Katyayana.smrti Text Input by Akihiko AKAMATSU Version 1 (completed on June 30, 1991); Revised on Feb.11, 1992. Edition: Katyayana.smrti(.sara.uddharah) on Vyavahara, Text (reconstructed), Translation, Notes and Introduction, by P.V.Kane. Reprint from the Hindu Law Quarterly, Bombay 1933. (1) Members of a compound are separated by periods. (2) External sandhi is decomposed with `^'. ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Kàtyàyanasmçtisàroddhàraþ [ràja.guõàþ](p.1) K.001a/ vinãtaþ ÷àstra.saüpannaþ ko÷a.÷aurya.samanvitaþ / K.001b/ brahmaõyo dàna.÷ãlaþ (syàt satya.dharma.paro nçpaþ // K.002a/ stambha.upatàpa.pai÷unya.càpala.krodha.varjitaþ / K.002b/ pragalbhaþ sannata.udagraþ saübhàùã priyadar÷anaþ // K.003a/ va÷ya.indriyaü jita.àtmànaü dhçta.daõóam vikàriùu / K.003b/ parãkùya.kàriõaü dhãram atyantaü ÷rãr (niùevate // [ràja.dharmàþ] K.004a/ ÷aurya.vidyà.artha.bàhulyàt prabhutvàc ca vi÷eùataþ / K.004b/ sadà cittaü narendràõàü moham (àyàti kàraõàt // K.005a/ tasmàc cittaü praboddhavyaü ràja.dharme sadà dvijaiþ / K.005b/ pavitraü paramaü puõyaü smçti.vàkyaü na (laïghayet // K.006a/ veda.dhvani.prabhàveõa devàþ svarga.nivàsinaþ / K.006b/ te^api tatra (pramodante tçptàs tu dvija.påjanàt // K.007a/ tasmàd yatnena kartavyà dvija.påjà sadà nçpaiþ / K.007b/ tena bhåyo^api ÷akratvaü narendratvaü punaþ punaþ // K.008a/ sura.adhyakùa÷ cyutaþ svargàn nçpa.råpeõa (tiùñhati / K.008b/ kartavyaü tena tan nityaü yena tattvaü (samàpnuyàt // K.009a/ àtmãye saüsthità dharme nçpàþ ÷akratvam (àpnuyuþ / K.009b/ avãci.vàsino ye tu vyapeta.àcàriõaþ sadà // K.010a/ (gacchet samyag.avij¤àya va÷aü krodhasya yo nçpaþ / K.010b/ (vaset sa narakaü ghore kalpa.ardham tu na saü÷ayaþ //[narake?] K.011a/ etair eva guõair yuktam amàtyaü kàrya.cintakam /(p.2) K.011b/ bràhmaõaü tu (prakurvãta nçpa.bhaktaü kula.udvaham // K.012a/ mantriõo yatra sabhyà÷ ca vaidyà÷ ca priya.vàdinaþ / K.012b/ ràjyàd dharmàt sukhàt tatra kùipraü (hãyeta pàrthivaþ // K.013a/ na tasya vacane kopam eteùàü tu (pravartayet / K.013b/ yasmàd etaiþ sadà vàcyaü nyàyyaü supariniùñhitam // K.014a/ yatra karmàõi nçpatiþ svayaü (pa÷yati dharmataþ / K.014b/ tatra sàdhu.samàcàrà (nivaseyuþ sukhaü prajàþ // K.015a/ prajànàü rakùaõaü nityaü kaõtakànàü ca ÷odhanam / K.015b/ dvijànàü påjanaü ca^eva etad arthaü kçto nçpaþ // K.016a/ bhå.svàmã tu smçto ràjà na^anya.dravyasya sarvadà / K.016b/ tat.phalasya hi ùaó.bhàgaü (pràpnuyàn na^anyathà^eva tu // K.017a/ bhåtànàü tan.nivàsitvàt svàmitvaü tena kãrtitam / K.017b/ tat.kriyà bali.ùaó.bhàgaü ÷ubha.a÷ubha.nimitta.jam // K.018a/ evaü (pravartate yas tu lobhaü (tyaktvà nara.adhipaþ / K.018b/ tasya putràþ (prajàyante ràùñraü ko÷a÷ ca (vardhate // K.019a/ anyàyena hi yo ràùñràt karaü daõóaü ca pàrthivaþ / K.019b/ sasya.bhàgaü ca ÷ulkaü ca^apy (àdadãta sa pàpa.bhàk // K.020a/ artha.÷àstra.uktam (utsçjya dharma.÷àstra.uktam (àvrajet //[halfverse only] K.021a/ duùñasya^api narendrasya tad.ràùñraü na (vinà÷ayet / K.021b/ na prajà.anumato yasmàd anyàyeùu (pravartate // K.022a/ akle÷ena^arthine yas tu ràjà samyaï (nivedayet / K.022b/ tat (tàrayati^anantaü (syàd dharma.arthaü dànam ãdç÷am // K.023a/ nyàyena^(akramya yal.labdhaü ripuü (nirjitya pàrthivaiþ / K.023b/ tat^÷uddhaü tat.pradeyaü tan na^anyathà^upahçtaü kvacit // K.024a/ ràjà purohitaü (kuryàd uditaü bràhmaõaü hitam /(p.3) K.024b/ kçta.adhyayana.saüpannam alubdhaü satya.vàdinam // [vyavahàra.lakùaõa.àdi] K.025a/ prayatna.sàdhye vicchinne dharma.àkhye nyàya.vistare / K.025b/ sàdhya.målas tu yo vàdo vyavahàraþ sa (ucyate // K.026a/ vi nànà.arthe^ava saüdehe haraõaü hàra (ucyate / K.026b/ nànà.saüdeha.haraõàd vyavahàra iti smçtaþ // K.027a/ na ràjà tu vi÷itvena dhana.lobhena và punaþ / K.027b/ svayaü kàryàõi (kurvãta naràõàm avivàdinàm // K.028a/ (utpàdayati yo hiüsàü deyaü và na (pracchati / K.028b/ yàcam (ànaya dauþ÷ãlyàd àkçùyo^asau nçpa.àj¤ayà // K.029a/ dvipade sàdhya.bhedàt tu pada.aùñàda÷atàü gate / K.029b/ aùñàda÷a kriyà.bhedàd bhinnàni^aùñasahasra÷aþ // K.030a/ sàdhya.vàdasya målaü (syàd vàdinà yan niveditam / K.030b/ deya.apradànaü hiüsà ca^iti^utthàna.dvayam (ucyate // K.031a/ pårva.pakùa÷ ca^uttaraü ca pratyàkalitam eva ca / K.031b/ kriyà.pàda÷ ca tena^ayaü catuùpàt samudàhçtaþ // K.032a/ dharma÷àstra.artha÷àstre tu skandha.dvayam udàhçtam / K.032b/ jaya÷ ca^eva^avasàya÷ ca dve phale samudàhçte // K.033a/ ÷àstreõa ninditaü tv artha.mukhyo ràj¤à pracoditaþ /(p.4) K.033b/ (àvedayati yaþ pårvaü stobhakaþ sa udàhçtaþ // K.034a/ nçpeõa^eva niyukto yaþ pada.doùam (avekùitum / K.034b/ nçpasya (såcayej (j¤àtvà såcakaþ sa udàhçtaþ // [dharma.vyavahàra.caritra.ràja÷àsana.àdãõàü bala.abala.vicàraþ] K.035a/ doùa.kàrã tu kartçtvaü dhana.svàmã svakaü dhanam / K.035b/ vivàde (pràpnuyàd yatra dharmeõa^eva sa nirõayaþ // K.036a/ smçti.÷àstraü tu yat kiücit prathitaü dharma.sàdhakaiþ / K.036b/ kàryàõàü nirõaya.arthe tu vyavahàraþ smçto hi saþ // K.037a/ yad yad (àcaryate yena dharmyaü và^adharmyam eva và / K.037b/ de÷asya^àcaraõàn nityaü caritraü tat.prakãrtitam // K.038a/ nyàya.÷àstra.avirodhena de÷a.dçùñes tathà^eva ca / K.038b/ yaü dharmaü (sthàpayed ràjà nyàyyaü tad.ràja÷àsanam // K.039a/ yukti.yuktaü tu kàryaü (syàd divyaü yatra vivarjitam / K.039b/ dharmas tu vyavahàreõa (bàdhyate tatra na^anyathà // K.040a/ pratiloma.prasåteùu tathà durga.nivàsiùu / K.040b/ viruddhaü niyataü (pràhus taü dharmaü na (vicàlayet // K.041a/ nirõayaü tu yadà (kuryàt tena dharmeõa pàrthivaþ / K.041b/ vyavahàra÷ caritreõa tadà tena^eva (bàdhyate // K.042a/ viruddhaü nyàyato yat tu caritraü (kalpyate nçpaiþ /(p.9) K.042b/ evaü tatra (nirasyeta caritraü tu nçpa.àj¤ayà // K.043a/ anena vidhinà yuktaü bàdhakaü yad yad uttaram / K.043b/ anyathà.bàdhanaü yatra tatra dharmo (vihanyate // K.044a/ asvargyà loka.nà÷àya para.anãka.bhaya.àvahà / K.044b/ àyur.bãja.harã ràj¤àü sati vàkye svayaü kçtiþ // K.045a/ tasmàt^÷àstra.anusàreõa ràjà kàryàõi (sàdhayet / K.045b/ vàkya.abhàve tu sarveùàü de÷a.dçùñena (sannayet // K.046a/ yasya de÷asya yo dharmaþ pravçttaþ sàrvakàlikaþ / K.046b/ ÷ruti.smçti.avirodhena de÷a.dçùñaþ sa (ucyate // K.047a/ de÷a.pattana.goùñheùu pura.gràmeùu vàsinàm / K.047b/ teùàü sva.samayair dharma.÷àstrato^anyeùu taiþ saha // K.048a/ de÷asya^anumatena^eva vyavasthà yà niråpità / K.048b/ likhità tu sadà dhàryà mudrità ràjam udrayà // K.049a/ ÷àstravad yatnato rakùyà tàü nirãkùya (vinirõayet / K.049b/ naigama.sthais tu yat kàryaü likhitaü yad vyavasthitam // K.050a/ tasmàt tat (saüpravarteta na^anyathà^eva (pravartayet / K.050b/ pramàõa.de÷a.dçùñaü tu yad evam iti ni÷citam // K.051a/ aprvçttaü kçtaü yatra ÷ruti.smçti.anumoditam /p.10) K.051b/ na^anyathà tat punaþ kàryaü nyàya.apetaü (vivarjayet // [dharma.adhikaraõam] K.052a/ dharma.÷àstra.vicàreõa måla.sàra.vivecanam / K.052b/ yatra^(adhikriyate sthàne dharma.adhikaraõaü hi tat // K.053a/ pràtar utthàya nçpatiþ ÷aucaü (kçtvà samàhitaþ / K.053b/ guruü jyotirvidaü vaidyàn devàn vipràn purohitàn // K.054a/ yathà^arham etàn (saüpåjya supuùpa.àbharaõa.ambaraiþ / K.054b/ (abhivandya ca gurva.àdãn sumukhàü (pravi÷et sabhàm // K.055a/ vinãta.veùo nçpatiþ sabhàü (gatvà samàhitaþ / K.055b/ (àsãnaþ pràïmukhaþ (sthitvà (pa÷yet kàryàõi kàryiõàm / K.055c/ saha trai.vidya.vçddhai÷ ca mantra.j¤ai÷ ca^eva mantribhiþ // K.056a/ sapràóvivàkaþ sàmàtyaþ sabràhmaõa.purohitaþ / K.056b/ sasabhyaþ prekùako ràjà svarge (tiùñhati dharmataþ // K.057a/ saha sabhyaiþ sthirair yuktaiþ pràj¤air maulair dvija.uttamaiþ / K.057b/ dharma÷àstra.artha.ku÷alair artha÷àstra.vi÷àradaiþ // K.058a/ kula.÷ãla.vayo.vçtta.vitta.vadbhir amatsaraiþ / K.058b/ vaõigbhiþ (syàt katipayaiþ kula.bhåtair adhiùñhitam // K.059a/ ÷rotàro vaõijas tatra kartavyà nyàya.dar÷inaþ //(p.11) [kàrya.dar÷ana.kàlaþ] K.060a/ sabhà.sthàneùu pårva.àhõe kàryàõàü nirõayaü nçpaþ / K.060b/ (kuryàt^÷àstra.praõãtena màrgeõa^amitra.karùaõaþ // K.061a/ divasasya^aùñamaü bhàgaü (muktvà kàlatrayaü tu yat / K.061b/ sa kàlo vyavahàràõàü ÷àstra.dçùñaþ paraþ smçtaþ // K.062a/ àdyàd ahno^aùña.bhàgàd yad årdhvaü bhàga.trayam (bhavet / K.062b/ sa kàlo vyavahàrasya ÷àstre dçùño manãùibhiþ // [pràóvivàkaþ] K.063a/ yadà (kuryàn na nçpatiþ svayaü kàrya.vinirõayam / K.063b/ tadà tatra (niyu¤jãta bràhmaõaü ÷àstra.pàragam // K.064a/ dakùaü kulãna.madhya.stham anudvega.karaü sthiram / K.064b/ paratra bhãruü dharmi.ùñham udyuktaü krodha.varjitam // K.065a/ akråro madhuraþ snigdhaþ kùamàyàto vicakùaõaþ / K.065b/ utsàhavàn alubdha÷ ca vàde yojyo nçpeõa tu // K.066a/ eka.÷àstram adhãyàno na (vidyàt kàrya.ni÷cayam / K.066b/ tasmàd bahv.àgamaþ kàryo vivàdeùu^uttamo nçpaiþ // K.067a/ bràhmaõo yatra na (syàt tu kùatriyaü tatra (yojayet /(p.12) K.067b/ vai÷yaü và dharma÷àstra.j¤aü ÷ådraü yatnena (varjayet // K.068a/ ato^anyair yat kçtaü kàryam anyàyena kçtaü tu tat / K.068b/ niyuktair api vij¤eyaü daivàd yady api ÷àstrataþ // K.069a/ vyavahàra.à÷ritaü pra÷naü pçcchati pràï iti sthitiþ / K.069b/ (vivecayati yas tasmin pràóvivàkas tataþ smçtaþ // K.070a/ anirõãte tu yady arthe (saübhàùeta raho^arthinà / K.070b/ pràóvivàko^atha daõóyaþ (syàt sabhyà÷ ca^eva vi÷eùataþ // [sabhyàþ] K.071a/ alubdhà dhanavanta÷ ca dharma.j¤àþ satyavàdinaþ / K.071b/ sarva.÷àstra.pravãõà÷ ca sabhyàþ kàryà dvijottamàþ // K.072a/ nyàya.÷àstram (atikramya sabhyair yatra vini÷citam / K.072b/ tatra dharmo hy adharmeõa hato (hanti na saü÷ayaþ // K.073a/ yatra dharmo hy adharmeõa satyaü yatra^ançtena ca / K.073b/ (hanyate prekùamàõànàü hatàs tatra sabhàsadaþ // K.074a/ adharmataþ pravçttaü tu na^upekùeran sabhàsadaþ / K.074b/ upekùamàõàþ sançpà narakam yànti^adho.mukhàþ // K.075a/ anyàyena^api taü yàntaü ye^anuyànti sabhàsadaþ /(p.13) K.075b/ te^api tad.bhàginas tasmàd bodhanãyaþ sa tair nçpaþ // K.076a/ nyàya.màrgàd apetaü tu (j¤àtvà cittaü mahãpateþ / K.076b/ vaktavyaü tat.priyaü tatra na sabhyaþ kilviùã (bhavet // K.077a/ sabhyena^ava÷ya.vaktavyaü dharma.artha.sahitaü vacaþ / K.077b/ (÷çõoti yadi no ràjà (syàt tu sabhyas tato^anaghaþ // K.078a/ adharmàya yadà ràjà (niyu¤jãta vivàdinàm / K.078b/ (vij¤àpya nçpatiü sabhyas tadà kàryaü (nivartayet // K.079a/ snehàd aj¤ànato và^api lobhàd và mohato^api và / K.079b/ tatra sabhyo^anyathà.vàdã daõóyo^asabhyaþ smçto hi saþ // K.080a/ kàryasya nirõayaü samyag (j¤àtvà sabhyas tato (vadet / K.080b/ anyathà na^eva vaktavyaü vaktà dviguõa.daõóa.bhàk // K.081a/ sabhya.doùàt tu yan naùñaü deyaü sabhyena tat tadà / K.081b/ kàryaü tu kàryiõàm eva ni÷citaü na (vicàlayet // [kàrya.nirõetççõàü guru.làghavam] K.082a/ kulàni ÷reõaya÷ ca^eva gaõas tv adhikçto nçpaþ / K.082b/ pratiùñhà vyavahàràõàü gurvebhyas tu^uttarottaram // K.083a/ tapasvinàü tu kàryàõi traividyair eva (kàrayet /(p.14) K.083b/ màyà.yoga.vidàü ca^eva na svayaü kopa.kàraõàt // K.084a/ samyag.vij¤àna.saüpanno na^upade÷aü (prakalpayet / K.084b/ utkçùña.jàti.÷ãlànàü gurv.àcàrya.tapasvinàm // K.085a/ gotra.sthitis tu yà teùàü kramàd (àyàti dharmataþ / K.085b/ kula.dharmaü tu taü (pràhuþ (pàlayet tam tathà^eva tu // [pra÷na.prakàraþ] K.086a/ kàle kàrya.arthinaü (pçcchet praõataü purataþ sthitam / K.086b/ kiü kàryaü kà ca te pãóà mà bhaiùãr (bråhi mànava // K.087a/ kena kasmin kadà kasmàt (pçcched evaü sabhà.gataþ / K.087b/ evaü pçùñaþ sa yad (bråyàt tat sabhyair bràhmaõaþ sahaþ // K.088a/ (vimç÷ya kàryaü nyàyyaü ced àhvàna.artham ataþ param / K.088b/ mudràü và (nikùipet tasmin puruùaü và (samàdi÷et // [pratinidhiþ] K.089a/ samarpito^arthinà yo^anyaþ paro dharma.adhikàriõi / K.089b/ prativàdã sa vij¤eyaþ pratipanna÷ ca yaþ svayam // K.090a/ adhikàro^abhiyuktasya na^itarasya^asti^asaïgateþ /(p.15) K.090b/ itaro^apy abhiyuktena pratirodhi.kçto mataþ // K.091a/ arthinà saüniyukto và pratyarthi.prahito^api và / K.091b/ yo yasya^arthe (vivadate tayor jaya.paràjayau // K.092a/ dàsàþ karma.karàþ ÷iùyà niyuktà bàndhavàs tathà / K.092b/ vàdino na ca daõóyàþ (syuþ yas tv ato^anyaþ sa daõóa.bhàk // K.093a/ brahmahatyà.suràpàna.steya.gurvaïganàgame / K.093b/ anyeùu ca^atipàpeùu prativàdã na (dãyate // K.094a/ manuùya.màraõe (steye para.dàra.abhimar÷ane / K.094b/ abhakùya.bhakùaõe ca^eva kanyà.haraõa.dåùaõe // K.095a/ pàruùye kåña.karaõe nçpa.drohe tathà^eva ca / K.095b/ prativàdã na dàtavyaþ kartà tu (vivadet svayam // [àhvànaü] K.096a/ dharma.utsukàn abhyudaye rogiõo^atha jaóàn api / K.096b/ asvastha.matta.unmatta.arta.striyo na^(àhvànayen nçpaþ // K.097a/ na hãna.pakùàü yuvatiü kule jàtàü prasåtikàm /(p.16) K.097b/ sarva.varõa.uttamàü kanyàü tà j¤àti.prabhukàþ smçtàþ // K.098a/ tad.adhãna.kuñumbinyaþ svairiõyo gaõikà÷ ca yàþ / K.098b/ niùkulà yà÷ ca patitàs tàsàm àhvànam (iùyate // K.099a/ sa÷astro^anuttarãyo và mukta.ke÷aþ sahàsanaþ / K.099b/ vàmahas tena và vàdaü vadan daõóam (avàpnuyàt // K.100a/ àhåtas tv (avamanyeta yaþ ÷akto ràja.÷àsanam / K.100b/ tasya (kuryàn nçpo daõóaü vidhi.dçùñena karmaõà // K.101a/ hãne karmàõi pa¤cà÷at.madhyame dvi÷ata.avaraþ / K.101b/ guru.kàryeùu daõóaþ (syàn nityaü pa¤ca÷ata.avaraþ // K.102a/ kalpito yasya yo daõóas tv aparàdhasya yatnataþ / K.102b/ paõànàü grahaõaü tu (syàt tan.målyaü và^atha ràjani // [àsedhaþ] K.103a/ (utpàdayati yo hiüsàü deyaü và na (prayacchati / K.103b/ yàcam (ànàya dauþ÷ãlyàd àkçùyo^asau nçpa.àj¤ayà // K.104a/ (àvedya tu nçpe kàryam asaüdigdhe prati÷rute / K.104b/ tad.àsedhaü (prayu¤jãta yàvad àhvàna.dar÷anam // K.105a/ àsedha.yogya àsiddha utkràman daõóam (arhati //(p.17) [anàsedhyàþ] K.106a/ yas tv indriya.nirodhena vyàhàra.ucchvasana.àdibhiþ / K.106b/ (àsedhayed anàsedhyaü sa daõóyo na tv atikramã // K.107a/ vçkùa.parvatam àråóhà hasty.a÷va.ratha.nau.sthitàþ / K.107b/ viùama.sthà÷ ca te sarve na^asedhyàþ kàrya.sàdhakaiþ // K.108a/ vyàdhyàrtà vyasana.sthà÷ ca yajamànàs tathà^eva ca / K.108b/ anuttãrõà÷ ca na^àsedhyà matta.unmatta.jaóàs tathà // K.109a/ na karùako bãja.kàle senà.kàle tu sainikaþ / K.109b/ pratij¤àya prayàta÷ ca kçta.kàla÷ ca na^antarà // K.110a/ udyuktaþ karùakaþ sasye toyasya^àgamane tathà / K.110b/ àrambhàt saügrahaü yàvat tat.kàlaü na (vivàdayet / K.110c/ àsedhayaüs tv anàsedhyaü raj¤à ÷àsya iti sthitiþ // K.111a/ abhiyukta÷ ca ruddha÷ ca (tiùñheyu÷ ca nçpa.àj¤ayà / K.111b/ na tasya^anyena kartavyam abhiyuktaü (vidur budhàþ // K.112a/ eka.àha.dvi.àha.àdi.apekùaü de÷a.kàla.àdi.apekùayà / K.112b/ dåtàya sàdhite kàrye tena bhaktaü (pradàpayet // K.113a/ de÷a.kàla.vayaþ.÷akti.àdi.apekùaü bhojanaü smçtam /(p.18) K.113b/ àkàrakasya sarvatra iti tattva.vido (viduþ // [pratibhåtvena^agràhyàþ] K.114a/ na svàmã na ca vai ÷atruþ svàminà^adhikçtas tathà / K.114b/ niruddho daõóita÷ ca^eva saü÷aya.sthà÷ ca na kvacit // K.115a/ na^eva rikthã na rikta÷ ca na ca^eva^atyanta.vàsinaþ / K.115b/ ràja.kàrya.niyukta÷ ca ye ca pravrajità naràþ // K.116a/ na^a÷akto dhanine dàtuü daõóaü ràj¤e ca tat.samam / K.116b/ jãvan và^api pità yasya tathà^eva^icchà.pravartakaþ / K.116c/ na^avij¤àto grahãtavyaþ pratibhåtva.kriyàü prati // K.117a/ atha cet pratibhår na^asti vàda.yogyasya vàdinaþ / K.117b/ sa rakùito dinasya^ante (dadyàd dåtàya vetanam // K.118a/ dvijàtiþ pratibhå.hãno rakùyaþ (syàd bàhya.càribhiþ / K.118b/ ÷ådra.