Katyayanasmrti

REVISED GRETIL VERSION with variants notes, analysis (see below)

Text Input by Akihiko AKAMATSU
Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992.
Edition: Katyayanasmrti(saroddharah) on Vyavahara,
Text (reconstructed), Translation, Notes and Introduction,
by P.V.Kane- Reprint from the Hindu Law Quarterly, Bombay 1933.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm





ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


Kātyāyanasmṛtisāroddhāraḥ

[rāja-guṇāḥ](p.1)

vinītaḥ śāstra-saṃpannaḥ $ kośa-śaurya-samanvitaḥ &
brahmaṇyo dāna-śīlaḥ syāt % satya-dharma-paro nṛpaḥ // K_001 //

stambho1patāpa-paiśunya- $ cāpala-krodha-varjitaḥ &
pragalbhaḥ sannato1dagraḥ % saṃbhāṣī priyadarśanaḥ // K_002 //

vaśye1ndriyaṃ jitā3tmānaṃ $ dhṛta-daṇḍaṃ vikāriṣu &
parīkṣya-kāriṇaṃ dhīram % atyantaṃ śrīr niṣevate // K_003 //



[rāja-dharmāḥ]

śaurya-vidyā2rtha-bāhulyāt $ prabhutvāc ca viśeṣataḥ &
sadā cittaṃ narendrāṇāṃ % moham āyāti kāraṇāt // K_004 //

tasmāc cittaṃ praboddhavyaṃ $ rāja-dharme sadā dvijaiḥ &
pavitraṃ paramaṃ puṇyaṃ % smṛti-vākyaṃ na laṅghayet // K_005 //

veda-dhvani-prabhāveṇa $ devāḥ svarga-nivāsinaḥ &
te 'pi tatra pramodante % tṛptās tu dvija-pūjanāt // K_006 //

tasmād yatnena kartavyā $ dvija-pūjā sadā nṛpaiḥ &
tena bhūyo 'pi śakratvaṃ % narendratvaṃ punaḥ punaḥ // K_007 //

surā1dhyakṣaś cyutaḥ svargān $ nṛpa-rūpeṇa tiṣṭhati &
kartavyaṃ tena tan nityaṃ % yena tattvaṃ samāpnuyāt // K_008 //

ātmīye saṃsthitā dharme $ nṛpāḥ śakratvam āpnuyuḥ &
avīci-vāsino ye tu % vyapetā3cāriṇaḥ sadā // K_009 //

gacchet samyag-avijñāya $ vaśaṃ krodhasya yo nṛpaḥ &
vaset sa narakaṃ ghore % kalpā1rdhaṃ tu na saṃśayaḥ [narake?] // K_010 //

etair eva guṇair yuktam $ amātyaṃ kārya-cintakam (p.2) &
brāhmaṇaṃ tu prakurvīta % nṛpa-bhaktaṃ kulo1dvaham // K_011 //

mantriṇo yatra sabhyāś ca $ vaidyāś ca priya-vādinaḥ &
rājyād dharmāt sukhāt tatra % kṣipraṃ hīyeta pārthivaḥ // K_012 //

na tasya vacane kopam $ eteṣāṃ tu pravartayet &
yasmād etaiḥ sadā vācyaṃ % nyāyyaṃ supariniṣṭhitam // K_013 //

yatra karmāṇi nṛpatiḥ $ svayaṃ paśyati dharmataḥ &
tatra sādhu-samācārā % nivaseyuḥ sukhaṃ prajāḥ // K_014 //

prajānāṃ rakṣaṇaṃ nityaṃ $ kaṇṭakānāṃ ca śodhanam &
dvijānāṃ pūjanaṃ cai7va % etad arthaṃ kṛto nṛpaḥ // K_015 //

bhū-svāmī tu smṛto rājā $ nā7nya-dravyasya sarvadā &
tat-phalasya hi ṣaḍ-bhāgaṃ % prāpnuyān nā7nyathai9va tu // K_016 //

bhūtānāṃ tan-nivāsitvāt $ svāmitvaṃ tena kīrtitam &
tat-kriyā bali-ṣaḍ-bhāgaṃ % śubhā1śubha-nimitta-jam // K_017 //

evaṃ pravartate yas tu $ lobhaṃ tyaktvā narā1dhipaḥ &
tasya putrāḥ prajāyante % rāṣṭraṃ kośaś ca vardhate // K_018 //

anyāyena hi yo rāṣṭrāt $ karaṃ daṇḍaṃ ca pārthivaḥ &
sasya-bhāgaṃ ca śulkaṃ cā7py % ādadīta sa pāpa-bhāk // K_019 //

artha-śāstro1ktam utsṛjya $ dharma-śāstro1ktam āvrajet // K_020 //

duṣṭasyā7pi narendrasya $ tad-rāṣṭraṃ na vināśayet &
na prajā2numato yasmād % anyāyeṣu pravartate // K_021 //

akleśenā7rthine yas tu $ rājā samyaṅ nivedayet &
tat tārayaty anantaṃ syād % dharmā1rthaṃ dānam īdṛśam // K_022 //

nyāyenā7kramya yal-labdhaṃ $ ripuṃ nirjitya pārthivaiḥ &
tac chuddhaṃ tat-pradeyaṃ tan % nā7nyatho9pahṛtaṃ kvacit // K_023 //

rājā purohitaṃ kuryād $ uditaṃ brāhmaṇaṃ hitam (p.3) &
kṛtā1dhyayana-saṃpannam % alubdhaṃ satya-vādinam // K_024 //



[vyavahāra-lakṣaṇā3di]

prayatna-sādhye vicchinne $ dharmā3khye nyāya-vistare &
sādhya-mūlas tu yo vādo % vyavahāraḥ sa ucyate // K_025 //

vi nānā2rthe 'va saṃdehe $ haraṇaṃ hāra ucyate &
nānā-saṃdeha-haraṇād % vyavahāra iti smṛtaḥ // K_026 //

na rājā tu viśitvena $ dhana-lobhena vā punaḥ &
svayaṃ kāryāṇi kurvīta % narāṇām avivādinām // K_027 //

utpādayati yo hiṃsāṃ $ deyaṃ vā na prayacchati &
yācam ānaya dauḥśīlyād % ākṛṣyo 'sau nṛpā3jñayā // K_028 //

dvipade sādhya-bhedāt tu $ padā1ṣṭādaśatāṃ gate &
aṣṭādaśa kriyā-bhedād % bhinnāny aṣṭasahasraśaḥ // K_029 //

sādhya-vādasya mūlaṃ syād $ vādinā yan niveditam &
deyā1pradānaṃ hiṃsā ce7ty % utthāna-dvayam ucyate // K_030 //

pūrva-pakṣaś co7ttaraṃ ca $ pratyākalitam eva ca &
kriyā-pādaś ca tenā7yaṃ % catuṣpāt samudāhṛtaḥ // K_031 //

dharmaśāstrā1rthaśāstre tu $ skandha-dvayam udāhṛtam &
jayaś cai7vā7vasāyaś ca % dve phale samudāhṛte // K_032 //

śāstreṇa ninditaṃ tv artha- $ mukhyo rājñā pracoditaḥ (p.4) &
āvedayati yaḥ pūrvaṃ % stobhakaḥ sa udāhṛtaḥ // K_033 //

nṛpeṇai7va niyukto yaḥ $ pada-doṣam avekṣitum &
nṛpasya sūcayej jñātvā % sūcakaḥ sa udāhṛtaḥ // K_034 //



[dharma-vyavahāra-caritra-rājaśāsanā3dīṇāṃ balā1bala-vicāraḥ]

doṣa-kārī tu kartṛtvaṃ $ dhana-svāmī svakaṃ dhanam &
vivāde prāpnuyād yatra % dharmeṇai7va sa nirṇayaḥ // K_035 //

smṛti-śāstraṃ tu yat kiṃcit $ prathitaṃ dharma-sādhakaiḥ &
kāryāṇāṃ nirṇayā1rthe tu % vyavahāraḥ smṛto hi saḥ // K_036 //

yad yad ācaryate yena $ dharmyaṃ vā9dharmyam eva vā &
deśasyā8caraṇān nityaṃ % caritraṃ tat-prakīrtitam // K_037 //

nyāya-śāstrā1virodhena $ deśa-dṛṣṭes tathai9va ca &
yaṃ dharmaṃ sthāpayed rājā % nyāyyaṃ tad-rājaśāsanam // K_038 //

yukti-yuktaṃ tu kāryaṃ syād $ divyaṃ yatra vivarjitam &
dharmas tu vyavahāreṇa % bādhyate tatra nā7nyathā // K_039 //

pratiloma-prasūteṣu $ tathā durga-nivāsiṣu &
viruddhaṃ niyataṃ prāhus % taṃ dharmaṃ na vicālayet // K_040 //

nirṇayaṃ tu yadā kuryāt $ tena dharmeṇa pārthivaḥ &
vyavahāraś caritreṇa % tadā tenai7va bādhyate // K_041 //

viruddhaṃ nyāyato yat tu $ caritraṃ kalpyate nṛpaiḥ (p.9) &
evaṃ tatra nirasyeta % caritraṃ tu nṛpā3jñayā // K_042 //

anena vidhinā yuktaṃ $ bādhakaṃ yad yad uttaram &
anyathā-bādhanaṃ yatra % tatra dharmo vihanyate // K_043 //

asvargyā loka-nāśāya $ parā1nīka-bhayā3vahā &
āyur-bīja-harī rājñāṃ % sati vākye svayaṃ kṛtiḥ // K_044 //

tasmāc chāstrā1nusāreṇa $ rājā kāryāṇi sādhayet &
vākyā1bhāve tu sarveṣāṃ % deśa-dṛṣṭena sannayet // K_045 //

yasya deśasya yo dharmaḥ $ pravṛttaḥ sārvakālikaḥ &
śruti-smṛty-avirodhena % deśa-dṛṣṭaḥ sa ucyate // K_046 //

deśa-pattana-goṣṭheṣu $ pura-grāmeṣu vāsinām &
teṣāṃ sva-samayair dharma- % śāstrato 'nyeṣu taiḥ saha // K_047 //

deśasyā7numatenai7va $ vyavasthā yā nirūpitā &
likhitā tu sadā dhāryā % mudritā rājam udrayā // K_048 //

śāstravad yatnato rakṣyā $ tāṃ nirīkṣya vinirṇayet &
naigama-sthais tu yat kāryaṃ % likhitaṃ yad vyavasthitam // K_049 //

tasmāt tat saṃpravarteta $ nā7nyathai9va pravartayet &
pramāṇa-deśa-dṛṣṭaṃ tu % yad evam iti niścitam // K_050 //

aprvṛttaṃ kṛtaṃ yatra $ śruti-smṛty-anumoditam (p.10) &
nā7nyathā tat punaḥ kāryaṃ % nyāyā1petaṃ vivarjayet // K_051 //



[dharmā1dhikaraṇam]

dharma-śāstra-vicāreṇa $ mūla-sāra-vivecanam &
yatrā7dhikriyate sthāne % dharmā1dhikaraṇaṃ hi tat // K_052 //

prātar utthāya nṛpatiḥ $ śaucaṃ kṛtvā samāhitaḥ &
guruṃ jyotirvidaṃ vaidyān % devān viprān purohitān // K_053 //

yathā9rham etān saṃpūjya $ supuṣpā3bharaṇā1mbaraiḥ &
abhivandya ca gurvā3dīn % sumukhāṃ praviśet sabhām // K_054 //

vinīta-veṣo nṛpatiḥ $ sabhāṃ gatvā samāhitaḥ &
āsīnaḥ prāṅmukhaḥ sthitvā % paśyet kāryāṇi kāryiṇām \
saha trai-vidya-vṛddhaiś ca # mantra-jñaiś cai7va mantribhiḥ // K_055 //

saprāḍvivākaḥ sāmātyaḥ $ sabrāhmaṇa-purohitaḥ &
sasabhyaḥ prekṣako rājā % svarge tiṣṭhati dharmataḥ // K_056 //

saha sabhyaiḥ sthirair yuktaiḥ $ prājñair maulair dvijo1ttamaiḥ &
dharmaśāstrā1rtha-kuśalair % arthaśāstra-viśāradaiḥ // K_057 //
kula-śīla-vayo-vṛtta- $ vittavadbhir amatsaraiḥ &
vaṇigbhiḥ syāt katipayaiḥ % kula-bhūtair adhiṣṭhitam // K_058 //

śrotāro vaṇijas tatra $ kartavyā nyāya-darśinaḥ (p.11) // K_059 //


[kārya-darśana-kālaḥ]

sabhā-sthāneṣu pūrvā3hṇe $ kāryāṇāṃ nirṇayaṃ nṛpaḥ &
kuryāc chāstra-praṇītena % mārgeṇā7mitra-karṣaṇaḥ // K_060 //
divasasyā7ṣṭamaṃ bhāgaṃ $ muktvā kālatrayaṃ tu yat &
sa kālo vyavahārāṇāṃ % śāstra-dṛṣṭaḥ paraḥ smṛtaḥ // K_061 //

ādyād ahno 'ṣṭa-bhāgād yad $ ūrdhvaṃ bhāga-trayaṃ bhavet &
sa kālo vyavahārasya % śāstre dṛṣṭo manīṣibhiḥ // K_062 //



[prāḍvivākaḥ]

yadā kuryān na nṛpatiḥ $ svayaṃ kārya-vinirṇayam &
tadā tatra niyuñjīta % brāhmaṇaṃ śāstra-pāragam // K_063 //

dakṣaṃ kulīna-madhya-stham $ anudvega-karaṃ sthiram &
paratra bhīruṃ dharmi-ṣṭham % udyuktaṃ krodha-varjitam // K_064 //

akrūro madhuraḥ snigdhaḥ $ kṣamāyāto vicakṣaṇaḥ &
utsāhavān alubdhaś ca % vāde yojyo nṛpeṇa tu // K_065 //

eka-śāstram adhīyāno $ na vidyāt kārya-niścayam &
tasmād bahv-āgamaḥ kāryo % vivādeṣū7ttamo nṛpaiḥ // K_066 //

brāhmaṇo yatra na syāt tu $ kṣatriyaṃ tatra yojayet (p.12) &
vaiśyaṃ vā dharmaśāstra-jñaṃ % śūdraṃ yatnena varjayet // K_067 //

ato 'nyair yat kṛtaṃ kāryam $ anyāyena kṛtaṃ tu tat &
niyuktair api vijñeyaṃ % daivād yady api śāstrataḥ // K_068 //

vyavahārā3śritaṃ praśnaṃ $ pṛcchati prāṅ iti sthitiḥ &
vivecayati yas tasmin % prāḍvivākas tataḥ smṛtaḥ // K_069 //

anirṇīte tu yady arthe $ saṃbhāṣeta raho 'rthinā &
prāḍvivāko 'tha daṇḍyaḥ syāt % sabhyāś cai7va viśeṣataḥ // K_070 //



[sabhyāḥ]

alubdhā dhanavantaś ca $ dharma-jñāḥ satyavādinaḥ &
sarva-śāstra-pravīṇāś ca % sabhyāḥ kāryā dvijottamāḥ // K_071 //

nyāya-śāstram atikramya $ sabhyair yatra viniścitam &
tatra dharmo hy adharmeṇa % hato hanti na saṃśayaḥ // K_072 //

yatra dharmo hy adharmeṇa $ satyaṃ yatrā7nṛtena ca &
hanyate prekṣamāṇānāṃ % hatās tatra sabhāsadaḥ // K_073 //

adharmataḥ pravṛttaṃ tu $ no7pekṣeran sabhāsadaḥ &
upekṣamāṇāḥ sanṛpā % narakaṃ yānty adho-mukhāḥ // K_074 //

anyāyenā7pi taṃ yāntaṃ $ ye 'nuyānti sabhāsadaḥ (p.13) &
te 'pi tad-bhāginas tasmād % bodhanīyaḥ sa tair nṛpaḥ // K_075 //

nyāya-mārgād apetaṃ tu $ jñātvā cittaṃ mahīpateḥ &
vaktavyaṃ tat-priyaṃ tatra % na sabhyaḥ kilviṣī bhavet // K_076 //

sabhyenā7vaśya-vaktavyaṃ $ dharmā1rtha-sahitaṃ vacaḥ &
śṛṇoti yadi no rājā % syāt tu sabhyas tato 'naghaḥ // K_077 //

adharmāya yadā rājā $ niyuñjīta vivādinām &
vijñāpya nṛpatiṃ sabhyas % tadā kāryaṃ nivartayet // K_078 //

snehād ajñānato vā9pi $ lobhād vā mohato 'pi vā &
tatra sabhyo 'nyathā-vādī % daṇḍyo 'sabhyaḥ smṛto hi saḥ // K_079 //

kāryasya nirṇayaṃ samyag $ jñātvā sabhyas tato vadet &
anyathā nai7va vaktavyaṃ % vaktā dviguṇa-daṇḍa-bhāk // K_080 //

sabhya-doṣāt tu yan naṣṭaṃ $ deyaṃ sabhyena tat tadā &
kāryaṃ tu kāryiṇām eva % niścitaṃ na vicālayet // K_081 //



[kārya-nirṇetṝṇāṃ guru-lāghavam]

kulāni śreṇayaś cai7va $ gaṇas tv adhikṛto nṛpaḥ &
pratiṣṭhā vyavahārāṇāṃ % gurvebhyas tū7ttarottaram // K_082 //

tapasvināṃ tu kāryāṇi $ traividyair eva kārayet (p.14) &
māyā-yoga-vidāṃ cai7va % na svayaṃ kopa-kāraṇāt // K_083 //

samyag-vijñāna-saṃpanno $ no7padeśaṃ prakalpayet &
utkṛṣṭa-jāti-śīlānāṃ % gurv-ācārya-tapasvinām // K_084 //

gotra-sthitis tu yā teṣāṃ $ kramād āyāti dharmataḥ &
kula-dharmaṃ tu taṃ prāhuḥ % pālayet taṃ tathai9va tu // K_085 //



[praśna-prakāraḥ]

kāle kāryā1rthinaṃ pṛcchet $ praṇataṃ purataḥ sthitam &
kiṃ kāryaṃ kā ca te pīḍā % mā bhaiṣīr brūhi mānava // K_086 //

kena kasmin kadā kasmāt $ pṛcched evaṃ sabhā-gataḥ &
evaṃ pṛṣṭaḥ sa yad brūyāt % tat sabhyair brāhmaṇaḥ sahaḥ // K_087 //

vimṛśya kāryaṃ nyāyyaṃ ced $ āhvānā1rtham ataḥ param &
mudrāṃ vā nikṣipet tasmin % puruṣaṃ vā samādiśet // K_088 //



[pratinidhiḥ]

samarpito 'rthinā yo 'nyaḥ $ paro dharmā1dhikāriṇi &
prativādī sa vijñeyaḥ % pratipannaś ca yaḥ svayam // K_089 //

adhikāro 'bhiyuktasya $ ne7tarasyā7sty asaṅgateḥ (p.15) &
itaro 'py abhiyuktena % pratirodhi-kṛto mataḥ // K_090 //

arthinā saṃniyukto vā $ pratyarthi-prahito 'pi vā &
yo yasyā7rthe vivadate % tayor jaya-parājayau // K_091 //

dāsāḥ karma-karāḥ śiṣyā $ niyuktā bāndhavās tathā &
vādino na ca daṇḍyāḥ syuḥ % yas tv ato 'nyaḥ sa daṇḍa-bhāk // K_092 //

brahmahatyā-surāpāna- $ steya-gurv-aṅganāgame &
anyeṣu cā7tipāpeṣu % prativādī na dīyate // K_093 //

manuṣya-māraṇe steye $ para-dārā1bhimarśane &
abhakṣya-bhakṣaṇe cai7va % kanyā-haraṇa-dūṣaṇe // K_094 //

pāruṣye kūṭa-karaṇe $ nṛpa-drohe tathai9va ca &
prativādī na dātavyaḥ % kartā tu vivadet svayam // K_095 //


[āhvānaṃ]

dharmo1tsukān abhyudaye $ rogiṇo 'tha jaḍān api &
asvastha-matto1nmattā1rta- % striyo nā8hvānayen nṛpaḥ // K_096 //

na hīna-pakṣāṃ yuvatiṃ $ kule jātāṃ prasūtikām (p.16) &
sarva-varṇo1ttamāṃ kanyāṃ % tā jñāti-prabhukāḥ smṛtāḥ // K_097 //

tad-adhīna-kuṭumbinyaḥ $ svairiṇyo gaṇikāś ca yāḥ &
niṣkulā yāś ca patitās % tāsām āhvānam iṣyate // K_098 //

saśastro 'nuttarīyo vā $ mukta-keśaḥ sahāsanaḥ &
vāmahas tena vā vādaṃ % vadan daṇḍam avāpnuyāt // K_099 //

āhūtas tv avamanyeta $ yaḥ śakto rāja-śāsanam &
tasya kuryān nṛpo daṇḍaṃ % vidhi-dṛṣṭena karmaṇā // K_100 //

hīne karmāṇi pañcāśan- $ madhyame dviśatā1varaḥ &
guru-kāryeṣu daṇḍaḥ syān % nityaṃ pañcaśatā1varaḥ // K_101 //

kalpito yasya yo daṇḍas tv $ aparādhasya yatnataḥ &
paṇānāṃ grahaṇaṃ tu syāt % tan-mūlyaṃ vā9tha rājani // K_102 //



[āsedhaḥ]

utpādayati yo hiṃsāṃ $ deyaṃ vā na prayacchati &
yācam ānāya dauḥśīlyād % ākṛṣyo 'sau nṛpā3jñayā // K_103 //

āvedya tu nṛpe kāryam $ asaṃdigdhe pratiśrute &
tad-āsedhaṃ prayuñjīta % yāvad āhvāna-darśanam // K_104 //

āsedha-yogya āsiddha $ utkrāman daṇḍam arhati (p.17) // K_105 //


[anāsedhyāḥ]

yas tv indriya-nirodhena $ vyāhāro1cchvasanā3dibhiḥ &
āsedhayed anāsedhyaṃ % sa daṇḍyo na tv atikramī // K_106 //

vṛkṣa-parvatam ārūḍhā $ hasty-aśva-ratha-nau-sthitāḥ &
viṣama-sthāś ca te sarve % nā7sedhyāḥ kārya-sādhakaiḥ // K_107 //

vyādhyārtā vyasana-sthāś ca $ yajamānās tathai9va ca &
anuttīrṇāś ca nā8sedhyā % matto1nmatta-jaḍās tathā // K_108 //

na karṣako bīja-kāle $ senā-kāle tu sainikaḥ &
pratijñāya prayātaś ca % kṛta-kālaś ca nā7ntarā // K_109 //

udyuktaḥ karṣakaḥ sasye $ toyasyā8gamane tathā &
ārambhāt saṃgrahaṃ yāvat % tat-kālaṃ na vivādayet \
āsedhayaṃs tv anāsedhyaṃ # rajñā śāsya iti sthitiḥ // K_110 //

abhiyuktaś ca ruddhaś ca $ tiṣṭheyuś ca nṛpā3jñayā &
na tasyā7nyena kartavyam % abhiyuktaṃ vidur budhāḥ // K_111 //

ekā3ha-dvy-āhā3dy-apekṣaṃ $ deśa-kālā3dy-apekṣayā &
dūtāya sādhite kārye % tena bhaktaṃ pradāpayet // K_112 //

deśa-kāla-vayaḥ-śakty-ādy- $ apekṣaṃ bhojanaṃ smṛtam (p.18) &
ākārakasya sarvatra % iti tattva-vido viduḥ // K_113 //



[pratibhūtvenā7grāhyāḥ]

na svāmī na ca vai śatruḥ $ svāminā9dhikṛtas tathā &
niruddho daṇḍitaś cai7va % saṃśaya-sthāś ca na kvacit // K_114 //

nai7va rikthī na riktaś ca $ na cai7vā7tyanta-vāsinaḥ &
rāja-kārya-niyuktaś ca % ye ca pravrajitā narāḥ // K_115 //

nā7śakto dhanine dātuṃ $ daṇḍaṃ rājñe ca tat-samam &
jīvan vā9pi pitā yasya % tathai9ve7cchā-pravartakaḥ \
nā7vijñāto grahītavyaḥ # pratibhūtva-kriyāṃ prati // K_116 //

atha cet pratibhūr nā7sti $ vāda-yogyasya vādinaḥ &
sa rakṣito dinasyā7nte % dadyād dūtāya vetanam // K_117 //

dvijātiḥ pratibhū-hīno $ rakṣyaḥ syād bāhya-cāribhiḥ &
śūdrā3dīn pratibhū-hīnān % bandhayen nigaḍena tu // K_118 //

atikrame 'payāte ca $ daṇḍayet taṃ paṇā1ṣṭakam &
nitya-karmā1parodhas tu % kāryaḥ sarva-varṇinām // K_119 //

grahīta-grahaṇo nyāye $ na pravartyo mahībhṛtā &
tasya vā tat-samarpyaṃ syāt % sthāpayed vā parasya tat // K_120 //



