Katyayanasmrti REVISED GRETIL VERSION with variants notes, analysis (see below) Text Input by Akihiko AKAMATSU Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992. Edition: Katyayanasmrti(saroddharah) on Vyavahara, Text (reconstructed), Translation, Notes and Introduction, by P.V.Kane- Reprint from the Hindu Law Quarterly, Bombay 1933. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - Pada markers: 1: $ 2: & 3: % 4: // n.n // कात्यायनस्मृतिसारोद्धारः [राज-गुणाः](p.1) विनीतः शास्त्र-संपन्नः $ कोश-शौर्य-समन्वितः & ब्रह्मण्यो दान-शीलः स्यात् % सत्य-धर्म-परो नृपः ॥ K_001 ॥ स्तम्भो1पताप-पैशुन्य- $ चापल-क्रोध-वर्जितः & प्रगल्भः सन्नतो1दग्रः % saæbhëŠpriyadarÓana÷ // K_002 // वश्ये1न्द्रियं जिता3त्मानं $ धृत-दण्डं विकारिषु & परीक्ष्य-कारिणं धीरम् % अत्यन्तं श्रीर् निषेवते ॥ K_003 ॥ [राज-धर्माः] शौर्य-विद्या2र्थ-बाहुल्यात् $ प्रभुत्वाच् च विशेषतः & सदा चित्तं नरेन्द्राणां % मोहम् आयाति कारणात् ॥ K_004 ॥ तस्माच् चित्तं प्रबोद्धव्यं $ राज-धर्मे सदा द्विजैः & पवित्रं परमं पुण्यं % स्मृति-वाक्यं न लङ्घयेत् ॥ K_005 ॥ वेद-ध्वनि-प्रभावेण $ देवाः स्वर्ग-निवासिनः & ते ऽपि तत्र प्रमोदन्ते % तृप्तास् तु द्विज-पूजनात् ॥ K_006 ॥ तस्माद् यत्नेन कर्तव्या $ द्विज-पूजा सदा नृपैः & तेन भूयो ऽपि शक्रत्वं % नरेन्द्रत्वं पुनः पुनः ॥ K_007 ॥ सुरा1ध्यक्षश् च्युतः स्वर्गान् $ नृप-रूपेण तिष्ठति & कर्तव्यं तेन तन् नित्यं % येन तत्त्वं समाप्नुयात् ॥ K_008 ॥ आत्मीये संस्थिता धर्मे $ नृपाः शक्रत्वम् आप्नुयुः & अवीचि-वासिनो ये तु % व्यपेता3चारिणः सदा ॥ K_009 ॥ गच्छेत् सम्यग्-अविज्ञाय $ वशं क्रोधस्य यो नृपः & वसेत् स नरकं घोरे % कल्पा1र्धं तु न संशयः [नरके?] ॥ K_010 ॥ एतैर् एव गुणैर् युक्तम् $ अमात्यं कार्य-चिन्तकम् (p.2) & ब्राह्मणं तु प्रकुर्वीत % नृप-भक्तं कुलो1द्वहम् ॥ K_011 ॥ मन्त्रिणो यत्र सभ्याश् च $ वैद्याश् च प्रिय-वादिनः & राज्याद् धर्मात् सुखात् तत्र % क्षिप्रं हीयेत पार्थिवः ॥ K_012 ॥ न तस्य वचने कोपम् $ एतेषां तु प्रवर्तयेत् & यस्माद् एतैः सदा वाच्यं % न्याय्यं सुपरिनिष्ठितम् ॥ K_013 ॥ यत्र कर्माणि नृपतिः $ स्वयं पश्यति धर्मतः & तत्र साधु-समाचारा % निवसेयुः सुखं प्रजाः ॥ K_014 ॥ प्रजानां रक्षणं नित्यं $ कण्टकानां च शोधनम् & द्विजानां पूजनं cai7व % एतद् अर्थं कृतो नृपः ॥ K_015 ॥ भू-स्वामी तु स्मृतो राजा $ nÃ7न्य-द्रव्यस्य सर्वदा & तत्-फलस्य हि षड्-भागं % प्राप्नुयान् nÃ7न्यथै9व तु ॥ K_016 ॥ भूतानां तन्-निवासित्वात् $ स्वामित्वं तेन कीर्तितम् & तत्-क्रिया बलि-षड्-भागं % शुभा1शुभ-निमित्त-जम् ॥ K_017 ॥ एवं प्रवर्तते यस् तु $ लोभं त्यक्त्वा नरा1धिपः & तस्य पुत्राः प्रजायन्ते % rëÂraæ कोशश् च वर्धते ॥ K_018 ॥ अन्यायेन हि यो rëÂrÃt $ करं दण्डं च पार्थिवः & सस्य-भागं च शुल्कं cÃ7प्य् % आददीत स पाप-भाक् ॥ K_019 ॥ अर्थ-शास्त्रो1क्तम् उत्सृज्य $ धर्म-शास्त्रो1क्तम् आव्रजेत् ॥ K_020 ॥ दुष्टस्या7पि नरेन्द्रस्य $ तद्-rëÂraæ न विनाशयेत् & न प्रजा2नुमतो यस्माद् % अन्यायेषु प्रवर्तते ॥ K_021 ॥ अक्लेशेना7र्थिने यस् तु $ राजा सम्यङ् निवेदयेत् & तत् तारयत्य् अनन्तं स्याद् % धर्मा1र्थं दानम् ईदृशम् ॥ K_022 ॥ न्यायेना7क्रम्य यल्-लब्धं $ रिपुं निर्जित्य पार्थिवैः & तच् छुद्धं तत्-प्रदेयं तन् % nÃ7न्यथो9पहृतं क्वचित् ॥ K_023 ॥ राजा पुरोहितं कुर्याद् $ उदितं ब्राह्मणं हितम् (p.3) & कृता1ध्ययन-संपन्नम् % अलुब्धं सत्य-वादिनम् ॥ K_024 ॥ [व्यवहार-लक्षणा3दि] प्रयत्न-साध्ये विच्छिन्ने $ धर्मा3ख्ये न्याय-विस्तरे & साध्य-मूलस् तु यो वादो % व्यवहारः स उच्यते ॥ K_025 ॥ वि नाना2र्थे ऽव संदेहे $ हरणं हार उच्यते & नाना-संदेह-हरणाद् % व्यवहार इति स्मृतः ॥ K_026 ॥ न राजा तु विशित्वेन $ धन-लोभेन वा पुनः & स्वयं कार्याणि कुर्वीत % नराणाम् अविवादिनाम् ॥ K_027 ॥ उत्पादयति यो हिंसां $ देयं वा न प्रयच्छति & याचम् आनय दौःशील्याद् % आकृष्यो ऽसौ नृपा3ज्ञया ॥ K_028 ॥ द्विपदे साध्य-भेदात् तु $ पदा1ष्टादशतां गते & अष्टादश क्रिया-भेदाद् % भिन्नान्य् अष्टसहस्रशः ॥ K_029 ॥ साध्य-वादस्य मूलं स्याद् $ वादिना यन् निवेदितम् & देया1प्रदानं हिंसा ce7त्य् % उत्थान-द्वयम् उच्यते ॥ K_030 ॥ पूर्व-पक्षश् co7त्तरं च $ प्रत्याकलितम् एव च & क्रिया-पादश् च तेना7यं % चतुष्पात् समुदाहृतः ॥ K_031 ॥ धर्मशास्त्रा1र्थशास्त्रे तु $ स्कन्ध-द्वयम् उदाहृतम् & जयश् cai7vÃ7वसायश् च % द्वे फले समुदाहृते ॥ K_032 ॥ शास्त्रेण निन्दितं त्व् अर्थ- $ मुख्यो राज्ञा प्रचोदितः (p.4) & आवेदयति यः पूर्वं % स्तोभकः स उदाहृतः ॥ K_033 ॥ नृपेणै7व नियुक्तो यः $ पद-दोषम् अवेक्षितुम् & नृपस्य सूचयेज् ज्ञात्वा % सूचकः स उदाहृतः ॥ K_034 ॥ [धर्म-व्यवहार-चरित्र-राजशासना3दीणां बला1बल-विचारः] दोष-कारी तु कर्तृत्वं $ धन-स्वामी स्वकं धनम् & विवादे प्राप्नुयाद् यत्र % धर्मेणै7व स निर्णयः ॥ K_035 ॥ स्मृति-शास्त्रं तु यत् किंचित् $ प्रथितं धर्म-साधकैः & कार्याणां निर्णया1र्थे तु % व्यवहारः स्मृतो हि सः ॥ K_036 ॥ यद् यद् आचर्यते येन $ धर्म्यं vÃ9धर्म्यम् एव वा & देशस्या8चरणान् नित्यं % चरित्रं तत्-प्रकीर्तितम् ॥ K_037 ॥ न्याय-शास्त्रा1विरोधेन $ देश-दृष्टेस् तथै9व च & यं धर्मं स्थापयेद् राजा % न्याय्यं तद्-राजशासनम् ॥ K_038 ॥ युक्ति-युक्तं तु कार्यं स्याद् $ दिव्यं यत्र विवर्जितम् & धर्मस् तु व्यवहारेण % बाध्यते तत्र nÃ7न्यथा ॥ K_039 ॥ प्रतिलोम-प्रसूतेषु $ तथा दुर्ग-निवासिषु & विरुद्धं नियतं प्राहुस् % तं धर्मं न विचालयेत् ॥ K_040 ॥ निर्णयं तु यदा कुर्यात् $ तेन धर्मेण पार्थिवः & व्यवहारश् चरित्रेण % तदा तेनै7व बाध्यते ॥ K_041 ॥ विरुद्धं न्यायतो यत् तु $ चरित्रं कल्प्यते नृपैः (p.9) & एवं तत्र निरस्येत % चरित्रं तु नृपा3ज्ञया ॥ K_042 ॥ अनेन विधिना युक्तं $ बाधकं यद् यद् उत्तरम् & अन्यथा-बाधनं यत्र % तत्र धर्मो विहन्यते ॥ K_043 ॥ अस्वर्ग्या लोक-नाशाय $ परा1नीक-भया3वहा & आयुर्-बीज-हरी राज्ञां % सति वाक्ये स्वयं कृतिः ॥ K_044 ॥ तस्माच् छास्त्रा1नुसारेण $ राजा कार्याणि साधयेत् & वाक्या1भावे तु सर्वेषां % देश-दृष्टेन सन्नयेत् ॥ K_045 ॥ यस्य देशस्य यो धर्मः $ प्रवृत्तः सार्वकालिकः & श्रुति-स्मृत्य्-अविरोधेन % देश-दृष्टः स उच्यते ॥ K_046 ॥ देश-पत्तन-गोष्ठेषु $ पुर-ग्रामेषु वासिनाम् & तेषां स्व-समयैर् धर्म- % शास्त्रतो ऽन्येषु तैः सह ॥ K_047 ॥ देशस्या7नुमतेनै7व $ व्यवस्था या निरूपिता & लिखिता तु सदा धार्या % मुद्रिता राजम् उद्रया ॥ K_048 ॥ शास्त्रवद् यत्नतो रक्ष्या $ तां निरीक्ष्य विनिर्णयेत् & नैगम-स्थैस् तु यत् कार्यं % लिखितं यद् व्यवस्थितम् ॥ K_049 ॥ तस्मात् तत् संप्रवर्तेत $ nÃ7न्यथै9व प्रवर्तयेत् & प्रमाण-देश-दृष्टं तु % यद् एवम् इति निश्चितम् ॥ K_050 ॥ अप्र्वृत्तं कृतं यत्र $ श्रुति-स्मृत्य्-अनुमोदितम् (p.10) & nÃ7न्यथा तत् पुनः कार्यं % न्याया1पेतं विवर्जयेत् ॥ K_051 ॥ [धर्मा1धिकरणम्] धर्म-शास्त्र-विचारेण $ मूल-सार-विवेचनम् & यत्रा7धिक्रियते स्थाने % धर्मा1धिकरणं हि तत् ॥ K_052 ॥ प्रातर् उत्थाय नृपतिः $ शौचं कृत्वा समाहितः & गुरुं ज्योतिर्विदं वैद्यान् % देवान् विप्रान् पुरोहितान् ॥ K_053 ॥ यथा9र्हम् एतान् संपूज्य $ सुपुष्पा3भरणा1म्बरैः & अभिवन्द्य च गुर्वा3दीन् % सुमुखां प्रविशेत् सभाम् ॥ K_054 ॥ विनीत-वेषो नृपतिः $ सभां गत्वा समाहितः & आसीनः प्राङ्मुखः स्थित्वा % पश्येत् कार्याणि कार्यिणाम् \ सह त्रै-विद्य-वृद्धैश् च # मन्त्र-ज्ञैश् cai7व मन्त्रिभिः ॥ K_055 ॥ saprìvivÃka÷ सामात्यः $ सब्राह्मण-पुरोहितः & ससभ्यः प्रेक्षको राजा % स्वर्गे तिष्ठति धर्मतः ॥ K_056 ॥ सह सभ्यैः स्थिरैर् युक्तैः $ प्राज्ञैर् मौलैर् द्विजो1त्तमैः & धर्मशास्त्रा1र्थ-कुशलैर् % अर्थशास्त्र-विशारदैः ॥ K_057 ॥ कुल-शील-वयो-वृत्त- $ वित्तवद्भिर् अमत्सरैः & वणिग्भिः स्यात् कतिपयैः % कुल-भूतैर् अधिष्ठितम् ॥ K_058 ॥ श्रोतारो वणिजस् तत्र $ कर्तव्या न्याय-दर्शिनः (p.11) ॥ K_059 // [कार्य-दर्शन-कालः] सभा-स्थानेषु पूर्वा3ह्णे $ कार्याणां निर्णयं नृपः & कुर्याच् छास्त्र-प्रणीतेन % मार्गेणा7मित्र-कर्षणः ॥ K_060 ॥ दिवसस्या7ष्टमं भागं $ मुक्त्वा कालत्रयं तु यत् & स कालो व्यवहाराणां % शास्त्र-दृष्टः परः स्मृतः ॥ K_061 ॥ आद्याद् अह्नो ऽष्ट-भागाद् यद् $ ऊर्ध्वं भाग-त्रयं भवेत् & स कालो व्यवहारस्य % शास्त्रे दृष्टो मनीषिभिः ॥ K_062 ॥ [prìvivÃka÷] यदा कुर्यान् न नृपतिः $ स्वयं कार्य-विनिर्णयम् & तदा तत्र नियुञ्जीत % ब्राह्मणं शास्त्र-पारगम् ॥ K_063 ॥ दक्षं कुलीन-मध्य-स्थम् $ अनुद्वेग-करं स्थिरम् & परत्र भीरुं धर्मि-ष्ठम् % उद्युक्तं क्रोध-वर्जितम् ॥ K_064 ॥ अक्रूरो मधुरः स्निग्धः $ क्षमायातो विचक्षणः & उत्साहवान् अलुब्धश् च % वादे योज्यो नृपेण तु ॥ K_065 ॥ एक-शास्त्रम् अधीयानो $ न विद्यात् कार्य-निश्चयम् & तस्माद् बह्व्-आगमः कार्यो % विवादेषू7त्तमो नृपैः ॥ K_066 ॥ ब्राह्मणो यत्र न स्यात् तु $ क्षत्रियं तत्र योजयेत् (p.12) & वैश्यं वा धर्मशास्त्र-ज्ञं % शूद्रं यत्नेन वर्जयेत् ॥ K_067 ॥ अतो ऽन्यैर् यत् कृतं कार्यम् $ अन्यायेन कृतं तु तत् & नियुक्तैर् अपि विज्ञेयं % दैवाद् यद्य् अपि शास्त्रतः ॥ K_068 ॥ व्यवहारा3श्रितं प्रश्नं $ पृच्छति प्राङ् इति स्थितिः & विवेचयति यस् तस्मिन् % prìvivÃkas ततः स्मृतः ॥ K_069 ॥ अनिर्णीते तु यद्य् अर्थे $ saæbhëeta रहो ऽर्थिना & prìvivÃko ऽथ दण्ड्यः स्यात् % सभ्याश् cai7व विशेषतः ॥ K_070 ॥ [सभ्याः] अलुब्धा धनवन्तश् च $ धर्म-ज्ञाः सत्यवादिनः & सर्व-शास्त्र-प्रवीणाश् च % सभ्याः कार्या द्विजोत्तमाः ॥ K_071 ॥ न्याय-शास्त्रम् अतिक्रम्य $ सभ्यैर् यत्र विनिश्चितम् & तत्र धर्मो ह्य् अधर्मेण % हतो हन्ति न संशयः ॥ K_072 ॥ यत्र धर्मो ह्य् अधर्मेण $ सत्यं यत्रा7नृतेन च & हन्यते प्रेक्षमाणानां % हतास् तत्र सभासदः ॥ K_073 ॥ अधर्मतः प्रवृत्तं तु $ no7पेक्षेरन् सभासदः & उपेक्षमाणाः सनृपा % नरकं यान्त्य् अधो-मुखाः ॥ K_074 ॥ अन्यायेना7पि तं यान्तं $ ये ऽनुयान्ति सभासदः (p.13) & ते ऽपि तद्-भागिनस् तस्माद् % बोधनीयः स तैर् नृपः ॥ K_075 ॥ न्याय-मार्गाद् अपेतं तु $ ज्ञात्वा चित्तं महीपतेः & वक्तव्यं तत्-प्रियं तत्र % न सभ्यः किल्विषी भवेत् ॥ K_076 ॥ सभ्येना7वश्य-वक्तव्यं $ धर्मा1र्थ-सहितं वचः & शृणोति यदि नो राजा % स्यात् तु सभ्यस् ततो ऽनघः ॥ K_077 ॥ अधर्माय यदा राजा $ नियुञ्जीत विवादिनाम् & विज्ञाप्य नृपतिं सभ्यस् % तदा कार्यं निवर्तयेत् ॥ K_078 ॥ स्नेहाद् अज्ञानतो vÃ9पि $ लोभाद् वा मोहतो ऽपि वा & तत्र सभ्यो ऽन्यथा-वादी % दण्ड्यो ऽसभ्यः स्मृतो हि सः ॥ K_079 ॥ कार्यस्य निर्णयं सम्यग् $ ज्ञात्वा सभ्यस् ततो वदेत् & अन्यथा nai7व वक्तव्यं % वक्ता द्विगुण-दण्ड-भाक् ॥ K_080 ॥ सभ्य-दोषात् तु यन् नष्टं $ देयं सभ्येन तत् तदा & कार्यं तु कार्यिणाम् एव % निश्चितं न विचालयेत् ॥ K_081 ॥ [कार्य-निर्णेतॄणां गुरु-लाघवम्] कुलानि श्रेणयश् cai7व $ गणस् त्व् अधिकृतो नृपः & प्रतिष्ठा व्यवहाराणां % गुर्वेभ्यस् tÆ7त्तरोत्तरम् ॥ K_082 ॥ तपस्विनां तु कार्याणि $ त्रैविद्यैर् एव कारयेत् (p.14) & माया-योग-विदां cai7व % न स्वयं कोप-कारणात् ॥ K_083 ॥ सम्यग्-विज्ञान-संपन्नो $ no7पदेशं प्रकल्पयेत् & उत्कृष्ट-जाति-शीलानां % गुर्व्-आचार्य-तपस्विनाम् ॥ K_084 ॥ गोत्र-स्थितिस् तु या तेषां $ क्रमाद् आयाति धर्मतः & कुल-धर्मं तु तं प्राहुः % पालयेत् तं तथै9व तु ॥ K_085 ॥ [प्रश्न-प्रकारः] काले कार्या1र्थिनं पृच्छेत् $ प्रणतं पुरतः स्थितम् & किं कार्यं का च ते pŬà % मा भैषीर् ब्रूहि मानव ॥ K_086 ॥ केन कस्मिन् कदा कस्मात् $ पृच्छेद् एवं सभा-गतः & एवं पृष्टः स यद् ब्रूयात् % तत् सभ्यैर् ब्राह्मणः सहः ॥ K_087 ॥ विमृश्य कार्यं न्याय्यं चेद् $ आह्वाना1र्थम् अतः परम् & मुद्रां वा निक्षिपेत् तस्मिन् % पुरुषं वा समादिशेत् ॥ K_088 ॥ [प्रतिनिधिः] समर्पितो ऽर्थिना यो ऽन्यः $ परो धर्मा1धिकारिणि & प्रतिवादी स विज्ञेयः % प्रतिपन्नश् च यः स्वयम् ॥ K_089 ॥ अधिकारो ऽभियुक्तस्य $ ne7तरस्या7स्त्य् असङ्गतेः (p.15) & इतरो ऽप्य् अभियुक्तेन % प्रतिरोधि-कृतो मतः ॥ K_090 ॥ अर्थिना संनियुक्तो वा $ प्रत्यर्थि-प्रहितो ऽपि वा & यो यस्या7र्थे विवदते % तयोर् जय-पराजयौ ॥ K_091 ॥ दासाः कर्म-कराः शिष्या $ नियुक्ता बान्धवास् तथा & वादिनो न च दण्ड्याः स्युः % यस् त्व् अतो ऽन्यः स दण्ड-भाक् ॥ K_092 ॥ ब्रह्महत्या-सुरापान- $ स्तेय-गुर्व्-अङ्गनागमे & अन्येषु cÃ7तिपापेषु % प्रतिवादी न दीयते ॥ K_093 ॥ मनुष्य-मारणे स्तेये $ पर-दारा1भिमर्शने & अभक्ष्य-भक्षणे cai7व % कन्या-हरण-दूषणे ॥ K_094 ॥ पारुष्ये कूट-करणे $ नृप-द्रोहे तथै9व च & प्रतिवादी न दातव्यः % कर्ता तु विवदेत् स्वयम् ॥ K_095 ॥ [आह्वानं] धर्मो1त्सुकान् अभ्युदये $ रोगिणो ऽथ जडान् अपि & अस्वस्थ-मत्तो1न्मत्ता1र्त- % स्त्रियो nÃ8ह्वानयेन् नृपः ॥ K_096 ॥ न हीन-पक्षां युवतिं $ कुले जातां प्रसूतिकाम् (p.16) & सर्व-वर्णो1त्तमां कन्यां % ता ज्ञाति-प्रभुकाः स्मृताः ॥ K_097 ॥ तद्-अधीन-कुटुम्बिन्यः $ स्वैरिण्यो गणिकाश् च याः & निष्कुला याश् च पतितास् % तासाम् आह्वानम् इष्यते ॥ K_098 ॥ सशस्त्रो ऽनुत्तरीयो वा $ मुक्त-केशः सहासनः & वामहस् तेन वा वादं % वदन् दण्डम् अवाप्नुयात् ॥ K_099 ॥ आहूतस् त्व् अवमन्येत $ यः शक्तो राज-शासनम् & तस्य कुर्यान् नृपो दण्डं % विधि-दृष्टेन कर्मणा ॥ K_100 ॥ हीने कर्माणि पञ्चाशन्- $ मध्यमे द्विशता1वरः & गुरु-कार्येषु दण्डः स्यान् % नित्यं पञ्चशता1वरः ॥ K_101 ॥ कल्पितो यस्य यो दण्डस् त्व् $ अपराधस्य यत्नतः & पणानां ग्रहणं तु स्यात् % तन्-मूल्यं vÃ9थ राजनि ॥ K_102 ॥ [आसेधः] उत्पादयति यो हिंसां $ देयं वा न प्रयच्छति & याचम् आनाय दौःशील्याद् % आकृष्यो ऽसौ नृपा3ज्ञया ॥ K_103 ॥ आवेद्य तु नृपे कार्यम् $ असंदिग्धे प्रतिश्रुते & तद्-आसेधं प्रयुञ्जीत % यावद् आह्वान-दर्शनम् ॥ K_104 ॥ आसेध-योग्य आसिद्ध $ उत्क्रामन् दण्डम् अर्हति (p.17) ॥ K_105 // [अनासेध्याः] यस् त्व् इन्द्रिय-निरोधेन $ व्याहारो1च्छ्वसना3दिभिः & आसेधयेद् अनासेध्यं % स दण्ड्यो न त्व् अतिक्रमी ॥ K_106 ॥ वृक्ष-पर्वतम् ÃrƬhà $ हस्त्य्-अश्व-रथ-नौ-स्थिताः & विषम-स्थाश् च ते सर्वे % nÃ7सेध्याः कार्य-साधकैः ॥ K_107 ॥ व्याध्यार्ता व्यसन-स्थाश् च $ यजमानास् तथै9व च & अनुत्तीर्णाश् च nÃ8सेध्या % मत्तो1न्मत्त-जडास् तथा ॥ K_108 ॥ न कर्षको बीज-काले $ सेना-काले तु सैनिकः & प्रतिज्ञाय प्रयातश् च % कृत-कालश् च nÃ7न्तरा ॥ K_109 ॥ उद्युक्तः कर्षकः सस्ये $ तोयस्या8गमने तथा & आरम्भात् संग्रहं यावत् % तत्-कालं न विवादयेत् \ आसेधयंस् त्व् अनासेध्यं # रज्ञा शास्य इति स्थितिः ॥ K_110 ॥ अभियुक्तश् च रुद्धश् च $ तिष्ठेयुश् च नृपा3ज्ञया & न तस्या7न्येन कर्तव्यम् % अभियुक्तं विदुर् बुधाः ॥ K_111 ॥ ekÃ3ह-द्व्य्-ÃhÃ3द्य्-अपेक्षं $ देश-काला3द्य्-अपेक्षया & दूताय साधिते कार्ये % तेन भक्तं प्रदापयेत् ॥ K_112 ॥ देश-काल-वयः-शक्त्य्-आद्य्- $ अपेक्षं भोजनं स्मृतम् (p.18) & आकारकस्य सर्वत्र % इति तत्त्व-विदो विदुः ॥ K_113 ॥ [प्रतिभूत्वेना7ग्राह्याः] न स्वामी न च वै शत्रुः $ स्वामिना9धिकृतस् तथा & निरुद्धो दण्डितश् cai7व % संशय-स्थाश् च न क्वचित् ॥ K_114 ॥ nai7व रिक्थी न रिक्तश् च $ न cai7vÃ7त्यन्त-वासिनः & राज-कार्य-नियुक्तश् च % ये च प्रव्रजिता नराः ॥ K_115 ॥ nÃ7शक्तो धनिने दातुं $ दण्डं राज्ञे च तत्-समम् & जीवन् vÃ9पि पिता यस्य % तथै9ve7च्छा-प्रवर्तकः \ nÃ7विज्ञातो ग्रहीतव्यः # प्रतिभूत्व-क्रियां प्रति ॥ K_116 ॥ अथ चेत् प्रतिभूर् nÃ7स्ति $ वाद-योग्यस्य वादिनः & स रक्षितो दिनस्या7न्ते % दद्याद् दूताय वेतनम् ॥ K_117 ॥ द्विजातिः प्रतिभू-हीनो $ रक्ष्यः स्याद् बाह्य-चारिभिः & शूद्रा3दीन् प्रतिभू-हीनान् % बन्धयेन् निगडेन तु ॥ K_118 ॥ अतिक्रमे ऽपयाते च $ दण्डयेत् तं पणा1ष्टकम् & नित्य-कर्मा1परोधस् तु % कार्यः सर्व-वर्णिनाम् ॥ K_119 ॥ ग्रहीत-ग्रहणो न्याये $ न प्रवर्त्यो महीभृता & तस्य वा तत्-समर्प्यं स्यात् % स्थापयेद् वा परस्य तत् ॥ K_120 ॥ [अभियोक्त्रा3दीनाम् उक्तिक्रमः] तत्रा7भियोक्ता प्राग् ब्रूयाद् $ अभियुक्तस् त्व् अनन्तरम् & तयोर् अन्ते सदस्या7स्तु % prìvivÃkas ततः परम् ॥ K_121 ॥ यस्य स्याद् अधिका pŬà $ कार्यं vÃ9प्य् अधिकं भवेत् & पूर्वपक्षो भवेत् तस्य % न यः पूर्वं निवेदयेत् ॥ K_122 ॥ यस्य vÃ9र्थ-गता pŬà $ शारीरी vÃ9धिका भवेत् & तस्या7र्थि-वादो दातव्यो % न यः पूर्वं निवेदयेत् ॥ K_123 ॥ [प्रतिज्ञा-स्वरूपम्] निवेश्य कालं वर्षं च $ मासं पक्षं तिर्थि तथा & वेलां प्रदेशं विषयं % स्थानं जात्य्-आकृती वयः ॥ K_124 ॥ साध्य-प्रमाणं द्रव्यं च $ संख्यां नाम तथा0त्मनः & राज्ञां च क्रमशो नाम % निवासं साध्य-नाम च ॥ K_125 ॥ क्रमात् पितॄणां नामानि $ pŬÃæ cÃ8हर्तृ-दायकौ & क्षमा-लिङ्गानि cÃ7न्यानि % पक्षं संकीर्त्य कल्पयेत् ॥ K_126 ॥ देशश् cai7व तथा स्थानं $ संनिवेशस् तथै9व च & जातिः संज्ञा निवासश् च % प्रमाणं क्षेत्र-नाम च ॥ K_127 ॥ पितृ-पैतामहं cai7व $ पूर्व-राजा1नुकीर्तनम् & स्थावरेषु विवादेषु % दशैतानि निवेशयेत् ॥ K_128 ॥ रागा3दीनां यद् एकेन $ कोपितः करणे वदेत् & तद् ओम् इति लिखेत् सर्वं % वादिनः फलका3दिषु ॥ K_129 ॥ अधिकान् शोधयेद् अर्थान् $ न्यूनांश् च प्रतिपूरयेत् & भूमौ निवेशयेत् तावद् % यावत् पक्षः प्रतिष्ठितः ॥ K_130 ॥ पूर्व-पक्षं स्वभावो1क्तं $ prìvivÃko ऽभिलेखयेत् & पाण्डु-लेखेन फलके % ततः पत्रे विशोधितम् ॥ K_131 ॥ अन्यद् उक्तं लिखेद् अन्यद् $ यो ऽर्थि-प्रत्यर्थिनां वचः & चौरवच् छासयेत् तं तु % धार्मिकः पृथिवी-पतिः ॥ K_132 ॥ so1ल्लेखनं và labhate $ try अहं सप्ता7हम् एव वा & मतिर् उत्पद्यते यावद् % विवादे वक्तुम् इच्छतः ॥ K_133 ॥ यस्मात् कार्य-समारम्भाच् $ चिरात् तेन विनिश्चयः (p.21) & तस्मात् न लभते कालम् % अभियुक्तस् तु काल-भाक् ॥ K_134 ॥ मतिर् no7त्सहते यत्र $ विवादे कार्यम् इच्छतोः & दातव्यस् तत्र कालः स्याद् % अर्थि-प्रत्यर्थिनोर् अपि ॥ K_135 ॥ [प्रतिज्ञा-दोषाः : पूर्व-पक्ष-दोषाः] यश् च rëÂra-विरुद्धश् च $ यश् च राज्ञा विवर्जितः & अनेक-पद-संकीर्णः % पूर्व-पक्षो न सिद्ध्यति ॥ K_136 ॥ बहु-प्रतिज्ञं यत् कार्यं $ व्यवहारेषु निश्चितम् & कामं तद् अपि गृह्णीयाद् % राजा तत्त्व-बुभुत्सया ॥ K_137 ॥ देश-काल-विहीनश् च $ द्रव्य-संख्या-विवर्जितः & साध्य-प्रमाण-हीनश् च % पक्षो ऽनादेय इष्यते ॥ K_138 ॥ न्याय-स्थं ne7च्छते कर्तुम् $ अन्यायं वा करोत्य् अयम् & न लेखयति यत् त्व् एवं % तस्य पक्षो न सिध्यति ॥ K_139 ॥ अप्रसिद्धं निराबाधं $ निरर्थं निष्प्रयोजनम् & असाध्यं वा विरुद्धं वा % पक्षा3भासं विवर्जयेत् ॥ K_140 ॥ प्रतिज्ञा-दोष-निर्मुक्तं $ साध्यं सत्-कारणा1न्वितम् (p.22) & निश्चितं लोक-सिद्धं च % पक्षं पक्ष-विदो विदुः ॥ K_141 ॥ स्वल्पा1क्षरः प्रभूता1र्थो $ निःसंदिग्धो निराकुलः & विरोधि-कारणैर् मुक्तो % विरोधि-प्रतिषेधकः ॥ K_142 ॥ यदा त्व् एवं विधः पक्षः $ कल्पितः पूर्व-वादिना & दद्यात् तत्-पक्ष-संबद्धं % प्रतिवादी तदो9त्तरम् ॥ K_143 ॥ श्राव्यमाणो ऽर्थिना यत्र $ यो ह्य् अर्थो न विघातितः & दान-काले ऽथवा तूष्णीं % स्थितः सो ऽर्थो ऽनुमोदितः ॥ K_144 ॥ [उत्तरं सद्यो दातव्यं काला1न्तरेण वा दातव्यम्] श्रुत्वा लेख्य-गतं त्व् अर्थं $ प्रत्यर्थी कारणाद् यदि & कालं विवादे याचेत % तस्य देयो न संशयः ॥ K_145 ॥ सद्यो vai9काह-पञ्चाह- $ त्र्यहं वा गुरु-लाघवात् & लभेता7सौ त्रिपक्षं वा % सप्ताहं वा ­ïÃ3दिषु ॥ K_146 ॥ कालं शक्तिं विदित्वा तु $ कार्याणां च बला1बलम् & अल्पं वा बहु वा कालं % दद्यात् प्रत्यर्थिने प्रभुः ॥ K_147 ॥ दिनं मासा1र्धमासौ वा $ ऋतुः संवत्सरो ऽपि वा (p.23) & क्रिया-स्थित्य्-अनुरूपस् तु % देयं कालः परेण तु ॥ K_148 ॥ व्यपैति गौरवं यत्र $ विनाशस् त्याग एव वा & कालं तत्र न कुर्वीत % कार्यम् आत्ययिकं हि तत् ॥ K_149 ॥ धेनाव् अनडुहि क्षेत्रे $ स्त्रीषु प्रजनने तथा & न्यासे याचितके दत्ते % तथै9व क्रय-विक्रये ॥ K_150 ॥ कन्याया दूषणे स्तेये $ कलहे साहसे निधौ & उपधौ कौट-साक्ष्ये च % सद्य एव विवादयेत् ॥ K_151 ॥ साहस-स्तेय-पारुष्य- $ गो-'भिशापे तथा9त्यये & भूमौ विवादयेत् क्षिप्रम् % अकाले ऽपि बृहस्पतिः ॥ K_152 ॥ सद्यः कृतेषु कार्येषु $ सद्य एव विवादयेत् & काला1तीतेषु वा कालं % दद्यात् प्रत्यर्थिने प्रभुः ॥ K_153 ॥ सद्यः कृते सद्य एव $ मासा1तीते दिनं भवेत् & षड्-आब्दिके त्रि-रात्रं स्यात् % सप्ता1हं द्वादशा3ब्दिके ॥ K_154 ॥ विंशत्य्-अब्दे दशा1हं तु $ मासा1र्धं वा लभेत सः & मासं त्रिंशत्-समातीते % त्रि-पक्षं परतो भवेत् ॥ K_155 ॥ कालं संवत्सराद् अर्वाक् $ स्वयम् एव यथे0प्सितम् & संवत्सरं जडो1न्मत्त- % मनस्के व्याधि-pŬite ॥ K_156 // दिग्-अन्तर-प्रपन्ने वा $ अज्ञाता1र्थे च वस्तुनि (p.24) & मूलं वा साक्षिणो vÃ9थ % परदेशे स्थिता यदा ॥ K_157 ॥ तत्र कालो भवेत् पुंसाम् $ आ स्वदेश-समागमात् & दत्ते ऽपि काले देयं स्यात् % पुनः कार्यस्य गौरवात् ॥ K_158 ॥ पूर्व-पक्ष-श्रुता1र्थस् तु $ प्रत्यर्थी तद्-अनन्तरम् & पूर्व-पक्षा1र्थ-संबन्धं % प्रतिपक्षं निवेदयेत् ॥ K_159 ॥ आचार-द्रव्य-दाने1ष्ट- $ कृत्यो1पस्थान-निर्णये & no7पस्थितो यदा कश्चिच् % छलं तत्र न कारयेत् ॥ K_160 ॥ दैव-राज-कृतो दोषस् $ तस्मिन् काले यदा भवेत् & अबाध-त्याग-मात्रेण % न भवेत् स पराजितः ॥ K_161 ॥ दैव-राज-कृतं दोषं $ साक्षिभिः प्रतिपादयेत् & जैह्म्येन वर्तमानस्य % दण्डो दाप्यस् तु तद्-धनम् ॥ K_162 ॥ अभियुक्तो ऽभियोक्तारम् $ अभियुञ्जीत कर्हिचित् & अन्यत्र दण्ड-पारुष्य- % स्तेय-संग्रहणा1त्ययात् ॥ K_163 ॥ यावन् यस्मिन् समाचारः $ पारंपर्य-क्रमा3गतः & तं प्रतीक्ष्य यथा-न्यायम् % उत्तरं दापयेन् नृपः ॥ K_164 ॥ [चतुर्विधम् उत्तरम्] सत्यं मिथ्यो2त्तरं cai7व $ प्रत्यवस्कन्दनं तथा & पूर्व-न्याय-विधिश् cai7वम् % उत्तरं स्याच् चतुर्-विधम् ॥ K_165 ॥ श्रुत्वा bhëÃ1र्थम् अन्यस् तु $ यदा तं प्रतिषेधति & अर्थतः शब्दतो vÃ9पि % मिथ्या तज्-ज्ञेयम् उत्तरं ॥ K_166 ॥ अभियुक्तो ऽभियोगस्य $ यदि कुर्यात् तु निह्नवम् (p.25) & मिथ्या तत् तु विजानीयाद् % उत्तरं व्यवहारतः ॥ K_167 ॥ साध्यस्य सत्य-वचनं $ प्रतिपत्तिर् उदाहृता ॥ K_168 ॥ मिथ्यै9तन् nÃ7भिजानामि $ तदा तत्र न संनिधिः & अजातश् cÃ7स्मि तत्-काल % इति मिथ्या चतुर्-विधम् ॥ K_169 ॥ यो ऽर्थिना9र्थः समुद्दिष्टः $ प्रत्यर्थी यदि तं तथा & प्रपद्य कारणं ब्रूयाद् % आधर्यं गुरुर् अब्रवीत् ॥ K_170 ॥ आचारेणा7वसन्नो ऽपि $ पुनर् लेखयते यदि & सो ऽभिधेयो जितः पूर्वं % प्राङ्-न्यायस् तु स उच्यते ॥ K_171 ॥ विभावयामि कुलिकैः $ साक्षिभिर् लिखितेन वा & जितश् cai7व मया9यं प्राक् % प्राङ्-न्याय-स्त्रि-प्रकारकः ॥ K_172 ॥ [उत्तरा3भासा उत्तर-दोषा वा] अप्रसिद्धं विरुद्धं यद् $ अत्यल्पम् अतिभूरि च & संदिग्धा1संभवा1व्यक्तम् % अन्या1र्थं cÃ7ति-दोषवत् ॥ K_173 ॥ अव्यापकं व्यस्त-पदं $ nigƬhÃ1र्थं तथा-कुलम् & व्याख्या-गम्यम् असारं च % no7त्तरं शस्यते बुधैः ॥ K_174 ॥ यद्-व्यस्त-पदम् अव्यापि $ nigƬhÃ1र्थं तथा-कुलम् & व्याख्या-गम्यम् असारं च % no7त्तरं svÃ1र्थ-सिद्धये ॥ K_175 ॥ चिह्ना3कार-सहस्रं तु $ समयं cÃ7विजानता & bhëÃ2न्तरेण वा प्रोक्तम् % अप्रसिद्धं तद् उत्तरम् ॥ K_176 ॥ प्रतिदत्तं मया बाल्ये $ प्रतिदत्तं मया न हि & यद् एवम् आह विज्ञेयं % विरुद्धं तद् iho7त्तरं ॥ K_177 ॥ जितः पुरा मया9यं च त्व् $ अर्थे ऽस्मिन्न् इति bhëitum & पुरा मया9यम् इति यत् % तद् ऊनं co7त्तरं स्मृतम् ॥ K_178 ॥ गृहीतम् इति वाच्ये तु $ कार्यं तेन कृतं मया & पुरा गृहीतं यद् द्रव्यम् % इति यच् cÃ7तिभूरि तत् ॥ K_179 ॥ देयं मये9ति वक्तव्ये $ मया0देयम् itÅ8दृशम् & संदिग्धम् उत्तरं ज्ञेयं % व्यवहारे बुधैस् तदा ॥ K_180 ॥ बला1बलेन cai7तेन $ साहसं स्थापितं पुरा & अनुक्तम् एतन् मन्यन्ते % तद् अन्या1र्थम् itÅ8रितम् ॥ K_181 ॥ अस्मै दत्तं मया सार्धं $ सहस्रम् इति bhëite & प्रतिदत्तं तद्-अर्धं यत् % तद् ihÃ7व्यापकं स्मृतम् ॥ K_182 ॥ पूर्व-वादी क्रियां यावत् $ सम्यङ् nai7व निवेशयेत् & मया गृहीतं पूर्वं नो % तद् व्यस्त-पदम् उच्यते ॥ K_183 ॥ तत्किं तामरसं कश्चिद् $ अगृहीतं प्रदास्यति & nigƬhÃ1र्थं तु तत् प्रोक्तम् % उत्तरं व्यवहारतः ॥ K_184 ॥ किं तेनै7व सदा देयं $ मया देयं भवेद् इति & एतद् अकुलम् इत्य् उक्तम् % उत्तरं तद्विदो विदुः ॥ K_185 ॥ काकस्य दन्ता नो सन्ति $ सन्ती7त्य्-आदि यद् उत्तरम् & असारम् इति तत्त्वेन % सम्यङ् no7त्तरम् इष्यते ॥ K_186 ॥ प्रस्तुताद् अल्पम् अव्यक्तं $ न्यूना1धिकम् असङ्गतम् & अव्याप्य-सारं संदिग्धं % प्रतिपक्षं न लङ्घयेत् ॥ K_187 ॥ संदिग्धम् अन्यत्-प्रकृताद् $ अत्य्-अल्पम् अति-भूरि च & पक्षै1कदेश-व्याप्ये7व % तत् तु nai7vo7त्तरं भवेत् ॥ K_188 ॥ पक्षै1कदेशे यत् सत्यम् $ एकदेशे च कारणम् & मिथ्या cai7vai7कदेशे च % सङ्करात् तद् अनुत्तरम् ॥ K_189 ॥ न cai7कस्मिन् विवादे तु $ क्रिया स्याद् वादिनोर् द्वयोः & न cÃ7र्थ-सिद्धिर् उभयोर् % न cai7कत्र क्रिया-द्वयम् ॥ K_190 ॥ [वाद-हानि-कराणि] प्रपद्य कारणं पूर्वम् $ अन्यद्-गुरुतरं यदि & प्रतिवाक्य-गतं ब्रूयात् % साध्यते तद् धि ne7तरत् ॥ K_191 ॥ यथा2र्थम् उत्तरं दद्याद् $ अयच्छन्तं च दापयेत् & साम-भेदा3दिभिर् मार्गैर् % यावत् सो ऽर्थः समुत्थितः ॥ K_192 ॥ मोहाद् वा यदि वा शाठ्याद् $ यन् no7क्तं पूर्व-वादिना & उत्तरा1न्तर्गतं cÃ7पि % तद्-ग्राह्यम् उभयोर् अपि ॥ K_193 ॥ उपायैश् co7द्यमानस् तु $ न दद्याद् उत्तरं तु यः & अतिक्रान्ते सप्त-रात्रे % जितो ऽसौ दातुम् अर्हति ॥ K_194 ॥ श्रावयित्वा यथा-कार्यं $ त्यजेद् अन्यद् वदेद् असौ & अन्य-पक्षा3श्रयस् तेन % कृतो वादी स हीयते ॥ K_195 ॥ न मया9भिहितं कार्यम् $ अभियुज्य परं वदेत् & विब्रुवंश् च भवेद् एवं % हीनं तम् अपि निर्दिशेत् ॥ K_196 ॥ लेखयित्वा तु यो वाक्यंं $ हीनं vÃ9प्य् अधिकं पुनः & वदेद् वादी स हीयेत % nÃ7भियोगं तु सो ऽर्हति ॥ K_197 ॥ सभ्याश् च साक्षिणश् cai7व $ क्रिया ज्ञेया मनीषिभिः & तां क्रियां द्वेष्टि यो मोहात् % क्रिया-द्वेषी स उच्यते ॥ K_198 ॥ आह्वानाद् अनुपस्थानात् $ सद्य एव प्रहीयते ॥ K_199 ॥ ब्रूहीत् युक्तो ऽपि न ब्रूयात् $ सद्यो बन्धनम् अर्हति & द्वितीये ऽहनि दुर्-बुद्धेर् % विद्यात् तस्य पराजयम् ॥ K_200 ॥ व्याजेनै7व तु यत्रा7सौ $ दीर्घ-कालम् अभीप्सति & sÃ1पदेशं तु तद् विद्याद् % वाद-हानि-करं स्मृतम् ॥ K_201 ॥ अन्य-वादी पणान् पञ्च $ क्रिया-द्वेषी पणान् दश & no7पस्थाता दश द्वौ च % षोडशै7व निरुत्तरः \ आहूत-प्रपलायी च # पणान् ग्राह्यस् तु विंशतिम् ॥ K_202 ॥ त्रिर् आहूतम् अनायान्तम् $ आहूत-प्रपलायिनम् & पञ्च-रात्रम् अतिक्रान्तं % विनयेत् तं महीपतिः ॥ K_203 ॥ श्रावित-व्यवहाराणाम् $ एकं यत्र प्रभेदयेत् & वादिनं लोभयेच् cai7व % हीनं तम् इति निर्दिशेत् ॥ K_204 ॥ भयं करोति भेदं वा $ भीषणं वा निरोधनम् & एतानि वादिनोर् अर्थस्य % व्यवहारे स हीयते ॥ K_205 ॥ दोषा1नुरूपं संग्राह्यः $ पुनर्-वादो न विद्यते & उभयोर् लिखिते वाच्ये % प्रारब्धे कार्य-निश्चये \ अयुक्तं तत्र यो ब्रूयात् # तस्माद् अर्थात् स हीयते ॥ K_206 ॥ साक्षिणो यस् तु निर्दिश्य $ कामतो न विवादयेत् & स वादी हीयते तस्मात् % त्रिंशद्-रात्रात् परेण तु ॥ K_207 ॥ पलायना1नुत्तरत्वाद् $ अन्य-पक्षा3श्रयेण च & हीनस्य गृह्यते वादो % न स्व-वाक्य-जितस्य तु ॥ K_208 ॥ यो हीन-वाक्येन जितस् $ तस्यो7द्धारं विदुर् बुधाः & स्व-वाक्य-हीनो यस् तु स्यात् % तस्यो7द्धारो न विद्यते ॥ K_209 ॥ आवेद्य प्रगृहीता1र्थाः $ प्रशमं यान्ति ये मिथः & सर्वे द्वि-गुण-दण्ड्याः % स्युः विप्रलम्भान् नृपस्य ते ॥ K_210 ॥ [क्रिया-पादः](p.30) कारणात् पूर्व-पक्षो ऽपि ह्य् $ उत्तरत्वं प्रपद्यते & अतः क्रिया तदा प्रोक्ता % पूर्व-पक्ष-प्रसाधिनी ॥ K_211 ॥ शोधिते लिखिते सम्यग् $ इति निर्दोष उत्तरे & प्रत्यर्थिनो ऽर्थिनो vÃ9पि % क्रिया-करणम् इष्यते ॥ K_212 ॥ वादिना यद् अभिप्रेतं $ स्वयं साधयितुम् स्फुटम् & तत् साध्यं साधनं येन % तत् साध्यं साध्यते ऽखिलम् ॥ K_213 ॥ [प्रमाणानि, तेषां च बला1बला3दि-विचारः] लिखितं साक्षिणो भुक्तिः $ प्रमाणं त्रिविधं विदुः & लेशो1द्देशस् तु युक्तिः स्याद् % दिव्यानी7ह विषादयः ॥ K_214 ॥ पूर्व-वादे ऽपि लिखिते $ यथा2क्षरम् अशेषतः & अर्थी तृतीय-पादे तु % क्रियया प्रतिपादयेत् ॥ K_215 ॥ कार्यं हि साध्यम् इत्य् उक्तं $ साधनं तु क्रियो9च्यते & द्वि-भेदा सा पुनर्-ज्ञेया % दैविकी मानुषी तथा \ मानुषी लिख्य-साक्ष्या3दिर् # वधा3दिर् दैविकी मता ॥ K_216 ॥ संभवे साक्षिणां प्राज्ञो $ दैविकीं वर्जयेत् क्रियां & संभवे तु प्रयुञ्जानो % दैविकीं हीयते ततः ॥ K_217 ॥ यद्य् एको मानुषीं ब्रूयाद् $ अन्यो ब्रूयात् तु दैविकीम् & मानुषीं तत्र गृह्णीयान् % न तु दैवीं क्रियां नृपः ॥ K_218 ॥ यद्य् एक-देश-व्याप्ता9पि $ क्रिया विद्येत मानुषी (p.31) & सा ग्राह्या न तु पूर्णा9पि % दैविकी वदतां नृणाम् ॥ K_219 ॥ पञ्च-प्रकारं दैवं स्यान् $ मानुषं त्रिविधं स्मृतम् ॥ K_220 ॥ क्रियां बलवतीं मुक्त्वा $ दुर्बलां यो ऽवलम्बते & स जये ऽवधृते सभ्यैः % पुनस् तां nÃ8प्नुयात् क्रियाम् ॥ K_221 ॥ सार-भूतं पदं मुक्त्वा $ असाराणि बहून्य् अपि & संसाधयेत् क्रिया या तु % तां जह्यात् सार-वर्जिताम् \ पक्ष-द्वयं साधयेद् या # तां जह्याद् दूरतः क्रियाम् ॥ K_222 ॥ क्रिया न दैविकी प्रोक्ता $ विद्यामानेषु साक्षिषु & लेख्ये च सति वादेषु % न दिव्यं न च साक्षिणः ॥ K_223 ॥ कालेन हीयते लेख्यं $ दूषितं न्यायतस् तथा & अलेख्य-साक्षिके दैवीं % व्यवहारे विनिर्दिशेत् \ दैव-साध्ये पौरुषेयीं # न लेख्यं वा प्रयोजयेत् ॥ K_224 ॥ पूग-श्रेणि-गणा3दीनां $ या स्थितिः परिकीर्तिता & तस्यास् तु साधनं लेख्यं % न दिव्यं न च साक्षिणः ॥ K_225 ॥ द्वार-मार्ग-क्रिया-भोग- $ जल-वाहा3दिके तथा & भुक्तिर् एव हि गुर्वी स्यान् % न लेख्यं न च साक्षिणः ॥ K_226 ॥ दत्ता1दत्ते ऽथ भृत्यानां $ स्वामिना निर्णये सति & विक्रया3दान-संबन्धे % क्रीत्वा धनम् अयच्छति ॥ K_227 ॥ द्यूते समाह्वये cai7व $ विवादे समुपस्थिते (p.32) & साक्षिणः साधनं प्रोक्तं % न दिव्यं न च लेख्यकम् ॥ K_228 ॥ प्रक्रान्ते साहसे वादे $ पारुष्ये दण्ड-वाचिके & बलो1द्भूतेषु कार्येषु % साक्षिणो दिव्यम् एव वा ॥ K_229 ॥ gƬha-साहसिकानां तु $ प्राप्तं दिव्यैः परीक्षणम् & युक्ति-चिह्ने1ङ्गिता3कार- % वाक्-चक्षुश्-चेष्टितैर् नृणाम् ॥ K_230 ॥ उत्तमेषु च सर्वेषु $ साहसेषु विचारयेत् & सद्भावं दिव्य-दृष्टेन % सत्सु साक्षिषु वै भृगुः ॥ K_231 ॥ समत्वं साक्षिणां यत्र $ दिव्यैस् तत्रा7पि शोधयेत् & प्राणा1न्तिक-विवादेषु % विद्यामानेषु साक्षिषु \ दिव्यम् आलम्बते वादी # न पृच्छेत् तत्र साक्षिणः ॥ K_232 ॥ ऋणे लेख्यं साक्षिणो वा $ युक्ति-लेशा3दयो ऽपि वा & दैविकी वा क्रिया प्रोक्ता % प्रजानां हित-काम्यया ॥ K_233 ॥ चोदना प्रतिकालं च $ युक्ति-लेशस् तथै9व च & तृतीयः शपथः प्रोक्तः % तैर् ऋणं साधयेत् क्रमात् ॥ K_234 ॥ अभीक्ष्णं चोद्यमानो ऽपि $ प्रतिहन्यान् न तद्-वचः & त्रिः चतुः पञ्च-कृत्वो वा % परतो ऽर्थं समाचरेत् ॥ K_235 ॥ चोदना-प्रतिघाते तु $ युक्ति-लेशैः समन्वियात् & देश-काला1र्थ-संबन्ध- % परिमाण-क्रिया4दिभिः ॥ K_236 ॥ युक्तिष्व् अप्य् असमर्थासु $ शपथैर् एव निणयेत् & अर्थ-काल-बला1पेक्षैर् % अग्न्य्-अम्बु-सुकृता3दिभिः ॥ K_237 ॥ यत्र स्यात् सोपधं लेख्यं $ तद्-राज्ञः श्रावितं यदि & दिव्येन शोधयेत् तत्र % राजा धर्मा3सन-स्थितः ॥ K_238 ॥ वाक्-पारुष्ये च भूमौ च $ दिव्यं न परिकल्पयेत् ॥ K_239 ॥ स्थावरेषु विवादेषु $ दिव्यानि परिधारयेत् & साक्षिभिर् लिखितेना7र्थे % भुक्त्या cai7व प्रसाधयेत् [अर्थं] ॥ K_240 ॥ प्रमाणैर् हेतुना vÃ9पि $ दिव्येनै7व तु निश्चयम् & सर्वेष्व् एव विवादेषु % सदा कुर्यान् नरा1धिपः ॥ K_241 ॥ लिखितं साक्षिणो भुक्तिः $ प्रमाणं त्रिविधं स्मृतम् & अनुमानं विदुर् हेतुं % तर्कं cai7व मनीषिणः ॥ K_242 ॥ पूर्वा1भावे परेणै7व $ nÃ7न्यथै9व कदाचन & प्रमाणैर् वादि-निर्दिष्टैर् % भुक्त्या लिखित-साक्षिभिः ॥ K_243 ॥ न कश्चिद् अभियोक्तारं $ दिव्येषु विनियोजयेत् & अभियुक्ताय दातव्यं % दिव्यं दिव्य-विशारदैः ॥ K_244 ॥ मिथ्यो2क्तौ स चतुष्-पात् स्यात् $ प्रत्यवस्कन्दने तथा & प्राङ्-न्याये स च विज्ञेयो % द्वि-पात् संप्रतिपत्तिषु ॥ K_245 ॥ पराजयश् च द्विविधः $ परो1क्तः svo1क्त एव च & परोक्तः स्याद् दशविधः % svo1क्त एकविधः स्मृतः ॥ K_246 ॥ विवादा1न्तर-संक्रान्तिः $ पूर्वो1त्तर-विरुद्धता & दूषणं स्व-क्रियो1त्पत्तेः % पर-वाक्यो1पपादनम् ॥ K_247 ॥ अनिर्देशश् च देशस्य $ निर्देशो ऽदेश-कालयोः & साक्षिणाम् उपजापश् च % विद्वेषो वचनस्य च ॥ K_248 ॥ [लेख्यम्] लेख्यं तु द्विविधं प्रोक्तं $ स्व-हस्ता1न्य-कृतं तथा & असाक्षिमत्-साक्षिमच् च % सिद्धिर् देश-स्थितेस् तयोः ॥ K_249 ॥ ग्राहकेण स्वहस्तेन $ लिखितं साक्षि-वरजितम् & स्वहस्त-लेख्यं विज्ञेयं % प्रमाणं तत्-स्मृतं बुधैः ॥ K_250 ॥ उत्पत्ति-जाति-संज्ञां च $ धन-संख्यां च लेखयेत् & स्मरत्य् एवं प्रयुक्तस्य % नश्येद् अर्थस् त्व् अलेखितः ॥ K_251 ॥ लेख्यं तु साक्षिमत्-कार्यम् $ अविलुप्ता1क्षर-क्रमम् & देशा3चार-स्थिति-युतं % समग्रं सर्व-वस्तुषु ॥ K_252 ॥ वर्ण-वाक्य-क्रिया-युक्तम् $ असंदिग्धं स्फुटा1क्षरम् & अहीन-क्रम-चिह्नं च % लेख्यं तत् सिद्धिम् आप्नुयात् ॥ K_253 ॥ चात्रुविद्य-पुर-श्रेणी- $ गण-पौरा3दिक-स्थितिः & तत्-सिध्य्-अर्थं तु यल् लेख्यं % तद् भवेत् स्थिति-पत्रकम् ॥ K_254 ॥ अभिशापे समुत्तीर्णे $ प्रायश्चित्ते कृते जनैः & विशुद्धि-पत्रकं ज्ञेयं % तेभ्यः साक्षि-समन्वितम् ॥ K_255 ॥ उत्तमेषु समस्तेषु $ अभिशापे समागते & वृत्ता1नुवाद-लेख्यं यत् % तज् ज्ञेयं सन्धि-पत्रकम् ॥ K_256 ॥ सीमा-विवादे निर्णीते $ सीमा-पत्रं विधीयते ॥ K_257 ॥ राज्ञः स्व-हस्त-संयुक्तं $ समुद्रा-चिह्नितं तथा & राजकीयं स्मृतं लेख्यं % सर्वेष्व् अर्थेषु साक्षिमत् ॥ K_258 ॥ अर्थि-प्रत्यर्थि-वाक्यानि $ प्रतिज्ञा साक्षि-वाक् तथा & निर्णयश् च यथा तस्य % यथा cÃ7वधृतं स्वयम् ॥ K_259 ॥ एतद् यथा2क्षरं लेख्ये $ यथा-पूर्वं निवेशयेत् & अभियोक्तृ-अभियुक्तानां % वचनं प्राङ् निवेशयेत् ॥ K_260 ॥ सभ्यानां prìvivÃkasya $ कुलानां वा ततः परम् & निश्चयं स्मृति-शास्त्रस्य % मतं तत्रै7व लेखयेत् ॥ K_261 ॥ सिद्धेना7र्थेन संयोज्यो $ वादी सत्कार-पूर्वकम् & लेख्यं स्व-हस्त-संयुक्तं % तस्मै दद्यात् तु पार्थिवः ॥ K_262 ॥ सभा-सदश् च ये तत्र $ स्मृति-शास्त्र-विदः स्थिताः & यथा-लेख्य-विध्हौ तद्वत् % स्व-हस्तं तत्र दापयेत् ॥ K_263 ॥ अनेन विधिना लेख्यं $ पश्चात्-कारं विदुर् बुधाः & निरस्ता तु क्रिया यत्र % प्रमाणेनै7व वादिना \ पश्चात्-कारो भवेत् तत्र # न सर्वासु विधीयते ॥ K_264 ॥ अन्य-वादी-आदि-हीनेभ्य $ इतरेषां प्रदीयते & वृत्ता1नुवाद-संसिद्धं % तच् च स्याज् जय-पत्रकम् (p.265) ॥ K_265 // [लेख्य-परीक्षा] राजा3ज्ञया समाहूय $ यथा-न्यायं विचारयेत् & लेख्या3चारेण लिखितं % साक्ष्या3चारेण साक्षिणः ॥ K_266 ॥ वर्ण-वाक्य-क्रिया-युक्तम् $ असंदिग्धं स्फुटा1क्षरम् & अहीन-क्रम-चिह्नं च % लेख्यं तत्-सिद्धिम् आप्नुयात् ॥ K_267 ॥ देशा3चार-युतं वर्षम् $ आसपक्षा3दि-वृद्धिमत् & ऋणि-साक्षि-लेखकानाम् % हस्ता1ङ्गम् लेख्यम् उच्यते ॥ K_268 ॥ स्थान-भ्रष्टास् त्व् अपङ्क्ति-स्थाः $ संदिग्धा लक्षण-च्युताः & यदा तु संस्थिता वर्णाः % कूट-लेख्यं तदा भवेत् ॥ K_269 ॥ देशा3चार-विरुद्धं यत् $ संदिग्धं क्रम-वर्जितम् & कृतम् अस्वामिना यच् च % साध्य-हीनं च दुष्यति ॥ K_270 ॥ मत्तेनो7पाधि-भीतेन $ तथो9न्मत्तेन pŬitai÷ & स्त्रीभिर् बाला1स्वतन्त्रैश् च % कृतं लेख्यं न सिध्यति ॥ K_271 ॥ ख्यापितं चेद् द्वितीये ऽह्नि $ न कश्चिद् विनिवर्तयेत् & तथा तत् स्यात् प्रमाणं तु % मत्तो1न्मत्त-कृताद् ऋते ॥ K_272 ॥ साक्षि-दोषाद् भवेद् दुष्टं $ पत्रं वै लेखकस्य वा & धनिकस्यो7पधा-दोषात् % तथा धारणिकस्य वा (p.37) ॥ K_273 // दुष्टैर् दुष्टं भवेल् लेख्यं $ शुद्धं शुद्धैर् विनिर्दिशेत् & तत् पत्रम् उपधा-दुष्टैः % साक्षि-लेखक-कारकैः ॥ K_274 ॥ प्रमाणस्य हि ये दोषा $ वक्तव्यास् ते विवादिना & gƬhÃs तु प्रकटाः सभ्यैः % काले शास्त्र-प्रदर्शनात् ॥ K_275 ॥ साक्षि-लेखक-कर्तारः $ कूटतां यान्ति ते यथा & तथा दोषाः प्रयोक्तव्या % दुष्टैर् लेख्यं प्रदुष्यात ॥ K_276 ॥ न लेखकेन लिखितं $ न दृष्टं साक्षिभिस् तथा & एवं प्रत्यर्थिनो9क्ते तु % कूट-लेख्यं प्रकीर्तितम् ॥ K_277 ॥ nÃ7तथ्येन प्रमाणं तु $ दोषेणै7व तु दूषयेत् & मिथ्या2भियोगे दण्ड्यः स्यात् % साध्या1र्थाच् cÃ7पि हीयते ॥ K_278 ॥ एवं दुष्टं नृप-स्थाने $ यस्मिंस् तद् धि विचार्यते & विमृश्य ब्राह्मणैः सार्धं % पत्र-दोषान् निरूपयेत् ॥ K_279 ॥ येन ते कूटतां यान्ति $ साक्षि-लेखक-कारकाः & तेन दुष्टं भवेल् लेख्यं % शुद्धैः शुद्धिं विनिर्दिशेत् ॥ K_280 ॥ धनिकेन स्वहस्तेन $ लिखितं साक्षि-वर्जितम् (p.38) & भवेत् कूटं न चेत् कर्ता % कृतं hÅ7ति विभावयेत् ॥ K_281 ॥ दत्तं लेख्ये स्वहस्तं तु $ ऋणिको यदि निह्नते & पत्र-स्थैः साक्षिभिर् वाच्यो % लेखकस्य मतेन वा ॥ K_282 ॥ कृता1कृत-विवादेषु $ साक्षिभिः पत्र-निर्णयः & दूषिते पत्रके वादी % तद्-ÃrƬhÃæs तु निर्दिशेत् ॥ K_283 ॥ त्रिविधस्या7पि लेख्यस्य $ भ्रान्तिः सञ्जायते नृणाम् & ऋणि-साक्षि-लेखकानां % हस्तो1क्त्या साधयेत् ततः ॥ K_284 ॥ अथ पञ्चत्वम् आपन्नो $ लेखकः सह साक्षिभिः & तत्-स्वहस्ता3दिभिस् तेषां % विशुध्येत् तु न संशयः ॥ K_285 ॥ ऋणि-स्वहस्त-संदेहे $ जीवतो वा मृतस्य वा & तत्-स्वहस्त-कृतैर् अन्यैः % पत्रैस् तल्-लेख्य-निर्णयः ॥ K_286 ॥ समुद्रे ऽपि लेख्ये मृताः $ सर्वे ऽपि ते स्थिताः (?) & लिखितं तत्-प्रमाणं तु % मृतेष्व् अपि हि तेषु च ॥ K_287 ॥ प्रत्यक्षम् अनुमानेन $ न कदाचित् प्रबाध्यते & तस्माल् लेख्यस्य दुष्टस्य % वचोभिः साक्षिणां भवेत् ॥ K_288 ॥ निर्णयः स्वधना1र्थं हि $ पत्रं दूषयति स्वयम् (p.39) & लिखितं लिखितेनै7व % साक्षिमत्-साक्षिभिर् हरेत् ॥ K_289 ॥ कूटो1क्तौ साक्षिणां वाक्याल् $ लेखकस्य च पत्रकम् & नयेच् छुद्धिं न यः कूटं % स दाप्यो दमम् उत्तमम् ॥ K_290 ॥ ìhyasya निकट-स्थस्य $ यच् छक्तेन न याचितम् & शुद्धर्ण-शङ्कया तत् तु % लेख्यं दुर्बलताम् इयात् ॥ K_291 ॥ लेख्यं त्रिंशत्-समा2तीतम् $ अदृष्टा1श्रावितं च यत् & न तत् सिद्धिम् अवाप्नोति % तिष्ठत्स्व् अपि हि साक्षिषु ॥ K_292 ॥ प्रयुक्ते शान्त-लाभे तु $ लिखितं यो न दर्शयेत् & nai7व याचेत ऋणिकं % न तत् सिद्धिम् अवाप्नुयात् ॥ K_293 ॥ पश्चात् कार-निबद्धं यत् $ तद् यत्नेन विचारयेत् & यदि स्याद् युक्ति-युक्तं तु % प्रमाणं लिखितं तदा ॥ K_294 ॥ अन्यथा दूरतः कार्यं $ पुनर् एव विनिर्णयेत् & अतथ्यं तथ्य-भावेन % स्थापितं ज्ञान-विभ्रमात् \ निवर्त्यं तत्-प्रमाणं स्याद् # यत्नेना7पि कृतं नृपैः ॥ K_295 ॥ मुद्रा-शुद्धं क्रिया-शुद्धं $ भुक्ति-शुद्धं सचिह्नकम् & राज्ञः स्व-हस्त-संशुद्धं % शुद्धिम् आयाति शासनम् ॥ K_296 ॥ निर्दोषं प्रथितं यत् तु $ लेख्यं तत् सिद्धिम् आप्नुयात् ॥ K_297 ॥ दृष्टे पत्रे स्फुटान् दोषान् $ no7क्तव् आनृणिको यदि & ततो विंशति-वर्षाणि % स्थितं पत्रं स्थिरं भवेत् (p.40) ॥ K_298 // शक्तस्य संनिधाव् अर्थे $ येन लेख्येन भुज्यते & वर्षाणि विंशतिं यावत् % तत् पत्रं दोष-वर्जितम् ॥ K_299 ॥ अथ विंशति-वर्षाणि $ आधिर् भुक्तः सुनिश्चितम् & तेन लेख्येन तत् सिद्धिर् % लेख्य-दोष-विवर्जिता ॥ K_300 ॥ सीमा-विवादे निर्णीते $ सीमा-पत्रं विधीयते & तस्य दोषाः प्रवक्तव्या % यावद् वर्षाणि विंशतिः ॥ K_301 ॥ आधान-सहितं यत्र $ ऋणं लेख्ये निवेशितम् & मृत-साक्षि प्रमाणं तु % स्वल्प-भोगेषु तद्-विदुः ॥ K_302 ॥ प्राप्तं vÃ9नेन चेत् किञ्चिद् $ दानं cÃ7प्य् अनिरूपितम् & विना9पि मुद्रया लेख्यं % प्रमाणं मृत-साक्षिकम् ॥ K_303 ॥ यदि लब्धं भवेत् किञ्चित् $ प्रज्ञप्तिर् वा कृता भवेत् & प्रमाणम् एव लिखितं % मृता यद्य् अपि साक्षिणः ॥ K_304 ॥ दर्शितं प्रतिकालं यद् $ ग्राहितं स्मारितं तथा (p.41) & लेख्यं सिध्यति सर्वत्र % मृतेष्व् अपि च साक्षिषु ॥ K_305 ॥ न दिव्यैः साक्षिभिर् vÃ9पि $ हीयते लिखितं क्वचित् & लेख्य-धर्मः सदा श्रेष्ठो ह्य् % अतो nÃ7न्येन हीयते ॥ K_306 ॥ तद्-युक्त-प्रतिलेख्येन $ तद्-विशिष्टेन वा सदा & लेख्य-क्रिया निरस्येत % निरस्या7न्येन न क्वचित् ॥ K_307 ॥ दर्पण-स्थं यथा बिम्बम् $ असत्-सद् इव दृश्यते & तथा लेख्यस्य बिम्बानि % कुर्वन्ति कुशला जनाः ॥ K_308 ॥ द्रव्यं गृहीत्वा यल् लेख्यं $ परस्मै संप्रदीयते & छन्नम् अन्येन cÃ8rƬhaæ % संयतं cÃ7न्य-वेश्मनि ॥ K_309 ॥ दत्ते वृत्ते ऽथ वा द्रव्ये $ क्वचिल्-लिखित-पूर्वके & एष एव विधिर् ज्ञेयो % लेख्य-शुद्धि-विनिर्णये ॥ K_310 ॥ स्थावरे विक्रया3धाने $ लेख्यं कूटं करोति यः & स सम्यग्-भावितः कार्यो % जिह्वा-पाण्य्-अङ्घ्रि-वर्जितः ॥ K_311 ॥ मलैर् यद् भेदितं दग्धं $ छिद्रितं वीतम् एव वा & तद् अन्यत् कारयेल् लेख्यं % स्वेदेनो7ल्लिखितं तथा ॥ K_312 ॥ [भुक्तिः] लिखितं साक्षिणो भुक्तिः $ प्रमाण-त्रयम् इष्यते & प्रमाणेषु स्मृता भुक्तेः % सल् लेख-समता नृणाम् ॥ K_313 ॥ रथ्या-निर्गमन-द्वार- $ जल-वाहा3दि-संशये & भुक्तिर् एव तु गुर्वी स्यात् % प्रमाणेष्व् इति निश्चयः ॥ K_314 ॥ अनुमानाद् गुरुः सक्षी $ साक्षिभ्यो लिखितं गुरु & अव्याहता त्रि-पुरुषी % भुक्तिर् एभ्यो गरीयसी ॥ K_315 ॥ no7पभोगे बलं कार्यम् $ आहर्त्रा तत्-सुतेन वा & पशु-स्त्री-पुरुषादीनाम् % इति धर्मो व्यवस्थितः ॥ K_316 ॥ भुक्तिस् तु द्विविधा प्रोक्ता $ सागमा1नागमा तथा & त्रि-पुरुषी या स्वतन्त्रा % सा चेद् अल्पा तु सागमा ॥ K_317 ॥ मुख्या पैतामही भुक्तिः $ पैतृकी cÃ7पि संमता & त्रिभिर् एतैर् अविच्छिन्ना % स्थिरा षष्ट्य्-आब्दिकी मता ॥ K_318 ॥ सागमेन तु भुक्तेन $ सम्यग्-भुक्तं यदा तु यत् & आहर्ता लभते तत् तु % nÃ7पहार्यं तु तत् क्वचित् ॥ K_319 ॥ प्रनष्टा3गम-लेख्येन $ भोगा3rƬhena वादिना & कालः प्रमाणं दानं च % कीर्तनीयानि संसदि ॥ K_320 ॥ स्मार्त-काले क्रिया भूमेः $ सागमा भुक्तिर् इष्यते & अस्मार्ते ऽनुगमा1भावात् % क्रमात् त्रि-पुरुषा3गता ॥ K_321 ॥ आदौ तु कारणं मध्ये $ भुक्तिस् तु सागमा (?) (p.43) & कारणं भुक्तिर् एवै7का % संतता या त्रिपौरुषी ॥ K_322 ॥ आहर्ता भुक्ति-युक्तो ऽपि $ लेख्य-दोषान् विशोधयेत् & तत्-सुतो भुक्ति-दोषांस् तु % लेख्य-दोषांस् तु nÃ8प्नुयात् ॥ K_323 ॥ येनो7पात्तं हि यद् द्रव्यं $ सो ऽभियुक्तस् तद् उद्धरेत् & चिर-कालो1पभोगे ऽपि % भुक्तिस् तस्यै7व ne7ष्यते ॥ K_324 ॥ चिरन्तनम् अविज्ञातं $ भोगं लोभान् न चालयेत् ॥ K_325 ॥ पित्रा भुक्तं तु यद् द्रव्यं $ भुक्त्य्-आचारेण धर्मतः & तस्मिन् प्रेते न वाच्यो ऽसौ % भुक्त्या प्राप्तं हि तस्य तत् ॥ K_326 ॥ त्रिभिर् एव तु या भुक्ता $ पुरुषैर् भू यथा-विधि & लेख्या1भावे ऽपि तां तत्र % चतुर्थः समवाप्नुयात् ॥ K_327 ॥ यथा क्षीरं जनयति $ दधि कालाद् रसा1न्वितम् & दान-हेतुस् तथा कालाद् % भोगस् त्रि-पुरुषा3गतः ॥ K_328 ॥ भुक्तिर् बलवती शास्त्रे $ संतता या चिरन्तनी & विच्छिन्ना9पि सा ज्ञेया % या तु पूर्व-प्रसाधिता ॥ K_329 ॥ न भोगं कल्पयेत् स्त्रीषु $ देव-राज-धनेषु च & बाल-श्रोत्रियवित् ते च % मातृतः पितृतः क्रमात् ॥ K_330 ॥ ब्रह्मचरी चरेत् कश्चिद् $ अव्रतं षट्त्रिंशद्-आब्दिकम् (p.44) & अर्था1र्थी cÃ7न्य-विषये % दीर्घ-कालं वसेन् नरः ॥ K_331 ॥ समावृत्तो ऽव्रती कुर्यात् $ स्वधना1न्वेषणं ततः & पञ्चाशद्-आब्दिको भोगस् % तद् धनस्या7पहारकः ॥ K_332 ॥ प्रविवेदं द्वादशा3ब्दः $ कालो विद्या2र्थिनां स्मृतः & शिल्प-विद्या2र्थिनां cai7व % ग्रहणा1न्तः प्रकीर्तितः ॥ K_333 ॥ सुहृद्भिर् बन्धुभिश् cai7षां $ यत् स्वं भुक्तम् अपश्यताम् & नृपा1परा1धिनां cai7व % न तत् कालेन हीयते ॥ K_334 ॥ सनाभिभिर् बान्धवैश् च $ यद् भुक्तं स्व-जनैस् तथा & भोगात् तत्र न सिद्धिः स्याद् % भोगम् अन्यत्र कल्पयेत् ॥ K_335 ॥ [युक्तिः] अर्थिना9भ्यर्थितो यस् तु $ विघातं न प्रयोजयेत् & त्रिचतुःपञ्च-कृत्वो वा % परस् तद् ऋणी भवेत् (?) ॥ K_336 ॥ दानं प्रज्ञापना भेदः $ संप्रलोभ-क्रिया च या & चित्ता1पनयनं cai7व % हेतवो हि विभावकाः ॥ K_337 ॥ एषाम् अन्यतमो यत्र $ वादिना भावितो भवेत् & मूल-क्रिया तु तत्र स्याद् % भाविते वादि-निह्नवे ॥ K_338 ॥ [साक्षिणः] न काल-हरणं कार्यं $ राज्ञा साक्षि-prabhëaïe & महान् दोषो भवेत् कालाद् % धर्म-व्यावृत्ति-लक्षणः ॥ K_339 ॥ उपस्थितान् परीक्षेत $ साक्षिणो नृपतिः स्वयम् (p.45) & साक्षिभिर् bhëitaæ वाक्यं % सभ्यैः सह परीक्षयेत् ॥ K_340 ॥ सम्यक्-क्रिया-परिज्ञाने $ देयः कालस् तु साक्षिणाम् & संदिग्धं यत्र साक्ष्यं स्यात् % सद्यः स्पष्टं विवादयेत् ॥ K_341 ॥ सभान्तः साक्षिणः सर्वान् $ अर्थि-प्रत्यर्थि-संनिधौ & प्राङ्-विवाको नियुञ्जीत % विधिना9नेन सान्त्वयन् ॥ K_342 ॥ यद् द्वयोर् अनयोर् वेत्थ $ कार्ये ऽस्मिंश् चेष्टितं मिथः & तद् ब्रूत सर्वं सत्येन % युष्माकं ह्य् अत्र साक्षिता ॥ K_343 ॥ देव-ब्राह्मन-सान्निध्ये $ साक्ष्यं पृच्छेद् ऋतं द्विजान् & उदङ्-मुखान् प्राङ्-मुखान् वा % पूर्वा3ह्णे वै शुचिः शुचीन् ॥ K_344 ॥ आहूय साक्षिणः पृच्छेन् $ नियम्य शपथैर् भृशम् & समस्तान् विदिता3चारान् % विज्ञाता1र्थान् पृथक्-पृथक् ॥ K_345 ॥ अर्थि-प्रत्यर्थि-सांनिध्याद् $ अनुभूतं तु यद् भवेत् & तद् ग्राह्यं साक्षिणो वाक्यम् % अन्यथा न बृहस्पतिः ॥ K_346 ॥ प्रख्यात-कुल-शीलाश् च $ लोभ-मोह-विवर्जिताः & आप्ताः शुद्धा विशिष्टा ये % तेषां साक्ष्यम् असंशयम् ॥ K_347 ॥ विभाव्यो वादिना यादृक् $ सदृशैर् एव भावयेत् & no7त्कृष्टश् cÃ7वकृष्टस् तु % साक्षिभिर् भावयेत् सदा ॥ K_348 ॥ लिङ्गिनः श्रेणि-पूगाश् च $ वणिग्-व्रातास् तथा9परे & समूह-स्थाश् च ये cÃ7न्ये % वर्गास् तान् अब्रवीद् भृगुः ॥ K_349 ॥ दास-चारण-मल्लानां $ हस्त्य्-अश्वा3युध-जीविनाम् & प्रत्येकैकं समूहानां % नायका वर्गिणस् तथा \ तेषां वादः स्व-वर्गेषु # वर्गिणस् तेषु साक्षिणः ॥ K_350 ॥ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् $ द्विजानां सदृशा द्विजाः & शूद्राश् च सन्तः शूद्राणाम् % अन्त्यानाम् अन्त्य-योनयः ॥ K_351 ॥ अशक्य आगमो यत्र $ विदेश-प्रतिवासिनाम् & त्रैविद्य-प्रहितं तत्र % लेख्य-साक्ष्यं प्रवादयेत् ॥ K_352 ॥ अभ्यन्तरस् तु निक्षेपे $ साक्ष्यम् एको ऽपि वाच्यते & अर्थिना प्रहितः साक्षी % भवत्य् एको ऽपि दूतकः ॥ K_353 ॥ संस्कृतं येन यत् पण्यं $ तत् तेनै7व विभावयेत् & एक एव प्रमाणं स % विवादे तत्र कीर्तितः ॥ K_354 ॥ लेखकः प्राङ्-विवाकश् च $ सभ्याश् cai7vÃ7नुपूर्वशः & नृपे पश्यति यत् कार्यं % साक्षिणः समुदाहृताः ॥ K_355 ॥ अन्ये पुनर् अनिर्दिष्टाः $ साक्षिणः समुदाहृताः & ग्रामश् च प्राङ्-विवाकश् च % राजा च व्यवहारिणाम् ॥ K_356 ॥ कार्येष्व् अभ्यन्तरो यश् च $ अर्थिना प्रहितश् च यः & कुल्याः कुल-विवादेषु % भवेयुस् ते ऽपि साक्षिणः ॥ K_357 ॥ रिक्थ-भाग-विवादे तु $ संदेहे समुपस्थिते & कुल्यानां वचनं तत्र % प्रमाणं तद्-विपर्यये ॥ K_358 ॥ साक्षिणां लिखितानां तु $ निर्दिष्टानां च वादिना & तेषाम् एको ऽन्यथा-वादी % भेदात् सर्वे न साक्षिणः ॥ K_359 ॥ अन्येन हि कृतः साक्षी $ nai7vÃ7न्यस्तं विवादयेत् & तद्-अभावे नियुक्तो वा % बान्धवो वा विवादयेत् ॥ K_360 ॥ तद्-वृत्ति-जीविनो ये च $ तत्-सेवाहित-कारिणः & तद्-बन्धु-सुहृदो भृत्या % आप्तास् ते तु न साक्षिणः ॥ K_361 ॥ मातृष्वसृ-सुताश् cai7व $ सोदर्या-सुत-मातुलाः & एते सनाभयस् tÆ7क्ताः % साक्ष्यं तेषु न योजयेत् ॥ K_362 ॥ कुल्याः संबन्धिनश् cai7व $ विवाह्यो भगिनी-पतिः & पिता बन्धुः पितृव्यश् च % श्वशुरो गुरवस् तथा ॥ K_363 ॥ नगर-ग्राम-देशेषु $ नियुक्ता ये पदेषु च & वल्लभाश् च न पृच्छेयुर् % भक्तास् ते राज-पूरुषाः ॥ K_364 ॥ ­ïÃ3दिषु परीक्षेत $ साक्षिणः स्थिर-कर्मसु & साहसा1त्ययिके cai7व % परीक्षा कुत्रचित् स्मृता ॥ K_365 ॥ व्याघातेषु नृपा3ज्ञायाः $ संग्रहे साहसेषु च & स्तेय-पारुष्ययोश् cai7व % न परीक्षेत साक्षिणः ॥ K_366 ॥ अन्तर्वेश्मनि रात्रौ च $ बहिर्ग्रामाच् च यद् भवेत् & एतेष्व् evÃ7भियोगश् चेन् % न परीक्षेत साक्षिणः ॥ K_367 ॥ न साक्ष्यं साक्षिभिर् वाच्यम् $ अपृष्टैर् अर्थिना सदा & न साक्ष्यं तेषु विद्येत % स्वयम् आत्मनि योजयेत् ॥ K_368 ॥ लेख्या3rƬhaÓ co7त्तरश् च $ साक्षी मार्ग-द्वया1न्वितः ॥ K_369 ॥ अथ स्वहस्तेना8rƬhas $ तिष्ठंश् cai7कः स एव तु & न चेत् प्रत्यभिजानीयात् % तत्-स्वहस्तैः प्रसाधयेत् ॥ K_370 ॥ अर्थिना स्वयम् आनीतो $ यो लेख्ये संनिवेश्यते & स साक्षी लिखितो नाम % स्मारितः पत्रकाद् ऋते ॥ K_371 ॥ यस् तु कार्य-प्रसिद्ध्य्-अर्थं $ दृष्ट्वा कार्यं पुनः पुनः & स्मार्यते ह्य् अर्थिना साक्षी % स स्मारित iho7च्यते ॥ K_372 ॥ प्रयोजना1र्थम् आनीतः $ प्रसङ्गाद् आगतश् च यः & द्वौ साक्षिणौ त्व् अलिखितौ % पूर्व-पक्षस्य साधकौ ॥ K_373 ॥ अर्थिना svÃ1र्थ-सिद्द्य्-अर्थं $ प्रत्यर्थि-वचनं स्फुटम् & यः श्रावितः स्थितो gƬho % gƬha-साक्षी स उच्यते ॥ K_374 ॥ साक्षिणाम् अपि यः साक्ष्यम् $ उपर्युपरि bhëate & श्रवणाच् छ्रावणाद् vÃ9पि % स साक्ष्य्-उत्तर-संज्ञितः ॥ K_375 ॥ उल्लप्यं यस्य विश्रम्भात् $ कार्यं वा विनिवेदितम् (p.49) & gƬha-चारी स विज्ञेयः % कार्यम् अध्यगतस् तथा ॥ K_376 ॥ अर्थी यत्र विपन्नः स्यात् $ तत्र साक्षी मृता1न्तरः & प्रत्यर्थी च मृतो यत्र % तत्रा7प्य् एवं प्रकल्प्यते ॥ K_377 ॥ [साक्षि-दोषो1द्भावनम्] लेख्य-दोषास् तु ये केचित् $ साक्षिणां cai7व ये स्मृताः & वाद-काले तु वक्तव्याः % पश्चाद् उक्तान् न दूषयेत् ॥ K_378 ॥ उक्तेर् अर्थे साक्षिणो $ यस् तु दूषयेत् प्राग्-दूषितान् & न च तत्-कारणं ब्रूयात् % प्राप्नुयात् पूर्व-साहसम् ॥ K_379 ॥ नातथ्येन प्रमाणं तु $ दोषेणै7व तु दूषयेत् & मिथ्या2भियोगे दण्ड्यः स्यात् % साध्या1र्थाच् cÃ7पि हीयते ॥ K_380 ॥ प्रत्यर्थिना9र्थिना vÃ9पि $ साक्षि-दूषण-साधने & प्रस्तुता1र्थो1पयोगित्वाद् % व्यवहारा1न्तरं न च ॥ K_381 ॥ साक्षि-दोषाः प्रवक्तव्याः $ संसदि प्रतिवादिना & पत्रे विलिख्य तान् सर्वान् % वाच्यः प्रत्युत्तरं ततः ॥ K_382 ॥ प्रतिपत्तौ तु साक्षित्वम् $ अर्हन्ति न कदाचन & अतो ऽन्यथा भावनीयाः % क्रियया प्रतिवादिना ॥ K_383 ॥ अभावयन् धनम् दाप्यः $ प्रत्यर्थी साक्षिणः स्फुटम् & भाविताः साक्षिणः सर्वे % साक्षि-धर्म-निराकृताः ॥ K_384 ॥ आकारो ऽङ्गित-चेष्टाभिस् $ तस्य भावं विभावयेत् & प्रतिवादी भवेद् धीनः % सो ऽनुमानेन लक्ष्यते ॥ K_385 ॥ कम्पः स्वेदो ऽथ वैकल्यम् $ ओष्ठ-शोषा1भिमर्शने & भूलेखनं स्थान-हानिस् % तिर्यग्-ऊर्ध्व-निरीक्षणम् \ स्वर-भेदश् च दुष्टस्य # चिह्नान्य् आहुर् मनीषिणः ॥ K_386 ॥ सभान्तःस्थैस् तु वक्तव्यं $ साक्ष्यं nÃ7न्यत्र साक्षिभिः & सर्व-साक्ष्येष्व् अयं धर्मो ह्य् % अन्यत्र स्थावरेषु तु ॥ K_387 ॥ अर्थि-प्रत्यर्थि-सांनिध्ये $ साध्या1र्थस्य च संनिधौ & प्रत्यक्षं देशयेत् सक्ष्यं % परोक्षं न कथंचन ॥ K_388 ॥ अर्थस्यो7परि वक्तव्यं $ तयोर् अपि विना क्वचित् & चतुष्-पदेष्व् अयं धर्मो % द्वि-पद-स्थावरेषु च ॥ K_389 ॥ तौल्य-गणिम-मेयानाम् $ अभावे ऽपि विवादयेत् & क्रिया-कारेषु सर्वेषु % साक्षित्वं न ततो ऽन्यथा ॥ K_390 ॥ वधे चेत् प्राणिनां साक्ष्यं $ वादयेच् छिव-संनिधौ & तद्-अभावे तु चिह्नस्य % nÃ7न्यथै9व प्रवादयेत् ॥ K_391 ॥ स्वभावो1क्तं वचस् तेषां $ ग्राह्यं यद् दोष-वर्जितम् & उक्ते तु साक्षिणो राज्ञा % न प्रष्टव्याः पुनः पुनः ॥ K_392 ॥ स्वभावेनै7व यद् ब्रूयुस् $ तद् ग्राह्यं व्यावहारिकम् & अतो यद् अन्यद् विब्रूयुर् % धर्मा1र्थं तद् अपार्थकम् ॥ K_393 ॥ समवेतैस् तु यद् दृष्टं $ वक्तव्यं तत् तथै9व तु & विभिन्नै1कैक-कार्यं यद् % वक्तव्यं तत् पृथक् पृथक् ॥ K_394 ॥ भिन्न-काले तु यत् कार्यं $ विज्ञातं तत्र साक्षिभिः & एकैकं वादयेत् तत्र % भिन्न-कालं तु तद् भृगुः ॥ K_395 ॥ ­ïÃ3दिषु विवादेषु $ स्थिर-प्रायेषु निश्चितम् & ऊने vÃ9प्य् अधिके vÃ9र्थे % प्रोक्ते साध्यं न सिध्यति ॥ K_396 ॥ साध्या1र्था1ंशे ऽपि गदिते $ साक्षिभिः सकलं भवेत् & स्त्री-सङ्गे साहसे चौर्ये % यत् साध्यं परिकल्पितम् ॥ K_397 ॥ ÆnÃ1धिकं तु यत्र स्यात् $ तत् साक्ष्यं तत्र वर्जयेत् & साक्षी तत्र न दण्ड्यः स्याद् % अब्रुवन् दण्डम् अर्हति ॥ K_398 ॥ देशं कालं धनं संख्यां $ रूपं जात्य्-आकृती वयः & विसंवदेद् यत्र साक्ष्ये % तद् अनुक्तं विदुर् बुधाः ॥ K_399 ॥ निर्दिष्टेष्व् अर्थ-जातेषु $ साक्षी चेत् साक्ष्य आगते & न ब्रूयाद् अक्षर-समं % न तन् निगदितं भवेत् ॥ K_400 ॥ ऊनम् अभ्यधिकं vÃ9र्थं $ विब्रूयुर् यत्र साक्षिणः & तद् अप्य् अयुक्तं विज्ञेयम् % एष साक्षि-विनिश्चयः ॥ K_401 ॥ [साक्षिणां दोषा दण्डाश् च] अपृष्टः सर्व-वचने $ पृष्टस्या7कथने तथा & साक्षिणः संनिरोद्धव्या % गर्ह्या दण्ड्याश् च धर्मतः ॥ K_402 ॥ वाक्-पारुष्ये छले वादे $ दप्याः स्युर् त्रि-शतं दमम् [p.52] & ­ïÃ3दि-वादेषु धनं % ते स्युर् दाप्या ऋणं तथा ॥ K_403 ॥ यः साक्षी nai7व निर्दिष्टा $ nÃ8हूतो nÃ7पि दर्शितः & ब्रूयान् मिथ्ये9ति तथ्यं वा % दण्ड्यः सो ऽपि नराधमः ॥ K_404 ॥ साक्षी साक्ष्यं न चेद् ब्रूयात् $ समदण्डं वहेद् ऋणम् & अतो ऽन्येषु विवादेषु % त्रि-शतं दण्डम् अर्हति ॥ K_405 ॥ उक्त्वा9न्यथा ब्रुवाणाश् च $ दण्ड्याः स्युर् वाक्-छला1न्विताः ॥ K_406 ॥ येन कार्यस्य लोभेन $ निर्दिष्टाः कूट-साक्षिणः & गृहीत्वा तस्य सर्वस्वं % कुर्यान् निर्विषयं ततः ॥ K_407 ॥ यत्र वै भावितं कार्यं $ साक्षिभिर् वादिना भवेत् & प्रतिवादी यदा तत्र % भावयेत् कार्यम् अन्यथा \ बहुभिश् च कुलीनैर् वा # पूर्वाः स्युः कूट-साक्षिणः ॥ K_408 ॥ यदा शुद्धा क्रिया न्यायात् $ तदा तद्-वाक्य-शोधनम् & शुद्धाच् च वाक्याद् यः शुद्धः % स शुद्धो ऽर्थ इति स्थितिः ॥ K_409 ॥ सप्ताहात् तु प्रतीयेत $ यत्र साक्ष्य् अनृतं वदेत् & रोगो ऽग्निर् ज्ञाति-मरणं % द्वि-सप्ताहात् त्रि-सप्त वा \ षट्-चत्वारिंशके vÃ9पि # द्रव्य-जात्य्-आदि-भेदतः ॥ K_410 ॥ [दिव्यानि तेषां च विवाद-पद-विषयिणी व्यवस्था] न कश्चिद् अभियोक्तारं $ दिव्येषु विनियोजयेत् & अभियुक्ताय दातव्यं % दिव्यं दिव्य-विशारदैः ॥ K_411 ॥ पार्थिवैः शङ्कितानां तु $ तुला3दीनि नियोजयेत् & आत्म-शुद्धि-विधाने च % न शिरस् तत्र कल्पयेत् ॥ K_412 ॥ लोका1पवाद-दुष्टानां $ शङ्कितानां च दस्युभिः & तुला3दीनि नियोज्यानि % न शिरस् तत्र वै भृगुः ॥ K_413 ॥ न शङ्कासु शिरः कोशे $ कल्पयेत् तु कदाचन & अशिरांसि च दिव्यानि % राज-भृत्येषु दापयेत् ॥ K_414 ॥ शङ्का-विश्वास-संधाने $ विभागे रिक्थिनां सदा & क्रिया-समूह-कर्तृत्वे % कोशम् एव प्रदापयेत् ॥ K_415 ॥ दत्तस्या7पह्नवो यत्र $ प्रमाणं तत्र कल्पयेत् & स्तेय-साहसयोर् दिव्यं % स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥ K_416 ॥ सर्व-द्रव्य-प्रमाणं तु $ ज्ञात्वा हेम प्रकल्पयेत् & हेम-प्रमाण-युक्तं तु % तदा दिव्यं नियोजयेत् ॥ K_417 ॥ ज्ञात्वा संख्यां सुवर्णानां $ शत-नाशे विषं स्मृतम् & अशीतेस् तु विनाशे वै % दद्याच् cai7व हुताशनम् ॥ K_418 ॥ षष्ट्या नाशे जलं देयं $ चत्वारिंशति वै घटम् & विंशद्-दश-विनाशे वै % कोश-पानं विधीयते ॥ K_419 ॥ पञ्चा1धिकस्य वा नाशे $ तद्-अर्धा1र्धस्य तन्दुलाः & तद्-अर्धा1र्धस्य नाशे तु % स्पृशेत् पुत्रा3दि-मस्तकम् ॥ K_420 ॥ तद्-अर्धार्धस्य नाशे तु $ लौकिकाश् च क्रियाः स्मृताः & एवं विचारयन् राजा % धर्मा1र्थाभ्यां न हीयते ॥ K_421 ॥ [दिव्यानाम् अर्थि-प्रत्यर्थि-जाति-शिल्पा1नुसारिण्यो व्यवस्थाः] राजन्ये ऽग्निं घटं विप्रे $ वैश्ये तोयं नियोजयेत् & सर्वेषु सर्व-दिव्यं वा % विषं वर्ंज्य द्वियो1त्तमे ॥ K_422 ॥ गोरक्षकान् वाणिजकांस् $ तथा कारु-कुशीलवान् & प्रेष्यान् वार्धुषिकांश् cai7व % ग्राहयेच् शूद्रवद् द्विजान् ॥ K_423 ॥ न लोह-शिल्पिनाम् अग्निं $ सलिलं nÃ7म्बु-सेविनाम् & मन्त्र-योग-विदां cai7व % विषं दद्याच् च न क्वचित् \ तण्डुलैर् न नियुञ्जीत # व्रतिनं मुख-रोगिणम् ॥ K_424 ॥ कुष्ठिनां वर्जयेद् अग्निं $ सलिलं श्वास-कासिनाम् & पित्त-श्लेष्मवतां नित्यं % विषं तु परिवर्जयेत् ॥ K_425 ॥ मद्य-पस्त्री-व्यसनिनां $ कितवानां तथै9व च & कोशः प्राज्ञैर् न दातव्यो % ये च नास्तिक-वृत्तयः ॥ K_426 ॥ माता-पितृ-द्विज-गुरु- $ बाल-स्त्री-राज-घातिनाम् & महापातक-युक्तानां % नास्तिकानां विशेषतः ॥ K_427 ॥ लिङ्गिनां प्रशठानां तु $ मन्त्र-योग-क्रिया-विदाम् & वर्ण-संकर-जातानां % पापा1भ्यास-प्रवर्तिनाम् ॥ K_428 ॥ एतेष्व् evÃ7भियोगेषु $ निन्द्येष्व् एव च यत्नतः & दिव्यं प्रकल्प्येन् nai7व % राजा धर्म-परायणः ॥ K_429 ॥ एतैर् एव नियुक्तानां $ साधूनां दिव्यम् अर्हति & ne7च्छन्ति साधवो यत्र % तत्र शोध्याः स्वकैर् नरैः ॥ K_430 ॥ महापातक-युक्तेषु $ नास्तिकेषु विशेषतः & न देयं तेषु दिव्यं तु % पापा1भ्यास-रतेषु च ॥ K_431 ॥ एषु वादेषु दिव्यानि $ प्रतिषिद्धानि यत्नतः & कारयेत् सज्जनैस् तानि % nÃ7भिशस्तं त्यजेन् मनुः ॥ K_432 ॥ अस्पृश्या7धम-दासानां $ म्लेच्छानां पाप-कारिणाम् & प्रातिलोम्य-पसूतानां % निश्चयो न तु राजनि \ तत्-प्रसिद्धानि दिव्यानि # संशये तेषु निर्दिशेत् ॥ K_433 ॥ [दिव्यदेशाः] इन्द्र-स्थाने ऽभिशस्तानां $ महापातकिनां नृणाम् & नृप-द्रोहे प्रवृत्तानां % राज-द्वारे प्रयोजयेत् ॥ K_434 ॥ प्रातिलोम्य-प्रसूतानां $ दिव्यं देयं चतुष्-पथे & अतो ऽन्येषु सभा-मध्ये % दिव्यं देयं विदुर् बुधाः ॥ K_435 ॥ काल-देश-विरोधे तु $ यथा-युक्तं प्रकल्पयेत् & अन्येन हारयेद् दिव्यं % विधिर् एष विपर्यये ॥ K_436 ॥ a-देश-काल-दत्तानि $ बहिर्-वास-कृतानि च & व्यभिचारं सदा9र्थेषु % कुर्वन्ती7ह न संशयः ॥ K_437 ॥ साधयेत् तत् पुनः साध्यं $ व्याघाते साधनस्य हि & दत्तान्य् अपि यथो2क्तानि % राजा दिव्यानि वर्जयेत् \ मूर्खैर् लुब्धैश् च दुष्टैश् च # पुनर् देयानि तानि वै ॥ K_438 ॥ तस्माद् यथो2क्त-विधिना $ दिव्यं देयं विशारदैः & अयथो2क्त-प्रयुक्तं तु % न शक्तं तस्य साधने ॥ K_439 ॥ शिक्यच् छेदे तुला-भङ्गे $ तथा vÃ9पि गुणस्य वा & शुद्धेस् तु संशये cai7व % परीक्षेत पुनर् नरम् ॥ K_440 ॥ [अग्निदिव्यविधिः] प्रस्खलत्य् अभियुक्तश् चेत् $ स्थानाद् अन्यत्र दह्यते & न दग्धं तु विदुर् देवास् % तस्य भूयो ऽपि दापयेत् ॥ K_441 ॥ [उदकदिव्यविधिः] शरांस् त्व् अनायसैर् अग्रैः $ प्रकुर्वीत विशुद्धये & वेण-काण्डमयांश् cai7व % क्षेप्ता च सुदृढं क्षिपेत् ॥ K_442 ॥ क्षिप्ते तु मज्जनं कार्यं $ गमनं सम-कालिकम् & गमने त्व् आगमः कार्यः % पुमान् अन्यो जले विशेत् ॥ K_443 ॥ शिरोमानं तु दृश्येत $ न कर्णौ nÃ7पि नासिका & अप्सु प्रवेशने यस्य % शुद्धं तम् अपि निर्दिशेत् ॥ K_444 ॥ निमज्ज्यो7त्प्लवते यस् तु $ दृष्टश् चेत् प्राणिभिर् नरः & पुनस् तत्र निमज्जेत् स % देश-चिह्न-विभाविते ॥ K_445 ॥ [विषदिव्यविधिः] अजा-शृङ्ग-निभं श्यामं $ सुपीनं शृङ्ग-संभवम् & भङ्गे च शृङ्ग-वेराभं % ख्यातं तच्-शृङ्गिणां विषम् ॥ K_446 ॥ रक्तं तद्-असितं कुर्यात् $ कटिनं cai7व तल्-लक्षणात् & अनेन विधिना ज्ञेयं % दिव्यं दिव्य-विशारदैः ॥ K_447 ॥ वत्सनाभ-निभं पीतं $ वर्ण-ज्ञानेन निश्चयः & शुक्ति-शङ्खा3कृतिर् भङ्गे % विद्यात् तद्-वत्सनाभकम् ॥ K_448 ॥ मधु-क्षीर-समायुक्तं $ स्वच्छं कुर्वीत तत्-क्षणात् & बाह्यम् एवं समाख्यातं % लक्षणं धर्म-साधकैः ॥ K_449 ॥ पूर्वा3ह्णे शीतले देशे $ विषं दद्यात् तु देहिनाम् & घृतेन योजितं श्लक्ष्णं % पिष्टं त्रिंशद्-गुणेन तु ॥ K_450 ॥ विषस्य पलषड्-भागाद् $ भागो विंशतिम् अस्तु यः & तम् अष्ट-भाग-हीनं % शोध्ये देयं घृता3प्लुतम् ॥ K_451 ॥ [कोशदिव्यविधिः] स्वल्पे ऽपराधे देवानां $ स्नापयित्वा0युधोदकम् & पाय्यो विकारे cÃ7शुद्धो % नियम्यः शुचिर् अन्यथा ॥ K_452 ॥ [तण्डुलविधिः] देवता-स्नान-पानीय- $ दिव्ये तण्डुल-भक्षणे & शुद्ध-निष्ठी-वनाच् शुद्धो % नियम्यो ऽशुचिर् अन्यथा ॥ K_453 ॥ अवष्टम्भा1भियुक्तस्य $ विशुद्धस्या7पि कोशतः & सदण्डम् अभियोगं च % दापयेद् अभियोजकम् \ दिव्येन शुद्धं पुरुषं # सत् कुर्याद् धार्मिको नृपः ॥ K_454 ॥ शोणितं दृश्यते यत्र $ हनुवालं च सीदति & गात्रं च कम्पते यस्य % तम् अशुद्धं विनिर्दिशेत् ॥ K_455 ॥ अथ दैव-विसंवादात् $ त्रि-सप्ता3हात् तु दापयेत् & अभियुक्तं तु यत्नेन % तम् अर्थं दण्डम् एव च ॥ K_456 ॥ तस्यै7कस्य न सर्वस्य $ जनस्य यदि तद् भवेत् & रोगो ऽग्निर् ज्ञाति-मरणम् % ऋणं दाप्यो दमं च सः ॥ K_457 ॥ क्षया1तिसार-विस्फोटास् $ ताल्व्-अस्थि-paripŬanam & नेत्र-रुग्-गल-रोगश् च % तथो9न्मादः प्रजायते \ शिरो-रुग्-भुज-भङ्गश् च # दैविका व्याधयो नृणाम् ॥ K_458 ॥ शता1र्धं दापयेच् शुद्धम् $ अशुद्धो दण्ड-भाग् भवेत् ॥ K_459 ॥ विषे तोये हुताशे च $ तुला-कोशे च तण्डुले & तप्त-mëaka-दिव्ये च % क्रमाद् दण्डं प्रकल्पयेत् ॥ K_460 ॥ सहस्रं षट्-शतं cai7व $ तथा पञ्च शतानि च & चतुस्-त्रि-द्व्य्-एकम् एवं च % हीनं हीनेषु कल्पयेत् ॥ K_461 ॥ [शपथविधिः] यत्रो7पदिश्यते कर्म $ कर्तुर् अङ्गं न तूच्यते & दक्षिणस् तत्र विज्ञेयः % कर्मणां पारगः करः ॥ K_462 ॥ Ã-चतुर्-दशकाद् अह्नो $ यस्य नो राज-दैविकम् & व्यसनं जायते घोरं % स ज्ञेयः शपथे शुचिः ॥ K_463 ॥ [उन्मत्ता1स्वतन्त्रा3दि-कृतानां विचारः] उन्मत्तेनै7व मत्तेन $ तथा भावा1न्तरेण वा & यद् दत्तं यत् कृतं vÃ9थ % प्रमाणं nai7व तद् भवेत् ॥ K_464 ॥ अस्वतन्त्र-कृतं कार्यं $ तस्य स्वामी निवर्तयेत् & न भर्त्रा विवदेता7न्यो % भीतो1न्मत्त-कृताद् ऋते ॥ K_465 ॥ पिता9स्वतन्त्रः पितृमान् $ भ्राता भातृव्य एव वा & कनिष्ठो vÃ9विभक्तस्वो % दासः कर्म-करस् तथा ॥ K_466 ॥ न क्षेत्र-गृह-दासानां $ दाना-धमन-विक्रयाः & अस्वतन्त्र-कृताः सिद्धिं % प्राप्नुयुर् nÃ7नुवर्णिताः ॥ K_467 ॥ प्रमाणं सर्व एवै7ते $ पण्यानां क्रय-विक्रये & यदि संव्यवहारं ते % कुर्वन्तो ऽप्य् अनुमोदिताः ॥ K_468 ॥ क्षेत्रा3दीणां तथै9व स्युर् $ भ्राता भ्रातृ-सुतः सुतः & निसृष्टाः कृत्य-करणे % गुरुणा यदि गच्छता ॥ K_469 ॥ निसृष्टा1र्थस् तु यो यस्मिन् $ तस्मिन्न् अर्थे प्रभुस् तु सः & तद्-भर्ता तत्-कृतं कार्यं % nÃ7न्यथा कर्तुम् अर्हति ॥ K_470 ॥ सुतस्य सुत-दाराणां $ वशित्वं त्व् अनुशासने & विक्रये cai7व दाने च % वशित्वं न सुते पितुः ॥ K_471 ॥ [निर्णय-कृत्यम्] शुद्धिस् तु शास्त्र-तत्त्व-ज्ञैश् $ चिकित्सा समुदाहृता & प्रायश्चित्तं च दण्डं च % ताभ्यां सा द्विविधा स्मृता ॥ K_472 ॥ अनेका1र्था1भियोगे ऽपि $ यावत् संसाधयेद् धनी & साक्षिभिस् तावद् evÃ7सौ % लभते साधितं धनम् ॥ K_473 ॥ सर्वा1पलापं यः कृत्वा $ मिथो ऽल्पम् अपि संवदेत् & सर्वम् एव तु दाप्यः स्याद् % अभियुक्तो बृहस्पतिः ॥ K_474 ॥ एवं धर्मा3सन-स्थेन $ समेनै7व विवादिना & कार्याणां निर्णयो दृश्यो % ब्राह्मणैः सह nÃ7न्यथा ॥ K_475 ॥ व्यवहारान् स्वयं दृष्ट्वा $ श्रुत्वा वा प्राङ्-विवाकतः & जय-पत्रं ततो दद्यात् % परिज्ञानाय पार्थिवः ॥ K_476 ॥ [दण्डविधिः] राजा तु स्वामिने विप्रं $ सान्त्वेनै7व प्रदापयेत् & देशा3चारेण cÃ7न्यांस् तु % दुष्टान् saæpŬya दापयेत् ॥ K_477 ॥ रिक्थिनं सुहृदं vÃ9पि $ च्छलेनै7व प्रदापयेत् & वणिजः कर्षकांश् cÃ7पि % शिल्पिनश् cÃ7ब्रवीद् भृगुः ॥ K_478 ॥ धन-दाना1सहं बुद्ध्वा $ स्वाधीनं कर्म कारयेत् & अशक्तौ बन्धनागारं % प्रवेश्यो ब्राह्मणाद् ऋते ॥ K_479 ॥ कर्षकान् क्षत्र-विश्-शूद्रान् $ समीहानांस् तु दापयेत् ॥ K_480 ॥ आचार्यस्य पितुर् मातुर् $ बान्धवानां तथै9व च & एतेषाम् अपराधेषु % दण्डो nai7व विधीयते ॥ K_481 ॥ प्राणा1त्यये तु यत्र स्याद् $ अकार्य-करणं कृतम् & दण्डस् तत्र तु nai7व स्याद् % एष धर्मो भृगु-स्मृतः ॥ K_482 ॥ न जातु ब्राह्मणं हन्यात् $ सर्व-पापेष्व् अवस्थितम् & rëÂrÃc cai7नं बहिः कुर्यात् % समग्र-धनम् अक्षतम् ॥ K_483 ॥ चतुर्णाम् अपि वर्णानां $ प्रायश्चित्तम् अकुर्वताम् & शरीर-धन-संयुक्तं % दण्डं धर्म्यं प्रकल्पयेत् ॥ K_484 ॥ येन दोषेण शूद्रस्य $ दण्डो भवति धर्मतः & तेन चेत् क्षत्र-विप्राणां % द्वि-गुणो द्वि-गुणो भवेत् ॥ K_485 ॥ प्रव्रज्या7वसितं शूद्रं $ जप-होम-परायणम् & वधेन शासयेत् पापं % दण्ड्यो वा द्विगुणं दमम् ॥ K_486 ॥ सर्वेषु cÃ7पराधेषु $ पुंसो यो ऽर्थ-दमः स्मृतः & तद्-अर्धं योषितो दद्युर् % वधे पुंसो ऽङ्ग कर्तनम् ॥ K_487 ॥ nÃ7स्वतन्त्राः स्त्रियो ग्राह्याः $ पुमांस् तत्रा7पराध्यति & प्रभुणा शासनीयास् ता % राजा तु पुरुषं नयेत् ॥ K_488 ॥ प्रोषित-स्वामिका नारी $ प्रापिता यद्य् अपि ग्रहे & तावत् सा बन्धने स्थाप्या % यावत् प्रत्यागतः प्रभुः ॥ K_489 ॥ कल्पितो यस्य यो दण्डस् त्व् $ अपराधस्य यत्नतः & पणानां ग्रहणं तु स्यात् % तन्-मूल्यं vÃ9थ राजनि ॥ K_490 ॥ mëa-पादो द्वि-पादो वा $ दण्डो यत्र प्रवर्तितः & अनिर्दिष्टं तु विज्ञेयं % mëakaæ तु प्रकल्पयेत् ॥ K_491 ॥ यत्रो7क्तो mëakair दण्डो $ राजतं तत्र निर्दिशेत & कृष्णलैश् co7क्तम् एव स्याद् % उक्त-दण्ड-विनिश्चयः ॥ K_492 ॥ mëo विंशति-भागस् तु $ ज्ञेयः कार्षापणस्य तु & काकणी तु चतुर्-भागा % mëakasya पणस्य च ॥ K_493 ॥ पञ्च-नद्याः प्रदेशे तु $ संज्ञेयं व्यवहारिकी & कार्षापणो1ण्डिका ज्ञेयास् % ताश् चतस्रस् तु धानकः \ ते द्वादश सुवर्णास् तु[र्णस्तु?] # दीनारश् चित्रकः स्मृतः ॥ K_494 ॥ [पुनर्न्यायः] असत् सद् इति यः पक्षः $ सभ्यैर् evÃ7वधार्यते & तीरितः सो ऽनुशिष्टस् तु % साक्षि-वाक्यात् प्रकीर्तितः ॥ K_495 ॥ कुला3दिभिर् निश्चिते ऽपि $ सन्तोषं न गतस् तु यः & विचार्य तत् कृतं राजा % कुकृतं पुनर् उद्धरेत् ॥ K_496 ॥ [ऋणादाने वृद्धिविचारः] न स्त्रीभ्यो दास-बालेभ्यः $ प्रयच्छेत् क्वचिद् उद्धृतम् & दाता न लभते तत् तु % तेभ्यो दद्यात् तु यद् वसु ॥ K_497 ॥ ऋणिकेन तु या वृद्धिर् $ अधिका संप्रकल्पिता & आपत्-काल-कृता नित्यं % दातव्या कारिता तु सा \ अन्यथा कारिता वृद्धिर् # न दातव्या कथंचन ॥ K_498 ॥ एकान्तेनै7व वृद्धिं तु $ शोधयेद् यत्र चर्णिकम् & प्रतिकालं ददात्य् एव % शिखा-वृद्धिस् तु सा स्मृता ॥ K_499 ॥ गृहात् तोषः फलं क्षेत्राद् $ भोग-लाभः प्रकीर्तितः ॥ K_500 ॥ आधिभोगस् त्व् अशेषो यो $ वृद्धिस् तु परिकल्पितः & प्रयोगो यत्र cai7वं स्याद् % आधिभोगः स उच्यते ॥ K_501 ॥ [आकृतवृद्धिः] यो याचितकम् आदाय $ तम् अदत्त्वा दिशं व्रजेत् & ऊर्ध्वं संवत्सरात् तस्य % तद्-धनं वृद्धिम् आप्नुयात् ॥ K_502 ॥ कृत्वो9द्धारम् अदत्त्वा यो $ याचितस् तु दिशं व्रजेत् & ऊर्ध्वं मास-त्रयात् तस्य % तद्-धनं वृद्धिम् आप्नुयात् ॥ K_503 ॥ स्वदेशे ऽपि स्थितो यस् तु $ न दद्याद् याचितः क्वचित् & तं ततो ऽकारितां वृद्धिम् % अनिच्छन्तं च दापयेत् ॥ K_504 ॥ प्रीति-दत्तं न वर्धेत $ यावन् न प्रतियाचितम् & याच्यमानम् अदत्तं चेद् % वर्धते पञ्चकं शतम् ॥ K_505 ॥ निक्षिप्तं वृद्धि-शेषं च $ क्रय-विक्रयम् एव च & याच्यमानम् अदत्तं चेद् % वर्धते पञ्चकं शतम् ॥ K_506 ॥ पण्यं गृहीत्वा यो मूल्यम् $ अदत्त्वै9व दिशं व्रजेत् & ऋतु-त्रयस्या7परिष्टात् % तद्-धनं वृद्धिम् आप्नुयात् ॥ K_507 ॥ चर्मसस्या8सव-द्यूते $ पण्य-मूल्ये च सर्वदा & स्त्री-शुल्केषु न वृद्धिः स्यात् % प्रातिभाव्या3गतेषु च ॥ K_508 ॥ [वृद्धेः परिमाणं] ग्राह्यं स्याद् द्वि-गुणं द्रव्यं $ प्रयुक्तं धनिनां सदा & लभते चेन् न द्वि-गुणं % पुनर् वृद्धिं प्रकल्पयेत् ॥ K_509 ॥ मणि-मुक्ता-प्रवालानां $ सुवर्ण-रजतस्य च & तिष्ठति द्वि-गुणा वृद्धिः % फाल-कैटा3विकस्य च ॥ K_510 ॥ तैलानां cai7व सर्वेषां $ मद्यानाम् अथ सर्पिषाम् & वृद्धिर् अष्ट-गुणा ज्ञेया % गुडस्य लवणस्य च ॥ K_511 ॥ कुप्यं पञ्च-गुणं भूमिस् $ तथै9vÃ7ष्ट-गुणा मता & सद्य eve7ति वचनात् % सद्य एव प्रदीयते ॥ K_512 ॥ [ऋणोद्धरणं] [अनेकर्णसमवाये विधिः] एकाहे लिखितं यत् तु $ तत् तु कुर्याद् ऋणं समम् & ग्रहणं रक्षणं लाभम् % अन्यथा तु यथा-क्रमम् ॥ K_513 ॥ नाना-ऋण-समवाये तु $ यद् यत् पूर्व-कृतं भवेत् & तत् तद् evÃ7ग्रतो देयं % राज्ञः स्याच् श्रोत्रियाद् अनु ॥ K_514 ॥ यस्य द्रव्येण यत् पण्यं $ साधितं यो विभावयेत् & तद् द्रव्यम् ऋणिकेनै7व % दातव्यं तस्य nÃ7न्यथा ॥ K_515 ॥ [आधिः] द्रव्यं गृहीत्वा वृद्ध्य्-अर्थं $ भोग-योग्यं ददाति चेत् & जङ्गमं स्थावरं vÃ9पि % भोग्या1धिः स तु कथ्यते \ मूल्यं तद्-आधिकं दत्त्वा # स्व-क्षेत्रा3दिकम् आप्नुयात् ॥ K_516 ॥ आधिम् एकं द्वयोर् यस् तु $ कुर्यात् का प्रतिपद् भवेत् & तयोः पूर्व-कृतं ग्राह्यं % तत्-कर्ता चोर-दण्ड-भाक् ॥ K_517 ॥ आधानं विक्रयो दानं $ लेख्य-साक्ष्य-कृतं यदा & एक-क्रिया-विरुद्धं तु % लेख्यं तत्रा7पहारकम् ॥ K_518 ॥ अनिर्दिष्टं च निर्दिष्टम् $ एकत्र च विलेखितम् & विशेष-लिखितं ज्याय % इति कात्यायनो ऽब्रवीत् ॥ K_519 ॥ यो ऽविद्यमानं प्रथमम् $ अनिर्दिष्ट-स्वरूपकम् & आकाश-भूतम् आदध्याद् % अनिर्दिष्टं च तद् भवेत् \ यद् यत् तदा9स्य विद्येत # तद् आदिष्टं विनिर्दिशेत् ॥ K_520 ॥ यस् तु सर्व-स्वम् आदिश्य $ प्राक् पश्चान् नाम-चिह्नितम् & आदध्यात् तत् कथं न स्याच् % चिह्नितं बलवत्तरम् ॥ K_521 ॥ मर्यादा-चिह्नितं क्षेत्रं $ ग्रामं vÃ9पि यदा भवेत् & ग्रामा3दयश् च लिख्यन्ते % तदा सिद्धिम् अवाप्नुयात् ॥ K_522 ॥ आधीकृतं तु यत् किंचिद् $ विनष्टं दैव-राजतः & तत्र ऋणं सोदयं दाप्यो % धनिनाम् अधमर्णकः ॥ K_523 ॥ न चेद् धनिक-दोषेण $ निपतेद् वा म्रियेत वा & आधिम् अन्यं स दाप्यः स्याद् % ऋणान् मुच्येत नर्णिकः ॥ K_524 ॥ अकामम् अननुज्ञातम् $ अधिं यः कर्म कारयेत् & भोक्ता कर्म-फलं दाप्यो % वृद्धिं वा लभते न सः ॥ K_525 ॥ यस् त्व् आधिं कर्म कुर्वाणं $ वाचा दण्डेन कर्मभिः & pŬayed भत्सयेच् cai7व % प्राप्नुयात् पूर्व-साहसम् ॥ K_526 ॥ बलाद-कामं यत्रा7धिम् $ अनिसृष्टं प्रवेशयेत् & प्राप्नुयात् साहसं पूर्वम् % आधाता cÃ7धिम् आप्नुयात् ॥ K_527 ॥ आधिं दुष्टेन लेख्येन $ भुङ्क्ते यम् ऋणिकाद् धनी & नृपो दमं दापयित्वा % आधिकेख्यं विनाशयेत् ॥ K_528 ॥ आधाता यत्र न स्यात् तु $ धनी बन्धं निवेदयेत् & राज्ञस् ततः स विख्यातो % विक्रेय इति धारणा \ सवृद्धिकं गृहीत्वा तु # शेषं राजन् यथा9र्पयेत् ॥ K_529 ॥ [प्रतिभूविधानम्] दानो1पस्थान-वादेषु $ विश्वास-शपथाय च & लग्नकं कारयेद् एवं % यथा9योगं विपर्यये ॥ K_530 ॥ दर्शन-प्रतिभूर्यस् तं $ देशे काले न दर्शयेत् & निबन्धम् आवहेत् तत्र % दैव-राज-कृताद् ऋते ॥ K_531 ॥ नष्टस्या7न्वेषणा1र्थं तु $ देयं पक्ष-त्रयं परम् & यद्य् असौ दर्शयेत् तत्र % मोक्तव्यः प्रतिभूर् भवेत् ॥ K_532 ॥ काले व्यतीते प्रतिभूर् $ यदि तं nai7व दर्शयेत् & स तम् अर्थं प्रदाप्यः स्यात् % प्रेते cai7वं विधीयते ॥ K_533 ॥ गृहीत्वा बन्धकं यत्र $ दर्शने ऽस्य स्थितो भवेत् & विना पित्रा धनं तस्माद् % दाप्यः स्यात् तद् ऋणं सुतः ॥ K_534 ॥ यो यस्य प्रतिभूस् तिष्ठेद् $ दर्शनाये7ह मानवः & अदर्शयन् स तं तस्मै % प्रयच्छेत् स्व-धनाद् ऋणम् ॥ K_535 ॥ आद्यौ तु वितथे दाप्यौ $ तत्-काला-वेदितं धनम् & उत्तरौ तु विसंवादे % तौ विना तत्-सुतौ तथा ॥ K_536 ॥ एकच्छायाश्रिते सर्वं $ दद्यात् तु प्रोषिते सुतः & मृते पितरि पितृ-अंशं % परर्णं न बृहस्पतिः ॥ K_537 ॥ एकच्छाया-प्रविष्टानां $ दाप्यो तस् तत्र दृश्यते & प्रोषिते तत्-सुतः सर्वं % पित्र्-अंशं तु मृते सुतः ॥ K_538 ॥ प्रातिभाव्यं तु यो दद्यात् $ pŬita÷ प्रतिभावितः & त्रि-पक्षात् परतः सो ऽर्थं % द्वि-गुणं लब्धुम् अर्हति ॥ K_539 ॥ यस्या7र्थे येन यद् दत्तं $ विधिना9भ्यर्थितेन तु & साक्षिभिर् भावितेनै7व % प्रतिभूस् तत् समाप्नुयात् ॥ K_540 ॥ सत्यं-कार-विसंवादे $ द्विगुणं प्रतिदापयेत् & अकुर्वतस् तु तद् धानि % सत्यं-कार-प्रयोजनम् ॥ K_541 ॥ [पित्रादिभिः कृतम् ऋणं केन प्रतिदेयम्] कुटुम्बा1र्थम् अशक्तेन $ गृहीतं व्याधितेन वा & उपप्लव-निमित्ते च % विद्याद् आपत्कृते तु तत् ॥ K_542 ॥ कन्या-वैवाहिकं cai7व $ प्रेत-कार्ये च यत्-कृतम् & एतत् सर्वं प्रदातव्यं % कुटुम्बेन कृतं प्रभोः ॥ K_543 ॥ ऋणं पुत्र-कृतं पित्रा $ न देयम् इति धर्मतः & देयं प्रतिश्रुतं यत् स्यात् % यच् च स्याद् अनुमोदितम् ॥ K_544 ॥ प्रोषितस्या7मतेना7पि $ कुटुम्बा1र्थम् ऋणं कृतम् & दास-स्त्री-मातृ-शिष्यैर् वा % दद्यात् पुत्रेण वा भृगुः ॥ K_545 ॥ भर्त्रा पुत्रेण वा सार्धं $ केवलेना8त्मना कृतम् & ऋणम् एवंविधं देयं % nÃ7न्यथा तत्-कृतं स्त्रिया ॥ K_546 ॥ मर्तु-कामेन या भर्त्रा $ प्रोक्ता देयम् ऋणं त्वया & अप्रपन्ना9पि सा दाप्या % धनं यद्य् आश्रितं स्त्रियाम् ॥ K_547 ॥ विद्यमाने-अपि रोगार्ते $ स्व-देशात् प्रोषिते ऽपि वा & विंशात् संवत्सराद् देयं % ऋणं पितृ-कृतं सुतैः ॥ K_548 ॥ व्याधितो1न्मत्त-वृद्धानां $ तथा दीर्घ-प्रवासिनाम् & ऋणम् एवंविधं puträ % जीवताम् अपि दापयेत् ॥ K_549 ॥ सांनिध्ये ऽपि पितुः पुत्रैर् $ ऋणं देयं विभावितम् & जात्य्-अन्ध-पतितो1न्मत्त- % क्षय-श्वित्रा3दि-रोगिणः ॥ K_550 ॥ पितॄणां सूनुभिर् जातैर् $ दानेनै7vÃ7धमाद् ऋणात् & विमोक्षस् तु यतस् तस्माद् % इच्छन्ति पितरः सुतान् ॥ K_551 ॥ nÃ7प्राप्त-व्यवहारेण $ पितर्य् उपरते क्वचित् & काले तु विधिना देयं % वसेयुर् नरके ऽन्यथा ॥ K_552 ॥ अप्राप्त-व्यवहारश् चेत् $ स्वतन्त्रो 'pÅ7ह नर्णभाक् & स्वातन्त्र्यं हि स्मृतं ज्येष्ठे % ज्यैष्ठे [ष्ठ्यं?] गुण-वयःकृतम् ॥ K_553 ॥ यद् दृष्टं दत्त-शेषं वा $ देयं पैतामहं तु तत् & सदोषं व्याहतं पित्रा % nai7व देयम् ऋणं क्वचित् ॥ K_554 ॥ पित्रा दृष्टम् ऋणं यत् तु $ क्रमा3यातं पितामहात् & निर्दोषं no7द्धृतं पुत्रैर् % देयं पौत्रैस् तु तद्-भृगुः ॥ K_555 ॥ पैतामहं तु यत् पुत्रैर् $ न दत्तं रोगिभिः स्थितैः & तस्माद् एवंविधं पौत्रैर् % देयं पैतामहं समम् ॥ K_556 ॥ ऋणं तु दापयेत् पुत्रं $ यदि स्यान् निरुपद्रवः & द्रविणा1र्हश् च धुर्यश् च % nÃ7न्यथा दापयेत् सुतम् ॥ K_557 ॥ यद् देयं पितृभिर् नित्यं $ तद्-अभावे तु तद्-धनात् & तद् धनं पुत्र-पुत्रैर् वा % देयं तत्-स्वामिने तदा ॥ K_558 ॥ पित्रर्णे विद्यमाने तु $ न च पुत्रो धनं हरेत् & देयं तद्-धनिके द्रव्यं % मृते गृह्णंस् तु दाप्यते ॥ K_559 ॥ पुत्रा1भावे तु दातव्यम् $ ऋणं पौत्रेण यत्नतः & चतुर्थेन न दातव्यं % तस्मात् तद् विनिर्वर्तते ॥ K_560 ॥ प्रातिभाव्या3गतं पौत्रैर् $ दातव्यं न तु तत्क्वचित् & पुत्रेणा7पि समं देयम् % ऋणं सर्वत्र पैतृकम् ॥ K_561 ॥ रिक्थहर्त्रा ऋणं देयं $ तद्-अभावे च योषितः & पुत्रैश् च तद्-अभावे ऽन्यै % रिक्थ-भाग्भिर् यथा-क्रमम् ॥ K_562 ॥ यावन् न पैतृकं द्रव्यं $ विद्यमानं लभेत् सुतः & सुसमृद्दो ऽपि दाप्यः स्यात् % तावन् nai7vÃ7धमर्णिकः ॥ K_563 ॥ लिखितं मुक्तकं vÃ9पि $ देयं यत् तु प्रतिश्रुतम् & पर-पूर्व-स्त्रियै यत् तु % विद्यात् काम-कृतं नृणाम् ॥ K_564 ॥ यत्र हिंसां समुत्पाद्य $ क्रोधाद् द्रव्यं विनाश्य वा & उक्तं तुष्टिकरं यत् तु % विद्याद् क्रोध-कृतं तु तत् ॥ K_565 ॥ स्वस्थेना7र्तेन वा देयं $ भावितं धर्म-कारणात् & अदत्त्वा तु मृते दाप्यस् % तत्-सुतो nÃ7त्र संशयः ॥ K_566 ॥ निर्धनैर् अनपत्यैस् तु $ यत् कृतं शौण्डिकादिभिः & तत्-स्त्रीणाम् उपभोक्ता तु % दद्यात् तद्-ऋणम् एव हि ॥ K_567 ॥ शौण्डिक-व्याध-जनक- $ गोप-नाविक-योषिताम् & अधिष्ठाता ऋणं दाप्यस् % तासां भर्तृ-क्रियासु तत् ॥ K_568 ॥ न च भार्या-कृतम् ऋणं $ कथंचित् पत्युर् आभवेत् & आपत्कृताद् ऋते पुंसां % कुटुम्बा1र्थे हि विस्तरः ॥ K_569 ॥ अन्यत्र रजक-व्याध- $ गोप-शौण्डिक-योषिताम् & तेषां तु तत्-परा वृत्तिः % कुटुम्बं च तद्-आश्रयम् ॥ K_570 ॥ अमतेनै7व पुत्रस्य $ प्रधना yÃ9न्यम् आश्रयेत् & पुत्रेणै7vÃ7पहार्यं तद्- % धनं दुहितृभिर् विना ॥ K_571 ॥ ­ïÃ1र्थम् आहरेत् तन्तुं $ न सुखा1र्थं कदाचन & अयुक्ते कारणे यस्मात् % पितरौ तु न दापयेत् ॥ K_572 ॥ या स्व-पुत्रं तु जह्यात् स्त्री $ समर्थम् अपि पुत्रिणी & आहृत्य स्त्री-धनं तत्र % पित्र्यर्णं शोधयेन् मनुः ॥ K_573 ॥ बाल-पुत्रा1धिका1र्था च $ भर्तारं yÃ9न्यम् आश्रिता & आश्रितस् तद्-ऋणं दद्याद् % बाल-पुत्रा-विधिः स्मृतः ॥ K_574 ॥ दीर्घ-प्रवासि-निर्बन्धु- $ जडो1न्मत्ता3र्त-लिङ्गिनाम् & जीवताम् अपि दातव्यं % तत्-स्त्री-द्रव्य-समाश्रितैः ॥ K_575 ॥ व्यसना1भिप्लुते पुत्रे $ बालो वा यत्न दृश्यते & द्रव्य-हृद् दाप्यते तत्र % तस्या7भावे पुरन्ध्रिहृत् ॥ K_576 ॥ पूर्वं दद्याद् धन-ग्राहः $ पुत्रस् तस्माद् अनन्तरम् & योषिद्-ग्राहः सुता-भावे % पुत्रो vÃ9त्यन्त-निर्धनः ॥ K_577 ॥ देयं भार्या-कृतम् ऋणं $ भर्त्रा पुत्रेण मातृकम् & भर्तुर् अर्थे कृतं यत् स्याद् % अभिधाय गते दिशम् ॥ K_578 ॥ देयं पुत्र-कृतं तत् स्याद् $ यच् च स्याद् अनुवर्णितम् & कृता1संवादितं यच् च % श्रुत्वा cai7vÃ7नुचोदितम् ॥ K_579 ॥ [अधर्मणिकस्या7वरोधादिना धनो1द्धार-विचार] धार्यो ऽवरुद्धस् त्व् ऋणिकः $ प्रकाशं जन-संसदि & यावन् न दद्याद् देयं च % देशा3चार-स्थितिर् यथा ॥ K_580 ॥ विण्मूत्र-शङ्का यस्य स्याद् $ धार्यमाणस्य देहिनः & पृष्ठतो vÃ9नुगन्तव्यो % निबद्धं वा समुत्सृजेत् ॥ K_581 ॥ स कृत-प्रतिभूश् cai7व $ मोक्तव्यः स्याद् दिने दिने & आहार-काले रात्रौ च % निबन्धे प्रतिभूः स्थितः ॥ K_582 ॥ यो दर्शन-प्रतिभुवं $ nÃ7धिगच्छेन् न cÃ8श्रयेत् & स चारके निरोद्धव्यः % स्थाप्यो vÃ9वेद्य रक्षिणः ॥ K_583 ॥ न चारके निरोद्धव्य $ आर्यः प्रात्ययिकः शुचिः & सो ऽनिबद्धः प्रमोक्तव्यो % निबद्धः शपथेन वा ॥ K_584 ॥ pŬaneno7परोधेन $ साधयेद् ऋणिकं धनी & कर्मणा व्यवहारेण % सान्त्वेना8दौ विभावितः ॥ K_585 ॥ आददीता1र्थम् एवं तु $ व्याजेना8चरितेन च & कर्मणा क्षत्र-विश्-शूद्रान् % समहीनांश् च दापयेत् ॥ K_586 ॥ राजानं स्वामिनं विप्रं $ सान्त्वेनै7व प्रदापयेत् & रिक्थिनं सुहृदं vÃ9पि % च्छलेनै7व प्रसाधयेत् ॥ K_587 ॥ वणिजः कर्षकाश् cai7व $ शिल्पिनश् cÃ7ब्रवीद् भृगुः & देशा3चारेण दाप्याः स्युर् % दुष्टान् saæpŬya दापयेत् ॥ K_588 ॥ pŬayet तु धनी यत्र $ ऋणिकं न्याय-वादिनम् & तस्माद् अर्थात् स हीयेत % तत्-समं cÃ8प्नुयाद् दमम् ॥ K_589 ॥ यदि ह्य् आदाव् अनादिष्टम् $ अशुभं कर्म कारयेत् & प्राप्नुयात् साहसं पूर्वम् % ऋणान् मुच्येत चर्णिकः ॥ K_590 ॥ उद्धारा3दिकम् आदाय $ स्वामिने न ददाति यः & स तस्य दासो भृत्यः स्त्री % पशुर् वा जायते गृहे ॥ K_591 ॥ [उपनिधिः] त्रय-प्रोषित-निक्षिप्त- $ बन्धान्वाहित-याचितम् & वैश्य-वृत्त्य्-अर्पितं cai7व % सो ऽर्थस् tÆ7पनिधिः स्मृतः ॥ K_592 ॥ निक्षिप्तं यस्य यत् किंचित् $ तत्-प्रयत्नेन पालयेत् & दैव-राज-कृताद् अन्यो % विनाशस् तस्य कीर्त्यते ॥ K_593 ॥ यस्य दोषेण यत् किंचिद् $ विनाश्येत ह्रियेत वा & तद् द्रव्यं सोदयं दाप्यो % दैव-राज-कृताद् विना ॥ K_594 ॥ याचिता1नन्तरं नाशे $ दैव-राज-कृते ऽपि सः & ग्रहीता प्रतिदाप्यः स्यान् % मूल्यमात्रं न संशयः ॥ K_595 ॥ न्यासा3दिकं पर-द्रव्यं $ प्रभक्षितम् उपेक्षितम् & अज्ञान-नाशितं cai7व % येन दाप्यः स एव तत् ॥ K_596 ॥ भक्षितं सोदयं दाप्यः $ समं दाप्य उपेक्षितम् & किंचिन् न्यूनं प्रदाप्यः स्याद् % द्रव्यम् अज्ञान-नाशितम् ॥ K_597 ॥ अराज-दैविकेना7पि $ निक्षिप्तं यत्र नाशितम् & ग्रहीतुः सह भाण्डेन % दातुर् नष्टं तद् उच्यते ॥ K_598 ॥ ज्ञात्वा द्रव्य-वियोगं तु $ दाता यत्र विनिक्षिपेत् & सर्वो1पाय-विनाशे ऽपि % ग्रहीता nai7व दाप्यते ॥ K_599 ॥ ग्राहकस्य हि यद् दोषान् $ नष्टं तु ग्राहकस्य तत् & तस्मिन् नष्टे हृते vÃ9पि % ग्रहीता मूल्यम् आहरेत् ॥ K_600 ॥ ग्राह्यस् tÆ7पनिधिः काले $ काल-हीनं तु वर्जयेत् & काल-हीनं ददद्-दण्डं % द्विगुणं च प्रदाप्यते ॥ K_601 ॥ सर्वेषू7पनिधिष्व् एते $ विधयः परिकीर्तिताः ॥ K_602 ॥ यैश् च संस्क्रियते न्यासो $ दिवसैः परिनिश्चितैः & तद्-ऊर्ध्वं स्थापयेच् शिल्पी % दाप्यो दैवहते ऽपि तत् ॥ K_603 ॥ न्यास-दोषाद् विनाशः स्याच् $ शिल्पिनं तन् न दापयेत् & दापयेच् शिल्पि-दोषात् तत् % संस्कारा1र्थं यद् अर्पितम् ॥ K_604 ॥ स्वल्पेना7पि च यत् कर्म $ नष्टं चेद् भृतकस्य तत् & पर्याप्तं दित्सतस् तस्य % विनश्येत् तद् अगृह्णतः ॥ K_605 ॥ यदि तत् कार्यम् उद्दिश्य $ कालं परिनियम्य वा & याचितो ऽर्धकृते तस्मिन्न् % अप्राप्ते न तु दाप्यते ॥ K_606 ॥ प्राप्त-काले कृते कार्ये $ न दद्याद् याचितो ऽपि सन् & तस्मिन् नष्टे vÃ9पि % ग्रहीता मूल्यम् आहरेत् ॥ K_607 ॥ याच्यमानो न दद्याद् वा $ दाप्यस् तत् सोदयं भवेत् ॥ K_608 ॥ अथ कार्य-विपत्तिस् तु $ तस्यै7व स्वामिनो भवेत् & अप्राप्ते वै स काले तु % दाप्यस् त्व् अर्धकृते ऽपि तत् ॥ K_609 ॥ यो याचितकम् आदाय $ न दद्यात् प्रतियाचितः & स निगृह्य बलाद् दाप्यो % दण्ड्यश् च न ददाति यः ॥ K_610 ॥ अनुमार्गेण कार्येषु $ अन्यस्मिन् वचनान् मम & दद्यास् त्वम् इति यो दत्तः % स ihÃ7न्वाधिर् उच्यते ॥ K_611 ॥ [अस्वामिविक्रयः] अस्वामि-विक्रयं दानम् $ आधिं च विनिवर्तयेत् ॥ K_612 ॥ अभियोक्ता धनं कुर्यात् $ प्रथमं ज्ञातिभिः स्वकम् & पश्चाद् आत्म-विशुध्य्-अर्थं % क्रयं केता स्वबन्धुभिः ॥ K_613 ॥ nëÂikas तु प्रकुर्वीत $ तद् धनं ज्ञातृभिः स्वकम् & अदत्त-त्यक्त-विक्रीतं % कृत्वा स्वं लभते धनम् ॥ K_614 ॥ प्रकाशं वा क्रयं कुर्यान् $ मूलं vÃ9पि समर्पयेत् & मूला3नयन-कालस् तु % देयो योजन-संख्यया ॥ K_615 ॥ प्रकाशं च क्रयं कुर्यात् $ साधुभिर् ज्ञातिभिः स्वकैः & न तत्रा7न्या क्रिया प्रोक्ता % दैविकी न च मानुषी ॥ K_616 ॥ यदा मूलम् उपन्यस्य $ पुनर् वादी क्रयं वदेत् & आहरेन् मूलम् evÃ7सौ % न क्रयेण प्रयोजनम् ॥ K_617 ॥ असमाहार्य-मूलस् तु $ क्रयम् एव विशोधयेत् & विशोधिते क्रये राज्ञा % न वक्तव्यः स किंचन ॥ K_618 ॥ अनुपस्थापयन् मूलं $ क्रयं vÃ9प्य् अविशोधयन् & यथा9भियोगं धनिने % धनं दाप्यो दमं च सः ॥ K_619 ॥ यदि स्वं nai7व कुरुते $ ज्ञातिभिर् nëÂiko धनम् & प्रसङ्ग-विनिवृत्त्य्-अर्थं % चोरवद्-दण्डम् अर्हति ॥ K_620 ॥ वनिङ्-वीथी-परिगतं $ विज्ञातं राज-पुरुषैः & अविज्ञाता3श्रयात् क्रीतं % विक्रेता यत्र वा मृतः ॥ K_621 ॥ स्वामी दत्वा9र्ध-मूल्यं तु $ प्रगृह्णीत स्वक धनम् & अर्धं द्वयोर् अपहृतं % तत्र स्याद् व्यवहारतः ॥ K_622 ॥ अविज्ञात-क्रयो दोषस् $ तथा cÃ7परिपालनम् & एतद् द्वयं समाख्यातं % द्रव्य-हानि-करं बुद्धैः ॥ K_623 ॥ [सम्भूयसमुत्थानम्] समवेतास् तु ये केचिच् $ शल्पिनो वणिजो ऽपि वा & अविभज्य पृथग्-भूतैः % प्राप्तं तत्र फलं समम् ॥ K_624 ॥ भाण्ड-पिण्ड-व्ययो1द्धार- $ भार-सारा1र्थ-वीक्षणम् & कुर्युस् ते ऽव्यभिचारेण % समयेन व्यवस्थिताः ॥ K_625 ॥ प्रयोगं कुर्वते ये तु $ हेमधान्य-रसा3दिना & सम-न्यूना1धिकैर् अंशैर् % लाभस् तेषां तथा-विधः ॥ K_626 ॥ बहूनां संमतो यस् तु $ दद्याद् एको धनं नरः & ऋणं च कारयेद् vÃ9पि % सर्वैर् एव कृतं भवेत् ॥ K_627 ॥ ज्ञाति-संबन्धि-सुहृदाम् $ ऋणं देयं सबन्धकम् & अन्येषां लग्न-कोपेतं % लेख्य-साक्षियुतं तथा ॥ K_628 ॥ स्वेच्छादेयं हिरण्यं तु $ रसा धान्यं च साविधि & देश-स्थित्या प्रदातव्यं % ग्रहीतव्यं तथै9व च ॥ K_629 ॥ समवेतैस् तु यद् दत्तं $ प्रार्थनीयं तथै9व तत् & न च याचेत यः कश्चिल् % लाभात् स परिहीयते ॥ K_630 ॥ चोरतः सलिलाद् अग्नेर् $ द्रव्यं यस् तु समाहरेत् & तस्या7ंशो दशमो देयः % सर्ववादेष्व् अयं विधिः ॥ K_631 ॥ शिक्षका1भिज्ञ-कुशला $ आचार्यश् ce7ति शिल्पिनः & एक-द्वि-त्रि-चतुर्-भागान् % हरेयुस् ते यथो9त्तरम् ॥ K_632 ॥ पर-rëÂrÃd धनं यत् स्याच् $ चौरैः स्वाम्य्-आज्ञया0हृतम् & राज्ञो दशा1ंशम् उद्धृत्य % विभजेरन् यथा-विधि ॥ K_633 ॥ चोराणां मुख्य-भूतस् तु $ चतुरो ऽंशांस् ततो हरेत् & शूरो ऽंशांस् त्रीन् समर्थो द्वौ % शोषास् त्व् एकैकम् एव च ॥ K_634 ॥ तेषां चेत् प्रसृतानां यो $ ग्रहणं समवाप्नुयात् & तन्-मोक्षणा1र्थं यद् दत्तं % वहेयुस् ते यथा2ंशतः ॥ K_635 ॥ नर्तकानाम् एष एव $ धर्मः सद्भिर् उदाहृतः & तालज्ञो लभते ह्य् अर्धं % गायनास् तु समांशिनः \ प्रमुखा द्व्य्-अंशम् अर्हन्ति # सो ऽयं संभूय कुर्वताम् ॥ K_636 ॥ वणिजां कर्षकाणां च $ चोराणां शिल्पिनां तथा & अनियम्या1ंश-कर्तॄणां % सर्वेषाम् एष निर्णयः ॥ K_637 ॥ [दत्तानपाकर्म दत्ताप्रदानिकं वा] विक्रयं cai7व दानं च $ न नेयाः स्युर् अनिच्छवः & दाराः पुत्राश् च सर्वस्वम् % आत्मनै9व तु योजयेत् ॥ K_638 ॥ आपत्-काले तु कर्तव्यं $ दानं विक्रय एव वा & अन्यथा न प्रवर्तेत % इति शास्त्र-विनिश्चयः ॥ K_639 ॥ सर्वस्व-गृह-वर्जं तु $ कुटुम्ब-भरणा1धिकम् & यद् द्रव्यं तत् स्वकं देयम् % अदेयं स्याद् अतो ऽन्यथा ॥ K_640 ॥ अतश् च सुत-दाराणां $ वशित्वं त्व् अनुशासने & विक्रये cai7व दाने च % वशित्वं न सुते पितुः ॥ K_641 ॥ स्वेच्छया यः प्रतिश्रुत्य $ ब्राह्मणाय प्रतिग्रहम् & न दद्याद् ऋणव दाप्यः % प्राप्नुयात् पूर्व-साहसम् ॥ K_642 ॥ प्रतिश्रुतस्या8दानेन $ दत्तस्या8च्छादनेन च & कल्प-कोटि-शतं मर्त्यस् % तिर्यग्-योनौ च जायते ॥ K_643 ॥ अविज्ञातो1पलब्ध्य्-अर्थं $ दानं यत्र निरूपितम् & उपलब्धि-क्रिया-लब्धं % सा भृतिः परिकीर्तिता ॥ K_644 ॥ भय-त्राणाय रक्षा1र्थं $ तथा कार्य-प्रसाधनात् & अनेन विधिना लब्धं % विद्यात् प्रत्युपकारतः ॥ K_645 ॥ प्राण-संशयम् आपन्नं $ यो माम् उत्तारयेद् इतः & सर्वस्वं तस्य दास्यामी7त्य् % उक्ते ऽपि न तथा भवेत् ॥ K_646 ॥ काम-क्रोधा1स्वतन्त्रा1र्त- $ क्लीबो1न्मत्त-प्रमोहितैः & व्यत्यास-परिहासाच् च % यद् दत्तं तत् पुनर् हरेत् ॥ K_647 ॥ या तु कार्यस्य सिद्ध्य्-अर्थम् $ उत्कोचा स्यात् प्रतिश्रुता & तस्मिन्न् अपि पसिद्धे ऽर्थे % न देया स्यात् कथंचन ॥ K_648 ॥ अथ प्राग् एव दत्ता स्यात् $ प्रतिदाप्यस् तथा बलात् & दण्डं cai7कादश-गुणम् % आहुर् गार्गीय-मानवाः ॥ K_649 ॥ स्तेन-साहसिको1द्वृत्त- $ पारजायिक-शंसनात् & दर्शनाद् वृत्त-नष्टस्य % तथा-सत्य-प्रवर्तनात् ॥ K_650 ॥ प्राप्तम् एतैस् तु यत् किंचित् $ तद् उत्कोचा3ख्यम् उच्यते & न दाता तत्र दण्ड्यः स्यान् % मध्य-स्थश् cai7व दोषभाक् ॥ K_651 ॥ नियुक्तो यस् तु कार्येषु $ स चेद् उत्कोचम् आप्नुयात् & स दाप्यस् तद्-धनं कृत्स्नं % दमश् cai7कादशा1धिकम् ॥ K_652 ॥ अनियुक्तस् तु कार्या1र्थम् $ उत्कोचं यम् अवाप्नुयात् & कृत-प्रत्युपकारा1र्थस् % तस्य दोषो न विद्यते ॥ K_653 ॥ स्वस्थेना7र्तेन वा दत्तं $ श्राव्रितं धर्म-कारणात् & अदत्त्वा तु मृते दाप्यस् % तत्-सुतो nÃ7त्र संशयः ॥ K_654 ॥ योगा3धमन-विक्रीतं $ योग-दान-पतिग्रहम् & यस्य vÃ9प्य् उपधिं पश्येत् % तत् सर्वं विनिवर्तयेत् ॥ K_655 ॥ भृता1वनिश्चितायां तु $ दश-भागम् अवाप्नुयात् & लाभ-गोवीर्य-सस्यानां % वणिग्-गोप-कृषी-वलाः ॥ K_656 ॥ [वेतनस्यानपाकर्म] कर्मा3रम्भं तु यः कृत्वा $ सिद्धं nai7व तु कारयेत् & बलात् कारयितव्यो ऽसौ % अकुर्वन् दण्डम् अर्हति ॥ K_657 ॥ विघ्नयन् वाहको दाप्यः $ प्रस्थाने द्विगुणां भृतिम् ॥ K_658 ॥ न तु दाप्यो हृतं चोरैर् $ दग्ध-mƬhaæ जलेन वा ॥ K_659 ॥ त्यजेत् पथि सहायं यः $ श्रान्तं रोगा1र्तम् एव वा & प्राप्नुयात् साहसं पूर्वं % ग्रामे त्र्यहम् अपालयन् ॥ K_660 ॥ यदा तु पथि तद्-भाण्डम् $ आसिध्येत ह्रियेत वा & यावान् अध्वा गतस् तेन % प्राप्नुयात् तावतीं भृतिम् ॥ K_661 ॥ हस्त्य्-अश्व-गो-खरो1ष्ट्रा3दीन् $ गृहीत्वा भाटकेन यः & nÃ7र्पयेत् कृत-कृत्या1र्थः % स तु दाप्यः सभाटकम् ॥ K_662 ॥ गृह-वार्या3पणा3दीणि $ गृहीत्वा भाटकेन यः & स्वामिने nÃ7र्पयेद् यावत् % तावद् दाप्यः सभाटकम् ॥ K_663 ॥ [स्वामिपालविवादः] क्षेत्रा3राम-विवीतेषु $ गृहेषु पशुवाटिषु & ग्रहणं तत्-प्रविष्टानां % tìanaæ वा बृहस्पतिः ॥ K_664 ॥ अधमो1त्तम-मध्यानां $ पशूनां cai7व tìane & स्वामी तु विवदेद् यत्र % दण्डं तत्र प्रकल्पयेत् ॥ K_665 ॥ अजातेष्व् एव सस्येषु $ कुर्याद् आवरणं महत् & दुःखेने7ह निवार्यन्ते % लब्ध-स्वादु-रसा मृगाः ॥ K_666 ॥ दापयेत् पणपादं गां $ द्वौ पादौ महिषीं तथा & तथा9jÃ2विक-वत्सानां % पादो दण्डः प्रकीर्तितः ॥ K_667 ॥ [समयस्यानपाकर्म संविद्व्यतिक्रमो वा] समूहिनां तु यो धर्मस् $ तेन धर्मेण ते सदा & प्रकुर्युः सर्व-कर्माणि % स्वधर्मेषु व्यवस्थिताः ॥ K_668 ॥ अविरोधेन धर्मस्य $ निर्गतं राज-शासनम् & तस्यै7vÃ8चरणं पूर्वं % कर्तव्यं तु नृपा3ज्ञया ॥ K_669 ॥ राज-प्रवर्तितान् धर्मान् $ यो नरो nÃ7नुपालयेत् & गर्ह्यः स पापो दण्ड्यश् च % लोपयन् राज-शासनम् ॥ K_670 ॥ युक्ति-युक्तं च यो हन्याद् $ वक्तुर् यो ऽनवकाशदः & अयुक्तं cai7व यो ब्रूते % स दाप्यः पूर्व-साहसम् ॥ K_671 ॥ साहसी भेद-कारी च $ गण-द्रव्य-विनाशकः & उच्छेद्याः सर्व एवै7ते % विख्याप्यै7वं नृपे भृगुः ॥ K_672 ॥ एक-पात्रे च वा पङ्क्त्यां $ संभोक्ता यस्य यो भवेत् & अकुर्वंस् तत् तथा दण्ड्यस् % तस्य दोषम् अदर्शयन् ॥ K_673 ॥ गणम् उद्दिश्य यत् किंचित् $ कृत्वर्णं भक्षितं भवेत् & आत्मा1र्थं विनियुक्तं वा % देयं तैर् एव तद् भवेत् ॥ K_674 ॥ गणानां श्रेणि-वर्गाणां $ गताः स्युर् ये तु मध्यताम् & प्राक्तनस्य धनर्णस्य % समांशाः सर्व एव ते ॥ K_675 ॥ तथै9व भोज्य-वैभाज्य- $ दान-धर्म-क्रियासु च & समूह-स्थो ऽंश-भागी स्यात् % प्रगतस् त्व् अंश-भाङ् न तु ॥ K_676 ॥ यत् तैः प्राप्तं रक्षितं वा $ गणा1र्थे वा ऋणं कृतम् & राज-प्रसाद-लब्धं च % सर्वेषाम् एव तत्-समम् ॥ K_677 ॥ [नैगमादिसंज्ञालक्षणम्] नानापौर-समूहस् तु $ नैगमः परिकीर्तितः & नानायुधधरा व्राताः % समवेताः प्रकीर्तिताः ॥ K_678 ॥ समूहो वणिजादीनां $ पूगः संपरिकीर्तितः & प्रव्रज्या2वसिता ये तु % pëaï¬Ã÷ परिकीर्तिताः ॥ K_679 ॥ ब्राह्मणानां समूहस् तु $ गणः संपरिकीर्तितः & शिल्पो1पजीविनो ये तु % शिल्पिनः परिकीर्तिताः ॥ K_680 ॥ आर्हत-सौगतानां तु $ समूहः सङ्घ उच्यते & चाण्डाल-श्वपचादीनां % समूहो गुल्म उच्यते ॥ K_681 ॥ गण-pëaï¬a-पूगाश् च $ व्राताश् च श्रेणयस् तथा & समूह-स्थाश् च ये cÃ7न्ये % वर्गा3ख्यास् ते बृहस्पतिः ॥ K_682 ॥ [क्रयकिक्रयानुशयः क्रीस्वानुशयो विक्रीये संप्रदानं वा] क्रीत्वा प्राप्तं न गृह्णीयाद् $ यो न दद्याद् अदूषितम् & स मूल्याद् दशमं भागं % दत्त्वा स्व-द्रव्यम् आप्नुयात् ॥ K_683 ॥ अप्राप्ते ऽर्थ-क्रिया-काले $ कृते nai7व प्रदापयेत् & एवं धर्मो दशाहात् तु % परतो ऽनुशयो न तु ॥ K_684 ॥ भूमेर् दशाहे विक्रेतुर् $ आयस् तत्-क्रेतुर् एव च & द्वादशाहः सपिण्डानाम् % अपि cÃ7ल्पम् अतः परम् ॥ K_685 ॥ क्रीत्वा9नुशयवान् पण्यं $ त्यजेद् दोह्यादि यो नरः & अदुष्टम् एव काले तु % स मूल्याद् दशमं वहेत् ॥ K_686 ॥ क्रीत्वा गच्छन्न् अनुशयं $ क्रयी हस्तम् उपागते & षड्भागं तत्र मूल्यस्य % दत्त्वा क्रीतं त्यजेद् बुधः ॥ K_687 ॥ अविज्ञातं तु यत् क्रीतं $ दुष्टं पश्चाद् विभावितम् & क्रीतं तत् स्वामिने देयं % काले चेद् अन्यथा न तु ॥ K_688 ॥ निर्दोषं दर्शयित्वा तु $ यः सदोषं प्रयच्छति & मूल्यं तद् द्विगुणं दाप्यो % विनयं तावद् एव च ॥ K_689 ॥ उपहन्येत वा पण्यं $ दह्येता7पह्रियेत वा & विक्रेतुर् एव सो ऽनर्थो % विक्रीया1संप्रयच्छतः ॥ K_690 ॥ दीयमानं न गृह्णाति $ क्रीत पण्यं च यः क्रयी & विक्रीतं च तद् अन्यत्र % विक्रेता nÃ7पराध्रुयात् ॥ K_691 ॥ मत्तो1न्मत्तेन विक्रीतं $ हीन-मूल्यं भयेन वा & अस्वतन्त्रेण मुग्धेन % त्याज्यं तस्य पुनर् भवेत् ॥ K_692 ॥ त्र्यहं दोह्यं परीक्षेत $ पत्र्चाहद् वाह्यम् एव तु (?) & मुक्ता1वज्र-प्रवालानां % सप्ताहं स्यात् प्रवीक्षणम् ॥ K_693 ॥ द्विपदाम् अर्धमासं तु $ पुंसां तद् द्विगुणं स्त्रियाः & दशाहं सर्व-बीजानाम् % एकाहं लोह-वाससाम् ॥ K_694 ॥ अतो ऽर्वाक्-पण्य-दोषस् तु $ यदि संजायते क्वचित् & विक्रेतुः प्रतिदेयं तत् % क्रेता मूल्यम् अवाप्नुयात् ॥ K_695 ॥ परिभुक्तं तु यद् वासः $ क्लिष्ट-रूपं मलीमसम् & सदोषम् अपि तत् क्रीतं % विकेतुर् न भवेत् पुनः ॥ K_696 ॥ साधारणं तु यत् क्रीतं $ nai7को दद्यान् नराधमः & nÃ8दद्यान् न च गृह्णीयाद् % विक्रीयाच् च न cai7व हि ॥ K_697 ॥ क्रीत्वा मूल्येन यत् पण्यं $ दुष्क्रीतं मन्यते क्रयी & विक्रेतुः प्रतिदेयं तत् % तस्मिन्न् evÃ8ह्न्य-वीक्षितम् ॥ K_698 ॥ द्वितीये ऽह्नि ददत् क्रेता $ मूल्यात् त्र्यंशांशम् आहरेत् & द्विगुणं तृतीये ऽह्नि % परतः क्रेतुर् एव तत् ॥ K_699 ॥ द्रव्यस्वं पञ्चधा कृत्वा $ त्रिभागो मूल्यम् उच्यते & लाभश् चतुर्थो भागः स्यात् % पञ्चमः सत्यम् उच्यते ॥ K_700 ॥ सन्धिश् च परिवृत्तिश् च $ विषमा वा त्रिभोगतः & आज्ञया9पि क्रयश् cÃ7पि % दशाब्दं विनिवर्तयेत् ॥ K_701 ॥ ज्ञात्य्-आदीन् अननुज्ञाप्य $ समीप-स्थान-निन्दितान् & क्रय-विक्रय-धर्मो ऽपि % भूमेर् nÃ7stÅ7ति निर्णयः ॥ K_702 ॥ स्वग्रामे दशरात्रं स्याद् $ अन्य-ग्रामे त्रिपक्षकम् & rëÂrÃ1न्तरेषु षण्मासं % bhëÃ-भेदे तु वत्सरम् ॥ K_703 ॥ पलायिते तु करदे $ कर-प्रतिभुवा सह & करा1र्थं करदक्षेत्रं % विक्रीणीयुः सभासदः ॥ K_704 ॥ समवेतैस् तु सामन्तैर् $ अभिज्ञैः पापभीरुभिः & क्षेत्रा3राम-गृहा3दीनां % द्विपदां च चतुष्पदाम् ॥ K_705 ॥ कल्पितं मूल्यम् इत्य् आहुर् $ भागं कृत्वा तद् अष्टधा & एकभागा1तिरिक्तं वा % हीनं vÃ9नुचितं स्मृतम् ॥ K_706 ॥ समाः शतम् अतीते ऽपि $ सर्वं तद् विनिवर्तते & क्रय-विक्रयणे क्रय्यं % यन् मूल्यं धर्मतो ऽर्हति ॥ K_707 ॥ तत् तुर्ये पञ्चमे षष्टे $ सप्तमे ऽंशे ऽष्टमे ऽपि वा & हीनो[ने] यदि विनिर्वृत्ते % क्रय-विक्रायणे सति ॥ K_708 ॥ हीन-मूल्यं तु तत् सर्वं $ कृतम् अप्य् अकृतं भवेत् & उक्ताद् अल्पतरे हीने % क्रये[यो?] nai7व प्रदुष्यति ॥ K_709 ॥ तेना7प्य् अंशेन हीयेत $ मूल्यतः क्रय-विक्रये & कतम् अप्य् अकृतं प्राहुर् % अन्ये धर्मविदो जनाः ॥ K_710 ॥ अर्धाधिके क्रयः सिध्येद् $ उक्त-लाभो दशाधिकः[द्विकः] & अवक्रयस् त्रिभागेन [भोगेन] % सद्य एव रुचिक्रयः ॥ K_711 ॥ मूल्यात् स्वल्प-प्रदाने ऽपि $ क्रय-सिद्धिः कृता भवेत् & चक्रवृद्द्यां प्रदातव्यं % देयं तत् समयाद् ऋते ॥ K_712 ॥ [अभ्युपेत्याशुश्रूषा] यस् तु न ग्राहयेच् शिल्पं $ कर्माण्य् अन्यानि कारयेत् & प्राप्नुयात् साहसं पूर्वं % तस्माच् शिष्यो निवर्तते ॥ K_713 ॥ शिक्षितो ऽपि श्रितं कामम् $ अन्तेवासी समाचरेत् & तत्र कर्म च यत् कुर्याद् % आचार्यस्यै7व तत् फलम् ॥ K_714 ॥ स्वतन्त्रस्या8त्मनो दानाद् $ दासत्वं दारवद् भृगुः & त्रिषु वर्णेषु विज्ञेयं % दास्यं विप्रस्य न क्वचित् ॥ K_715 ॥ वर्णानाम् अनुलाम्येन $ दास्यं न प्रतिलोमतः & राजन्य-वैश्य-शूद्राणां % त्यजतां हि स्वतन्त्रताम् ॥ K_716 ॥ समवर्णो ऽपि विप्रं तु $ दासत्वं nai7व कारयेत् & ब्राह्मणस्य हि दासत्वान् % नृप-तेजो विहन्यते ॥ K_717 ॥ क्षत्र-विश्-शूद्र-धर्मस् तु $ समवर्णे कदाचन & कारयेद् दास-कर्माणि % ब्राह्मणं न बृहस्पतिः ॥ K_718 ॥ शीला1ध्ययन-संपन्ने $ तदूनं कर्म कामतः & तत्रा7पि नाशुभं किंचित् % प्रकुर्वीत द्विजोत्तमः ॥ K_719 ॥ विण्-मूत्रो1न्मार्जनं cai7व $ नग्नत्व-परिमर्दनम् & प्रायो दासी-सुताः कुर्युर् % गवा3दि-ग्रहणं च यत् ॥ K_720 ॥ प्रव्रज्या-वसिता यत्र $ त्रयो वर्णा द्विजा3दयः & निर्वासं कारयेद् विप्रं % दासत्वं क्षत्रविड् नृपः ॥ K_721 ॥ शूद्रं तु कारयेद् दासं $ क्रीतम् अक्रीतम् एव वा & दास्यायै7व हि सृष्टः स % स्वयम् एव स्वयम् भुवा ॥ K_722 ॥ स्वदासीं यस् तु संगच्छेत् $ प्रसूता च भवेत् ततः & अवेक्ष्य बीजं कार्या स्यान् % न दासी सान्वया तु सा ॥ K_723 ॥ दासस्य तु धनं यत् स्यात् $ स्वामी तस्य प्रभुः स्मृतः & प्रकाशं विक्रयाद् यत् तु % न स्वामी धनम् अर्हति ॥ K_724 ॥ दासेनो8ढा स्वदासी या $ sÃ9पि दासीत्वम् आप्नुयात् & यस्माद् भर्ता प्रभुस् तस्याः % स्वाम्य्-अधीनः प्रभुर् यतः ॥ K_725 ॥ आदद्याद् ब्राह्मणीं यस् तु $ चिक्रीणीत तथै9व च & राज्ञा तद् अकृतं कार्यं % दण्ड्या स्युः सर्व एव ते ॥ K_726 ॥ कामात् तु संश्रितां यस् तु $ दासीं कुर्यात् कुल-स्त्रियम् & संक्रामयेत vÃ9न्यत्र % दण्ड्यस् तच् cÃ7कृतं भवेत् ॥ K_727 ॥ बाल-धात्रीम् अदासीं च $ दासीम् इव भुनक्ति यः & परिचारक-पत्नीं वा % प्राप्नुयात् पूर्व-साहसम् ॥ K_728 ॥ विक्रोशमानां यो भक्तां $ दासीं विक्रेतुम् इच्छति & अनापदिस्थः शक्तः सन् % प्राप्नुयाद् द्विशतं दमम् ॥ K_729 ॥ तवा7हम् इति cÃ8त्मानं $ यो ऽस्वतन्त्रः प्रयच्छति & न स तं प्राप्नुयात् कामं % पूर्व-स्वामी लभेत तम् ॥ K_730 ॥ प्रव्रज्या-वसितो दासो $ मोक्तव्यश् च न केनचित् & अनाकाल-भृतो दास्यान् % मुच्यते गोयुगं ददत् ॥ K_731 ॥ [सीमाविवादः] आधिक्यं न्यूनता cÃ7ंशे $ अस्ति-नास्तित्वम् एव च & अभोग-भुक्तिः सीमा च % ष भूवाद् अस्य हेतवः ॥ K_732 ॥ तस्मिन् भोगः प्रयोक्तव्यः $ सर्व-साक्षिषु तिष्ठति & लेख्या3rƬhaÓ ce7तरश् च % साक्षी मार्ग-द्वया1न्वितः ॥ K_733 ॥ क्षेत्र-वास्तु-तडागेषु $ कूपो1पवन-सेतुषु & द्वयोर् विवादे सामन्तः % प्रत्ययः सर्व-वस्तुषु ॥ K_734 ॥ सामन्त-भावे ऽसामन्तैः $ कुर्यात् क्षेत्रा3दि-निर्णयम् & ग्राम-सीमासु च तथा % तद्वन् नगर-देशयोः ॥ K_735 ॥ ग्रामो ग्रामस्य सामन्तः $ क्षेत्रं क्षेत्रस्य कीर्तितम् & गृहं गृहस्य निर्दिष्ट % समन्तात् परिरभ्य हि ॥ K_736 ॥ तेषाम् अभावे सामन्त- $ मौल-वृद्धो1द्धृता3दयः & स्थावरे षट्-प्रकारे ऽपि % nÃ7त्र कार्या विचारणा ॥ K_737 ॥ संसक्तास् त्व् अथ सामन्तास् $ तत् संसक्तास् तथो9त्तराः & संसक्त-सक्त-संसक्ताः % पद्मा3काराः प्रकीर्तिताः ॥ K_738 ॥ svÃ1र्थ-सिद्धौ प्रदुष्टेषु $ सामन्तेष्व् अर्थ-गौरवात् & तत्-संसक्तैस् तु कर्तव्य % उद्धारो nÃ7त्र संशयः ॥ K_739 ॥ संसक्त-सक्त-दोषे तु $ तत्-संसक्ताः प्रकीर्तिताः & कर्तव्या न प्रदुष्टास् तु % राज्ञा धर्मं विजानता ॥ K_740 ॥ nÃ7ज्ञानेन हि मुच्यन्ते $ सामन्ता निर्णयं प्रति & अज्ञानो1क्तौ दण्डयित्वा % पुनः सीमां विचारयेत् \ कीर्तिते यदि भेदः स्याद् # दण्ड्यास् tÆ7त्तम-साहसम् ॥ K_741 ॥ त्यक्त्वा दुष्टांस् तु सामन्तान् $ अन्यान् मौलादिभिः सह & संमिश्रय कारयेत् सीमाम् % एवं धर्मविदो विदुः ॥ K_742 ॥ ये तत्र पूर्वं सामन्ताः $ पश्चाद् देशा1न्तरं गताः & तन्-मूलत्वात् तु ते मौला % ऋषिभिः संप्रकीर्तिताः ॥ K_743 ॥ निष्पाद्यमानं यैर् दृष्टं $ तत् कार्यं नृगुणा1न्वितैः & वृद्धा वा यदि vÃ9वृद्धास् % ते वृद्धाः परिकीर्तिताः ॥ K_744 ॥ उपश्रवण-संभोग- $ कार्या3ख्यानो1पचिह्निताः & उद्धरन्ति ततो यस्माद् % उद्धृतास् ते ततः स्मृतः ॥ K_745 ॥ सामन्ताः साधनं पूर्वम् $ अनिष्टो1क्तौ गुणा1न्विताः & द्विगुणास् tÆ7त्तरा ज्ञेया % ततो ऽन्ये त्रिगुणा मताः ॥ K_746 ॥ एको यद्वन् नयेत् सीमाम् $ उभयोर् ईप्सितः क्वचित् & मस्तके क्षितिम् आरोप्य % रक्त-वासाः समाहिताः ॥ K_747 ॥ भय-वर्जित-भूपेन $ सर्वा1भावे स्वयंकृता ॥ K_748 ॥ क्षेत्र-कूप-तडागानां $ केदारा1रामयोर् अपि & गृह-प्रासादा1वसथ- % नृप-देवगृहेषु च ॥ K_749 ॥ बहूनां तु गृहीतानां $ न सर्वे निर्णयं यदि & कुर्युर् भयाद् वा लोभाद् वा % दाप्यास् tÆ7त्तम-साहसम् ॥ K_750 ॥ सीमाचङ्-क्रमणे कोशे $ पाद-स्पर्शे तथै9व च & त्रि-पक्ष-पक्ष-सप्ताहं % दैव-राजिकम् इष्यते ॥ K_751 ॥ मेखला-भ्रम-निष्कास- $ गवाक्षान् no7परोधयेत् & प्रणालीं गृहवास्तुं च % pŬayan दण्ड-भाग् भवेत् ॥ K_752 ॥ निवेश-समयाद् ऊर्ध्वं $ nai7ते योज्याः कदाचन & दृष्टि-पातं प्रणालीं च % न कुर्यात् परवेश्ममु ॥ K_753 ॥ विण्-मूत्रो1दक-वप्रं च $ वह्नि-श्वभ्र-निवेशनम् & अरत्नि-द्वयम् उत्सृज्य % पर-कुड्यान् निवेशयेत् ॥ K_754 ॥ सर्वे जनाः सदा येन $ प्रयान्ति स चतुष्-पथः & अनिरुद्धो यथा-कालं % राज-मार्गः स उच्यते ॥ K_755 ॥ न तत्र रोपयेत् किंचिन् $ no7पहन्यात् तु केनचित् & गुरु-आचार्य-नृपा3दीनां % मार्गा3दानात् तु दण्ड-भाक् ॥ K_756 ॥ यस् तत्र संकर-श्वभ्रान् $ वृक्षा3रोपणम् एव च & कामात् पुरीषं कुर्याच् च % तस्य दण्डस् तु mëaka÷ ॥ K_757 // तटाको1द्यान-तीर्थानि $ यो ऽमेध्येन विनाशयेत् & अमेध्यं शोधयित्वा तु % दण्डयेत् पूर्व-साहसम् ॥ K_758 ॥ दूषयेत् सिद्ध-तीर्थानि $ स्थापितानि महात्मभिः & पुण्यानि पावनीयानि % प्राप्नुयात् पूर्व-साहसम् ॥ K_759 ॥ सीमा-मध्ये तु जातानां $ वृक्षाणां क्षेत्रयोर् द्वयोः & फलं पुष्पं च सामान्यं % क्षेत्र-स्वामिषु निर्दिशेत् ॥ K_760 ॥ अन्य-क्षेत्रे तु जातानां $ शाखा यत्रा7न्य-संश्रिताः & स्वामिनं तं विजानीयाद् % यस्य क्षेत्रेषु संश्रिताः ॥ K_761 ॥ अस्वाम्य्-अनुमतेनै7व $ संस्कारं कुरुते तु यः & गृहो1द्यान-तटाकानां % संस्कर्ता लभते न तु ॥ K_762 ॥ व्ययं स्वामिनि चायाते $ न निवेद्य नृपे यदि & अथा7वेद्य प्रयुक्तस् तु % तद्-गतं लभते व्ययम् ॥ K_763 ॥ अशक्तितो न दद्याच् चेत् $ खिला1र्थो यत् कृतो व्ययः & तद्-अष्ट-भाग-हीनं तु % कर्षकः फलम् आप्नुयात् \ वर्षाण्य् अष्टौ स भोक्ता स्यात् # परतः स्वामिने तु तत् ॥ K_764 ॥ अशक्त-प्रेत-नष्टेषु $ क्षेत्रिकेष्व् अनिवारितः & क्षेत्रं चेद् विकृषेत् कश्चिद् % अश्नुवीत स तत्-फलम् ॥ K_765 ॥ विकृष्यमाणे क्षेत्रे च $ क्षेत्रिकः पुनर् आव्रजेत् & शीलो1पचारं [खिलो1पचारं?] तत् सर्वं % दत्त्वा क्षेत्रमवाप्नुयात् ॥ K_766 ॥ तद्-अष्ट-भागा1पचयाद् $ यावत् सप्त गताः समाः & समाप्ते ऽष्टमे वर्षे % भुक्त-क्षेत्रं लभेत सः ॥ K_767 ॥ [वाक्पारुष्यम्] हुङ्-कारः कासनं cai7व $ लोके यच् च विगर्हितम् & अनुकुर्याद् अनुब्रूयाद् % वाक्-पारुष्यं तद् उच्यते ॥ K_768 ॥ निष्ठुरा1श्लील-तीव्रत्वात् $ तद् अपि त्रिविधं स्मृतम् & आक्षेपो निष्ठुरं ज्ञेयम् % अश्लीलं न्यङ्ग-संज्ञितम् \ पतनीयैर् उपाक्रोशैस् # तीव्रम् आहुर् मनीषिणः ॥ K_769 ॥ यत् त्व् असत्-संज्ञितैर् अङ्गैः $ परमाक्षिपति क्वचित् & अभूतैर् vÃ9थ भूतैर् वा % निष्ठुरा वाक्-स्मृता बुधैः ॥ K_770 ॥ न्यग्-भाव-करणं वाचा $ क्रोधात् तु कुरुते यदा & वृत्त-देश-कुला3दीनाम् % अश्लीला सा बुधैः स्मृता ॥ K_771 ॥ महापातक-योक्त्री च $ राग-द्वेष-करी च या & जाति-भ्रंश-कारी vÃ9थ % तीव्रा सा प्रथिता तु वाक् ॥ K_772 ॥ यो ऽगुणान् कीर्तयेत् क्रोधान् $ निगुणो वा गुण-ज्ञताम् & अन्य-संज्ञा2नुयोगी वा % वाग्-दुष्टं तं नरं विदुः ॥ K_773 ॥ अदुष्टस्यै7व यो दोषान् $ कीर्तयेद् दोष-कारणात् & अन्या1पदेश-वादी च % वाग्-दुष्टं तं नरं विदुः ॥ K_774 ॥ मोहात् प्रमादात् सङ्घर्षात् $ प्रीत्या co7क्तं मये9ति यत् & nÃ7हम् एवं पुनर् वक्ष्ये % दण्डा1र्धं तस्य कल्पयेत् ॥ K_775 ॥ यत्र स्यात् परिहारा1र्थं $ पतितस् तेन [पतितत्वेन] कीर्तनम् & वचनात् तत्र न स्यात् तु % दोषो यत्र विभावयेत् ॥ K_776 ॥ अन्यथा तुल्य-दोषः स्यान् $ मिथ्यो9क्तौ tÆ7त्तमः स्मृतः & महता प्रणिधानेन % वाग्-दुष्टं साधयेन् नरम् ॥ K_777 ॥ अतथ्यं श्रावितं राजा $ प्रयत्नेन विचारयेत् & अनृता3ख्यान-शीलानां % जिह्वा-च्छेदो विशोधनम् ॥ K_778 ॥ [दण्डपारुष्यम्] हेतु-आदिभिर् न पश्येच् चेद् $ दण्ड-पारुष्य-कारणम् & तत्र साक्षिकृतं cai7व % दिव्यं वा विनियोजयेत् ॥ K_779 ॥ आभीषणेन दण्डेन $ प्रहरेद् यस् तु मानवः & पूर्वं cÃ7pŬito vÃ9थ % स दण्ड्यः परिकीर्तितः ॥ K_780 ॥ कर्णौ1ष्ठ-घ्राण-पादा1क्षि- $ जिह्वा-शिश्न-करस्य च & छेदने co7त्तमो दण्डो % भेदने मध्यमो भृगुः ॥ K_781 ॥ मनुष्याणां पशूनां च $ दुःखाय प्रहते सति & यथा यथा भवेद् दुःखं % दण्डं कुर्यात् तथा तथा ॥ K_782 ॥ अस्पृश्य-धूर्त-दासानां $ म्लेच्छानां पाप-कारिणाम् & प्रतिलोम-प्रसूतानां % tìanaæ nÃ7र्थतो दमः ॥ K_783 ॥ छर्दि-मूत्र-पुरीषा3द्यैर् $ आपाद्यः स चतुर्गुणः & षड्गुणः काय-मध्ये स्यान् % मूर्ध्नि त्व् अष्टगुणः स्मृतः ॥ K_784 ॥ उद्गूरणे तु हस्तस्य $ कार्यो द्वादशको दमः & स एव द्विगुणः प्रोक्तः % पातनेषु स्वजातिषु ॥ K_785 ॥ वाक्-पारुष्ये यथै9vo7क्ताः $ प्रातिलोम्या1नुलोमतः & तथै9व दण्ड-पारुष्ये % पात्या दण्डा यथा-क्रमम् ॥ K_786 ॥ देहे1न्द्रिय-विनाशे तु $ यथा दण्डं प्रकल्पयेत् & तथा तुष्टि-करं देयं % समुत्थानं च पण्डितैः \ समुत्थान-व्ययं cÃ7सौ # दद्याद् आव्रणरोपणात् ॥ K_787 ॥ वाग्-दण्डस् tìanaæ cai7व $ येषू7क्तम् अपराधिषु & हृतं भग्नं प्रदाप्यास् ते % शोध्यं निःस्वैस् तु कर्मणा ॥ K_788 ॥ श्रान्तांस् तृषार्तान् क्षुधितान् $ अकाले वाहयेन् नरः & खर-गो-महिषो1ष्ट्रा3दीन् % प्राप्नुयात् पूर्व-साहसम् ॥ K_789 ॥ द्विपणो द्वादशपणो $ वधे तु मृग-पक्षिणाम् & सर्प-मार्जार-नकुल- % श्व-सूकर-वधे नृणाम् ॥ K_790 ॥ गो-कुमारी-देव-पशु- $ मुक्षाणं वृषभं तथा & वाहयन् साहसं पूर्वं % प्राप्नुयाद् उत्तमं वधः ॥ K_791 ॥ प्रमापणे प्राण-भृतां $ दद्यात् तत्-प्रतिरूपकम् & तस्या7नुरूपं मूल्यं वा % दद्याद् इत्य् अब्रवीन् मनुः ॥ K_792 ॥ वनस्पतीनां सर्वेषाम् $ उपभोगो यथा यथा & तथा तथा दमः कार्यो % हिंसायाम् इति धारणा ॥ K_793 ॥ शिष्यं क्रोधेन हन्याच् चेद् $ आचार्यो लतया विना & येना7त्यर्थं भवेत् pŬà % वादः स्याच् शिष्यतः पितुः ॥ K_794 ॥ [साहसम्] सहसा यत् कृतं कर्म $ तत् साहसम् उदाहृतम् ॥ K_795 ॥ सान्वयस् त्व् अपहारो यः $ प्रसह्य हरणं च यत् & साहसं च भवेद् एवं % स्तेयम् उक्तं विनिह्नवः ॥ K_796 ॥ विना चिह्नैस् तु यत् कार्यं $ साहसा0ख्यं प्रवर्तते & शपथैः स विशोध्यः स्यात् % सर्ववादेष्व् अयं विधिः ॥ K_797 ॥ एकं चेद् वहवो हन्युः $ संरब्धाः पुरुषं नराः & मर्म-घातो तु यस् तेषां % स घातक इति स्मृतः ॥ K_798 ॥ व्यापादनेन तत्-कारी $ वधं चित्रम् अवाप्नुयात् & विनाश-हेतुम् आयान्तं % हन्याद् evÃ7विचारयन् ॥ K_799 ॥ उद्यतानां तु पापानां $ हन्तुर् दोषो न विद्यते & निवृत्तास् तु यद् आरम्भाद् % ग्रहणं न वधः स्मृतः ॥ K_800 ॥ आततायिनि co7त्कृष्टे $ तपःस्वाध्याय-जन्मतः & वधस् तत्र तु nai7व % स्यात् पापे हीने वधो भृगुः ॥ K_801 ॥ उद्यता1सि-विषा1ग्निश् च $ चापो1द्यत-करस् तथा & आथर्वणेन हन्ता च % पिशुनश् cai7व राजनि ॥ K_802 ॥ भार्या1तिक्रम-कारी च $ रन्ध्रा1न्वेषण-तत्-परः & एवम् आद्यान् विजानीयात् % सर्वान् evÃ8ततायिनः ॥ K_803 ॥ यशो-वृत्त-हरान् पापान् $ आहुर् धर्मा1र्थ-हारकान् & अनाक्षारित-पूर्वो यस् त्व् % अपराधे प्रवर्तते \ प्राण-द्रव्या1पहारे च # तं विद्याद् आततायिनम् ॥ K_804 ॥ नखिनां शृण्गिणां cai7व $ दंष्ट्रिणां cÃ8ततायिनाम् & हस्त्य्-अश्वानां तथा9न्येषां % वधे हन्ता न दोष-भाक् ॥ K_805 ॥ गर्भस्य पातने स्तेनो $ ब्राह्मण्यां शस्त्र-पातेन & अदुष्टां योषितं हत्वा % हन्त्व्यो ब्राह्मणो ऽपि हि ॥ K_806 ॥ क्षतं भङ्गो1पमर्दौ च $ कुर्याद् द्रव्येषु यो नरः & प्राप्नुयात् साहसं पूर्वं % द्रव्य-भाक्-स्वाम्य्-उदाहृतः ॥ K_807 ॥ हरेद् भिन्द्याद् दहेद् vÃ9पि $ देवानां प्रतिमां यदि & तग्-गृहं cai7व यो भिन्द्यात् % प्राप्नुयात् पूर्व-साहसम् ॥ K_808 ॥ प्राकारं भेदयेद् यस् तु $ पातयेच् छातयेत् तथा & बध्नीयाद् अम्भसो मार्गं % प्राप्नुयात् पूर्व-साहसम् ॥ K_809 ॥ [स्तेयम्] प्रच्छन्नं वा प्रकाशं वा $ निशायाम् अथ वा दिवा & यत् पर-द्रव्य-हरणं % स्तेयं तत् परिकीर्तितम् ॥ K_810 ॥ अन्य-हस्तात् परिभ्रष्टम् $ अकामाद् उद्धृतं भुवि & चौरेण वा परिक्षिप्तं % लोप्त्रं यत्नात् परीक्षयेत् ॥ K_811 ॥ तुलामान-प्रतिमान- $ प्रतिरूपक-लक्षितैः & चरन्न् अलक्षितैर् vÃ9पि % प्राप्नुयात् पूर्व-साहसम् ॥ K_812 ॥ गृहे तु मुषितं राजा $ चौर-ग्राहांस् तु दापयेत् & आरक्षकांश् च दिक्-पालान् % यदि चौरो न लभ्यते ॥ K_813 ॥ ग्रामा1न्तरे हृतं द्रव्यं $ ग्रामा1ध्यक्षं प्रदापयेत् & विवीते स्वामिना देयं % चौरो1द्धर्ता विवीतके ॥ K_814 ॥ स्वदेशे यस्य यत् किंचिद् $ धृतं देयं नृपेण तु & गृह्णीयात् तत् स्वयं नष्टं % प्राप्तम् अन्विष्य पार्थिवः ॥ K_815 ॥ चौरैर् हृतं प्रयत्नेन $ स्वरूपं प्रतिपादयेत् & तद्-अभावे तु मूल्यं स्याद् % अन्यथा किल्विषी नृपः ॥ K_816 ॥ लब्धे ऽपि चौरे यदि तु $ मोषस् तस्मान् न लभ्यते & दद्यात् तम् अथ वा चौरं % दापयेत् तु यथे9ष्टतः ॥ K_817 ॥ तस्मिंश् चेद् दाप्यमानानां $ भवेद् दोषे तु संशयः & मुषितः शपथं दाप्यो % बन्धुभिर् वा विशोधयेत् ॥ K_818 ॥ यस्माद् अपहृताल् लब्धं $ द्रव्यात् स्वल्पं तु स्वामिना & तच् शेषम् आप्नुयात् तस्मात् % प्रत्यये स्वामिना कृते ॥ K_819 ॥ स्वदेश-घातिनो ये स्युस् $ तथा मार्ग-निरोधकाः & तेषां सर्वस्वम् आदाय % राजा शूले निवेशयेत् ॥ K_820 ॥ अचोराद् दापितं द्रव्यं $ चौरा1न्वेषण-तत्-परैः & उपलब्धे लभेरंस् ते % द्विगुणं तत्र दापयेत् ॥ K_821 ॥ येन येन परद्रोहं $ करोत्य् अङ्गेन तस्करः & छिन्द्याद् अङ्गं नृपस् तस्य % न करोति यथा पुनः ॥ K_822:1 ॥ त्रपुषे वारुके द्वे तु $ पञ्चाम्रं pa¤cadìimam & खर्जूर-बदरा3दीनां % मुष्टिं गृह्णन् न दुष्यति ॥ K_822:2 ॥ मानवाः सद्य evÃ8हुः $ सहोढानां प्रवासनम् & गौतमानाम् अनिष्टं यत् % प्राण्य्-उच्छेदद् विगर्हितम् ॥ K_823 ॥ सहोढम् असहोढं वा $ तत्त्वा3गमित-साहसम् & प्रगृह्याच् छिन्नम् आवेद्य % सर्वस्वैर् विप्रयोजयेत् ॥ K_824 ॥ अयःसन्दान-गुप्तास् तु $ मन्द-भक्ता बला1न्विताः & कुर्युः कर्माणि नृपतेर् % आमृत्योर् इति कौशिकः ॥ K_825 ॥ पर-देशाद् धृतं द्रव्यं $ वैदेश्येन यदा भवेत् & गृहीत्वा तस्य तद्-द्रव्यम् % अदण्डं तं विसर्जयेत् ॥ K_826 ॥ चोराणां भक्तदा ये स्युस् $ तथा2ग्न्य्-उदक-दायकाः & क्रेतारश् cai7व भाण्डानां % प्रतिग्राहिण एव च \ सम-दण्डाः स्मृता ह्य् एते # ये च प्रच्छादयन्ति तान् ॥ K_827 ॥ अविद्वान् याजको वा स्यात् $ प्रवक्ता cÃ7नवस्थितः & तौ उभौ चोर-दण्डेन % विनीय स्थापयेत् पथि ॥ K_828 ॥ [स्त्रीसंग्रहणम्] दूतो1पचार-युक्तश् चेद् $ अवेला2स्थान-संस्थितिः & क्ण्ठ-केशां चल-ग्राहः % कर्ण-नासा-करा3दिषु \ एक-स्थाना3सना3हाराः # संग्रहो नवधा स्मृतः ॥ K_829 ॥ स्त्रीषु वृत्तो1पभोगः स्यात् $ प्रसह्य पुरुषो यदा & वधे तत्र प्रवर्तेत % कार्या1तिक्रमणं हि तत् ॥ K_830 ॥ कामा3र्ता स्वैरिणी या तु $ स्वयम् एव प्रकामयेत् & राजा3देशेन मोक्तव्या % विख्याप्य जन-संनिधौ ॥ K_831 ॥ आरम्भ-कृत्-सहायश् च $ तथा मार्गा1नुदेशकः & आश्रयः शस्त्र-दाता च % भक्त-दाता विकर्मिणाम् ॥ K_832 ॥ युद्धो1पदेशकश् cai7व $ तद्-विनाश-प्रदर्शकः & उपेक्षा-कार्य-युक्तश् च % दोष-वक्त्र्-अनुमोककः ॥ K_833 ॥ अनिषेद्धा-क्षमो यः स्यात् $ सर्वे तत्-कार्य-कारिणः & यथा-शक्त्य्-अनुरूपं तु % दण्डम् एषां प्रकल्पयेत् ॥ K_834 ॥ [स्त्रीपुंधर्मः] पत्या cÃ7प्य् अवियोगिन्या $ शुश्रूष्यो ऽग्निर् विनीतया & सौभाग्यवद् अव्वैधव्य- % काम्यया भर्तृ-भक्तया ॥ K_835 ॥ मति-शुश्रूषयै9व स्त्री $ सर्वान् कामान् समश्नुते & दिवः पुनर् ihÃ8याता % सुखानां शेवधिर् भवेत् ॥ K_836 ॥ मृते भर्तरि या साध्वी $ ब्रह्मचर्ये व्यवस्थिता & सारुन्धती-समाचारा % ब्रह्मलोके महीयते ॥ K_837 ॥ [दायविभागः] सकलं द्रव्य-जातं यद् $ भागैर् गृह्णन्ति तत् समैः & पितरो भ्रातरश् cai7व % विभागो धर्म्य उच्यते ॥ K_838 ॥ पैतामहं समानं स्यात् $ पितुः पुत्रस्य co7भयोः & स्वयं co7पार्जिते पित्रा % न पुत्रः स्वाम्यम् अर्हति ॥ K_839 ॥ पैतामहं च पित्र्यं च $ यच् cÃ7न्यत् स्वयम् अर्जितम् & दायादानां विभागे तु % सर्वम् एतद् विभज्यते ॥ K_840 ॥ दृश्यमानं विभज्येत $ गृहं क्षेत्रं चतुष्पदम् & gƬha-द्रव्या1भिशङ्कायां % प्रत्ययस् तत्र कीर्तितः ॥ K_841 ॥ गृहो1पस्कर-वाह्याश् च $ दोह्या3भरण-कर्मिणः & दृश्यमाना विभज्यन्ते % कोशं gƬhe ऽब्रवीद् भृगुः ॥ K_842 ॥ जीव-द्विभागे तु पिता $ nai7कं पुत्रं विशेषयेत् & निर्भाजयेन् न cai7vai7कम् % अकस्मात् कारणं विना ॥ K_843 ॥ संप्राप्त-व्यवहाराणां $ विभागश् च विधीयते & पुंसां च षोडशे वर्षे % जायते व्यवहारिता ॥ K_844 ॥ अप्राप्त-व्यवहाराणां च $ धनं व्यय-विवर्जितम् & न्यसेयुर् बन्धु-मित्रेषु % प्रोषितानां तथै9व च ॥ K_845:1 ॥ प्रोषितस्य तु यो भागो $ रक्षेयुः सर्व एव तम् & बाल-पुत्रे मृते रिक्थं % रक्ष्यं तत् तन्तुबन्धुभिः [रक्षितव्यंतु बन्धुभिः?] \ पौगण्डाः परतस् तं तु # विभजेरन् यथा2ंशतः ॥ K_845:2 ॥ भ्रात्रा पितृव्य-मातृभ्यां $ कुटुम्बा1र्थम् ऋणं कृतम् & विभाग-काले देयं तद्- % रिक्थिभिः सर्वम् एव तु ॥ K_846 ॥ तद् ऋणं धनिने देयं $ nÃ7न्यथै9व प्रदापयेत् & भावितं चेत् प्रमाणेन % विरोधात् परतो यदा ॥ K_847 ॥ धर्मा1र्थं प्रीति-दत्तं च $ यद् ऋणं स्यान् नियोजितम् & तद् दृश्यमानं विभजेन् % न दानं पैतृकाद् धनात् ॥ K_848 ॥ पित्र्यं पित्र्यर्ण-संशुद्धम् $ आत्मीयं cÃ8त्मना कृतम् & ऋणम् एवंविधं शोध्यं % विभागे बन्धुभिः सह ॥ K_849 ॥ ऋणं प्रीति-प्रदानं च $ दत्त्वा शेषं विभाजयेत् ॥ K_850 ॥ द्व्यंश-हरो ऽर्धहरो वा $ पुत्र-वित्ता1र्जनात् पिता & माता9पि पितरि प्रेते % पुत्र-तुल्या1ंश-भागिनी ॥ K_851 ॥ यथा यथा विभागा3प्तं $ धनं यागा1र्थताम् इयात् & तथा तथा विधातव्यं % विद्वद्भिर् भाग-गौरवम् ॥ K_852 ॥ लोके रिक्थ-विभागे ऽपि $ न कश्चित् प्रभुताम् इयात् & भोग एव तु कर्तव्यो % न दानं न च विक्रयः ॥ K_853 ॥ विभक्ता अविभक्ता वा $ दायादाः स्थावरे समाः & एको ह्य् अनीशः सर्वत्र % दाना3धमन-विक्रये ॥ K_854 ॥ अविभक्ते ऽनुजे प्रेते $ तत् सुतं रिक्थ-भागिनम् & कुर्वीत जीवनं येन % लब्धं nai7व पितामहात् ॥ K_855 ॥ लभेता7ंशं स पित्र्यं तु $ पितृव्यात् तस्य वा सुतात् & स evÃ7ंशस् तु सर्वेषा % भ्रातॄणां न्यायतो भवेत् \ लभेत तत् सुतो vÃ9पि # निवृत्तिः परतो भवेत् ॥ K_856 ॥ उत्पन्ने चौरसे पुत्रे $ चतुर्था1ंश-हराः सुताः & सवर्णा असवर्णास् तु % ग्रासा3च्छादन-भाजनाः ॥ K_857 ॥ कन्यकानां त्व् अदत्तानां $ चतुर्तो भाग इष्यते & पुत्राणां तु त्रयो भागाः % साम्यं त्व् अल्प-धने स्मृतम् ॥ K_858 ॥ क्षेत्रिकस्य मतेना7पि $ फलम् उत्पादयेत् तु यः & तस्ये7ह भागिनौ तौ तु % न फलं हि विनै9कतः ॥ K_859 ॥ क्लीबं विहाय पतितं $ या पुनर् लभते पतिम् & तस्यां पौनर्भवो जातो % व्यक्तम् उत्पादकस्य सः ॥ K_860 ॥ न मूत्रं फेनिलं यस्य $ विष्ठा cÃ7प्सु निमज्जति & मेढ्रश् co7न्माद-शुक्राभ्यां % हीनः क्लीबः स उच्यते ॥ K_861 ॥ अक्रमो3ढा-सुतश् cai7व $ सगोत्रा3द्यस् तु जायते & प्रव्रज्या1वसितश् cai7व % न रिक्थं तेषु cÃ7र्हति ॥ K_862 ॥ अक्रमो3ढा-सुतस् त्व् ऋक्थी $ सवर्णश् च यदा पितुः & असवर्ण-प्रसूतश् च % क्रमो3ढायां च यो भवेत् ॥ K_863 ॥ प्रतिलोम-प्रसूता या $ तस्याः पुत्रो न रिक्थभाक् & ग्रासा3च्छादनम् अत्यन्तं % देयं तद्-बन्धुभिर् मतम् ॥ K_864 ॥ बन्धूनाम् अप्य् अभावे तु $ पितृ-द्रव्यं तद् आप्नुयात् & अपित्र्यं द्रविणं प्राप्तं % दापनीया न बान्धवाः ॥ K_865 ॥ [अविभाज्यानि] स्वशक्त्य्-अपहृतं नष्टं $ स्वयम् आप्तं च यद् भवेत् & एतत् सर्वं पिता पुत्रैर् % विभागे nai7व दाप्यते ॥ K_866 ॥ पर-भक्तो1पयोगेन $ विद्या प्राप्तान् यतस् तु या & तया प्राप्तं धनं यत् तु % विद्या-प्राप्तं तद् उच्यते ॥ K_867 ॥ उपन्यस्ते तु यल् लब्धं $ विद्यया पण-पूर्वकम् & विद्या-धनं तु तद् विद्याद् % विभागे न विभज्यते ॥ K_868 ॥ शिष्याद् आर्त्विज्यतः प्रश्नात् $ संदिग्ध-प्रश्न-निर्णयात् & स्वज्ञान-शंसनाद् वादाल् % लब्धं प्राध्ययनाच् च यत् \ विद्या-धनं तु तत् प्राहुर् # विभागे न विभज्यते ॥ K_869 ॥ शिल्पिष्व् अपि हि धर्मो ऽयं $ मूल्याच् यच् cÃ7धिकं भवेत् ॥ K_870 ॥ परं निरस्य यल् लब्धं $ विद्यातो द्यूत-पूर्वकम् & विद्या-धनं तु तद् विद्यान् % न विभाज्यं बृहस्पतिः ॥ K_871 ॥ विद्या-प्रतिज्ञया लब्धं $ शिष्याद् आप्तं च यद् भवेत् & ऋत्विङ्-न्यायेन यल् लब्धम् % एतद् विद्या-धनं भृगुः ॥ K_872 ॥ विद्या-बल-कृतं cai7व $ याज्यतः शिष्यतस् तथा & एतद् विद्या-धनं प्राहुः % सामान्यं यद् अतो ऽन्यथा ॥ K_873 ॥ कुले विनीत-विद्यानां $ भ्रातॄणां पितृतो ऽपि वा & शौर्य-प्राप्तं तु यद् वित्तं % विभाज्यं तद् बृहस्पतिः ॥ K_874 ॥ nÃ7विद्यानां तु वैद्येन $ देयं विद्या-धनात् क्वचित् & समविद्या2धिकानां तु % देयं वैद्येन तद् धनम् ॥ K_875 ॥ आरुह्य संशयं यत्र $ प्रसभं कर्म कुर्वते & तस्मिन् कर्मणि तुष्टेन % प्रसादः स्वामिना कृतः \ तत्र लब्धं तु यत् किञ्चित् # धनं शौर्येण तद् भवेत् ॥ K_876 ॥ शौर्य-प्राप्तं विद्यया च $ स्त्री-धनं cai7व यत् स्मृतम् & एतत् सर्वं विभागे तु % विभाज्यं nai7व रिक्थिभिः ॥ K_877 ॥ ध्वजा3हृतं भवेद् यत् तु $ विभाज्यं nai7व तत् स्मृतम् & संग्रामाद् आहृतं यत् तु % विद्राव्य द्विषतां वलम् \ स्वाम्य्-अर्थे जीवितं त्यक्त्वा # तद् ध्वजा3हृतम् उच्यते ॥ K_878 ॥ यल् लब्धं दान-काले तु $ स्व-जात्या कन्यया सह & कन्या-गतं तु तद् वित्तं % शुद्धं वृद्धि-करं स्मृतम् ॥ K_879 ॥ वैवाहिकं तु तद् विद्याद् $ भार्यया यत् सहागतम् & धनम् एवंविधं सर्वं % विज्ञेयं धर्म-साधकम् ॥ K_880 ॥ विवाह-काले यत् किंचिद् $ वरायो7द्दिश्य दीयते & कन्यायास् तद् धनं सर्वम् % अविभाज्यं च बन्धुभिः ॥ K_881 ॥ धनं पत्र-निविष्टं तु $ धर्मा1र्थं च निरूपितम् & उदकं cai7व दासश् च % निबन्धो यः क्रमा3गतः ॥ K_882 ॥ धृतं वस्त्रम् अलंकारो $ nÃ7नुरूपं तु यद् भवेत् & यथा कालो1पयोग्यानि % तथा योज्यानि बन्धुभिः ॥ K_883 ॥ गो-प्रचारश् च रक्षा च $ वस्त्रं यच् cÃ7ङ्ग-योजितम् & प्रयोज्यं न विभज्येत % धर्मा1र्थं च बृहस्पतिः ॥ K_884:1 ॥ देशस्य जातेः सङ्घस्य $ धर्मो ग्रामस्य यो भृगुः & उदितः स्यात् स तेनै7व % दाय-भागं प्रकल्पयेत् ॥ K_884:2 ॥ [प्रच्छादितरिक्थस्य पुनर्विभागः] प्रच्छादितं यदि धनं $ पुनर् आसाद्य तत् समम् & भजेरन् भ्रातृभिः सार्धम् % अभावे हि पितुः सुताः ॥ K_885 ॥ अन्योन्या1पहृतं द्रव्यं $ दुर्विभक्तं च यद् भवेत् & पश्चात् प्राप्तं विभज्येत % समभागेन तद् भृगुः ॥ K_886 ॥ विभक्तेनै7व यत् प्राप्तं $ धनं तस्यै7व तद् भवेत् & हृतं नष्टं च यल् लब्धं % प्राग् उक्तं च पुनर् भजेत् ॥ K_887 ॥ बन्धुना9पहृतं द्रव्यं $ बलान् nai7व प्रदापयेत् & बन्धूनाम् अविभक्तानां % भोगं nai7व प्रदापयेत् ॥ K_888 ॥ क्षेत्रं साधारणं त्यक्त्वा $ यो ऽन्य-देशं समाश्रितः & तद् वंश्यस्या8गतस्या7ंशः % प्रदातव्यो न संशयः ॥ K_889 ॥ तृतीयः पञ्चमो vÃ9पि $ सप्तमश् cÃ7पि यो भवेत् & जन्मनाम् अपरिज्ञाने % लभेता7ंशं क्रमा3गतम् ॥ K_890 ॥ यं परंपरया मौलाः $ सामन्ताः स्वामिनं विदुः & तद् अन्वयस्या8गतस्य % दातव्या गोतजैर् मही ॥ K_891 ॥ विभक्ताः पितृ-वित्ताच् चेद् $ अकत्र[?] प्रतिवासिनः & विभजेयुः पुनर् द्व्यंशं % स लभेतो7दयो यतः ॥ K_892 ॥ [विभक्तचिह्नादि] वसेयुर् दश वर्षाणि $ पृथग्-धर्माः पृथक्-क्रियाः & भ्रातरस् ते ऽपि विज्ञेया % विभक्ताः पैतृकाद् धनात् ॥ K_893 ॥ [स्त्रीधनलक्षणं स्त्रीधनप्रकाराश् च] अध्यग्न्य्-अध्यावाहनिकं $ दत्तं च प्रीतितः स्त्रियैः & भ्रातृ-मातृ-पितृ-प्राप्तं % षड्विधं स्त्री-धनं स्मृतम् ॥ K_894 ॥ विवाह-काले यत् स्त्रीभ्यो $ दीयते ह्य् अग्नि-संनिधौ & तद् अध्यग्नि-कृतं सद्भिः % स्त्री-धनं परिकीर्तितम् ॥ K_895 ॥ यत् पुनर् लभते नारी $ नीयमाना पितुर् गृहात् & अध्यावहनिकं cai7व % स्त्री-धनं तद् उदाहृतम् ॥ K_896 ॥ प्रीत्या दत्तं तु यत् किंचित् $ श्वश्र्वा वा श्वशुरेण वा & पाद-वन्दनिकं cai7व % प्रीति-दत्तं तद् उच्यते ॥ K_897 ॥ गृहो1पस्कर-वाह्यानां $ दोह्या3भरण-कर्मिणाम् & मूल्यं लब्धं तु यत् किंचिच् % शुल्कं तत् परिकीर्तितम् ॥ K_898 ॥ विवाहात् परतो यत् तु $ लब्धं भर्तृ-कुलात् स्त्रिया & अन्वाधेयं तद् उक्तं तु % लभ्दं बन्धु-कुलात् तथा ॥ K_899 ॥ ऊर्ध्वं लब्धं तु यत् किंचित् $ संस्कारात् प्रीतितः स्त्रिया & भर्तुः पित्रोः सकाशाद् वा % अन्वाधेयं तु तद् भृगुः ॥ K_900 ॥ Ƭhayà कन्यया vÃ9पि $ भर्तुः पितृ-गृहे ऽपि वा & भ्रातुः सकाशात् पित्रोर् वा % लब्धं सौदायिकं स्मृतम् ॥ K_901 ॥ [स्त्रीधने स्वाम्यादिविचारः] पितृ-मातृ-पति-भ्रातृ- $ ज्ञातिभिः स्त्री-धनं स्त्रियै & यथा9शक्त्या द्वि-साहस्राद् % दातव्यं स्थावराद् ऋते ॥ K_902 ॥ यत् तु सोपा1धिकं दत्तं $ यच् च योग-वशेन वा & पित्रा भ्रात्रा9थ वा पत्या % न तत् स्त्री-धनम् इष्यते ॥ K_903 ॥ प्राप्तं शिल्पैस् तु यद् वित्तं $ प्रीत्या cai7व यद् अन्यतः & भर्तुः स्वाम्यं तदा तत्र % शेषं तु स्त्री-धनं स्मृतम् ॥ K_904 ॥ सौदायिकं धनं प्राप्य $ स्त्रीणां स्वातन्त्र्यम् इष्यते & यस्मात् तदा9नृशस्या7र्थं % तैर् दत्तम् उपजीवनम् ॥ K_905 ॥ सौदायिके सदा स्त्रीणां $ स्वातन्त्र्यं परिकीर्तितम् & विक्रये cai7व दाने च % यथे9ष्टं स्थावरेष्व् अपि ॥ K_906 ॥ भर्तृ-दायं मृते पत्यौ $ विन्यसेत् स्त्री यथे9ष्टतः & विद्यमाने तु संरक्षेत् % क्षपयेत् तत् कुले ऽन्यथा ॥ K_907 ॥ अथ चेत् स द्वि-भार्यः स्यान् $ न च तां भजते पुनः & प्रीत्या निसृष्टम् अपि चेत् % प्रतिदाप्यः स तद्-बलात् ॥ K_908 ॥ ग्रासा3च्छादन-वासानाम् $ आच्छेदो यत्र योषितः & तत्र स्वम् आददीत स्त्री % विभागं रिक्थिनां तथा ॥ K_909 ॥ लिखितस्ये7ति धर्मो ऽयं $ प्राप्ते भर्तृ-कुले वसेत् & व्याधिता प्रेत-काले तु % गच्छेद् बन्धु-जनं ततः ॥ K_910 ॥ न भर्ता nai7व च सुतो $ न पिता भ्रातरो न च & आदाने वा विसर्गे वा % स्त्री-धने प्रभविष्णवः ॥ K_911 ॥ यदि ह्य् एकतरो ऽप्य् एषां $ स्त्री-धनं भक्षयेद् बलात् & सवृद्धिकं प्रदाप्यः स्याद् % दण्डं cai7व समाप्नुयात् ॥ K_912 ॥ तद् एव यद्य् अनुज्ञाप्य $ भक्षयेत् प्रीति-पूर्वकम् & मूल्यम् एव प्रदाप्यः स्याद् % यद्य् असौ धनवान् भवेत् ॥ K_913 ॥ व्याधितं व्यसनस्थं च $ धनिकैर् vo9papŬitam & ज्ञात्वा निसृष्टं यत् प्रीत्या % दद्याद् आत्मे1च्छया तु सः ॥ K_914 ॥ जीवन्त्याः पति-पुत्रास् तु $ देवराः पितृ-बान्धवाः & अनीशाः स्त्री-धनस्यो7क्ता % दण्ड्यास् त्व् अपहरन्ति ये ॥ K_915 ॥ भर्त्रा प्रतिश्रुतं देयम् $ ऋणवत् स्त्री-धनं सुतैः & तिष्ठेद् भर्तृ-कुले या तु % न सा पितृ-कुले वसेत् ॥ K_916 ॥ [मृतायाः स्त्रिया धनाधिकारिणः] भगिन्यो बान्धवैः सार्धं $ विभजेरन् सभर्तृकाः & स्त्री-धनस्ये7ति धर्मो ऽयं % विभागस् तु प्रकल्पितः ॥ K_917 ॥ दुहितॄणाम् अभावे तु $ रिक्थं पुत्रेषु तद् भवेत् & बन्धु-दत्तं तु बन्धूनाम् % अभावे भ्र्तृ-गामि तत् ॥ K_918 ॥ पितृभ्यां cai7व यद् दत्तं $ दुहितुः स्थावरं धनम् & अप्रजायाम् अतातायां % भ्रातृ-गामि तु सर्वदा ॥ K_919 ॥ आसुरा3दिषु यल् लब्धं $ स्त्री-धनं पैतृकं स्त्रिया & अभावे तद् अपत्यानां % माता-पित्रोस् तद् इष्यते ॥ K_920 ॥ [अपुत्रधने पत्न्यादयो धनाधिकारिणः] अपुत्रा शयनं भर्तुः $ पालयन्ती गुरौ स्थिता & भुञ्जीता8मरणात् क्षान्ता % दायादा ऊर्ध्वम् आप्नुयुः ॥ K_921 ॥ स्वर्याते स्वामिनि स्त्री तु $ ग्रासा3च्छादन-भागिनी & अविभक्ते धना1ंशे तु % प्राप्नोत्य् आमरणा2न्तिकम् ॥ K_922 ॥ भोक्तुम् अर्हति क्लृप्ता1ंशं $ गुरु-शुश्रूषणे रता & न कुर्याद् यदि शुश्रूषां % चैल-पिण्डे नियोज्येत् ॥ K_923 ॥ मृते भर्तरि भर्तृ-अंशं $ लभेत कुल-पालिका & यावज् जीवं न हि स्वाम्यं % दाना3धमन-विक्रये ॥ K_924 ॥ व्रतो1पवास-निरता $ ब्रह्मचर्ये व्यवस्थिता & दम-दान-रता नित्यम् % अपुत्रा9पि दिवं व्रजेत् ॥ K_925 ॥ पत्नी भर्तुर् धन-हरी $ या स्याद् अव्यभिचारिणी & तद्-अभावे तु दुहिता % यद्य् anƬhà भवेत् तदा ॥ K_926 ॥ अपुत्रस्या7थ कुलजा $ पत्नी दुहितरो ऽपि वा & तद्-अभावे पिता माता % भ्राता पुत्राश् च कीर्तिताः ॥ K_927 ॥ विभक्ते संस्थिते द्रव्यं $ पुत्रा1भावे पिता हरेत् & भ्राता वा जननी vÃ9थ % माता वा तत् पितुः क्रमात् \ अपचार-क्रिय्य-युक्ता # निर्लज्जा vÃ9र्थ-नाशिका ॥ K_928 ॥ व्यभिचाररता या च $ स्त्री धनं सा न cÃ7र्हति ॥ K_929 ॥ नारी खल्व् अननुज्ञाता $ पित्रा भर्त्रा सुतेन वा & विफलं तद् भवेत् तस्या % यत् करोत्य् और्ध्वदेहिकम् ॥ K_930 ॥ अदायिकं राज-गामि $ योषिद्-भृत्यो3र्ध्वदेहिकम् & अपास्य श्रोत्रिय-द्रव्यं % श्रोत्रियेभ्यस् तद् अर्पयेत् ॥ K_931 ॥ संसृष्टानां तु संसृष्टाः $ पृथक्-स्थानां पृथक्-स्थिताः & अभावे ऽर्थ-हरा ज्ञेया % निर्बीजा9न्योन्य-भागिनः ॥ K_932 ॥ [द्यूतसमाह्वयौ] द्यूतं nai7व तु सेवेत $ क्रोध-लोभ-विवर्धकम् & असाधु-जननं क्रूरं % नराणां द्रव्य-नाशनम् ॥ K_933 ॥ ध्रुवं द्यूतात् कलिर् यस्माद् $ विषं सर्प-मुखाद् इव & तस्माद् राजा निवर्तेत % विषये व्यसनं हि तत् ॥ K_934 ॥ वर्तेत चेत् प्रकाशं तु $ द्वारा1वस्थित-तोरणम् & असंमोहा1र्थम् आर्याणां % कारयेत् तत् कर-पदम् ॥ K_935 ॥ सभिकः कारयेद् द्यूतं $ देयं दद्यात् स्वयं नृपे & दशकं तु शते वृद्धिं % गृह्णीयाच् च पराजयात् ॥ K_936 ॥ जेतुर् दद्यात् स्वकं द्रव्यं $ जिताद् ग्राह्यं त्रि-पक्षकम् & सद्यो वा सभिकेनै7व % कितावात् तु न संशयः ॥ K_937 ॥ एक-रूपा द्वि-रूपा वा $ द्यूते यस्या7क्षदेविनः & दृश्यते च जयस् तस्य % यस्मिन् रक्षा व्यवस्थिता ॥ K_938 ॥ अथ वा कितवो राज्ञे $ दत्त्वा भागं यथो9दितम् & प्रकाशं देवनं कुर्याद् % एवं दोषो न विद्यते ॥ K_939 ॥ प्रसह्य दापयेद् देयं $ तस्मिन् स्थाने न cÃ7न्यथा & जितं वै सभिकस् तत्र % सभिक-प्रत्यया क्रिया ॥ K_940 ॥ अनभिज्ञो जितो मोच्यो $ 'मोच्यो ऽभिज्ञो जितो रहः & सर्वस्वे विजिते ऽभिज्ञे % न सर्वस्वं प्रदापयेत् ॥ K_941 ॥ विग्रहे ऽथ जये लाभे $ करणे कूट-देविनाम् & प्रमाणं सभिकस् तत्र % शुचिश् च सभिको यदि ॥ K_942 ॥ म्लेच्छ-श्वपाक-धूर्तानां $ कितवानां तपस्मिनाम् & तत्-कृता3चारम् एतॄणां % निश्चयो न तु राजनि ॥ K_943 ॥ [प्रकीर्णकम्] पूर्वो1क्ताद् उक्त-शेषं स्याद् $ अधिकार-च्युतं च यत् & आहृत्य परतन्त्रा1र्ह्त- % निबद्धम् असमञ्जसम् ॥ K_944 ॥ दृष्टान्तत्वेन शास्त्रा1न्ते $ पुनर् उक्त-क्रिया-स्थितम् & अनेन विधिना यच् च % वाक्यं तत् स्यात् प्रकीर्णकम् ॥ K_945 ॥ राज-धर्मान् स्वधर्मांश् च $ संदिग्धानां च bhëaïam & पूर्वो1क्ताद् उक्त-शेषं च % सर्वं तत् स्यात् प्रकीर्णकम् ॥ K_946 ॥ सद्-भाग-कर-शुल्कं च $ गर्ते देयं तथै9व च & संग्राम-चौर-भेदी च[दश्च?] % पर-दारा1भिमर्दनम् ॥ K_947 ॥ गो-ब्राह्मण-जिघांसा च $ शस्य-व्याघात-कृत् तथा & एतान् दशा1पराधांस् तु % नृपतिः स्वयम् अन्विषेत् ॥ K_948 ॥ निष्कृतीनाम् अकरणम् $ आज्ञा4सेध-व्यतिक्रमः & वर्णा3श्रम-विलोपश् च % प्रर्ण-सङ्कर-लोपनम् ॥ K_949 ॥ निधिर् निष्फल-वित्तं च $ दरिद्रस्य धना3गमः & एतांश् चारैः सुविदितान् % स्वयं राजा निवारयेत् ॥ K_950 ॥ अनाम्ना तानि कार्याणि $ क्रिया-वादांश् च वादिनाम् & प्रकृतीनां प्रकोपश् च % सङ्केतश् च परस्परम् ॥ K_951 ॥ अशास्त्र-विहितं यच् च $ प्रजायां संप्रवर्तते & उपायैः साम-भेदाद् यैर् % एतानि शमये नृपः ॥ K_952 ॥ मित्रा3दिषु प्रयुञ्जीत $ वाग्-दण्डं धिक् तपस्विनि & यथो9क्तं तस्य तत् कुर्याद् % अनुक्तं साधु कल्पितम् ॥ K_953 ॥ प्रमाणेन तु कूटेन $ मुद्रया vÃ9पि कूटया & कार्यं तु साधयेद् यो वै % स दाप्यो दमम् उत्तमम् ॥ K_954 ॥ राज-krŬÃsu ये सक्ता $ राज-वृत्त्य्-उपजीविनः & अप्रियस्य च यो वक्ता % वधं तेषां प्रवर्तयेत् ॥ K_955 ॥ प्रतिरूपस्य कर्तारः $ प्रेक्षकाः प्रकराश् च ये & राजा1र्थ-मोषकाश् cai7व % प्राप्नुयुर् विविधं वधम् ॥ K_956 ॥ प्रव्रज्या1वसितं शूद्रं $ जप-होम-परं तथा & वधेन शासयेत् पापं % दण्ड्यो वा द्विगुणं दमम् ॥ K_957 ॥ सचिह्नम् अपि पापं तु $ पृच्छेत् पापस्य कारणम् & तदा दण्डं प्रकल्पेत % दोषम् आरोप्य यत्नतः ॥ K_958 ॥ सद्-वृत्तानाम् तु सर्वेषाम् $ अपराधो यदा भवेत् & अवशेनै7व दैवात् तु % तत्र दण्डं न कल्पयेत् ॥ K_959 ॥ सम्यग्-दण्ड-प्रणेतारो $ नृपाः पूज्याः सुरैर् अपि & आरम्भे प्रधमं दद्यात् % प्रवृत्तौ मध्यमः स्मृतः \ यस्य यो विहितो दण्डः # पर्याप्तस्य स वै भवेत् ॥ K_960 ॥ राजानो मन्त्रिणश् cai7व $ विशेषाद् एवम् आप्नुयुः & अशासनात् तु पापानां % नतानां दण्ड-धारणात् ॥ K_961 ॥ परतन्त्राश् च ये केचिद् $ दासत्वं ये च संस्थिताः & अनाथास् ते तु निर्दिष्टास् % तेषां दण्डस् तु tìanam ॥ K_962 // tìanaæ वन्धनं cai7व $ तथै9व च विडम्बनम् & एष दण्डो हि दासस्य % nÃ7र्थ-दण्डो विधीयते ॥ K_963 ॥ सुवर्ण-शतम् एकं तु $ वधार्हो दण्डम् अर्हति & अङ्गच्छेदे तद् अर्धं तु % विवासे पञ्चविंशतिम् ॥ K_964 ॥ कुलीना3र्य-विशिष्ट्तेषु $ निकृष्टेष्व् अनुसारतः & सर्वस्वं वा निगृह्यै7तान् % पुरात् शीघ्रं प्रवासयेत् ॥ K_965 ॥ निर्धना बन्धने स्थाप्या $ वधं nai7व प्रवर्तयेत् & सर्वेषां पाप-युक्तानां % विशेषा1र्थश् च शास्त्रतः ॥ K_966 ॥ वधा1ङ्गच्छेदा1र्ह-विप्रो $ निःसङ्गे बन्धने विशेत् & तद् अकर्म-वियुतो ऽसौ % वृत्तस् तस्य दमो हि सः ॥ K_967 ॥ कूट-साक्ष्य् अपि निर्वास्यो $ विख्याप्यो ऽसत्-प्रतिग्रही & अङ्गच्छेदी वियोज्यः स्यात् % स्वधर्मे बन्धनेन तु ॥ K_968 ॥ एतैः समापराधानां $ तत्रा7प्य् एवं प्रकल्पयेत् & बाल-वृद्धा3तुर-स्त्रीणां % न दण्डस् tìanaæ दमः ॥ K_969 ॥ स्त्री-धनं दापयेद् दण्डं $ धार्मिकः पृथिवी-पतिः & निर्धना प्राप्त-दोषा स्त्री % tìanaæ दण्डम् अर्हति ॥ K_970 ॥ a-न्यायो1पार्जितं न्यस्तं $ कोषे कोषं निवेशयेत् & कार्या1र्थे कार्य-नाशः स्याद् % बुद्धिमान् no7पपातयेत् ॥ K_971 ॥ दत्त्वा धनं तद् विप्रेभ्यः $ सर्वं दण्ड-समुत्थितम् & पुत्रे राज्यं समासज्य % कुर्वीत प्रायणं वने ॥ K_972 ॥ एवं चरेत् सदा युक्तो $ राजा धर्मेषु पार्थिवः & हितेषु cai7व लोकस्य % सर्वान् भृत्यान् नियोजयेत् ॥ K_973 ॥