àdãn pratibhå.hãnàn (bandhayen nigaóena tu // K.119a/ atikrame^apayàte ca (daõóayet taü paõa.aùñakam / K.119b/ nitya.karma.aparodhas tu kàryaþ sarva.varõinàm // K.120a/ grahãta.grahaõo nyàye na pravartyo mahãbhçtà / K.120b/ tasya và tat.samarpyaü (syàt (sthàpayed và parasya tat // [abhiyoktra.àdãnàm uktikramaþ] K.121a/ tatra^abhiyoktà pràg bråyàd abhiyuktas tv anantaram / K.121b/ tayor ante sadasya^(astu pràóvivàkas tataþ param // K.122a/ yasya (syàd adhikà pãóà kàryaü và^api^adhikaü (bhavet / K.122b/ pårvapakùo (bhavet tasya na yaþ pårvaü (nivedayet // K.123a/ yasya và^artha.gatà pãóà ÷àrãrã và^adhikà (bhavet / K.123b/ tasya^arthi.vàdo dàtavyo na yaþ pårvaü (nivedayet // [pratij¤à.svaråpam] K.124a/ (nive÷ya kàlaü varùaü ca màsaü pakùaü tirthi tathà / K.124b/ velàü prade÷aü viùayaü sthànaü jàty.àkçtã vayaþ // K.125a/ sàdhya.pramàõaü dravyaü ca saükhyàü nàma tathà^àtmanaþ / K.125b/ ràj¤àü ca krama÷o nàma nivàsaü sàdhya.nàma ca // K.126a/ kramàt pitççõàü nàmàni pãóàü ca^àhartç.dàyakau / K.126b/ kùamà.liïgàni ca^anyàni pakùaü (saükãrtya (kalpayet // K.127a/ de÷a÷ ca^eva tathà sthànaü saünive÷as tathà^eva ca / K.127b/ jàtiþ saüj¤à nivàsa÷ ca pramàõaü kùetra.nàma ca // K.128a/ pitç.paitàmahaü ca^eva pårva.ràja.anukãrtanam / K.128b/ sthàvareùu vivàdeùu da÷aitàni (nive÷ayet // K.129a/ ràga.àdãnàü yad ekena kopitaþ karaõe (vadet / K.129b/ tad om iti (likhet sarvaü vàdinaþ phalaka.àdiùu // K.130a/ adhikàn (÷odhayed arthàn nyånàü÷ ca (pratipårayet / K.130b/ bhåmau (nive÷ayet tàvad yàvat pakùaþ pratiùñhitaþ // K.131a/ pårva.pakùaü svabhàva.uktaü pràóvivàko^(abhilekhayet / K.131b/ pàõóu.lekhena phalake tataþ patre vi÷odhitam // K.132a/ anyad uktaü (likhed anyad yo^arthi.pratyarthinàü vacaþ / K.132b/ cauravat^(÷àsayet taü tu dhàrmikaþ pçthivã.patiþ // K.133a/ sa.ullekhanaü và (labhate try ahaü sapta^aham eva và / K.133b/ matir (utpadyate yàvad vivàde (vaktum icchataþ // K.134a/ yasmàt kàrya.samàrambhàt^ciràt tena vini÷cayaþ /(p.21) K.134b/ tasmàt na (labhate kàlam abhiyuktas tu kàla.bhàk // K.135a/ matir na^(utsahate yatra vivàde kàryam icchatoþ / K.135b/ dàtavyas tatra kàlaþ (syàd arthi.pratyarthinor api // [pratij¤à.doùàþ (pårva.pakùa.doùàþ)] K.136a/ ya÷ ca ràùñra.viruddha÷ ca ya÷ ca ràj¤à vivarjitaþ / K.136b/ aneka.pada.saükãrõaþ pårva.pakùo na (siddhyati // K.137a/ bahu.pratij¤aü yat kàryaü vyavahàreùu ni÷citam / K.137b/ kàmaü tad api (gçhõãyàd ràjà tattva.bubhutsayàa // K.138a/ de÷a.kàla.vihãna÷ ca dravya.saükhyà.vivarjitaþ // K.138b/ sàdhya.pramàõa.hãna÷ ca pakùo^anàdeya (iùyate // K.139a/ nyàya.sthaü na^icchate (kartum anyàyaü và (karoti^ayam / K.139b/ na (lekhayati yat tv evaü tasya pakùo na (sidhyati // K.140a/ aprasiddhaü niràbàdhaü nirarthaü niùprayojanam / K.140b/ asàdhyaü và viruddhaü và pakùa.àbhàsaü (vivarjayet // K.141a/ pratij¤à.doùa.nirmuktaü sàdhyaü sat.kàraõa.anvitam /(p.22) K.141b/ ni÷citaü loka.siddhaü ca pakùaü pakùa.vido (viduþ // K.142a/ svalpa.akùaraþ prabhåta.artho niþsaüdigdho niràkulaþ / K.142b/ virodhi.kàraõair mukto virodhi.pratiùedhakaþ // K.143a/ yadà tv evaü vidhaþ pakùaþ kalpitaþ pårva.vàdinà / K.143b/ dadyàt tat.pakùa.saübaddhaü prativàdã tadà^uttaram // K.144a/ ÷ràvyamàõo^arthinà yatra yo hi^artho na vighàtitaþ / K.144b/ dàna.kàle^athavà tåùõãü sthitaþ so^artho^anumoditaþ // [uttaraü sadyo dàtavyaü kàla.antareõa và dàtavyam] K.145a/ ÷rutvà lekhya.gataü tv arthaü pratyarthã kàraõàd yadi / K.145b/ kàlaü vivàde (yàceta tasya deyo na saü÷ayaþ // K.146a/ sadyo và^ekàha.pa¤càha.tryahaü và guru.làghavàt / K.146b/ (labheta^asau tripakùaü và saptàhaü và çõa.àdiùu // K.147a/ kàlaü ÷aktiü (viditvà tu kàryàõàü ca bala.abalam / K.147b/ alpaü và bahu và kàlaü (dadyàt pratyarthine prabhuþ // K.148a/ dinaü màsa.ardhamàsau và çtuþ saüvatsaro^api và /(p.23) K.148b/ kriyà.sthiti.anuråpas tu deyaü kàlaþ pareõa tu // K.149a/ (vyapaiti gauravaü yatra vinà÷as tyàga eva và / K.149b/ kàlaü tatra na (kurvãta kàryam àtyayikaü hi tat // K.150a/ dhenàu^anaóuhi kùetre strãùu prajanane tathà / K.150b/ nyàse yàcitake datte tathà^eva kraya.vikraye // K.151a/ kanyàyà dåùaõe steye kalahe sàhase nidhau / K.151b/ upadhau kauña.sàkùye ca sadya eva (vivàdayet // K.152a/ sàhasa.steya.pàruùya.go.^abhi÷àpe tathà^atyaye / K.152b/ bhåmau (vivàdayet kùipram akàle^api bçhaspatiþ // K.153a/ sadyaþ kçteùu kàryeùu sadya eva (vivàdayet / K.153b/ kàla.atãteùu và kàlaü (dadyàt pratyarthine prabhuþ // K.154a/ sadyaþ kçte sadya eva màsa.atãte dinaü (bhavet / K.154b/ ùaó.àbdike tri.ràtraü (syàt sapta.ahaü dvàda÷a.àbdike // K.155a/ viü÷ati.abde da÷a.ahaü tu màsa.ardhaü và (labheta saþ / K.155b/ màsaü triü÷at.samàtãte tri.pakùaü parato (bhavet // K.156a/ kàlaü saüvatsaràd arvàk svayam eva yathà^ãpsitam / K.156b/ saüvatsaraü jaóa.unmatta.manaske vyàdhi.pãóite // K.157a/ dig.antara.prapanne và aj¤àta.arthe ca vastuni /(p.24) K.157b/ målaü và sàkùiõo và^atha parade÷e sthità yadà // K.158a/ tatra kàlo (bhavet puüsàmà svade÷a.samàgamàt / K.158b/ datte^api kàle deyaü (syàt punaþ kàryasya gauravàt // K.159a/ pårva.pakùa.÷ruta.arthas tu pratyarthã tad.anantaram / K.159b/ pårva.pakùa.artha.saübandhaü pratipakùaü (nivedayet // K.160a/ àcàra.dravya.dàna.iùña.kçtya.upasthàna.nirõaye / K.160b/ na^upasthito yadà ka÷cit^÷alaü tatra na (kàrayet // K.161a/ daiva.ràja.kçto doùas tasmin kàle yadà (bhavet / K.161b/ abàdha.tyàga.màtreõa na (bhavet sa paràjitaþ // K.162a/ daiva.ràja.kçtaü doùaü sàkùibhiþ (pratipàdayet / K.162b/ jaihmyena vartamànasya daõóo dàpyas tu tad.dhanam // K.163a/ abhiyukto^abhiyoktàram abhiyu¤jãta karhicit / K.163b/ anyatra daõóa.pàruùya.steya.saügrahaõa.atyayàt // K.164a/ yàvan yasmin samàcàraþ pàraüparya.krama.àgataþ / K.164b/ taü (pratãkùya yathà.nyàyam uttaraü (dàpayen nçpaþ // [caturvidham uttaram] K.165a/ satyaü mithyà.uttaraü ca^eva pratyavaskandanaü tathà / K.165b/ pårva.nyàya.vidhi÷ ca^evam uttaraü (syàc catur.vidham // K.166a/ (÷rutvà bhàùa.artham anyas tu yadà taü (pratiùedhati / K.166b/ arthataþ ÷abdato và^api mithyà taj.j¤eyam uttaraü // K.167a/ abhiyukto^abhiyogasya yadi (kuryàt tu nihnavam /(p.25) K.167b/ mithyà tat tu (vijànãyàd uttaraü vyavahàrataþ // K.168a/ sàdhyasya satya.vacanaü pratipattir udàhçtà // K.169a/ mithyà^etan na^(abhijànàmi tadà tatra na saünidhiþ / K.169b/ ajàta÷ ca^(asmi tat.kàla iti mithyà catur.vidham // K.170a/ yo^arthinà^arthaþ samuddiùñaþ pratyarthã yadi taü tathà / K.170b/ (prapadya kàraõaü (bråyàd àdharyaü gurur (abravãt // K.171a/ àcàreõa^avasanno^api punar (lekhayate yadi / K.171b/ so^abhidheyo jitaþ pårvaü pràï.nyàyas tu sa (ucyate // K.172a/ (vibhàvayàmi kulikaiþ sàkùibhir likhitena và / K.172b/ jita÷ ca^eva mayà^ayaü pràk pràï.nyàya.stri.prakàrakaþ // [uttara.àbhàsà uttara.doùà và] K.173a/ aprasiddhaü viruddhaü yad atyalpam atibhåri ca / K.173b/ saüdigdha.asaübhava.avyaktam anya.arthaü ca^ati.doùavat // K.174a/ avyàpakaü vyasta.padaü nigåóha.arthaü tathà.kulam / K.174b/ vyàkhyà.gamyam asàraü ca na^uttaraü (÷asyate budhaiþ // K.175a/ yad.vyasta.padam avyàpi nigåóha.arthaü tathà.kulam / K.175b/ vyàkhyà.gamyam asàraü ca na^uttaraü sva.artha.siddhaye // K.176a/ cihna.àkàra.sahasraü tu samayaü ca^avijànatà / K.176b/ bhàùà.antareõa và proktam aprasiddhaü tad utaram // K.177a/ pratidattaü mayà bàlye pratidattaü mayà nahi / K.177b/ yad evam (àha vij¤eyaü viruddhaü tad iha^uttaraü // K.178a/ jitaþ purà mayà^ayaü ca tv arthe^asminn iti (bhàùitum / K.178b/ purà mayà^ayam iti yat tad ånaü ca^uttaraü smçtam // K.179a/ gçhãtam iti vàcye tu kàryaü tena kçtaü mayà / K.179b/ purà gçhãtaü yad dravyam iti yac ca^atibhåri tat // K.180a/ deyaü mayà^iti vaktavye mayà^àdeyam iti^ãdç÷am / K.180b/ saüdigdham uttaraü j¤eyaü vyavahàre budhais tadà // K.181a/ bala.abalena ca^etena sàhasaü sthàpitaü purà / K.181b/ anuktam etan (manyante tad anya.artham iti^ãritam // K.182a/ asmai dattaü mayà sàrdhaü sahasram iti bhàùite / K.182b/ pratidattaü tad.ardhaü yat tad iha^avyàpakaü smçtam // K.183a/ pårva.vàdã kriyàü yàvat samyaï na^eva (nive÷ayet / K.183b/ mayà gçhãtaü pårvaü no tad vyasta.padam (ucyate // K.184a/ tatkiü tàmarasaü ka÷cid agçhãtaü (pradàsyati / K.184b/ nigåóha.arthaü tu tat proktam uttaraü vyavahàrataþ // K.185a/ kiü tena^eva sadà deyaü mayà deyaü (bhaved iti / K.185b/ etad akulam iti^uktam uttaraü tadvido (viduþ // K.186a/ kàkasya dantà no (santi (santi^iti.àdi yad uttaram / K.186b/ asàram iti tattvena samyaï na^uttaram (iùyate // K.187a/ prastutàd alpam avyaktaü nyåna.adhikam asaïgatam / K.187b/ avyàpya.sàraü saüdigdhaü pratipakùaü na (laïghayet // K.188a/ saüdigdham anyat.prakçtàd aty.alpam ati.bhåri ca / K.188b/ pakùa.ekade÷a.vyàpya^iva tat tu na^eva^uttaraü (bhavet // K.189a/ pakùa.ekade÷e yat satyam ekade÷e ca kàraõam / K.189b/ mithyà ca^eva^ekade÷e ca saïkaràt tad anuttaram // K.190a/ na ca^ekasmin vivàde tu kriyà (syàd vàdinor dvayoþ / K.190b/ na ca^artha.siddhir ubhayor na ca^ekatra kriyà.dvayam // [vàda.hàni.karàõi] K.191a/ prapadya kàraõaü pårvam anyad.gurutaraü yadi / K.191b/ prativàkya.gataü (bråyàt (sàdhyate tad dhi na^itarat // K.192a/ yathà.artham uttaraü (dadyàd ayacchantaü ca (dàpayet / K.192b/ sàma.bheda.àdibhir màrgair yàvat so^arthaþ samutthitaþ // K.193a/ mohàd và yadi và ÷àñhyàd yat^na^uktaü pårva.vàdinà / K.193b/ uttara.antargataü ca^api tad.gràhyam ubhayor api // K.194a/ upàyai÷ ca^udyamànas tu na (dadyàd uttaraü tu yaþ / K.194b/ atikrànte sapta.ràtre jito^asau (dàtum (arhati // K.195a/ (÷ràvayitvà yathà.kàryaü (tyajed anyad vaded asau / K.195b/ anya.pakùa.à÷rayas tena kçto vàdã sa (hãyate // K.196a/ na mayà^abhihitaü kàryam (abhiyujya paraü (vadet / K.196b/ vibruvaü÷ ca (bhaved evaü hãnaü tam api (nirdi÷et // K.197a/ (lekhayitvà tu yo vàkyaüü hãnaü và^api^adhikaü punaþ / K.197b/ (vaded vàdã sa (hãyeta na^abhiyogaü tu so^(arhati // K.198a/ sabhyà÷ ca sàkùiõa÷ ca^eva kriyà j¤eyà manãùibhiþ / K.198b/ tàü kriyàü dveùñi yo mohàt kriyà.dveùã sa (ucyate // K.199a/ àhvànàd anupasthànàt sadya eva (prahãyate // K.200a/ (bråhãt yukto^api na (bråyàt sadyo bandhanam (arhati / K.200b/ dvitãye^ahani dur.buddher (vidyàt tasya paràjayam // K.201a/ vyàjena^eva tu yatra^asau dãrgha.kàlam (abhãpsati / K.201b/ sa.apade÷aü tu tad (vidyàd vàda.hàni.karaü smçtam // K.202a/ anya.vàdã paõàn pa¤ca kriyà.dveùã paõàn da÷a / K.202b/ na^upasthàtà da÷a dvau ca ùoóa÷a^eva niruttaraþ / K.202c/ àhåta.prapalàyã ca paõàn gràhyas tu viü÷atim // K.203a/ trir àhåtam anàyàntam àhåta.prapalàyinam / K.203b/ pa¤ca.ràtram atikràntaü (vinayet taü mahãpatiþ // K.204a/ ÷ràvita.vyavahàràõàm ekaü yatra (prabhedayet / K.204b/ vàdinaü (lobhayec ca^eva hãnaü tam iti (nirdi÷et // K.205a/ bhayaü (karoti bhedaü và bhãùaõaü và nirodhanam / K.205b/ etàni vàdinor arthasya vyavahàre sa (hãyate // K.206a/ doùa.anuråpaü saügràhyaþ punar.vàdo na (vidyate / K.206b/ ubhayor likhite vàcye pràrabdhe kàrya.ni÷caye / K.206c/ ayuktaü tatra yo (bråyàt tasmàd arthàt sa (hãyate // K.207a/ sàkùiõo yas tu (nirdi÷ya kàmato na (vivàdayet / K.207b/ sa vàdã (hãyate tasmàt triü÷ad.ràtràt pareõa tu // K.208a/ palàyana.anuttaratvàd anya.pakùa.à÷rayeõa ca / K.208b/ hãnasya gçhyate vàdo na sva.vàkya.jitasya tu // K.209a/ yo hãna.vàkyena jitas tasya^uddhàraü (vidur budhàþ / K.209b/ sva.vàkya.hãno yas tu (syàt tasya^uddhàro na (vidyate // K.210a/ (àvedya pragçhãta.arthàþ pra÷amaü (yànti ye mithaþ / K.210b/ sarve dvi.guõa.daõóyàþ (syuþ vipralambhàn nçpasya te // [kriyà.pàdaþ](p.30) K.211a/ kàraõàt pårva.pakùo^api hy uttaratvaü (prapadyate / K.211b/ ataþ kriyà tadà proktà pårva.pakùa.prasàdhinã // K.212a/ ÷odhite likhite samyag iti nirdoùa uttare / K.212b/ pratyarthino^arthino và^api kriyà.karaõam (iùyate // K.213a/ vàdinà yad abhipretaü svayaü (sàdhayitum sphuñam / K.213b/ tat sàdhyaü sàdhanaü yena tat sàdhyaü (sàdhyate^akhilam // [pramàõàni, teùàü ca bala.abala.àdi.vicàraþ] K.214a/ likhitaü sàkùiõo bhuktiþ pramàõaü trividhaü (viduþ / K.214b/ le÷a.udde÷as tu yuktiþ (syàd divyàni^iha viùàdayaþ // K.215a/ pårva.vàde^api likhite yathà.akùaram a÷eùataþ / K.215b/ arthã tçtãya.pàde tu kriyayà (pratipàdayet // K.216a/ kàryaü hi sàdhyam iti^uktaü sàdhanaü tu kriyà^(ucyate / K.216b/ dvi.bhedà sà punar.j¤eyà daivikã mànuùã tathà / K.216c/ mànuùã likhya.sàkùya.àdir vadha.àdir daivikã matà // K.217a/ saübhave sàkùiõàü pràj¤o daivikãü (varjayet kriyàü / K.217b/ saübhave tu prayu¤jàno daivikãü (hãyate tataþ // K.218a/ yady eko mànuùãü (bråyàd anyo (bråyàt tu daivikãm / K.218b/ mànuùãü tatra (gçhõãyàn na tu daivãü kriyàü nçpaþ // K.219a/ yady eka.de÷a.vyàptà^api kriyà (vidyeta mànuùã /(p.31) K.219b/ sà gràhyà na tu pårõà^api daivikã vadatàü nçõàm // K.220a/ pa¤ca.prakàraü daivaü (syàn mànuùaü trividhaü smçtam // K.221a/ kriyàü balavatãü (muktvà durbalàü yo^(avalambate / K.221b/ sa jaye^avadhçte sabhyaiþ punas tàü na^(àpnuyàt kriyàm // K.222a/ sàra.bhåtaü padaü (muktvà asàràõi bahåny api / K.222b/ (saüsàdhayet kriyà yà tu tàü (jahyàt sàra.varjitàm / K.222c/ pakùa.dvayaü (sàdhayed yà tàü (jahyàd dårataþ kriyàm // K.223a/ kriyà na daivikã proktà vidyàmàneùu sàkùiùu / K.223b/ lekhye ca sati vàdeùu na divyaü na ca sàkùiõaþ // K.224a/ kàlena (hãyate lekhyaü dåùitaü nyàyatas tathà / K.224b/ alekhya.sàkùike daivãü vyavahàre (vinirdi÷et / K.224c/ daiva.sàdhye pauruùeyãü na lekhyaü và (prayojayet // K.225a/ påga.÷reõi.gaõa.àdãnàü yà sthitiþ parikãrtità / K.225b/ tasyàs tu sàdhanaü lekhyaü na divyaü na ca sàkùiõaþ // K.226a/ dvàra.màrga.kriyà.bhoga.jala.vàha.àdike tathà / K.226b/ bhuktir eva hi gurvã (syàn na lekhyaü na ca sàkùiõaþ // K.227a/ datta.adatte^atha bhçtyànàü svàminà nirõaye sati / K.227b/ vikraya.àdàna.saübandhe (krãtvà dhanam ayacchati // K.228a/ dyåte samàhvaye ca^eva vivàde samupasthite /(p.32) K.228b/ sàkùiõaþ sàdhanaü proktaü na divyaü na ca lekhyakam // K.229a/ prakrànte sàhase vàde pàruùye daõóa.vàcike / K.229b/ bala.udbhåteùu kàryeùu sàkùiõo divyam eva và // K.230a/ gåóha.sàhasikànàü tu pràptaü divyaiþ parãkùaõam / K.230b/ yukti.cihna.iïgita.àkàra.vàk.cakùu÷.ceùñitair nçõàm // K.231a/ uttameùu ca sarveùu sàhaseùu (vicàrayet / K.231b/ sadbhàvaü divya.dçùñena satsu sàkùiùu vai bhçguþ // K.232a/ samatvaü sàkùiõàü yatra divyais tatra^api (÷odhayet / K.232b/ pràõa.antika.vivàdeùu vidyàmàneùu sàkùiùu / K.232c/ divyam (àlambate vàdã na (pçcchet tatra sàkùiõaþ // K.233a/ çõe lekhyaü sàkùiõo và yukti.le÷a.àdayo^api và / K.233b/ daivikã và kriyà proktà prajànàü hita.kàmyayà // K.234a/ codanà pratikàlaü ca yukti.le÷as tathà^eva ca / K.234b/ tçtãyaþ ÷apathaþ proktaþ tair çõaü (sàdhayet kramàt // K.235a/ abhãkùõaü codyamàno^api pratihanyàn na tad.vacaþ / K.235b/ triþ catuþ pa¤ca.kçtvo và parato^arthaü (samàcaret // K.236a/ codanà.pratighàte tu yukti.le÷aiþ (samanviyàt / K.236b/ de÷a.kàla.artha.saübandha.parimàõa.kriyà.àdibhiþ // K.237a/ yuktiùu^api^asamarthàsu ÷apathair eva (niõayet / K.237b/ artha.kàla.bala.apekùair agni.ambu.sukçta.àdibhiþ // K.238a/ yatra (syàt sopadhaü lekhyaü tad.ràj¤aþ ÷ràvitaü yadi / K.238b/ divyena (÷odhayet tatra ràjà dharma.