GRETIL CUMULATIVE PADA INDEX
OF METRIC DHARMA TEXTS AND TEXT PORTIONS

presently including the Smrtis of:

- Aṅgiras (Ang_)
- Bṛhaspati (reconstructed): Vyavahārakāṇḍa (Brh_1.)
- Kātyāyana (K_)
- Manu (Mn_)
- Nārada (Nar_)
- Parāśara (Par_)
- Viṣṇu [metric portions] (Vi_)
- Yājñavalkya (Yj_)
- Yama, version with 78 verses (YS78v_)
- Yama, version with 99 verses (YS99v_)
- Yama, version with 185 verses in 5 adhyāyas (YS182v_)
- Yama, South Indian recension (YSS_)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akatra prativāsinaḥ (?) K_892b
akanyeti tu yaḥ kanyāṃ Mn_8.225a
akanyeti tu yaḥ kanyāṃ Nar_12.34a
akartā nityayajñānāṃ YSS_2.9a
akalpā pariṣadyatra Ang_2,6.2a
akasmāt kāraṇaṃ vinā K_843d
akāmakṛtapāpasya Par_8.1c
akāmatas tu yo bhuṅkte Par_11.25c
akāmatas tu rājanyaṃ Mn_11.127[126M]a
akāmataḥ kāmacāre Yj_2.162c
akāmataḥ kṛtaṃ pāpaṃ Mn_11.46[45M]a
akāmataḥ kṛte pāpe Mn_11.45[44M]a
akāmam ananujñātam K_525a
akāmasya kriyā kā cid Mn_2.4a
akāmaḥ svayam arjitam Mn_9.209d
akāmād uddhṛtaṃ bhuvi K_811b
akāraṇe ca vikroṣṭā Yj_2.234c
akāraṇe parityaktā Mn_3.157[147M]a
akāraś cāsya nāmno 'nte Mn_2.125c
akāraṃ cāpy ukāraṃ ca Mn_2.76a
akāryakaraṇaṃ kṛtam K_482b
akāryakaraṇeṣveṣu Ang_1.171a
akāryakāriṇāṃ dānaṃ Yj_3.32a
akāryam anyat kuryād vā Mn_11.96[95M]c
akālabhuktirāśauce Ang_1.47a
akāle kāla eva vā Mn_7.164[165M]b
akāle krayavikrayī Mn_8.400b
akāle 'pi bṛhaspatiḥ K_152d
akāle prāṇasaṃkṣayaḥ Yj_3.165d
akāle vāhayen naraḥ K_789b
akiṃcanairdurbalairvā Ang_1.633a
akurvatas tu tad dhāni K_541c
akurvan daṇḍam arhati K_657d
akurvan vihitaṃ karma Mn_11.44[43M]a
akurvaṃs tat tathā daṇḍyas K_673c
akūṭaṃ kūṭakaṃ brūte Yj_2.241a
akūṭair āyudhair yānti Yj_1.324c
akṛtaṃ ca kṛtāt kṣetrād Mn_10.114a
akṛtaṃ tad iti prāhuḥ Nar_1.35c
akṛtaṃ paricakṣate Nar_1.25b
akṛtaḥ ṣaḍvidhaś cāpi Nar_1.131a
akṛtaḥ sa tu vijñeyo Mn_8.199c
akṛtānnaṃ tu śalyakaḥ Mn_12.65d
akṛtān manur abravīt Mn_8.168d
akṛtā vā kṛtā vāpi Mn_9.136a
akṛte tarpaṇe bhūyaḥ Ang_1.881a
akṛte pratyavāyo na Ang_1.843a
akṛtvā kulasaṃtatim Mn_5.159[157M]d
akṛtvā tu samīpe tu Ang_1.957a
akṛtvā nityakarmāṇi Ang_1.260a
akṛtvā pitṛtarpaṇam Par_12.13d
akṛtvā pretasaṃskāraṃ Ang_1.142a
akṛtvā bhaikṣacaraṇam Mn_2.187a
akṛtvā vapanaṃ tasya Par_9.54a
akṛtvā vapanaṃ teṣāṃ YS99v_56c
akṛtvā vaiśvadevaṃ tu Par_1.56a
akṛtvaiva tadā śrāddhaṃ Ang_1.67a
akṛtvaiva nivṛttiṃ yaḥ Ang_2,8.9a
akḷptaścettu yo bhavet Ang_1.636b
akḷptā iti sūribhiḥ Ang_1.656b
akḷptānyeva kevalam Ang_1.657b
akḷpto 'nyena cedbhavet Ang_1.635d
akramoḍhāsutaś caiva K_862a
akramoḍhāsutas tv ṛkthī K_863a
akravyādas tu vatsikām Yj_3.272d
akravyādān vatsatarīm Mn_11.137[136M]c
akruddho 'parituṣṭaś ca Yj_3.53c
akrūro madhuraḥ snigdhaḥ K_065a
akrodhanaśca sumukho Ang_1.773c
akrodhanān suprasādān Mn_3.213[203M]a
akrodhanāḥ śaucaparāḥ Mn_3.192[182M]a
akleśena śarīrasya Mn_4.3c
akleśenārthine yas tu K_022a
akṣatā ca kṣatā caiva Yj_1.67a
akṣatābhiḥ sapuṣpābhir Nar_5.41a
akṣatāyāṃ kṣatāyāṃ vā Yj_2.130a
akṣatālūṣake śroṇī- Yj_3.87c
akṣato brāhmaṇo vrajet Mn_8.124d
akṣabhaṅge ca yānasya Mn_8.291c
akṣamālā vasiṣṭhena Mn_9.23a
akṣayāyopakalpate Mn_3.202[192M]d
akṣayāṃl labhate lokān Par_3.31c
akṣayodakamityapi Ang_1.887d
akṣayo 'yaṃ nidhī rājñāṃ Yj_1.315c
akṣayyā nātra saṃśayaḥ Yj_3.331d
akṣayyā vṛddhir eteṣāṃ Nar_1.94c
akṣayyodakam eva ca Yj_1.243d
akṣaraṃ duṣkaraṃ jñeyaṃ Mn_2.84c
akṣavardhraśalākādyair Nar_17.1a
akṣāralavaṇaṃ mitam Mn_11.109[108M]b
akṣāralavaṇaṃ rūkṣaṃ Ang_2,11.1c
akṣāralavaṇānnāḥ syur Mn_5.73[72M]a
akṣikarṇacatuṣkaṃ ca Yj_3.99a
akṣiṇvan nyāsadhāriṇam Mn_8.196d
akṣiṇvan yogatas tanum Mn_2.100d
akṣudro 'paruṣas tathā Yj_1.310b
akṣeṇa śaṣpairmantrairvā Ang_1.630c
akṣetre bījam utsṛṣṭam Mn_10.71a
aksāralavaṇaṃ caiva Mn_3.257[247M]c
agamyāgamanīyaṃ tu Mn_11.169[168M]c
agamyā gamane caiva Par_10.1c
agamyāgamane vipro YS99v_30a
agamyāgāminaḥ śāsti Nar_12.76a
agarīyasi vā punaḥ Nar_19.42b
agastyo hy ācarat purā Mn_5.22d
agāradāhī garadaḥ Mn_3.158[148M]a
agāram upasaṃvrajet Mn_6.51d
agārād abhiniṣkrāntaḥ Mn_6.41a
aguptam aṅgasarvasvair Mn_8.374c
agupte kṣatriyāvaiśye Mn_8.385a
aguruḥ kṣatriyāṇāṃ tu Ang_2,5.9a
agṛhītaṃ pradāsyati K_184b
agṛhīte samaṃ dāpyaḥ Yj_2.292c
agṛhīte samaṃ dāpyo Yj_2.193c
agnayeti ca tatparam Ang_1.810d
agnikāryaṃ tataḥ kuryāt Yj_1.25c
agnikāryāt paribhraṣṭāḥ Par_12.32(31)a
agnicit kapilā satrī Par_12.47(46)a
agnidagdhānagnidagdhān Mn_3.199[189M]a
agnidānāṃ ca ye lokā Yj_2.74a
agnidān bhaktadāṃś caiva Mn_9.278a
agnidhāmā dharānātho Ang_1.518a
agninā copacūlanam Par_5.6d
agninā dagdham eva vā Mn_8.189b
agnipakvāśano vā syāt Mn_6.17a
agnir āpaś ca vedāś ca Par_12.21(20)a
agnir āpas tathaiva ca Mn_7.209Mb
agnir jalaṃ vā śūdrasya Yj_2.98c
agnir mūrdhā divaḥ kakut Yj_1.300b
agnivarṇaṃ nyaset piṇḍaṃ Yj_2.105c
agnivarṇaṃ surāṃ pibet Par_12.76(75)d
agnivarṇāṃ surāṃ pibet Mn_11.90[89M]b
agnivāyuravibhyas tu Mn_1.23a
agnividyudvipannānāṃ Par_9.42c
agniṣṭomaphalaṃ hi tat Par_6.52b
agniṣṭomādikān makhān Mn_2.143b
agniṣvāttāś ca devānāṃ Mn_3.195[185M]c
agniṣvāttāṃś ca saumyāṃś ca Mn_3.199[189M]c
agnisaṃskaraṇe teṣāṃ Par_3.16/1c
agnihotraparāyaṇaḥ Mn_4.10b
agnihotram upāsate Mn_11.42[41M]b
agnihotrasvarūpiṇaḥ Ang_1.301b
agnihotraṃ ca juhuyād Mn_4.25a
agnihotraṃ yathāvidhi Mn_6.9b
agnihotraṃ samādāya Mn_6.4a
agnihotrī sa eva syād Ang_1.625a
agnihotropakaraṇam Par_5.22a
agnihotry apavidhyāgnīn Mn_11.41[40M]a
agniṃ praviśya śudhyanti YS99v_31c
agniṃ praviśya śudhyanti YSS_1.25c
agniṃ vāhārayed enam Mn_8.114a
agnīn ātmani vaitānān Mn_6.25a
agnīn āropya cātmani Yj_3.56d
agnīndhanaṃ bhaikṣacaryām Mn_2.108a
agnīn vāpy ātmasātkṛtvā Yj_3.54a
agnīṃś caivāvilambayan Yj_1.89d
agner indrasya somasya Nar_18.24c
agnermanve 'nuvākasya Ang_1.767c
agneś ca varuṇasya ca Mn_7.4b
agneḥ sakāśād viprāgnau Yj_1.316c
agneḥ somayamābhyāṃ ca Mn_3.211[201M]a
agneḥ somasya caivādau Mn_3.85[75M]a
agnaukaraṇahome 'piṃ Ang_1.1075c
agnau kariṣyann ādāya Yj_1.236a
agnau kuryād anujñāto Mn_3.210[200M]c
agnau kuryānna laukike Ang_1.399b
agnau prāstāhutiḥ samyag Mn_3.76[66M]a
agnau suvarṇam akṣīṇaṃ Yj_2.178a
agnyagāre gavāṃ goṣṭhe Mn_4.58a
agnyagāre gavāṃ goṣṭhe Ang_2,8.15c
agnyabhāve tu viprasya Mn_3.212[202M]a
agnyambusukṛtādibhiḥ K_237d
agnyambusukṛtādibhiḥ Nar_1.218d
agnyādibhirbhojanena Ang_1.962c
agnyādheyasya dakṣiṇām Mn_11.38[37M]b
agnyādheyaṃ pākayajñān Mn_2.143a
agrato vikiran bhuvi Mn_3.244[234M]d
agraṃ navebhyaḥ sasyebhyo Nar_18.34a
agraṃ rājanya ucyate Mn_11.83[82M]b
agrānīkeṣu yojayet Mn_7.193[194M]d
agrāhyābhedyamūrtīnāṃ Ang_1.228a
agrāhyābhedyamūrtīnāṃ Ang_1.231c
agre māhiṣakaṃ dṛṣṭvā YS182v_3.16a
agre māhiṣikaṃ dṛṣṭvā YS78v_35a
agryaḥ sarveṣu vedeṣu Yj_1.219a
agryāḥ sarveṣu vedeṣu Mn_3.184[174M]a
agryo madhyo jaghanyaś ca Mn_12.30c
aghamarṣaṇasūktaṃ vā YS99v_32c
aghamarṣavidhānataḥ Ang_1.176d
aghaśaṃsyātmavikretṛ- Nar_1.165c
aghaṃ sa kevalaṃ bhuṅkte Mn_3.118[108M]a
aṅgacchedī viyojyaḥ syāt K_968c
aṅgacchede tad ardhaṃ tu K_964c
aṅgapratyaṅgasaṃpūrṇe YS99v_44a
aṅgapratyaṅgasaṃpūrṇo Par_9.16c
aṅgam abrāhmaṇasya tu Yj_2.215b
aṅgavid dharmapāṭhakaḥ Par_8.27b
aṅgaviddharmapāṭhakaḥ Ang_2,5.1b
aṅgaśuddhiś ca jāyate Par_3.3b
aṅgahīnādi janmanaḥ Yj_3.163d
aṅgāni tattatkāleṣu Ang_1.103a
aṅgāpakarṣaṇaṃ naiva Ang_1.102a
aṅgāvapīḍanāyāṃ ca Mn_8.287a
aṅgirā idamabravīt Ang_2,1.1d
aṅgīkurmaśca sāṃpratam Ang_1.578b
aṅgulānāṃ śatadvayam Nar_20.16b
aṅgulīr granthibhedasya Mn_9.277a
aṅgulīṣu daśaiva tu Par_5.16d
aṅgulyaṅguṣṭhayor vadhaḥ Nar_19.39b
aṅgulyāṃ yaḥ pavitrāṇi YS182v_3.32a
aṅgulyor eva vā chedaṃ Mn_8.370c
aṅguṣṭhamātrasthūlas tu Par_9.10a
aṅguṣṭhamātrasthūlas tu YS99v_41a
aṅguṣṭhamātraṃ sthūlaḥ syād Ang_2,10.2a
aṅguṣṭhamūlasya tale Mn_2.59a
aṅguṣṭhārdhaṃ tu gomayam Par_11.30d
aṅgeṣu vyaktadeśeṣu YSS_2.55a
aṅgair unmīlyate śanaiḥ Par_8.19b
aṅgairunmīlyate śanaiḥ Ang_2,4.10b
acakṣurviṣayaṃ durgaṃ Mn_4.77a
acañcalaṃ sthiraṃ tuṣṭaṃ Ang_1.386c
acintyasyāprameyasya Mn_1.3c
acirāt taṃ durātmānaṃ Mn_8.174c
acirenaiva sīdati Mn_7.134[135M]d
acūḍān naiśikī smṛtā Yj_3.23b
acodito hanti narastriyaṃ vā YSS_1.50c
acorād dāpitaṃ dravyaṃ K_821a
acauraś cauratāṃ prāpto Nar_M1.36c
acaure dāpite moṣaṃ Nar_19.27a
acchalenaiva cānvicchet Mn_8.187a
acchidram iti yad vākyaṃ Par_6.51c
acchidraṃ sadguṇaṃ sāṅgaṃ Ang_1.904a
achinnāgrāḥ śukatviṣaḥ Par_11.34d
ajaḍaś ced apogaṇḍo Mn_8.148a
ajaḍaś ced apogaṇḍo Nar_1.72a
ajadantaṃ suśobhanaṃ YSS_2.66b
ajaptvāgnim ahūya ca Par_12.44(43)b
ajameṣāv anaḍvāhaṃ Mn_11.136[135M]c
ajaśrīrajacarmākhyo Ang_1.511c
ajaḥ śarīragrahaṇāt Yj_3.69c
ajātadantā ye bālā Par_3.14a
ajātaś cāsmi tatkāla K_169c
ajātaś cāsmi tatkāla Nar_M2.5c
ajāteṣv eva sasyeṣu K_666a
ajātau jātikaraṇe Yj_2.246c
ajānan yastu vibrūyāj Ang_2,6.13a
ajānānas tu lekhayet Nar_1.149d
ajānānāṃ ca dātḥṇām Ang_2,6.14a
ajāvikavadhas tathā Mn_11.68[67M]b
ajāvikaṃ tu viṣamaṃ Mn_9.119c
ajāvikaṃ saikaśaphaṃ Mn_9.119a
ajāvike tathāruddhe Nar_6.16a
ajāvike tu saṃruddhe Mn_8.235a
ajāvike savatse tu Nar_11.28c
ajāviko māhiṣaś ca YS182v_3.26a
ajāśṛṅganibhaṃ śyāmaṃ K_446a
ajāśvayor mukhaṃ medhyaṃ Yj_1.194a
ajinaṃ mekhalā daṇḍo Par_12.3a
ajihmasyāśaṭhasya ca Mn_3.246[236M]b
ajihmaḥ krodhano 'riṣu Yj_1.334b
ajihmām aśaṭhāṃ tathā Yj_1.123d
ajihmām aśathāṃ śuddhāṃ Mn_4.11c
ajīgartaḥ sutaṃ hantum Mn_10.105a
ajīrṇavamane snānam Ang_1.173a
ajīrṇaḥ syāttadā doṣaḥ Ang_1.291a
ajīvan hartum arhati Mn_11.18[17M]d
ajīvaṃs tu yathoktena Mn_10.81a
ajñaṃ hi bālam ity āhuḥ Mn_2.153c
ajñātagrāmatātādir Ang_1.1050a
ajñātagrāmasaṃbhavaḥ Ang_1.1051d
ajñātadoṣeṇoḍhā yā Nar_12.96a
ajñātapitṛko yaś ca Nar_13.17a
ajñātabhuktaśuddhyarthaṃ Mn_5.21c
ajñātaṃ ca sadā śuci Yj_1.191d
ajñātaṃ caiva sūnāstham Mn_11.155[154M]c
ajñātaṃ vidyate tvayā Nar_20.22d
ajñātārthe ca vastuni K_157b
ajñātāṃś ca mṛgadvijān Mn_5.17b
ajñātāṃś ca mṛgadvijān Yj_1.174d
ajñātena kṛtaṃ yadā YS182v_5.10b
ajñātvā dharmaśāstrāṇi Par_8.6a
ajñātvā dharmaśāstrāṇi YS182v_4.29a
ajñātvā pūrvavṛttāntaṃ Ang_1.354c
ajñānanāśitaṃ caiva K_596c
ajñānabhuktaṃ tūttāryaṃ Mn_11.160[159M]c
ajñānāc ca kṛtaṃ sarvaṃ YS182v_5.12a
ajñānāc caikabhaktena tv Par_6.25c
ajñānāt kṛcchram uddiṣṭaṃ YS182v_2.2c
ajñānāt kṛṣikartāro Par_8.3c
ajñānāt kṣetrikasya tu Mn_8.243d
ajñānāt tu dvijaśreṣṭha YS78v_78a
ajñānāt tu surāṃ pītvā Yj_3.255a
ajñānāt prāśya viṇmūtraṃ Mn_11.150[149M]a
ajñānāt prāśya viṇmūtraṃ Par_12.2a
ajñānāt spṛśate yadi Par_12.55(54)d
ajñānād avicakṣaṇaḥ YS99v_65b
