Katyayanasmrti

Text Input by Akihiko AKAMATSU
Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992.
Edition: Katyayana.smrti(.sara.uddharah) on Vyavahara,
Text (reconstructed), Translation, Notes and Introduction,
by P.V.Kane. Reprint from the Hindu Law Quarterly, Bombay 1933.

(1) Members of a compound are separated by periods.
(2) External sandhi is decomposed with `^'.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Kātyāyanasmṛtisāroddhāraḥ

[rāja.guṇāḥ](p.1)

K.001a/ vinītaḥ śāstra.saṃpannaḥ kośa.śaurya.samanvitaḥ /

K.001b/ brahmaṇyo dāna.śīlaḥ (syāt satya.dharma.paro nṛpaḥ //

K.002a/ stambha.upatāpa.paiśunya.cāpala.krodha.varjitaḥ /

K.002b/ pragalbhaḥ sannata.udagraḥ saṃbhāṣī priyadarśanaḥ //

K.003a/ vaśya.indriyaṃ jita.ātmānaṃ dhṛta.daṇḍam vikāriṣu /

K.003b/ parīkṣya.kāriṇaṃ dhīram atyantaṃ śrīr (niṣevate //



[rāja.dharmāḥ]

K.004a/ śaurya.vidyā.artha.bāhulyāt prabhutvāc ca viśeṣataḥ /

K.004b/ sadā cittaṃ narendrāṇāṃ moham (āyāti kāraṇāt //

K.005a/ tasmāc cittaṃ praboddhavyaṃ rāja.dharme sadā dvijaiḥ /

K.005b/ pavitraṃ paramaṃ puṇyaṃ smṛti.vākyaṃ na (laṅghayet //

K.006a/ veda.dhvani.prabhāveṇa devāḥ svarga.nivāsinaḥ /

K.006b/ te^api tatra (pramodante tṛptās tu dvija.pūjanāt //

K.007a/ tasmād yatnena kartavyā dvija.pūjā sadā nṛpaiḥ /

K.007b/ tena bhūyo^api śakratvaṃ narendratvaṃ punaḥ punaḥ //

K.008a/ sura.adhyakṣaś cyutaḥ svargān nṛpa.rūpeṇa (tiṣṭhati /

K.008b/ kartavyaṃ tena tan nityaṃ yena tattvaṃ (samāpnuyāt //

K.009a/ ātmīye saṃsthitā dharme nṛpāḥ śakratvam (āpnuyuḥ /

K.009b/ avīci.vāsino ye tu vyapeta.ācāriṇaḥ sadā //

K.010a/ (gacchet samyag.avijñāya vaśaṃ krodhasya yo nṛpaḥ /

K.010b/ (vaset sa narakaṃ ghore kalpa.ardham tu na saṃśayaḥ //[narake?]

K.011a/ etair eva guṇair yuktam amātyaṃ kārya.cintakam /(p.2)

K.011b/ brāhmaṇaṃ tu (prakurvīta nṛpa.bhaktaṃ kula.udvaham //

K.012a/ mantriṇo yatra sabhyāś ca vaidyāś ca priya.vādinaḥ /

K.012b/ rājyād dharmāt sukhāt tatra kṣipraṃ (hīyeta pārthivaḥ //

K.013a/ na tasya vacane kopam eteṣāṃ tu (pravartayet /

K.013b/ yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam //

K.014a/ yatra karmāṇi nṛpatiḥ svayaṃ (paśyati dharmataḥ /

K.014b/ tatra sādhu.samācārā (nivaseyuḥ sukhaṃ prajāḥ //

K.015a/ prajānāṃ rakṣaṇaṃ nityaṃ kaṇtakānāṃ ca śodhanam /

K.015b/ dvijānāṃ pūjanaṃ ca^eva etad arthaṃ kṛto nṛpaḥ //

K.016a/ bhū.svāmī tu smṛto rājā na^anya.dravyasya sarvadā /

K.016b/ tat.phalasya hi ṣaḍ.bhāgaṃ (prāpnuyān na^anyathā^eva tu //

K.017a/ bhūtānāṃ tan.nivāsitvāt svāmitvaṃ tena kīrtitam /

K.017b/ tat.kriyā bali.ṣaḍ.bhāgaṃ śubha.aśubha.nimitta.jam //

K.018a/ evaṃ (pravartate yas tu lobhaṃ (tyaktvā nara.adhipaḥ /

K.018b/ tasya putrāḥ (prajāyante rāṣṭraṃ kośaś ca (vardhate //

K.019a/ anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /

K.019b/ sasya.bhāgaṃ ca śulkaṃ ca^apy (ādadīta sa pāpa.bhāk //

K.020a/ artha.śāstra.uktam (utsṛjya dharma.śāstra.uktam (āvrajet //[halfverse only]

K.021a/ duṣṭasya^api narendrasya tad.rāṣṭraṃ na (vināśayet /

K.021b/ na prajā.anumato yasmād anyāyeṣu (pravartate //

K.022a/ akleśena^arthine yas tu rājā samyaṅ (nivedayet /

K.022b/ tat (tārayati^anantaṃ (syād dharma.arthaṃ dānam īdṛśam //

K.023a/ nyāyena^(akramya yal.labdhaṃ ripuṃ (nirjitya pārthivaiḥ /

K.023b/ tat^śuddhaṃ tat.pradeyaṃ tan na^anyathā^upahṛtaṃ kvacit //

K.024a/ rājā purohitaṃ (kuryād uditaṃ brāhmaṇaṃ hitam /(p.3)

K.024b/ kṛta.adhyayana.saṃpannam alubdhaṃ satya.vādinam //



[vyavahāra.lakṣaṇa.ādi]

K.025a/ prayatna.sādhye vicchinne dharma.ākhye nyāya.vistare /

K.025b/ sādhya.mūlas tu yo vādo vyavahāraḥ sa (ucyate //

K.026a/ vi nānā.arthe^ava saṃdehe haraṇaṃ hāra (ucyate /

K.026b/ nānā.saṃdeha.haraṇād vyavahāra iti smṛtaḥ //

K.027a/ na rājā tu viśitvena dhana.lobhena vā punaḥ /

K.027b/ svayaṃ kāryāṇi (kurvīta narāṇām avivādinām //

K.028a/ (utpādayati yo hiṃsāṃ deyaṃ vā na (pracchati /

K.028b/ yācam (ānaya dauḥśīlyād ākṛṣyo^asau nṛpa.ājñayā //

K.029a/ dvipade sādhya.bhedāt tu pada.aṣṭādaśatāṃ gate /

K.029b/ aṣṭādaśa kriyā.bhedād bhinnāni^aṣṭasahasraśaḥ //

K.030a/ sādhya.vādasya mūlaṃ (syād vādinā yan niveditam /

K.030b/ deya.apradānaṃ hiṃsā ca^iti^utthāna.dvayam (ucyate //

K.031a/ pūrva.pakṣaś ca^uttaraṃ ca pratyākalitam eva ca /

K.031b/ kriyā.pādaś ca tena^ayaṃ catuṣpāt samudāhṛtaḥ //

K.032a/ dharmaśāstra.arthaśāstre tu skandha.dvayam udāhṛtam /

K.032b/ jayaś ca^eva^avasāyaś ca dve phale samudāhṛte //

K.033a/ śāstreṇa ninditaṃ tv artha.mukhyo rājñā pracoditaḥ /(p.4)

K.033b/ (āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ //

K.034a/ nṛpeṇa^eva niyukto yaḥ pada.doṣam (avekṣitum /

K.034b/ nṛpasya (sūcayej (jñātvā sūcakaḥ sa udāhṛtaḥ //



[dharma.vyavahāra.caritra.rājaśāsana.ādīṇāṃ bala.abala.vicāraḥ]

K.035a/ doṣa.kārī tu kartṛtvaṃ dhana.svāmī svakaṃ dhanam /

K.035b/ vivāde (prāpnuyād yatra dharmeṇa^eva sa nirṇayaḥ //

K.036a/ smṛti.śāstraṃ tu yat kiṃcit prathitaṃ dharma.sādhakaiḥ /

K.036b/ kāryāṇāṃ nirṇaya.arthe tu vyavahāraḥ smṛto hi saḥ //

K.037a/ yad yad (ācaryate yena dharmyaṃ vā^adharmyam eva vā /

K.037b/ deśasya^ācaraṇān nityaṃ caritraṃ tat.prakīrtitam //

K.038a/ nyāya.śāstra.avirodhena deśa.dṛṣṭes tathā^eva ca /

K.038b/ yaṃ dharmaṃ (sthāpayed rājā nyāyyaṃ tad.rājaśāsanam //

K.039a/ yukti.yuktaṃ tu kāryaṃ (syād divyaṃ yatra vivarjitam /

K.039b/ dharmas tu vyavahāreṇa (bādhyate tatra na^anyathā //

K.040a/ pratiloma.prasūteṣu tathā durga.nivāsiṣu /

K.040b/ viruddhaṃ niyataṃ (prāhus taṃ dharmaṃ na (vicālayet //

K.041a/ nirṇayaṃ tu yadā (kuryāt tena dharmeṇa pārthivaḥ /

K.041b/ vyavahāraś caritreṇa tadā tena^eva (bādhyate //

K.042a/ viruddhaṃ nyāyato yat tu caritraṃ (kalpyate nṛpaiḥ /(p.9)

K.042b/ evaṃ tatra (nirasyeta caritraṃ tu nṛpa.ājñayā //

K.043a/ anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram /

K.043b/ anyathā.bādhanaṃ yatra tatra dharmo (vihanyate //

K.044a/ asvargyā loka.nāśāya para.anīka.bhaya.āvahā /

K.044b/ āyur.bīja.harī rājñāṃ sati vākye svayaṃ kṛtiḥ //

K.045a/ tasmāt^śāstra.anusāreṇa rājā kāryāṇi (sādhayet /

K.045b/ vākya.abhāve tu sarveṣāṃ deśa.dṛṣṭena (sannayet //

K.046a/ yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /

K.046b/ śruti.smṛti.avirodhena deśa.dṛṣṭaḥ sa (ucyate //

K.047a/ deśa.pattana.goṣṭheṣu pura.grāmeṣu vāsinām /

K.047b/ teṣāṃ sva.samayair dharma.śāstrato^anyeṣu taiḥ saha //

K.048a/ deśasya^anumatena^eva vyavasthā yā nirūpitā /

K.048b/ likhitā tu sadā dhāryā mudritā rājam udrayā //

K.049a/ śāstravad yatnato rakṣyā tāṃ nirīkṣya (vinirṇayet /

K.049b/ naigama.sthais tu yat kāryaṃ likhitaṃ yad vyavasthitam //

K.050a/ tasmāt tat (saṃpravarteta na^anyathā^eva (pravartayet /
K.050b/ pramāṇa.deśa.dṛṣṭaṃ tu yad evam iti niścitam //

K.051a/ aprvṛttaṃ kṛtaṃ yatra śruti.smṛti.anumoditam /p.10)

K.051b/ na^anyathā tat punaḥ kāryaṃ nyāya.apetaṃ (vivarjayet //



[dharma.adhikaraṇam]

K.052a/ dharma.śāstra.vicāreṇa mūla.sāra.vivecanam /

K.052b/ yatra^(adhikriyate sthāne dharma.adhikaraṇaṃ hi tat //

K.053a/ prātar utthāya nṛpatiḥ śaucaṃ (kṛtvā samāhitaḥ /

K.053b/ guruṃ jyotirvidaṃ vaidyān devān viprān purohitān //

K.054a/ yathā^arham etān (saṃpūjya supuṣpa.ābharaṇa.ambaraiḥ /

K.054b/ (abhivandya ca gurva.ādīn sumukhāṃ (praviśet sabhām //

K.055a/ vinīta.veṣo nṛpatiḥ sabhāṃ (gatvā samāhitaḥ /

K.055b/ (āsīnaḥ prāṅmukhaḥ (sthitvā (paśyet kāryāṇi kāryiṇām /

K.055c/ saha trai.vidya.vṛddhaiś ca mantra.jñaiś ca^eva mantribhiḥ //

K.056a/ saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇa.purohitaḥ /

K.056b/ sasabhyaḥ prekṣako rājā svarge (tiṣṭhati dharmataḥ //

K.057a/ saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvija.uttamaiḥ /

K.057b/ dharmaśāstra.artha.kuśalair arthaśāstra.viśāradaiḥ //

K.058a/ kula.śīla.vayo.vṛtta.vitta.vadbhir amatsaraiḥ /

K.058b/ vaṇigbhiḥ (syāt katipayaiḥ kula.bhūtair adhiṣṭhitam //

K.059a/ śrotāro vaṇijas tatra kartavyā nyāya.darśinaḥ //(p.11)



[kārya.darśana.kālaḥ]

K.060a/ sabhā.sthāneṣu pūrva.āhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ /

K.060b/ (kuryāt^śāstra.praṇītena mārgeṇa^amitra.karṣaṇaḥ //

K.061a/ divasasya^aṣṭamaṃ bhāgaṃ (muktvā kālatrayaṃ tu yat /

K.061b/ sa kālo vyavahārāṇāṃ śāstra.dṛṣṭaḥ paraḥ smṛtaḥ //

K.062a/ ādyād ahno^aṣṭa.bhāgād yad ūrdhvaṃ bhāga.trayam (bhavet /

K.062b/ sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ //



[prāḍvivākaḥ]

K.063a/ yadā (kuryān na nṛpatiḥ svayaṃ kārya.vinirṇayam /

K.063b/ tadā tatra (niyuñjīta brāhmaṇaṃ śāstra.pāragam //

K.064a/ dakṣaṃ kulīna.madhya.stham anudvega.karaṃ sthiram /

K.064b/ paratra bhīruṃ dharmi.ṣṭham udyuktaṃ krodha.varjitam //

K.065a/ akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ /

K.065b/ utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu //

K.066a/ eka.śāstram adhīyāno na (vidyāt kārya.niścayam /

K.066b/ tasmād bahv.āgamaḥ kāryo vivādeṣu^uttamo nṛpaiḥ //

K.067a/ brāhmaṇo yatra na (syāt tu kṣatriyaṃ tatra (yojayet /(p.12)

K.067b/ vaiśyaṃ vā dharmaśāstra.jñaṃ śūdraṃ yatnena (varjayet //

K.068a/ ato^anyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat /

K.068b/ niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //

K.069a/ vyavahāra.āśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ /

K.069b/ (vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ //

K.070a/ anirṇīte tu yady arthe (saṃbhāṣeta raho^arthinā /

K.070b/ prāḍvivāko^atha daṇḍyaḥ (syāt sabhyāś ca^eva viśeṣataḥ //


[sabhyāḥ]

K.071a/ alubdhā dhanavantaś ca dharma.jñāḥ satyavādinaḥ /

K.071b/ sarva.śāstra.pravīṇāś ca sabhyāḥ kāryā dvijottamāḥ //

K.072a/ nyāya.śāstram (atikramya sabhyair yatra viniścitam /

K.072b/ tatra dharmo hy adharmeṇa hato (hanti na saṃśayaḥ //

K.073a/ yatra dharmo hy adharmeṇa satyaṃ yatra^anṛtena ca /

K.073b/ (hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //

K.074a/ adharmataḥ pravṛttaṃ tu na^upekṣeran sabhāsadaḥ /

K.074b/ upekṣamāṇāḥ sanṛpā narakam yānti^adho.mukhāḥ //

K.075a/ anyāyena^api taṃ yāntaṃ ye^anuyānti sabhāsadaḥ /(p.13)

K.075b/ te^api tad.bhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ //

K.076a/ nyāya.mārgād apetaṃ tu (jñātvā cittaṃ mahīpateḥ /

K.076b/ vaktavyaṃ tat.priyaṃ tatra na sabhyaḥ kilviṣī (bhavet //

K.077a/ sabhyena^avaśya.vaktavyaṃ dharma.artha.sahitaṃ vacaḥ /

K.077b/ (śṛṇoti yadi no rājā (syāt tu sabhyas tato^anaghaḥ //

K.078a/ adharmāya yadā rājā (niyuñjīta vivādinām /

K.078b/ (vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ (nivartayet //

K.079a/ snehād ajñānato vā^api lobhād vā mohato^api vā /

K.079b/ tatra sabhyo^anyathā.vādī daṇḍyo^asabhyaḥ smṛto hi saḥ //

K.080a/ kāryasya nirṇayaṃ samyag (jñātvā sabhyas tato (vadet /

K.080b/ anyathā na^eva vaktavyaṃ vaktā dviguṇa.daṇḍa.bhāk //

K.081a/ sabhya.doṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /

K.081b/ kāryaṃ tu kāryiṇām eva niścitaṃ na (vicālayet //



[kārya.nirṇetṛṛṇāṃ guru.lāghavam]

K.082a/ kulāni śreṇayaś ca^eva gaṇas tv adhikṛto nṛpaḥ /

K.082b/ pratiṣṭhā vyavahārāṇāṃ gurvebhyas tu^uttarottaram //

K.083a/ tapasvināṃ tu kāryāṇi traividyair eva (kārayet /(p.14)

K.083b/ māyā.yoga.vidāṃ ca^eva na svayaṃ kopa.kāraṇāt //

K.084a/ samyag.vijñāna.saṃpanno na^upadeśaṃ (prakalpayet /

K.084b/ utkṛṣṭa.jāti.śīlānāṃ gurv.ācārya.tapasvinām //

K.085a/ gotra.sthitis tu yā teṣāṃ kramād (āyāti dharmataḥ /

K.085b/ kula.dharmaṃ tu taṃ (prāhuḥ (pālayet tam tathā^eva tu //



[praśna.prakāraḥ]

K.086a/ kāle kārya.arthinaṃ (pṛcchet praṇataṃ purataḥ sthitam /

K.086b/ kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr (brūhi mānava //

K.087a/ kena kasmin kadā kasmāt (pṛcched evaṃ sabhā.gataḥ /

K.087b/ evaṃ pṛṣṭaḥ sa yad (brūyāt tat sabhyair brāhmaṇaḥ sahaḥ //

K.088a/ (vimṛśya kāryaṃ nyāyyaṃ ced āhvāna.artham ataḥ param /

K.088b/ mudrāṃ vā (nikṣipet tasmin puruṣaṃ vā (samādiśet //



[pratinidhiḥ]

K.089a/ samarpito^arthinā yo^anyaḥ paro dharma.adhikāriṇi /

K.089b/ prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //

K.090a/ adhikāro^abhiyuktasya na^itarasya^asti^asaṅgateḥ /(p.15)

K.090b/ itaro^apy abhiyuktena pratirodhi.kṛto mataḥ //

K.091a/ arthinā saṃniyukto vā pratyarthi.prahito^api vā /

K.091b/ yo yasya^arthe (vivadate tayor jaya.parājayau //

K.092a/ dāsāḥ karma.karāḥ śiṣyā niyuktā bāndhavās tathā /

K.092b/ vādino na ca daṇḍyāḥ (syuḥ yas tv ato^anyaḥ sa daṇḍa.bhāk //

K.093a/ brahmahatyā.surāpāna.steya.gurvaṅganāgame /

K.093b/ anyeṣu ca^atipāpeṣu prativādī na (dīyate //

K.094a/ manuṣya.māraṇe (steye para.dāra.abhimarśane /

K.094b/ abhakṣya.bhakṣaṇe ca^eva kanyā.haraṇa.dūṣaṇe //

K.095a/ pāruṣye kūṭa.karaṇe nṛpa.drohe tathā^eva ca /

K.095b/ prativādī na dātavyaḥ kartā tu (vivadet svayam //



[āhvānaṃ]

K.096a/ dharma.utsukān abhyudaye rogiṇo^atha jaḍān api /

K.096b/ asvastha.matta.unmatta.arta.striyo na^(āhvānayen nṛpaḥ //

K.097a/ na hīna.pakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /(p.16)

K.097b/ sarva.varṇa.uttamāṃ kanyāṃ tā jñāti.prabhukāḥ smṛtāḥ //

K.098a/ tad.adhīna.kuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /

K.098b/ niṣkulā yāś ca patitās tāsām āhvānam (iṣyate //

K.099a/ saśastro^anuttarīyo vā mukta.keśaḥ sahāsanaḥ /

K.099b/ vāmahas tena vā vādaṃ vadan daṇḍam (avāpnuyāt //

K.100a/ āhūtas tv (avamanyeta yaḥ śakto rāja.śāsanam /

K.100b/ tasya (kuryān nṛpo daṇḍaṃ vidhi.dṛṣṭena karmaṇā //
K.101a/ hīne karmāṇi pañcāśat.madhyame dviśata.avaraḥ /

K.101b/ guru.kāryeṣu daṇḍaḥ (syān nityaṃ pañcaśata.avaraḥ //

K.102a/ kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /

K.102b/ paṇānāṃ grahaṇaṃ tu (syāt tan.mūlyaṃ vā^atha rājani //



[āsedhaḥ]

K.103a/ (utpādayati yo hiṃsāṃ deyaṃ vā na (prayacchati /

K.103b/ yācam (ānāya dauḥśīlyād ākṛṣyo^asau nṛpa.ājñayā //

K.104a/ (āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute /

K.104b/ tad.āsedhaṃ (prayuñjīta yāvad āhvāna.darśanam //

K.105a/ āsedha.yogya āsiddha utkrāman daṇḍam (arhati //(p.17)



[anāsedhyāḥ]

K.106a/ yas tv indriya.nirodhena vyāhāra.ucchvasana.ādibhiḥ /

K.106b/ (āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī //

K.107a/ vṛkṣa.parvatam ārūḍhā hasty.aśva.ratha.nau.sthitāḥ /

K.107b/ viṣama.sthāś ca te sarve na^asedhyāḥ kārya.sādhakaiḥ //

K.108a/ vyādhyārtā vyasana.sthāś ca yajamānās tathā^eva ca /

K.108b/ anuttīrṇāś ca na^āsedhyā matta.unmatta.jaḍās tathā //

K.109a/ na karṣako bīja.kāle senā.kāle tu sainikaḥ /

K.109b/ pratijñāya prayātaś ca kṛta.kālaś ca na^antarā //

K.110a/ udyuktaḥ karṣakaḥ sasye toyasya^āgamane tathā /

K.110b/ ārambhāt saṃgrahaṃ yāvat tat.kālaṃ na (vivādayet /

K.110c/ āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ //

K.111a/ abhiyuktaś ca ruddhaś ca (tiṣṭheyuś ca nṛpa.ājñayā /

K.111b/ na tasya^anyena kartavyam abhiyuktaṃ (vidur budhāḥ //

K.112a/ eka.āha.dvi.āha.ādi.apekṣaṃ deśa.kāla.ādi.apekṣayā /

K.112b/ dūtāya sādhite kārye tena bhaktaṃ (pradāpayet //

K.113a/ deśa.kāla.vayaḥ.śakti.ādi.apekṣaṃ bhojanaṃ smṛtam /(p.18)

K.113b/ ākārakasya sarvatra iti tattva.vido (viduḥ //



[pratibhūtvena^agrāhyāḥ]

K.114a/ na svāmī na ca vai śatruḥ svāminā^adhikṛtas tathā /

K.114b/ niruddho daṇḍitaś ca^eva saṃśaya.sthāś ca na kvacit //

K.115a/ na^eva rikthī na riktaś ca na ca^eva^atyanta.vāsinaḥ /

K.115b/ rāja.kārya.niyuktaś ca ye ca pravrajitā narāḥ //

K.116a/ na^aśakto dhanine dātuṃ daṇḍaṃ rājñe ca tat.samam /

K.116b/ jīvan vā^api pitā yasya tathā^eva^icchā.pravartakaḥ /

K.116c/ na^avijñāto grahītavyaḥ pratibhūtva.kriyāṃ prati //

K.117a/ atha cet pratibhūr na^asti vāda.yogyasya vādinaḥ /

K.117b/ sa rakṣito dinasya^ante (dadyād dūtāya vetanam //

K.118a/ dvijātiḥ pratibhū.hīno rakṣyaḥ (syād bāhya.cāribhiḥ /

K.118b/ śūdra.ādīn pratibhū.hīnān (bandhayen nigaḍena tu //

K.119a/ atikrame^apayāte ca (daṇḍayet taṃ paṇa.aṣṭakam /

K.119b/ nitya.karma.aparodhas tu kāryaḥ sarva.varṇinām //

K.120a/ grahīta.grahaṇo nyāye na pravartyo mahībhṛtā /

K.120b/ tasya vā tat.samarpyaṃ (syāt (sthāpayed vā parasya tat //



[abhiyoktra.ādīnām uktikramaḥ]