àsana.sthitaþ // K.239a/ vàk.pàruùye ca bhåmau ca divyaü na (parikalpayet // K.240a/ sthàvareùu vivàdeùu divyàni (paridhàrayet / K.240b/ sàkùibhir likhitena^arthe bhuktyà ca^eva (prasàdhayet //[arthaü] K.241a/ pramàõair hetunà và^api divyena^eva tu ni÷cayam / K.241b/ sarveùu^eva vivàdeùu sadà (kuryàn nara.adhipaþ // K.242a/ likhitaü sàkùiõo bhuktiþ pramàõaü trividhaü smçtam / K.242b/ anumànaü (vidur hetuü tarkaü ca^eva manãùiõaþ // K.243a/ pårva.abhàve pareõa^eva na^anyathà^eva kadàcana / K.243b/ pramàõair vàdi.nirdiùñair bhuktyà likhita.sàkùibhiþ // K.244a/ na ka÷cid abhiyoktàraü divyeùu (viniyojayet / K.244b/ abhiyuktàya dàtavyaü divyaü divya.vi÷àradaiþ // K.245a/ mithyà.uktau sa catuù.pàt (syàt pratyavaskandane tathà / K.245b/ pràï.nyàye sa ca vij¤eyo dvi.pàt saüpratipattiùu // K.246a/ paràjaya÷ ca dvividhaþ paroktaþ svokta eva ca / K.246b/ paroktaþ (syàd da÷avidhaþ svokta ekavidhaþ smçtaþ // K.247a/ vivàda.antara.saükràntiþ pårva.uttara.viruddhatà / K.247b/ dåùaõaü sva.kriya.utpatteþ para.vàkya.upapàdanam // K.248a/ anirde÷a÷ ca de÷asya nirde÷o^ade÷a.kàlayoþ / K.248b/ sàkùiõàm upajàpa÷ ca vidveùo vacanasya ca // [lekhyam] K.249a/ lekhyaü tu dvividhaü proktaü sva.hasta.anya.kçtaü tathà / K.249b/ asàkùimat.sàkùimac ca siddhir de÷a.sthites tayoþ // K.250a/ gràhakeõa svahastena likhitaü sàkùi.varajitam / K.250b/ svahasta.lekhyaü vij¤eyaü pramàõaü tat.smçtaü budhaiþ / K.251a/ utpatti.jàti.saüj¤àü ca dhana.saükhyàü ca (lekhayet/ K.251b/ (smaraty evaü prayuktasya (na÷yed arthas tv alekhitaþ // K.252a/ lekhyaü tu sàkùimat.kàryam avilupta.akùara.kramam / K.252b/ de÷a.àcàra.sthiti.yutaü samagraü sarva.vastuùu // K.253a/ varõa.vàkya.kriyà.yuktam asaüdigdhaü sphuña.akùaram / K.253b/ ahãna.krama.cihnaü ca lekhyaü tat siddhim (àpnuyàt // K.254a/ càtruvidya.pura.÷reõã.gaõa.paura.àdika.sthitiþ / K.254b/ tat.sidhi.arthaü tu yat^lekhyaü tad bhavot sthiti.patrakam // K.255a/ abhi÷àpe samuttãrõe pràya÷citte kçte janaiþ / K.255b/ vi÷uddhi.patrakaü j¤eyaü tebhyaþ sàkùi.samanvitam // K.256a/ uttameùu samasteùu abhi÷àpe samàgate / K.256b/ vçtta.anuvàda.lekhyaü yat taj j¤eyaü sandhi.patrakam // K.257a/ sãmà.vivàde nirõãte sãmà.patraü (vidhãyate // K.258a/ ràj¤aþ sva.hasta.saüyuktaü samudrà.cihnitaü tathà / K.258b/ ràjakãyaü smçtaü lekhyaü sarveùu^artheùu sàkùimat // K.259a/ arthi.pratyarthi.vàkyàni pratij¤à sàkùi.vàk tathà / K.259b/ nirõaya÷ ca yathà tasya yathà ca^avadhçtaü svayam // K.260a/ etad yathà.akùaraü lekhye yathà.pårvaü (nive÷ayet / K.260b/ abhiyoktç.abhiyuktànàü vacanaü pràï (nive÷ayet // K.261a/ sabhyànàü pràóvivàkasya kulànàü và tataþ param / K.261b/ ni÷cayaü smçti.÷àstrasya mataü tatra^eva (lekhayet // K.262a/ siddhena^arthena saüyojyo vàdã satkàra.pårvakam / K.262b/ lekhyaü sva.hasta.saüyuktaü tasmai (dadyàt tu pàrthivaþ // K.263a/ sabhà.sada÷ ca ye tatra smçti.÷àstra.vidaþ sthitàþ / K.263b/ yathà.lekhya.vidhhau tadvat sva.hastaü tatra (dàpayet // K.264a/ anena vidhinà lekhyaü pa÷càt.kàraü (vidur budhàþ / K.264b/ nirastà tu kriyà yatra pramàõena^eva vàdinà / K.264c/ pa÷càt.kàro (bhavet tatra na sarvàsu (vidhãyate // K.265a/ anya.vàdã.àdi.hãnebhya itareùàü (pradãyate / K.265b/ vçtta.anuvàda.saüsiddhaü tac ca (syàj jaya.patrakam //(p.265) [lekhya.parãkùà] K.266a/ ràja.àj¤ayà (samàhåya yathà.nyàyaü (vicàrayet / K.266b/ lekhya.àcàreõa likhitaü sàkùya.àcàreõa sàkùiõaþ // K.267a/ varõa.vàkya.kriyà.yuktam asaüdigdhaü sphuña.akùaram / K.267b/ ahãna.krama.cihnaü ca lekhyaü tat.siddhim (àpnuyàt // K.268a/ de÷a.àcàra.yutaü varùam àsapakùa.àdi.vçddhimat / K.268b/ çõi.sàkùi.lekhakànàm hasta.aïgam lekhyam (ucyate // K.269a/ sthàna.bhraùñàs tv apaïkti.sthàþ saüdigdhà lakùaõa.cyutàþ / K.269b/ yadà tu saüsthità varõàaþ kåña.lekhyaü tadà (bhavet // K.270a/ de÷a.àcàra.viruddhaü yat saüdigdhaü krama.varjitam / K.270b/ kçtam asvàminà yac ca sàdhya.hãnaü ca (duùyati // K.271a/ mattena^upàdhi.bhãtena tathà^unmattena pãóitaiþ / K.271b/ strãbhir bàla.asvatantrai÷ ca kçtaü lekhyaü na (sidhyati // K.272a/ khyàpitaü ced dvitãye^ahni na ka÷cid (vinivartayet / K.272b/ tathà tat (syàt pramàõaü tu matta.unmatta.kçtàd çte // K.273a/ sàkùi.doùàd (bhaved duùñaü patraü vai lekhakasya và / K.273b/ dhanikasya^upadhà.doùàt tathà dhàraõikasya và //(p.37) K.274a/ duùñair duùñaü bhavet^lekhyaü ÷uddhaü ÷uddhair (vinirdi÷et / K.274b/ tat patram upadhà.duùñaiþ sàkùi.lekhaka.kàrakaiþ // K.275a/ pramàõasya hi ye doùà vaktavyàs te vivàdinà / K.275b/ gåóhàs tu prakañàþ sabhyaiþ kàle ÷àstra.pradar÷anàt // K.276a/ sàkùi.lekhaka.kartàraþ kåñatàü (yànti te yathà / K.276b/ tathà doùàþ prayoktavyà duùñair lekhyaü (praduùyàta // K.277a/ na lekhakena likhitaü na dçùñaü sàkùibhis tathà / K.277b/ evaü pratyarthinà^ukte tu kåña.lekhyaü prakãrtitam // K.278a/ na^atathyena pramàõaü tu doùeõa^eva tu (dåùayet / K.278b/ mithyà.abhiyoge daõóyaþ (syàt sàdhya.arthàc ca^api (hãyate // K.279a/ evaü duùñaü nçpa.sthàne yasmiüs tad^hi (vicàryate / K.279b/ (vimç÷ya bràhmaõaiþ sàrdhaü patra.doùàn (niråpayet // K.280a/ yena te kåñatàü (yànti sàkùi.lekhaka.kàrakàþ / K.280b/ tena duùñaü bhavet^lekhyaü ÷uddhaiþ ÷uddhiü (vinirdi÷et // K.281a/ dhanikena svahastena likhitaü sàkùi.varjitam /(p.38) K.281b/ (bhavet kåñaü na cet kartà kçtaü hi^iti (vibhàvayet // K.282a/ dattaü lekhye svahastaü tu çõiko yadi nihnate / K.282b/ patra.sthaiþ sàkùibhir vàcyo lekhakasya matena và // K.283a/ kçta.akçta.vivàdeùu sàkùibhiþ patra.nirõayaþ / K.283b/ dåùite patrake vàdã tad.àråóhàüs tu (nirdi÷et // K.284a/ trividhasya^api lekhyasya bhràntiþ (sa¤jàyate nçõàm / K.284b/ çõi.sàkùi.lekhakànàü hasta.uktyà (sàdhayet tataþ // K.285a/ atha pa¤catvam àpanno lekhakaþ saha sàkùibhiþ / K.285b/ tat.svahasta.àdibhis teùàü (vi÷udhyet tu na saü÷ayaþ // K.286a/ çõi.svahasta.saüdehe jãvato và mçtasya và / K.286b/ tat.svahasta.kçtair anyaiþ patrais tal.lekhya.nirõayaþ // K.287a/ samudre^api lekhye mçtàþ sarve^api te sthitàþ / K.287b/ likhitaü tat.pramàõaü tu mçteùu^api hi teùu ca // K.288a/ pratyakùam anumànena na kadàcit (prabàdhyate / K.288b/ tasmàt^lekhyasya duùñasya vacobhiþ sàkùiõàü bhavet // K.289a/ nirõayaþ svadhana.arthaü hi patraü (dåùayati svayam /(p.39) K.289b/ likhitaü likhitena^eva sàkùimat.sàkùibhir (haret // K.290a/ kåña.uktau sàkùiõàü vàkyàt^lekhakasya ca patrakam / K.290b/ (nayet^÷uddhiü na yaþ kåñaü sa dàpyo damam uttamam // K.291a/ àóhyasya nikaña.sthasya yat^÷aktena na yàcitam / K.291b/ ÷uddha.çõa.÷aïkayà tat tu lekhyaü durbalatàm (iyàt // K.292a/ lekhyaü triü÷at.samà.atãtam adçùña.a÷ràvitaü ca yat / K.292b/ na tat siddhim (avàpnoti tiùñhatsu^api hi sàkùiùu // K.293a/ prayukte ÷ànta.làbhe tu likhitaü yo na (dar÷ayet / K.293b/ na^eva (yàceta çõikaü na tat siddhim (avàpnuyàt // K.294a/ pa÷càt kàra.nibaddhaü yat tad yatnena (vicàrayet / K.294b/ yadi (syàd yukti.yuktaü tu pramàõaü likhitaü tadà // K.295a/ anyathà dårataþ kàryaü punar eva (vinirõayet / K.295b/ atathyaü tathya.bhàvena sthàpitaü j¤àna.vibhramàt // K.295c/ nivartyaü tat.pramàõaü (syàd yatnena^api kçtaü nçpaiþ // K.296a/ mudrà.÷uddhaü kriyà.÷uddhaü bhukti.÷uddhaü sacihnakam / K.296b/ ràj¤aþ sva.hasta.saü÷uddhaü ÷uddhim (àyàti ÷àsanam // K.297a/ nirdoùaü prathitaü yat tu lekhyaü tat siddhim (àpnuyàt // K.298a/ dçùñe patre sphuñàn doùàn na^uktau^ànçõiko yadi / K.298b/ tato viü÷ati.varùàõi sthitaü patraü sthiraü (bhavet //(p.40) K.299a/ ÷aktasya saünidhàu^arthe yena lekhyena (bhujyate / K.299b/ varùàõi viü÷atiü yàvat tat patraü doùa.varjitam // K.300a/ atha viü÷ati.varùàõi àdhir bhuktaþ suni÷citam / K.300b/ tena lekhyena tat siddhir lekhya.doùa.vivarjità // K.301a/ sãmà.vivàde nirõãte sãmà.patraü (vidhãyate / K.301b/ tasya doùàþ pravaktavyà yàvad varùàõi viü÷atiþ // K.302a/ àdhàna.sahitaü yatra çõaü lekhye nive÷itam / K.302b/ mçta.sàkùi pramàõaü tu svalpa.bhogeùu tad.viduþ // K.303a/ pràptaü và^anena cet ki¤cid dànaü ca^api^aniråpitam / K.303b/ vinà^api mudrayà lekhyaü pramàõaü mçta.sàkùikam // K.304a/ yadi labdhaü (bhavet ki¤cit praj¤aptir và kçtà (bhavet / K.304b/ pramàõam eva likhitaü mçtà yadi^api sàkùiõaþ // K.305a/ dar÷itaü pratikàlaü yad gràhitaü smàritaü tathà /(p.41) K.305b/ lekhyaü (sidhyati sarvatra mçteùu^api ca sàkùiùu // K.306a/ na divyaiþ sàkùibhir và^api (hãyate likhitaü kvacit / K.306b/ lekhya.dharmaþ sadà ÷reùñho hi^ato na^anyena (hãyate // K.307a/ tad.yukta.pratilekhyena tad.vi÷iùñena và sadà / K.307b/ lekhya.kriyà (nirasyeta (nirasya^anyena na kvacit // K.308a/ darpaõa.sthaü yathà bimbam asat.sad iva (dç÷yate / K.308b/ tathà lekhyasya bimbàni (kurvanti ku÷alà janàþ // K.309a/ dravyaü (gçhãtvà yat^lekhyaü parasmai (saüpradãyate / K.309b/ channam anyena ca^àråóhaü saüyataü ca^anya.ve÷mani // K.310a/ datte vçtte^atha và dravye kvacil^likhita.pårvake / K.310b/ eùa eva vidhir j¤eyo lekhya.÷uddhi.vinirõaye // K.311a/ sthàvare vikraya.àdhàne lekhyaü kåñaü karoti yaþ / K.311b/ sa samyag.bhàvitaþ kàryo jihvvà.pàõi.aïghri.varjitaþ // K.312a/ malair yad bheditaü dagdhaü chidritaü vãtam eva và / K.312b/ tad anyat (kàrayel lekhyaü svedena^ullikhitaü tathà // [bhuktiþ] K.313a/ likhitaü sàkùiõo bhuktiþ pramàõa.trayam (iùyate / K.313b/ pramàõeùu smçtà bhukteþ sal lekha.samatà nçõàm // K.314a/ rathyà.nirgamana.dvàra.jala.vàha.àdi.saü÷aye / K.314b/ bhuktir eva tu gurvã (syàt pramàõeùu^iti ni÷cayaþ // K.315a/ anumànàd guruþ sakùã sàkùibhyo likhitaü guru / K.315b/ avyàhatà tri.puruùã bhuktir ebhyo garãyasã // K.316a/ na^upabhoge balaü kàryam àhartrà tat.sutena và / K.316b/ pa÷u.strã.puruùàdãnàm iti dharmo vyavasthitaþ // K.317a/ bhuktis tu dvividhà proktà sàgama.anàgamà tathà / K.317b/ tri.puruùã yà svatantrà sà ced alpà tu sàgamà // K.318a/ mukhyà paitàmahã bhuktiþ paitçkã ca^api saümatà / K.318b/ tribhir etair avicchinnà sthirà ùaùñi.àbdikã matà // K.319a/ sàgamena tu bhuktena samyag.bhuktaü yadà tu yat / K.319b/ àhartà (labhate tat tu na^apahàryaü tu tat kvacit // K.320a/ pranaùña.àgama.lekhyena bhoga.àråóhena vàdinà / K.320b/ kàlaþ pramàõaü dànaü ca kãrtanãyàni saüsadi // K.321a/ smàrta.kàle kriyà bhåmeþ sàgamà bhuktir (iùyate / K.321b/ asmàrte^anugama.abhàvàt kramàt tri.puruùa.àgatà // K.322a/ àdau tu kàraõaü madhye bhuktis tu sàgamà /(p.43) K.322b/ kàraõaü bhuktir eva^ekà saütatà yà tripauruùã // K.323a/ àhartà bhukti.yukto^api lekhya.doùàn (vi÷odhayet / K.323b/ tat.suto bhukti.doùàüs tu lekhya.doùàüs tu na^(àpnuyàt // K.324a/ yena^upàttaü hi yad dravyaü so^abhiyuktas tad (uddharet / K.324b/ cira.kàla.upabhoge^api bhuktis tasya^eva na^(iùyate // K.325b/ cirantanam avij¤àtaü bhogaü lobhàn na (càlayet // K.326a/ pitrà bhuktaü tu yad dravyaü bhukti.àcàreõa dharmataþ / K.326b/ tasmin prete na vàcyo^asau bhuktyà pràptaü hi tasya tat // K.327a/ tribhir eva tu yà bhuktà puruùair bhå yathà.vidhi / K.327b/ lekhya.abhàve^api tàü tatra caturthaþ (samavàpnuyàt // K.328a/ yathà kùãraü (janayati dadhi kàlàd rasa.anvitam / K.328b/ dàna.hetus tathà kàlàd bhogas tri.puruùa.àgataþ // K.329a/ bhuktir balavatã ÷àstre santatà yà cirantanã / K.329b/ vicchinnà^api sà j¤eyà yà tu pårva.prasàdhità // K.330a/ na bhogaü (kalpayet strãùu deva.ràja.dhaneùu ca / K.330b/ bàla.÷rotriyavit te ca màtçtaþ pitçtaþ kramàt // K.331a/ brahmacarã (caret ka÷cid avrataü ùañtriü÷ad.àbdikam /(p.44) K.331b/ artha.arthã ca^anya.viùaye dãrgha.kàlaü (vasen naraþ // K.332a/ samàvçtto^avratã (kuryàt svadhana.anveùaõaü tataþ / K.332b/ pa¤cà÷ad.àbdiko bhogas tad dhanasya^apahàrakaþ // K.333a/ pravivedaü dvàda÷a.àbdaþ kàlo vidyà.arthinàü smçtaþ / K.333b/ ÷ilpa.vidyà.arthinàü ca^eva grahaõa.antaþ prakãrtitaþ // K.334a/ suhçdbhir bandhubhi÷ ca^eùàü yat svaü bhuktam (apa÷yatàm / K.334b/ nçpa.apara.adhinàü ca^eva na tat kàlena (hãyate // K.335a/ sanàbhibhir bàndhavai÷ ca yad bhuktaü sva.janais tathà / K.335b/ bhogàt tatra na siddhiþ (syàd bhogam anyatra (kalpayet // [yuktiþ] K.336a/ arthinà^abhyarthito yas tu vighàtaü na (prayojayet / K.336b/ tricatuþpa¤ca.kçtvo và paras tad çõã (bhavet // K.337a/ dànaü praj¤àpanà bhedaþ saüpralobha.kriyà ca yà / K.337b/ citta.apanayanaü ca^eva hetavo hi vibhàvakàþ // K.338a/ eùàm anyatamo yatra vàdinà bhàvito (bhavet / K.338b/ måla.kriyà tu tatra (syàd bhàvite vàdi.nihnave // [sàkùiõaþ] K.339a/ na kàla.haraõaü kàryaü ràj¤à sàkùi.prabhàùaõe / K.339b/ mahàn doùo bhavet kàlàd dharma.vyàvçtti.lakùaõaþ // K.340a/ upasthitàn parãkùeta sàkùiõo nçpatiþ svayam /(p.45) K.340b/ sàkùibhir bhàùitaü vàkyaü sabhyaiþ saha (parãkùayet // K.341a/ samyak.kriyà.parij¤àne deyaþ kàlas tu sàkùiõàm / K.341b/ saüdigdhaü yatra sàkùyaü (syàt sadyaþ spaùñaü (vivàdayet // K.342a/ sabhàntaþ sàkùiõaþ sarvàn arthi.pratyarthi.saünidhau / K.342b/ pràï.vivàko (niyu¤jãta vidhinà^anena sàntvayan // K.343a/ yad dvayor anayor vettha kàrye^asmiü÷ ceùñitaü mithaþ / K.343b/ tad bråta sarvaü satyena yuùmàkaü hi^atra sàkùità // K.344a/ deva.bràhmana.sànnidhye sàkùyaü (pçcched çtaü dvijàn / K.344b/ udaï.mukhàn pràï.mukhàn và pårva.àhõe vai ÷uciþ ÷ucãn // K.345a/ àhåya sàkùiõaþ (pçcchen niyamya ÷apathair bhç÷am / K.345b/ samastàn vidita.àcàràn vij¤àta.arthàn pçthak.pçthak // K.346a/ arthi.pratyarthi.sàünidhyàd anubhåtaü tu yad (bhavet / K.346b/ tad gràhyaü sàkùiõo vàkyam anyathà na bçhaspatiþ // K.347a/ prakhyàta.kula.÷ãlà÷ ca lobha.moha.vivarjitàþ / K.347b/ àptàþ ÷uddhà vi÷iùñà ye teùàü sàkùyam asaü÷ayam // K.348a/ vibhàvyo vàdinà yàdçk sadç÷air eva (bhàvayet / K.348b/ na^utkçùña÷ ca^avakçùñas tu sàkùibhir (bhàvayet sadà // K.349a/ liïginaþ ÷reõi.pågà÷ ca vaõig.vràtàs tathà^apare / K.349b/ samåha.sthà÷ ca ye ca^anye vargàs tàn (abravãd bhçguþ // K.350a/ dàsa.càraõa.mallànàü hasty.a÷va.àyudha.jãvinàm / K.350b/ pratyekaikaü samåhànàü nàyakà vargiõas tathà / K.350c/ teùàü vàdaþ sva.vargeùu vargiõas teùu sàkùiõaþ // K.351a/ strãõàü sàkùyaü striyaþ (kuryur dvijànàü sadç÷à dvijàþ / K.351b/ ÷ådrà÷ ca santaþ ÷ådràõàm antyànàm antya.yonayaþ // K.352a/ a÷akya àgamo yatra vide÷a.prativàsinàm / K.352b/ traividya.prahitaü tatra lekhya.sàkùyaü (pravàdayet // K.353a/ abhyantaras tu nikùepe sàkùyam eko^api (vàcyate / K.353b/ arthinà prahitaþ sàkùã (bhavaty eko^api dåtakaþ // K.354a/ saüskçtaü yena yat paõyaü tat tena^eva (vibhàvayet / K.354b/ eka eva pramàõaü sa vivàde tatra kãrtitaþ // K.355a/ lekhakaþ pràï.vivàka÷ ca sabhyà÷ ca^eva^anupårva÷aþ / K.355b/ nçpe (pa÷yati yat kàryaü sàkùiõaþ samudàhçtàþ // K.356a/ anye punar anirdiùñàþ sàkùiõaþ samudàhçtàþ / K.356b/ gràma÷ ca pràï.vivàka÷ ca ràjà ca vyavahàriõàm // K.357a/ kàryeùv abhyantaro ya÷ ca^arthinà prahita÷ ca yaþ / K.357b/ kulyàþ kula.vivàdeùu (bhaveyus te^api sàkùiõaþ // K.358a/ riktha.bhàga.vivàde tu saüdehe samupasthite / K.358b/ kulyànàü vacanaü tatra pramàõaü tad.viparyaye // K.359a/ sàkùiõàü likhitànàü tu nirdiùñànàü ca vàdinà / K.359b/ teùàm eko^anyathà.vàdã bheedàt sarve na sàkùiõaþ // K.360a/ anyena hi kçtaþ sàkùã na^eva^anyastaü (vivàdayet / K.360b/ tad.abhàve niyukto và bàndhavo và (vivàdayet // K.361a/ tad.vçtti.jãvino ye ca tat.sevàhita.kàriõaþ / K.361b/ tad.bandhu.suhçdo bhçtyà àptàs te tu na sàkùiõaþ // K.362a/ màtçùvasç.sutà÷ ca^eva sodaryà.suta.màtulàþ / K.362b/ ete sanàbhayas tu^uktàþ sàkùyaü teùu na (yojayet // K.363a/ kulyàþ saübandhina÷ ca^eva vivàhyo bhaginã.patiþ / K.363b/ pità bandhuþ pitçvya÷ ca ÷va÷uro guravas tathà // K.364a/ nagara.gràma.de÷eùu niyuktà ye padeùu ca / K.364b/ vallabhà÷ ca na (pçccheyur bhaktàs te ràja.påruùàþ // K.365a/ çõa.àdiùu (parãkùeta sàkùiõaþ sthira.karmasu / K.365b/ sàhasa.atyayike ca^eva parãkùà kutracit smçtà // K.366a/ vyàghàteùu nçpa.