ajñānād āpadāpi vā Par_11.5b
ajñānādupadeṣṭavyaḥ Ang_2,7.3c
ajñānād aindavadvayam YS99v_28d
ajñānād aindavadvayam YS99v_29d
ajñānād aindavadvayam YS99v_34d
ajñānād aindavadvayam YSS_1.14d
ajñānād aindavaṃ smṛtaṃ YSS_1.33d
ajñānād dviśato damaḥ Mn_8.264d
ajñānād dve śate pūrṇe Mn_8.121c
ajñānād bālabhāvāc ca Mn_8.118c
ajñānād brāhmaṇo bhuktvā YS99v_26a
ajñānād bhuñjate dvijaḥ Par_11.10b
ajñānād bhuñjate viprāḥ Par_11.16a
ajñānād yadi vā jñānāt Mn_11.232[231M]a
ajñānād vāruṇīṃ pītvā Mn_11.146[145M]a
ajñānināṃ jñānināṃ ca Ang_1.14c
ajñānena tu yo gacchet Par_10.11a
ajñānoktau daṇḍayitvā K_741c
ajñebhyo granthinaḥ śreṣṭhā Mn_12.103a
ajño bhavati vai bālaḥ Mn_2.153a
ajñau dātṛpratīcchakau Mn_4.194d
ajyeṣṭhavṛttir yas tu syāt Mn_9.110c
aṭan dhāvan khalan bhraman Ang_1.463d
aṇīyāṃsam aṇor api Mn_12.122b
aṇḍājāḥ pakṣiṇaḥ sarpā Mn_1.44a
aṇvyo mātrā vināśinyo Mn_1.27a
ata ūrdhvaṃ tu chandāṃsi Mn_4.98a
ata ūrdhvaṃ tu yatsnātaḥ Ang_2,9.13a
ata ūrdhvaṃ tu ye viprāḥ Par_8.15a
ata ūrdhvaṃ tu ye viprāḥ Ang_2,4.8a
ata ūrdhvaṃ tu snātānāṃ Ang_2,9.4a
ata ūrdhvaṃ trayo 'py ete Mn_2.39a
ata ūrdhvaṃ trirātraṃ syād Par_12.53(52)c
ata ūrdhvaṃ patanty ete Yj_1.38a
ata ūrdhvaṃ pravakṣyāmi Mn_8.214c
ata ūrdhvaṃ pravakṣyāmi Mn_8.218c
ata ūrdhvaṃ pravakṣyāmi Mn_8.266c
ata ūrdhvaṃ pravakṣyāmi Mn_8.278c
ata ūrdhvaṃ pravakṣyāmi Mn_11.98[97M]c
ata ūrdhvaṃ pravakṣyāmi Nar_20.15a
ata ūrdhvaṃ pravakṣyāmi Ang_2,2.1a
ata ūrdhvaṃ pravakṣyāmi Ang_2,12.1a
ata ūrdhvaṃ prasūtiḥ syād Par_3.16c
ata ūrdhvaṃ rajasvalā Par_7.5b
ata ūrdhvaṃ rajasvalā YS182v_3.21d
ata ūrdhvaṃ rahasyānāṃ Mn_11.247[246M]c
ata ūrdhvaṃ sakulyaḥ syād Mn_9.187c
atathyaṃ tathyabhāvena K_295c
atathyaṃ śrāvitaṃ rājā K_778a
atapās tv anadhīyānaḥ Mn_4.190a
ataś ca sutadārāṇāṃ K_641a
atastaddvividhaṃ smṛtam Ang_1.680d
atas tu viparītasya Mn_7.34a
atasmin tattvamāropya Ang_1.123a
ataḥ kriyā tadā proktā K_211c
ataḥ paraṃ gṛhasthasya Par_2.1a
ataḥ paraṃ pravakṣyāmi Mn_9.56c
ataḥ paraṃ pravakṣyāmi Mn_10.131c
ataḥ paraṃ pravakṣyāmi Par_6.1a
ataḥ paraṃ pravakṣyāmi Nar_20.25a
ataḥ paraṃ pravakṣyāmi Nar_20.32a
ataḥ paraṃ pravakṣyāmi Nar_20.41a
ataḥ paraṃ pravakṣyāmi YS182v_5.1a
ataḥ parīkṣyam ubhayam Nar_M1.62a
ataḥ putreṇa jātena Nar_1.06a
ataḥ pratyakṣamārgeṇa Nar_M1.35c
ataḥ śuddhiṃ pravakṣyāmi Par_3.1a
ataḥ śṛṇudhvaṃ māṃsasya Yj_1.178c
ataḥ ṣaṭtriṃśatkasaṃkhyā Ang_1.505c
ataḥ svalpīyasi dravye Mn_11.8[07M]a
atikṛcchraṃ caran dvijaḥ Mn_11.213[212M]d
atikṛcchraṃ ca rudhire Par_11.54a
atikṛcchraṃ nipātane Mn_11.208[207M]b
atikṛcchraḥ sa ucyate Par_11.55b
atikṛcchre trayodaśa Par_9.25d
atikṛcchro nipātane Yj_3.292b
atikopaṃ vivarjayet Par_9.61d
atikramaṃ vratasyāhur Mn_11.120[119M]c
atikrame 'payāte ca K_119a
atikrānte daśāhe ca Mn_5.76[75M]a
atikrānte saptarātre K_194c
atikrāman deśakālau Mn_8.156c
atikrāmet pramattaṃ yā Mn_9.78a
atikrauryaṃ kalāvapi Ang_1.98b
atikṣudraikakāleṣu Ang_1.213a
atikṣudhāturo rogī Ang_1.259c
aticāturyato 'tīva Ang_1.582a
atituṣṭā mahātuṣṭāḥ Ang_1.1088c
atitṛptyaikakārakaḥ Ang_1.615d
atithitvena varṇānāṃ Yj_1.107a
atithibhyo 'gra evaitān Mn_3.114[104M]c
atithir brāhmaṇaḥ smṛtaḥ Mn_3.102[92M]b
atithir yasya bhagnāśas Par_1.46c
atithir yasya bhagnāśo Par_1.45a
atithis tv indralokeśo Mn_4.182c
atithiṃ cānanujñāpya Mn_4.122a
atithiṃ tatra saṃprāptaṃ Par_1.43a
atithiṃ taṃ vijānīyān Par_1.41c
atithiṃ pūrvam āśayet Mn_3.94[84M]b
atithiṃ yan na bhojayet Mn_3.106[96M]b
atithiṃ śrotriyaṃ tṛptam Yj_1.113a
atithau taddinabhrāntyā Ang_1.948a
atidāhe caret pādaṃ Par_9.29a
atidāhe 'tivāhe ca Par_9.28a
atiduḥkhaikajīvitam Ang_1.1056b
atipraśasyaṃ covāca Ang_1.590c
atiprasaktiṃ caiteṣāṃ Mn_4.16c
atibālye tato bhūyo Ang_1.1056c
atimānād atikrodhāt Par_4.1a
atimāninamagrāhyaṃ Ang_1.746c
ativādāṃs titikṣeta Mn_6.47a
ativṛṣṭihatānāṃ ca Par_9.43c
atiśuddhamatiśreṣṭhaṃ Ang_1.243c
atisāhasam ākramya Nar_14.11c
atiharṣaṃ gatāḥ sadyas Ang_1.564c
atītānāṃ ca sarveṣāṃ Mn_7.178[179M]c
atītāyām aprajasi Yj_2.144c
atītārthasmṛtiḥ kasya Yj_3.150c
atīte kāryaśeṣajñaḥ Mn_7.179[180M]c
atīte kṣapaṇaṃ smṛtam Mn_5.71[70M]b
atīto yadi pakṣaḥ sa Ang_1.712c
atītyāprāpya tatkālaṃ Ang_1.643c
atuṣṭikaram eva ca Mn_4.217[218M]d
atṛptā eva no te syur Ang_1.1093a
ataijasāni pātrāṇi Mn_6.53a
ato na roditavyaṃ hi Yj_3.11c
ato nānyena hīyate K_306d
ato 'nyagamane strīṇām Nar_12.102c
ato 'nyatamam āsthāya Mn_11.86[85M]a
ato 'nyatamayā vṛttyā Mn_4.13a
ato 'nyathā kleśabhāk syān Nar_11.19a
ato 'nyathā tu praharan Mn_8.300c
ato 'nyathā pravṛttis tu Mn_5.31c
ato 'nyathā bhaved doṣas Par_6.56a
ato 'nyathā bhāvanīyāḥ K_383c
ato 'nyathā mahākṣāntyā Nar_M2.10c
ato 'nyathā vartamānaḥ Nar_12.88a
ato 'nyathā vartamāno Mn_8.397c
ato 'nyathāṃśabhājo hi Nar_13.23c
ato 'nyeṣu vivādeṣu K_405c
ato 'nyeṣu sabhāmadhye K_435c
ato 'nyair yat kṛtaṃ kāryam K_068a
ato 'patyaṃ dvayor iṣṭaṃ Nar_12.59c
ato 'pravṛtte rajasi Nar_12.27a
ato bālatarasyāpi YS182v_3.2a
ato bālatarasyāpi YS78v_16a
ato bālatarasyāsya YSS_1.21a
ato yateta tatprāptyai Yj_1.352c
ato yad anyad vibrūyur Mn_8.78c
ato yad anyad vibrūyur K_393c
ato yad ātmano 'pathyaṃ Yj_3.65c
ato 'rthān na pramādyanti Mn_2.213c
ato 'rvākpaṇyadoṣas tu K_695a
atyakramaṃ cātyaśāstraṃ Ang_1.98c
atyantacapalaṃ śrāntam Ang_1.756a
atyantatṛptimuktyaika- Ang_1.477c
atyantapitṛtṛptyaika- Ang_1.603a
atyantaṃ śrīr niṣevate K_003d
atyantāvaśyako na syād Ang_1.636a
atyantaikapavitrā hi Ang_1.910a
atyanyāyamatidroham Ang_1.98a
atyarthaṃ vedayaṃś caiva YSS_2.57a
atyalpam atibhūri ca K_173b
atyalpam atibhūri ca K_188b
atyucchritaṃ tathātmānaṃ Mn_7.170[171M]c
atyutkrāntipravṛttasya Ang_1.295a
atyuṣṇaṃ sarvam annaṃ syād Mn_3.236[226M]a
atra kecitpunaḥ procuḥ Ang_1.983c
atra gāthā vāyugītāḥ Mn_9.42a
atra pitaro 'mutra ca Ang_1.855a
atra viṣṇurmataṃ svasya Ang_1.997a
atra saṃskāraśabdataḥ Ang_1.141d
atrānuktairmahākāla- Ang_1.844a
atrāham amukaḥ sākṣī Yj_2.87c
atrer viṣṇoś ca saṃvartād Par_1.13c
atraiva paśavo hiṃsyā Mn_5.41c
atraiva pitṛyajñaśca Ang_1.615a
atroktāḥ kila karmaṇi Ang_1.818b
atha kāryavipattis tu K_609a
atha cet pratibhūr nāsti K_117a
atha cet sa dvibhāryaḥ syān K_908a
atha ced anṛtaṃ brūyuḥ Nar_11.7a
atha cen matra[ntra]vidyukto YS182v_3.39a
atha tatkartṛto 'khilam Ang_1.430d
atha trayāṇāṃ vakṣyāmi Ang_2,1.2a
atha daivavisaṃvādāt K_456a
atha pañcatvam āpanno K_285a
atha putrasya pautreṇa Mn_9.137c
atha pracchannapāpānāṃ Nar_19.57c
atha prāg eva dattā syāt K_649a
atha bhavaty eva pāpam YSS_2.74c
atha mūlam anāhāryaṃ Mn_8.202a
atharvāṅgirasaḥ paṭhan Yj_1.44b
atharvāṅgirase tathā Yj_1.313d
atha vased yadā rātrāv YS99v_65a
athavā kālaniyamo Nar_1.152a
atha vā kitavo rājñe K_939a
athavā taṃ triyambakam Ang_1.837b
athavānumato yaḥ syād Nar_1.174a
athavā pañcasaṃkhyayā Ang_1.680b
atha vāpy abhyasan vedaṃ Yj_3.204a
athavā brāhmaṇās tuṣṭāḥ Par_6.54c
athavā vāmadaivyena Par_11.18c
atha vā syāc chikhājaṭaḥ Mn_2.219b
atha viṃśativarṣāṇi K_300a
athavaitaddine tu yaiḥ Ang_1.617d
atha śaktivihīnaḥ syād Nar_1.112a
atha sarpeṇa daṣṭo vā Nar_11.32c
atha svahastenārūḍhas K_370a
athāto dravyaśuddhis tu Par_7.1a
athāto yamadharmasya YS182v_1.1a
athāto himaśailāgre Par_1.1a
athāto hy asya dharmasya YS78v_1a
athāvedya prayuktas tu K_763c
athopagamayed enaṃ Nar_5.30c
athopapātakāścintyās Ang_2,12.9a
atho vā rajatānvitaiḥ Mn_3.202[192M]b
adagdhaḥ śuddhim āpnuyāt Yj_2.107b
adagdhaḥ sarvato yas tu Nar_20.20c
adagdho yo vibhāvyate Nar_20.21b
adaṇḍaṃ taṃ visarjayet K_826d
adaṇḍyā garbhiṇī gauś ca Nar_11.29c
adaṇḍyān daṇḍayan rājā Mn_8.128a
adaṇḍyā hastino 'śvāś ca Nar_11.29a
adaṇḍyo mucyate rājñā Mn_8.202c
adaṇḍyau ca prakīrtitau Nar_1516.21b
adattatyaktavikrītaṃ K_614c
adattaṃ tad api smṛtam Nar_4.10d
adattaṃ tu bhayakrodha- Nar_4.08a
adattaṃ ṣoḍaśātmakam Nar_4.03d
adattādānanirataḥ Yj_3.136a
adattādāyako daṇḍyas Nar_4.11c
adattānām upādānaṃ Mn_12.7a
adattāny agnihīnasya Yj_1.160c
adattāny upayuñjāna Mn_4.202[203M]c
adatte 'nyatra samayān Nar_8.10c
adattvā tu mṛte dāpyas K_566c
adattvā tu mṛte dāpyas K_654c
adattvā tu ya etebhyaḥ Mn_3.115[105M]a
adattvaiva diśaṃ vrajet K_507b
adatḥṇāṃ ca jānatām Ang_2,6.14b
adadat kārayitvā tu Nar_6.7c
adadad dhi samāpnoti Yj_2.36c
adadad yācyamānas tu Nar_1.101c
adarśane vṛścikasya Ang_1.714a
adarśayan sa taṃ tasmai K_535c
adarśayan sa taṃ tasya Mn_8.158c
adarśayitvā tatraiva Mn_8.155a
adātari punar dātā Mn_8.161a
adātā karṣakaś caiva Par_2.10a
adāyikaṃ rājagāmi K_931a
adāsa iti coktvā triḥ Nar_5.41c
adāsaṃ dāsajīvanam Mn_10.32b
adāsaṃ prītamānasaḥ Nar_5.40b
aditsaṃs tyāgam arhati Mn_10.113d
adīyamānā bhartāram Mn_9.91a
adīrghasūtraḥ smṛtimān Yj_1.310a
aduṣṭam eva kāle tu K_686c
aduṣṭaś ced varo rājñā Nar_12.32c
aduṣṭasyaiva yo doṣān K_774a
aduṣṭaṃ va rtvijaṃ yājyo Nar_3.09c
aduṣṭām utsṛjed varaḥ Nar_12.35b
aduṣṭā saṃtatā dhārā Par_7.35a
aduṣṭāṃ tu tyajan daṇḍyo Yj_1.66c
aduṣṭāṃ yoṣitaṃ hatvā K_806c
adūṣitānāṃ dravyāṇāṃ Mn_9.286a
adūṣyaṃ caiva viprendraṃ YS182v_3.40c
adṛṣṭam adbhir nirṇiktaṃ Mn_5.127[125M]c
adṛṣṭāśrāvitaṃ ca yat K_292b
adeyam atha deyaṃ ca Nar_4.02a
adeyaṃ syād ato 'nyathā K_640d
adeyāny āhur ācāryā Nar_4.05c
adeśakāladattāni K_437a
adeśakāladṛṣṭatvād Nar_19.17c
adeśakālasaṃbhāṣaṃ Yj_2.284c
adeśyaṃ yaś ca diśati Mn_8.53a
adaivaṃ pārvaṇaśrāddhaṃ Ang_1.876c
adaivaṃ bhojayec chrāddhaṃ Mn_3.247[237M]c
adaivaṃ bhojayec chrāddhaṃ YS99v_81c
adaivikāni ca punas Ang_1.681c
adaivikāni proktāni Ang_1.683c
adbhir eva dvijāgryāṇāṃ Mn_3.35a
adbhir eva viśudhyati Mn_5.112[111M]b
adbhir gātrāṇi śudhyanti Mn_5.109[108M]a
adbhir mūlaphalena vā Mn_3.267[257M]b
adbhir mūlaphalena vā Mn_4.29b
adbhis tīrthena dharmavit Mn_2.61b
adbhis tu prakṛtisthābhir Yj_1.20c
adbhis tu prokṣaṇaṃ śaucaṃ Mn_5.118[117M]a
adbhiḥ kurvīta kevalam Ang_2,11.3b
adbhiḥ khāni ca saṃspṛśet Mn_2.53d
adbhiḥ prakṣālanaṃ proktam Par_5.6c
adbhiḥ prāṇān upaspṛśet Mn_4.143b
adbhiḥ śaucaṃ vidhīyate Mn_5.118[117M]d
adbhyo gandhaguṇā bhūmir Mn_1.78c
adbhyo 'gnir brahmataḥ kṣatram Mn_9.321a
adyāc caitad akutsayan Mn_2.54b
adyāt kākaḥ puroḍāśaṃ Mn_7.21a
adyāt samyak sutārthinī Mn_3.262[252M]d
adyān mantrair viṣāpahaiḥ Mn_7.217[221M]d
adravyo bharaṇaṃ striyāḥ Yj_1.76d
adrirājo dharmadeśī Ang_1.518c
adroheṇa ca bhūtānāṃ Mn_4.148c
adroheṇaiva bhūtānām Mn_4.2a
advāreṇa ca nātīyād Mn_4.73a
advitīyā gatā caiva Par_10.32a
adhanasya hy aputrasya Nar_1.19a
adhanās traya evoktā Nar_5.39a
adhamarṇād vibhāvitam Mn_8.47d
adhamarṇārthasiddhyartham Mn_8.47a
