ madhye bhuktis tu sāgamā (?) /
kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī // K_322 //

āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt // K_323 //

yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
cirakālopabhoge 'pi bhuktis tasyaiva neṣyate // K_324 //

cirantanam avijñātaṃ bhogaṃ lobhān na cālayet // K_325 //

pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // K_326 //

tribhir eva tu yā bhuktā puruṣair bhū yathāvidhi /
lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // K_327 //

yathā kṣīraṃ janayati dadhi kālād rasānvitam /
dānahetus tathā kālād bhogas tripuruṣāgataḥ // K_328 //

bhuktir balavatī śāstre saṃtatā yā cirantanī /
vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā // K_329 //

na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
bālaśrotriyavit te ca mātṛtaḥ pitṛtaḥ kramāt // K_330 //

brahmacarī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ // K_331 //

samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ /
pañcāśadābdiko bhogas tad dhanasyāpahārakaḥ // K_332 //

pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ /
śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ // K_333 //

suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām /
nṛpāparādhināṃ caiva na tat kālena hīyate // K_334 //

sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā /
bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet // K_335 //


[yuktiḥ]

arthinābhyarthito yas tu vighātaṃ na prayojayet /
tricatuḥpañcakṛtvo vā paras tad ṛṇī bhavet (?) // K_336 //

dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā /
cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ // K_337 //

eṣām anyatamo yatra vādinā bhāvito bhavet /
mūlakriyā tu tatra syād bhāvite vādinihnave // K_338 //


[sākṣiṇaḥ]

na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ // K_339 //

upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam /
sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet // K_340 //

samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet // K_341 //

sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
prāṅvivāko niyuñjīta vidhinānena sāntvayan // K_342 //

yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ /
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // K_343 //

devabrāhmanasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān /
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // K_344 //

āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
samastān viditācārān vijñātārthān pṛthakpṛthak // K_345 //

arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet /
tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ // K_346 //

prakhyātakulaśīlāś ca lobhamohavivarjitāḥ /
āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam // K_347 //

vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet /
notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā // K_348 //

liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare /
samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ // K_349 //

dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
teṣāṃ vādaḥ svavargeṣu vargiṇas teṣu sākṣiṇaḥ // K_350 //

strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ /
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // K_351 //

aśakya āgamo yatra videśaprativāsinām /
traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet // K_352 //

abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate /
arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ // K_353 //

saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ // K_354 //

lekhakaḥ prāṅvivākaś ca sabhyāś caivānupūrvaśaḥ /
nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ // K_355 //

anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /
grāmaś ca prāṅvivākaś ca rājā ca vyavahāriṇām // K_356 //

kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ // K_357 //

rikthabhāgavivāde tu saṃdehe samupasthite /
kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye // K_358 //

sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā /
teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ // K_359 //

anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
tadabhāve niyukto vā bāndhavo vā vivādayet // K_360 //

tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ // K_361 //

mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ /
ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet // K_362 //

kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ /
pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā // K_363 //

nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ // K_364 //

ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu /
sāhasātyayike caiva parīkṣā kutracit smṛtā // K_365 //

vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca /
steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ // K_366 //

antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ // K_367 //

na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet // K_368 //

lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ // K_369 //

atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet // K_370 //

arthinā svayam ānīto yo lekhye saṃniveśyate /
sa sākṣī likhito nāma smāritaḥ patrakād ṛte // K_371 //

yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /
smāryate hy arthinā sākṣī sa smārita ihocyate // K_372 //

prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ /
dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau // K_373 //

arthinā svārthasiddyarthaṃ pratyarthivacanaṃ sphuṭam /
yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate // K_374 //

sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ // K_375 //

ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /
gūḍhacārī sa vijñeyaḥ kāryam adhyagatas tathā // K_376 //

arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate // K_377 //


[sākṣidoṣodbhāvanam]

lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // K_378 //

ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // K_379 //

nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // K_380 //

pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
prastutārthopayogitvād vyavahārāntaraṃ na ca // K_381 //

sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ // K_382 //

pratipattau tu sākṣitvam arhanti na kadācana /
ato 'nyathā bhāvanīyāḥ kriyayā prativādinā // K_383 //

abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam /
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // K_384 //

ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
prativādī bhaved dhīnaḥ so 'numānena lakṣyate // K_385 //

kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane /
bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam /
svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ // K_386 //

sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu // K_387 //

arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau /
pratyakṣaṃ deśayet sakṣyaṃ parokṣaṃ na kathaṃcana // K_388 //

arthasyopari vaktavyaṃ tayor api vinā kvacit /
catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca // K_389 //

taulyagaṇimameyānām abhāve 'pi vivādayet /
kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā // K_390 //

vadhe cet prāṇināṃ sākṣyaṃ vādayec chivasaṃnidhau /
tadabhāve tu cihnasya nānyathaiva pravādayet // K_391 //

svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ // K_392 //

svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // K_393 //

samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu /
vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak // K_394 //

bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ // K_395 //

ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam /
ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati // K_396 //

sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam // K_397 //

ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet /
sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // K_398 //

deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ // K_399 //

nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate /
na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet // K_400 //

ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ /
tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ // K_401 //


[sākṣiṇāṃ doṣā daṇḍāś ca]

apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā /
sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ // K_402 //

vākpāruṣye chale vāde dapyāḥ syur triśataṃ damam /
ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā // K_403 //

yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ // K_404 //

sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati // K_405 //

uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ // K_406 //

yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ // K_407 //

yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
prativādī yadā tatra bhāvayet kāryam anyathā /
bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ // K_408 //

yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ // K_409 //

saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ // K_410 //


[divyāni teṣāṃ ca vivādapadaviṣayiṇī vyavasthā]

na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // K_411 //

pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
ātmaśuddhividhāne ca na śiras tatra kalpayet // K_412 //

lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /
tulādīni niyojyāni na śiras tatra vai bhṛguḥ // K_413 //

na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet // K_414 //

śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā /
kriyāsamūhakartṛtve kośam eva pradāpayet // K_415 //

dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet // K_416 //

sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet // K_417 //

jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam /
aśītes tu vināśe vai dadyāc caiva hutāśanam // K_418 //

ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /
viṃśaddaśavināśe vai kośapānaṃ vidhīyate // K_419 //

pañcādhikasya vā nāśe tadardhārdhasya tandulāḥ /
tadardhārdhasya nāśe tu spṛśet putrādimastakam // K_420 //

tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // K_421 //


[divyānām arthipratyarthijātiśilpānusāriṇyo vyavasthāḥ]

rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
sarveṣu sarvadivyaṃ vā viṣaṃ varṃjya dviyottame // K_422 //

gorakṣakān vāṇijakāṃs tathā kārukuśīlavān /
preṣyān vārdhuṣikāṃś caiva grāhayec śūdravad dvijān // K_423 //

na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam // K_424 //

kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām /
pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet // K_425 //

madyapastrīvyasanināṃ kitavānāṃ tathaiva ca /
kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ // K_426 //

mātāpitṛdvijaguru- bālastrīrājaghātinām /
mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ // K_427 //

liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām /
varṇasaṃkarajātānāṃ pāpābhyāsapravartinām // K_428 //

eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ /
divyaṃ prakalpyen naiva rājā dharmaparāyaṇaḥ // K_429 //

etair eva niyuktānāṃ sādhūnāṃ divyam arhati /
necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ // K_430 //

mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca // K_431 //

eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ /
kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ // K_432 //

aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām /
prātilomyapasūtānāṃ niścayo na tu rājani /
tatprasiddhāni divyāni saṃśaye teṣu nirdiśet // K_433 //

[divyadeśāḥ]

indrasthāne 'bhiśastānāṃ mahāpātakināṃ nṛṇām /
nṛpadrohe pravṛttānāṃ rājadvāre prayojayet // K_434 //

prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ // K_435 //

kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
anyena hārayed divyaṃ vidhir eṣa viparyaye // K_436 //

adeśakāladattāni bahirvāsakṛtāni ca /
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // K_437 //

sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /
dattāny api yathoktāni rājā divyāni varjayet /
mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai // K_438 //

tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ /
ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane // K_439 //

śikyac chede tulābhaṅge tathā vāpi guṇasya vā /
śuddhes tu saṃśaye caiva parīkṣeta punar naram // K_440 //


[agnidivyavidhiḥ]

praskhalaty abhiyuktaś cet sthānād anyatra dahyate /
na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet // K_441 //


[udakadivyavidhiḥ]

śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet // K_442 //

kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam /
gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet // K_443 //

śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
apsu praveśane yasya śuddhaṃ tam api nirdiśet // K_444 //

nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
punas tatra nimajjet sa deśacihnavibhāvite // K_445 //


[viṣadivyavidhiḥ]

ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
bhaṅge ca śṛṅgaverābhaṃ khyātaṃ tacśṛṅgiṇāṃ viṣam // K_446 //

raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ // K_447 //

vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ /
śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam // K_448 //

madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ // K_449 //

pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu // K_450 //

viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ /
tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam // K_451 //


[kośadivyavidhiḥ]

svalpe 'parādhe devānāṃ snāpayitvāyudhodakam /
pāyyo vikāre cāśuddho niyamyaḥ śucir anyathā // K_452 //


[taṇḍulavidhiḥ]

devatāsnānapānīya- divye taṇḍulabhakṣaṇe /
śuddhaniṣṭhīvanāc śuddho niyamyo 'śucir anyathā // K_453 //

avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ /
sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam /
divyena śuddhaṃ puruṣaṃ sat kuryād dhārmiko nṛpaḥ // K_454 //

śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati /
gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet // K_455 //

atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca // K_456 //

tasyaikasya na sarvasya janasya yadi tad bhavet /
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // K_457 //

kṣayātisāravisphoṭās tālvasthiparipīḍanam /
netraruggalarogaś ca tathonmādaḥ prajāyate /
śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām // K_458 //

śatārdhaṃ dāpayec śuddham aśuddho daṇḍabhāg bhavet // K_459 //

viṣe toye hutāśe ca tulākośe ca taṇḍule /
taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet // K_460 //

sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca /
catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet // K_461 //


[śapathavidhiḥ]

yatropadiśyate karma kartur aṅgaṃ na tūcyate /
dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ // K_462 //

ācaturdaśakād ahno yasya no rājadaivikam /
vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ // K_463 //


[unmattāsvatantrādikṛtānāṃ vicāraḥ]

unmattenaiva mattena tathā bhāvāntareṇa vā /
yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet // K_464 //

asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
na bhartrā vivadetānyo bhītonmattakṛtād ṛte // K_465 //

pitāsvatantraḥ pitṛmān bhrātā bhātṛvya eva vā /
kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā // K_466 //

na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ // K_467 //

pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ // K_468 //

kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā // K_469 //

nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ /
tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati // K_470 //

sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // K_471 //


[nirṇayakṛtyam]

śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā /
prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā // K_472 //

anekārthābhiyoge 'pi yāvat saṃsādhayed dhanī /
sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam // K_473 //

sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // K_474 //

evaṃ dharmāsanasthena samenaiva vivādinā /
kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā // K_475 //

vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāṅvivākataḥ /
jayapatraṃ tato dadyāt parijñānāya pārthivaḥ // K_476 //


[daṇḍavidhiḥ]

rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet // K_477 //

rikthinaṃ suhṛdaṃ vāpi cchalenaiva pradāpayet /
vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ // K_478 //

dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet /
aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte // K_479 //

karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet // K_480 //

ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
eteṣām aparādheṣu daṇḍo naiva vidhīyate // K_481 //

prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ // K_482 //

na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam // K_483 //

caturṇām api varṇānāṃ prāyaścittam akurvatām /
śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // K_484 //

yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet // K_485 //

pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam /
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // K_486 //

sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅga kartanam // K_487 //

nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet // K_488 //

proṣitasvāmikā nārī prāpitā yady api grahe /
tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ // K_489 //

kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // K_490 //

māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet // K_491 //

yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta /
kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ // K_492 //

māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
kākaṇī tu caturbhāgā māṣakasya paṇasya ca // K_493 //

pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ /
te dvādaśa suvarṇās tu dīnāraś citrakaḥ smṛtaḥ // K_494 //


