Katyayana.smrti Text Input by Akihiko AKAMATSU Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992. Edition: Katyayana.smrti(.sara.uddharah) on Vyavahara, Text (reconstructed), Translation, Notes and Introduction, by P.V.Kane. Reprint from the Hindu Law Quarterly, Bombay 1933. (1) Members of a compound are separated by periods. (2) External sandhi is decomposed with `^'. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ KÃtyÃyanasm­tisÃroddhÃra÷ [rÃja.guïÃ÷](p.1) K.001a/ vinÅta÷ ÓÃstra.saæpanna÷ koÓa.Óaurya.samanvita÷ / K.001b/ brahmaïyo dÃna.ÓÅla÷ (syÃt satya.dharma.paro n­pa÷ // K.002a/ stambha.upatÃpa.paiÓunya.cÃpala.krodha.varjita÷ / K.002b/ pragalbha÷ sannata.udagra÷ saæbhëŠpriyadarÓana÷ // K.003a/ vaÓya.indriyaæ jita.ÃtmÃnaæ dh­ta.daï¬am vikÃri«u / K.003b/ parÅk«ya.kÃriïaæ dhÅram atyantaæ ÓrÅr (ni«evate // [rÃja.dharmÃ÷] K.004a/ Óaurya.vidyÃ.artha.bÃhulyÃt prabhutvÃc ca viÓe«ata÷ / K.004b/ sadà cittaæ narendrÃïÃæ moham (ÃyÃti kÃraïÃt // K.005a/ tasmÃc cittaæ praboddhavyaæ rÃja.dharme sadà dvijai÷ / K.005b/ pavitraæ paramaæ puïyaæ sm­ti.vÃkyaæ na (laÇghayet // K.006a/ veda.dhvani.prabhÃveïa devÃ÷ svarga.nivÃsina÷ / K.006b/ te^api tatra (pramodante t­ptÃs tu dvija.pÆjanÃt // K.007a/ tasmÃd yatnena kartavyà dvija.pÆjà sadà n­pai÷ / K.007b/ tena bhÆyo^api Óakratvaæ narendratvaæ puna÷ puna÷ // K.008a/ sura.adhyak«aÓ cyuta÷ svargÃn n­pa.rÆpeïa (ti«Âhati / K.008b/ kartavyaæ tena tan nityaæ yena tattvaæ (samÃpnuyÃt // K.009a/ ÃtmÅye saæsthità dharme n­pÃ÷ Óakratvam (Ãpnuyu÷ / K.009b/ avÅci.vÃsino ye tu vyapeta.ÃcÃriïa÷ sadà // K.010a/ (gacchet samyag.avij¤Ãya vaÓaæ krodhasya yo n­pa÷ / K.010b/ (vaset sa narakaæ ghore kalpa.ardham tu na saæÓaya÷ //[narake?] K.011a/ etair eva guïair yuktam amÃtyaæ kÃrya.cintakam /(p.2) K.011b/ brÃhmaïaæ tu (prakurvÅta n­pa.bhaktaæ kula.udvaham // K.012a/ mantriïo yatra sabhyÃÓ ca vaidyÃÓ ca priya.vÃdina÷ / K.012b/ rÃjyÃd dharmÃt sukhÃt tatra k«ipraæ (hÅyeta pÃrthiva÷ // K.013a/ na tasya vacane kopam ete«Ãæ tu (pravartayet / K.013b/ yasmÃd etai÷ sadà vÃcyaæ nyÃyyaæ suparini«Âhitam // K.014a/ yatra karmÃïi n­pati÷ svayaæ (paÓyati dharmata÷ / K.014b/ tatra sÃdhu.samÃcÃrà (nivaseyu÷ sukhaæ prajÃ÷ // K.015a/ prajÃnÃæ rak«aïaæ nityaæ kaïtakÃnÃæ ca Óodhanam / K.015b/ dvijÃnÃæ pÆjanaæ ca^eva etad arthaæ k­to n­pa÷ // K.016a/ bhÆ.svÃmÅ tu sm­to rÃjà na^anya.dravyasya sarvadà / K.016b/ tat.phalasya hi «a¬.bhÃgaæ (prÃpnuyÃn na^anyathÃ^eva tu // K.017a/ bhÆtÃnÃæ tan.nivÃsitvÃt svÃmitvaæ tena kÅrtitam / K.017b/ tat.kriyà bali.«a¬.bhÃgaæ Óubha.aÓubha.nimitta.jam // K.018a/ evaæ (pravartate yas tu lobhaæ (tyaktvà nara.adhipa÷ / K.018b/ tasya putrÃ÷ (prajÃyante rëÂraæ koÓaÓ ca (vardhate // K.019a/ anyÃyena hi yo rëÂrÃt karaæ daï¬aæ ca pÃrthiva÷ / K.019b/ sasya.bhÃgaæ ca Óulkaæ ca^apy (ÃdadÅta sa pÃpa.bhÃk // K.020a/ artha.ÓÃstra.uktam (uts­jya dharma.ÓÃstra.uktam (Ãvrajet //[halfverse only] K.021a/ du«Âasya^api narendrasya tad.rëÂraæ na (vinÃÓayet / K.021b/ na prajÃ.anumato yasmÃd anyÃye«u (pravartate // K.022a/ akleÓena^arthine yas tu rÃjà samyaÇ (nivedayet / K.022b/ tat (tÃrayati^anantaæ (syÃd dharma.arthaæ dÃnam Åd­Óam // K.023a/ nyÃyena^(akramya yal.labdhaæ ripuæ (nirjitya pÃrthivai÷ / K.023b/ tat^Óuddhaæ tat.pradeyaæ tan na^anyathÃ^upah­taæ kvacit // K.024a/ rÃjà purohitaæ (kuryÃd uditaæ brÃhmaïaæ hitam /(p.3) K.024b/ k­ta.adhyayana.saæpannam alubdhaæ satya.vÃdinam // [vyavahÃra.lak«aïa.Ãdi] K.025a/ prayatna.sÃdhye vicchinne dharma.Ãkhye nyÃya.vistare / K.025b/ sÃdhya.mÆlas tu yo vÃdo vyavahÃra÷ sa (ucyate // K.026a/ vi nÃnÃ.arthe^ava saædehe haraïaæ hÃra (ucyate / K.026b/ nÃnÃ.saædeha.haraïÃd vyavahÃra iti sm­ta÷ // K.027a/ na rÃjà tu viÓitvena dhana.lobhena và puna÷ / K.027b/ svayaæ kÃryÃïi (kurvÅta narÃïÃm avivÃdinÃm // K.028a/ (utpÃdayati yo hiæsÃæ deyaæ và na (pracchati / K.028b/ yÃcam (Ãnaya dau÷ÓÅlyÃd Ãk­«yo^asau n­pa.Ãj¤ayà // K.029a/ dvipade sÃdhya.bhedÃt tu pada.a«ÂÃdaÓatÃæ gate / K.029b/ a«ÂÃdaÓa kriyÃ.bhedÃd bhinnÃni^a«ÂasahasraÓa÷ // K.030a/ sÃdhya.vÃdasya mÆlaæ (syÃd vÃdinà yan niveditam / K.030b/ deya.apradÃnaæ hiæsà ca^iti^utthÃna.dvayam (ucyate // K.031a/ pÆrva.pak«aÓ ca^uttaraæ ca pratyÃkalitam eva ca / K.031b/ kriyÃ.pÃdaÓ ca tena^ayaæ catu«pÃt samudÃh­ta÷ // K.032a/ dharmaÓÃstra.arthaÓÃstre tu skandha.dvayam udÃh­tam / K.032b/ jayaÓ ca^eva^avasÃyaÓ ca dve phale samudÃh­te // K.033a/ ÓÃstreïa ninditaæ tv artha.mukhyo rÃj¤Ã pracodita÷ /(p.4) K.033b/ (Ãvedayati ya÷ pÆrvaæ stobhaka÷ sa udÃh­ta÷ // K.034a/ n­peïa^eva niyukto ya÷ pada.do«am (avek«itum / K.034b/ n­pasya (sÆcayej (j¤Ãtvà sÆcaka÷ sa udÃh­ta÷ // [dharma.vyavahÃra.caritra.rÃjaÓÃsana.ÃdÅïÃæ bala.abala.vicÃra÷] K.035a/ do«a.kÃrÅ tu kart­tvaæ dhana.svÃmÅ svakaæ dhanam / K.035b/ vivÃde (prÃpnuyÃd yatra dharmeïa^eva sa nirïaya÷ // K.036a/ sm­ti.ÓÃstraæ tu yat kiæcit prathitaæ dharma.sÃdhakai÷ / K.036b/ kÃryÃïÃæ nirïaya.arthe tu vyavahÃra÷ sm­to hi sa÷ // K.037a/ yad yad (Ãcaryate yena dharmyaæ vÃ^adharmyam eva và / K.037b/ deÓasya^ÃcaraïÃn nityaæ caritraæ tat.prakÅrtitam // K.038a/ nyÃya.ÓÃstra.avirodhena deÓa.d­«Âes tathÃ^eva ca / K.038b/ yaæ dharmaæ (sthÃpayed rÃjà nyÃyyaæ tad.rÃjaÓÃsanam // K.039a/ yukti.yuktaæ tu kÃryaæ (syÃd divyaæ yatra vivarjitam / K.039b/ dharmas tu vyavahÃreïa (bÃdhyate tatra na^anyathà // K.040a/ pratiloma.prasÆte«u tathà durga.nivÃsi«u / K.040b/ viruddhaæ niyataæ (prÃhus taæ dharmaæ na (vicÃlayet // K.041a/ nirïayaæ tu yadà (kuryÃt tena dharmeïa pÃrthiva÷ / K.041b/ vyavahÃraÓ caritreïa tadà tena^eva (bÃdhyate // K.042a/ viruddhaæ nyÃyato yat tu caritraæ (kalpyate n­pai÷ /(p.9) K.042b/ evaæ tatra (nirasyeta caritraæ tu n­pa.Ãj¤ayà // K.043a/ anena vidhinà yuktaæ bÃdhakaæ yad yad uttaram / K.043b/ anyathÃ.bÃdhanaæ yatra tatra dharmo (vihanyate // K.044a/ asvargyà loka.nÃÓÃya para.anÅka.bhaya.Ãvahà / K.044b/ Ãyur.bÅja.harÅ rÃj¤Ãæ sati vÃkye svayaæ k­ti÷ // K.045a/ tasmÃt^ÓÃstra.anusÃreïa rÃjà kÃryÃïi (sÃdhayet / K.045b/ vÃkya.abhÃve tu sarve«Ãæ deÓa.d­«Âena (sannayet // K.046a/ yasya deÓasya yo dharma÷ prav­tta÷ sÃrvakÃlika÷ / K.046b/ Óruti.sm­ti.avirodhena deÓa.d­«Âa÷ sa (ucyate // K.047a/ deÓa.pattana.go«Âhe«u pura.grÃme«u vÃsinÃm / K.047b/ te«Ãæ sva.samayair dharma.ÓÃstrato^anye«u tai÷ saha // K.048a/ deÓasya^anumatena^eva vyavasthà yà nirÆpità / K.048b/ likhità tu sadà dhÃryà mudrità rÃjam udrayà // K.049a/ ÓÃstravad yatnato rak«yà tÃæ nirÅk«ya (vinirïayet / K.049b/ naigama.sthais tu yat kÃryaæ likhitaæ yad vyavasthitam // K.050a/ tasmÃt tat (saæpravarteta na^anyathÃ^eva (pravartayet / K.050b/ pramÃïa.deÓa.d­«Âaæ tu yad evam iti niÓcitam // K.051a/ aprv­ttaæ k­taæ yatra Óruti.sm­ti.anumoditam /p.10) K.051b/ na^anyathà tat puna÷ kÃryaæ nyÃya.apetaæ (vivarjayet // [dharma.adhikaraïam] K.052a/ dharma.ÓÃstra.vicÃreïa mÆla.sÃra.vivecanam / K.052b/ yatra^(adhikriyate sthÃne dharma.adhikaraïaæ hi tat // K.053a/ prÃtar utthÃya n­pati÷ Óaucaæ (k­tvà samÃhita÷ / K.053b/ guruæ jyotirvidaæ vaidyÃn devÃn viprÃn purohitÃn // K.054a/ yathÃ^arham etÃn (saæpÆjya supu«pa.Ãbharaïa.ambarai÷ / K.054b/ (abhivandya ca gurva.ÃdÅn sumukhÃæ (praviÓet sabhÃm // K.055a/ vinÅta.ve«o n­pati÷ sabhÃæ (gatvà samÃhita÷ / K.055b/ (ÃsÅna÷ prÃÇmukha÷ (sthitvà (paÓyet kÃryÃïi kÃryiïÃm / K.055c/ saha trai.vidya.v­ddhaiÓ ca mantra.j¤aiÓ ca^eva mantribhi÷ // K.056a/ saprìvivÃka÷ sÃmÃtya÷ sabrÃhmaïa.purohita÷ / K.056b/ sasabhya÷ prek«ako rÃjà svarge (ti«Âhati dharmata÷ // K.057a/ saha sabhyai÷ sthirair yuktai÷ prÃj¤air maulair dvija.uttamai÷ / K.057b/ dharmaÓÃstra.artha.kuÓalair arthaÓÃstra.viÓÃradai÷ // K.058a/ kula.ÓÅla.vayo.v­tta.vitta.vadbhir amatsarai÷ / K.058b/ vaïigbhi÷ (syÃt katipayai÷ kula.bhÆtair adhi«Âhitam // K.059a/ ÓrotÃro vaïijas tatra kartavyà nyÃya.darÓina÷ //(p.11) [kÃrya.darÓana.kÃla÷] K.060a/ sabhÃ.sthÃne«u pÆrva.Ãhïe kÃryÃïÃæ nirïayaæ n­pa÷ / K.060b/ (kuryÃt^ÓÃstra.praïÅtena mÃrgeïa^amitra.kar«aïa÷ // K.061a/ divasasya^a«Âamaæ bhÃgaæ (muktvà kÃlatrayaæ tu yat / K.061b/ sa kÃlo vyavahÃrÃïÃæ ÓÃstra.d­«Âa÷ para÷ sm­ta÷ // K.062a/ ÃdyÃd ahno^a«Âa.bhÃgÃd yad Ærdhvaæ bhÃga.trayam (bhavet / K.062b/ sa kÃlo vyavahÃrasya ÓÃstre d­«Âo manÅ«ibhi÷ // [prìvivÃka÷] K.063a/ yadà (kuryÃn na n­pati÷ svayaæ kÃrya.vinirïayam / K.063b/ tadà tatra (niyu¤jÅta brÃhmaïaæ ÓÃstra.pÃragam // K.064a/ dak«aæ kulÅna.madhya.stham anudvega.karaæ sthiram / K.064b/ paratra bhÅruæ dharmi.«Âham udyuktaæ krodha.varjitam // K.065a/ akrÆro madhura÷ snigdha÷ k«amÃyÃto vicak«aïa÷ / K.065b/ utsÃhavÃn alubdhaÓ ca vÃde yojyo n­peïa tu // K.066a/ eka.ÓÃstram adhÅyÃno na (vidyÃt kÃrya.niÓcayam / K.066b/ tasmÃd bahv.Ãgama÷ kÃryo vivÃde«u^uttamo n­pai÷ // K.067a/ brÃhmaïo yatra na (syÃt tu k«atriyaæ tatra (yojayet /(p.12) K.067b/ vaiÓyaæ và dharmaÓÃstra.j¤aæ ÓÆdraæ yatnena (varjayet // K.068a/ ato^anyair yat k­taæ kÃryam anyÃyena k­taæ tu tat / K.068b/ niyuktair api vij¤eyaæ daivÃd yady api ÓÃstrata÷ // K.069a/ vyavahÃra.ÃÓritaæ praÓnaæ p­cchati prÃÇ iti sthiti÷ / K.069b/ (vivecayati yas tasmin prìvivÃkas tata÷ sm­ta÷ // K.070a/ anirïÅte tu yady arthe (saæbhëeta raho^arthinà / K.070b/ prìvivÃko^atha daï¬ya÷ (syÃt sabhyÃÓ ca^eva viÓe«ata÷ // [sabhyÃ÷] K.071a/ alubdhà dhanavantaÓ ca dharma.j¤Ã÷ satyavÃdina÷ / K.071b/ sarva.ÓÃstra.pravÅïÃÓ ca sabhyÃ÷ kÃryà dvijottamÃ÷ // K.072a/ nyÃya.ÓÃstram (atikramya sabhyair yatra viniÓcitam / K.072b/ tatra dharmo hy adharmeïa hato (hanti na saæÓaya÷ // K.073a/ yatra dharmo hy adharmeïa satyaæ yatra^an­tena ca / K.073b/ (hanyate prek«amÃïÃnÃæ hatÃs tatra sabhÃsada÷ // K.074a/ adharmata÷ prav­ttaæ tu na^upek«eran sabhÃsada÷ / K.074b/ upek«amÃïÃ÷ san­pà narakam yÃnti^adho.mukhÃ÷ // K.075a/ anyÃyena^api taæ yÃntaæ ye^anuyÃnti sabhÃsada÷ /(p.13) K.075b/ te^api tad.bhÃginas tasmÃd bodhanÅya÷ sa tair n­pa÷ // K.076a/ nyÃya.mÃrgÃd apetaæ tu (j¤Ãtvà cittaæ mahÅpate÷ / K.076b/ vaktavyaæ tat.priyaæ tatra na sabhya÷ kilvi«Å (bhavet // K.077a/ sabhyena^avaÓya.vaktavyaæ dharma.artha.sahitaæ vaca÷ / K.077b/ (Ó­ïoti yadi no rÃjà (syÃt tu sabhyas tato^anagha÷ // K.078a/ adharmÃya yadà rÃjà (niyu¤jÅta vivÃdinÃm / K.078b/ (vij¤Ãpya n­patiæ sabhyas tadà kÃryaæ (nivartayet // K.079a/ snehÃd aj¤Ãnato vÃ^api lobhÃd và mohato^api và / K.079b/ tatra sabhyo^anyathÃ.vÃdÅ daï¬yo^asabhya÷ sm­to hi sa÷ // K.080a/ kÃryasya nirïayaæ samyag (j¤Ãtvà sabhyas tato (vadet / K.080b/ anyathà na^eva vaktavyaæ vaktà dviguïa.daï¬a.bhÃk // K.081a/ sabhya.do«Ãt tu yan na«Âaæ deyaæ sabhyena tat tadà / K.081b/ kÃryaæ tu kÃryiïÃm eva niÓcitaæ na (vicÃlayet // [kÃrya.nirïet­­ïÃæ guru.lÃghavam] K.082a/ kulÃni ÓreïayaÓ ca^eva gaïas tv adhik­to n­pa÷ / K.082b/ prati«Âhà vyavahÃrÃïÃæ gurvebhyas tu^uttarottaram // K.083a/ tapasvinÃæ tu kÃryÃïi traividyair eva (kÃrayet /(p.14) K.083b/ mÃyÃ.yoga.vidÃæ ca^eva na svayaæ kopa.kÃraïÃt // K.084a/ samyag.vij¤Ãna.saæpanno na^upadeÓaæ (prakalpayet / K.084b/ utk­«Âa.jÃti.ÓÅlÃnÃæ gurv.ÃcÃrya.tapasvinÃm // K.085a/ gotra.sthitis tu yà te«Ãæ kramÃd (ÃyÃti dharmata÷ / K.085b/ kula.dharmaæ tu taæ (prÃhu÷ (pÃlayet tam tathÃ^eva tu // [praÓna.prakÃra÷] K.086a/ kÃle kÃrya.arthinaæ (p­cchet praïataæ purata÷ sthitam / K.086b/ kiæ kÃryaæ kà ca te pŬà mà bhai«År (brÆhi mÃnava // K.087a/ kena kasmin kadà kasmÃt (p­cched evaæ sabhÃ.gata÷ / K.087b/ evaæ p­«Âa÷ sa yad (brÆyÃt tat sabhyair brÃhmaïa÷ saha÷ // K.088a/ (vim­Óya kÃryaæ nyÃyyaæ ced ÃhvÃna.artham ata÷ param / K.088b/ mudrÃæ và (nik«ipet tasmin puru«aæ và (samÃdiÓet // [pratinidhi÷] K.089a/ samarpito^arthinà yo^anya÷ paro dharma.adhikÃriïi / K.089b/ prativÃdÅ sa vij¤eya÷ pratipannaÓ ca ya÷ svayam // K.090a/ adhikÃro^abhiyuktasya na^itarasya^asti^asaÇgate÷ /(p.15) K.090b/ itaro^apy abhiyuktena pratirodhi.k­to mata÷ // K.091a/ arthinà saæniyukto và pratyarthi.prahito^api và / K.091b/ yo yasya^arthe (vivadate tayor jaya.parÃjayau // K.092a/ dÃsÃ÷ karma.karÃ÷ Ói«yà niyuktà bÃndhavÃs tathà / K.092b/ vÃdino na ca daï¬yÃ÷ (syu÷ yas tv ato^anya÷ sa daï¬a.bhÃk // K.093a/ brahmahatyÃ.surÃpÃna.steya.gurvaÇganÃgame / K.093b/ anye«u ca^atipÃpe«u prativÃdÅ na (dÅyate // K.094a/ manu«ya.mÃraïe (steye para.dÃra.abhimarÓane / K.094b/ abhak«ya.bhak«aïe ca^eva kanyÃ.haraïa.dÆ«aïe // K.095a/ pÃru«ye kÆÂa.karaïe n­pa.drohe tathÃ^eva ca / K.095b/ prativÃdÅ na dÃtavya÷ kartà tu (vivadet svayam // [ÃhvÃnaæ] K.096a/ dharma.utsukÃn abhyudaye rogiïo^atha ja¬Ãn api / K.096b/ asvastha.matta.unmatta.arta.striyo na^(ÃhvÃnayen n­pa÷ // K.097a/ na hÅna.pak«Ãæ yuvatiæ kule jÃtÃæ prasÆtikÃm /(p.16) K.097b/ sarva.varïa.uttamÃæ kanyÃæ tà j¤Ãti.prabhukÃ÷ sm­tÃ÷ // K.098a/ tad.adhÅna.kuÂumbinya÷ svairiïyo gaïikÃÓ ca yÃ÷ / K.098b/ ni«kulà yÃÓ ca patitÃs tÃsÃm ÃhvÃnam (i«yate // K.099a/ saÓastro^anuttarÅyo và mukta.keÓa÷ sahÃsana÷ / K.099b/ vÃmahas tena và vÃdaæ vadan daï¬am (avÃpnuyÃt // K.100a/ ÃhÆtas tv (avamanyeta ya÷ Óakto rÃja.ÓÃsanam / K.100b/ tasya (kuryÃn n­po daï¬aæ vidhi.d­«Âena karmaïà // K.101a/ hÅne karmÃïi pa¤cÃÓat.madhyame dviÓata.avara÷ / K.101b/ guru.kÃrye«u daï¬a÷ (syÃn nityaæ pa¤caÓata.avara÷ // K.102a/ kalpito yasya yo daï¬as tv aparÃdhasya yatnata÷ / K.102b/ païÃnÃæ grahaïaæ tu (syÃt tan.mÆlyaæ vÃ^atha rÃjani // [Ãsedha÷] K.103a/ (utpÃdayati yo hiæsÃæ deyaæ và na (prayacchati / K.103b/ yÃcam (ÃnÃya dau÷ÓÅlyÃd Ãk­«yo^asau n­pa.Ãj¤ayà // K.104a/ (Ãvedya tu n­pe kÃryam asaædigdhe pratiÓrute / K.104b/ tad.Ãsedhaæ (prayu¤jÅta yÃvad ÃhvÃna.darÓanam // K.105a/ Ãsedha.yogya Ãsiddha utkrÃman daï¬am (arhati //(p.17) [anÃsedhyÃ÷] K.106a/ yas tv indriya.nirodhena vyÃhÃra.ucchvasana.Ãdibhi÷ / K.106b/ (Ãsedhayed anÃsedhyaæ sa daï¬yo na tv atikramÅ // K.107a/ v­k«a.parvatam ÃrƬhà hasty.aÓva.ratha.nau.sthitÃ÷ / K.107b/ vi«ama.sthÃÓ ca te sarve na^asedhyÃ÷ kÃrya.sÃdhakai÷ // K.108a/ vyÃdhyÃrtà vyasana.sthÃÓ ca yajamÃnÃs tathÃ^eva ca / K.108b/ anuttÅrïÃÓ ca na^Ãsedhyà matta.unmatta.ja¬Ãs tathà // K.109a/ na kar«ako bÅja.kÃle senÃ.kÃle tu sainika÷ / K.109b/ pratij¤Ãya prayÃtaÓ ca k­ta.kÃlaÓ ca na^antarà // K.110a/ udyukta÷ kar«aka÷ sasye toyasya^Ãgamane tathà / K.110b/ ÃrambhÃt saægrahaæ yÃvat tat.kÃlaæ na (vivÃdayet / K.110c/ Ãsedhayaæs tv anÃsedhyaæ raj¤Ã ÓÃsya iti sthiti÷ // K.111a/ abhiyuktaÓ ca ruddhaÓ ca (ti«ÂheyuÓ ca n­pa.Ãj¤ayà / K.111b/ na tasya^anyena kartavyam abhiyuktaæ (vidur budhÃ÷ // K.112a/ eka.Ãha.dvi.Ãha.Ãdi.apek«aæ deÓa.kÃla.Ãdi.apek«ayà / K.112b/ dÆtÃya sÃdhite kÃrye tena bhaktaæ (pradÃpayet // K.113a/ deÓa.kÃla.vaya÷.Óakti.Ãdi.apek«aæ bhojanaæ sm­tam /(p.18) K.113b/ ÃkÃrakasya sarvatra iti tattva.vido (vidu÷ // [pratibhÆtvena^agrÃhyÃ÷] K.114a/ na svÃmÅ na ca vai Óatru÷ svÃminÃ^adhik­tas tathà / K.114b/ niruddho daï¬itaÓ ca^eva saæÓaya.sthÃÓ ca na kvacit // K.115a/ na^eva rikthÅ na riktaÓ ca na ca^eva^atyanta.vÃsina÷ / K.115b/ rÃja.kÃrya.niyuktaÓ ca ye ca pravrajità narÃ÷ // K.116a/ na^aÓakto dhanine dÃtuæ daï¬aæ rÃj¤e ca tat.samam / K.116b/ jÅvan vÃ^api pità yasya tathÃ^eva^icchÃ.pravartaka÷ / K.116c/ na^avij¤Ãto grahÅtavya÷ pratibhÆtva.kriyÃæ prati // K.117a/ atha cet pratibhÆr na^asti vÃda.yogyasya vÃdina÷ / K.117b/ sa rak«ito dinasya^ante (dadyÃd dÆtÃya vetanam // K.118a/ dvijÃti÷ pratibhÆ.hÅno rak«ya÷ (syÃd bÃhya.cÃribhi÷ / K.118b/ ÓÆdra.