adhamaṃ yācamānāya Par_1.29c
adhamān adhamāṃs tyajet Mn_4.244[245M]d
adhamā madhyamāgryā ca Mn_12.41c
adhamottamamadhyamāḥ Yj_2.155d
adhamottamamadhyānāṃ K_665a
adhamo bhāravāhaḥ syād Nar_5.21c
adharmataḥ pravṛttaṃ tu K_074a
adharmadaṇḍanaṃ loke Mn_8.127a
adharmadaṇḍanaṃ svarga- Yj_1.357a
adharmadaṇḍasāhasaṃ YSS_2.14b
adharmaniyamāya ca Mn_8.122d
adharmaprabhavaṃ caiva Mn_6.64a
adharmād api ṣaḍbhāgo Mn_8.304c
adharmāya yadā rājā K_078a
adharmeṇa ca yaḥ prāha Mn_2.111a
adharmeṇaidhate tāvat Mn_4.174a
adharmo nṛpater dṛṣṭo Mn_9.249c
adharmo vidyate bhuvi Mn_8.381b
adhastād aśnatā tathā Yj_1.106b
adhastān nopadadhyāc ca Mn_4.54a
adhaḥśayanam eva ca Nar_12.91b
adhaḥśayyāṃ guror hitam Mn_2.108b
adhaḥśāyy analaṅkṛtaḥ Nar_5.09b
adhārmikaṃ taskaraṃ ca Mn_4.133c
adhārmikaṃ tribhir nyāyair Mn_8.310a
adhārmikānāṃ pāpānām Mn_4.171c
adhārmiko naro yo hi Mn_4.170a
adhikasya ca bhāgau dvau YS182v_5.23a
adhikaṃ vāpi vidyeta Mn_11.7[06M]c
adhikān śodhayed arthān K_130a
adhikāracyutaṃ ca yat K_944b
adhikāraprabhedena Ang_1.288a
adhikāritvasidhyarthaṃ Ang_1.116a
adhikāro na cānyasya Ang_1.161a
adhikāro 'bhiyuktasya K_090a
adhikāro militayor Ang_1.384a
adhikā vandanīyāśca Ang_1.230a
adhikāśamatṛptaṃ ca Ang_1.751a
adhikā saṃprakalpitā K_498b
adhikriyata ity ādhiḥ Nar_1.108a
adhigacched yadi svayam Mn_9.91b
adhitiṣṭhen na keśāṃs tu Mn_4.78a
adhiyajñaṃ brahma japed Mn_6.83a
adhivinnastriyai dadyād Yj_2.148a
adhivinnā tu bhartavyā Yj_1.74a
adhivinnā tu yā nārī Mn_9.83a
adhiṣṭhātā ṛṇaṃ dāpyas K_568c
adhiṃ yaḥ karma kārayet K_525b
adhītañ ca dvijādibhiḥ YSS_2.28b
adhītavedo japakṛt Yj_3.57a
adhītasya ca nāśanam Yj_3.228d
adhītya cānuvartante Mn_6.93c
adhītya vidhivad vedān Mn_6.36a
adhīyānasya nityaśaḥ Par_12.34(33)b
adhīyānād avāpnuyāt Mn_2.116b
adhīyāno vivarjayet Mn_4.101b
adhīyīraṃs trayo varṇāḥ Mn_10.1a
adhīṣva bho iti brūyād Mn_2.73c
adhairyaṃ ca malāvaham Mn_11.70[69M]d
adhodṛṣṭir naiṣkṛtikaḥ Mn_4.196[197M]a
adhyakṣān kuśalān śucīn Yj_1.322b
adhyakṣān vividhān kuryāt Mn_7.81a
adhyagnyadhyāvahanikaṃ Nar_13.8a
adhyagnyadhyāvāhanikaṃ Mn_9.194a
adhyagnyadhyāvāhanikaṃ K_894a
adhyātmaratir āsīno Mn_6.49a
adhyāpanam adhyayanaṃ Mn_1.88a
adhyāpanam adhyayanaṃ Mn_10.75a
adhyāpanaṃ ca kurvāṇaḥ Mn_4.101c
adhyāpanaṃ brahmayajñaḥ Mn_3.70[60M]a
adhyāpanaṃ yājanaṃ ca Mn_10.77c
adhyāpayan gurusuto Mn_2.208c
adhyāpayām āsa pitṝn Mn_2.151a
adhyāpyā dharmataḥ sādhu Yj_1.28c
adhyāyajñāḥ pracakṣate Mn_4.102d
adhyāyānām upākarma Yj_1.142a
adhyāvahanikaṃ caiva K_896c
adhyetavyaṃ prayatnataḥ Mn_1.103b
adhyetavyaṃ prayatnena Par_12.[82](81)c
adhyetavyo 'py ekadeśo Par_12.33(32)c
adhyeṣyamāṇas tv ācānto Mn_2.70a
adhyeṣyamāṇaṃ tu gurur Mn_2.73a
adhvagaṃ sārvavedasam Mn_11.1b
adhvagaḥ kṣīṇavṛttiśca Ang_2,9.9c
adhvanīno 'tithir jñeyaḥ Yj_1.111a
adhvānaṃ naiva gacchati Par_9.51b
adhvānaṃ vā prayātasya Ang_2,9.10c
anagnam amṛtaṃ caiva Yj_1.106c
anagniko na putrī syād Ang_1.320a
anagnir aniketaḥ syād Mn_6.43a
anagnir aniketaḥ syān Mn_6.25c
anaḍutsahitāṃ gāṃ ca Par_4.6c
anaḍutsahitāṃ gāṃ ca Par_12.76(75)a
anaḍuhaḥ śriyaṃ puṣṭāṃ Mn_4.231[232M]c
anaḍvān yoktrayantritaḥ Par_9.30b
anadann annam ahnaiva Mn_5.102[101M]c
anadhītya dvijo vedān Mn_6.37a
anadhyāyam aharniśam Mn_4.126d
anadhyāyavaṣaṭkṛtam Mn_2.106d
anadhyāyān ṛtāv api Mn_4.105d
anadhyāyo rudyamāne Mn_4.108c
anadhyāyau prayatnataḥ Mn_4.127b
anantaram ariṃ vidyād Mn_7.158[159M]a
anantaraṃ viprabhukteḥ Ang_1.1096a
anantaraḥ sapiṇḍād yas Mn_9.187a
anantaraḥ smṛtaḥ putraḥ Nar_12.104a
anantaraḥ smṛtaḥ sūto Nar_12.114a
anantarāsu jātānāṃ Mn_10.7a
anantaṃ nātra saṃśayaḥ YS182v_3.43f
anantaṃ vedapārage Mn_7.85d
anantaṃ sukham aśnute Mn_4.149d
anantā raśmayas tasya Yj_3.166a
anantāś ca yathā bhāvāḥ Yj_3.132a
ananyapūrvikāṃ kāntām Yj_1.52c
ananyaviṣayaṃ kṛtvā Yj_3.111a
anapatyasya putrasya Mn_9.217a
anapākṛtya mokṣaṃ tu Mn_6.35c
anapekṣitamaryādaṃ Mn_8.309a
anabhikhyātadoṣas tu Yj_3.300c
anabhijño jito mocyo K_941a
anabhyarcya pitṝn devāṃs Mn_5.52c
anabhyāsena vedānām Mn_5.4a
anayan bhāṭayitvā tu Nar_6.8a
anayan vāhako 'py evaṃ Nar_6.9a
anayaivāvṛtā kāryaṃ Mn_3.248[238M]c
anargheṇoparundhatām Yj_2.250b
anarcayitvā yo bhuṅkte YS182v_3.25c
anarcitaṃ vṛthāmāṃsam Mn_4.213[214M]a
anarcitaṃ vṛthāmāṃsaṃ Yj_1.167a
anarthaśīlāṃ satataṃ Nar_12.93a
anarthitairanāhutair Ang_2,7.5a
anarhaḥ sarvakarmasu Ang_1.54d
anarhān manur abravīt Mn_3.150[140M]d
analajvālayā śuddhir Par_6.75c
analaprabhavaṃ bhṛgum Mn_5.1d
anavāptaṃ yad āpnuyāt Mn_9.209b
anasthnāṃ caiva hiṃsāyāṃ Mn_11.141[140M]c
anaṃśau klībapatitau Mn_9.201a
anākāritam apy ūrdhvaṃ Nar_1.96c
anākālabhṛtas tadvad Nar_5.24c
anākālabhṛto dāsyān K_731c
anākālabhṛto dāsyān Nar_5.29a
anākṣāritapūrvo yas tv K_804c
anākṣepaḥ parebhyaś ca Nar_18.35c
anākhyāya dadad doṣaṃ Yj_1.66a
anākhyāya prayacchati Mn_8.224b
anākhyāya prayacchati Nar_12.33b
anākhyāyopapādayet Mn_9.73b
anāgamaṃ bhujyate yan Nar_1.77a
anāgamaṃ bhujyamānaṃ Nar_1.75c
anācarann akāryāṇi Mn_10.98c
anāturaḥ saptarātram Mn_2.187c
anāturaḥ svāni khāni Mn_4.144a
anāthapretasaṃskārād Ang_1.141a
anāthaṃ brāhmaṇaṃ pretaṃ Par_3.39a
anāthās te tu nirdiṣṭās K_962c
anādir ātmā kathitas Yj_3.117a
anādir ātmā saṃbhūtir Yj_3.125a
anādir ādimāṃś caiva Yj_3.183a
anādiś cāpy anantaś ca Nar_18.13a
anādiṣṭasya caiva hi Yj_3.305d
anādiṣṭeṣu pāpeṣu Yj_3.326a
anādṛtās tu yasyaite Mn_2.234c
anādeyasya cādānād Mn_8.171a
anādeyaṃ nādadīta Mn_8.170a
anāder ādim icchataḥ Yj_3.74d
anāpatsu caredbhaikṣyaṃ Ang_2,9.6c
anāpadisthaḥ śaktaḥ san K_729c
anāmnā tāni kāryāṇi K_951a
anāmnāteṣu dharmeṣu Mn_12.108a
anāmnāyaprakalpitam Nar_10.7b
anāyavyayatas tathā Nar_14.17d
anārogyam anāyuṣyam Mn_2.57a
anārya iti niścayaḥ Mn_10.67d
anāryatā niṣṭhuratā Mn_10.58a
anāryam āryakarmāṇam Mn_10.73a
anāryān āryaliṅginaḥ Mn_9.260d
anāryāyāṃ samutpanno Mn_10.66a
anāviṣkṛtapāpāṃs tu Mn_11.226[225M]c
anāvṛte cet tannāśe Nar_11.35c
anāvedya tu yo rājñe Nar_M1.40a
anāśakānalāghāta- Yj_3.154c
anāhitāgnayo ye 'nye Par_8.12a
anāhitāgnitāpaṇya- Yj_3.234c
anāhitāgnitā steyam Mn_11.65[64M]a
anāhitāgnir bhavati Mn_11.38[37M]c
anāhitāgnir varteta YS78v_48c
aniketo nimigrīvo Ang_1.519a
anikṣeptāram eva ca Mn_8.190b
anigrahāc cendriyāṇāṃ Yj_3.219c
anicchataḥ prābhavatyād Mn_8.412c
anicchantaṃ ca dāpayet K_504d
anityam āgato yasmāt Par_1.42c
anityaṃ hi sthito yasmāt Mn_3.102[92M]c
anityo vijayo yasmād Mn_7.199[200M]a
anidhāyaiva tad dravyam Mn_5.143[141M]c
aninditaiḥ strīvivāhair Mn_3.42a
anindyā bhavati prajā Mn_3.42b
anindyāmantraṇād ṛte Yj_1.112b
anindyeṣu vivāheṣu Yj_1.90c
anindyeṣv ātmavṛttaye Yj_1.29d
anipāte tv anāśinau Mn_8.185d
anibaddhapralāpī ca Yj_3.135c
aniyamyāṃśakartṝṇāṃ K_637c
aniyuktas tu kāryārtham K_653a
aniyuktā tu yā nārī Nar_12.83a
aniyuktāsutaś caiva Mn_9.143a
aniyuktāṃ ca bandhubhiḥ Nar_12.82d
aniyukto bhrātṛjāyāṃ Yj_3.287a
aniruddho yathākālaṃ K_755c
anirṇīte tu yady arthe K_070a
anirdaśaṃ ca pretānnam Mn_4.217[218M]c
anirdaśāyā goḥ kṣīram Mn_5.8a
anirdaśāhāṃ gāṃ sūtāṃ Mn_8.242a
anirdiṣṭas tu sākṣitve Nar_1.143a
anirdiṣṭasvarūpakam K_520b
anirdiṣṭaṃ ca tad bhavet K_520d
anirdiṣṭaṃ ca nirdiṣṭam K_519a
anirdiṣṭaṃ tu vijñeyaṃ K_491c
anirdiṣṭāṃś caikaśaphāṃṣ Mn_5.11c
anirdeśaś ca deśasya K_248a
anirvācyo 'khilaiḥ śāstrair Ang_1.702c
anirvṛtaṃ niyogārthaṃ Mn_9.61c
anivārayatāṃ teṣāṃ Par_9.47c
aniveditavijñāto Yj_2.35c
anivedya nṛpe daṇḍyaḥ Yj_2.172c
anivedya nṛpe śudhyet Yj_3.258a
aniścitya bhṛtiṃ yas tu Yj_2.194c
aniṣeddhākṣamo yaḥ syāt K_834a
aniṣṭaṃ cāpy aniṣṭeṣu Mn_7.13c
aniṣṭaiḥ saṃprayujyate Yj_3.129d
aniṣṭoktau guṇānvitāḥ K_746b
aniṣṭvā ca hutāśanaṃ YSS_2.33b
aniṣṭvā caiva yajñaiś ca Mn_6.37c
anisṛṣṭaṃ praveśayet K_527b
anīśās te hi jīvatoḥ Mn_9.104d
anīśāḥ strīdhanasyoktā K_915c
anīhamānāḥ satatam Mn_4.22c
anukalpas tv ayaṃ jñeyaḥ Mn_3.147[137M]c
anukuryād anubrūyād K_768c
anukūlām avāgduṣṭāṃ Nar_12.95a
anuktaniṣkṛtīnāṃ tu Mn_11.209[208M]a
anuktamantrapaṭhanāt Ang_1.806c
anuktamantraiḥ kāścittu Ang_1.803a
anuktam etan manyante K_181c
anuktaṃ sādhu kalpitam K_953d
anuktābādhakaṃ na tu Ang_1.800d
anukramāt trayasyāsya Nar_12.14c
anugacchantu devatāḥ Ang_1.894d
anugacchettayoḥ śrāddhaṃ Ang_1.993c
anugacchen nīyamānaṃ Par_3.45c
anugamyāmbhasi snātvā Yj_3.26c
anugamyecchayā pretaṃ Mn_5.103[102M]a
anugamyecchayā pretaṃ Par_3.42a
anugṛhṇāti dānena Nar_18.29c
anugrahaṃ tu vakṣyāmi Ang_2,8.4c
anugrāhyo hy ahaṃ tava Par_1.12b
anucchiṣṭena śūdreṇa Par_7.21c
anucchiṣṭena saṃspṛṣṭe YS78v_42a
anucchiṣṭena saṃspṛṣṭe YS99v_15a
anujñayā tasya varaṃ Nar_12.22c
anujñātas tato dvijaiḥ Mn_3.253[243M]d
anujñātas tu kurvīta Par_4.29c
anujñāpya ca parṣadam Ang_2,7.6b
anutāparatasya ca YS182v_4.40b
anutāpādya[po ya]dā puṃsāṃ[so] YS182v_4.28a
anutiṣṭhan samāhitaḥ Mn_6.94b
anutiṣṭhan hi mānavaḥ Mn_2.9b
anuttīrṇāś ca nāsedhyā K_108c
anutpannaprajāyās tu Nar_12.79a
anutpādya tathā sutān Mn_6.37b
anutsāritanirṇikte Nar_M2.42c
anutsṛṣṭā hi lokasya YSS_2.19c
anudvegakaraṃ sthiram K_064b
anudvegakarā nṝṇāṃ Mn_2.47c
anupaghnan pitṛdravyaṃ Mn_9.208a
anupasthāpayan mūlaṃ K_619a
anupasthāpayaṃs tathā Nar_1.105d
anupākṛtamāṃsāni Mn_5.7c
anupākṛtamāṃsāni Yj_1.171c
anupeto 'pyasau yadyapy Ang_1.430c
anubadhnāti yaḥ punaḥ Nar_1516.11b
anubandhaṃ parijñāya Mn_8.126a
anubhāvī tu yaḥ kaś cit Mn_8.69a
anubhūtaṃ tu yad bhavet K_346b
anubhūya ca duḥkhās Nar_1.200a
anubhūya pumān striyam Nar_6.20d
anumantā viśasitā Mn_5.51a
anumanyeta tat tathā Nar_10.3d
anumānaṃ vidur hetuṃ K_242c
anumānād guruḥ sakṣī K_315a
anumārgeṇa kāryeṣu K_611a
anumāsikabhoktāraṃ Ang_1.760a
anumāsike 'tra kartavya Ang_1.951c
anuraktaṃ sthirārambhaṃ Mn_7.209[213M]c
anuraktaḥ śucir dakṣaḥ Mn_7.64a
anurāgāparāgau ca Mn_7.154[155M]c
anurundhyād aghaṃ tryaham Mn_5.63[62M]d
anuvrajya vidhānena Ang_1.897c
anuvrajyā ca śuśrūṣā Mn_2.241c
anuvrajyām upāsanām Mn_3.107[97M]b
anuśāsyaś ca guruṇā Nar_5.12a
anuśāsyātha viśvāsyaḥ Nar_5.13c
anuśiṣṭau visarge ca Nar_1.34c
anuśiṣya striyā saha Nar_12.86d
anuṣṭrāṃś caikatodatah Mn_5.18d
anuṣṭheyā hi santatam Ang_1.1113b
anuṣṇābhir aphenābhir Mn_2.61a
anusṛtya gṛhītavyā Nar_19.6c
anusmṛtya bravīmi vaḥ Par_1.35b
anūcāne tathā gurau Mn_5.82[81M]d
anūḍhā na pṛthak kanyā YS99v_84a
anūdakaṃ tu tatsarvaṃ Ang_2,8.11a
anūpe nau dvipais tathā Mn_7.192[193M]b
anṛcāṃ yatra bhuñjate Mn_3.131[121M]b
anṛtasyāpavādaiś ca Nar_1.182c
anṛtasyainasas tasya Mn_8.105c
anṛtaṃ ca samutkarṣe Mn_11.55[54M]a
anṛtaṃ tu vadan daṇḍyaḥ Mn_8.36a