[punarnyāyaḥ]

asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate /
tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ // K_495 //

kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet // K_496 //


[ṛṇādāne vṛddhivicāraḥ]

na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
dātā na labhate tat tu tebhyo dadyāt tu yad vasu // K_497 //

ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
āpatkālakṛtā nityaṃ dātavyā kāritā tu sā /
anyathā kāritā vṛddhir na dātavyā kathaṃcana // K_498 //

ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam /
pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā // K_499 //

gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ // K_500 //

ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /
prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate // K_501 //


[ākṛtavṛddhiḥ]

yo yācitakam ādāya tam adattvā diśaṃ vrajet /
ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt // K_502 //

kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt // K_503 //

svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet // K_504 //

prītidattaṃ na vardheta yāvan na pratiyācitam /
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // K_505 //

nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca /
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // K_506 //

paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt // K_507 //

carmasasyāsavadyūte paṇyamūlye ca sarvadā /
strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca // K_508 //


[vṛddheḥ parimāṇaṃ]

grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet // K_509 //

maṇimuktāpravālānāṃ suvarṇarajatasya ca /
tiṣṭhati dviguṇā vṛddhiḥ phālakaiṭāvikasya ca // K_510 //

tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // K_511 //

kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā /
sadya eveti vacanāt sadya eva pradīyate // K_512 //


[ṛṇoddharaṇaṃ]
[anekarṇasamavāye vidhiḥ]

ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam // K_513 //

nānāṛṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
tat tad evāgrato deyaṃ rājñaḥ syāc śrotriyād anu // K_514 //

yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā // K_515 //


[ādhiḥ]

dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt // K_516 //

ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet /
tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk // K_517 //

ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam // K_518 //

anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam /
viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // K_519 //

yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam /
ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet /
yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet // K_520 //

yas tu sarvasvam ādiśya prāk paścān nāmacihnitam /
ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram // K_521 //

maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
grāmādayaś ca likhyante tadā siddhim avāpnuyāt // K_522 //

ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ // K_523 //

na ced dhanikadoṣeṇa nipated vā mriyeta vā /
ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ // K_524 //

akāmam ananujñātam adhiṃ yaḥ karma kārayet /
bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ // K_525 //

yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ /
pīḍayed bhatsayec caiva prāpnuyāt pūrvasāhasam // K_526 //

balādakāmaṃ yatrādhim anisṛṣṭaṃ praveśayet /
prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt // K_527 //

ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
nṛpo damaṃ dāpayitvā ādhikekhyaṃ vināśayet // K_528 //

ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā /
savṛddhikaṃ gṛhītvā tu śeṣaṃ rājan yathārpayet // K_529 //


[pratibhūvidhānam]

dānopasthānavādeṣu viśvāsaśapathāya ca /
lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye // K_530 //

darśanapratibhūryas taṃ deśe kāle na darśayet /
nibandham āvahet tatra daivarājakṛtād ṛte // K_531 //

naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param /
yady asau darśayet tatra moktavyaḥ pratibhūr bhavet // K_532 //

kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate // K_533 //

gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet /
vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ // K_534 //

yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam // K_535 //

ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
uttarau tu visaṃvāde tau vinā tatsutau tathā // K_536 //

ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ // K_537 //

ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate /
proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ // K_538 //

prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // K_539 //

yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt // K_540 //

satyaṃkāravisaṃvāde dviguṇaṃ pratidāpayet /
akurvatas tu tad dhāni satyaṃkāraprayojanam // K_541 //


[pitrādibhiḥ kṛtam ṛṇaṃ kena pratideyam]

kuṭumbārtham aśaktena gṛhītaṃ vyādhitena vā /
upaplavanimitte ca vidyād āpatkṛte tu tat // K_542 //

kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam /
etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ // K_543 //

ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam // K_544 //

proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam /
dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ // K_545 //

bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam /
ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā // K_546 //

martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām // K_547 //

vidyamāneapi rogārte svadeśāt proṣite 'pi vā /
viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ // K_548 //

vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet // K_549 //

sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
jātyandhapatitonmatta- kṣayaśvitrādirogiṇaḥ // K_550 //

pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
vimokṣas tu yatas tasmād icchanti pitaraḥ sutān // K_551 //

nāprāptavyavahāreṇa pitary uparate kvacit /
kāle tu vidhinā deyaṃ vaseyur narake 'nyathā // K_552 //

aprāptavyavahāraś cet svatantro 'pīha narṇabhāk /
svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam // K_553 //

yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat /
sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit // K_554 //

pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ // K_555 //

paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam // K_556 //

ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam // K_557 //

yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā // K_558 //

pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate // K_559 //

putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /
caturthena na dātavyaṃ tasmāt tad vinirvartate // K_560 //
prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam // K_561 //

rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam // K_562 //

yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
susamṛddo 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ // K_563 //

likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām // K_564 //

yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /
uktaṃ tuṣṭikaraṃ yat tu vidyād krodhakṛtaṃ tu tat // K_565 //

svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // K_566 //

nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /
tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi // K_567 //

śauṇḍikavyādhajanaka- gopanāvikayoṣitām /
adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // K_568 //

na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ // K_569 //

anyatra rajakavyādha- gopaśauṇḍikayoṣitām /
teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam // K_570 //

amatenaiva putrasya pradhanā yānyam āśrayet /
putreṇaivāpahāryaṃ tad- dhanaṃ duhitṛbhir vinā // K_571 //

ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
ayukte kāraṇe yasmāt pitarau tu na dāpayet // K_572 //

yā svaputraṃ tu jahyāt strī samartham api putriṇī /
āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ // K_573 //

bālaputrādhikārthā ca bhartāraṃ yānyam āśritā /
āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ // K_574 //

dīrghapravāsinirbandhu- jaḍonmattārtaliṅginām /
jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ // K_575 //

vyasanābhiplute putre bālo vā yatna dṛśyate /
dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt // K_576 //

pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram /
yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ // K_577 //

deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /
bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam // K_578 //

deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam /
kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam // K_579 //


[adharmaṇikasyāvarodhādinā dhanoddhāravicāra]

dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi /
yāvan na dadyād deyaṃ ca deśācārasthitir yathā // K_580 //

viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet // K_581 //

sa kṛtapratibhūś caiva moktavyaḥ syād dine dine /
āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ // K_582 //

yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ // K_583 //

na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ /
so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā // K_584 //

pīḍanenoparodhena sādhayed ṛṇikaṃ dhanī /
karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ // K_585 //

ādadītārtham evaṃ tu vyājenācaritena ca /
karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet // K_586 //

rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
rikthinaṃ suhṛdaṃ vāpi cchalenaiva prasādhayet // K_587 //

vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ /
deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet // K_588 //

pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam // K_589 //

yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet /
prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ // K_590 //

uddhārādikam ādāya svāmine na dadāti yaḥ /
sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe // K_591 //


[upanidhiḥ]

trayaproṣitanikṣipta- bandhānvāhitayācitam /
vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ // K_592 //

nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet /
daivarājakṛtād anyo vināśas tasya kīrtyate // K_593 //

yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā // K_594 //

yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ /
grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ // K_595 //

nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam /
ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat // K_596 //

bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam // K_597 //

arājadaivikenāpi nikṣiptaṃ yatra nāśitam /
grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate // K_598 //

jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
sarvopāyavināśe 'pi grahītā naiva dāpyate // K_599 //

grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet // K_600 //

grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet /
kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate // K_601 //

sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ // K_602 //

yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
tadūrdhvaṃ sthāpayec śilpī dāpyo daivahate 'pi tat // K_603 //

nyāsadoṣād vināśaḥ syāc śilpinaṃ tan na dāpayet /
dāpayec śilpidoṣāt tat saṃskārārthaṃ yad arpitam // K_604 //

svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat /
paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ // K_605 //

yadi tat kāryam uddiśya kālaṃ pariniyamya vā /
yācito 'rdhakṛte tasminn aprāpte na tu dāpyate // K_606 //

prāptakāle kṛte kārye na dadyād yācito 'pi san /
tasmin naṣṭe vāpi grahītā mūlyam āharet // K_607 //

yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // K_608 //

atha kāryavipattis tu tasyaiva svāmino bhavet /
aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat // K_609 //

yo yācitakam ādāya na dadyāt pratiyācitaḥ /
sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ // K_610 //

anumārgeṇa kāryeṣu anyasmin vacanān mama /
dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate // K_611 //


[asvāmivikrayaḥ]

asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet // K_612 //

abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam /
paścād ātmaviśudhyarthaṃ krayaṃ ketā svabandhubhiḥ // K_613 //

nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam /
adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam // K_614 //

prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet /
mūlānayanakālas tu deyo yojanasaṃkhyayā // K_615 //

prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ /
na tatrānyā kriyā proktā daivikī na ca mānuṣī // K_616 //

yadā mūlam upanyasya punar vādī krayaṃ vadet /
āharen mūlam evāsau na krayeṇa prayojanam // K_617 //

asamāhāryamūlas tu krayam eva viśodhayet /
viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana // K_618 //

anupasthāpayan mūlaṃ krayaṃ vāpy aviśodhayan /
yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ // K_619 //

yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam /
prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati // K_620 //

vaniṅvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ /
avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // K_621 //

svāmī datvārdhamūlyaṃ tu pragṛhṇīta svaka dhanam /
ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ // K_622 //

avijñātakrayo doṣas tathā cāparipālanam /
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // K_623 //


[sambhūyasamutthānam]

samavetās tu ye kecic śalpino vaṇijo 'pi vā /
avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam // K_624 //

bhāṇḍapiṇḍavyayoddhāra- bhārasārārthavīkṣaṇam /
kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ // K_625 //

prayogaṃ kurvate ye tu hemadhānyarasādinā /
samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // K_626 //

bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet // K_627 //

jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // K_628 //

svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /
deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca // K_629 //

samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
na ca yāceta yaḥ kaścil lābhāt sa parihīyate // K_630 //

corataḥ salilād agner dravyaṃ yas tu samāharet /
tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ // K_631 //

śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
ekadvitricaturbhāgān hareyus te yathottaram // K_632 //

pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi // K_633 //

corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca // K_634 //

teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt /
tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ // K_635 //

nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
pramukhā dvyaṃśam arhanti so 'yaṃ saṃbhūya kurvatām // K_636 //

vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /
aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ // K_637 //


[dattānapākarma dattāpradānikaṃ vā]

vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet // K_638 //

āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā /
anyathā na pravarteta iti śāstraviniścayaḥ // K_639 //

sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam /
yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // K_640 //

ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane /
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // K_641 //

svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam // K_642 //

pratiśrutasyādānena dattasyācchādanena ca /
kalpakoṭiśataṃ martyas tiryagyonau ca jāyate // K_643 //

avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam /
upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā // K_644 //

bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt /
anena vidhinā labdhaṃ vidyāt pratyupakārataḥ // K_645 //

prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ /
sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet // K_646 //

kāmakrodhāsvatantrārta- klībonmattapramohitaiḥ /
vyatyāsaparihāsāc ca yad dattaṃ tat punar haret // K_647 //

yā tu kāryasya siddhyartham utkocā syāt pratiśrutā /
tasminn api pasiddhe 'rthe na deyā syāt kathaṃcana // K_648 //

atha prāg eva dattā syāt pratidāpyas tathā balāt /
daṇḍaṃ caikādaśaguṇam āhur gārgīyamānavāḥ // K_649 //

stenasāhasikodvṛtta- pārajāyikaśaṃsanāt /
darśanād vṛttanaṣṭasya tathāsatyapravartanāt // K_650 //

prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk // K_651 //

niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt /
sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam // K_652 //

aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt /
kṛtapratyupakārārthas tasya doṣo na vidyate // K_653 //

svasthenārtena vā dattaṃ śrāvritaṃ dharmakāraṇāt /
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // K_654 //

yogādhamanavikrītaṃ yogadānapatigraham /
yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // K_655 //

bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt /
lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ // K_656 //