K.121a/ tatra^abhiyoktā prāg brūyād abhiyuktas tv anantaram /

K.121b/ tayor ante sadasya^(astu prāḍvivākas tataḥ param //

K.122a/ yasya (syād adhikā pīḍā kāryaṃ vā^api^adhikaṃ (bhavet /

K.122b/ pūrvapakṣo (bhavet tasya na yaḥ pūrvaṃ (nivedayet //

K.123a/ yasya vā^artha.gatā pīḍā śārīrī vā^adhikā (bhavet /

K.123b/ tasya^arthi.vādo dātavyo na yaḥ pūrvaṃ (nivedayet //



[pratijñā.svarūpam]

K.124a/ (niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tirthi tathā /

K.124b/ velāṃ pradeśaṃ viṣayaṃ sthānaṃ jāty.ākṛtī vayaḥ //

K.125a/ sādhya.pramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathā^ātmanaḥ /

K.125b/ rājñāṃ ca kramaśo nāma nivāsaṃ sādhya.nāma ca //

K.126a/ kramāt pitṛṛṇāṃ nāmāni pīḍāṃ ca^āhartṛ.dāyakau /

K.126b/ kṣamā.liṅgāni ca^anyāni pakṣaṃ (saṃkīrtya (kalpayet //

K.127a/ deśaś ca^eva tathā sthānaṃ saṃniveśas tathā^eva ca /

K.127b/ jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetra.nāma ca //

K.128a/ pitṛ.paitāmahaṃ ca^eva pūrva.rāja.anukīrtanam /

K.128b/ sthāvareṣu vivādeṣu daśaitāni (niveśayet //

K.129a/ rāga.ādīnāṃ yad ekena kopitaḥ karaṇe (vadet /

K.129b/ tad om iti (likhet sarvaṃ vādinaḥ phalaka.ādiṣu //

K.130a/ adhikān (śodhayed arthān nyūnāṃś ca (pratipūrayet /

K.130b/ bhūmau (niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ //

K.131a/ pūrva.pakṣaṃ svabhāva.uktaṃ prāḍvivāko^(abhilekhayet /

K.131b/ pāṇḍu.lekhena phalake tataḥ patre viśodhitam //

K.132a/ anyad uktaṃ (likhed anyad yo^arthi.pratyarthināṃ vacaḥ /

K.132b/ cauravat^(śāsayet taṃ tu dhārmikaḥ pṛthivī.patiḥ //

K.133a/ sa.ullekhanaṃ vā (labhate try ahaṃ sapta^aham eva vā /

K.133b/ matir (utpadyate yāvad vivāde (vaktum icchataḥ //

K.134a/ yasmāt kārya.samārambhāt^cirāt tena viniścayaḥ /(p.21)

K.134b/ tasmāt na (labhate kālam abhiyuktas tu kāla.bhāk //

K.135a/ matir na^(utsahate yatra vivāde kāryam icchatoḥ /

K.135b/ dātavyas tatra kālaḥ (syād arthi.pratyarthinor api //



[pratijñā.doṣāḥ (pūrva.pakṣa.doṣāḥ)]

K.136a/ yaś ca rāṣṭra.viruddhaś ca yaś ca rājñā vivarjitaḥ /

K.136b/ aneka.pada.saṃkīrṇaḥ pūrva.pakṣo na (siddhyati //

K.137a/ bahu.pratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /

K.137b/ kāmaṃ tad api (gṛhṇīyād rājā tattva.bubhutsayāa //

K.138a/ deśa.kāla.vihīnaś ca dravya.saṃkhyā.vivarjitaḥ //

K.138b/ sādhya.pramāṇa.hīnaś ca pakṣo^anādeya (iṣyate //

K.139a/ nyāya.sthaṃ na^icchate (kartum anyāyaṃ vā (karoti^ayam /

K.139b/ na (lekhayati yat tv evaṃ tasya pakṣo na (sidhyati //

K.140a/ aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam /

K.140b/ asādhyaṃ vā viruddhaṃ vā pakṣa.ābhāsaṃ (vivarjayet //

K.141a/ pratijñā.doṣa.nirmuktaṃ sādhyaṃ sat.kāraṇa.anvitam /(p.22)

K.141b/ niścitaṃ loka.siddhaṃ ca pakṣaṃ pakṣa.vido (viduḥ //

K.142a/ svalpa.akṣaraḥ prabhūta.artho niḥsaṃdigdho nirākulaḥ /

K.142b/ virodhi.kāraṇair mukto virodhi.pratiṣedhakaḥ //

K.143a/ yadā tv evaṃ vidhaḥ pakṣaḥ kalpitaḥ pūrva.vādinā /

K.143b/ dadyāt tat.pakṣa.saṃbaddhaṃ prativādī tadā^uttaram //

K.144a/ śrāvyamāṇo^arthinā yatra yo hi^artho na vighātitaḥ /

K.144b/ dāna.kāle^athavā tūṣṇīṃ sthitaḥ so^artho^anumoditaḥ //



[uttaraṃ sadyo dātavyaṃ kāla.antareṇa vā dātavyam]

K.145a/ śrutvā lekhya.gataṃ tv arthaṃ pratyarthī kāraṇād yadi /

K.145b/ kālaṃ vivāde (yāceta tasya deyo na saṃśayaḥ //

K.146a/ sadyo vā^ekāha.pañcāha.tryahaṃ vā guru.lāghavāt /

K.146b/ (labheta^asau tripakṣaṃ vā saptāhaṃ vā ṛṇa.ādiṣu //

K.147a/ kālaṃ śaktiṃ (viditvā tu kāryāṇāṃ ca bala.abalam /

K.147b/ alpaṃ vā bahu vā kālaṃ (dadyāt pratyarthine prabhuḥ //

K.148a/ dinaṃ māsa.ardhamāsau vā ṛtuḥ saṃvatsaro^api vā /(p.23)

K.148b/ kriyā.sthiti.anurūpas tu deyaṃ kālaḥ pareṇa tu //

K.149a/ (vyapaiti gauravaṃ yatra vināśas tyāga eva vā /

K.149b/ kālaṃ tatra na (kurvīta kāryam ātyayikaṃ hi tat //

K.150a/ dhenāu^anaḍuhi kṣetre strīṣu prajanane tathā /

K.150b/ nyāse yācitake datte tathā^eva kraya.vikraye //
K.151a/ kanyāyā dūṣaṇe steye kalahe sāhase nidhau /

K.151b/ upadhau kauṭa.sākṣye ca sadya eva (vivādayet //
K.152a/ sāhasa.steya.pāruṣya.go.^abhiśāpe tathā^atyaye /

K.152b/ bhūmau (vivādayet kṣipram akāle^api bṛhaspatiḥ //

K.153a/ sadyaḥ kṛteṣu kāryeṣu sadya eva (vivādayet /

K.153b/ kāla.atīteṣu vā kālaṃ (dadyāt pratyarthine prabhuḥ //

K.154a/ sadyaḥ kṛte sadya eva māsa.atīte dinaṃ (bhavet /

K.154b/ ṣaḍ.ābdike tri.rātraṃ (syāt sapta.ahaṃ dvādaśa.ābdike //

K.155a/ viṃśati.abde daśa.ahaṃ tu māsa.ardhaṃ vā (labheta saḥ /

K.155b/ māsaṃ triṃśat.samātīte tri.pakṣaṃ parato (bhavet //

K.156a/ kālaṃ saṃvatsarād arvāk svayam eva yathā^īpsitam /

K.156b/ saṃvatsaraṃ jaḍa.unmatta.manaske vyādhi.pīḍite //

K.157a/ dig.antara.prapanne vā ajñāta.arthe ca vastuni /(p.24)

K.157b/ mūlaṃ vā sākṣiṇo vā^atha paradeśe sthitā yadā //

K.158a/ tatra kālo (bhavet puṃsāmā svadeśa.samāgamāt /

K.158b/ datte^api kāle deyaṃ (syāt punaḥ kāryasya gauravāt //

K.159a/ pūrva.pakṣa.śruta.arthas tu pratyarthī tad.anantaram /

K.159b/ pūrva.pakṣa.artha.saṃbandhaṃ pratipakṣaṃ (nivedayet //

K.160a/ ācāra.dravya.dāna.iṣṭa.kṛtya.upasthāna.nirṇaye /

K.160b/ na^upasthito yadā kaścit^śalaṃ tatra na (kārayet //

K.161a/ daiva.rāja.kṛto doṣas tasmin kāle yadā (bhavet /

K.161b/ abādha.tyāga.mātreṇa na (bhavet sa parājitaḥ //

K.162a/ daiva.rāja.kṛtaṃ doṣaṃ sākṣibhiḥ (pratipādayet /

K.162b/ jaihmyena vartamānasya daṇḍo dāpyas tu tad.dhanam //

K.163a/ abhiyukto^abhiyoktāram abhiyuñjīta karhicit /

K.163b/ anyatra daṇḍa.pāruṣya.steya.saṃgrahaṇa.atyayāt //

K.164a/ yāvan yasmin samācāraḥ pāraṃparya.krama.āgataḥ /

K.164b/ taṃ (pratīkṣya yathā.nyāyam uttaraṃ (dāpayen nṛpaḥ //



[caturvidham uttaram]

K.165a/ satyaṃ mithyā.uttaraṃ ca^eva pratyavaskandanaṃ tathā /

K.165b/ pūrva.nyāya.vidhiś ca^evam uttaraṃ (syāc catur.vidham //

K.166a/ (śrutvā bhāṣa.artham anyas tu yadā taṃ (pratiṣedhati /

K.166b/ arthataḥ śabdato vā^api mithyā taj.jñeyam uttaraṃ //

K.167a/ abhiyukto^abhiyogasya yadi (kuryāt tu nihnavam /(p.25)

K.167b/ mithyā tat tu (vijānīyād uttaraṃ vyavahārataḥ //

K.168a/ sādhyasya satya.vacanaṃ pratipattir udāhṛtā //

K.169a/ mithyā^etan na^(abhijānāmi tadā tatra na saṃnidhiḥ /

K.169b/ ajātaś ca^(asmi tat.kāla iti mithyā catur.vidham //

K.170a/ yo^arthinā^arthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā /

K.170b/ (prapadya kāraṇaṃ (brūyād ādharyaṃ gurur (abravīt //

K.171a/ ācāreṇa^avasanno^api punar (lekhayate yadi /

K.171b/ so^abhidheyo jitaḥ pūrvaṃ prāṅ.nyāyas tu sa (ucyate //

K.172a/ (vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā /

K.172b/ jitaś ca^eva mayā^ayaṃ prāk prāṅ.nyāya.stri.prakārakaḥ //



[uttara.ābhāsā uttara.doṣā vā]

K.173a/ aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca /

K.173b/ saṃdigdha.asaṃbhava.avyaktam anya.arthaṃ ca^ati.doṣavat //

K.174a/ avyāpakaṃ vyasta.padaṃ nigūḍha.arthaṃ tathā.kulam /

K.174b/ vyākhyā.gamyam asāraṃ ca na^uttaraṃ (śasyate budhaiḥ //

K.175a/ yad.vyasta.padam avyāpi nigūḍha.arthaṃ tathā.kulam /

K.175b/ vyākhyā.gamyam asāraṃ ca na^uttaraṃ sva.artha.siddhaye //

K.176a/ cihna.ākāra.sahasraṃ tu samayaṃ ca^avijānatā /

K.176b/ bhāṣā.antareṇa vā proktam aprasiddhaṃ tad utaram //

K.177a/ pratidattaṃ mayā bālye pratidattaṃ mayā nahi /

K.177b/ yad evam (āha vijñeyaṃ viruddhaṃ tad iha^uttaraṃ //

K.178a/ jitaḥ purā mayā^ayaṃ ca tv arthe^asminn iti (bhāṣitum /

K.178b/ purā mayā^ayam iti yat tad ūnaṃ ca^uttaraṃ smṛtam //

K.179a/ gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā /

K.179b/ purā gṛhītaṃ yad dravyam iti yac ca^atibhūri tat //

K.180a/ deyaṃ mayā^iti vaktavye mayā^ādeyam iti^īdṛśam /

K.180b/ saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā //

K.181a/ bala.abalena ca^etena sāhasaṃ sthāpitaṃ purā /

K.181b/ anuktam etan (manyante tad anya.artham iti^īritam //

K.182a/ asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite /

K.182b/ pratidattaṃ tad.ardhaṃ yat tad iha^avyāpakaṃ smṛtam //

K.183a/ pūrva.vādī kriyāṃ yāvat samyaṅ na^eva (niveśayet /

K.183b/ mayā gṛhītaṃ pūrvaṃ no tad vyasta.padam (ucyate //

K.184a/ tatkiṃ tāmarasaṃ kaścid agṛhītaṃ (pradāsyati /

K.184b/ nigūḍha.arthaṃ tu tat proktam uttaraṃ vyavahārataḥ //

K.185a/ kiṃ tena^eva sadā deyaṃ mayā deyaṃ (bhaved iti /

K.185b/ etad akulam iti^uktam uttaraṃ tadvido (viduḥ //

K.186a/ kākasya dantā no (santi (santi^iti.ādi yad uttaram /

K.186b/ asāram iti tattvena samyaṅ na^uttaram (iṣyate //

K.187a/ prastutād alpam avyaktaṃ nyūna.adhikam asaṅgatam /

K.187b/ avyāpya.sāraṃ saṃdigdhaṃ pratipakṣaṃ na (laṅghayet //

K.188a/ saṃdigdham anyat.prakṛtād aty.alpam ati.bhūri ca /

K.188b/ pakṣa.ekadeśa.vyāpya^iva tat tu na^eva^uttaraṃ (bhavet //

K.189a/ pakṣa.ekadeśe yat satyam ekadeśe ca kāraṇam /

K.189b/ mithyā ca^eva^ekadeśe ca saṅkarāt tad anuttaram //

K.190a/ na ca^ekasmin vivāde tu kriyā (syād vādinor dvayoḥ /

K.190b/ na ca^artha.siddhir ubhayor na ca^ekatra kriyā.dvayam //



[vāda.hāni.karāṇi]

K.191a/ prapadya kāraṇaṃ pūrvam anyad.gurutaraṃ yadi /

K.191b/ prativākya.gataṃ (brūyāt (sādhyate tad dhi na^itarat //

K.192a/ yathā.artham uttaraṃ (dadyād ayacchantaṃ ca (dāpayet /

K.192b/ sāma.bheda.ādibhir mārgair yāvat so^arthaḥ samutthitaḥ //

K.193a/ mohād vā yadi vā śāṭhyād yat^na^uktaṃ pūrva.vādinā /

K.193b/ uttara.antargataṃ ca^api tad.grāhyam ubhayor api //

K.194a/ upāyaiś ca^udyamānas tu na (dadyād uttaraṃ tu yaḥ /

K.194b/ atikrānte sapta.rātre jito^asau (dātum (arhati //

K.195a/ (śrāvayitvā yathā.kāryaṃ (tyajed anyad vaded asau /

K.195b/ anya.pakṣa.āśrayas tena kṛto vādī sa (hīyate //

K.196a/ na mayā^abhihitaṃ kāryam (abhiyujya paraṃ (vadet /

K.196b/ vibruvaṃś ca (bhaved evaṃ hīnaṃ tam api (nirdiśet //

K.197a/ (lekhayitvā tu yo vākyaṃṃ hīnaṃ vā^api^adhikaṃ punaḥ /

K.197b/ (vaded vādī sa (hīyeta na^abhiyogaṃ tu so^(arhati //

K.198a/ sabhyāś ca sākṣiṇaś ca^eva kriyā jñeyā manīṣibhiḥ /

K.198b/ tāṃ kriyāṃ dveṣṭi yo mohāt kriyā.dveṣī sa (ucyate //

K.199a/ āhvānād anupasthānāt sadya eva (prahīyate //

K.200a/ (brūhīt yukto^api na (brūyāt sadyo bandhanam (arhati /

K.200b/ dvitīye^ahani dur.buddher (vidyāt tasya parājayam //

K.201a/ vyājena^eva tu yatra^asau dīrgha.kālam (abhīpsati /

K.201b/ sa.apadeśaṃ tu tad (vidyād vāda.hāni.karaṃ smṛtam //

K.202a/ anya.vādī paṇān pañca kriyā.dveṣī paṇān daśa /

K.202b/ na^upasthātā daśa dvau ca ṣoḍaśa^eva niruttaraḥ /

K.202c/ āhūta.prapalāyī ca paṇān grāhyas tu viṃśatim //

K.203a/ trir āhūtam anāyāntam āhūta.prapalāyinam /

K.203b/ pañca.rātram atikrāntaṃ (vinayet taṃ mahīpatiḥ //

K.204a/ śrāvita.vyavahārāṇām ekaṃ yatra (prabhedayet /

K.204b/ vādinaṃ (lobhayec ca^eva hīnaṃ tam iti (nirdiśet //

K.205a/ bhayaṃ (karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /

K.205b/ etāni vādinor arthasya vyavahāre sa (hīyate //

K.206a/ doṣa.anurūpaṃ saṃgrāhyaḥ punar.vādo na (vidyate /

K.206b/ ubhayor likhite vācye prārabdhe kārya.niścaye /

K.206c/ ayuktaṃ tatra yo (brūyāt tasmād arthāt sa (hīyate //

K.207a/ sākṣiṇo yas tu (nirdiśya kāmato na (vivādayet /

K.207b/ sa vādī (hīyate tasmāt triṃśad.rātrāt pareṇa tu //

K.208a/ palāyana.anuttaratvād anya.pakṣa.āśrayeṇa ca /

K.208b/ hīnasya gṛhyate vādo na sva.vākya.jitasya tu //

K.209a/ yo hīna.vākyena jitas tasya^uddhāraṃ (vidur budhāḥ /

K.209b/ sva.vākya.hīno yas tu (syāt tasya^uddhāro na (vidyate //

K.210a/ (āvedya pragṛhīta.arthāḥ praśamaṃ (yānti ye mithaḥ /

K.210b/ sarve dvi.guṇa.daṇḍyāḥ (syuḥ vipralambhān nṛpasya te //



[kriyā.pādaḥ](p.30)

K.211a/ kāraṇāt pūrva.pakṣo^api hy uttaratvaṃ (prapadyate /

K.211b/ ataḥ kriyā tadā proktā pūrva.pakṣa.prasādhinī //

K.212a/ śodhite likhite samyag iti nirdoṣa uttare /

K.212b/ pratyarthino^arthino vā^api kriyā.karaṇam (iṣyate //

K.213a/ vādinā yad abhipretaṃ svayaṃ (sādhayitum sphuṭam /

K.213b/ tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ (sādhyate^akhilam //



[pramāṇāni, teṣāṃ ca bala.abala.ādi.vicāraḥ]



K.214a/ likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ (viduḥ /

K.214b/ leśa.uddeśas tu yuktiḥ (syād divyāni^iha viṣādayaḥ //

K.215a/ pūrva.vāde^api likhite yathā.akṣaram aśeṣataḥ /

K.215b/ arthī tṛtīya.pāde tu kriyayā (pratipādayet //

K.216a/ kāryaṃ hi sādhyam iti^uktaṃ sādhanaṃ tu kriyā^(ucyate /

K.216b/ dvi.bhedā sā punar.jñeyā daivikī mānuṣī tathā /

K.216c/ mānuṣī likhya.sākṣya.ādir vadha.ādir daivikī matā //

K.217a/ saṃbhave sākṣiṇāṃ prājño daivikīṃ (varjayet kriyāṃ /

K.217b/ saṃbhave tu prayuñjāno daivikīṃ (hīyate tataḥ //

K.218a/ yady eko mānuṣīṃ (brūyād anyo (brūyāt tu daivikīm /

K.218b/ mānuṣīṃ tatra (gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //

K.219a/ yady eka.deśa.vyāptā^api kriyā (vidyeta mānuṣī /(p.31)

K.219b/ sā grāhyā na tu pūrṇā^api daivikī vadatāṃ nṛṇām //

K.220a/ pañca.prakāraṃ daivaṃ (syān mānuṣaṃ trividhaṃ smṛtam //

K.221a/ kriyāṃ balavatīṃ (muktvā durbalāṃ yo^(avalambate /

K.221b/ sa jaye^avadhṛte sabhyaiḥ punas tāṃ na^(āpnuyāt kriyām //

K.222a/ sāra.bhūtaṃ padaṃ (muktvā asārāṇi bahūny api /

K.222b/ (saṃsādhayet kriyā yā tu tāṃ (jahyāt sāra.varjitām /

K.222c/ pakṣa.dvayaṃ (sādhayed yā tāṃ (jahyād dūrataḥ kriyām //

K.223a/ kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /

K.223b/ lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //

K.224a/ kālena (hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /

K.224b/ alekhya.sākṣike daivīṃ vyavahāre (vinirdiśet /

K.224c/ daiva.sādhye pauruṣeyīṃ na lekhyaṃ vā (prayojayet //

K.225a/ pūga.śreṇi.gaṇa.ādīnāṃ yā sthitiḥ parikīrtitā /

K.225b/ tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //

K.226a/ dvāra.mārga.kriyā.bhoga.jala.vāha.ādike tathā /

K.226b/ bhuktir eva hi gurvī (syān na lekhyaṃ na ca sākṣiṇaḥ //

K.227a/ datta.adatte^atha bhṛtyānāṃ svāminā nirṇaye sati /

K.227b/ vikraya.ādāna.saṃbandhe (krītvā dhanam ayacchati //

K.228a/ dyūte samāhvaye ca^eva vivāde samupasthite /(p.32)

K.228b/ sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //

K.229a/ prakrānte sāhase vāde pāruṣye daṇḍa.vācike /

K.229b/ bala.udbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //

K.230a/ gūḍha.sāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /

K.230b/ yukti.cihna.iṅgita.ākāra.vāk.cakṣuś.ceṣṭitair nṛṇām //

K.231a/ uttameṣu ca sarveṣu sāhaseṣu (vicārayet /

K.231b/ sadbhāvaṃ divya.dṛṣṭena satsu sākṣiṣu vai bhṛguḥ //

K.232a/ samatvaṃ sākṣiṇāṃ yatra divyais tatra^api (śodhayet /

K.232b/ prāṇa.antika.vivādeṣu vidyāmāneṣu sākṣiṣu /

K.232c/ divyam (ālambate vādī na (pṛcchet tatra sākṣiṇaḥ //

K.233a/ ṛṇe lekhyaṃ sākṣiṇo vā yukti.leśa.ādayo^api vā /

K.233b/ daivikī vā kriyā proktā prajānāṃ hita.kāmyayā //

K.234a/ codanā pratikālaṃ ca yukti.leśas tathā^eva ca /

K.234b/ tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ (sādhayet kramāt //

K.235a/ abhīkṣṇaṃ codyamāno^api pratihanyān na tad.vacaḥ /

K.235b/ triḥ catuḥ pañca.kṛtvo vā parato^arthaṃ (samācaret //
K.236a/ codanā.pratighāte tu yukti.leśaiḥ (samanviyāt /

K.236b/ deśa.kāla.artha.saṃbandha.parimāṇa.kriyā.ādibhiḥ //

K.237a/ yuktiṣu^api^asamarthāsu śapathair eva (niṇayet /

K.237b/ artha.kāla.bala.apekṣair agni.ambu.sukṛta.ādibhiḥ //

K.238a/ yatra (syāt sopadhaṃ lekhyaṃ tad.rājñaḥ śrāvitaṃ yadi /

K.238b/ divyena (śodhayet tatra rājā dharma.āsana.sthitaḥ //

K.239a/ vāk.pāruṣye ca bhūmau ca divyaṃ na (parikalpayet //

K.240a/ sthāvareṣu vivādeṣu divyāni (paridhārayet /

K.240b/ sākṣibhir likhitena^arthe bhuktyā ca^eva (prasādhayet //[arthaṃ]