anṛtaṃ maurkhyacoditam Ang_1.374b
anṛtākhyānaśīlānāṃ K_778c
anṛtāv ṛtukāle ca Mn_5.153[151M]a
anṛte tu pṛthag daṇḍyā Yj_2.153a
anṛtau cābhradarśane Mn_4.104d
anṛtau tu striyaṃ gatvā YS99v_16c
anekadharmaśāstrajñaḥ Ang_2,5.5c
anekapadasaṃkīrṇaḥ K_136c
anekapitṛkāṇāṃ tu Yj_2.120c
anekaviprapakṣe tu Ang_1.697c
anekāni sahasrāṇi Mn_5.159[157M]a
anekārthābhiyoge 'pi K_473a
aneke yasya ye putrāḥ YS182v_5.14a
anena kramayogena Mn_2.164a
anena kramayogena Mn_6.85a
anena tu vidhānena Mn_9.128a
anena nārī vṛttena Mn_5.166[164M]a
anena pitṛdiṅmukhāḥ Yj_3.3d
anena vidhinā kāryo Nar_20.21e
anena vidhinā goghno Ang_2,11.9a
anena vidhinā jātaḥ Yj_1.69c
anena vidhinā jñeyaṃ K_447c
anena vidhinā dehaṃ Yj_1.50a
anena vidhinā nityaṃ Mn_5.169[167M]a
anena vidhinā yac ca K_945c
anena vidhinā yas tu Mn_11.115[114M]a
anena vidhinā yuktaṃ K_043a
anena vidhinā rājā Mn_8.178a
anena vidhinā rājā Mn_8.343a
anena vidhinā labdhaṃ K_645c
anena vidhinā lekhyaṃ K_264a
anena vidhinā śrāddhaṃ Mn_3.281[271M]a
anena vidhinā sarvāṃs Mn_6.81a
anena vidhiyogena Mn_8.211c
anena vidhir ākhyāta Yj_2.265c
anena vipro vṛttena Mn_4.260[261M]a
anenā bhavati stenaḥ Nar_19.54a
anenaiva tu mantreṇa Ang_1.788c
anauraseṣu putreṣu Yj_3.25a
antataś ca samety ṛcā Mn_11.119[118M]b
antaraprabhavānāṃ ca Mn_1.2c
antarāgamane vidyād Mn_4.126c
antarā janmamaraṇe Yj_3.20a
antarā daśāhasya Par_3.28a
antarā patite piṇḍe Yj_2.107c
antarā brāhmaṇaṃ kṛtvā Ang_2,5.12c
antarā mṛtasūtake Par_3.27b
antarikṣagatāṃś caiva Mn_7.29c
antarikṣam ṛtau tathā Par_12.62(61)b
antare ca tayor yaḥ syāt Yj_2.239c
antaraiva vinaśyati Mn_10.71b
antargataśave grāme Mn_4.108a
antarjala ubhe saṃdhye Par_6.4c
antarjalā kheyatoyā Ang_1.933a
antarjale viśudhyeta Yj_3.301c
antarjānu śucau deśa Yj_1.18a
antardaśāhe bhuktvānnaṃ Ang_2,9.1a
antardaśāhe viprasya hy Par_12.29(28)c
antardaśāhe syātāṃ cet Mn_5.79[78M]a
antardhānaṃ smṛtiḥ kāntir Yj_3.202a
antarbhavanti kramaśas Mn_12.87c
antarvedyāṃ tu daivaḥ syād Nar_12.41c
antarveśmani rātrau ca K_367a
antarveśmani śastrabhṛt Mn_7.223[227M]b
antarveśmani sāhase Nar_M2.30b
antarveśmany araṇye vā Mn_8.69c
antarveśmany arātiṣu Nar_M1.37b
antaś carasi pāvaka Yj_2.104b
antaścarasi sākṣivat Nar_20.22b
antaḥkṣaya udāhṛtaḥ Nar_9.14d
antaḥpurapracāraṃ ca Mn_7.153[154M]c
antaḥpracchannapāpānāṃ Ang_2,6.7c
antaḥsaṃjñā bhavanty ete Mn_1.49c
ante naiva vadedapi Ang_1.1076d
ante vārdhuṣikaṃ dṛṣṭvā YS182v_3.16c
ante vārdhuṣikaṃ dṛṣṭvā YS78v_35c
antevāsī guruprāpta- Yj_2.184c
antevāsī nivartayet Nar_5.19d
antevāsī samācaret K_714b
antevāsī samāpnuyāt Nar_5.18b
ante svāhāsamanvitaiḥ Yj_1.285d
antyajair gardabhair uṣṭraiḥ Yj_1.273c
antyapakṣisthāvaratāṃ Yj_3.131a
antyasyāryāgame vadhaḥ Yj_2.294d
antyād ajñānato bhuktvā YSS_1.6a
antyānām antyayonayaḥ Mn_8.68d
antyānām antyayonayaḥ K_351d
antyābhigamane tv aṅkyaḥ Yj_2.294a
andhaḥ śatrukulaṃ gacched Mn_8.93c
andhe tamasi majjati Par_4.2b
andho 'cikitsyarogādyā Yj_2.140c
andho jaḍaḥ pīṭhasarpī Mn_8.394a
andho matsyān ivāśnāti Mn_8.95a
andho matsyān ivāśnāti Nar_M3.13a
annatyāgaṃ tataḥ kṛtvā Ang_1.955c
annatyāgaṃ prakurvīta Ang_1.971a
annadānahiraṇyakaiḥ YS182v_3.59d
annapānasamādānaiḥ Nar_19.10a
annapānendhanādīni Mn_7.118[119M]c
annam adyāt samāhitaḥ Mn_2.53b
annam adyād anāpadi Yj_1.32b
annam abhyudyataṃ ca yat Mn_4.247[248M]b
annam aśnaṃś ca sarvadā Mn_5.138[136M]d
annamājyenābhighārya Ang_1.815c
annam ādāya tṛptāḥ stha Yj_1.241a
annamādāya pakvāttu Ang_1.809a
annam iṣtaṃ haviṣyaṃ ca Yj_1.240a
annam ucchiṣṭitaṃ yadā Par_11.6b
annam eva prayatnataḥ Mn_9.333d
annam eṣāṃ parādhīnaṃ Mn_10.54a
annaśuddhis tathaiva ca Par_6.67d
annaśeṣaṃ nivedayet Mn_3.253[243M]b
annaśeṣo 'khilaḥ punaḥ Ang_1.895b
annasyoddhṛtya tan.mātraṃ Par_6.72c
annahartāmayāvitvaṃ Mn_11.51[50M]a
annahartāmayāvī syān Yj_3.210c
annaṃ ca pāyasaṃ bhakṣyaṃ Ang_1.813c
annaṃ caiva yathāśakti Mn_3.99[89M]c
annaṃ pakvāt samuddhṛtya Ang_1.240c
annaṃ paryuṣitaṃ bhojyaṃ Yj_1.169a
annaṃ pitṛmanuṣyebhyo Yj_1.104a
annaṃ bhuktvā dvijaḥ kuryād Par_12.60(59)c
annaṃ bhūmau śvacāṇḍāla- Yj_1.103c
annaṃ vastūni yānīha Ang_1.819c
annaṃ vāsas tilān ghṛtam Mn_4.188b
annaṃ vāsaḥ sarakṣaṇam Yj_3.296d
annaṃ śūdrasya bhojyaṃ vā YS78v_21a
annāde bhrūṇahā mārṣṭi Mn_8.317a
annādyajānāṃ sattvānāṃ Mn_11.143[142M]a
annādye kīṭasamyukte Par_6.64c
annādyenāsakṛc caitān Mn_3.233[223M]c
annādyenodakena vā Mn_3.82[72M]b
annābhimarśane proktam Ang_1.829a
annenaiva prakurvīta Ang_1.277c
anyakṣetre tu jātānāṃ K_761a
anyagotraparigrahāt Ang_1.178d
anyagotrapradattaścet Ang_1.999a
anyagrāme tripakṣakam K_703b
anyatkabalitaṃ tayā Ang_1.37d
anyatra kurute śramam Mn_2.168b
anyatra kulaṭāṣaṇḍha- Yj_1.215c
anyatra tu na kārayet Ang_1.305b
anyatra daṇḍapāruṣya- K_163c
anyatra patinā saha Ang_1.663b
anyatra putrāc chiṣyād vā Mn_4.164c
anyatra brāhmaṇāt kiṃtu Nar_13.49a
anyatra rajakavyādha- K_570a
anyatra rajakavyādha- Nar_1.16a
anyatra śrāvitaṃ yat syāt Nar_1.82c
anyatra sthāvareṣu tu K_387d
anyatra svāmisaṃdeśān Nar_1.25c
anyatrāṅkanalakṣmabhyāṃ Par_9.27a
anyatrāṅkanalakṣmabhyāṃ Ang_2,10.12a
anyathā kāritā vṛddhir K_498e
anyathā kilviṣī nṛpaḥ K_816d
anyathā kurute kiṃcit Par_1.64c
anyathā kurvate karma tv Par_5.25a
anyathā tat prakopayet Yj_1.356d
anyathā tu yathākramam K_513d
anyathā tulyadoṣaḥ syān K_777a
anyathā te vṛthā bhavet Ang_2,3.10d
anyathā dūrataḥ kāryaṃ K_295a
anyathā na pravarteta K_639c
anyathā na bṛhaspatiḥ K_346d
anyathā na bhavedeva Ang_1.63c
anyathā na viśuddhaḥ syād Nar_20.27a
anyathā niṣkṛtirnāsti Ang_1.183c
anyathā naiva vaktavyaṃ K_080c
anyathā patito bhavet Ang_2,9.8b
anyathābādhanaṃ yatra K_043c
anyathābhāvadoṣeṇa YS182v_2.5c
anyathā bhrūṇahā bhavet Par_6.61b
anyathā vādino yasya Yj_2.79c
anyathā satsu bhāṣate Mn_4.255[256M]b
anyathāhāradoṣeṇa YS78v_9c
anyathaiṣa vidhiḥ satām Nar_12.27d
anyadā tv aśucī rātris Par_12.23(22)c
anyad uktaṃ likhed anyad K_132a
anyad utpadyate dhruvam Mn_12.16d
anyad uptaṃ jātam anyad Mn_9.40a
anyadgurutaraṃ yadi K_191b
anyadravyavyavahitaṃ Nar_2.02a
anyadvakṣyāmi śobhanam Ang_1.992d
anyapakṣāśrayas tena K_195c
anyapakṣāśrayeṇa ca K_208b
anyapātre ca panasaṃ Ang_1.531c
anyaprakārād ucitād Nar_18.45a
anyaprāṇilayaṃ kurvan YSS_1.24a
anyavādīādihīnebhya K_265a
anyavādī kriyādveṣī Nar_M2.33a
anyavādī paṇān pañca K_202a
anyasaṃjñānuyogī vā K_773c
anyas tat karma nistaret Nar_3.08b
anyasmin vacanān mama K_611b
anyasmin hi niyuñjānā Mn_9.64c
anyasya guṇataḥ sutaḥ Ang_1.127d
anyasyām yo manuṣyaḥ syād Nar_12.18a
anyahastāt paribhraṣṭam K_811a
anyahaste ca vikrīya Yj_2.257a
anyaṃ vāpi tathāvidham Mn_8.274b
anyaṃ vāpi tathāvidham Nar_1516.19b
anyaṃ homaṃ tu taddine Ang_1.1022b
anyākṣaraniveśena Nar_M2.17a
anyāthā bhāvadoṣeṇa Par_10.3c
anyād api paraṃ dharmaṃ Mn_2.238c
anyān api prakurvīta Mn_7.60a
anyān maulādibhiḥ saha K_742b
anyāpadeśavādī ca K_774c
anyāyaṃ vā karoty ayam K_139b
anyāyena kṛtaṃ tu tat K_068b
anyāyena tu yo jīvet Par_12.46(45)c
anyāyena nṛpo rāṣṭrāt Yj_1.340a
anyāyena hi yo rāṣṭrāt K_019a
anyāyenāpi taṃ yāntaṃ K_075a
anyāyeṣu pravartate K_021d
anyāyopārjitaṃ nyastaṃ K_971a
anyārthagamanena ca Nar_M2.17b
anyārtham arthahīnaṃ ca Nar_M2.8a
anyārthaṃ cātidoṣavat K_173d
anyāsu pitṛgotrāsu YS99v_37a
anyāṃ ced darśayitvānyā Mn_8.204a
anyāṃś ca vanacāriṇaḥ Mn_8.260d
anye kaliyuge nṝṇāṃ Mn_1.85c
anye kaliyuge nṝṇāṃ Par_1.22c
anye kṛtayuge dharmās Mn_1.85a
anye kṛtayuge dharmās Par_1.22a
anye dharmavido janāḥ K_710d
anyena hārayed divyaṃ K_436c
anyena hi kṛtaḥ sākṣī K_360a
anyenaiva ca kārayet Mn_8.207d
anye 'pi śaṅkayā grāhyā Yj_2.267a
anye punar anirdiṣṭāḥ K_356a
anye ye vānugantāraḥ Par_4.5c
anyeṣāṃ caivamādīnāṃ Mn_8.329a
anyeṣāṃ caiva sarveṣām Nar_1.94a
anyeṣāṃ brāhmaṇād ṛte Nar_18.39d
anyeṣāṃ lagnakopetaṃ K_628c
anyeṣu cātipāpeṣu K_093c
anyeṣu dharmakhāteṣu Par_9.40c
anyeṣu na nadīmukhe Par_9.5b
anyeṣv aparipūteṣu Mn_8.330c
anyeṣv api tu kāleṣu Mn_7.183[184M]a
anyair api vyabhicāraiḥ Nar_12.64c
anyodaryas tu saṃsṛṣṭī Yj_2.139a
anyonyaguṇavaiśeṣyān Mn_9.296c
anyonyavyatiṣaktāś ca Mn_10.25c
anyonyasyāvyabhicāro Mn_9.101a
anyonyaṃ tyajator nāgaḥ Nar_12.90a
anyonyaṃ tyajatos tayoḥ Nar_12.31d
anyonyaṃ spṛśate(taḥ) kvacit YS99v_13b
anyonyaṃ spṛśato yadi Ang_1.960b
anyonyāpahṛtaṃ dravyaṃ Yj_2.126a
anyonyāpahṛtaṃ dravyaṃ K_886a
anyo brūyāt tu daivikīm K_218b
anyo vāpi ca bāndhavaḥ Par_5.23b
anyo vāsati dāyāde Nar_3.07c
anvakṣaṃ cātmaghātinām Yj_3.21b
anvaye liṅgato 'rthādvā Ang_1.8a
anvaṣṭakām aṣṭakāṃ vā YSS_2.50a
anvahaṃ cābhivādanam Mn_2.217b
anvahaṃ tu pravartate Par_7.16d
anvahaṃ śaktito dvijaḥ Yj_1.44d
anvādheyakam eva ca Yj_2.144b
anvādheyaṃ ca yad dattaṃ Mn_9.195a
anvādheyaṃ tad uktaṃ tu K_899c
anvādheyaṃ tu tad bhṛguḥ K_900d
anvāhāryaṃ vidur budhāḥ Mn_3.123[113M]b
anvāhitaṃ yācitakam Nar_4.04a
anvāhitaṃ hṛtaṃ nyastaṃ Nar_1.79a
anvitā yānty acarita- Yj_3.225c
anveva bhojanaṃ taṣāṃ Ang_1.1094c
apa eva samāśritya Ang_1.1111a
apa eva sasarjādau Mn_1.8c
apakārasya kārakaḥ Yj_2.233b
apakṛṣṭaprasūtayaḥ Mn_9.24b
apakvāśī dinaṃ tiṣṭhet Par_6.5c
apakṣapatitaṃ vacaḥ Nar_M3.1b
apacasya ca bhuktvānnaṃ Par_11.46a
apacasya ca yad dānaṃ Par_11.46c
apacaḥ parikīrtitaḥ Par_11.50b
apacārakriyyayuktā K_928e
apaṇyānāṃ ca vikrayaḥ Mn_11.62[61M]d
apatyam utpādayitus Nar_12.54a
apatyalobhād yā tu strī Mn_5.161[159M]a
apatyasya ca vikrayaḥ Mn_11.61[60M]d
apatyasyaiva cāpatyaṃ Mn_6.2c
apatyaṃ garbham aṅganā Yj_1.275d
apatyaṃ tanmayo dvijaḥ YSS_2.63b
apatyaṃ dāyam arhati Mn_9.203d
apatyaṃ dharmakāryāṇi Mn_9.28a
apatyārthaṃ striyaḥ sṛṣṭāḥ Nar_12.19a
apadiśyāpadeśyaṃ ca Mn_8.54a
apadeśaiś ca saṃnyasya Mn_8.182c
apa naḥ śośucad agham Yj_3.3c
apapātrāś ca kartavyā Mn_10.51c
aparājitāṃ vāsthāya Mn_6.31a
aparādhavaśād ime Yj_1.367d
aparādhasya yatnataḥ K_102b
aparādhasya yatnataḥ K_490b
aparādhaṃ parijñāya Nar_19.45a
aparādhe pravartate K_804d
aparādho yadā bhavet K_959b
aparāntakam ullopyaṃ Yj_3.113a
aparās te na ca spṛśyās YS78v_13c
aparāhṇas tathā darbhā Mn_3.255[245M]a
aparāhṇe samabhyarcya Yj_1.226a
aparāhṇo viśiṣyate Mn_3.278[268M]d
aparāhne ca madhyāhne Ang_1.73c
aparāhne na madhyāhne Ang_1.283c
aparijñātavarṇakaḥ Ang_1.465d
apare kṣetriṇaṃ viduḥ Mn_9.32d
apare brahma śāśvatam Mn_12.123d
aparebhyas trayas tribhyā Nar_12.106c
apavitrasahasrebhyo Ang_1.911a
apaviddhaḥ sa ucyate Mn_9.171d
apaścāttāpinaḥ kaṣṭān Yj_3.221c
apaśyatā kāryavaśād Yj_2.3a
apasavyam agnau kṛtvā Mn_3.214[204M]a