ÃdÅn pratibhÆ.hÅnÃn (bandhayen niga¬ena tu // K.119a/ atikrame^apayÃte ca (daï¬ayet taæ païa.a«Âakam / K.119b/ nitya.karma.aparodhas tu kÃrya÷ sarva.varïinÃm // K.120a/ grahÅta.grahaïo nyÃye na pravartyo mahÅbh­tà / K.120b/ tasya và tat.samarpyaæ (syÃt (sthÃpayed và parasya tat // [abhiyoktra.ÃdÅnÃm uktikrama÷] K.121a/ tatra^abhiyoktà prÃg brÆyÃd abhiyuktas tv anantaram / K.121b/ tayor ante sadasya^(astu prìvivÃkas tata÷ param // K.122a/ yasya (syÃd adhikà pŬà kÃryaæ vÃ^api^adhikaæ (bhavet / K.122b/ pÆrvapak«o (bhavet tasya na ya÷ pÆrvaæ (nivedayet // K.123a/ yasya vÃ^artha.gatà pŬà ÓÃrÅrÅ vÃ^adhikà (bhavet / K.123b/ tasya^arthi.vÃdo dÃtavyo na ya÷ pÆrvaæ (nivedayet // [pratij¤Ã.svarÆpam] K.124a/ (niveÓya kÃlaæ var«aæ ca mÃsaæ pak«aæ tirthi tathà / K.124b/ velÃæ pradeÓaæ vi«ayaæ sthÃnaæ jÃty.Ãk­tÅ vaya÷ // K.125a/ sÃdhya.pramÃïaæ dravyaæ ca saækhyÃæ nÃma tathÃ^Ãtmana÷ / K.125b/ rÃj¤Ãæ ca kramaÓo nÃma nivÃsaæ sÃdhya.nÃma ca // K.126a/ kramÃt pit­­ïÃæ nÃmÃni pŬÃæ ca^Ãhart­.dÃyakau / K.126b/ k«amÃ.liÇgÃni ca^anyÃni pak«aæ (saækÅrtya (kalpayet // K.127a/ deÓaÓ ca^eva tathà sthÃnaæ saæniveÓas tathÃ^eva ca / K.127b/ jÃti÷ saæj¤Ã nivÃsaÓ ca pramÃïaæ k«etra.nÃma ca // K.128a/ pit­.paitÃmahaæ ca^eva pÆrva.rÃja.anukÅrtanam / K.128b/ sthÃvare«u vivÃde«u daÓaitÃni (niveÓayet // K.129a/ rÃga.ÃdÅnÃæ yad ekena kopita÷ karaïe (vadet / K.129b/ tad om iti (likhet sarvaæ vÃdina÷ phalaka.Ãdi«u // K.130a/ adhikÃn (Óodhayed arthÃn nyÆnÃæÓ ca (pratipÆrayet / K.130b/ bhÆmau (niveÓayet tÃvad yÃvat pak«a÷ prati«Âhita÷ // K.131a/ pÆrva.pak«aæ svabhÃva.uktaæ prìvivÃko^(abhilekhayet / K.131b/ pÃï¬u.lekhena phalake tata÷ patre viÓodhitam // K.132a/ anyad uktaæ (likhed anyad yo^arthi.pratyarthinÃæ vaca÷ / K.132b/ cauravat^(ÓÃsayet taæ tu dhÃrmika÷ p­thivÅ.pati÷ // K.133a/ sa.ullekhanaæ và (labhate try ahaæ sapta^aham eva và / K.133b/ matir (utpadyate yÃvad vivÃde (vaktum icchata÷ // K.134a/ yasmÃt kÃrya.samÃrambhÃt^cirÃt tena viniÓcaya÷ /(p.21) K.134b/ tasmÃt na (labhate kÃlam abhiyuktas tu kÃla.bhÃk // K.135a/ matir na^(utsahate yatra vivÃde kÃryam icchato÷ / K.135b/ dÃtavyas tatra kÃla÷ (syÃd arthi.pratyarthinor api // [pratij¤Ã.do«Ã÷ (pÆrva.pak«a.do«Ã÷)] K.136a/ yaÓ ca rëÂra.viruddhaÓ ca yaÓ ca rÃj¤Ã vivarjita÷ / K.136b/ aneka.pada.saækÅrïa÷ pÆrva.pak«o na (siddhyati // K.137a/ bahu.pratij¤aæ yat kÃryaæ vyavahÃre«u niÓcitam / K.137b/ kÃmaæ tad api (g­hïÅyÃd rÃjà tattva.bubhutsayÃa // K.138a/ deÓa.kÃla.vihÅnaÓ ca dravya.saækhyÃ.vivarjita÷ // K.138b/ sÃdhya.pramÃïa.hÅnaÓ ca pak«o^anÃdeya (i«yate // K.139a/ nyÃya.sthaæ na^icchate (kartum anyÃyaæ và (karoti^ayam / K.139b/ na (lekhayati yat tv evaæ tasya pak«o na (sidhyati // K.140a/ aprasiddhaæ nirÃbÃdhaæ nirarthaæ ni«prayojanam / K.140b/ asÃdhyaæ và viruddhaæ và pak«a.ÃbhÃsaæ (vivarjayet // K.141a/ pratij¤Ã.do«a.nirmuktaæ sÃdhyaæ sat.kÃraïa.anvitam /(p.22) K.141b/ niÓcitaæ loka.siddhaæ ca pak«aæ pak«a.vido (vidu÷ // K.142a/ svalpa.ak«ara÷ prabhÆta.artho ni÷saædigdho nirÃkula÷ / K.142b/ virodhi.kÃraïair mukto virodhi.prati«edhaka÷ // K.143a/ yadà tv evaæ vidha÷ pak«a÷ kalpita÷ pÆrva.vÃdinà / K.143b/ dadyÃt tat.pak«a.saæbaddhaæ prativÃdÅ tadÃ^uttaram // K.144a/ ÓrÃvyamÃïo^arthinà yatra yo hi^artho na vighÃtita÷ / K.144b/ dÃna.kÃle^athavà tÆ«ïÅæ sthita÷ so^artho^anumodita÷ // [uttaraæ sadyo dÃtavyaæ kÃla.antareïa và dÃtavyam] K.145a/ Órutvà lekhya.gataæ tv arthaæ pratyarthÅ kÃraïÃd yadi / K.145b/ kÃlaæ vivÃde (yÃceta tasya deyo na saæÓaya÷ // K.146a/ sadyo vÃ^ekÃha.pa¤cÃha.tryahaæ và guru.lÃghavÃt / K.146b/ (labheta^asau tripak«aæ và saptÃhaæ và ­ïa.Ãdi«u // K.147a/ kÃlaæ Óaktiæ (viditvà tu kÃryÃïÃæ ca bala.abalam / K.147b/ alpaæ và bahu và kÃlaæ (dadyÃt pratyarthine prabhu÷ // K.148a/ dinaæ mÃsa.ardhamÃsau và ­tu÷ saævatsaro^api và /(p.23) K.148b/ kriyÃ.sthiti.anurÆpas tu deyaæ kÃla÷ pareïa tu // K.149a/ (vyapaiti gauravaæ yatra vinÃÓas tyÃga eva và / K.149b/ kÃlaæ tatra na (kurvÅta kÃryam Ãtyayikaæ hi tat // K.150a/ dhenÃu^ana¬uhi k«etre strÅ«u prajanane tathà / K.150b/ nyÃse yÃcitake datte tathÃ^eva kraya.vikraye // K.151a/ kanyÃyà dÆ«aïe steye kalahe sÃhase nidhau / K.151b/ upadhau kauÂa.sÃk«ye ca sadya eva (vivÃdayet // K.152a/ sÃhasa.steya.pÃru«ya.go.^abhiÓÃpe tathÃ^atyaye / K.152b/ bhÆmau (vivÃdayet k«ipram akÃle^api b­haspati÷ // K.153a/ sadya÷ k­te«u kÃrye«u sadya eva (vivÃdayet / K.153b/ kÃla.atÅte«u và kÃlaæ (dadyÃt pratyarthine prabhu÷ // K.154a/ sadya÷ k­te sadya eva mÃsa.atÅte dinaæ (bhavet / K.154b/ «a¬.Ãbdike tri.rÃtraæ (syÃt sapta.ahaæ dvÃdaÓa.Ãbdike // K.155a/ viæÓati.abde daÓa.ahaæ tu mÃsa.ardhaæ và (labheta sa÷ / K.155b/ mÃsaæ triæÓat.samÃtÅte tri.pak«aæ parato (bhavet // K.156a/ kÃlaæ saævatsarÃd arvÃk svayam eva yathÃ^Åpsitam / K.156b/ saævatsaraæ ja¬a.unmatta.manaske vyÃdhi.pŬite // K.157a/ dig.antara.prapanne và aj¤Ãta.arthe ca vastuni /(p.24) K.157b/ mÆlaæ và sÃk«iïo vÃ^atha paradeÓe sthità yadà // K.158a/ tatra kÃlo (bhavet puæsÃmà svadeÓa.samÃgamÃt / K.158b/ datte^api kÃle deyaæ (syÃt puna÷ kÃryasya gauravÃt // K.159a/ pÆrva.pak«a.Óruta.arthas tu pratyarthÅ tad.anantaram / K.159b/ pÆrva.pak«a.artha.saæbandhaæ pratipak«aæ (nivedayet // K.160a/ ÃcÃra.dravya.dÃna.i«Âa.k­tya.upasthÃna.nirïaye / K.160b/ na^upasthito yadà kaÓcit^Óalaæ tatra na (kÃrayet // K.161a/ daiva.rÃja.k­to do«as tasmin kÃle yadà (bhavet / K.161b/ abÃdha.tyÃga.mÃtreïa na (bhavet sa parÃjita÷ // K.162a/ daiva.rÃja.k­taæ do«aæ sÃk«ibhi÷ (pratipÃdayet / K.162b/ jaihmyena vartamÃnasya daï¬o dÃpyas tu tad.dhanam // K.163a/ abhiyukto^abhiyoktÃram abhiyu¤jÅta karhicit / K.163b/ anyatra daï¬a.pÃru«ya.steya.saægrahaïa.atyayÃt // K.164a/ yÃvan yasmin samÃcÃra÷ pÃraæparya.krama.Ãgata÷ / K.164b/ taæ (pratÅk«ya yathÃ.nyÃyam uttaraæ (dÃpayen n­pa÷ // [caturvidham uttaram] K.165a/ satyaæ mithyÃ.uttaraæ ca^eva pratyavaskandanaæ tathà / K.165b/ pÆrva.nyÃya.vidhiÓ ca^evam uttaraæ (syÃc catur.vidham // K.166a/ (Órutvà bhëa.artham anyas tu yadà taæ (prati«edhati / K.166b/ arthata÷ Óabdato vÃ^api mithyà taj.j¤eyam uttaraæ // K.167a/ abhiyukto^abhiyogasya yadi (kuryÃt tu nihnavam /(p.25) K.167b/ mithyà tat tu (vijÃnÅyÃd uttaraæ vyavahÃrata÷ // K.168a/ sÃdhyasya satya.vacanaæ pratipattir udÃh­tà // K.169a/ mithyÃ^etan na^(abhijÃnÃmi tadà tatra na saænidhi÷ / K.169b/ ajÃtaÓ ca^(asmi tat.kÃla iti mithyà catur.vidham // K.170a/ yo^arthinÃ^artha÷ samuddi«Âa÷ pratyarthÅ yadi taæ tathà / K.170b/ (prapadya kÃraïaæ (brÆyÃd Ãdharyaæ gurur (abravÅt // K.171a/ ÃcÃreïa^avasanno^api punar (lekhayate yadi / K.171b/ so^abhidheyo jita÷ pÆrvaæ prÃÇ.nyÃyas tu sa (ucyate // K.172a/ (vibhÃvayÃmi kulikai÷ sÃk«ibhir likhitena và / K.172b/ jitaÓ ca^eva mayÃ^ayaæ prÃk prÃÇ.nyÃya.stri.prakÃraka÷ // [uttara.ÃbhÃsà uttara.do«Ã vÃ] K.173a/ aprasiddhaæ viruddhaæ yad atyalpam atibhÆri ca / K.173b/ saædigdha.asaæbhava.avyaktam anya.arthaæ ca^ati.do«avat // K.174a/ avyÃpakaæ vyasta.padaæ nigƬha.arthaæ tathÃ.kulam / K.174b/ vyÃkhyÃ.gamyam asÃraæ ca na^uttaraæ (Óasyate budhai÷ // K.175a/ yad.vyasta.padam avyÃpi nigƬha.arthaæ tathÃ.kulam / K.175b/ vyÃkhyÃ.gamyam asÃraæ ca na^uttaraæ sva.artha.siddhaye // K.176a/ cihna.ÃkÃra.sahasraæ tu samayaæ ca^avijÃnatà / K.176b/ bhëÃ.antareïa và proktam aprasiddhaæ tad utaram // K.177a/ pratidattaæ mayà bÃlye pratidattaæ mayà nahi / K.177b/ yad evam (Ãha vij¤eyaæ viruddhaæ tad iha^uttaraæ // K.178a/ jita÷ purà mayÃ^ayaæ ca tv arthe^asminn iti (bhëitum / K.178b/ purà mayÃ^ayam iti yat tad Ænaæ ca^uttaraæ sm­tam // K.179a/ g­hÅtam iti vÃcye tu kÃryaæ tena k­taæ mayà / K.179b/ purà g­hÅtaæ yad dravyam iti yac ca^atibhÆri tat // K.180a/ deyaæ mayÃ^iti vaktavye mayÃ^Ãdeyam iti^Åd­Óam / K.180b/ saædigdham uttaraæ j¤eyaæ vyavahÃre budhais tadà // K.181a/ bala.abalena ca^etena sÃhasaæ sthÃpitaæ purà / K.181b/ anuktam etan (manyante tad anya.artham iti^Åritam // K.182a/ asmai dattaæ mayà sÃrdhaæ sahasram iti bhëite / K.182b/ pratidattaæ tad.ardhaæ yat tad iha^avyÃpakaæ sm­tam // K.183a/ pÆrva.vÃdÅ kriyÃæ yÃvat samyaÇ na^eva (niveÓayet / K.183b/ mayà g­hÅtaæ pÆrvaæ no tad vyasta.padam (ucyate // K.184a/ tatkiæ tÃmarasaæ kaÓcid ag­hÅtaæ (pradÃsyati / K.184b/ nigƬha.arthaæ tu tat proktam uttaraæ vyavahÃrata÷ // K.185a/ kiæ tena^eva sadà deyaæ mayà deyaæ (bhaved iti / K.185b/ etad akulam iti^uktam uttaraæ tadvido (vidu÷ // K.186a/ kÃkasya dantà no (santi (santi^iti.Ãdi yad uttaram / K.186b/ asÃram iti tattvena samyaÇ na^uttaram (i«yate // K.187a/ prastutÃd alpam avyaktaæ nyÆna.adhikam asaÇgatam / K.187b/ avyÃpya.sÃraæ saædigdhaæ pratipak«aæ na (laÇghayet // K.188a/ saædigdham anyat.prak­tÃd aty.alpam ati.bhÆri ca / K.188b/ pak«a.ekadeÓa.vyÃpya^iva tat tu na^eva^uttaraæ (bhavet // K.189a/ pak«a.ekadeÓe yat satyam ekadeÓe ca kÃraïam / K.189b/ mithyà ca^eva^ekadeÓe ca saÇkarÃt tad anuttaram // K.190a/ na ca^ekasmin vivÃde tu kriyà (syÃd vÃdinor dvayo÷ / K.190b/ na ca^artha.siddhir ubhayor na ca^ekatra kriyÃ.dvayam // [vÃda.hÃni.karÃïi] K.191a/ prapadya kÃraïaæ pÆrvam anyad.gurutaraæ yadi / K.191b/ prativÃkya.gataæ (brÆyÃt (sÃdhyate tad dhi na^itarat // K.192a/ yathÃ.artham uttaraæ (dadyÃd ayacchantaæ ca (dÃpayet / K.192b/ sÃma.bheda.Ãdibhir mÃrgair yÃvat so^artha÷ samutthita÷ // K.193a/ mohÃd và yadi và ÓÃÂhyÃd yat^na^uktaæ pÆrva.vÃdinà / K.193b/ uttara.antargataæ ca^api tad.grÃhyam ubhayor api // K.194a/ upÃyaiÓ ca^udyamÃnas tu na (dadyÃd uttaraæ tu ya÷ / K.194b/ atikrÃnte sapta.rÃtre jito^asau (dÃtum (arhati // K.195a/ (ÓrÃvayitvà yathÃ.kÃryaæ (tyajed anyad vaded asau / K.195b/ anya.pak«a.ÃÓrayas tena k­to vÃdÅ sa (hÅyate // K.196a/ na mayÃ^abhihitaæ kÃryam (abhiyujya paraæ (vadet / K.196b/ vibruvaæÓ ca (bhaved evaæ hÅnaæ tam api (nirdiÓet // K.197a/ (lekhayitvà tu yo vÃkyaææ hÅnaæ vÃ^api^adhikaæ puna÷ / K.197b/ (vaded vÃdÅ sa (hÅyeta na^abhiyogaæ tu so^(arhati // K.198a/ sabhyÃÓ ca sÃk«iïaÓ ca^eva kriyà j¤eyà manÅ«ibhi÷ / K.198b/ tÃæ kriyÃæ dve«Âi yo mohÃt kriyÃ.dve«Å sa (ucyate // K.199a/ ÃhvÃnÃd anupasthÃnÃt sadya eva (prahÅyate // K.200a/ (brÆhÅt yukto^api na (brÆyÃt sadyo bandhanam (arhati / K.200b/ dvitÅye^ahani dur.buddher (vidyÃt tasya parÃjayam // K.201a/ vyÃjena^eva tu yatra^asau dÅrgha.kÃlam (abhÅpsati / K.201b/ sa.apadeÓaæ tu tad (vidyÃd vÃda.hÃni.karaæ sm­tam // K.202a/ anya.vÃdÅ païÃn pa¤ca kriyÃ.dve«Å païÃn daÓa / K.202b/ na^upasthÃtà daÓa dvau ca «o¬aÓa^eva niruttara÷ / K.202c/ ÃhÆta.prapalÃyÅ ca païÃn grÃhyas tu viæÓatim // K.203a/ trir ÃhÆtam anÃyÃntam ÃhÆta.prapalÃyinam / K.203b/ pa¤ca.rÃtram atikrÃntaæ (vinayet taæ mahÅpati÷ // K.204a/ ÓrÃvita.vyavahÃrÃïÃm ekaæ yatra (prabhedayet / K.204b/ vÃdinaæ (lobhayec ca^eva hÅnaæ tam iti (nirdiÓet // K.205a/ bhayaæ (karoti bhedaæ và bhÅ«aïaæ và nirodhanam / K.205b/ etÃni vÃdinor arthasya vyavahÃre sa (hÅyate // K.206a/ do«a.anurÆpaæ saægrÃhya÷ punar.vÃdo na (vidyate / K.206b/ ubhayor likhite vÃcye prÃrabdhe kÃrya.niÓcaye / K.206c/ ayuktaæ tatra yo (brÆyÃt tasmÃd arthÃt sa (hÅyate // K.207a/ sÃk«iïo yas tu (nirdiÓya kÃmato na (vivÃdayet / K.207b/ sa vÃdÅ (hÅyate tasmÃt triæÓad.rÃtrÃt pareïa tu // K.208a/ palÃyana.anuttaratvÃd anya.pak«a.ÃÓrayeïa ca / K.208b/ hÅnasya g­hyate vÃdo na sva.vÃkya.jitasya tu // K.209a/ yo hÅna.vÃkyena jitas tasya^uddhÃraæ (vidur budhÃ÷ / K.209b/ sva.vÃkya.hÅno yas tu (syÃt tasya^uddhÃro na (vidyate // K.210a/ (Ãvedya prag­hÅta.arthÃ÷ praÓamaæ (yÃnti ye mitha÷ / K.210b/ sarve dvi.guïa.daï¬yÃ÷ (syu÷ vipralambhÃn n­pasya te // [kriyÃ.pÃda÷](p.30) K.211a/ kÃraïÃt pÆrva.pak«o^api hy uttaratvaæ (prapadyate / K.211b/ ata÷ kriyà tadà proktà pÆrva.pak«a.prasÃdhinÅ // K.212a/ Óodhite likhite samyag iti nirdo«a uttare / K.212b/ pratyarthino^arthino vÃ^api kriyÃ.karaïam (i«yate // K.213a/ vÃdinà yad abhipretaæ svayaæ (sÃdhayitum sphuÂam / K.213b/ tat sÃdhyaæ sÃdhanaæ yena tat sÃdhyaæ (sÃdhyate^akhilam // [pramÃïÃni, te«Ãæ ca bala.abala.Ãdi.vicÃra÷] K.214a/ likhitaæ sÃk«iïo bhukti÷ pramÃïaæ trividhaæ (vidu÷ / K.214b/ leÓa.uddeÓas tu yukti÷ (syÃd divyÃni^iha vi«Ãdaya÷ // K.215a/ pÆrva.vÃde^api likhite yathÃ.ak«aram aÓe«ata÷ / K.215b/ arthÅ t­tÅya.pÃde tu kriyayà (pratipÃdayet // K.216a/ kÃryaæ hi sÃdhyam iti^uktaæ sÃdhanaæ tu kriyÃ^(ucyate / K.216b/ dvi.bhedà sà punar.j¤eyà daivikÅ mÃnu«Å tathà / K.216c/ mÃnu«Å likhya.sÃk«ya.Ãdir vadha.Ãdir daivikÅ matà // K.217a/ saæbhave sÃk«iïÃæ prÃj¤o daivikÅæ (varjayet kriyÃæ / K.217b/ saæbhave tu prayu¤jÃno daivikÅæ (hÅyate tata÷ // K.218a/ yady eko mÃnu«Åæ (brÆyÃd anyo (brÆyÃt tu daivikÅm / K.218b/ mÃnu«Åæ tatra (g­hïÅyÃn na tu daivÅæ kriyÃæ n­pa÷ // K.219a/ yady eka.deÓa.vyÃptÃ^api kriyà (vidyeta mÃnu«Å /(p.31) K.219b/ sà grÃhyà na tu pÆrïÃ^api daivikÅ vadatÃæ n­ïÃm // K.220a/ pa¤ca.prakÃraæ daivaæ (syÃn mÃnu«aæ trividhaæ sm­tam // K.221a/ kriyÃæ balavatÅæ (muktvà durbalÃæ yo^(avalambate / K.221b/ sa jaye^avadh­te sabhyai÷ punas tÃæ na^(ÃpnuyÃt kriyÃm // K.222a/ sÃra.bhÆtaæ padaæ (muktvà asÃrÃïi bahÆny api / K.222b/ (saæsÃdhayet kriyà yà tu tÃæ (jahyÃt sÃra.varjitÃm / K.222c/ pak«a.dvayaæ (sÃdhayed yà tÃæ (jahyÃd dÆrata÷ kriyÃm // K.223a/ kriyà na daivikÅ proktà vidyÃmÃne«u sÃk«i«u / K.223b/ lekhye ca sati vÃde«u na divyaæ na ca sÃk«iïa÷ // K.224a/ kÃlena (hÅyate lekhyaæ dÆ«itaæ nyÃyatas tathà / K.224b/ alekhya.sÃk«ike daivÅæ vyavahÃre (vinirdiÓet / K.224c/ daiva.sÃdhye pauru«eyÅæ na lekhyaæ và (prayojayet // K.225a/ pÆga.Óreïi.gaïa.ÃdÅnÃæ yà sthiti÷ parikÅrtità / K.225b/ tasyÃs tu sÃdhanaæ lekhyaæ na divyaæ na ca sÃk«iïa÷ // K.226a/ dvÃra.mÃrga.kriyÃ.bhoga.jala.vÃha.Ãdike tathà / K.226b/ bhuktir eva hi gurvÅ (syÃn na lekhyaæ na ca sÃk«iïa÷ // K.227a/ datta.adatte^atha bh­tyÃnÃæ svÃminà nirïaye sati / K.227b/ vikraya.ÃdÃna.saæbandhe (krÅtvà dhanam ayacchati // K.228a/ dyÆte samÃhvaye ca^eva vivÃde samupasthite /(p.32) K.228b/ sÃk«iïa÷ sÃdhanaæ proktaæ na divyaæ na ca lekhyakam // K.229a/ prakrÃnte sÃhase vÃde pÃru«ye daï¬a.vÃcike / K.229b/ bala.udbhÆte«u kÃrye«u sÃk«iïo divyam eva và // K.230a/ gƬha.sÃhasikÃnÃæ tu prÃptaæ divyai÷ parÅk«aïam / K.230b/ yukti.cihna.iÇgita.ÃkÃra.vÃk.cak«uÓ.ce«Âitair n­ïÃm // K.231a/ uttame«u ca sarve«u sÃhase«u (vicÃrayet / K.231b/ sadbhÃvaæ divya.d­«Âena satsu sÃk«i«u vai bh­gu÷ // K.232a/ samatvaæ sÃk«iïÃæ yatra divyais tatra^api (Óodhayet / K.232b/ prÃïa.antika.vivÃde«u vidyÃmÃne«u sÃk«i«u / K.232c/ divyam (Ãlambate vÃdÅ na (p­cchet tatra sÃk«iïa÷ // K.233a/ ­ïe lekhyaæ sÃk«iïo và yukti.leÓa.Ãdayo^api và / K.233b/ daivikÅ và kriyà proktà prajÃnÃæ hita.kÃmyayà // K.234a/ codanà pratikÃlaæ ca yukti.leÓas tathÃ^eva ca / K.234b/ t­tÅya÷ Óapatha÷ prokta÷ tair ­ïaæ (sÃdhayet kramÃt // K.235a/ abhÅk«ïaæ codyamÃno^api pratihanyÃn na tad.vaca÷ / K.235b/ tri÷ catu÷ pa¤ca.k­tvo và parato^arthaæ (samÃcaret // K.236a/ codanÃ.pratighÃte tu yukti.leÓai÷ (samanviyÃt / K.236b/ deÓa.kÃla.artha.saæbandha.parimÃïa.kriyÃ.Ãdibhi÷ // K.237a/ yukti«u^api^asamarthÃsu Óapathair eva (niïayet / K.237b/ artha.kÃla.bala.apek«air agni.ambu.suk­ta.Ãdibhi÷ // K.238a/ yatra (syÃt sopadhaæ lekhyaæ tad.rÃj¤a÷ ÓrÃvitaæ yadi / K.238b/ divyena (Óodhayet tatra rÃjà dharma.