[abhiyoktrā3dīnām uktikramaḥ]

tatrā7bhiyoktā prāg brūyād $ abhiyuktas tv anantaram &
tayor ante sadasyā7stu % prāḍvivākas tataḥ param // K_121 //
yasya syād adhikā pīḍā $ kāryaṃ vā9py adhikaṃ bhavet &
pūrvapakṣo bhavet tasya % na yaḥ pūrvaṃ nivedayet // K_122 //

yasya vā9rtha-gatā pīḍā $ śārīrī vā9dhikā bhavet &
tasyā7rthi-vādo dātavyo % na yaḥ pūrvaṃ nivedayet // K_123 //



[pratijñā-svarūpam]

niveśya kālaṃ varṣaṃ ca $ māsaṃ pakṣaṃ tirthi tathā &
velāṃ pradeśaṃ viṣayaṃ % sthānaṃ jāty-ākṛtī vayaḥ // K_124 //

sādhya-pramāṇaṃ dravyaṃ ca $ saṃkhyāṃ nāma tathā0tmanaḥ &
rājñāṃ ca kramaśo nāma % nivāsaṃ sādhya-nāma ca // K_125 //

kramāt pitṝṇāṃ nāmāni $ pīḍāṃ cā8hartṛ-dāyakau &
kṣamā-liṅgāni cā7nyāni % pakṣaṃ saṃkīrtya kalpayet // K_126 //

deśaś cai7va tathā sthānaṃ $ saṃniveśas tathai9va ca &
jātiḥ saṃjñā nivāsaś ca % pramāṇaṃ kṣetra-nāma ca // K_127 //
pitṛ-paitāmahaṃ cai7va $ pūrva-rājā1nukīrtanam &
sthāvareṣu vivādeṣu % daśaitāni niveśayet // K_128 //

rāgā3dīnāṃ yad ekena $ kopitaḥ karaṇe vadet &
tad om iti likhet sarvaṃ % vādinaḥ phalakā3diṣu // K_129 //

adhikān śodhayed arthān $ nyūnāṃś ca pratipūrayet &
bhūmau niveśayet tāvad % yāvat pakṣaḥ pratiṣṭhitaḥ // K_130 //

pūrva-pakṣaṃ svabhāvo1ktaṃ $ prāḍvivāko 'bhilekhayet &
pāṇḍu-lekhena phalake % tataḥ patre viśodhitam // K_131 //

anyad uktaṃ likhed anyad $ yo 'rthi-pratyarthināṃ vacaḥ &
cauravac chāsayet taṃ tu % dhārmikaḥ pṛthivī-patiḥ // K_132 //

so1llekhanaṃ vā labhate $ try ahaṃ saptā7ham eva vā &
matir utpadyate yāvad % vivāde vaktum icchataḥ // K_133 //

yasmāt kārya-samārambhāc $ cirāt tena viniścayaḥ (p.21) &
tasmāt na labhate kālam % abhiyuktas tu kāla-bhāk // K_134 //

matir no7tsahate yatra $ vivāde kāryam icchatoḥ &
dātavyas tatra kālaḥ syād % arthi-pratyarthinor api // K_135 //



[pratijñā-doṣāḥ : pūrva-pakṣa-doṣāḥ]

yaś ca rāṣṭra-viruddhaś ca $ yaś ca rājñā vivarjitaḥ &
aneka-pada-saṃkīrṇaḥ % pūrva-pakṣo na siddhyati // K_136 //

bahu-pratijñaṃ yat kāryaṃ $ vyavahāreṣu niścitam &
kāmaṃ tad api gṛhṇīyād % rājā tattva-bubhutsayā // K_137 //

deśa-kāla-vihīnaś ca $ dravya-saṃkhyā-vivarjitaḥ &
sādhya-pramāṇa-hīnaś ca % pakṣo 'nādeya iṣyate // K_138 //

nyāya-sthaṃ ne7cchate kartum $ anyāyaṃ vā karoty ayam &
na lekhayati yat tv evaṃ % tasya pakṣo na sidhyati // K_139 //

aprasiddhaṃ nirābādhaṃ $ nirarthaṃ niṣprayojanam &
asādhyaṃ vā viruddhaṃ vā % pakṣā3bhāsaṃ vivarjayet // K_140 //

pratijñā-doṣa-nirmuktaṃ $ sādhyaṃ sat-kāraṇā1nvitam (p.22) &
niścitaṃ loka-siddhaṃ ca % pakṣaṃ pakṣa-vido viduḥ // K_141 //

svalpā1kṣaraḥ prabhūtā1rtho $ niḥsaṃdigdho nirākulaḥ &
virodhi-kāraṇair mukto % virodhi-pratiṣedhakaḥ // K_142 //

yadā tv evaṃ vidhaḥ pakṣaḥ $ kalpitaḥ pūrva-vādinā &
dadyāt tat-pakṣa-saṃbaddhaṃ % prativādī tado9ttaram // K_143 //

śrāvyamāṇo 'rthinā yatra $ yo hy artho na vighātitaḥ &
dāna-kāle 'thavā tūṣṇīṃ % sthitaḥ so 'rtho 'numoditaḥ // K_144 //



[uttaraṃ sadyo dātavyaṃ kālā1ntareṇa vā dātavyam]

śrutvā lekhya-gataṃ tv arthaṃ $ pratyarthī kāraṇād yadi &
kālaṃ vivāde yāceta % tasya deyo na saṃśayaḥ // K_145 //

sadyo vai9kāha-pañcāha- $ tryahaṃ vā guru-lāghavāt &
labhetā7sau tripakṣaṃ vā % saptāhaṃ vā ṛṇā3diṣu // K_146 //
kālaṃ śaktiṃ viditvā tu $ kāryāṇāṃ ca balā1balam &
alpaṃ vā bahu vā kālaṃ % dadyāt pratyarthine prabhuḥ // K_147 //

dinaṃ māsā1rdhamāsau vā $ ṛtuḥ saṃvatsaro 'pi vā (p.23) &
kriyā-sthity-anurūpas tu % deyaṃ kālaḥ pareṇa tu // K_148 //

vyapaiti gauravaṃ yatra $ vināśas tyāga eva vā &
kālaṃ tatra na kurvīta % kāryam ātyayikaṃ hi tat // K_149 //

dhenāv anaḍuhi kṣetre $ strīṣu prajanane tathā &
nyāse yācitake datte % tathai9va kraya-vikraye // K_150 //

kanyāyā dūṣaṇe steye $ kalahe sāhase nidhau &
upadhau kauṭa-sākṣye ca % sadya eva vivādayet // K_151 //

sāhasa-steya-pāruṣya- $ go-'bhiśāpe tathā9tyaye &
bhūmau vivādayet kṣipram % akāle 'pi bṛhaspatiḥ // K_152 //

sadyaḥ kṛteṣu kāryeṣu $ sadya eva vivādayet &
kālā1tīteṣu vā kālaṃ % dadyāt pratyarthine prabhuḥ // K_153 //

sadyaḥ kṛte sadya eva $ māsā1tīte dinaṃ bhavet &
ṣaḍ-ābdike tri-rātraṃ syāt % saptā1haṃ dvādaśā3bdike // K_154 //

viṃśaty-abde daśā1haṃ tu $ māsā1rdhaṃ vā labheta saḥ &
māsaṃ triṃśat-samātīte % tri-pakṣaṃ parato bhavet // K_155 //

kālaṃ saṃvatsarād arvāk $ svayam eva yathe0psitam &
saṃvatsaraṃ jaḍo1nmatta- % manaske vyādhi-pīḍite // K_156 //

dig-antara-prapanne vā $ ajñātā1rthe ca vastuni (p.24) &
mūlaṃ vā sākṣiṇo vā9tha % paradeśe sthitā yadā // K_157 //

tatra kālo bhavet puṃsām $ ā svadeśa-samāgamāt &
datte 'pi kāle deyaṃ syāt % punaḥ kāryasya gauravāt // K_158 //

pūrva-pakṣa-śrutā1rthas tu $ pratyarthī tad-anantaram &
pūrva-pakṣā1rtha-saṃbandhaṃ % pratipakṣaṃ nivedayet // K_159 //

ācāra-dravya-dāne1ṣṭa- $ kṛtyo1pasthāna-nirṇaye &
no7pasthito yadā kaścic % chalaṃ tatra na kārayet // K_160 //

daiva-rāja-kṛto doṣas $ tasmin kāle yadā bhavet &
abādha-tyāga-mātreṇa % na bhavet sa parājitaḥ // K_161 //

daiva-rāja-kṛtaṃ doṣaṃ $ sākṣibhiḥ pratipādayet &
jaihmyena vartamānasya % daṇḍo dāpyas tu tad-dhanam // K_162 //

abhiyukto 'bhiyoktāram $ abhiyuñjīta karhicit &
anyatra daṇḍa-pāruṣya- % steya-saṃgrahaṇā1tyayāt // K_163 //

yāvan yasmin samācāraḥ $ pāraṃparya-kramā3gataḥ &
taṃ pratīkṣya yathā-nyāyam % uttaraṃ dāpayen nṛpaḥ // K_164 //



[caturvidham uttaram]

satyaṃ mithyo2ttaraṃ cai7va $ pratyavaskandanaṃ tathā &
pūrva-nyāya-vidhiś cai7vam % uttaraṃ syāc catur-vidham // K_165 //

śrutvā bhāṣā1rtham anyas tu $ yadā taṃ pratiṣedhati &
arthataḥ śabdato vā9pi % mithyā taj-jñeyam uttaraṃ // K_166 //

abhiyukto 'bhiyogasya $ yadi kuryāt tu nihnavam (p.25) &
mithyā tat tu vijānīyād % uttaraṃ vyavahārataḥ // K_167 //

sādhyasya satya-vacanaṃ $ pratipattir udāhṛtā // K_168 //

mithyai9tan nā7bhijānāmi $ tadā tatra na saṃnidhiḥ &
ajātaś cā7smi tat-kāla % iti mithyā catur-vidham // K_169 //

yo 'rthinā9rthaḥ samuddiṣṭaḥ $ pratyarthī yadi taṃ tathā &
prapadya kāraṇaṃ brūyād % ādharyaṃ gurur abravīt // K_170 //

ācāreṇā7vasanno 'pi $ punar lekhayate yadi &
so 'bhidheyo jitaḥ pūrvaṃ % prāṅ-nyāyas tu sa ucyate // K_171 //

vibhāvayāmi kulikaiḥ $ sākṣibhir likhitena vā &
jitaś cai7va mayā9yaṃ prāk % prāṅ-nyāya-stri-prakārakaḥ // K_172 //



[uttarā3bhāsā uttara-doṣā vā]

aprasiddhaṃ viruddhaṃ yad $ atyalpam atibhūri ca &
saṃdigdhā1saṃbhavā1vyaktam % anyā1rthaṃ cā7ti-doṣavat // K_173 //

avyāpakaṃ vyasta-padaṃ $ nigūḍhā1rthaṃ tathā-kulam &
vyākhyā-gamyam asāraṃ ca % no7ttaraṃ śasyate budhaiḥ // K_174 //

yad-vyasta-padam avyāpi $ nigūḍhā1rthaṃ tathā-kulam &
vyākhyā-gamyam asāraṃ ca % no7ttaraṃ svā1rtha-siddhaye // K_175 //

cihnā3kāra-sahasraṃ tu $ samayaṃ cā7vijānatā &
bhāṣā2ntareṇa vā proktam % aprasiddhaṃ tad uttaram // K_176 //

pratidattaṃ mayā bālye $ pratidattaṃ mayā na hi &
yad evam āha vijñeyaṃ % viruddhaṃ tad iho7ttaraṃ // K_177 //

jitaḥ purā mayā9yaṃ ca tv $ arthe 'sminn iti bhāṣitum &
purā mayā9yam iti yat % tad ūnaṃ co7ttaraṃ smṛtam // K_178 //

gṛhītam iti vācye tu $ kāryaṃ tena kṛtaṃ mayā &
purā gṛhītaṃ yad dravyam % iti yac cā7tibhūri tat // K_179 //

deyaṃ maye9ti vaktavye $ mayā0deyam itī8dṛśam &
saṃdigdham uttaraṃ jñeyaṃ % vyavahāre budhais tadā // K_180 //

balā1balena cai7tena $ sāhasaṃ sthāpitaṃ purā &
anuktam etan manyante % tad anyā1rtham itī8ritam // K_181 //

asmai dattaṃ mayā sārdhaṃ $ sahasram iti bhāṣite &
pratidattaṃ tad-ardhaṃ yat % tad ihā7vyāpakaṃ smṛtam // K_182 //

pūrva-vādī kriyāṃ yāvat $ samyaṅ nai7va niveśayet &
mayā gṛhītaṃ pūrvaṃ no % tad vyasta-padam ucyate // K_183 //

tatkiṃ tāmarasaṃ kaścid $ agṛhītaṃ pradāsyati &
nigūḍhā1rthaṃ tu tat proktam % uttaraṃ vyavahārataḥ // K_184 //

kiṃ tenai7va sadā deyaṃ $ mayā deyaṃ bhaved iti &
etad akulam ity uktam % uttaraṃ tadvido viduḥ // K_185 //

kākasya dantā no santi $ santī7ty-ādi yad uttaram &
asāram iti tattvena % samyaṅ no7ttaram iṣyate // K_186 //

prastutād alpam avyaktaṃ $ nyūnā1dhikam asaṅgatam &
avyāpya-sāraṃ saṃdigdhaṃ % pratipakṣaṃ na laṅghayet // K_187 //

saṃdigdham anyat-prakṛtād $ aty-alpam ati-bhūri ca &
pakṣai1kadeśa-vyāpye7va % tat tu nai7vo7ttaraṃ bhavet // K_188 //

pakṣai1kadeśe yat satyam $ ekadeśe ca kāraṇam &
mithyā cai7vai7kadeśe ca % saṅkarāt tad anuttaram // K_189 //

na cai7kasmin vivāde tu $ kriyā syād vādinor dvayoḥ &
na cā7rtha-siddhir ubhayor % na cai7katra kriyā-dvayam // K_190 //



[vāda-hāni-karāṇi]

prapadya kāraṇaṃ pūrvam $ anyad-gurutaraṃ yadi &
prativākya-gataṃ brūyāt % sādhyate tad dhi ne7tarat // K_191 //

yathā2rtham uttaraṃ dadyād $ ayacchantaṃ ca dāpayet &
sāma-bhedā3dibhir mārgair % yāvat so 'rthaḥ samutthitaḥ // K_192 //

mohād vā yadi vā śāṭhyād $ yan no7ktaṃ pūrva-vādinā &
uttarā1ntargataṃ cā7pi % tad-grāhyam ubhayor api // K_193 //

upāyaiś co7dyamānas tu $ na dadyād uttaraṃ tu yaḥ &
atikrānte sapta-rātre % jito 'sau dātum arhati // K_194 //

śrāvayitvā yathā-kāryaṃ $ tyajed anyad vaded asau &
anya-pakṣā3śrayas tena % kṛto vādī sa hīyate // K_195 //

na mayā9bhihitaṃ kāryam $ abhiyujya paraṃ vadet &
vibruvaṃś ca bhaved evaṃ % hīnaṃ tam api nirdiśet // K_196 //

lekhayitvā tu yo vākyaṃṃ $ hīnaṃ vā9py adhikaṃ punaḥ &
vaded vādī sa hīyeta % nā7bhiyogaṃ tu so 'rhati // K_197 //

sabhyāś ca sākṣiṇaś cai7va $ kriyā jñeyā manīṣibhiḥ &
tāṃ kriyāṃ dveṣṭi yo mohāt % kriyā-dveṣī sa ucyate // K_198 //

āhvānād anupasthānāt $ sadya eva prahīyate // K_199 //

brūhīt yukto 'pi na brūyāt $ sadyo bandhanam arhati &
dvitīye 'hani dur-buddher % vidyāt tasya parājayam // K_200 //

vyājenai7va tu yatrā7sau $ dīrgha-kālam abhīpsati &
sā1padeśaṃ tu tad vidyād % vāda-hāni-karaṃ smṛtam // K_201 //

anya-vādī paṇān pañca $ kriyā-dveṣī paṇān daśa &
no7pasthātā daśa dvau ca % ṣoḍaśai7va niruttaraḥ \
āhūta-prapalāyī ca # paṇān grāhyas tu viṃśatim // K_202 //
trir āhūtam anāyāntam $ āhūta-prapalāyinam &
pañca-rātram atikrāntaṃ % vinayet taṃ mahīpatiḥ // K_203 //

śrāvita-vyavahārāṇām $ ekaṃ yatra prabhedayet &
vādinaṃ lobhayec cai7va % hīnaṃ tam iti nirdiśet // K_204 //

bhayaṃ karoti bhedaṃ vā $ bhīṣaṇaṃ vā nirodhanam &
etāni vādinor arthasya % vyavahāre sa hīyate // K_205 //

doṣā1nurūpaṃ saṃgrāhyaḥ $ punar-vādo na vidyate &
ubhayor likhite vācye % prārabdhe kārya-niścaye \
ayuktaṃ tatra yo brūyāt # tasmād arthāt sa hīyate // K_206 //

sākṣiṇo yas tu nirdiśya $ kāmato na vivādayet &
sa vādī hīyate tasmāt % triṃśad-rātrāt pareṇa tu // K_207 //

palāyanā1nuttaratvād $ anya-pakṣā3śrayeṇa ca &
hīnasya gṛhyate vādo % na sva-vākya-jitasya tu // K_208 //

yo hīna-vākyena jitas $ tasyo7ddhāraṃ vidur budhāḥ &
sva-vākya-hīno yas tu syāt % tasyo7ddhāro na vidyate // K_209 //

āvedya pragṛhītā1rthāḥ $ praśamaṃ yānti ye mithaḥ &
sarve dvi-guṇa-daṇḍyāḥ % syuḥ vipralambhān nṛpasya te // K_210 //



[kriyā-pādaḥ](p.30)

kāraṇāt pūrva-pakṣo 'pi hy $ uttaratvaṃ prapadyate &
ataḥ kriyā tadā proktā % pūrva-pakṣa-prasādhinī // K_211 //

śodhite likhite samyag $ iti nirdoṣa uttare &
pratyarthino 'rthino vā9pi % kriyā-karaṇam iṣyate // K_212 //

vādinā yad abhipretaṃ $ svayaṃ sādhayitum sphuṭam &
tat sādhyaṃ sādhanaṃ yena % tat sādhyaṃ sādhyate 'khilam // K_213 //



[pramāṇāni, teṣāṃ ca balā1balā3di-vicāraḥ]



likhitaṃ sākṣiṇo bhuktiḥ $ pramāṇaṃ trividhaṃ viduḥ &
leśo1ddeśas tu yuktiḥ syād % divyānī7ha viṣādayaḥ // K_214 //

pūrva-vāde 'pi likhite $ yathā2kṣaram aśeṣataḥ &
arthī tṛtīya-pāde tu % kriyayā pratipādayet // K_215 //

kāryaṃ hi sādhyam ity uktaṃ $ sādhanaṃ tu kriyo9cyate &
dvi-bhedā sā punar-jñeyā % daivikī mānuṣī tathā \
mānuṣī likhya-sākṣyā3dir # vadhā3dir daivikī matā // K_216 //

saṃbhave sākṣiṇāṃ prājño $ daivikīṃ varjayet kriyāṃ &
saṃbhave tu prayuñjāno % daivikīṃ hīyate tataḥ // K_217 //

yady eko mānuṣīṃ brūyād $ anyo brūyāt tu daivikīm &
mānuṣīṃ tatra gṛhṇīyān % na tu daivīṃ kriyāṃ nṛpaḥ // K_218 //

yady eka-deśa-vyāptā9pi $ kriyā vidyeta mānuṣī (p.31) &
sā grāhyā na tu pūrṇā9pi % daivikī vadatāṃ nṛṇām // K_219 //

pañca-prakāraṃ daivaṃ syān $ mānuṣaṃ trividhaṃ smṛtam // K_220 //

kriyāṃ balavatīṃ muktvā $ durbalāṃ yo 'valambate &
sa jaye 'vadhṛte sabhyaiḥ % punas tāṃ nā8pnuyāt kriyām // K_221 //

sāra-bhūtaṃ padaṃ muktvā $ asārāṇi bahūny api &
saṃsādhayet kriyā yā tu % tāṃ jahyāt sāra-varjitām \
pakṣa-dvayaṃ sādhayed yā # tāṃ jahyād dūrataḥ kriyām // K_222 //

kriyā na daivikī proktā $ vidyāmāneṣu sākṣiṣu &
lekhye ca sati vādeṣu % na divyaṃ na ca sākṣiṇaḥ // K_223 //

kālena hīyate lekhyaṃ $ dūṣitaṃ nyāyatas tathā &
alekhya-sākṣike daivīṃ % vyavahāre vinirdiśet \
daiva-sādhye pauruṣeyīṃ # na lekhyaṃ vā prayojayet // K_224 //

pūga-śreṇi-gaṇā3dīnāṃ $ yā sthitiḥ parikīrtitā &
tasyās tu sādhanaṃ lekhyaṃ % na divyaṃ na ca sākṣiṇaḥ // K_225 //

dvāra-mārga-kriyā-bhoga- $ jala-vāhā3dike tathā &
bhuktir eva hi gurvī syān % na lekhyaṃ na ca sākṣiṇaḥ // K_226 //

dattā1datte 'tha bhṛtyānāṃ $ svāminā nirṇaye sati &
vikrayā3dāna-saṃbandhe % krītvā dhanam ayacchati // K_227 //

dyūte samāhvaye cai7va $ vivāde samupasthite (p.32) &
sākṣiṇaḥ sādhanaṃ proktaṃ % na divyaṃ na ca lekhyakam // K_228 //

prakrānte sāhase vāde $ pāruṣye daṇḍa-vācike &
balo1dbhūteṣu kāryeṣu % sākṣiṇo divyam eva vā // K_229 //

gūḍha-sāhasikānāṃ tu $ prāptaṃ divyaiḥ parīkṣaṇam &
yukti-cihne1ṅgitā3kāra- % vāk-cakṣuś-ceṣṭitair nṛṇām // K_230 //

uttameṣu ca sarveṣu $ sāhaseṣu vicārayet &
sadbhāvaṃ divya-dṛṣṭena % satsu sākṣiṣu vai bhṛguḥ // K_231 //

samatvaṃ sākṣiṇāṃ yatra $ divyais tatrā7pi śodhayet &
prāṇā1ntika-vivādeṣu % vidyāmāneṣu sākṣiṣu \
divyam ālambate vādī # na pṛcchet tatra sākṣiṇaḥ // K_232 //

ṛṇe lekhyaṃ sākṣiṇo vā $ yukti-leśā3dayo 'pi vā &
daivikī vā kriyā proktā % prajānāṃ hita-kāmyayā // K_233 //

codanā pratikālaṃ ca $ yukti-leśas tathai9va ca &
tṛtīyaḥ śapathaḥ proktaḥ % tair ṛṇaṃ sādhayet kramāt // K_234 //

abhīkṣṇaṃ codyamāno 'pi $ pratihanyān na tad-vacaḥ &
triḥ catuḥ pañca-kṛtvo vā % parato 'rthaṃ samācaret // K_235 //

codanā-pratighāte tu $ yukti-leśaiḥ samanviyāt &
deśa-kālā1rtha-saṃbandha- % parimāṇa-kriyā4dibhiḥ // K_236 //

yuktiṣv apy asamarthāsu $ śapathair eva niṇayet &
artha-kāla-balā1pekṣair % agny-ambu-sukṛtā3dibhiḥ // K_237 //

yatra syāt sopadhaṃ lekhyaṃ $ tad-rājñaḥ śrāvitaṃ yadi &
divyena śodhayet tatra % rājā dharmā3sana-sthitaḥ // K_238 //

vāk-pāruṣye ca bhūmau ca $ divyaṃ na parikalpayet // K_239 //

sthāvareṣu vivādeṣu $ divyāni paridhārayet &
sākṣibhir likhitenā7rthe % bhuktyā cai7va prasādhayet [arthaṃ] // K_240 //

pramāṇair hetunā vā9pi $ divyenai7va tu niścayam &
sarveṣv eva vivādeṣu % sadā kuryān narā1dhipaḥ // K_241 //

likhitaṃ sākṣiṇo bhuktiḥ $ pramāṇaṃ trividhaṃ smṛtam &
anumānaṃ vidur hetuṃ % tarkaṃ cai7va manīṣiṇaḥ // K_242 //

pūrvā1bhāve pareṇai7va $ nā7nyathai9va kadācana &
pramāṇair vādi-nirdiṣṭair % bhuktyā likhita-sākṣibhiḥ // K_243 //

na kaścid abhiyoktāraṃ $ divyeṣu viniyojayet &
abhiyuktāya dātavyaṃ % divyaṃ divya-viśāradaiḥ // K_244 //

mithyo2ktau sa catuṣ-pāt syāt $ pratyavaskandane tathā &
prāṅ-nyāye sa ca vijñeyo % dvi-pāt saṃpratipattiṣu // K_245 //

parājayaś ca dvividhaḥ $ paro1ktaḥ svo1kta eva ca &
paroktaḥ syād daśavidhaḥ % svo1kta ekavidhaḥ smṛtaḥ // K_246 //

vivādā1ntara-saṃkrāntiḥ $ pūrvo1ttara-viruddhatā &
dūṣaṇaṃ sva-kriyo1tpatteḥ % para-vākyo1papādanam // K_247 //

anirdeśaś ca deśasya $ nirdeśo 'deśa-kālayoḥ &
sākṣiṇām upajāpaś ca % vidveṣo vacanasya ca // K_248 //