K.241a/ pramāṇair hetunā vā^api divyena^eva tu niścayam /

K.241b/ sarveṣu^eva vivādeṣu sadā (kuryān nara.adhipaḥ //

K.242a/ likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /

K.242b/ anumānaṃ (vidur hetuṃ tarkaṃ ca^eva manīṣiṇaḥ //

K.243a/ pūrva.abhāve pareṇa^eva na^anyathā^eva kadācana /

K.243b/ pramāṇair vādi.nirdiṣṭair bhuktyā likhita.sākṣibhiḥ //

K.244a/ na kaścid abhiyoktāraṃ divyeṣu (viniyojayet /

K.244b/ abhiyuktāya dātavyaṃ divyaṃ divya.viśāradaiḥ //

K.245a/ mithyā.uktau sa catuṣ.pāt (syāt pratyavaskandane tathā /

K.245b/ prāṅ.nyāye sa ca vijñeyo dvi.pāt saṃpratipattiṣu //

K.246a/ parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /

K.246b/ paroktaḥ (syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //

K.247a/ vivāda.antara.saṃkrāntiḥ pūrva.uttara.viruddhatā /

K.247b/ dūṣaṇaṃ sva.kriya.utpatteḥ para.vākya.upapādanam //

K.248a/ anirdeśaś ca deśasya nirdeśo^adeśa.kālayoḥ /

K.248b/ sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //



[lekhyam]

K.249a/ lekhyaṃ tu dvividhaṃ proktaṃ sva.hasta.anya.kṛtaṃ tathā /

K.249b/ asākṣimat.sākṣimac ca siddhir deśa.sthites tayoḥ //

K.250a/ grāhakeṇa svahastena likhitaṃ sākṣi.varajitam /

K.250b/ svahasta.lekhyaṃ vijñeyaṃ pramāṇaṃ tat.smṛtaṃ budhaiḥ /

K.251a/ utpatti.jāti.saṃjñāṃ ca dhana.saṃkhyāṃ ca (lekhayet/

K.251b/ (smaraty evaṃ prayuktasya (naśyed arthas tv alekhitaḥ //

K.252a/ lekhyaṃ tu sākṣimat.kāryam avilupta.akṣara.kramam /

K.252b/ deśa.ācāra.sthiti.yutaṃ samagraṃ sarva.vastuṣu //

K.253a/ varṇa.vākya.kriyā.yuktam asaṃdigdhaṃ sphuṭa.akṣaram /

K.253b/ ahīna.krama.cihnaṃ ca lekhyaṃ tat siddhim (āpnuyāt //

K.254a/ cātruvidya.pura.śreṇī.gaṇa.paura.ādika.sthitiḥ /

K.254b/ tat.sidhi.arthaṃ tu yat^lekhyaṃ tad bhavot sthiti.patrakam //

K.255a/ abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ /

K.255b/ viśuddhi.patrakaṃ jñeyaṃ tebhyaḥ sākṣi.samanvitam //

K.256a/ uttameṣu samasteṣu abhiśāpe samāgate /

K.256b/ vṛtta.anuvāda.lekhyaṃ yat taj jñeyaṃ sandhi.patrakam //

K.257a/ sīmā.vivāde nirṇīte sīmā.patraṃ (vidhīyate //

K.258a/ rājñaḥ sva.hasta.saṃyuktaṃ samudrā.cihnitaṃ tathā /

K.258b/ rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣu^artheṣu sākṣimat //

K.259a/ arthi.pratyarthi.vākyāni pratijñā sākṣi.vāk tathā /

K.259b/ nirṇayaś ca yathā tasya yathā ca^avadhṛtaṃ svayam //

K.260a/ etad yathā.akṣaraṃ lekhye yathā.pūrvaṃ (niveśayet /

K.260b/ abhiyoktṛ.abhiyuktānāṃ vacanaṃ prāṅ (niveśayet //

K.261a/ sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param /
K.261b/ niścayaṃ smṛti.śāstrasya mataṃ tatra^eva (lekhayet //

K.262a/ siddhena^arthena saṃyojyo vādī satkāra.pūrvakam /

K.262b/ lekhyaṃ sva.hasta.saṃyuktaṃ tasmai (dadyāt tu pārthivaḥ //

K.263a/ sabhā.sadaś ca ye tatra smṛti.śāstra.vidaḥ sthitāḥ /

K.263b/ yathā.lekhya.vidhhau tadvat sva.hastaṃ tatra (dāpayet //

K.264a/ anena vidhinā lekhyaṃ paścāt.kāraṃ (vidur budhāḥ /

K.264b/ nirastā tu kriyā yatra pramāṇena^eva vādinā /

K.264c/ paścāt.kāro (bhavet tatra na sarvāsu (vidhīyate //

K.265a/ anya.vādī.ādi.hīnebhya itareṣāṃ (pradīyate /

K.265b/ vṛtta.anuvāda.saṃsiddhaṃ tac ca (syāj jaya.patrakam //(p.265)



[lekhya.parīkṣā]

K.266a/ rāja.ājñayā (samāhūya yathā.nyāyaṃ (vicārayet /

K.266b/ lekhya.ācāreṇa likhitaṃ sākṣya.ācāreṇa sākṣiṇaḥ //

K.267a/ varṇa.vākya.kriyā.yuktam asaṃdigdhaṃ sphuṭa.akṣaram /

K.267b/ ahīna.krama.cihnaṃ ca lekhyaṃ tat.siddhim (āpnuyāt //

K.268a/ deśa.ācāra.yutaṃ varṣam āsapakṣa.ādi.vṛddhimat /

K.268b/ ṛṇi.sākṣi.lekhakānām hasta.aṅgam lekhyam (ucyate //

K.269a/ sthāna.bhraṣṭās tv apaṅkti.sthāḥ saṃdigdhā lakṣaṇa.cyutāḥ /

K.269b/ yadā tu saṃsthitā varṇāaḥ kūṭa.lekhyaṃ tadā (bhavet //

K.270a/ deśa.ācāra.viruddhaṃ yat saṃdigdhaṃ krama.varjitam /

K.270b/ kṛtam asvāminā yac ca sādhya.hīnaṃ ca (duṣyati //

K.271a/ mattena^upādhi.bhītena tathā^unmattena pīḍitaiḥ /

K.271b/ strībhir bāla.asvatantraiś ca kṛtaṃ lekhyaṃ na (sidhyati //

K.272a/ khyāpitaṃ ced dvitīye^ahni na kaścid (vinivartayet /

K.272b/ tathā tat (syāt pramāṇaṃ tu matta.unmatta.kṛtād ṛte //

K.273a/ sākṣi.doṣād (bhaved duṣṭaṃ patraṃ vai lekhakasya vā /

K.273b/ dhanikasya^upadhā.doṣāt tathā dhāraṇikasya vā //(p.37)

K.274a/ duṣṭair duṣṭaṃ bhavet^lekhyaṃ śuddhaṃ śuddhair (vinirdiśet /

K.274b/ tat patram upadhā.duṣṭaiḥ sākṣi.lekhaka.kārakaiḥ //

K.275a/ pramāṇasya hi ye doṣā vaktavyās te vivādinā /

K.275b/ gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstra.pradarśanāt //

K.276a/ sākṣi.lekhaka.kartāraḥ kūṭatāṃ (yānti te yathā /

K.276b/ tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ (praduṣyāta //

K.277a/ na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /

K.277b/ evaṃ pratyarthinā^ukte tu kūṭa.lekhyaṃ prakīrtitam //

K.278a/ na^atathyena pramāṇaṃ tu doṣeṇa^eva tu (dūṣayet /

K.278b/ mithyā.abhiyoge daṇḍyaḥ (syāt sādhya.arthāc ca^api (hīyate //

K.279a/ evaṃ duṣṭaṃ nṛpa.sthāne yasmiṃs tad^hi (vicāryate /

K.279b/ (vimṛśya brāhmaṇaiḥ sārdhaṃ patra.doṣān (nirūpayet //

K.280a/ yena te kūṭatāṃ (yānti sākṣi.lekhaka.kārakāḥ /

K.280b/ tena duṣṭaṃ bhavet^lekhyaṃ śuddhaiḥ śuddhiṃ (vinirdiśet //

K.281a/ dhanikena svahastena likhitaṃ sākṣi.varjitam /(p.38)

K.281b/ (bhavet kūṭaṃ na cet kartā kṛtaṃ hi^iti (vibhāvayet //

K.282a/ dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnate /

K.282b/ patra.sthaiḥ sākṣibhir vācyo lekhakasya matena vā //

K.283a/ kṛta.akṛta.vivādeṣu sākṣibhiḥ patra.nirṇayaḥ /

K.283b/ dūṣite patrake vādī tad.ārūḍhāṃs tu (nirdiśet //

K.284a/ trividhasya^api lekhyasya bhrāntiḥ (sañjāyate nṛṇām /

K.284b/ ṛṇi.sākṣi.lekhakānāṃ hasta.uktyā (sādhayet tataḥ //

K.285a/ atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ /

K.285b/ tat.svahasta.ādibhis teṣāṃ (viśudhyet tu na saṃśayaḥ //

K.286a/ ṛṇi.svahasta.saṃdehe jīvato vā mṛtasya vā /

K.286b/ tat.svahasta.kṛtair anyaiḥ patrais tal.lekhya.nirṇayaḥ //

K.287a/ samudre^api lekhye mṛtāḥ sarve^api te sthitāḥ /

K.287b/ likhitaṃ tat.pramāṇaṃ tu mṛteṣu^api hi teṣu ca //

K.288a/ pratyakṣam anumānena na kadācit (prabādhyate /

K.288b/ tasmāt^lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //

K.289a/ nirṇayaḥ svadhana.arthaṃ hi patraṃ (dūṣayati svayam /(p.39)

K.289b/ likhitaṃ likhitena^eva sākṣimat.sākṣibhir (haret //

K.290a/ kūṭa.uktau sākṣiṇāṃ vākyāt^lekhakasya ca patrakam /

K.290b/ (nayet^śuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //

K.291a/ āḍhyasya nikaṭa.sthasya yat^śaktena na yācitam /

K.291b/ śuddha.ṛṇa.śaṅkayā tat tu lekhyaṃ durbalatām (iyāt //

K.292a/ lekhyaṃ triṃśat.samā.atītam adṛṣṭa.aśrāvitaṃ ca yat /

K.292b/ na tat siddhim (avāpnoti tiṣṭhatsu^api hi sākṣiṣu //

K.293a/ prayukte śānta.lābhe tu likhitaṃ yo na (darśayet /

K.293b/ na^eva (yāceta ṛṇikaṃ na tat siddhim (avāpnuyāt //

K.294a/ paścāt kāra.nibaddhaṃ yat tad yatnena (vicārayet /

K.294b/ yadi (syād yukti.yuktaṃ tu pramāṇaṃ likhitaṃ tadā //

K.295a/ anyathā dūrataḥ kāryaṃ punar eva (vinirṇayet /

K.295b/ atathyaṃ tathya.bhāvena sthāpitaṃ jñāna.vibhramāt //

K.295c/ nivartyaṃ tat.pramāṇaṃ (syād yatnena^api kṛtaṃ nṛpaiḥ //

K.296a/ mudrā.śuddhaṃ kriyā.śuddhaṃ bhukti.śuddhaṃ sacihnakam /

K.296b/ rājñaḥ sva.hasta.saṃśuddhaṃ śuddhim (āyāti śāsanam //

K.297a/ nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim (āpnuyāt //

K.298a/ dṛṣṭe patre sphuṭān doṣān na^uktau^ānṛṇiko yadi /

K.298b/ tato viṃśati.varṣāṇi sthitaṃ patraṃ sthiraṃ (bhavet //(p.40)

K.299a/ śaktasya saṃnidhāu^arthe yena lekhyena (bhujyate /

K.299b/ varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣa.varjitam //

K.300a/ atha viṃśati.varṣāṇi ādhir bhuktaḥ suniścitam /

K.300b/ tena lekhyena tat siddhir lekhya.doṣa.vivarjitā //

K.301a/ sīmā.vivāde nirṇīte sīmā.patraṃ (vidhīyate /

K.301b/ tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //

K.302a/ ādhāna.sahitaṃ yatra ṛṇaṃ lekhye niveśitam /

K.302b/ mṛta.sākṣi pramāṇaṃ tu svalpa.bhogeṣu tad.viduḥ //

K.303a/ prāptaṃ vā^anena cet kiñcid dānaṃ ca^api^anirūpitam /

K.303b/ vinā^api mudrayā lekhyaṃ pramāṇaṃ mṛta.sākṣikam //

K.304a/ yadi labdhaṃ (bhavet kiñcit prajñaptir vā kṛtā (bhavet /

K.304b/ pramāṇam eva likhitaṃ mṛtā yadi^api sākṣiṇaḥ //

K.305a/ darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā /(p.41)

K.305b/ lekhyaṃ (sidhyati sarvatra mṛteṣu^api ca sākṣiṣu //

K.306a/ na divyaiḥ sākṣibhir vā^api (hīyate likhitaṃ kvacit /

K.306b/ lekhya.dharmaḥ sadā śreṣṭho hi^ato na^anyena (hīyate //

K.307a/ tad.yukta.pratilekhyena tad.viśiṣṭena vā sadā /

K.307b/ lekhya.kriyā (nirasyeta (nirasya^anyena na kvacit //

K.308a/ darpaṇa.sthaṃ yathā bimbam asat.sad iva (dṛśyate /

K.308b/ tathā lekhyasya bimbāni (kurvanti kuśalā janāḥ //

K.309a/ dravyaṃ (gṛhītvā yat^lekhyaṃ parasmai (saṃpradīyate /

K.309b/ channam anyena ca^ārūḍhaṃ saṃyataṃ ca^anya.veśmani //

K.310a/ datte vṛtte^atha vā dravye kvacil^likhita.pūrvake /

K.310b/ eṣa eva vidhir jñeyo lekhya.śuddhi.vinirṇaye //

K.311a/ sthāvare vikraya.ādhāne lekhyaṃ kūṭaṃ karoti yaḥ /

K.311b/ sa samyag.bhāvitaḥ kāryo jihvvā.pāṇi.aṅghri.varjitaḥ //

K.312a/ malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /

K.312b/ tad anyat (kārayel lekhyaṃ svedena^ullikhitaṃ tathā //



[bhuktiḥ]

K.313a/ likhitaṃ sākṣiṇo bhuktiḥ pramāṇa.trayam (iṣyate /

K.313b/ pramāṇeṣu smṛtā bhukteḥ sal lekha.samatā nṛṇām //

K.314a/ rathyā.nirgamana.dvāra.jala.vāha.ādi.saṃśaye /

K.314b/ bhuktir eva tu gurvī (syāt pramāṇeṣu^iti niścayaḥ //

K.315a/ anumānād guruḥ sakṣī sākṣibhyo likhitaṃ guru /

K.315b/ avyāhatā tri.puruṣī bhuktir ebhyo garīyasī //

K.316a/ na^upabhoge balaṃ kāryam āhartrā tat.sutena vā /

K.316b/ paśu.strī.puruṣādīnām iti dharmo vyavasthitaḥ //

K.317a/ bhuktis tu dvividhā proktā sāgama.anāgamā tathā /

K.317b/ tri.puruṣī yā svatantrā sā ced alpā tu sāgamā //

K.318a/ mukhyā paitāmahī bhuktiḥ paitṛkī ca^api saṃmatā /

K.318b/ tribhir etair avicchinnā sthirā ṣaṣṭi.ābdikī matā //

K.319a/ sāgamena tu bhuktena samyag.bhuktaṃ yadā tu yat /

K.319b/ āhartā (labhate tat tu na^apahāryaṃ tu tat kvacit //

K.320a/ pranaṣṭa.āgama.lekhyena bhoga.ārūḍhena vādinā /

K.320b/ kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //

K.321a/ smārta.kāle kriyā bhūmeḥ sāgamā bhuktir (iṣyate /

K.321b/ asmārte^anugama.abhāvāt kramāt tri.puruṣa.āgatā //

K.322a/ ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /(p.43)

K.322b/ kāraṇaṃ bhuktir eva^ekā saṃtatā yā tripauruṣī //

K.323a/ āhartā bhukti.yukto^api lekhya.doṣān (viśodhayet /

K.323b/ tat.suto bhukti.doṣāṃs tu lekhya.doṣāṃs tu na^(āpnuyāt //

K.324a/ yena^upāttaṃ hi yad dravyaṃ so^abhiyuktas tad (uddharet /

K.324b/ cira.kāla.upabhoge^api bhuktis tasya^eva na^(iṣyate //

K.325b/ cirantanam avijñātaṃ bhogaṃ lobhān na (cālayet //
K.326a/ pitrā bhuktaṃ tu yad dravyaṃ bhukti.ācāreṇa dharmataḥ /

K.326b/ tasmin prete na vācyo^asau bhuktyā prāptaṃ hi tasya tat //

K.327a/ tribhir eva tu yā bhuktā puruṣair bhū yathā.vidhi /

K.327b/ lekhya.abhāve^api tāṃ tatra caturthaḥ (samavāpnuyāt //

K.328a/ yathā kṣīraṃ (janayati dadhi kālād rasa.anvitam /

K.328b/ dāna.hetus tathā kālād bhogas tri.puruṣa.āgataḥ //

K.329a/ bhuktir balavatī śāstre santatā yā cirantanī /

K.329b/ vicchinnā^api sā jñeyā yā tu pūrva.prasādhitā //

K.330a/ na bhogaṃ (kalpayet strīṣu deva.rāja.dhaneṣu ca /

K.330b/ bāla.śrotriyavit te ca mātṛtaḥ pitṛtaḥ kramāt //

K.331a/ brahmacarī (caret kaścid avrataṃ ṣaṭtriṃśad.ābdikam /(p.44)

K.331b/ artha.arthī ca^anya.viṣaye dīrgha.kālaṃ (vasen naraḥ //

K.332a/ samāvṛtto^avratī (kuryāt svadhana.anveṣaṇaṃ tataḥ /

K.332b/ pañcāśad.ābdiko bhogas tad dhanasya^apahārakaḥ //

K.333a/ pravivedaṃ dvādaśa.ābdaḥ kālo vidyā.arthināṃ smṛtaḥ /

K.333b/ śilpa.vidyā.arthināṃ ca^eva grahaṇa.antaḥ prakīrtitaḥ //

K.334a/ suhṛdbhir bandhubhiś ca^eṣāṃ yat svaṃ bhuktam (apaśyatām /

K.334b/ nṛpa.apara.adhināṃ ca^eva na tat kālena (hīyate //

K.335a/ sanābhibhir bāndhavaiś ca yad bhuktaṃ sva.janais tathā /

K.335b/ bhogāt tatra na siddhiḥ (syād bhogam anyatra (kalpayet //



[yuktiḥ]

K.336a/ arthinā^abhyarthito yas tu vighātaṃ na (prayojayet /

K.336b/ tricatuḥpañca.kṛtvo vā paras tad ṛṇī (bhavet //

K.337a/ dānaṃ prajñāpanā bhedaḥ saṃpralobha.kriyā ca yā /

K.337b/ citta.apanayanaṃ ca^eva hetavo hi vibhāvakāḥ //

K.338a/ eṣām anyatamo yatra vādinā bhāvito (bhavet /

K.338b/ mūla.kriyā tu tatra (syād bhāvite vādi.nihnave //



[sākṣiṇaḥ]

K.339a/ na kāla.haraṇaṃ kāryaṃ rājñā sākṣi.prabhāṣaṇe /

K.339b/ mahān doṣo bhavet kālād dharma.vyāvṛtti.lakṣaṇaḥ //

K.340a/ upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam /(p.45)

K.340b/ sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha (parīkṣayet //

K.341a/ samyak.kriyā.parijñāne deyaḥ kālas tu sākṣiṇām /

K.341b/ saṃdigdhaṃ yatra sākṣyaṃ (syāt sadyaḥ spaṣṭaṃ (vivādayet //

K.342a/ sabhāntaḥ sākṣiṇaḥ sarvān arthi.pratyarthi.saṃnidhau /

K.342b/ prāṅ.vivāko (niyuñjīta vidhinā^anena sāntvayan //

K.343a/ yad dvayor anayor vettha kārye^asmiṃś ceṣṭitaṃ mithaḥ /

K.343b/ tad brūta sarvaṃ satyena yuṣmākaṃ hi^atra sākṣitā //

K.344a/ deva.brāhmana.sānnidhye sākṣyaṃ (pṛcched ṛtaṃ dvijān /

K.344b/ udaṅ.mukhān prāṅ.mukhān vā pūrva.āhṇe vai śuciḥ śucīn //

K.345a/ āhūya sākṣiṇaḥ (pṛcchen niyamya śapathair bhṛśam /

K.345b/ samastān vidita.ācārān vijñāta.arthān pṛthak.pṛthak //

K.346a/ arthi.pratyarthi.sāṃnidhyād anubhūtaṃ tu yad (bhavet /

K.346b/ tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ //

K.347a/ prakhyāta.kula.śīlāś ca lobha.moha.vivarjitāḥ /

K.347b/ āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam //

K.348a/ vibhāvyo vādinā yādṛk sadṛśair eva (bhāvayet /

K.348b/ na^utkṛṣṭaś ca^avakṛṣṭas tu sākṣibhir (bhāvayet sadā //

K.349a/ liṅginaḥ śreṇi.pūgāś ca vaṇig.vrātās tathā^apare /

K.349b/ samūha.sthāś ca ye ca^anye vargās tān (abravīd bhṛguḥ //

K.350a/ dāsa.cāraṇa.mallānāṃ hasty.aśva.āyudha.jīvinām /

K.350b/ pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /

K.350c/ teṣāṃ vādaḥ sva.vargeṣu vargiṇas teṣu sākṣiṇaḥ //

K.351a/ strīṇāṃ sākṣyaṃ striyaḥ (kuryur dvijānāṃ sadṛśā dvijāḥ /

K.351b/ śūdrāś ca santaḥ śūdrāṇām antyānām antya.yonayaḥ //

K.352a/ aśakya āgamo yatra videśa.prativāsinām /

K.352b/ traividya.prahitaṃ tatra lekhya.sākṣyaṃ (pravādayet //

K.353a/ abhyantaras tu nikṣepe sākṣyam eko^api (vācyate /

K.353b/ arthinā prahitaḥ sākṣī (bhavaty eko^api dūtakaḥ //

K.354a/ saṃskṛtaṃ yena yat paṇyaṃ tat tena^eva (vibhāvayet /

K.354b/ eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //

K.355a/ lekhakaḥ prāṅ.vivākaś ca sabhyāś ca^eva^anupūrvaśaḥ /

K.355b/ nṛpe (paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //

K.356a/ anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /

K.356b/ grāmaś ca prāṅ.vivākaś ca rājā ca vyavahāriṇām //

K.357a/ kāryeṣv abhyantaro yaś ca^arthinā prahitaś ca yaḥ /

K.357b/ kulyāḥ kula.vivādeṣu (bhaveyus te^api sākṣiṇaḥ //

K.358a/ riktha.bhāga.vivāde tu saṃdehe samupasthite /

K.358b/ kulyānāṃ vacanaṃ tatra pramāṇaṃ tad.viparyaye //

K.359a/ sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā /

K.359b/ teṣām eko^anyathā.vādī bheedāt sarve na sākṣiṇaḥ //

K.360a/ anyena hi kṛtaḥ sākṣī na^eva^anyastaṃ (vivādayet /

K.360b/ tad.abhāve niyukto vā bāndhavo vā (vivādayet //

K.361a/ tad.vṛtti.jīvino ye ca tat.sevāhita.kāriṇaḥ /

K.361b/ tad.bandhu.suhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //

K.362a/ mātṛṣvasṛ.sutāś ca^eva sodaryā.suta.mātulāḥ /

K.362b/ ete sanābhayas tu^uktāḥ sākṣyaṃ teṣu na (yojayet //

K.363a/ kulyāḥ saṃbandhinaś ca^eva vivāhyo bhaginī.patiḥ /

K.363b/ pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //

K.364a/ nagara.grāma.deśeṣu niyuktā ye padeṣu ca /

K.364b/ vallabhāś ca na (pṛccheyur bhaktās te rāja.pūruṣāḥ //

K.365a/ ṛṇa.ādiṣu (parīkṣeta sākṣiṇaḥ sthira.karmasu /

K.365b/ sāhasa.atyayike ca^eva parīkṣā kutracit smṛtā //

K.366a/ vyāghāteṣu nṛpa.ājñāyāḥ saṃgrahe sāhaseṣu ca /

K.366b/ steya.pāruṣyayoś ca^eva na (parīkṣeta sākṣiṇaḥ //

K.367a/ antarveśmani rātrau ca bahirgrāmāc ca yad (bhavet /

K.367b/ eteṣv eva^abhiyogaś cen na (parīkṣeta sākṣiṇaḥ //

K.368a/ na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /

K.368b/ na sākṣyaṃ teṣu (vidyeta svayam ātmani (yojayet //

K.369a/ lekhya.ārūḍhaś ca^uttaraś ca sākṣī mārga.dvaya.anvitaḥ //

K.370a/ atha svahastena^ārūḍhas tiṣṭhaṃś ca^ekaḥ sa eva tu /

K.370b/ na cet (pratyabhijānīyāt tat.svahastaiḥ (prasādhayet //

K.371a/ arthinā svayam ānīto yo lekhye (saṃniveśyate /

K.371b/ sa sākṣī likhito nāma smāritaḥ patrakād ṛte //

K.372a/ yas tu kārya.prasiddhy.arthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ /

K.372b/ (smāryate hy arthinā sākṣī sa smārita iha^ucyate //

K.373a/ prayojana.artham ānītaḥ prasaṅgād āgataś ca yaḥ /

K.373b/ dvau sākṣiṇau tv alikhitau pūrva.pakṣasya sādhakau //
K.374a/ arthinā sva.artha.siddy.arthaṃ pratyarthi.vacanaṃ sphuṭam /

K.374b/ yaḥ śrāvitaḥ sthito gūḍho gūḍha.sākṣī sa (ucyate //

K.375a/ sākṣiṇām api yaḥ sākṣyam uparyupari (bhāṣate /

K.375b/ śravaṇāc chrāvaṇād vā^api sa sākṣi.uttara.saṃjñitaḥ //

K.376a/ ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam /(p.49)

K.376b/ gūḍha.cārī sa vijñeyaḥ kāryam adhyagatas tathā //

K.377a/ arthī yatra vipannaḥ (syāt tatra sākṣī mṛta.antaraḥ /

K.377b/ pratyarthī ca mṛto yatra tatra^apy evaṃ (prakalpyate //



[sākṣi.doṣa.udbhāvanam]

K.378a/ lekhya.doṣās tu ye kecit sākṣiṇāṃ ca^eva ye smṛtāḥ /

K.378b/ vāda.kāle tu vaktavyāḥ paścād uktān na (dūṣayet //

K.379a/ ukter arthe sākṣiṇo yas tu (dūṣayet prāg.dūṣitān /

K.379b/ na ca tat.kāraṇaṃ (brūyāt (prāpnuyāt pūrva.sāhasam //

K.380a/ nātathyena pramāṇaṃ tu doṣeṇa^eva tu (dūṣayet /

K.380b/ mithyā.abhiyoge daṇḍyaḥ (syāt sādhya.arthāc ca^api (hīyate //

K.381a/ pratyarthinā^arthinā vā^api sākṣi.dūṣaṇa.sādhane /

K.381b/ prastuta.artha.upayogitvād vyavahāra.antaraṃ na ca //

K.382a/ sākṣi.dooṣāḥ pravaktavyāḥ saṃsadi prativādinā /

K.382b/ patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ //

K.383a/ pratipattau tu sākṣitvam (arhanti na kadācana /

K.383b/ ato^anyathā bhāvanīyāḥ kriyayā prativādinā //

K.384a/ abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam /

K.384b/ bhāvitāḥ sākṣiṇaḥ sarve sākṣi.dharma.nirākṛtāḥ //

K.385a/ ākāro^aṅgita.ceṣṭābhis tasya bhāvaṃ (vibhāvayet /

K.385b/ prativādī (bhaved dhīnaḥ so^anumānena (lakṣyate //

K.386a/ kampaḥ svedo^atha vaikalyam oṣṭha.śoṣa.abhimarśane /

K.386b/ bhūlekhanaṃ sthāna.hānis tiryag.ūrdhva.nirīkṣaṇam /

K.386c/ svara.bhedaś ca duṣṭasya cihnāny (āhur manīṣiṇaḥ //

K.387a/ sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ na^anyatra sākṣibhiḥ /

K.387b/ sarva.sākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu //

K.388a/ arthi.pratyarthi.sāṃnidhye sādhya.arthasya ca saṃnidhau /

K.388b/ pratyakṣaṃ (deśayet sakṣyaṃ parokṣaṃ na kathaṃcana //

K.389a/ arthasya^upari vaktavyaṃ tayor api vinā kvacit /

K.389b/ catuṣ.padeṣv ayaṃ dharmo dvi.pada.sthāvareṣu ca //

K.390a/ taulya.gaṇima.meyānām abhāve^api (vivādayet /

K.390b/ kriyā.kāreṣu sarveṣu sākṣitvaṃ na tato^anyathā //

K.391a/ vadhe cet prāṇināṃ sākṣyaṃ (vādayec chiva.saṃnidhau /

K.391b/ tad.abhāve tu cihnasya na^anyathā^eva (pravādayet //

K.392a/ svabhāva.uktaṃ vacas teṣāṃ grāhyaṃ yad doṣa.varjitam /

K.392b/ ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //

K.393a/ svabhāvena^eva yad (brūyus tad grāhyaṃ vyāvahārikam /

K.393b/ ato yad anyad (vibrūyur dharma.arthaṃ tad apārthakam //

K.394a/ samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathā^eva tu /

K.394b/ vibhinna.ekaika.kāryaṃ yad vaktavyaṃ tat pṛthak pṛthak //

K.395a/ bhinna.kāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /

K.395b/ ekaikaṃ (vādayet tatra bhinna.kālaṃ tu tad bhṛguḥ //

K.396a/ ṛṇa.ādiṣu vivādeṣu sthira.prāyeṣu niścitam /

K.396b/ ūne vā^apy adhike vā^arthe prokte sādhyaṃ na (sidhyati //

K.397a/ sādhya.artha.aṃśe^api gadite sākṣibhiḥ sakalaṃ (bhavet /

K.397b/ strī.saṅge sāhase caurye yat sādhyaṃ parikalpitam //

K.398a/ ūna.adhikaṃ tu yatra (syāt tat sākṣyaṃ tatra (varjayet /

K.398b/ sākṣī tatra na daṇḍyaḥ (syād abruvan daṇḍam (arhati //

K.399a/ deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jāty.ākṛtī vayaḥ /

K.399b/ (visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ //

K.400a/ nirdiṣṭeṣv artha.jāteṣu sākṣī cet sākṣya āgate /

K.400b/ na brūyād akṣara.samaṃ na tan nigaditaṃ (bhavet //

K.401a/ ūnam abhyadhikaṃ vā^arthaṃ (vibrūyur yatra sākṣiṇaḥ /

K.401b/ tad apy ayuktaṃ vijñeyam eṣa sākṣi.viniścayaḥ //



[sākṣiṇāṃ doṣā daṇḍāś ca]

K.402a/ apṛṣṭaḥ sarva.vacane pṛṣṭasya^akathane tathā /

K.402b/ sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //

K.403a/ vāk.pāruṣye chale vāde dapyāḥ (syur tri.śataṃ damam /[p.52]

K.403b/ ṛṇa.ādi.vādeṣu dhanaṃ te (syur dāpyā ṛṇaṃ tathā //

K.404a/ yaḥ sākṣī na^eva nirdiṣṭā na^āhūto na^api darśitaḥ /

K.404b/ (brūyān mithyā^iti tathyaṃ vā daṇḍyaḥ so^api narādhamaḥ //

K.405a/ sākṣī sākṣyaṃ na ced (brūyāt samadaṇḍaṃ (vahed ṛṇam /

K.405b/ ato^anyeṣu vivādeṣu tri.śataṃ daṇḍam (arhati //

K.406a/ uktvā^anyathā bruvāṇāś ca daṇḍyāḥ (syur vāk.chala.anvitāḥ //

K.407a/ yena kāryasya lobhena nirdiṣṭāḥ kūṭa.sākṣiṇaḥ /

K.407b/ gṛhītvā tasya sarvasvaṃ (kuryān nirviṣayaṃ tataḥ //

K.408a/ yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā (bhavet /

K.408b/ prativādī yadā tatra (bhāvayet kāryam anyathā /

K.408c/ bahubhiś ca kulīnair vā pūrvāḥ (syuḥ kūṭa.sākṣiṇaḥ //

K.409a/ yadā śuddhā kriyā nyāyāt tadā tad.vākya.śodhanam /

K.409b/ śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho^artha iti sthitiḥ //

K.410a/ saptāhāt tu (pratīyeta yatra sākṣi anṛtaṃ (vadet /

K.410b/ rogo^agnir jñāti.maraṇaṃ dvi.saptāhāt tri.sapta vā /

K.410c/ ṣaṭ.catvāriṃśake vā^api dravya.jāti.ādi.bhedataḥ //



[divyāni teṣāṃ ca vivāda.pada.viṣayiṇī vyavasthā]

K.411a/ na kaścid abhiyoktāraṃ divyeṣu (viniyojayet /

K.411b/ abhiyuktāya dātavyaṃ divyaṃ divya.viśāradaiḥ //
K.412a/ pārthivaiḥ śaṅkitānāṃ tu tula.ādīni (niyojayet /

K.412b/ ātma.śuddhi.vidhāne ca na śiras tatra (kalpayet //

K.413a/ loka.apavāda.duṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ /

K.413b/ tula.ādīni niyojyāni na śiras tatra vai bhṛguḥ //

K.414a/ na śaṅkāsu śiraḥ kośe (kalpayet tu kadācana /

K.414b/ aśirāṃsi ca divyāni rāja.bhṛtyeṣu (dāpayet //

K.415a/ śaṅkā.viśvāsa.saṃdhāne vibhāge rikthināṃ sadā /

K.415b/ kriyā.samūha.kartṛtve kośam eva (pradāpayet //

K.416a/ dattasya^apahnavo yatra pramāṇaṃ tatra (kalpayet /

K.416b/ steya.sāhasayor divyaṃ svalpe^apy arthe (pradāpayet //

K.417a/ sarva.dravya.pramāṇaṃ tu jñātvā hema (prakalpayet /

K.417b/ hema.pramāṇa.yuktaṃ tu tadā divyaṃ (niyojayet //

K.418a/ jñātvā saṃkhyāṃ suvarṇānāṃ śata.nāśe viṣaṃ smṛtam /

K.418b/ aśītes tu vināśe vai dadyāc ca^eva hutāśanam //

K.419a/ ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /

K.419b/ viṃśad.daśa.vināśe vai kośa.pānaṃ (vidhīyate //

K.420a/ pañca.adhikasya vā nāśe tad.ardhārdhasya tandulāḥ /

K.420b/ tad.ardhārdhasya nāśe tu (spṛśet putra.ādim astakam //

K.421a/ tad.ardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /

K.421b/ evaṃ (vicārayan rājā dharma.arthābhyāṃ na (hīyate //



[divyānām arthi.pratyarthi.jāti.śilpa.anusāriṇyo vyavasthāḥ]

K.422a/ rājanye^agniṃ ghaṭaṃ vipre vaiśye toyaṃ (niyojayet /

K.422b/ sarveṣu sarva.divyaṃ vā viṣaṃ varṃjya dviya.uttame //

K.423a/ gorakṣakān vāṇijakāṃs tathā kāru.kśīlavān /

K.423b/ preṣyān vārdhuṣikāṃś ca^eva (grāhayec śūdravad dvijān //

K.424a/ na loha.śilpinām agniṃ salilaṃ na^ambu.sevinām /

K.424b/ mantra.yoga.vidāṃ ca^eva viṣaṃ dadyāc ca na kvacit //

K.424c/ taṇḍulair na (niyuñjīta vratinaṃ mukha.rogiṇam //

K.425a/ kuṣṭhināṃ (varjayed agniṃ salilaṃ śvāsa.kāsinām /

K.425b/ pitta.śleṣmavatāṃ nityaṃ viṣaṃ tu (parivarjayet //

K.426a/ madya.pastrī.vyasanināṃ kitavānāṃ tathā^eva ca /

K.426b/ kośaḥ prājñair na dātavyo ye ca nāstika.vṛttayaḥ //
K.427a/ mātā.pitṛ.dvija.guru.bāla.strī.rāja.ghātinām /

K.427b/ mahāpātaka.yuktānāṃ nāstikānāṃ viśeṣataḥ //

K.428a/ liṅgināṃ praśaṭhānāṃ tu mantra.yoga.kriyā.vidām /

K.428b/ varṇa.saṃkara.jātānāṃ pāpa.abhyāsa.pravartinām //

K.429a/ eteṣv eva^abhiyogeṣu nindyeṣv eva ca yatnataḥ /

K.429b/ divyaṃ (prakalpyen na^eva rājā dharma.parāyaṇaḥ //

K.430a/ etair eva niyuktānāṃ sādhūnāṃ divyam (arhati /

K.430b/ na^(icchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ //

K.431a/ mahāpātaka.yukteṣu nāstikeṣu viśeṣataḥ /

K.431b/ na deyaṃ teṣu divyaṃ tu pāpa.abhyāsa.rateṣu ca //

K.432a/ eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ /

K.432b/ (kārayet sajjanais tāni na^abhiśastaṃ (tyajen manuḥ //

K.433a/ aspṛśya^adhama.dāsānāṃ mlecchānāṃ pāpa.kāriṇām /

K.433b/ prātilomya.pasūtānāṃ niścayo na tu rājani //

K.433c/ tat.prasiddhāni divyāni saṃśaye teṣu (nirdiśet //



[divyadeśāḥ]

K.434a/ indra.sthāne^abhiśastānāṃ mahāpātakināṃ nṛṇām /

K.434b/ nṛpa.drohe pravṛttānāṃ rāja.dvāre (prayojayet //

K.435a/ prātilomya.prasūtānāṃ divyaṃ deyaṃ catuṣ.pathe /

K.435b/ ato^anyeṣu sabhā.madhye divyaṃ deyaṃ vidur budhāḥ //

K.436a/ kāla.deśa.virodhe tu yathā.yuktaṃ (prakalpayet /

K.436b/ anyena (hārayed divyaṃ vidhir eṣa viparyaye //

K.437a/ a.deśa.kāla.dattāni bahir.vāsa.kṛtāni ca /

K.437b/ vyabhicāraṃ sadā^artheṣu (kurvanti^iha na saṃśayaḥ //

K.438a/ (sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /

K.438b/ dattāny api yathā.uktāni rājā divyāni (varjayet //

K.438c/ mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //

K.439a/ tasmād yathā.ukta.vidhinā divyaṃ deyaṃ viśāradaiḥ /

K.439b/ ayathā.ukta.prayuktaṃ tu na śaktaṃ tasya sādhane //

K.440a/ śikyac chede tulā.bhaṅge tathā vā^api guṇasya vā /

K.440b/ śuddhes tu saṃśaye ca^eva parīkṣeta punar naram //



[agnidivyavidhiḥ]

K.441a/ (praskhalati abhiyuktaś cet sthānād anyatra (dahyate /

K.441b/ na dagdhaṃ tu vidur devās tasya bhūyo^api (dāpayet //



[udakadivyavidhiḥ]

K.442a/ śarāṃs tv anāyasair agraiḥ (prakurvīta viśuddhaye /

K.442b/ veṇa.kāṇḍamayāṃś ca^eva kṣeptā ca sudṛḍhaṃ (kṣipet //

K.443a/ kṣipte tu majjanaṃ kāryaṃ gamanaṃ sama.kālikam /

K.443b/ gamane tv āgamaḥ kāryaḥ pumān anyo jale (viśet //

K.444a/ śiromānaṃ tu (dṛśyeta na karṇau na^api nāsikā /

K.444b/ apsu praveśane yasya śuddhaṃ tam api (nirdiśet //

K.445a/ nimajjya^utplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /

K.445b/ punas tatra (nimajjet sa deśa.cihna.vibhāvite //



[viṣadivyavidhiḥ]

K.446a/ ajā.śṛṅga.nibhaṃ śyāmaṃ supīnaṃ śṛṅga.saṃbhavam /

K.446b/ bhaṅge ca śṛṅga.verābhaṃ khyātaṃ tac.śṛṅgiṇāṃ viṣam //

K.447a/ raktaṃ tad.asitaṃ (kuryāt kaṭinaṃ ca^eva tat.lakṣaṇāt /

K.447b/ anena vidhinā jñeyaṃ divyaṃ divya.viśāradaiḥ //

K.448a/ vatsanābha.nibhaṃ pītaṃ varṇa.jñānena niścayaḥ /

K.448b/ śukti.śaṅkha.ākṛtir bhaṅge (vidyāt tad.vatsanābhakam //

K.449a/ madhu.kṣīra.samāyuktaṃ svacchaṃ (kurvīta tat.kṣaṇāt /

K.449b/ bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharma.sādhakaiḥ //

K.450a/ pūrva.āhṇe śītale deśe viṣaṃ (dadyāt tu dehinām /

K.450b/ ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśad.guṇena tu //

K.451a/ viṣasya palaṣaḍ.bhāgād bhāgo viṃśatim (astu yaḥ /

K.451b/ tam aṣṭa.bhāga.hīnaṃ śodhye deyaṃ ghṛta.āplutam //



[kośadivyavidhiḥ]

K.452a/ svalpe^aparādhe devānāṃ snāpayitvā^āyudhodakam /

K.452b/ pāyyo vikāre ca^aśuddho niyamyaḥ śucir anyathā //



[taṇḍulavidhiḥ]

K.453a/ devatā.snāna.pānīya.divye taṇḍula.bhakṣaṇe /

K.453b/ śuddha.niṣṭhī.vanāc śuddho niyamyo^aśucir anyathā //

K.454a/ avaṣṭambha.abhiyuktasya viśuddhasya^api kośataḥ /

K.454b/ sadaṇḍam abhiyogaṃ ca (dāpayed abhiyojakam //

K.454c/ divyena śuddhaṃ puruṣaṃ sat (kuryād dhārmiko nṛpaḥ //

K.455a/ śoṇitaṃ (dṛśyate yatra hanuvālaṃ ca (sīdati /

K.455b/ gātraṃ ca (kampate yasya tam aśuddhaṃ (vinirdiśet //

K.456a/ atha daiva.visaṃvādāt tri.sapta.āhāt tu (dāpayet /

K.456b/ abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca //

K.457a/ tasya^ekasya na sarvasya janasya yadi tad (bhavet /

K.457b/ rogo^agnir jñāti.maraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //

K.458a/ Kṣaya.atisāra.visphoṭās tālu.asthi.paripīḍanam /

K.458b/ netra.rug.gala.rogaś ca tathā^unmādaḥ (prajāyate /

K.458c/ śiro.rug.bhuja.bhaṅgaś ca daivikā vyādhayo nṛṇām //

K.459a/ śata.ardhaṃ (dāpayec śuddham aśuddho daṇḍa.bhāg bhavet //

K.460a/ viṣe toye hutāśe ca tulā.kośe ca taṇḍule /

K.460b/ tapta.māṣaka.divye ca kramād daṇḍaṃ (prakalpayet //

K.461a/ sahasraṃ ṣaṭ.śataṃ ca^eva tathā pañca śatāni ca /

K.461b/ catus.tri.dvi.ekam evaṃ ca hīnaṃ hīneṣu (kalpayet //



[śapathavidhiḥ]

K.462a/ yatra^(upadiśyate karma kartur aṅgaṃ na (tūcyate /

K.462b/ dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //

K.463a/ ā.catur.daśakād ahno yasya no rāja.daivikam /

K.463b/ vyasanaṃ (jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ //



[unmatta.asvatantra.ādi.kṛtānāṃ vicāraḥ]

K.464a/ unmattena^eva mattena tathā bhāva.antareṇa vā /

K.464b/ yad dattaṃ yat kṛtaṃ vā^atha pramāṇaṃ na^eva tad (bhavet //

K.465a/ asvatantra.kṛtaṃ kāryaṃ tasya svāmī (nivartayet /

K.465b/ na bhartrā (vivadeta^anyo bhīta.unmatta.kṛtād ṛte //

K.466a/ pitā^asvatantraḥ pitṛmān bhrātā bhātṛvya eva vā /

K.466b/ kaniṣṭho vā^avibhaktasvo dāsaḥ karma.karas tathā //

K.467a/ na kṣetra.gṛha.dāsānāṃ dānā.dhamana.vikrayāḥ /

K.467b/ asvatantra.kṛtāḥ siddhiṃ (prāpnuyur na^anuvarṇitāḥ //

K.468a/ pramāṇaṃ sarva eva^ete paṇyānāṃ kraya.vikraye /

K.468b/ yadi saṃvyavahāraṃ te kurvanto^apy anumoditāḥ //

K.469a/ kṣetra.ādīṇāṃ tathā^eva (syur bhrātā bhrātṛ.sutaḥ sutaḥ /

K.469b/ nisṛṣṭāḥ kṛtya.karaṇe guruṇā yadi gacchatā //

K.470a/ nisṛṣṭa.arthas tu yo yasmin tasminn arthe prabhus tu saḥ /

K.470b/ tad.bhartā tat.kṛtaṃ kāryaṃ na^anyathā kartum (arhati //

K.471a/ sutasya suta.dārāṇāṃ vaśitvaṃ tv anuśāsane /

K.471b/ vikraye ca^eva dāne ca vaśitvaṃ na sute pituḥ //



[nirṇaya.kṛtyam]

K.472a/ śuddhis tu śāstra.tattva.jñaiś cikitsā samudāhṛtā /

K.472b/ prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā //

K.473a/ aneka.artha.abhiyoge^api yāvat (saṃsādhayed dhanī /

K.473b/ sākṣibhis tāvad eva^asau (labhate sādhitaṃ dhanam //

K.474a/ sarva.apalāpaṃ yaḥ kṛtvā mitho^alpam api (saṃvadet /

K.474b/ sarvam eva tu dāpyaḥ (syād abhiyukto bṛhaspatiḥ //

K.475a/ evaṃ dharma.āsana.sthena samena^eva vivādinā /

K.475b/ kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha na^anyathā //

K.476a/ vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāṅ.vivākataḥ /

K.476b/ jaya.patraṃ tato (dadyāt parijñānāya pārthivaḥ //



[daṇḍavidhiḥ]

K.477a/ rājā tu svāmine vipraṃ sāntvena^eva (pradāpayet /

K.477b/ deśa.ācāreṇa ca^anyāṃs tu duṣṭān saṃpīḍya (dāpayet //

K.478a/ rikthinaṃ suhṛdaṃ vā^api cchalena^eva (pradāpayet /

K.478b/ vaṇijaḥ karṣakāṃś ca^api śilpinaś ca^abravīd bhṛguḥ //

K.479a/ dhana.dāna.asahaṃ buddhvā svādhīnaṃ karma (kārayet /

K.479b/ aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte //

K.480a/ karṣakān kṣatra.viś.śūdrān samīhānāṃs tu (dāpayet //

K.481a/ ācāryasya pitur mātur bāndhavānāṃ tathā^eva ca /

K.481b/ eteṣām aparādheṣu daṇḍo na^eva (vidhīyate //

K.482a/ prāṇa.atyaye tu yatra (syād akārya.karaṇaṃ kṛtam /

K.482b/ daṇḍas tatra tu na^eva (syād eṣa dharmo bhṛgu.smṛtaḥ //

K.483a/ na jātu brāhmaṇaṃ (hanyāt sarva.pāpeṣv avasthitam /

K.483b/ rāṣṭrāc ca^enaṃ bahiḥ (kuryāt samagra.dhanam akṣatam //

K.484a/ caturṇām api varṇānāṃ prāyaścittam (akurvatām /

K.484b/ śarīra.dhana.saṃyuktaṃ daṇḍaṃ dharmyaṃ (prakalpayet //

K.485a/ yena doṣeṇa śūdrasya daṇḍo (bhavati dharmataḥ /

K.485b/ tena cet kṣatra.viprāṇāṃ dvi.guṇo dvi.guṇo (bhavet //

K.486a/ pravrajya^avasitaṃ śūdraṃ japa.homa.parāyaṇam /

K.486b/ vadhena (śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //

K.487a/ sarveṣu ca^aparādheṣu puṃso yo^artha.damaḥ smṛtaḥ /

K.487b/ tad.ardhaṃ yoṣito dadyur vadhe puṃso^aṅga kartanam //

K.488a/ na^asvatantrāḥ striyo grāhyāḥ pumāṃs tatra^(aparādhyati /

K.488b/ prabhuṇā śāsanīyās tā rājā tu puruṣaṃ (nayet //

K.489a/ proṣita.svāmikā nārī prāpitā yady api grahe /

K.489b/ tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ //

K.490a/ kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ /

K.490b/ paṇānāṃ grahaṇaṃ tu (syāt tan.mūlyaṃ vā^atha rājani //

K.491a/ māṣa.pādo dvi.pādo vā daṇḍo yatra pravartitaḥ /
K.491b/ anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu (prakalpayet //