Ãsana.sthita÷ // K.239a/ vÃk.pÃru«ye ca bhÆmau ca divyaæ na (parikalpayet // K.240a/ sthÃvare«u vivÃde«u divyÃni (paridhÃrayet / K.240b/ sÃk«ibhir likhitena^arthe bhuktyà ca^eva (prasÃdhayet //[arthaæ] K.241a/ pramÃïair hetunà vÃ^api divyena^eva tu niÓcayam / K.241b/ sarve«u^eva vivÃde«u sadà (kuryÃn nara.adhipa÷ // K.242a/ likhitaæ sÃk«iïo bhukti÷ pramÃïaæ trividhaæ sm­tam / K.242b/ anumÃnaæ (vidur hetuæ tarkaæ ca^eva manÅ«iïa÷ // K.243a/ pÆrva.abhÃve pareïa^eva na^anyathÃ^eva kadÃcana / K.243b/ pramÃïair vÃdi.nirdi«Âair bhuktyà likhita.sÃk«ibhi÷ // K.244a/ na kaÓcid abhiyoktÃraæ divye«u (viniyojayet / K.244b/ abhiyuktÃya dÃtavyaæ divyaæ divya.viÓÃradai÷ // K.245a/ mithyÃ.uktau sa catu«.pÃt (syÃt pratyavaskandane tathà / K.245b/ prÃÇ.nyÃye sa ca vij¤eyo dvi.pÃt saæpratipatti«u // K.246a/ parÃjayaÓ ca dvividha÷ parokta÷ svokta eva ca / K.246b/ parokta÷ (syÃd daÓavidha÷ svokta ekavidha÷ sm­ta÷ // K.247a/ vivÃda.antara.saækrÃnti÷ pÆrva.uttara.viruddhatà / K.247b/ dÆ«aïaæ sva.kriya.utpatte÷ para.vÃkya.upapÃdanam // K.248a/ anirdeÓaÓ ca deÓasya nirdeÓo^adeÓa.kÃlayo÷ / K.248b/ sÃk«iïÃm upajÃpaÓ ca vidve«o vacanasya ca // [lekhyam] K.249a/ lekhyaæ tu dvividhaæ proktaæ sva.hasta.anya.k­taæ tathà / K.249b/ asÃk«imat.sÃk«imac ca siddhir deÓa.sthites tayo÷ // K.250a/ grÃhakeïa svahastena likhitaæ sÃk«i.varajitam / K.250b/ svahasta.lekhyaæ vij¤eyaæ pramÃïaæ tat.sm­taæ budhai÷ / K.251a/ utpatti.jÃti.saæj¤Ãæ ca dhana.saækhyÃæ ca (lekhayet/ K.251b/ (smaraty evaæ prayuktasya (naÓyed arthas tv alekhita÷ // K.252a/ lekhyaæ tu sÃk«imat.kÃryam avilupta.ak«ara.kramam / K.252b/ deÓa.ÃcÃra.sthiti.yutaæ samagraæ sarva.vastu«u // K.253a/ varïa.vÃkya.kriyÃ.yuktam asaædigdhaæ sphuÂa.ak«aram / K.253b/ ahÅna.krama.cihnaæ ca lekhyaæ tat siddhim (ÃpnuyÃt // K.254a/ cÃtruvidya.pura.ÓreïÅ.gaïa.paura.Ãdika.sthiti÷ / K.254b/ tat.sidhi.arthaæ tu yat^lekhyaæ tad bhavot sthiti.patrakam // K.255a/ abhiÓÃpe samuttÅrïe prÃyaÓcitte k­te janai÷ / K.255b/ viÓuddhi.patrakaæ j¤eyaæ tebhya÷ sÃk«i.samanvitam // K.256a/ uttame«u samaste«u abhiÓÃpe samÃgate / K.256b/ v­tta.anuvÃda.lekhyaæ yat taj j¤eyaæ sandhi.patrakam // K.257a/ sÅmÃ.vivÃde nirïÅte sÅmÃ.patraæ (vidhÅyate // K.258a/ rÃj¤a÷ sva.hasta.saæyuktaæ samudrÃ.cihnitaæ tathà / K.258b/ rÃjakÅyaæ sm­taæ lekhyaæ sarve«u^arthe«u sÃk«imat // K.259a/ arthi.pratyarthi.vÃkyÃni pratij¤Ã sÃk«i.vÃk tathà / K.259b/ nirïayaÓ ca yathà tasya yathà ca^avadh­taæ svayam // K.260a/ etad yathÃ.ak«araæ lekhye yathÃ.pÆrvaæ (niveÓayet / K.260b/ abhiyokt­.abhiyuktÃnÃæ vacanaæ prÃÇ (niveÓayet // K.261a/ sabhyÃnÃæ prìvivÃkasya kulÃnÃæ và tata÷ param / K.261b/ niÓcayaæ sm­ti.ÓÃstrasya mataæ tatra^eva (lekhayet // K.262a/ siddhena^arthena saæyojyo vÃdÅ satkÃra.pÆrvakam / K.262b/ lekhyaæ sva.hasta.saæyuktaæ tasmai (dadyÃt tu pÃrthiva÷ // K.263a/ sabhÃ.sadaÓ ca ye tatra sm­ti.ÓÃstra.vida÷ sthitÃ÷ / K.263b/ yathÃ.lekhya.vidhhau tadvat sva.hastaæ tatra (dÃpayet // K.264a/ anena vidhinà lekhyaæ paÓcÃt.kÃraæ (vidur budhÃ÷ / K.264b/ nirastà tu kriyà yatra pramÃïena^eva vÃdinà / K.264c/ paÓcÃt.kÃro (bhavet tatra na sarvÃsu (vidhÅyate // K.265a/ anya.vÃdÅ.Ãdi.hÅnebhya itare«Ãæ (pradÅyate / K.265b/ v­tta.anuvÃda.saæsiddhaæ tac ca (syÃj jaya.patrakam //(p.265) [lekhya.parÅk«Ã] K.266a/ rÃja.Ãj¤ayà (samÃhÆya yathÃ.nyÃyaæ (vicÃrayet / K.266b/ lekhya.ÃcÃreïa likhitaæ sÃk«ya.ÃcÃreïa sÃk«iïa÷ // K.267a/ varïa.vÃkya.kriyÃ.yuktam asaædigdhaæ sphuÂa.ak«aram / K.267b/ ahÅna.krama.cihnaæ ca lekhyaæ tat.siddhim (ÃpnuyÃt // K.268a/ deÓa.ÃcÃra.yutaæ var«am Ãsapak«a.Ãdi.v­ddhimat / K.268b/ ­ïi.sÃk«i.lekhakÃnÃm hasta.aÇgam lekhyam (ucyate // K.269a/ sthÃna.bhra«ÂÃs tv apaÇkti.sthÃ÷ saædigdhà lak«aïa.cyutÃ÷ / K.269b/ yadà tu saæsthità varïÃa÷ kÆÂa.lekhyaæ tadà (bhavet // K.270a/ deÓa.ÃcÃra.viruddhaæ yat saædigdhaæ krama.varjitam / K.270b/ k­tam asvÃminà yac ca sÃdhya.hÅnaæ ca (du«yati // K.271a/ mattena^upÃdhi.bhÅtena tathÃ^unmattena pŬitai÷ / K.271b/ strÅbhir bÃla.asvatantraiÓ ca k­taæ lekhyaæ na (sidhyati // K.272a/ khyÃpitaæ ced dvitÅye^ahni na kaÓcid (vinivartayet / K.272b/ tathà tat (syÃt pramÃïaæ tu matta.unmatta.k­tÃd ­te // K.273a/ sÃk«i.do«Ãd (bhaved du«Âaæ patraæ vai lekhakasya và / K.273b/ dhanikasya^upadhÃ.do«Ãt tathà dhÃraïikasya và //(p.37) K.274a/ du«Âair du«Âaæ bhavet^lekhyaæ Óuddhaæ Óuddhair (vinirdiÓet / K.274b/ tat patram upadhÃ.du«Âai÷ sÃk«i.lekhaka.kÃrakai÷ // K.275a/ pramÃïasya hi ye do«Ã vaktavyÃs te vivÃdinà / K.275b/ gƬhÃs tu prakaÂÃ÷ sabhyai÷ kÃle ÓÃstra.pradarÓanÃt // K.276a/ sÃk«i.lekhaka.kartÃra÷ kÆÂatÃæ (yÃnti te yathà / K.276b/ tathà do«Ã÷ prayoktavyà du«Âair lekhyaæ (pradu«yÃta // K.277a/ na lekhakena likhitaæ na d­«Âaæ sÃk«ibhis tathà / K.277b/ evaæ pratyarthinÃ^ukte tu kÆÂa.lekhyaæ prakÅrtitam // K.278a/ na^atathyena pramÃïaæ tu do«eïa^eva tu (dÆ«ayet / K.278b/ mithyÃ.abhiyoge daï¬ya÷ (syÃt sÃdhya.arthÃc ca^api (hÅyate // K.279a/ evaæ du«Âaæ n­pa.sthÃne yasmiæs tad^hi (vicÃryate / K.279b/ (vim­Óya brÃhmaïai÷ sÃrdhaæ patra.do«Ãn (nirÆpayet // K.280a/ yena te kÆÂatÃæ (yÃnti sÃk«i.lekhaka.kÃrakÃ÷ / K.280b/ tena du«Âaæ bhavet^lekhyaæ Óuddhai÷ Óuddhiæ (vinirdiÓet // K.281a/ dhanikena svahastena likhitaæ sÃk«i.varjitam /(p.38) K.281b/ (bhavet kÆÂaæ na cet kartà k­taæ hi^iti (vibhÃvayet // K.282a/ dattaæ lekhye svahastaæ tu ­ïiko yadi nihnate / K.282b/ patra.sthai÷ sÃk«ibhir vÃcyo lekhakasya matena và // K.283a/ k­ta.ak­ta.vivÃde«u sÃk«ibhi÷ patra.nirïaya÷ / K.283b/ dÆ«ite patrake vÃdÅ tad.ÃrƬhÃæs tu (nirdiÓet // K.284a/ trividhasya^api lekhyasya bhrÃnti÷ (sa¤jÃyate n­ïÃm / K.284b/ ­ïi.sÃk«i.lekhakÃnÃæ hasta.uktyà (sÃdhayet tata÷ // K.285a/ atha pa¤catvam Ãpanno lekhaka÷ saha sÃk«ibhi÷ / K.285b/ tat.svahasta.Ãdibhis te«Ãæ (viÓudhyet tu na saæÓaya÷ // K.286a/ ­ïi.svahasta.saædehe jÅvato và m­tasya và / K.286b/ tat.svahasta.k­tair anyai÷ patrais tal.lekhya.nirïaya÷ // K.287a/ samudre^api lekhye m­tÃ÷ sarve^api te sthitÃ÷ / K.287b/ likhitaæ tat.pramÃïaæ tu m­te«u^api hi te«u ca // K.288a/ pratyak«am anumÃnena na kadÃcit (prabÃdhyate / K.288b/ tasmÃt^lekhyasya du«Âasya vacobhi÷ sÃk«iïÃæ bhavet // K.289a/ nirïaya÷ svadhana.arthaæ hi patraæ (dÆ«ayati svayam /(p.39) K.289b/ likhitaæ likhitena^eva sÃk«imat.sÃk«ibhir (haret // K.290a/ kÆÂa.uktau sÃk«iïÃæ vÃkyÃt^lekhakasya ca patrakam / K.290b/ (nayet^Óuddhiæ na ya÷ kÆÂaæ sa dÃpyo damam uttamam // K.291a/ ìhyasya nikaÂa.sthasya yat^Óaktena na yÃcitam / K.291b/ Óuddha.­ïa.ÓaÇkayà tat tu lekhyaæ durbalatÃm (iyÃt // K.292a/ lekhyaæ triæÓat.samÃ.atÅtam ad­«Âa.aÓrÃvitaæ ca yat / K.292b/ na tat siddhim (avÃpnoti ti«Âhatsu^api hi sÃk«i«u // K.293a/ prayukte ÓÃnta.lÃbhe tu likhitaæ yo na (darÓayet / K.293b/ na^eva (yÃceta ­ïikaæ na tat siddhim (avÃpnuyÃt // K.294a/ paÓcÃt kÃra.nibaddhaæ yat tad yatnena (vicÃrayet / K.294b/ yadi (syÃd yukti.yuktaæ tu pramÃïaæ likhitaæ tadà // K.295a/ anyathà dÆrata÷ kÃryaæ punar eva (vinirïayet / K.295b/ atathyaæ tathya.bhÃvena sthÃpitaæ j¤Ãna.vibhramÃt // K.295c/ nivartyaæ tat.pramÃïaæ (syÃd yatnena^api k­taæ n­pai÷ // K.296a/ mudrÃ.Óuddhaæ kriyÃ.Óuddhaæ bhukti.Óuddhaæ sacihnakam / K.296b/ rÃj¤a÷ sva.hasta.saæÓuddhaæ Óuddhim (ÃyÃti ÓÃsanam // K.297a/ nirdo«aæ prathitaæ yat tu lekhyaæ tat siddhim (ÃpnuyÃt // K.298a/ d­«Âe patre sphuÂÃn do«Ãn na^uktau^Ãn­ïiko yadi / K.298b/ tato viæÓati.var«Ãïi sthitaæ patraæ sthiraæ (bhavet //(p.40) K.299a/ Óaktasya saænidhÃu^arthe yena lekhyena (bhujyate / K.299b/ var«Ãïi viæÓatiæ yÃvat tat patraæ do«a.varjitam // K.300a/ atha viæÓati.var«Ãïi Ãdhir bhukta÷ suniÓcitam / K.300b/ tena lekhyena tat siddhir lekhya.do«a.vivarjità // K.301a/ sÅmÃ.vivÃde nirïÅte sÅmÃ.patraæ (vidhÅyate / K.301b/ tasya do«Ã÷ pravaktavyà yÃvad var«Ãïi viæÓati÷ // K.302a/ ÃdhÃna.sahitaæ yatra ­ïaæ lekhye niveÓitam / K.302b/ m­ta.sÃk«i pramÃïaæ tu svalpa.bhoge«u tad.vidu÷ // K.303a/ prÃptaæ vÃ^anena cet ki¤cid dÃnaæ ca^api^anirÆpitam / K.303b/ vinÃ^api mudrayà lekhyaæ pramÃïaæ m­ta.sÃk«ikam // K.304a/ yadi labdhaæ (bhavet ki¤cit praj¤aptir và k­tà (bhavet / K.304b/ pramÃïam eva likhitaæ m­tà yadi^api sÃk«iïa÷ // K.305a/ darÓitaæ pratikÃlaæ yad grÃhitaæ smÃritaæ tathà /(p.41) K.305b/ lekhyaæ (sidhyati sarvatra m­te«u^api ca sÃk«i«u // K.306a/ na divyai÷ sÃk«ibhir vÃ^api (hÅyate likhitaæ kvacit / K.306b/ lekhya.dharma÷ sadà Óre«Âho hi^ato na^anyena (hÅyate // K.307a/ tad.yukta.pratilekhyena tad.viÓi«Âena và sadà / K.307b/ lekhya.kriyà (nirasyeta (nirasya^anyena na kvacit // K.308a/ darpaïa.sthaæ yathà bimbam asat.sad iva (d­Óyate / K.308b/ tathà lekhyasya bimbÃni (kurvanti kuÓalà janÃ÷ // K.309a/ dravyaæ (g­hÅtvà yat^lekhyaæ parasmai (saæpradÅyate / K.309b/ channam anyena ca^ÃrƬhaæ saæyataæ ca^anya.veÓmani // K.310a/ datte v­tte^atha và dravye kvacil^likhita.pÆrvake / K.310b/ e«a eva vidhir j¤eyo lekhya.Óuddhi.vinirïaye // K.311a/ sthÃvare vikraya.ÃdhÃne lekhyaæ kÆÂaæ karoti ya÷ / K.311b/ sa samyag.bhÃvita÷ kÃryo jihvvÃ.pÃïi.aÇghri.varjita÷ // K.312a/ malair yad bheditaæ dagdhaæ chidritaæ vÅtam eva và / K.312b/ tad anyat (kÃrayel lekhyaæ svedena^ullikhitaæ tathà // [bhukti÷] K.313a/ likhitaæ sÃk«iïo bhukti÷ pramÃïa.trayam (i«yate / K.313b/ pramÃïe«u sm­tà bhukte÷ sal lekha.samatà n­ïÃm // K.314a/ rathyÃ.nirgamana.dvÃra.jala.vÃha.Ãdi.saæÓaye / K.314b/ bhuktir eva tu gurvÅ (syÃt pramÃïe«u^iti niÓcaya÷ // K.315a/ anumÃnÃd guru÷ sak«Å sÃk«ibhyo likhitaæ guru / K.315b/ avyÃhatà tri.puru«Å bhuktir ebhyo garÅyasÅ // K.316a/ na^upabhoge balaæ kÃryam Ãhartrà tat.sutena và / K.316b/ paÓu.strÅ.puru«ÃdÅnÃm iti dharmo vyavasthita÷ // K.317a/ bhuktis tu dvividhà proktà sÃgama.anÃgamà tathà / K.317b/ tri.puru«Å yà svatantrà sà ced alpà tu sÃgamà // K.318a/ mukhyà paitÃmahÅ bhukti÷ pait­kÅ ca^api saæmatà / K.318b/ tribhir etair avicchinnà sthirà «a«Âi.ÃbdikÅ matà // K.319a/ sÃgamena tu bhuktena samyag.bhuktaæ yadà tu yat / K.319b/ Ãhartà (labhate tat tu na^apahÃryaæ tu tat kvacit // K.320a/ prana«Âa.Ãgama.lekhyena bhoga.ÃrƬhena vÃdinà / K.320b/ kÃla÷ pramÃïaæ dÃnaæ ca kÅrtanÅyÃni saæsadi // K.321a/ smÃrta.kÃle kriyà bhÆme÷ sÃgamà bhuktir (i«yate / K.321b/ asmÃrte^anugama.abhÃvÃt kramÃt tri.puru«a.Ãgatà // K.322a/ Ãdau tu kÃraïaæ madhye bhuktis tu sÃgamà /(p.43) K.322b/ kÃraïaæ bhuktir eva^ekà saætatà yà tripauru«Å // K.323a/ Ãhartà bhukti.yukto^api lekhya.do«Ãn (viÓodhayet / K.323b/ tat.suto bhukti.do«Ãæs tu lekhya.do«Ãæs tu na^(ÃpnuyÃt // K.324a/ yena^upÃttaæ hi yad dravyaæ so^abhiyuktas tad (uddharet / K.324b/ cira.kÃla.upabhoge^api bhuktis tasya^eva na^(i«yate // K.325b/ cirantanam avij¤Ãtaæ bhogaæ lobhÃn na (cÃlayet // K.326a/ pitrà bhuktaæ tu yad dravyaæ bhukti.ÃcÃreïa dharmata÷ / K.326b/ tasmin prete na vÃcyo^asau bhuktyà prÃptaæ hi tasya tat // K.327a/ tribhir eva tu yà bhuktà puru«air bhÆ yathÃ.vidhi / K.327b/ lekhya.abhÃve^api tÃæ tatra caturtha÷ (samavÃpnuyÃt // K.328a/ yathà k«Åraæ (janayati dadhi kÃlÃd rasa.anvitam / K.328b/ dÃna.hetus tathà kÃlÃd bhogas tri.puru«a.Ãgata÷ // K.329a/ bhuktir balavatÅ ÓÃstre santatà yà cirantanÅ / K.329b/ vicchinnÃ^api sà j¤eyà yà tu pÆrva.prasÃdhità // K.330a/ na bhogaæ (kalpayet strÅ«u deva.rÃja.dhane«u ca / K.330b/ bÃla.Órotriyavit te ca mÃt­ta÷ pit­ta÷ kramÃt // K.331a/ brahmacarÅ (caret kaÓcid avrataæ «aÂtriæÓad.Ãbdikam /(p.44) K.331b/ artha.arthÅ ca^anya.vi«aye dÅrgha.kÃlaæ (vasen nara÷ // K.332a/ samÃv­tto^avratÅ (kuryÃt svadhana.anve«aïaæ tata÷ / K.332b/ pa¤cÃÓad.Ãbdiko bhogas tad dhanasya^apahÃraka÷ // K.333a/ pravivedaæ dvÃdaÓa.Ãbda÷ kÃlo vidyÃ.arthinÃæ sm­ta÷ / K.333b/ Óilpa.vidyÃ.arthinÃæ ca^eva grahaïa.anta÷ prakÅrtita÷ // K.334a/ suh­dbhir bandhubhiÓ ca^e«Ãæ yat svaæ bhuktam (apaÓyatÃm / K.334b/ n­pa.apara.adhinÃæ ca^eva na tat kÃlena (hÅyate // K.335a/ sanÃbhibhir bÃndhavaiÓ ca yad bhuktaæ sva.janais tathà / K.335b/ bhogÃt tatra na siddhi÷ (syÃd bhogam anyatra (kalpayet // [yukti÷] K.336a/ arthinÃ^abhyarthito yas tu vighÃtaæ na (prayojayet / K.336b/ tricatu÷pa¤ca.k­tvo và paras tad ­ïÅ (bhavet // K.337a/ dÃnaæ praj¤Ãpanà bheda÷ saæpralobha.kriyà ca yà / K.337b/ citta.apanayanaæ ca^eva hetavo hi vibhÃvakÃ÷ // K.338a/ e«Ãm anyatamo yatra vÃdinà bhÃvito (bhavet / K.338b/ mÆla.kriyà tu tatra (syÃd bhÃvite vÃdi.nihnave // [sÃk«iïa÷] K.339a/ na kÃla.haraïaæ kÃryaæ rÃj¤Ã sÃk«i.prabhëaïe / K.339b/ mahÃn do«o bhavet kÃlÃd dharma.vyÃv­tti.lak«aïa÷ // K.340a/ upasthitÃn parÅk«eta sÃk«iïo n­pati÷ svayam /(p.45) K.340b/ sÃk«ibhir bhëitaæ vÃkyaæ sabhyai÷ saha (parÅk«ayet // K.341a/ samyak.kriyÃ.parij¤Ãne deya÷ kÃlas tu sÃk«iïÃm / K.341b/ saædigdhaæ yatra sÃk«yaæ (syÃt sadya÷ spa«Âaæ (vivÃdayet // K.342a/ sabhÃnta÷ sÃk«iïa÷ sarvÃn arthi.pratyarthi.saænidhau / K.342b/ prÃÇ.vivÃko (niyu¤jÅta vidhinÃ^anena sÃntvayan // K.343a/ yad dvayor anayor vettha kÃrye^asmiæÓ ce«Âitaæ mitha÷ / K.343b/ tad brÆta sarvaæ satyena yu«mÃkaæ hi^atra sÃk«ità // K.344a/ deva.brÃhmana.sÃnnidhye sÃk«yaæ (p­cched ­taæ dvijÃn / K.344b/ udaÇ.mukhÃn prÃÇ.mukhÃn và pÆrva.Ãhïe vai Óuci÷ ÓucÅn // K.345a/ ÃhÆya sÃk«iïa÷ (p­cchen niyamya Óapathair bh­Óam / K.345b/ samastÃn vidita.ÃcÃrÃn vij¤Ãta.arthÃn p­thak.p­thak // K.346a/ arthi.pratyarthi.sÃænidhyÃd anubhÆtaæ tu yad (bhavet / K.346b/ tad grÃhyaæ sÃk«iïo vÃkyam anyathà na b­haspati÷ // K.347a/ prakhyÃta.kula.ÓÅlÃÓ ca lobha.moha.vivarjitÃ÷ / K.347b/ ÃptÃ÷ Óuddhà viÓi«Âà ye te«Ãæ sÃk«yam asaæÓayam // K.348a/ vibhÃvyo vÃdinà yÃd­k sad­Óair eva (bhÃvayet / K.348b/ na^utk­«ÂaÓ ca^avak­«Âas tu sÃk«ibhir (bhÃvayet sadà // K.349a/ liÇgina÷ Óreïi.pÆgÃÓ ca vaïig.vrÃtÃs tathÃ^apare / K.349b/ samÆha.sthÃÓ ca ye ca^anye vargÃs tÃn (abravÅd bh­gu÷ // K.350a/ dÃsa.cÃraïa.mallÃnÃæ hasty.aÓva.Ãyudha.jÅvinÃm / K.350b/ pratyekaikaæ samÆhÃnÃæ nÃyakà vargiïas tathà / K.350c/ te«Ãæ vÃda÷ sva.varge«u vargiïas te«u sÃk«iïa÷ // K.351a/ strÅïÃæ sÃk«yaæ striya÷ (kuryur dvijÃnÃæ sad­Óà dvijÃ÷ / K.351b/ ÓÆdrÃÓ ca santa÷ ÓÆdrÃïÃm antyÃnÃm antya.yonaya÷ // K.352a/ aÓakya Ãgamo yatra videÓa.prativÃsinÃm / K.352b/ traividya.prahitaæ tatra lekhya.sÃk«yaæ (pravÃdayet // K.353a/ abhyantaras tu nik«epe sÃk«yam eko^api (vÃcyate / K.353b/ arthinà prahita÷ sÃk«Å (bhavaty eko^api dÆtaka÷ // K.354a/ saæsk­taæ yena yat païyaæ tat tena^eva (vibhÃvayet / K.354b/ eka eva pramÃïaæ sa vivÃde tatra kÅrtita÷ // K.355a/ lekhaka÷ prÃÇ.vivÃkaÓ ca sabhyÃÓ ca^eva^anupÆrvaÓa÷ / K.355b/ n­pe (paÓyati yat kÃryaæ sÃk«iïa÷ samudÃh­tÃ÷ // K.356a/ anye punar anirdi«ÂÃ÷ sÃk«iïa÷ samudÃh­tÃ÷ / K.356b/ grÃmaÓ ca prÃÇ.vivÃkaÓ ca rÃjà ca vyavahÃriïÃm // K.357a/ kÃrye«v abhyantaro yaÓ ca^arthinà prahitaÓ ca ya÷ / K.357b/ kulyÃ÷ kula.vivÃde«u (bhaveyus te^api sÃk«iïa÷ // K.358a/ riktha.bhÃga.vivÃde tu saædehe samupasthite / K.358b/ kulyÃnÃæ vacanaæ tatra pramÃïaæ tad.viparyaye // K.359a/ sÃk«iïÃæ likhitÃnÃæ tu nirdi«ÂÃnÃæ ca vÃdinà / K.359b/ te«Ãm eko^anyathÃ.vÃdÅ bheedÃt sarve na sÃk«iïa÷ // K.360a/ anyena hi k­ta÷ sÃk«Å na^eva^anyastaæ (vivÃdayet / K.360b/ tad.abhÃve niyukto và bÃndhavo và (vivÃdayet // K.361a/ tad.v­tti.jÅvino ye ca tat.sevÃhita.kÃriïa÷ / K.361b/ tad.bandhu.suh­do bh­tyà ÃptÃs te tu na sÃk«iïa÷ // K.362a/ mÃt­«vas­.sutÃÓ ca^eva sodaryÃ.suta.mÃtulÃ÷ / K.362b/ ete sanÃbhayas tu^uktÃ÷ sÃk«yaæ te«u na (yojayet // K.363a/ kulyÃ÷ saæbandhinaÓ ca^eva vivÃhyo bhaginÅ.pati÷ / K.363b/ pità bandhu÷ pit­vyaÓ ca ÓvaÓuro guravas tathà // K.364a/ nagara.grÃma.deÓe«u niyuktà ye pade«u ca / K.364b/ vallabhÃÓ ca na (p­ccheyur bhaktÃs te rÃja.pÆru«Ã÷ // K.365a/ ­ïa.Ãdi«u (parÅk«eta sÃk«iïa÷ sthira.karmasu / K.365b/ sÃhasa.atyayike ca^eva parÅk«Ã kutracit sm­tà // K.366a/ vyÃghÃte«u n­pa.