[lekhyam]

lekhyaṃ tu dvividhaṃ proktaṃ $ sva-hastā1nya-kṛtaṃ tathā &
asākṣimat-sākṣimac ca % siddhir deśa-sthites tayoḥ // K_249 //

grāhakeṇa svahastena $ likhitaṃ sākṣi-varajitam &
svahasta-lekhyaṃ vijñeyaṃ % pramāṇaṃ tat-smṛtaṃ budhaiḥ // K_250 //

utpatti-jāti-saṃjñāṃ ca $ dhana-saṃkhyāṃ ca lekhayet &
smaraty evaṃ prayuktasya % naśyed arthas tv alekhitaḥ // K_251 //

lekhyaṃ tu sākṣimat-kāryam $ aviluptā1kṣara-kramam &
deśā3cāra-sthiti-yutaṃ % samagraṃ sarva-vastuṣu // K_252 //

varṇa-vākya-kriyā-yuktam $ asaṃdigdhaṃ sphuṭā1kṣaram &
ahīna-krama-cihnaṃ ca % lekhyaṃ tat siddhim āpnuyāt // K_253 //

cātruvidya-pura-śreṇī- $ gaṇa-paurā3dika-sthitiḥ &
tat-sidhy-arthaṃ tu yal lekhyaṃ % tad bhavet sthiti-patrakam // K_254 //

abhiśāpe samuttīrṇe $ prāyaścitte kṛte janaiḥ &
viśuddhi-patrakaṃ jñeyaṃ % tebhyaḥ sākṣi-samanvitam // K_255 //

uttameṣu samasteṣu $ abhiśāpe samāgate &
vṛttā1nuvāda-lekhyaṃ yat % taj jñeyaṃ sandhi-patrakam // K_256 //

sīmā-vivāde nirṇīte $ sīmā-patraṃ vidhīyate // K_257 //

rājñaḥ sva-hasta-saṃyuktaṃ $ samudrā-cihnitaṃ tathā &
rājakīyaṃ smṛtaṃ lekhyaṃ % sarveṣv artheṣu sākṣimat // K_258 //

arthi-pratyarthi-vākyāni $ pratijñā sākṣi-vāk tathā &
nirṇayaś ca yathā tasya % yathā cā7vadhṛtaṃ svayam // K_259 //

etad yathā2kṣaraṃ lekhye $ yathā-pūrvaṃ niveśayet &
abhiyoktṛ-abhiyuktānāṃ % vacanaṃ prāṅ niveśayet // K_260 //

sabhyānāṃ prāḍvivākasya $ kulānāṃ vā tataḥ param &
niścayaṃ smṛti-śāstrasya % mataṃ tatrai7va lekhayet // K_261 //

siddhenā7rthena saṃyojyo $ vādī satkāra-pūrvakam &
lekhyaṃ sva-hasta-saṃyuktaṃ % tasmai dadyāt tu pārthivaḥ // K_262 //

sabhā-sadaś ca ye tatra $ smṛti-śāstra-vidaḥ sthitāḥ &
yathā-lekhya-vidhhau tadvat % sva-hastaṃ tatra dāpayet // K_263 //

anena vidhinā lekhyaṃ $ paścāt-kāraṃ vidur budhāḥ &
nirastā tu kriyā yatra % pramāṇenai7va vādinā \
paścāt-kāro bhavet tatra # na sarvāsu vidhīyate // K_264 //

anya-vādī-ādi-hīnebhya $ itareṣāṃ pradīyate &
vṛttā1nuvāda-saṃsiddhaṃ % tac ca syāj jaya-patrakam (p.265) // K_265 //



[lekhya-parīkṣā]

rājā3jñayā samāhūya $ yathā-nyāyaṃ vicārayet &
lekhyā3cāreṇa likhitaṃ % sākṣyā3cāreṇa sākṣiṇaḥ // K_266 //

varṇa-vākya-kriyā-yuktam $ asaṃdigdhaṃ sphuṭā1kṣaram &
ahīna-krama-cihnaṃ ca % lekhyaṃ tat-siddhim āpnuyāt // K_267 //

deśā3cāra-yutaṃ varṣam $ āsapakṣā3di-vṛddhimat &
ṛṇi-sākṣi-lekhakānām % hastā1ṅgam lekhyam ucyate // K_268 //

sthāna-bhraṣṭās tv apaṅkti-sthāḥ $ saṃdigdhā lakṣaṇa-cyutāḥ &
yadā tu saṃsthitā varṇāḥ % kūṭa-lekhyaṃ tadā bhavet // K_269 //

deśā3cāra-viruddhaṃ yat $ saṃdigdhaṃ krama-varjitam &
kṛtam asvāminā yac ca % sādhya-hīnaṃ ca duṣyati // K_270 //

matteno7pādhi-bhītena $ tatho9nmattena pīḍitaiḥ &
strībhir bālā1svatantraiś ca % kṛtaṃ lekhyaṃ na sidhyati // K_271 //

khyāpitaṃ ced dvitīye 'hni $ na kaścid vinivartayet &
tathā tat syāt pramāṇaṃ tu % matto1nmatta-kṛtād ṛte // K_272 //

sākṣi-doṣād bhaved duṣṭaṃ $ patraṃ vai lekhakasya vā &
dhanikasyo7padhā-doṣāt % tathā dhāraṇikasya vā (p.37) // K_273 //

duṣṭair duṣṭaṃ bhavel lekhyaṃ $ śuddhaṃ śuddhair vinirdiśet &
tat patram upadhā-duṣṭaiḥ % sākṣi-lekhaka-kārakaiḥ // K_274 //

pramāṇasya hi ye doṣā $ vaktavyās te vivādinā &
gūḍhās tu prakaṭāḥ sabhyaiḥ % kāle śāstra-pradarśanāt // K_275 //

sākṣi-lekhaka-kartāraḥ $ kūṭatāṃ yānti te yathā &
tathā doṣāḥ prayoktavyā % duṣṭair lekhyaṃ praduṣyāta // K_276 //
na lekhakena likhitaṃ $ na dṛṣṭaṃ sākṣibhis tathā &
evaṃ pratyarthino9kte tu % kūṭa-lekhyaṃ prakīrtitam // K_277 //

nā7tathyena pramāṇaṃ tu $ doṣeṇai7va tu dūṣayet &
mithyā2bhiyoge daṇḍyaḥ syāt % sādhyā1rthāc cā7pi hīyate // K_278 //

evaṃ duṣṭaṃ nṛpa-sthāne $ yasmiṃs tad dhi vicāryate &
vimṛśya brāhmaṇaiḥ sārdhaṃ % patra-doṣān nirūpayet // K_279 //

yena te kūṭatāṃ yānti $ sākṣi-lekhaka-kārakāḥ &
tena duṣṭaṃ bhavel lekhyaṃ % śuddhaiḥ śuddhiṃ vinirdiśet // K_280 //

dhanikena svahastena $ likhitaṃ sākṣi-varjitam (p.38) &
bhavet kūṭaṃ na cet kartā % kṛtaṃ hī7ti vibhāvayet // K_281 //

dattaṃ lekhye svahastaṃ tu $ ṛṇiko yadi nihnate &
patra-sthaiḥ sākṣibhir vācyo % lekhakasya matena vā // K_282 //

kṛtā1kṛta-vivādeṣu $ sākṣibhiḥ patra-nirṇayaḥ &
dūṣite patrake vādī % tad-ārūḍhāṃs tu nirdiśet // K_283 //

trividhasyā7pi lekhyasya $ bhrāntiḥ sañjāyate nṛṇām &
ṛṇi-sākṣi-lekhakānāṃ % hasto1ktyā sādhayet tataḥ // K_284 //

atha pañcatvam āpanno $ lekhakaḥ saha sākṣibhiḥ &
tat-svahastā3dibhis teṣāṃ % viśudhyet tu na saṃśayaḥ // K_285 //

ṛṇi-svahasta-saṃdehe $ jīvato vā mṛtasya vā &
tat-svahasta-kṛtair anyaiḥ % patrais tal-lekhya-nirṇayaḥ // K_286 //

samudre 'pi lekhye mṛtāḥ $ sarve 'pi te sthitāḥ (?) &
likhitaṃ tat-pramāṇaṃ tu % mṛteṣv api hi teṣu ca // K_287 //

pratyakṣam anumānena $ na kadācit prabādhyate &
tasmāl lekhyasya duṣṭasya % vacobhiḥ sākṣiṇāṃ bhavet // K_288 //

nirṇayaḥ svadhanā1rthaṃ hi $ patraṃ dūṣayati svayam (p.39) &
likhitaṃ likhitenai7va % sākṣimat-sākṣibhir haret // K_289 //

kūṭo1ktau sākṣiṇāṃ vākyāl $ lekhakasya ca patrakam &
nayec chuddhiṃ na yaḥ kūṭaṃ % sa dāpyo damam uttamam // K_290 //

āḍhyasya nikaṭa-sthasya $ yac chaktena na yācitam &
śuddharṇa-śaṅkayā tat tu % lekhyaṃ durbalatām iyāt // K_291 //

lekhyaṃ triṃśat-samā2tītam $ adṛṣṭā1śrāvitaṃ ca yat &
na tat siddhim avāpnoti % tiṣṭhatsv api hi sākṣiṣu // K_292 //

prayukte śānta-lābhe tu $ likhitaṃ yo na darśayet &
nai7va yāceta ṛṇikaṃ % na tat siddhim avāpnuyāt // K_293 //

paścāt kāra-nibaddhaṃ yat $ tad yatnena vicārayet &
yadi syād yukti-yuktaṃ tu % pramāṇaṃ likhitaṃ tadā // K_294 //

anyathā dūrataḥ kāryaṃ $ punar eva vinirṇayet &
atathyaṃ tathya-bhāvena % sthāpitaṃ jñāna-vibhramāt \
nivartyaṃ tat-pramāṇaṃ syād # yatnenā7pi kṛtaṃ nṛpaiḥ // K_295 //

mudrā-śuddhaṃ kriyā-śuddhaṃ $ bhukti-śuddhaṃ sacihnakam &
rājñaḥ sva-hasta-saṃśuddhaṃ % śuddhim āyāti śāsanam // K_296 //

nirdoṣaṃ prathitaṃ yat tu $ lekhyaṃ tat siddhim āpnuyāt // K_297 //

dṛṣṭe patre sphuṭān doṣān $ no7ktav ānṛṇiko yadi &
tato viṃśati-varṣāṇi % sthitaṃ patraṃ sthiraṃ bhavet (p.40) // K_298 //

śaktasya saṃnidhāv arthe $ yena lekhyena bhujyate &
varṣāṇi viṃśatiṃ yāvat % tat patraṃ doṣa-varjitam // K_299 //

atha viṃśati-varṣāṇi $ ādhir bhuktaḥ suniścitam &
tena lekhyena tat siddhir % lekhya-doṣa-vivarjitā // K_300 //

sīmā-vivāde nirṇīte $ sīmā-patraṃ vidhīyate &
tasya doṣāḥ pravaktavyā % yāvad varṣāṇi viṃśatiḥ // K_301 //

ādhāna-sahitaṃ yatra $ ṛṇaṃ lekhye niveśitam &
mṛta-sākṣi pramāṇaṃ tu % svalpa-bhogeṣu tad-viduḥ // K_302 //

prāptaṃ vā9nena cet kiñcid $ dānaṃ cā7py anirūpitam &
vinā9pi mudrayā lekhyaṃ % pramāṇaṃ mṛta-sākṣikam // K_303 //

yadi labdhaṃ bhavet kiñcit $ prajñaptir vā kṛtā bhavet &
pramāṇam eva likhitaṃ % mṛtā yady api sākṣiṇaḥ // K_304 //

darśitaṃ pratikālaṃ yad $ grāhitaṃ smāritaṃ tathā (p.41) &
lekhyaṃ sidhyati sarvatra % mṛteṣv api ca sākṣiṣu // K_305 //

na divyaiḥ sākṣibhir vā9pi $ hīyate likhitaṃ kvacit &
lekhya-dharmaḥ sadā śreṣṭho hy % ato nā7nyena hīyate // K_306 //

tad-yukta-pratilekhyena $ tad-viśiṣṭena vā sadā &
lekhya-kriyā nirasyeta % nirasyā7nyena na kvacit // K_307 //

darpaṇa-sthaṃ yathā bimbam $ asat-sad iva dṛśyate &
tathā lekhyasya bimbāni % kurvanti kuśalā janāḥ // K_308 //

dravyaṃ gṛhītvā yal lekhyaṃ $ parasmai saṃpradīyate &
channam anyena cā8rūḍhaṃ % saṃyataṃ cā7nya-veśmani // K_309 //

datte vṛtte 'tha vā dravye $ kvacil-likhita-pūrvake &
eṣa eva vidhir jñeyo % lekhya-śuddhi-vinirṇaye // K_310 //

sthāvare vikrayā3dhāne $ lekhyaṃ kūṭaṃ karoti yaḥ &
sa samyag-bhāvitaḥ kāryo % jihvā-pāṇy-aṅghri-varjitaḥ // K_311 //

malair yad bheditaṃ dagdhaṃ $ chidritaṃ vītam eva vā &
tad anyat kārayel lekhyaṃ % svedeno7llikhitaṃ tathā // K_312 //



[bhuktiḥ]

likhitaṃ sākṣiṇo bhuktiḥ $ pramāṇa-trayam iṣyate &
pramāṇeṣu smṛtā bhukteḥ % sal lekha-samatā nṛṇām // K_313 //

rathyā-nirgamana-dvāra- $ jala-vāhā3di-saṃśaye &
bhuktir eva tu gurvī syāt % pramāṇeṣv iti niścayaḥ // K_314 //

anumānād guruḥ sakṣī $ sākṣibhyo likhitaṃ guru &
avyāhatā tri-puruṣī % bhuktir ebhyo garīyasī // K_315 //

no7pabhoge balaṃ kāryam $ āhartrā tat-sutena vā &
paśu-strī-puruṣādīnām % iti dharmo vyavasthitaḥ // K_316 //

bhuktis tu dvividhā proktā $ sāgamā1nāgamā tathā &
tri-puruṣī yā svatantrā % sā ced alpā tu sāgamā // K_317 //

mukhyā paitāmahī bhuktiḥ $ paitṛkī cā7pi saṃmatā &
tribhir etair avicchinnā % sthirā ṣaṣṭy-ābdikī matā // K_318 //

sāgamena tu bhuktena $ samyag-bhuktaṃ yadā tu yat &
āhartā labhate tat tu % nā7pahāryaṃ tu tat kvacit // K_319 //

pranaṣṭā3gama-lekhyena $ bhogā3rūḍhena vādinā &
kālaḥ pramāṇaṃ dānaṃ ca % kīrtanīyāni saṃsadi // K_320 //

smārta-kāle kriyā bhūmeḥ $ sāgamā bhuktir iṣyate &
asmārte 'nugamā1bhāvāt % kramāt tri-puruṣā3gatā // K_321 //

ādau tu kāraṇaṃ madhye $ bhuktis tu sāgamā (?) (p.43) &
kāraṇaṃ bhuktir evai7kā % saṃtatā yā tripauruṣī // K_322 //

āhartā bhukti-yukto 'pi $ lekhya-doṣān viśodhayet &
tat-suto bhukti-doṣāṃs tu % lekhya-doṣāṃs tu nā8pnuyāt // K_323 //

yeno7pāttaṃ hi yad dravyaṃ $ so 'bhiyuktas tad uddharet &
cira-kālo1pabhoge 'pi % bhuktis tasyai7va ne7ṣyate // K_324 //

cirantanam avijñātaṃ $ bhogaṃ lobhān na cālayet // K_325 //

pitrā bhuktaṃ tu yad dravyaṃ $ bhukty-ācāreṇa dharmataḥ &
tasmin prete na vācyo 'sau % bhuktyā prāptaṃ hi tasya tat // K_326 //

tribhir eva tu yā bhuktā $ puruṣair bhū yathā-vidhi &
lekhyā1bhāve 'pi tāṃ tatra % caturthaḥ samavāpnuyāt // K_327 //

yathā kṣīraṃ janayati $ dadhi kālād rasā1nvitam &
dāna-hetus tathā kālād % bhogas tri-puruṣā3gataḥ // K_328 //

bhuktir balavatī śāstre $ saṃtatā yā cirantanī &
vicchinnā9pi sā jñeyā % yā tu pūrva-prasādhitā // K_329 //

na bhogaṃ kalpayet strīṣu $ deva-rāja-dhaneṣu ca &
bāla-śrotriyavit te ca % mātṛtaḥ pitṛtaḥ kramāt // K_330 //

brahmacarī caret kaścid $ avrataṃ ṣaṭtriṃśad-ābdikam (p.44) &
arthā1rthī cā7nya-viṣaye % dīrgha-kālaṃ vasen naraḥ // K_331 //

samāvṛtto 'vratī kuryāt $ svadhanā1nveṣaṇaṃ tataḥ &
pañcāśad-ābdiko bhogas % tad dhanasyā7pahārakaḥ // K_332 //

pravivedaṃ dvādaśā3bdaḥ $ kālo vidyā2rthināṃ smṛtaḥ &
śilpa-vidyā2rthināṃ cai7va % grahaṇā1ntaḥ prakīrtitaḥ // K_333 //

suhṛdbhir bandhubhiś cai7ṣāṃ $ yat svaṃ bhuktam apaśyatām &
nṛpā1parā1dhināṃ cai7va % na tat kālena hīyate // K_334 //

sanābhibhir bāndhavaiś ca $ yad bhuktaṃ sva-janais tathā &
bhogāt tatra na siddhiḥ syād % bhogam anyatra kalpayet // K_335 //



[yuktiḥ]

arthinā9bhyarthito yas tu $ vighātaṃ na prayojayet &
tricatuḥpañca-kṛtvo vā % paras tad ṛṇī bhavet (?) // K_336 //

dānaṃ prajñāpanā bhedaḥ $ saṃpralobha-kriyā ca yā &
cittā1panayanaṃ cai7va % hetavo hi vibhāvakāḥ // K_337 //

eṣām anyatamo yatra $ vādinā bhāvito bhavet &
mūla-kriyā tu tatra syād % bhāvite vādi-nihnave // K_338 //



[sākṣiṇaḥ]

na kāla-haraṇaṃ kāryaṃ $ rājñā sākṣi-prabhāṣaṇe &
mahān doṣo bhavet kālād % dharma-vyāvṛtti-lakṣaṇaḥ // K_339 //

upasthitān parīkṣeta $ sākṣiṇo nṛpatiḥ svayam (p.45) &
sākṣibhir bhāṣitaṃ vākyaṃ % sabhyaiḥ saha parīkṣayet // K_340 //

samyak-kriyā-parijñāne $ deyaḥ kālas tu sākṣiṇām &
saṃdigdhaṃ yatra sākṣyaṃ syāt % sadyaḥ spaṣṭaṃ vivādayet // K_341 //

sabhāntaḥ sākṣiṇaḥ sarvān $ arthi-pratyarthi-saṃnidhau &
prāṅ-vivāko niyuñjīta % vidhinā9nena sāntvayan // K_342 //

yad dvayor anayor vettha $ kārye 'smiṃś ceṣṭitaṃ mithaḥ &
tad brūta sarvaṃ satyena % yuṣmākaṃ hy atra sākṣitā // K_343 //

deva-brāhmana-sānnidhye $ sākṣyaṃ pṛcched ṛtaṃ dvijān &
udaṅ-mukhān prāṅ-mukhān vā % pūrvā3hṇe vai śuciḥ śucīn // K_344 //

āhūya sākṣiṇaḥ pṛcchen $ niyamya śapathair bhṛśam &
samastān viditā3cārān % vijñātā1rthān pṛthak-pṛthak // K_345 //

arthi-pratyarthi-sāṃnidhyād $ anubhūtaṃ tu yad bhavet &
tad grāhyaṃ sākṣiṇo vākyam % anyathā na bṛhaspatiḥ // K_346 //

prakhyāta-kula-śīlāś ca $ lobha-moha-vivarjitāḥ &
āptāḥ śuddhā viśiṣṭā ye % teṣāṃ sākṣyam asaṃśayam // K_347 //

vibhāvyo vādinā yādṛk $ sadṛśair eva bhāvayet &
no7tkṛṣṭaś cā7vakṛṣṭas tu % sākṣibhir bhāvayet sadā // K_348 //

liṅginaḥ śreṇi-pūgāś ca $ vaṇig-vrātās tathā9pare &
samūha-sthāś ca ye cā7nye % vargās tān abravīd bhṛguḥ // K_349 //

dāsa-cāraṇa-mallānāṃ $ hasty-aśvā3yudha-jīvinām &
pratyekaikaṃ samūhānāṃ % nāyakā vargiṇas tathā \
teṣāṃ vādaḥ sva-vargeṣu # vargiṇas teṣu sākṣiṇaḥ // K_350 //

strīṇāṃ sākṣyaṃ striyaḥ kuryur $ dvijānāṃ sadṛśā dvijāḥ &
śūdrāś ca santaḥ śūdrāṇām % antyānām antya-yonayaḥ // K_351 //

aśakya āgamo yatra $ videśa-prativāsinām &
traividya-prahitaṃ tatra % lekhya-sākṣyaṃ pravādayet // K_352 //

abhyantaras tu nikṣepe $ sākṣyam eko 'pi vācyate &
arthinā prahitaḥ sākṣī % bhavaty eko 'pi dūtakaḥ // K_353 //
saṃskṛtaṃ yena yat paṇyaṃ $ tat tenai7va vibhāvayet &
eka eva pramāṇaṃ sa % vivāde tatra kīrtitaḥ // K_354 //

lekhakaḥ prāṅ-vivākaś ca $ sabhyāś cai7vā7nupūrvaśaḥ &
nṛpe paśyati yat kāryaṃ % sākṣiṇaḥ samudāhṛtāḥ // K_355 //

anye punar anirdiṣṭāḥ $ sākṣiṇaḥ samudāhṛtāḥ &
grāmaś ca prāṅ-vivākaś ca % rājā ca vyavahāriṇām // K_356 //

kāryeṣv abhyantaro yaś ca $ arthinā prahitaś ca yaḥ &
kulyāḥ kula-vivādeṣu % bhaveyus te 'pi sākṣiṇaḥ // K_357 //

riktha-bhāga-vivāde tu $ saṃdehe samupasthite &
kulyānāṃ vacanaṃ tatra % pramāṇaṃ tad-viparyaye // K_358 //

sākṣiṇāṃ likhitānāṃ tu $ nirdiṣṭānāṃ ca vādinā &
teṣām eko 'nyathā-vādī % bhedāt sarve na sākṣiṇaḥ // K_359 //

anyena hi kṛtaḥ sākṣī $ nai7vā7nyastaṃ vivādayet &
tad-abhāve niyukto vā % bāndhavo vā vivādayet // K_360 //

tad-vṛtti-jīvino ye ca $ tat-sevāhita-kāriṇaḥ &
tad-bandhu-suhṛdo bhṛtyā % āptās te tu na sākṣiṇaḥ // K_361 //

mātṛṣvasṛ-sutāś cai7va $ sodaryā-suta-mātulāḥ &
ete sanābhayas tū7ktāḥ % sākṣyaṃ teṣu na yojayet // K_362 //

kulyāḥ saṃbandhinaś cai7va $ vivāhyo bhaginī-patiḥ &
pitā bandhuḥ pitṛvyaś ca % śvaśuro guravas tathā // K_363 //

nagara-grāma-deśeṣu $ niyuktā ye padeṣu ca &
vallabhāś ca na pṛccheyur % bhaktās te rāja-pūruṣāḥ // K_364 //