àj¤àyàþ saügrahe sàhaseùu ca / K.366b/ steya.pàruùyayo÷ ca^eva na (parãkùeta sàkùiõaþ // K.367a/ antarve÷mani ràtrau ca bahirgràmàc ca yad (bhavet / K.367b/ eteùv eva^abhiyoga÷ cen na (parãkùeta sàkùiõaþ // K.368a/ na sàkùyaü sàkùibhir vàcyam apçùñair arthinà sadà / K.368b/ na sàkùyaü teùu (vidyeta svayam àtmani (yojayet // K.369a/ lekhya.àråóha÷ ca^uttara÷ ca sàkùã màrga.dvaya.anvitaþ // K.370a/ atha svahastena^àråóhas tiùñhaü÷ ca^ekaþ sa eva tu / K.370b/ na cet (pratyabhijànãyàt tat.svahastaiþ (prasàdhayet // K.371a/ arthinà svayam ànãto yo lekhye (saünive÷yate / K.371b/ sa sàkùã likhito nàma smàritaþ patrakàd çte // K.372a/ yas tu kàrya.prasiddhy.arthaü dçùñvà kàryaü punaþ punaþ / K.372b/ (smàryate hy arthinà sàkùã sa smàrita iha^ucyate // K.373a/ prayojana.artham ànãtaþ prasaïgàd àgata÷ ca yaþ / K.373b/ dvau sàkùiõau tv alikhitau pårva.pakùasya sàdhakau // K.374a/ arthinà sva.artha.siddy.arthaü pratyarthi.vacanaü sphuñam / K.374b/ yaþ ÷ràvitaþ sthito gåóho gåóha.sàkùã sa (ucyate // K.375a/ sàkùiõàm api yaþ sàkùyam uparyupari (bhàùate / K.375b/ ÷ravaõàc chràvaõàd và^api sa sàkùi.uttara.saüj¤itaþ // K.376a/ ullapyaü yasya vi÷rambhàt kàryaü và viniveditam /(p.49) K.376b/ gåóha.càrã sa vij¤eyaþ kàryam adhyagatas tathà // K.377a/ arthã yatra vipannaþ (syàt tatra sàkùã mçta.antaraþ / K.377b/ pratyarthã ca mçto yatra tatra^apy evaü (prakalpyate // [sàkùi.doùa.udbhàvanam] K.378a/ lekhya.doùàs tu ye kecit sàkùiõàü ca^eva ye smçtàþ / K.378b/ vàda.kàle tu vaktavyàþ pa÷càd uktàn na (dåùayet // K.379a/ ukter arthe sàkùiõo yas tu (dåùayet pràg.dåùitàn / K.379b/ na ca tat.kàraõaü (bråyàt (pràpnuyàt pårva.sàhasam // K.380a/ nàtathyena pramàõaü tu doùeõa^eva tu (dåùayet / K.380b/ mithyà.abhiyoge daõóyaþ (syàt sàdhya.arthàc ca^api (hãyate // K.381a/ pratyarthinà^arthinà và^api sàkùi.dåùaõa.sàdhane / K.381b/ prastuta.artha.upayogitvàd vyavahàra.antaraü na ca // K.382a/ sàkùi.dooùàþ pravaktavyàþ saüsadi prativàdinà / K.382b/ patre vilikhya tàn sarvàn vàcyaþ pratyuttaraü tataþ // K.383a/ pratipattau tu sàkùitvam (arhanti na kadàcana / K.383b/ ato^anyathà bhàvanãyàþ kriyayà prativàdinà // K.384a/ abhàvayan dhanam dàpyaþ pratyarthã sàkùiõaþ sphuñam / K.384b/ bhàvitàþ sàkùiõaþ sarve sàkùi.dharma.niràkçtàþ // K.385a/ àkàro^aïgita.ceùñàbhis tasya bhàvaü (vibhàvayet / K.385b/ prativàdã (bhaved dhãnaþ so^anumànena (lakùyate // K.386a/ kampaþ svedo^atha vaikalyam oùñha.÷oùa.abhimar÷ane / K.386b/ bhålekhanaü sthàna.hànis tiryag.årdhva.nirãkùaõam / K.386c/ svara.bheda÷ ca duùñasya cihnàny (àhur manãùiõaþ // K.387a/ sabhàntaþsthais tu vaktavyaü sàkùyaü na^anyatra sàkùibhiþ / K.387b/ sarva.sàkùyeùv ayaü dharmo hy anyatra sthàvareùu tu // K.388a/ arthi.pratyarthi.sàünidhye sàdhya.arthasya ca saünidhau / K.388b/ pratyakùaü (de÷ayet sakùyaü parokùaü na kathaücana // K.389a/ arthasya^upari vaktavyaü tayor api vinà kvacit / K.389b/ catuù.padeùv ayaü dharmo dvi.pada.sthàvareùu ca // K.390a/ taulya.gaõima.meyànàm abhàve^api (vivàdayet / K.390b/ kriyà.kàreùu sarveùu sàkùitvaü na tato^anyathà // K.391a/ vadhe cet pràõinàü sàkùyaü (vàdayec chiva.saünidhau / K.391b/ tad.abhàve tu cihnasya na^anyathà^eva (pravàdayet // K.392a/ svabhàva.uktaü vacas teùàü gràhyaü yad doùa.varjitam / K.392b/ ukte tu sàkùiõo ràj¤à na praùñavyàþ punaþ punaþ // K.393a/ svabhàvena^eva yad (bråyus tad gràhyaü vyàvahàrikam / K.393b/ ato yad anyad (vibråyur dharma.arthaü tad apàrthakam // K.394a/ samavetais tu yad dçùñaü vaktavyaü tat tathà^eva tu / K.394b/ vibhinna.ekaika.kàryaü yad vaktavyaü tat pçthak pçthak // K.395a/ bhinna.kàle tu yat kàryaü vij¤àtaü tatra sàkùibhiþ / K.395b/ ekaikaü (vàdayet tatra bhinna.kàlaü tu tad bhçguþ // K.396a/ çõa.àdiùu vivàdeùu sthira.pràyeùu ni÷citam / K.396b/ åne và^apy adhike và^arthe prokte sàdhyaü na (sidhyati // K.397a/ sàdhya.artha.aü÷e^api gadite sàkùibhiþ sakalaü (bhavet / K.397b/ strã.saïge sàhase caurye yat sàdhyaü parikalpitam // K.398a/ åna.adhikaü tu yatra (syàt tat sàkùyaü tatra (varjayet / K.398b/ sàkùã tatra na daõóyaþ (syàd abruvan daõóam (arhati // K.399a/ de÷aü kàlaü dhanaü saükhyàü råpaü jàty.àkçtã vayaþ / K.399b/ (visaüvaded yatra sàkùye tad anuktaü vidur budhàþ // K.400a/ nirdiùñeùv artha.jàteùu sàkùã cet sàkùya àgate / K.400b/ na bråyàd akùara.samaü na tan nigaditaü (bhavet // K.401a/ ånam abhyadhikaü và^arthaü (vibråyur yatra sàkùiõaþ / K.401b/ tad apy ayuktaü vij¤eyam eùa sàkùi.vini÷cayaþ // [sàkùiõàü doùà daõóà÷ ca] K.402a/ apçùñaþ sarva.vacane pçùñasya^akathane tathà / K.402b/ sàkùiõaþ saüniroddhavyà garhyà daõóyà÷ ca dharmataþ // K.403a/ vàk.pàruùye chale vàde dapyàþ (syur tri.÷ataü damam /[p.52] K.403b/ çõa.àdi.vàdeùu dhanaü te (syur dàpyà çõaü tathà // K.404a/ yaþ sàkùã na^eva nirdiùñà na^àhåto na^api dar÷itaþ / K.404b/ (bråyàn mithyà^iti tathyaü và daõóyaþ so^api naràdhamaþ // K.405a/ sàkùã sàkùyaü na ced (bråyàt samadaõóaü (vahed çõam / K.405b/ ato^anyeùu vivàdeùu tri.÷ataü daõóam (arhati // K.406a/ uktvà^anyathà bruvàõà÷ ca daõóyàþ (syur vàk.chala.anvitàþ // K.407a/ yena kàryasya lobhena nirdiùñàþ kåña.sàkùiõaþ / K.407b/ gçhãtvà tasya sarvasvaü (kuryàn nirviùayaü tataþ // K.408a/ yatra vai bhàvitaü kàryaü sàkùibhir vàdinà (bhavet / K.408b/ prativàdã yadà tatra (bhàvayet kàryam anyathà / K.408c/ bahubhi÷ ca kulãnair và pårvàþ (syuþ kåña.sàkùiõaþ // K.409a/ yadà ÷uddhà kriyà nyàyàt tadà tad.vàkya.÷odhanam / K.409b/ ÷uddhàc ca vàkyàd yaþ ÷uddhaþ sa ÷uddho^artha iti sthitiþ // K.410a/ saptàhàt tu (pratãyeta yatra sàkùi ançtaü (vadet / K.410b/ rogo^agnir j¤àti.maraõaü dvi.saptàhàt tri.sapta và / K.410c/ ùañ.catvàriü÷ake và^api dravya.jàti.àdi.bhedataþ // [divyàni teùàü ca vivàda.pada.viùayiõã vyavasthà] K.411a/ na ka÷cid abhiyoktàraü divyeùu (viniyojayet / K.411b/ abhiyuktàya dàtavyaü divyaü divya.vi÷àradaiþ // K.412a/ pàrthivaiþ ÷aïkitànàü tu tula.àdãni (niyojayet / K.412b/ àtma.÷uddhi.vidhàne ca na ÷iras tatra (kalpayet // K.413a/ loka.apavàda.duùñànàü ÷aïkitànàü ca dasyubhiþ / K.413b/ tula.àdãni niyojyàni na ÷iras tatra vai bhçguþ // K.414a/ na ÷aïkàsu ÷iraþ ko÷e (kalpayet tu kadàcana / K.414b/ a÷iràüsi ca divyàni ràja.bhçtyeùu (dàpayet // K.415a/ ÷aïkà.vi÷vàsa.saüdhàne vibhàge rikthinàü sadà / K.415b/ kriyà.samåha.kartçtve ko÷am eva (pradàpayet // K.416a/ dattasya^apahnavo yatra pramàõaü tatra (kalpayet / K.416b/ steya.sàhasayor divyaü svalpe^apy arthe (pradàpayet // K.417a/ sarva.dravya.pramàõaü tu j¤àtvà hema (prakalpayet / K.417b/ hema.pramàõa.yuktaü tu tadà divyaü (niyojayet // K.418a/ j¤àtvà saükhyàü suvarõànàü ÷ata.nà÷e viùaü smçtam / K.418b/ a÷ãtes tu vinà÷e vai dadyàc ca^eva hutà÷anam // K.419a/ ùaùñyà nà÷e jalaü deyaü catvàriü÷ati vai ghañam / K.419b/ viü÷ad.da÷a.vinà÷e vai ko÷a.pànaü (vidhãyate // K.420a/ pa¤ca.adhikasya và nà÷e tad.ardhàrdhasya tandulàþ / K.420b/ tad.ardhàrdhasya nà÷e tu (spç÷et putra.àdim astakam // K.421a/ tad.ardhàrdhasya nà÷e tu laukikà÷ ca kriyàþ smçtàþ / K.421b/ evaü (vicàrayan ràjà dharma.arthàbhyàü na (hãyate // [divyànàm arthi.pratyarthi.jàti.÷ilpa.anusàriõyo vyavasthàþ] K.422a/ ràjanye^agniü ghañaü vipre vai÷ye toyaü (niyojayet / K.422b/ sarveùu sarva.divyaü và viùaü varüjya dviya.uttame // K.423a/ gorakùakàn vàõijakàüs tathà kàru.k÷ãlavàn / K.423b/ preùyàn vàrdhuùikàü÷ ca^eva (gràhayec ÷ådravad dvijàn // K.424a/ na loha.÷ilpinàm agniü salilaü na^ambu.sevinàm / K.424b/ mantra.yoga.vidàü ca^eva viùaü dadyàc ca na kvacit // K.424c/ taõóulair na (niyu¤jãta vratinaü mukha.rogiõam // K.425a/ kuùñhinàü (varjayed agniü salilaü ÷vàsa.kàsinàm / K.425b/ pitta.÷leùmavatàü nityaü viùaü tu (parivarjayet // K.426a/ madya.pastrã.vyasaninàü kitavànàü tathà^eva ca / K.426b/ ko÷aþ pràj¤air na dàtavyo ye ca nàstika.vçttayaþ // K.427a/ màtà.pitç.dvija.guru.bàla.strã.ràja.ghàtinàm / K.427b/ mahàpàtaka.yuktànàü nàstikànàü vi÷eùataþ // K.428a/ liïginàü pra÷añhànàü tu mantra.yoga.kriyà.vidàm / K.428b/ varõa.saükara.jàtànàü pàpa.abhyàsa.pravartinàm // K.429a/ eteùv eva^abhiyogeùu nindyeùv eva ca yatnataþ / K.429b/ divyaü (prakalpyen na^eva ràjà dharma.paràyaõaþ // K.430a/ etair eva niyuktànàü sàdhånàü divyam (arhati / K.430b/ na^(icchanti sàdhavo yatra tatra ÷odhyàþ svakair naraiþ // K.431a/ mahàpàtaka.yukteùu nàstikeùu vi÷eùataþ / K.431b/ na deyaü teùu divyaü tu pàpa.abhyàsa.rateùu ca // K.432a/ eùu vàdeùu divyàni pratiùiddhàni yatnataþ / K.432b/ (kàrayet sajjanais tàni na^abhi÷astaü (tyajen manuþ // K.433a/ aspç÷ya^adhama.dàsànàü mlecchànàü pàpa.kàriõàm / K.433b/ pràtilomya.pasåtànàü ni÷cayo na tu ràjani // K.433c/ tat.prasiddhàni divyàni saü÷aye teùu (nirdi÷et // [divyade÷àþ] K.434a/ indra.sthàne^abhi÷astànàü mahàpàtakinàü nçõàm / K.434b/ nçpa.drohe pravçttànàü ràja.dvàre (prayojayet // K.435a/ pràtilomya.prasåtànàü divyaü deyaü catuù.pathe / K.435b/ ato^anyeùu sabhà.madhye divyaü deyaü vidur budhàþ // K.436a/ kàla.de÷a.virodhe tu yathà.yuktaü (prakalpayet / K.436b/ anyena (hàrayed divyaü vidhir eùa viparyaye // K.437a/ a.de÷a.kàla.dattàni bahir.vàsa.kçtàni ca / K.437b/ vyabhicàraü sadà^artheùu (kurvanti^iha na saü÷ayaþ // K.438a/ (sàdhayet tat punaþ sàdhyaü vyàghàte sàdhanasya hi / K.438b/ dattàny api yathà.uktàni ràjà divyàni (varjayet // K.438c/ mårkhair lubdhai÷ ca duùñai÷ ca punar deyàni tàni vai // K.439a/ tasmàd yathà.ukta.vidhinà divyaü deyaü vi÷àradaiþ / K.439b/ ayathà.ukta.prayuktaü tu na ÷aktaü tasya sàdhane // K.440a/ ÷ikyac chede tulà.bhaïge tathà và^api guõasya và / K.440b/ ÷uddhes tu saü÷aye ca^eva parãkùeta punar naram // [agnidivyavidhiþ] K.441a/ (praskhalati abhiyukta÷ cet sthànàd anyatra (dahyate / K.441b/ na dagdhaü tu vidur devàs tasya bhåyo^api (dàpayet // [udakadivyavidhiþ] K.442a/ ÷aràüs tv anàyasair agraiþ (prakurvãta vi÷uddhaye / K.442b/ veõa.kàõóamayàü÷ ca^eva kùeptà ca sudçóhaü (kùipet // K.443a/ kùipte tu majjanaü kàryaü gamanaü sama.kàlikam / K.443b/ gamane tv àgamaþ kàryaþ pumàn anyo jale (vi÷et // K.444a/ ÷iromànaü tu (dç÷yeta na karõau na^api nàsikà / K.444b/ apsu prave÷ane yasya ÷uddhaü tam api (nirdi÷et // K.445a/ nimajjya^utplavate yas tu dçùña÷ cet pràõibhir naraþ / K.445b/ punas tatra (nimajjet sa de÷a.cihna.vibhàvite // [viùadivyavidhiþ] K.446a/ ajà.÷çïga.nibhaü ÷yàmaü supãnaü ÷çïga.saübhavam / K.446b/ bhaïge ca ÷çïga.veràbhaü khyàtaü tac.÷çïgiõàü viùam // K.447a/ raktaü tad.asitaü (kuryàt kañinaü ca^eva tat.lakùaõàt / K.447b/ anena vidhinà j¤eyaü divyaü divya.vi÷àradaiþ // K.448a/ vatsanàbha.nibhaü pãtaü varõa.j¤ànena ni÷cayaþ / K.448b/ ÷ukti.÷aïkha.àkçtir bhaïge (vidyàt tad.vatsanàbhakam // K.449a/ madhu.kùãra.samàyuktaü svacchaü (kurvãta tat.kùaõàt / K.449b/ bàhyam evaü samàkhyàtaü lakùaõaü dharma.sàdhakaiþ // K.450a/ pårva.àhõe ÷ãtale de÷e viùaü (dadyàt tu dehinàm / K.450b/ ghçtena yojitaü ÷lakùõaü piùñaü triü÷ad.guõena tu // K.451a/ viùasya palaùaó.bhàgàd bhàgo viü÷atim (astu yaþ / K.451b/ tam aùña.bhàga.hãnaü ÷odhye deyaü ghçta.àplutam // [ko÷adivyavidhiþ] K.452a/ svalpe^aparàdhe devànàü snàpayitvà^àyudhodakam / K.452b/ pàyyo vikàre ca^a÷uddho niyamyaþ ÷ucir anyathà // [taõóulavidhiþ] K.453a/ devatà.snàna.pànãya.divye taõóula.bhakùaõe / K.453b/ ÷uddha.niùñhã.vanàc ÷uddho niyamyo^a÷ucir anyathà // K.454a/ avaùñambha.abhiyuktasya vi÷uddhasya^api ko÷ataþ / K.454b/ sadaõóam abhiyogaü ca (dàpayed abhiyojakam // K.454c/ divyena ÷uddhaü puruùaü sat (kuryàd dhàrmiko nçpaþ // K.455a/ ÷oõitaü (dç÷yate yatra hanuvàlaü ca (sãdati / K.455b/ gàtraü ca (kampate yasya tam a÷uddhaü (vinirdi÷et // K.456a/ atha daiva.visaüvàdàt tri.sapta.àhàt tu (dàpayet / K.456b/ abhiyuktaü tu yatnena tam arthaü daõóam eva ca // K.457a/ tasya^ekasya na sarvasya janasya yadi tad (bhavet / K.457b/ rogo^agnir j¤àti.maraõam çõaü dàpyo damaü ca saþ // K.458a/ Kùaya.atisàra.visphoñàs tàlu.asthi.paripãóanam / K.458b/ netra.rug.gala.roga÷ ca tathà^unmàdaþ (prajàyate / K.458c/ ÷iro.rug.bhuja.bhaïga÷ ca daivikà vyàdhayo nçõàm // K.459a/ ÷ata.ardhaü (dàpayec ÷uddham a÷uddho daõóa.bhàg bhavet // K.460a/ viùe toye hutà÷e ca tulà.ko÷e ca taõóule / K.460b/ tapta.màùaka.divye ca kramàd daõóaü (prakalpayet // K.461a/ sahasraü ùañ.÷ataü ca^eva tathà pa¤ca ÷atàni ca / K.461b/ catus.tri.dvi.ekam evaü ca hãnaü hãneùu (kalpayet // [÷apathavidhiþ] K.462a/ yatra^(upadi÷yate karma kartur aïgaü na (tåcyate / K.462b/ dakùiõas tatra vij¤eyaþ karmaõàü pàragaþ karaþ // K.463a/ à.catur.da÷akàd ahno yasya no ràja.daivikam / K.463b/ vyasanaü (jàyate ghoraü sa j¤eyaþ ÷apathe ÷uciþ // [unmatta.asvatantra.àdi.kçtànàü vicàraþ] K.464a/ unmattena^eva mattena tathà bhàva.antareõa và / K.464b/ yad dattaü yat kçtaü và^atha pramàõaü na^eva tad (bhavet // K.465a/ asvatantra.kçtaü kàryaü tasya svàmã (nivartayet / K.465b/ na bhartrà (vivadeta^anyo bhãta.unmatta.kçtàd çte // K.466a/ pità^asvatantraþ pitçmàn bhràtà bhàtçvya eva và / K.466b/ kaniùñho và^avibhaktasvo dàsaþ karma.karas tathà // K.467a/ na kùetra.gçha.dàsànàü dànà.dhamana.vikrayàþ / K.467b/ asvatantra.kçtàþ siddhiü (pràpnuyur na^anuvarõitàþ // K.468a/ pramàõaü sarva eva^ete paõyànàü kraya.vikraye / K.468b/ yadi saüvyavahàraü te kurvanto^apy anumoditàþ // K.469a/ kùetra.àdãõàü tathà^eva (syur bhràtà bhràtç.sutaþ sutaþ / K.469b/ nisçùñàþ kçtya.karaõe guruõà yadi gacchatà // K.470a/ nisçùña.arthas tu yo yasmin tasminn arthe prabhus tu saþ / K.470b/ tad.bhartà tat.kçtaü kàryaü na^anyathà kartum (arhati // K.471a/ sutasya suta.dàràõàü va÷itvaü tv anu÷àsane / K.471b/ vikraye ca^eva dàne ca va÷itvaü na sute pituþ // [nirõaya.kçtyam] K.472a/ ÷uddhis tu ÷àstra.tattva.j¤ai÷ cikitsà samudàhçtà / K.472b/ pràya÷cittaü ca daõóaü ca tàbhyàü sà dvividhà smçtà // K.473a/ aneka.artha.abhiyoge^api yàvat (saüsàdhayed dhanã / K.473b/ sàkùibhis tàvad eva^asau (labhate sàdhitaü dhanam // K.474a/ sarva.apalàpaü yaþ kçtvà mitho^alpam api (saüvadet / K.474b/ sarvam eva tu dàpyaþ (syàd abhiyukto bçhaspatiþ // K.475a/ evaü dharma.àsana.sthena samena^eva vivàdinà / K.475b/ kàryàõàü nirõayo dç÷yo bràhmaõaiþ saha na^anyathà // K.476a/ vyavahàràn svayaü dçùñvà ÷rutvà và pràï.vivàkataþ / K.476b/ jaya.patraü tato (dadyàt parij¤ànàya pàrthivaþ // [daõóavidhiþ] K.477a/ ràjà tu svàmine vipraü sàntvena^eva (pradàpayet / K.477b/ de÷a.àcàreõa ca^anyàüs tu duùñàn saüpãóya (dàpayet // K.478a/ rikthinaü suhçdaü và^api cchalena^eva (pradàpayet / K.478b/ vaõijaþ karùakàü÷ ca^api ÷ilpina÷ ca^abravãd bhçguþ // K.479a/ dhana.dàna.asahaü buddhvà svàdhãnaü karma (kàrayet / K.479b/ a÷aktau bandhanàgàraü prave÷yo bràhmaõàd çte // K.480a/ karùakàn kùatra.vi÷.