Ãj¤ÃyÃ÷ saægrahe sÃhase«u ca / K.366b/ steya.pÃru«yayoÓ ca^eva na (parÅk«eta sÃk«iïa÷ // K.367a/ antarveÓmani rÃtrau ca bahirgrÃmÃc ca yad (bhavet / K.367b/ ete«v eva^abhiyogaÓ cen na (parÅk«eta sÃk«iïa÷ // K.368a/ na sÃk«yaæ sÃk«ibhir vÃcyam ap­«Âair arthinà sadà / K.368b/ na sÃk«yaæ te«u (vidyeta svayam Ãtmani (yojayet // K.369a/ lekhya.ÃrƬhaÓ ca^uttaraÓ ca sÃk«Å mÃrga.dvaya.anvita÷ // K.370a/ atha svahastena^ÃrƬhas ti«ÂhaæÓ ca^eka÷ sa eva tu / K.370b/ na cet (pratyabhijÃnÅyÃt tat.svahastai÷ (prasÃdhayet // K.371a/ arthinà svayam ÃnÅto yo lekhye (saæniveÓyate / K.371b/ sa sÃk«Å likhito nÃma smÃrita÷ patrakÃd ­te // K.372a/ yas tu kÃrya.prasiddhy.arthaæ d­«Âvà kÃryaæ puna÷ puna÷ / K.372b/ (smÃryate hy arthinà sÃk«Å sa smÃrita iha^ucyate // K.373a/ prayojana.artham ÃnÅta÷ prasaÇgÃd ÃgataÓ ca ya÷ / K.373b/ dvau sÃk«iïau tv alikhitau pÆrva.pak«asya sÃdhakau // K.374a/ arthinà sva.artha.siddy.arthaæ pratyarthi.vacanaæ sphuÂam / K.374b/ ya÷ ÓrÃvita÷ sthito gƬho gƬha.sÃk«Å sa (ucyate // K.375a/ sÃk«iïÃm api ya÷ sÃk«yam uparyupari (bhëate / K.375b/ ÓravaïÃc chrÃvaïÃd vÃ^api sa sÃk«i.uttara.saæj¤ita÷ // K.376a/ ullapyaæ yasya viÓrambhÃt kÃryaæ và viniveditam /(p.49) K.376b/ gƬha.cÃrÅ sa vij¤eya÷ kÃryam adhyagatas tathà // K.377a/ arthÅ yatra vipanna÷ (syÃt tatra sÃk«Å m­ta.antara÷ / K.377b/ pratyarthÅ ca m­to yatra tatra^apy evaæ (prakalpyate // [sÃk«i.do«a.udbhÃvanam] K.378a/ lekhya.do«Ãs tu ye kecit sÃk«iïÃæ ca^eva ye sm­tÃ÷ / K.378b/ vÃda.kÃle tu vaktavyÃ÷ paÓcÃd uktÃn na (dÆ«ayet // K.379a/ ukter arthe sÃk«iïo yas tu (dÆ«ayet prÃg.dÆ«itÃn / K.379b/ na ca tat.kÃraïaæ (brÆyÃt (prÃpnuyÃt pÆrva.sÃhasam // K.380a/ nÃtathyena pramÃïaæ tu do«eïa^eva tu (dÆ«ayet / K.380b/ mithyÃ.abhiyoge daï¬ya÷ (syÃt sÃdhya.arthÃc ca^api (hÅyate // K.381a/ pratyarthinÃ^arthinà vÃ^api sÃk«i.dÆ«aïa.sÃdhane / K.381b/ prastuta.artha.upayogitvÃd vyavahÃra.antaraæ na ca // K.382a/ sÃk«i.doo«Ã÷ pravaktavyÃ÷ saæsadi prativÃdinà / K.382b/ patre vilikhya tÃn sarvÃn vÃcya÷ pratyuttaraæ tata÷ // K.383a/ pratipattau tu sÃk«itvam (arhanti na kadÃcana / K.383b/ ato^anyathà bhÃvanÅyÃ÷ kriyayà prativÃdinà // K.384a/ abhÃvayan dhanam dÃpya÷ pratyarthÅ sÃk«iïa÷ sphuÂam / K.384b/ bhÃvitÃ÷ sÃk«iïa÷ sarve sÃk«i.dharma.nirÃk­tÃ÷ // K.385a/ ÃkÃro^aÇgita.ce«ÂÃbhis tasya bhÃvaæ (vibhÃvayet / K.385b/ prativÃdÅ (bhaved dhÅna÷ so^anumÃnena (lak«yate // K.386a/ kampa÷ svedo^atha vaikalyam o«Âha.Óo«a.abhimarÓane / K.386b/ bhÆlekhanaæ sthÃna.hÃnis tiryag.Ærdhva.nirÅk«aïam / K.386c/ svara.bhedaÓ ca du«Âasya cihnÃny (Ãhur manÅ«iïa÷ // K.387a/ sabhÃnta÷sthais tu vaktavyaæ sÃk«yaæ na^anyatra sÃk«ibhi÷ / K.387b/ sarva.sÃk«ye«v ayaæ dharmo hy anyatra sthÃvare«u tu // K.388a/ arthi.pratyarthi.sÃænidhye sÃdhya.arthasya ca saænidhau / K.388b/ pratyak«aæ (deÓayet sak«yaæ parok«aæ na kathaæcana // K.389a/ arthasya^upari vaktavyaæ tayor api vinà kvacit / K.389b/ catu«.pade«v ayaæ dharmo dvi.pada.sthÃvare«u ca // K.390a/ taulya.gaïima.meyÃnÃm abhÃve^api (vivÃdayet / K.390b/ kriyÃ.kÃre«u sarve«u sÃk«itvaæ na tato^anyathà // K.391a/ vadhe cet prÃïinÃæ sÃk«yaæ (vÃdayec chiva.saænidhau / K.391b/ tad.abhÃve tu cihnasya na^anyathÃ^eva (pravÃdayet // K.392a/ svabhÃva.uktaæ vacas te«Ãæ grÃhyaæ yad do«a.varjitam / K.392b/ ukte tu sÃk«iïo rÃj¤Ã na pra«ÂavyÃ÷ puna÷ puna÷ // K.393a/ svabhÃvena^eva yad (brÆyus tad grÃhyaæ vyÃvahÃrikam / K.393b/ ato yad anyad (vibrÆyur dharma.arthaæ tad apÃrthakam // K.394a/ samavetais tu yad d­«Âaæ vaktavyaæ tat tathÃ^eva tu / K.394b/ vibhinna.ekaika.kÃryaæ yad vaktavyaæ tat p­thak p­thak // K.395a/ bhinna.kÃle tu yat kÃryaæ vij¤Ãtaæ tatra sÃk«ibhi÷ / K.395b/ ekaikaæ (vÃdayet tatra bhinna.kÃlaæ tu tad bh­gu÷ // K.396a/ ­ïa.Ãdi«u vivÃde«u sthira.prÃye«u niÓcitam / K.396b/ Æne vÃ^apy adhike vÃ^arthe prokte sÃdhyaæ na (sidhyati // K.397a/ sÃdhya.artha.aæÓe^api gadite sÃk«ibhi÷ sakalaæ (bhavet / K.397b/ strÅ.saÇge sÃhase caurye yat sÃdhyaæ parikalpitam // K.398a/ Æna.adhikaæ tu yatra (syÃt tat sÃk«yaæ tatra (varjayet / K.398b/ sÃk«Å tatra na daï¬ya÷ (syÃd abruvan daï¬am (arhati // K.399a/ deÓaæ kÃlaæ dhanaæ saækhyÃæ rÆpaæ jÃty.Ãk­tÅ vaya÷ / K.399b/ (visaævaded yatra sÃk«ye tad anuktaæ vidur budhÃ÷ // K.400a/ nirdi«Âe«v artha.jÃte«u sÃk«Å cet sÃk«ya Ãgate / K.400b/ na brÆyÃd ak«ara.samaæ na tan nigaditaæ (bhavet // K.401a/ Ænam abhyadhikaæ vÃ^arthaæ (vibrÆyur yatra sÃk«iïa÷ / K.401b/ tad apy ayuktaæ vij¤eyam e«a sÃk«i.viniÓcaya÷ // [sÃk«iïÃæ do«Ã daï¬ÃÓ ca] K.402a/ ap­«Âa÷ sarva.vacane p­«Âasya^akathane tathà / K.402b/ sÃk«iïa÷ saæniroddhavyà garhyà daï¬yÃÓ ca dharmata÷ // K.403a/ vÃk.pÃru«ye chale vÃde dapyÃ÷ (syur tri.Óataæ damam /[p.52] K.403b/ ­ïa.Ãdi.vÃde«u dhanaæ te (syur dÃpyà ­ïaæ tathà // K.404a/ ya÷ sÃk«Å na^eva nirdi«Âà na^ÃhÆto na^api darÓita÷ / K.404b/ (brÆyÃn mithyÃ^iti tathyaæ và daï¬ya÷ so^api narÃdhama÷ // K.405a/ sÃk«Å sÃk«yaæ na ced (brÆyÃt samadaï¬aæ (vahed ­ïam / K.405b/ ato^anye«u vivÃde«u tri.Óataæ daï¬am (arhati // K.406a/ uktvÃ^anyathà bruvÃïÃÓ ca daï¬yÃ÷ (syur vÃk.chala.anvitÃ÷ // K.407a/ yena kÃryasya lobhena nirdi«ÂÃ÷ kÆÂa.sÃk«iïa÷ / K.407b/ g­hÅtvà tasya sarvasvaæ (kuryÃn nirvi«ayaæ tata÷ // K.408a/ yatra vai bhÃvitaæ kÃryaæ sÃk«ibhir vÃdinà (bhavet / K.408b/ prativÃdÅ yadà tatra (bhÃvayet kÃryam anyathà / K.408c/ bahubhiÓ ca kulÅnair và pÆrvÃ÷ (syu÷ kÆÂa.sÃk«iïa÷ // K.409a/ yadà Óuddhà kriyà nyÃyÃt tadà tad.vÃkya.Óodhanam / K.409b/ ÓuddhÃc ca vÃkyÃd ya÷ Óuddha÷ sa Óuddho^artha iti sthiti÷ // K.410a/ saptÃhÃt tu (pratÅyeta yatra sÃk«i an­taæ (vadet / K.410b/ rogo^agnir j¤Ãti.maraïaæ dvi.saptÃhÃt tri.sapta và / K.410c/ «aÂ.catvÃriæÓake vÃ^api dravya.jÃti.Ãdi.bhedata÷ // [divyÃni te«Ãæ ca vivÃda.pada.vi«ayiïÅ vyavasthÃ] K.411a/ na kaÓcid abhiyoktÃraæ divye«u (viniyojayet / K.411b/ abhiyuktÃya dÃtavyaæ divyaæ divya.viÓÃradai÷ // K.412a/ pÃrthivai÷ ÓaÇkitÃnÃæ tu tula.ÃdÅni (niyojayet / K.412b/ Ãtma.Óuddhi.vidhÃne ca na Óiras tatra (kalpayet // K.413a/ loka.apavÃda.du«ÂÃnÃæ ÓaÇkitÃnÃæ ca dasyubhi÷ / K.413b/ tula.ÃdÅni niyojyÃni na Óiras tatra vai bh­gu÷ // K.414a/ na ÓaÇkÃsu Óira÷ koÓe (kalpayet tu kadÃcana / K.414b/ aÓirÃæsi ca divyÃni rÃja.bh­tye«u (dÃpayet // K.415a/ ÓaÇkÃ.viÓvÃsa.saædhÃne vibhÃge rikthinÃæ sadà / K.415b/ kriyÃ.samÆha.kart­tve koÓam eva (pradÃpayet // K.416a/ dattasya^apahnavo yatra pramÃïaæ tatra (kalpayet / K.416b/ steya.sÃhasayor divyaæ svalpe^apy arthe (pradÃpayet // K.417a/ sarva.dravya.pramÃïaæ tu j¤Ãtvà hema (prakalpayet / K.417b/ hema.pramÃïa.yuktaæ tu tadà divyaæ (niyojayet // K.418a/ j¤Ãtvà saækhyÃæ suvarïÃnÃæ Óata.nÃÓe vi«aæ sm­tam / K.418b/ aÓÅtes tu vinÃÓe vai dadyÃc ca^eva hutÃÓanam // K.419a/ «a«Âyà nÃÓe jalaæ deyaæ catvÃriæÓati vai ghaÂam / K.419b/ viæÓad.daÓa.vinÃÓe vai koÓa.pÃnaæ (vidhÅyate // K.420a/ pa¤ca.adhikasya và nÃÓe tad.ardhÃrdhasya tandulÃ÷ / K.420b/ tad.ardhÃrdhasya nÃÓe tu (sp­Óet putra.Ãdim astakam // K.421a/ tad.ardhÃrdhasya nÃÓe tu laukikÃÓ ca kriyÃ÷ sm­tÃ÷ / K.421b/ evaæ (vicÃrayan rÃjà dharma.arthÃbhyÃæ na (hÅyate // [divyÃnÃm arthi.pratyarthi.jÃti.Óilpa.anusÃriïyo vyavasthÃ÷] K.422a/ rÃjanye^agniæ ghaÂaæ vipre vaiÓye toyaæ (niyojayet / K.422b/ sarve«u sarva.divyaæ và vi«aæ varæjya dviya.uttame // K.423a/ gorak«akÃn vÃïijakÃæs tathà kÃru.kÓÅlavÃn / K.423b/ pre«yÃn vÃrdhu«ikÃæÓ ca^eva (grÃhayec ÓÆdravad dvijÃn // K.424a/ na loha.ÓilpinÃm agniæ salilaæ na^ambu.sevinÃm / K.424b/ mantra.yoga.vidÃæ ca^eva vi«aæ dadyÃc ca na kvacit // K.424c/ taï¬ulair na (niyu¤jÅta vratinaæ mukha.rogiïam // K.425a/ ku«ÂhinÃæ (varjayed agniæ salilaæ ÓvÃsa.kÃsinÃm / K.425b/ pitta.Óle«mavatÃæ nityaæ vi«aæ tu (parivarjayet // K.426a/ madya.pastrÅ.vyasaninÃæ kitavÃnÃæ tathÃ^eva ca / K.426b/ koÓa÷ prÃj¤air na dÃtavyo ye ca nÃstika.v­ttaya÷ // K.427a/ mÃtÃ.pit­.dvija.guru.bÃla.strÅ.rÃja.ghÃtinÃm / K.427b/ mahÃpÃtaka.yuktÃnÃæ nÃstikÃnÃæ viÓe«ata÷ // K.428a/ liÇginÃæ praÓaÂhÃnÃæ tu mantra.yoga.kriyÃ.vidÃm / K.428b/ varïa.saækara.jÃtÃnÃæ pÃpa.abhyÃsa.pravartinÃm // K.429a/ ete«v eva^abhiyoge«u nindye«v eva ca yatnata÷ / K.429b/ divyaæ (prakalpyen na^eva rÃjà dharma.parÃyaïa÷ // K.430a/ etair eva niyuktÃnÃæ sÃdhÆnÃæ divyam (arhati / K.430b/ na^(icchanti sÃdhavo yatra tatra ÓodhyÃ÷ svakair narai÷ // K.431a/ mahÃpÃtaka.yukte«u nÃstike«u viÓe«ata÷ / K.431b/ na deyaæ te«u divyaæ tu pÃpa.abhyÃsa.rate«u ca // K.432a/ e«u vÃde«u divyÃni prati«iddhÃni yatnata÷ / K.432b/ (kÃrayet sajjanais tÃni na^abhiÓastaæ (tyajen manu÷ // K.433a/ asp­Óya^adhama.dÃsÃnÃæ mlecchÃnÃæ pÃpa.kÃriïÃm / K.433b/ prÃtilomya.pasÆtÃnÃæ niÓcayo na tu rÃjani // K.433c/ tat.prasiddhÃni divyÃni saæÓaye te«u (nirdiÓet // [divyadeÓÃ÷] K.434a/ indra.sthÃne^abhiÓastÃnÃæ mahÃpÃtakinÃæ n­ïÃm / K.434b/ n­pa.drohe prav­ttÃnÃæ rÃja.dvÃre (prayojayet // K.435a/ prÃtilomya.prasÆtÃnÃæ divyaæ deyaæ catu«.pathe / K.435b/ ato^anye«u sabhÃ.madhye divyaæ deyaæ vidur budhÃ÷ // K.436a/ kÃla.deÓa.virodhe tu yathÃ.yuktaæ (prakalpayet / K.436b/ anyena (hÃrayed divyaæ vidhir e«a viparyaye // K.437a/ a.deÓa.kÃla.dattÃni bahir.vÃsa.k­tÃni ca / K.437b/ vyabhicÃraæ sadÃ^arthe«u (kurvanti^iha na saæÓaya÷ // K.438a/ (sÃdhayet tat puna÷ sÃdhyaæ vyÃghÃte sÃdhanasya hi / K.438b/ dattÃny api yathÃ.uktÃni rÃjà divyÃni (varjayet // K.438c/ mÆrkhair lubdhaiÓ ca du«ÂaiÓ ca punar deyÃni tÃni vai // K.439a/ tasmÃd yathÃ.ukta.vidhinà divyaæ deyaæ viÓÃradai÷ / K.439b/ ayathÃ.ukta.prayuktaæ tu na Óaktaæ tasya sÃdhane // K.440a/ Óikyac chede tulÃ.bhaÇge tathà vÃ^api guïasya và / K.440b/ Óuddhes tu saæÓaye ca^eva parÅk«eta punar naram // [agnidivyavidhi÷] K.441a/ (praskhalati abhiyuktaÓ cet sthÃnÃd anyatra (dahyate / K.441b/ na dagdhaæ tu vidur devÃs tasya bhÆyo^api (dÃpayet // [udakadivyavidhi÷] K.442a/ ÓarÃæs tv anÃyasair agrai÷ (prakurvÅta viÓuddhaye / K.442b/ veïa.kÃï¬amayÃæÓ ca^eva k«eptà ca sud­¬haæ (k«ipet // K.443a/ k«ipte tu majjanaæ kÃryaæ gamanaæ sama.kÃlikam / K.443b/ gamane tv Ãgama÷ kÃrya÷ pumÃn anyo jale (viÓet // K.444a/ ÓiromÃnaæ tu (d­Óyeta na karïau na^api nÃsikà / K.444b/ apsu praveÓane yasya Óuddhaæ tam api (nirdiÓet // K.445a/ nimajjya^utplavate yas tu d­«ÂaÓ cet prÃïibhir nara÷ / K.445b/ punas tatra (nimajjet sa deÓa.cihna.vibhÃvite // [vi«adivyavidhi÷] K.446a/ ajÃ.Ó­Çga.nibhaæ ÓyÃmaæ supÅnaæ Ó­Çga.saæbhavam / K.446b/ bhaÇge ca Ó­Çga.verÃbhaæ khyÃtaæ tac.Ó­ÇgiïÃæ vi«am // K.447a/ raktaæ tad.asitaæ (kuryÃt kaÂinaæ ca^eva tat.lak«aïÃt / K.447b/ anena vidhinà j¤eyaæ divyaæ divya.viÓÃradai÷ // K.448a/ vatsanÃbha.nibhaæ pÅtaæ varïa.j¤Ãnena niÓcaya÷ / K.448b/ Óukti.ÓaÇkha.Ãk­tir bhaÇge (vidyÃt tad.vatsanÃbhakam // K.449a/ madhu.k«Åra.samÃyuktaæ svacchaæ (kurvÅta tat.k«aïÃt / K.449b/ bÃhyam evaæ samÃkhyÃtaæ lak«aïaæ dharma.sÃdhakai÷ // K.450a/ pÆrva.Ãhïe ÓÅtale deÓe vi«aæ (dadyÃt tu dehinÃm / K.450b/ gh­tena yojitaæ Ólak«ïaæ pi«Âaæ triæÓad.guïena tu // K.451a/ vi«asya pala«a¬.bhÃgÃd bhÃgo viæÓatim (astu ya÷ / K.451b/ tam a«Âa.bhÃga.hÅnaæ Óodhye deyaæ gh­ta.Ãplutam // [koÓadivyavidhi÷] K.452a/ svalpe^aparÃdhe devÃnÃæ snÃpayitvÃ^Ãyudhodakam / K.452b/ pÃyyo vikÃre ca^aÓuddho niyamya÷ Óucir anyathà // [taï¬ulavidhi÷] K.453a/ devatÃ.snÃna.pÃnÅya.divye taï¬ula.bhak«aïe / K.453b/ Óuddha.ni«ÂhÅ.vanÃc Óuddho niyamyo^aÓucir anyathà // K.454a/ ava«Âambha.abhiyuktasya viÓuddhasya^api koÓata÷ / K.454b/ sadaï¬am abhiyogaæ ca (dÃpayed abhiyojakam // K.454c/ divyena Óuddhaæ puru«aæ sat (kuryÃd dhÃrmiko n­pa÷ // K.455a/ Óoïitaæ (d­Óyate yatra hanuvÃlaæ ca (sÅdati / K.455b/ gÃtraæ ca (kampate yasya tam aÓuddhaæ (vinirdiÓet // K.456a/ atha daiva.visaævÃdÃt tri.sapta.ÃhÃt tu (dÃpayet / K.456b/ abhiyuktaæ tu yatnena tam arthaæ daï¬am eva ca // K.457a/ tasya^ekasya na sarvasya janasya yadi tad (bhavet / K.457b/ rogo^agnir j¤Ãti.maraïam ­ïaæ dÃpyo damaæ ca sa÷ // K.458a/ K«aya.atisÃra.visphoÂÃs tÃlu.asthi.paripŬanam / K.458b/ netra.rug.gala.rogaÓ ca tathÃ^unmÃda÷ (prajÃyate / K.458c/ Óiro.rug.bhuja.bhaÇgaÓ ca daivikà vyÃdhayo n­ïÃm // K.459a/ Óata.ardhaæ (dÃpayec Óuddham aÓuddho daï¬a.bhÃg bhavet // K.460a/ vi«e toye hutÃÓe ca tulÃ.koÓe ca taï¬ule / K.460b/ tapta.mëaka.divye ca kramÃd daï¬aæ (prakalpayet // K.461a/ sahasraæ «aÂ.Óataæ ca^eva tathà pa¤ca ÓatÃni ca / K.461b/ catus.tri.dvi.ekam evaæ ca hÅnaæ hÅne«u (kalpayet // [Óapathavidhi÷] K.462a/ yatra^(upadiÓyate karma kartur aÇgaæ na (tÆcyate / K.462b/ dak«iïas tatra vij¤eya÷ karmaïÃæ pÃraga÷ kara÷ // K.463a/ Ã.catur.daÓakÃd ahno yasya no rÃja.daivikam / K.463b/ vyasanaæ (jÃyate ghoraæ sa j¤eya÷ Óapathe Óuci÷ // [unmatta.asvatantra.Ãdi.k­tÃnÃæ vicÃra÷] K.464a/ unmattena^eva mattena tathà bhÃva.antareïa và / K.464b/ yad dattaæ yat k­taæ vÃ^atha pramÃïaæ na^eva tad (bhavet // K.465a/ asvatantra.k­taæ kÃryaæ tasya svÃmÅ (nivartayet / K.465b/ na bhartrà (vivadeta^anyo bhÅta.unmatta.k­tÃd ­te // K.466a/ pitÃ^asvatantra÷ pit­mÃn bhrÃtà bhÃt­vya eva và / K.466b/ kani«Âho vÃ^avibhaktasvo dÃsa÷ karma.karas tathà // K.467a/ na k«etra.g­ha.dÃsÃnÃæ dÃnÃ.dhamana.vikrayÃ÷ / K.467b/ asvatantra.k­tÃ÷ siddhiæ (prÃpnuyur na^anuvarïitÃ÷ // K.468a/ pramÃïaæ sarva eva^ete païyÃnÃæ kraya.vikraye / K.468b/ yadi saævyavahÃraæ te kurvanto^apy anumoditÃ÷ // K.469a/ k«etra.ÃdÅïÃæ tathÃ^eva (syur bhrÃtà bhrÃt­.suta÷ suta÷ / K.469b/ nis­«ÂÃ÷ k­tya.karaïe guruïà yadi gacchatà // K.470a/ nis­«Âa.arthas tu yo yasmin tasminn arthe prabhus tu sa÷ / K.470b/ tad.bhartà tat.k­taæ kÃryaæ na^anyathà kartum (arhati // K.471a/ sutasya suta.dÃrÃïÃæ vaÓitvaæ tv anuÓÃsane / K.471b/ vikraye ca^eva dÃne ca vaÓitvaæ na sute pitu÷ // [nirïaya.k­tyam] K.472a/ Óuddhis tu ÓÃstra.tattva.j¤aiÓ cikitsà samudÃh­tà / K.472b/ prÃyaÓcittaæ ca daï¬aæ ca tÃbhyÃæ sà dvividhà sm­tà // K.473a/ aneka.artha.abhiyoge^api yÃvat (saæsÃdhayed dhanÅ / K.473b/ sÃk«ibhis tÃvad eva^asau (labhate sÃdhitaæ dhanam // K.474a/ sarva.apalÃpaæ ya÷ k­tvà mitho^alpam api (saævadet / K.474b/ sarvam eva tu dÃpya÷ (syÃd abhiyukto b­haspati÷ // K.475a/ evaæ dharma.Ãsana.sthena samena^eva vivÃdinà / K.475b/ kÃryÃïÃæ nirïayo d­Óyo brÃhmaïai÷ saha na^anyathà // K.476a/ vyavahÃrÃn svayaæ d­«Âvà Órutvà và prÃÇ.vivÃkata÷ / K.476b/ jaya.patraæ tato (dadyÃt parij¤ÃnÃya pÃrthiva÷ // [daï¬avidhi÷] K.477a/ rÃjà tu svÃmine vipraæ sÃntvena^eva (pradÃpayet / K.477b/ deÓa.ÃcÃreïa ca^anyÃæs tu du«ÂÃn saæpŬya (dÃpayet // K.478a/ rikthinaæ suh­daæ vÃ^api cchalena^eva (pradÃpayet / K.478b/ vaïija÷ kar«akÃæÓ ca^api ÓilpinaÓ ca^abravÅd bh­gu÷ // K.479a/ dhana.dÃna.asahaæ buddhvà svÃdhÅnaæ karma (kÃrayet / K.479b/ aÓaktau bandhanÃgÃraæ praveÓyo brÃhmaïÃd ­te // K.480a/ kar«akÃn k«atra.viÓ.