ṛṇā3diṣu parīkṣeta $ sākṣiṇaḥ sthira-karmasu &
sāhasā1tyayike cai7va % parīkṣā kutracit smṛtā // K_365 //

vyāghāteṣu nṛpā3jñāyāḥ $ saṃgrahe sāhaseṣu ca &
steya-pāruṣyayoś cai7va % na parīkṣeta sākṣiṇaḥ // K_366 //

antarveśmani rātrau ca $ bahirgrāmāc ca yad bhavet &
eteṣv evā7bhiyogaś cen % na parīkṣeta sākṣiṇaḥ // K_367 //

na sākṣyaṃ sākṣibhir vācyam $ apṛṣṭair arthinā sadā &
na sākṣyaṃ teṣu vidyeta % svayam ātmani yojayet // K_368 //

lekhyā3rūḍhaś co7ttaraś ca $ sākṣī mārga-dvayā1nvitaḥ // K_369 //

atha svahastenā8rūḍhas $ tiṣṭhaṃś cai7kaḥ sa eva tu &
na cet pratyabhijānīyāt % tat-svahastaiḥ prasādhayet // K_370 //

arthinā svayam ānīto $ yo lekhye saṃniveśyate &
sa sākṣī likhito nāma % smāritaḥ patrakād ṛte // K_371 //

yas tu kārya-prasiddhy-arthaṃ $ dṛṣṭvā kāryaṃ punaḥ punaḥ &
smāryate hy arthinā sākṣī % sa smārita iho7cyate // K_372 //

prayojanā1rtham ānītaḥ $ prasaṅgād āgataś ca yaḥ &
dvau sākṣiṇau tv alikhitau % pūrva-pakṣasya sādhakau // K_373 //

arthinā svā1rtha-siddy-arthaṃ $ pratyarthi-vacanaṃ sphuṭam &
yaḥ śrāvitaḥ sthito gūḍho % gūḍha-sākṣī sa ucyate // K_374 //

sākṣiṇām api yaḥ sākṣyam $ uparyupari bhāṣate &
śravaṇāc chrāvaṇād vā9pi % sa sākṣy-uttara-saṃjñitaḥ // K_375 //

ullapyaṃ yasya viśrambhāt $ kāryaṃ vā viniveditam (p.49) &
gūḍha-cārī sa vijñeyaḥ % kāryam adhyagatas tathā // K_376 //
arthī yatra vipannaḥ syāt $ tatra sākṣī mṛtā1ntaraḥ &
pratyarthī ca mṛto yatra % tatrā7py evaṃ prakalpyate // K_377 //



[sākṣi-doṣo1dbhāvanam]

lekhya-doṣās tu ye kecit $ sākṣiṇāṃ cai7va ye smṛtāḥ &
vāda-kāle tu vaktavyāḥ % paścād uktān na dūṣayet // K_378 //

ukter arthe sākṣiṇo $ yas tu dūṣayet prāg-dūṣitān &
na ca tat-kāraṇaṃ brūyāt % prāpnuyāt pūrva-sāhasam // K_379 //

nātathyena pramāṇaṃ tu $ doṣeṇai7va tu dūṣayet &
mithyā2bhiyoge daṇḍyaḥ syāt % sādhyā1rthāc cā7pi hīyate // K_380 //

pratyarthinā9rthinā vā9pi $ sākṣi-dūṣaṇa-sādhane &
prastutā1rtho1payogitvād % vyavahārā1ntaraṃ na ca // K_381 //

sākṣi-doṣāḥ pravaktavyāḥ $ saṃsadi prativādinā &
patre vilikhya tān sarvān % vācyaḥ pratyuttaraṃ tataḥ // K_382 //

pratipattau tu sākṣitvam $ arhanti na kadācana &
ato 'nyathā bhāvanīyāḥ % kriyayā prativādinā // K_383 //

abhāvayan dhanam dāpyaḥ $ pratyarthī sākṣiṇaḥ sphuṭam &
bhāvitāḥ sākṣiṇaḥ sarve % sākṣi-dharma-nirākṛtāḥ // K_384 //

ākāro 'ṅgita-ceṣṭābhis $ tasya bhāvaṃ vibhāvayet &
prativādī bhaved dhīnaḥ % so 'numānena lakṣyate // K_385 //

kampaḥ svedo 'tha vaikalyam $ oṣṭha-śoṣā1bhimarśane &
bhūlekhanaṃ sthāna-hānis % tiryag-ūrdhva-nirīkṣaṇam \
svara-bhedaś ca duṣṭasya # cihnāny āhur manīṣiṇaḥ // K_386 //

sabhāntaḥsthais tu vaktavyaṃ $ sākṣyaṃ nā7nyatra sākṣibhiḥ &
sarva-sākṣyeṣv ayaṃ dharmo hy % anyatra sthāvareṣu tu // K_387 //

arthi-pratyarthi-sāṃnidhye $ sādhyā1rthasya ca saṃnidhau &
pratyakṣaṃ deśayet sakṣyaṃ % parokṣaṃ na kathaṃcana // K_388 //

arthasyo7pari vaktavyaṃ $ tayor api vinā kvacit &
catuṣ-padeṣv ayaṃ dharmo % dvi-pada-sthāvareṣu ca // K_389 //

taulya-gaṇima-meyānām $ abhāve 'pi vivādayet &
kriyā-kāreṣu sarveṣu % sākṣitvaṃ na tato 'nyathā // K_390 //

vadhe cet prāṇināṃ sākṣyaṃ $ vādayec chiva-saṃnidhau &
tad-abhāve tu cihnasya % nā7nyathai9va pravādayet // K_391 //

svabhāvo1ktaṃ vacas teṣāṃ $ grāhyaṃ yad doṣa-varjitam &
ukte tu sākṣiṇo rājñā % na praṣṭavyāḥ punaḥ punaḥ // K_392 //

svabhāvenai7va yad brūyus $ tad grāhyaṃ vyāvahārikam &
ato yad anyad vibrūyur % dharmā1rthaṃ tad apārthakam // K_393 //

samavetais tu yad dṛṣṭaṃ $ vaktavyaṃ tat tathai9va tu &
vibhinnai1kaika-kāryaṃ yad % vaktavyaṃ tat pṛthak pṛthak // K_394 //

bhinna-kāle tu yat kāryaṃ $ vijñātaṃ tatra sākṣibhiḥ &
ekaikaṃ vādayet tatra % bhinna-kālaṃ tu tad bhṛguḥ // K_395 //

ṛṇā3diṣu vivādeṣu $ sthira-prāyeṣu niścitam &
ūne vā9py adhike vā9rthe % prokte sādhyaṃ na sidhyati // K_396 //

sādhyā1rthā1ṃśe 'pi gadite $ sākṣibhiḥ sakalaṃ bhavet &
strī-saṅge sāhase caurye % yat sādhyaṃ parikalpitam // K_397 //

ūnā1dhikaṃ tu yatra syāt $ tat sākṣyaṃ tatra varjayet &
sākṣī tatra na daṇḍyaḥ syād % abruvan daṇḍam arhati // K_398 //

deśaṃ kālaṃ dhanaṃ saṃkhyāṃ $ rūpaṃ jāty-ākṛtī vayaḥ &
visaṃvaded yatra sākṣye % tad anuktaṃ vidur budhāḥ // K_399 //

nirdiṣṭeṣv artha-jāteṣu $ sākṣī cet sākṣya āgate &
na brūyād akṣara-samaṃ % na tan nigaditaṃ bhavet // K_400 //

ūnam abhyadhikaṃ vā9rthaṃ $ vibrūyur yatra sākṣiṇaḥ &
tad apy ayuktaṃ vijñeyam % eṣa sākṣi-viniścayaḥ // K_401 //



[sākṣiṇāṃ doṣā daṇḍāś ca]

apṛṣṭaḥ sarva-vacane $ pṛṣṭasyā7kathane tathā &
sākṣiṇaḥ saṃniroddhavyā % garhyā daṇḍyāś ca dharmataḥ // K_402 //

vāk-pāruṣye chale vāde $ dapyāḥ syur tri-śataṃ damam [p.52] &
ṛṇā3di-vādeṣu dhanaṃ % te syur dāpyā ṛṇaṃ tathā // K_403 //

yaḥ sākṣī nai7va nirdiṣṭā $ nā8hūto nā7pi darśitaḥ &
brūyān mithye9ti tathyaṃ vā % daṇḍyaḥ so 'pi narādhamaḥ // K_404 //

sākṣī sākṣyaṃ na ced brūyāt $ samadaṇḍaṃ vahed ṛṇam &
ato 'nyeṣu vivādeṣu % tri-śataṃ daṇḍam arhati // K_405 //

uktvā9nyathā bruvāṇāś ca $ daṇḍyāḥ syur vāk-chalā1nvitāḥ // K_406 //

yena kāryasya lobhena $ nirdiṣṭāḥ kūṭa-sākṣiṇaḥ &
gṛhītvā tasya sarvasvaṃ % kuryān nirviṣayaṃ tataḥ // K_407 //

yatra vai bhāvitaṃ kāryaṃ $ sākṣibhir vādinā bhavet &
prativādī yadā tatra % bhāvayet kāryam anyathā \
bahubhiś ca kulīnair vā # pūrvāḥ syuḥ kūṭa-sākṣiṇaḥ // K_408 //

yadā śuddhā kriyā nyāyāt $ tadā tad-vākya-śodhanam &
śuddhāc ca vākyād yaḥ śuddhaḥ % sa śuddho 'rtha iti sthitiḥ // K_409 //

saptāhāt tu pratīyeta $ yatra sākṣy anṛtaṃ vadet &
rogo 'gnir jñāti-maraṇaṃ % dvi-saptāhāt tri-sapta vā \
ṣaṭ-catvāriṃśake vā9pi # dravya-jāty-ādi-bhedataḥ // K_410 //



[divyāni teṣāṃ ca vivāda-pada-viṣayiṇī vyavasthā]

na kaścid abhiyoktāraṃ $ divyeṣu viniyojayet &
abhiyuktāya dātavyaṃ % divyaṃ divya-viśāradaiḥ // K_411 //

pārthivaiḥ śaṅkitānāṃ tu $ tulā3dīni niyojayet &
ātma-śuddhi-vidhāne ca % na śiras tatra kalpayet // K_412 //

lokā1pavāda-duṣṭānāṃ $ śaṅkitānāṃ ca dasyubhiḥ &
tulā3dīni niyojyāni % na śiras tatra vai bhṛguḥ // K_413 //

na śaṅkāsu śiraḥ kośe $ kalpayet tu kadācana &
aśirāṃsi ca divyāni % rāja-bhṛtyeṣu dāpayet // K_414 //

śaṅkā-viśvāsa-saṃdhāne $ vibhāge rikthināṃ sadā &
kriyā-samūha-kartṛtve % kośam eva pradāpayet // K_415 //

dattasyā7pahnavo yatra $ pramāṇaṃ tatra kalpayet &
steya-sāhasayor divyaṃ % svalpe 'py arthe pradāpayet // K_416 //

sarva-dravya-pramāṇaṃ tu $ jñātvā hema prakalpayet &
hema-pramāṇa-yuktaṃ tu % tadā divyaṃ niyojayet // K_417 //

jñātvā saṃkhyāṃ suvarṇānāṃ $ śata-nāśe viṣaṃ smṛtam &
aśītes tu vināśe vai % dadyāc cai7va hutāśanam // K_418 //

ṣaṣṭyā nāśe jalaṃ deyaṃ $ catvāriṃśati vai ghaṭam &
viṃśad-daśa-vināśe vai % kośa-pānaṃ vidhīyate // K_419 //

pañcā1dhikasya vā nāśe $ tad-ardhā1rdhasya tandulāḥ &
tad-ardhā1rdhasya nāśe tu % spṛśet putrā3di-mastakam // K_420 //

tad-ardhārdhasya nāśe tu $ laukikāś ca kriyāḥ smṛtāḥ &
evaṃ vicārayan rājā % dharmā1rthābhyāṃ na hīyate // K_421 //



[divyānām arthi-pratyarthi-jāti-śilpā1nusāriṇyo vyavasthāḥ]

rājanye 'gniṃ ghaṭaṃ vipre $ vaiśye toyaṃ niyojayet &
sarveṣu sarva-divyaṃ vā % viṣaṃ varṃjya dviyo1ttame // K_422 //

gorakṣakān vāṇijakāṃs $ tathā kāru-kuśīlavān &
preṣyān vārdhuṣikāṃś cai7va % grāhayec śūdravad dvijān // K_423 //

na loha-śilpinām agniṃ $ salilaṃ nā7mbu-sevinām &
mantra-yoga-vidāṃ cai7va % viṣaṃ dadyāc ca na kvacit \
taṇḍulair na niyuñjīta # vratinaṃ mukha-rogiṇam // K_424 //

kuṣṭhināṃ varjayed agniṃ $ salilaṃ śvāsa-kāsinām &
pitta-śleṣmavatāṃ nityaṃ % viṣaṃ tu parivarjayet // K_425 //

madya-pastrī-vyasanināṃ $ kitavānāṃ tathai9va ca &
kośaḥ prājñair na dātavyo % ye ca nāstika-vṛttayaḥ // K_426 //

mātā-pitṛ-dvija-guru- $ bāla-strī-rāja-ghātinām &
mahāpātaka-yuktānāṃ % nāstikānāṃ viśeṣataḥ // K_427 //

liṅgināṃ praśaṭhānāṃ tu $ mantra-yoga-kriyā-vidām &
varṇa-saṃkara-jātānāṃ % pāpā1bhyāsa-pravartinām // K_428 //

eteṣv evā7bhiyogeṣu $ nindyeṣv eva ca yatnataḥ &
divyaṃ prakalpyen nai7va % rājā dharma-parāyaṇaḥ // K_429 //

etair eva niyuktānāṃ $ sādhūnāṃ divyam arhati &
ne7cchanti sādhavo yatra % tatra śodhyāḥ svakair naraiḥ // K_430 //

mahāpātaka-yukteṣu $ nāstikeṣu viśeṣataḥ &
na deyaṃ teṣu divyaṃ tu % pāpā1bhyāsa-rateṣu ca // K_431 //
eṣu vādeṣu divyāni $ pratiṣiddhāni yatnataḥ &
kārayet sajjanais tāni % nā7bhiśastaṃ tyajen manuḥ // K_432 //

aspṛśyā7dhama-dāsānāṃ $ mlecchānāṃ pāpa-kāriṇām &
prātilomya-pasūtānāṃ % niścayo na tu rājani \
tat-prasiddhāni divyāni # saṃśaye teṣu nirdiśet // K_433 //


[divyadeśāḥ]

indra-sthāne 'bhiśastānāṃ $ mahāpātakināṃ nṛṇām &
nṛpa-drohe pravṛttānāṃ % rāja-dvāre prayojayet // K_434 //

prātilomya-prasūtānāṃ $ divyaṃ deyaṃ catuṣ-pathe &
ato 'nyeṣu sabhā-madhye % divyaṃ deyaṃ vidur budhāḥ // K_435 //

kāla-deśa-virodhe tu $ yathā-yuktaṃ prakalpayet &
anyena hārayed divyaṃ % vidhir eṣa viparyaye // K_436 //

a-deśa-kāla-dattāni $ bahir-vāsa-kṛtāni ca &
vyabhicāraṃ sadā9rtheṣu % kurvantī7ha na saṃśayaḥ // K_437 //

sādhayet tat punaḥ sādhyaṃ $ vyāghāte sādhanasya hi &
dattāny api yatho2ktāni % rājā divyāni varjayet \
mūrkhair lubdhaiś ca duṣṭaiś ca # punar deyāni tāni vai // K_438 //

tasmād yatho2kta-vidhinā $ divyaṃ deyaṃ viśāradaiḥ &
ayatho2kta-prayuktaṃ tu % na śaktaṃ tasya sādhane // K_439 //

śikyac chede tulā-bhaṅge $ tathā vā9pi guṇasya vā &
śuddhes tu saṃśaye cai7va % parīkṣeta punar naram // K_440 //



[agnidivyavidhiḥ]

praskhalaty abhiyuktaś cet $ sthānād anyatra dahyate &
na dagdhaṃ tu vidur devās % tasya bhūyo 'pi dāpayet // K_441 //



[udakadivyavidhiḥ]

śarāṃs tv anāyasair agraiḥ $ prakurvīta viśuddhaye &
veṇa-kāṇḍamayāṃś cai7va % kṣeptā ca sudṛḍhaṃ kṣipet // K_442 //

kṣipte tu majjanaṃ kāryaṃ $ gamanaṃ sama-kālikam &
gamane tv āgamaḥ kāryaḥ % pumān anyo jale viśet // K_443 //

śiromānaṃ tu dṛśyeta $ na karṇau nā7pi nāsikā &
apsu praveśane yasya % śuddhaṃ tam api nirdiśet // K_444 //

nimajjyo7tplavate yas tu $ dṛṣṭaś cet prāṇibhir naraḥ &
punas tatra nimajjet sa % deśa-cihna-vibhāvite // K_445 //



[viṣadivyavidhiḥ]

ajā-śṛṅga-nibhaṃ śyāmaṃ $ supīnaṃ śṛṅga-saṃbhavam &
bhaṅge ca śṛṅga-verābhaṃ % khyātaṃ tac-śṛṅgiṇāṃ viṣam // K_446 //

raktaṃ tad-asitaṃ kuryāt $ kaṭinaṃ cai7va tal-lakṣaṇāt &
anena vidhinā jñeyaṃ % divyaṃ divya-viśāradaiḥ // K_447 //

vatsanābha-nibhaṃ pītaṃ $ varṇa-jñānena niścayaḥ &
śukti-śaṅkhā3kṛtir bhaṅge % vidyāt tad-vatsanābhakam // K_448 //

madhu-kṣīra-samāyuktaṃ $ svacchaṃ kurvīta tat-kṣaṇāt &
bāhyam evaṃ samākhyātaṃ % lakṣaṇaṃ dharma-sādhakaiḥ // K_449 //

pūrvā3hṇe śītale deśe $ viṣaṃ dadyāt tu dehinām &
ghṛtena yojitaṃ ślakṣṇaṃ % piṣṭaṃ triṃśad-guṇena tu // K_450 //

viṣasya palaṣaḍ-bhāgād $ bhāgo viṃśatim astu yaḥ &
tam aṣṭa-bhāga-hīnaṃ % śodhye deyaṃ ghṛtā3plutam // K_451 //



[kośadivyavidhiḥ]

svalpe 'parādhe devānāṃ $ snāpayitvā0yudhodakam &
pāyyo vikāre cā7śuddho % niyamyaḥ śucir anyathā // K_452 //



[taṇḍulavidhiḥ]

devatā-snāna-pānīya- $ divye taṇḍula-bhakṣaṇe &
śuddha-niṣṭhī-vanāc śuddho % niyamyo 'śucir anyathā // K_453 //

avaṣṭambhā1bhiyuktasya $ viśuddhasyā7pi kośataḥ &
sadaṇḍam abhiyogaṃ ca % dāpayed abhiyojakam \
divyena śuddhaṃ puruṣaṃ # sat kuryād dhārmiko nṛpaḥ // K_454 //

śoṇitaṃ dṛśyate yatra $ hanuvālaṃ ca sīdati &
gātraṃ ca kampate yasya % tam aśuddhaṃ vinirdiśet // K_455 //

atha daiva-visaṃvādāt $ tri-saptā3hāt tu dāpayet &
abhiyuktaṃ tu yatnena % tam arthaṃ daṇḍam eva ca // K_456 //

tasyai7kasya na sarvasya $ janasya yadi tad bhavet &
rogo 'gnir jñāti-maraṇam % ṛṇaṃ dāpyo damaṃ ca saḥ // K_457 //

kṣayā1tisāra-visphoṭās $ tālv-asthi-paripīḍanam &
netra-rug-gala-rogaś ca % tatho9nmādaḥ prajāyate \
śiro-rug-bhuja-bhaṅgaś ca # daivikā vyādhayo nṛṇām // K_458 //

śatā1rdhaṃ dāpayec śuddham $ aśuddho daṇḍa-bhāg bhavet // K_459 //

viṣe toye hutāśe ca $ tulā-kośe ca taṇḍule &
tapta-māṣaka-divye ca % kramād daṇḍaṃ prakalpayet // K_460 //

sahasraṃ ṣaṭ-śataṃ cai7va $ tathā pañca śatāni ca &
catus-tri-dvy-ekam evaṃ ca % hīnaṃ hīneṣu kalpayet // K_461 //



[śapathavidhiḥ]

yatro7padiśyate karma $ kartur aṅgaṃ na tūcyate &
dakṣiṇas tatra vijñeyaḥ % karmaṇāṃ pāragaḥ karaḥ // K_462 //

ā-catur-daśakād ahno $ yasya no rāja-daivikam &
vyasanaṃ jāyate ghoraṃ % sa jñeyaḥ śapathe śuciḥ // K_463 //



[unmattā1svatantrā3di-kṛtānāṃ vicāraḥ]

unmattenai7va mattena $ tathā bhāvā1ntareṇa vā &
yad dattaṃ yat kṛtaṃ vā9tha % pramāṇaṃ nai7va tad bhavet // K_464 //

asvatantra-kṛtaṃ kāryaṃ $ tasya svāmī nivartayet &
na bhartrā vivadetā7nyo % bhīto1nmatta-kṛtād ṛte // K_465 //

pitā9svatantraḥ pitṛmān $ bhrātā bhātṛvya eva vā &
kaniṣṭho vā9vibhaktasvo % dāsaḥ karma-karas tathā // K_466 //

na kṣetra-gṛha-dāsānāṃ $ dānā-dhamana-vikrayāḥ &
asvatantra-kṛtāḥ siddhiṃ % prāpnuyur nā7nuvarṇitāḥ // K_467 //

pramāṇaṃ sarva evai7te $ paṇyānāṃ kraya-vikraye &
yadi saṃvyavahāraṃ te % kurvanto 'py anumoditāḥ // K_468 //

kṣetrā3dīṇāṃ tathai9va syur $ bhrātā bhrātṛ-sutaḥ sutaḥ &
nisṛṣṭāḥ kṛtya-karaṇe % guruṇā yadi gacchatā // K_469 //

nisṛṣṭā1rthas tu yo yasmin $ tasminn arthe prabhus tu saḥ &
tad-bhartā tat-kṛtaṃ kāryaṃ % nā7nyathā kartum arhati // K_470 //

sutasya suta-dārāṇāṃ $ vaśitvaṃ tv anuśāsane &
vikraye cai7va dāne ca % vaśitvaṃ na sute pituḥ // K_471 //



[nirṇaya-kṛtyam]

śuddhis tu śāstra-tattva-jñaiś $ cikitsā samudāhṛtā &
prāyaścittaṃ ca daṇḍaṃ ca % tābhyāṃ sā dvividhā smṛtā // K_472 //

anekā1rthā1bhiyoge 'pi $ yāvat saṃsādhayed dhanī &
sākṣibhis tāvad evā7sau % labhate sādhitaṃ dhanam // K_473 //

sarvā1palāpaṃ yaḥ kṛtvā $ mitho 'lpam api saṃvadet &
sarvam eva tu dāpyaḥ syād % abhiyukto bṛhaspatiḥ // K_474 //

evaṃ dharmā3sana-sthena $ samenai7va vivādinā &
kāryāṇāṃ nirṇayo dṛśyo % brāhmaṇaiḥ saha nā7nyathā // K_475 //

vyavahārān svayaṃ dṛṣṭvā $ śrutvā vā prāṅ-vivākataḥ &
jaya-patraṃ tato dadyāt % parijñānāya pārthivaḥ // K_476 //



[daṇḍavidhiḥ]

rājā tu svāmine vipraṃ $ sāntvenai7va pradāpayet &
deśā3cāreṇa cā7nyāṃs tu % duṣṭān saṃpīḍya dāpayet // K_477 //

rikthinaṃ suhṛdaṃ vā9pi $ cchalenai7va pradāpayet &
vaṇijaḥ karṣakāṃś cā7pi % śilpinaś cā7bravīd bhṛguḥ // K_478 //

dhana-dānā1sahaṃ buddhvā $ svādhīnaṃ karma kārayet &
aśaktau bandhanāgāraṃ % praveśyo brāhmaṇād ṛte // K_479 //

karṣakān kṣatra-viś-śūdrān $ samīhānāṃs tu dāpayet // K_480 //

ācāryasya pitur mātur $ bāndhavānāṃ tathai9va ca &
eteṣām aparādheṣu % daṇḍo nai7va vidhīyate // K_481 //

prāṇā1tyaye tu yatra syād $ akārya-karaṇaṃ kṛtam &
daṇḍas tatra tu nai7va syād % eṣa dharmo bhṛgu-smṛtaḥ // K_482 //

na jātu brāhmaṇaṃ hanyāt $ sarva-pāpeṣv avasthitam &
rāṣṭrāc cai7naṃ bahiḥ kuryāt % samagra-dhanam akṣatam // K_483 //

caturṇām api varṇānāṃ $ prāyaścittam akurvatām &
śarīra-dhana-saṃyuktaṃ % daṇḍaṃ dharmyaṃ prakalpayet // K_484 //

yena doṣeṇa śūdrasya $ daṇḍo bhavati dharmataḥ &
tena cet kṣatra-viprāṇāṃ % dvi-guṇo dvi-guṇo bhavet // K_485 //

pravrajyā7vasitaṃ śūdraṃ $ japa-homa-parāyaṇam &
vadhena śāsayet pāpaṃ % daṇḍyo vā dviguṇaṃ damam // K_486 //

sarveṣu cā7parādheṣu $ puṃso yo 'rtha-damaḥ smṛtaḥ &
tad-ardhaṃ yoṣito dadyur % vadhe puṃso 'ṅga kartanam // K_487 //

nā7svatantrāḥ striyo grāhyāḥ $ pumāṃs tatrā7parādhyati &
prabhuṇā śāsanīyās tā % rājā tu puruṣaṃ nayet // K_488 //

proṣita-svāmikā nārī $ prāpitā yady api grahe &
tāvat sā bandhane sthāpyā % yāvat pratyāgataḥ prabhuḥ // K_489 //

kalpito yasya yo daṇḍas tv $ aparādhasya yatnataḥ &
paṇānāṃ grahaṇaṃ tu syāt % tan-mūlyaṃ vā9tha rājani // K_490 //

māṣa-pādo dvi-pādo vā $ daṇḍo yatra pravartitaḥ &
anirdiṣṭaṃ tu vijñeyaṃ % māṣakaṃ tu prakalpayet // K_491 //

yatro7kto māṣakair daṇḍo $ rājataṃ tatra nirdiśeta &
kṛṣṇalaiś co7ktam eva syād % ukta-daṇḍa-viniścayaḥ // K_492 //

māṣo viṃśati-bhāgas tu $ jñeyaḥ kārṣāpaṇasya tu &
kākaṇī tu catur-bhāgā % māṣakasya paṇasya ca // K_493 //

pañca-nadyāḥ pradeśe tu $ saṃjñeyaṃ vyavahārikī &
kārṣāpaṇo1ṇḍikā jñeyās % tāś catasras tu dhānakaḥ \
te dvādaśa suvarṇās tu[rṇastu?] # dīnāraś citrakaḥ smṛtaḥ // K_494 //