[vetanasyānapākarma]

karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
balāt kārayitavyo 'sau akurvan daṇḍam arhati // K_657 //

vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim // K_658 //

na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā // K_659 //
tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā /
prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan // K_660 //

yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim // K_661 //

hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ /
nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam // K_662 //

gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ /
svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam // K_663 //


[svāmipālavivādaḥ]

kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu /
grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ // K_664 //

adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane /
svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet // K_665 //

ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat /
duḥkheneha nivāryante labdhasvādurasā mṛgāḥ // K_666 //

dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ // K_667 //


[samayasyānapākarma saṃvidvyatikramo vā]

samūhināṃ tu yo dharmas tena dharmeṇa te sadā /
prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ // K_668 //

avirodhena dharmasya nirgataṃ rājaśāsanam /
tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā // K_669 //

rājapravartitān dharmān yo naro nānupālayet /
garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam // K_670 //

yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ /
ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam // K_671 //

sāhasī bhedakārī ca gaṇadravyavināśakaḥ /
ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ // K_672 //

ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet /
akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan // K_673 //

gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet /
ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet // K_674 //

gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām /
prāktanasya dhanarṇasya samāṃśāḥ sarva eva te // K_675 //

tathaiva bhojyavaibhājya- dānadharmakriyāsu ca /
samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu // K_676 //

yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
rājaprasādalabdhaṃ ca sarveṣām eva tatsamam // K_677 //


[naigamādisaṃjñālakṣaṇam]

nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ // K_678 //

samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ /
pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ // K_679 //

brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ /
śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ // K_680 //

ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate /
cāṇḍālaśvapacādīnāṃ samūho gulma ucyate // K_681 //

gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ // K_682 //


[krayakikrayānuśayaḥ krīsvānuśayo vikrīye saṃpradānaṃ vā]

krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt // K_683 //

aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
evaṃ dharmo daśāhāt tu parato 'nuśayo na tu // K_684 //

bhūmer daśāhe vikretur āyas tatkretur eva ca /
dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param // K_685 //

krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet // K_686 //

krītvā gacchann anuśayaṃ krayī hastam upāgate /
ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ // K_687 //

avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu // K_688 //

nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca // K_689 //

upahanyeta vā paṇyaṃ dahyetāpahriyeta vā /
vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ // K_690 //

dīyamānaṃ na gṛhṇāti krīta paṇyaṃ ca yaḥ krayī /
vikrītaṃ ca tad anyatra vikretā nāparādhruyāt // K_691 //

mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet // K_692 //

tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu /
muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam // K_693 //

dvipadām ardhamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ /
daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām // K_694 //

ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // K_695 //

paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam /
sadoṣam api tat krītaṃ viketur na bhavet punaḥ // K_696 //

sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi // K_697 //

krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam // K_698 //

dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat // K_699 //

dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate // K_700 //

sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /
ājñayāpi krayaś cāpi daśābdaṃ vinivartayet // K_701 //

jñātyādīn ananujñāpya samīpasthānaninditān /
krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ // K_702 //

svagrāme daśarātraṃ syād anyagrāme tripakṣakam /
rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram // K_703 //

palāyite tu karade karapratibhuvā saha /
karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ // K_704 //

samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /
kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām // K_705 //

kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam // K_706 //

samāḥ śatam atīte 'pi sarvaṃ tad vinivartate /
krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati // K_707 //

tat turye pañcame ṣaṣṭe saptame 'ṃśe 'ṣṭame 'pi vā /
hīne yadi vinirvṛtte krayavikrāyaṇe sati // K_708 //

hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
uktād alpatare hīne krayo naiva praduṣyati // K_709 //

tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
katam apy akṛtaṃ prāhur anye dharmavido janāḥ // K_710 //

ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ /
avakrayas tribhāgena sadya eva rucikrayaḥ // K_711 //

mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
cakravṛddyāṃ pradātavyaṃ deyaṃ tat samayād ṛte // K_712 //


[abhyupetyāśuśrūṣā]

yas tu na grāhayec śilpaṃ karmāṇy anyāni kārayet /
prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo nivartate // K_713 //

śikṣito 'pi śritaṃ kāmam antevāsī samācaret /
tatra karma ca yat kuryād ācāryasyaiva tat phalam // K_714 //

svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ /
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit // K_715 //

varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām // K_716 //

samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
brāhmaṇasya hi dāsatvān nṛpatejo vihanyate // K_717 //

kṣatraviśśūdradharmas tu samavarṇe kadācana /
kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ // K_718 //

śīlādhyayanasaṃpanne tadūnaṃ karma kāmataḥ /
tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ // K_719 //

viṇmūtronmārjanaṃ caiva nagnatvaparimardanam /
prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat // K_720 //

pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ // K_721 //

śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā /
dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayam bhuvā // K_722 //

svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā // K_723 //

dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
prakāśaṃ vikrayād yat tu na svāmī dhanam arhati // K_724 //

dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt /
yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ // K_725 //

ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca /
rājñā tad akṛtaṃ kāryaṃ daṇḍyā syuḥ sarva eva te // K_726 //

kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet // K_727 //

bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /
paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam // K_728 //

vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati /
anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam // K_729 //

tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam // K_730 //

pravrajyāvasito dāso moktavyaś ca na kenacit /
anākālabhṛto dāsyān mucyate goyugaṃ dadat // K_731 //