K.492a/ yatra^ukto māṣakair daṇḍo rājataṃ tatra (nirdiśeta /

K.492b/ kṛṣṇalaiś ca^uktam eva (syād ukta.daṇḍa.viniścayaḥ //

K.493a/ māṣo viṃśati.bhāgas tu jñeyaḥ kārṣāpaṇasya tu /

K.493b/ kākaṇī tu catur.bhāgā māṣakasya paṇasya ca //

K.494a/ pañca.nadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /

K.494b/ kārṣāpaṇa.uṇḍikā jñeyās tāś catasras tu dhānakaḥ /

K.494c/ te dvādaśa suvarṇās tu[rṇastu?] dīnāraś citrakaḥ smṛtaḥ //



[punarnyāyaḥ]

K.495a/ asat sad iti yaḥ pakṣaḥ sabhyair eva^(avadhāryate /

K.495b/ tīritaḥ so^anuśiṣṭas tu sākṣi.vākyāt prakīrtitaḥ //

K.496a/ kula.ādibhir niścite^api santoṣaṃ na gatas tu yaḥ /

K.496b/ vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //



[ṛṇādāne vṛddhivicāraḥ]

K.497a/ na strībhyo dāsa.bālebhyaḥ (prayacchet kvacid uddhṛtam /

K.497b/ dātā na (labhate tat tu tebhyo (dadyāt tu yad vasu //

K.498a/ ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /

K.498b/ āpat.kāla.kṛtā nityaṃ dātavyā kāritā tu sā //

K.498c/ anyathā kāritā vṛddhir na dātavyā kathaṃcana //

K.499a/ ekāntena^eva vṛddhiṃ tu (śodhayed yatra carṇikam /

K.499b/ pratikālaṃ (dadāti eva śikhā.vṛddhis tu sā smṛtā //

K.500a/ gṛhāt toṣaḥ phalaṃ kṣetrād bhoga.lābhaḥ prakīrtitaḥ //

K.501a/ ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ /

K.501b/ prayogo yatra ca^evaṃ (syād ādhibhogaḥ sa (ucyate //



[ākṛtavṛddhiḥ]

K.502a/ yo yācitakam ādāya tam adattvā diśaṃ (vrajet /

K.502b/ ūrdhvaṃ saṃvatsarāt tasya tad.dhanaṃ vṛddhim (āpnuyāt //

K.503a/ kṛtvā^uddhāram adattvā yo yācitas tu diśaṃ (vrajet /

K.503b/ ūrdhvaṃ māsa.trayāt tasya tad.dhanaṃ vṛddhim (āpnuyāt //

K.504a/ svadeśe^api sthito yas tu na (dadyād yācitaḥ kvacit /

K.504b/ taṃ tato^akāritāṃ vṛddhim anicchantaṃ ca (dāpayet //

K.505a/ prīti.dattaṃ na (vardheta yāvan na pratiyācitam /

K.505b/ yācyamānam adattaṃ ced (vardhate pañcakaṃ śatam //

K.506a/ nikṣiptaṃ vṛddhi.śeṣaṃ ca kraya.vikrayam eva ca /

K.506b/ yācyamānam adattaṃ ced (vardhate pañcakaṃ śatam //

K.507a/ paṇyaṃ gṛhītvā yo mūlyam adattvā^eva diśaṃ (vrajet /

K.507b/ ṛtu.trayasya^apariṣṭāt tad.dhanaṃ vṛddhim (āpnuyāt //

K.508a/ carmasasya^āsava.dyūte paṇya.mūlye ca sarvadā /

K.508b/ strī.śulkeṣu na vṛddhiḥ (syāt prātibhāvya.āgateṣu ca //



[vṛddheḥ parimāṇaṃ]

K.509a/ grāhyaṃ (syād dvi.guṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /

K.509b/ labhate cen na dvi.guṇaṃ punar vṛddhiṃ (prakalpayet //

K.510a/ maṇi.muktā.pravālānāṃ suvarṇa.rajatasya ca /

K.510b/ tiṣṭhati dvi.guṇā vṛddhiḥ phāla.kaiṭa.āvikasya ca /

K.511a/ tailānāṃ ca^eva sarveṣāṃ madyānām atha sarpiṣām /

K.511b/ vṛddhir aṣṭa.guṇā jñeyā guḍasya lavaṇasya ca //

K.512a/ kupyaṃ pañca.guṇaṃ bhūmis tathā^eva^aṣṭa.guṇā matā /

K.512b/ sadya eva^iti vacanāt sadya eva (pradīyate //



[ṛṇoddharaṇaṃ]

[anekarṇasamavāye vidhiḥ]

K.513a/ ekāhe likhitaṃ yat tu tat tu (kuryād ṛṇaṃ samam /

K.513b/ grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathā.kramam //

K.514a/ nānā.ṛṇa.samavāye tu yad yat pūrva.kṛtaṃ (bhavet /

K.514b/ tat tad eva^agrato deyaṃ rājñaḥ (syāc śrotriyād anu //

K.515a/ yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo (vibhāvayet /

K.515b/ tad dravyam ṛṇikena^eva dātavyaṃ tasya na^anyathā //



[ādhiḥ]

K.516a/ dravyaṃ gṛhītvā vṛddhi.arthaṃ bhoga.yogyaṃ (dadāti cet /

K.516b/ jaṅgamaṃ sthāvaraṃ vā^api bhogya.adhiḥ sa tu (kathyate //

K.516c/ mūlyaṃ tad.ādhikaṃ dattvā sva.kṣetra.ādikam (āpnuyāt //

K.517a/ ādhim ekaṃ dvayor yas tu (kuryāt kā pratipad (bhavet /

K.517b/ tayoḥ pūrva.kṛtaṃ grāhyaṃ tat.kartā cora.daṇḍa.bhāk //

K.518a/ ādhānaṃ vikrayo dānaṃ lekhya.sākṣya.kṛtaṃ yadā /

K.518b/ eka.kriyā.viruddhaṃ tu lekhyaṃ tatra^apahārakam //

K.519a/ anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam /

K.519b/ viśeṣa.likhitaṃ jyāya iti kātyāyano^abravīt //

K.520a/ yo^avidyamānaṃ prathamam anirdiṣṭa.svarūpakam /

K.520b/ ākāśa.bhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet //

K.520c/ yad yat tadā^asya vidyeta tad ādiṣṭaṃ vinirdiśet //

K.521a/ yas tu sarva.svam ādiśya prāk paścān nāma.cihnitam /

K.521b/ ādadhyāt tat kathaṃ na (syāc cihnitaṃ balavattaram //

K.522a/ maryādā.cihnitaṃ kṣetraṃ grāmaṃ vā^api yadā bhavet /

K.522b/ grāma.ādayaś ca (likhyante tadā siddhim (avāpnuyāt //

K.523a/ ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daiva.rājataḥ /

K.523b/ tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //

K.524a/ na ced dhanika.doṣeṇa (nipated vā (mriyeta vā /
K.524b/ ādhim anyaṃ sa dāpyaḥ (syād ṛṇān (mucyeta narṇikaḥ //

K.525a/ akāmam ananujñātam adhiṃ yaḥ karma (kārayet /

K.525b/ bhoktā karma.phalaṃ dāpyo vṛddhiṃ vā (labhate na saḥ //

K.526a/ yas tv ādhiṃ karma (kurvāṇaṃ vācā daṇḍena karmabhiḥ /

K.526b/ (pīḍayed (bhatsayec ca^eva (prāpnuyāt pūrva.sāhasam //

K.527a/ balāda.kāmaṃ yatra^adhim anisṛṣṭaṃ (praveśayet /

K.527b/ prāpnuyāt sāhasaṃ pūrvam ādhātā ca^adhim (āpnuyāt //

K.528a/ ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /

K.528b/ nṛpo damaṃ dāpayitvā ādhikekhyaṃ (vināśayet //

K.529a/ ādhātā yatra na (syāt tu dhanī bandhaṃ (nivedayet /

K.529b/ rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā //

K.529c/ savṛddhikaṃ gṛhītvā tu śeṣaṃ rājan yathā^(arpayet //



[pratibhūvidhānam]

K.530a/ dāna.upasthāna.vādeṣu viśvāsa.śapathāya ca /

K.530b/ lagnakaṃ (kārayed evaṃ yathā^ayogaṃ viparyaye //

K.531a/ darśana.pratibhūryas taṃ deśe kāle na (darśayet /

K.531b/ nibandham (āvahet tatra daiva.rāja.kṛtād ṛte //

K.532a/ naṣṭasya^anveṣaṇa.arthaṃ tu deyaṃ pakṣa.trayaṃ param /

K.532b/ yady asau (darśayet tatra moktavyaḥ pratibhūr (bhavet //

K.533a/ kāle vyatīte pratibhūr yadi taṃ na^eva (darśayet /

K.533b/ sa tam arthaṃ pradāpyaḥ (syāt prete ca^evaṃ (vidhīyate //

K.534a/ gṛhītvā bandhakaṃ yatra darśane^asya sthito (bhavet /

K.534b/ vinā pitrā dhanaṃ tasmād dāpyaḥ (syāt tad ṛṇaṃ sutaḥ //

K.535a/ yo yasya pratibhūs (tiṣṭhed darśanāya^iha mānavaḥ /

K.535b/ adarśayan sa taṃ tasmai (prayacchet sva.dhanād ṛṇam //

K.536a/ ādyau tu vitathe dāpyau tat.kālā.veditaṃ dhanam /

K.536b/ uttarau tu visaṃvāde tau vinā tat.sutau tathā //

K.537a/ ekacchāyāśrite sarvaṃ (dadyāt tu proṣite sutaḥ /

K.537b/ mṛte pitari pitṛ.aṃśaṃ pararṇaṃ na bṛhaspatiḥ //

K.538a/ ekacchāyā.praviṣṭānāṃ dāpyo tas tatra (dṛśyate /

K.538b/ proṣite tat.sutaḥ sarvaṃ pitṛ.aṃśaṃ tu mṛte sutaḥ //

K.539a/ prātibhāvyaṃ tu yo (dadyāt pīḍitaḥ pratibhāvitaḥ /

K.539b/ tri.pakṣāt parataḥ so^arthaṃ dvi.guṇaṃ labdhum (arhati //

K.540a/ yasya^arthe yena yad dattaṃ vidhinā^abhyarthitena tu /

K.540b/ sākṣibhir bhāvitena^eva pratibhūs tat (samāpnuyāt //

K.541a/ satyaṃ.kāra.visaṃvāde dviguṇaṃ (pratidāpayet /

K.541b/ akurvatas tu tad dhāni satyaṃ.kāra.prayojanam //



[pitrādibhiḥ kṛtam ṛṇaṃ kena pratideyam]

K.542a/ kuṭumba.artham aśaktena gṛhītaṃ vyādhitena vā /

K.542b/ upaplava.nimitte ca (vidyād āpatkṛte tu tat //

K.543a/ kanyā.vaivāhikaṃ ca^eva preta.kārye ca yat.kṛtam /

K.543b/ etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ //

K.544a/ ṛṇaṃ putra.kṛtaṃ pitrā na deyam iti dharmataḥ /

K.544b/ deyaṃ pratiśrutaṃ yat (syāt yac ca (syād anumoditam //

K.545a/ proṣitasya^amatena^api kuṭumba.artham ṛṇaṃ kṛtam /

K.545b/ dāsa.strī.mātṛ.śiṣyair vā (dadyāt putreṇa vā bhṛguḥ //

K.546a/ bhartrā putreṇa vā sārdhaṃ kevalena^ātmanā kṛtam /

K.546b/ ṛṇam evaṃvidhaṃ deyaṃ na^anyathā tat.kṛtaṃ striyā //

K.547a/ martu.kāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /

K.547b/ aprapannā^api sā dāpyā dhanaṃ yady āśritaṃ striyām //

K.548a/ vidyamāne^api rogārte sva.deśāt proṣite^api vā /

K.548b/ viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛ.kṛtaṃ sutaiḥ //

K.549a/ vyādhita.unmatta.vṛddhānāṃ tathā dīrgha.pravāsinām /

K.549b/ ṛṇam evaṃvidhaṃ putrāñ jīvatām api (dāpayet //

K.550a/ sāṃnidhye^api pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /

K.550b/ jāti.andha.patita.unmatta.kṣaya.śvitra.ādi.rogiṇaḥ //

K.551a/ pitṛṛṇāṃ sūnubhir jātair dānena^eva^adhamād ṛṇāt /

K.551b/ vimokṣas tu yatas tasmād (icchanti pitaraḥ sutān //

K.552a/ na^aprāpta.vyavahāreṇa pitary uparate kvacit /

K.552b/ kāle tu vidhinā deyaṃ (vaseyur narake^anyathā //

K.553a/ aprāpta.vyavahāraś cet svatantro^api^iha narṇabhāk /

K.553b/ svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe[ṣṭhyaṃ?] guṇa.vayaḥkṛtam //

K.554a/ yad dṛṣṭaṃ datta.śeṣaṃ vā deyaṃ paitāmahaṃ tu tat /

K.554b/ sadoṣaṃ vyāhataṃ pitrā na^eva deyam ṛṇaṃ kvacit //

K.555a/ pitrā dṛṣṭam ṛṇaṃ yat tu krama.āyātaṃ pitāmahāt /

K.555b/ nirdoṣaṃ na^uddhṛtaṃ putrair deyaṃ pautrais tu tad.bhṛguḥ //

K.556a/ paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /

K.556b/ tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam //

K.557a/ ṛṇaṃ tu (dāpayet putraṃ yadi (syān nirupadravaḥ /

K.557b/ draviṇa.arhaś ca dhuryaś ca na^anyathā (dāpayet sutam //

K.558a/ yad deyaṃ pitṛbhir nityaṃ tad.abhāve tu tad.dhanāt /

K.558b/ tad dhanaṃ putra.putrair vā deyaṃ tat.svāmine tadā //

K.559a/ pitra.ṛṇe vidyamāne tu na ca putro dhanaṃ (haret /

K.559b/ deyaṃ tad.dhanike dravyaṃ mṛte gṛhṇaṃs tu (dāpyate //

K.560a/ putra.abhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ /

K.560b/ caturthena na dātavyaṃ tasmāt tad (vinirvartate //

K.561a/ prātibhāvya.āgataṃ pautrair dātavyaṃ na tu tatkvacit /

K.561b/ putreṇa^api samaṃ deyam ṛṇaṃ sarvatra paitṛkam //

K.562a/ rikthahartrā ṛṇaṃ deyaṃ tad.bhāve ca yoṣitaḥ /

K.562b/ putraiś ca tad.bhāve^anyai riktha.bhāgbhir yathā.kramam //

K.563a/ yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ (labhet sutaḥ /

K.563b/ susamṛddo^api dāpyaḥ (syāt tāvan na^eva^adhamarṇikaḥ //

K.564a/ likhitaṃ muktakaṃ vā^api deyaṃ yat tu pratiśrutam /

K.564b/ para.pūrva.striyai yat tu (vidyāt kāma.kṛtaṃ nṛṇām //

K.565a/ yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā /

K.565b/ uktaṃ tuṣṭikaraṃ yat tu (vidyād krodha.kṛtaṃ tu tat //

K.566a/ svasthena^artena vā deyaṃ bhāvitaṃ dharma.kāraṇāt /

K.566b/ adattvā tu mṛte dāpyas tat.suto na^atra saṃśayaḥ //

K.567a/ nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ /

K.567b/ tat.strīṇām upabhoktā tu (dadyāt tad.ṛṇam eva hi //

K.568a/ śauṇḍika.vyādha.janaka.gopa.nāvika.yoṣitām /

K.568b/ adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛ.kriyāsu tat //

K.569a/ na ca bhāryā.kṛtam ṛṇaṃ kathaṃcit patyur (ābhavet /

K.569b/ āpatkṛtād ṛte puṃsāṃ kuṭumba.arthe hi vistaraḥ //

K.570a/ anyatra rajaka.vyādha.gopa.śauṇḍika.yoṣitām /

K.570b/ teṣāṃ tu tat.parā vṛttiḥ kuṭumbaṃ ca tad.āśrayam //

K.571a/ amatena^eva putrasya pradhanā yā^anyam (āśrayet /

K.571b/ putreṇa^eva^apahāryaṃ tad.dhanaṃ duhitṛbhir vinā //

K.572a/ ṛṇa.artham (āharet tantuṃ na sukha.arthaṃ kadācana /

K.572b/ ayukte kāraṇe yasmāt pitarau tu na (dāpayet //
K.573a/ yā sva.putraṃ tu (jahyāt strī samartham api putriṇī /

K.573b/ āhṛtya strī.dhanaṃ tatra pitrya.ṛṇaṃ (śodhayen manuḥ //

K.574a/ bāla.putra.adhika.arthā ca bhartāraṃ yā^anyam āśritā /

K.574b/ āśritas tad.ṛṇaṃ (dadyād bāla.putrā.vidhiḥ smṛtaḥ //

K.575a/ dīrgha.pravāsi.nirbandhu.jaḍa.unmatta.ārta.liṅginām /

K.575b/ jīvatām api dātavyaṃ tat.strī.dravya.samāśritaiḥ //

K.576a/ vyasana.abhiplute putre bālo vā yatna (dṛśyate /

K.576b/ dravya.hṛd (dāpyate tatra tasya^abhāve purandhrihṛt //

K.577a/ pūrvaṃ (dadyād dhana.grāhaḥ putras tasmād anantaram /

K.577b/ yoṣid.grāhaḥ sutā.bhāve putro vā^atyanta.nirdhanaḥ //

K.578a/ deyaṃ bhāryā.kṛtam ṛṇaṃ bhartrā putreṇa mātṛkam /

K.578b/ bhartur arthe kṛtaṃ yat (syād abhidhāya gate diśam //

K.579a/ deyaṃ putra.kṛtaṃ tat (syād yac ca (syād anuvarṇitam /

K.579b/ kṛta.asaṃvāditaṃ yac ca śrutvā ca^eva^anucoditam //


[adharmaṇikasya^avarodhādinā dhana.uddhāra.vicāra]

K.580a/ dhāryo^avaruddhas tv ṛṇikaḥ prakāśaṃ jana.saṃsadi /

K.580b/ yāvan na dadyād deyaṃ ca deśa.ācāra.sthitir yathā //

K.581a/ viṇmūtra.śaṅkā yasya (syād dhāryamāṇasya dehinaḥ /

K.581b/ pṛṣṭhato vā^anugantavyo nibaddhaṃ vā (samutsṛjet //

K.582a/ sa kṛta.pratibhūś ca^eva moktavyaḥ (syād dine dine /

K.582b/ āhāra.kāle rātrau ca nibandhe pratibhūḥ sthitaḥ //

K.583a/ yo darśana.pratibhuvaṃ na^(adhigacchen na ca^(āśrayet /

K.583b/ sa cārake niroddhavyaḥ sthāpyo vā^avedya rakṣiṇaḥ //

K.584a/ na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ /

K.584b/ so^anibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā //

K.585a/ pīḍanena^uparodhena (sādhayed ṛṇikaṃ dhanī /

K.585b/ karmaṇā vyavahāreṇa sāntvena^ādau vibhāvitaḥ //

K.586a/ ādadīta.artham evaṃ tu vyājena^ācaritena ca /

K.586b/ karmaṇā kṣatra.viś.śūdrān samahīnāṃś ca (dāpayet //

K.587a/ rājānaṃ svāminaṃ vipraṃ sāntvena^eva (pradāpayet /

K.587b/ rikthinaṃ suhṛdaṃ vā^api cchalena^eva (prasādhayet //

K.588a/ vaṇijaḥ karṣakāś ca^eva śilpinaś ca^abravīd bhṛguḥ /

K.588b/ deśa.ācāreṇa dāpyāḥ (syur duṣṭān saṃpīḍya (dāpayet //

K.589a/ pīḍayet tu dhanī yatra ṛṇikaṃ nyāya.vādinam /

K.589b/ tasmād arthāt sa (hīyeta tat.samaṃ ca^āpnuyād damam //

K.590a/ yadi hy ādau anādi.ṣṭam aśubhaṃ karma (kārayet /

K.590b/ prāpnuyāt sāhasaṃ pūrvam ṛṇān (mucyeta carṇikaḥ //

K.591a/ uddhāra.ādikam ādāya svāmine na (dadāti yaḥ /

K.591b/ sa tasya dāso bhṛtyaḥ strī paśur vā (jāyate gṛhe //



[upanidhiḥ]

K.592a/ traya.proṣita.nikṣipta.bandhānvāhita.yācitam /

K.592b/ vaiśya.vṛtti.arpitaṃ ca^eva so^arthas tu^upanidhiḥ smṛtaḥ //

K.593a/ nikṣiptaṃ yasya yat kiṃcit tat.prayatnena (pālayet /

K.593b/ daiva.rāja.kṛtād anyo vināśas tasya (kīrtyate //

K.594a/ yasya doṣeṇa yat kiṃcid (vināśyeta (hriyeta vā /

K.594b/ tad dravyaṃ sodayaṃ dāpyo daiva.rāja.kṛtād vinā //

K.595a/ yācita.anantaraṃ nāśe daiva.rāja.kṛte^api saḥ /

K.595b/ grahītā pratidāpyaḥ (syān mūlyamātraṃ na saṃśayaḥ //

K.596a/ nyāsa.ādikaṃ para.dravyaṃ prabhakṣitam upekṣitam /

K.596b/ ajñāna.nāśitaṃ ca^eva yena dāpyaḥ sa eva tat //

K.597a/ bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /

K.597b/ kiṃcin nyūnaṃ pradāpyaḥ (syād dravyam ajñāna.nāśitam //

K.598a/ arāja.daivikena^api nikṣiptaṃ yatra nāśitam /

K.598b/ grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad (ucyate //

K.599a/ jñātvā dravya.viyogaṃ tu dātā yatra (vinikṣipet /

K.599b/ sarva.upāya.vināśe^api grahītā na^eva (dāpyate //

K.600a/ grāhakasya hi yad doṣān naṣṭaṃ tu grāhaksya tat /

K.600b/ tasmin naṣṭe hṛte vā^api grahītā mūlyam (āharet //

K.601a/ grāhyas tu^upanidhiḥ kāle kāla.hīnaṃ tu (varjayet /

K.601b/ kāla.hīnaṃ dadad.daṇḍaṃ dviguṇaṃ ca (pradāpyate //

K.602a/ sarveṣu^upanidhiṣv ete vidhayaḥ parikīrtitāḥ //

K.603a/ yaiś ca (saṃskriyate nyāso divasaiḥ pariniścitaiḥ /

K.603b/ tad.ūrdhvaṃ (sthāpayec śilpī dāpyo daivahate^api tat //

K.604a/ nyāsa.doṣād vināśaḥ (syāc śilpinaṃ tan na (dāpayet /

K.604b/ dāpayec śilpi.doṣāt tat saṃskāra.arthaṃ yad arpitam //

K.605a/ svalpena^api ca yat karma naṣṭaṃ ced bhṛtakasya tat /

K.605b/ paryāptaṃ ditsatas tasya (vinaśyet tad agṛhṇataḥ //

K.606a/ yadi tat kāryam uddiśya kālaṃ pariniyamya vā /

K.606b/ yācito^ardhakṛte tasminn aprāpte na tu (dāpyate //

K.607a/ prāpta.kāle kṛte kārye na (dadyād yācito^api san /

K.607b/ tasmin naṣṭe vā^api grahītā mūlyam (āharet //

K.608a/ yācyamāno na (dadyād vā dāpyas tat sodayaṃ (bhavet //

K.609a/ atha kārya.vipattis tu tasya^eva svāmino (bhavet /

K.609b/ aprāpte vai sa kāle tu dāpyas tv ardhakṛte^api tat //

K.610a/ yo yācitakam ādāya na (dadyāt pratiyācitaḥ /

K.610b/ sa nigṛhya balād dāpyo daṇḍyaś ca na (dadāti yaḥ //

K.611a/ anumārgeṇa kāryeṣu anyasmin vacanān mama /

K.611b/ (dadyās tvam iti yo dattaḥ sa iha^anvādhir (ucyate //



[asvāmivikrayaḥ]