[punarnyāyaḥ]
asat sad iti yaḥ pakṣaḥ $ sabhyair evā7vadhāryate &
tīritaḥ so 'nuśiṣṭas tu % sākṣi-vākyāt prakīrtitaḥ // K_495 //

kulā3dibhir niścite 'pi $ santoṣaṃ na gatas tu yaḥ &
vicārya tat kṛtaṃ rājā % kukṛtaṃ punar uddharet // K_496 //



[ṛṇādāne vṛddhivicāraḥ]

na strībhyo dāsa-bālebhyaḥ $ prayacchet kvacid uddhṛtam &
dātā na labhate tat tu % tebhyo dadyāt tu yad vasu // K_497 //

ṛṇikena tu yā vṛddhir $ adhikā saṃprakalpitā &
āpat-kāla-kṛtā nityaṃ % dātavyā kāritā tu sā \
anyathā kāritā vṛddhir # na dātavyā kathaṃcana // K_498 //

ekāntenai7va vṛddhiṃ tu $ śodhayed yatra carṇikam &
pratikālaṃ dadāty eva % śikhā-vṛddhis tu sā smṛtā // K_499 //

gṛhāt toṣaḥ phalaṃ kṣetrād $ bhoga-lābhaḥ prakīrtitaḥ // K_500 //

ādhibhogas tv aśeṣo yo $ vṛddhis tu parikalpitaḥ &
prayogo yatra cai7vaṃ syād % ādhibhogaḥ sa ucyate // K_501 //



[ākṛtavṛddhiḥ]

yo yācitakam ādāya $ tam adattvā diśaṃ vrajet &
ūrdhvaṃ saṃvatsarāt tasya % tad-dhanaṃ vṛddhim āpnuyāt // K_502 //

kṛtvo9ddhāram adattvā yo $ yācitas tu diśaṃ vrajet &
ūrdhvaṃ māsa-trayāt tasya % tad-dhanaṃ vṛddhim āpnuyāt // K_503 //

svadeśe 'pi sthito yas tu $ na dadyād yācitaḥ kvacit &
taṃ tato 'kāritāṃ vṛddhim % anicchantaṃ ca dāpayet // K_504 //

prīti-dattaṃ na vardheta $ yāvan na pratiyācitam &
yācyamānam adattaṃ ced % vardhate pañcakaṃ śatam // K_505 //

nikṣiptaṃ vṛddhi-śeṣaṃ ca $ kraya-vikrayam eva ca &
yācyamānam adattaṃ ced % vardhate pañcakaṃ śatam // K_506 //

paṇyaṃ gṛhītvā yo mūlyam $ adattvai9va diśaṃ vrajet &
ṛtu-trayasyā7pariṣṭāt % tad-dhanaṃ vṛddhim āpnuyāt // K_507 //

carmasasyā8sava-dyūte $ paṇya-mūlye ca sarvadā &
strī-śulkeṣu na vṛddhiḥ syāt % prātibhāvyā3gateṣu ca // K_508 //



[vṛddheḥ parimāṇaṃ]

grāhyaṃ syād dvi-guṇaṃ dravyaṃ $ prayuktaṃ dhanināṃ sadā &
labhate cen na dvi-guṇaṃ % punar vṛddhiṃ prakalpayet // K_509 //

maṇi-muktā-pravālānāṃ $ suvarṇa-rajatasya ca &
tiṣṭhati dvi-guṇā vṛddhiḥ % phāla-kaiṭā3vikasya ca // K_510 //

tailānāṃ cai7va sarveṣāṃ $ madyānām atha sarpiṣām &
vṛddhir aṣṭa-guṇā jñeyā % guḍasya lavaṇasya ca // K_511 //

kupyaṃ pañca-guṇaṃ bhūmis $ tathai9vā7ṣṭa-guṇā matā &
sadya eve7ti vacanāt % sadya eva pradīyate // K_512 //



[ṛṇoddharaṇaṃ]

[anekarṇasamavāye vidhiḥ]

ekāhe likhitaṃ yat tu $ tat tu kuryād ṛṇaṃ samam &
grahaṇaṃ rakṣaṇaṃ lābham % anyathā tu yathā-kramam // K_513 //

nānā-ṛṇa-samavāye tu $ yad yat pūrva-kṛtaṃ bhavet &
tat tad evā7grato deyaṃ % rājñaḥ syāc śrotriyād anu // K_514 //

yasya dravyeṇa yat paṇyaṃ $ sādhitaṃ yo vibhāvayet &
tad dravyam ṛṇikenai7va % dātavyaṃ tasya nā7nyathā // K_515 //



[ādhiḥ]

dravyaṃ gṛhītvā vṛddhy-arthaṃ $ bhoga-yogyaṃ dadāti cet &
jaṅgamaṃ sthāvaraṃ vā9pi % bhogyā1dhiḥ sa tu kathyate \
mūlyaṃ tad-ādhikaṃ dattvā # sva-kṣetrā3dikam āpnuyāt // K_516 //

ādhim ekaṃ dvayor yas tu $ kuryāt kā pratipad bhavet &
tayoḥ pūrva-kṛtaṃ grāhyaṃ % tat-kartā cora-daṇḍa-bhāk // K_517 //

ādhānaṃ vikrayo dānaṃ $ lekhya-sākṣya-kṛtaṃ yadā &
eka-kriyā-viruddhaṃ tu % lekhyaṃ tatrā7pahārakam // K_518 //

anirdiṣṭaṃ ca nirdiṣṭam $ ekatra ca vilekhitam &
viśeṣa-likhitaṃ jyāya % iti kātyāyano 'bravīt // K_519 //

yo 'vidyamānaṃ prathamam $ anirdiṣṭa-svarūpakam &
ākāśa-bhūtam ādadhyād % anirdiṣṭaṃ ca tad bhavet \
yad yat tadā9sya vidyeta # tad ādiṣṭaṃ vinirdiśet // K_520 //

yas tu sarva-svam ādiśya $ prāk paścān nāma-cihnitam &
ādadhyāt tat kathaṃ na syāc % cihnitaṃ balavattaram // K_521 //

maryādā-cihnitaṃ kṣetraṃ $ grāmaṃ vā9pi yadā bhavet &
grāmā3dayaś ca likhyante % tadā siddhim avāpnuyāt // K_522 //

ādhīkṛtaṃ tu yat kiṃcid $ vinaṣṭaṃ daiva-rājataḥ &
tatra ṛṇaṃ sodayaṃ dāpyo % dhaninām adhamarṇakaḥ // K_523 //

na ced dhanika-doṣeṇa $ nipated vā mriyeta vā &
ādhim anyaṃ sa dāpyaḥ syād % ṛṇān mucyeta narṇikaḥ // K_524 //

akāmam ananujñātam $ adhiṃ yaḥ karma kārayet &
bhoktā karma-phalaṃ dāpyo % vṛddhiṃ vā labhate na saḥ // K_525 //

yas tv ādhiṃ karma kurvāṇaṃ $ vācā daṇḍena karmabhiḥ &
pīḍayed bhatsayec cai7va % prāpnuyāt pūrva-sāhasam // K_526 //

balāda-kāmaṃ yatrā7dhim $ anisṛṣṭaṃ praveśayet &
prāpnuyāt sāhasaṃ pūrvam % ādhātā cā7dhim āpnuyāt // K_527 //

ādhiṃ duṣṭena lekhyena $ bhuṅkte yam ṛṇikād dhanī &
nṛpo damaṃ dāpayitvā % ādhikekhyaṃ vināśayet // K_528 //

ādhātā yatra na syāt tu $ dhanī bandhaṃ nivedayet &
rājñas tataḥ sa vikhyāto % vikreya iti dhāraṇā \
savṛddhikaṃ gṛhītvā tu # śeṣaṃ rājan yathā9rpayet // K_529 //


[pratibhūvidhānam]

dāno1pasthāna-vādeṣu $ viśvāsa-śapathāya ca &
lagnakaṃ kārayed evaṃ % yathā9yogaṃ viparyaye // K_530 //

darśana-pratibhūryas taṃ $ deśe kāle na darśayet &
nibandham āvahet tatra % daiva-rāja-kṛtād ṛte // K_531 //

naṣṭasyā7nveṣaṇā1rthaṃ tu $ deyaṃ pakṣa-trayaṃ param &
yady asau darśayet tatra % moktavyaḥ pratibhūr bhavet // K_532 //

kāle vyatīte pratibhūr $ yadi taṃ nai7va darśayet &
sa tam arthaṃ pradāpyaḥ syāt % prete cai7vaṃ vidhīyate // K_533 //

gṛhītvā bandhakaṃ yatra $ darśane 'sya sthito bhavet &
vinā pitrā dhanaṃ tasmād % dāpyaḥ syāt tad ṛṇaṃ sutaḥ // K_534 //

yo yasya pratibhūs tiṣṭhed $ darśanāye7ha mānavaḥ &
adarśayan sa taṃ tasmai % prayacchet sva-dhanād ṛṇam // K_535 //

ādyau tu vitathe dāpyau $ tat-kālā-veditaṃ dhanam &
uttarau tu visaṃvāde % tau vinā tat-sutau tathā // K_536 //

ekacchāyāśrite sarvaṃ $ dadyāt tu proṣite sutaḥ &
mṛte pitari pitṛ-aṃśaṃ % pararṇaṃ na bṛhaspatiḥ // K_537 //
ekacchāyā-praviṣṭānāṃ $ dāpyo tas tatra dṛśyate &
proṣite tat-sutaḥ sarvaṃ % pitr-aṃśaṃ tu mṛte sutaḥ // K_538 //

prātibhāvyaṃ tu yo dadyāt $ pīḍitaḥ pratibhāvitaḥ &
tri-pakṣāt parataḥ so 'rthaṃ % dvi-guṇaṃ labdhum arhati // K_539 //

yasyā7rthe yena yad dattaṃ $ vidhinā9bhyarthitena tu &
sākṣibhir bhāvitenai7va % pratibhūs tat samāpnuyāt // K_540 //

satyaṃ-kāra-visaṃvāde $ dviguṇaṃ pratidāpayet &
akurvatas tu tad dhāni % satyaṃ-kāra-prayojanam // K_541 //



[pitrādibhiḥ kṛtam ṛṇaṃ kena pratideyam]

kuṭumbā1rtham aśaktena $ gṛhītaṃ vyādhitena vā &
upaplava-nimitte ca % vidyād āpatkṛte tu tat // K_542 //

kanyā-vaivāhikaṃ cai7va $ preta-kārye ca yat-kṛtam &
etat sarvaṃ pradātavyaṃ % kuṭumbena kṛtaṃ prabhoḥ // K_543 //

ṛṇaṃ putra-kṛtaṃ pitrā $ na deyam iti dharmataḥ &
deyaṃ pratiśrutaṃ yat syāt % yac ca syād anumoditam // K_544 //

proṣitasyā7matenā7pi $ kuṭumbā1rtham ṛṇaṃ kṛtam &
dāsa-strī-mātṛ-śiṣyair vā % dadyāt putreṇa vā bhṛguḥ // K_545 //

bhartrā putreṇa vā sārdhaṃ $ kevalenā8tmanā kṛtam &
ṛṇam evaṃvidhaṃ deyaṃ % nā7nyathā tat-kṛtaṃ striyā // K_546 //

martu-kāmena yā bhartrā $ proktā deyam ṛṇaṃ tvayā &
aprapannā9pi sā dāpyā % dhanaṃ yady āśritaṃ striyām // K_547 //

vidyamāne-api rogārte $ sva-deśāt proṣite 'pi vā &
viṃśāt saṃvatsarād deyaṃ % ṛṇaṃ pitṛ-kṛtaṃ sutaiḥ // K_548 //

vyādhito1nmatta-vṛddhānāṃ $ tathā dīrgha-pravāsinām &
ṛṇam evaṃvidhaṃ putrāñ % jīvatām api dāpayet // K_549 //

sāṃnidhye 'pi pituḥ putrair $ ṛṇaṃ deyaṃ vibhāvitam &
jāty-andha-patito1nmatta- % kṣaya-śvitrā3di-rogiṇaḥ // K_550 //

pitṝṇāṃ sūnubhir jātair $ dānenai7vā7dhamād ṛṇāt &
vimokṣas tu yatas tasmād % icchanti pitaraḥ sutān // K_551 //

nā7prāpta-vyavahāreṇa $ pitary uparate kvacit &
kāle tu vidhinā deyaṃ % vaseyur narake 'nyathā // K_552 //

aprāpta-vyavahāraś cet $ svatantro 'pī7ha narṇabhāk &
svātantryaṃ hi smṛtaṃ jyeṣṭhe % jyaiṣṭhe [ṣṭhyaṃ?] guṇa-vayaḥkṛtam // K_553 //

yad dṛṣṭaṃ datta-śeṣaṃ vā $ deyaṃ paitāmahaṃ tu tat &
sadoṣaṃ vyāhataṃ pitrā % nai7va deyam ṛṇaṃ kvacit // K_554 //

pitrā dṛṣṭam ṛṇaṃ yat tu $ kramā3yātaṃ pitāmahāt &
nirdoṣaṃ no7ddhṛtaṃ putrair % deyaṃ pautrais tu tad-bhṛguḥ // K_555 //

paitāmahaṃ tu yat putrair $ na dattaṃ rogibhiḥ sthitaiḥ &
tasmād evaṃvidhaṃ pautrair % deyaṃ paitāmahaṃ samam // K_556 //

ṛṇaṃ tu dāpayet putraṃ $ yadi syān nirupadravaḥ &
draviṇā1rhaś ca dhuryaś ca % nā7nyathā dāpayet sutam // K_557 //

yad deyaṃ pitṛbhir nityaṃ $ tad-abhāve tu tad-dhanāt &
tad dhanaṃ putra-putrair vā % deyaṃ tat-svāmine tadā // K_558 //

pitrarṇe vidyamāne tu $ na ca putro dhanaṃ haret &
deyaṃ tad-dhanike dravyaṃ % mṛte gṛhṇaṃs tu dāpyate // K_559 //

putrā1bhāve tu dātavyam $ ṛṇaṃ pautreṇa yatnataḥ &
caturthena na dātavyaṃ % tasmāt tad vinirvartate // K_560 //

prātibhāvyā3gataṃ pautrair $ dātavyaṃ na tu tatkvacit &
putreṇā7pi samaṃ deyam % ṛṇaṃ sarvatra paitṛkam // K_561 //

rikthahartrā ṛṇaṃ deyaṃ $ tad-abhāve ca yoṣitaḥ &
putraiś ca tad-abhāve 'nyai % riktha-bhāgbhir yathā-kramam // K_562 //

yāvan na paitṛkaṃ dravyaṃ $ vidyamānaṃ labhet sutaḥ &
susamṛddo 'pi dāpyaḥ syāt % tāvan nai7vā7dhamarṇikaḥ // K_563 //

likhitaṃ muktakaṃ vā9pi $ deyaṃ yat tu pratiśrutam &
para-pūrva-striyai yat tu % vidyāt kāma-kṛtaṃ nṛṇām // K_564 //

yatra hiṃsāṃ samutpādya $ krodhād dravyaṃ vināśya vā &
uktaṃ tuṣṭikaraṃ yat tu % vidyād krodha-kṛtaṃ tu tat // K_565 //

svasthenā7rtena vā deyaṃ $ bhāvitaṃ dharma-kāraṇāt &
adattvā tu mṛte dāpyas % tat-suto nā7tra saṃśayaḥ // K_566 //

nirdhanair anapatyais tu $ yat kṛtaṃ śauṇḍikādibhiḥ &
tat-strīṇām upabhoktā tu % dadyāt tad-ṛṇam eva hi // K_567 //

śauṇḍika-vyādha-janaka- $ gopa-nāvika-yoṣitām &
adhiṣṭhātā ṛṇaṃ dāpyas % tāsāṃ bhartṛ-kriyāsu tat // K_568 //

na ca bhāryā-kṛtam ṛṇaṃ $ kathaṃcit patyur ābhavet &
āpatkṛtād ṛte puṃsāṃ % kuṭumbā1rthe hi vistaraḥ // K_569 //

anyatra rajaka-vyādha- $ gopa-śauṇḍika-yoṣitām &
teṣāṃ tu tat-parā vṛttiḥ % kuṭumbaṃ ca tad-āśrayam // K_570 //

amatenai7va putrasya $ pradhanā yā9nyam āśrayet &
putreṇai7vā7pahāryaṃ tad- % dhanaṃ duhitṛbhir vinā // K_571 //

ṛṇā1rtham āharet tantuṃ $ na sukhā1rthaṃ kadācana &
ayukte kāraṇe yasmāt % pitarau tu na dāpayet // K_572 //

yā sva-putraṃ tu jahyāt strī $ samartham api putriṇī &
āhṛtya strī-dhanaṃ tatra % pitryarṇaṃ śodhayen manuḥ // K_573 //

bāla-putrā1dhikā1rthā ca $ bhartāraṃ yā9nyam āśritā &
āśritas tad-ṛṇaṃ dadyād % bāla-putrā-vidhiḥ smṛtaḥ // K_574 //

dīrgha-pravāsi-nirbandhu- $ jaḍo1nmattā3rta-liṅginām &
jīvatām api dātavyaṃ % tat-strī-dravya-samāśritaiḥ // K_575 //

vyasanā1bhiplute putre $ bālo vā yatna dṛśyate &
dravya-hṛd dāpyate tatra % tasyā7bhāve purandhrihṛt // K_576 //

pūrvaṃ dadyād dhana-grāhaḥ $ putras tasmād anantaram &
yoṣid-grāhaḥ sutā-bhāve % putro vā9tyanta-nirdhanaḥ // K_577 //

deyaṃ bhāryā-kṛtam ṛṇaṃ $ bhartrā putreṇa mātṛkam &
bhartur arthe kṛtaṃ yat syād % abhidhāya gate diśam // K_578 //

deyaṃ putra-kṛtaṃ tat syād $ yac ca syād anuvarṇitam &
kṛtā1saṃvāditaṃ yac ca % śrutvā cai7vā7nucoditam // K_579 //



[adharmaṇikasyā7varodhādinā dhano1ddhāra-vicāra]

dhāryo 'varuddhas tv ṛṇikaḥ $ prakāśaṃ jana-saṃsadi &
yāvan na dadyād deyaṃ ca % deśā3cāra-sthitir yathā // K_580 //

viṇmūtra-śaṅkā yasya syād $ dhāryamāṇasya dehinaḥ &
pṛṣṭhato vā9nugantavyo % nibaddhaṃ vā samutsṛjet // K_581 //

sa kṛta-pratibhūś cai7va $ moktavyaḥ syād dine dine &
āhāra-kāle rātrau ca % nibandhe pratibhūḥ sthitaḥ // K_582 //

yo darśana-pratibhuvaṃ $ nā7dhigacchen na cā8śrayet &
sa cārake niroddhavyaḥ % sthāpyo vā9vedya rakṣiṇaḥ // K_583 //

na cārake niroddhavya $ āryaḥ prātyayikaḥ śuciḥ &
so 'nibaddhaḥ pramoktavyo % nibaddhaḥ śapathena vā // K_584 //

pīḍaneno7parodhena $ sādhayed ṛṇikaṃ dhanī &
karmaṇā vyavahāreṇa % sāntvenā8dau vibhāvitaḥ // K_585 //

ādadītā1rtham evaṃ tu $ vyājenā8caritena ca &
karmaṇā kṣatra-viś-śūdrān % samahīnāṃś ca dāpayet // K_586 //

rājānaṃ svāminaṃ vipraṃ $ sāntvenai7va pradāpayet &
rikthinaṃ suhṛdaṃ vā9pi % cchalenai7va prasādhayet // K_587 //
vaṇijaḥ karṣakāś cai7va $ śilpinaś cā7bravīd bhṛguḥ &
deśā3cāreṇa dāpyāḥ syur % duṣṭān saṃpīḍya dāpayet // K_588 //

pīḍayet tu dhanī yatra $ ṛṇikaṃ nyāya-vādinam &
tasmād arthāt sa hīyeta % tat-samaṃ cā8pnuyād damam // K_589 //

yadi hy ādāv anādiṣṭam $ aśubhaṃ karma kārayet &
prāpnuyāt sāhasaṃ pūrvam % ṛṇān mucyeta carṇikaḥ // K_590 //

uddhārā3dikam ādāya $ svāmine na dadāti yaḥ &
sa tasya dāso bhṛtyaḥ strī % paśur vā jāyate gṛhe // K_591 //



[upanidhiḥ]

traya-proṣita-nikṣipta- $ bandhānvāhita-yācitam &
vaiśya-vṛtty-arpitaṃ cai7va % so 'rthas tū7panidhiḥ smṛtaḥ // K_592 //

nikṣiptaṃ yasya yat kiṃcit $ tat-prayatnena pālayet &
daiva-rāja-kṛtād anyo % vināśas tasya kīrtyate // K_593 //

yasya doṣeṇa yat kiṃcid $ vināśyeta hriyeta vā &
tad dravyaṃ sodayaṃ dāpyo % daiva-rāja-kṛtād vinā // K_594 //

yācitā1nantaraṃ nāśe $ daiva-rāja-kṛte 'pi saḥ &
grahītā pratidāpyaḥ syān % mūlyamātraṃ na saṃśayaḥ // K_595 //

nyāsā3dikaṃ para-dravyaṃ $ prabhakṣitam upekṣitam &
ajñāna-nāśitaṃ cai7va % yena dāpyaḥ sa eva tat // K_596 //

bhakṣitaṃ sodayaṃ dāpyaḥ $ samaṃ dāpya upekṣitam &
kiṃcin nyūnaṃ pradāpyaḥ syād % dravyam ajñāna-nāśitam // K_597 //

arāja-daivikenā7pi $ nikṣiptaṃ yatra nāśitam &
grahītuḥ saha bhāṇḍena % dātur naṣṭaṃ tad ucyate // K_598 //

jñātvā dravya-viyogaṃ tu $ dātā yatra vinikṣipet &
sarvo1pāya-vināśe 'pi % grahītā nai7va dāpyate // K_599 //

grāhakasya hi yad doṣān $ naṣṭaṃ tu grāhakasya tat &
tasmin naṣṭe hṛte vā9pi % grahītā mūlyam āharet // K_600 //

grāhyas tū7panidhiḥ kāle $ kāla-hīnaṃ tu varjayet &
kāla-hīnaṃ dadad-daṇḍaṃ % dviguṇaṃ ca pradāpyate // K_601 //

sarveṣū7panidhiṣv ete $ vidhayaḥ parikīrtitāḥ // K_602 //

yaiś ca saṃskriyate nyāso $ divasaiḥ pariniścitaiḥ &
tad-ūrdhvaṃ sthāpayec śilpī % dāpyo daivahate 'pi tat // K_603 //

nyāsa-doṣād vināśaḥ syāc $ śilpinaṃ tan na dāpayet &
dāpayec śilpi-doṣāt tat % saṃskārā1rthaṃ yad arpitam // K_604 //

svalpenā7pi ca yat karma $ naṣṭaṃ ced bhṛtakasya tat &
paryāptaṃ ditsatas tasya % vinaśyet tad agṛhṇataḥ // K_605 //

yadi tat kāryam uddiśya $ kālaṃ pariniyamya vā &
yācito 'rdhakṛte tasminn % aprāpte na tu dāpyate // K_606 //

prāpta-kāle kṛte kārye $ na dadyād yācito 'pi san &
tasmin naṣṭe vā9pi % grahītā mūlyam āharet // K_607 //

yācyamāno na dadyād vā $ dāpyas tat sodayaṃ bhavet // K_608 //

atha kārya-vipattis tu $ tasyai7va svāmino bhavet &
aprāpte vai sa kāle tu % dāpyas tv ardhakṛte 'pi tat // K_609 //

yo yācitakam ādāya $ na dadyāt pratiyācitaḥ &
sa nigṛhya balād dāpyo % daṇḍyaś ca na dadāti yaḥ // K_610 //

anumārgeṇa kāryeṣu $ anyasmin vacanān mama &
dadyās tvam iti yo dattaḥ % sa ihā7nvādhir ucyate // K_611 //