apasavyam atandriṇā Mn_3.279[269M]b
apasavyaṃ tataḥ kṛtvā Yj_1.232c
apasavyaṃ tathā śūnya- Ang_1.666a
apasavyena hastena Mn_3.214[204M]c
apasnāto divāsnātaḥ YSS_2.12a
apahatā iti tilān Yj_1.234a
apahṛtya ca niḥkṣepaṃ Mn_11.88[87M]c
apahṛtya ca viprasvaṃ Mn_12.60c
apahṛtya balān naraḥ Mn_12.68b
apahṛtya suvarṇaṃ tu Mn_11.250[249M]c
apahṛtya suvarṇaṃ tu Par_12.77(76)c
apahnave taddviguṇaṃ Mn_8.139c
apahnave 'dhamarṇasya Mn_8.52a
apaḥ karanakhaspṛṣṭāḥ YS78v_65a
apaḥ paśyaṃs tathaiva gāḥ Mn_4.48b
apaḥ puṣpaṃ maṇīn dadhi Mn_4.250[251M]b
apaḥ śastraṃ viṣaṃ māṃsaṃ Mn_10.88a
apaḥ surābhājanasthā Mn_11.147[146M]a
apāṅktadāne yo dātur Mn_3.169[159M]a
apāṅktās te ca vijñeyāḥ YS182v_4.62c
apāṅkteyān dvijādhamān Mn_3.167[157M]b
apāṅkteyair yad anyaiś ca Mn_3.170[160M]c
apāṅktyānāṃ tv akalyāṇāṃ YSS_2.69a
apāṅktyānāṃ viśodhanam Mn_11.200[199M]d
apāṅktyopahatā paṅktiḥ Mn_3.183[173M]a
apāṅktyo yāvataḥ paṅktyān Mn_3.176[166M]a
apātrīkaraṇaṃ jñeyam Mn_11.69[68M]c
apātrīkaraṇe 'nyatra Ang_1.168c
apātre pātram ity ukte Nar_4.10a
apām agneś ca saṃyogād Mn_5.113[112M]a
apāmārgo 'tha pippalaḥ Yj_1.302b
apārasaṃsārasamudrasetavaḥ Ang_2,12.16c
apāvṛtte tṛtīye ca Ang_1.84a
apāsya śrotriyadravyaṃ K_931c
apāṃ madhyena cācchindya Ang_1.851c
apāṃ samīpe niyato Mn_2.104a
apāṃ sthānaṃ ca śāśvataṃ Mn_1.13d
api kartā kṛtārthaḥ syāt Ang_1.492a
api kṛcchragato naraḥ Ang_1.277b
api cālpam ataḥ param K_685d
api cet syur araktāni Mn_10.87c
api jīvatpitā piṇḍa- Ang_1.104a
apiṇḍakāni khyātāni Ang_1.690c
api tān ghātayed rājā Nar_1516.15c
apitrya iti dhāraṇā Mn_9.205d
apitryaṃ draviṇaṃ prāptaṃ K_865c
api duṣkṛtakarmaṇaḥ Mn_4.248[249M]d
api duṣkṛtakarmaṇaḥ Yj_1.215b
api naḥ sa kule bhūyād Mn_3.274[264M]a
api pātakināmapi Ang_1.156d
api prāpte 'pi vamane Ang_1.1079c
api bhrātā suto 'rghyo vā Yj_1.358a
api bhrūṇahanaṃ māsāt Mn_11.248[247M]c
api yat sukaraṃ karma Mn_7.55a
api vāgbhūtṛṇodakaiḥ Yj_1.107d
api vā mārgamālambya Ang_2,5.12a
api vā śāstradṛṣṭitaḥ Ang_1.298d
api śakto 'pi tannyūne Ang_1.279c
api śāstrakṛtaṃ karma Ang_1.146a
api snānaṃ samācaret Ang_1.138d
apuṇyaṃ lokavidviṣṭaṃ Mn_2.57c
aputradattavṛtyā yaḥ Ang_1.329a
aputrasya ca putrāḥ syuḥ YS182v_5.16c
aputrasya ca vijñeyā YS182v_5.19a
aputrasya pitur haret Mn_9.132b
aputrasyākhilaṃ dhanam Mn_9.131d
aputrasyātha kulajā K_927a
aputrāṇāṃ pitṛvyānāṃ Ang_1.725a
aputrāpi divaṃ vrajet K_925d
aputrāyāṃ mṛtāyāṃ tu Mn_9.135a
aputrāyāḥ kṛtaṃ tu tat Ang_1.444b
aputrā yoṣitaś caiṣāṃ Yj_2.142a
aputrā vā saputrā vā Ang_1.398c
aputrā śayanaṃ bhartuḥ K_921a
aputrāṃ gurvanujñāto Yj_1.68a
aputreṇa parakṣetre Yj_2.127a
aputrebhyo na saṃśayaḥ YS182v_5.21d
aputro 'nagnimān smṛtaḥ Ang_1.320b
aputro 'nena vidhinā Mn_9.127a
apuṣpāḥ phalavanto ye Mn_1.47a
apūjitaṃ tu tad bhuktam Mn_2.55c
apūpam annaṃ māṃsañ ca YSS_2.45a
apūrṇaṣoḍaśābdasya YSS_1.20a
apūrvaś cātitihir yathā Par_1.49b
apūrvaḥ suvratī vipro hy Par_1.49a
apṛcchann ṛṣayaḥ purā Par_1.1d
apṛcchann ṛṣayo gatvā YSS_1.1c
apṛṣṭaḥ sarvavacane K_402a
apṛṣṭair arthinā sadā K_368b
apṛṣṭaiśca yathāvidhi Ang_2,7.5b
apṛṣṭo bahu bhāṣate Nar_1.178b
apṛṣṭvā caiva bhartāraṃ Par_4.18a
apṛṣṭvā svāminaṃ tu yaḥ Nar_11.17b
apekṣaṃ bhojanaṃ smṛtam K_113b
apekṣitaṃ mṛtasyātra Ang_1.472c
apeyaś ca mahodadhiḥ Mn_9.314b
apeyaṃ tad vijānīyāt Par_11.40c
apyanye kulajā eva Ang_1.912c
apyayaṃ mukhyakartā na Ang_1.445c
apyayaṃ vayasādhikaḥ Ang_1.380b
apyāgataṃ tena taddhi Ang_1.28a
apy ṛtau snātako dvijaḥ Mn_4.128d
aprakāśāni kārayet Mn_8.251d
aprakāśāś ca taskarāḥ Nar_19.5d
aprakāśāś ca vijñeyā Nar_19.4a
apracodita eva vā Mn_2.191b
aprajastrīdhanaṃ bhartur Yj_2.145a
aprajāyām atātāyāṃ K_919c
aprajāyām atītāyāṃ Mn_9.196c
aprajāyām atītāyāṃ Mn_9.197c
aprajñātam alakṣaṇam Mn_1.5b
apraṇodyāni medhyāni Ang_2,8.18c
apraṇodyo 'tithiḥ sāyam Yj_1.107c
apraṇodyo 'tithiḥ sāyaṃ Mn_3.105[95M]a
apratarkyam avijñeyaṃ Mn_1.5c
apratarkyam avijñeyaṃ Mn_12.29c
apratiṣṭhaṃ tu vārdhuṣau Mn_3.180[170M]d
aprattā bhaginī tathā Nar_13.13d
apratyakṣaṃ ca yad bhuktaṃ Nar_1.79c
apratyakṣaṃ sabhāṃ gataḥ Mn_8.95d
apratyakṣā hi pitaro Ang_1.865a
apraduṣṭāṃ striyaṃ hatvā Yj_3.269a
aprapannāpi sā dāpyā K_547c
apramattaś cared bhaikṣaṃ Yj_3.59a
aprameyapramāṇasya Ang_2,1.4c
apramodāt punaḥ puṃsaḥ Mn_3.61c
aprayacchan samāpnoti Yj_1.64a
aprayacchaṃs tadā śulkam Nar_6.20c
aprayatnaḥ sukhārtheṣu Mn_6.26a
apravṛttau smṛtaḥ dharma Nar_12.101a
apraśastaṃ tu kṛtvāpsu Mn_11.255[254M]c
apraśastaṃ niśi snānaṃ Par_12.22(21)c
apraśastā na te spṛśyās YS182v_2.8c
apraśastās tu taṃ spṛṣṭvā YSS_1.17c
aprasiddhaṃ tad uttaram K_176d
aprasiddhaṃ nirābādhaṃ K_140a
aprasiddhaṃ viruddhaṃ yad K_173a
aprasūtā tu catvāri Nar_12.98c
aprasūtā samātrayam Nar_12.99b
aprāṇāhutipūrvakam Ang_1.245b
aprāṇibhir yat kriyate Mn_9.223a
aprāptavyavahāraś ca Nar_M1.48a
aprāptavyavahāraś cet K_553a
aprāptavyavahāraś cet Nar_1.27a
aprāptavyavahāraṃ ca Yj_2.243c
aprāptavyavahārāṇāṃ ca K_845:1a
aprāptām api tāṃ tasmai Mn_9.88c
aprāpte na tu dāpyate K_606d
aprāpte 'rthakriyākāle K_684a
aprāpte vai sa kāle tu K_609c
aprāśanotpannamṛti- Ang_1.295c
apriyasya ca yo vaktā K_955c
apriyeṣu ca duṣkṛtam Mn_6.79b
aprītikaram ātmanaḥ Mn_12.28b
aprokṣyāpariṣicyaivam Ang_1.245a
aprvṛttaṃ kṛtaṃ yatra K_051a
apsu cainaṃ nimajjayet Mn_8.114b
apsu praveśane yasya K_444c
apsu praveśya taṃ daṇḍaṃ Mn_9.244a
apsu prāsya vinaṣṭāni Mn_2.64c
apsu bhūmivad ity āhuḥ Mn_8.100a
apsu śuddhavadhena vā Mn_9.279b
aphālakṛṣṭam aśnīyād Par_6.14c
aphālakṛṣtenāgnīṃś ca Yj_3.46a
abandhyaṃ yaś ca badhnāti Yj_2.243a
abalānāṃ ca rakṣaṇāt Mn_8.172b
abādhatyāgamātreṇa K_161c
abāndhavaṃ śavaṃ caiva Mn_10.55c
abījakam api kṣetraṃ Mn_10.71c
abījavikrayī caiva Mn_9.291a
abījaṃ pāparogiṇam Mn_9.79b
abjam aśmamayaṃ caiva Mn_5.112[111M]c
abjeṣu caiva ratneṣu Mn_8.100c
abdam ekaṃ samāhitaḥ Mn_11.105[104M]d
abdaṃ dṛṣṭvā tato yatnāt Ang_1.50c
abdaṃ hutvā ghṛtaṃ dvijaḥ Mn_11.256[255M]b
abdārdham abdam ekaṃ vā Par_4.10c
abdārdham indram ity etad Mn_11.255[254M]a
abdurgaṃ vārkṣam eva vā Mn_7.70b
abdena sa viśudhyati Mn_11.123[122M]d
abbhakṣo māsam āsīta Yj_3.285c
abrāhmaṇaḥ saṃgrahaṇe Mn_8.359a
abrāhmaṇād adhyāyanam Mn_2.241a
abruvan daṇḍam arhati K_398d
abruvan vibruvan vāpi Mn_8.13c
abruvan vibruvan vāpi Nar_M3.9c
abruvan hi naraḥ sākṣyam Yj_2.76a
abruvaṃś cāpi saṃsadi Nar_M1.52b
abliṅgāni japec caiva Yj_3.30c
abhakṣasya ca bhakṣaṇam Par_1.66b
abhakṣyabhakṣaṇe caiva K_094c
abhakṣyāṇām apeyānām YS182v_3.62a
abhakṣyāṇām apeyānām YS78v_46a
abhakṣyāṇāṃ ca bhakṣaṇe Ang_1.167d
abhakṣyāṇi dvijātīnām Mn_5.5c
abhakṣyeṇa dvijaṃ dūṣyo Yj_2.296a
abhayasya hi yo dātā Mn_8.303a
abhāvayan dhanam dāpyaḥ K_384a
abhāve jñātayas teṣāṃ Yj_1.85c
abhāve jñātṛcihnānāṃ Yj_2.153c
abhāve tad apatyānāṃ K_920c
abhāve tasya sūtrasya Ang_1.55a
abhāve tu duhitṝṇāṃ Nar_13.48a
abhāve 'pi vivādayet K_390b
abhāve bījino mātā Nar_1.33c
abhāve bhrtṛgāmi tat K_918d
abhāve rājagāmi tat Nar_13.48d
abhāve 'rthaharā jñeyā K_932c
abhāve hi pituḥ sutāḥ K_885d
abhigacchati yo dvijaḥ Par_10.5b
abhigacchaṃs tu tiṣṭhataḥ Mn_2.196b
abhigantāsmi bhaginīṃ Yj_2.205a
abhigamya kṛte dānaṃ Par_1.28a
abhigamya maharṣayaḥ Mn_1.1b
abhigamyottamaṃ dānam Par_1.29a
abhighāte tathā chede Yj_2.223a
abhicāram ahīnaṃ ca Mn_11.197[196M]c
abhicāreṣu sarveṣu Mn_9.290a
abhijidviśvajidbhyāṃ vā Mn_11.74[73M]c
abhijñātaiś ca valmīka- Nar_11.5a
abhijñaiḥ pāpabhīrubhiḥ K_705b
abhito ramyatām iti Mn_3.251[241M]d
abhidroheṇa kurvataḥ Mn_8.271b
abhidroheṇa kurvataḥ Nar_1516.23b
abhidhāya gate diśam K_578d
abhipūjitalābhāṃs tu Mn_6.58a
abhipūjitalābhaiś ca Mn_6.58c
abhibhāṣate kāraṇāt Mn_8.355b
abhibhāṣeta dharmavit Mn_2.128d
abhimantāram īśvaram Mn_1.14d
abhimanyeta karhi cit Mn_10.95d
abhimṛśya tataḥ punaḥ Ang_1.824d
abhiyāti parān rājā Nar_18.26c
abhiyuktaś ca ruddhaś ca K_111a
abhiyuktas tathānyena Nar_M1.46c
abhiyuktas tu kālabhāk K_134d
abhiyuktas tulāśritaḥ Yj_2.100b
abhiyuktas tv anantaram K_121b
abhiyuktaṃ ca nānyena Yj_2.9c
abhiyuktaṃ tu yatnena K_456c
abhiyuktaṃ vidur budhāḥ K_111d
abhiyuktāya dātavyaṃ K_244c
abhiyuktāya dātavyaṃ K_411c
abhiyuktena dharmataḥ Yj_3.43d
abhiyuktena vai bhāvyaṃ Nar_M2.31c
abhiyukto bṛhaspatiḥ K_474d
abhiyukto 'bhiyoktāram K_163a
abhiyukto 'bhiyogasya K_167a
abhiyukto 'bhiyogasya Nar_M2.26a
abhiyujya paraṃ vadet K_196b
abhiyuñjīta karhicit K_163b
abhiyoktā diśed deśyaṃ Mn_8.52c
abhiyoktā diśed deśyaṃ Nar_M2.26c
abhiyoktā dhanaṃ kuryāt K_613a
abhiyoktā na ced brūyād Mn_8.58a
abhiyoktṛabhiyuktānāṃ K_260c
abhiyogam anistīrya Yj_2.9a
abhiyogād dhanaṃ vahet Yj_2.11d
abhiyoge 'tha sākṣye vā Yj_2.15c
abhiramyatām iti vaded Yj_1.252c
abhilekhyātmano vaṃśyān Yj_1.319c
abhivandya ca gurvādīn K_054c
abhivādanaśīlasya Mn_2.121a
abhivādayed vṛddhāṃś ca Mn_4.154a
abhivādaṃ na jānate Mn_2.123b
abhivādāt paraṃ vipro Mn_2.122a
abhivādya prasādayet Mn_11.204[203M]d
abhivādya prasādayet Par_11.52b
abhiśastasya ṣaṇḍhasya Mn_4.211[212M]a
abhiśastāṃs tu varjayet Mn_2.185d
abhiśasto mṛṣā kṛcchraṃ Yj_3.286a
abhiśāpād guro rogād Nar_12.12c
abhiśāpe samāgate K_256b
abhiśāpe samuttīrṇe K_255a
abhiśravaṇamevaṃ syād Ang_1.1074c
abhiṣahya tu yaḥ kanyāṃ Mn_8.367a
abhiṣikto yadā bhavet YS182v_4.46b
abhiṣekaṃ kārayitvā Ang_1.85a
abhiṣekaṃ samantrakaiḥ Ang_1.87d
abhīkṣṇaṃ codyamāno 'pi K_235a
abhīkṣṇaṃ codyamāno yaḥ Nar_1.216a
abhīkṣṇaṃ niśvasaty api Nar_1.176b
abhīpsitānām arthānāṃ Mn_7.204[205M]c
abhīrūn avikāriṇaḥ Mn_7.190[191M]d
abhūtam apy abhihitaṃ Nar_M1.56a
abhūtair vātha bhūtair vā K_770c
abhogabhuktiḥ sīmā ca K_732c
abhojyabhojaneṣvevaṃ Ang_1.170c
abhojyam annaṃ nāttavyam Mn_11.160[159M]a
abhojyasyānnam eva ca Par_11.4b
abhojyānāṃ tu bhuktvānnaṃ Mn_11.152[151M]a
abhojyānnaṃ durāgasam Ang_1.756d
abhojyāś cāpratigrāhyā YS182v_2.9a
abhojyāś cāpratigrāhyā YS78v_14a
abhyaktaśca tathā snāyāc Ang_1.251a
abhyagracihno vijñeyo Nar_1.157a
abhyaṅgam añjanaṃ cākṣṇor Mn_2.178a
abhyañjanaṃ snāpanaṃ ca Mn_2.211a
abhyanujñāpi paramā Ang_1.684c
abhyantaras tu nikṣepe K_353a
abhyased vedasaṃhitām Yj_3.260d
abhyasyābdaṃ pāvamānīr Mn_11.257[256M]c
abhyasyen niyatendriyaḥ Mn_11.106[105M]b
abhyāghāteṣu madhyasthā Nar_19.22c
abhyāghāteṣu madhyasthāñ Mn_9.272c
abhyādadhyuś ca kāṣṭhāni Mn_8.372c
abhyupetād ṛte yadvā Nar_1.13c
abhyupetya tu śuśrūṣāṃ Nar_5.01a
abhrātṛko haret sarvaṃ Yj_2.134c
abhriṃ kārṣṇāyasīṃ dadyāt Mn_11.133[132M]a
amatenaiva putrasya K_571a
amatyā kṣapaṇaṃ tryaham Mn_4.222[223M]b