K.612a/ asvāmi.vikrayaṃ dānam ādhiṃ ca (vinivartayet //

K.613a/ abhiyoktā dhanaṃ (kuryāt prathamaṃ jñātibhiḥ svakam /

K.613b/ paścād ātma.viśudhi.arthaṃ krayaṃ ketā svabandhubhiḥ //

K.614a/ nāṣṭikas tu (prakurvīta tad dhanaṃ jñātṛbhiḥ svakam /

K.614b/ adatta.tyakta.vikrītaṃ kṛtvā svaṃ (labhate dhanam //

K.615a/ prakāśaṃ vā krayaṃ (kuryān mūlaṃ vā^api (samarpayet /

K.615b/ mūla.ānayana.kālas tu deyo yojana.saṃkhyayā //

K.616a/ prakāśaṃ ca krayaṃ (kuryāt sādhubhir jñātibhiḥ svakaiḥ /

K.616b/ na tatra^anyā kriyā proktā daivikī na ca mānuṣī //

K.617a/ yadā mūlam upanyasya punar vādī krayaṃ (vadet /

K.617b/ (āharen mūlam eva^asau na krayeṇa prayojanam //

K.618a/ asamāhārya.mūlas tu krayam eva (viśodhayet /

K.618b/ viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //

K.619a/ anupasthāpayan mūlaṃ krayaṃ vā^api aviśodhayan /

K.619b/ yathā^abhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ //

K.620a/ yadi svaṃ na^eva (kurute jñātibhir nāṣṭiko dhanam /

K.620b/ prasaṅga.vinivṛtti.arthaṃ coravad.daṇḍam (arhati //

K.621a/ vaniṅ.vīthī.parigataṃ vijñātaṃ rāja.puruṣaiḥ /

K.621b/ avijñāta.āśrayāt krītaṃ vikretā yatra vā mṛtaḥ //

K.622a/ svāmī datvā^ardha.mūlyaṃ tu (pragṛhṇīta svaka dhanam /

K.622b/ ardhaṃ dvayor apahṛtaṃ tatra (syād vyavahārataḥ //

K.623a/ avijñāta.krayo doṣas tathā ca^aparipālanam /

K.623b/ etad dvayaṃ samākhyātaṃ dravya.hāni.karaṃ buddhaiḥ //



[sambhūyasamutthānam]

K.624a/ samavetās tu ye kecic śalpino vaṇijo^api vā /

K.624b/ avibhajya pṛthag.bhūtaiḥ prāptaṃ tatra phalaṃ samam //

K.625a/ bhāṇḍa.piṇḍa.vyaya.uddhāra.bhāra.sāra.artha.vīkṣaṇam /

K.625b/ (kuryus te^avyabhicāreṇa samayena vyavasthitāḥ //

K.626a/ prayogaṃ (kurvate ye tu hemadhānya.rasa.ādinā /

K.626b/ sama.nyūna.adhikair aṃśair lābhas teṣāṃ tathā^vidhaḥ //

K.627a/ bahūnāṃ saṃmato yas tu (dadyād eko dhanaṃ naraḥ /

K.627b/ ṛṇaṃ ca (kārayed vā^api sarvair eva kṛtaṃ (bhavet //

K.628a/ jñāti.saṃbandhi.suhṛdām ṛṇaṃ deyaṃ sabandhakam /

K.628b/ anyeṣāṃ lagna.kopetaṃ lekhya.sākṣiyutaṃ tathā //

K.629a/ svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi /

K.629b/ deśa.sthityā pradātavyaṃ grahītavyaṃ tathā^eva ca //

K.630a/ samavetais tu yad dattaṃ prārtha.nīyaṃ tathā^eva tat /

K.630b/ na ca yāceta yaḥ kaścil lābhāt sa (parihīyate //

K.631a/ corataḥ salilād agner dravyaṃ yas tu (samāharet /

K.631b/ tasya^aṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ //

K.632a/ śikṣaka.abhijña.kuśalā ācāryaś ca^iti śilpinaḥ /

K.632b/ eka.dvi.tri.catur.bhāgān (hareyus te yathā^uttaram //

K.633a/ para.rāṣṭrād dhanaṃ yat (syāc cauraiḥ svāmy.ājñayā^āhṛtam /

K.633b/ rājño daśa.aṃśam uddhṛtya vibhajeran yathā.vidhi //

K.634a/ corāṇāṃ mukhya.bhūtas tu caturo^aṃśāṃs tato (haret /

K.634b/ śūro^aṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //

K.635a/ teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ (samavāpnuyāt /

K.635b/ tan.mokṣaṇa.arthaṃ yad dattaṃ (vaheyus te yathā.aṃśataḥ //

K.636a/ nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /

K.636b/ tālajño (labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /

K.636c/ pramukhā dvy.aṃśam (arhanti so^ayaṃ saṃbhūya (kurvatām //

K.637a/ vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā /

K.637b/ aniyamya.aṃśa.kartṛṛṇāṃ sarveṣām eṣa nirṇayaḥ //



[dattānapākarma dattāpradānikaṃ vā]

K.638a/ vikrayaṃ ca^eva dānaṃ ca na neyāḥ (syur anicchavaḥ /

K.638b/ dārāḥ putrāś ca sarvasvam ātmanā^eva tu (yojayet //

K.639a/ āpat.kāle tu kartavyaṃ dānaṃ vikraya eva vā /

K.639b/ anyathā na (pravarteta iti śāstra.viniścayaḥ //

K.640a/ sarvasva.gṛha.varjaṃ tu kuṭumba.bharaṇa.adhikam /

K.640b/ yad dravyaṃ tat svakaṃ deyam adeyaṃ (syād ato^anyathā //

K.641a/ ataś ca suta.dārāṇāṃ vaśitvaṃ tv anuśāsane /

K.641b/ vikraye ca^eva dāne ca vaśitvaṃ na sute pituḥ //

K.642a/ svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham /

K.642b/ na (dadyād ṛṇava dāpyaḥ (prāpnuyāt pūrva.sāhasam //

K.643a/ pratiśrutasya^ādānena dattasya^ācchādanena ca /

K.643b/ kalpa.koṭi.śataṃ martyas tiryag.yonau ca (jāyate //

K.644a/ avijñāta.upalabdhi.arthaṃ dānaṃ yatra nirūpitam /

K.644b/ upalabdhi.kriyā.labdhaṃ sā bhṛtiḥ parikīrtitā //

K.645a/ bhaya.trāṇāya rakṣa.arthaṃ tathā kārya.prasādhanāt /

K.645b/ anena vidhinā labdhaṃ (vidyāt pratyupakārataḥ //

K.646a/ prāṇa.saṃśayam āpannaṃ yo mām (uttārayed itaḥ /

K.646b/ sarvasvaṃ tasya (dāsyāmi^ity ukte^api na tathā (bhavet //

K.647a/ kāma.krodha.asvatantra.arta.klība.unmatta.pramohitaiḥ /

K.647b/ vyatyāsa.parihāsāc ca yad dattaṃ tat punar (haret //

K.648a/ yā tu kāryasya siddhi.artham utkocā (syāt pratiśrutā /

K.648b/ tasminn api pasiddhe^arthe na deyā (syāt kathaṃcana //

K.649a/ atha prāg eva dattā (syāt pratidāpyas tathā balāt /

K.649b/ daṇḍaṃ ca^ekādaśa.guṇam āhur gārgīya.mānavāḥ //

K.650a/ stena.sāhasika.udvṛtta.pārajāyika.śaṃsanāt /

K.650b/ darśanād vṛtta.naṣṭasya tathā.satya.pravartanāt //

K.651a/ prāptam etais tu yat kiṃcit tad utkoca.ākhyam (ucyate /

K.651b/ na dātā tatra daṇḍyaḥ (syān madhya.sthaś ca^eva doṣabhāk //

K.652a/ niyukto yas tu kāryeṣu sa ced utkocam (āpnuyāt /

K.652b/ sa dāpyas tad.dhanaṃ kṛtsnaṃ damaś ca^ekādaśa.adhikam //

K.653a/ aniyuktas tu kārya.artham utkocaṃ yam (avāpnuyāt /

K.653b/ kṛta.pratyupakāra.arthas tasya doṣo na (vidyate //

K.654a/ svasthena^artena vā dattaṃ śrāvritaṃ dharma.kāraṇāt /

K.654b/ adattvā tu mṛte dāpyas tat.suto na^atra saṃśayaḥ //

K.655a/ yoga.ādhamana.vikrītaṃ yoga.dāna.patigraham /

K.655b/ yasya vā^api upadhiṃ (paśyet tat sarvaṃ (vinivartayet //

K.656a/ bhṛta.avaniścitāyāṃ tu daśa.bhāagam (avāpnuyāt /

K.656b/ lābha.govīrya.sasyānāṃ vaṇig.gopa.kṛṣī.valāḥ //



[vetanasyānapākarma]

K.657a/ karma.ārambhaṃ tu yaḥ kṛtvā siddhaṃ na^eva tu (kārayet /

K.657b/ balāt kārayitavyo^asau akurvan daṇḍam (arhati //

K.658a/ vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim //

K.659a/ na tu dāpyo hṛtaṃ corair dagdha.mūḍhaṃ jalena vā //

K.660a/ (tyajet pathi sahāyaṃ yaḥ śrāntaṃ roga.artam eva vā /

K.660b/ (prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
K.661a/ yadā tu pathi tad.bhāṇḍam (āsidhyeta (hriyeta vā /

K.661b/ yāvān adhvā gatas tena (prāpnuyāt tāvatīṃ bhṛtim //

K.662a/ hasti.aśva.go.khara.uṣṭra.ādīn gṛhītvā bhāṭakena yaḥ /

K.662b/ na^(arpayet kṛta.kṛtya.arthaḥ sa tu dāpyaḥ sabhāṭakam //

K.663a/ gṛha.vārya.āpaṇa.ādīṇi gṛhītvā bhāṭakena yaḥ /

K.663b/ svāmine na^(arpayed yāvat tāvad dāpyaḥ sabhāṭakam //



[svāmipālavivādaḥ]

K.664a/ kṣetra.ārāma.vivīteṣu gṛheṣu paśuvāṭiṣu /

K.664b/ grahaṇaṃ tat.praviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ //

K.665a/ adhama.uttama.madhyānāṃ paśūnāṃ ca^eva tāḍane /

K.665b/ svāmī tu (vivaded yatra daṇḍaṃ tatra (prakalpayet //

K.666a/ ajāteṣv eva sasyeṣu (kuryād āvaraṇaṃ mahat /

K.666b/ duḥkhena^iha (nivāryante labdha.svādu.rasā mṛgāḥ //

K.667a/ (dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /

K.667b/ tathā^ajā.avika.vatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //



[samayasyānapākarma saṃvidvyatikramo vā]

K.668a/ samūhināṃ tu yo dharmas tena dharmeṇa te sadā /

K.668b/ (prakuryuḥ sarva.karmāṇi svadharmeṣu vyavasthitāḥ //

K.669a/ avirodhena dharmasya nirgataṃ rāja.śāsanam /

K.669b/ tasya^eva^ācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpa.ājñayā //

K.670a/ rāja.pravartitān dharmān yo naro na^(anupālayet /

K.670b/ garhyaḥ sa pāpo daṇḍyaś ca lopayan rāja.śāsanam //

K.671a/ yukti.yuktaṃ ca yo hanyād vaktur yo^anavakāśadaḥ /

K.671b/ ayuktaṃ ca^eva yo (brūte sa dāpyaḥ pūrva.sāhasam //

K.672a/ sāhasī bheda.kārī ca gaṇa.dravya.vināśakaḥ /

K.672b/ ucchedyāḥ sarva eva^ete vikhyāpya^evaṃ nṛpe bhṛguḥ //

K.673a/ eka.pātre ca vā paṅktyāṃ saṃbhoktā yasya yo (bhavet /

K.673b/ akurvaṃs tat tathā daṇḍyas tasya doṣam (adarśayan //

K.674a/ gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ (bhavet /

K.674b/ ātma.arthaṃ viniyuktaṃ vā deyaṃ tair eva tad (bhavet //

K.675a/ gaṇānāṃ śreṇi.vargāṇāṃ gatāḥ (syur ye tu madhyatām /

K.675b/ prāktanasya dhana.ṛṇasya samāṃśāḥ sarva eva te //

K.676a/ tathā^eva bhojya.vaibhājya.dāna.dharma.kriyāsu ca /

K.676b/ samūha.stho^aṃśa.bhāgī (syāt pragatas tv aṃśa.bhāṅna tu //

K.677a/ yat taiḥ prāptaṃ rakṣitaṃ vā gaṇa.arthe vā ṛṇaṃ kṛtam /

K.677b/ rāja.prasāda.labdhaṃ ca sarveṣām eva tat.samam //



[naigamādisaṃjñālakṣaṇam]

K.678a/ nānāpaura.samūhas tu naigamaḥ parikīrtitaḥ /

K.678b/ nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ //

K.679a/ samūho vaṇijādīnāṃ pūgaḥ saṃparikīrtitaḥ /

K.679b/ pravrajyā.avasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //

K.680a/ brāhmaṇānāṃ samūhas tu gaṇaḥ saṃparikīrtitaḥ /

K.680b/ śilpa.upajīvino ye tu śilpinaḥ parikīrtitāḥ //

K.681a/ ārhata.saugatānāṃ tu samūhaḥ saṅgha (ucyate /

K.681b/ cāṇḍāla.śvapacādīnāṃ samūho gulma (ucyate //

K.682a/ gaṇa.pāṣaṇḍa.pūgāś ca vrātāś ca śreṇayas tathā /

K.682b/ samūha.sthāś ca ye ca^anye varga.ākhyās te bṛhaspatiḥ //



[krayakikrayānuśayaḥ krīsvānuśayo vikrīye saṃpradānaṃ vā]

K.683a/ krītvā prāptaṃ na (gṛhṇīyād yo na (dadyād adūṣitam /

K.683b/ sa mūlyād daśamaṃ bhāgaṃ dattvā sva.dravyam (āpnuyāt //

K.684a/ aprāpte^artha.kriyā.kāle kṛte na^eva (pradāpayet /

K.684b/ evaṃ dharmo daśāhāt tu parato^anuśayo na tu //

K.685a/ bhūmer daśāhe vikretur āyas tat.kretur eva ca /

K.685b/ dvādaśāhaḥ sapiṇḍānām api ca^alpam ataḥ param //

K.686a/ krītvā^anuśayavān paṇyaṃ (tyajed dohyādi yo naraḥ /

K.686b/ aduṣṭam eva kāle tu sa mūlyād daśamaṃ (vahet //

K.687a/ krītvā gacchann anuśayaṃ krayī hastam upāgate /

K.687b/ ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //

K.688a/ avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /

K.688b/ krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
K.689a/ nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ (prayacchati /

K.689b/ mūlyaṃ tad dviguṇaṃ dāpyo vinayaṃ tāvad eva ca //

K.690a/ (upahanyeta vā paṇyaṃ (dahyeta^apahriyeta vā /

K.690b/ vikretur eva so^anartho vikrīya.asaṃprayacchataḥ //

K.691a/ dīyamānaṃ na (gṛhṇāti krīta paṇyaṃ ca yaḥ krayī /

K.691b/ vikrītaṃ ca tad anyatra vikretā na^(aparādhruyāt //

K.692a/ matta.unmattena vikrītaṃ hīna.mūlyaṃ bhayena vā /

K.692b/ asvatantreṇa mugdhena tyājyaṃ tasya punar (bhavet //

K.693a/ tryahaṃ dohyaṃ parīkṣeta patrcāhad vāhyam eva tu //

K.693b/ mukta.avajra.pravālānāṃ saptāhaṃ (syāt pravīkṣaṇam //

K.694a/ dvipadām ardhamāsaṃ tu puṃsāṃ tad dviguṇaṃ striyāḥ /

K.694b/ daśāhaṃ sarva.bījānām ekāhaṃ loha.vāsasām //

K.695a/ ato^arvāk.paṇya.doṣas tu yadi (saṃjāyate kvacit /

K.695b/ vikretuḥ pratideyaṃ tat kretā mūlyam (avāpnuyāt //

K.696a/ paribhuktaṃ tu yad vāsaḥ kliṣṭa.rūpaṃ malīmasam /

K.696b/ sadoṣam api tat krītaṃ viketur na (bhavet punaḥ //

K.697a/ sādhāraṇaṃ tu yat krītaṃ na^eko dadyān narādhamaḥ /

K.697b/ na^(ādadyān na ca (gṛhṇīyād (vikrīyāc ca na ca^eva hi //

K.698a/ krītvā mūlyena yat paṇyaṃ duṣkrītaṃ (manyate krayī /

K.698b/ vikretuḥ pratideyaṃ tat tasminn eva^āhnya.vīkṣitam //

K.699a/ dvitīye^ahni (dadat kretā mūlyāt tryaṃśāṃśam (āharet /

K.699b/ dviguṇaṃ tṛtīye^ahni parataḥ kretur eva tat //

K.700a/ dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam (ucyate /

K.700b/ lābhaś caturtho bhāgaḥ (syāt pañcamaḥ satyam (ucyate //

K.701a/ sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ /

K.701b/ ājñayā^api krayaś ca^api daśābdaṃ (vinivartayet //

K.702a/ jñāti.ādīn ananujñāpya samīpa.sthāna.ninditān /

K.702b/ kraya.vikraya.dharmo^api bhūmer na^asti^iti nirṇayaḥ //

K.703a/ svagrāme daśarātraṃ (syād anya.grāme tripakṣakam /

K.703b/ rāṣṭra.antareṣu ṣaṇmāsaṃ bhāṣā.bhede tu vatsaram //

K.704a/ palāyite tu karade kara.pratibhuvā saha /

K.704b/ kara.arthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ //

K.705a/ samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ /

K.705b/ kṣetra.ārāma.gṛha.ādīnāṃ dvipadāṃ ca catuṣpadām //

K.706a/ kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /

K.706b/ ekabhāga.atiriktaṃ vā hīnaṃ vā^anucitaṃ smṛtam //

K.707a/ samāḥ śatam atīte^api sarvaṃ tad vinivartate /

K.707b/ kraya.vikrayaṇe krayyaṃ yan mūlyaṃ dharmato^(arhati //

K.708a/ tat turye pañcame ṣaṣṭe saptame^aṃśe^aṣṭame^api vā /

K.708b/ hīno[ne] yadi vinirvṛtte kraya.vikrāyaṇe sati //

K.709a/ hīna.mūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ (bhavet /

K.709b/ uktād alpatare hīne kraye[yo?] na^eva (praduṣyati //

K.710a/ tena^api aṃśena (hīyeta mūlyataḥ kraya.vikraye /

K.710b/ katam api akṛtaṃ (prāhur anye dharmavido janāḥ //

K.711a/ ardhādhike krayaḥ (sidhyed ukta.lābho daśādhikaḥ[dvikaḥ] /

K.711b/ avakrayas tribhāgena [bhogena] sadya eva rucikrayaḥ //

K.712a/ mūlyāt svalpa.pradāne^api kraya.siddhiḥ kṛtā (bhavet /

K.712b/ cakravṛddyāṃ pradātavyaṃ deyaṃ tat samayād ṛte //



[abhyupetyāśuśrūṣā]

K.713a/ yas tu na (grāhayec śilpaṃ karmāṇi anyāni (kārayet /

K.713b/ (prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo (nivartate //

K.714a/ śikṣito^api śritaṃ kāmam antevāsī (samācaret /

K.714b/ tatra karma ca yat (kuryād ācāryasya^eva tat phalam //

K.715a/ svatantrasya^ātmano dānād dāsatvaṃ dāravad bhṛguḥ /

K.715b/ triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //

K.716a/ varṇānām anulāmyena dāsyaṃ na pratilomataḥ /

K.716b/ rājanya.vaiśya.śūdrāṇāṃ tyajatāṃ hi svatantratām //

K.717a/ samavarṇo^api vipraṃ tu dāsatvaṃ na^eva (kārayet /

K.717b/ brāhmaṇasya hi dāsatvān nṛpa.tejo (vihanyate //

K.718a/ kṣatra.viś.śūdra.dharmas tu samavarṇe kadācana /

K.718b/ (kārayed dāsa.karmāṇi brāhmaṇaṃ na bṛhaspatiḥ //

K.719a/ śīla.adhyayana.saṃpanne tadūnaṃ karma kāmataḥ /

K.719b/ tatra^api nāśubhaṃ kiṃcit (prakurvīta dvijottamaḥ //

K.720a/ viṣ.mūtra.unmārjanaṃ ca^eva nagnatva.parimardanam /

K.720b/ prāyo dāsī.sutāḥ (kuryur gava.ādi.grahaṇaṃ ca yat //

K.721a/ pravrajyā.vasitā yatra trayo varṇā dvija.ādayaḥ /

K.721b/ nirvāsaṃ (kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //

K.722a/ śūdraṃ tu (kārayed dāsaṃ krītam akrītam eva vā /

K.722b/ dāsyāya^eva hi sṛṣṭaḥ sa svayam eva svayam bhuvā //

K.723a/ svadāsīṃ yas tu (saṃgacchet prasūtā ca (bhavet tataḥ /

K.723b/ avekṣya bījaṃ kāryā (syān na dāsī sānvayā tu sā //

K.724a/ dāsasya tu dhanaṃ yat (syāt svāmī tasya prabhuḥ smṛtaḥ /

K.724b/ prakāśaṃ vikrayād yat tu na svāmī dhanam (arhati //

K.725a/ dāsena^ūḍhā svadāsī yā sā^api dāsītvam (āpnuyāt /

K.725b/ yasmād bhartā prabhus tasyāḥ svāmi.adhīnaḥ prabhur yataḥ //

K.726a/ (ādadyād brāhmaṇīṃ yas tu (cikrīṇīta tathā^eva ca /

K.726b/ rājñā tad akṛtaṃ kāryaṃ daṇḍyā (syuḥ sarva eva te //

K.727a/ kāmāt tu saṃśritāṃ yas tu dāsīṃ (kuryāt kula.striyam /

K.727b/ (saṃkrāmayeta vā^anyatra daṇḍyas tac ca^akṛtaṃ (bhavet //

K.728a/ bāla.dhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ /

K.728b/ paricāraka.patnīṃ vā (prāpnuyāt pūrva.sāhasam //

K.729a/ vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum (icchati /

K.729b/ anāpadisthaḥ śaktaḥ san (prāpnuyād dviśataṃ damam //

K.730a/ tava^aham iti ca^ātmānaṃ yo^asvatantraḥ (prayacchati /

K.730b/ na sa taṃ (prāpnuyāt kāmaṃ pūrva.svāmī (labheta tam //

K.731a/ pravrajyā.vasito dāso moktavyaś ca na kenacit /

K.731b/ anākāla.bhṛto dāsyān (mucyate goyugaṃ (dadat //



[sīmāvivādaḥ]