[sīmāvivādaḥ]

ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca /
abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ // K_732 //

tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ // K_733 //

kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu // K_734 //

sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
grāmasīmāsu ca tathā tadvan nagaradeśayoḥ // K_735 //

grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
gṛhaṃ gṛhasya nirdiṣṭa samantāt parirabhya hi // K_736 //

teṣām abhāve sāmanta- maulavṛddhoddhṛtādayaḥ /
sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā // K_737 //

saṃsaktās tv atha sāmantās tat saṃsaktās tathottarāḥ /
saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ // K_738 //

svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt /
tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ // K_739 //

saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā // K_740 //

nājñānena hi mucyante sāmantā nirṇayaṃ prati /
ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet /
kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam // K_741 //

tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ // K_742 //

ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ // K_743 //

niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ /
vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ // K_744 //

upaśravaṇasaṃbhoga- kāryākhyānopacihnitāḥ /
uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ // K_745 //

sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ // K_746 //

eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit /
mastake kṣitim āropya raktavāsāḥ samāhitāḥ // K_747 //

bhayavarjitabhūpena sarvābhāve svayaṃkṛtā // K_748 //

kṣetrakūpataḍāgānāṃ kedārārāmayor api /
gṛhaprāsādāvasatha- nṛpadevagṛheṣu ca // K_749 //

bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam // K_750 //

sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
tripakṣapakṣasaptāhaṃ daivarājikam iṣyate // K_751 //

mekhalābhramaniṣkāsa- gavākṣān noparodhayet /
praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // K_752 //

niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmamu // K_753 //

viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
aratnidvayam utsṛjya parakuḍyān niveśayet // K_754 //

sarve janāḥ sadā yena prayānti sa catuṣpathaḥ /
aniruddho yathākālaṃ rājamārgaḥ sa ucyate // K_755 //

na tatra ropayet kiṃcin nopahanyāt tu kenacit /
guruācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk // K_756 //

yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // K_757 //

taṭākodyānatīrthāni yo 'medhyena vināśayet /
amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam // K_758 //

dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ /
puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam // K_759 //

sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet // K_760 //

anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ // K_761 //

asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
gṛhodyānataṭākānāṃ saṃskartā labhate na tu // K_762 //

vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
athāvedya prayuktas tu tadgataṃ labhate vyayam // K_763 //

aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt /
varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat // K_764 //

aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ /
kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // K_765 //

vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet /
śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt // K_766 //

tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ // K_767 //


[vākpāruṣyam]

huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam /
anukuryād anubrūyād vākpāruṣyaṃ tad ucyate // K_768 //

niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam /
patanīyair upākrośais tīvram āhur manīṣiṇaḥ // K_769 //

yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ // K_770 //

nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā /
vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā // K_771 //

mahāpātakayoktrī ca rāgadveṣakarī ca yā /
jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk // K_772 //

yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ // K_773 //

aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ // K_774 //

mohāt pramādāt saṅgharṣāt prītyā coktaṃ mayeti yat /
nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet // K_775 //

yatra syāt parihārārthaṃ patitas tena kīrtanam /
vacanāt tatra na syāt tu doṣo yatra vibhāvayet // K_776 //

anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram // K_777 //

atathyaṃ śrāvitaṃ rājā prayatnena vicārayet /
anṛtākhyānaśīlānāṃ jihvācchedo viśodhanam // K_778 //


[daṇḍapāruṣyam]

hetuādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet // K_779 //

ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ // K_780 //

karṇauṣṭhaghrāṇapādākṣi- jihvāśiśnakarasya ca /
chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ // K_781 //

manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /
yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // K_782 //

aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām /
pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ // K_783 //

chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ /
ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ // K_784 //

udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu // K_785 //

vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ /
tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam // K_786 //

dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ /
samutthānavyayaṃ cāsau dadyād āvraṇaropaṇāt // K_787 //

vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu /
hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā // K_788 //

śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam // K_789 //

dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
sarpamārjāranakula- śvasūkaravadhe nṛṇām // K_790 //

gokumārīdevapaśu- mukṣāṇaṃ vṛṣabhaṃ tathā /
vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ // K_791 //

pramāpaṇe prāṇabhṛtāṃ dadyāt tatpratirūpakam /
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // K_792 //

vanaspatīnāṃ sarveṣām upabhogo yathā yathā /
tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // K_793 //

śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
yenātyarthaṃ bhavet pīḍā vādaḥ syāc śiṣyataḥ pituḥ // K_794 //


[sāhasam]

sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam // K_795 //

sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /
sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ // K_796 //

vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ // K_797 //

ekaṃ ced vahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /
marmaghāto tu yas teṣāṃ sa ghātaka iti smṛtaḥ // K_798 //

vyāpādanena tatkārī vadhaṃ citram avāpnuyāt /
vināśahetum āyāntaṃ hanyād evāvicārayan // K_799 //

udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
nivṛttās tu yad ārambhād grahaṇaṃ na vadhaḥ smṛtaḥ // K_800 //

ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ /
vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ // K_801 //

udyatāsiviṣāgniś ca cāpodyatakaras tathā /
ātharvaṇena hantā ca piśunaś caiva rājani // K_802 //

bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
evam ādyān vijānīyāt sarvān evātatāyinaḥ // K_803 //

yaśovṛttaharān pāpān āhur dharmārthahārakān /
anākṣāritapūrvo yas tv aparādhe pravartate /
prāṇadravyāpahāre ca taṃ vidyād ātatāyinam // K_804 //

nakhināṃ śṛṇgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām /
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // K_805 //

garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo 'pi hi // K_806 //

kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ /
prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ // K_807 //

hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
taggṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam // K_808 //

prākāraṃ bhedayed yas tu pātayec chātayet tathā /
badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam // K_809 //