ÓÆdrÃn samÅhÃnÃæs tu (dÃpayet // K.481a/ ÃcÃryasya pitur mÃtur bÃndhavÃnÃæ tathÃ^eva ca / K.481b/ ete«Ãm aparÃdhe«u daï¬o na^eva (vidhÅyate // K.482a/ prÃïa.atyaye tu yatra (syÃd akÃrya.karaïaæ k­tam / K.482b/ daï¬as tatra tu na^eva (syÃd e«a dharmo bh­gu.sm­ta÷ // K.483a/ na jÃtu brÃhmaïaæ (hanyÃt sarva.pÃpe«v avasthitam / K.483b/ rëÂrÃc ca^enaæ bahi÷ (kuryÃt samagra.dhanam ak«atam // K.484a/ caturïÃm api varïÃnÃæ prÃyaÓcittam (akurvatÃm / K.484b/ ÓarÅra.dhana.saæyuktaæ daï¬aæ dharmyaæ (prakalpayet // K.485a/ yena do«eïa ÓÆdrasya daï¬o (bhavati dharmata÷ / K.485b/ tena cet k«atra.viprÃïÃæ dvi.guïo dvi.guïo (bhavet // K.486a/ pravrajya^avasitaæ ÓÆdraæ japa.homa.parÃyaïam / K.486b/ vadhena (ÓÃsayet pÃpaæ daï¬yo và dviguïaæ damam // K.487a/ sarve«u ca^aparÃdhe«u puæso yo^artha.dama÷ sm­ta÷ / K.487b/ tad.ardhaæ yo«ito dadyur vadhe puæso^aÇga kartanam // K.488a/ na^asvatantrÃ÷ striyo grÃhyÃ÷ pumÃæs tatra^(aparÃdhyati / K.488b/ prabhuïà ÓÃsanÅyÃs tà rÃjà tu puru«aæ (nayet // K.489a/ pro«ita.svÃmikà nÃrÅ prÃpità yady api grahe / K.489b/ tÃvat sà bandhane sthÃpyà yÃvat pratyÃgata÷ prabhu÷ // K.490a/ kalpito yasya yo daï¬as tv aparÃdhasya yatnata÷ / K.490b/ païÃnÃæ grahaïaæ tu (syÃt tan.mÆlyaæ vÃ^atha rÃjani // K.491a/ mëa.pÃdo dvi.pÃdo và daï¬o yatra pravartita÷ / K.491b/ anirdi«Âaæ tu vij¤eyaæ mëakaæ tu (prakalpayet // K.492a/ yatra^ukto mëakair daï¬o rÃjataæ tatra (nirdiÓeta / K.492b/ k­«ïalaiÓ ca^uktam eva (syÃd ukta.daï¬a.viniÓcaya÷ // K.493a/ mëo viæÓati.bhÃgas tu j¤eya÷ kÃr«Ãpaïasya tu / K.493b/ kÃkaïÅ tu catur.bhÃgà mëakasya païasya ca // K.494a/ pa¤ca.nadyÃ÷ pradeÓe tu saæj¤eyaæ vyavahÃrikÅ / K.494b/ kÃr«Ãpaïa.uï¬ikà j¤eyÃs tÃÓ catasras tu dhÃnaka÷ / K.494c/ te dvÃdaÓa suvarïÃs tu[rïastu?] dÅnÃraÓ citraka÷ sm­ta÷ // [punarnyÃya÷] K.495a/ asat sad iti ya÷ pak«a÷ sabhyair eva^(avadhÃryate / K.495b/ tÅrita÷ so^anuÓi«Âas tu sÃk«i.vÃkyÃt prakÅrtita÷ // K.496a/ kula.Ãdibhir niÓcite^api santo«aæ na gatas tu ya÷ / K.496b/ vicÃrya tat k­taæ rÃjà kuk­taæ punar uddharet // [­ïÃdÃne v­ddhivicÃra÷] K.497a/ na strÅbhyo dÃsa.bÃlebhya÷ (prayacchet kvacid uddh­tam / K.497b/ dÃtà na (labhate tat tu tebhyo (dadyÃt tu yad vasu // K.498a/ ­ïikena tu yà v­ddhir adhikà saæprakalpità / K.498b/ Ãpat.kÃla.k­tà nityaæ dÃtavyà kÃrità tu sà // K.498c/ anyathà kÃrità v­ddhir na dÃtavyà kathaæcana // K.499a/ ekÃntena^eva v­ddhiæ tu (Óodhayed yatra carïikam / K.499b/ pratikÃlaæ (dadÃti eva ÓikhÃ.v­ddhis tu sà sm­tà // K.500a/ g­hÃt to«a÷ phalaæ k«etrÃd bhoga.lÃbha÷ prakÅrtita÷ // K.501a/ Ãdhibhogas tv aÓe«o yo v­ddhis tu parikalpita÷ / K.501b/ prayogo yatra ca^evaæ (syÃd Ãdhibhoga÷ sa (ucyate // [Ãk­tav­ddhi÷] K.502a/ yo yÃcitakam ÃdÃya tam adattvà diÓaæ (vrajet / K.502b/ Ærdhvaæ saævatsarÃt tasya tad.dhanaæ v­ddhim (ÃpnuyÃt // K.503a/ k­tvÃ^uddhÃram adattvà yo yÃcitas tu diÓaæ (vrajet / K.503b/ Ærdhvaæ mÃsa.trayÃt tasya tad.dhanaæ v­ddhim (ÃpnuyÃt // K.504a/ svadeÓe^api sthito yas tu na (dadyÃd yÃcita÷ kvacit / K.504b/ taæ tato^akÃritÃæ v­ddhim anicchantaæ ca (dÃpayet // K.505a/ prÅti.dattaæ na (vardheta yÃvan na pratiyÃcitam / K.505b/ yÃcyamÃnam adattaæ ced (vardhate pa¤cakaæ Óatam // K.506a/ nik«iptaæ v­ddhi.Óe«aæ ca kraya.vikrayam eva ca / K.506b/ yÃcyamÃnam adattaæ ced (vardhate pa¤cakaæ Óatam // K.507a/ païyaæ g­hÅtvà yo mÆlyam adattvÃ^eva diÓaæ (vrajet / K.507b/ ­tu.trayasya^apari«ÂÃt tad.dhanaæ v­ddhim (ÃpnuyÃt // K.508a/ carmasasya^Ãsava.dyÆte païya.mÆlye ca sarvadà / K.508b/ strÅ.Óulke«u na v­ddhi÷ (syÃt prÃtibhÃvya.Ãgate«u ca // [v­ddhe÷ parimÃïaæ] K.509a/ grÃhyaæ (syÃd dvi.guïaæ dravyaæ prayuktaæ dhaninÃæ sadà / K.509b/ labhate cen na dvi.guïaæ punar v­ddhiæ (prakalpayet // K.510a/ maïi.muktÃ.pravÃlÃnÃæ suvarïa.rajatasya ca / K.510b/ ti«Âhati dvi.guïà v­ddhi÷ phÃla.kaiÂa.Ãvikasya ca / K.511a/ tailÃnÃæ ca^eva sarve«Ãæ madyÃnÃm atha sarpi«Ãm / K.511b/ v­ddhir a«Âa.guïà j¤eyà gu¬asya lavaïasya ca // K.512a/ kupyaæ pa¤ca.guïaæ bhÆmis tathÃ^eva^a«Âa.guïà matà / K.512b/ sadya eva^iti vacanÃt sadya eva (pradÅyate // [­ïoddharaïaæ] [anekarïasamavÃye vidhi÷] K.513a/ ekÃhe likhitaæ yat tu tat tu (kuryÃd ­ïaæ samam / K.513b/ grahaïaæ rak«aïaæ lÃbham anyathà tu yathÃ.kramam // K.514a/ nÃnÃ.­ïa.samavÃye tu yad yat pÆrva.k­taæ (bhavet / K.514b/ tat tad eva^agrato deyaæ rÃj¤a÷ (syÃc ÓrotriyÃd anu // K.515a/ yasya dravyeïa yat païyaæ sÃdhitaæ yo (vibhÃvayet / K.515b/ tad dravyam ­ïikena^eva dÃtavyaæ tasya na^anyathà // [Ãdhi÷] K.516a/ dravyaæ g­hÅtvà v­ddhi.arthaæ bhoga.yogyaæ (dadÃti cet / K.516b/ jaÇgamaæ sthÃvaraæ vÃ^api bhogya.adhi÷ sa tu (kathyate // K.516c/ mÆlyaæ tad.Ãdhikaæ dattvà sva.k«etra.Ãdikam (ÃpnuyÃt // K.517a/ Ãdhim ekaæ dvayor yas tu (kuryÃt kà pratipad (bhavet / K.517b/ tayo÷ pÆrva.k­taæ grÃhyaæ tat.kartà cora.daï¬a.bhÃk // K.518a/ ÃdhÃnaæ vikrayo dÃnaæ lekhya.sÃk«ya.k­taæ yadà / K.518b/ eka.kriyÃ.viruddhaæ tu lekhyaæ tatra^apahÃrakam // K.519a/ anirdi«Âaæ ca nirdi«Âam ekatra ca vilekhitam / K.519b/ viÓe«a.likhitaæ jyÃya iti kÃtyÃyano^abravÅt // K.520a/ yo^avidyamÃnaæ prathamam anirdi«Âa.svarÆpakam / K.520b/ ÃkÃÓa.bhÆtam ÃdadhyÃd anirdi«Âaæ ca tad bhavet // K.520c/ yad yat tadÃ^asya vidyeta tad Ãdi«Âaæ vinirdiÓet // K.521a/ yas tu sarva.svam ÃdiÓya prÃk paÓcÃn nÃma.cihnitam / K.521b/ ÃdadhyÃt tat kathaæ na (syÃc cihnitaæ balavattaram // K.522a/ maryÃdÃ.cihnitaæ k«etraæ grÃmaæ vÃ^api yadà bhavet / K.522b/ grÃma.ÃdayaÓ ca (likhyante tadà siddhim (avÃpnuyÃt // K.523a/ ÃdhÅk­taæ tu yat kiæcid vina«Âaæ daiva.rÃjata÷ / K.523b/ tatra ­ïaæ sodayaæ dÃpyo dhaninÃm adhamarïaka÷ // K.524a/ na ced dhanika.do«eïa (nipated và (mriyeta và / K.524b/ Ãdhim anyaæ sa dÃpya÷ (syÃd ­ïÃn (mucyeta narïika÷ // K.525a/ akÃmam ananuj¤Ãtam adhiæ ya÷ karma (kÃrayet / K.525b/ bhoktà karma.phalaæ dÃpyo v­ddhiæ và (labhate na sa÷ // K.526a/ yas tv Ãdhiæ karma (kurvÃïaæ vÃcà daï¬ena karmabhi÷ / K.526b/ (pŬayed (bhatsayec ca^eva (prÃpnuyÃt pÆrva.sÃhasam // K.527a/ balÃda.kÃmaæ yatra^adhim anis­«Âaæ (praveÓayet / K.527b/ prÃpnuyÃt sÃhasaæ pÆrvam ÃdhÃtà ca^adhim (ÃpnuyÃt // K.528a/ Ãdhiæ du«Âena lekhyena bhuÇkte yam ­ïikÃd dhanÅ / K.528b/ n­po damaæ dÃpayitvà Ãdhikekhyaæ (vinÃÓayet // K.529a/ ÃdhÃtà yatra na (syÃt tu dhanÅ bandhaæ (nivedayet / K.529b/ rÃj¤as tata÷ sa vikhyÃto vikreya iti dhÃraïà // K.529c/ sav­ddhikaæ g­hÅtvà tu Óe«aæ rÃjan yathÃ^(arpayet // [pratibhÆvidhÃnam] K.530a/ dÃna.upasthÃna.vÃde«u viÓvÃsa.ÓapathÃya ca / K.530b/ lagnakaæ (kÃrayed evaæ yathÃ^ayogaæ viparyaye // K.531a/ darÓana.pratibhÆryas taæ deÓe kÃle na (darÓayet / K.531b/ nibandham (Ãvahet tatra daiva.rÃja.k­tÃd ­te // K.532a/ na«Âasya^anve«aïa.arthaæ tu deyaæ pak«a.trayaæ param / K.532b/ yady asau (darÓayet tatra moktavya÷ pratibhÆr (bhavet // K.533a/ kÃle vyatÅte pratibhÆr yadi taæ na^eva (darÓayet / K.533b/ sa tam arthaæ pradÃpya÷ (syÃt prete ca^evaæ (vidhÅyate // K.534a/ g­hÅtvà bandhakaæ yatra darÓane^asya sthito (bhavet / K.534b/ vinà pitrà dhanaæ tasmÃd dÃpya÷ (syÃt tad ­ïaæ suta÷ // K.535a/ yo yasya pratibhÆs (ti«Âhed darÓanÃya^iha mÃnava÷ / K.535b/ adarÓayan sa taæ tasmai (prayacchet sva.dhanÃd ­ïam // K.536a/ Ãdyau tu vitathe dÃpyau tat.kÃlÃ.veditaæ dhanam / K.536b/ uttarau tu visaævÃde tau vinà tat.sutau tathà // K.537a/ ekacchÃyÃÓrite sarvaæ (dadyÃt tu pro«ite suta÷ / K.537b/ m­te pitari pit­.aæÓaæ pararïaæ na b­haspati÷ // K.538a/ ekacchÃyÃ.pravi«ÂÃnÃæ dÃpyo tas tatra (d­Óyate / K.538b/ pro«ite tat.suta÷ sarvaæ pit­.aæÓaæ tu m­te suta÷ // K.539a/ prÃtibhÃvyaæ tu yo (dadyÃt pŬita÷ pratibhÃvita÷ / K.539b/ tri.pak«Ãt parata÷ so^arthaæ dvi.guïaæ labdhum (arhati // K.540a/ yasya^arthe yena yad dattaæ vidhinÃ^abhyarthitena tu / K.540b/ sÃk«ibhir bhÃvitena^eva pratibhÆs tat (samÃpnuyÃt // K.541a/ satyaæ.kÃra.visaævÃde dviguïaæ (pratidÃpayet / K.541b/ akurvatas tu tad dhÃni satyaæ.kÃra.prayojanam // [pitrÃdibhi÷ k­tam ­ïaæ kena pratideyam] K.542a/ kuÂumba.artham aÓaktena g­hÅtaæ vyÃdhitena và / K.542b/ upaplava.nimitte ca (vidyÃd Ãpatk­te tu tat // K.543a/ kanyÃ.vaivÃhikaæ ca^eva preta.kÃrye ca yat.k­tam / K.543b/ etat sarvaæ pradÃtavyaæ kuÂumbena k­taæ prabho÷ // K.544a/ ­ïaæ putra.k­taæ pitrà na deyam iti dharmata÷ / K.544b/ deyaæ pratiÓrutaæ yat (syÃt yac ca (syÃd anumoditam // K.545a/ pro«itasya^amatena^api kuÂumba.artham ­ïaæ k­tam / K.545b/ dÃsa.strÅ.mÃt­.Ói«yair và (dadyÃt putreïa và bh­gu÷ // K.546a/ bhartrà putreïa và sÃrdhaæ kevalena^Ãtmanà k­tam / K.546b/ ­ïam evaævidhaæ deyaæ na^anyathà tat.k­taæ striyà // K.547a/ martu.kÃmena yà bhartrà proktà deyam ­ïaæ tvayà / K.547b/ aprapannÃ^api sà dÃpyà dhanaæ yady ÃÓritaæ striyÃm // K.548a/ vidyamÃne^api rogÃrte sva.deÓÃt pro«ite^api và / K.548b/ viæÓÃt saævatsarÃd deyaæ ­ïaæ pit­.k­taæ sutai÷ // K.549a/ vyÃdhita.unmatta.v­ddhÃnÃæ tathà dÅrgha.pravÃsinÃm / K.549b/ ­ïam evaævidhaæ puträ jÅvatÃm api (dÃpayet // K.550a/ sÃænidhye^api pitu÷ putrair ­ïaæ deyaæ vibhÃvitam / K.550b/ jÃti.andha.patita.unmatta.k«aya.Óvitra.Ãdi.rogiïa÷ // K.551a/ pit­­ïÃæ sÆnubhir jÃtair dÃnena^eva^adhamÃd ­ïÃt / K.551b/ vimok«as tu yatas tasmÃd (icchanti pitara÷ sutÃn // K.552a/ na^aprÃpta.vyavahÃreïa pitary uparate kvacit / K.552b/ kÃle tu vidhinà deyaæ (vaseyur narake^anyathà // K.553a/ aprÃpta.vyavahÃraÓ cet svatantro^api^iha narïabhÃk / K.553b/ svÃtantryaæ hi sm­taæ jye«Âhe jyai«Âhe[«Âhyaæ?] guïa.vaya÷k­tam // K.554a/ yad d­«Âaæ datta.Óe«aæ và deyaæ paitÃmahaæ tu tat / K.554b/ sado«aæ vyÃhataæ pitrà na^eva deyam ­ïaæ kvacit // K.555a/ pitrà d­«Âam ­ïaæ yat tu krama.ÃyÃtaæ pitÃmahÃt / K.555b/ nirdo«aæ na^uddh­taæ putrair deyaæ pautrais tu tad.bh­gu÷ // K.556a/ paitÃmahaæ tu yat putrair na dattaæ rogibhi÷ sthitai÷ / K.556b/ tasmÃd evaævidhaæ pautrair deyaæ paitÃmahaæ samam // K.557a/ ­ïaæ tu (dÃpayet putraæ yadi (syÃn nirupadrava÷ / K.557b/ draviïa.arhaÓ ca dhuryaÓ ca na^anyathà (dÃpayet sutam // K.558a/ yad deyaæ pit­bhir nityaæ tad.abhÃve tu tad.dhanÃt / K.558b/ tad dhanaæ putra.putrair và deyaæ tat.svÃmine tadà // K.559a/ pitra.­ïe vidyamÃne tu na ca putro dhanaæ (haret / K.559b/ deyaæ tad.dhanike dravyaæ m­te g­hïaæs tu (dÃpyate // K.560a/ putra.abhÃve tu dÃtavyam ­ïaæ pautreïa yatnata÷ / K.560b/ caturthena na dÃtavyaæ tasmÃt tad (vinirvartate // K.561a/ prÃtibhÃvya.Ãgataæ pautrair dÃtavyaæ na tu tatkvacit / K.561b/ putreïa^api samaæ deyam ­ïaæ sarvatra pait­kam // K.562a/ rikthahartrà ­ïaæ deyaæ tad.bhÃve ca yo«ita÷ / K.562b/ putraiÓ ca tad.bhÃve^anyai riktha.bhÃgbhir yathÃ.kramam // K.563a/ yÃvan na pait­kaæ dravyaæ vidyamÃnaæ (labhet suta÷ / K.563b/ susam­ddo^api dÃpya÷ (syÃt tÃvan na^eva^adhamarïika÷ // K.564a/ likhitaæ muktakaæ vÃ^api deyaæ yat tu pratiÓrutam / K.564b/ para.pÆrva.striyai yat tu (vidyÃt kÃma.k­taæ n­ïÃm // K.565a/ yatra hiæsÃæ samutpÃdya krodhÃd dravyaæ vinÃÓya và / K.565b/ uktaæ tu«Âikaraæ yat tu (vidyÃd krodha.k­taæ tu tat // K.566a/ svasthena^artena và deyaæ bhÃvitaæ dharma.kÃraïÃt / K.566b/ adattvà tu m­te dÃpyas tat.suto na^atra saæÓaya÷ // K.567a/ nirdhanair anapatyais tu yat k­taæ Óauï¬ikÃdibhi÷ / K.567b/ tat.strÅïÃm upabhoktà tu (dadyÃt tad.­ïam eva hi // K.568a/ Óauï¬ika.vyÃdha.janaka.gopa.nÃvika.yo«itÃm / K.568b/ adhi«ÂhÃtà ­ïaæ dÃpyas tÃsÃæ bhart­.kriyÃsu tat // K.569a/ na ca bhÃryÃ.k­tam ­ïaæ kathaæcit patyur (Ãbhavet / K.569b/ Ãpatk­tÃd ­te puæsÃæ kuÂumba.arthe hi vistara÷ // K.570a/ anyatra rajaka.vyÃdha.gopa.Óauï¬ika.yo«itÃm / K.570b/ te«Ãæ tu tat.parà v­tti÷ kuÂumbaæ ca tad.ÃÓrayam // K.571a/ amatena^eva putrasya pradhanà yÃ^anyam (ÃÓrayet / K.571b/ putreïa^eva^apahÃryaæ tad.dhanaæ duhit­bhir vinà // K.572a/ ­ïa.artham (Ãharet tantuæ na sukha.arthaæ kadÃcana / K.572b/ ayukte kÃraïe yasmÃt pitarau tu na (dÃpayet // K.573a/ yà sva.putraæ tu (jahyÃt strÅ samartham api putriïÅ / K.573b/ Ãh­tya strÅ.dhanaæ tatra pitrya.­ïaæ (Óodhayen manu÷ // K.574a/ bÃla.putra.adhika.arthà ca bhartÃraæ yÃ^anyam ÃÓrità / K.574b/ ÃÓritas tad.­ïaæ (dadyÃd bÃla.putrÃ.vidhi÷ sm­ta÷ // K.575a/ dÅrgha.pravÃsi.nirbandhu.ja¬a.unmatta.Ãrta.liÇginÃm / K.575b/ jÅvatÃm api dÃtavyaæ tat.strÅ.dravya.samÃÓritai÷ // K.576a/ vyasana.abhiplute putre bÃlo và yatna (d­Óyate / K.576b/ dravya.h­d (dÃpyate tatra tasya^abhÃve purandhrih­t // K.577a/ pÆrvaæ (dadyÃd dhana.grÃha÷ putras tasmÃd anantaram / K.577b/ yo«id.grÃha÷ sutÃ.bhÃve putro vÃ^atyanta.nirdhana÷ // K.578a/ deyaæ bhÃryÃ.k­tam ­ïaæ bhartrà putreïa mÃt­kam / K.578b/ bhartur arthe k­taæ yat (syÃd abhidhÃya gate diÓam // K.579a/ deyaæ putra.k­taæ tat (syÃd yac ca (syÃd anuvarïitam / K.579b/ k­ta.asaævÃditaæ yac ca Órutvà ca^eva^anucoditam // [adharmaïikasya^avarodhÃdinà dhana.uddhÃra.vicÃra] K.580a/ dhÃryo^avaruddhas tv ­ïika÷ prakÃÓaæ jana.saæsadi / K.580b/ yÃvan na dadyÃd deyaæ ca deÓa.ÃcÃra.sthitir yathà // K.581a/ viïmÆtra.ÓaÇkà yasya (syÃd dhÃryamÃïasya dehina÷ / K.581b/ p­«Âhato vÃ^anugantavyo nibaddhaæ và (samuts­jet // K.582a/ sa k­ta.pratibhÆÓ ca^eva moktavya÷ (syÃd dine dine / K.582b/ ÃhÃra.kÃle rÃtrau ca nibandhe pratibhÆ÷ sthita÷ // K.583a/ yo darÓana.pratibhuvaæ na^(adhigacchen na ca^(ÃÓrayet / K.583b/ sa cÃrake niroddhavya÷ sthÃpyo vÃ^avedya rak«iïa÷ // K.584a/ na cÃrake niroddhavya Ãrya÷ prÃtyayika÷ Óuci÷ / K.584b/ so^anibaddha÷ pramoktavyo nibaddha÷ Óapathena và // K.585a/ pŬanena^uparodhena (sÃdhayed ­ïikaæ dhanÅ / K.585b/ karmaïà vyavahÃreïa sÃntvena^Ãdau vibhÃvita÷ // K.586a/ ÃdadÅta.artham evaæ tu vyÃjena^Ãcaritena ca / K.586b/ karmaïà k«atra.viÓ.ÓÆdrÃn samahÅnÃæÓ ca (dÃpayet // K.587a/ rÃjÃnaæ svÃminaæ vipraæ sÃntvena^eva (pradÃpayet / K.587b/ rikthinaæ suh­daæ vÃ^api cchalena^eva (prasÃdhayet // K.588a/ vaïija÷ kar«akÃÓ ca^eva ÓilpinaÓ ca^abravÅd bh­gu÷ / K.588b/ deÓa.ÃcÃreïa dÃpyÃ÷ (syur du«ÂÃn saæpŬya (dÃpayet // K.589a/ pŬayet tu dhanÅ yatra ­ïikaæ nyÃya.vÃdinam / K.589b/ tasmÃd arthÃt sa (hÅyeta tat.samaæ ca^ÃpnuyÃd damam // K.590a/ yadi hy Ãdau anÃdi.«Âam aÓubhaæ karma (kÃrayet / K.590b/ prÃpnuyÃt sÃhasaæ pÆrvam ­ïÃn (mucyeta carïika÷ // K.591a/ uddhÃra.Ãdikam ÃdÃya svÃmine na (dadÃti ya÷ / K.591b/ sa tasya dÃso bh­tya÷ strÅ paÓur và (jÃyate g­he // [upanidhi÷] K.592a/ traya.pro«ita.nik«ipta.bandhÃnvÃhita.yÃcitam / K.592b/ vaiÓya.v­tti.arpitaæ ca^eva so^arthas tu^upanidhi÷ sm­ta÷ // K.593a/ nik«iptaæ yasya yat kiæcit tat.prayatnena (pÃlayet / K.593b/ daiva.rÃja.k­tÃd anyo vinÃÓas tasya (kÅrtyate // K.594a/ yasya do«eïa yat kiæcid (vinÃÓyeta (hriyeta và / K.594b/ tad dravyaæ sodayaæ dÃpyo daiva.rÃja.k­tÃd vinà // K.595a/ yÃcita.anantaraæ nÃÓe daiva.rÃja.k­te^api sa÷ / K.595b/ grahÅtà pratidÃpya÷ (syÃn mÆlyamÃtraæ na saæÓaya÷ // K.596a/ nyÃsa.Ãdikaæ para.dravyaæ prabhak«itam upek«itam / K.596b/ aj¤Ãna.nÃÓitaæ ca^eva yena dÃpya÷ sa eva tat // K.597a/ bhak«itaæ sodayaæ dÃpya÷ samaæ dÃpya upek«itam / K.597b/ kiæcin nyÆnaæ pradÃpya÷ (syÃd dravyam aj¤Ãna.nÃÓitam // K.598a/ arÃja.daivikena^api nik«iptaæ yatra nÃÓitam / K.598b/ grahÅtu÷ saha bhÃï¬ena dÃtur na«Âaæ tad (ucyate // K.599a/ j¤Ãtvà dravya.viyogaæ tu dÃtà yatra (vinik«ipet / K.599b/ sarva.upÃya.vinÃÓe^api grahÅtà na^eva (dÃpyate // K.600a/ grÃhakasya hi yad do«Ãn na«Âaæ tu grÃhaksya tat / K.600b/ tasmin na«Âe h­te vÃ^api grahÅtà mÆlyam (Ãharet // K.601a/ grÃhyas tu^upanidhi÷ kÃle kÃla.hÅnaæ tu (varjayet / K.601b/ kÃla.hÅnaæ dadad.daï¬aæ dviguïaæ ca (pradÃpyate // K.602a/ sarve«u^upanidhi«v ete vidhaya÷ parikÅrtitÃ÷ // K.603a/ yaiÓ ca (saæskriyate nyÃso divasai÷ pariniÓcitai÷ / K.603b/ tad.