amatyaitāni ṣaḍ jagdhvā Mn_5.20a
amadhaḥśāyī bhavetsadā Ang_2,12.4d
amanuṣyaḥ svayoṣiti Nar_12.18b
amantrakaṃ vidhānena Ang_1.812a
amantrāya prayacchati Ang_1.737b
amantrikā tu kāryeyaṃ Mn_2.66a
amantro brāhmaṇas tathā Par_8.17d
amātyamukhyaṃ dharmajñaṃ Mn_7.141[142M]a
amātyarāṣṭradurgārtha- Mn_7.157[158M]a
amātyaṃ kāryacintakam K_011b
amātyān suparīkṣitān Mn_7.60d
amātyāḥ prāḍvivāko vā Mn_9.234a
amātye daṇḍa āyatto Mn_7.65a
amādīnyakhilānyapi Ang_1.682d
amānuṣīṣū puruṣa Mn_11.173[172M]a
amānuṣeṣu prathamo Mn_9.284c
amāmanuyugakrānti- Ang_1.606a
amāyayaiva varteta Mn_7.104[105M]a
amāyāṃ tu na bhuñjīta YS182v_2.6c
amāyāṃ tu sahasrakam Ang_1.707d
amāvākyasya sāṃpratam Ang_1.609d
amāvāsyā guruṃ hanti Mn_4.114a
amāvāsyācaturdaśyoḥ Mn_4.113c
amāvāsyā dvādaśa syur Ang_1.610a
amāvāsyām aṣṭamīṃ ca Mn_4.128a
amāvāsyāmāsike ca Ang_1.952c
amāvāsyāṣṭakā vṛddhiḥ Yj_1.217a
amāvāsyāstatra kḷptā Ang_1.614c
amāvāsyāṃ na bhuñjīta YS78v_10c
amāvāsyāṃ na bhuñjīta hy Par_10.2c
amāvāsyāṃ vinā sadā Ang_1.877d
amāvyākhyānamucyate Ang_1.609b
amitaujā mahātmabhiḥ Mn_1.4b
amitrād api sadvṛttam Mn_2.239c
amitrān bhūyaśaḥ paśyed Nar_1.184c
amī madamataḥ param Ang_1.855b
amutrārtham upārjitam Mn_7.95[96M]b
amṛtatvāya kalpate Mn_6.60d
amṛtatvāya kalpate Yj_3.203d
amṛtasyeva cākāṅkṣed Mn_2.162c
amṛtaṃ syād ayācitam Mn_4.5b
amṛtībhavati dvijaḥ Yj_3.61d
amṛtopastarāṇakam Ang_1.829b
amedhyakuṇapāśī ca Mn_12.71c
amedhyapārṣṇiniṣṭhyūta- Yj_2.213c
amedhyaprabhavāni ca Mn_5.5d
amedhyareto gomāṃsaṃ Par_11.1a
amedhyaliptam anyad vā Mn_4.56c
amedhyaliptaṃ tu bhavec charīram YS78v_44b
amedhyaśavaśūdrāntya- Yj_1.148c
amedhyaṃ cāśu śodhayet Mn_9.282d
amedhyaṃ śodhayitvā tu K_758c
amedhyāktasya mṛttoyaiḥ Yj_1.191a
amedhyād api kāñcanam Mn_2.239d
amedhyāni tu sarvāṇi Par_8.23a
amedhyena tu saṃspṛṣṭo YSS_1.4Aa
amedhyena sadā śuci YS99v_97b
amedhyena sadā śuci YSS_1.4b
amedhye vā paten matto Mn_11.96[95M]a
ameyaiḥ saṃvṛto vedaḥ Ang_1.159a
ambaṣṭhaḥ śūdryāṃ niṣādo Yj_1.91c
ambaṣṭhānāṃ cikitsanam Mn_10.47b
ambaṣṭhograu tathā putrāv Nar_12.110c
ambaṣṭhograu yathā smṛtau Mn_10.13b
ambaṣṭho nāma jāyate Mn_10.8b
ambaṣṭho māgadhaś caiva Nar_12.107a
ambhasy aśmaplaveneva Mn_4.190c
ammūlaphalabhikṣābhir Mn_6.7c
ayacchantaṃ ca dāpayet K_192b
ayajvanāṃ tu yad vittam Mn_11.20[19M]c
ayajvā ca sahasraguḥ Mn_11.14[13M]b
ayathoktaprayuktaṃ tu K_439c
ayanagrahaṇe mukhye Ang_1.286a
ayanaṃ devalokaṃ ca Yj_3.193c
ayane dve ca viṣuve Ang_1.645a
ayane dve ca viṣuvau Ang_1.639a
ayam ukto vibhāgo vaḥ Mn_9.220a
ayam evātikṛcchraḥ syāt Yj_3.319c
ayaśo mahad āpnoti Mn_8.128c
ayaso 'niyamaḥ kṣaye Nar_9.12d
ayaṃ tu paramo dharmo Yj_1.8c
ayaṃ dvijair hi vidvadbhiḥ Mn_9.66a
ayaṃ me vajra ity evaṃ Yj_1.136a
ayaṃ vo viṣṭaraśceti Ang_1.787c
ayaṃ hi paramo mantraḥ Ang_1.789a
ayaḥkāṃsyopalānāṃ ca Mn_11.167[166M]c
ayaḥsandānaguptās tu K_825a
ayācitāśī mitabhuk Yj_3.204c
ayācitāśy ekam ahar Par_8.37c
ayācitāhṛtaṃ grāhyam Yj_1.215a
ayājyayājanaiś caiva Mn_3.65a
ayājyānāñ ca yājakaḥ YS78v_30d
ayājyānāṃ ca yājakaḥ YS182v_3.35d
ayājyānāṃ ca yājakāḥ YS182v_4.62b
ayājyānāṃ ca yājanam Yj_3.237b
ayuktaṃ caiva yo brūte K_671c
ayuktaṃ tatra yo brūyāt K_206e
ayuktaṃ śapathaṃ kurvann Yj_2.235c
ayuktaṃ sāhasaṃ kṛtvā Nar_1.223a
ayukte kāraṇe yasmāt K_572c
ayukṣu tu pitṝn sarvān Mn_3.277[267M]c
ayudhyamānasyotpādya Mn_4.167a
ayogyatvaṃ tathāvidham Ang_1.584d
ayogyaṃ satataṃ syāddhi Ang_1.232a
ayogyo yogyakarmakṛt Yj_2.235d
ayonau kramate yas tu Nar_6.21a
ayonau gacchato yoṣāṃ Yj_2.293a
ayomukhena kāṣṭhena Par_2.9a
arakṣitā gṛhe ruddhāḥ Mn_9.12a
arakṣitāram attāraṃ Mn_8.309c
arakṣitāraṃ rājānaṃ Mn_8.308a
arakṣyamāṇāḥ kurvanti Yj_1.337a
araṇiṃ kṛṣṇamārjāraṃ Par_12.48(47)a
araṇīṃ muṣkayor api Par_5.19b
araṇye kāṣṭhavat tyaktvā Mn_5.69[68M]c
araṇye niyato japtvā Yj_3.249a
araṇye nirjane rātrāv Nar_M2.30a
araṇye nirjale deśe Yj_3.212c
araṇye niḥśalāke vā Mn_7.147[148M]c
araṇye vā trir abhyasya Mn_11.258[257M]a
araṇyeṣu viśeṣataḥ Par_9.56d
aratnidvayam utsṛjya K_754c
arājake hi loke 'smin Mn_7.3a
arājadaivikaṃ naṣṭaṃ Yj_2.197a
arājadaivikenāpi K_598a
arājanyaprasūtitaḥ Mn_4.84b
arikthabhājas te sarve Nar_13.18c
arirāṣṭraṃ prati prabhuḥ Mn_7.181[182M]b
arir mitram udāsīno Yj_1.345a
arisevinam eva ca Mn_7.158[159M]b
arīṇāṃ copajāpakān Mn_9.275d
arīn yodhayatām api Mn_7.194[195M]d
arer anantaraṃ mitram Mn_7.158[159M]c
arogaḥ pṛthivīpatiḥ Mn_7.226[230M]b
arogām aparikliṣṭāṃ Yj_1.208c
arogāḥ sarvasiddhārthāś Mn_1.83a
arogiṇīṃ bhrātṛmatīm Yj_1.53a
arogitvaṃ yaśo vīta- Yj_1.266c
arkaśrutivyatīpāta- Ang_1.180c
arkaḥ palāśaḥ khadira Yj_1.302a
arghaprakṣepaṇād viṃśaṃ Yj_2.261a
arghaś ced apahīyeta Nar_8.5a
arghasaṃsthāpanaṃ nṛpaḥ Mn_8.402d
arghasya hrāsaṃ vṛddhiṃ vā Yj_2.249c
argho 'nugrahakṛt kāryaḥ Yj_2.253c
arghyapātre niveśitāḥ Yj_1.248b
arghyaṃ kṛtvā kṛtaḥ proktaḥ Ang_1.792c
arghyākṣepātikramakṛd Yj_2.232a
arghyārthaṃ pitṛpātreṣu Yj_1.253c
arghyāsanapradānena Par_1.43c
arcayed āśramāgatān Mn_6.7d
arcayed daivapūrvakam Mn_3.209[199M]d
arciṣyan devatātithīn Mn_4.251[252M]b
artimān dharaṇīṃ vrajan Ang_2,2.8b
artha eveha vā śreyas Mn_2.224c
arthakāmeṣv asaktānāṃ Mn_2.13a
arthakālabalāpekṣam Nar_1.218c
arthakālabalāpekṣair K_237c
arthataḥ śabdato vāpi K_166c
arthadaṇḍās tv anekadhā Nar_19.60d
arthaśāstraviśāradaiḥ K_057d
arthaśāstrāt tu balavad Yj_2.21c
arthaśāstroktam utsṛjya K_020a
arthaśāstroktam utsṛjya Nar_M1.33c
arthaśaucaṃ paraṃ smṛtaṃ Mn_5.106[105M]b
arthaś cāmitrapīḍanāt Nar_18.17d
arthasaṃpādanārthaṃ ca Mn_7.168[169M]a
arthasya saṃgrahe caināṃ Mn_9.11a
arthasya saṃcayaṃ kuryāt Yj_3.47c
arthasyopari vaktavyaṃ K_389a
arthaṃ cāpahnuyād vādī Nar_1.214c
arthānarthāv ubhau buddhvā Mn_8.24a
arthānām uddharet padam Nar_1.78b
arthānāṃ chandataḥ sṛṣṭir Yj_3.203a
arthānāṃ bhūribhāvāc ca Nar_18.39a
arthārthī cānyaviṣaye K_331c
arthā vai vāci niyatā Nar_1.208a
arthinā prahitaś ca yaḥ K_357b
arthinā prahitaś ca yaḥ Nar_1.132b
arthinā prahitaḥ sākṣī K_353c
arthinābhyarthito yas tu K_336a
arthinā saṃniyukto vā K_091a
arthinā saṃniyukto vā Nar_M2.22a
arthinā svayam ānīto K_371a
arthinā svārthasiddyarthaṃ K_374a
arthipratyarthinor api K_135d
arthipratyarthivākyāni K_259a
arthipratyarthisaṃnidhau Mn_8.79b
arthipratyarthisaṃnidhau K_342b
arthipratyarthisāṃnidhyād K_346a
arthipratyarthisāṃnidhye K_388a
arthī tu lekhayet tāvad Nar_M2.7c
arthī tṛtīyapāde tu K_215c
arthī tṛtīyapāde tu Nar_M2.3c
arthī tṛtīyapāde tu Nar_M2.27c
arthī yatra vipannaḥ syāt K_377a
arthī svārthapracoditaḥ Nar_M2.1b
arthe 'pavyayamānaṃ tu Mn_8.51a
arthe 'viśeṣite hy eṣu Nar_1.106c
artheṣv adhikṛto yaḥ syāt Nar_5.22a
arthe 'sminn iti bhāṣitum K_178b
arthyuktāḥ sākṣyam arhanti Mn_8.62c
arddhakṛcchran tu khāte syāt YS78v_69c
ardhakṛcchraṃ caret pūrvā Par_7.13a
ardhakṛcchraṃ caret pūrvā YS182v_3.66c
ardhakṣayāt tu parataḥ Nar_9.9a
ardhatṛptā hi pitaro Ang_1.1084c
ardhatrayodaśapaṇaḥ Yj_2.165c
ardhapādavikartanam Nar_19.40d
ardhabhāg rakṣaṇād rājā Mn_8.39c
ardharātrāttadūrdhvaṃ vā Ang_1.648a
ardharātrādadhastūṣṇe Ang_1.177c
ardharātre 'timārute Yj_1.149d
ardhaṃ kośe praveśayet Mn_8.38d
ardhaṃ kṣipedviprapātre Ang_1.812c
ardhaṃ cāndrāyaṇaṃ caret Par_11.2b
ardhaṃ dvayor apahṛtaṃ K_622c
ardhādhike krayaḥ sidhyed K_711a
ardhena nārī tasyāṃ sa Mn_1.32c
ardhena puruṣo 'bhavat Mn_1.32b
ardhe bhukte tu yo vipras Par_12.41(40)a
ardhodaye mahodaye Ang_1.914a
ardho 'dharmeṣu dviguṇaḥ Yj_2.206a
arbudaiś ca dvisaptatiḥ Yj_3.89d
aryamṇām iti ca tṛcam Mn_11.254[253M]d
arvāk caturdaśād ahno Yj_2.113a
arvāktu dvādaśādabdāt Ang_2,10.20c
arvāktu lājahomasya Ang_1.77a
arvāktu śeṣahomasya Ang_1.83a
arvāk tryabdād dharet svāmī Mn_8.30c
arvāksapiṇḍīkaraṇaṃ Yj_1.255a
arvāk saṃcayanād asthnāṃ Mn_5.59c
arvāk saṃvatsarāt svāmī Yj_2.173c
arhaṇaṃ tat kumārīṇām Mn_3.54c
arhati svargavāse 'pi Ang_1.977a
arhattamāya viprāya Mn_3.128[118M]c
arhanti na kadācana K_383b
arhayet prathamaṃ gavā Mn_3.3d
arhayen madhuparkeṇa Mn_3.119[109M]c
arhāv abhojayan vipro Mn_8.392c
alakālarkakārūṣā- Ang_1.504a
alaṅkāraś ca veśma ca Mn_9.150b
alaṅkāraṃ nādadīta Mn_9.92a
alaṅkāro dhṛto bhavet Mn_9.200b
alaṅkṛtya sutādānaṃ Mn_3.28c
alabdham icched daṇḍena Mn_7.101[102M]a
alabdham īhed dharmeṇa Yj_1.317a
alabdhaṃ caiva lipseta Mn_7.99[100M]a
alarkaścājarāstrayaḥ Ang_1.504d
alaṃkṛtaś ca saṃpaśyed Mn_7.222[226M]a
alaṃkṛtāṃ haran kanyām Yj_2.287a
alaṃkṛtya śucau bhūmāv Mn_5.68[67M]c
alaṃ tārayituṃ śaktās Nar_1.202c
alābuṃ dārupātraṃ ca Mn_6.54a
alābhe tv anyagehānāṃ Mn_2.184c
alābhe na viṣadī syāl Mn_6.57a
aliṅgī liṅgiveṣeṇa Mn_4.200[201M]a
alubdhaṃ satyavādinam K_024d
alubdhā dhanavantaś ca K_071a
alubdho veda tat paraḥ YS182v_3.43b
alubhdāhlādaniṣpāpā YS182v_4.54a
alekhyasākṣike daivīṃ K_224c
alehyānāñ ca bhakṣaṇe YS78v_46b
alehyānāṃ ca bhakṣaṇe YS182v_3.62b
alolupamadāmbhikam Ang_1.770b
alpakālamṛtāyāṃ tu Ang_1.1048a
alpadroheṇa vā punaḥ Mn_4.2b
alpaṃ parityajet tatra Par_6.75a
alpaṃ mahadaśakyaṃ vā Ang_1.370c
alpaṃ vā bahu vā kālaṃ K_147c
alpaṃ vā bahu vā pretya Mn_7.86c
alpaṃ vā bahu vā yasya Mn_2.149a
alpānnābhyavahāreṇa Mn_6.59a
alpeṣu ca naraḥ śreṣṭhaḥ Nar_20.3c
alponasyāpi karmaṇaḥ Mn_8.217d
alpo 'py evaṃ mahān vāpi Mn_3.53c
avakāśeṣu cokṣeṣu Mn_3.207[197M]a
avakīrṇivarjyaṃ śuddhyarthaṃ Mn_11.117[116M]c
avakīrṇivrataṃ caret Mn_2.187d
avakīrṇī kuṇḍagolau Yj_1.222c
avakīrṇī tu kāṇena Mn_11.118[117M]a
avakīrṇī bhaved gatvā Yj_3.280a
avakṛṣṭān nihatya tu Yj_3.262b
avakrayas tribhāgena K_711c
avagāheta sāgaram Par_12.71(70)d
avagāhya tu vāruṇam Par_12.10b
avagāhya pitā śuciḥ Par_3.23d
avagūraṇaniḥsaṅga- Nar_1516.5c
avagūrya caret kṛcchram Mn_11.208[207M]a
avagūrya tv abdaśataṃ Mn_11.206[205M]a
avagūrya tv ahorātraṃ Par_11.53c
avaghuṣya ca sarvatra Nar_19.12c
avajighrec ca tān piṇḍān Mn_3.218[208M]c
avaṭaś caivam etāni Yj_3.98c
avatārya tato dhaṭāt Nar_20.10d
avatīrṇo na sandeha Ang_1.495c
avadhūtam avakṣutam Mn_5.125[123M]b
avadhūnoti yaḥ keśān Par_12.15a
avadhenāthavā hanyāt Nar_5.12c
avaniṣṭhīvato darpād Mn_8.282a
avaniṣṭhīvato darpād Nar_1516.27a
avamantā vinaśyati Mn_2.163d
avamānasya sarvadā Mn_2.162d
avamūtrayataḥ śiśnam Nar_1516.27c
avamūtrayato meḍhram Mn_8.282c
avaruddhāsu dāsīsu Yj_2.290a
avaruhyābhivādayet Mn_2.202d
avalepaṃ tathāvidham Ang_1.582d
avalepaikarahitaś Ang_1.592c
avaśardhayato gudam Mn_8.282d
avaśardhayato gudam Nar_1516.27d
avaśādeti cākhilam Ang_1.310b
avaśāddaivayogataḥ Ang_1.39b
avaśādvahnito vāpi Ang_1.59a