÷ådràn samãhànàüs tu (dàpayet // K.481a/ àcàryasya pitur màtur bàndhavànàü tathà^eva ca / K.481b/ eteùàm aparàdheùu daõóo na^eva (vidhãyate // K.482a/ pràõa.atyaye tu yatra (syàd akàrya.karaõaü kçtam / K.482b/ daõóas tatra tu na^eva (syàd eùa dharmo bhçgu.smçtaþ // K.483a/ na jàtu bràhmaõaü (hanyàt sarva.pàpeùv avasthitam / K.483b/ ràùñràc ca^enaü bahiþ (kuryàt samagra.dhanam akùatam // K.484a/ caturõàm api varõànàü pràya÷cittam (akurvatàm / K.484b/ ÷arãra.dhana.saüyuktaü daõóaü dharmyaü (prakalpayet // K.485a/ yena doùeõa ÷ådrasya daõóo (bhavati dharmataþ / K.485b/ tena cet kùatra.vipràõàü dvi.guõo dvi.guõo (bhavet // K.486a/ pravrajya^avasitaü ÷ådraü japa.homa.paràyaõam / K.486b/ vadhena (÷àsayet pàpaü daõóyo và dviguõaü damam // K.487a/ sarveùu ca^aparàdheùu puüso yo^artha.damaþ smçtaþ / K.487b/ tad.ardhaü yoùito dadyur vadhe puüso^aïga kartanam // K.488a/ na^asvatantràþ striyo gràhyàþ pumàüs tatra^(aparàdhyati / K.488b/ prabhuõà ÷àsanãyàs tà ràjà tu puruùaü (nayet // K.489a/ proùita.svàmikà nàrã pràpità yady api grahe / K.489b/ tàvat sà bandhane sthàpyà yàvat pratyàgataþ prabhuþ // K.490a/ kalpito yasya yo daõóas tv aparàdhasya yatnataþ / K.490b/ paõànàü grahaõaü tu (syàt tan.målyaü và^atha ràjani // K.491a/ màùa.pàdo dvi.pàdo và daõóo yatra pravartitaþ / K.491b/ anirdiùñaü tu vij¤eyaü màùakaü tu (prakalpayet // K.492a/ yatra^ukto màùakair daõóo ràjataü tatra (nirdi÷eta / K.492b/ kçùõalai÷ ca^uktam eva (syàd ukta.daõóa.vini÷cayaþ // K.493a/ màùo viü÷ati.bhàgas tu j¤eyaþ kàrùàpaõasya tu / K.493b/ kàkaõã tu catur.bhàgà màùakasya paõasya ca // K.494a/ pa¤ca.nadyàþ prade÷e tu saüj¤eyaü vyavahàrikã / K.494b/ kàrùàpaõa.uõóikà j¤eyàs tà÷ catasras tu dhànakaþ / K.494c/ te dvàda÷a suvarõàs tu[rõastu?] dãnàra÷ citrakaþ smçtaþ // [punarnyàyaþ] K.495a/ asat sad iti yaþ pakùaþ sabhyair eva^(avadhàryate / K.495b/ tãritaþ so^anu÷iùñas tu sàkùi.vàkyàt prakãrtitaþ // K.496a/ kula.àdibhir ni÷cite^api santoùaü na gatas tu yaþ / K.496b/ vicàrya tat kçtaü ràjà kukçtaü punar uddharet // [çõàdàne vçddhivicàraþ] K.497a/ na strãbhyo dàsa.bàlebhyaþ (prayacchet kvacid uddhçtam / K.497b/ dàtà na (labhate tat tu tebhyo (dadyàt tu yad vasu // K.498a/ çõikena tu yà vçddhir adhikà saüprakalpità / K.498b/ àpat.kàla.kçtà nityaü dàtavyà kàrità tu sà // K.498c/ anyathà kàrità vçddhir na dàtavyà kathaücana // K.499a/ ekàntena^eva vçddhiü tu (÷odhayed yatra carõikam / K.499b/ pratikàlaü (dadàti eva ÷ikhà.vçddhis tu sà smçtà // K.500a/ gçhàt toùaþ phalaü kùetràd bhoga.làbhaþ prakãrtitaþ // K.501a/ àdhibhogas tv a÷eùo yo vçddhis tu parikalpitaþ / K.501b/ prayogo yatra ca^evaü (syàd àdhibhogaþ sa (ucyate // [àkçtavçddhiþ] K.502a/ yo yàcitakam àdàya tam adattvà di÷aü (vrajet / K.502b/ årdhvaü saüvatsaràt tasya tad.dhanaü vçddhim (àpnuyàt // K.503a/ kçtvà^uddhàram adattvà yo yàcitas tu di÷aü (vrajet / K.503b/ årdhvaü màsa.trayàt tasya tad.dhanaü vçddhim (àpnuyàt // K.504a/ svade÷e^api sthito yas tu na (dadyàd yàcitaþ kvacit / K.504b/ taü tato^akàritàü vçddhim anicchantaü ca (dàpayet // K.505a/ prãti.dattaü na (vardheta yàvan na pratiyàcitam / K.505b/ yàcyamànam adattaü ced (vardhate pa¤cakaü ÷atam // K.506a/ nikùiptaü vçddhi.÷eùaü ca kraya.vikrayam eva ca / K.506b/ yàcyamànam adattaü ced (vardhate pa¤cakaü ÷atam // K.507a/ paõyaü gçhãtvà yo målyam adattvà^eva di÷aü (vrajet / K.507b/ çtu.trayasya^apariùñàt tad.dhanaü vçddhim (àpnuyàt // K.508a/ carmasasya^àsava.dyåte paõya.målye ca sarvadà / K.508b/ strã.÷ulkeùu na vçddhiþ (syàt pràtibhàvya.àgateùu ca // [vçddheþ parimàõaü] K.509a/ gràhyaü (syàd dvi.guõaü dravyaü prayuktaü dhaninàü sadà / K.509b/ labhate cen na dvi.guõaü punar vçddhiü (prakalpayet // K.510a/ maõi.muktà.pravàlànàü suvarõa.rajatasya ca / K.510b/ tiùñhati dvi.guõà vçddhiþ phàla.kaiña.àvikasya ca / K.511a/ tailànàü ca^eva sarveùàü madyànàm atha sarpiùàm / K.511b/ vçddhir aùña.guõà j¤eyà guóasya lavaõasya ca // K.512a/ kupyaü pa¤ca.guõaü bhåmis tathà^eva^aùña.guõà matà / K.512b/ sadya eva^iti vacanàt sadya eva (pradãyate // [çõoddharaõaü] [anekarõasamavàye vidhiþ] K.513a/ ekàhe likhitaü yat tu tat tu (kuryàd çõaü samam / K.513b/ grahaõaü rakùaõaü làbham anyathà tu yathà.kramam // K.514a/ nànà.çõa.samavàye tu yad yat pårva.kçtaü (bhavet / K.514b/ tat tad eva^agrato deyaü ràj¤aþ (syàc ÷rotriyàd anu // K.515a/ yasya dravyeõa yat paõyaü sàdhitaü yo (vibhàvayet / K.515b/ tad dravyam çõikena^eva dàtavyaü tasya na^anyathà // [àdhiþ] K.516a/ dravyaü gçhãtvà vçddhi.arthaü bhoga.yogyaü (dadàti cet / K.516b/ jaïgamaü sthàvaraü và^api bhogya.adhiþ sa tu (kathyate // K.516c/ målyaü tad.àdhikaü dattvà sva.kùetra.àdikam (àpnuyàt // K.517a/ àdhim ekaü dvayor yas tu (kuryàt kà pratipad (bhavet / K.517b/ tayoþ pårva.kçtaü gràhyaü tat.kartà cora.daõóa.bhàk // K.518a/ àdhànaü vikrayo dànaü lekhya.sàkùya.kçtaü yadà / K.518b/ eka.kriyà.viruddhaü tu lekhyaü tatra^apahàrakam // K.519a/ anirdiùñaü ca nirdiùñam ekatra ca vilekhitam / K.519b/ vi÷eùa.likhitaü jyàya iti kàtyàyano^abravãt // K.520a/ yo^avidyamànaü prathamam anirdiùña.svaråpakam / K.520b/ àkà÷a.bhåtam àdadhyàd anirdiùñaü ca tad bhavet // K.520c/ yad yat tadà^asya vidyeta tad àdiùñaü vinirdi÷et // K.521a/ yas tu sarva.svam àdi÷ya pràk pa÷càn nàma.cihnitam / K.521b/ àdadhyàt tat kathaü na (syàc cihnitaü balavattaram // K.522a/ maryàdà.cihnitaü kùetraü gràmaü và^api yadà bhavet / K.522b/ gràma.àdaya÷ ca (likhyante tadà siddhim (avàpnuyàt // K.523a/ àdhãkçtaü tu yat kiücid vinaùñaü daiva.ràjataþ / K.523b/ tatra çõaü sodayaü dàpyo dhaninàm adhamarõakaþ // K.524a/ na ced dhanika.doùeõa (nipated và (mriyeta và / K.524b/ àdhim anyaü sa dàpyaþ (syàd çõàn (mucyeta narõikaþ // K.525a/ akàmam ananuj¤àtam adhiü yaþ karma (kàrayet / K.525b/ bhoktà karma.phalaü dàpyo vçddhiü và (labhate na saþ // K.526a/ yas tv àdhiü karma (kurvàõaü vàcà daõóena karmabhiþ / K.526b/ (pãóayed (bhatsayec ca^eva (pràpnuyàt pårva.sàhasam // K.527a/ balàda.kàmaü yatra^adhim anisçùñaü (prave÷ayet / K.527b/ pràpnuyàt sàhasaü pårvam àdhàtà ca^adhim (àpnuyàt // K.528a/ àdhiü duùñena lekhyena bhuïkte yam çõikàd dhanã / K.528b/ nçpo damaü dàpayitvà àdhikekhyaü (vinà÷ayet // K.529a/ àdhàtà yatra na (syàt tu dhanã bandhaü (nivedayet / K.529b/ ràj¤as tataþ sa vikhyàto vikreya iti dhàraõà // K.529c/ savçddhikaü gçhãtvà tu ÷eùaü ràjan yathà^(arpayet // [pratibhåvidhànam] K.530a/ dàna.upasthàna.vàdeùu vi÷vàsa.÷apathàya ca / K.530b/ lagnakaü (kàrayed evaü yathà^ayogaü viparyaye // K.531a/ dar÷ana.pratibhåryas taü de÷e kàle na (dar÷ayet / K.531b/ nibandham (àvahet tatra daiva.ràja.kçtàd çte // K.532a/ naùñasya^anveùaõa.arthaü tu deyaü pakùa.trayaü param / K.532b/ yady asau (dar÷ayet tatra moktavyaþ pratibhår (bhavet // K.533a/ kàle vyatãte pratibhår yadi taü na^eva (dar÷ayet / K.533b/ sa tam arthaü pradàpyaþ (syàt prete ca^evaü (vidhãyate // K.534a/ gçhãtvà bandhakaü yatra dar÷ane^asya sthito (bhavet / K.534b/ vinà pitrà dhanaü tasmàd dàpyaþ (syàt tad çõaü sutaþ // K.535a/ yo yasya pratibhås (tiùñhed dar÷anàya^iha mànavaþ / K.535b/ adar÷ayan sa taü tasmai (prayacchet sva.dhanàd çõam // K.536a/ àdyau tu vitathe dàpyau tat.kàlà.veditaü dhanam / K.536b/ uttarau tu visaüvàde tau vinà tat.sutau tathà // K.537a/ ekacchàyà÷rite sarvaü (dadyàt tu proùite sutaþ / K.537b/ mçte pitari pitç.aü÷aü pararõaü na bçhaspatiþ // K.538a/ ekacchàyà.praviùñànàü dàpyo tas tatra (dç÷yate / K.538b/ proùite tat.sutaþ sarvaü pitç.aü÷aü tu mçte sutaþ // K.539a/ pràtibhàvyaü tu yo (dadyàt pãóitaþ pratibhàvitaþ / K.539b/ tri.pakùàt parataþ so^arthaü dvi.guõaü labdhum (arhati // K.540a/ yasya^arthe yena yad dattaü vidhinà^abhyarthitena tu / K.540b/ sàkùibhir bhàvitena^eva pratibhås tat (samàpnuyàt // K.541a/ satyaü.kàra.visaüvàde dviguõaü (pratidàpayet / K.541b/ akurvatas tu tad dhàni satyaü.kàra.prayojanam // [pitràdibhiþ kçtam çõaü kena pratideyam] K.542a/ kuñumba.artham a÷aktena gçhãtaü vyàdhitena và / K.542b/ upaplava.nimitte ca (vidyàd àpatkçte tu tat // K.543a/ kanyà.vaivàhikaü ca^eva preta.kàrye ca yat.kçtam / K.543b/ etat sarvaü pradàtavyaü kuñumbena kçtaü prabhoþ // K.544a/ çõaü putra.kçtaü pitrà na deyam iti dharmataþ / K.544b/ deyaü prati÷rutaü yat (syàt yac ca (syàd anumoditam // K.545a/ proùitasya^amatena^api kuñumba.artham çõaü kçtam / K.545b/ dàsa.strã.màtç.÷iùyair và (dadyàt putreõa và bhçguþ // K.546a/ bhartrà putreõa và sàrdhaü kevalena^àtmanà kçtam / K.546b/ çõam evaüvidhaü deyaü na^anyathà tat.kçtaü striyà // K.547a/ martu.kàmena yà bhartrà proktà deyam çõaü tvayà / K.547b/ aprapannà^api sà dàpyà dhanaü yady à÷ritaü striyàm // K.548a/ vidyamàne^api rogàrte sva.de÷àt proùite^api và / K.548b/ viü÷àt saüvatsaràd deyaü çõaü pitç.kçtaü sutaiþ // K.549a/ vyàdhita.unmatta.vçddhànàü tathà dãrgha.pravàsinàm / K.549b/ çõam evaüvidhaü putrठjãvatàm api (dàpayet // K.550a/ sàünidhye^api pituþ putrair çõaü deyaü vibhàvitam / K.550b/ jàti.andha.patita.unmatta.kùaya.÷vitra.àdi.rogiõaþ // K.551a/ pitççõàü sånubhir jàtair dànena^eva^adhamàd çõàt / K.551b/ vimokùas tu yatas tasmàd (icchanti pitaraþ sutàn // K.552a/ na^apràpta.vyavahàreõa pitary uparate kvacit / K.552b/ kàle tu vidhinà deyaü (vaseyur narake^anyathà // K.553a/ apràpta.vyavahàra÷ cet svatantro^api^iha narõabhàk / K.553b/ svàtantryaü hi smçtaü jyeùñhe jyaiùñhe[ùñhyaü?] guõa.vayaþkçtam // K.554a/ yad dçùñaü datta.÷eùaü và deyaü paitàmahaü tu tat / K.554b/ sadoùaü vyàhataü pitrà na^eva deyam çõaü kvacit // K.555a/ pitrà dçùñam çõaü yat tu krama.àyàtaü pitàmahàt / K.555b/ nirdoùaü na^uddhçtaü putrair deyaü pautrais tu tad.bhçguþ // K.556a/ paitàmahaü tu yat putrair na dattaü rogibhiþ sthitaiþ / K.556b/ tasmàd evaüvidhaü pautrair deyaü paitàmahaü samam // K.557a/ çõaü tu (dàpayet putraü yadi (syàn nirupadravaþ / K.557b/ draviõa.arha÷ ca dhurya÷ ca na^anyathà (dàpayet sutam // K.558a/ yad deyaü pitçbhir nityaü tad.abhàve tu tad.dhanàt / K.558b/ tad dhanaü putra.putrair và deyaü tat.svàmine tadà // K.559a/ pitra.çõe vidyamàne tu na ca putro dhanaü (haret / K.559b/ deyaü tad.dhanike dravyaü mçte gçhõaüs tu (dàpyate // K.560a/ putra.abhàve tu dàtavyam çõaü pautreõa yatnataþ / K.560b/ caturthena na dàtavyaü tasmàt tad (vinirvartate // K.561a/ pràtibhàvya.àgataü pautrair dàtavyaü na tu tatkvacit / K.561b/ putreõa^api samaü deyam çõaü sarvatra paitçkam // K.562a/ rikthahartrà çõaü deyaü tad.bhàve ca yoùitaþ / K.562b/ putrai÷ ca tad.bhàve^anyai riktha.bhàgbhir yathà.kramam // K.563a/ yàvan na paitçkaü dravyaü vidyamànaü (labhet sutaþ / K.563b/ susamçddo^api dàpyaþ (syàt tàvan na^eva^adhamarõikaþ // K.564a/ likhitaü muktakaü và^api deyaü yat tu prati÷rutam / K.564b/ para.pårva.striyai yat tu (vidyàt kàma.kçtaü nçõàm // K.565a/ yatra hiüsàü samutpàdya krodhàd dravyaü vinà÷ya và / K.565b/ uktaü tuùñikaraü yat tu (vidyàd krodha.kçtaü tu tat // K.566a/ svasthena^artena và deyaü bhàvitaü dharma.kàraõàt / K.566b/ adattvà tu mçte dàpyas tat.suto na^atra saü÷ayaþ // K.567a/ nirdhanair anapatyais tu yat kçtaü ÷auõóikàdibhiþ / K.567b/ tat.strãõàm upabhoktà tu (dadyàt tad.çõam eva hi // K.568a/ ÷auõóika.vyàdha.janaka.gopa.nàvika.yoùitàm / K.568b/ adhiùñhàtà çõaü dàpyas tàsàü bhartç.kriyàsu tat // K.569a/ na ca bhàryà.kçtam çõaü kathaücit patyur (àbhavet / K.569b/ àpatkçtàd çte puüsàü kuñumba.arthe hi vistaraþ // K.570a/ anyatra rajaka.vyàdha.gopa.÷auõóika.yoùitàm / K.570b/ teùàü tu tat.parà vçttiþ kuñumbaü ca tad.à÷rayam // K.571a/ amatena^eva putrasya pradhanà yà^anyam (à÷rayet / K.571b/ putreõa^eva^apahàryaü tad.dhanaü duhitçbhir vinà // K.572a/ çõa.artham (àharet tantuü na sukha.arthaü kadàcana / K.572b/ ayukte kàraõe yasmàt pitarau tu na (dàpayet // K.573a/ yà sva.putraü tu (jahyàt strã samartham api putriõã / K.573b/ àhçtya strã.dhanaü tatra pitrya.çõaü (÷odhayen manuþ // K.574a/ bàla.putra.adhika.arthà ca bhartàraü yà^anyam à÷rità / K.574b/ à÷ritas tad.çõaü (dadyàd bàla.putrà.vidhiþ smçtaþ // K.575a/ dãrgha.pravàsi.nirbandhu.jaóa.unmatta.àrta.liïginàm / K.575b/ jãvatàm api dàtavyaü tat.strã.dravya.samà÷ritaiþ // K.576a/ vyasana.abhiplute putre bàlo và yatna (dç÷yate / K.576b/ dravya.hçd (dàpyate tatra tasya^abhàve purandhrihçt // K.577a/ pårvaü (dadyàd dhana.gràhaþ putras tasmàd anantaram / K.577b/ yoùid.gràhaþ sutà.bhàve putro và^atyanta.nirdhanaþ // K.578a/ deyaü bhàryà.kçtam çõaü bhartrà putreõa màtçkam / K.578b/ bhartur arthe kçtaü yat (syàd abhidhàya gate di÷am // K.579a/ deyaü putra.kçtaü tat (syàd yac ca (syàd anuvarõitam / K.579b/ kçta.asaüvàditaü yac ca ÷rutvà ca^eva^anucoditam // [adharmaõikasya^avarodhàdinà dhana.uddhàra.vicàra] K.580a/ dhàryo^avaruddhas tv çõikaþ prakà÷aü jana.saüsadi / K.580b/ yàvan na dadyàd deyaü ca de÷a.àcàra.sthitir yathà // K.581a/ viõmåtra.÷aïkà yasya (syàd dhàryamàõasya dehinaþ / K.581b/ pçùñhato và^anugantavyo nibaddhaü và (samutsçjet // K.582a/ sa kçta.pratibhå÷ ca^eva moktavyaþ (syàd dine dine / K.582b/ àhàra.kàle ràtrau ca nibandhe pratibhåþ sthitaþ // K.583a/ yo dar÷ana.pratibhuvaü na^(adhigacchen na ca^(à÷rayet / K.583b/ sa càrake niroddhavyaþ sthàpyo và^avedya rakùiõaþ // K.584a/ na càrake niroddhavya àryaþ pràtyayikaþ ÷uciþ / K.584b/ so^anibaddhaþ pramoktavyo nibaddhaþ ÷apathena và // K.585a/ pãóanena^uparodhena (sàdhayed çõikaü dhanã / K.585b/ karmaõà vyavahàreõa sàntvena^àdau vibhàvitaþ // K.586a/ àdadãta.artham evaü tu vyàjena^àcaritena ca / K.586b/ karmaõà kùatra.vi÷.÷ådràn samahãnàü÷ ca (dàpayet // K.587a/ ràjànaü svàminaü vipraü sàntvena^eva (pradàpayet / K.587b/ rikthinaü suhçdaü và^api cchalena^eva (prasàdhayet // K.588a/ vaõijaþ karùakà÷ ca^eva ÷ilpina÷ ca^abravãd bhçguþ / K.588b/ de÷a.àcàreõa dàpyàþ (syur duùñàn saüpãóya (dàpayet // K.589a/ pãóayet tu dhanã yatra çõikaü nyàya.vàdinam / K.589b/ tasmàd arthàt sa (hãyeta tat.samaü ca^àpnuyàd damam // K.590a/ yadi hy àdau anàdi.ùñam a÷ubhaü karma (kàrayet / K.590b/ pràpnuyàt sàhasaü pårvam çõàn (mucyeta carõikaþ // K.591a/ uddhàra.àdikam àdàya svàmine na (dadàti yaþ / K.591b/ sa tasya dàso bhçtyaþ strã pa÷ur và (jàyate gçhe // [upanidhiþ] K.592a/ traya.proùita.nikùipta.bandhànvàhita.yàcitam / K.592b/ vai÷ya.vçtti.arpitaü ca^eva so^arthas tu^upanidhiþ smçtaþ // K.593a/ nikùiptaü yasya yat kiücit tat.prayatnena (pàlayet / K.593b/ daiva.ràja.kçtàd anyo vinà÷as tasya (kãrtyate // K.594a/ yasya doùeõa yat kiücid (vinà÷yeta (hriyeta và / K.594b/ tad dravyaü sodayaü dàpyo daiva.ràja.kçtàd vinà // K.595a/ yàcita.anantaraü nà÷e daiva.ràja.kçte^api saþ / K.595b/ grahãtà pratidàpyaþ (syàn målyamàtraü na saü÷ayaþ // K.596a/ nyàsa.àdikaü para.dravyaü prabhakùitam upekùitam / K.596b/ aj¤àna.nà÷itaü ca^eva yena dàpyaþ sa eva tat // K.597a/ bhakùitaü sodayaü dàpyaþ samaü dàpya upekùitam / K.597b/ kiücin nyånaü pradàpyaþ (syàd dravyam aj¤àna.nà÷itam // K.598a/ aràja.daivikena^api nikùiptaü yatra nà÷itam / K.598b/ grahãtuþ saha bhàõóena dàtur naùñaü tad (ucyate // K.599a/ j¤àtvà dravya.viyogaü tu dàtà yatra (vinikùipet / K.599b/ sarva.upàya.vinà÷e^api grahãtà na^eva (dàpyate // K.600a/ gràhakasya hi yad doùàn naùñaü tu gràhaksya tat / K.600b/ tasmin naùñe hçte và^api grahãtà målyam (àharet // K.601a/ gràhyas tu^upanidhiþ kàle kàla.hãnaü tu (varjayet / K.601b/ kàla.hãnaü dadad.daõóaü dviguõaü ca (pradàpyate // K.602a/ sarveùu^upanidhiùv ete vidhayaþ parikãrtitàþ // K.603a/ yai÷ ca (saüskriyate nyàso divasaiþ parini÷citaiþ / K.603b/ tad.