Ærdhvaæ (sthÃpayec ÓilpÅ dÃpyo daivahate^api tat // K.604a/ nyÃsa.do«Ãd vinÃÓa÷ (syÃc Óilpinaæ tan na (dÃpayet / K.604b/ dÃpayec Óilpi.do«Ãt tat saæskÃra.arthaæ yad arpitam // K.605a/ svalpena^api ca yat karma na«Âaæ ced bh­takasya tat / K.605b/ paryÃptaæ ditsatas tasya (vinaÓyet tad ag­hïata÷ // K.606a/ yadi tat kÃryam uddiÓya kÃlaæ pariniyamya và / K.606b/ yÃcito^ardhak­te tasminn aprÃpte na tu (dÃpyate // K.607a/ prÃpta.kÃle k­te kÃrye na (dadyÃd yÃcito^api san / K.607b/ tasmin na«Âe vÃ^api grahÅtà mÆlyam (Ãharet // K.608a/ yÃcyamÃno na (dadyÃd và dÃpyas tat sodayaæ (bhavet // K.609a/ atha kÃrya.vipattis tu tasya^eva svÃmino (bhavet / K.609b/ aprÃpte vai sa kÃle tu dÃpyas tv ardhak­te^api tat // K.610a/ yo yÃcitakam ÃdÃya na (dadyÃt pratiyÃcita÷ / K.610b/ sa nig­hya balÃd dÃpyo daï¬yaÓ ca na (dadÃti ya÷ // K.611a/ anumÃrgeïa kÃrye«u anyasmin vacanÃn mama / K.611b/ (dadyÃs tvam iti yo datta÷ sa iha^anvÃdhir (ucyate // [asvÃmivikraya÷] K.612a/ asvÃmi.vikrayaæ dÃnam Ãdhiæ ca (vinivartayet // K.613a/ abhiyoktà dhanaæ (kuryÃt prathamaæ j¤Ãtibhi÷ svakam / K.613b/ paÓcÃd Ãtma.viÓudhi.arthaæ krayaæ ketà svabandhubhi÷ // K.614a/ nëÂikas tu (prakurvÅta tad dhanaæ j¤Ãt­bhi÷ svakam / K.614b/ adatta.tyakta.vikrÅtaæ k­tvà svaæ (labhate dhanam // K.615a/ prakÃÓaæ và krayaæ (kuryÃn mÆlaæ vÃ^api (samarpayet / K.615b/ mÆla.Ãnayana.kÃlas tu deyo yojana.saækhyayà // K.616a/ prakÃÓaæ ca krayaæ (kuryÃt sÃdhubhir j¤Ãtibhi÷ svakai÷ / K.616b/ na tatra^anyà kriyà proktà daivikÅ na ca mÃnu«Å // K.617a/ yadà mÆlam upanyasya punar vÃdÅ krayaæ (vadet / K.617b/ (Ãharen mÆlam eva^asau na krayeïa prayojanam // K.618a/ asamÃhÃrya.mÆlas tu krayam eva (viÓodhayet / K.618b/ viÓodhite kraye rÃj¤Ã na vaktavya÷ sa kiæcana // K.619a/ anupasthÃpayan mÆlaæ krayaæ vÃ^api aviÓodhayan / K.619b/ yathÃ^abhiyogaæ dhanine dhanaæ dÃpyo damaæ ca sa÷ // K.620a/ yadi svaæ na^eva (kurute j¤Ãtibhir nëÂiko dhanam / K.620b/ prasaÇga.viniv­tti.arthaæ coravad.daï¬am (arhati // K.621a/ vaniÇ.vÅthÅ.parigataæ vij¤Ãtaæ rÃja.puru«ai÷ / K.621b/ avij¤Ãta.ÃÓrayÃt krÅtaæ vikretà yatra và m­ta÷ // K.622a/ svÃmÅ datvÃ^ardha.mÆlyaæ tu (prag­hïÅta svaka dhanam / K.622b/ ardhaæ dvayor apah­taæ tatra (syÃd vyavahÃrata÷ // K.623a/ avij¤Ãta.krayo do«as tathà ca^aparipÃlanam / K.623b/ etad dvayaæ samÃkhyÃtaæ dravya.hÃni.karaæ buddhai÷ // [sambhÆyasamutthÃnam] K.624a/ samavetÃs tu ye kecic Óalpino vaïijo^api và / K.624b/ avibhajya p­thag.bhÆtai÷ prÃptaæ tatra phalaæ samam // K.625a/ bhÃï¬a.piï¬a.vyaya.uddhÃra.bhÃra.sÃra.artha.vÅk«aïam / K.625b/ (kuryus te^avyabhicÃreïa samayena vyavasthitÃ÷ // K.626a/ prayogaæ (kurvate ye tu hemadhÃnya.rasa.Ãdinà / K.626b/ sama.nyÆna.adhikair aæÓair lÃbhas te«Ãæ tathÃ^vidha÷ // K.627a/ bahÆnÃæ saæmato yas tu (dadyÃd eko dhanaæ nara÷ / K.627b/ ­ïaæ ca (kÃrayed vÃ^api sarvair eva k­taæ (bhavet // K.628a/ j¤Ãti.saæbandhi.suh­dÃm ­ïaæ deyaæ sabandhakam / K.628b/ anye«Ãæ lagna.kopetaæ lekhya.sÃk«iyutaæ tathà // K.629a/ svecchÃdeyaæ hiraïyaæ tu rasà dhÃnyaæ ca sÃvidhi / K.629b/ deÓa.sthityà pradÃtavyaæ grahÅtavyaæ tathÃ^eva ca // K.630a/ samavetais tu yad dattaæ prÃrtha.nÅyaæ tathÃ^eva tat / K.630b/ na ca yÃceta ya÷ kaÓcil lÃbhÃt sa (parihÅyate // K.631a/ corata÷ salilÃd agner dravyaæ yas tu (samÃharet / K.631b/ tasya^aæÓo daÓamo deya÷ sarvavÃde«v ayaæ vidhi÷ // K.632a/ Óik«aka.abhij¤a.kuÓalà ÃcÃryaÓ ca^iti Óilpina÷ / K.632b/ eka.dvi.tri.catur.bhÃgÃn (hareyus te yathÃ^uttaram // K.633a/ para.rëÂrÃd dhanaæ yat (syÃc caurai÷ svÃmy.Ãj¤ayÃ^Ãh­tam / K.633b/ rÃj¤o daÓa.aæÓam uddh­tya vibhajeran yathÃ.vidhi // K.634a/ corÃïÃæ mukhya.bhÆtas tu caturo^aæÓÃæs tato (haret / K.634b/ ÓÆro^aæÓÃæs trÅn samartho dvau Óo«Ãs tv ekaikam eva ca // K.635a/ te«Ãæ cet pras­tÃnÃæ yo grahaïaæ (samavÃpnuyÃt / K.635b/ tan.mok«aïa.arthaæ yad dattaæ (vaheyus te yathÃ.aæÓata÷ // K.636a/ nartakÃnÃm e«a eva dharma÷ sadbhir udÃh­ta÷ / K.636b/ tÃlaj¤o (labhate hy ardhaæ gÃyanÃs tu samÃæÓina÷ / K.636c/ pramukhà dvy.aæÓam (arhanti so^ayaæ saæbhÆya (kurvatÃm // K.637a/ vaïijÃæ kar«akÃïÃæ ca corÃïÃæ ÓilpinÃæ tathà / K.637b/ aniyamya.aæÓa.kart­­ïÃæ sarve«Ãm e«a nirïaya÷ // [dattÃnapÃkarma dattÃpradÃnikaæ vÃ] K.638a/ vikrayaæ ca^eva dÃnaæ ca na neyÃ÷ (syur anicchava÷ / K.638b/ dÃrÃ÷ putrÃÓ ca sarvasvam ÃtmanÃ^eva tu (yojayet // K.639a/ Ãpat.kÃle tu kartavyaæ dÃnaæ vikraya eva và / K.639b/ anyathà na (pravarteta iti ÓÃstra.viniÓcaya÷ // K.640a/ sarvasva.g­ha.varjaæ tu kuÂumba.bharaïa.adhikam / K.640b/ yad dravyaæ tat svakaæ deyam adeyaæ (syÃd ato^anyathà // K.641a/ ataÓ ca suta.dÃrÃïÃæ vaÓitvaæ tv anuÓÃsane / K.641b/ vikraye ca^eva dÃne ca vaÓitvaæ na sute pitu÷ // K.642a/ svecchayà ya÷ pratiÓrutya brÃhmaïÃya pratigraham / K.642b/ na (dadyÃd ­ïava dÃpya÷ (prÃpnuyÃt pÆrva.sÃhasam // K.643a/ pratiÓrutasya^ÃdÃnena dattasya^ÃcchÃdanena ca / K.643b/ kalpa.koÂi.Óataæ martyas tiryag.yonau ca (jÃyate // K.644a/ avij¤Ãta.upalabdhi.arthaæ dÃnaæ yatra nirÆpitam / K.644b/ upalabdhi.kriyÃ.labdhaæ sà bh­ti÷ parikÅrtità // K.645a/ bhaya.trÃïÃya rak«a.arthaæ tathà kÃrya.prasÃdhanÃt / K.645b/ anena vidhinà labdhaæ (vidyÃt pratyupakÃrata÷ // K.646a/ prÃïa.saæÓayam Ãpannaæ yo mÃm (uttÃrayed ita÷ / K.646b/ sarvasvaæ tasya (dÃsyÃmi^ity ukte^api na tathà (bhavet // K.647a/ kÃma.krodha.asvatantra.arta.klÅba.unmatta.pramohitai÷ / K.647b/ vyatyÃsa.parihÃsÃc ca yad dattaæ tat punar (haret // K.648a/ yà tu kÃryasya siddhi.artham utkocà (syÃt pratiÓrutà / K.648b/ tasminn api pasiddhe^arthe na deyà (syÃt kathaæcana // K.649a/ atha prÃg eva dattà (syÃt pratidÃpyas tathà balÃt / K.649b/ daï¬aæ ca^ekÃdaÓa.guïam Ãhur gÃrgÅya.mÃnavÃ÷ // K.650a/ stena.sÃhasika.udv­tta.pÃrajÃyika.ÓaæsanÃt / K.650b/ darÓanÃd v­tta.na«Âasya tathÃ.satya.pravartanÃt // K.651a/ prÃptam etais tu yat kiæcit tad utkoca.Ãkhyam (ucyate / K.651b/ na dÃtà tatra daï¬ya÷ (syÃn madhya.sthaÓ ca^eva do«abhÃk // K.652a/ niyukto yas tu kÃrye«u sa ced utkocam (ÃpnuyÃt / K.652b/ sa dÃpyas tad.dhanaæ k­tsnaæ damaÓ ca^ekÃdaÓa.adhikam // K.653a/ aniyuktas tu kÃrya.artham utkocaæ yam (avÃpnuyÃt / K.653b/ k­ta.pratyupakÃra.arthas tasya do«o na (vidyate // K.654a/ svasthena^artena và dattaæ ÓrÃvritaæ dharma.kÃraïÃt / K.654b/ adattvà tu m­te dÃpyas tat.suto na^atra saæÓaya÷ // K.655a/ yoga.Ãdhamana.vikrÅtaæ yoga.dÃna.patigraham / K.655b/ yasya vÃ^api upadhiæ (paÓyet tat sarvaæ (vinivartayet // K.656a/ bh­ta.avaniÓcitÃyÃæ tu daÓa.bhÃagam (avÃpnuyÃt / K.656b/ lÃbha.govÅrya.sasyÃnÃæ vaïig.gopa.k­«Å.valÃ÷ // [vetanasyÃnapÃkarma] K.657a/ karma.Ãrambhaæ tu ya÷ k­tvà siddhaæ na^eva tu (kÃrayet / K.657b/ balÃt kÃrayitavyo^asau akurvan daï¬am (arhati // K.658a/ vighnayan vÃhako dÃpya÷ prasthÃne dviguïÃæ bh­tim // K.659a/ na tu dÃpyo h­taæ corair dagdha.mƬhaæ jalena và // K.660a/ (tyajet pathi sahÃyaæ ya÷ ÓrÃntaæ roga.artam eva và / K.660b/ (prÃpnuyÃt sÃhasaæ pÆrvaæ grÃme tryaham apÃlayan // K.661a/ yadà tu pathi tad.bhÃï¬am (Ãsidhyeta (hriyeta và / K.661b/ yÃvÃn adhvà gatas tena (prÃpnuyÃt tÃvatÅæ bh­tim // K.662a/ hasti.aÓva.go.khara.u«Âra.ÃdÅn g­hÅtvà bhÃÂakena ya÷ / K.662b/ na^(arpayet k­ta.k­tya.artha÷ sa tu dÃpya÷ sabhÃÂakam // K.663a/ g­ha.vÃrya.Ãpaïa.ÃdÅïi g­hÅtvà bhÃÂakena ya÷ / K.663b/ svÃmine na^(arpayed yÃvat tÃvad dÃpya÷ sabhÃÂakam // [svÃmipÃlavivÃda÷] K.664a/ k«etra.ÃrÃma.vivÅte«u g­he«u paÓuvÃÂi«u / K.664b/ grahaïaæ tat.pravi«ÂÃnÃæ tìanaæ và b­haspati÷ // K.665a/ adhama.uttama.madhyÃnÃæ paÓÆnÃæ ca^eva tìane / K.665b/ svÃmÅ tu (vivaded yatra daï¬aæ tatra (prakalpayet // K.666a/ ajÃte«v eva sasye«u (kuryÃd Ãvaraïaæ mahat / K.666b/ du÷khena^iha (nivÃryante labdha.svÃdu.rasà m­gÃ÷ // K.667a/ (dÃpayet païapÃdaæ gÃæ dvau pÃdau mahi«Åæ tathà / K.667b/ tathÃ^ajÃ.avika.vatsÃnÃæ pÃdo daï¬a÷ prakÅrtita÷ // [samayasyÃnapÃkarma saævidvyatikramo vÃ] K.668a/ samÆhinÃæ tu yo dharmas tena dharmeïa te sadà / K.668b/ (prakuryu÷ sarva.karmÃïi svadharme«u vyavasthitÃ÷ // K.669a/ avirodhena dharmasya nirgataæ rÃja.ÓÃsanam / K.669b/ tasya^eva^Ãcaraïaæ pÆrvaæ kartavyaæ tu n­pa.Ãj¤ayà // K.670a/ rÃja.pravartitÃn dharmÃn yo naro na^(anupÃlayet / K.670b/ garhya÷ sa pÃpo daï¬yaÓ ca lopayan rÃja.ÓÃsanam // K.671a/ yukti.yuktaæ ca yo hanyÃd vaktur yo^anavakÃÓada÷ / K.671b/ ayuktaæ ca^eva yo (brÆte sa dÃpya÷ pÆrva.sÃhasam // K.672a/ sÃhasÅ bheda.kÃrÅ ca gaïa.dravya.vinÃÓaka÷ / K.672b/ ucchedyÃ÷ sarva eva^ete vikhyÃpya^evaæ n­pe bh­gu÷ // K.673a/ eka.pÃtre ca và paÇktyÃæ saæbhoktà yasya yo (bhavet / K.673b/ akurvaæs tat tathà daï¬yas tasya do«am (adarÓayan // K.674a/ gaïam uddiÓya yat kiæcit k­tvarïaæ bhak«itaæ (bhavet / K.674b/ Ãtma.arthaæ viniyuktaæ và deyaæ tair eva tad (bhavet // K.675a/ gaïÃnÃæ Óreïi.vargÃïÃæ gatÃ÷ (syur ye tu madhyatÃm / K.675b/ prÃktanasya dhana.­ïasya samÃæÓÃ÷ sarva eva te // K.676a/ tathÃ^eva bhojya.vaibhÃjya.dÃna.dharma.kriyÃsu ca / K.676b/ samÆha.stho^aæÓa.bhÃgÅ (syÃt pragatas tv aæÓa.bhÃÇna tu // K.677a/ yat tai÷ prÃptaæ rak«itaæ và gaïa.arthe và ­ïaæ k­tam / K.677b/ rÃja.prasÃda.labdhaæ ca sarve«Ãm eva tat.samam // [naigamÃdisaæj¤Ãlak«aïam] K.678a/ nÃnÃpaura.samÆhas tu naigama÷ parikÅrtita÷ / K.678b/ nÃnÃyudhadharà vrÃtÃ÷ samavetÃ÷ prakÅrtitÃ÷ // K.679a/ samÆho vaïijÃdÅnÃæ pÆga÷ saæparikÅrtita÷ / K.679b/ pravrajyÃ.avasità ye tu pëaï¬Ã÷ parikÅrtitÃ÷ // K.680a/ brÃhmaïÃnÃæ samÆhas tu gaïa÷ saæparikÅrtita÷ / K.680b/ Óilpa.upajÅvino ye tu Óilpina÷ parikÅrtitÃ÷ // K.681a/ Ãrhata.saugatÃnÃæ tu samÆha÷ saÇgha (ucyate / K.681b/ cÃï¬Ãla.ÓvapacÃdÅnÃæ samÆho gulma (ucyate // K.682a/ gaïa.pëaï¬a.pÆgÃÓ ca vrÃtÃÓ ca Óreïayas tathà / K.682b/ samÆha.sthÃÓ ca ye ca^anye varga.ÃkhyÃs te b­haspati÷ // [krayakikrayÃnuÓaya÷ krÅsvÃnuÓayo vikrÅye saæpradÃnaæ vÃ] K.683a/ krÅtvà prÃptaæ na (g­hïÅyÃd yo na (dadyÃd adÆ«itam / K.683b/ sa mÆlyÃd daÓamaæ bhÃgaæ dattvà sva.dravyam (ÃpnuyÃt // K.684a/ aprÃpte^artha.kriyÃ.kÃle k­te na^eva (pradÃpayet / K.684b/ evaæ dharmo daÓÃhÃt tu parato^anuÓayo na tu // K.685a/ bhÆmer daÓÃhe vikretur Ãyas tat.kretur eva ca / K.685b/ dvÃdaÓÃha÷ sapiï¬ÃnÃm api ca^alpam ata÷ param // K.686a/ krÅtvÃ^anuÓayavÃn païyaæ (tyajed dohyÃdi yo nara÷ / K.686b/ adu«Âam eva kÃle tu sa mÆlyÃd daÓamaæ (vahet // K.687a/ krÅtvà gacchann anuÓayaæ krayÅ hastam upÃgate / K.687b/ «a¬bhÃgaæ tatra mÆlyasya dattvà krÅtaæ tyajed budha÷ // K.688a/ avij¤Ãtaæ tu yat krÅtaæ du«Âaæ paÓcÃd vibhÃvitam / K.688b/ krÅtaæ tat svÃmine deyaæ kÃle ced anyathà na tu // K.689a/ nirdo«aæ darÓayitvà tu ya÷ sado«aæ (prayacchati / K.689b/ mÆlyaæ tad dviguïaæ dÃpyo vinayaæ tÃvad eva ca // K.690a/ (upahanyeta và païyaæ (dahyeta^apahriyeta và / K.690b/ vikretur eva so^anartho vikrÅya.asaæprayacchata÷ // K.691a/ dÅyamÃnaæ na (g­hïÃti krÅta païyaæ ca ya÷ krayÅ / K.691b/ vikrÅtaæ ca tad anyatra vikretà na^(aparÃdhruyÃt // K.692a/ matta.unmattena vikrÅtaæ hÅna.mÆlyaæ bhayena và / K.692b/ asvatantreïa mugdhena tyÃjyaæ tasya punar (bhavet // K.693a/ tryahaæ dohyaæ parÅk«eta patrcÃhad vÃhyam eva tu // K.693b/ mukta.avajra.pravÃlÃnÃæ saptÃhaæ (syÃt pravÅk«aïam // K.694a/ dvipadÃm ardhamÃsaæ tu puæsÃæ tad dviguïaæ striyÃ÷ / K.694b/ daÓÃhaæ sarva.bÅjÃnÃm ekÃhaæ loha.vÃsasÃm // K.695a/ ato^arvÃk.païya.do«as tu yadi (saæjÃyate kvacit / K.695b/ vikretu÷ pratideyaæ tat kretà mÆlyam (avÃpnuyÃt // K.696a/ paribhuktaæ tu yad vÃsa÷ kli«Âa.rÆpaæ malÅmasam / K.696b/ sado«am api tat krÅtaæ viketur na (bhavet puna÷ // K.697a/ sÃdhÃraïaæ tu yat krÅtaæ na^eko dadyÃn narÃdhama÷ / K.697b/ na^(ÃdadyÃn na ca (g­hïÅyÃd (vikrÅyÃc ca na ca^eva hi // K.698a/ krÅtvà mÆlyena yat païyaæ du«krÅtaæ (manyate krayÅ / K.698b/ vikretu÷ pratideyaæ tat tasminn eva^Ãhnya.vÅk«itam // K.699a/ dvitÅye^ahni (dadat kretà mÆlyÃt tryaæÓÃæÓam (Ãharet / K.699b/ dviguïaæ t­tÅye^ahni parata÷ kretur eva tat // K.700a/ dravyasvaæ pa¤cadhà k­tvà tribhÃgo mÆlyam (ucyate / K.700b/ lÃbhaÓ caturtho bhÃga÷ (syÃt pa¤cama÷ satyam (ucyate // K.701a/ sandhiÓ ca pariv­ttiÓ ca vi«amà và tribhogata÷ / K.701b/ Ãj¤ayÃ^api krayaÓ ca^api daÓÃbdaæ (vinivartayet // K.702a/ j¤Ãti.ÃdÅn ananuj¤Ãpya samÅpa.sthÃna.ninditÃn / K.702b/ kraya.vikraya.dharmo^api bhÆmer na^asti^iti nirïaya÷ // K.703a/ svagrÃme daÓarÃtraæ (syÃd anya.grÃme tripak«akam / K.703b/ rëÂra.antare«u «aïmÃsaæ bhëÃ.bhede tu vatsaram // K.704a/ palÃyite tu karade kara.pratibhuvà saha / K.704b/ kara.arthaæ karadak«etraæ vikrÅïÅyu÷ sabhÃsada÷ // K.705a/ samavetais tu sÃmantair abhij¤ai÷ pÃpabhÅrubhi÷ / K.705b/ k«etra.ÃrÃma.g­ha.ÃdÅnÃæ dvipadÃæ ca catu«padÃm // K.706a/ kalpitaæ mÆlyam ity Ãhur bhÃgaæ k­tvà tad a«Âadhà / K.706b/ ekabhÃga.atiriktaæ và hÅnaæ vÃ^anucitaæ sm­tam // K.707a/ samÃ÷ Óatam atÅte^api sarvaæ tad vinivartate / K.707b/ kraya.vikrayaïe krayyaæ yan mÆlyaæ dharmato^(arhati // K.708a/ tat turye pa¤came «a«Âe saptame^aæÓe^a«Âame^api và / K.708b/ hÅno[ne] yadi vinirv­tte kraya.vikrÃyaïe sati // K.709a/ hÅna.mÆlyaæ tu tat sarvaæ k­tam apy ak­taæ (bhavet / K.709b/ uktÃd alpatare hÅne kraye[yo?] na^eva (pradu«yati // K.710a/ tena^api aæÓena (hÅyeta mÆlyata÷ kraya.vikraye / K.710b/ katam api ak­taæ (prÃhur anye dharmavido janÃ÷ // K.711a/ ardhÃdhike kraya÷ (sidhyed ukta.lÃbho daÓÃdhika÷[dvika÷] / K.711b/ avakrayas tribhÃgena [bhogena] sadya eva rucikraya÷ // K.712a/ mÆlyÃt svalpa.pradÃne^api kraya.siddhi÷ k­tà (bhavet / K.712b/ cakrav­ddyÃæ pradÃtavyaæ deyaæ tat samayÃd ­te // [abhyupetyÃÓuÓrÆ«Ã] K.713a/ yas tu na (grÃhayec Óilpaæ karmÃïi anyÃni (kÃrayet / K.713b/ (prÃpnuyÃt sÃhasaæ pÆrvaæ tasmÃc Ói«yo (nivartate // K.714a/ Óik«ito^api Óritaæ kÃmam antevÃsÅ (samÃcaret / K.714b/ tatra karma ca yat (kuryÃd ÃcÃryasya^eva tat phalam // K.715a/ svatantrasya^Ãtmano dÃnÃd dÃsatvaæ dÃravad bh­gu÷ / K.715b/ tri«u varïe«u vij¤eyaæ dÃsyaæ viprasya na kvacit // K.716a/ varïÃnÃm anulÃmyena dÃsyaæ na pratilomata÷ / K.716b/ rÃjanya.vaiÓya.ÓÆdrÃïÃæ tyajatÃæ hi svatantratÃm // K.717a/ samavarïo^api vipraæ tu dÃsatvaæ na^eva (kÃrayet / K.717b/ brÃhmaïasya hi dÃsatvÃn n­pa.tejo (vihanyate // K.718a/ k«atra.viÓ.ÓÆdra.dharmas tu samavarïe kadÃcana / K.718b/ (kÃrayed dÃsa.karmÃïi brÃhmaïaæ na b­haspati÷ // K.719a/ ÓÅla.adhyayana.saæpanne tadÆnaæ karma kÃmata÷ / K.719b/ tatra^api nÃÓubhaæ kiæcit (prakurvÅta dvijottama÷ // K.720a/ vi«.mÆtra.unmÃrjanaæ ca^eva nagnatva.parimardanam / K.720b/ prÃyo dÃsÅ.sutÃ÷ (kuryur gava.Ãdi.grahaïaæ ca yat // K.721a/ pravrajyÃ.vasità yatra trayo varïà dvija.Ãdaya÷ / K.721b/ nirvÃsaæ (kÃrayed vipraæ dÃsatvaæ k«atravi¬ n­pa÷ // K.722a/ ÓÆdraæ tu (kÃrayed dÃsaæ krÅtam akrÅtam eva và / K.722b/ dÃsyÃya^eva hi s­«Âa÷ sa svayam eva svayam bhuvà // K.723a/ svadÃsÅæ yas tu (saægacchet prasÆtà ca (bhavet tata÷ / K.723b/ avek«ya bÅjaæ kÃryà (syÃn na dÃsÅ sÃnvayà tu sà // K.724a/ dÃsasya tu dhanaæ yat (syÃt svÃmÅ tasya prabhu÷ sm­ta÷ / K.724b/ prakÃÓaæ vikrayÃd yat tu na svÃmÅ dhanam (arhati // K.725a/ dÃsena^Ƭhà svadÃsÅ yà sÃ^api dÃsÅtvam (ÃpnuyÃt / K.725b/ yasmÃd bhartà prabhus tasyÃ÷ svÃmi.adhÅna÷ prabhur yata÷ // K.726a/ (ÃdadyÃd brÃhmaïÅæ yas tu (cikrÅïÅta tathÃ^eva ca / K.726b/ rÃj¤Ã tad ak­taæ kÃryaæ daï¬yà (syu÷ sarva eva te // K.727a/ kÃmÃt tu saæÓritÃæ yas tu dÃsÅæ (kuryÃt kula.striyam / K.727b/ (saækrÃmayeta vÃ^anyatra daï¬yas tac ca^ak­taæ (bhavet // K.728a/ bÃla.dhÃtrÅm adÃsÅæ ca dÃsÅm iva bhunakti ya÷ / K.728b/ paricÃraka.patnÅæ và (prÃpnuyÃt pÆrva.sÃhasam // K.729a/ vikroÓamÃnÃæ yo bhaktÃæ dÃsÅæ vikretum (icchati / K.729b/ anÃpadistha÷ Óakta÷ san (prÃpnuyÃd dviÓataæ damam // K.730a/ tava^aham iti ca^ÃtmÃnaæ yo^asvatantra÷ (prayacchati / K.730b/ na sa taæ (prÃpnuyÃt kÃmaæ pÆrva.svÃmÅ (labheta tam // K.731a/ pravrajyÃ.vasito dÃso moktavyaÓ ca na kenacit / K.731b/ anÃkÃla.bh­to dÃsyÃn (mucyate goyugaæ (dadat // [sÅmÃvivÃda÷] K.732a/ Ãdhikyaæ nyÆnatà ca^aæÓe asti.nÃstitvam eva ca / K.732b/ abhoga.bhukti÷ sÅmà ca «a bhÆvÃd asya hetava÷ // K.733a/ tasmin bhoga÷ prayoktavya÷ sarva.sÃk«i«u (ti«Âhati / K.733b/ lekhya.