[asvāmivikrayaḥ]

asvāmi-vikrayaṃ dānam $ ādhiṃ ca vinivartayet // K_612 //

abhiyoktā dhanaṃ kuryāt $ prathamaṃ jñātibhiḥ svakam &
paścād ātma-viśudhy-arthaṃ % krayaṃ ketā svabandhubhiḥ // K_613 //

nāṣṭikas tu prakurvīta $ tad dhanaṃ jñātṛbhiḥ svakam &
adatta-tyakta-vikrītaṃ % kṛtvā svaṃ labhate dhanam // K_614 //

prakāśaṃ vā krayaṃ kuryān $ mūlaṃ vā9pi samarpayet &
mūlā3nayana-kālas tu % deyo yojana-saṃkhyayā // K_615 //

prakāśaṃ ca krayaṃ kuryāt $ sādhubhir jñātibhiḥ svakaiḥ &
na tatrā7nyā kriyā proktā % daivikī na ca mānuṣī // K_616 //

yadā mūlam upanyasya $ punar vādī krayaṃ vadet &
āharen mūlam evā7sau % na krayeṇa prayojanam // K_617 //

asamāhārya-mūlas tu $ krayam eva viśodhayet &
viśodhite kraye rājñā % na vaktavyaḥ sa kiṃcana // K_618 //

anupasthāpayan mūlaṃ $ krayaṃ vā9py aviśodhayan &
yathā9bhiyogaṃ dhanine % dhanaṃ dāpyo damaṃ ca saḥ // K_619 //

yadi svaṃ nai7va kurute $ jñātibhir nāṣṭiko dhanam &
prasaṅga-vinivṛtty-arthaṃ % coravad-daṇḍam arhati // K_620 //

vaniṅ-vīthī-parigataṃ $ vijñātaṃ rāja-puruṣaiḥ &
avijñātā3śrayāt krītaṃ % vikretā yatra vā mṛtaḥ // K_621 //

svāmī datvā9rdha-mūlyaṃ tu $ pragṛhṇīta svaka dhanam &
ardhaṃ dvayor apahṛtaṃ % tatra syād vyavahārataḥ // K_622 //

avijñāta-krayo doṣas $ tathā cā7paripālanam &
etad dvayaṃ samākhyātaṃ % dravya-hāni-karaṃ buddhaiḥ // K_623 //



[sambhūyasamutthānam]

samavetās tu ye kecic $ śalpino vaṇijo 'pi vā &
avibhajya pṛthag-bhūtaiḥ % prāptaṃ tatra phalaṃ samam // K_624 //

bhāṇḍa-piṇḍa-vyayo1ddhāra- $ bhāra-sārā1rtha-vīkṣaṇam &
kuryus te 'vyabhicāreṇa % samayena vyavasthitāḥ // K_625 //

prayogaṃ kurvate ye tu $ hemadhānya-rasā3dinā &
sama-nyūnā1dhikair aṃśair % lābhas teṣāṃ tathā-vidhaḥ // K_626 //

bahūnāṃ saṃmato yas tu $ dadyād eko dhanaṃ naraḥ &
ṛṇaṃ ca kārayed vā9pi % sarvair eva kṛtaṃ bhavet // K_627 //

jñāti-saṃbandhi-suhṛdām $ ṛṇaṃ deyaṃ sabandhakam &
anyeṣāṃ lagna-kopetaṃ % lekhya-sākṣiyutaṃ tathā // K_628 //

svecchādeyaṃ hiraṇyaṃ tu $ rasā dhānyaṃ ca sāvidhi &
deśa-sthityā pradātavyaṃ % grahītavyaṃ tathai9va ca // K_629 //

samavetais tu yad dattaṃ $ prārthanīyaṃ tathai9va tat &
na ca yāceta yaḥ kaścil % lābhāt sa parihīyate // K_630 //

corataḥ salilād agner $ dravyaṃ yas tu samāharet &
tasyā7ṃśo daśamo deyaḥ % sarvavādeṣv ayaṃ vidhiḥ // K_631 //

śikṣakā1bhijña-kuśalā $ ācāryaś ce7ti śilpinaḥ &
eka-dvi-tri-catur-bhāgān % hareyus te yatho9ttaram // K_632 //

para-rāṣṭrād dhanaṃ yat syāc $ cauraiḥ svāmy-ājñayā0hṛtam &
rājño daśā1ṃśam uddhṛtya % vibhajeran yathā-vidhi // K_633 //

corāṇāṃ mukhya-bhūtas tu $ caturo 'ṃśāṃs tato haret &
śūro 'ṃśāṃs trīn samartho dvau % śoṣās tv ekaikam eva ca // K_634 //

teṣāṃ cet prasṛtānāṃ yo $ grahaṇaṃ samavāpnuyāt &
tan-mokṣaṇā1rthaṃ yad dattaṃ % vaheyus te yathā2ṃśataḥ // K_635 //

nartakānām eṣa eva $ dharmaḥ sadbhir udāhṛtaḥ &
tālajño labhate hy ardhaṃ % gāyanās tu samāṃśinaḥ \
pramukhā dvy-aṃśam arhanti # so 'yaṃ saṃbhūya kurvatām // K_636 //

vaṇijāṃ karṣakāṇāṃ ca $ corāṇāṃ śilpināṃ tathā &
aniyamyā1ṃśa-kartṝṇāṃ % sarveṣām eṣa nirṇayaḥ // K_637 //



[dattānapākarma dattāpradānikaṃ vā]

vikrayaṃ cai7va dānaṃ ca $ na neyāḥ syur anicchavaḥ &
dārāḥ putrāś ca sarvasvam % ātmanai9va tu yojayet // K_638 //

āpat-kāle tu kartavyaṃ $ dānaṃ vikraya eva vā &
anyathā na pravarteta % iti śāstra-viniścayaḥ // K_639 //

sarvasva-gṛha-varjaṃ tu $ kuṭumba-bharaṇā1dhikam &
yad dravyaṃ tat svakaṃ deyam % adeyaṃ syād ato 'nyathā // K_640 //
ataś ca suta-dārāṇāṃ $ vaśitvaṃ tv anuśāsane &
vikraye cai7va dāne ca % vaśitvaṃ na sute pituḥ // K_641 //

svecchayā yaḥ pratiśrutya $ brāhmaṇāya pratigraham &
na dadyād ṛṇava dāpyaḥ % prāpnuyāt pūrva-sāhasam // K_642 //

pratiśrutasyā8dānena $ dattasyā8cchādanena ca &
kalpa-koṭi-śataṃ martyas % tiryag-yonau ca jāyate // K_643 //

avijñāto1palabdhy-arthaṃ $ dānaṃ yatra nirūpitam &
upalabdhi-kriyā-labdhaṃ % sā bhṛtiḥ parikīrtitā // K_644 //

bhaya-trāṇāya rakṣā1rthaṃ $ tathā kārya-prasādhanāt &
anena vidhinā labdhaṃ % vidyāt pratyupakārataḥ // K_645 //

prāṇa-saṃśayam āpannaṃ $ yo mām uttārayed itaḥ &
sarvasvaṃ tasya dāsyāmī7ty % ukte 'pi na tathā bhavet // K_646 //

kāma-krodhā1svatantrā1rta- $ klībo1nmatta-pramohitaiḥ &
vyatyāsa-parihāsāc ca % yad dattaṃ tat punar haret // K_647 //

yā tu kāryasya siddhy-artham $ utkocā syāt pratiśrutā &
tasminn api pasiddhe 'rthe % na deyā syāt kathaṃcana // K_648 //

atha prāg eva dattā syāt $ pratidāpyas tathā balāt &
daṇḍaṃ cai7kādaśa-guṇam % āhur gārgīya-mānavāḥ // K_649 //

stena-sāhasiko1dvṛtta- $ pārajāyika-śaṃsanāt &
darśanād vṛtta-naṣṭasya % tathā-satya-pravartanāt // K_650 //

prāptam etais tu yat kiṃcit $ tad utkocā3khyam ucyate &
na dātā tatra daṇḍyaḥ syān % madhya-sthaś cai7va doṣabhāk // K_651 //

niyukto yas tu kāryeṣu $ sa ced utkocam āpnuyāt &
sa dāpyas tad-dhanaṃ kṛtsnaṃ % damaś cai7kādaśā1dhikam // K_652 //

aniyuktas tu kāryā1rtham $ utkocaṃ yam avāpnuyāt &
kṛta-pratyupakārā1rthas % tasya doṣo na vidyate // K_653 //

svasthenā7rtena vā dattaṃ $ śrāvritaṃ dharma-kāraṇāt &
adattvā tu mṛte dāpyas % tat-suto nā7tra saṃśayaḥ // K_654 //

yogā3dhamana-vikrītaṃ $ yoga-dāna-patigraham &
yasya vā9py upadhiṃ paśyet % tat sarvaṃ vinivartayet // K_655 //

bhṛtā1vaniścitāyāṃ tu $ daśa-bhāgam avāpnuyāt &
lābha-govīrya-sasyānāṃ % vaṇig-gopa-kṛṣī-valāḥ // K_656 //



[vetanasyānapākarma]

karmā3rambhaṃ tu yaḥ kṛtvā $ siddhaṃ nai7va tu kārayet &
balāt kārayitavyo 'sau % akurvan daṇḍam arhati // K_657 //

vighnayan vāhako dāpyaḥ $ prasthāne dviguṇāṃ bhṛtim // K_658 //

na tu dāpyo hṛtaṃ corair $ dagdha-mūḍhaṃ jalena vā // K_659 //

tyajet pathi sahāyaṃ yaḥ $ śrāntaṃ rogā1rtam eva vā &
prāpnuyāt sāhasaṃ pūrvaṃ % grāme tryaham apālayan // K_660 //

yadā tu pathi tad-bhāṇḍam $ āsidhyeta hriyeta vā &
yāvān adhvā gatas tena % prāpnuyāt tāvatīṃ bhṛtim // K_661 //

hasty-aśva-go-kharo1ṣṭrā3dīn $ gṛhītvā bhāṭakena yaḥ &
nā7rpayet kṛta-kṛtyā1rthaḥ % sa tu dāpyaḥ sabhāṭakam // K_662 //

gṛha-vāryā3paṇā3dīṇi $ gṛhītvā bhāṭakena yaḥ &
svāmine nā7rpayed yāvat % tāvad dāpyaḥ sabhāṭakam // K_663 //



[svāmipālavivādaḥ]

kṣetrā3rāma-vivīteṣu $ gṛheṣu paśuvāṭiṣu &
grahaṇaṃ tat-praviṣṭānāṃ % tāḍanaṃ vā bṛhaspatiḥ // K_664 //

adhamo1ttama-madhyānāṃ $ paśūnāṃ cai7va tāḍane &
svāmī tu vivaded yatra % daṇḍaṃ tatra prakalpayet // K_665 //

ajāteṣv eva sasyeṣu $ kuryād āvaraṇaṃ mahat &
duḥkhene7ha nivāryante % labdha-svādu-rasā mṛgāḥ // K_666 //

dāpayet paṇapādaṃ gāṃ $ dvau pādau mahiṣīṃ tathā &
tathā9jā2vika-vatsānāṃ % pādo daṇḍaḥ prakīrtitaḥ // K_667 //



[samayasyānapākarma saṃvidvyatikramo vā]

samūhināṃ tu yo dharmas $ tena dharmeṇa te sadā &
prakuryuḥ sarva-karmāṇi % svadharmeṣu vyavasthitāḥ // K_668 //

avirodhena dharmasya $ nirgataṃ rāja-śāsanam &
tasyai7vā8caraṇaṃ pūrvaṃ % kartavyaṃ tu nṛpā3jñayā // K_669 //

rāja-pravartitān dharmān $ yo naro nā7nupālayet &
garhyaḥ sa pāpo daṇḍyaś ca % lopayan rāja-śāsanam // K_670 //

yukti-yuktaṃ ca yo hanyād $ vaktur yo 'navakāśadaḥ &
ayuktaṃ cai7va yo brūte % sa dāpyaḥ pūrva-sāhasam // K_671 //

sāhasī bheda-kārī ca $ gaṇa-dravya-vināśakaḥ &
ucchedyāḥ sarva evai7te % vikhyāpyai7vaṃ nṛpe bhṛguḥ // K_672 //

eka-pātre ca vā paṅktyāṃ $ saṃbhoktā yasya yo bhavet &
akurvaṃs tat tathā daṇḍyas % tasya doṣam adarśayan // K_673 //

gaṇam uddiśya yat kiṃcit $ kṛtvarṇaṃ bhakṣitaṃ bhavet &
ātmā1rthaṃ viniyuktaṃ vā % deyaṃ tair eva tad bhavet // K_674 //

gaṇānāṃ śreṇi-vargāṇāṃ $ gatāḥ syur ye tu madhyatām &
prāktanasya dhanarṇasya % samāṃśāḥ sarva eva te // K_675 //

tathai9va bhojya-vaibhājya- $ dāna-dharma-kriyāsu ca &
samūha-stho 'ṃśa-bhāgī syāt % pragatas tv aṃśa-bhāṅ na tu // K_676 //

yat taiḥ prāptaṃ rakṣitaṃ vā $ gaṇā1rthe vā ṛṇaṃ kṛtam &
rāja-prasāda-labdhaṃ ca % sarveṣām eva tat-samam // K_677 //



[naigamādisaṃjñālakṣaṇam]

nānāpaura-samūhas tu $ naigamaḥ parikīrtitaḥ &
nānāyudhadharā vrātāḥ % samavetāḥ prakīrtitāḥ // K_678 //

samūho vaṇijādīnāṃ $ pūgaḥ saṃparikīrtitaḥ &
pravrajyā2vasitā ye tu % pāṣaṇḍāḥ parikīrtitāḥ // K_679 //

brāhmaṇānāṃ samūhas tu $ gaṇaḥ saṃparikīrtitaḥ &
śilpo1pajīvino ye tu % śilpinaḥ parikīrtitāḥ // K_680 //

ārhata-saugatānāṃ tu $ samūhaḥ saṅgha ucyate &
cāṇḍāla-śvapacādīnāṃ % samūho gulma ucyate // K_681 //

gaṇa-pāṣaṇḍa-pūgāś ca $ vrātāś ca śreṇayas tathā &
samūha-sthāś ca ye cā7nye % vargā3khyās te bṛhaspatiḥ // K_682 //



[krayakikrayānuśayaḥ krīsvānuśayo vikrīye saṃpradānaṃ vā]

krītvā prāptaṃ na gṛhṇīyād $ yo na dadyād adūṣitam &
sa mūlyād daśamaṃ bhāgaṃ % dattvā sva-dravyam āpnuyāt // K_683 //

aprāpte 'rtha-kriyā-kāle $ kṛte nai7va pradāpayet &
evaṃ dharmo daśāhāt tu % parato 'nuśayo na tu // K_684 //

bhūmer daśāhe vikretur $ āyas tat-kretur eva ca &
dvādaśāhaḥ sapiṇḍānām % api cā7lpam ataḥ param // K_685 //

krītvā9nuśayavān paṇyaṃ $ tyajed dohyādi yo naraḥ &
aduṣṭam eva kāle tu % sa mūlyād daśamaṃ vahet // K_686 //

krītvā gacchann anuśayaṃ $ krayī hastam upāgate &
ṣaḍbhāgaṃ tatra mūlyasya % dattvā krītaṃ tyajed budhaḥ // K_687 //

avijñātaṃ tu yat krītaṃ $ duṣṭaṃ paścād vibhāvitam &
krītaṃ tat svāmine deyaṃ % kāle ced anyathā na tu // K_688 //

nirdoṣaṃ darśayitvā tu $ yaḥ sadoṣaṃ prayacchati &
mūlyaṃ tad dviguṇaṃ dāpyo % vinayaṃ tāvad eva ca // K_689 //

upahanyeta vā paṇyaṃ $ dahyetā7pahriyeta vā &
vikretur eva so 'nartho % vikrīyā1saṃprayacchataḥ // K_690 //

dīyamānaṃ na gṛhṇāti $ krīta paṇyaṃ ca yaḥ krayī &
vikrītaṃ ca tad anyatra % vikretā nā7parādhruyāt // K_691 //

matto1nmattena vikrītaṃ $ hīna-mūlyaṃ bhayena vā &
asvatantreṇa mugdhena % tyājyaṃ tasya punar bhavet // K_692 //

tryahaṃ dohyaṃ parīkṣeta $ patrcāhad vāhyam eva tu (?) &
muktā1vajra-pravālānāṃ % saptāhaṃ syāt pravīkṣaṇam // K_693 //

dvipadām ardhamāsaṃ tu $ puṃsāṃ tad dviguṇaṃ striyāḥ &
daśāhaṃ sarva-bījānām % ekāhaṃ loha-vāsasām // K_694 //

ato 'rvāk-paṇya-doṣas tu $ yadi saṃjāyate kvacit &
vikretuḥ pratideyaṃ tat % kretā mūlyam avāpnuyāt // K_695 //

paribhuktaṃ tu yad vāsaḥ $ kliṣṭa-rūpaṃ malīmasam &
sadoṣam api tat krītaṃ % viketur na bhavet punaḥ // K_696 //

sādhāraṇaṃ tu yat krītaṃ $ nai7ko dadyān narādhamaḥ &
nā8dadyān na ca gṛhṇīyād % vikrīyāc ca na cai7va hi // K_697 //

krītvā mūlyena yat paṇyaṃ $ duṣkrītaṃ manyate krayī &
vikretuḥ pratideyaṃ tat % tasminn evā8hnya-vīkṣitam // K_698 //

dvitīye 'hni dadat kretā $ mūlyāt tryaṃśāṃśam āharet &
dviguṇaṃ tṛtīye 'hni % parataḥ kretur eva tat // K_699 //

dravyasvaṃ pañcadhā kṛtvā $ tribhāgo mūlyam ucyate &
lābhaś caturtho bhāgaḥ syāt % pañcamaḥ satyam ucyate // K_700 //

sandhiś ca parivṛttiś ca $ viṣamā vā tribhogataḥ &
ājñayā9pi krayaś cā7pi % daśābdaṃ vinivartayet // K_701 //

jñāty-ādīn ananujñāpya $ samīpa-sthāna-ninditān &
kraya-vikraya-dharmo 'pi % bhūmer nā7stī7ti nirṇayaḥ // K_702 //

svagrāme daśarātraṃ syād $ anya-grāme tripakṣakam &
rāṣṭrā1ntareṣu ṣaṇmāsaṃ % bhāṣā-bhede tu vatsaram // K_703 //

palāyite tu karade $ kara-pratibhuvā saha &
karā1rthaṃ karadakṣetraṃ % vikrīṇīyuḥ sabhāsadaḥ // K_704 //

samavetais tu sāmantair $ abhijñaiḥ pāpabhīrubhiḥ &
kṣetrā3rāma-gṛhā3dīnāṃ % dvipadāṃ ca catuṣpadām // K_705 //

kalpitaṃ mūlyam ity āhur $ bhāgaṃ kṛtvā tad aṣṭadhā &
ekabhāgā1tiriktaṃ vā % hīnaṃ vā9nucitaṃ smṛtam // K_706 //

samāḥ śatam atīte 'pi $ sarvaṃ tad vinivartate &
kraya-vikrayaṇe krayyaṃ % yan mūlyaṃ dharmato 'rhati // K_707 //

tat turye pañcame ṣaṣṭe $ saptame 'ṃśe 'ṣṭame 'pi vā &
hīno[ne] yadi vinirvṛtte % kraya-vikrāyaṇe sati // K_708 //

hīna-mūlyaṃ tu tat sarvaṃ $ kṛtam apy akṛtaṃ bhavet &
uktād alpatare hīne % kraye[yo?] nai7va praduṣyati // K_709 //

tenā7py aṃśena hīyeta $ mūlyataḥ kraya-vikraye &
katam apy akṛtaṃ prāhur % anye dharmavido janāḥ // K_710 //

ardhādhike krayaḥ sidhyed $ ukta-lābho daśādhikaḥ[dvikaḥ] &
avakrayas tribhāgena [bhogena] % sadya eva rucikrayaḥ // K_711 //

mūlyāt svalpa-pradāne 'pi $ kraya-siddhiḥ kṛtā bhavet &
cakravṛddyāṃ pradātavyaṃ % deyaṃ tat samayād ṛte // K_712 //



[abhyupetyāśuśrūṣā]

yas tu na grāhayec śilpaṃ $ karmāṇy anyāni kārayet &
prāpnuyāt sāhasaṃ pūrvaṃ % tasmāc śiṣyo nivartate // K_713 //

śikṣito 'pi śritaṃ kāmam $ antevāsī samācaret &
tatra karma ca yat kuryād % ācāryasyai7va tat phalam // K_714 //

svatantrasyā8tmano dānād $ dāsatvaṃ dāravad bhṛguḥ &
triṣu varṇeṣu vijñeyaṃ % dāsyaṃ viprasya na kvacit // K_715 //

varṇānām anulāmyena $ dāsyaṃ na pratilomataḥ &
rājanya-vaiśya-śūdrāṇāṃ % tyajatāṃ hi svatantratām // K_716 //

samavarṇo 'pi vipraṃ tu $ dāsatvaṃ nai7va kārayet &
brāhmaṇasya hi dāsatvān % nṛpa-tejo vihanyate // K_717 //

kṣatra-viś-śūdra-dharmas tu $ samavarṇe kadācana &
kārayed dāsa-karmāṇi % brāhmaṇaṃ na bṛhaspatiḥ // K_718 //

śīlā1dhyayana-saṃpanne $ tadūnaṃ karma kāmataḥ &
tatrā7pi nāśubhaṃ kiṃcit % prakurvīta dvijottamaḥ // K_719 //

viṇ-mūtro1nmārjanaṃ cai7va $ nagnatva-parimardanam &
prāyo dāsī-sutāḥ kuryur % gavā3di-grahaṇaṃ ca yat // K_720 //

pravrajyā-vasitā yatra $ trayo varṇā dvijā3dayaḥ &
nirvāsaṃ kārayed vipraṃ % dāsatvaṃ kṣatraviḍ nṛpaḥ // K_721 //

śūdraṃ tu kārayed dāsaṃ $ krītam akrītam eva vā &
dāsyāyai7va hi sṛṣṭaḥ sa % svayam eva svayam bhuvā // K_722 //

svadāsīṃ yas tu saṃgacchet $ prasūtā ca bhavet tataḥ &
avekṣya bījaṃ kāryā syān % na dāsī sānvayā tu sā // K_723 //

dāsasya tu dhanaṃ yat syāt $ svāmī tasya prabhuḥ smṛtaḥ &
prakāśaṃ vikrayād yat tu % na svāmī dhanam arhati // K_724 //

dāseno8ḍhā svadāsī yā $ sā9pi dāsītvam āpnuyāt &
yasmād bhartā prabhus tasyāḥ % svāmy-adhīnaḥ prabhur yataḥ // K_725 //

ādadyād brāhmaṇīṃ yas tu $ cikrīṇīta tathai9va ca &
rājñā tad akṛtaṃ kāryaṃ % daṇḍyā syuḥ sarva eva te // K_726 //

kāmāt tu saṃśritāṃ yas tu $ dāsīṃ kuryāt kula-striyam &
saṃkrāmayeta vā9nyatra % daṇḍyas tac cā7kṛtaṃ bhavet // K_727 //

bāla-dhātrīm adāsīṃ ca $ dāsīm iva bhunakti yaḥ &
paricāraka-patnīṃ vā % prāpnuyāt pūrva-sāhasam // K_728 //

vikrośamānāṃ yo bhaktāṃ $ dāsīṃ vikretum icchati &
anāpadisthaḥ śaktaḥ san % prāpnuyād dviśataṃ damam // K_729 //

tavā7ham iti cā8tmānaṃ $ yo 'svatantraḥ prayacchati &
na sa taṃ prāpnuyāt kāmaṃ % pūrva-svāmī labheta tam // K_730 //

pravrajyā-vasito dāso $ moktavyaś ca na kenacit &
anākāla-bhṛto dāsyān % mucyate goyugaṃ dadat // K_731 //



[sīmāvivādaḥ]

