Katyayanasmrti Text Input by Akihiko AKAMATSU Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992. Edition: Katyayanasmrti(.saroddharah) on Vyavahara, Text (reconstructed), Translation, Notes and Introduction, by P.V.Kane Reprint from the Hindu Law Quarterly, Bombay 1933. PLAIN TEXT VERSION ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ कात्यायनस्मृतिसारोद्धारः [राजगुणाः] विनीतः शास्त्रसंपन्नः कोशशौर्यसमन्वितः । ब्रह्मण्यो दानशीलः स्यात् सत्यधर्मपरो नृपः ॥ K_001 ॥ स्तम्भोपतापपैशुन्य- चापलक्रोधवर्जितः । प्रगल्भः सन्नतोदग्रः saæbhëŠpriyadarÓana÷ // K_002 // वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं धीरम् अत्यन्तं श्रीर् निषेवते ॥ K_003 ॥ [राजधर्माः] शौर्यविद्यार्थबाहुल्यात् प्रभुत्वाच् च विशेषतः । सदा चित्तं नरेन्द्राणां मोहम् आयाति कारणात् ॥ K_004 ॥ तस्माच् चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः । पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ॥ K_005 ॥ वेदध्वनिप्रभावेण देवाः स्वर्गनिवासिनः । ते ऽपि तत्र प्रमोदन्ते तृप्तास् तु द्विजपूजनात् ॥ K_006 ॥ तस्माद् यत्नेन कर्तव्या द्विजपूजा सदा नृपैः । तेन भूयो ऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥ K_007 ॥ सुराध्यक्षश् च्युतः स्वर्गान् नृपरूपेण तिष्ठति । कर्तव्यं तेन तन् नित्यं येन तत्त्वं समाप्नुयात् ॥ K_008 ॥ आत्मीये संस्थिता धर्मे नृपाः शक्रत्वम् आप्नुयुः । अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥ K_009 ॥ गच्छेत् सम्यगविज्ञाय वशं क्रोधस्य यो नृपः । वसेत् स नरके घोरे कल्पार्धं तु न संशयः ॥ K_010 ॥ एतैर् एव गुणैर् युक्तम् अमात्यं कार्यचिन्तकम् । ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्वहम् ॥ K_011 ॥ मन्त्रिणो यत्र सभ्याश् च वैद्याश् च प्रियवादिनः । राज्याद् धर्मात् सुखात् तत्र क्षिप्रं हीयेत पार्थिवः ॥ K_012 ॥ न तस्य वचने कोपम् एतेषां तु प्रवर्तयेत् । यस्माद् एतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥ K_013 ॥ यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः । तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥ K_014 ॥ प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् । द्विजानां पूजनं चैव एतद् अर्थं कृतो नृपः ॥ K_015 ॥ भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा । तत्फलस्य हि षड्भागं प्राप्नुयान् नान्यथैव तु ॥ K_016 ॥ भूतानां तन्निवासित्वात् स्वामित्वं तेन कीर्तितम् । तत्क्रिया बलिषड्भागं शुभाशुभनिमित्तजम् ॥ K_017 ॥ एवं प्रवर्तते यस् तु लोभं त्यक्त्वा नराधिपः । तस्य पुत्राः प्रजायन्ते rëÂraæ कोशश् च वर्धते ॥ K_018 ॥ अन्यायेन हि यो rëÂrÃt करं दण्डं च पार्थिवः । सस्यभागं च शुल्कं चाप्य् आददीत स पापभाक् ॥ K_019 ॥ अर्थशास्त्रोक्तम् उत्सृज्य धर्मशास्त्रोक्तम् आव्रजेत् ॥ K_020 ॥ दुष्टस्यापि नरेन्द्रस्य tadrëÂraæ न विनाशयेत् । न प्रजानुमतो यस्माद् अन्यायेषु प्रवर्तते ॥ K_021 ॥ अक्लेशेनार्थिने यस् तु राजा सम्यङ् निवेदयेत् । तत् तारयत्य् अनन्तं स्याद् धर्मार्थं दानम् ईदृशम् ॥ K_022 ॥ न्यायेनाक्रम्य यल्लब्धं रिपुं निर्जित्य पार्थिवैः । तच् छुद्धं तत्प्रदेयं तन् नान्यथोपहृतं क्वचित् ॥ K_023 ॥ राजा पुरोहितं कुर्याद् उदितं ब्राह्मणं हितम् । कृताध्ययनसंपन्नम् अलुब्धं सत्यवादिनम् ॥ K_024 ॥ [व्यवहारलक्षणादि] प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे । साध्यमूलस् तु यो वादो व्यवहारः स उच्यते ॥ K_025 ॥ वि नानार्थे ऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥ K_026 ॥ न राजा तु विशित्वेन धनलोभेन वा पुनः । स्वयं कार्याणि कुर्वीत नराणाम् अविवादिनाम् ॥ K_027 ॥ उत्पादयति यो हिंसां देयं वा न प्रयच्छति । याचम् आनय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥ K_028 ॥ द्विपदे साध्यभेदात् तु padëÂÃdaÓatÃæ गते । अष्टादश क्रियाभेदाद् भिन्नान्य् अष्टसहस्रशः ॥ K_029 ॥ साध्यवादस्य मूलं स्याद् वादिना यन् निवेदितम् । देयाप्रदानं हिंसा चेत्य् उत्थानद्वयम् उच्यते ॥ K_030 ॥ पूर्वपक्षश् चोत्तरं च प्रत्याकलितम् एव च । क्रियापादश् च तेनायं चतुष्पात् समुदाहृतः ॥ K_031 ॥ धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयम् उदाहृतम् । जयश् चैवावसायश् च द्वे फले समुदाहृते ॥ K_032 ॥ शास्त्रेण निन्दितं त्व् अर्थ- मुख्यो राज्ञा प्रचोदितः । आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥ K_033 ॥ नृपेणैव नियुक्तो यः पददोषम् अवेक्षितुम् । नृपस्य सूचयेज् ज्ञात्वा सूचकः स उदाहृतः ॥ K_034 ॥ [धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारः] दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् । विवादे प्राप्नुयाद् यत्र धर्मेणैव स निर्णयः ॥ K_035 ॥ स्मृतिशास्त्रं तु यत् किंचित् प्रथितं धर्मसाधकैः । कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥ K_036 ॥ यद् यद् आचर्यते येन धर्म्यं वाधर्म्यम् एव वा । देशस्याचरणान् नित्यं चरित्रं तत्प्रकीर्तितम् ॥ K_037 ॥ न्यायशास्त्राविरोधेन देशदृष्टेस् तथैव च । यं धर्मं स्थापयेद् राजा न्याय्यं तद्राजशासनम् ॥ K_038 ॥ युक्तियुक्तं तु कार्यं स्याद् दिव्यं यत्र विवर्जितम् । धर्मस् तु व्यवहारेण बाध्यते तत्र नान्यथा ॥ K_039 ॥ प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु । विरुद्धं नियतं प्राहुस् तं धर्मं न विचालयेत् ॥ K_040 ॥ निर्णयं तु यदा कुर्यात् तेन धर्मेण पार्थिवः । व्यवहारश् चरित्रेण तदा तेनैव बाध्यते ॥ K_041 ॥ विरुद्धं न्यायतो यत् तु चरित्रं कल्प्यते नृपैः । एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥ K_042 ॥ अनेन विधिना युक्तं बाधकं यद् यद् उत्तरम् । अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ॥ K_043 ॥ अस्वर्ग्या लोकनाशाय परानीकभयावहा । आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ॥ K_044 ॥ तस्माच् छास्त्रानुसारेण राजा कार्याणि साधयेत् । वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् ॥ K_045 ॥ यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः । श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥ K_046 ॥ देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् । तेषां स्वसमयैर् धर्म- शास्त्रतो ऽन्येषु तैः सह ॥ K_047 ॥ देशस्यानुमतेनैव व्यवस्था या निरूपिता । लिखिता तु सदा धार्या मुद्रिता राजम् उद्रया ॥ K_048 ॥ शास्त्रवद् यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् । नैगमस्थैस् तु यत् कार्यं लिखितं यद् व्यवस्थितम् ॥ K_049 ॥ तस्मात् तत् संप्रवर्तेत नान्यथैव प्रवर्तयेत् । प्रमाणदेशदृष्टं तु यद् एवम् इति निश्चितम् ॥ K_050 ॥ अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् । नान्यथा तत् पुनः कार्यं न्यायापेतं विवर्जयेत् ॥ K_051 ॥ [धर्माधिकरणम्] धर्मशास्त्रविचारेण मूलसारविवेचनम् । यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत् ॥ K_052 ॥ प्रातर् उत्थाय नृपतिः शौचं कृत्वा समाहितः । गुरुं ज्योतिर्विदं वैद्यान् देवान् विप्रान् पुरोहितान् ॥ K_053 ॥ यथार्हम् एतान् संपूज्य सुपुष्पाभरणाम्बरैः । अभिवन्द्य च गुर्वादीन् सुमुखां प्रविशेत् सभाम् ॥ K_054 ॥ विनीतवेषो नृपतिः सभां गत्वा समाहितः । आसीनः प्राङ्मुखः स्थित्वा पश्येत् कार्याणि कार्यिणाम् । सह त्रैविद्यवृद्धैश् च मन्त्रज्ञैश् चैव मन्त्रिभिः ॥ K_055 ॥ saprìvivÃka÷ सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥ K_056 ॥ सह सभ्यैः स्थिरैर् युक्तैः प्राज्ञैर् मौलैर् द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥ K_057 ॥ कुलशीलवयोवृत्त- वित्तवद्भिर् अमत्सरैः । वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥ K_058 ॥ श्रोतारो वणिजस् तत्र कर्तव्या न्यायदर्शिनः ॥ K_059 ॥ [कार्यदर्शनकालः] सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः । कुर्याच् छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः ॥ K_060 ॥ divasasyëÂamaæ भागं मुक्त्वा कालत्रयं तु यत् । स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥ K_061 ॥ आद्याद् अह्नो ऽष्टभागाद् यद् ऊर्ध्वं भागत्रयं भवेत् । स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ॥ K_062 ॥ [prìvivÃka÷] यदा कुर्यान् न नृपतिः स्वयं कार्यविनिर्णयम् । तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ॥ K_063 ॥ दक्षं कुलीनमध्यस्थम् अनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥ K_064 ॥ अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः । उत्साहवान् अलुब्धश् च वादे योज्यो नृपेण तु ॥ K_065 ॥ एकशास्त्रम् अधीयानो न विद्यात् कार्यनिश्चयम् । तस्माद् बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥ K_066 ॥ ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ K_067 ॥ अतो ऽन्यैर् यत् कृतं कार्यम् अन्यायेन कृतं तु तत् । नियुक्तैर् अपि विज्ञेयं दैवाद् यद्य् अपि शास्त्रतः ॥ K_068 ॥ व्यवहाराश्रितं प्रश्नं पृच्छति प्राङ् इति स्थितिः । विवेचयति यस् तस्मिन् prìvivÃkas ततः स्मृतः ॥ K_069 ॥ अनिर्णीते तु यद्य् अर्थे saæbhëeta रहो ऽर्थिना । prìvivÃko ऽथ दण्ड्यः स्यात् सभ्याश् चैव विशेषतः ॥ K_070 ॥ [सभ्याः] अलुब्धा धनवन्तश् च धर्मज्ञाः सत्यवादिनः । सर्वशास्त्रप्रवीणाश् च सभ्याः कार्या द्विजोत्तमाः ॥ K_071 ॥ न्यायशास्त्रम् अतिक्रम्य सभ्यैर् यत्र विनिश्चितम् । तत्र धर्मो ह्य् अधर्मेण हतो हन्ति न संशयः ॥ K_072 ॥ यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ K_073 ॥ अधर्मतः प्रवृत्तं तु नोपेक्षेरन् सभासदः । उपेक्षमाणाः सनृपा नरकं यान्त्य् अधोमुखाः ॥ K_074 ॥ अन्यायेनापि तं यान्तं ये ऽनुयान्ति सभासदः । ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥ K_075 ॥ न्यायमार्गाद् अपेतं तु ज्ञात्वा चित्तं महीपतेः । वक्तव्यं तत्प्रियं तत्र न सभ्यः किल्विषी भवेत् ॥ K_076 ॥ सभ्येनावश्यवक्तव्यं धर्मार्थसहितं वचः । शृणोति यदि नो राजा स्यात् तु सभ्यस् ततो ऽनघः ॥ K_077 ॥ अधर्माय यदा राजा नियुञ्जीत विवादिनाम् । विज्ञाप्य नृपतिं सभ्यस् तदा कार्यं निवर्तयेत् ॥ K_078 ॥ स्नेहाद् अज्ञानतो वापि लोभाद् वा मोहतो ऽपि वा । तत्र सभ्यो ऽन्यथावादी दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ K_079 ॥ कार्यस्य निर्णयं सम्यग् ज्ञात्वा सभ्यस् ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् ॥ K_080 ॥ सभ्यदोषात् तु यन् नष्टं देयं सभ्येन तत् तदा । कार्यं तु कार्यिणाम् एव निश्चितं न विचालयेत् ॥ K_081 ॥ [कार्यनिर्णेतॄणां गुरुलाघवम्] कुलानि श्रेणयश् चैव गणस् त्व् अधिकृतो नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस् तूत्तरोत्तरम् ॥ K_082 ॥ तपस्विनां तु कार्याणि त्रैविद्यैर् एव कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् ॥ K_083 ॥ सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् । उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ॥ K_084 ॥ गोत्रस्थितिस् तु या तेषां क्रमाद् आयाति धर्मतः । कुलधर्मं तु तं प्राहुः पालयेत् तं तथैव तु ॥ K_085 ॥ [प्रश्नप्रकारः] काले कार्यार्थिनं पृच्छेत् प्रणतं पुरतः स्थितम् । किं कार्यं का च ते pŬà मा भैषीर् ब्रूहि मानव ॥ K_086 ॥ केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतः । एवं पृष्टः स यद् ब्रूयात् तत् सभ्यैर् ब्राह्मणः सहः ॥ K_087 ॥ विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् । मुद्रां वा निक्षिपेत् तस्मिन् पुरुषं वा समादिशेत् ॥ K_088 ॥ [प्रतिनिधिः] समर्पितो ऽर्थिना यो ऽन्यः परो धर्माधिकारिणि । प्रतिवादी स विज्ञेयः प्रतिपन्नश् च यः स्वयम् ॥ K_089 ॥ अधिकारो ऽभियुक्तस्य नेतरस्यास्त्य् असङ्गतेः । इतरो ऽप्य् अभियुक्तेन प्रतिरोधिकृतो मतः ॥ K_090 ॥ अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा । यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥ K_091 ॥ दासाः कर्मकराः शिष्या नियुक्ता बान्धवास् तथा । वादिनो न च दण्ड्याः स्युः यस् त्व् अतो ऽन्यः स दण्डभाक् ॥ K_092 ॥ ब्रह्महत्यासुरापान- स्तेयगुर्वङ्गनागमे । अन्येषु चातिपापेषु प्रतिवादी न दीयते ॥ K_093 ॥ मनुष्यमारणे स्तेये परदाराभिमर्शने । अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥ K_094 ॥ पारुष्ये कूटकरणे नृपद्रोहे तथैव च । प्रतिवादी न दातव्यः कर्ता तु विवदेत् स्वयम् ॥ K_095 ॥ [आह्वानं] धर्मोत्सुकान् अभ्युदये रोगिणो ऽथ जडान् अपि । अस्वस्थमत्तोन्मत्तार्त- स्त्रियो नाह्वानयेन् नृपः ॥ K_096 ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥ K_097 ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः । निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥ K_098 ॥ सशस्त्रो ऽनुत्तरीयो वा मुक्तकेशः सहासनः । वामहस् तेन वा वादं वदन् दण्डम् अवाप्नुयात् ॥ K_099 ॥ आहूतस् त्व् अवमन्येत यः शक्तो राजशासनम् । तस्य कुर्यान् नृपो दण्डं विधिदृष्टेन कर्मणा ॥ K_100 ॥ हीने कर्माणि पञ्चाशन्- मध्यमे द्विशतावरः । गुरुकार्येषु दण्डः स्यान् नित्यं पञ्चशतावरः ॥ K_101 ॥ कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात् तन्मूल्यं वाथ राजनि ॥ K_102 ॥ [आसेधः] उत्पादयति यो हिंसां देयं वा न प्रयच्छति । याचम् आनाय दौःशील्याद् आकृष्यो ऽसौ नृपाज्ञया ॥ K_103 ॥ आवेद्य तु नृपे कार्यम् असंदिग्धे प्रतिश्रुते । तदासेधं प्रयुञ्जीत यावद् आह्वानदर्शनम् ॥ K_104 ॥ आसेधयोग्य आसिद्ध उत्क्रामन् दण्डम् अर्हति ॥ K_105 ॥ [अनासेध्याः] यस् त्व् इन्द्रियनिरोधेन व्याहारोच्छ्वसनादिभिः । आसेधयेद् अनासेध्यं स दण्ड्यो न त्व् अतिक्रमी ॥ K_106 ॥ वृक्षपर्वतम् ÃrƬhà हस्त्यश्वरथनौस्थिताः । विषमस्थाश् च ते सर्वे नासेध्याः कार्यसाधकैः ॥ K_107 ॥ व्याध्यार्ता व्यसनस्थाश् च यजमानास् तथैव च । अनुत्तीर्णाश् च नासेध्या मत्तोन्मत्तजडास् तथा ॥ K_108 ॥ न कर्षको बीजकाले सेनाकाले तु सैनिकः । प्रतिज्ञाय प्रयातश् च कृतकालश् च नान्तरा ॥ K_109 ॥ उद्युक्तः कर्षकः सस्ये तोयस्यागमने तथा । आरम्भात् संग्रहं यावत् तत्कालं न विवादयेत् । आसेधयंस् त्व् अनासेध्यं रज्ञा शास्य इति स्थितिः ॥ K_110 ॥ अभियुक्तश् च रुद्धश् च तिष्ठेयुश् च नृपाज्ञया । न तस्यान्येन कर्तव्यम् अभियुक्तं विदुर् बुधाः ॥ K_111 ॥ एकाहद्व्याहाद्यपेक्षं देशकालाद्यपेक्षया । दूताय साधिते कार्ये तेन भक्तं प्रदापयेत् ॥ K_112 ॥ देशकालवयःशक्त्याद्य्- अपेक्षं भोजनं स्मृतम् । आकारकस्य सर्वत्र इति तत्त्वविदो विदुः ॥ K_113 ॥ [प्रतिभूत्वेनाग्राह्याः] न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा । निरुद्धो दण्डितश् चैव संशयस्थाश् च न क्वचित् ॥ K_114 ॥ नैव रिक्थी न रिक्तश् च न चैवात्यन्तवासिनः । राजकार्यनियुक्तश् च ये च प्रव्रजिता नराः ॥ K_115 ॥ नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् । जीवन् वापि पिता यस्य तथैवेच्छाप्रवर्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ॥ K_116 ॥ अथ चेत् प्रतिभूर् नास्ति वादयोग्यस्य वादिनः । स रक्षितो दिनस्यान्ते दद्याद् दूताय वेतनम् ॥ K_117 ॥ द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद् बाह्यचारिभिः । शूद्रादीन् प्रतिभूहीनान् बन्धयेन् निगडेन तु ॥ K_118 ॥ अतिक्रमे ऽपयाते च दण्डयेत् तं païëÂakam । नित्यकर्मापरोधस् तु कार्यः सर्ववर्णिनाम् ॥ K_119 ॥ ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता । तस्य वा तत्समर्प्यं स्यात् स्थापयेद् वा परस्य तत् ॥ K_120 ॥ [अभियोक्त्रादीनाम् उक्तिक्रमः] तत्राभियोक्ता प्राग् ब्रूयाद् अभियुक्तस् त्व् अनन्तरम् । तयोर् अन्ते सदस्यास्तु prìvivÃkas ततः परम् ॥ K_121 ॥ यस्य स्याद् अधिका pŬà कार्यं वाप्य् अधिकं भवेत् । पूर्वपक्षो भवेत् तस्य न यः पूर्वं निवेदयेत् ॥ K_122 ॥ यस्य वार्थगता pŬà शारीरी वाधिका भवेत् । तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ॥ K_123 ॥ [प्रतिज्ञास्वरूपम्] निवेश्य कालं वर्षं च मासं पक्षं तिर्थि तथा । वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः ॥ K_124 ॥ साध्यप्रमाणं द्रव्यं च संख्यां नाम तथात्मनः । राज्ञां च क्रमशो नाम निवासं साध्यनाम च ॥ K_125 ॥ क्रमात् पितॄणां नामानि pŬÃæ चाहर्तृदायकौ । क्षमालिङ्गानि चान्यानि पक्षं संकीर्त्य कल्पयेत् ॥ K_126 ॥ देशश् चैव तथा स्थानं संनिवेशस् तथैव च । जातिः संज्ञा निवासश् च प्रमाणं क्षेत्रनाम च ॥ K_127 ॥ पितृपैतामहं चैव पूर्वराजानुकीर्तनम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ K_128 ॥ रागादीनां यद् एकेन कोपितः करणे वदेत् । तद् ओम् इति लिखेत् सर्वं वादिनः फलकादिषु ॥ K_129 ॥ अधिकान् शोधयेद् अर्थान् न्यूनांश् च प्रतिपूरयेत् । भूमौ निवेशयेत् तावद् यावत् पक्षः प्रतिष्ठितः ॥ K_130 ॥ पूर्वपक्षं स्वभावोक्तं prìvivÃko ऽभिलेखयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥ K_131 ॥ अन्यद् उक्तं लिखेद् अन्यद् यो ऽर्थिप्रत्यर्थिनां वचः । चौरवच् छासयेत् तं तु धार्मिकः पृथिवीपतिः ॥ K_132 ॥ सोल्लेखनं và labhate try अहं सप्ताहम् एव वा । मतिर् उत्पद्यते यावद् विवादे वक्तुम् इच्छतः ॥ K_133 ॥ यस्मात् कार्यसमारम्भाच् चिरात् तेन विनिश्चयः । तस्मात् न लभते कालम् अभियुक्तस् तु कालभाक् ॥ K_134 ॥ मतिर् नोत्सहते यत्र विवादे कार्यम् इच्छतोः । दातव्यस् तत्र कालः स्याद् अर्थिप्रत्यर्थिनोर् अपि ॥ K_135 ॥ [प्रतिज्ञादोषाः : पूर्वपक्षदोषाः] यश् च rëÂraviruddhaÓ च यश् च राज्ञा विवर्जितः । अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ॥ K_136 ॥ बहुप्रतिज्ञं यत् कार्यं व्यवहारेषु निश्चितम् । कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥ K_137 ॥ देशकालविहीनश् च द्रव्यसंख्याविवर्जितः । साध्यप्रमाणहीनश् च पक्षो ऽनादेय इष्यते ॥ K_138 ॥ न्यायस्थं नेच्छते कर्तुम् अन्यायं वा करोत्य् अयम् । न लेखयति यत् त्व् एवं तस्य पक्षो न सिध्यति ॥ K_139 ॥ अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥ K_140 ॥ प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ॥ K_141 ॥ स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः । विरोधिकारणैर् मुक्तो विरोधिप्रतिषेधकः ॥ K_142 ॥ यदा त्व् एवं विधः पक्षः कल्पितः पूर्ववादिना । दद्यात् तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥ K_143 ॥ श्राव्यमाणो ऽर्थिना यत्र यो ह्य् अर्थो न विघातितः । दानकाले ऽथवा तूष्णीं स्थितः सो ऽर्थो ऽनुमोदितः ॥ K_144 ॥ [उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्] श्रुत्वा लेख्यगतं त्व् अर्थं प्रत्यर्थी कारणाद् यदि । कालं विवादे याचेत तस्य देयो न संशयः ॥ K_145 ॥ सद्यो वैकाहपञ्चाह- त्र्यहं वा गुरुलाघवात् । लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ॥ K_146 ॥ कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् । अल्पं वा बहु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥ K_147 ॥ दिनं मासार्धमासौ वा ऋतुः संवत्सरो ऽपि वा । क्रियास्थित्यनुरूपस् तु देयं कालः परेण तु ॥ K_148 ॥ व्यपैति गौरवं यत्र विनाशस् त्याग एव वा । कालं तत्र न कुर्वीत कार्यम् आत्ययिकं हि तत् ॥ K_149 ॥ धेनाव् अनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा । न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥ K_150 ॥ कन्याया दूषणे स्तेये कलहे साहसे निधौ । उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ॥ K_151 ॥ साहसस्तेयपारुष्य- गोऽभिशापे तथात्यये । भूमौ विवादयेत् क्षिप्रम् अकाले ऽपि बृहस्पतिः ॥ K_152 ॥ सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् । कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥ K_153 ॥ सद्यः कृते सद्य एव मासातीते दिनं भवेत् । षडाब्दिके त्रिरात्रं स्यात् सप्ताहं द्वादशाब्दिके ॥ K_154 ॥ विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः । मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ॥ K_155 ॥ कालं संवत्सराद् अर्वाक् स्वयम् एव यथेप्सितम् । संवत्सरं जडोन्मत्त- मनस्के vyÃdhipŬite ॥ K_156 // दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि । मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ॥ K_157 ॥ तत्र कालो भवेत् पुंसाम् आ स्वदेशसमागमात् । दत्ते ऽपि काले देयं स्यात् पुनः कार्यस्य गौरवात् ॥ K_158 ॥ पूर्वपक्षश्रुतार्थस् तु प्रत्यर्थी तदनन्तरम् । पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ॥ K_159 ॥ आचारद्रव्यदानेष्ट- कृत्योपस्थाननिर्णये । नोपस्थितो यदा कश्चिच् छलं तत्र न कारयेत् ॥ K_160 ॥ दैवराजकृतो दोषस् तस्मिन् काले यदा भवेत् । अबाधत्यागमात्रेण न भवेत् स पराजितः ॥ K_161 ॥ दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् । जैह्म्येन वर्तमानस्य दण्डो दाप्यस् तु तद्धनम् ॥ K_162 ॥ अभियुक्तो ऽभियोक्तारम् अभियुञ्जीत कर्हिचित् । अन्यत्र दण्डपारुष्य- स्तेयसंग्रहणात्ययात् ॥ K_163 ॥ यावन् यस्मिन् समाचारः पारंपर्यक्रमागतः । तं प्रतीक्ष्य यथान्यायम् उत्तरं दापयेन् नृपः ॥ K_164 ॥ [चतुर्विधम् उत्तरम्] सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्वन्यायविधिश् चैवम् उत्तरं स्याच् चतुर्विधम् ॥ K_165 ॥ श्रुत्वा bhëÃrtham अन्यस् तु यदा तं प्रतिषेधति । अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयम् उत्तरं ॥ K_166 ॥ अभियुक्तो ऽभियोगस्य यदि कुर्यात् तु निह्नवम् । मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥ K_167 ॥ साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता ॥ K_168 ॥ मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः । अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥ K_169 ॥ यो ऽर्थिनार्थः समुद्दिष्टः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयाद् आधर्यं गुरुर् अब्रवीत् ॥ K_170 ॥ आचारेणावसन्नो ऽपि पुनर् लेखयते यदि । सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥ K_171 ॥ विभावयामि कुलिकैः साक्षिभिर् लिखितेन वा । जितश् चैव मयायं प्राक् प्राङ्न्यायस्त्रिप्रकारकः ॥ K_172 ॥ [उत्तराभासा उत्तरदोषा वा] अप्रसिद्धं विरुद्धं यद् अत्यल्पम् अतिभूरि च । संदिग्धासंभवाव्यक्तम् अन्यार्थं चातिदोषवत् ॥ K_173 ॥ अव्यापकं व्यस्तपदं nigƬhÃrthaæ तथाकुलम् । व्याख्यागम्यम् असारं च नोत्तरं शस्यते बुधैः ॥ K_174 ॥ यद्व्यस्तपदम् अव्यापि nigƬhÃrthaæ तथाकुलम् । व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥ K_175 ॥ चिह्नाकारसहस्रं तु समयं चाविजानता । bhëÃntareïa वा प्रोक्तम् अप्रसिद्धं तद् उत्तरम् ॥ K_176 ॥ प्रतिदत्तं मया बाल्ये प्रतिदत्तं मया न हि । यद् एवम् आह विज्ञेयं विरुद्धं तद् इहोत्तरं ॥ K_177 ॥ जितः पुरा मयायं च त्व् अर्थे ऽस्मिन्न् इति bhëitum । पुरा मयायम् इति यत् तद् ऊनं चोत्तरं स्मृतम् ॥ K_178 ॥ गृहीतम् इति वाच्ये तु कार्यं तेन कृतं मया । पुरा गृहीतं यद् द्रव्यम् इति यच् चातिभूरि तत् ॥ K_179 ॥ देयं मयेति वक्तव्ये मयादेयम् इतीदृशम् । संदिग्धम् उत्तरं ज्ञेयं व्यवहारे बुधैस् तदा ॥ K_180 ॥ बलाबलेन चैतेन साहसं स्थापितं पुरा । अनुक्तम् एतन् मन्यन्ते तद् अन्यार्थम् इतीरितम् ॥ K_181 ॥ अस्मै दत्तं मया सार्धं सहस्रम् इति bhëite । प्रतिदत्तं तदर्धं यत् तद् इहाव्यापकं स्मृतम् ॥ K_182 ॥ पूर्ववादी क्रियां यावत् सम्यङ् नैव निवेशयेत् । मया गृहीतं पूर्वं नो तद् व्यस्तपदम् उच्यते ॥ K_183 ॥ तत्किं तामरसं कश्चिद् अगृहीतं प्रदास्यति । nigƬhÃrthaæ तु तत् प्रोक्तम् उत्तरं व्यवहारतः ॥ K_184 ॥ किं तेनैव सदा देयं मया देयं भवेद् इति । एतद् अकुलम् इत्य् उक्तम् उत्तरं तद्विदो विदुः ॥ K_185 ॥ काकस्य दन्ता नो सन्ति सन्तीत्यादि यद् उत्तरम् । असारम् इति तत्त्वेन सम्यङ् नोत्तरम् इष्यते ॥ K_186 ॥ प्रस्तुताद् अल्पम् अव्यक्तं न्यूनाधिकम् असङ्गतम् । अव्याप्यसारं संदिग्धं प्रतिपक्षं न लङ्घयेत् ॥ K_187 ॥ संदिग्धम् अन्यत्प्रकृताद् अत्यल्पम् अतिभूरि च । पक्षैकदेशव्याप्येव तत् तु नैवोत्तरं भवेत् ॥ K_188 ॥ पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् । मिथ्या चैवैकदेशे च सङ्करात् तद् अनुत्तरम् ॥ K_189 ॥ न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः । न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥ K_190 ॥ [वादहानिकराणि] प्रपद्य कारणं पूर्वम् अन्यद्गुरुतरं यदि । प्रतिवाक्यगतं ब्रूयात् साध्यते तद् धि नेतरत् ॥ K_191 ॥ यथार्थम् उत्तरं दद्याद् अयच्छन्तं च दापयेत् । सामभेदादिभिर् मार्गैर् यावत् सो ऽर्थः समुत्थितः ॥ K_192 ॥ मोहाद् वा यदि वा शाठ्याद् यन् नोक्तं पूर्ववादिना । उत्तरान्तर्गतं चापि तद्ग्राह्यम् उभयोर् अपि ॥ K_193 ॥ उपायैश् चोद्यमानस् तु न दद्याद् उत्तरं तु यः । अतिक्रान्ते सप्तरात्रे जितो ऽसौ दातुम् अर्हति ॥ K_194 ॥ श्रावयित्वा यथाकार्यं tyajed anyad vaded asau / अन्यपक्षाश्रयस् तेन कृतो वादी स हीयते ॥ K_195 ॥ न मयाभिहितं कार्यम् अभियुज्य परं वदेत् । विब्रुवंश् च भवेद् एवं हीनं तम् अपि निर्दिशेत् ॥ K_196 ॥ लेखयित्वा तु यो वाक्यंं हीनं वाप्य् अधिकं पुनः । वदेद् वादी स हीयेत नाभियोगं तु सो ऽर्हति ॥ K_197 ॥ सभ्याश् च साक्षिणश् चैव क्रिया ज्ञेया मनीषिभिः । तां क्रियां द्वेष्टि यो मोहात् क्रियाद्वेषी स उच्यते ॥ K_198 ॥ आह्वानाद् अनुपस्थानात् सद्य एव प्रहीयते ॥ K_199 ॥ ब्रूहीत् युक्तो ऽपि न ब्रूयात् सद्यो बन्धनम् अर्हति । द्वितीये ऽहनि दुर्बुद्धेर् विद्यात् तस्य पराजयम् ॥ K_200 ॥ व्याजेनैव तु यत्रासौ दीर्घकालम् अभीप्सति । सापदेशं तु तद् विद्याद् वादहानिकरं स्मृतम् ॥ K_201 ॥ अन्यवादी पणान् पञ्च क्रियाद्वेषी पणान् दश । नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः । आहूतप्रपलायी च पणान् ग्राह्यस् तु विंशतिम् ॥ K_202 ॥ त्रिर् आहूतम् अनायान्तम् आहूतप्रपलायिनम् । पञ्चरात्रम् अतिक्रान्तं विनयेत् तं महीपतिः ॥ K_203 ॥ श्रावितव्यवहाराणाम् एकं यत्र प्रभेदयेत् । वादिनं लोभयेच् चैव हीनं तम् इति निर्दिशेत् ॥ K_204 ॥ भयं करोति भेदं वा भीषणं वा निरोधनम् । एतानि वादिनोर् अर्थस्य व्यवहारे स हीयते ॥ K_205 ॥ दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते । उभयोर् लिखिते वाच्ये प्रारब्धे कार्यनिश्चये । अयुक्तं तत्र यो ब्रूयात् तस्माद् अर्थात् स हीयते ॥ K_206 ॥ साक्षिणो यस् तु निर्दिश्य कामतो न विवादयेत् । स वादी हीयते तस्मात् त्रिंशद्रात्रात् परेण तु ॥ K_207 ॥ पलायनानुत्तरत्वाद् अन्यपक्षाश्रयेण च । हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥ K_208 ॥ यो हीनवाक्येन जितस् तस्योद्धारं विदुर् बुधाः । स्ववाक्यहीनो यस् तु स्यात् तस्योद्धारो न विद्यते ॥ K_209 ॥ आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः । सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान् नृपस्य ते ॥ K_210 ॥ [क्रियापादः] कारणात् पूर्वपक्षो ऽपि ह्य् उत्तरत्वं प्रपद्यते । अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥ K_211 ॥ शोधिते लिखिते सम्यग् इति निर्दोष उत्तरे । प्रत्यर्थिनो ऽर्थिनो वापि क्रियाकरणम् इष्यते ॥ K_212 ॥ वादिना यद् अभिप्रेतं स्वयं साधयितुम् स्फुटम् । तत् साध्यं साधनं येन तत् साध्यं साध्यते ऽखिलम् ॥ K_213 ॥ [प्रमाणानि, तेषां च बलाबलादिविचारः] लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः । लेशोद्देशस् तु युक्तिः स्याद् दिव्यानीह विषादयः ॥ K_214 ॥ पूर्ववादे ऽपि लिखिते यथाक्षरम् अशेषतः । अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥ K_215 ॥ कार्यं हि साध्यम् इत्य् उक्तं साधनं तु क्रियोच्यते । द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा । मानुषी लिख्यसाक्ष्यादिर् वधादिर् दैविकी मता ॥ K_216 ॥ संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत् क्रियां । संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ॥ K_217 ॥ यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् । मानुषीं तत्र गृह्णीयान् न तु दैवीं क्रियां नृपः ॥ K_218 ॥ यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ K_219 ॥ पञ्चप्रकारं दैवं स्यान् मानुषं त्रिविधं स्मृतम् ॥ K_220 ॥ क्रियां बलवतीं मुक्त्वा दुर्बलां यो ऽवलम्बते । स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥ K_221 ॥ सारभूतं पदं मुक्त्वा असाराणि बहून्य् अपि । संसाधयेत् क्रिया या तु तां जह्यात् सारवर्जिताम् । पक्षद्वयं साधयेद् या तां जह्याद् दूरतः क्रियाम् ॥ K_222 ॥ क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु । लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ॥ K_223 ॥ कालेन हीयते लेख्यं दूषितं न्यायतस् तथा । अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् । दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ K_224 ॥ पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता । तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ K_225 ॥ द्वारमार्गक्रियाभोग- जलवाहादिके तथा । भुक्तिर् एव हि गुर्वी स्यान् न लेख्यं न च साक्षिणः ॥ K_226 ॥ दत्तादत्ते ऽथ भृत्यानां स्वामिना निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनम् अयच्छति ॥ K_227 ॥ द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ K_228 ॥ प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव वा ॥ K_229 ॥ gƬhasÃhasikÃnÃæ तु प्राप्तं दिव्यैः परीक्षणम् । युक्तिचिह्नेङ्गिताकार- वाक्चक्षुश्चेष्टितैर् नृणाम् ॥ K_230 ॥ उत्तमेषु च सर्वेषु साहसेषु विचारयेत् । सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥ K_231 ॥ समत्वं साक्षिणां यत्र दिव्यैस् तत्रापि शोधयेत् । प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु । दिव्यम् आलम्बते वादी न पृच्छेत् तत्र साक्षिणः ॥ K_232 ॥ ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयो ऽपि वा । दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥ K_233 ॥ चोदना प्रतिकालं च युक्तिलेशस् तथैव च । तृतीयः शपथः प्रोक्तः तैर् ऋणं साधयेत् क्रमात् ॥ K_234 ॥ अभीक्ष्णं चोद्यमानो ऽपि प्रतिहन्यान् न तद्वचः । त्रिः चतुः पञ्चकृत्वो वा परतो ऽर्थं समाचरेत् ॥ K_235 ॥ चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् । देशकालार्थसंबन्ध- परिमाणक्रियादिभिः ॥ K_236 ॥ युक्तिष्व् अप्य् असमर्थासु शपथैर् एव निणयेत् । अर्थकालबलापेक्षैर् अग्न्यम्बुसुकृतादिभिः ॥ K_237 ॥ यत्र स्यात् सोपधं लेख्यं तद्राज्ञः श्रावितं यदि । दिव्येन शोधयेत् तत्र राजा धर्मासनस्थितः ॥ K_238 ॥ वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥ K_239 ॥ स्थावरेषु विवादेषु दिव्यानि परिधारयेत् । साक्षिभिर् लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ॥ K_240 ॥ प्रमाणैर् हेतुना वापि दिव्येनैव तु निश्चयम् । सर्वेष्व् एव विवादेषु सदा कुर्यान् नराधिपः ॥ K_241 ॥ लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् । अनुमानं विदुर् हेतुं तर्कं चैव मनीषिणः ॥ K_242 ॥ पूर्वाभावे परेणैव नान्यथैव कदाचन । प्रमाणैर् वादिनिर्दिष्टैर् भुक्त्या लिखितसाक्षिभिः ॥ K_243 ॥ न कश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ K_244 ॥ मिथ्योक्तौ स चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा । प्राङ्न्याये स च विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥ K_245 ॥ पराजयश् च द्विविधः परोक्तः स्वोक्त एव च । परोक्तः स्याद् दशविधः स्वोक्त एकविधः स्मृतः ॥ K_246 ॥ विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता । दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ॥ K_247 ॥ अनिर्देशश् च देशस्य निर्देशो ऽदेशकालयोः । साक्षिणाम् उपजापश् च विद्वेषो वचनस्य च ॥ K_248 ॥ [लेख्यम्] लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥ K_249 ॥ ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् । स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ॥ K_250 ॥ उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् । स्मरत्य् एवं प्रयुक्तस्य नश्येद् अर्थस् त्व् अलेखितः ॥ K_251 ॥ लेख्यं तु साक्षिमत्कार्यम् अविलुप्ताक्षरक्रमम् । देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥ K_252 ॥ वर्णवाक्यक्रियायुक्तम् असंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत् सिद्धिम् आप्नुयात् ॥ K_253 ॥ चात्रुविद्यपुरश्रेणी- गणपौरादिकस्थितिः । तत्सिध्यर्थं तु यल् लेख्यं तद् भवेत् स्थितिपत्रकम् ॥ K_254 ॥ अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः । विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ K_255 ॥ उत्तमेषु समस्तेषु अभिशापे समागते । वृत्तानुवादलेख्यं यत् तज् ज्ञेयं सन्धिपत्रकम् ॥ K_256 ॥ सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥ K_257 ॥ राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥ K_258 ॥ अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा । निर्णयश् च यथा तस्य यथा चावधृतं स्वयम् ॥ K_259 ॥ एतद् यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् । abhiyokt­abhiyuktÃnÃæ वचनं प्राङ् निवेशयेत् ॥ K_260 ॥ सभ्यानां prìvivÃkasya कुलानां वा ततः परम् । निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥ K_261 ॥ सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात् तु पार्थिवः ॥ K_262 ॥ सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविध्हौ तद्वत् स्वहस्तं तत्र दापयेत् ॥ K_263 ॥ अनेन विधिना लेख्यं पश्चात्कारं विदुर् बुधाः । निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना । पश्चात्कारो भवेत् तत्र न सर्वासु विधीयते ॥ K_264 ॥ अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते । वृत्तानुवादसंसिद्धं तच् च स्याज् जयपत्रकम् ॥ K_265 ॥ [लेख्यपरीक्षा] राजाज्ञया समाहूय यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥ K_266 ॥ वर्णवाक्यक्रियायुक्तम् असंदिग्धं स्फुटाक्षरम् । अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिम् आप्नुयात् ॥ K_267 ॥ देशाचारयुतं वर्षम् आसपक्षादिवृद्धिमत् । ऋणिसाक्षिलेखकानाम् हस्ताङ्गम् लेख्यम् उच्यते ॥ K_268 ॥ स्थानभ्रष्टास् त्व् अपङ्क्तिस्थाः संदिग्धा लक्षणच्युताः । यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥ K_269 ॥ देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् । कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥ K_270 ॥ मत्तेनोपाधिभीतेन तथोन्मत्तेन pŬitai÷ / स्त्रीभिर् बालास्वतन्त्रैश् च कृतं लेख्यं न सिध्यति ॥ K_271 ॥ ख्यापितं चेद् द्वितीये ऽह्नि न कश्चिद् विनिवर्तयेत् । तथा तत् स्यात् प्रमाणं तु मत्तोन्मत्तकृताद् ऋते ॥ K_272 ॥ साक्षिदोषाद् भवेद् दुष्टं पत्रं वै लेखकस्य वा । धनिकस्योपधादोषात् तथा धारणिकस्य वा ॥ K_273 ॥ दुष्टैर् दुष्टं भवेल् लेख्यं शुद्धं शुद्धैर् विनिर्दिशेत् । तत् पत्रम् उपधादुष्टैः साक्षिलेखककारकैः ॥ K_274 ॥ प्रमाणस्य हि ये दोषा वक्तव्यास् ते विवादिना । gƬhÃs तु प्रकटाः सभ्यैः काले शास्त्रप्रदर्शनात् ॥ K_275 ॥ साक्षिलेखककर्तारः कूटतां यान्ति ते यथा । तथा दोषाः प्रयोक्तव्या दुष्टैर् लेख्यं प्रदुष्यात ॥ K_276 ॥ न लेखकेन लिखितं न दृष्टं साक्षिभिस् तथा । एवं प्रत्यर्थिनोक्ते तु कूटलेख्यं प्रकीर्तितम् ॥ K_277 ॥ नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥ K_278 ॥ एवं दुष्टं नृपस्थाने यस्मिंस् तद् धि विचार्यते । विमृश्य ब्राह्मणैः सार्धं पत्रदोषान् निरूपयेत् ॥ K_279 ॥ येन ते कूटतां यान्ति साक्षिलेखककारकाः । तेन दुष्टं भवेल् लेख्यं शुद्धैः शुद्धिं विनिर्दिशेत् ॥ K_280 ॥ धनिकेन स्वहस्तेन लिखितं साक्षिवर्जितम् । भवेत् कूटं न चेत् कर्ता कृतं हीति विभावयेत् ॥ K_281 ॥ दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नते । पत्रस्थैः साक्षिभिर् वाच्यो लेखकस्य मतेन वा ॥ K_282 ॥ कृताकृतविवादेषु साक्षिभिः पत्रनिर्णयः । दूषिते पत्रके वादी tadÃrƬhÃæs तु निर्दिशेत् ॥ K_283 ॥ त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते नृणाम् । ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत् ततः ॥ K_284 ॥ अथ पञ्चत्वम् आपन्नो लेखकः सह साक्षिभिः । तत्स्वहस्तादिभिस् तेषां विशुध्येत् तु न संशयः ॥ K_285 ॥ ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिर्णयः ॥ K_286 ॥ समुद्रे ऽपि लेख्ये मृताः सर्वे ऽपि ते स्थिताः (?) / लिखितं तत्प्रमाणं तु मृतेष्व् अपि हि तेषु च ॥ K_287 ॥ प्रत्यक्षम् अनुमानेन न कदाचित् प्रबाध्यते । तस्माल् लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् ॥ K_288 ॥ निर्णयः स्वधनार्थं हि पत्रं दूषयति स्वयम् । लिखितं लिखितेनैव साक्षिमत्साक्षिभिर् हरेत् ॥ K_289 ॥ कूटोक्तौ साक्षिणां वाक्याल् लेखकस्य च पत्रकम् । नयेच् छुद्धिं न यः कूटं स दाप्यो दमम् उत्तमम् ॥ K_290 ॥ ìhyasya निकटस्थस्य यच् छक्तेन न याचितम् । शुद्धर्णशङ्कया तत् तु लेख्यं दुर्बलताम् इयात् ॥ K_291 ॥ लेख्यं त्रिंशत्समातीतम् अदृष्टाश्रावितं च यत् । न तत् सिद्धिम् अवाप्नोति तिष्ठत्स्व् अपि हि साक्षिषु ॥ K_292 ॥ प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् । नैव याचेत ऋणिकं न तत् सिद्धिम् अवाप्नुयात् ॥ K_293 ॥ पश्चात् कारनिबद्धं यत् तद् यत्नेन विचारयेत् । यदि स्याद् युक्तियुक्तं तु प्रमाणं लिखितं तदा ॥ K_294 ॥ अन्यथा दूरतः कार्यं पुनर् एव विनिर्णयेत् । अतथ्यं तथ्यभावेन स्थापितं ज्ञानविभ्रमात् । निवर्त्यं तत्प्रमाणं स्याद् यत्नेनापि कृतं नृपैः ॥ K_295 ॥ मुद्राशुद्धं क्रियाशुद्धं भुक्तिशुद्धं सचिह्नकम् । राज्ञः स्वहस्तसंशुद्धं शुद्धिम् आयाति शासनम् ॥ K_296 ॥ निर्दोषं प्रथितं यत् तु लेख्यं तत् सिद्धिम् आप्नुयात् ॥ K_297 ॥ दृष्टे पत्रे स्फुटान् दोषान् नोक्तव् आनृणिको यदि । ततो विंशतिवर्षाणि स्थितं पत्रं स्थिरं भवेत् ॥ K_298 ॥ शक्तस्य संनिधाव् अर्थे येन लेख्येन भुज्यते । वर्षाणि विंशतिं यावत् तत् पत्रं दोषवर्जितम् ॥ K_299 ॥ अथ विंशतिवर्षाणि आधिर् भुक्तः सुनिश्चितम् । तेन लेख्येन तत् सिद्धिर् लेख्यदोषविवर्जिता ॥ K_300 ॥ सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद् वर्षाणि विंशतिः ॥ K_301 ॥ आधानसहितं यत्र ऋणं लेख्ये निवेशितम् । मृतसाक्षि प्रमाणं तु स्वल्पभोगेषु तद्विदुः ॥ K_302 ॥ प्राप्तं वानेन चेत् किञ्चिद् दानं चाप्य् अनिरूपितम् । विनापि मुद्रया लेख्यं प्रमाणं मृतसाक्षिकम् ॥ K_303 ॥ यदि लब्धं भवेत् किञ्चित् प्रज्ञप्तिर् वा कृता भवेत् । प्रमाणम् एव लिखितं मृता यद्य् अपि साक्षिणः ॥ K_304 ॥ दर्शितं प्रतिकालं यद् ग्राहितं स्मारितं तथा । लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि च साक्षिषु ॥ K_305 ॥ न दिव्यैः साक्षिभिर् वापि हीयते लिखितं क्वचित् । लेख्यधर्मः सदा श्रेष्ठो ह्य् अतो नान्येन हीयते ॥ K_306 ॥ तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा । लेख्यक्रिया निरस्येत निरस्यान्येन न क्वचित् ॥ K_307 ॥ दर्पणस्थं यथा बिम्बम् असत्सद् इव दृश्यते । तथा लेख्यस्य बिम्बानि कुर्वन्ति कुशला जनाः ॥ K_308 ॥ द्रव्यं गृहीत्वा यल् लेख्यं परस्मै संप्रदीयते । छन्नम् अन्येन cÃrƬhaæ संयतं चान्यवेश्मनि ॥ K_309 ॥ दत्ते वृत्ते ऽथ वा द्रव्ये क्वचिल्लिखितपूर्वके । एष एव विधिर् ज्ञेयो लेख्यशुद्धिविनिर्णये ॥ K_310 ॥ स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । स सम्यग्भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः ॥ K_311 ॥ मलैर् यद् भेदितं दग्धं छिद्रितं वीतम् एव वा । तद् अन्यत् कारयेल् लेख्यं स्वेदेनोल्लिखितं तथा ॥ K_312 ॥ [भुक्तिः] लिखितं साक्षिणो भुक्तिः प्रमाणत्रयम् इष्यते । प्रमाणेषु स्मृता भुक्तेः सल् लेखसमता नृणाम् ॥ K_313 ॥ रथ्यानिर्गमनद्वार- जलवाहादिसंशये । भुक्तिर् एव तु गुर्वी स्यात् प्रमाणेष्व् इति निश्चयः ॥ K_314 ॥ अनुमानाद् गुरुः सक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिर् एभ्यो गरीयसी ॥ K_315 ॥ नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा । पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥ K_316 ॥ भुक्तिस् तु द्विविधा प्रोक्ता सागमानागमा तथा । त्रिपुरुषी या स्वतन्त्रा सा चेद् अल्पा तु सागमा ॥ K_317 ॥ मुख्या पैतामही भुक्तिः पैतृकी चापि संमता । त्रिभिर् एतैर् अविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ॥ K_318 ॥ सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् । आहर्ता लभते तत् तु नापहार्यं तु तत् क्वचित् ॥ K_319 ॥ प्रनष्टागमलेख्येन bhogÃrƬhena वादिना । कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥ K_320 ॥ स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते । अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषागता ॥ K_321 ॥ आदौ तु कारणं मध्ये भुक्तिस् तु सागमा (?) / कारणं भुक्तिर् एवैका संतता या त्रिपौरुषी ॥ K_322 ॥ आहर्ता भुक्तियुक्तो ऽपि लेख्यदोषान् विशोधयेत् । तत्सुतो भुक्तिदोषांस् तु लेख्यदोषांस् तु नाप्नुयात् ॥ K_323 ॥ येनोपात्तं हि यद् द्रव्यं सो ऽभियुक्तस् तद् उद्धरेत् । चिरकालोपभोगे ऽपि भुक्तिस् तस्यैव नेष्यते ॥ K_324 ॥ चिरन्तनम् अविज्ञातं भोगं लोभान् न चालयेत् ॥ K_325 ॥ पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः । तस्मिन् प्रेते न वाच्यो ऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ K_326 ॥ त्रिभिर् एव तु या भुक्ता पुरुषैर् भू यथाविधि । लेख्याभावे ऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ K_327 ॥ यथा क्षीरं जनयति दधि कालाद् रसान्वितम् । दानहेतुस् तथा कालाद् भोगस् त्रिपुरुषागतः ॥ K_328 ॥ भुक्तिर् बलवती शास्त्रे संतता या चिरन्तनी । विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता ॥ K_329 ॥ न भोगं कल्पयेत् स्त्रीषु देवराजधनेषु च । बालश्रोत्रियवित् ते च मातृतः पितृतः क्रमात् ॥ K_330 ॥ ब्रह्मचरी चरेत् कश्चिद् अव्रतं षट्त्रिंशदाब्दिकम् । अर्थार्थी चान्यविषये दीर्घकालं वसेन् नरः ॥ K_331 ॥ समावृत्तो ऽव्रती कुर्यात् स्वधनान्वेषणं ततः । पञ्चाशदाब्दिको भोगस् तद् धनस्यापहारकः ॥ K_332 ॥ प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः । शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥ K_333 ॥ सुहृद्भिर् बन्धुभिश् चैषां यत् स्वं भुक्तम् अपश्यताम् । नृपापराधिनां चैव न तत् कालेन हीयते ॥ K_334 ॥ सनाभिभिर् बान्धवैश् च यद् भुक्तं स्वजनैस् तथा । भोगात् तत्र न सिद्धिः स्याद् भोगम् अन्यत्र कल्पयेत् ॥ K_335 ॥ [युक्तिः] अर्थिनाभ्यर्थितो यस् तु विघातं न प्रयोजयेत् । त्रिचतुःपञ्चकृत्वो वा परस् तद् ऋणी भवेत् (?) ॥ K_336 ॥ दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या । चित्तापनयनं चैव हेतवो हि विभावकाः ॥ K_337 ॥ एषाम् अन्यतमो यत्र वादिना भावितो भवेत् । मूलक्रिया तु तत्र स्याद् भाविते वादिनिह्नवे ॥ K_338 ॥ [साक्षिणः] न कालहरणं कार्यं राज्ञा sÃk«iprabhëaïe । महान् दोषो भवेत् कालाद् धर्मव्यावृत्तिलक्षणः ॥ K_339 ॥ उपस्थितान् परीक्षेत साक्षिणो नृपतिः स्वयम् । साक्षिभिर् bhëitaæ वाक्यं सभ्यैः सह परीक्षयेत् ॥ K_340 ॥ सम्यक्क्रियापरिज्ञाने देयः कालस् तु साक्षिणाम् । संदिग्धं यत्र साक्ष्यं स्यात् सद्यः स्पष्टं विवादयेत् ॥ K_341 ॥ सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ । प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ॥ K_342 ॥ यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः । तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥ K_343 ॥ देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ K_344 ॥ आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् । समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥ K_345 ॥ अर्थिप्रत्यर्थिसांनिध्याद् अनुभूतं तु यद् भवेत् । तद् ग्राह्यं साक्षिणो वाक्यम् अन्यथा न बृहस्पतिः ॥ K_346 ॥ प्रख्यातकुलशीलाश् च लोभमोहविवर्जिताः । आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यम् असंशयम् ॥ K_347 ॥ विभाव्यो वादिना यादृक् सदृशैर् एव भावयेत् । नोत्कृष्टश् चावकृष्टस् तु साक्षिभिर् भावयेत् सदा ॥ K_348 ॥ लिङ्गिनः श्रेणिपूगाश् च वणिग्व्रातास् तथापरे । समूहस्थाश् च ये चान्ये वर्गास् तान् अब्रवीद् भृगुः ॥ K_349 ॥ दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् । प्रत्येकैकं समूहानां नायका वर्गिणस् तथा । तेषां वादः स्ववर्गेषु वर्गिणस् तेषु साक्षिणः ॥ K_350 ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः । शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥ K_351 ॥ अशक्य आगमो यत्र विदेशप्रतिवासिनाम् । त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ॥ K_352 ॥ अभ्यन्तरस् तु निक्षेपे साक्ष्यम् एको ऽपि वाच्यते । अर्थिना प्रहितः साक्षी भवत्य् एको ऽपि दूतकः ॥ K_353 ॥ संस्कृतं येन यत् पण्यं तत् तेनैव विभावयेत् । एक एव प्रमाणं स विवादे तत्र कीर्तितः ॥ K_354 ॥ लेखकः प्राङ्विवाकश् च सभ्याश् चैवानुपूर्वशः । नृपे पश्यति यत् कार्यं साक्षिणः समुदाहृताः ॥ K_355 ॥ अन्ये पुनर् अनिर्दिष्टाः साक्षिणः समुदाहृताः । ग्रामश् च प्राङ्विवाकश् च राजा च व्यवहारिणाम् ॥ K_356 ॥ कार्येष्व् अभ्यन्तरो यश् च अर्थिना प्रहितश् च यः । कुल्याः कुलविवादेषु भवेयुस् ते ऽपि साक्षिणः ॥ K_357 ॥ रिक्थभागविवादे तु संदेहे समुपस्थिते । कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ॥ K_358 ॥ साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना । तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥ K_359 ॥ अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् । तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ॥ K_360 ॥ तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः । तद्बन्धुसुहृदो भृत्या आप्तास् ते तु न साक्षिणः ॥ K_361 ॥ मातृष्वसृसुताश् चैव सोदर्यासुतमातुलाः । एते सनाभयस् तूक्ताः साक्ष्यं तेषु न योजयेत् ॥ K_362 ॥ कुल्याः संबन्धिनश् चैव विवाह्यो भगिनीपतिः । पिता बन्धुः पितृव्यश् च श्वशुरो गुरवस् तथा ॥ K_363 ॥ नगरग्रामदेशेषु नियुक्ता ये पदेषु च । वल्लभाश् च न पृच्छेयुर् भक्तास् ते राजपूरुषाः ॥ K_364 ॥ ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु । साहसात्ययिके चैव परीक्षा कुत्रचित् स्मृता ॥ K_365 ॥ व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च । स्तेयपारुष्ययोश् चैव न परीक्षेत साक्षिणः ॥ K_366 ॥ अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच् च यद् भवेत् । एतेष्व् एवाभियोगश् चेन् न परीक्षेत साक्षिणः ॥ K_367 ॥ न साक्ष्यं साक्षिभिर् वाच्यम् अपृष्टैर् अर्थिना सदा । न साक्ष्यं तेषु विद्येत स्वयम् आत्मनि योजयेत् ॥ K_368 ॥ lekhyÃrƬhaÓ चोत्तरश् च साक्षी मार्गद्वयान्वितः ॥ K_369 ॥ अथ svahastenÃrƬhas तिष्ठंश् चैकः स एव तु । न चेत् प्रत्यभिजानीयात् तत्स्वहस्तैः प्रसाधयेत् ॥ K_370 ॥ अर्थिना स्वयम् आनीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकाद् ऋते ॥ K_371 ॥ यस् तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः । स्मार्यते ह्य् अर्थिना साक्षी स स्मारित इहोच्यते ॥ K_372 ॥ प्रयोजनार्थम् आनीतः प्रसङ्गाद् आगतश् च यः । द्वौ साक्षिणौ त्व् अलिखितौ पूर्वपक्षस्य साधकौ ॥ K_373 ॥ अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्रावितः स्थितो gƬho gƬhasÃk«Å स उच्यते ॥ K_374 ॥ साक्षिणाम् अपि यः साक्ष्यम् उपर्युपरि bhëate । श्रवणाच् छ्रावणाद् वापि स साक्ष्युत्तरसंज्ञितः ॥ K_375 ॥ उल्लप्यं यस्य विश्रम्भात् कार्यं वा विनिवेदितम् । gƬhacÃrÅ स विज्ञेयः कार्यम् अध्यगतस् तथा ॥ K_376 ॥ अर्थी यत्र विपन्नः स्यात् तत्र साक्षी मृतान्तरः । प्रत्यर्थी च मृतो यत्र तत्राप्य् एवं प्रकल्प्यते ॥ K_377 ॥ [साक्षिदोषोद्भावनम्] लेख्यदोषास् तु ये केचित् साक्षिणां चैव ये स्मृताः । वादकाले तु वक्तव्याः पश्चाद् उक्तान् न दूषयेत् ॥ K_378 ॥ उक्तेर् अर्थे साक्षिणो यस् तु दूषयेत् प्राग्दूषितान् । न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ K_379 ॥ नातथ्येन प्रमाणं तु दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थाच् चापि हीयते ॥ K_380 ॥ प्रत्यर्थिनार्थिना वापि साक्षिदूषणसाधने । प्रस्तुतार्थोपयोगित्वाद् व्यवहारान्तरं न च ॥ K_381 ॥ साक्षिदोषाः प्रवक्तव्याः संसदि प्रतिवादिना । पत्रे विलिख्य तान् सर्वान् वाच्यः प्रत्युत्तरं ततः ॥ K_382 ॥ प्रतिपत्तौ तु साक्षित्वम् अर्हन्ति न कदाचन । अतो ऽन्यथा भावनीयाः क्रियया प्रतिवादिना ॥ K_383 ॥ अभावयन् धनम् दाप्यः प्रत्यर्थी साक्षिणः स्फुटम् । भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥ K_384 ॥ आकारो ऽङ्गितचेष्टाभिस् तस्य भावं विभावयेत् । प्रतिवादी भवेद् धीनः सो ऽनुमानेन लक्ष्यते ॥ K_385 ॥ कम्पः स्वेदो ऽथ वैकल्यम् ओष्ठशोषाभिमर्शने । भूलेखनं स्थानहानिस् तिर्यगूर्ध्वनिरीक्षणम् । स्वरभेदश् च दुष्टस्य चिह्नान्य् आहुर् मनीषिणः ॥ K_386 ॥ सभान्तःस्थैस् तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः । सर्वसाक्ष्येष्व् अयं धर्मो ह्य् अन्यत्र स्थावरेषु तु ॥ K_387 ॥ अर्थिप्रत्यर्थिसांनिध्ये साध्यार्थस्य च संनिधौ । प्रत्यक्षं देशयेत् सक्ष्यं परोक्षं न कथंचन ॥ K_388 ॥ अर्थस्योपरि वक्तव्यं तयोर् अपि विना क्वचित् । चतुष्पदेष्व् अयं धर्मो द्विपदस्थावरेषु च ॥ K_389 ॥ तौल्यगणिममेयानाम् अभावे ऽपि विवादयेत् । क्रियाकारेषु सर्वेषु साक्षित्वं न ततो ऽन्यथा ॥ K_390 ॥ वधे चेत् प्राणिनां साक्ष्यं वादयेच् छिवसंनिधौ । तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥ K_391 ॥ स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥ K_392 ॥ स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् । अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥ K_393 ॥ समवेतैस् तु यद् दृष्टं वक्तव्यं तत् तथैव तु । विभिन्नैकैककार्यं यद् वक्तव्यं तत् पृथक् पृथक् ॥ K_394 ॥ भिन्नकाले तु यत् कार्यं विज्ञातं तत्र साक्षिभिः । एकैकं वादयेत् तत्र भिन्नकालं तु तद् भृगुः ॥ K_395 ॥ ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ K_396 ॥ साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत् साध्यं परिकल्पितम् ॥ K_397 ॥ ऊनाधिकं तु यत्र स्यात् तत् साक्ष्यं तत्र वर्जयेत् । साक्षी तत्र न दण्ड्यः स्याद् अब्रुवन् दण्डम् अर्हति ॥ K_398 ॥ देशं कालं धनं संख्यां रूपं जात्याकृती वयः । विसंवदेद् यत्र साक्ष्ये तद् अनुक्तं विदुर् बुधाः ॥ K_399 ॥ निर्दिष्टेष्व् अर्थजातेषु साक्षी चेत् साक्ष्य आगते । न ब्रूयाद् अक्षरसमं न तन् निगदितं भवेत् ॥ K_400 ॥ ऊनम् अभ्यधिकं वार्थं विब्रूयुर् यत्र साक्षिणः । तद् अप्य् अयुक्तं विज्ञेयम् एष साक्षिविनिश्चयः ॥ K_401 ॥ [साक्षिणां दोषा दण्डाश् च] अपृष्टः सर्ववचने पृष्टस्याकथने तथा । साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश् च धर्मतः ॥ K_402 ॥ वाक्पारुष्ये छले वादे दप्याः स्युर् त्रिशतं दमम् । ऋणादिवादेषु धनं ते स्युर् दाप्या ऋणं तथा ॥ K_403 ॥ यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः । ब्रूयान् मिथ्येति तथ्यं वा दण्ड्यः सो ऽपि नराधमः ॥ K_404 ॥ साक्षी साक्ष्यं न चेद् ब्रूयात् समदण्डं वहेद् ऋणम् । अतो ऽन्येषु विवादेषु त्रिशतं दण्डम् अर्हति ॥ K_405 ॥ उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः ॥ K_406 ॥ येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः । गृहीत्वा तस्य सर्वस्वं कुर्यान् निर्विषयं ततः ॥ K_407 ॥ यत्र वै भावितं कार्यं साक्षिभिर् वादिना भवेत् । प्रतिवादी यदा तत्र भावयेत् कार्यम् अन्यथा । बहुभिश् च कुलीनैर् वा पूर्वाः स्युः कूटसाक्षिणः ॥ K_408 ॥ यदा शुद्धा क्रिया न्यायात् तदा तद्वाक्यशोधनम् । शुद्धाच् च वाक्याद् यः शुद्धः स शुद्धो ऽर्थ इति स्थितिः ॥ K_409 ॥ सप्ताहात् तु प्रतीयेत यत्र साक्ष्य् अनृतं वदेत् । रोगो ऽग्निर् ज्ञातिमरणं द्विसप्ताहात् त्रिसप्त वा । षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ॥ K_410 ॥ [दिव्यानि तेषां च विवादपदविषयिणी व्यवस्था] न कश्चिद् अभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥ K_411 ॥ पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् । आत्मशुद्धिविधाने च न शिरस् तत्र कल्पयेत् ॥ K_412 ॥ लोकापवाददुष्टानां शङ्कितानां च दस्युभिः । तुलादीनि नियोज्यानि न शिरस् तत्र वै भृगुः ॥ K_413 ॥ न शङ्कासु शिरः कोशे कल्पयेत् तु कदाचन । अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ॥ K_414 ॥ शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा । क्रियासमूहकर्तृत्वे कोशम् एव प्रदापयेत् ॥ K_415 ॥ दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् । स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥ K_416 ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् । हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥ K_417 ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस् तु विनाशे वै दद्याच् चैव हुताशनम् ॥ K_418 ॥ षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् । विंशद्दशविनाशे वै कोशपानं विधीयते ॥ K_419 ॥ पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः । तदर्धार्धस्य नाशे तु स्पृशेत् पुत्रादिमस्तकम् ॥ K_420 ॥ तदर्धार्धस्य नाशे तु लौकिकाश् च क्रियाः स्मृताः । एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥ K_421 ॥ [दिव्यानाम् अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाः] राजन्ये ऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् । सर्वेषु सर्वदिव्यं वा विषं वर्ंज्य द्वियोत्तमे ॥ K_422 ॥ गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश् चैव ग्राहयेच् शूद्रवद् द्विजान् ॥ K_423 ॥ न लोहशिल्पिनाम् अग्निं सलिलं नाम्बुसेविनाम् । मन्त्रयोगविदां चैव विषं दद्याच् च न क्वचित् । तण्डुलैर् न नियुञ्जीत व्रतिनं मुखरोगिणम् ॥ K_424 ॥ कुष्ठिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥ K_425 ॥ मद्यपस्त्रीव्यसनिनां कितवानां तथैव च । कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥ K_426 ॥ मातापितृद्विजगुरु- बालस्त्रीराजघातिनाम् । महापातकयुक्तानां नास्तिकानां विशेषतः ॥ K_427 ॥ लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् । वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ॥ K_428 ॥ एतेष्व् एवाभियोगेषु निन्द्येष्व् एव च यत्नतः । दिव्यं प्रकल्प्येन् नैव राजा धर्मपरायणः ॥ K_429 ॥ एतैर् एव नियुक्तानां साधूनां दिव्यम् अर्हति । नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर् नरैः ॥ K_430 ॥ महापातकयुक्तेषु नास्तिकेषु विशेषतः । न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ॥ K_431 ॥ एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः । कारयेत् सज्जनैस् तानि नाभिशस्तं त्यजेन् मनुः ॥ K_432 ॥ अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यपसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥ K_433 ॥ [दिव्यदेशाः] इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ K_434 ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे । अतो ऽन्येषु सभामध्ये दिव्यं देयं विदुर् बुधाः ॥ K_435 ॥ कालदेशविरोधे तु यथायुक्तं प्रकल्पयेत् । अन्येन हारयेद् दिव्यं विधिर् एष विपर्यये ॥ K_436 ॥ अदेशकालदत्तानि बहिर्वासकृतानि च । व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥ K_437 ॥ साधयेत् तत् पुनः साध्यं व्याघाते साधनस्य हि । दत्तान्य् अपि यथोक्तानि राजा दिव्यानि वर्जयेत् । मूर्खैर् लुब्धैश् च दुष्टैश् च पुनर् देयानि तानि वै ॥ K_438 ॥ तस्माद् यथोक्तविधिना दिव्यं देयं विशारदैः । अयथोक्तप्रयुक्तं तु न शक्तं तस्य साधने ॥ K_439 ॥ शिक्यच् छेदे तुलाभङ्गे तथा वापि गुणस्य वा । शुद्धेस् तु संशये चैव परीक्षेत पुनर् नरम् ॥ K_440 ॥ [अग्निदिव्यविधिः] प्रस्खलत्य् अभियुक्तश् चेत् स्थानाद् अन्यत्र दह्यते । न दग्धं तु विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥ K_441 ॥ [उदकदिव्यविधिः] शरांस् त्व् अनायसैर् अग्रैः प्रकुर्वीत विशुद्धये । वेणकाण्डमयांश् चैव क्षेप्ता च सुदृढं क्षिपेत् ॥ K_442 ॥ क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् । गमने त्व् आगमः कार्यः पुमान् अन्यो जले विशेत् ॥ K_443 ॥ शिरोमानं तु दृश्येत न कर्णौ नापि नासिका । अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥ K_444 ॥ निमज्ज्योत्प्लवते यस् तु दृष्टश् चेत् प्राणिभिर् नरः । पुनस् तत्र निमज्जेत् स देशचिह्नविभाविते ॥ K_445 ॥ [विषदिव्यविधिः] अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् । भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् ॥ K_446 ॥ रक्तं तदसितं कुर्यात् कटिनं चैव तल्लक्षणात् । अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः ॥ K_447 ॥ वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः । शुक्तिशङ्खाकृतिर् भङ्गे विद्यात् तद्वत्सनाभकम् ॥ K_448 ॥ मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् । बाह्यम् एवं समाख्यातं लक्षणं धर्मसाधकैः ॥ K_449 ॥ पूर्वाह्णे शीतले देशे विषं दद्यात् तु देहिनाम् । घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ॥ K_450 ॥ विषस्य पलषड्भागाद् भागो विंशतिम् अस्तु यः । तम् अष्टभागहीनं शोध्ये देयं घृताप्लुतम् ॥ K_451 ॥ [कोशदिव्यविधिः] स्वल्पे ऽपराधे देवानां स्नापयित्वायुधोदकम् । पाय्यो विकारे चाशुद्धो नियम्यः शुचिर् अन्यथा ॥ K_452 ॥ [तण्डुलविधिः] देवतास्नानपानीय- दिव्ये तण्डुलभक्षणे । शुद्धनिष्ठीवनाच् शुद्धो नियम्यो ऽशुचिर् अन्यथा ॥ K_453 ॥ अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः । सदण्डम् अभियोगं च दापयेद् अभियोजकम् । दिव्येन शुद्धं पुरुषं सत् कुर्याद् धार्मिको नृपः ॥ K_454 ॥ शोणितं दृश्यते यत्र हनुवालं च सीदति । गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥ K_455 ॥ अथ दैवविसंवादात् त्रिसप्ताहात् तु दापयेत् । अभियुक्तं तु यत्नेन तम् अर्थं दण्डम् एव च ॥ K_456 ॥ तस्यैकस्य न सर्वस्य जनस्य यदि तद् भवेत् । रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ K_457 ॥ क्षयातिसारविस्फोटास् tÃlvasthiparipŬanam / नेत्ररुग्गलरोगश् च तथोन्मादः प्रजायते । शिरोरुग्भुजभङ्गश् च दैविका व्याधयो नृणाम् ॥ K_458 ॥ शतार्धं दापयेच् शुद्धम् अशुद्धो दण्डभाग् भवेत् ॥ K_459 ॥ विषे तोये हुताशे च तुलाकोशे च तण्डुले । taptamëakadivye च क्रमाद् दण्डं प्रकल्पयेत् ॥ K_460 ॥ सहस्रं षट्शतं चैव तथा पञ्च शतानि च । चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥ K_461 ॥ [शपथविधिः] यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न तूच्यते । दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥ K_462 ॥ आचतुर्दशकाद् अह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥ K_463 ॥ [उन्मत्तास्वतन्त्रादिकृतानां विचारः] उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा । यद् दत्तं यत् कृतं वाथ प्रमाणं नैव तद् भवेत् ॥ K_464 ॥ अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् । न भर्त्रा विवदेतान्यो भीतोन्मत्तकृताद् ऋते ॥ K_465 ॥ पितास्वतन्त्रः पितृमान् भ्राता भातृव्य एव वा । कनिष्ठो वाविभक्तस्वो दासः कर्मकरस् तथा ॥ K_466 ॥ न क्षेत्रगृहदासानां दानाधमनविक्रयाः । अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर् नानुवर्णिताः ॥ K_467 ॥ प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये । यदि संव्यवहारं ते कुर्वन्तो ऽप्य् अनुमोदिताः ॥ K_468 ॥ क्षेत्रादीणां तथैव स्युर् भ्राता भ्रातृसुतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥ K_469 ॥ निसृष्टार्थस् तु यो यस्मिन् तस्मिन्न् अर्थे प्रभुस् तु सः । तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुम् अर्हति ॥ K_470 ॥ सुतस्य सुतदाराणां वशित्वं त्व् अनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ K_471 ॥ [निर्णयकृत्यम्] शुद्धिस् तु शास्त्रतत्त्वज्ञैश् चिकित्सा समुदाहृता । प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ॥ K_472 ॥ अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनी । साक्षिभिस् तावद् एवासौ लभते साधितं धनम् ॥ K_473 ॥ सर्वापलापं यः कृत्वा मिथो ऽल्पम् अपि संवदेत् । सर्वम् एव तु दाप्यः स्याद् अभियुक्तो बृहस्पतिः ॥ K_474 ॥ एवं धर्मासनस्थेन समेनैव विवादिना । कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ॥ K_475 ॥ व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः । जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥ K_476 ॥ [दण्डविधिः] राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस् तु दुष्टान् saæpŬya दापयेत् ॥ K_477 ॥ रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् । वणिजः कर्षकांश् चापि शिल्पिनश् चाब्रवीद् भृगुः ॥ K_478 ॥ धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाद् ऋते ॥ K_479 ॥ कर्षकान् क्षत्रविश्शूद्रान् समीहानांस् तु दापयेत् ॥ K_480 ॥ आचार्यस्य पितुर् मातुर् बान्धवानां तथैव च । एतेषाम् अपराधेषु दण्डो नैव विधीयते ॥ K_481 ॥ प्राणात्यये तु यत्र स्याद् अकार्यकरणं कृतम् । दण्डस् तत्र तु नैव स्याद् एष धर्मो भृगुस्मृतः ॥ K_482 ॥ न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अवस्थितम् । rëÂrÃc चैनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥ K_483 ॥ चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् । शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ K_484 ॥ येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । तेन चेत् क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥ K_485 ॥ प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् । वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥ K_486 ॥ सर्वेषु चापराधेषु पुंसो यो ऽर्थदमः स्मृतः । तदर्धं योषितो दद्युर् वधे पुंसो ऽङ्ग कर्तनम् ॥ K_487 ॥ नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस् तत्रापराध्यति । प्रभुणा शासनीयास् ता राजा तु पुरुषं नयेत् ॥ K_488 ॥ प्रोषितस्वामिका नारी प्रापिता यद्य् अपि ग्रहे । तावत् सा बन्धने स्थाप्या यावत् प्रत्यागतः प्रभुः ॥ K_489 ॥ कल्पितो यस्य यो दण्डस् त्व् अपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात् तन्मूल्यं वाथ राजनि ॥ K_490 ॥ mëapÃdo द्विपादो वा दण्डो यत्र प्रवर्तितः । अनिर्दिष्टं तु विज्ञेयं mëakaæ तु प्रकल्पयेत् ॥ K_491 ॥ यत्रोक्तो mëakair दण्डो राजतं तत्र निर्दिशेत । कृष्णलैश् चोक्तम् एव स्याद् उक्तदण्डविनिश्चयः ॥ K_492 ॥ mëo विंशतिभागस् तु ज्ञेयः कार्षापणस्य तु । काकणी तु चतुर्भागा mëakasya पणस्य च ॥ K_493 ॥ पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी । कार्षापणोण्डिका ज्ञेयास् ताश् चतस्रस् तु धानकः । ते द्वादश सुवर्णास् तु दीनारश् चित्रकः स्मृतः ॥ K_494 ॥ [पुनर्न्यायः] असत् सद् इति यः पक्षः सभ्यैर् एवावधार्यते । तीरितः सो ऽनुशिष्टस् तु साक्षिवाक्यात् प्रकीर्तितः ॥ K_495 ॥ कुलादिभिर् निश्चिते ऽपि सन्तोषं न गतस् तु यः । विचार्य तत् कृतं राजा कुकृतं पुनर् उद्धरेत् ॥ K_496 ॥ [ऋणादाने वृद्धिविचारः] न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेत् क्वचिद् उद्धृतम् । दाता न लभते तत् तु तेभ्यो दद्यात् तु यद् वसु ॥ K_497 ॥ ऋणिकेन तु या वृद्धिर् अधिका संप्रकल्पिता । आपत्कालकृता नित्यं दातव्या कारिता तु सा । अन्यथा कारिता वृद्धिर् न दातव्या कथंचन ॥ K_498 ॥ एकान्तेनैव वृद्धिं तु शोधयेद् यत्र चर्णिकम् । प्रतिकालं ददात्य् एव शिखावृद्धिस् तु सा स्मृता ॥ K_499 ॥ गृहात् तोषः फलं क्षेत्राद् भोगलाभः प्रकीर्तितः ॥ K_500 ॥ आधिभोगस् त्व् अशेषो यो वृद्धिस् तु परिकल्पितः । प्रयोगो यत्र चैवं स्याद् आधिभोगः स उच्यते ॥ K_501 ॥ [आकृतवृद्धिः] यो याचितकम् आदाय तम् अदत्त्वा दिशं व्रजेत् । ऊर्ध्वं संवत्सरात् तस्य तद्धनं वृद्धिम् आप्नुयात् ॥ K_502 ॥ कृत्वोद्धारम् अदत्त्वा यो याचितस् तु दिशं व्रजेत् । ऊर्ध्वं मासत्रयात् तस्य तद्धनं वृद्धिम् आप्नुयात् ॥ K_503 ॥ स्वदेशे ऽपि स्थितो यस् तु न दद्याद् याचितः क्वचित् । तं ततो ऽकारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥ K_504 ॥ प्रीतिदत्तं न वर्धेत यावन् न प्रतियाचितम् । याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥ K_505 ॥ निक्षिप्तं वृद्धिशेषं च क्रयविक्रयम् एव च । याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥ K_506 ॥ पण्यं गृहीत्वा यो मूल्यम् अदत्त्वैव दिशं व्रजेत् । ऋतुत्रयस्यापरिष्टात् तद्धनं वृद्धिम् आप्नुयात् ॥ K_507 ॥ चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा । स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च ॥ K_508 ॥ [वृद्धेः परिमाणं] ग्राह्यं स्याद् द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा । लभते चेन् न द्विगुणं पुनर् वृद्धिं प्रकल्पयेत् ॥ K_509 ॥ मणिमुक्ताप्रवालानां सुवर्णरजतस्य च । तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ॥ K_510 ॥ तैलानां चैव सर्वेषां मद्यानाम् अथ सर्पिषाम् । वृद्धिर् अष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥ K_511 ॥ कुप्यं पञ्चगुणं भूमिस् tathaivëÂaguïà मता । सद्य एवेति वचनात् सद्य एव प्रदीयते ॥ K_512 ॥ [ऋणोद्धरणं] [अनेकर्णसमवाये विधिः] एकाहे लिखितं यत् तु तत् तु कुर्याद् ऋणं समम् । ग्रहणं रक्षणं लाभम् अन्यथा तु यथाक्रमम् ॥ K_513 ॥ nÃníïasamavÃye तु यद् यत् पूर्वकृतं भवेत् । तत् तद् एवाग्रतो देयं राज्ञः स्याच् श्रोत्रियाद् अनु ॥ K_514 ॥ यस्य द्रव्येण यत् पण्यं साधितं यो विभावयेत् । तद् द्रव्यम् ऋणिकेनैव दातव्यं तस्य नान्यथा ॥ K_515 ॥ [आधिः] द्रव्यं गृहीत्वा वृद्ध्यर्थं भोगयोग्यं ददाति चेत् । जङ्गमं स्थावरं वापि भोग्याधिः स तु कथ्यते । मूल्यं तदाधिकं दत्त्वा स्वक्षेत्रादिकम् आप्नुयात् ॥ K_516 ॥ आधिम् एकं द्वयोर् यस् तु कुर्यात् का प्रतिपद् भवेत् । तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥ K_517 ॥ आधानं विक्रयो दानं लेख्यसाक्ष्यकृतं यदा । एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥ K_518 ॥ अनिर्दिष्टं च निर्दिष्टम् एकत्र च विलेखितम् । विशेषलिखितं ज्याय इति कात्यायनो ऽब्रवीत् ॥ K_519 ॥ यो ऽविद्यमानं प्रथमम् अनिर्दिष्टस्वरूपकम् । आकाशभूतम् आदध्याद् अनिर्दिष्टं च तद् भवेत् । यद् यत् तदास्य विद्येत तद् आदिष्टं विनिर्दिशेत् ॥ K_520 ॥ यस् तु सर्वस्वम् आदिश्य प्राक् पश्चान् नामचिह्नितम् । आदध्यात् तत् कथं न स्याच् चिह्नितं बलवत्तरम् ॥ K_521 ॥ मर्यादाचिह्नितं क्षेत्रं ग्रामं वापि यदा भवेत् । ग्रामादयश् च लिख्यन्ते तदा सिद्धिम् अवाप्नुयात् ॥ K_522 ॥ आधीकृतं तु यत् किंचिद् विनष्टं दैवराजतः । तत्र ऋणं सोदयं दाप्यो धनिनाम् अधमर्णकः ॥ K_523 ॥ न चेद् धनिकदोषेण निपतेद् वा म्रियेत वा । आधिम् अन्यं स दाप्यः स्याद् ऋणान् मुच्येत नर्णिकः ॥ K_524 ॥ अकामम् अननुज्ञातम् अधिं यः कर्म कारयेत् । भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥ K_525 ॥ यस् त्व् आधिं कर्म कुर्वाणं वाचा दण्डेन कर्मभिः । pŬayed भत्सयेच् चैव प्राप्नुयात् पूर्वसाहसम् ॥ K_526 ॥ बलादकामं यत्राधिम् अनिसृष्टं प्रवेशयेत् । प्राप्नुयात् साहसं पूर्वम् आधाता चाधिम् आप्नुयात् ॥ K_527 ॥ आधिं दुष्टेन लेख्येन भुङ्क्ते यम् ऋणिकाद् धनी । नृपो दमं दापयित्वा आधिकेख्यं विनाशयेत् ॥ K_528 ॥ आधाता यत्र न स्यात् तु धनी बन्धं निवेदयेत् । राज्ञस् ततः स विख्यातो विक्रेय इति धारणा । सवृद्धिकं गृहीत्वा तु शेषं राजन् यथार्पयेत् ॥ K_529 ॥ [प्रतिभूविधानम्] दानोपस्थानवादेषु विश्वासशपथाय च । लग्नकं कारयेद् एवं यथायोगं विपर्यये ॥ K_530 ॥ दर्शनप्रतिभूर्यस् तं देशे काले न दर्शयेत् । निबन्धम् आवहेत् तत्र दैवराजकृताद् ऋते ॥ K_531 ॥ नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् । यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥ K_532 ॥ काले व्यतीते प्रतिभूर् यदि तं नैव दर्शयेत् । स तम् अर्थं प्रदाप्यः स्यात् प्रेते चैवं विधीयते ॥ K_533 ॥ गृहीत्वा बन्धकं यत्र दर्शने ऽस्य स्थितो भवेत् । विना पित्रा धनं तस्माद् दाप्यः स्यात् तद् ऋणं सुतः ॥ K_534 ॥ यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः । अदर्शयन् स तं तस्मै प्रयच्छेत् स्वधनाद् ऋणम् ॥ K_535 ॥ आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥ K_536 ॥ एकच्छायाश्रिते सर्वं दद्यात् तु प्रोषिते सुतः । मृते पितरि pit­aæÓaæ परर्णं न बृहस्पतिः ॥ K_537 ॥ एकच्छायाप्रविष्टानां दाप्यो तस् तत्र दृश्यते । प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ॥ K_538 ॥ प्रातिभाव्यं तु यो दद्यात् pŬita÷ प्रतिभावितः । त्रिपक्षात् परतः सो ऽर्थं द्विगुणं लब्धुम् अर्हति ॥ K_539 ॥ यस्यार्थे येन यद् दत्तं विधिनाभ्यर्थितेन तु । साक्षिभिर् भावितेनैव प्रतिभूस् तत् समाप्नुयात् ॥ K_540 ॥ सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् । अकुर्वतस् तु तद् धानि सत्यंकारप्रयोजनम् ॥ K_541 ॥ [पित्रादिभिः कृतम् ऋणं केन प्रतिदेयम्] कुटुम्बार्थम् अशक्तेन गृहीतं व्याधितेन वा । उपप्लवनिमित्ते च विद्याद् आपत्कृते तु तत् ॥ K_542 ॥ कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् । एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥ K_543 ॥ ऋणं पुत्रकृतं पित्रा न देयम् इति धर्मतः । देयं प्रतिश्रुतं यत् स्यात् यच् च स्याद् अनुमोदितम् ॥ K_544 ॥ प्रोषितस्यामतेनापि कुटुम्बार्थम् ऋणं कृतम् । दासस्त्रीमातृशिष्यैर् वा दद्यात् पुत्रेण वा भृगुः ॥ K_545 ॥ भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् । ऋणम् एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥ K_546 ॥ मर्तुकामेन या भर्त्रा प्रोक्ता देयम् ऋणं त्वया । अप्रपन्नापि सा दाप्या धनं यद्य् आश्रितं स्त्रियाम् ॥ K_547 ॥ विद्यमानेअपि रोगार्ते स्वदेशात् प्रोषिते ऽपि वा । विंशात् संवत्सराद् देयं ऋणं पितृकृतं सुतैः ॥ K_548 ॥ व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् । ऋणम् एवंविधं puträ जीवताम् अपि दापयेत् ॥ K_549 ॥ सांनिध्ये ऽपि पितुः पुत्रैर् ऋणं देयं विभावितम् । जात्यन्धपतितोन्मत्त- क्षयश्वित्रादिरोगिणः ॥ K_550 ॥ पितॄणां सूनुभिर् जातैर् दानेनैवाधमाद् ऋणात् । विमोक्षस् तु यतस् तस्माद् इच्छन्ति पितरः सुतान् ॥ K_551 ॥ नाप्राप्तव्यवहारेण पितर्य् उपरते क्वचित् । काले तु विधिना देयं वसेयुर् नरके ऽन्यथा ॥ K_552 ॥ अप्राप्तव्यवहारश् चेत् स्वतन्त्रो ऽपीह नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ॥ K_553 ॥ यद् दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् । सदोषं व्याहतं पित्रा नैव देयम् ऋणं क्वचित् ॥ K_554 ॥ पित्रा दृष्टम् ऋणं यत् तु क्रमायातं पितामहात् । निर्दोषं नोद्धृतं पुत्रैर् देयं पौत्रैस् तु तद्भृगुः ॥ K_555 ॥ पैतामहं तु यत् पुत्रैर् न दत्तं रोगिभिः स्थितैः । तस्माद् एवंविधं पौत्रैर् देयं पैतामहं समम् ॥ K_556 ॥ ऋणं तु दापयेत् पुत्रं यदि स्यान् निरुपद्रवः । द्रविणार्हश् च धुर्यश् च नान्यथा दापयेत् सुतम् ॥ K_557 ॥ यद् देयं पितृभिर् नित्यं तदभावे तु तद्धनात् । तद् धनं पुत्रपुत्रैर् वा देयं तत्स्वामिने तदा ॥ K_558 ॥ पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् । देयं तद्धनिके द्रव्यं मृते गृह्णंस् तु दाप्यते ॥ K_559 ॥ पुत्राभावे तु दातव्यम् ऋणं पौत्रेण यत्नतः । चतुर्थेन न दातव्यं तस्मात् तद् विनिर्वर्तते ॥ K_560 ॥ प्रातिभाव्यागतं पौत्रैर् दातव्यं न तु तत्क्वचित् । पुत्रेणापि समं देयम् ऋणं सर्वत्र पैतृकम् ॥ K_561 ॥ रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः । पुत्रैश् च तदभावे ऽन्यै रिक्थभाग्भिर् यथाक्रमम् ॥ K_562 ॥ यावन् न पैतृकं द्रव्यं विद्यमानं लभेत् सुतः । सुसमृद्दो ऽपि दाप्यः स्यात् तावन् नैवाधमर्णिकः ॥ K_563 ॥ लिखितं मुक्तकं वापि देयं यत् तु प्रतिश्रुतम् । परपूर्वस्त्रियै यत् तु विद्यात् कामकृतं नृणाम् ॥ K_564 ॥ यत्र हिंसां समुत्पाद्य क्रोधाद् द्रव्यं विनाश्य वा । उक्तं तुष्टिकरं यत् तु विद्याद् क्रोधकृतं तु तत् ॥ K_565 ॥ स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥ K_566 ॥ निर्धनैर् अनपत्यैस् तु यत् कृतं शौण्डिकादिभिः । तत्स्त्रीणाम् उपभोक्ता तु दद्यात् तदृणम् एव हि ॥ K_567 ॥ शौण्डिकव्याधजनक- गोपनाविकयोषिताम् । अधिष्ठाता ऋणं दाप्यस् तासां भर्तृक्रियासु तत् ॥ K_568 ॥ न च भार्याकृतम् ऋणं कथंचित् पत्युर् आभवेत् । आपत्कृताद् ऋते पुंसां कुटुम्बार्थे हि विस्तरः ॥ K_569 ॥ अन्यत्र रजकव्याध- गोपशौण्डिकयोषिताम् । तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ॥ K_570 ॥ अमतेनैव पुत्रस्य प्रधना यान्यम् आश्रयेत् । पुत्रेणैवापहार्यं तद्- धनं दुहितृभिर् विना ॥ K_571 ॥ ऋणार्थम् आहरेत् तन्तुं न सुखार्थं कदाचन । अयुक्ते कारणे यस्मात् पितरौ तु न दापयेत् ॥ K_572 ॥ या स्वपुत्रं तु जह्यात् स्त्री समर्थम् अपि पुत्रिणी । आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन् मनुः ॥ K_573 ॥ बालपुत्राधिकार्था च भर्तारं यान्यम् आश्रिता । आश्रितस् तदृणं दद्याद् बालपुत्राविधिः स्मृतः ॥ K_574 ॥ दीर्घप्रवासिनिर्बन्धु- जडोन्मत्तार्तलिङ्गिनाम् । जीवताम् अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ॥ K_575 ॥ व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते । द्रव्यहृद् दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥ K_576 ॥ पूर्वं दद्याद् धनग्राहः पुत्रस् तस्माद् अनन्तरम् । योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ॥ K_577 ॥ देयं भार्याकृतम् ऋणं भर्त्रा पुत्रेण मातृकम् । भर्तुर् अर्थे कृतं यत् स्याद् अभिधाय गते दिशम् ॥ K_578 ॥ देयं पुत्रकृतं तत् स्याद् यच् च स्याद् अनुवर्णितम् । कृतासंवादितं यच् च श्रुत्वा चैवानुचोदितम् ॥ K_579 ॥ [अधर्मणिकस्यावरोधादिना धनोद्धारविचार] धार्यो ऽवरुद्धस् त्व् ऋणिकः प्रकाशं जनसंसदि । यावन् न दद्याद् देयं च देशाचारस्थितिर् यथा ॥ K_580 ॥ विण्मूत्रशङ्का यस्य स्याद् धार्यमाणस्य देहिनः । पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥ K_581 ॥ स कृतप्रतिभूश् चैव मोक्तव्यः स्याद् दिने दिने । आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥ K_582 ॥ यो दर्शनप्रतिभुवं नाधिगच्छेन् न चाश्रयेत् । स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥ K_583 ॥ न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः । सो ऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥ K_584 ॥ pŬanenoparodhena साधयेद् ऋणिकं धनी । कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ॥ K_585 ॥ आददीतार्थम् एवं तु व्याजेनाचरितेन च । कर्मणा क्षत्रविश्शूद्रान् समहीनांश् च दापयेत् ॥ K_586 ॥ राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् । रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ॥ K_587 ॥ वणिजः कर्षकाश् चैव शिल्पिनश् चाब्रवीद् भृगुः । देशाचारेण दाप्याः स्युर् दुष्टान् saæpŬya दापयेत् ॥ K_588 ॥ pŬayet तु धनी यत्र ऋणिकं न्यायवादिनम् । तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥ K_589 ॥ यदि ह्य् आदाव् अनादिष्टम् अशुभं कर्म कारयेत् । प्राप्नुयात् साहसं पूर्वम् ऋणान् मुच्येत चर्णिकः ॥ K_590 ॥ उद्धारादिकम् आदाय स्वामिने न ददाति यः । स तस्य दासो भृत्यः स्त्री पशुर् वा जायते गृहे ॥ K_591 ॥ [उपनिधिः] त्रयप्रोषितनिक्षिप्त- बन्धान्वाहितयाचितम् । वैश्यवृत्त्यर्पितं चैव सो ऽर्थस् तूपनिधिः स्मृतः ॥ K_592 ॥ निक्षिप्तं यस्य यत् किंचित् तत्प्रयत्नेन पालयेत् । दैवराजकृताद् अन्यो विनाशस् तस्य कीर्त्यते ॥ K_593 ॥ यस्य दोषेण यत् किंचिद् विनाश्येत ह्रियेत वा । तद् द्रव्यं सोदयं दाप्यो दैवराजकृताद् विना ॥ K_594 ॥ याचितानन्तरं नाशे दैवराजकृते ऽपि सः । ग्रहीता प्रतिदाप्यः स्यान् मूल्यमात्रं न संशयः ॥ K_595 ॥ न्यासादिकं परद्रव्यं प्रभक्षितम् उपेक्षितम् । अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥ K_596 ॥ भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । किंचिन् न्यूनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥ K_597 ॥ अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् । ग्रहीतुः सह भाण्डेन दातुर् नष्टं तद् उच्यते ॥ K_598 ॥ ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् । सर्वोपायविनाशे ऽपि ग्रहीता नैव दाप्यते ॥ K_599 ॥ ग्राहकस्य हि यद् दोषान् नष्टं तु ग्राहकस्य तत् । तस्मिन् नष्टे हृते वापि ग्रहीता मूल्यम् आहरेत् ॥ K_600 ॥ ग्राह्यस् तूपनिधिः काले कालहीनं तु वर्जयेत् । कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ॥ K_601 ॥ सर्वेषूपनिधिष्व् एते विधयः परिकीर्तिताः ॥ K_602 ॥ यैश् च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः । तदूर्ध्वं स्थापयेच् शिल्पी दाप्यो दैवहते ऽपि तत् ॥ K_603 ॥ न्यासदोषाद् विनाशः स्याच् शिल्पिनं तन् न दापयेत् । दापयेच् शिल्पिदोषात् तत् संस्कारार्थं यद् अर्पितम् ॥ K_604 ॥ स्वल्पेनापि च यत् कर्म नष्टं चेद् भृतकस्य तत् । पर्याप्तं दित्सतस् तस्य विनश्येत् तद् अगृह्णतः ॥ K_605 ॥ यदि तत् कार्यम् उद्दिश्य कालं परिनियम्य वा । याचितो ऽर्धकृते तस्मिन्न् अप्राप्ते न तु दाप्यते ॥ K_606 ॥ प्राप्तकाले कृते कार्ये न दद्याद् याचितो ऽपि सन् । तस्मिन् नष्टे वापि ग्रहीता मूल्यम् आहरेत् ॥ K_607 ॥ याच्यमानो न दद्याद् वा दाप्यस् तत् सोदयं भवेत् ॥ K_608 ॥ अथ कार्यविपत्तिस् तु तस्यैव स्वामिनो भवेत् । अप्राप्ते वै स काले तु दाप्यस् त्व् अर्धकृते ऽपि तत् ॥ K_609 ॥ यो याचितकम् आदाय न दद्यात् प्रतियाचितः । स निगृह्य बलाद् दाप्यो दण्ड्यश् च न ददाति यः ॥ K_610 ॥ अनुमार्गेण कार्येषु अन्यस्मिन् वचनान् मम । दद्यास् त्वम् इति यो दत्तः स इहान्वाधिर् उच्यते ॥ K_611 ॥ [अस्वामिविक्रयः] अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् ॥ K_612 ॥ अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् । पश्चाद् आत्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः ॥ K_613 ॥ nëÂikas तु प्रकुर्वीत तद् धनं ज्ञातृभिः स्वकम् । अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ॥ K_614 ॥ प्रकाशं वा क्रयं कुर्यान् मूलं वापि समर्पयेत् । मूलानयनकालस् तु देयो योजनसंख्यया ॥ K_615 ॥ प्रकाशं च क्रयं कुर्यात् साधुभिर् ज्ञातिभिः स्वकैः । न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥ K_616 ॥ यदा मूलम् उपन्यस्य पुनर् वादी क्रयं वदेत् । आहरेन् मूलम् एवासौ न क्रयेण प्रयोजनम् ॥ K_617 ॥ असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् । विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ॥ K_618 ॥ अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥ K_619 ॥ यदि स्वं नैव कुरुते ज्ञातिभिर् nëÂiko धनम् । प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डम् अर्हति ॥ K_620 ॥ वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः । अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥ K_621 ॥ स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् । अर्धं द्वयोर् अपहृतं तत्र स्याद् व्यवहारतः ॥ K_622 ॥ अविज्ञातक्रयो दोषस् तथा चापरिपालनम् । एतद् द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥ K_623 ॥ [सम्भूयसमुत्थानम्] समवेतास् तु ये केचिच् शल्पिनो वणिजो ऽपि वा । अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥ K_624 ॥ भाण्डपिण्डव्ययोद्धार- भारसारार्थवीक्षणम् । कुर्युस् ते ऽव्यभिचारेण समयेन व्यवस्थिताः ॥ K_625 ॥ प्रयोगं कुर्वते ये तु हेमधान्यरसादिना । समन्यूनाधिकैर् अंशैर् लाभस् तेषां तथाविधः ॥ K_626 ॥ बहूनां संमतो यस् तु दद्याद् एको धनं नरः । ऋणं च कारयेद् वापि सर्वैर् एव कृतं भवेत् ॥ K_627 ॥ ज्ञातिसंबन्धिसुहृदाम् ऋणं देयं सबन्धकम् । अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ॥ K_628 ॥ स्वेच्छादेयं हिरण्यं तु रसा धान्यं च साविधि । देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव च ॥ K_629 ॥ समवेतैस् तु यद् दत्तं प्रार्थनीयं तथैव तत् । न च याचेत यः कश्चिल् लाभात् स परिहीयते ॥ K_630 ॥ चोरतः सलिलाद् अग्नेर् द्रव्यं यस् तु समाहरेत् । तस्यांशो दशमो देयः सर्ववादेष्व् अयं विधिः ॥ K_631 ॥ शिक्षकाभिज्ञकुशला आचार्यश् चेति शिल्पिनः । एकद्वित्रिचतुर्भागान् हरेयुस् ते यथोत्तरम् ॥ K_632 ॥ pararëÂrÃd धनं यत् स्याच् चौरैः स्वाम्याज्ञयाहृतम् । राज्ञो दशांशम् उद्धृत्य विभजेरन् यथाविधि ॥ K_633 ॥ चोराणां मुख्यभूतस् तु चतुरो ऽंशांस् ततो हरेत् । शूरो ऽंशांस् त्रीन् समर्थो द्वौ शोषास् त्व् एकैकम् एव च ॥ K_634 ॥ तेषां चेत् प्रसृतानां यो ग्रहणं समवाप्नुयात् । तन्मोक्षणार्थं यद् दत्तं वहेयुस् ते यथांशतः ॥ K_635 ॥ नर्तकानाम् एष एव धर्मः सद्भिर् उदाहृतः । तालज्ञो लभते ह्य् अर्धं गायनास् तु समांशिनः । प्रमुखा द्व्यंशम् अर्हन्ति सो ऽयं संभूय कुर्वताम् ॥ K_636 ॥ वणिजां कर्षकाणां च चोराणां शिल्पिनां तथा । अनियम्यांशकर्तॄणां सर्वेषाम् एष निर्णयः ॥ K_637 ॥ [दत्तानपाकर्म दत्ताप्रदानिकं वा] विक्रयं चैव दानं च न नेयाः स्युर् अनिच्छवः । दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥ K_638 ॥ आपत्काले तु कर्तव्यं दानं विक्रय एव वा । अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ॥ K_639 ॥ सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् । यद् द्रव्यं तत् स्वकं देयम् अदेयं स्याद् अतो ऽन्यथा ॥ K_640 ॥ अतश् च सुतदाराणां वशित्वं त्व् अनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः ॥ K_641 ॥ स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् । न दद्याद् ऋणव दाप्यः प्राप्नुयात् पूर्वसाहसम् ॥ K_642 ॥ प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च । कल्पकोटिशतं मर्त्यस् तिर्यग्योनौ च जायते ॥ K_643 ॥ अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् । उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ॥ K_644 ॥ भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् । अनेन विधिना लब्धं विद्यात् प्रत्युपकारतः ॥ K_645 ॥ प्राणसंशयम् आपन्नं यो माम् उत्तारयेद् इतः । सर्वस्वं तस्य दास्यामीत्य् उक्ते ऽपि न तथा भवेत् ॥ K_646 ॥ कामक्रोधास्वतन्त्रार्त- क्लीबोन्मत्तप्रमोहितैः । व्यत्यासपरिहासाच् च यद् दत्तं तत् पुनर् हरेत् ॥ K_647 ॥ या तु कार्यस्य सिद्ध्यर्थम् उत्कोचा स्यात् प्रतिश्रुता । तस्मिन्न् अपि पसिद्धे ऽर्थे न देया स्यात् कथंचन ॥ K_648 ॥ अथ प्राग् एव दत्ता स्यात् प्रतिदाप्यस् तथा बलात् । दण्डं चैकादशगुणम् आहुर् गार्गीयमानवाः ॥ K_649 ॥ स्तेनसाहसिकोद्वृत्त- पारजायिकशंसनात् । दर्शनाद् वृत्तनष्टस्य तथासत्यप्रवर्तनात् ॥ K_650 ॥ प्राप्तम् एतैस् तु यत् किंचित् तद् उत्कोचाख्यम् उच्यते । न दाता तत्र दण्ड्यः स्यान् मध्यस्थश् चैव दोषभाक् ॥ K_651 ॥ नियुक्तो यस् तु कार्येषु स चेद् उत्कोचम् आप्नुयात् । स दाप्यस् तद्धनं कृत्स्नं दमश् चैकादशाधिकम् ॥ K_652 ॥ अनियुक्तस् तु कार्यार्थम् उत्कोचं यम् अवाप्नुयात् । कृतप्रत्युपकारार्थस् तस्य दोषो न विद्यते ॥ K_653 ॥ स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥ K_654 ॥ योगाधमनविक्रीतं योगदानपतिग्रहम् । यस्य वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ K_655 ॥ भृतावनिश्चितायां तु दशभागम् अवाप्नुयात् । लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ॥ K_656 ॥ [वेतनस्यानपाकर्म] कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् । बलात् कारयितव्यो ऽसौ अकुर्वन् दण्डम् अर्हति ॥ K_657 ॥ विघ्नयन् वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ॥ K_658 ॥ न तु दाप्यो हृतं चोरैर् dagdhamƬhaæ जलेन वा ॥ K_659 ॥ त्यजेत् पथि सहायं यः श्रान्तं रोगार्तम् एव वा । प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहम् अपालयन् ॥ K_660 ॥ यदा तु पथि तद्भाण्डम् आसिध्येत ह्रियेत वा । यावान् अध्वा गतस् तेन प्राप्नुयात् तावतीं भृतिम् ॥ K_661 ॥ हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः । नार्पयेत् कृतकृत्यार्थः स तु दाप्यः सभाटकम् ॥ K_662 ॥ गृहवार्यापणादीणि गृहीत्वा भाटकेन यः । स्वामिने नार्पयेद् यावत् तावद् दाप्यः सभाटकम् ॥ K_663 ॥ [स्वामिपालविवादः] क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु । ग्रहणं तत्प्रविष्टानां tìanaæ वा बृहस्पतिः ॥ K_664 ॥ अधमोत्तममध्यानां पशूनां चैव tìane । स्वामी तु विवदेद् यत्र दण्डं तत्र प्रकल्पयेत् ॥ K_665 ॥ अजातेष्व् एव सस्येषु कुर्याद् आवरणं महत् । दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः ॥ K_666 ॥ दापयेत् पणपादं गां द्वौ पादौ महिषीं तथा । तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥ K_667 ॥ [समयस्यानपाकर्म संविद्व्यतिक्रमो वा] समूहिनां तु यो धर्मस् तेन धर्मेण ते सदा । प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः ॥ K_668 ॥ अविरोधेन धर्मस्य निर्गतं राजशासनम् । तस्यैवाचरणं पूर्वं कर्तव्यं तु नृपाज्ञया ॥ K_669 ॥ राजप्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । गर्ह्यः स पापो दण्ड्यश् च लोपयन् राजशासनम् ॥ K_670 ॥ युक्तियुक्तं च यो हन्याद् वक्तुर् यो ऽनवकाशदः । अयुक्तं चैव यो ब्रूते स दाप्यः पूर्वसाहसम् ॥ K_671 ॥ साहसी भेदकारी च गणद्रव्यविनाशकः । उच्छेद्याः सर्व एवैते विख्याप्यैवं नृपे भृगुः ॥ K_672 ॥ एकपात्रे च वा पङ्क्त्यां संभोक्ता यस्य यो भवेत् । अकुर्वंस् तत् तथा दण्ड्यस् तस्य दोषम् अदर्शयन् ॥ K_673 ॥ गणम् उद्दिश्य यत् किंचित् कृत्वर्णं भक्षितं भवेत् । आत्मार्थं विनियुक्तं वा देयं तैर् एव तद् भवेत् ॥ K_674 ॥ गणानां श्रेणिवर्गाणां गताः स्युर् ये तु मध्यताम् । प्राक्तनस्य धनर्णस्य समांशाः सर्व एव ते ॥ K_675 ॥ तथैव भोज्यवैभाज्य- दानधर्मक्रियासु च । समूहस्थो ऽंशभागी स्यात् प्रगतस् त्व् अंशभाङ् न तु ॥ K_676 ॥ यत् तैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् । राजप्रसादलब्धं च सर्वेषाम् एव तत्समम् ॥ K_677 ॥ [नैगमादिसंज्ञालक्षणम्] नानापौरसमूहस् तु नैगमः परिकीर्तितः । नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ॥ K_678 ॥ समूहो वणिजादीनां पूगः संपरिकीर्तितः । प्रव्रज्यावसिता ये तु pëaï¬Ã÷ परिकीर्तिताः ॥ K_679 ॥ ब्राह्मणानां समूहस् तु गणः संपरिकीर्तितः । शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ॥ K_680 ॥ आर्हतसौगतानां तु समूहः सङ्घ उच्यते । चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ॥ K_681 ॥ gaïapëaï¬apÆgÃÓ च व्राताश् च श्रेणयस् तथा । समूहस्थाश् च ये चान्ये वर्गाख्यास् ते बृहस्पतिः ॥ K_682 ॥ [क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वा] क्रीत्वा प्राप्तं न गृह्णीयाद् यो न दद्याद् अदूषितम् । स मूल्याद् दशमं भागं दत्त्वा स्वद्रव्यम् आप्नुयात् ॥ K_683 ॥ अप्राप्ते ऽर्थक्रियाकाले कृते नैव प्रदापयेत् । एवं धर्मो दशाहात् तु परतो ऽनुशयो न तु ॥ K_684 ॥ भूमेर् दशाहे विक्रेतुर् आयस् तत्क्रेतुर् एव च । द्वादशाहः सपिण्डानाम् अपि चाल्पम् अतः परम् ॥ K_685 ॥ क्रीत्वानुशयवान् पण्यं त्यजेद् दोह्यादि यो नरः । अदुष्टम् एव काले तु स मूल्याद् दशमं वहेत् ॥ K_686 ॥ क्रीत्वा गच्छन्न् अनुशयं क्रयी हस्तम् उपागते । षड्भागं तत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद् बुधः ॥ K_687 ॥ अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद् विभावितम् । क्रीतं तत् स्वामिने देयं काले चेद् अन्यथा न तु ॥ K_688 ॥ निर्दोषं दर्शयित्वा तु यः सदोषं प्रयच्छति । मूल्यं तद् द्विगुणं दाप्यो विनयं तावद् एव च ॥ K_689 ॥ उपहन्येत वा पण्यं दह्येतापह्रियेत वा । विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥ K_690 ॥ दीयमानं न गृह्णाति क्रीत पण्यं च यः क्रयी । विक्रीतं च तद् अन्यत्र विक्रेता नापराध्रुयात् ॥ K_691 ॥ मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा । अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर् भवेत् ॥ K_692 ॥ त्र्यहं दोह्यं परीक्षेत पत्र्चाहद् वाह्यम् एव तु । मुक्तावज्रप्रवालानां सप्ताहं स्यात् प्रवीक्षणम् ॥ K_693 ॥ द्विपदाम् अर्धमासं तु पुंसां तद् द्विगुणं स्त्रियाः । दशाहं सर्वबीजानाम् एकाहं लोहवाससाम् ॥ K_694 ॥ अतो ऽर्वाक्पण्यदोषस् तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यम् अवाप्नुयात् ॥ K_695 ॥ परिभुक्तं तु यद् वासः क्लिष्टरूपं मलीमसम् । सदोषम् अपि तत् क्रीतं विकेतुर् न भवेत् पुनः ॥ K_696 ॥ साधारणं तु यत् क्रीतं नैको दद्यान् नराधमः । नादद्यान् न च गृह्णीयाद् विक्रीयाच् च न चैव हि ॥ K_697 ॥ क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्यवीक्षितम् ॥ K_698 ॥ द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्र्यंशांशम् आहरेत् । द्विगुणं तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ K_699 ॥ द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यम् उच्यते । लाभश् चतुर्थो भागः स्यात् पञ्चमः सत्यम् उच्यते ॥ K_700 ॥ सन्धिश् च परिवृत्तिश् च विषमा वा त्रिभोगतः । आज्ञयापि क्रयश् चापि दशाब्दं विनिवर्तयेत् ॥ K_701 ॥ ज्ञात्यादीन् अननुज्ञाप्य समीपस्थाननिन्दितान् । क्रयविक्रयधर्मो ऽपि भूमेर् नास्तीति निर्णयः ॥ K_702 ॥ स्वग्रामे दशरात्रं स्याद् अन्यग्रामे त्रिपक्षकम् । rëÂrÃntare«u षण्मासं bhëÃbhede तु वत्सरम् ॥ K_703 ॥ पलायिते तु करदे करप्रतिभुवा सह । करार्थं करदक्षेत्रं विक्रीणीयुः सभासदः ॥ K_704 ॥ समवेतैस् तु सामन्तैर् अभिज्ञैः पापभीरुभिः । क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥ K_705 ॥ कल्पितं मूल्यम् इत्य् आहुर् भागं कृत्वा तद् अष्टधा । एकभागातिरिक्तं वा हीनं वानुचितं स्मृतम् ॥ K_706 ॥ समाः शतम् अतीते ऽपि सर्वं तद् विनिवर्तते । क्रयविक्रयणे क्रय्यं यन् मूल्यं धर्मतो ऽर्हति ॥ K_707 ॥ तत् तुर्ये पञ्चमे षष्टे सप्तमे ऽंशे ऽष्टमे ऽपि वा । हीने यदि विनिर्वृत्ते क्रयविक्रायणे सति ॥ K_708 ॥ हीनमूल्यं तु तत् सर्वं कृतम् अप्य् अकृतं भवेत् । उक्ताद् अल्पतरे हीने क्रयो नैव प्रदुष्यति ॥ K_709 ॥ तेनाप्य् अंशेन हीयेत मूल्यतः क्रयविक्रये । कतम् अप्य् अकृतं प्राहुर् अन्ये धर्मविदो जनाः ॥ K_710 ॥ अर्धाधिके क्रयः सिध्येद् उक्तलाभो दशाधिकः । अवक्रयस् त्रिभागेन सद्य एव रुचिक्रयः ॥ K_711 ॥ मूल्यात् स्वल्पप्रदाने ऽपि क्रयसिद्धिः कृता भवेत् । चक्रवृद्द्यां प्रदातव्यं देयं तत् समयाद् ऋते ॥ K_712 ॥ [अभ्युपेत्याशुश्रूषा] यस् तु न ग्राहयेच् शिल्पं कर्माण्य् अन्यानि कारयेत् । प्राप्नुयात् साहसं पूर्वं तस्माच् शिष्यो निवर्तते ॥ K_713 ॥ शिक्षितो ऽपि श्रितं कामम् अन्तेवासी समाचरेत् । तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत् फलम् ॥ K_714 ॥ स्वतन्त्रस्यात्मनो दानाद् दासत्वं दारवद् भृगुः । त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ॥ K_715 ॥ वर्णानाम् अनुलाम्येन दास्यं न प्रतिलोमतः । राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ॥ K_716 ॥ समवर्णो ऽपि विप्रं तु दासत्वं नैव कारयेत् । ब्राह्मणस्य हि दासत्वान् नृपतेजो विहन्यते ॥ K_717 ॥ क्षत्रविश्शूद्रधर्मस् तु समवर्णे कदाचन । कारयेद् दासकर्माणि ब्राह्मणं न बृहस्पतिः ॥ K_718 ॥ शीलाध्ययनसंपन्ने तदूनं कर्म कामतः । तत्रापि नाशुभं किंचित् प्रकुर्वीत द्विजोत्तमः ॥ K_719 ॥ विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् । प्रायो दासीसुताः कुर्युर् गवादिग्रहणं च यत् ॥ K_720 ॥ प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः । निर्वासं कारयेद् विप्रं दासत्वं क्षत्रविड् नृपः ॥ K_721 ॥ शूद्रं तु कारयेद् दासं क्रीतम् अक्रीतम् एव वा । दास्यायैव हि सृष्टः स स्वयम् एव स्वयम् भुवा ॥ K_722 ॥ स्वदासीं यस् तु संगच्छेत् प्रसूता च भवेत् ततः । अवेक्ष्य बीजं कार्या स्यान् न दासी सान्वया तु सा ॥ K_723 ॥ दासस्य तु धनं यत् स्यात् स्वामी तस्य प्रभुः स्मृतः । प्रकाशं विक्रयाद् यत् तु न स्वामी धनम् अर्हति ॥ K_724 ॥ दासेनोढा स्वदासी या सापि दासीत्वम् आप्नुयात् । यस्माद् भर्ता प्रभुस् तस्याः स्वाम्यधीनः प्रभुर् यतः ॥ K_725 ॥ आदद्याद् ब्राह्मणीं यस् तु चिक्रीणीत तथैव च । राज्ञा तद् अकृतं कार्यं दण्ड्या स्युः सर्व एव ते ॥ K_726 ॥ कामात् तु संश्रितां यस् तु दासीं कुर्यात् कुलस्त्रियम् । संक्रामयेत वान्यत्र दण्ड्यस् तच् चाकृतं भवेत् ॥ K_727 ॥ बालधात्रीम् अदासीं च दासीम् इव भुनक्ति यः । परिचारकपत्नीं वा प्राप्नुयात् पूर्वसाहसम् ॥ K_728 ॥ विक्रोशमानां यो भक्तां दासीं विक्रेतुम् इच्छति । अनापदिस्थः शक्तः सन् प्राप्नुयाद् द्विशतं दमम् ॥ K_729 ॥ तवाहम् इति चात्मानं यो ऽस्वतन्त्रः प्रयच्छति । न स तं प्राप्नुयात् कामं पूर्वस्वामी लभेत तम् ॥ K_730 ॥ प्रव्रज्यावसितो दासो मोक्तव्यश् च न केनचित् । अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ॥ K_731 ॥ [सीमाविवादः] आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च । अभोगभुक्तिः सीमा च ष भूवाद् अस्य हेतवः ॥ K_732 ॥ तस्मिन् भोगः प्रयोक्तव्यः सर्वसाक्षिषु तिष्ठति । lekhyÃrƬhaÓ चेतरश् च साक्षी मार्गद्वयान्वितः ॥ K_733 ॥ क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु । द्वयोर् विवादे सामन्तः प्रत्ययः सर्ववस्तुषु ॥ K_734 ॥ सामन्तभावे ऽसामन्तैः कुर्यात् क्षेत्रादिनिर्णयम् । ग्रामसीमासु च तथा तद्वन् नगरदेशयोः ॥ K_735 ॥ ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्ट समन्तात् परिरभ्य हि ॥ K_736 ॥ तेषाम् अभावे सामन्त- मौलवृद्धोद्धृतादयः । स्थावरे षट्प्रकारे ऽपि नात्र कार्या विचारणा ॥ K_737 ॥ संसक्तास् त्व् अथ सामन्तास् तत् संसक्तास् तथोत्तराः । संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः ॥ K_738 ॥ स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् । तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥ K_739 ॥ संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥ K_740 ॥ नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णयं प्रति । अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् । कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् ॥ K_741 ॥ त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह । संमिश्रय कारयेत् सीमाम् एवं धर्मविदो विदुः ॥ K_742 ॥ ये तत्र पूर्वं सामन्ताः पश्चाद् देशान्तरं गताः । तन्मूलत्वात् तु ते मौला ऋषिभिः संप्रकीर्तिताः ॥ K_743 ॥ निष्पाद्यमानं यैर् दृष्टं तत् कार्यं नृगुणान्वितैः । वृद्धा वा यदि वावृद्धास् ते वृद्धाः परिकीर्तिताः ॥ K_744 ॥ उपश्रवणसंभोग- कार्याख्यानोपचिह्निताः । उद्धरन्ति ततो यस्माद् उद्धृतास् ते ततः स्मृतः ॥ K_745 ॥ सामन्ताः साधनं पूर्वम् अनिष्टोक्तौ गुणान्विताः । द्विगुणास् तूत्तरा ज्ञेया ततो ऽन्ये त्रिगुणा मताः ॥ K_746 ॥ एको यद्वन् नयेत् सीमाम् उभयोर् ईप्सितः क्वचित् । मस्तके क्षितिम् आरोप्य रक्तवासाः समाहिताः ॥ K_747 ॥ भयवर्जितभूपेन सर्वाभावे स्वयंकृता ॥ K_748 ॥ क्षेत्रकूपतडागानां केदारारामयोर् अपि । गृहप्रासादावसथ- नृपदेवगृहेषु च ॥ K_749 ॥ बहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर् भयाद् वा लोभाद् वा दाप्यास् तूत्तमसाहसम् ॥ K_750 ॥ सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥ K_751 ॥ मेखलाभ्रमनिष्कास- गवाक्षान् नोपरोधयेत् । प्रणालीं गृहवास्तुं च pŬayan दण्डभाग् भवेत् ॥ K_752 ॥ निवेशसमयाद् ऊर्ध्वं नैते योज्याः कदाचन । दृष्टिपातं प्रणालीं च न कुर्यात् परवेश्ममु ॥ K_753 ॥ विण्मूत्रोदकवप्रं च वह्निश्वभ्रनिवेशनम् । अरत्निद्वयम् उत्सृज्य परकुड्यान् निवेशयेत् ॥ K_754 ॥ सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः । अनिरुद्धो यथाकालं राजमार्गः स उच्यते ॥ K_755 ॥ न तत्र रोपयेत् किंचिन् नोपहन्यात् तु केनचित् । गुरुआचार्यनृपादीनां मार्गादानात् तु दण्डभाक् ॥ K_756 ॥ यस् तत्र संकरश्वभ्रान् वृक्षारोपणम् एव च । कामात् पुरीषं कुर्याच् च तस्य दण्डस् तु mëaka÷ ॥ K_757 // तटाकोद्यानतीर्थानि यो ऽमेध्येन विनाशयेत् । अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम् ॥ K_758 ॥ दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः । पुण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम् ॥ K_759 ॥ सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर् द्वयोः । फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥ K_760 ॥ अन्यक्षेत्रे तु जातानां शाखा यत्रान्यसंश्रिताः । स्वामिनं तं विजानीयाद् यस्य क्षेत्रेषु संश्रिताः ॥ K_761 ॥ अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः । गृहोद्यानतटाकानां संस्कर्ता लभते न तु ॥ K_762 ॥ व्ययं स्वामिनि चायाते न निवेद्य नृपे यदि । अथावेद्य प्रयुक्तस् तु तद्गतं लभते व्ययम् ॥ K_763 ॥ अशक्तितो न दद्याच् चेत् खिलार्थो यत् कृतो व्ययः । तदष्टभागहीनं तु कर्षकः फलम् आप्नुयात् । वर्षाण्य् अष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ॥ K_764 ॥ अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः । क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥ K_765 ॥ विकृष्यमाणे क्षेत्रे च क्षेत्रिकः पुनर् आव्रजेत् । शीलोपचारं तत् सर्वं दत्त्वा क्षेत्रमवाप्नुयात् ॥ K_766 ॥ तदष्टभागापचयाद् यावत् सप्त गताः समाः । समाप्ते ऽष्टमे वर्षे भुक्तक्षेत्रं लभेत सः ॥ K_767 ॥ [वाक्पारुष्यम्] हुङ्कारः कासनं चैव लोके यच् च विगर्हितम् । अनुकुर्याद् अनुब्रूयाद् वाक्पारुष्यं तद् उच्यते ॥ K_768 ॥ निष्ठुराश्लीलतीव्रत्वात् तद् अपि त्रिविधं स्मृतम् । आक्षेपो निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंज्ञितम् । पतनीयैर् उपाक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥ K_769 ॥ यत् त्व् असत्संज्ञितैर् अङ्गैः परमाक्षिपति क्वचित् । अभूतैर् वाथ भूतैर् वा निष्ठुरा वाक्स्मृता बुधैः ॥ K_770 ॥ न्यग्भावकरणं वाचा क्रोधात् तु कुरुते यदा । वृत्तदेशकुलादीनाम् अश्लीला सा बुधैः स्मृता ॥ K_771 ॥ महापातकयोक्त्री च रागद्वेषकरी च या । जातिभ्रंशकारी वाथ तीव्रा सा प्रथिता तु वाक् ॥ K_772 ॥ यो ऽगुणान् कीर्तयेत् क्रोधान् निगुणो वा गुणज्ञताम् । अन्यसंज्ञानुयोगी वा वाग्दुष्टं तं नरं विदुः ॥ K_773 ॥ अदुष्टस्यैव यो दोषान् कीर्तयेद् दोषकारणात् । अन्यापदेशवादी च वाग्दुष्टं तं नरं विदुः ॥ K_774 ॥ मोहात् प्रमादात् सङ्घर्षात् प्रीत्या चोक्तं मयेति यत् । नाहम् एवं पुनर् वक्ष्ये दण्डार्धं तस्य कल्पयेत् ॥ K_775 ॥ यत्र स्यात् परिहारार्थं पतितस् तेन कीर्तनम् । वचनात् तत्र न स्यात् तु दोषो यत्र विभावयेत् ॥ K_776 ॥ अन्यथा तुल्यदोषः स्यान् मिथ्योक्तौ तूत्तमः स्मृतः । महता प्रणिधानेन वाग्दुष्टं साधयेन् नरम् ॥ K_777 ॥ अतथ्यं श्रावितं राजा प्रयत्नेन विचारयेत् । अनृताख्यानशीलानां जिह्वाच्छेदो विशोधनम् ॥ K_778 ॥ [दण्डपारुष्यम्] हेतुआदिभिर् न पश्येच् चेद् दण्डपारुष्यकारणम् । तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् ॥ K_779 ॥ आभीषणेन दण्डेन prahared yas tu मानवः । पूर्वं cÃpŬito वाथ स दण्ड्यः परिकीर्तितः ॥ K_780 ॥ कर्णौष्ठघ्राणपादाक्षि- जिह्वाशिश्नकरस्य च । छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ॥ K_781 ॥ मनुष्याणां पशूनां च दुःखाय प्रहते सति । यथा यथा भवेद् दुःखं दण्डं कुर्यात् तथा तथा ॥ K_782 ॥ अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् । प्रतिलोमप्रसूतानां tìanaæ नार्थतो दमः ॥ K_783 ॥ छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये स्यान् मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥ K_784 ॥ उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः । स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु ॥ K_785 ॥ वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः । तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ॥ K_786 ॥ देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् । तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः । समुत्थानव्ययं चासौ दद्याद् आव्रणरोपणात् ॥ K_787 ॥ वाग्दण्डस् tìanaæ चैव येषूक्तम् अपराधिषु । हृतं भग्नं प्रदाप्यास् ते शोध्यं निःस्वैस् तु कर्मणा ॥ K_788 ॥ श्रान्तांस् तृषार्तान् क्षुधितान् अकाले वाहयेन् नरः । खरगोमहिषोष्ट्रादीन् प्राप्नुयात् पूर्वसाहसम् ॥ K_789 ॥ द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् । सर्पमार्जारनकुल- श्वसूकरवधे नृणाम् ॥ K_790 ॥ गोकुमारीदेवपशु- मुक्षाणं वृषभं तथा । वाहयन् साहसं पूर्वं प्राप्नुयाद् उत्तमं वधः ॥ K_791 ॥ प्रमापणे प्राणभृतां दद्यात् तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीन् मनुः ॥ K_792 ॥ वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा । तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥ K_793 ॥ शिष्यं क्रोधेन हन्याच् चेद् आचार्यो लतया विना । येनात्यर्थं भवेत् pŬà वादः स्याच् शिष्यतः पितुः ॥ K_794 ॥ [साहसम्] सहसा यत् कृतं कर्म तत् साहसम् उदाहृतम् ॥ K_795 ॥ सान्वयस् त्व् अपहारो यः प्रसह्य हरणं च यत् । साहसं च भवेद् एवं स्तेयम् उक्तं विनिह्नवः ॥ K_796 ॥ विना चिह्नैस् तु यत् कार्यं साहसाख्यं प्रवर्तते । शपथैः स विशोध्यः स्यात् सर्ववादेष्व् अयं विधिः ॥ K_797 ॥ एकं चेद् वहवो हन्युः संरब्धाः पुरुषं नराः । मर्मघातो तु यस् तेषां स घातक इति स्मृतः ॥ K_798 ॥ व्यापादनेन तत्कारी वधं चित्रम् अवाप्नुयात् । विनाशहेतुम् आयान्तं हन्याद् एवाविचारयन् ॥ K_799 ॥ उद्यतानां तु पापानां हन्तुर् दोषो न विद्यते । निवृत्तास् तु यद् आरम्भाद् ग्रहणं न वधः स्मृतः ॥ K_800 ॥ आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः । वधस् तत्र तु नैव स्यात् पापे हीने वधो भृगुः ॥ K_801 ॥ उद्यतासिविषाग्निश् च चापोद्यतकरस् तथा । आथर्वणेन हन्ता च पिशुनश् चैव राजनि ॥ K_802 ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवम् आद्यान् विजानीयात् सर्वान् एवाततायिनः ॥ K_803 ॥ यशोवृत्तहरान् पापान् आहुर् धर्मार्थहारकान् । अनाक्षारितपूर्वो यस् त्व् अपराधे प्रवर्तते । प्राणद्रव्यापहारे च तं विद्याद् आततायिनम् ॥ K_804 ॥ नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् । हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥ K_805 ॥ गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन । अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणो ऽपि हि ॥ K_806 ॥ क्षतं भङ्गोपमर्दौ च कुर्याद् द्रव्येषु यो नरः । प्राप्नुयात् साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ॥ K_807 ॥ हरेद् भिन्द्याद् दहेद् वापि देवानां प्रतिमां यदि । तग्गृहं चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥ K_808 ॥ प्राकारं भेदयेद् यस् तु पातयेच् छातयेत् तथा । बध्नीयाद् अम्भसो मार्गं प्राप्नुयात् पूर्वसाहसम् ॥ K_809 ॥ [स्तेयम्] प्रच्छन्नं वा प्रकाशं वा निशायाम् अथ वा दिवा । यत् परद्रव्यहरणं स्तेयं तत् परिकीर्तितम् ॥ K_810 ॥ अन्यहस्तात् परिभ्रष्टम् अकामाद् उद्धृतं भुवि । चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥ K_811 ॥ तुलामानप्रतिमान- प्रतिरूपकलक्षितैः । चरन्न् अलक्षितैर् वापि प्राप्नुयात् पूर्वसाहसम् ॥ K_812 ॥ गृहे तु मुषितं राजा चौरग्राहांस् तु दापयेत् । आरक्षकांश् च दिक्पालान् यदि चौरो न लभ्यते ॥ K_813 ॥ ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् । विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ॥ K_814 ॥ स्वदेशे यस्य यत् किंचिद् धृतं देयं नृपेण तु । गृह्णीयात् तत् स्वयं नष्टं प्राप्तम् अन्विष्य पार्थिवः ॥ K_815 ॥ चौरैर् हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् । तदभावे तु मूल्यं स्याद् अन्यथा किल्विषी नृपः ॥ K_816 ॥ लब्धे ऽपि चौरे यदि तु मोषस् तस्मान् न लभ्यते । दद्यात् तम् अथ वा चौरं दापयेत् तु यथेष्टतः ॥ K_817 ॥ तस्मिंश् चेद् दाप्यमानानां भवेद् दोषे तु संशयः । मुषितः शपथं दाप्यो बन्धुभिर् वा विशोधयेत् ॥ K_818 ॥ यस्माद् अपहृताल् लब्धं द्रव्यात् स्वल्पं तु स्वामिना । तच् शेषम् आप्नुयात् तस्मात् प्रत्यये स्वामिना कृते ॥ K_819 ॥ स्वदेशघातिनो ये स्युस् तथा मार्गनिरोधकाः । तेषां सर्वस्वम् आदाय राजा शूले निवेशयेत् ॥ K_820 ॥ अचोराद् दापितं द्रव्यं चौरान्वेषणतत्परैः । उपलब्धे लभेरंस् ते द्विगुणं तत्र दापयेत् ॥ K_821 ॥ येन येन परद्रोहं करोत्य् अङ्गेन तस्करः । छिन्द्याद् अङ्गं नृपस् तस्य न करोति यथा पुनः ॥ K_822:1 ॥ त्रपुषे वारुके द्वे तु पञ्चाम्रं pa¤cadìimam । खर्जूरबदरादीनां मुष्टिं गृह्णन् न दुष्यति ॥ K_822:2 ॥ मानवाः सद्य एवाहुः सहोढानां प्रवासनम् । गौतमानाम् अनिष्टं यत् प्राण्युच्छेदद् विगर्हितम् ॥ K_823 ॥ सहोढम् असहोढं वा तत्त्वागमितसाहसम् । प्रगृह्याच् छिन्नम् आवेद्य सर्वस्वैर् विप्रयोजयेत् ॥ K_824 ॥ अयःसन्दानगुप्तास् तु मन्दभक्ता बलान्विताः । कुर्युः कर्माणि नृपतेर् आमृत्योर् इति कौशिकः ॥ K_825 ॥ परदेशाद् धृतं द्रव्यं वैदेश्येन यदा भवेत् । गृहीत्वा तस्य तद्द्रव्यम् अदण्डं तं विसर्जयेत् ॥ K_826 ॥ चोराणां भक्तदा ये स्युस् तथाग्न्युदकदायकाः । क्रेतारश् चैव भाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृता ह्य् एते ये च प्रच्छादयन्ति तान् ॥ K_827 ॥ अविद्वान् याजको वा स्यात् प्रवक्ता चानवस्थितः । तौ उभौ चोरदण्डेन विनीय स्थापयेत् पथि ॥ K_828 ॥ [स्त्रीसंग्रहणम्] दूतोपचारयुक्तश् चेद् अवेलास्थानसंस्थितिः । kïÂhakeÓÃï चलग्राहः कर्णनासाकरादिषु । एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ॥ K_829 ॥ स्त्रीषु वृत्तोपभोगः स्यात् प्रसह्य पुरुषो यदा । वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥ K_830 ॥ कामार्ता स्वैरिणी या तु स्वयम् एव प्रकामयेत् । राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ ॥ K_831 ॥ आरम्भकृत्सहायश् च तथा मार्गानुदेशकः । आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥ K_832 ॥ युद्धोपदेशकश् चैव तद्विनाशप्रदर्शकः । उपेक्षाकार्ययुक्तश् च दोषवक्त्रनुमोककः ॥ K_833 ॥ अनिषेद्धाक्षमो यः स्यात् सर्वे तत्कार्यकारिणः । यथाशक्त्यनुरूपं तु दण्डम् एषां प्रकल्पयेत् ॥ K_834 ॥ [स्त्रीपुंधर्मः] पत्या चाप्य् अवियोगिन्या शुश्रूष्यो ऽग्निर् विनीतया । सौभाग्यवद् अव्वैधव्य- काम्यया भर्तृभक्तया ॥ K_835 ॥ मतिशुश्रूषयैव स्त्री सर्वान् कामान् समश्नुते । दिवः पुनर् इहायाता सुखानां शेवधिर् भवेत् ॥ K_836 ॥ मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता । सारुन्धतीसमाचारा ब्रह्मलोके महीयते ॥ K_837 ॥ [दायविभागः] सकलं द्रव्यजातं यद् भागैर् गृह्णन्ति तत् समैः । पितरो भ्रातरश् चैव विभागो धर्म्य उच्यते ॥ K_838 ॥ पैतामहं समानं स्यात् पितुः पुत्रस्य चोभयोः । स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यम् अर्हति ॥ K_839 ॥ पैतामहं च पित्र्यं च यच् चान्यत् स्वयम् अर्जितम् । दायादानां विभागे तु सर्वम् एतद् विभज्यते ॥ K_840 ॥ दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् । gƬhadravyÃbhiÓaÇkÃyÃæ प्रत्ययस् तत्र कीर्तितः ॥ K_841 ॥ गृहोपस्करवाह्याश् च दोह्याभरणकर्मिणः । दृश्यमाना विभज्यन्ते कोशं gƬhe ऽब्रवीद् भृगुः ॥ K_842 ॥ जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् । निर्भाजयेन् न चैवैकम् अकस्मात् कारणं विना ॥ K_843 ॥ संप्राप्तव्यवहाराणां विभागश् च विधीयते । पुंसां च षोडशे वर्षे जायते व्यवहारिता ॥ K_844 ॥ अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् । न्यसेयुर् बन्धुमित्रेषु प्रोषितानां तथैव च ॥ K_845:1 ॥ प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् । बालपुत्रे मृते रिक्थं रक्ष्यं तत् तन्तुबन्धुभिः । पौगण्डाः परतस् तं तु विभजेरन् यथांशतः ॥ K_845:2 ॥ भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थम् ऋणं कृतम् । विभागकाले देयं तद्- रिक्थिभिः सर्वम् एव तु ॥ K_846 ॥ तद् ऋणं धनिने देयं नान्यथैव प्रदापयेत् । भावितं चेत् प्रमाणेन विरोधात् परतो यदा ॥ K_847 ॥ धर्मार्थं प्रीतिदत्तं च यद् ऋणं स्यान् नियोजितम् । तद् दृश्यमानं विभजेन् न दानं पैतृकाद् धनात् ॥ K_848 ॥ पित्र्यं पित्र्यर्णसंशुद्धम् आत्मीयं चात्मना कृतम् । ऋणम् एवंविधं शोध्यं विभागे बन्धुभिः सह ॥ K_849 ॥ ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् ॥ K_850 ॥ द्व्यंशहरो ऽर्धहरो वा पुत्रवित्तार्जनात् पिता । मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ॥ K_851 ॥ यथा यथा विभागाप्तं धनं यागार्थताम् इयात् । तथा तथा विधातव्यं विद्वद्भिर् भागगौरवम् ॥ K_852 ॥ लोके रिक्थविभागे ऽपि न कश्चित् प्रभुताम् इयात् । भोग एव तु कर्तव्यो न दानं न च विक्रयः ॥ K_853 ॥ विभक्ता अविभक्ता वा दायादाः स्थावरे समाः । एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥ K_854 ॥ अविभक्ते ऽनुजे प्रेते तत् सुतं रिक्थभागिनम् । कुर्वीत जीवनं येन लब्धं नैव पितामहात् ॥ K_855 ॥ लभेतांशं स पित्र्यं तु पितृव्यात् तस्य वा सुतात् । स एवांशस् तु सर्वेषा भ्रातॄणां न्यायतो भवेत् । लभेत तत् सुतो वापि निवृत्तिः परतो भवेत् ॥ K_856 ॥ उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥ K_857 ॥ कन्यकानां त्व् अदत्तानां चतुर्तो भाग इष्यते । पुत्राणां तु त्रयो भागाः साम्यं त्व् अल्पधने स्मृतम् ॥ K_858 ॥ क्षेत्रिकस्य मतेनापि फलम् उत्पादयेत् तु यः । तस्येह भागिनौ तौ तु न फलं हि विनैकतः ॥ K_859 ॥ क्लीबं विहाय पतितं या पुनर् लभते पतिम् । तस्यां पौनर्भवो जातो व्यक्तम् उत्पादकस्य सः ॥ K_860 ॥ न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेढ्रश् चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ॥ K_861 ॥ अक्रमोढासुतश् चैव सगोत्राद्यस् तु जायते । प्रव्रज्यावसितश् चैव न रिक्थं तेषु चार्हति ॥ K_862 ॥ अक्रमोढासुतस् त्व् ऋक्थी सवर्णश् च यदा पितुः । असवर्णप्रसूतश् च क्रमोढायां च यो भवेत् ॥ K_863 ॥ प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् । ग्रासाच्छादनम् अत्यन्तं देयं तद्बन्धुभिर् मतम् ॥ K_864 ॥ बन्धूनाम् अप्य् अभावे तु पितृद्रव्यं तद् आप्नुयात् । अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ॥ K_865 ॥ [अविभाज्यानि] स्वशक्त्यपहृतं नष्टं स्वयम् आप्तं च यद् भवेत् । एतत् सर्वं पिता पुत्रैर् विभागे नैव दाप्यते ॥ K_866 ॥ परभक्तोपयोगेन विद्या प्राप्तान् यतस् तु या । तया प्राप्तं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥ K_867 ॥ उपन्यस्ते तु यल् लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद् विद्याद् विभागे न विभज्यते ॥ K_868 ॥ शिष्याद् आर्त्विज्यतः प्रश्नात् संदिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद् वादाल् लब्धं प्राध्ययनाच् च यत् । विद्याधनं तु तत् प्राहुर् विभागे न विभज्यते ॥ K_869 ॥ शिल्पिष्व् अपि हि धर्मो ऽयं मूल्याच् यच् चाधिकं भवेत् ॥ K_870 ॥ परं निरस्य यल् लब्धं विद्यातो द्यूतपूर्वकम् । विद्याधनं तु तद् विद्यान् न विभाज्यं बृहस्पतिः ॥ K_871 ॥ विद्याप्रतिज्ञया लब्धं शिष्याद् आप्तं च यद् भवेत् । ऋत्विङ्न्यायेन यल् लब्धम् एतद् विद्याधनं भृगुः ॥ K_872 ॥ विद्याबलकृतं चैव याज्यतः शिष्यतस् तथा । एतद् विद्याधनं प्राहुः सामान्यं यद् अतो ऽन्यथा ॥ K_873 ॥ कुले विनीतविद्यानां भ्रातॄणां पितृतो ऽपि वा । शौर्यप्राप्तं तु यद् वित्तं विभाज्यं तद् बृहस्पतिः ॥ K_874 ॥ नाविद्यानां तु वैद्येन देयं विद्याधनात् क्वचित् । समविद्याधिकानां तु देयं वैद्येन तद् धनम् ॥ K_875 ॥ आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते । तस्मिन् कर्मणि तुष्टेन प्रसादः स्वामिना कृतः । तत्र लब्धं तु यत् किञ्चित् धनं शौर्येण तद् भवेत् ॥ K_876 ॥ शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् । एतत् सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ॥ K_877 ॥ ध्वजाहृतं भवेद् यत् तु विभाज्यं नैव तत् स्मृतम् । संग्रामाद् आहृतं यत् तु विद्राव्य द्विषतां वलम् । स्वाम्यर्थे जीवितं त्यक्त्वा तद् ध्वजाहृतम् उच्यते ॥ K_878 ॥ यल् लब्धं दानकाले तु स्वजात्या कन्यया सह । कन्यागतं तु तद् वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥ K_879 ॥ वैवाहिकं तु तद् विद्याद् भार्यया यत् सहागतम् । धनम् एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥ K_880 ॥ विवाहकाले यत् किंचिद् वरायोद्दिश्य दीयते । कन्यायास् तद् धनं सर्वम् अविभाज्यं च बन्धुभिः ॥ K_881 ॥ धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् । उदकं चैव दासश् च निबन्धो यः क्रमागतः ॥ K_882 ॥ धृतं वस्त्रम् अलंकारो नानुरूपं तु यद् भवेत् । यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ॥ K_883 ॥ गोप्रचारश् च रक्षा च वस्त्रं यच् चाङ्गयोजितम् । प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ॥ K_884:1 ॥ देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः । उदितः स्यात् स तेनैव दायभागं प्रकल्पयेत् ॥ K_884:2 ॥ [प्रच्छादितरिक्थस्य पुनर्विभागः] प्रच्छादितं यदि धनं पुनर् आसाद्य तत् समम् । भजेरन् भ्रातृभिः सार्धम् अभावे हि पितुः सुताः ॥ K_885 ॥ अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद् भवेत् । पश्चात् प्राप्तं विभज्येत समभागेन तद् भृगुः ॥ K_886 ॥ विभक्तेनैव यत् प्राप्तं धनं तस्यैव तद् भवेत् । हृतं नष्टं च यल् लब्धं प्राग् उक्तं च पुनर् भजेत् ॥ K_887 ॥ बन्धुनापहृतं द्रव्यं बलान् नैव प्रदापयेत् । बन्धूनाम् अविभक्तानां भोगं नैव प्रदापयेत् ॥ K_888 ॥ क्षेत्रं साधारणं त्यक्त्वा यो ऽन्यदेशं समाश्रितः । तद् वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ॥ K_889 ॥ तृतीयः पञ्चमो वापि सप्तमश् चापि यो भवेत् । जन्मनाम् अपरिज्ञाने लभेतांशं क्रमागतम् ॥ K_890 ॥ यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः । तद् अन्वयस्यागतस्य दातव्या गोतजैर् मही ॥ K_891 ॥ विभक्ताः पितृवित्ताच् चेद् अकत्र प्रतिवासिनः (?) / विभजेयुः पुनर् द्व्यंशं स लभेतोदयो यतः ॥ K_892 ॥ [विभक्तचिह्नादि] वसेयुर् दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः । भ्रातरस् ते ऽपि विज्ञेया विभक्ताः पैतृकाद् धनात् ॥ K_893 ॥ [स्त्रीधनलक्षणं स्त्रीधनप्रकाराश् च] अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ K_894 ॥ विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ । तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ K_895 ॥ यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् । अध्यावहनिकं चैव स्त्रीधनं तद् उदाहृतम् ॥ K_896 ॥ प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते ॥ K_897 ॥ गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् । मूल्यं लब्धं तु यत् किंचिच् शुल्कं तत् परिकीर्तितम् ॥ K_898 ॥ विवाहात् परतो यत् तु लब्धं भर्तृकुलात् स्त्रिया । अन्वाधेयं तद् उक्तं तु लभ्दं बन्धुकुलात् तथा ॥ K_899 ॥ ऊर्ध्वं लब्धं तु यत् किंचित् संस्कारात् प्रीतितः स्त्रिया । भर्तुः पित्रोः सकाशाद् वा अन्वाधेयं तु तद् भृगुः ॥ K_900 ॥ Ƭhayà कन्यया वापि भर्तुः पितृगृहे ऽपि वा । भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥ K_901 ॥ [स्त्रीधने स्वाम्यादिविचारः] पितृमातृपतिभ्रातृ- ज्ञातिभिः स्त्रीधनं स्त्रियै । यथाशक्त्या द्विसाहस्राद् दातव्यं स्थावराद् ऋते ॥ K_902 ॥ यत् तु सोपाधिकं दत्तं यच् च योगवशेन वा । पित्रा भ्रात्राथ वा पत्या न तत् स्त्रीधनम् इष्यते ॥ K_903 ॥ प्राप्तं शिल्पैस् तु यद् वित्तं प्रीत्या चैव यद् अन्यतः । भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ॥ K_904 ॥ सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यम् इष्यते । यस्मात् तदानृशस्यार्थं तैर् दत्तम् उपजीवनम् ॥ K_905 ॥ सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् । विक्रये चैव दाने च यथेष्टं स्थावरेष्व् अपि ॥ K_906 ॥ भर्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः । विद्यमाने तु संरक्षेत् क्षपयेत् तत् कुले ऽन्यथा ॥ K_907 ॥ अथ चेत् स द्विभार्यः स्यान् न च तां भजते पुनः । प्रीत्या निसृष्टम् अपि चेत् प्रतिदाप्यः स तद्बलात् ॥ K_908 ॥ ग्रासाच्छादनवासानाम् आच्छेदो यत्र योषितः । तत्र स्वम् आददीत स्त्री विभागं रिक्थिनां तथा ॥ K_909 ॥ लिखितस्येति धर्मो ऽयं प्राप्ते भर्तृकुले वसेत् । व्याधिता प्रेतकाले तु गच्छेद् बन्धुजनं ततः ॥ K_910 ॥ न भर्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ॥ K_911 ॥ यदि ह्य् एकतरो ऽप्य् एषां स्त्रीधनं भक्षयेद् बलात् । सवृद्धिकं प्रदाप्यः स्याद् दण्डं चैव समाप्नुयात् ॥ K_912 ॥ तद् एव यद्य् अनुज्ञाप्य भक्षयेत् प्रीतिपूर्वकम् । मूल्यम् एव प्रदाप्यः स्याद् यद्य् असौ धनवान् भवेत् ॥ K_913 ॥ व्याधितं व्यसनस्थं च धनिकैर् vopapŬitam । ज्ञात्वा निसृष्टं यत् प्रीत्या दद्याद् आत्मेच्छया तु सः ॥ K_914 ॥ जीवन्त्याः पतिपुत्रास् तु देवराः पितृबान्धवाः । अनीशाः स्त्रीधनस्योक्ता दण्ड्यास् त्व् अपहरन्ति ये ॥ K_915 ॥ भर्त्रा प्रतिश्रुतं देयम् ऋणवत् स्त्रीधनं सुतैः । तिष्ठेद् भर्तृकुले या तु न सा पितृकुले वसेत् ॥ K_916 ॥ [मृतायाः स्त्रिया धनाधिकारिणः] भगिन्यो बान्धवैः सार्धं विभजेरन् सभर्तृकाः । स्त्रीधनस्येति धर्मो ऽयं विभागस् तु प्रकल्पितः ॥ K_917 ॥ दुहितॄणाम् अभावे तु रिक्थं पुत्रेषु तद् भवेत् । बन्धुदत्तं तु बन्धूनाम् अभावे भ्र्तृगामि तत् ॥ K_918 ॥ पितृभ्यां चैव यद् दत्तं दुहितुः स्थावरं धनम् । अप्रजायाम् अतातायां भ्रातृगामि तु सर्वदा ॥ K_919 ॥ आसुरादिषु यल् लब्धं स्त्रीधनं पैतृकं स्त्रिया । अभावे तद् अपत्यानां मातापित्रोस् तद् इष्यते ॥ K_920 ॥ [अपुत्रधने पत्न्यादयो धनाधिकारिणः] अपुत्रा शयनं भर्तुः पालयन्ती गुरौ स्थिता । भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वम् आप्नुयुः ॥ K_921 ॥ स्वर्याते स्वामिनि स्त्री तु ग्रासाच्छादनभागिनी । अविभक्ते धनांशे तु प्राप्नोत्य् आमरणान्तिकम् ॥ K_922 ॥ भोक्तुम् अर्हति क्लृप्तांशं गुरुशुश्रूषणे रता । न कुर्याद् यदि शुश्रूषां चैलपिण्डे नियोज्येत् ॥ K_923 ॥ मृते भर्तरि bhart­aæÓaæ लभेत कुलपालिका । यावज् जीवं न हि स्वाम्यं दानाधमनविक्रये ॥ K_924 ॥ व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । दमदानरता नित्यम् अपुत्रापि दिवं व्रजेत् ॥ K_925 ॥ पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी । तदभावे तु दुहिता यद्य् anƬhà भवेत् तदा ॥ K_926 ॥ अपुत्रस्याथ कुलजा पत्नी दुहितरो ऽपि वा । तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥ K_927 ॥ विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाथ माता वा तत् पितुः क्रमात् । अपचारक्रिय्ययुक्ता निर्लज्जा वार्थनाशिका ॥ K_928 ॥ व्यभिचाररता या च स्त्री धनं सा न चार्हति ॥ K_929 ॥ नारी खल्व् अननुज्ञाता पित्रा भर्त्रा सुतेन वा । विफलं तद् भवेत् तस्या यत् करोत्य् और्ध्वदेहिकम् ॥ K_930 ॥ अदायिकं राजगामि योषिद्भृत्योर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस् तद् अर्पयेत् ॥ K_931 ॥ संसृष्टानां तु संसृष्टाः पृथक्स्थानां पृथक्स्थिताः । अभावे ऽर्थहरा ज्ञेया निर्बीजान्योन्यभागिनः ॥ K_932 ॥ [द्यूतसमाह्वयौ] द्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् । असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥ K_933 ॥ ध्रुवं द्यूतात् कलिर् यस्माद् विषं सर्पमुखाद् इव । तस्माद् राजा निवर्तेत विषये व्यसनं हि तत् ॥ K_934 ॥ वर्तेत चेत् प्रकाशं तु द्वारावस्थिततोरणम् । असंमोहार्थम् आर्याणां कारयेत् तत् करपदम् ॥ K_935 ॥ सभिकः कारयेद् द्यूतं देयं दद्यात् स्वयं नृपे । दशकं तु शते वृद्धिं गृह्णीयाच् च पराजयात् ॥ K_936 ॥ जेतुर् दद्यात् स्वकं द्रव्यं जिताद् ग्राह्यं त्रिपक्षकम् । सद्यो वा सभिकेनैव कितावात् तु न संशयः ॥ K_937 ॥ एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः । दृश्यते च जयस् तस्य यस्मिन् रक्षा व्यवस्थिता ॥ K_938 ॥ अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् । प्रकाशं देवनं कुर्याद् एवं दोषो न विद्यते ॥ K_939 ॥ प्रसह्य दापयेद् देयं तस्मिन् स्थाने न चान्यथा । जितं वै सभिकस् तत्र सभिकप्रत्यया क्रिया ॥ K_940 ॥ अनभिज्ञो जितो मोच्यो ऽमोच्यो ऽभिज्ञो जितो रहः । सर्वस्वे विजिते ऽभिज्ञे न सर्वस्वं प्रदापयेत् ॥ K_941 ॥ विग्रहे ऽथ जये लाभे करणे कूटदेविनाम् । प्रमाणं सभिकस् तत्र शुचिश् च सभिको यदि ॥ K_942 ॥ म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् । तत्कृताचारम् एतॄणां निश्चयो न तु राजनि ॥ K_943 ॥ [प्रकीर्णकम्] पूर्वोक्ताद् उक्तशेषं स्याद् अधिकारच्युतं च यत् । आहृत्य परतन्त्रार्ह्त- निबद्धम् असमञ्जसम् ॥ K_944 ॥ दृष्टान्तत्वेन शास्त्रान्ते पुनर् उक्तक्रियास्थितम् । अनेन विधिना यच् च वाक्यं तत् स्यात् प्रकीर्णकम् ॥ K_945 ॥ राजधर्मान् स्वधर्मांश् च संदिग्धानां च bhëaïam । पूर्वोक्ताद् उक्तशेषं च सर्वं तत् स्यात् प्रकीर्णकम् ॥ K_946 ॥ सद्भागकरशुल्कं च गर्ते देयं तथैव च । संग्रामचौरभेदी च परदाराभिमर्दनम् ॥ K_947 ॥ गोब्राह्मणजिघांसा च शस्यव्याघातकृत् तथा । एतान् दशापराधांस् तु नृपतिः स्वयम् अन्विषेत् ॥ K_948 ॥ निष्कृतीनाम् अकरणम् आज्ञासेधव्यतिक्रमः । वर्णाश्रमविलोपश् च प्रर्णसङ्करलोपनम् ॥ K_949 ॥ निधिर् निष्फलवित्तं च दरिद्रस्य धनागमः । एतांश् चारैः सुविदितान् स्वयं राजा निवारयेत् ॥ K_950 ॥ अनाम्ना तानि कार्याणि क्रियावादांश् च वादिनाम् । प्रकृतीनां प्रकोपश् च सङ्केतश् च परस्परम् ॥ K_951 ॥ अशास्त्रविहितं यच् च प्रजायां संप्रवर्तते । उपायैः सामभेदाद् यैर् एतानि शमये नृपः ॥ K_952 ॥ मित्रादिषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनि । यथोक्तं तस्य तत् कुर्याद् अनुक्तं साधु कल्पितम् ॥ K_953 ॥ प्रमाणेन तु कूटेन मुद्रया वापि कूटया । कार्यं तु साधयेद् यो वै स दाप्यो दमम् उत्तमम् ॥ K_954 ॥ rÃjakrŬÃsu ये सक्ता राजवृत्त्युपजीविनः । अप्रियस्य च यो वक्ता वधं तेषां प्रवर्तयेत् ॥ K_955 ॥ प्रतिरूपस्य कर्तारः प्रेक्षकाः प्रकराश् च ये । राजार्थमोषकाश् चैव प्राप्नुयुर् विविधं वधम् ॥ K_956 ॥ प्रव्रज्यावसितं शूद्रं जपहोमपरं तथा । वधेन शासयेत् पापं दण्ड्यो वा द्विगुणं दमम् ॥ K_957 ॥ सचिह्नम् अपि पापं तु पृच्छेत् पापस्य कारणम् । तदा दण्डं प्रकल्पेत दोषम् आरोप्य यत्नतः ॥ K_958 ॥ सद्वृत्तानाम् तु सर्वेषाम् अपराधो यदा भवेत् । अवशेनैव दैवात् तु तत्र दण्डं न कल्पयेत् ॥ K_959 ॥ सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैर् अपि । आरम्भे प्रधमं दद्यात् प्रवृत्तौ मध्यमः स्मृतः । यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ॥ K_960 ॥ राजानो मन्त्रिणश् चैव विशेषाद् एवम् आप्नुयुः । अशासनात् तु पापानां नतानां दण्डधारणात् ॥ K_961 ॥ परतन्त्राश् च ये केचिद् दासत्वं ये च संस्थिताः । अनाथास् ते तु निर्दिष्टास् तेषां दण्डस् तु tìanam ॥ K_962 // tìanaæ वन्धनं चैव तथैव च विडम्बनम् । एष दण्डो हि दासस्य नार्थदण्डो विधीयते ॥ K_963 ॥ सुवर्णशतम् एकं तु वधार्हो दण्डम् अर्हति । अङ्गच्छेदे तद् अर्धं तु विवासे पञ्चविंशतिम् ॥ K_964 ॥ कुलीनार्यविशिष्ट्तेषु निकृष्टेष्व् अनुसारतः । सर्वस्वं वा निगृह्यैतान् पुरात् शीघ्रं प्रवासयेत् ॥ K_965 ॥ निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् । सर्वेषां पापयुक्तानां विशेषार्थश् च शास्त्रतः ॥ K_966 ॥ वधाङ्गच्छेदार्हविप्रो निःसङ्गे बन्धने विशेत् । तद् अकर्मवियुतो ऽसौ वृत्तस् तस्य दमो हि सः ॥ K_967 ॥ कूटसाक्ष्य् अपि निर्वास्यो विख्याप्यो ऽसत्प्रतिग्रही । अङ्गच्छेदी वियोज्यः स्यात् स्वधर्मे बन्धनेन तु ॥ K_968 ॥ एतैः समापराधानां तत्राप्य् एवं प्रकल्पयेत् । बालवृद्धातुरस्त्रीणां न दण्डस् tìanaæ दमः ॥ K_969 ॥ स्त्रीधनं दापयेद् दण्डं धार्मिकः पृथिवीपतिः । निर्धना प्राप्तदोषा स्त्री tìanaæ दण्डम् अर्हति ॥ K_970 ॥ अन्यायोपार्जितं न्यस्तं कोषे कोषं निवेशयेत् । कार्यार्थे कार्यनाशः स्याद् बुद्धिमान् नोपपातयेत् ॥ K_971 ॥ दत्त्वा धनं तद् विप्रेभ्यः सर्वं दण्डसमुत्थितम् । पुत्रे राज्यं समासज्य कुर्वीत प्रायणं वने ॥ K_972 ॥ एवं चरेत् सदा युक्तो राजा धर्मेषु पार्थिवः । हितेषु चैव लोकस्य सर्वान् भृत्यान् नियोजयेत् ॥ K_973 ॥