ÃrƬhaÓ ca^itaraÓ ca sÃk«Å mÃrga.dvaya.anvita÷ // K.734a/ k«etra.vÃstu.ta¬Ãge«u kÆpa.upavana.setu«u / K.734b/ dvayor vivÃde sÃmanta÷ pratyaya÷ sarva.vastu«u // K.735a/ sÃmanta.bhÃve^asÃmantai÷ (kuryÃt k«etra.Ãdi.nirïayam / K.735b/ grÃma.sÅmÃsu ca tathà tadvan nagara.deÓayo÷ // K.736a/ grÃmo grÃmasya sÃmanta÷ k«etraæ k«etrasya kÅrtitam / K.736b/ g­haæ g­hasya nirdi«Âa samantÃt parirabhya hi // K.737a/ te«Ãm abhÃve sÃmanta.maula.v­ddha.uddh­ta.Ãdaya÷ / K.737b/ sthÃvare «aÂ.prakÃre^api na^atra kÃryà vicÃraïà // K.738a/ saæsaktÃs tv atha sÃmantÃs tat saæsaktÃs tathÃ^uttarÃ÷ / K.738b/ saæsakta.sakta.saæsaktÃ÷ padma.ÃkÃrÃ÷ prakÅrtitÃ÷ // K.739a/ sva.artha.siddhau pradu«Âe«u sÃmante«v artha.gauravÃt / K.739b/ tat.saæsaktais tu kartavya uddhÃro na^atra saæÓaya÷ // K.740a/ saæsakta.sakta.do«e tu tat.saæsaktÃ÷ prakÅrtitÃ÷ / K.740b/ kartavyà na pradu«ÂÃs tu rÃj¤Ã dharmaæ vijÃnatà // K.741a/ na^aj¤Ãnena hi (mucyante sÃmantà nirïayaæ prati / K.741b/ aj¤Ãna.uktau daï¬ayitvà puna÷ sÅmÃæ (vicÃrayet / K.741c/ kÅrtite yadi bheda÷ (syÃd daï¬yÃs tu^uttama.sÃhasam // K.742a/ tyaktvà du«ÂÃæs tu sÃmantÃn anyÃn maulÃdibhi÷ saha / K.742b/ saæmiÓraya (kÃrayet sÅmÃm evaæ dharmavido vidu÷ // K.743a/ ye tatra pÆrvaæ sÃmantÃ÷ paÓcÃd deÓa.antaraæ gatÃ÷ / K.743b/ tan.mÆlatvÃt tu te maulà ­«ibhi÷ saæprakÅrtitÃ÷ // K.744a/ ni«pÃdyamÃnaæ yair d­«Âaæ tat kÃryaæ n­guïa.anvitai÷ / K.744b/ v­ddhà và yadi vÃ^av­ddhÃs te v­ddhÃ÷ parikÅrtitÃ÷ // K.745a/ upaÓravaïa.saæbhoga.kÃrya.ÃkhyÃna.upacihnitÃ÷ / K.745b/ (uddharanti tato yasmÃd uddh­tÃs te tata÷ sm­ta÷ // K.746a/ sÃmantÃ÷ sÃdhanaæ pÆrvam ani«Âa.uktau guïa.anvitÃ÷ / K.746b/ dviguïÃs tu^uttarà j¤eyà tato^anye triguïà matÃ÷ // K.747a/ eko yadvan (nayet sÅmÃm ubhayor Åpsita÷ kvacit / K.747b/ mastake k«itim Ãropya rakta.vÃsÃ÷ samÃhitÃ÷ // K.748a/ bhaya.varjita.bhÆpena sarva.abhÃve svayaæk­tà // K.749a/ k«etra.kÆpa.ta¬ÃgÃnÃæ kedÃra.arÃmayor api / K.749b/ g­ha.prÃsÃda.avasatha.n­pa.devag­he«u ca // K.750a/ bahÆnÃæ tu g­hÅtÃnÃæ na sarve nirïayaæ yadi / K.750b/ (kuryur bhayÃd và lobhÃd và dÃpyÃs tu^uttama.sÃhasam // K.751a/ sÅmÃcaÇ.kramaïe koÓe pÃda.sparÓe tathÃ^eva ca / K.751b/ tri.pak«a.pak«a.saptÃhaæ daiva.rÃjikam (i«yate // K.752a/ mekhalÃ.bhrama.ni«kÃsa.gavÃk«Ãn na^uparodhayet / K.752b/ praïÃlÅæ g­havÃstuæ ca pŬayan daï¬a.bhÃg (bhavet // K.753a/ niveÓa.samayÃd Ærdhvaæ na^ete yojyÃ÷ kadÃcana / K.753b/ d­«Âi.pÃtaæ praïÃlÅæ ca na (kuryÃt paraveÓmamu // K.754a/ vi«.mÆtra.udaka.vapraæ ca vahni.Óvabhra.niveÓanam / K.754b/ aratni.dvayam uts­jya para.ku¬yÃn (niveÓayet // K.755a/ sarve janÃ÷ sadà yena prayÃnti sa catu«.patha÷ / K.755b/ aniruddho yathÃ.kÃlaæ rÃja.mÃrga÷ sa (ucyate // K.756a/ na tatra (ropayet kiæcin na^upahanyÃt tu kenacit / K.756b/ guru.ÃcÃrya.n­pa.ÃdÅnÃæ mÃrga.ÃdÃnÃt tu daï¬a.bhÃk // K.757a/ yas tatra saækara.ÓvabhrÃn v­k«a.Ãropaïam eva ca / K.757b/ kÃmÃt purÅ«aæ (kuryÃc ca tasya daï¬as tu mëaka÷ // K.758a/ taÂÃka.udyÃna.tÅrthÃni yo^amedhyena (vinÃÓayet / K.758b/ amedhyaæ Óodhayitvà tu (daï¬ayet pÆrva.sÃhasam // K.759a/ (dÆ«ayet siddha.tÅrthÃni sthÃpitÃni mahÃtmabhi÷ / K.759b/ puïyÃni pÃvanÅyÃni (prÃpnuyÃt pÆrva.sÃhasam // K.760a/ sÅmÃ.madhye tu jÃtÃnÃæ v­k«ÃïÃæ k«etrayor dvayo÷ / K.760b/ phalaæ pu«paæ ca sÃmÃnyaæ k«etra.svÃmi«u (nirdiÓet // K.761a/ anya.k«etre tu jÃtÃnÃæ ÓÃkhà yatra^anya.saæÓritÃ÷ / K.761b/ svÃminaæ taæ (vijÃnÅyÃd yasya k«etre«u saæÓritÃ÷ // K.762a/ asvÃmi.anumatena^eva saæskÃraæ (kurute tu ya÷ / K.762b/ g­ha.udyÃna.taÂÃkÃnÃæ saæskartà (labhate na tu // K.763a/ vyayaæ svÃmini cÃyÃte na nivedya n­pe yadi / K.763b/ atha^avedya prayuktas tu tad.gataæ (labhate vyayam // K.764a/ aÓaktito na (dadyÃc cet khila.artho yat k­to vyaya÷ / K.764b/ tad.a«Âa.bhÃga.hÅnaæ tu kar«aka÷ phalam (ÃpnuyÃt // K.764c/ var«Ãïi a«Âau sa bhoktà (syÃt parata÷ svÃmine tu tat // K.765a/ aÓakta.preta.na«Âe«u k«etrike«u anivÃrita÷ / K.765b/ k«etraæ ced vik­«et kaÓcid (aÓnuvÅta sa tat.phalam // K.766a/ vik­«yamÃïe k«etre ca k«etrika÷ punar (Ãvrajet / K.766b/ ÓÅla.upacÃraæ [khila.upacÃraæ?] tat sarvaæ dattvà k«etram(avÃpnuyÃt // K.767a/ tad.a«Âa.bhÃga.apacayÃd yÃvat sapta gatÃ÷ samÃ÷ / K.767b/ samÃpte^a«Âame var«e bhukta.k«etraæ (labheta sa÷ // [vÃkpÃru«yam] K.768a/ huÇ.kÃra÷ kÃsanaæ ca^eva loke yac ca vigarhitam / K.768b/ (anukuryÃd (anubrÆyÃd vÃk.pÃru«yaæ tad (ucyate // K.769a/ ni«Âhura.aÓlÅla.tÅvratvÃt tad api trividhaæ sm­tam / K.769b/ Ãk«epo ni«Âhuraæ j¤eyam aÓlÅlaæ nyaÇga.saæj¤itam / K.769b/ patanÅyair upÃkroÓais tÅvram (Ãhur manÅ«iïa÷ // K.770a/ yat tu asat.saæj¤itair aÇgai÷ paramÃk«ipati kvacit / K.770b/ abhÆtair vÃ^atha bhÆtair và ni«Âhurà vÃk.sm­tà budhai÷ // K.771a/ nyag.bhÃva.karaïaæ vÃcà krodhÃt tu (kurute yadà / K.771b/ v­tta.deÓa.kula.ÃdÅnÃm aÓlÅlà sà budhai÷ sm­tà // K.772a/ mahÃpÃtaka.yoktrÅ ca rÃga.dve«a.karÅ ca yà / K.772b/ jÃti.bhraæÓa.kÃrÅ vÃ^atha tÅvrà sà prathità tu vÃk // K.773a/ yo^aguïÃn (kÅrtayet krodhÃn niguïo và guïa.j¤atÃm / K.773b/ anya.saæj¤Ã.anuyogÅ và vÃg.du«Âaæ taæ naraæ vidu÷ // K.774a/ adu«Âasya^eva yo do«Ãn kÅrtayed do«a.kÃraïÃt / K.774b/ anya.apadeÓa.vÃdÅ ca vÃg.du«Âaæ taæ naraæ vidu÷ // K.775a/ mohÃt pramÃdÃt saÇghar«Ãt prÅtyà ca^uktaæ mayÃ^iti yat / K.775b/ na^aham evaæ punar vak«ye daï¬a.ardhaæ tasya (kalpayet // K.776a/ yatra (syÃt parihÃra.arthaæ patitas tena [patitatvena] kÅrtanam / K.776b/ vacanÃt tatra na (syÃt tu do«o yatra (vibhÃvayet // K.777a/ anyathà tulya.do«a÷ (syÃn mithyÃ^uktau tu^uttama÷ sm­ta÷ // K.778a/ mahatà praïidhÃnena vÃg.du«Âaæ (sÃdhayen naram / K.778b/ atathyaæ ÓrÃvitaæ rÃjà prayatnena (vicÃrayet // K.778c/ an­ta.ÃkhyÃna.ÓÅlÃnÃæ jihvÃ.cchedo viÓodhanam // [daï¬apÃru«yam] K.779a/ hetu.Ãdibhir na (paÓyec ced daï¬a.pÃru«ya.kÃraïam / K.779b/ tatra sÃk«ik­taæ ca^eva divyaæ và (viniyojayet // K.780a/ ÃbhÅ«aïena daï¬ena (prahared yas tu mÃnava÷ / K.780b/ pÆrvaæ ca^apŬito vÃ^atha sa daï¬ya÷ parikÅrtita÷ // K.781a/ karïa.o«Âha.ghrÃïa.pÃda.ak«i.jihvÃ.ÓiÓna.karasya ca / K.781b/ chedane ca^uttamo daï¬o bhedane madhyamo bh­gu÷ // K.782a/ manu«yÃïÃæ paÓÆnÃæ ca du÷khÃya prahate sati / K.782b/ yathà yathà (bhaved du÷khaæ daï¬aæ (kuryÃt tathà tathà // K.783a/ asp­Óya.dhÆrta.dÃsÃnÃæ mlecchÃnÃæ pÃpa.kÃriïÃm / K.783b/ pratiloma.prasÆtÃnÃæ tìanaæ na^arthato dama÷ // K.784a/ chardi.mÆtra.purÅ«a.Ãdyair ÃpÃdya÷ sa caturguïa÷ / K.784b/ «a¬guïa÷ kÃya.madhye (syÃn mÆrdhni tv a«Âaguïa÷ sm­ta÷ // K.785a/ udgÆraïe tu hastasya kÃryo dvÃdaÓako dama÷ / K.785b/ sa eva dviguïa÷ prokta÷ pÃtane«u svajÃti«u // K.786a/ vÃk.pÃru«ye yathÃ^eva^uktÃ÷ prÃtilomya.anulomata÷ / K.786b/ tathÃ^eva daï¬a.pÃru«ye pÃtyà daï¬Ã yathÃ.kramam // K.787a/ deha.indriya.vinÃÓe tu yathà daï¬aæ (prakalpayet / K.787b/ tathà tu«Âi.karaæ deyaæ samutthÃnaæ ca paï¬itai÷ // K.787c/ samutthÃna.vyayaæ ca^asau (dadyÃd ÃvraïaropaïÃt // K.788a/ vÃg.daï¬as tìanaæ ca^eva ye«u^uktam aparÃdhi«u / K.788b/ h­taæ bhagnaæ pradÃpyÃs te Óodhyaæ ni÷svais tu karmaïà // K.789a/ ÓrÃntÃæs t­«ÃrtÃn k«udhitÃn akÃle (vÃhayen nara÷ / K.789b/ khara.go.mahi«a.u«Âra.ÃdÅn (prÃpnuyÃt pÆrva.sÃhasam // K.790a/ dvipaïo dvÃdaÓapaïo vadhe tu m­ga.pak«iïÃm / K.790b/ sarpa.mÃrjÃra.nakula.Óva.sÆkara.vadhe n­ïÃm // K.791a/ go.kumÃrÅ.deva.paÓu.muk«Ãïaæ v­«abhaæ tathà / K.791b/ vÃhayan sÃhasaæ pÆrvaæ (prÃpnuyÃd uttamaæ vadha÷ // K.792a/ pramÃpaïe prÃïa.bh­tÃæ (dadyÃt tat.pratirÆpakam / K.792b/ tasya^anurÆpaæ mÆlyaæ và (dadyÃd iti (abravÅn manu÷ // K.793a/ vanaspatÅnÃæ sarve«Ãm upabhogo yathà yathà / K.793b/ tathà tathà dama÷ kÃryo hiæsÃyÃm iti dhÃraïà // K.794a/ Ói«yaæ krodhena (hanyÃc ced ÃcÃryo latayà vinà / K.794b/ yena^atyarthaæ (bhavet pŬà vÃda÷ (syÃc Ói«yata÷ pitu÷ // [sÃhasam] K.795a/ sahasà yat k­taæ karma tat sÃhasam udÃh­tam // K.796a/ sÃnvayas tv apahÃro ya÷ prasahya haraïaæ ca yat / K.796b/ sÃhasaæ ca (bhaved evaæ steyam uktaæ vinihnava÷ // K.797a/ vinà cihnais tu yat kÃryaæ sÃhasÃ^Ãkhyaæ (pravartate / K.797b/ Óapathai÷ sa viÓodhya÷ (syÃt sarvavÃde«v ayaæ vidhi÷ // K.798a/ ekaæ ced vahavo hanyu÷ saærabdhÃ÷ puru«aæ narÃ÷ / K.798b/ marma.ghÃto tu yas te«Ãæ sa ghÃtaka iti sm­ta÷ // K.799a/ vyÃpÃdanena tat.kÃrÅ vadhaæ citram (avÃpnuyÃt / K.799b/ vinÃÓa.hetum ÃyÃntaæ hanyÃd eva^(avicÃrayan // K.800a/ udyatÃnÃæ tu pÃpÃnÃæ hantur do«o na (vidyate / K.800b/ niv­ttÃs tu yad ÃrambhÃd grahaïaæ na vadha÷ sm­ta÷ // K.801a/ ÃtatÃyini ca^utk­«Âe tapa÷svÃdhyÃya.janmata÷ / K.801b/ vadhas tatra tu na^eva (syÃt pÃpe hÅne vadho bh­gu÷ // K.802a/ udyata.asi.vi«a.agniÓ ca cÃpa.udyata.karas tathà / K.802b/ Ãtharvaïena hantà ca piÓunaÓ ca^eva rÃjani // K.803a/ bhÃrya.atikrama.kÃrÅ ca randhra.anve«aïa.tat.para÷ / K.803b/ evam ÃdyÃn vijÃnÅyÃt sarvÃn eva^ÃtatÃyina÷ // K.804a/ yaÓo.v­tta.harÃn pÃpÃn (Ãhur dharma.artha.hÃrakÃn / K.804b/ anÃk«Ãrita.pÆrvo yas tv aparÃdhe (pravartate // K.804c/ prÃïa.dravya.apahÃre ca taæ (vidyÃd ÃtatÃyinam // K.805a/ nakhinÃæ Ó­ïgiïÃæ ca^eva daæ«ÂriïÃæ ca^ÃtatÃyinÃm / K.805b/ hasti.aÓvÃnÃæ tathÃ^anye«Ãæ vadhe hantà na do«a.bhÃk // K.806a/ garbhasya pÃtane steno brÃhmaïyÃæ Óastra.pÃtena / K.806b/ adu«ÂÃæ yo«itaæ hatvà hantvyo brÃhmaïo^api hi // K.807a/ k«ataæ bhaÇga.upamardau ca (kuryÃd dravye«u yo nara÷ / K.807b/ (prÃpnuyÃt sÃhasaæ pÆrvaæ dravya.bhÃk.svÃmi.udÃh­ta÷ // K.808a/ (hared bhindyÃd (dahed vÃ^api devÃnÃæ pratimÃæ yadi / K.808b/ tag.g­haæ ca^eva yo bhindyÃt (prÃpnuyÃt pÆrva.sÃhasam // K.809a/ prÃkÃraæ (bhedayed yas tu (pÃtayec (chÃtayet tathà / K.809b/ badhnÅyÃd ambhaso mÃrgaæ (prÃpnuyÃt pÆrva.sÃhasam // [steyam] K.810a/ pracchannaæ và prakÃÓaæ và niÓÃyÃm atha và divà / K.810b/ yat para.dravya.haraïaæ steyaæ tat parikÅrtitam // K.811a/ anya.hastÃt paribhra«Âam akÃmÃd uddh­taæ bhuvi / K.811b/ caureïa và parik«iptaæ loptraæ yatnÃt (parÅk«ayet // K.812a/ tulÃmÃna.pratimÃna.pratirÆpaka.lak«itai÷ / K.812b/ carann alak«itair vÃ^api (prÃpnuyÃt pÆrva.sÃhasam // K.813a/ g­he tu mu«itaæ rÃjà caura.grÃhÃæs tu (dÃpayet / K.813b/ Ãrak«akÃæÓ ca dik.pÃlÃn yadi cauro na (labhyate // K.814a/ grÃma.antare h­taæ dravyaæ grÃma.adhyak«aæ (pradÃpayet / K.814b/ vivÅte svÃminà deyaæ caura.uddhartà vivÅtake // K.815a/ svadeÓe yasya yat kiæcid dh­taæ deyaæ n­peïa tu / K.815b/ (g­hïÅyÃt tat svayaæ na«Âaæ prÃptam anvi«ya pÃrthiva÷ // K.816a/ caurair h­taæ prayatnena svarÆpaæ (pratipÃdayet / K.816b/ tad.abhÃve tu mÆlyaæ (syÃd anyathà kilvi«Å n­pa÷ // K.817a/ labdhe^api caure yadi tu mo«as tasmÃn na (labhyate / K.817b/ (dadyÃt tam atha và cauraæ (dÃpayet tu yathÃ^i«Âata÷ // K.818a/ tasmiæÓ ced dÃpyamÃnÃnÃæ (bhaved do«e tu saæÓaya÷ / K.818b/ mu«ita÷ Óapathaæ dÃpyo bandhubhir và (viÓodhayet // K.819a/ yasmÃd apah­tÃl labdhaæ dravyÃt svalpaæ tu svÃminà / K.819b/ tac Óe«am (ÃpnuyÃt tasmÃt pratyaye svÃminà k­te // K.820a/ svadeÓa.ghÃtino ye (syus tathà mÃrga.nirodhakÃ÷ / K.820b/ te«Ãæ sarvasvam ÃdÃya rÃjà ÓÆle (niveÓayet // K.821a/ acorÃd dÃpitaæ dravyaæ caura.anve«aïa.tat.parai÷ / K.821b/ upalabdhe (labheraæs te dviguïaæ tatra (dÃpayet // K.822a/ yena yena paradrohaæ (karoti aÇgena taskara÷ / K.822b/ (chindyÃd aÇgaæ n­pas tasya na (karoti yathà puna÷ // K.822c/ trapu«e vÃruke dve tu pa¤cÃmraæ pa¤cadìimam / K.822d/ kharjÆra.badara.ÃdÅnÃæ mu«Âiæ g­hïan na (du«yati // K.823a/ mÃnavÃ÷ sadya eva^Ãhu÷ saho¬hÃnÃæ pravÃsanam / K.823b/ gautamÃnÃm ani«Âaæ yat prÃïi.ucchedad vigarhitam // K.824a/ saho¬ham asaho¬haæ và tattva.Ãgamita.sÃhasam / K.824b/ prag­hyÃc chinnam Ãvedya sarvasvair (viprayojayet // K.825a/ aya÷sandÃna.guptÃs tu manda.bhaktà bala.anvitÃ÷ / K.825b/ (kuryu÷ karmÃïi n­pater Ãm­tyor iti kauÓika÷ // K.826a/ para.deÓÃd dh­taæ dravyaæ vaideÓyena yadà (bhavet / K.826b/ g­hÅtvà tasya tad.dravyam adaï¬aæ taæ (visarjayet // K.827a/ corÃïÃæ bhaktadà ye (syus tathÃ.agni.udaka.dÃyakÃ÷ / K.827b/ kretÃraÓ ca^eva bhÃï¬ÃnÃæ pratigrÃhiïa eva ca // K.827c/ sama.daï¬Ã÷ sm­tà hi ete ye ca (pracchÃdayanti tÃn // K.828a/ avidvÃn yÃjako và (syÃt pravaktà ca^anavasthita÷ / K.828b/ tau ubhau cora.daï¬ena vinÅya (sthÃpayet pathi // [strÅsaægrahaïam] K.829a/ dÆta.upacÃra.yuktaÓ ced avelÃ.asthÃna.saæsthiti÷ / K.829b/ kïÂha.keÓÃï cala.grÃha÷ karïa.nÃsÃ.kara.Ãdi«u / K.829c/ eka.sthÃna.Ãsana.ÃhÃrÃ÷ saægraho navadhà sm­ta÷ // K.830a/ strÅ«u v­tta.upabhoga÷ (syÃt prasahya puru«o yadà / K.830b/ vadhe tatra pravarteta kÃrya.atikramaïaæ hi tat // K.831a/ kÃma.Ãrtà svairiïÅ yà tu svayam eva (prakÃmayet / K.831b/ rÃja.ÃdeÓena moktavyà vikhyÃpya jana.saænidhau // K.832a/ Ãrambha.k­t.sahÃyaÓ ca tathà mÃrga.anudeÓaka÷ / K.832b/ ÃÓraya÷ Óastra.dÃtà ca bhakta.dÃtà vikarmiïÃm // K.833a/ yuddha.upadeÓakaÓ ca^eva tad.vinÃÓa.pradarÓaka÷ / K.833b/ upek«Ã.kÃrya.yuktaÓ ca do«a.vakt­.anumokaka÷ // K.834a/ ani«eddhÃ.k«amo ya÷ (syÃt sarve tat.kÃrya.kÃriïa÷ / K.834b/ yathÃ.Óakti.anurÆpaæ tu daï¬am e«Ãæ (prakalpayet // [strÅpuædharma÷] K.835a/ patyà ca^api aviyoginyà ÓuÓrÆ«yo^agnir vinÅtayà / K.835b/ saubhÃgyavad avvaidhavya.kÃmyayà bhart­.bhaktayà // K.836a/ mati.ÓuÓrÆ«ayÃ^eva strÅ sarvÃn kÃmÃn (samaÓnute / K.836b/ diva÷ punar iha^ÃyÃtà sukhÃnÃæ Óevadhir (bhavet // K.837a/ m­te bhartari yà sÃdhvÅ brahmacarye vyavasthità / K.837b/ sÃrundhatÅ.samÃcÃrà brahmaloke (mahÅyate // [dÃyavibhÃga÷] K.838a/ sakalaæ dravya.jÃtaæ yad bhÃgair g­hïanti tat samai÷ / K.838b/ pitaro bhrÃtaraÓ ca^eva vibhÃgo dharmya ucyate // K.839a/ paitÃmahaæ samÃnaæ (syÃt pitu÷ putrasya ca^ubhayo÷ / K.839b/ svayaæ ca^upÃrjite pitrà na putra÷ svÃmyam (arhati // K.840a/ paitÃmahaæ ca pitryaæ ca yac ca^anyat svayam arjitam / K.840b/ dÃyÃdÃnÃæ vibhÃge tu sarvam etad (vibhajyate // K.841a/ d­ÓyamÃnaæ (vibhajyeta g­haæ k«etraæ catu«padam / K.841b/ gƬha.dravya.abhiÓaÇkÃyÃæ pratyayas tatra kÅrtita÷ // K.842a/ g­ha.upaskara.vÃhyÃÓ ca dohya.Ãbharaïa.karmiïa÷ / K.842b/ d­ÓyamÃnà (vibhajyante koÓaæ gƬhe^(abravÅd bh­gu÷ // K.843a/ jÅva.dvibhÃge tu pità na^ekaæ putraæ viÓe«ayet / K.843b/ (nirbhÃjayen na ca^eva^ekam akasmÃt kÃraïaæ vinà // K.844a/ saæprÃpta.vyavahÃrÃïÃæ vibhÃgaÓ ca (vidhÅyate / K.844b/ puæsÃæ ca «o¬aÓe var«e (jÃyate vyavahÃrità // K.845a/ aprÃpta.vyavahÃrÃïÃæ ca dhanaæ vyaya.vivarjitam / K.845b/ (nyaseyur bandhu.mitre«u pro«itÃnÃæ tathÃ^eva ca // K.845c/ pro«itasya tu yo bhÃgo (rak«eyu÷ sarva eva tam / K.845d/ bÃla.putre m­te rikthaæ rak«yaæ tat tantubandhubhi÷ [rak«itavyaætu bandhubhi÷?] / K.845e/ paugaï¬Ã÷ paratas taæ tu (vibhajeran yathÃ.aæÓata÷ // K.846a/ bhrÃtrà pit­vya.mÃt­bhyÃæ kuÂumba.artham ­ïaæ k­tam / K.846b/ vibhÃga.kÃle deyaæ tad.rikthibhi÷ sarvam eva tu // K.847a/ tad ­ïaæ dhanine deyaæ na^anyathÃ^eva (pradÃpayet / K.847b/ bhÃvitaæ cet pramÃïena virodhÃt parato yadà // K.848a/ dharma.arthaæ prÅti.dattaæ ca yad ­ïaæ (syÃn niyojitam / K.848b/ tad d­ÓyamÃnaæ vibhajen na dÃnaæ pait­kÃd dhanÃt // K.849a/ pitryaæ pitrya.­ïa.saæÓuddham ÃtmÅyaæ ca^Ãtmanà k­tam / K.849b/ ­ïam evaævidhaæ Óodhyaæ vibhÃge bandhubhi÷ saha // K.850a/ ­ïaæ prÅti.pradÃnaæ ca dattvà Óe«aæ (vibhÃjayet // K.851a/ dvyaæÓa.haro^ardhaharo và putra.vitta.arjanÃt pità / K.851b/ mÃtÃ^api pitari prete putra.tulya.aæÓa.bhÃginÅ // K.852a/ yathà yathà vibhÃga.Ãptaæ dhanaæ yÃga.arthatÃm (iyÃt / K.852b/ tathà tathà vidhÃtavyaæ vidvadbhir bhÃga.gauravam // K.853a/ loke riktha.vibhÃge^api na kaÓcit prabhutÃm (iyÃt / K.853b/ bhoga eva tu kartavyo na dÃnaæ na ca vikraya÷ // K.854a/ vibhaktà avibhaktà và dÃyÃdÃ÷ sthÃvare samÃ÷ / K.854b/ eko hy anÅÓa÷ sarvatra dÃna.