ādhikyaṃ nyūnatā cā7ṃśe $ asti-nāstitvam eva ca &
abhoga-bhuktiḥ sīmā ca % ṣaṭ bhūvād asya hetavaḥ // K_732 //

tasmin bhogaḥ prayoktavyaḥ $ sarva-sākṣiṣu tiṣṭhati &
lekhyā3rūḍhaś ce7taraś ca % sākṣī mārga-dvayā1nvitaḥ // K_733 //

kṣetra-vāstu-taḍāgeṣu $ kūpo1pavana-setuṣu &
dvayor vivāde sāmantaḥ % pratyayaḥ sarva-vastuṣu // K_734 //

sāmanta-bhāve 'sāmantaiḥ $ kuryāt kṣetrā3di-nirṇayam &
grāma-sīmāsu ca tathā % tadvan nagara-deśayoḥ // K_735 //

grāmo grāmasya sāmantaḥ $ kṣetraṃ kṣetrasya kīrtitam &
gṛhaṃ gṛhasya nirdiṣṭa % samantāt parirabhya hi // K_736 //

teṣām abhāve sāmanta- $ maula-vṛddho1ddhṛtā3dayaḥ &
sthāvare ṣaṭ-prakāre 'pi % nā7tra kāryā vicāraṇā // K_737 //

saṃsaktās tv atha sāmantās $ tat saṃsaktās tatho9ttarāḥ &
saṃsakta-sakta-saṃsaktāḥ % padmā3kārāḥ prakīrtitāḥ // K_738 //

svā1rtha-siddhau praduṣṭeṣu $ sāmanteṣv artha-gauravāt &
tat-saṃsaktais tu kartavya % uddhāro nā7tra saṃśayaḥ // K_739 //

saṃsakta-sakta-doṣe tu $ tat-saṃsaktāḥ prakīrtitāḥ &
kartavyā na praduṣṭās tu % rājñā dharmaṃ vijānatā // K_740 //

nā7jñānena hi mucyante $ sāmantā nirṇayaṃ prati &
ajñāno1ktau daṇḍayitvā % punaḥ sīmāṃ vicārayet \
kīrtite yadi bhedaḥ syād # daṇḍyās tū7ttama-sāhasam // K_741 //

tyaktvā duṣṭāṃs tu sāmantān $ anyān maulādibhiḥ saha &
saṃmiśraya kārayet sīmām % evaṃ dharmavido viduḥ // K_742 //

ye tatra pūrvaṃ sāmantāḥ $ paścād deśā1ntaraṃ gatāḥ &
tan-mūlatvāt tu te maulā % ṛṣibhiḥ saṃprakīrtitāḥ // K_743 //

niṣpādyamānaṃ yair dṛṣṭaṃ $ tat kāryaṃ nṛguṇā1nvitaiḥ &
vṛddhā vā yadi vā9vṛddhās % te vṛddhāḥ parikīrtitāḥ // K_744 //

upaśravaṇa-saṃbhoga- $ kāryā3khyāno1pacihnitāḥ &
uddharanti tato yasmād % uddhṛtās te tataḥ smṛtaḥ // K_745 //

sāmantāḥ sādhanaṃ pūrvam $ aniṣṭo1ktau guṇā1nvitāḥ &
dviguṇās tū7ttarā jñeyā % tato 'nye triguṇā matāḥ // K_746 //

eko yadvan nayet sīmām $ ubhayor īpsitaḥ kvacit &
mastake kṣitim āropya % rakta-vāsāḥ samāhitāḥ // K_747 //

bhaya-varjita-bhūpena $ sarvā1bhāve svayaṃkṛtā // K_748 //

kṣetra-kūpa-taḍāgānāṃ $ kedārā1rāmayor api &
gṛha-prāsādā1vasatha- % nṛpa-devagṛheṣu ca // K_749 //

bahūnāṃ tu gṛhītānāṃ $ na sarve nirṇayaṃ yadi &
kuryur bhayād vā lobhād vā % dāpyās tū7ttama-sāhasam // K_750 //

sīmācaṅ-kramaṇe kośe $ pāda-sparśe tathai9va ca &
tri-pakṣa-pakṣa-saptāhaṃ % daiva-rājikam iṣyate // K_751 //

mekhalā-bhrama-niṣkāsa- $ gavākṣān no7parodhayet &
praṇālīṃ gṛhavāstuṃ ca % pīḍayan daṇḍa-bhāg bhavet // K_752 //

niveśa-samayād ūrdhvaṃ $ nai7te yojyāḥ kadācana &
dṛṣṭi-pātaṃ praṇālīṃ ca % na kuryāt paraveśmamu // K_753 //

viṇ-mūtro1daka-vapraṃ ca $ vahni-śvabhra-niveśanam &
aratni-dvayam utsṛjya % para-kuḍyān niveśayet // K_754 //
sarve janāḥ sadā yena $ prayānti sa catuṣ-pathaḥ &
aniruddho yathā-kālaṃ % rāja-mārgaḥ sa ucyate // K_755 //

na tatra ropayet kiṃcin $ no7pahanyāt tu kenacit &
guru-ācārya-nṛpā3dīnāṃ % mārgā3dānāt tu daṇḍa-bhāk // K_756 //

yas tatra saṃkara-śvabhrān $ vṛkṣā3ropaṇam eva ca &
kāmāt purīṣaṃ kuryāc ca % tasya daṇḍas tu māṣakaḥ // K_757 //
taṭāko1dyāna-tīrthāni $ yo 'medhyena vināśayet &
amedhyaṃ śodhayitvā tu % daṇḍayet pūrva-sāhasam // K_758 //

dūṣayet siddha-tīrthāni $ sthāpitāni mahātmabhiḥ &
puṇyāni pāvanīyāni % prāpnuyāt pūrva-sāhasam // K_759 //

sīmā-madhye tu jātānāṃ $ vṛkṣāṇāṃ kṣetrayor dvayoḥ &
phalaṃ puṣpaṃ ca sāmānyaṃ % kṣetra-svāmiṣu nirdiśet // K_760 //

anya-kṣetre tu jātānāṃ $ śākhā yatrā7nya-saṃśritāḥ &
svāminaṃ taṃ vijānīyād % yasya kṣetreṣu saṃśritāḥ // K_761 //

asvāmy-anumatenai7va $ saṃskāraṃ kurute tu yaḥ &
gṛho1dyāna-taṭākānāṃ % saṃskartā labhate na tu // K_762 //

vyayaṃ svāmini cāyāte $ na nivedya nṛpe yadi &
athā7vedya prayuktas tu % tad-gataṃ labhate vyayam // K_763 //

aśaktito na dadyāc cet $ khilā1rtho yat kṛto vyayaḥ &
tad-aṣṭa-bhāga-hīnaṃ tu % karṣakaḥ phalam āpnuyāt \
varṣāṇy aṣṭau sa bhoktā syāt # parataḥ svāmine tu tat // K_764 //

aśakta-preta-naṣṭeṣu $ kṣetrikeṣv anivāritaḥ &
kṣetraṃ ced vikṛṣet kaścid % aśnuvīta sa tat-phalam // K_765 //

vikṛṣyamāṇe kṣetre ca $ kṣetrikaḥ punar āvrajet &
śīlo1pacāraṃ [khilo1pacāraṃ?] tat sarvaṃ % dattvā kṣetramavāpnuyāt // K_766 //

tad-aṣṭa-bhāgā1pacayād $ yāvat sapta gatāḥ samāḥ &
samāpte 'ṣṭame varṣe % bhukta-kṣetraṃ labheta saḥ // K_767 //



[vākpāruṣyam]

huṅ-kāraḥ kāsanaṃ cai7va $ loke yac ca vigarhitam &
anukuryād anubrūyād % vāk-pāruṣyaṃ tad ucyate // K_768 //

niṣṭhurā1ślīla-tīvratvāt $ tad api trividhaṃ smṛtam &
ākṣepo niṣṭhuraṃ jñeyam % aślīlaṃ nyaṅga-saṃjñitam \
patanīyair upākrośais # tīvram āhur manīṣiṇaḥ // K_769 //

yat tv asat-saṃjñitair aṅgaiḥ $ paramākṣipati kvacit &
abhūtair vā9tha bhūtair vā % niṣṭhurā vāk-smṛtā budhaiḥ // K_770 //

nyag-bhāva-karaṇaṃ vācā $ krodhāt tu kurute yadā &
vṛtta-deśa-kulā3dīnām % aślīlā sā budhaiḥ smṛtā // K_771 //

mahāpātaka-yoktrī ca $ rāga-dveṣa-karī ca yā &
jāti-bhraṃśa-kārī vā9tha % tīvrā sā prathitā tu vāk // K_772 //

yo 'guṇān kīrtayet krodhān $ niguṇo vā guṇa-jñatām &
anya-saṃjñā2nuyogī vā % vāg-duṣṭaṃ taṃ naraṃ viduḥ // K_773 //

aduṣṭasyai7va yo doṣān $ kīrtayed doṣa-kāraṇāt &
anyā1padeśa-vādī ca % vāg-duṣṭaṃ taṃ naraṃ viduḥ // K_774 //

mohāt pramādāt saṅgharṣāt $ prītyā co7ktaṃ maye9ti yat &
nā7ham evaṃ punar vakṣye % daṇḍā1rdhaṃ tasya kalpayet // K_775 //

yatra syāt parihārā1rthaṃ $ patitas tena [patitatvena] kīrtanam &
vacanāt tatra na syāt tu % doṣo yatra vibhāvayet // K_776 //

anyathā tulya-doṣaḥ syān $ mithyo9ktau tū7ttamaḥ smṛtaḥ &
mahatā praṇidhānena % vāg-duṣṭaṃ sādhayen naram // K_777 //

atathyaṃ śrāvitaṃ rājā $ prayatnena vicārayet &
anṛtā3khyāna-śīlānāṃ % jihvā-cchedo viśodhanam // K_778 //



[daṇḍapāruṣyam]

hetu-ādibhir na paśyec ced $ daṇḍa-pāruṣya-kāraṇam &
tatra sākṣikṛtaṃ cai7va % divyaṃ vā viniyojayet // K_779 //

ābhīṣaṇena daṇḍena $ prahared yas tu mānavaḥ &
pūrvaṃ cā7pīḍito vā9tha % sa daṇḍyaḥ parikīrtitaḥ // K_780 //

karṇau1ṣṭha-ghrāṇa-pādā1kṣi- $ jihvā-śiśna-karasya ca &
chedane co7ttamo daṇḍo % bhedane madhyamo bhṛguḥ // K_781 //

manuṣyāṇāṃ paśūnāṃ ca $ duḥkhāya prahate sati &
yathā yathā bhaved duḥkhaṃ % daṇḍaṃ kuryāt tathā tathā // K_782 //

aspṛśya-dhūrta-dāsānāṃ $ mlecchānāṃ pāpa-kāriṇām &
pratiloma-prasūtānāṃ % tāḍanaṃ nā7rthato damaḥ // K_783 //

chardi-mūtra-purīṣā3dyair $ āpādyaḥ sa caturguṇaḥ &
ṣaḍguṇaḥ kāya-madhye syān % mūrdhni tv aṣṭaguṇaḥ smṛtaḥ // K_784 //

udgūraṇe tu hastasya $ kāryo dvādaśako damaḥ &
sa eva dviguṇaḥ proktaḥ % pātaneṣu svajātiṣu // K_785 //

vāk-pāruṣye yathai9vo7ktāḥ $ prātilomyā1nulomataḥ &
tathai9va daṇḍa-pāruṣye % pātyā daṇḍā yathā-kramam // K_786 //

dehe1ndriya-vināśe tu $ yathā daṇḍaṃ prakalpayet &
tathā tuṣṭi-karaṃ deyaṃ % samutthānaṃ ca paṇḍitaiḥ \
samutthāna-vyayaṃ cā7sau # dadyād āvraṇaropaṇāt // K_787 //

vāg-daṇḍas tāḍanaṃ cai7va $ yeṣū7ktam aparādhiṣu &
hṛtaṃ bhagnaṃ pradāpyās te % śodhyaṃ niḥsvais tu karmaṇā // K_788 //

śrāntāṃs tṛṣārtān kṣudhitān $ akāle vāhayen naraḥ &
khara-go-mahiṣo1ṣṭrā3dīn % prāpnuyāt pūrva-sāhasam // K_789 //

dvipaṇo dvādaśapaṇo $ vadhe tu mṛga-pakṣiṇām &
sarpa-mārjāra-nakula- % śva-sūkara-vadhe nṛṇām // K_790 //
go-kumārī-deva-paśu- $ mukṣāṇaṃ vṛṣabhaṃ tathā &
vāhayan sāhasaṃ pūrvaṃ % prāpnuyād uttamaṃ vadhaḥ // K_791 //

pramāpaṇe prāṇa-bhṛtāṃ $ dadyāt tat-pratirūpakam &
tasyā7nurūpaṃ mūlyaṃ vā % dadyād ity abravīn manuḥ // K_792 //

vanaspatīnāṃ sarveṣām $ upabhogo yathā yathā &
tathā tathā damaḥ kāryo % hiṃsāyām iti dhāraṇā // K_793 //

śiṣyaṃ krodhena hanyāc ced $ ācāryo latayā vinā &
yenā7tyarthaṃ bhavet pīḍā % vādaḥ syāc śiṣyataḥ pituḥ // K_794 //



[sāhasam]

sahasā yat kṛtaṃ karma $ tat sāhasam udāhṛtam // K_795 //

sānvayas tv apahāro yaḥ $ prasahya haraṇaṃ ca yat &
sāhasaṃ ca bhaved evaṃ % steyam uktaṃ vinihnavaḥ // K_796 //

vinā cihnais tu yat kāryaṃ $ sāhasā0khyaṃ pravartate &
śapathaiḥ sa viśodhyaḥ syāt % sarvavādeṣv ayaṃ vidhiḥ // K_797 //

ekaṃ ced vahavo hanyuḥ $ saṃrabdhāḥ puruṣaṃ narāḥ &
marma-ghāto tu yas teṣāṃ % sa ghātaka iti smṛtaḥ // K_798 //

vyāpādanena tat-kārī $ vadhaṃ citram avāpnuyāt &
vināśa-hetum āyāntaṃ % hanyād evā7vicārayan // K_799 //

udyatānāṃ tu pāpānāṃ $ hantur doṣo na vidyate &
nivṛttās tu yad ārambhād % grahaṇaṃ na vadhaḥ smṛtaḥ // K_800 //

ātatāyini co7tkṛṣṭe $ tapaḥsvādhyāya-janmataḥ &
vadhas tatra tu nai7va % syāt pāpe hīne vadho bhṛguḥ // K_801 //

udyatā1si-viṣā1gniś ca $ cāpo1dyata-karas tathā &
ātharvaṇena hantā ca % piśunaś cai7va rājani // K_802 //

bhāryā1tikrama-kārī ca $ randhrā1nveṣaṇa-tat-paraḥ &
evam ādyān vijānīyāt % sarvān evā8tatāyinaḥ // K_803 //

yaśo-vṛtta-harān pāpān $ āhur dharmā1rtha-hārakān &
anākṣārita-pūrvo yas tv % aparādhe pravartate \
prāṇa-dravyā1pahāre ca # taṃ vidyād ātatāyinam // K_804 //

nakhināṃ śṛṇgiṇāṃ cai7va $ daṃṣṭriṇāṃ cā8tatāyinām &
hasty-aśvānāṃ tathā9nyeṣāṃ % vadhe hantā na doṣa-bhāk // K_805 //

garbhasya pātane steno $ brāhmaṇyāṃ śastra-pātena &
aduṣṭāṃ yoṣitaṃ hatvā % hantvyo brāhmaṇo 'pi hi // K_806 //

kṣataṃ bhaṅgo1pamardau ca $ kuryād dravyeṣu yo naraḥ &
prāpnuyāt sāhasaṃ pūrvaṃ % dravya-bhāk-svāmy-udāhṛtaḥ // K_807 //

hared bhindyād dahed vā9pi $ devānāṃ pratimāṃ yadi &
tag-gṛhaṃ cai7va yo bhindyāt % prāpnuyāt pūrva-sāhasam // K_808 //

prākāraṃ bhedayed yas tu $ pātayec chātayet tathā &
badhnīyād ambhaso mārgaṃ % prāpnuyāt pūrva-sāhasam // K_809 //



[steyam]

pracchannaṃ vā prakāśaṃ vā $ niśāyām atha vā divā &
yat para-dravya-haraṇaṃ % steyaṃ tat parikīrtitam // K_810 //

anya-hastāt paribhraṣṭam $ akāmād uddhṛtaṃ bhuvi &
caureṇa vā parikṣiptaṃ % loptraṃ yatnāt parīkṣayet // K_811 //

tulāmāna-pratimāna- $ pratirūpaka-lakṣitaiḥ &
carann alakṣitair vā9pi % prāpnuyāt pūrva-sāhasam // K_812 //
gṛhe tu muṣitaṃ rājā $ caura-grāhāṃs tu dāpayet &
ārakṣakāṃś ca dik-pālān % yadi cauro na labhyate // K_813 //

grāmā1ntare hṛtaṃ dravyaṃ $ grāmā1dhyakṣaṃ pradāpayet &
vivīte svāminā deyaṃ % cauro1ddhartā vivītake // K_814 //

svadeśe yasya yat kiṃcid $ dhṛtaṃ deyaṃ nṛpeṇa tu &
gṛhṇīyāt tat svayaṃ naṣṭaṃ % prāptam anviṣya pārthivaḥ // K_815 //

caurair hṛtaṃ prayatnena $ svarūpaṃ pratipādayet &
tad-abhāve tu mūlyaṃ syād % anyathā kilviṣī nṛpaḥ // K_816 //

labdhe 'pi caure yadi tu $ moṣas tasmān na labhyate &
dadyāt tam atha vā cauraṃ % dāpayet tu yathe9ṣṭataḥ // K_817 //

tasmiṃś ced dāpyamānānāṃ $ bhaved doṣe tu saṃśayaḥ &
muṣitaḥ śapathaṃ dāpyo % bandhubhir vā viśodhayet // K_818 //

yasmād apahṛtāl labdhaṃ $ dravyāt svalpaṃ tu svāminā &
tac śeṣam āpnuyāt tasmāt % pratyaye svāminā kṛte // K_819 //

svadeśa-ghātino ye syus $ tathā mārga-nirodhakāḥ &
teṣāṃ sarvasvam ādāya % rājā śūle niveśayet // K_820 //

acorād dāpitaṃ dravyaṃ $ caurā1nveṣaṇa-tat-paraiḥ &
upalabdhe labheraṃs te % dviguṇaṃ tatra dāpayet // K_821 //

yena yena paradrohaṃ $ karoty aṅgena taskaraḥ &
chindyād aṅgaṃ nṛpas tasya % na karoti yathā punaḥ // K_822:1 //

trapuṣe vāruke dve tu $ pañcāmraṃ pañcadāḍimam &
kharjūra-badarā3dīnāṃ % muṣṭiṃ gṛhṇan na duṣyati // K_822:2 //

mānavāḥ sadya evā8huḥ $ sahoḍhānāṃ pravāsanam &
gautamānām aniṣṭaṃ yat % prāṇy-ucchedad vigarhitam // K_823 //

sahoḍham asahoḍhaṃ vā $ tattvā3gamita-sāhasam &
pragṛhyāc chinnam āvedya % sarvasvair viprayojayet // K_824 //

ayaḥsandāna-guptās tu $ manda-bhaktā balā1nvitāḥ &
kuryuḥ karmāṇi nṛpater % āmṛtyor iti kauśikaḥ // K_825 //
para-deśād dhṛtaṃ dravyaṃ $ vaideśyena yadā bhavet &
gṛhītvā tasya tad-dravyam % adaṇḍaṃ taṃ visarjayet // K_826 //

corāṇāṃ bhaktadā ye syus $ tathā2gny-udaka-dāyakāḥ &
kretāraś cai7va bhāṇḍānāṃ % pratigrāhiṇa eva ca \
sama-daṇḍāḥ smṛtā hy ete # ye ca pracchādayanti tān // K_827 //

avidvān yājako vā syāt $ pravaktā cā7navasthitaḥ &
tau ubhau cora-daṇḍena % vinīya sthāpayet pathi // K_828 //



[strīsaṃgrahaṇam]

dūto1pacāra-yuktaś ced $ avelā2sthāna-saṃsthitiḥ &
kṇṭha-keśāṇ cala-grāhaḥ % karṇa-nāsā-karā3diṣu \
eka-sthānā3sanā3hārāḥ # saṃgraho navadhā smṛtaḥ // K_829 //

strīṣu vṛtto1pabhogaḥ syāt $ prasahya puruṣo yadā &
vadhe tatra pravarteta % kāryā1tikramaṇaṃ hi tat // K_830 //

kāmā3rtā svairiṇī yā tu $ svayam eva prakāmayet &
rājā3deśena moktavyā % vikhyāpya jana-saṃnidhau // K_831 //

ārambha-kṛt-sahāyaś ca $ tathā mārgā1nudeśakaḥ &
āśrayaḥ śastra-dātā ca % bhakta-dātā vikarmiṇām // K_832 //

yuddho1padeśakaś cai7va $ tad-vināśa-pradarśakaḥ &
upekṣā-kārya-yuktaś ca % doṣa-vaktr-anumokakaḥ // K_833 //

aniṣeddhā-kṣamo yaḥ syāt $ sarve tat-kārya-kāriṇaḥ &
yathā-śakty-anurūpaṃ tu % daṇḍam eṣāṃ prakalpayet // K_834 //



[strīpuṃdharmaḥ]

patyā cā7py aviyoginyā $ śuśrūṣyo 'gnir vinītayā &
saubhāgyavad avvaidhavya- % kāmyayā bhartṛ-bhaktayā // K_835 //

mati-śuśrūṣayai9va strī $ sarvān kāmān samaśnute &
divaḥ punar ihā8yātā % sukhānāṃ śevadhir bhavet // K_836 //

mṛte bhartari yā sādhvī $ brahmacarye vyavasthitā &
sārundhatī-samācārā % brahmaloke mahīyate // K_837 //



[dāyavibhāgaḥ]

sakalaṃ dravya-jātaṃ yad $ bhāgair gṛhṇanti tat samaiḥ &
pitaro bhrātaraś cai7va % vibhāgo dharmya ucyate // K_838 //

paitāmahaṃ samānaṃ syāt $ pituḥ putrasya co7bhayoḥ &
svayaṃ co7pārjite pitrā % na putraḥ svāmyam arhati // K_839 //

paitāmahaṃ ca pitryaṃ ca $ yac cā7nyat svayam arjitam &
dāyādānāṃ vibhāge tu % sarvam etad vibhajyate // K_840 //

dṛśyamānaṃ vibhajyeta $ gṛhaṃ kṣetraṃ catuṣpadam &
gūḍha-dravyā1bhiśaṅkāyāṃ % pratyayas tatra kīrtitaḥ // K_841 //

gṛho1paskara-vāhyāś ca $ dohyā3bharaṇa-karmiṇaḥ &
dṛśyamānā vibhajyante % kośaṃ gūḍhe 'bravīd bhṛguḥ // K_842 //

jīva-dvibhāge tu pitā $ nai7kaṃ putraṃ viśeṣayet &
nirbhājayen na cai7vai7kam % akasmāt kāraṇaṃ vinā // K_843 //

saṃprāpta-vyavahārāṇāṃ $ vibhāgaś ca vidhīyate &
puṃsāṃ ca ṣoḍaśe varṣe % jāyate vyavahāritā // K_844 //

aprāpta-vyavahārāṇāṃ ca $ dhanaṃ vyaya-vivarjitam &
nyaseyur bandhu-mitreṣu % proṣitānāṃ tathai9va ca // K_845:1 //

proṣitasya tu yo bhāgo $ rakṣeyuḥ sarva eva tam &
bāla-putre mṛte rikthaṃ % rakṣyaṃ tat tantubandhubhiḥ [rakṣitavyaṃtu bandhubhiḥ?]
á
paugaṇḍāḥ paratas taṃ tu # vibhajeran yathā2ṃśataḥ // K_845:2 //

bhrātrā pitṛvya-mātṛbhyāṃ $ kuṭumbā1rtham ṛṇaṃ kṛtam &
vibhāga-kāle deyaṃ tad- % rikthibhiḥ sarvam eva tu // K_846 //

tad ṛṇaṃ dhanine deyaṃ $ nā7nyathai9va pradāpayet &
bhāvitaṃ cet pramāṇena % virodhāt parato yadā // K_847 //

dharmā1rthaṃ prīti-dattaṃ ca $ yad ṛṇaṃ syān niyojitam &
tad dṛśyamānaṃ vibhajen % na dānaṃ paitṛkād dhanāt // K_848 //

pitryaṃ pitryarṇa-saṃśuddham $ ātmīyaṃ cā8tmanā kṛtam &
ṛṇam evaṃvidhaṃ śodhyaṃ % vibhāge bandhubhiḥ saha // K_849 //