avaśiṣṭaṃ tu dampatī Mn_3.116[106M]d
avaśiṣṭaṃ prāśayecca Ang_1.76a
avaśenaiva daivāt tu K_959c
avaśyakāryāḥ saṃskārā Nar_13.34c
avaśyatvena kartavyaṃ Ang_1.726a
avaśyaṃ yāti tiryaktvaṃ Mn_12.68c
avaṣṭambhābhiyuktasya K_454a
avasannaś caturvidhaḥ Nar_M2.32d
avasīdann api kṣudhā Mn_4.187d
avaskarasthalaśvabhra- Nar_11.13a
avasthābhedataḥ sarve Ang_1.1055c
avahāryo bhavec caiva Mn_8.198a
avahāryau bhavetāṃ tau Mn_8.145c
avākśirasam utkṣipya Nar_1.199c
avākśirās tamasy andhe Mn_8.94a
avāṅ narakam abhyeti Mn_8.75c
avācyo dīkṣito nāmnā Mn_2.128a
avāpnoti paraḥ paraḥ Mn_1.20b
avikreyāṇi vikrīṇan Nar_1.63a
avijñātakrayo doṣas K_623a
avijñātas tu caṇḍālo Par_6.34a
avijñātahatasyāśu Yj_2.280a
avijñātaṃ tu yat krītaṃ K_688a
avijñātā tu tiṣṭhati Par_6.44d
avijñātāśrayāt krītaṃ K_621c
avijñātopalabdhyarthaṃ K_644a
avidyamāne tu gurau Nar_12.86a
avidyamāne pitrye 'rthe Nar_13.34a
avidyamāne sarvasvaṃ Mn_11.116[115M]c
avidyamāne sarvasvaṃ Ang_2,11.10c
avidyānāṃ tu sarveṣāṃ Mn_9.205a
avidvān yājako vā syāt K_828a
avidvāṃś caiva vidvāṃś ca Mn_9.317a
avidvāṃsam alaṃ loke Mn_2.214a
avidvāṃso narādhamāḥ Mn_12.52d
avindaṃs tattvataḥ satyaṃ Mn_8.109c
aviplutabrahmacaryo Mn_3.2c
aviplutabrahmacaryo Yj_1.52a
aviplutamatiḥ samyak Yj_3.161c
avibhakte dhanāṃśe tu K_922c
avibhakte na tu smṛtam Yj_2.52d
avibhakte 'nuje prete K_855a
avibhaktaiḥ kuṭumbārthe Yj_2.45a
avibhajya pṛthagbhūtaiḥ K_624c
avibhājyaṃ ca bandhubhiḥ K_881d
aviruddhaṃ prakalpayet Mn_8.46d
avirodhena dharmasya K_669a
avirodhena mārgataḥ Nar_M1.31b
avilagnagatisvaraḥ Nar_12.9d
aviluptakramākṣaram Nar_1.116d
aviluptākṣarakramam K_252b
avivāhyāḥ sagotrāḥ syuḥ Nar_12.7c
avivāhyāḥ sutāś caiva YSS_1.38c
aviśeṣeṇa pārthivaḥ Mn_8.192d
aviśeṣeṇa varṇānāṃ Nar_1.47c
aviśeṣeṇa sarveṣām Nar_14.8a
avīcim andhatāmisraṃ Yj_3.224a
avīcivāsino ye tu K_009c
avīrāpatimeva ca Ang_1.756b
avīrāyāś ca yoṣitaḥ Mn_4.213[214M]b
avīrāstrīsvarṇakāra- Yj_1.163a
avṛtastena tatpreṣya- Ang_1.134c
avṛttāv ekarātrikam Mn_4.223[224M]d
avṛttikarśitā hi strī Mn_9.74c
avṛttikarṣitaḥ sīdann Mn_10.101c
avṛṣeṇa bṛhaspatiḥ YS78v_27b
avekṣaṇaṃ jāgarūka- Ang_1.1009a
avekṣeta gatīr nṝṇāṃ Mn_6.61a
avekṣya bījaṃ kāryā syān K_723c
avekṣyā garbhavāsāś ca Yj_3.63a
avety ṛcaṃ japed abdaṃ Mn_11.252[251M]c
avedayāno naṣṭasya Mn_8.32a
avedyāvedanena ca Mn_10.24b
aver bastasya ghātakaḥ Par_6.14b
avelāsthānasaṃsthitiḥ K_829b
avyaktam ātmā kṣetrajñaḥ Yj_3.178a
avyaktaṃ viṣayātmakam Mn_12.29b
avyakto vyañjayann idam Mn_1.6b
avyaṅgāṅgīṃ saumyanāmnīṃ Mn_3.10a
avyāpakaṃ vyastapadaṃ K_174a
avyāptāś ced amedhyena Mn_5.128[126M]c
avyāpyasāraṃ saṃdigdhaṃ K_187c
avyāyac channavikrośan Nar_6.14a
avyāhatā tripuruṣī K_315c
avraṇāḥ saumyadarśanāḥ Mn_2.47b
avrataṃ ṣaṭtriṃśadābdikam K_331b
avrataḥ savrato vāpi Par_5.5a
avratānām amantrāṇāṃ Mn_12.114a
avratānām amantrāṇāṃ Par_8.4a
avratā hy anadhīyānā Par_1.60a
avratī savratī vāpi Ang_2,9.14a
avratair yad dvijair bhuktaṃ Mn_3.170[160M]a
aśaktapretanaṣṭeṣu K_765a
aśaktapretanaṣṭeṣu Nar_11.20a
aśaktaścettadācaret Ang_1.250d
aśaktas tu vadann evaṃ Yj_2.209a
aśaktas tūrṇam āgamya Nar_6.13c
aśaktasya kadācana Ang_1.265d
aśaktito na dadyāc cet K_764a
aśakto 'dhaḥ śayīta vā Mn_11.224[223M]b
aśakto 'nyena kārayet Yj_2.265b
aśaktau bandhanāgāraṃ K_479c
aśaktau bheṣajasyārthe Nar_1.62a
aśaknuvaṃs tu śuśrūṣāṃ Mn_10.99a
aśakya āgamo yatra K_352a
aśakyaṃ cāprameyaṃ ca Mn_12.94c
aśanānaśanātmanām Yj_3.123d
aśāsanāt tu tad rājā Nar_19.56c
aśāsanāt tu pāpānāṃ K_961c
aśāsaṃs taskarān yas tu Mn_9.254a
aśāsitvā tu taṃ rājā Mn_8.316c
aśāstravihitaṃ yac ca K_952a
aśāstrokteṣu cānyeṣu Nar_18.7a
aśitvā caiva tat sarvaṃ YS99v_8c
aśirāṃsi ca divyāni K_414c
aśītibhāgaṃ gṛhṇīyān Mn_8.140c
aśītibhāgo vṛddhiḥ syān Yj_2.37a
aśītiryasya cāpūrṇā Ang_2,10.21a
aśītir yasya varṣāṇi YSS_1.19a
aśītīryasya varṣāṇi YS78v_17a
aśītes tu vināśe vai K_418c
aśītyadhikavarṣāṇi YS182v_3.3a
aśucir brāhmaṇaḥ kvacit YS99v_7b
aśucir vacanād yasya Nar_18.49a
aśuciṃ parasūtakam Ang_1.754d
aśuddhaṃ syāt tato 'nyathā Nar_7.8d
aśuddhaḥ kitavo nānyad Nar_17.5a
aśuddhā bāndhavāḥ sarve Mn_5.58c
aśuddhāśca kadācitsyuḥ Ang_1.909c
aśuddho daṇḍabhāg bhavet K_459b
aśubhaṃ karma kārayet K_590b
aśubhaṃ karma vijñeyaṃ Nar_5.07c
aśubhaṃ kāritāḥ karma YS182v_5.6a
aśubhaṃ dāsakarmoktaṃ Nar_5.05c
aśubhaṃ śubham eva ca Nar_5.05b
aśulkopagatāyāṃ tu Nar_13.19c
aśulkopanatāyāṃ tu Nar_12.54c
aśuśrūṣābhyupetya ca Nar_M1.16d
aśuśrūṣābhyupetyaitad Nar_5.01c
aśṛtaṃ cāranālaṃ ca Ang_2,8.17c
aśeṣato 'py ādadīta Mn_8.37c
aśeṣaṃ tatra nikṣipet Par_5.22b
aśaucabhuktāvāśauci- Ang_1.947c
aśaucamaraṇe tathā Par_12.62(61)d
aśaucaṃ bāndhavaiḥ saha Mn_11.183[182M]d
aśnataś ced virekaḥ syād YS99v_9a
aśnanti pitaras tāvad YS78v_38c
aśnann api yatas tataḥ Mn_11.261[260M]b
aśnuvīta sa tatphalam K_765d
aśnuvīta sa tatphalam Nar_11.20d
aśmakuṭṭo bhaved vāpi Mn_6.17c
aśmano lavaṇaṃ caiva Mn_10.86c
aśmano loham utthitam Mn_9.321b
aśmano 'sthīni govālāṃs Mn_8.250[M248]a
aśrutārtham adṛṣṭārthaṃ Nar_1.121a
aśreyān śreyasīṃ jātiṃ Mn_10.64c
aśrotriyakalatrāṇāṃ Ang_1.710c
aśrotriyasutaṃ kāru- Ang_1.757a
aśrotriyaḥ pitā yasya Mn_3.136[126M]a
aśrotriye tv ahaḥ kṛtsnam Mn_5.82[81M]c
aśrotriyo vā putraḥ syāt Mn_3.136[126M]c
aśrautasmārtavihitaṃ YS99v_59a
aślīkam etat sādhūnāṃ Mn_4.206[207M]a
aślīlaṃ nyaṅgasaṃjñitam K_769d
aślīlaṃ nyaṅgasaṃyutam Nar_1516.3b
aślīlā sā budhaiḥ smṛtā K_771d
aśvamedhaphalaṃ tasya Yj_3.333c
aśvamedhaphalaṃ labhet Ang_1.141b
aśvamedhasahasraṃ ca Nar_1.192a
aśvamedhasahasrād dhi Nar_1.192c
aśvaratnamanuṣyastrī- Yj_3.230a
aśvaś cakṣus tvacaṃ vāso Mn_4.189c
aśvastanavidhānena Mn_11.16[15M]c
aśvastanika eva vā Mn_4.7d
aśvasthānād gajasthānād Yj_1.279a
aśvasya hantā puruṣasya hantā YSS_1.40a
aśvān āyuś ca vidhivad Yj_1.267c
aśvisālokyam aśvadaḥ Mn_4.231[232M]b
aṣṭakā dvādaśa smṛtāḥ Ang_1.611d
aṣṭakā dvādaśa smṛtāḥ Ang_1.659b
aṣṭakā navadevatāḥ Ang_1.662b
aṣṭakāyām athāpi vā Yj_1.143b
aṣṭakāsu ca puṇyāsu Ang_1.584a
aṣṭakāsu ca vṛddhau ca Ang_1.662c
aṣṭakāsu tv ahorātram Mn_4.119c
aṣṭakāsu yathā darśa- Ang_1.730a
aṣṭakāṃ pitṛyajñataḥ Ang_1.104d
aṣṭame māsy ato garbho Yj_3.82c
aṣṭamyāṃ rāhusūtake Yj_1.146b
aṣṭavarṣā bhaved gaurī Par_7.4c
aṣṭavarṣā bhaved gaurī YS182v_3.21a
aṣṭaśālyāṃ mṛtā ye ca YS182v_4.30c
aṣṭaśālyāṃ mṛto vipraḥ YS182v_4.31c
aṣṭāṅgaḥ sa udāhṛtaḥ Nar_M1.15d
aṣṭāṅgo 'ṣṭādaśapadaḥ Nar_M1.9a
aṣṭādaśa kriyābhedād K_029c
aṣṭādaśadinād arvāk Par_12.53(52)a
aṣṭādaśapadaḥ smṛtaḥ Nar_M1.19d
aṣṭādaśasu mārgeṣu Mn_8.3c
aṣṭādaśasu mārgeṣu Mn_9.250c
aṣṭānāṃ lokapālānāṃ Mn_5.96[95M]c
aṣṭāpādyaṃ tu śūdrasya Mn_8.337a
aṣṭāpādyaṃ tu śūdrasya Nar_19.58a
aṣṭābhir maṇḍalair evam Nar_20.16a
aṣṭābhiś ca guṇair yutāḥ Yj_3.185b
aṣṭāv aṣṭau samaśnīyāt Mn_11.218[217M]a
aṣṭāv imān samāsena Mn_3.20c
aṣṭāviṃśatir eva vā Yj_1.303b
aṣṭāviṃśatprabhṛti vai Ang_1.934a
aṣṭāv enasya māṃsena Mn_3.269[259M]c
aṣṭottaraśataśrāddha- Ang_1.497a
aṣṭottaraśatāni syus Ang_1.607c
aṣṭottaraśatāni syuḥ Ang_1.613c
aṣṭottaraśateṣvapi Ang_1.574d
aṣṭottaraśatairuta Ang_1.481b
aṣṭottarasahasraṃ cet Ang_1.89a
aṣṭottarāṇi khyātāni Ang_1.731c
aṣṭau grāsān vane vasan Mn_6.28b
aṣṭau cānyāḥ samākhyātā Mn_7.156[157M]c
aṣṭau trapuṇi sīse ca Yj_2.178c
aṣṭau bhuñjīta vāgyataḥ Yj_3.55b
aṣṭau māsān yathādityas Mn_9.305a
aṣṭau varṣāṇy udīkṣeta Nar_12.98a
aṣṭau vivāhā varṇānāṃ Nar_12.38a
asakṛc ca yadā jñātvā YS182v_4.43c
asakṛtpaṭhitāni syur Ang_1.163c
asakṛdgamanāccāpā- Ang_1.68c
asakṛd gamanāc caiva YS182v_4.44a
asakṛd garbhavāseṣu Mn_12.78a
asagotramapi pretaṃ Ang_1.149a
asagotram abandhuṃ ca Par_3.41a
asagotrasutaṃ tasmān Ang_1.357c
asagotrastu na grāhyo Ang_1.340a
asagotrā ca yā pituḥ Mn_3.5b
asacchāṣṭrādhigamanaṃ Mn_11.65[64M]c
asacchāstrādhigamanam Yj_3.242a
asac chūdreṣu annādyaṃ YS182v_3.11a
asataś ca janād rahaḥ Nar_7.3b
asatāṃ nigrahas tathā Nar_18.17b
asatāṃ patitānāṃ ca Ang_1.139a
asato dṛṣṭadarśanam Nar_1.122d
asatkāryaparigrahaḥ Mn_12.32b
asatkāryarato 'dhīra Yj_3.138a
asatputro 'pi vā bhavet Mn_9.154b
asatyavādinaṃ vāde YSS_2.32a
asatyasya ca bhāṣaṇam Mn_11.69[68M]d
asatyāḥ satyasaṃkāśāḥ Nar_M1.63a
asat sad iti yaḥ pakṣaḥ K_495a
asatsad iva dṛśyate K_308b
asatsantas tu vijñeyāḥ Yj_1.95c
asatsaṃsargakāraṇāt Nar_19.18b
asatsu devareṣu strī Nar_12.48a
asadālāpakas tathā YS182v_3.36d
asadālāpakas tathā YS78v_31d
asadbrāhmaṇake grāme Par_5.9a
asadvyayāt pūrvacauryād Nar_19.18a
asannidhau sannidhau vā Ang_1.434c
asapiṇḍaṃ dvijaṃ pretaṃ Mn_5.101[100M]a
asapiṇḍā ca yā mātur Mn_3.5a
asapiṇḍāṃ yavīyasīm Yj_1.52d
asapiṇḍeṣu sarveṣu Mn_5.100[99M]c
asamarthasya tu prokto Ang_1.732a
asamānārṣagotrajān Yj_1.53b
asamāvartako dvijaḥ Mn_11.157[156M]b
asamāhāryamūlas tu K_618a
asamidhya ca pāvakaṃ Mn_2.187b
asamīkṣya praṇītas tu Mn_7.19c
asamyakkāriṇaś caiva Mn_9.259a
asavarṇaprasūtaś ca K_863c
asavarṇāsu nārīṣu YSS_1.37Aa
asavarṇās tu sampūjyāḥ Mn_2.210c
asavarṇāsv ayaṃ jñeyo Mn_3.43c
asavarṇeṣu tatkurvan Ang_1.338a
asahanneva kevalam Ang_1.573b
asahyoṣṇaṃ mahoṣṇaṃ vā Ang_1.241c
asaṃkhyākānyanantāni Ang_1.158a
asaṃkhyā mūrtayas tasya Mn_12.15a
asaṃdigdhaṃ sphuṭākṣaram K_253b
asaṃdigdhaṃ sphuṭākṣaram K_267b
asaṃdigdhe pratiśrute K_104b
asaṃditānāṃ saṃdātā Mn_8.342a
asaṃdiṣṭaś ca yat kuryāt Nar_3.05c
asaṃnidhāv ayaṃ jñeyo Mn_5.74[73M]c
asaṃpaṅktyāvivāhikāḥ YS182v_2.9b
asaṃpāṭhyā avivāhinaḥ YSS_1.18b
asaṃpāṭhyā 'vivāhinaḥ Mn_9.238b
asaṃpāṭhyā vivāhinaḥ YS78v_14b
asaṃbaddhakṛtaś caiva Mn_8.163c
asaṃbaddhakṛtaś caiva Yj_2.32c
asaṃbaddhapralāpaś ca Mn_12.6c
asaṃbandhā ca yonitaḥ Mn_2.129b
asaṃbhaṣyo hy apāṅkteyaḥ YS182v_3.19c
asaṃbhāṣyaś ca kartavyas Nar_19.52c
asaṃbhāṣyaḥ prayatnena Ang_1.766a
asaṃbhāṣye sākṣibhiś ca Mn_8.55a
asaṃbhāṣyo hy apāṅkteyaḥ Par_7.8a
asaṃbhāṣyo hy apāṅkteyaḥ YS78v_24c
asaṃbhojyā apratigrāhyā YSS_1.18a
asaṃbhojyā hy asaṃyājyā Mn_9.238a
asaṃmohārtham āryāṇāṃ K_935c
asaṃśayaṃ prakurvīta Ang_1.883c
asaṃśrave caiva guror Mn_2.203c
asaṃsṛṣṭy api vādadyāt Yj_2.139c
asaṃskārāt tu nāpitaḥ Par_11.22d
asaṃskṛtapramītānāṃ Mn_3.245[235M]a
asaṃskṛtapramītānāṃ YS99v_98c
asaṃskṛtān paśūn mantrair Mn_5.36a
asaṃskṛtās tu saṃskāryā Yj_2.124a
asaṃskṛto dattasūnuḥ Ang_1.305c
asākṣikahate cihnair Yj_2.212a
asākṣikeṣu tv artheṣu Mn_8.109a
asākṣiṇas te duṣṭatvāt Nar_1.141c
asākṣiṇas te vacanān Nar_1.140c
asākṣiṇo ye nirdiṣṭā Nar_1.170a
asākṣipratyayās tv anye Nar_1.154a
asākṣipratyayā hy ete Nar_1.157c
asākṣimatsākṣimac ca K_249c