årdhvaü (sthàpayec ÷ilpã dàpyo daivahate^api tat // K.604a/ nyàsa.doùàd vinà÷aþ (syàc ÷ilpinaü tan na (dàpayet / K.604b/ dàpayec ÷ilpi.doùàt tat saüskàra.arthaü yad arpitam // K.605a/ svalpena^api ca yat karma naùñaü ced bhçtakasya tat / K.605b/ paryàptaü ditsatas tasya (vina÷yet tad agçhõataþ // K.606a/ yadi tat kàryam uddi÷ya kàlaü pariniyamya và / K.606b/ yàcito^ardhakçte tasminn apràpte na tu (dàpyate // K.607a/ pràpta.kàle kçte kàrye na (dadyàd yàcito^api san / K.607b/ tasmin naùñe và^api grahãtà målyam (àharet // K.608a/ yàcyamàno na (dadyàd và dàpyas tat sodayaü (bhavet // K.609a/ atha kàrya.vipattis tu tasya^eva svàmino (bhavet / K.609b/ apràpte vai sa kàle tu dàpyas tv ardhakçte^api tat // K.610a/ yo yàcitakam àdàya na (dadyàt pratiyàcitaþ / K.610b/ sa nigçhya balàd dàpyo daõóya÷ ca na (dadàti yaþ // K.611a/ anumàrgeõa kàryeùu anyasmin vacanàn mama / K.611b/ (dadyàs tvam iti yo dattaþ sa iha^anvàdhir (ucyate // [asvàmivikrayaþ] K.612a/ asvàmi.vikrayaü dànam àdhiü ca (vinivartayet // K.613a/ abhiyoktà dhanaü (kuryàt prathamaü j¤àtibhiþ svakam / K.613b/ pa÷càd àtma.vi÷udhi.arthaü krayaü ketà svabandhubhiþ // K.614a/ nàùñikas tu (prakurvãta tad dhanaü j¤àtçbhiþ svakam / K.614b/ adatta.tyakta.vikrãtaü kçtvà svaü (labhate dhanam // K.615a/ prakà÷aü và krayaü (kuryàn målaü và^api (samarpayet / K.615b/ måla.ànayana.kàlas tu deyo yojana.saükhyayà // K.616a/ prakà÷aü ca krayaü (kuryàt sàdhubhir j¤àtibhiþ svakaiþ / K.616b/ na tatra^anyà kriyà proktà daivikã na ca mànuùã // K.617a/ yadà målam upanyasya punar vàdã krayaü (vadet / K.617b/ (àharen målam eva^asau na krayeõa prayojanam // K.618a/ asamàhàrya.målas tu krayam eva (vi÷odhayet / K.618b/ vi÷odhite kraye ràj¤à na vaktavyaþ sa kiücana // K.619a/ anupasthàpayan målaü krayaü và^api avi÷odhayan / K.619b/ yathà^abhiyogaü dhanine dhanaü dàpyo damaü ca saþ // K.620a/ yadi svaü na^eva (kurute j¤àtibhir nàùñiko dhanam / K.620b/ prasaïga.vinivçtti.arthaü coravad.daõóam (arhati // K.621a/ vaniï.vãthã.parigataü vij¤àtaü ràja.puruùaiþ / K.621b/ avij¤àta.à÷rayàt krãtaü vikretà yatra và mçtaþ // K.622a/ svàmã datvà^ardha.målyaü tu (pragçhõãta svaka dhanam / K.622b/ ardhaü dvayor apahçtaü tatra (syàd vyavahàrataþ // K.623a/ avij¤àta.krayo doùas tathà ca^aparipàlanam / K.623b/ etad dvayaü samàkhyàtaü dravya.hàni.karaü buddhaiþ // [sambhåyasamutthànam] K.624a/ samavetàs tu ye kecic ÷alpino vaõijo^api và / K.624b/ avibhajya pçthag.bhåtaiþ pràptaü tatra phalaü samam // K.625a/ bhàõóa.piõóa.vyaya.uddhàra.bhàra.sàra.artha.vãkùaõam / K.625b/ (kuryus te^avyabhicàreõa samayena vyavasthitàþ // K.626a/ prayogaü (kurvate ye tu hemadhànya.rasa.àdinà / K.626b/ sama.nyåna.adhikair aü÷air làbhas teùàü tathà^vidhaþ // K.627a/ bahånàü saümato yas tu (dadyàd eko dhanaü naraþ / K.627b/ çõaü ca (kàrayed và^api sarvair eva kçtaü (bhavet // K.628a/ j¤àti.saübandhi.suhçdàm çõaü deyaü sabandhakam / K.628b/ anyeùàü lagna.kopetaü lekhya.sàkùiyutaü tathà // K.629a/ svecchàdeyaü hiraõyaü tu rasà dhànyaü ca sàvidhi / K.629b/ de÷a.sthityà pradàtavyaü grahãtavyaü tathà^eva ca // K.630a/ samavetais tu yad dattaü pràrtha.nãyaü tathà^eva tat / K.630b/ na ca yàceta yaþ ka÷cil làbhàt sa (parihãyate // K.631a/ corataþ salilàd agner dravyaü yas tu (samàharet / K.631b/ tasya^aü÷o da÷amo deyaþ sarvavàdeùv ayaü vidhiþ // K.632a/ ÷ikùaka.abhij¤a.ku÷alà àcàrya÷ ca^iti ÷ilpinaþ / K.632b/ eka.dvi.tri.catur.bhàgàn (hareyus te yathà^uttaram // K.633a/ para.ràùñràd dhanaü yat (syàc cauraiþ svàmy.àj¤ayà^àhçtam / K.633b/ ràj¤o da÷a.aü÷am uddhçtya vibhajeran yathà.vidhi // K.634a/ coràõàü mukhya.bhåtas tu caturo^aü÷àüs tato (haret / K.634b/ ÷åro^aü÷àüs trãn samartho dvau ÷oùàs tv ekaikam eva ca // K.635a/ teùàü cet prasçtànàü yo grahaõaü (samavàpnuyàt / K.635b/ tan.mokùaõa.arthaü yad dattaü (vaheyus te yathà.aü÷ataþ // K.636a/ nartakànàm eùa eva dharmaþ sadbhir udàhçtaþ / K.636b/ tàlaj¤o (labhate hy ardhaü gàyanàs tu samàü÷inaþ / K.636c/ pramukhà dvy.aü÷am (arhanti so^ayaü saübhåya (kurvatàm // K.637a/ vaõijàü karùakàõàü ca coràõàü ÷ilpinàü tathà / K.637b/ aniyamya.aü÷a.kartççõàü sarveùàm eùa nirõayaþ // [dattànapàkarma dattàpradànikaü và] K.638a/ vikrayaü ca^eva dànaü ca na neyàþ (syur anicchavaþ / K.638b/ dàràþ putrà÷ ca sarvasvam àtmanà^eva tu (yojayet // K.639a/ àpat.kàle tu kartavyaü dànaü vikraya eva và / K.639b/ anyathà na (pravarteta iti ÷àstra.vini÷cayaþ // K.640a/ sarvasva.gçha.varjaü tu kuñumba.bharaõa.adhikam / K.640b/ yad dravyaü tat svakaü deyam adeyaü (syàd ato^anyathà // K.641a/ ata÷ ca suta.dàràõàü va÷itvaü tv anu÷àsane / K.641b/ vikraye ca^eva dàne ca va÷itvaü na sute pituþ // K.642a/ svecchayà yaþ prati÷rutya bràhmaõàya pratigraham / K.642b/ na (dadyàd çõava dàpyaþ (pràpnuyàt pårva.sàhasam // K.643a/ prati÷rutasya^àdànena dattasya^àcchàdanena ca / K.643b/ kalpa.koñi.÷ataü martyas tiryag.yonau ca (jàyate // K.644a/ avij¤àta.upalabdhi.arthaü dànaü yatra niråpitam / K.644b/ upalabdhi.kriyà.labdhaü sà bhçtiþ parikãrtità // K.645a/ bhaya.tràõàya rakùa.arthaü tathà kàrya.prasàdhanàt / K.645b/ anena vidhinà labdhaü (vidyàt pratyupakàrataþ // K.646a/ pràõa.saü÷ayam àpannaü yo màm (uttàrayed itaþ / K.646b/ sarvasvaü tasya (dàsyàmi^ity ukte^api na tathà (bhavet // K.647a/ kàma.krodha.asvatantra.arta.klãba.unmatta.pramohitaiþ / K.647b/ vyatyàsa.parihàsàc ca yad dattaü tat punar (haret // K.648a/ yà tu kàryasya siddhi.artham utkocà (syàt prati÷rutà / K.648b/ tasminn api pasiddhe^arthe na deyà (syàt kathaücana // K.649a/ atha pràg eva dattà (syàt pratidàpyas tathà balàt / K.649b/ daõóaü ca^ekàda÷a.guõam àhur gàrgãya.mànavàþ // K.650a/ stena.sàhasika.udvçtta.pàrajàyika.÷aüsanàt / K.650b/ dar÷anàd vçtta.naùñasya tathà.satya.pravartanàt // K.651a/ pràptam etais tu yat kiücit tad utkoca.àkhyam (ucyate / K.651b/ na dàtà tatra daõóyaþ (syàn madhya.stha÷ ca^eva doùabhàk // K.652a/ niyukto yas tu kàryeùu sa ced utkocam (àpnuyàt / K.652b/ sa dàpyas tad.dhanaü kçtsnaü dama÷ ca^ekàda÷a.adhikam // K.653a/ aniyuktas tu kàrya.artham utkocaü yam (avàpnuyàt / K.653b/ kçta.pratyupakàra.arthas tasya doùo na (vidyate // K.654a/ svasthena^artena và dattaü ÷ràvritaü dharma.kàraõàt / K.654b/ adattvà tu mçte dàpyas tat.suto na^atra saü÷ayaþ // K.655a/ yoga.àdhamana.vikrãtaü yoga.dàna.patigraham / K.655b/ yasya và^api upadhiü (pa÷yet tat sarvaü (vinivartayet // K.656a/ bhçta.avani÷citàyàü tu da÷a.bhàagam (avàpnuyàt / K.656b/ làbha.govãrya.sasyànàü vaõig.gopa.kçùã.valàþ // [vetanasyànapàkarma] K.657a/ karma.àrambhaü tu yaþ kçtvà siddhaü na^eva tu (kàrayet / K.657b/ balàt kàrayitavyo^asau akurvan daõóam (arhati // K.658a/ vighnayan vàhako dàpyaþ prasthàne dviguõàü bhçtim // K.659a/ na tu dàpyo hçtaü corair dagdha.måóhaü jalena và // K.660a/ (tyajet pathi sahàyaü yaþ ÷ràntaü roga.artam eva và / K.660b/ (pràpnuyàt sàhasaü pårvaü gràme tryaham apàlayan // K.661a/ yadà tu pathi tad.bhàõóam (àsidhyeta (hriyeta và / K.661b/ yàvàn adhvà gatas tena (pràpnuyàt tàvatãü bhçtim // K.662a/ hasti.a÷va.go.khara.uùñra.àdãn gçhãtvà bhàñakena yaþ / K.662b/ na^(arpayet kçta.kçtya.arthaþ sa tu dàpyaþ sabhàñakam // K.663a/ gçha.vàrya.àpaõa.àdãõi gçhãtvà bhàñakena yaþ / K.663b/ svàmine na^(arpayed yàvat tàvad dàpyaþ sabhàñakam // [svàmipàlavivàdaþ] K.664a/ kùetra.àràma.vivãteùu gçheùu pa÷uvàñiùu / K.664b/ grahaõaü tat.praviùñànàü tàóanaü và bçhaspatiþ // K.665a/ adhama.uttama.madhyànàü pa÷ånàü ca^eva tàóane / K.665b/ svàmã tu (vivaded yatra daõóaü tatra (prakalpayet // K.666a/ ajàteùv eva sasyeùu (kuryàd àvaraõaü mahat / K.666b/ duþkhena^iha (nivàryante labdha.svàdu.rasà mçgàþ // K.667a/ (dàpayet paõapàdaü gàü dvau pàdau mahiùãü tathà / K.667b/ tathà^ajà.avika.vatsànàü pàdo daõóaþ prakãrtitaþ // [samayasyànapàkarma saüvidvyatikramo và] K.668a/ samåhinàü tu yo dharmas tena dharmeõa te sadà / K.668b/ (prakuryuþ sarva.karmàõi svadharmeùu vyavasthitàþ // K.669a/ avirodhena dharmasya nirgataü ràja.÷àsanam / K.669b/ tasya^eva^àcaraõaü pårvaü kartavyaü tu nçpa.àj¤ayà // K.670a/ ràja.pravartitàn dharmàn yo naro na^(anupàlayet / K.670b/ garhyaþ sa pàpo daõóya÷ ca lopayan ràja.÷àsanam // K.671a/ yukti.yuktaü ca yo hanyàd vaktur yo^anavakà÷adaþ / K.671b/ ayuktaü ca^eva yo (bråte sa dàpyaþ pårva.sàhasam // K.672a/ sàhasã bheda.kàrã ca gaõa.dravya.vinà÷akaþ / K.672b/ ucchedyàþ sarva eva^ete vikhyàpya^evaü nçpe bhçguþ // K.673a/ eka.pàtre ca và païktyàü saübhoktà yasya yo (bhavet / K.673b/ akurvaüs tat tathà daõóyas tasya doùam (adar÷ayan // K.674a/ gaõam uddi÷ya yat kiücit kçtvarõaü bhakùitaü (bhavet / K.674b/ àtma.arthaü viniyuktaü và deyaü tair eva tad (bhavet // K.675a/ gaõànàü ÷reõi.vargàõàü gatàþ (syur ye tu madhyatàm / K.675b/ pràktanasya dhana.çõasya samàü÷àþ sarva eva te // K.676a/ tathà^eva bhojya.vaibhàjya.dàna.dharma.kriyàsu ca / K.676b/ samåha.stho^aü÷a.bhàgã (syàt pragatas tv aü÷a.bhàïna tu // K.677a/ yat taiþ pràptaü rakùitaü và gaõa.arthe và çõaü kçtam / K.677b/ ràja.prasàda.labdhaü ca sarveùàm eva tat.samam // [naigamàdisaüj¤àlakùaõam] K.678a/ nànàpaura.samåhas tu naigamaþ parikãrtitaþ / K.678b/ nànàyudhadharà vràtàþ samavetàþ prakãrtitàþ // K.679a/ samåho vaõijàdãnàü pågaþ saüparikãrtitaþ / K.679b/ pravrajyà.avasità ye tu pàùaõóàþ parikãrtitàþ // K.680a/ bràhmaõànàü samåhas tu gaõaþ saüparikãrtitaþ / K.680b/ ÷ilpa.upajãvino ye tu ÷ilpinaþ parikãrtitàþ // K.681a/ àrhata.saugatànàü tu samåhaþ saïgha (ucyate / K.681b/ càõóàla.÷vapacàdãnàü samåho gulma (ucyate // K.682a/ gaõa.pàùaõóa.pågà÷ ca vràtà÷ ca ÷reõayas tathà / K.682b/ samåha.sthà÷ ca ye ca^anye varga.àkhyàs te bçhaspatiþ // [krayakikrayànu÷ayaþ krãsvànu÷ayo vikrãye saüpradànaü và] K.683a/ krãtvà pràptaü na (gçhõãyàd yo na (dadyàd adåùitam / K.683b/ sa målyàd da÷amaü bhàgaü dattvà sva.dravyam (àpnuyàt // K.684a/ apràpte^artha.kriyà.kàle kçte na^eva (pradàpayet / K.684b/ evaü dharmo da÷àhàt tu parato^anu÷ayo na tu // K.685a/ bhåmer da÷àhe vikretur àyas tat.kretur eva ca / K.685b/ dvàda÷àhaþ sapiõóànàm api ca^alpam ataþ param // K.686a/ krãtvà^anu÷ayavàn paõyaü (tyajed dohyàdi yo naraþ / K.686b/ aduùñam eva kàle tu sa målyàd da÷amaü (vahet // K.687a/ krãtvà gacchann anu÷ayaü krayã hastam upàgate / K.687b/ ùaóbhàgaü tatra målyasya dattvà krãtaü tyajed budhaþ // K.688a/ avij¤àtaü tu yat krãtaü duùñaü pa÷càd vibhàvitam / K.688b/ krãtaü tat svàmine deyaü kàle ced anyathà na tu // K.689a/ nirdoùaü dar÷ayitvà tu yaþ sadoùaü (prayacchati / K.689b/ målyaü tad dviguõaü dàpyo vinayaü tàvad eva ca // K.690a/ (upahanyeta và paõyaü (dahyeta^apahriyeta và / K.690b/ vikretur eva so^anartho vikrãya.asaüprayacchataþ // K.691a/ dãyamànaü na (gçhõàti krãta paõyaü ca yaþ krayã / K.691b/ vikrãtaü ca tad anyatra vikretà na^(aparàdhruyàt // K.692a/ matta.unmattena vikrãtaü hãna.målyaü bhayena và / K.692b/ asvatantreõa mugdhena tyàjyaü tasya punar (bhavet // K.693a/ tryahaü dohyaü parãkùeta patrcàhad vàhyam eva tu // K.693b/ mukta.avajra.pravàlànàü saptàhaü (syàt pravãkùaõam // K.694a/ dvipadàm ardhamàsaü tu puüsàü tad dviguõaü striyàþ / K.694b/ da÷àhaü sarva.bãjànàm ekàhaü loha.vàsasàm // K.695a/ ato^arvàk.paõya.doùas tu yadi (saüjàyate kvacit / K.695b/ vikretuþ pratideyaü tat kretà målyam (avàpnuyàt // K.696a/ paribhuktaü tu yad vàsaþ kliùña.råpaü malãmasam / K.696b/ sadoùam api tat krãtaü viketur na (bhavet punaþ // K.697a/ sàdhàraõaü tu yat krãtaü na^eko dadyàn naràdhamaþ / K.697b/ na^(àdadyàn na ca (gçhõãyàd (vikrãyàc ca na ca^eva hi // K.698a/ krãtvà målyena yat paõyaü duùkrãtaü (manyate krayã / K.698b/ vikretuþ pratideyaü tat tasminn eva^àhnya.vãkùitam // K.699a/ dvitãye^ahni (dadat kretà målyàt tryaü÷àü÷am (àharet / K.699b/ dviguõaü tçtãye^ahni parataþ kretur eva tat // K.700a/ dravyasvaü pa¤cadhà kçtvà tribhàgo målyam (ucyate / K.700b/ làbha÷ caturtho bhàgaþ (syàt pa¤camaþ satyam (ucyate // K.701a/ sandhi÷ ca parivçtti÷ ca viùamà và tribhogataþ / K.701b/ àj¤ayà^api kraya÷ ca^api da÷àbdaü (vinivartayet // K.702a/ j¤àti.àdãn ananuj¤àpya samãpa.sthàna.ninditàn / K.702b/ kraya.vikraya.dharmo^api bhåmer na^asti^iti nirõayaþ // K.703a/ svagràme da÷aràtraü (syàd anya.gràme tripakùakam / K.703b/ ràùñra.antareùu ùaõmàsaü bhàùà.bhede tu vatsaram // K.704a/ palàyite tu karade kara.pratibhuvà saha / K.704b/ kara.arthaü karadakùetraü vikrãõãyuþ sabhàsadaþ // K.705a/ samavetais tu sàmantair abhij¤aiþ pàpabhãrubhiþ / K.705b/ kùetra.àràma.gçha.àdãnàü dvipadàü ca catuùpadàm // K.706a/ kalpitaü målyam ity àhur bhàgaü kçtvà tad aùñadhà / K.706b/ ekabhàga.atiriktaü và hãnaü và^anucitaü smçtam // K.707a/ samàþ ÷atam atãte^api sarvaü tad vinivartate / K.707b/ kraya.vikrayaõe krayyaü yan målyaü dharmato^(arhati // K.708a/ tat turye pa¤came ùaùñe saptame^aü÷e^aùñame^api và / K.708b/ hãno[ne] yadi vinirvçtte kraya.vikràyaõe sati // K.709a/ hãna.målyaü tu tat sarvaü kçtam apy akçtaü (bhavet / K.709b/ uktàd alpatare hãne kraye[yo?] na^eva (praduùyati // K.710a/ tena^api aü÷ena (hãyeta målyataþ kraya.vikraye / K.710b/ katam api akçtaü (pràhur anye dharmavido janàþ // K.711a/ ardhàdhike krayaþ (sidhyed ukta.làbho da÷àdhikaþ[dvikaþ] / K.711b/ avakrayas tribhàgena [bhogena] sadya eva rucikrayaþ // K.712a/ målyàt svalpa.pradàne^api kraya.siddhiþ kçtà (bhavet / K.712b/ cakravçddyàü pradàtavyaü deyaü tat samayàd çte // [abhyupetyà÷u÷råùà] K.713a/ yas tu na (gràhayec ÷ilpaü karmàõi anyàni (kàrayet / K.713b/ (pràpnuyàt sàhasaü pårvaü tasmàc ÷iùyo (nivartate // K.714a/ ÷ikùito^api ÷ritaü kàmam antevàsã (samàcaret / K.714b/ tatra karma ca yat (kuryàd àcàryasya^eva tat phalam // K.715a/ svatantrasya^àtmano dànàd dàsatvaü dàravad bhçguþ / K.715b/ triùu varõeùu vij¤eyaü dàsyaü viprasya na kvacit // K.716a/ varõànàm anulàmyena dàsyaü na pratilomataþ / K.716b/ ràjanya.vai÷ya.÷ådràõàü tyajatàü hi svatantratàm // K.717a/ samavarõo^api vipraü tu dàsatvaü na^eva (kàrayet / K.717b/ bràhmaõasya hi dàsatvàn nçpa.tejo (vihanyate // K.718a/ kùatra.vi÷.÷ådra.dharmas tu samavarõe kadàcana / K.718b/ (kàrayed dàsa.karmàõi bràhmaõaü na bçhaspatiþ // K.719a/ ÷ãla.adhyayana.saüpanne tadånaü karma kàmataþ / K.719b/ tatra^api nà÷ubhaü kiücit (prakurvãta dvijottamaþ // K.720a/ viù.måtra.unmàrjanaü ca^eva nagnatva.parimardanam / K.720b/ pràyo dàsã.sutàþ (kuryur gava.àdi.grahaõaü ca yat // K.721a/ pravrajyà.vasità yatra trayo varõà dvija.àdayaþ / K.721b/ nirvàsaü (kàrayed vipraü dàsatvaü kùatravió nçpaþ // K.722a/ ÷ådraü tu (kàrayed dàsaü krãtam akrãtam eva và / K.722b/ dàsyàya^eva hi sçùñaþ sa svayam eva svayam bhuvà // K.723a/ svadàsãü yas tu (saügacchet prasåtà ca (bhavet tataþ / K.723b/ avekùya bãjaü kàryà (syàn na dàsã sànvayà tu sà // K.724a/ dàsasya tu dhanaü yat (syàt svàmã tasya prabhuþ smçtaþ / K.724b/ prakà÷aü vikrayàd yat tu na svàmã dhanam (arhati // K.725a/ dàsena^åóhà svadàsã yà sà^api dàsãtvam (àpnuyàt / K.725b/ yasmàd bhartà prabhus tasyàþ svàmi.adhãnaþ prabhur yataþ // K.726a/ (àdadyàd bràhmaõãü yas tu (cikrãõãta tathà^eva ca / K.726b/ ràj¤à tad akçtaü kàryaü daõóyà (syuþ sarva eva te // K.727a/ kàmàt tu saü÷ritàü yas tu dàsãü (kuryàt kula.striyam / K.727b/ (saükràmayeta và^anyatra daõóyas tac ca^akçtaü (bhavet // K.728a/ bàla.dhàtrãm adàsãü ca dàsãm iva bhunakti yaþ / K.728b/ paricàraka.patnãü và (pràpnuyàt pårva.sàhasam // K.729a/ vikro÷amànàü yo bhaktàü dàsãü vikretum (icchati / K.729b/ anàpadisthaþ ÷aktaþ san (pràpnuyàd dvi÷ataü damam // K.730a/ tava^aham iti ca^àtmànaü yo^asvatantraþ (prayacchati / K.730b/ na sa taü (pràpnuyàt kàmaü pårva.svàmã (labheta tam // K.731a/ pravrajyà.vasito dàso moktavya÷ ca na kenacit / K.731b/ anàkàla.bhçto dàsyàn (mucyate goyugaü (dadat // [sãmàvivàdaþ] K.732a/ àdhikyaü nyånatà ca^aü÷e asti.nàstitvam eva ca / K.732b/ abhoga.bhuktiþ sãmà ca ùañ bhåvàd asya hetavaþ // K.733a/ tasmin bhogaþ prayoktavyaþ sarva.sàkùiùu (tiùñhati / K.733b/ lekhya.