ṛṇaṃ prīti-pradānaṃ ca $ dattvā śeṣaṃ vibhājayet // K_850 //

dvyaṃśa-haro 'rdhaharo vā $ putra-vittā1rjanāt pitā &
mātā9pi pitari prete % putra-tulyā1ṃśa-bhāginī // K_851 //

yathā yathā vibhāgā3ptaṃ $ dhanaṃ yāgā1rthatām iyāt &
tathā tathā vidhātavyaṃ % vidvadbhir bhāga-gauravam // K_852 //

loke riktha-vibhāge 'pi $ na kaścit prabhutām iyāt &
bhoga eva tu kartavyo % na dānaṃ na ca vikrayaḥ // K_853 //

vibhaktā avibhaktā vā $ dāyādāḥ sthāvare samāḥ &
eko hy anīśaḥ sarvatra % dānā3dhamana-vikraye // K_854 //

avibhakte 'nuje prete $ tat sutaṃ riktha-bhāginam &
kurvīta jīvanaṃ yena % labdhaṃ nai7va pitāmahāt // K_855 //

labhetā7ṃśaṃ sa pitryaṃ tu $ pitṛvyāt tasya vā sutāt &
sa evā7ṃśas tu sarveṣā % bhrātṝṇāṃ nyāyato bhavet \
labheta tat suto vā9pi # nivṛttiḥ parato bhavet // K_856 //

utpanne caurase putre $ caturthā1ṃśa-harāḥ sutāḥ &
savarṇā asavarṇās tu % grāsā3cchādana-bhājanāḥ // K_857 //

kanyakānāṃ tv adattānāṃ $ caturto bhāga iṣyate &
putrāṇāṃ tu trayo bhāgāḥ % sāmyaṃ tv alpa-dhane smṛtam // K_858 //

kṣetrikasya matenā7pi $ phalam utpādayet tu yaḥ &
tasye7ha bhāginau tau tu % na phalaṃ hi vinai9kataḥ // K_859 //

klībaṃ vihāya patitaṃ $ yā punar labhate patim &
tasyāṃ paunarbhavo jāto % vyaktam utpādakasya saḥ // K_860 //

na mūtraṃ phenilaṃ yasya $ viṣṭhā cā7psu nimajjati &
meḍhraś co7nmāda-śukrābhyāṃ % hīnaḥ klībaḥ sa ucyate // K_861 //

akramo3ḍhā-sutaś cai7va $ sagotrā3dyas tu jāyate &
pravrajyā1vasitaś cai7va % na rikthaṃ teṣu cā7rhati // K_862 //

akramo3ḍhā-sutas tv ṛkthī $ savarṇaś ca yadā pituḥ &
asavarṇa-prasūtaś ca % kramo3ḍhāyāṃ ca yo bhavet // K_863 //

pratiloma-prasūtā yā $ tasyāḥ putro na rikthabhāk &
grāsā3cchādanam atyantaṃ % deyaṃ tad-bandhubhir matam // K_864 //

bandhūnām apy abhāve tu $ pitṛ-dravyaṃ tad āpnuyāt &
apitryaṃ draviṇaṃ prāptaṃ % dāpanīyā na bāndhavāḥ // K_865 //



[avibhājyāni]
svaśakty-apahṛtaṃ naṣṭaṃ $ svayam āptaṃ ca yad bhavet &
etat sarvaṃ pitā putrair % vibhāge nai7va dāpyate // K_866 //

para-bhakto1payogena $ vidyā prāptān yatas tu yā &
tayā prāptaṃ dhanaṃ yat tu % vidyā-prāptaṃ tad ucyate // K_867 //

upanyaste tu yal labdhaṃ $ vidyayā paṇa-pūrvakam &
vidyā-dhanaṃ tu tad vidyād % vibhāge na vibhajyate // K_868 //

śiṣyād ārtvijyataḥ praśnāt $ saṃdigdha-praśna-nirṇayāt &
svajñāna-śaṃsanād vādāl % labdhaṃ prādhyayanāc ca yat \
vidyā-dhanaṃ tu tat prāhur # vibhāge na vibhajyate // K_869 //

śilpiṣv api hi dharmo 'yaṃ $ mūlyāc yac cā7dhikaṃ bhavet // K_870 //

paraṃ nirasya yal labdhaṃ $ vidyāto dyūta-pūrvakam &
vidyā-dhanaṃ tu tad vidyān % na vibhājyaṃ bṛhaspatiḥ // K_871 //

vidyā-pratijñayā labdhaṃ $ śiṣyād āptaṃ ca yad bhavet &
ṛtviṅ-nyāyena yal labdham % etad vidyā-dhanaṃ bhṛguḥ // K_872 //

vidyā-bala-kṛtaṃ cai7va $ yājyataḥ śiṣyatas tathā &
etad vidyā-dhanaṃ prāhuḥ % sāmānyaṃ yad ato 'nyathā // K_873 //

kule vinīta-vidyānāṃ $ bhrātṝṇāṃ pitṛto 'pi vā &
śaurya-prāptaṃ tu yad vittaṃ % vibhājyaṃ tad bṛhaspatiḥ // K_874 //

nā7vidyānāṃ tu vaidyena $ deyaṃ vidyā-dhanāt kvacit &
samavidyā2dhikānāṃ tu % deyaṃ vaidyena tad dhanam // K_875 //

āruhya saṃśayaṃ yatra $ prasabhaṃ karma kurvate &
tasmin karmaṇi tuṣṭena % prasādaḥ svāminā kṛtaḥ \
tatra labdhaṃ tu yat kiñcit # dhanaṃ śauryeṇa tad bhavet // K_876 //

śaurya-prāptaṃ vidyayā ca $ strī-dhanaṃ cai7va yat smṛtam &
etat sarvaṃ vibhāge tu % vibhājyaṃ nai7va rikthibhiḥ // K_877 //

dhvajā3hṛtaṃ bhaved yat tu $ vibhājyaṃ nai7va tat smṛtam &
saṃgrāmād āhṛtaṃ yat tu % vidrāvya dviṣatāṃ valam \
svāmy-arthe jīvitaṃ tyaktvā # tad dhvajā3hṛtam ucyate // K_878 //

yal labdhaṃ dāna-kāle tu $ sva-jātyā kanyayā saha &
kanyā-gataṃ tu tad vittaṃ % śuddhaṃ vṛddhi-karaṃ smṛtam // K_879 //

vaivāhikaṃ tu tad vidyād $ bhāryayā yat sahāgatam &
dhanam evaṃvidhaṃ sarvaṃ % vijñeyaṃ dharma-sādhakam // K_880 //

vivāha-kāle yat kiṃcid $ varāyo7ddiśya dīyate &
kanyāyās tad dhanaṃ sarvam % avibhājyaṃ ca bandhubhiḥ // K_881 //

dhanaṃ patra-niviṣṭaṃ tu $ dharmā1rthaṃ ca nirūpitam &
udakaṃ cai7va dāsaś ca % nibandho yaḥ kramā3gataḥ // K_882 //

dhṛtaṃ vastram alaṃkāro $ nā7nurūpaṃ tu yad bhavet &
yathā kālo1payogyāni % tathā yojyāni bandhubhiḥ // K_883 //

go-pracāraś ca rakṣā ca $ vastraṃ yac cā7ṅga-yojitam &
prayojyaṃ na vibhajyeta % dharmā1rthaṃ ca bṛhaspatiḥ // K_884:1 //

deśasya jāteḥ saṅghasya $ dharmo grāmasya yo bhṛguḥ &
uditaḥ syāt sa tenai7va % dāya-bhāgaṃ prakalpayet // K_884:2 //



[pracchāditarikthasya punarvibhāgaḥ]

pracchāditaṃ yadi dhanaṃ $ punar āsādya tat samam &
bhajeran bhrātṛbhiḥ sārdham % abhāve hi pituḥ sutāḥ // K_885 //

anyonyā1pahṛtaṃ dravyaṃ $ durvibhaktaṃ ca yad bhavet &
paścāt prāptaṃ vibhajyeta % samabhāgena tad bhṛguḥ // K_886 //

vibhaktenai7va yat prāptaṃ $ dhanaṃ tasyai7va tad bhavet &
hṛtaṃ naṣṭaṃ ca yal labdhaṃ % prāg uktaṃ ca punar bhajet // K_887 //

bandhunā9pahṛtaṃ dravyaṃ $ balān nai7va pradāpayet &
bandhūnām avibhaktānāṃ % bhogaṃ nai7va pradāpayet // K_888 //

kṣetraṃ sādhāraṇaṃ tyaktvā $ yo 'nya-deśaṃ samāśritaḥ &
tad vaṃśyasyā8gatasyā7ṃśaḥ % pradātavyo na saṃśayaḥ // K_889 //

tṛtīyaḥ pañcamo vā9pi $ saptamaś cā7pi yo bhavet &
janmanām aparijñāne % labhetā7ṃśaṃ kramā3gatam // K_890 //

yaṃ paraṃparayā maulāḥ $ sāmantāḥ svāminaṃ viduḥ &
tad anvayasyā8gatasya % dātavyā gotajair mahī // K_891 //

vibhaktāḥ pitṛ-vittāc ced $ akatra[?] prativāsinaḥ &
vibhajeyuḥ punar dvyaṃśaṃ % sa labheto7dayo yataḥ // K_892 //


[vibhaktacihnādi]

vaseyur daśa varṣāṇi $ pṛthag-dharmāḥ pṛthak-kriyāḥ &
bhrātaras te 'pi vijñeyā % vibhaktāḥ paitṛkād dhanāt // K_893 //



[strīdhanalakṣaṇaṃ strīdhanaprakārāś ca]

adhyagny-adhyāvāhanikaṃ $ dattaṃ ca prītitaḥ striyaiḥ &
bhrātṛ-mātṛ-pitṛ-prāptaṃ % ṣaḍvidhaṃ strī-dhanaṃ smṛtam // K_894 //

vivāha-kāle yat strībhyo $ dīyate hy agni-saṃnidhau &
tad adhyagni-kṛtaṃ sadbhiḥ % strī-dhanaṃ parikīrtitam // K_895 //

yat punar labhate nārī $ nīyamānā pitur gṛhāt &
adhyāvahanikaṃ cai7va % strī-dhanaṃ tad udāhṛtam // K_896 //

prītyā dattaṃ tu yat kiṃcit $ śvaśrvā vā śvaśureṇa vā &
pāda-vandanikaṃ cai7va % prīti-dattaṃ tad ucyate // K_897 //

gṛho1paskara-vāhyānāṃ $ dohyā3bharaṇa-karmiṇām &
mūlyaṃ labdhaṃ tu yat kiṃcic % śulkaṃ tat parikīrtitam // K_898 //

vivāhāt parato yat tu $ labdhaṃ bhartṛ-kulāt striyā &
anvādheyaṃ tad uktaṃ tu % labhdaṃ bandhu-kulāt tathā // K_899 //

ūrdhvaṃ labdhaṃ tu yat kiṃcit $ saṃskārāt prītitaḥ striyā &
bhartuḥ pitroḥ sakāśād vā % anvādheyaṃ tu tad bhṛguḥ // K_900 //

ūḍhayā kanyayā vā9pi $ bhartuḥ pitṛ-gṛhe 'pi vā &
bhrātuḥ sakāśāt pitror vā % labdhaṃ saudāyikaṃ smṛtam // K_901 //



[strīdhane svāmyādivicāraḥ]

pitṛ-mātṛ-pati-bhrātṛ- $ jñātibhiḥ strī-dhanaṃ striyai &
yathā9śaktyā dvi-sāhasrād % dātavyaṃ sthāvarād ṛte // K_902 //

yat tu sopā1dhikaṃ dattaṃ $ yac ca yoga-vaśena vā &
pitrā bhrātrā9tha vā patyā % na tat strī-dhanam iṣyate // K_903 //

prāptaṃ śilpais tu yad vittaṃ $ prītyā cai7va yad anyataḥ &
bhartuḥ svāmyaṃ tadā tatra % śeṣaṃ tu strī-dhanaṃ smṛtam // K_904 //

saudāyikaṃ dhanaṃ prāpya $ strīṇāṃ svātantryam iṣyate &
yasmāt tadā9nṛśasyā7rthaṃ % tair dattam upajīvanam // K_905 //

saudāyike sadā strīṇāṃ $ svātantryaṃ parikīrtitam &
vikraye cai7va dāne ca % yathe9ṣṭaṃ sthāvareṣv api // K_906 //

bhartṛ-dāyaṃ mṛte patyau $ vinyaset strī yathe9ṣṭataḥ &
vidyamāne tu saṃrakṣet % kṣapayet tat kule 'nyathā // K_907 //

atha cet sa dvi-bhāryaḥ syān $ na ca tāṃ bhajate punaḥ &
prītyā nisṛṣṭam api cet % pratidāpyaḥ sa tad-balāt // K_908 //

grāsā3cchādana-vāsānām $ ācchedo yatra yoṣitaḥ &
tatra svam ādadīta strī % vibhāgaṃ rikthināṃ tathā // K_909 //

likhitasye7ti dharmo 'yaṃ $ prāpte bhartṛ-kule vaset &
vyādhitā preta-kāle tu % gacched bandhu-janaṃ tataḥ // K_910 //

na bhartā nai7va ca suto $ na pitā bhrātaro na ca &
ādāne vā visarge vā % strī-dhane prabhaviṣṇavaḥ // K_911 //

yadi hy ekataro 'py eṣāṃ $ strī-dhanaṃ bhakṣayed balāt &
savṛddhikaṃ pradāpyaḥ syād % daṇḍaṃ cai7va samāpnuyāt // K_912 //

tad eva yady anujñāpya $ bhakṣayet prīti-pūrvakam &
mūlyam eva pradāpyaḥ syād % yady asau dhanavān bhavet // K_913 //

vyādhitaṃ vyasanasthaṃ ca $ dhanikair vo9papīḍitam &
jñātvā nisṛṣṭaṃ yat prītyā % dadyād ātme1cchayā tu saḥ // K_914 //

jīvantyāḥ pati-putrās tu $ devarāḥ pitṛ-bāndhavāḥ &
anīśāḥ strī-dhanasyo7ktā % daṇḍyās tv apaharanti ye // K_915 //

bhartrā pratiśrutaṃ deyam $ ṛṇavat strī-dhanaṃ sutaiḥ &
tiṣṭhed bhartṛ-kule yā tu % na sā pitṛ-kule vaset // K_916 //



[mṛtāyāḥ striyā dhanādhikāriṇaḥ]

bhaginyo bāndhavaiḥ sārdhaṃ $ vibhajeran sabhartṛkāḥ &
strī-dhanasye7ti dharmo 'yaṃ % vibhāgas tu prakalpitaḥ // K_917 //

duhitṝṇām abhāve tu $ rikthaṃ putreṣu tad bhavet &
bandhu-dattaṃ tu bandhūnām % abhāve bhrtṛ-gāmi tat // K_918 //
pitṛbhyāṃ cai7va yad dattaṃ $ duhituḥ sthāvaraṃ dhanam &
aprajāyām atātāyāṃ % bhrātṛ-gāmi tu sarvadā // K_919 //

āsurā3diṣu yal labdhaṃ $ strī-dhanaṃ paitṛkaṃ striyā &
abhāve tad apatyānāṃ % mātā-pitros tad iṣyate // K_920 //



[aputradhane patnyādayo dhanādhikāriṇaḥ]

aputrā śayanaṃ bhartuḥ $ pālayantī gurau sthitā &
bhuñjītā8maraṇāt kṣāntā % dāyādā ūrdhvam āpnuyuḥ // K_921 //

svaryāte svāmini strī tu $ grāsā3cchādana-bhāginī &
avibhakte dhanā1ṃśe tu % prāpnoty āmaraṇā2ntikam // K_922 //

bhoktum arhati klṛptā1ṃśaṃ $ guru-śuśrūṣaṇe ratā &
na kuryād yadi śuśrūṣāṃ % caila-piṇḍe niyojyet // K_923 //

mṛte bhartari bhartṛ-aṃśaṃ $ labheta kula-pālikā &
yāvaj jīvaṃ na hi svāmyaṃ % dānā3dhamana-vikraye // K_924 //

vrato1pavāsa-niratā $ brahmacarye vyavasthitā &
dama-dāna-ratā nityam % aputrā9pi divaṃ vrajet // K_925 //

patnī bhartur dhana-harī $ yā syād avyabhicāriṇī &
tad-abhāve tu duhitā % yady anūḍhā bhavet tadā // K_926 //

aputrasyā7tha kulajā $ patnī duhitaro 'pi vā &
tad-abhāve pitā mātā % bhrātā putrāś ca kīrtitāḥ // K_927 //

vibhakte saṃsthite dravyaṃ $ putrā1bhāve pitā haret &
bhrātā vā jananī vā9tha % mātā vā tat pituḥ kramāt \
apacāra-kriyya-yuktā # nirlajjā vā9rtha-nāśikā // K_928 //

vyabhicāraratā yā ca $ strī dhanaṃ sā na cā7rhati // K_929 //

nārī khalv ananujñātā $ pitrā bhartrā sutena vā &
viphalaṃ tad bhavet tasyā % yat karoty aurdhvadehikam // K_930 //

adāyikaṃ rāja-gāmi $ yoṣid-bhṛtyo3rdhvadehikam &
apāsya śrotriya-dravyaṃ % śrotriyebhyas tad arpayet // K_931 //

saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ $ pṛthak-sthānāṃ pṛthak-sthitāḥ &
abhāve 'rtha-harā jñeyā % nirbījā9nyonya-bhāginaḥ // K_932 //


[dyūtasamāhvayau]

dyūtaṃ nai7va tu seveta $ krodha-lobha-vivardhakam &
asādhu-jananaṃ krūraṃ % narāṇāṃ dravya-nāśanam // K_933 //

dhruvaṃ dyūtāt kalir yasmād $ viṣaṃ sarpa-mukhād iva &
tasmād rājā nivarteta % viṣaye vyasanaṃ hi tat // K_934 //

varteta cet prakāśaṃ tu $ dvārā1vasthita-toraṇam &
asaṃmohā1rtham āryāṇāṃ % kārayet tat kara-padam // K_935 //

sabhikaḥ kārayed dyūtaṃ $ deyaṃ dadyāt svayaṃ nṛpe &
daśakaṃ tu śate vṛddhiṃ % gṛhṇīyāc ca parājayāt // K_936 //

jetur dadyāt svakaṃ dravyaṃ $ jitād grāhyaṃ tri-pakṣakam &
sadyo vā sabhikenai7va % kitāvāt tu na saṃśayaḥ // K_937 //

eka-rūpā dvi-rūpā vā $ dyūte yasyā7kṣadevinaḥ &
dṛśyate ca jayas tasya % yasmin rakṣā vyavasthitā // K_938 //

atha vā kitavo rājñe $ dattvā bhāgaṃ yatho9ditam &
prakāśaṃ devanaṃ kuryād % evaṃ doṣo na vidyate // K_939 //

prasahya dāpayed deyaṃ $ tasmin sthāne na cā7nyathā &
jitaṃ vai sabhikas tatra % sabhika-pratyayā kriyā // K_940 //

anabhijño jito mocyo $ 'mocyo 'bhijño jito rahaḥ &
sarvasve vijite 'bhijñe % na sarvasvaṃ pradāpayet // K_941 //

vigrahe 'tha jaye lābhe $ karaṇe kūṭa-devinām &
pramāṇaṃ sabhikas tatra % śuciś ca sabhiko yadi // K_942 //

mleccha-śvapāka-dhūrtānāṃ $ kitavānāṃ tapasminām &
tat-kṛtā3cāram etṝṇāṃ % niścayo na tu rājani // K_943 //



[prakīrṇakam]

pūrvo1ktād ukta-śeṣaṃ syād $ adhikāra-cyutaṃ ca yat &
āhṛtya paratantrā1rhta- % nibaddham asamañjasam // K_944 //

dṛṣṭāntatvena śāstrā1nte $ punar ukta-kriyā-sthitam &
anena vidhinā yac ca % vākyaṃ tat syāt prakīrṇakam // K_945 //

rāja-dharmān svadharmāṃś ca $ saṃdigdhānāṃ ca bhāṣaṇam &
pūrvo1ktād ukta-śeṣaṃ ca % sarvaṃ tat syāt prakīrṇakam // K_946 //

sad-bhāga-kara-śulkaṃ ca $ garte deyaṃ tathai9va ca &
saṃgrāma-caura-bhedī ca[daśca?] % para-dārā1bhimardanam // K_947 //

go-brāhmaṇa-jighāṃsā ca $ śasya-vyāghāta-kṛt tathā &
etān daśā1parādhāṃs tu % nṛpatiḥ svayam anviṣet // K_948 //

niṣkṛtīnām akaraṇam $ ājñā4sedha-vyatikramaḥ &
varṇā3śrama-vilopaś ca % prarṇa-saṅkara-lopanam // K_949 //

nidhir niṣphala-vittaṃ ca $ daridrasya dhanā3gamaḥ &
etāṃś cāraiḥ suviditān % svayaṃ rājā nivārayet // K_950 //

anāmnā tāni kāryāṇi $ kriyā-vādāṃś ca vādinām &
prakṛtīnāṃ prakopaś ca % saṅketaś ca parasparam // K_951 //

aśāstra-vihitaṃ yac ca $ prajāyāṃ saṃpravartate &
upāyaiḥ sāma-bhedād yair % etāni śamaye nṛpaḥ // K_952 //

mitrā3diṣu prayuñjīta $ vāg-daṇḍaṃ dhik tapasvini &
yatho9ktaṃ tasya tat kuryād % anuktaṃ sādhu kalpitam // K_953 //

pramāṇena tu kūṭena $ mudrayā vā9pi kūṭayā &
kāryaṃ tu sādhayed yo vai % sa dāpyo damam uttamam // K_954 //

rāja-krīḍāsu ye saktā $ rāja-vṛtty-upajīvinaḥ &
apriyasya ca yo vaktā % vadhaṃ teṣāṃ pravartayet // K_955 //

pratirūpasya kartāraḥ $ prekṣakāḥ prakarāś ca ye &
rājā1rtha-moṣakāś cai7va % prāpnuyur vividhaṃ vadham // K_956 //

pravrajyā1vasitaṃ śūdraṃ $ japa-homa-paraṃ tathā &
vadhena śāsayet pāpaṃ % daṇḍyo vā dviguṇaṃ damam // K_957 //

sacihnam api pāpaṃ tu $ pṛcchet pāpasya kāraṇam &
tadā daṇḍaṃ prakalpeta % doṣam āropya yatnataḥ // K_958 //

sad-vṛttānām tu sarveṣām $ aparādho yadā bhavet &
avaśenai7va daivāt tu % tatra daṇḍaṃ na kalpayet // K_959 //

samyag-daṇḍa-praṇetāro $ nṛpāḥ pūjyāḥ surair api &
ārambhe pradhamaṃ dadyāt % pravṛttau madhyamaḥ smṛtaḥ \
yasya yo vihito daṇḍaḥ # paryāptasya sa vai bhavet // K_960 //

rājāno mantriṇaś cai7va $ viśeṣād evam āpnuyuḥ &
aśāsanāt tu pāpānāṃ % natānāṃ daṇḍa-dhāraṇāt // K_961 //

paratantrāś ca ye kecid $ dāsatvaṃ ye ca saṃsthitāḥ &
anāthās te tu nirdiṣṭās % teṣāṃ daṇḍas tu tāḍanam // K_962 //

tāḍanaṃ vandhanaṃ cai7va $ tathai9va ca viḍambanam &
eṣa daṇḍo hi dāsasya % nā7rtha-daṇḍo vidhīyate // K_963 //

suvarṇa-śatam ekaṃ tu $ vadhārho daṇḍam arhati &
aṅgacchede tad ardhaṃ tu % vivāse pañcaviṃśatim // K_964 //

kulīnā3rya-viśiṣṭteṣu $ nikṛṣṭeṣv anusārataḥ &
sarvasvaṃ vā nigṛhyai7tān % purāt śīghraṃ pravāsayet // K_965 //

nirdhanā bandhane sthāpyā $ vadhaṃ nai7va pravartayet &
sarveṣāṃ pāpa-yuktānāṃ % viśeṣā1rthaś ca śāstrataḥ // K_966 //

vadhā1ṅgacchedā1rha-vipro $ niḥsaṅge bandhane viśet &
tad akarma-viyuto 'sau % vṛttas tasya damo hi saḥ // K_967 //

kūṭa-sākṣy api nirvāsyo $ vikhyāpyo 'sat-pratigrahī &
aṅgacchedī viyojyaḥ syāt % svadharme bandhanena tu // K_968 //

etaiḥ samāparādhānāṃ $ tatrā7py evaṃ prakalpayet &
bāla-vṛddhā3tura-strīṇāṃ % na daṇḍas tāḍanaṃ damaḥ // K_969 //

strī-dhanaṃ dāpayed daṇḍaṃ $ dhārmikaḥ pṛthivī-patiḥ &
nirdhanā prāpta-doṣā strī % tāḍanaṃ daṇḍam arhati // K_970 //

a-nyāyo1pārjitaṃ nyastaṃ $ koṣe koṣaṃ niveśayet &
kāryā1rthe kārya-nāśaḥ syād % buddhimān no7papātayet // K_971 //

dattvā dhanaṃ tad viprebhyaḥ $ sarvaṃ daṇḍa-samutthitam &
putre rājyaṃ samāsajya % kurvīta prāyaṇaṃ vane // K_972 //

evaṃ caret sadā yukto $ rājā dharmeṣu pārthivaḥ &
hiteṣu cai7va lokasya % sarvān bhṛtyān niyojayet // K_973 //