[steyam]

pracchannaṃ vā prakāśaṃ vā niśāyām atha vā divā /
yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam // K_810 //

anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet // K_811 //

tulāmānapratimāna- pratirūpakalakṣitaiḥ /
carann alakṣitair vāpi prāpnuyāt pūrvasāhasam // K_812 //

gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
ārakṣakāṃś ca dikpālān yadi cauro na labhyate // K_813 //

grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
vivīte svāminā deyaṃ cauroddhartā vivītake // K_814 //

svadeśe yasya yat kiṃcid dhṛtaṃ deyaṃ nṛpeṇa tu /
gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ // K_815 //

caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet /
tadabhāve tu mūlyaṃ syād anyathā kilviṣī nṛpaḥ // K_816 //

labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
dadyāt tam atha vā cauraṃ dāpayet tu yatheṣṭataḥ // K_817 //

tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet // K_818 //

yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
tac śeṣam āpnuyāt tasmāt pratyaye svāminā kṛte // K_819 //

svadeśaghātino ye syus tathā mārganirodhakāḥ /
teṣāṃ sarvasvam ādāya rājā śūle niveśayet // K_820 //

acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet // K_821 //

yena yena paradrohaṃ karoty aṅgena taskaraḥ /
chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ // K_822:1 //

trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati // K_822:2 //

mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam /
gautamānām aniṣṭaṃ yat prāṇyucchedad vigarhitam // K_823 //

sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam /
pragṛhyāc chinnam āvedya sarvasvair viprayojayet // K_824 //

ayaḥsandānaguptās tu mandabhaktā balānvitāḥ /
kuryuḥ karmāṇi nṛpater āmṛtyor iti kauśikaḥ // K_825 //

paradeśād dhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet // K_826 //

corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān // K_827 //

avidvān yājako vā syāt pravaktā cānavasthitaḥ /
tau ubhau coradaṇḍena vinīya sthāpayet pathi // K_828 //


[strīsaṃgrahaṇam]

dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ /
kṇṭhakeśāṇ calagrāhaḥ karṇanāsākarādiṣu /
ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ // K_829 //

strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā /
vadhe tatra pravarteta kāryātikramaṇaṃ hi tat // K_830 //

kāmārtā svairiṇī yā tu svayam eva prakāmayet /
rājādeśena moktavyā vikhyāpya janasaṃnidhau // K_831 //

ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // K_832 //

yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
upekṣākāryayuktaś ca doṣavaktranumokakaḥ // K_833 //

aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ /
yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet // K_834 //


[strīpuṃdharmaḥ]

patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā /
saubhāgyavad avvaidhavya- kāmyayā bhartṛbhaktayā // K_835 //

matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet // K_836 //

mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
sārundhatīsamācārā brahmaloke mahīyate // K_837 //


[dāyavibhāgaḥ]

sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ /
pitaro bhrātaraś caiva vibhāgo dharmya ucyate // K_838 //

paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ /
svayaṃ copārjite pitrā na putraḥ svāmyam arhati // K_839 //

paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
dāyādānāṃ vibhāge tu sarvam etad vibhajyate // K_840 //

dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam /
gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ // K_841 //

gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ /
dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ // K_842 //

jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā // K_843 //

saṃprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate /
puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā // K_844 //

aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam /
nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca // K_845:1 //

proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ /
paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ // K_845:2 //

bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
vibhāgakāle deyaṃ tad- rikthibhiḥ sarvam eva tu // K_846 //

tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
bhāvitaṃ cet pramāṇena virodhāt parato yadā // K_847 //

dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam /
tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt // K_848 //

pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha // K_849 //

ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet // K_850 //

dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
mātāpi pitari prete putratulyāṃśabhāginī // K_851 //

yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // K_852 //

loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ // K_853 //

vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /
eko hy anīśaḥ sarvatra dānādhamanavikraye // K_854 //

avibhakte 'nuje prete tat sutaṃ rikthabhāginam /
kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt // K_855 //

labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
sa evāṃśas tu sarveṣā bhrātṝṇāṃ nyāyato bhavet /
labheta tat suto vāpi nivṛttiḥ parato bhavet // K_856 //

utpanne caurase putre caturthāṃśaharāḥ sutāḥ /
savarṇā asavarṇās tu grāsācchādanabhājanāḥ // K_857 //

kanyakānāṃ tv adattānāṃ caturto bhāga iṣyate /
putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // K_858 //

kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ // K_859 //

klībaṃ vihāya patitaṃ yā punar labhate patim /
tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ // K_860 //

na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate // K_861 //

akramoḍhāsutaś caiva sagotrādyas tu jāyate /
pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati // K_862 //

akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet // K_863 //

pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam // K_864 //

bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ // K_865 //


[avibhājyāni]

svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet /
etat sarvaṃ pitā putrair vibhāge naiva dāpyate // K_866 //

parabhaktopayogena vidyā prāptān yatas tu yā /
tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate // K_867 //

upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate // K_868 //

śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt /
svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /
vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate // K_869 //

śilpiṣv api hi dharmo 'yaṃ mūlyāc yac cādhikaṃ bhavet // K_870 //

paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam /
vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ // K_871 //

vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet /
ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ // K_872 //

vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā /
etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā // K_873 //

kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā /
śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ // K_874 //

nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /
samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam // K_875 //

āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate /
tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ /
tatra labdhaṃ tu yat kiñcit dhanaṃ śauryeṇa tad bhavet // K_876 //

śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ // K_877 //

dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ valam /
svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate // K_878 //

yal labdhaṃ dānakāle tu svajātyā kanyayā saha /
kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam // K_879 //

vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam /
dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam // K_880 //

vivāhakāle yat kiṃcid varāyoddiśya dīyate /
kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ // K_881 //

dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam /
udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ // K_882 //

dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
yathā kālopayogyāni tathā yojyāni bandhubhiḥ // K_883 //

gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ // K_884:1 //

deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet // K_884:2 //


[pracchāditarikthasya punarvibhāgaḥ]

pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /
bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ // K_885 //

anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet /
paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ // K_886 //

vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet // K_887 //

bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet // K_888 //

kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
tad vaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ // K_889 //

tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
janmanām aparijñāne labhetāṃśaṃ kramāgatam // K_890 //

yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
tad anvayasyāgatasya dātavyā gotajair mahī // K_891 //

vibhaktāḥ pitṛvittāc ced akatra prativāsinaḥ (?) /
vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ // K_892 //