K.732a/ ādhikyaṃ nyūnatā ca^aṃśe asti.nāstitvam eva ca /

K.732b/ abhoga.bhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ //

K.733a/ tasmin bhogaḥ prayoktavyaḥ sarva.sākṣiṣu (tiṣṭhati /

K.733b/ lekhya.ārūḍhaś ca^itaraś ca sākṣī mārga.dvaya.anvitaḥ //

K.734a/ kṣetra.vāstu.taḍāgeṣu kūpa.upavana.setuṣu /

K.734b/ dvayor vivāde sāmantaḥ pratyayaḥ sarva.vastuṣu //

K.735a/ sāmanta.bhāve^asāmantaiḥ (kuryāt kṣetra.ādi.nirṇayam /

K.735b/ grāma.sīmāsu ca tathā tadvan nagara.deśayoḥ //

K.736a/ grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /

K.736b/ gṛhaṃ gṛhasya nirdiṣṭa samantāt parirabhya hi //

K.737a/ teṣām abhāve sāmanta.maula.vṛddha.uddhṛta.ādayaḥ /

K.737b/ sthāvare ṣaṭ.prakāre^api na^atra kāryā vicāraṇā //

K.738a/ saṃsaktās tv atha sāmantās tat saṃsaktās tathā^uttarāḥ /

K.738b/ saṃsakta.sakta.saṃsaktāḥ padma.ākārāḥ prakīrtitāḥ //

K.739a/ sva.artha.siddhau praduṣṭeṣu sāmanteṣv artha.gauravāt /

K.739b/ tat.saṃsaktais tu kartavya uddhāro na^atra saṃśayaḥ //

K.740a/ saṃsakta.sakta.doṣe tu tat.saṃsaktāḥ prakīrtitāḥ /

K.740b/ kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //

K.741a/ na^ajñānena hi (mucyante sāmantā nirṇayaṃ prati /

K.741b/ ajñāna.uktau daṇḍayitvā punaḥ sīmāṃ (vicārayet /

K.741c/ kīrtite yadi bhedaḥ (syād daṇḍyās tu^uttama.sāhasam //

K.742a/ tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /

K.742b/ saṃmiśraya (kārayet sīmām evaṃ dharmavido viduḥ //

K.743a/ ye tatra pūrvaṃ sāmantāḥ paścād deśa.antaraṃ gatāḥ /

K.743b/ tan.mūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ //

K.744a/ niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇa.anvitaiḥ /

K.744b/ vṛddhā vā yadi vā^avṛddhās te vṛddhāḥ parikīrtitāḥ //

K.745a/ upaśravaṇa.saṃbhoga.kārya.ākhyāna.upacihnitāḥ /

K.745b/ (uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ //

K.746a/ sāmantāḥ sādhanaṃ pūrvam aniṣṭa.uktau guṇa.anvitāḥ /
K.746b/ dviguṇās tu^uttarā jñeyā tato^anye triguṇā matāḥ //

K.747a/ eko yadvan (nayet sīmām ubhayor īpsitaḥ kvacit /

K.747b/ mastake kṣitim āropya rakta.vāsāḥ samāhitāḥ //

K.748a/ bhaya.varjita.bhūpena sarva.abhāve svayaṃkṛtā //

K.749a/ kṣetra.kūpa.taḍāgānāṃ kedāra.arāmayor api /

K.749b/ gṛha.prāsāda.avasatha.nṛpa.devagṛheṣu ca //

K.750a/ bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /

K.750b/ (kuryur bhayād vā lobhād vā dāpyās tu^uttama.sāhasam //

K.751a/ sīmācaṅ.kramaṇe kośe pāda.sparśe tathā^eva ca /

K.751b/ tri.pakṣa.pakṣa.saptāhaṃ daiva.rājikam (iṣyate //

K.752a/ mekhalā.bhrama.niṣkāsa.gavākṣān na^uparodhayet /

K.752b/ praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍa.bhāg (bhavet //

K.753a/ niveśa.samayād ūrdhvaṃ na^ete yojyāḥ kadācana /

K.753b/ dṛṣṭi.pātaṃ praṇālīṃ ca na (kuryāt paraveśmamu //

K.754a/ viṣ.mūtra.udaka.vapraṃ ca vahni.śvabhra.niveśanam /

K.754b/ aratni.dvayam utsṛjya para.kuḍyān (niveśayet //

K.755a/ sarve janāḥ sadā yena prayānti sa catuṣ.pathaḥ /

K.755b/ aniruddho yathā.kālaṃ rāja.mārgaḥ sa (ucyate //

K.756a/ na tatra (ropayet kiṃcin na^upahanyāt tu kenacit /

K.756b/ guru.ācārya.nṛpa.ādīnāṃ mārga.ādānāt tu daṇḍa.bhāk //

K.757a/ yas tatra saṃkara.śvabhrān vṛkṣa.āropaṇam eva ca /

K.757b/ kāmāt purīṣaṃ (kuryāc ca tasya daṇḍas tu māṣakaḥ //

K.758a/ taṭāka.udyāna.tīrthāni yo^amedhyena (vināśayet /

K.758b/ amedhyaṃ śodhayitvā tu (daṇḍayet pūrva.sāhasam //

K.759a/ (dūṣayet siddha.tīrthāni sthāpitāni mahātmabhiḥ /

K.759b/ puṇyāni pāvanīyāni (prāpnuyāt pūrva.sāhasam //

K.760a/ sīmā.madhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /

K.760b/ phalaṃ puṣpaṃ ca sāmānyaṃ kṣetra.svāmiṣu (nirdiśet //

K.761a/ anya.kṣetre tu jātānāṃ śākhā yatra^anya.saṃśritāḥ /

K.761b/ svāminaṃ taṃ (vijānīyād yasya kṣetreṣu saṃśritāḥ //

K.762a/ asvāmi.anumatena^eva saṃskāraṃ (kurute tu yaḥ /

K.762b/ gṛha.udyāna.taṭākānāṃ saṃskartā (labhate na tu //

K.763a/ vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /

K.763b/ atha^avedya prayuktas tu tad.gataṃ (labhate vyayam //

K.764a/ aśaktito na (dadyāc cet khila.artho yat kṛto vyayaḥ /

K.764b/ tad.aṣṭa.bhāga.hīnaṃ tu karṣakaḥ phalam (āpnuyāt //

K.764c/ varṣāṇi aṣṭau sa bhoktā (syāt parataḥ svāmine tu tat //

K.765a/ aśakta.preta.naṣṭeṣu kṣetrikeṣu anivāritaḥ /

K.765b/ kṣetraṃ ced vikṛṣet kaścid (aśnuvīta sa tat.phalam //

K.766a/ vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar (āvrajet /

K.766b/ śīla.upacāraṃ [khila.upacāraṃ?] tat sarvaṃ dattvā kṣetram(avāpnuyāt //

K.767a/ tad.aṣṭa.bhāga.apacayād yāvat sapta gatāḥ samāḥ /

K.767b/ samāpte^aṣṭame varṣe bhukta.kṣetraṃ (labheta saḥ //



[vākpāruṣyam]

K.768a/ huṅ.kāraḥ kāsanaṃ ca^eva loke yac ca vigarhitam /

K.768b/ (anukuryād (anubrūyād vāk.pāruṣyaṃ tad (ucyate //

K.769a/ niṣṭhura.aślīla.tīvratvāt tad api trividhaṃ smṛtam /

K.769b/ ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅga.saṃjñitam /

K.769b/ patanīyair upākrośais tīvram (āhur manīṣiṇaḥ //

K.770a/ yat tu asat.saṃjñitair aṅgaiḥ paramākṣipati kvacit /

K.770b/ abhūtair vā^atha bhūtair vā niṣṭhurā vāk.smṛtā budhaiḥ //

K.771a/ nyag.bhāva.karaṇaṃ vācā krodhāt tu (kurute yadā /

K.771b/ vṛtta.deśa.kula.ādīnām aślīlā sā budhaiḥ smṛtā //

K.772a/ mahāpātaka.yoktrī ca rāga.dveṣa.karī ca yā /

K.772b/ jāti.bhraṃśa.kārī vā^atha tīvrā sā prathitā tu vāk //

K.773a/ yo^aguṇān (kīrtayet krodhān niguṇo vā guṇa.jñatām /

K.773b/ anya.saṃjñā.anuyogī vā vāg.duṣṭaṃ taṃ naraṃ viduḥ //

K.774a/ aduṣṭasya^eva yo doṣān kīrtayed doṣa.kāraṇāt /

K.774b/ anya.apadeśa.vādī ca vāg.duṣṭaṃ taṃ naraṃ viduḥ //

K.775a/ mohāt pramādāt saṅgharṣāt prītyā ca^uktaṃ mayā^iti yat /

K.775b/ na^aham evaṃ punar vakṣye daṇḍa.ardhaṃ tasya (kalpayet //

K.776a/ yatra (syāt parihāra.arthaṃ patitas tena [patitatvena] kīrtanam /

K.776b/ vacanāt tatra na (syāt tu doṣo yatra (vibhāvayet //

K.777a/ anyathā tulya.doṣaḥ (syān mithyā^uktau tu^uttamaḥ smṛtaḥ //

K.778a/ mahatā praṇidhānena vāg.duṣṭaṃ (sādhayen naram /

K.778b/ atathyaṃ śrāvitaṃ rājā prayatnena (vicārayet //

K.778c/ anṛta.ākhyāna.śīlānāṃ jihvā.cchedo viśodhanam //



[daṇḍapāruṣyam]

K.779a/ hetu.ādibhir na (paśyec ced daṇḍa.pāruṣya.kāraṇam /

K.779b/ tatra sākṣikṛtaṃ ca^eva divyaṃ vā (viniyojayet //

K.780a/ ābhīṣaṇena daṇḍena (prahared yas tu mānavaḥ /

K.780b/ pūrvaṃ ca^apīḍito vā^atha sa daṇḍyaḥ parikīrtitaḥ //

K.781a/ karṇa.oṣṭha.ghrāṇa.pāda.akṣi.jihvā.śiśna.karasya ca /

K.781b/ chedane ca^uttamo daṇḍo bhedane madhyamo bhṛguḥ //

K.782a/ manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /

K.782b/ yathā yathā (bhaved duḥkhaṃ daṇḍaṃ (kuryāt tathā tathā //

K.783a/ aspṛśya.dhūrta.dāsānāṃ mlecchānāṃ pāpa.kāriṇām /

K.783b/ pratiloma.prasūtānāṃ tāḍanaṃ na^arthato damaḥ //

K.784a/ chardi.mūtra.purīṣa.ādyair āpādyaḥ sa caturguṇaḥ /

K.784b/ ṣaḍguṇaḥ kāya.madhye (syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //

K.785a/ udgūraṇe tu hastasya kāryo dvādaśako damaḥ /

K.785b/ sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //

K.786a/ vāk.pāruṣye yathā^eva^uktāḥ prātilomya.anulomataḥ /

K.786b/ tathā^eva daṇḍa.pāruṣye pātyā daṇḍā yathā.kramam //

K.787a/ deha.indriya.vināśe tu yathā daṇḍaṃ (prakalpayet /

K.787b/ tathā tuṣṭi.karaṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ //

K.787c/ samutthāna.vyayaṃ ca^asau (dadyād āvraṇaropaṇāt //

K.788a/ vāg.daṇḍas tāḍanaṃ ca^eva yeṣu^uktam aparādhiṣu /

K.788b/ hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //

K.789a/ śrāntāṃs tṛṣārtān kṣudhitān akāle (vāhayen naraḥ /

K.789b/ khara.go.mahiṣa.uṣṭra.ādīn (prāpnuyāt pūrva.sāhasam //

K.790a/ dvipaṇo dvādaśapaṇo vadhe tu mṛga.pakṣiṇām /

K.790b/ sarpa.mārjāra.nakula.śva.sūkara.vadhe nṛṇām //

K.791a/ go.kumārī.deva.paśu.mukṣāṇaṃ vṛṣabhaṃ tathā /

K.791b/ vāhayan sāhasaṃ pūrvaṃ (prāpnuyād uttamaṃ vadhaḥ //

K.792a/ pramāpaṇe prāṇa.bhṛtāṃ (dadyāt tat.pratirūpakam /

K.792b/ tasya^anurūpaṃ mūlyaṃ vā (dadyād iti (abravīn manuḥ //

K.793a/ vanaspatīnāṃ sarveṣām upabhogo yathā yathā /

K.793b/ tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā //

K.794a/ śiṣyaṃ krodhena (hanyāc ced ācāryo latayā vinā /

K.794b/ yena^atyarthaṃ (bhavet pīḍā vādaḥ (syāc śiṣyataḥ pituḥ //



[sāhasam]

K.795a/ sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam //

K.796a/ sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat /

K.796b/ sāhasaṃ ca (bhaved evaṃ steyam uktaṃ vinihnavaḥ //

K.797a/ vinā cihnais tu yat kāryaṃ sāhasā^ākhyaṃ (pravartate /

K.797b/ śapathaiḥ sa viśodhyaḥ (syāt sarvavādeṣv ayaṃ vidhiḥ //

K.798a/ ekaṃ ced vahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /

K.798b/ marma.ghāto tu yas teṣāṃ sa ghātaka iti smṛtaḥ //

K.799a/ vyāpādanena tat.kārī vadhaṃ citram (avāpnuyāt /
K.799b/ vināśa.hetum āyāntaṃ hanyād eva^(avicārayan //

K.800a/ udyatānāṃ tu pāpānāṃ hantur doṣo na (vidyate /

K.800b/ nivṛttās tu yad ārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //

K.801a/ ātatāyini ca^utkṛṣṭe tapaḥsvādhyāya.janmataḥ /

K.801b/ vadhas tatra tu na^eva (syāt pāpe hīne vadho bhṛguḥ //

K.802a/ udyata.asi.viṣa.agniś ca cāpa.udyata.karas tathā /

K.802b/ ātharvaṇena hantā ca piśunaś ca^eva rājani //

K.803a/ bhārya.atikrama.kārī ca randhra.anveṣaṇa.tat.paraḥ /

K.803b/ evam ādyān vijānīyāt sarvān eva^ātatāyinaḥ //

K.804a/ yaśo.vṛtta.harān pāpān (āhur dharma.artha.hārakān /

K.804b/ anākṣārita.pūrvo yas tv aparādhe (pravartate //

K.804c/ prāṇa.dravya.apahāre ca taṃ (vidyād ātatāyinam //

K.805a/ nakhināṃ śṛṇgiṇāṃ ca^eva daṃṣṭriṇāṃ ca^ātatāyinām /

K.805b/ hasti.aśvānāṃ tathā^anyeṣāṃ vadhe hantā na doṣa.bhāk //

K.806a/ garbhasya pātane steno brāhmaṇyāṃ śastra.pātena /

K.806b/ aduṣṭāṃ yoṣitaṃ hatvā hantvyo brāhmaṇo^api hi //

K.807a/ kṣataṃ bhaṅga.upamardau ca (kuryād dravyeṣu yo naraḥ /

K.807b/ (prāpnuyāt sāhasaṃ pūrvaṃ dravya.bhāk.svāmi.udāhṛtaḥ //

K.808a/ (hared bhindyād (dahed vā^api devānāṃ pratimāṃ yadi /

K.808b/ tag.gṛhaṃ ca^eva yo bhindyāt (prāpnuyāt pūrva.sāhasam //

K.809a/ prākāraṃ (bhedayed yas tu (pātayec (chātayet tathā /

K.809b/ badhnīyād ambhaso mārgaṃ (prāpnuyāt pūrva.sāhasam //



[steyam]

K.810a/ pracchannaṃ vā prakāśaṃ vā niśāyām atha vā divā /

K.810b/ yat para.dravya.haraṇaṃ steyaṃ tat parikīrtitam //

K.811a/ anya.hastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /

K.811b/ caureṇa vā parikṣiptaṃ loptraṃ yatnāt (parīkṣayet //

K.812a/ tulāmāna.pratimāna.pratirūpaka.lakṣitaiḥ /

K.812b/ carann alakṣitair vā^api (prāpnuyāt pūrva.sāhasam //

K.813a/ gṛhe tu muṣitaṃ rājā caura.grāhāṃs tu (dāpayet /

K.813b/ ārakṣakāṃś ca dik.pālān yadi cauro na (labhyate //

K.814a/ grāma.antare hṛtaṃ dravyaṃ grāma.adhyakṣaṃ (pradāpayet /

K.814b/ vivīte svāminā deyaṃ caura.uddhartā vivītake //

K.815a/ svadeśe yasya yat kiṃcid dhṛtaṃ deyaṃ nṛpeṇa tu /

K.815b/ (gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ //

K.816a/ caurair hṛtaṃ prayatnena svarūpaṃ (pratipādayet /

K.816b/ tad.abhāve tu mūlyaṃ (syād anyathā kilviṣī nṛpaḥ //

K.817a/ labdhe^api caure yadi tu moṣas tasmān na (labhyate /

K.817b/ (dadyāt tam atha vā cauraṃ (dāpayet tu yathā^iṣṭataḥ //

K.818a/ tasmiṃś ced dāpyamānānāṃ (bhaved doṣe tu saṃśayaḥ /

K.818b/ muṣitaḥ śapathaṃ dāpyo bandhubhir vā (viśodhayet //

K.819a/ yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /

K.819b/ tac śeṣam (āpnuyāt tasmāt pratyaye svāminā kṛte //

K.820a/ svadeśa.ghātino ye (syus tathā mārga.nirodhakāḥ /

K.820b/ teṣāṃ sarvasvam ādāya rājā śūle (niveśayet //

K.821a/ acorād dāpitaṃ dravyaṃ caura.anveṣaṇa.tat.paraiḥ /

K.821b/ upalabdhe (labheraṃs te dviguṇaṃ tatra (dāpayet //

K.822a/ yena yena paradrohaṃ (karoti aṅgena taskaraḥ /

K.822b/ (chindyād aṅgaṃ nṛpas tasya na (karoti yathā punaḥ //

K.822c/ trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /

K.822d/ kharjūra.badara.ādīnāṃ muṣṭiṃ gṛhṇan na (duṣyati //

K.823a/ mānavāḥ sadya eva^āhuḥ sahoḍhānāṃ pravāsanam /

K.823b/ gautamānām aniṣṭaṃ yat prāṇi.ucchedad vigarhitam //

K.824a/ sahoḍham asahoḍhaṃ vā tattva.āgamita.sāhasam /

K.824b/ pragṛhyāc chinnam āvedya sarvasvair (viprayojayet //

K.825a/ ayaḥsandāna.guptās tu manda.bhaktā bala.anvitāḥ /

K.825b/ (kuryuḥ karmāṇi nṛpater āmṛtyor iti kauśikaḥ //

K.826a/ para.deśād dhṛtaṃ dravyaṃ vaideśyena yadā (bhavet /

K.826b/ gṛhītvā tasya tad.dravyam adaṇḍaṃ taṃ (visarjayet //

K.827a/ corāṇāṃ bhaktadā ye (syus tathā.agni.udaka.dāyakāḥ /

K.827b/ kretāraś ca^eva bhāṇḍānāṃ pratigrāhiṇa eva ca //

K.827c/ sama.daṇḍāḥ smṛtā hi ete ye ca (pracchādayanti tān //

K.828a/ avidvān yājako vā (syāt pravaktā ca^anavasthitaḥ /

K.828b/ tau ubhau cora.daṇḍena vinīya (sthāpayet pathi //



[strīsaṃgrahaṇam]

K.829a/ dūta.upacāra.yuktaś ced avelā.asthāna.saṃsthitiḥ /

K.829b/ kṇṭha.keśāṇ cala.grāhaḥ karṇa.nāsā.kara.ādiṣu /

K.829c/ eka.sthāna.āsana.āhārāḥ saṃgraho navadhā smṛtaḥ //

K.830a/ strīṣu vṛtta.upabhogaḥ (syāt prasahya puruṣo yadā /
K.830b/ vadhe tatra pravarteta kārya.atikramaṇaṃ hi tat //

K.831a/ kāma.ārtā svairiṇī yā tu svayam eva (prakāmayet /

K.831b/ rāja.ādeśena moktavyā vikhyāpya jana.saṃnidhau //

K.832a/ ārambha.kṛt.sahāyaś ca tathā mārga.anudeśakaḥ /

K.832b/ āśrayaḥ śastra.dātā ca bhakta.dātā vikarmiṇām //

K.833a/ yuddha.upadeśakaś ca^eva tad.vināśa.pradarśakaḥ /

K.833b/ upekṣā.kārya.yuktaś ca doṣa.vaktṛ.anumokakaḥ //

K.834a/ aniṣeddhā.kṣamo yaḥ (syāt sarve tat.kārya.kāriṇaḥ /

K.834b/ yathā.śakti.anurūpaṃ tu daṇḍam eṣāṃ (prakalpayet //



[strīpuṃdharmaḥ]

K.835a/ patyā ca^api aviyoginyā śuśrūṣyo^agnir vinītayā /

K.835b/ saubhāgyavad avvaidhavya.kāmyayā bhartṛ.bhaktayā //

K.836a/ mati.śuśrūṣayā^eva strī sarvān kāmān (samaśnute /

K.836b/ divaḥ punar iha^āyātā sukhānāṃ śevadhir (bhavet //

K.837a/ mṛte bhartari yā sādhvī brahmacarye vyavasthitā /

K.837b/ sārundhatī.samācārā brahmaloke (mahīyate //



[dāyavibhāgaḥ]

K.838a/ sakalaṃ dravya.jātaṃ yad bhāgair gṛhṇanti tat samaiḥ /

K.838b/ pitaro bhrātaraś ca^eva vibhāgo dharmya ucyate //

K.839a/ paitāmahaṃ samānaṃ (syāt pituḥ putrasya ca^ubhayoḥ /

K.839b/ svayaṃ ca^upārjite pitrā na putraḥ svāmyam (arhati //

K.840a/ paitāmahaṃ ca pitryaṃ ca yac ca^anyat svayam arjitam /

K.840b/ dāyādānāṃ vibhāge tu sarvam etad (vibhajyate //

K.841a/ dṛśyamānaṃ (vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam /

K.841b/ gūḍha.dravya.abhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ //

K.842a/ gṛha.upaskara.vāhyāś ca dohya.ābharaṇa.karmiṇaḥ /

K.842b/ dṛśyamānā (vibhajyante kośaṃ gūḍhe^(abravīd bhṛguḥ //

K.843a/ jīva.dvibhāge tu pitā na^ekaṃ putraṃ viśeṣayet /

K.843b/ (nirbhājayen na ca^eva^ekam akasmāt kāraṇaṃ vinā //

K.844a/ saṃprāpta.vyavahārāṇāṃ vibhāgaś ca (vidhīyate /

K.844b/ puṃsāṃ ca ṣoḍaśe varṣe (jāyate vyavahāritā //

K.845a/ aprāpta.vyavahārāṇāṃ ca dhanaṃ vyaya.vivarjitam /

K.845b/ (nyaseyur bandhu.mitreṣu proṣitānāṃ tathā^eva ca //

K.845c/ proṣitasya tu yo bhāgo (rakṣeyuḥ sarva eva tam /

K.845d/ bāla.putre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ [rakṣitavyaṃtu bandhubhiḥ?] /

K.845e/ paugaṇḍāḥ paratas taṃ tu (vibhajeran yathā.aṃśataḥ //

K.846a/ bhrātrā pitṛvya.mātṛbhyāṃ kuṭumba.artham ṛṇaṃ kṛtam /

K.846b/ vibhāga.kāle deyaṃ tad.rikthibhiḥ sarvam eva tu //

K.847a/ tad ṛṇaṃ dhanine deyaṃ na^anyathā^eva (pradāpayet /

K.847b/ bhāvitaṃ cet pramāṇena virodhāt parato yadā //

K.848a/ dharma.arthaṃ prīti.dattaṃ ca yad ṛṇaṃ (syān niyojitam /

K.848b/ tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt //

K.849a/ pitryaṃ pitrya.ṛṇa.saṃśuddham ātmīyaṃ ca^ātmanā kṛtam /

K.849b/ ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //
K.850a/ ṛṇaṃ prīti.pradānaṃ ca dattvā śeṣaṃ (vibhājayet //