àråóha÷ ca^itara÷ ca sàkùã màrga.dvaya.anvitaþ // K.734a/ kùetra.vàstu.taóàgeùu kåpa.upavana.setuùu / K.734b/ dvayor vivàde sàmantaþ pratyayaþ sarva.vastuùu // K.735a/ sàmanta.bhàve^asàmantaiþ (kuryàt kùetra.àdi.nirõayam / K.735b/ gràma.sãmàsu ca tathà tadvan nagara.de÷ayoþ // K.736a/ gràmo gràmasya sàmantaþ kùetraü kùetrasya kãrtitam / K.736b/ gçhaü gçhasya nirdiùña samantàt parirabhya hi // K.737a/ teùàm abhàve sàmanta.maula.vçddha.uddhçta.àdayaþ / K.737b/ sthàvare ùañ.prakàre^api na^atra kàryà vicàraõà // K.738a/ saüsaktàs tv atha sàmantàs tat saüsaktàs tathà^uttaràþ / K.738b/ saüsakta.sakta.saüsaktàþ padma.àkàràþ prakãrtitàþ // K.739a/ sva.artha.siddhau praduùñeùu sàmanteùv artha.gauravàt / K.739b/ tat.saüsaktais tu kartavya uddhàro na^atra saü÷ayaþ // K.740a/ saüsakta.sakta.doùe tu tat.saüsaktàþ prakãrtitàþ / K.740b/ kartavyà na praduùñàs tu ràj¤à dharmaü vijànatà // K.741a/ na^aj¤ànena hi (mucyante sàmantà nirõayaü prati / K.741b/ aj¤àna.uktau daõóayitvà punaþ sãmàü (vicàrayet / K.741c/ kãrtite yadi bhedaþ (syàd daõóyàs tu^uttama.sàhasam // K.742a/ tyaktvà duùñàüs tu sàmantàn anyàn maulàdibhiþ saha / K.742b/ saümi÷raya (kàrayet sãmàm evaü dharmavido viduþ // K.743a/ ye tatra pårvaü sàmantàþ pa÷càd de÷a.antaraü gatàþ / K.743b/ tan.målatvàt tu te maulà çùibhiþ saüprakãrtitàþ // K.744a/ niùpàdyamànaü yair dçùñaü tat kàryaü nçguõa.anvitaiþ / K.744b/ vçddhà và yadi và^avçddhàs te vçddhàþ parikãrtitàþ // K.745a/ upa÷ravaõa.saübhoga.kàrya.àkhyàna.upacihnitàþ / K.745b/ (uddharanti tato yasmàd uddhçtàs te tataþ smçtaþ // K.746a/ sàmantàþ sàdhanaü pårvam aniùña.uktau guõa.anvitàþ / K.746b/ dviguõàs tu^uttarà j¤eyà tato^anye triguõà matàþ // K.747a/ eko yadvan (nayet sãmàm ubhayor ãpsitaþ kvacit / K.747b/ mastake kùitim àropya rakta.vàsàþ samàhitàþ // K.748a/ bhaya.varjita.bhåpena sarva.abhàve svayaükçtà // K.749a/ kùetra.kåpa.taóàgànàü kedàra.aràmayor api / K.749b/ gçha.pràsàda.avasatha.nçpa.devagçheùu ca // K.750a/ bahånàü tu gçhãtànàü na sarve nirõayaü yadi / K.750b/ (kuryur bhayàd và lobhàd và dàpyàs tu^uttama.sàhasam // K.751a/ sãmàcaï.kramaõe ko÷e pàda.spar÷e tathà^eva ca / K.751b/ tri.pakùa.pakùa.saptàhaü daiva.ràjikam (iùyate // K.752a/ mekhalà.bhrama.niùkàsa.gavàkùàn na^uparodhayet / K.752b/ praõàlãü gçhavàstuü ca pãóayan daõóa.bhàg (bhavet // K.753a/ nive÷a.samayàd årdhvaü na^ete yojyàþ kadàcana / K.753b/ dçùñi.pàtaü praõàlãü ca na (kuryàt parave÷mamu // K.754a/ viù.måtra.udaka.vapraü ca vahni.÷vabhra.nive÷anam / K.754b/ aratni.dvayam utsçjya para.kuóyàn (nive÷ayet // K.755a/ sarve janàþ sadà yena prayànti sa catuù.pathaþ / K.755b/ aniruddho yathà.kàlaü ràja.màrgaþ sa (ucyate // K.756a/ na tatra (ropayet kiücin na^upahanyàt tu kenacit / K.756b/ guru.àcàrya.nçpa.àdãnàü màrga.àdànàt tu daõóa.bhàk // K.757a/ yas tatra saükara.÷vabhràn vçkùa.àropaõam eva ca / K.757b/ kàmàt purãùaü (kuryàc ca tasya daõóas tu màùakaþ // K.758a/ tañàka.udyàna.tãrthàni yo^amedhyena (vinà÷ayet / K.758b/ amedhyaü ÷odhayitvà tu (daõóayet pårva.sàhasam // K.759a/ (dåùayet siddha.tãrthàni sthàpitàni mahàtmabhiþ / K.759b/ puõyàni pàvanãyàni (pràpnuyàt pårva.sàhasam // K.760a/ sãmà.madhye tu jàtànàü vçkùàõàü kùetrayor dvayoþ / K.760b/ phalaü puùpaü ca sàmànyaü kùetra.svàmiùu (nirdi÷et // K.761a/ anya.kùetre tu jàtànàü ÷àkhà yatra^anya.saü÷ritàþ / K.761b/ svàminaü taü (vijànãyàd yasya kùetreùu saü÷ritàþ // K.762a/ asvàmi.anumatena^eva saüskàraü (kurute tu yaþ / K.762b/ gçha.udyàna.tañàkànàü saüskartà (labhate na tu // K.763a/ vyayaü svàmini càyàte na nivedya nçpe yadi / K.763b/ atha^avedya prayuktas tu tad.gataü (labhate vyayam // K.764a/ a÷aktito na (dadyàc cet khila.artho yat kçto vyayaþ / K.764b/ tad.aùña.bhàga.hãnaü tu karùakaþ phalam (àpnuyàt // K.764c/ varùàõi aùñau sa bhoktà (syàt parataþ svàmine tu tat // K.765a/ a÷akta.preta.naùñeùu kùetrikeùu anivàritaþ / K.765b/ kùetraü ced vikçùet ka÷cid (a÷nuvãta sa tat.phalam // K.766a/ vikçùyamàõe kùetre ca kùetrikaþ punar (àvrajet / K.766b/ ÷ãla.upacàraü [khila.upacàraü?] tat sarvaü dattvà kùetram(avàpnuyàt // K.767a/ tad.aùña.bhàga.apacayàd yàvat sapta gatàþ samàþ / K.767b/ samàpte^aùñame varùe bhukta.kùetraü (labheta saþ // [vàkpàruùyam] K.768a/ huï.kàraþ kàsanaü ca^eva loke yac ca vigarhitam / K.768b/ (anukuryàd (anubråyàd vàk.pàruùyaü tad (ucyate // K.769a/ niùñhura.a÷lãla.tãvratvàt tad api trividhaü smçtam / K.769b/ àkùepo niùñhuraü j¤eyam a÷lãlaü nyaïga.saüj¤itam / K.769b/ patanãyair upàkro÷ais tãvram (àhur manãùiõaþ // K.770a/ yat tu asat.saüj¤itair aïgaiþ paramàkùipati kvacit / K.770b/ abhåtair và^atha bhåtair và niùñhurà vàk.smçtà budhaiþ // K.771a/ nyag.bhàva.karaõaü vàcà krodhàt tu (kurute yadà / K.771b/ vçtta.de÷a.kula.àdãnàm a÷lãlà sà budhaiþ smçtà // K.772a/ mahàpàtaka.yoktrã ca ràga.dveùa.karã ca yà / K.772b/ jàti.bhraü÷a.kàrã và^atha tãvrà sà prathità tu vàk // K.773a/ yo^aguõàn (kãrtayet krodhàn niguõo và guõa.j¤atàm / K.773b/ anya.saüj¤à.anuyogã và vàg.duùñaü taü naraü viduþ // K.774a/ aduùñasya^eva yo doùàn kãrtayed doùa.kàraõàt / K.774b/ anya.apade÷a.vàdã ca vàg.duùñaü taü naraü viduþ // K.775a/ mohàt pramàdàt saïgharùàt prãtyà ca^uktaü mayà^iti yat / K.775b/ na^aham evaü punar vakùye daõóa.ardhaü tasya (kalpayet // K.776a/ yatra (syàt parihàra.arthaü patitas tena [patitatvena] kãrtanam / K.776b/ vacanàt tatra na (syàt tu doùo yatra (vibhàvayet // K.777a/ anyathà tulya.doùaþ (syàn mithyà^uktau tu^uttamaþ smçtaþ // K.778a/ mahatà praõidhànena vàg.duùñaü (sàdhayen naram / K.778b/ atathyaü ÷ràvitaü ràjà prayatnena (vicàrayet // K.778c/ ançta.àkhyàna.÷ãlànàü jihvà.cchedo vi÷odhanam // [daõóapàruùyam] K.779a/ hetu.àdibhir na (pa÷yec ced daõóa.pàruùya.kàraõam / K.779b/ tatra sàkùikçtaü ca^eva divyaü và (viniyojayet // K.780a/ àbhãùaõena daõóena (prahared yas tu mànavaþ / K.780b/ pårvaü ca^apãóito và^atha sa daõóyaþ parikãrtitaþ // K.781a/ karõa.oùñha.ghràõa.pàda.akùi.jihvà.÷i÷na.karasya ca / K.781b/ chedane ca^uttamo daõóo bhedane madhyamo bhçguþ // K.782a/ manuùyàõàü pa÷ånàü ca duþkhàya prahate sati / K.782b/ yathà yathà (bhaved duþkhaü daõóaü (kuryàt tathà tathà // K.783a/ aspç÷ya.dhårta.dàsànàü mlecchànàü pàpa.kàriõàm / K.783b/ pratiloma.prasåtànàü tàóanaü na^arthato damaþ // K.784a/ chardi.måtra.purãùa.àdyair àpàdyaþ sa caturguõaþ / K.784b/ ùaóguõaþ kàya.madhye (syàn mårdhni tv aùñaguõaþ smçtaþ // K.785a/ udgåraõe tu hastasya kàryo dvàda÷ako damaþ / K.785b/ sa eva dviguõaþ proktaþ pàtaneùu svajàtiùu // K.786a/ vàk.pàruùye yathà^eva^uktàþ pràtilomya.anulomataþ / K.786b/ tathà^eva daõóa.pàruùye pàtyà daõóà yathà.kramam // K.787a/ deha.indriya.vinà÷e tu yathà daõóaü (prakalpayet / K.787b/ tathà tuùñi.karaü deyaü samutthànaü ca paõóitaiþ // K.787c/ samutthàna.vyayaü ca^asau (dadyàd àvraõaropaõàt // K.788a/ vàg.daõóas tàóanaü ca^eva yeùu^uktam aparàdhiùu / K.788b/ hçtaü bhagnaü pradàpyàs te ÷odhyaü niþsvais tu karmaõà // K.789a/ ÷ràntàüs tçùàrtàn kùudhitàn akàle (vàhayen naraþ / K.789b/ khara.go.mahiùa.uùñra.àdãn (pràpnuyàt pårva.sàhasam // K.790a/ dvipaõo dvàda÷apaõo vadhe tu mçga.pakùiõàm / K.790b/ sarpa.màrjàra.nakula.÷va.såkara.vadhe nçõàm // K.791a/ go.kumàrã.deva.pa÷u.mukùàõaü vçùabhaü tathà / K.791b/ vàhayan sàhasaü pårvaü (pràpnuyàd uttamaü vadhaþ // K.792a/ pramàpaõe pràõa.bhçtàü (dadyàt tat.pratiråpakam / K.792b/ tasya^anuråpaü målyaü và (dadyàd iti (abravãn manuþ // K.793a/ vanaspatãnàü sarveùàm upabhogo yathà yathà / K.793b/ tathà tathà damaþ kàryo hiüsàyàm iti dhàraõà // K.794a/ ÷iùyaü krodhena (hanyàc ced àcàryo latayà vinà / K.794b/ yena^atyarthaü (bhavet pãóà vàdaþ (syàc ÷iùyataþ pituþ // [sàhasam] K.795a/ sahasà yat kçtaü karma tat sàhasam udàhçtam // K.796a/ sànvayas tv apahàro yaþ prasahya haraõaü ca yat / K.796b/ sàhasaü ca (bhaved evaü steyam uktaü vinihnavaþ // K.797a/ vinà cihnais tu yat kàryaü sàhasà^àkhyaü (pravartate / K.797b/ ÷apathaiþ sa vi÷odhyaþ (syàt sarvavàdeùv ayaü vidhiþ // K.798a/ ekaü ced vahavo hanyuþ saürabdhàþ puruùaü naràþ / K.798b/ marma.ghàto tu yas teùàü sa ghàtaka iti smçtaþ // K.799a/ vyàpàdanena tat.kàrã vadhaü citram (avàpnuyàt / K.799b/ vinà÷a.hetum àyàntaü hanyàd eva^(avicàrayan // K.800a/ udyatànàü tu pàpànàü hantur doùo na (vidyate / K.800b/ nivçttàs tu yad àrambhàd grahaõaü na vadhaþ smçtaþ // K.801a/ àtatàyini ca^utkçùñe tapaþsvàdhyàya.janmataþ / K.801b/ vadhas tatra tu na^eva (syàt pàpe hãne vadho bhçguþ // K.802a/ udyata.asi.viùa.agni÷ ca càpa.udyata.karas tathà / K.802b/ àtharvaõena hantà ca pi÷una÷ ca^eva ràjani // K.803a/ bhàrya.atikrama.kàrã ca randhra.anveùaõa.tat.paraþ / K.803b/ evam àdyàn vijànãyàt sarvàn eva^àtatàyinaþ // K.804a/ ya÷o.vçtta.haràn pàpàn (àhur dharma.artha.hàrakàn / K.804b/ anàkùàrita.pårvo yas tv aparàdhe (pravartate // K.804c/ pràõa.dravya.apahàre ca taü (vidyàd àtatàyinam // K.805a/ nakhinàü ÷çõgiõàü ca^eva daüùñriõàü ca^àtatàyinàm / K.805b/ hasti.a÷vànàü tathà^anyeùàü vadhe hantà na doùa.bhàk // K.806a/ garbhasya pàtane steno bràhmaõyàü ÷astra.pàtena / K.806b/ aduùñàü yoùitaü hatvà hantvyo bràhmaõo^api hi // K.807a/ kùataü bhaïga.upamardau ca (kuryàd dravyeùu yo naraþ / K.807b/ (pràpnuyàt sàhasaü pårvaü dravya.bhàk.svàmi.udàhçtaþ // K.808a/ (hared bhindyàd (dahed và^api devànàü pratimàü yadi / K.808b/ tag.gçhaü ca^eva yo bhindyàt (pràpnuyàt pårva.sàhasam // K.809a/ pràkàraü (bhedayed yas tu (pàtayec (chàtayet tathà / K.809b/ badhnãyàd ambhaso màrgaü (pràpnuyàt pårva.sàhasam // [steyam] K.810a/ pracchannaü và prakà÷aü và ni÷àyàm atha và divà / K.810b/ yat para.dravya.haraõaü steyaü tat parikãrtitam // K.811a/ anya.hastàt paribhraùñam akàmàd uddhçtaü bhuvi / K.811b/ caureõa và parikùiptaü loptraü yatnàt (parãkùayet // K.812a/ tulàmàna.pratimàna.pratiråpaka.lakùitaiþ / K.812b/ carann alakùitair và^api (pràpnuyàt pårva.sàhasam // K.813a/ gçhe tu muùitaü ràjà caura.gràhàüs tu (dàpayet / K.813b/ àrakùakàü÷ ca dik.pàlàn yadi cauro na (labhyate // K.814a/ gràma.antare hçtaü dravyaü gràma.adhyakùaü (pradàpayet / K.814b/ vivãte svàminà deyaü caura.uddhartà vivãtake // K.815a/ svade÷e yasya yat kiücid dhçtaü deyaü nçpeõa tu / K.815b/ (gçhõãyàt tat svayaü naùñaü pràptam anviùya pàrthivaþ // K.816a/ caurair hçtaü prayatnena svaråpaü (pratipàdayet / K.816b/ tad.abhàve tu målyaü (syàd anyathà kilviùã nçpaþ // K.817a/ labdhe^api caure yadi tu moùas tasmàn na (labhyate / K.817b/ (dadyàt tam atha và cauraü (dàpayet tu yathà^iùñataþ // K.818a/ tasmiü÷ ced dàpyamànànàü (bhaved doùe tu saü÷ayaþ / K.818b/ muùitaþ ÷apathaü dàpyo bandhubhir và (vi÷odhayet // K.819a/ yasmàd apahçtàl labdhaü dravyàt svalpaü tu svàminà / K.819b/ tac ÷eùam (àpnuyàt tasmàt pratyaye svàminà kçte // K.820a/ svade÷a.ghàtino ye (syus tathà màrga.nirodhakàþ / K.820b/ teùàü sarvasvam àdàya ràjà ÷åle (nive÷ayet // K.821a/ acoràd dàpitaü dravyaü caura.anveùaõa.tat.paraiþ / K.821b/ upalabdhe (labheraüs te dviguõaü tatra (dàpayet // K.822a/ yena yena paradrohaü (karoti aïgena taskaraþ / K.822b/ (chindyàd aïgaü nçpas tasya na (karoti yathà punaþ // K.822c/ trapuùe vàruke dve tu pa¤càmraü pa¤cadàóimam / K.822d/ kharjåra.badara.àdãnàü muùñiü gçhõan na (duùyati // K.823a/ mànavàþ sadya eva^àhuþ sahoóhànàü pravàsanam / K.823b/ gautamànàm aniùñaü yat pràõi.ucchedad vigarhitam // K.824a/ sahoóham asahoóhaü và tattva.àgamita.sàhasam / K.824b/ pragçhyàc chinnam àvedya sarvasvair (viprayojayet // K.825a/ ayaþsandàna.guptàs tu manda.bhaktà bala.anvitàþ / K.825b/ (kuryuþ karmàõi nçpater àmçtyor iti kau÷ikaþ // K.826a/ para.de÷àd dhçtaü dravyaü vaide÷yena yadà (bhavet / K.826b/ gçhãtvà tasya tad.dravyam adaõóaü taü (visarjayet // K.827a/ coràõàü bhaktadà ye (syus tathà.agni.udaka.dàyakàþ / K.827b/ kretàra÷ ca^eva bhàõóànàü pratigràhiõa eva ca // K.827c/ sama.daõóàþ smçtà hi ete ye ca (pracchàdayanti tàn // K.828a/ avidvàn yàjako và (syàt pravaktà ca^anavasthitaþ / K.828b/ tau ubhau cora.daõóena vinãya (sthàpayet pathi // [strãsaügrahaõam] K.829a/ dåta.upacàra.yukta÷ ced avelà.asthàna.saüsthitiþ / K.829b/ kõñha.ke÷àõ cala.gràhaþ karõa.nàsà.kara.àdiùu / K.829c/ eka.sthàna.àsana.àhàràþ saügraho navadhà smçtaþ // K.830a/ strãùu vçtta.upabhogaþ (syàt prasahya puruùo yadà / K.830b/ vadhe tatra pravarteta kàrya.atikramaõaü hi tat // K.831a/ kàma.àrtà svairiõã yà tu svayam eva (prakàmayet / K.831b/ ràja.àde÷ena moktavyà vikhyàpya jana.saünidhau // K.832a/ àrambha.kçt.sahàya÷ ca tathà màrga.anude÷akaþ / K.832b/ à÷rayaþ ÷astra.dàtà ca bhakta.dàtà vikarmiõàm // K.833a/ yuddha.upade÷aka÷ ca^eva tad.vinà÷a.pradar÷akaþ / K.833b/ upekùà.kàrya.yukta÷ ca doùa.vaktç.anumokakaþ // K.834a/ aniùeddhà.kùamo yaþ (syàt sarve tat.kàrya.kàriõaþ / K.834b/ yathà.÷akti.anuråpaü tu daõóam eùàü (prakalpayet // [strãpuüdharmaþ] K.835a/ patyà ca^api aviyoginyà ÷u÷råùyo^agnir vinãtayà / K.835b/ saubhàgyavad avvaidhavya.kàmyayà bhartç.bhaktayà // K.836a/ mati.÷u÷råùayà^eva strã sarvàn kàmàn (sama÷nute / K.836b/ divaþ punar iha^àyàtà sukhànàü ÷evadhir (bhavet // K.837a/ mçte bhartari yà sàdhvã brahmacarye vyavasthità / K.837b/ sàrundhatã.samàcàrà brahmaloke (mahãyate // [dàyavibhàgaþ] K.838a/ sakalaü dravya.jàtaü yad bhàgair gçhõanti tat samaiþ / K.838b/ pitaro bhràtara÷ ca^eva vibhàgo dharmya ucyate // K.839a/ paitàmahaü samànaü (syàt pituþ putrasya ca^ubhayoþ / K.839b/ svayaü ca^upàrjite pitrà na putraþ svàmyam (arhati // K.840a/ paitàmahaü ca pitryaü ca yac ca^anyat svayam arjitam / K.840b/ dàyàdànàü vibhàge tu sarvam etad (vibhajyate // K.841a/ dç÷yamànaü (vibhajyeta gçhaü kùetraü catuùpadam / K.841b/ gåóha.dravya.abhi÷aïkàyàü pratyayas tatra kãrtitaþ // K.842a/ gçha.upaskara.vàhyà÷ ca dohya.àbharaõa.karmiõaþ / K.842b/ dç÷yamànà (vibhajyante ko÷aü gåóhe^(abravãd bhçguþ // K.843a/ jãva.dvibhàge tu pità na^ekaü putraü vi÷eùayet / K.843b/ (nirbhàjayen na ca^eva^ekam akasmàt kàraõaü vinà // K.844a/ saüpràpta.vyavahàràõàü vibhàga÷ ca (vidhãyate / K.844b/ puüsàü ca ùoóa÷e varùe (jàyate vyavahàrità // K.845a/ apràpta.vyavahàràõàü ca dhanaü vyaya.vivarjitam / K.845b/ (nyaseyur bandhu.mitreùu proùitànàü tathà^eva ca // K.845c/ proùitasya tu yo bhàgo (rakùeyuþ sarva eva tam / K.845d/ bàla.putre mçte rikthaü rakùyaü tat tantubandhubhiþ [rakùitavyaütu bandhubhiþ?] / K.845e/ paugaõóàþ paratas taü tu (vibhajeran yathà.aü÷ataþ // K.846a/ bhràtrà pitçvya.màtçbhyàü kuñumba.artham çõaü kçtam / K.846b/ vibhàga.kàle deyaü tad.rikthibhiþ sarvam eva tu // K.847a/ tad çõaü dhanine deyaü na^anyathà^eva (pradàpayet / K.847b/ bhàvitaü cet pramàõena virodhàt parato yadà // K.848a/ dharma.arthaü prãti.dattaü ca yad çõaü (syàn niyojitam / K.848b/ tad dç÷yamànaü vibhajen na dànaü paitçkàd dhanàt // K.849a/ pitryaü pitrya.çõa.saü÷uddham àtmãyaü ca^àtmanà kçtam / K.849b/ çõam evaüvidhaü ÷odhyaü vibhàge bandhubhiþ saha // K.850a/ çõaü prãti.pradànaü ca dattvà ÷eùaü (vibhàjayet // K.851a/ dvyaü÷a.haro^ardhaharo và putra.vitta.arjanàt pità / K.851b/ màtà^api pitari prete putra.tulya.aü÷a.bhàginã // K.852a/ yathà yathà vibhàga.àptaü dhanaü yàga.arthatàm (iyàt / K.852b/ tathà tathà vidhàtavyaü vidvadbhir bhàga.gauravam // K.853a/ loke riktha.vibhàge^api na ka÷cit prabhutàm (iyàt / K.853b/ bhoga eva tu kartavyo na dànaü na ca vikrayaþ // K.854a/ vibhaktà avibhaktà và dàyàdàþ sthàvare samàþ / K.854b/ eko hy anã÷aþ sarvatra dàna.