[vibhaktacihnādi]

vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt // K_893 //


[strīdhanalakṣaṇaṃ strīdhanaprakārāś ca]

adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // K_894 //

vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam // K_895 //

yat punar labhate nārī nīyamānā pitur gṛhāt /
adhyāvahanikaṃ caiva strīdhanaṃ tad udāhṛtam // K_896 //

prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
pādavandanikaṃ caiva prītidattaṃ tad ucyate // K_897 //

gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām /
mūlyaṃ labdhaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam // K_898 //

vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā /
anvādheyaṃ tad uktaṃ tu labhdaṃ bandhukulāt tathā // K_899 //

ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /
bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ // K_900 //

ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // K_901 //


[strīdhane svāmyādivicāraḥ]

pitṛmātṛpatibhrātṛ- jñātibhiḥ strīdhanaṃ striyai /
yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte // K_902 //

yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā /
pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate // K_903 //

prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam // K_904 //

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate /
yasmāt tadānṛśasyārthaṃ tair dattam upajīvanam // K_905 //

saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /
vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api // K_906 //

bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ /
vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā // K_907 //

atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt // K_908 //

grāsācchādanavāsānām ācchedo yatra yoṣitaḥ /
tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā // K_909 //

likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ // K_910 //

na bhartā naiva ca suto na pitā bhrātaro na ca /
ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ // K_911 //

yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt /
savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt // K_912 //

tad eva yady anujñāpya bhakṣayet prītipūrvakam /
mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet // K_913 //

vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam /
jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ // K_914 //

jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye // K_915 //

bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ /
tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset // K_916 //


[mṛtāyāḥ striyā dhanādhikāriṇaḥ]

bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ /
strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ // K_917 //

duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet /
bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat // K_918 //
pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā // K_919 //

āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
abhāve tad apatyānāṃ mātāpitros tad iṣyate // K_920 //


[aputradhane patnyādayo dhanādhikāriṇaḥ]

aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /
bhuñjītāmaraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ // K_921 //

svaryāte svāmini strī tu grāsācchādanabhāginī /
avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam // K_922 //

bhoktum arhati klṛptāṃśaṃ guruśuśrūṣaṇe ratā /
na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojyet // K_923 //

mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
yāvaj jīvaṃ na hi svāmyaṃ dānādhamanavikraye // K_924 //

vratopavāsaniratā brahmacarye vyavasthitā /
damadānaratā nityam aputrāpi divaṃ vrajet // K_925 //

patnī bhartur dhanaharī yā syād avyabhicāriṇī /
tadabhāve tu duhitā yady anūḍhā bhavet tadā // K_926 //

aputrasyātha kulajā patnī duhitaro 'pi vā /
tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // K_927 //

vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
apacārakriyyayuktā nirlajjā vārthanāśikā // K_928 //

vyabhicāraratā yā ca strī dhanaṃ sā na cārhati // K_929 //

nārī khalv ananujñātā pitrā bhartrā sutena vā /
viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam // K_930 //

adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam /
apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet // K_931 //

saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ /
abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ // K_932 //


[dyūtasamāhvayau]

dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam // K_933 //

dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva /
tasmād rājā nivarteta viṣaye vyasanaṃ hi tat // K_934 //

varteta cet prakāśaṃ tu dvārāvasthitatoraṇam /
asaṃmohārtham āryāṇāṃ kārayet tat karapadam // K_935 //

sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe /
daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt // K_936 //

jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam /
sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // K_937 //

ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ /
dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā // K_938 //

atha vā kitavo rājñe dattvā bhāgaṃ yathoditam /
prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate // K_939 //

prasahya dāpayed deyaṃ tasmin sthāne na cānyathā /
jitaṃ vai sabhikas tatra sabhikapratyayā kriyā // K_940 //

anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ /
sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet // K_941 //

vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi // K_942 //

mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasminām /
tatkṛtācāram etṝṇāṃ niścayo na tu rājani // K_943 //


[prakīrṇakam]

pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat /
āhṛtya paratantrārhta- nibaddham asamañjasam // K_944 //

dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam /
anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam // K_945 //

rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /
pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam // K_946 //

sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca /
saṃgrāmacaurabhedī ca paradārābhimardanam // K_947 //

gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā /
etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet // K_948 //

niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ /
varṇāśramavilopaś ca prarṇasaṅkaralopanam // K_949 //

nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ /
etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet // K_950 //

anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām /
prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam // K_951 //

aśāstravihitaṃ yac ca prajāyāṃ saṃpravartate /
upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ // K_952 //

mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam // K_953 //

pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam // K_954 //

rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet // K_955 //

pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /
rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham // K_956 //

pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā /
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // K_957 //

sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ // K_958 //

sadvṛttānām tu sarveṣām aparādho yadā bhavet /
avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet // K_959 //

samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ /
yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet // K_960 //

rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ /
aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt // K_961 //

paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /
anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam // K_962 //

tāḍanaṃ vandhanaṃ caiva tathaiva ca viḍambanam /
eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate // K_963 //

suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
aṅgacchede tad ardhaṃ tu vivāse pañcaviṃśatim // K_964 //

kulīnāryaviśiṣṭteṣu nikṛṣṭeṣv anusārataḥ /
sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet // K_965 //

nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ // K_966 //

vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
tad akarmaviyuto 'sau vṛttas tasya damo hi saḥ // K_967 //

kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī /
aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu // K_968 //

etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ // K_969 //

strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati // K_970 //

anyāyopārjitaṃ nyastaṃ koṣe koṣaṃ niveśayet /
kāryārthe kāryanāśaḥ syād buddhimān nopapātayet // K_971 //

dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam /
putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane // K_972 //

evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // K_973 //