K.851a/ dvyaṃśa.haro^ardhaharo vā putra.vitta.arjanāt pitā /

K.851b/ mātā^api pitari prete putra.tulya.aṃśa.bhāginī //

K.852a/ yathā yathā vibhāga.āptaṃ dhanaṃ yāga.arthatām (iyāt /

K.852b/ tathā tathā vidhātavyaṃ vidvadbhir bhāga.gauravam //

K.853a/ loke riktha.vibhāge^api na kaścit prabhutām (iyāt /

K.853b/ bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //

K.854a/ vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ /

K.854b/ eko hy anīśaḥ sarvatra dāna.ādhamana.vikraye //

K.855a/ avibhakte^anuje prete tat sutaṃ riktha.bhāginam /

K.855b/ (kurvīta jīvanaṃ yena labdhaṃ na^eva pitāmahāt //

K.856a/ (labheta^aṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /

K.856b/ sa eva^aṃśas tu sarveṣā bhrātṛṛṇāṃ nyāyato (bhavet //

K.856c/ (labheta tat suto vā^api nivṛttiḥ parato (bhavet //

K.857a/ utpanne caurase putre caturtha.aṃśa.harāḥ sutāḥ /

K.857b/ savarṇā asavarṇās tu grāsa.ācchādana.bhājanāḥ //

K.858a/ kanyakānāṃ tv adattānāṃ caturto bhāga (iṣyate /

K.858b/ putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpa.dhane smṛtam //

K.859a/ kṣetrikasya matena^api phalam (utpādayet tu yaḥ /

K.859b/ tasya^iha bhāginau tau tu na phalaṃ hi vinā^ekataḥ //

K.860a/ klībaṃ vihāya patitaṃ yā punar (labhate patim /

K.860b/ tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ //

K.861a/ na mūtraṃ phenilaṃ yasya viṣṭhā ca^apsu nimajjati /

K.861b/ meḍhraś ca^unmāda.śukrābhyāṃ hīnaḥ klībaḥ sa (ucyate //

K.862a/ akrama.ūḍhā.sutaś ca^eva sagotra.ādyas tu (jāyate /

K.862b/ pravrajya.avasitaś ca^eva na rikthaṃ teṣu ca^arhati //

K.863a/ akrama.ūḍhā.sutas tv ṛkthī savarṇaś ca yadā pituḥ /

K.863b/ asavarṇa.prasūtaś ca krama.ūḍhāyāṃ ca yo (bhavet //

K.864a/ pratiloma.prasūtā yā tasyāḥ putro na rikthabhāk /

K.864b/ grāsa.ācchādanam atyantaṃ deyaṃ tad.bandhubhir matam //

K.865a/ bandhūnām apy abhāve tu pitṛ.dravyaṃ tad (āpnuyāt /

K.865b/ apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //



[avibhājyāni]

K.866a/ svaśakti.apahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad (bhavet /

K.866b/ etat sarvaṃ pitā putrair vibhāge na^eva (dāpyate //

K.867a/ para.bhakta.upayogena vidyā prāptān yatas tu yā /

K.867b/ tayā prāptaṃ dhanaṃ yat tu vidyā.prāptaṃ tad (ucyate //

K.868a/ upanyaste tu yal labdhaṃ vidyayā paṇa.pūrvakam /

K.868b/ vidyā.dhanaṃ tu tad (vidyād vibhāge na (vibhajyate //

K.869a/ śiṣyād ārtvijyataḥ praśnāt saṃdigdha.praśna.nirṇayāt /

K.869b/ svajñāna.śaṃsanād vādāl labdhaṃ prādhyayanāc ca yat /

K.869c/ vidyā.dhanaṃ tu tat (prāhur vibhāge na (vibhajyate //

K.870a/ śilpiṣv api hi dharmo^ayaṃ mūlyāc yac ca^adhikaṃ (bhavet //

K.871a/ paraṃ nirasya yal labdhaṃ vidyāto dyūta.pūrvakam /

K.871b/ vidyā.dhanaṃ tu tad (vidyān na vibhājyaṃ bṛhaspatiḥ //

K.872a/ vidyā.pratijñayā labdhaṃ śiṣyād āptaṃ ca yad (bhavet /

K.872b/ ṛtviṅ.nyāyena yal labdham etad vidyā.dhanaṃ bhṛguḥ //

K.873a/ vidyā.bala.kṛtaṃ ca^eva yājyataḥ śiṣyatas tathā /

K.873b/ etad vidyā.dhanaṃ (prāhuḥ sāmānyaṃ yad ato^anyathā //

K.874a/ kule vinīta.vidyānāṃ bhrātṛṛṇāṃ pitṛto^api vā /

K.874b/ śaurya.prāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //

K.875a/ na^avidyānāṃ tu vaidyena deyaṃ vidyā.dhanāt kvacit /

K.875b/ samavidyā.adhikānāṃ tu deyaṃ vaidyena tad dhanam //

K.876a/ āruhya saṃśayaṃ yatra prasabhaṃ karma (kurvate /

K.876b/ tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ //

K.876c/ tatra labdhaṃ tu yat kiñcit dhanaṃ śauryeṇa tad (bhavet //

K.877a/ śaurya.prāptaṃ vidyayā ca strī.dhanaṃ ca^eva yat smṛtam /

K.877b/ etat sarvaṃ vibhāge tu vibhājyaṃ na^eva rikthibhiḥ //

K.878a/ dhvaja.āhṛtaṃ (bhaved yat tu vibhājyaṃ na^eva tat smṛtam /

K.878b/ saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ valam /

K.878c/ svāmi.arthe jīvitaṃ tyaktvā tad dhvaja.āhṛtam (ucyate //

K.879a/ yal labdhaṃ dāna.kāle tu sva.jātyā kanyayā saha /

K.879b/ kanyā.gataṃ tu tad vittaṃ śuddhaṃ vṛddhi.karaṃ smṛtam //

K.880a/ vaivāhikaṃ tu tad (vidyād bhāryayā yat sahāgatam /

K.880b/ dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharma.sādhakam //

K.881a/ vivāha.kāle yat kiṃcid varāya^uddiśya (dīyate /

K.881b/ kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ //

K.882a/ dhanaṃ patra.niviṣṭaṃ tu dharma.arthaṃ ca nirūpitam /

K.882b/ udakaṃ ca^eva dāsaś ca nibandho yaḥ krama.āgataḥ //

K.883a/ dhṛtaṃ vastram alaṃkāro na^anurūpaṃ tu yad (bhavet /

K.883b/ yathā kāla.upayogyāni tathā yojyāni bandhubhiḥ //

K.884a/ go.pracāraś ca rakṣā ca vastraṃ yac ca^aṅga.yojitam /

K.884b/ prayojyaṃ na (vibhajyeta dharma.arthaṃ ca bṛhaspatiḥ //

K.884c/ deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /

K.884d/ uditaḥ (syāt sa tena^eva dāya.bhāgaṃ (prakalpayet //



[pracchāditarikthasya punarvibhāgaḥ]

K.885a/ pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /

K.885b/ (bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //

K.886a/ anyonya.apahṛtaṃ dravyaṃ durvibhaktaṃ ca yad (bhavet /

K.886b/ paścāt prāptaṃ (vibhajyeta samabhāena tad bhṛguḥ //

K.887a/ vibhaktena^eva yat prāptaṃ dhanaṃ tasya^eva tad (bhavet /

K.887b/ hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar (bhajet //

K.888a/ bandhunā^apahṛtaṃ dravyaṃ balān na^eva (pradāpayet /

K.888b/ bandhūnām avibhaktānāṃ bhogaṃ na^eva (pradāpayet //

K.889a/ kṣetraṃ sādhāraṇaṃ tyaktvā yo^anya.deśaṃ samāśritaḥ /

K.889b/ tad vaṃśyasya^āgatasya^aṃśaḥ pradātavyo na saṃśayaḥ //

K.890a/ tṛtīyaḥ pañcamo vā^api saptamaś ca^api yo (bhavet /

K.890b/ janmanām aparijñāne (labheta^aṃśaṃ krama.āgatam //

K.891a/ yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /

K.891b/ tad anvayasya^āgatasya dātavyā gotajair mahī //

K.892a/ vibhaktāḥ pitṛ.vittāc ced akatra[?] prativāsinaḥ /

K.892b/ (vibhajeyuḥ punar dvyaṃśaṃ sa (labheta^udayo yataḥ //



[vibhaktacihnādi]

K.893a/ (vaseyur daśa varṣāṇi pṛthag.dharmāḥ pṛthak.kriyāḥ /

K.893b/ bhrātaras te^api vijñeyā vibhaktāḥ paitṛkād dhanāt //



[strīdhanalakṣaṇaṃ strīdhanaprakārāś ca]

K.894a/ adhyagni.adhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ /

K.894b/ bhrātṛ.mātṛ.pitṛ.prāptaṃ ṣaḍvidhaṃ strī.dhanaṃ smṛtam //

K.895a/ vivāha.kāle yat strībhyo (dīyate hy agni.saṃnidhau /

K.895b/ tad adhyagni.kṛtaṃ sadbhiḥ strī.dhanaṃ parikīrtitam //

K.896a/ yat punar labhate nārī nīyamānā pitur gṛhāt /

K.896b/ adhyāvahanikaṃ ca^eva strī.dhanaṃ tad udāhṛtam //

K.897a/ prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /

K.897b/ pāda.vandanikaṃ ca^eva prīti.dattaṃ tad (ucyate //

K.898a/ gṛha.upaskara.vāhyānāṃ dohya.ābharaṇa.karmiṇām /

K.898b/ mūlyaṃ labdhaṃ tu yat kiṃcic śulkaṃ tat parikīrtitam //

K.899a/ vivāhāt parato yat tu labdhaṃ bhartṛ.kulāt striyā /

K.899b/ anvādheyaṃ tad uktaṃ tu labhdaṃ bandhu.kulāt tathā //

K.900a/ ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā /

K.900b/ bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ //

K.901a/ ūḍhayā kanyayā vā^api bhartuḥ pitṛ.gṛhe^api vā /

K.901b/ bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //


[strīdhane svāmyādivicāraḥ]

K.902a/ pitṛ.mātṛ.pati.bhrātṛ.jñātibhiḥ strī.dhanaṃ striyai /

K.902b/ yathā^aśaktyā dvi.sāhasrād dātavyaṃ sthāvarād ṛte //

K.903a/ yat tu sopa.adhikaṃ dattaṃ yac ca yoga.vaśena vā /

K.903b/ pitrā bhrātrā^atha vā patyā na tat strī.dhanam (iṣyate //

K.904a/ prāptaṃ śilpais tu yad vittaṃ prītyā ca^eva yad anyataḥ /

K.904b/ bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strī.dhanaṃ smṛtam //

K.905a/ saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam (iṣyate /

K.905b/ yasmāt tadā^anṛśasya^arthaṃ tair dattam upajīvanam //

K.906a/ saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam /

K.906b/ vikraye ca^eva dāne ca yathā^iṣṭaṃ sthāvareṣu api //

K.907a/ bhartṛ.dāyaṃ mṛte patyau (vinyaset strī yathā^iṣṭataḥ /

K.907b/ vidyamāne tu (saṃrakṣet (kṣapayet tat kule^anyathā //

K.908a/ atha cet sa dvi.bhāryaḥ (syān na ca tāṃ (bhajate punaḥ /

K.908b/ prītyā nisṛṣṭam api cet pratidāpyaḥ sa tad.balāt //

K.909a/ grāsa.ācchādana.vāsānām ācchedo yatra yoṣitaḥ /

K.909b/ tatra svam (ādadīta strī vibhāgaṃ rikthināṃ tathā //

K.910a/ likhitasya^iti dharmo^ayaṃ prāpte bhartṛ.kule (vaset /

K.910b/ vyādhitā preta.kāle tu (gacched vandhu.janaṃ tataḥ //

K.911a/ na bhartā na^eva ca suto na pitā bhrātaro na ca /

K.911b/ ādāne vā visarge vā strī.dhane prabhaviṣṇavaḥ //
K.912a/ yadi hy ekataro^api eṣāṃ strī.dhanaṃ (bhakṣayed balāt /

K.912b/ savṛddhikaṃ pradāpyaḥ (syād daṇḍaṃ ca^eva (samāpnuyāt //

K.913a/ tad eva yadi anujñāpya (bhakṣayet prīti.pūrvakam /

K.913b/ mūlyam eva pradāpyaḥ (syād yadi asau dhanavān (bhavet //

K.914a/ vyādhitaṃ vyasanasthaṃ ca dhanikair vā^upapīḍitam /

K.914b/ jñātvā nisṛṣṭaṃ yat prītyā (dadyād ātma.icchayā tu saḥ //

K.915a/ jīvantyāḥ pati.putrās tu devarāḥ pitṛ.bāndhavāḥ /

K.915b/ anīśāḥ strī.dhanasya^uktā daṇḍyās tv (apaharanti ye //

K.916a/ bhartrā pratiśrutaṃ deyam ṛṇavat strī.dhanaṃ sutaiḥ /

K.916b/ (tiṣṭhed bhartṛ.kule yā tu na sā pitṛ.kule (vaset //



[mṛtāyāḥ striyā dhanādhikāriṇaḥ]

K.917a/ bhaginyo bāndhavaiḥ sārdhaṃ (vibhajeran sabhartṛkāḥ /

K.917b/ strī.dhanasya^iti dharmo^ayaṃ vibhāgas tu prakalpitaḥ //

K.918a/ duhitṛṛṇām abhāve tu rikthaṃ putreṣu tad (bhavet /

K.918b/ bandhu.dattaṃ tu bandhūnām abhāve bhrtṛ.gāmi tat //

K.919a/ pitṛbhyāṃ ca^eva yad dattaṃ duhituḥ sthāvaraṃ dhanam /

K.919b/ aprajāyām atātāyāṃ bhrātṛ.gāmi tu sarvadā //

K.920a/ āsura.ādiṣu yal labdhaṃ strī.dhanaṃ paitṛkaṃ striyā /

K.920b/ abhāve tad apatyānāṃ mātā.pitros tad (iṣyate //



[aputradhane patnyādayo dhanādhikāriṇaḥ]

K.921a/ aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā /

K.921b/ bhuñjīta^āmaraṇāt kṣāntā (dāyādā ūrdhvam (āpnuyuḥ //

K.922a/ svaryāte svāmini strī tu grāsa.ācchādana.bhāginī /

K.922b/ avibhakte dhana.aṃśe tu (prāpnoti āmaraṇā.antikam //

K.923a/ bhoktum (arhati klṛpta.aṃśaṃ guru.śuśrūṣaṇe ratā /

K.923b/ na (kuryād yadi śuśrūṣāṃ caila.piṇḍe (niyojyet //

K.924a/ mṛte bhartari bhartṛ.aṃśaṃ (labheta kula.pālikā /

K.924b/ yāvaj jīvaṃ na hi svāmyaṃ dāna.ādhamana.vikraye //

K.925a/ vrata.upavāsa.niratā brahmacarye vyavasthitā /

K.925b/ dama.dāna.ratā nityam aputrā^api divaṃ (vrajet //

K.926a/ patnī bhartur dhana.harī yā (syād avyabhicāriṇī /

K.926b/ tad.abhāve tu duhitā yadi anūḍhā (bhavet tadā //

K.927a/ aputrasya^atha kulajā patnī duhitaro^api vā /

K.927b/ tad.abhāve pitā mātā bhrātā putrāś ca kīrtitāḥ //

K.928a/ vibhakte saṃsthite dravyaṃ putra.abhāve pitā haret /

K.928b/ bhrātā vā jananī vā^atha mātā vā tat pituḥ kramāt //

K.928c/ apacāra.kriyya.yuktā nirlajjā vā^artha.nāśikā //

K.929a/ vyabhicāraratā yā ca strī dhanaṃ sā na ca^(arhati //

K.930a/ nārī khalu ananujñātā pitrā bhartrā sutena vā /

K.930b/ viphalaṃ tad (bhavet tasyā yat (karoti aurdhvadehikam //

K.931a/ adāyikaṃ rāja.gāmi yoṣid.bhṛtyā^aurdhvadehikam /

K.931b/ apāsya śrotriya.dravyaṃ śrotriyebhyas tad (arpayet //

K.932a/ saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthak.sthānāṃ pṛthak.sthitāḥ /

K.932b/ abhāve^artha.harā jñeyā nirbījā^anyonya.bhāginaḥ //



[dyūtasamāhvayau]

K.933a/ dyūtaṃ na^eva tu (seveta krodha.lobha.vivardhakam /

K.933b/ asādhu.jananaṃ krūraṃ narāṇāṃ dravya.nāśanam //

K.934a/ dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpa.mukhād iva /

K.934b/ tasmād rājā (nivarteta viṣaye vyasanaṃ hi tat //

K.935a/ (varteta cet prakāśaṃ tu dvāra.avasthita.toraṇam /

K.935b/ asaṃmoha.artham āryāṇāṃ kārayet tat kara.padam //

K.936a/ sabhikaḥ (kārayed dyūtaṃ deyaṃ (dadyāt svayaṃ nṛpe /

K.936b/ daśakaṃ tu śate vṛddhiṃ (gṛhṇīyāc ca (parājayāt //

K.937a/ jetur (dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tri.pakṣakam /

K.937b/ sadyo vā sabhikena^eva kitāvāt tu na saṃśayaḥ //

K.938a/ eka.rūpā dvi.rūpā vā dyūte yasya^akṣadevinaḥ /

K.938b/ (dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā //

K.939a/ atha vā kitavo rājñe dattvā bhāgaṃ yathā^uditam /

K.939b/ prakāśaṃ devanaṃ (kuryād evaṃ doṣo na (vidyate //

K.940a/ prasahya (dāpayed deyaṃ tasmin sthāne na ca^anyathā /

K.940b/ jitaṃ vai sabhikas tatra sabhika.pratyayā kriyā //

K.941a/ anabhijño jito mocyo^amocyo^abhijño jito rahaḥ /

K.941b/ sarvasve vijite^abhijñe na sarvasvaṃ (pradāpayet //

K.942a/ vigrahe^atha jaye lābhe karaṇe kūṭa.devinām /

K.942b/ pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi //

K.943a/ mleccha.śvapāka.dhūrtānāṃ kitavānāṃ tapasminām /

K.943b/ tat.kṛta.ācāram etṛṛṇāṃ niścayo na tu rājani //



[prakīrṇakam]

K.944a/ pūrva.uktād ukta.śeṣaṃ (syād adhikāra.cyutaṃ ca yat /

K.944b/ āhṛtya paratantra.arhta.nibaddham asamañjasam //

K.945a/ dṛṣṭāntatvena śāstra.ante punar ukta.kriyā.sthitam /

K.945b/ anena vidhinā yac ca vākyaṃ tat (syāt prakīrṇakam //

K.946a/ rāja.dharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam /

K.946b/ pūrva.uktād ukta.śeṣaṃ ca sarvaṃ tat (syāt prakīrṇakam //

K.947a/ sad.bhāga.kara.śulkaṃ ca garte deyaṃ tathā^eva ca /

K.947b/ saṃgrāma.caura.bhedī ca[daśca?] para.dāra.abhimardanam //

K.948a/ go.brāhmaṇa.jighāṃsā ca śasya.vyāghāta.kṛt tathā /

K.948b/ etān daśa.aparādhāṃs tu nṛpatiḥ svayam (anviṣet //

K.949a/ niṣkṛtīnām akaraṇam ājñā.āsedha.vyatikramaḥ /

K.949b/ varṇa.āśrama.vilopaś ca prarṇa.saṅkara.lopanam //

K.950a/ nidhir niṣphala.vittaṃ ca daridrasya dhana.āgamaḥ /

K.950b/ etāṃś cāraiḥ suviditān svayaṃ rājā (nivārayet //

K.951a/ anāmnā tāni kāryāṇi kriyā.vādāṃś ca vādinām /

K.951b/ prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam //

K.952a/ aśāstra.vihitaṃ yac ca prajāyāṃ (saṃpravartate /

K.952b/ upāyaiḥ sāma.bhedād yair etāni śamaye nṛpaḥ //

K.953a/ mitra.ādiṣu (prayuñjīta vāg.daṇḍaṃ dhik tapasvini /

K.953b/ yathā^uktaṃ tasya tat (kuryād anuktaṃ sādhu kalpitam //

K.954a/ pramāṇena tu kūṭena mudrayā vā^api kūṭayā /

K.954b/ kāryaṃ tu (sādhayed yo vai sa dāpyo damam uttamam //

K.955a/ rāja.krīḍāsu ye saktā rāja.vṛtti.upajīvinaḥ /

K.955b/ apriyasya ca yo vaktā vadhaṃ teṣāṃ (pravartayet //

K.956a/ pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye /

K.956b/ rāja.artha.moṣakāś ca^eva (prāpnuyur vividhaṃ vadham //

K.957a/ pravrajya.avasitaṃ śūdraṃ japa.homa.paraṃ tathā /

K.957b/ vadhena (śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam //

K.958a/ sacihnam api pāpaṃ tu (pṛcchet pāpasya kāraṇam /

K.958b/ tadā daṇḍaṃ (prakalpeta doṣam āropya yatnataḥ //

K.959a/ sad.vṛttānām tu sarveṣām aparādho yadā (bhavet /

K.959b/ avaśena^eva daivāt tu tatra daṇḍaṃ na (kalpayet //

K.960a/ samyag.daṇḍa.praṇetāro nṛpāḥ pūjyāḥ surair api /

K.960b/ ārambhe pradhamaṃ (dadyāt pravṛttau madhyamaḥ smṛtaḥ //

K.960c/ yasya yo vihito daṇḍaḥ paryāptasya sa vai (bhavet //

K.961a/ rājāno mantriṇaś ca^eva viśeṣād evam (āpnuyuḥ /

K.961b/ aśāsanāt tu pāpānāṃ natānāṃ daṇḍa.dhāraṇāt //

K.962a/ paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ /

K.962b/ anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam //

K.963a/ tāḍanaṃ vandhanaṃ ca^eva tathā^eva ca viḍambanam /

K.963b/ eṣa daṇḍo hi dāsasya na^artha.daṇḍo (vidhīyate //

K.964a/ suvarṇa.śatam ekaṃ tu vadhārho daṇḍam (arhati /

K.964b/ aṅgacchede tad ardhaṃ tu vivāse pañcaviṃśatim //

K.965a/ kulīna.ārya.viśiṣṭteṣu nikṛṣṭeṣv anusārataḥ /

K.965b/ sarvasvaṃ vā nigṛhya^etān purāt śīghraṃ (pravāsayet //

K.966a/ nirdhanā bandhane sthāpyā vadhaṃ na^eva (pravartayet /

K.966b/ sarveṣāṃ pāpa.yuktānāṃ viśeṣa.arthaś ca śāstrataḥ //

K.967a/ vadha.aṅgaccheda.arha.vipro niḥsaṅge bandhane (viśet /

K.967b/ tad akarma.viyuto^asau vṛttas tasya damo hi saḥ //

K.968a/ kūṭa.sākṣi api nirvāsyo vikhyāpyo^asat.pratigrahī /

K.968b/ aṅgacchedī viyojyaḥ (syāt svadharme bandhanena tu //

K.969a/ etaiḥ samāparādhānāṃ tatra^api evaṃ (prakalpayet /

K.969b/ bāla.vṛddha.ātura.strīṇāṃ na daṇḍas tāḍanaṃ damaḥ //

K.970a/ strī.dhanaṃ (dāpayed daṇḍaṃ dhārmikaḥ pṛthivī.patiḥ /

K.970b/ nirdhanā prāpta.doṣā strī tāḍanaṃ daṇḍam (arhati //

K.971a/ a.nyāya.upārjitaṃ nyastaṃ koṣe koṣaṃ (niveśayet /

K.971b/ kārya.arthe kārya.nāśaḥ (syād buddhimān na^(upapātayet //

K.972a/ dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍa.samutthitam /

K.972b/ putre rājyaṃ samāsajya (kurvīta prāyaṇaṃ vane //

K.973a/ evaṃ (caret sadā yukto rājā dharmeṣu pārthivaḥ /

K.973b/ hiteṣu ca^eva lokasya sarvān bhṛtyān (niyojayet //



== End of the Kātyāyana.smṛti.sāroddhāraḥ ==