Ãdhamana.vikraye // K.855a/ avibhakte^anuje prete tat sutaæ riktha.bhÃginam / K.855b/ (kurvÅta jÅvanaæ yena labdhaæ na^eva pitÃmahÃt // K.856a/ (labheta^aæÓaæ sa pitryaæ tu pit­vyÃt tasya và sutÃt / K.856b/ sa eva^aæÓas tu sarve«Ã bhrÃt­­ïÃæ nyÃyato (bhavet // K.856c/ (labheta tat suto vÃ^api niv­tti÷ parato (bhavet // K.857a/ utpanne caurase putre caturtha.aæÓa.harÃ÷ sutÃ÷ / K.857b/ savarïà asavarïÃs tu grÃsa.ÃcchÃdana.bhÃjanÃ÷ // K.858a/ kanyakÃnÃæ tv adattÃnÃæ caturto bhÃga (i«yate / K.858b/ putrÃïÃæ tu trayo bhÃgÃ÷ sÃmyaæ tv alpa.dhane sm­tam // K.859a/ k«etrikasya matena^api phalam (utpÃdayet tu ya÷ / K.859b/ tasya^iha bhÃginau tau tu na phalaæ hi vinÃ^ekata÷ // K.860a/ klÅbaæ vihÃya patitaæ yà punar (labhate patim / K.860b/ tasyÃæ paunarbhavo jÃto vyaktam utpÃdakasya sa÷ // K.861a/ na mÆtraæ phenilaæ yasya vi«Âhà ca^apsu nimajjati / K.861b/ me¬hraÓ ca^unmÃda.ÓukrÃbhyÃæ hÅna÷ klÅba÷ sa (ucyate // K.862a/ akrama.ƬhÃ.sutaÓ ca^eva sagotra.Ãdyas tu (jÃyate / K.862b/ pravrajya.avasitaÓ ca^eva na rikthaæ te«u ca^arhati // K.863a/ akrama.ƬhÃ.sutas tv ­kthÅ savarïaÓ ca yadà pitu÷ / K.863b/ asavarïa.prasÆtaÓ ca krama.ƬhÃyÃæ ca yo (bhavet // K.864a/ pratiloma.prasÆtà yà tasyÃ÷ putro na rikthabhÃk / K.864b/ grÃsa.ÃcchÃdanam atyantaæ deyaæ tad.bandhubhir matam // K.865a/ bandhÆnÃm apy abhÃve tu pit­.dravyaæ tad (ÃpnuyÃt / K.865b/ apitryaæ draviïaæ prÃptaæ dÃpanÅyà na bÃndhavÃ÷ // [avibhÃjyÃni] K.866a/ svaÓakti.apah­taæ na«Âaæ svayam Ãptaæ ca yad (bhavet / K.866b/ etat sarvaæ pità putrair vibhÃge na^eva (dÃpyate // K.867a/ para.bhakta.upayogena vidyà prÃptÃn yatas tu yà / K.867b/ tayà prÃptaæ dhanaæ yat tu vidyÃ.prÃptaæ tad (ucyate // K.868a/ upanyaste tu yal labdhaæ vidyayà païa.pÆrvakam / K.868b/ vidyÃ.dhanaæ tu tad (vidyÃd vibhÃge na (vibhajyate // K.869a/ Ói«yÃd Ãrtvijyata÷ praÓnÃt saædigdha.praÓna.nirïayÃt / K.869b/ svaj¤Ãna.ÓaæsanÃd vÃdÃl labdhaæ prÃdhyayanÃc ca yat / K.869c/ vidyÃ.dhanaæ tu tat (prÃhur vibhÃge na (vibhajyate // K.870a/ Óilpi«v api hi dharmo^ayaæ mÆlyÃc yac ca^adhikaæ (bhavet // K.871a/ paraæ nirasya yal labdhaæ vidyÃto dyÆta.pÆrvakam / K.871b/ vidyÃ.dhanaæ tu tad (vidyÃn na vibhÃjyaæ b­haspati÷ // K.872a/ vidyÃ.pratij¤ayà labdhaæ Ói«yÃd Ãptaæ ca yad (bhavet / K.872b/ ­tviÇ.nyÃyena yal labdham etad vidyÃ.dhanaæ bh­gu÷ // K.873a/ vidyÃ.bala.k­taæ ca^eva yÃjyata÷ Ói«yatas tathà / K.873b/ etad vidyÃ.dhanaæ (prÃhu÷ sÃmÃnyaæ yad ato^anyathà // K.874a/ kule vinÅta.vidyÃnÃæ bhrÃt­­ïÃæ pit­to^api và / K.874b/ Óaurya.prÃptaæ tu yad vittaæ vibhÃjyaæ tad b­haspati÷ // K.875a/ na^avidyÃnÃæ tu vaidyena deyaæ vidyÃ.dhanÃt kvacit / K.875b/ samavidyÃ.adhikÃnÃæ tu deyaæ vaidyena tad dhanam // K.876a/ Ãruhya saæÓayaæ yatra prasabhaæ karma (kurvate / K.876b/ tasmin karmaïi tu«Âena prasÃda÷ svÃminà k­ta÷ // K.876c/ tatra labdhaæ tu yat ki¤cit dhanaæ Óauryeïa tad (bhavet // K.877a/ Óaurya.prÃptaæ vidyayà ca strÅ.dhanaæ ca^eva yat sm­tam / K.877b/ etat sarvaæ vibhÃge tu vibhÃjyaæ na^eva rikthibhi÷ // K.878a/ dhvaja.Ãh­taæ (bhaved yat tu vibhÃjyaæ na^eva tat sm­tam / K.878b/ saægrÃmÃd Ãh­taæ yat tu vidrÃvya dvi«atÃæ valam / K.878c/ svÃmi.arthe jÅvitaæ tyaktvà tad dhvaja.Ãh­tam (ucyate // K.879a/ yal labdhaæ dÃna.kÃle tu sva.jÃtyà kanyayà saha / K.879b/ kanyÃ.gataæ tu tad vittaæ Óuddhaæ v­ddhi.karaæ sm­tam // K.880a/ vaivÃhikaæ tu tad (vidyÃd bhÃryayà yat sahÃgatam / K.880b/ dhanam evaævidhaæ sarvaæ vij¤eyaæ dharma.sÃdhakam // K.881a/ vivÃha.kÃle yat kiæcid varÃya^uddiÓya (dÅyate / K.881b/ kanyÃyÃs tad dhanaæ sarvam avibhÃjyaæ ca bandhubhi÷ // K.882a/ dhanaæ patra.nivi«Âaæ tu dharma.arthaæ ca nirÆpitam / K.882b/ udakaæ ca^eva dÃsaÓ ca nibandho ya÷ krama.Ãgata÷ // K.883a/ dh­taæ vastram alaækÃro na^anurÆpaæ tu yad (bhavet / K.883b/ yathà kÃla.upayogyÃni tathà yojyÃni bandhubhi÷ // K.884a/ go.pracÃraÓ ca rak«Ã ca vastraæ yac ca^aÇga.yojitam / K.884b/ prayojyaæ na (vibhajyeta dharma.arthaæ ca b­haspati÷ // K.884c/ deÓasya jÃte÷ saÇghasya dharmo grÃmasya yo bh­gu÷ / K.884d/ udita÷ (syÃt sa tena^eva dÃya.bhÃgaæ (prakalpayet // [pracchÃditarikthasya punarvibhÃga÷] K.885a/ pracchÃditaæ yadi dhanaæ punar ÃsÃdya tat samam / K.885b/ (bhajeran bhrÃt­bhi÷ sÃrdham abhÃve hi pitu÷ sutÃ÷ // K.886a/ anyonya.apah­taæ dravyaæ durvibhaktaæ ca yad (bhavet / K.886b/ paÓcÃt prÃptaæ (vibhajyeta samabhÃena tad bh­gu÷ // K.887a/ vibhaktena^eva yat prÃptaæ dhanaæ tasya^eva tad (bhavet / K.887b/ h­taæ na«Âaæ ca yal labdhaæ prÃg uktaæ ca punar (bhajet // K.888a/ bandhunÃ^apah­taæ dravyaæ balÃn na^eva (pradÃpayet / K.888b/ bandhÆnÃm avibhaktÃnÃæ bhogaæ na^eva (pradÃpayet // K.889a/ k«etraæ sÃdhÃraïaæ tyaktvà yo^anya.deÓaæ samÃÓrita÷ / K.889b/ tad vaæÓyasya^Ãgatasya^aæÓa÷ pradÃtavyo na saæÓaya÷ // K.890a/ t­tÅya÷ pa¤camo vÃ^api saptamaÓ ca^api yo (bhavet / K.890b/ janmanÃm aparij¤Ãne (labheta^aæÓaæ krama.Ãgatam // K.891a/ yaæ paraæparayà maulÃ÷ sÃmantÃ÷ svÃminaæ vidu÷ / K.891b/ tad anvayasya^Ãgatasya dÃtavyà gotajair mahÅ // K.892a/ vibhaktÃ÷ pit­.vittÃc ced akatra[?] prativÃsina÷ / K.892b/ (vibhajeyu÷ punar dvyaæÓaæ sa (labheta^udayo yata÷ // [vibhaktacihnÃdi] K.893a/ (vaseyur daÓa var«Ãïi p­thag.dharmÃ÷ p­thak.kriyÃ÷ / K.893b/ bhrÃtaras te^api vij¤eyà vibhaktÃ÷ pait­kÃd dhanÃt // [strÅdhanalak«aïaæ strÅdhanaprakÃrÃÓ ca] K.894a/ adhyagni.adhyÃvÃhanikaæ dattaæ ca prÅtita÷ striyai÷ / K.894b/ bhrÃt­.mÃt­.pit­.prÃptaæ «a¬vidhaæ strÅ.dhanaæ sm­tam // K.895a/ vivÃha.kÃle yat strÅbhyo (dÅyate hy agni.saænidhau / K.895b/ tad adhyagni.k­taæ sadbhi÷ strÅ.dhanaæ parikÅrtitam // K.896a/ yat punar labhate nÃrÅ nÅyamÃnà pitur g­hÃt / K.896b/ adhyÃvahanikaæ ca^eva strÅ.dhanaæ tad udÃh­tam // K.897a/ prÅtyà dattaæ tu yat kiæcit ÓvaÓrvà và ÓvaÓureïa và / K.897b/ pÃda.vandanikaæ ca^eva prÅti.dattaæ tad (ucyate // K.898a/ g­ha.upaskara.vÃhyÃnÃæ dohya.Ãbharaïa.karmiïÃm / K.898b/ mÆlyaæ labdhaæ tu yat kiæcic Óulkaæ tat parikÅrtitam // K.899a/ vivÃhÃt parato yat tu labdhaæ bhart­.kulÃt striyà / K.899b/ anvÃdheyaæ tad uktaæ tu labhdaæ bandhu.kulÃt tathà // K.900a/ Ærdhvaæ labdhaæ tu yat kiæcit saæskÃrÃt prÅtita÷ striyà / K.900b/ bhartu÷ pitro÷ sakÃÓÃd và anvÃdheyaæ tu tad bh­gu÷ // K.901a/ Ƭhayà kanyayà vÃ^api bhartu÷ pit­.g­he^api và / K.901b/ bhrÃtu÷ sakÃÓÃt pitror và labdhaæ saudÃyikaæ sm­tam // [strÅdhane svÃmyÃdivicÃra÷] K.902a/ pit­.mÃt­.pati.bhrÃt­.j¤Ãtibhi÷ strÅ.dhanaæ striyai / K.902b/ yathÃ^aÓaktyà dvi.sÃhasrÃd dÃtavyaæ sthÃvarÃd ­te // K.903a/ yat tu sopa.adhikaæ dattaæ yac ca yoga.vaÓena và / K.903b/ pitrà bhrÃtrÃ^atha và patyà na tat strÅ.dhanam (i«yate // K.904a/ prÃptaæ Óilpais tu yad vittaæ prÅtyà ca^eva yad anyata÷ / K.904b/ bhartu÷ svÃmyaæ tadà tatra Óe«aæ tu strÅ.dhanaæ sm­tam // K.905a/ saudÃyikaæ dhanaæ prÃpya strÅïÃæ svÃtantryam (i«yate / K.905b/ yasmÃt tadÃ^an­Óasya^arthaæ tair dattam upajÅvanam // K.906a/ saudÃyike sadà strÅïÃæ svÃtantryaæ parikÅrtitam / K.906b/ vikraye ca^eva dÃne ca yathÃ^i«Âaæ sthÃvare«u api // K.907a/ bhart­.dÃyaæ m­te patyau (vinyaset strÅ yathÃ^i«Âata÷ / K.907b/ vidyamÃne tu (saærak«et (k«apayet tat kule^anyathà // K.908a/ atha cet sa dvi.bhÃrya÷ (syÃn na ca tÃæ (bhajate puna÷ / K.908b/ prÅtyà nis­«Âam api cet pratidÃpya÷ sa tad.balÃt // K.909a/ grÃsa.ÃcchÃdana.vÃsÃnÃm Ãcchedo yatra yo«ita÷ / K.909b/ tatra svam (ÃdadÅta strÅ vibhÃgaæ rikthinÃæ tathà // K.910a/ likhitasya^iti dharmo^ayaæ prÃpte bhart­.kule (vaset / K.910b/ vyÃdhità preta.kÃle tu (gacched vandhu.janaæ tata÷ // K.911a/ na bhartà na^eva ca suto na pità bhrÃtaro na ca / K.911b/ ÃdÃne và visarge và strÅ.dhane prabhavi«ïava÷ // K.912a/ yadi hy ekataro^api e«Ãæ strÅ.dhanaæ (bhak«ayed balÃt / K.912b/ sav­ddhikaæ pradÃpya÷ (syÃd daï¬aæ ca^eva (samÃpnuyÃt // K.913a/ tad eva yadi anuj¤Ãpya (bhak«ayet prÅti.pÆrvakam / K.913b/ mÆlyam eva pradÃpya÷ (syÃd yadi asau dhanavÃn (bhavet // K.914a/ vyÃdhitaæ vyasanasthaæ ca dhanikair vÃ^upapŬitam / K.914b/ j¤Ãtvà nis­«Âaæ yat prÅtyà (dadyÃd Ãtma.icchayà tu sa÷ // K.915a/ jÅvantyÃ÷ pati.putrÃs tu devarÃ÷ pit­.bÃndhavÃ÷ / K.915b/ anÅÓÃ÷ strÅ.dhanasya^uktà daï¬yÃs tv (apaharanti ye // K.916a/ bhartrà pratiÓrutaæ deyam ­ïavat strÅ.dhanaæ sutai÷ / K.916b/ (ti«Âhed bhart­.kule yà tu na sà pit­.kule (vaset // [m­tÃyÃ÷ striyà dhanÃdhikÃriïa÷] K.917a/ bhaginyo bÃndhavai÷ sÃrdhaæ (vibhajeran sabhart­kÃ÷ / K.917b/ strÅ.dhanasya^iti dharmo^ayaæ vibhÃgas tu prakalpita÷ // K.918a/ duhit­­ïÃm abhÃve tu rikthaæ putre«u tad (bhavet / K.918b/ bandhu.dattaæ tu bandhÆnÃm abhÃve bhrt­.gÃmi tat // K.919a/ pit­bhyÃæ ca^eva yad dattaæ duhitu÷ sthÃvaraæ dhanam / K.919b/ aprajÃyÃm atÃtÃyÃæ bhrÃt­.gÃmi tu sarvadà // K.920a/ Ãsura.Ãdi«u yal labdhaæ strÅ.dhanaæ pait­kaæ striyà / K.920b/ abhÃve tad apatyÃnÃæ mÃtÃ.pitros tad (i«yate // [aputradhane patnyÃdayo dhanÃdhikÃriïa÷] K.921a/ aputrà Óayanaæ bhartu÷ pÃlayantÅ gurau sthità / K.921b/ bhu¤jÅta^ÃmaraïÃt k«Ãntà (dÃyÃdà Ærdhvam (Ãpnuyu÷ // K.922a/ svaryÃte svÃmini strÅ tu grÃsa.ÃcchÃdana.bhÃginÅ / K.922b/ avibhakte dhana.aæÓe tu (prÃpnoti ÃmaraïÃ.antikam // K.923a/ bhoktum (arhati kl­pta.aæÓaæ guru.ÓuÓrÆ«aïe ratà / K.923b/ na (kuryÃd yadi ÓuÓrÆ«Ãæ caila.piï¬e (niyojyet // K.924a/ m­te bhartari bhart­.aæÓaæ (labheta kula.pÃlikà / K.924b/ yÃvaj jÅvaæ na hi svÃmyaæ dÃna.Ãdhamana.vikraye // K.925a/ vrata.upavÃsa.niratà brahmacarye vyavasthità / K.925b/ dama.dÃna.ratà nityam aputrÃ^api divaæ (vrajet // K.926a/ patnÅ bhartur dhana.harÅ yà (syÃd avyabhicÃriïÅ / K.926b/ tad.abhÃve tu duhità yadi anƬhà (bhavet tadà // K.927a/ aputrasya^atha kulajà patnÅ duhitaro^api và / K.927b/ tad.abhÃve pità mÃtà bhrÃtà putrÃÓ ca kÅrtitÃ÷ // K.928a/ vibhakte saæsthite dravyaæ putra.abhÃve pità haret / K.928b/ bhrÃtà và jananÅ vÃ^atha mÃtà và tat pitu÷ kramÃt // K.928c/ apacÃra.kriyya.yuktà nirlajjà vÃ^artha.nÃÓikà // K.929a/ vyabhicÃraratà yà ca strÅ dhanaæ sà na ca^(arhati // K.930a/ nÃrÅ khalu ananuj¤Ãtà pitrà bhartrà sutena và / K.930b/ viphalaæ tad (bhavet tasyà yat (karoti aurdhvadehikam // K.931a/ adÃyikaæ rÃja.gÃmi yo«id.bh­tyÃ^aurdhvadehikam / K.931b/ apÃsya Órotriya.dravyaæ Órotriyebhyas tad (arpayet // K.932a/ saæs­«ÂÃnÃæ tu saæs­«ÂÃ÷ p­thak.sthÃnÃæ p­thak.sthitÃ÷ / K.932b/ abhÃve^artha.harà j¤eyà nirbÅjÃ^anyonya.bhÃgina÷ // [dyÆtasamÃhvayau] K.933a/ dyÆtaæ na^eva tu (seveta krodha.lobha.vivardhakam / K.933b/ asÃdhu.jananaæ krÆraæ narÃïÃæ dravya.nÃÓanam // K.934a/ dhruvaæ dyÆtÃt kalir yasmÃd vi«aæ sarpa.mukhÃd iva / K.934b/ tasmÃd rÃjà (nivarteta vi«aye vyasanaæ hi tat // K.935a/ (varteta cet prakÃÓaæ tu dvÃra.avasthita.toraïam / K.935b/ asaæmoha.artham ÃryÃïÃæ kÃrayet tat kara.padam // K.936a/ sabhika÷ (kÃrayed dyÆtaæ deyaæ (dadyÃt svayaæ n­pe / K.936b/ daÓakaæ tu Óate v­ddhiæ (g­hïÅyÃc ca (parÃjayÃt // K.937a/ jetur (dadyÃt svakaæ dravyaæ jitÃd grÃhyaæ tri.pak«akam / K.937b/ sadyo và sabhikena^eva kitÃvÃt tu na saæÓaya÷ // K.938a/ eka.rÆpà dvi.rÆpà và dyÆte yasya^ak«adevina÷ / K.938b/ (d­Óyate ca jayas tasya yasmin rak«Ã vyavasthità // K.939a/ atha và kitavo rÃj¤e dattvà bhÃgaæ yathÃ^uditam / K.939b/ prakÃÓaæ devanaæ (kuryÃd evaæ do«o na (vidyate // K.940a/ prasahya (dÃpayed deyaæ tasmin sthÃne na ca^anyathà / K.940b/ jitaæ vai sabhikas tatra sabhika.pratyayà kriyà // K.941a/ anabhij¤o jito mocyo^amocyo^abhij¤o jito raha÷ / K.941b/ sarvasve vijite^abhij¤e na sarvasvaæ (pradÃpayet // K.942a/ vigrahe^atha jaye lÃbhe karaïe kÆÂa.devinÃm / K.942b/ pramÃïaæ sabhikas tatra ÓuciÓ ca sabhiko yadi // K.943a/ mleccha.ÓvapÃka.dhÆrtÃnÃæ kitavÃnÃæ tapasminÃm / K.943b/ tat.k­ta.ÃcÃram et­­ïÃæ niÓcayo na tu rÃjani // [prakÅrïakam] K.944a/ pÆrva.uktÃd ukta.Óe«aæ (syÃd adhikÃra.cyutaæ ca yat / K.944b/ Ãh­tya paratantra.arhta.nibaddham asama¤jasam // K.945a/ d­«ÂÃntatvena ÓÃstra.ante punar ukta.kriyÃ.sthitam / K.945b/ anena vidhinà yac ca vÃkyaæ tat (syÃt prakÅrïakam // K.946a/ rÃja.dharmÃn svadharmÃæÓ ca saædigdhÃnÃæ ca bhëaïam / K.946b/ pÆrva.uktÃd ukta.Óe«aæ ca sarvaæ tat (syÃt prakÅrïakam // K.947a/ sad.bhÃga.kara.Óulkaæ ca garte deyaæ tathÃ^eva ca / K.947b/ saægrÃma.caura.bhedÅ ca[daÓca?] para.dÃra.abhimardanam // K.948a/ go.brÃhmaïa.jighÃæsà ca Óasya.vyÃghÃta.k­t tathà / K.948b/ etÃn daÓa.aparÃdhÃæs tu n­pati÷ svayam (anvi«et // K.949a/ ni«k­tÅnÃm akaraïam Ãj¤Ã.Ãsedha.vyatikrama÷ / K.949b/ varïa.ÃÓrama.vilopaÓ ca prarïa.saÇkara.lopanam // K.950a/ nidhir ni«phala.vittaæ ca daridrasya dhana.Ãgama÷ / K.950b/ etÃæÓ cÃrai÷ suviditÃn svayaæ rÃjà (nivÃrayet // K.951a/ anÃmnà tÃni kÃryÃïi kriyÃ.vÃdÃæÓ ca vÃdinÃm / K.951b/ prak­tÅnÃæ prakopaÓ ca saÇketaÓ ca parasparam // K.952a/ aÓÃstra.vihitaæ yac ca prajÃyÃæ (saæpravartate / K.952b/ upÃyai÷ sÃma.bhedÃd yair etÃni Óamaye n­pa÷ // K.953a/ mitra.Ãdi«u (prayu¤jÅta vÃg.daï¬aæ dhik tapasvini / K.953b/ yathÃ^uktaæ tasya tat (kuryÃd anuktaæ sÃdhu kalpitam // K.954a/ pramÃïena tu kÆÂena mudrayà vÃ^api kÆÂayà / K.954b/ kÃryaæ tu (sÃdhayed yo vai sa dÃpyo damam uttamam // K.955a/ rÃja.krŬÃsu ye saktà rÃja.v­tti.upajÅvina÷ / K.955b/ apriyasya ca yo vaktà vadhaæ te«Ãæ (pravartayet // K.956a/ pratirÆpasya kartÃra÷ prek«akÃ÷ prakarÃÓ ca ye / K.956b/ rÃja.artha.mo«akÃÓ ca^eva (prÃpnuyur vividhaæ vadham // K.957a/ pravrajya.avasitaæ ÓÆdraæ japa.homa.paraæ tathà / K.957b/ vadhena (ÓÃsayet pÃpaæ daï¬yo và dviguïaæ damam // K.958a/ sacihnam api pÃpaæ tu (p­cchet pÃpasya kÃraïam / K.958b/ tadà daï¬aæ (prakalpeta do«am Ãropya yatnata÷ // K.959a/ sad.v­ttÃnÃm tu sarve«Ãm aparÃdho yadà (bhavet / K.959b/ avaÓena^eva daivÃt tu tatra daï¬aæ na (kalpayet // K.960a/ samyag.daï¬a.praïetÃro n­pÃ÷ pÆjyÃ÷ surair api / K.960b/ Ãrambhe pradhamaæ (dadyÃt prav­ttau madhyama÷ sm­ta÷ // K.960c/ yasya yo vihito daï¬a÷ paryÃptasya sa vai (bhavet // K.961a/ rÃjÃno mantriïaÓ ca^eva viÓe«Ãd evam (Ãpnuyu÷ / K.961b/ aÓÃsanÃt tu pÃpÃnÃæ natÃnÃæ daï¬a.dhÃraïÃt // K.962a/ paratantrÃÓ ca ye kecid dÃsatvaæ ye ca saæsthitÃ÷ / K.962b/ anÃthÃs te tu nirdi«ÂÃs te«Ãæ daï¬as tu tìanam // K.963a/ tìanaæ vandhanaæ ca^eva tathÃ^eva ca vi¬ambanam / K.963b/ e«a daï¬o hi dÃsasya na^artha.daï¬o (vidhÅyate // K.964a/ suvarïa.Óatam ekaæ tu vadhÃrho daï¬am (arhati / K.964b/ aÇgacchede tad ardhaæ tu vivÃse pa¤caviæÓatim // K.965a/ kulÅna.Ãrya.viÓi«Âte«u nik­«Âe«v anusÃrata÷ / K.965b/ sarvasvaæ và nig­hya^etÃn purÃt ÓÅghraæ (pravÃsayet // K.966a/ nirdhanà bandhane sthÃpyà vadhaæ na^eva (pravartayet / K.966b/ sarve«Ãæ pÃpa.yuktÃnÃæ viÓe«a.arthaÓ ca ÓÃstrata÷ // K.967a/ vadha.aÇgaccheda.arha.vipro ni÷saÇge bandhane (viÓet / K.967b/ tad akarma.viyuto^asau v­ttas tasya damo hi sa÷ // K.968a/ kÆÂa.sÃk«i api nirvÃsyo vikhyÃpyo^asat.pratigrahÅ / K.968b/ aÇgacchedÅ viyojya÷ (syÃt svadharme bandhanena tu // K.969a/ etai÷ samÃparÃdhÃnÃæ tatra^api evaæ (prakalpayet / K.969b/ bÃla.v­ddha.Ãtura.strÅïÃæ na daï¬as tìanaæ dama÷ // K.970a/ strÅ.dhanaæ (dÃpayed daï¬aæ dhÃrmika÷ p­thivÅ.pati÷ / K.970b/ nirdhanà prÃpta.do«Ã strÅ tìanaæ daï¬am (arhati // K.971a/ a.nyÃya.upÃrjitaæ nyastaæ ko«e ko«aæ (niveÓayet / K.971b/ kÃrya.arthe kÃrya.nÃÓa÷ (syÃd buddhimÃn na^(upapÃtayet // K.972a/ dattvà dhanaæ tad viprebhya÷ sarvaæ daï¬a.samutthitam / K.972b/ putre rÃjyaæ samÃsajya (kurvÅta prÃyaïaæ vane // K.973a/ evaæ (caret sadà yukto rÃjà dharme«u pÃrthiva÷ / K.973b/ hite«u ca^eva lokasya sarvÃn bh­tyÃn (niyojayet // == End of the KÃtyÃyana.sm­ti.sÃroddhÃra÷ ==