àdhamana.vikraye // K.855a/ avibhakte^anuje prete tat sutaü riktha.bhàginam / K.855b/ (kurvãta jãvanaü yena labdhaü na^eva pitàmahàt // K.856a/ (labheta^aü÷aü sa pitryaü tu pitçvyàt tasya và sutàt / K.856b/ sa eva^aü÷as tu sarveùà bhràtççõàü nyàyato (bhavet // K.856c/ (labheta tat suto và^api nivçttiþ parato (bhavet // K.857a/ utpanne caurase putre caturtha.aü÷a.haràþ sutàþ / K.857b/ savarõà asavarõàs tu gràsa.àcchàdana.bhàjanàþ // K.858a/ kanyakànàü tv adattànàü caturto bhàga (iùyate / K.858b/ putràõàü tu trayo bhàgàþ sàmyaü tv alpa.dhane smçtam // K.859a/ kùetrikasya matena^api phalam (utpàdayet tu yaþ / K.859b/ tasya^iha bhàginau tau tu na phalaü hi vinà^ekataþ // K.860a/ klãbaü vihàya patitaü yà punar (labhate patim / K.860b/ tasyàü paunarbhavo jàto vyaktam utpàdakasya saþ // K.861a/ na måtraü phenilaü yasya viùñhà ca^apsu nimajjati / K.861b/ meóhra÷ ca^unmàda.÷ukràbhyàü hãnaþ klãbaþ sa (ucyate // K.862a/ akrama.åóhà.suta÷ ca^eva sagotra.àdyas tu (jàyate / K.862b/ pravrajya.avasita÷ ca^eva na rikthaü teùu ca^arhati // K.863a/ akrama.åóhà.sutas tv çkthã savarõa÷ ca yadà pituþ / K.863b/ asavarõa.prasåta÷ ca krama.åóhàyàü ca yo (bhavet // K.864a/ pratiloma.prasåtà yà tasyàþ putro na rikthabhàk / K.864b/ gràsa.àcchàdanam atyantaü deyaü tad.bandhubhir matam // K.865a/ bandhånàm apy abhàve tu pitç.dravyaü tad (àpnuyàt / K.865b/ apitryaü draviõaü pràptaü dàpanãyà na bàndhavàþ // [avibhàjyàni] K.866a/ sva÷akti.apahçtaü naùñaü svayam àptaü ca yad (bhavet / K.866b/ etat sarvaü pità putrair vibhàge na^eva (dàpyate // K.867a/ para.bhakta.upayogena vidyà pràptàn yatas tu yà / K.867b/ tayà pràptaü dhanaü yat tu vidyà.pràptaü tad (ucyate // K.868a/ upanyaste tu yal labdhaü vidyayà paõa.pårvakam / K.868b/ vidyà.dhanaü tu tad (vidyàd vibhàge na (vibhajyate // K.869a/ ÷iùyàd àrtvijyataþ pra÷nàt saüdigdha.pra÷na.nirõayàt / K.869b/ svaj¤àna.÷aüsanàd vàdàl labdhaü pràdhyayanàc ca yat / K.869c/ vidyà.dhanaü tu tat (pràhur vibhàge na (vibhajyate // K.870a/ ÷ilpiùv api hi dharmo^ayaü målyàc yac ca^adhikaü (bhavet // K.871a/ paraü nirasya yal labdhaü vidyàto dyåta.pårvakam / K.871b/ vidyà.dhanaü tu tad (vidyàn na vibhàjyaü bçhaspatiþ // K.872a/ vidyà.pratij¤ayà labdhaü ÷iùyàd àptaü ca yad (bhavet / K.872b/ çtviï.nyàyena yal labdham etad vidyà.dhanaü bhçguþ // K.873a/ vidyà.bala.kçtaü ca^eva yàjyataþ ÷iùyatas tathà / K.873b/ etad vidyà.dhanaü (pràhuþ sàmànyaü yad ato^anyathà // K.874a/ kule vinãta.vidyànàü bhràtççõàü pitçto^api và / K.874b/ ÷aurya.pràptaü tu yad vittaü vibhàjyaü tad bçhaspatiþ // K.875a/ na^avidyànàü tu vaidyena deyaü vidyà.dhanàt kvacit / K.875b/ samavidyà.adhikànàü tu deyaü vaidyena tad dhanam // K.876a/ àruhya saü÷ayaü yatra prasabhaü karma (kurvate / K.876b/ tasmin karmaõi tuùñena prasàdaþ svàminà kçtaþ // K.876c/ tatra labdhaü tu yat ki¤cit dhanaü ÷auryeõa tad (bhavet // K.877a/ ÷aurya.pràptaü vidyayà ca strã.dhanaü ca^eva yat smçtam / K.877b/ etat sarvaü vibhàge tu vibhàjyaü na^eva rikthibhiþ // K.878a/ dhvaja.àhçtaü (bhaved yat tu vibhàjyaü na^eva tat smçtam / K.878b/ saügràmàd àhçtaü yat tu vidràvya dviùatàü valam / K.878c/ svàmi.arthe jãvitaü tyaktvà tad dhvaja.àhçtam (ucyate // K.879a/ yal labdhaü dàna.kàle tu sva.jàtyà kanyayà saha / K.879b/ kanyà.gataü tu tad vittaü ÷uddhaü vçddhi.karaü smçtam // K.880a/ vaivàhikaü tu tad (vidyàd bhàryayà yat sahàgatam / K.880b/ dhanam evaüvidhaü sarvaü vij¤eyaü dharma.sàdhakam // K.881a/ vivàha.kàle yat kiücid varàya^uddi÷ya (dãyate / K.881b/ kanyàyàs tad dhanaü sarvam avibhàjyaü ca bandhubhiþ // K.882a/ dhanaü patra.niviùñaü tu dharma.arthaü ca niråpitam / K.882b/ udakaü ca^eva dàsa÷ ca nibandho yaþ krama.àgataþ // K.883a/ dhçtaü vastram alaükàro na^anuråpaü tu yad (bhavet / K.883b/ yathà kàla.upayogyàni tathà yojyàni bandhubhiþ // K.884a/ go.pracàra÷ ca rakùà ca vastraü yac ca^aïga.yojitam / K.884b/ prayojyaü na (vibhajyeta dharma.arthaü ca bçhaspatiþ // K.884c/ de÷asya jàteþ saïghasya dharmo gràmasya yo bhçguþ / K.884d/ uditaþ (syàt sa tena^eva dàya.bhàgaü (prakalpayet // [pracchàditarikthasya punarvibhàgaþ] K.885a/ pracchàditaü yadi dhanaü punar àsàdya tat samam / K.885b/ (bhajeran bhràtçbhiþ sàrdham abhàve hi pituþ sutàþ // K.886a/ anyonya.apahçtaü dravyaü durvibhaktaü ca yad (bhavet / K.886b/ pa÷càt pràptaü (vibhajyeta samabhàena tad bhçguþ // K.887a/ vibhaktena^eva yat pràptaü dhanaü tasya^eva tad (bhavet / K.887b/ hçtaü naùñaü ca yal labdhaü pràg uktaü ca punar (bhajet // K.888a/ bandhunà^apahçtaü dravyaü balàn na^eva (pradàpayet / K.888b/ bandhånàm avibhaktànàü bhogaü na^eva (pradàpayet // K.889a/ kùetraü sàdhàraõaü tyaktvà yo^anya.de÷aü samà÷ritaþ / K.889b/ tad vaü÷yasya^àgatasya^aü÷aþ pradàtavyo na saü÷ayaþ // K.890a/ tçtãyaþ pa¤camo và^api saptama÷ ca^api yo (bhavet / K.890b/ janmanàm aparij¤àne (labheta^aü÷aü krama.àgatam // K.891a/ yaü paraüparayà maulàþ sàmantàþ svàminaü viduþ / K.891b/ tad anvayasya^àgatasya dàtavyà gotajair mahã // K.892a/ vibhaktàþ pitç.vittàc ced akatra[?] prativàsinaþ / K.892b/ (vibhajeyuþ punar dvyaü÷aü sa (labheta^udayo yataþ // [vibhaktacihnàdi] K.893a/ (vaseyur da÷a varùàõi pçthag.dharmàþ pçthak.kriyàþ / K.893b/ bhràtaras te^api vij¤eyà vibhaktàþ paitçkàd dhanàt // [strãdhanalakùaõaü strãdhanaprakàrà÷ ca] K.894a/ adhyagni.adhyàvàhanikaü dattaü ca prãtitaþ striyaiþ / K.894b/ bhràtç.màtç.pitç.pràptaü ùaóvidhaü strã.dhanaü smçtam // K.895a/ vivàha.kàle yat strãbhyo (dãyate hy agni.saünidhau / K.895b/ tad adhyagni.kçtaü sadbhiþ strã.dhanaü parikãrtitam // K.896a/ yat punar labhate nàrã nãyamànà pitur gçhàt / K.896b/ adhyàvahanikaü ca^eva strã.dhanaü tad udàhçtam // K.897a/ prãtyà dattaü tu yat kiücit ÷va÷rvà và ÷va÷ureõa và / K.897b/ pàda.vandanikaü ca^eva prãti.dattaü tad (ucyate // K.898a/ gçha.upaskara.vàhyànàü dohya.àbharaõa.karmiõàm / K.898b/ målyaü labdhaü tu yat kiücic ÷ulkaü tat parikãrtitam // K.899a/ vivàhàt parato yat tu labdhaü bhartç.kulàt striyà / K.899b/ anvàdheyaü tad uktaü tu labhdaü bandhu.kulàt tathà // K.900a/ årdhvaü labdhaü tu yat kiücit saüskàràt prãtitaþ striyà / K.900b/ bhartuþ pitroþ sakà÷àd và anvàdheyaü tu tad bhçguþ // K.901a/ åóhayà kanyayà và^api bhartuþ pitç.gçhe^api và / K.901b/ bhràtuþ sakà÷àt pitror và labdhaü saudàyikaü smçtam // [strãdhane svàmyàdivicàraþ] K.902a/ pitç.màtç.pati.bhràtç.j¤àtibhiþ strã.dhanaü striyai / K.902b/ yathà^a÷aktyà dvi.sàhasràd dàtavyaü sthàvaràd çte // K.903a/ yat tu sopa.adhikaü dattaü yac ca yoga.va÷ena và / K.903b/ pitrà bhràtrà^atha và patyà na tat strã.dhanam (iùyate // K.904a/ pràptaü ÷ilpais tu yad vittaü prãtyà ca^eva yad anyataþ / K.904b/ bhartuþ svàmyaü tadà tatra ÷eùaü tu strã.dhanaü smçtam // K.905a/ saudàyikaü dhanaü pràpya strãõàü svàtantryam (iùyate / K.905b/ yasmàt tadà^anç÷asya^arthaü tair dattam upajãvanam // K.906a/ saudàyike sadà strãõàü svàtantryaü parikãrtitam / K.906b/ vikraye ca^eva dàne ca yathà^iùñaü sthàvareùu api // K.907a/ bhartç.dàyaü mçte patyau (vinyaset strã yathà^iùñataþ / K.907b/ vidyamàne tu (saürakùet (kùapayet tat kule^anyathà // K.908a/ atha cet sa dvi.bhàryaþ (syàn na ca tàü (bhajate punaþ / K.908b/ prãtyà nisçùñam api cet pratidàpyaþ sa tad.balàt // K.909a/ gràsa.àcchàdana.vàsànàm àcchedo yatra yoùitaþ / K.909b/ tatra svam (àdadãta strã vibhàgaü rikthinàü tathà // K.910a/ likhitasya^iti dharmo^ayaü pràpte bhartç.kule (vaset / K.910b/ vyàdhità preta.kàle tu (gacched vandhu.janaü tataþ // K.911a/ na bhartà na^eva ca suto na pità bhràtaro na ca / K.911b/ àdàne và visarge và strã.dhane prabhaviùõavaþ // K.912a/ yadi hy ekataro^api eùàü strã.dhanaü (bhakùayed balàt / K.912b/ savçddhikaü pradàpyaþ (syàd daõóaü ca^eva (samàpnuyàt // K.913a/ tad eva yadi anuj¤àpya (bhakùayet prãti.pårvakam / K.913b/ målyam eva pradàpyaþ (syàd yadi asau dhanavàn (bhavet // K.914a/ vyàdhitaü vyasanasthaü ca dhanikair và^upapãóitam / K.914b/ j¤àtvà nisçùñaü yat prãtyà (dadyàd àtma.icchayà tu saþ // K.915a/ jãvantyàþ pati.putràs tu devaràþ pitç.bàndhavàþ / K.915b/ anã÷àþ strã.dhanasya^uktà daõóyàs tv (apaharanti ye // K.916a/ bhartrà prati÷rutaü deyam çõavat strã.dhanaü sutaiþ / K.916b/ (tiùñhed bhartç.kule yà tu na sà pitç.kule (vaset // [mçtàyàþ striyà dhanàdhikàriõaþ] K.917a/ bhaginyo bàndhavaiþ sàrdhaü (vibhajeran sabhartçkàþ / K.917b/ strã.dhanasya^iti dharmo^ayaü vibhàgas tu prakalpitaþ // K.918a/ duhitççõàm abhàve tu rikthaü putreùu tad (bhavet / K.918b/ bandhu.dattaü tu bandhånàm abhàve bhrtç.gàmi tat // K.919a/ pitçbhyàü ca^eva yad dattaü duhituþ sthàvaraü dhanam / K.919b/ aprajàyàm atàtàyàü bhràtç.gàmi tu sarvadà // K.920a/ àsura.àdiùu yal labdhaü strã.dhanaü paitçkaü striyà / K.920b/ abhàve tad apatyànàü màtà.pitros tad (iùyate // [aputradhane patnyàdayo dhanàdhikàriõaþ] K.921a/ aputrà ÷ayanaü bhartuþ pàlayantã gurau sthità / K.921b/ bhu¤jãta^àmaraõàt kùàntà (dàyàdà årdhvam (àpnuyuþ // K.922a/ svaryàte svàmini strã tu gràsa.àcchàdana.bhàginã / K.922b/ avibhakte dhana.aü÷e tu (pràpnoti àmaraõà.antikam // K.923a/ bhoktum (arhati klçpta.aü÷aü guru.÷u÷råùaõe ratà / K.923b/ na (kuryàd yadi ÷u÷råùàü caila.piõóe (niyojyet // K.924a/ mçte bhartari bhartç.aü÷aü (labheta kula.pàlikà / K.924b/ yàvaj jãvaü na hi svàmyaü dàna.àdhamana.vikraye // K.925a/ vrata.upavàsa.niratà brahmacarye vyavasthità / K.925b/ dama.dàna.ratà nityam aputrà^api divaü (vrajet // K.926a/ patnã bhartur dhana.harã yà (syàd avyabhicàriõã / K.926b/ tad.abhàve tu duhità yadi anåóhà (bhavet tadà // K.927a/ aputrasya^atha kulajà patnã duhitaro^api và / K.927b/ tad.abhàve pità màtà bhràtà putrà÷ ca kãrtitàþ // K.928a/ vibhakte saüsthite dravyaü putra.abhàve pità haret / K.928b/ bhràtà và jananã và^atha màtà và tat pituþ kramàt // K.928c/ apacàra.kriyya.yuktà nirlajjà và^artha.nà÷ikà // K.929a/ vyabhicàraratà yà ca strã dhanaü sà na ca^(arhati // K.930a/ nàrã khalu ananuj¤àtà pitrà bhartrà sutena và / K.930b/ viphalaü tad (bhavet tasyà yat (karoti aurdhvadehikam // K.931a/ adàyikaü ràja.gàmi yoùid.bhçtyà^aurdhvadehikam / K.931b/ apàsya ÷rotriya.dravyaü ÷rotriyebhyas tad (arpayet // K.932a/ saüsçùñànàü tu saüsçùñàþ pçthak.sthànàü pçthak.sthitàþ / K.932b/ abhàve^artha.harà j¤eyà nirbãjà^anyonya.bhàginaþ // [dyåtasamàhvayau] K.933a/ dyåtaü na^eva tu (seveta krodha.lobha.vivardhakam / K.933b/ asàdhu.jananaü kråraü naràõàü dravya.nà÷anam // K.934a/ dhruvaü dyåtàt kalir yasmàd viùaü sarpa.mukhàd iva / K.934b/ tasmàd ràjà (nivarteta viùaye vyasanaü hi tat // K.935a/ (varteta cet prakà÷aü tu dvàra.avasthita.toraõam / K.935b/ asaümoha.artham àryàõàü kàrayet tat kara.padam // K.936a/ sabhikaþ (kàrayed dyåtaü deyaü (dadyàt svayaü nçpe / K.936b/ da÷akaü tu ÷ate vçddhiü (gçhõãyàc ca (paràjayàt // K.937a/ jetur (dadyàt svakaü dravyaü jitàd gràhyaü tri.pakùakam / K.937b/ sadyo và sabhikena^eva kitàvàt tu na saü÷ayaþ // K.938a/ eka.råpà dvi.råpà và dyåte yasya^akùadevinaþ / K.938b/ (dç÷yate ca jayas tasya yasmin rakùà vyavasthità // K.939a/ atha và kitavo ràj¤e dattvà bhàgaü yathà^uditam / K.939b/ prakà÷aü devanaü (kuryàd evaü doùo na (vidyate // K.940a/ prasahya (dàpayed deyaü tasmin sthàne na ca^anyathà / K.940b/ jitaü vai sabhikas tatra sabhika.pratyayà kriyà // K.941a/ anabhij¤o jito mocyo^amocyo^abhij¤o jito rahaþ / K.941b/ sarvasve vijite^abhij¤e na sarvasvaü (pradàpayet // K.942a/ vigrahe^atha jaye làbhe karaõe kåña.devinàm / K.942b/ pramàõaü sabhikas tatra ÷uci÷ ca sabhiko yadi // K.943a/ mleccha.÷vapàka.dhårtànàü kitavànàü tapasminàm / K.943b/ tat.kçta.àcàram etççõàü ni÷cayo na tu ràjani // [prakãrõakam] K.944a/ pårva.uktàd ukta.÷eùaü (syàd adhikàra.cyutaü ca yat / K.944b/ àhçtya paratantra.arhta.nibaddham asama¤jasam // K.945a/ dçùñàntatvena ÷àstra.ante punar ukta.kriyà.sthitam / K.945b/ anena vidhinà yac ca vàkyaü tat (syàt prakãrõakam // K.946a/ ràja.dharmàn svadharmàü÷ ca saüdigdhànàü ca bhàùaõam / K.946b/ pårva.uktàd ukta.÷eùaü ca sarvaü tat (syàt prakãrõakam // K.947a/ sad.bhàga.kara.÷ulkaü ca garte deyaü tathà^eva ca / K.947b/ saügràma.caura.bhedã ca[da÷ca?] para.dàra.abhimardanam // K.948a/ go.bràhmaõa.jighàüsà ca ÷asya.vyàghàta.kçt tathà / K.948b/ etàn da÷a.aparàdhàüs tu nçpatiþ svayam (anviùet // K.949a/ niùkçtãnàm akaraõam àj¤à.àsedha.vyatikramaþ / K.949b/ varõa.à÷rama.vilopa÷ ca prarõa.saïkara.lopanam // K.950a/ nidhir niùphala.vittaü ca daridrasya dhana.àgamaþ / K.950b/ etàü÷ càraiþ suviditàn svayaü ràjà (nivàrayet // K.951a/ anàmnà tàni kàryàõi kriyà.vàdàü÷ ca vàdinàm / K.951b/ prakçtãnàü prakopa÷ ca saïketa÷ ca parasparam // K.952a/ a÷àstra.vihitaü yac ca prajàyàü (saüpravartate / K.952b/ upàyaiþ sàma.bhedàd yair etàni ÷amaye nçpaþ // K.953a/ mitra.àdiùu (prayu¤jãta vàg.daõóaü dhik tapasvini / K.953b/ yathà^uktaü tasya tat (kuryàd anuktaü sàdhu kalpitam // K.954a/ pramàõena tu kåñena mudrayà và^api kåñayà / K.954b/ kàryaü tu (sàdhayed yo vai sa dàpyo damam uttamam // K.955a/ ràja.krãóàsu ye saktà ràja.vçtti.upajãvinaþ / K.955b/ apriyasya ca yo vaktà vadhaü teùàü (pravartayet // K.956a/ pratiråpasya kartàraþ prekùakàþ prakarà÷ ca ye / K.956b/ ràja.artha.moùakà÷ ca^eva (pràpnuyur vividhaü vadham // K.957a/ pravrajya.avasitaü ÷ådraü japa.homa.paraü tathà / K.957b/ vadhena (÷àsayet pàpaü daõóyo và dviguõaü damam // K.958a/ sacihnam api pàpaü tu (pçcchet pàpasya kàraõam / K.958b/ tadà daõóaü (prakalpeta doùam àropya yatnataþ // K.959a/ sad.vçttànàm tu sarveùàm aparàdho yadà (bhavet / K.959b/ ava÷ena^eva daivàt tu tatra daõóaü na (kalpayet // K.960a/ samyag.daõóa.praõetàro nçpàþ påjyàþ surair api / K.960b/ àrambhe pradhamaü (dadyàt pravçttau madhyamaþ smçtaþ // K.960c/ yasya yo vihito daõóaþ paryàptasya sa vai (bhavet // K.961a/ ràjàno mantriõa÷ ca^eva vi÷eùàd evam (àpnuyuþ / K.961b/ a÷àsanàt tu pàpànàü natànàü daõóa.dhàraõàt // K.962a/ paratantrà÷ ca ye kecid dàsatvaü ye ca saüsthitàþ / K.962b/ anàthàs te tu nirdiùñàs teùàü daõóas tu tàóanam // K.963a/ tàóanaü vandhanaü ca^eva tathà^eva ca vióambanam / K.963b/ eùa daõóo hi dàsasya na^artha.daõóo (vidhãyate // K.964a/ suvarõa.÷atam ekaü tu vadhàrho daõóam (arhati / K.964b/ aïgacchede tad ardhaü tu vivàse pa¤caviü÷atim // K.965a/ kulãna.àrya.vi÷iùñteùu nikçùñeùv anusàrataþ / K.965b/ sarvasvaü và nigçhya^etàn puràt ÷ãghraü (pravàsayet // K.966a/ nirdhanà bandhane sthàpyà vadhaü na^eva (pravartayet / K.966b/ sarveùàü pàpa.yuktànàü vi÷eùa.artha÷ ca ÷àstrataþ // K.967a/ vadha.aïgaccheda.arha.vipro niþsaïge bandhane (vi÷et / K.967b/ tad akarma.viyuto^asau vçttas tasya damo hi saþ // K.968a/ kåña.sàkùi api nirvàsyo vikhyàpyo^asat.pratigrahã / K.968b/ aïgacchedã viyojyaþ (syàt svadharme bandhanena tu // K.969a/ etaiþ samàparàdhànàü tatra^api evaü (prakalpayet / K.969b/ bàla.vçddha.àtura.strãõàü na daõóas tàóanaü damaþ // K.970a/ strã.dhanaü (dàpayed daõóaü dhàrmikaþ pçthivã.patiþ / K.970b/ nirdhanà pràpta.doùà strã tàóanaü daõóam (arhati // K.971a/ a.nyàya.upàrjitaü nyastaü koùe koùaü (nive÷ayet / K.971b/ kàrya.arthe kàrya.nà÷aþ (syàd buddhimàn na^(upapàtayet // K.972a/ dattvà dhanaü tad viprebhyaþ sarvaü daõóa.samutthitam / K.972b/ putre ràjyaü samàsajya (kurvãta pràyaõaü vane // K.973a/ evaü (caret sadà yukto ràjà dharmeùu pàrthivaþ / K.973b/ hiteùu ca^eva lokasya sarvàn bhçtyàn (niyojayet // == End of the Kàtyàyana.smçti.sàroddhàraþ ==