asākṣimat sākṣimac ca Nar_1.115c
asākṣivyavahāreṣu YS182v_5.26c
asākṣy api hi śāstreṣu Nar_1.137a
asākṣy eko 'pi sākṣitve Nar_1.174c
asādhujananaṃ krūraṃ K_933c
asādhyaṃ vā viruddhaṃ vā K_140c
asāmarthyāt smṛter api Nar_M1.38b
asāram iti tattvena K_186c
asārāṇi bahūny api K_222b
asāvardhodayo yogaḥ Ang_1.181a
asāv aham iti bruvan Mn_2.216d
asāv aham iti bruvan Yj_1.26b
asāv aham iti brūyāt Mn_2.130c
asicarmāyudhaiḥ sthale Mn_7.192[193M]d
asiddho 'pi hi manyate Yj_3.152d
asipatravanaṃ caiva Mn_4.90c
asipatravanaṃ caiva Yj_3.224c
asipatravanādīni Mn_12.75c
asibhiḥ śātayiṣyanti Nar_1.198c
asūyakāya māṃ mādās Mn_2.114c
asṛjat pūrvam īśvaraḥ Mn_7.14d
asṛjan bhūritejasaḥ Mn_1.36b
asevyāsevino viprā YS182v_4.62a
asau nāmāham asmīti Mn_2.122c
asau svargāya lokāya Par_5.22c
askannam avyathaṃ caiva Yj_1.316a
astaṃgate yadā sūrye Par_7.9c
astaṃ gate yadā sūrye YS182v_3.8a
astaṃ gato yadā sūryaś YS78v_18a
astināstitvam eva ca K_732b
asteyaṃ manur abravīt Mn_8.339d
asteyaṃ saparigrahāt Nar_18.35b
astvityapi ca taddhaste Ang_1.888a
asthicarmādi patitaṃ Par_11.41c
asthidantamayasya ca Mn_5.121[120M]b
asthibhaṅgaṃ gavāṃ kṛtvā Ang_2,10.8a
asthibhaṅge tathā śṛṅga- Ang_2,10.10a
asthimatāṃ tu sattvānāṃ Mn_11.140[139M]a
asthimatāṃ sahasraṃ tu Yj_3.269c
asthi saṃcayanaṃ kāryaṃ YS99v_87c
asthisaṃcayanaṃ proktaṃ YS99v_88c
asthisaṃcayanāt pūrvaṃ Par_12.29(28)a
asthisaṃcayanād ṛte Mn_5.68[67M]d
asthisthūṇaṃ snāyuyutaṃ Mn_6.76a
asnātvā naiva bhuñjītā Par_12.44(43)a
asnehā api godhūma- Yj_1.169c
asnehāktaṃ dvijātibhiḥ Mn_5.25b
aspaṣṭaspaṣṭavarṇe vā Ang_1.469c
aspṛśyatvaṃ na sūtyāṃ syād Ang_1.45c
aspṛśyadhūrtadāsānāṃ K_783a
aspṛśyasparśane caivam Ang_1.167c
aspṛśyādhamadāsānāṃ K_433a
asmatkāryavirodhi tat Ang_1.374d
asmatpitaiva praṣṭavya Par_1.4c
asmākamapi santi hi Ang_1.569d
asmākaṃ caiva sarveṣāṃ Ang_2,3.2c
asmād apracyuto vipraḥ Mn_12.116c
asmād dharmān na cyaveta Mn_7.98[99M]c
asmārte 'nugamābhāvāt K_321c
asmin kaliyuge sadā Par_1.31d
asmin dharmo 'khilenokto Mn_1.107a
asmin manvantare dharmāḥ Par_1.16a
asmin snāto cāpakoṭau Ang_1.181c
asmai dattaṃ mayā sārdhaṃ K_182a
asya nityam anuṣṭhānaṃ Mn_7.100[101M]c
asya śāstrasya dhāraṇāt Yj_3.332d
asya sarvasya śṛṇuta Mn_12.2c
asraṃ gamayati pretān Mn_3.230[220M]a
asvatantrakṛtaṃ kāryaṃ K_465a
asvatantrakṛtāḥ siddhiṃ K_467c
asvatantras tathaiva ca Nar_1.35b
asvatantraḥ sa hetutaḥ Nar_1.36d
asvatantraḥ smṛtaḥ śiṣya Nar_1.29c
asvatantrāḥ prajāḥ sarvāḥ Nar_1.29a
asvatantrāḥ striyaḥ kāryāḥ Mn_9.2a
asvatantrāḥ striyaḥ putrā Nar_1.30a
asvatantreṇa mugdhena K_692c
asvargyaṃ ca paratrāpi Mn_8.127c
asvargyaṃ cātibhojanam Mn_2.57b
asvargyaṃ lokavidviṣṭaṃ Yj_1.156c
asvargyā lokanāśāya K_044a
asvargyā hy āhutiḥ sā syāc Mn_5.104[103M]c
asvastha iva lakṣyate Nar_1.175b
asvasthamattonmattārta- K_096c
asvasthas triśataṃ japet YS99v_9b
asvasthaḥ sarvam etat tu Mn_7.226[230M]c
asvātantryam atas tāsāṃ Nar_13.30c
asvāmikam adāyādaṃ Nar_3.16a
asvāminā kṛto yas tu Mn_8.199a
asvāmivikrayaṃ dānam K_612a
asvāmyanumatād dāsād Nar_7.3a
asvāmyanumatenaiva K_762a
ahany ahany avekṣeta Mn_8.419a
ahany ekādaśe nāma Yj_1.12a
aham adyaiva tat sarvam Par_1.35a
aham eṣām iti sthitiḥ Yj_3.153b
ahas tatrodagayanaṃ Mn_1.67c
ahastāś ca sahastānāṃ Mn_5.29c
ahas tv adattakanyāsu Yj_3.24a
ahaṃkāraś ca buddhiś ca Yj_3.177c
ahaṃkāraḥ smṛtir medhā Yj_3.174a
ahaṃkāreṇa manasā Yj_3.164a
ahaṃ tan na vijānāmi Par_12.37(36)c
ahaṃ duṣkṛtakarmā vai Par_12.67(66)c
ahaṃ prajāḥ sisṛkṣus tu Mn_1.34a
ahaḥ kṛtsnaṃ prakīrtitam Ang_1.642b
ahaḥ śuklaṃ tathottaram Yj_3.193b
ahaḥśeṣaṃ sahāsīta Yj_1.113c
ahaḥsaṃkramaṇe puṇyam Ang_1.642a
ahāryaṃ brāhmaṇadravyaṃ Mn_9.189a
ahāryaiḥ paricārakaiḥ Mn_7.217[221M]b
ahitaṃ śastradhāraṇam Nar_10.5b
ahinakravighātī ca Par_6.3c
ahiṃsayā ca bhūtānām Mn_6.60c
ahiṃsayendriyāsaṅgair Mn_6.75a
ahiṃsayaiva bhūtānāṃ Mn_2.159a
ahiṃsā gurusevā ca Mn_12.83c
ahiṃsām eva tāṃ vidyād Mn_5.44c
ahiṃsā satyam akrodham Mn_11.222[221M]c
ahiṃsā satyam asteyaṃ Mn_10.63a
ahiṃsā satyam asteyaṃ Yj_1.122a
ahiṃsā steyamādhurye Yj_3.312c
ahiṃsro damadānābhyāṃ Mn_4.246[247M]c
ahīnakramacihnaṃ ca K_253c
ahīnakramacihnaṃ ca K_267c
ahutaṃ ca hutaṃ caiva Mn_3.73[63M]a
ahoḍhān vimṛśec caurān Nar_19.15a
ahobhiḥ sadvigarhitaiḥ Mn_3.46d
ahorātram abhojanam Par_6.8d
ahorātram upāsīrann Mn_11.183[182M]c
ahorātram upoṣya saḥ Par_6.14d
ahorātraṃ tu tāvataḥ Mn_1.64d
ahorātraṃ bhuktihainyaṃ Ang_1.46c
ahorātrāntarān naraḥ Par_12.61(60)d
ahorātreṇa niṣkramet Par_10.18d
ahorātreṇa śudhyati Par_6.2d
ahorātreṇa śudhyati Par_6.10d
ahorātreṇa śudhyati Par_6.25d
ahorātreṇa śudhyati Par_10.15d
ahorātreṇa śudhyati Par_10.34b
ahorātreṇa śudhyati YS182v_3.49b
ahorātre vibhajate Mn_1.65a
ahorātroṣitas tiṣṭhej Par_6.15c
ahorātroṣitaḥ snātvā Par_6.21c
ahorātroṣito bhūtvā YS99v_5c
ahorātroṣito bhūtvā YS99v_6c
ahnā caikena rātryā ca Mn_5.64[63M]a
ahnā rātryā ca yāñ jantūn Mn_6.69a
ahni dvitīyayāme vai Ang_1.84c
ahno māsasya ṣaṇṇāṃ vā Yj_3.47a
aṃśam aṃśaṃ yavīyāṃsa Mn_9.117c
aṃśaṃ śūdrāsuto haret Mn_9.151d
aṃśaṃ śūdrāsuto haret Mn_9.153d
ākaṇṭhasaṃmite kūpe Par_10.18a
ākarān kośam eva ca Mn_8.419d
ākareṣv adhikāritā Yj_3.242b
ākārakasya sarvatra K_113c
ākāram iṅgitaṃ ceṣṭāṃ Mn_7.67c
ākārair iṅgitair gatyā Mn_8.26a
ākāro 'ṅgitaceṣṭābhis K_385a
ākālikam anadhyāyam Mn_4.103c
ākālikam anadhyāyaṃ Mn_4.118c
ākāśapavanajyotir- Yj_3.172c
ākāśabhūtam ādadhyād K_520c
ākāśam iva paṅkena Mn_10.104c
ākāśam ekaṃ hi yathā Yj_3.144a
ākāśarūpamāpannāḥ Ang_1.865c
ākāśaṃ jāyate tasmāt Mn_1.75c
ākāśaṃ vāyur agniś ca Par_10.41a
ākāśāt tu vikurvāṇāt Mn_1.76a
ākāśāl lāghavaṃ saukṣmyaṃ Yj_3.76a
ākāśe ca kṣiped vāri YS99v_94a
ākāśeśās tu vijñeyā Mn_4.184a
ākīrṇaṃ bhikṣukair vānyair Mn_6.51c
ākulaṃ ca kriyādānaṃ Nar_M2.17c
ākṛṣṇena imaṃ devā Yj_1.300a
ākṛṣyo 'sau nṛpājñayā K_028d
ākṛṣyo 'sau nṛpājñayā K_103d
ākrande cāpy apaihīti Mn_8.292c
ākrāman vadham arhati Nar_M2.35d
ākruṣṭaḥ kuśalaṃ vadet Mn_6.48b
ākrośanyaṅgasaṃhitam Nar_1516.1b
ākṣārayañ śataṃ dāpyaḥ Mn_8.275c
ākṣikaṃ saurikāṃ ca yat Mn_8.159b
ākṣiptamoghabījābhyām Nar_12.16a
ākṣipto moghabījaś ca Nar_12.13c
ākṣepo niṣṭhuraṃ jñeyam K_769c
ākhyātavyaṃ tu tat tasmai Mn_11.17[16M]c
ākhyānānītihāsāṃś ca Mn_3.232[222M]c
āgacchantu me pitaro YS99v_92c
āgacchantviti tāṃ cāpi Ang_1.799a
āgatās tair vinā nṛpaḥ Yj_2.264d
āgamavarjitaṃ doṣaṃ Nar_M2.12a
āgamas tu kṛto yena Yj_2.28a
āgamaṃ nirgamaṃ sthānaṃ Mn_8.401a
āgamaṃ vāpy apāṃ bhindyāt Mn_9.281c
āgamaḥ kāraṇaṃ tatra Mn_8.200c
āgamaḥ kāraṇaṃ tatra Nar_1.76c
āgamaḥ prathamaṃ kāryo Nar_M1.30a
āgamena vinākṛtā Yj_2.29d
āgamenopabhogena Yj_2.171a
āgame 'pi balaṃ naiva Yj_2.27c
āgamo 'bhyadhiko bhogād Yj_2.27a
āgamo lekhyataḥ smṛtaḥ Nar_1.114d
āgarbhasaṃbhavād gacchet Yj_1.69a
āgaḥsu brāhmaṇasyaiva Mn_9.241a
āgāmibhadranṛpati- Yj_1.318c
āgāmisūtakaṃ jñātvā Ang_1.101c
āgomaithunam āsevyaḥ YSS_1.27c
āgneyaṃ bhasmanā snānam Par_12.10a
āgneyaṃ vāruṇaṃ brāhmaṃ Par_12.9c
ācakṣāṇena tat steyam Mn_8.314c
ācakṣāṇena tatsteyam Nar_19.53c
ā caturthād bhavet srāvaḥ Par_3.16a
ācaturdaśakād ahno K_463a
ā caturviṃśater viśaḥ Mn_2.38d
ācamya prayato nityam Mn_2.222a
ācamya prayato nityaṃ Mn_5.86[85M]a
ācamya prāṅmukhaḥ śuciḥ Mn_2.51d
ācamyāgnyādi salilaṃ Yj_3.13a
ācamyaiva tu niḥsnehaṃ Mn_5.87[86M]c
ācamyodakparāvṛtya Mn_3.217[207M]a
ācaran vicared iha Mn_4.18d
ācaret trīṇi kṛcchrāṇi YS78v_49a
ācaret sadṛśīṃ vṛttim Yj_1.123c
ācared yavamadhyame Mn_11.217[216M]b
ācāntaḥ punar ācāmed Yj_1.196c
ācāntaḥ punar ācāmed Par_12.18c
ācāntaḥ śucitām iyāt Mn_5.143[141M]d
ācāntāṃś cānujānīyād Mn_3.251[241M]c
ācānto 'py aśucir bhavet Par_12.16d
ācāmet prayato 'pi san Mn_5.145[143M]d
ācāmed eva bhuktvānnaṃ Mn_5.144[142M]c
ācāmed vā jalasthe 'pi Par_12.15c
ācāradravyadāneṣṭa- K_160a
ācārabhraṣṭadehānāṃ Par_1.37c
ācāram agnikāryaṃ ca Mn_2.69c
ācāraś caiva śāśvataḥ Mn_1.107d
ācāraś caiva sādhūnām Mn_2.6c
ācārasya ca varjanāt Mn_5.4b
ācārahīnaḥ klībaś ca Mn_3.165[155M]a
ācāraṃ jagṛhuḥ param Mn_1.110d
ācāraḥ paramo dharmaḥ Mn_1.108a
ācārād īpsitāḥ prajāḥ Mn_4.156b
ācārād dhanam akṣayyam Mn_4.156c
ācārād vicyuto vipro Mn_1.109a
ācārāl labhate hy āyur Mn_4.156a
ācāreṇa tu saṃyuktaḥ Mn_1.109c
ācāreṇa na coktitaḥ Ang_1.842b
ācāreṇa śrutena ca Ang_2,4.9b
ācāreṇāvasanno 'pi K_171a
ācāro dharmapālakaḥ Par_1.37b
ācāro hanty alakṣaṇam Mn_4.156d
ācāryatanayāṃ tathā Yj_3.232d
ācāryatvaṃ śrotriyaś ca Yj_1.276a
ācāryapatnīṃ svasutāṃ Yj_3.233a
ācāryapitṛupādhyāyān Yj_3.15a
ācāryaputraḥ śuśrūṣur Mn_2.109a
ācāryaś ca pitā caiva Mn_2.225a
ācāryaś ceti śilpinaḥ K_632b
ācāryas tv asya yāṃ jātiṃ Mn_2.148a
ācāryasya ca sarvadā Mn_2.228b
ācāryasya pitur bhrātuḥ YSS_2.34a
ācāryasya pitur mātur K_481a
ācāryasya vased ante Nar_5.15c
ācāryasya hiteṣu ca Mn_2.191d
ācāryasyaiva tat phalam K_714d
ācāryasyaiva tatphalam Nar_5.18d
ācāryaṃ ca pravaktāraṃ Mn_4.162a
ācāryaṃ svam upādhyāyaṃ Mn_5.91[90M]a
ācāryaḥ śikṣayed enaṃ Nar_5.16a
ācāryaḥ śiṣya eva vā Mn_9.187d
ācāryaḥ sa udāhṛtaḥ Yj_1.34d
ācāryāṇāṃ śataṃ pitā Mn_2.145b
ācārye tu khalu prete Mn_2.247a
ācārye tu svatantratā Nar_1.29d
ācārye saṃsthite sati Mn_5.80[79M]b
ācāryopāsanaṃ veda- Yj_3.156a
ācāryo brahmaṇo mūrtiḥ Mn_2.226a
ācāryo brahmalokeśaḥ Mn_4.182a
ācāryo latayā vinā K_794b
āciteṣu paṇān daśa Yj_2.238d
ā cūḍān naiṣikī smṛtā Par_3.17b
ācchādya cārcayitvā ca Mn_3.27a
ācchindyur itarāsu tu Nar_13.25d
ācchedo yatra yoṣitaḥ K_909b
ājānu kṣālayetparam Ang_1.781d
ājīvanārthaṃ dharmas tu Mn_10.79c
ājīvan svecchayā daṇḍyo Yj_2.67a
ājñayāpi krayaś cāpi K_701c
ājñā tejaḥ pārthivānāṃ Nar_18.19a
ājñāyāṃ cāsya tiṣṭheta Nar_18.30c
ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā Nar_M2.38a
ājñāsaṃpādinīṃ dakṣāṃ Yj_1.76a
ājñāsedhavyatikramaḥ K_949b
ājyasthalīṃ tu cakṣuṣoḥ Par_5.21b
āḍhyasya nikaṭasthasya K_291a
ātatāyinam āyāntaṃ Mn_8.350c
ātatāyini cotkṛṣṭe K_801a
ātarpaṇaṃ vidhānena Ang_1.29a
ātithyaṃ vaiśvadevaṃ ca Par_1.39c
ātithyena bahiṣkṛtāḥ Par_1.57b
ātiraikyaṃ tu miśrakaḥ Mn_11.50[49M]d
ātiṣṭhaty anasūyakaḥ Mn_10.128b
ātiṣṭhed yatnam uttamam Mn_9.252d
ātiṣṭhed yatnam uttamam Mn_9.333b
āturām abhiśastāṃ vā Mn_11.112[111M]a
āturāmabhiśastāṃ vā Ang_2,11.6a
āture snānasamprāpte YS78v_53a
āture snānotpanne Par_7.19c
ātulaśrotriyeṣu ca Yj_3.24d
ā tṛtīyāt tathā varṣāt Nar_1.151a
ātṛptes tu pavitrāṇi Yj_1.240c
ātmakṛcchraṃ tataḥ kṛtvā Par_8.30c
ātmajñaḥ śaucavān dāntas Yj_3.137a
ātmajñānasya na kṣamaḥ Yj_3.141d
ātmajñānaṃ paraṃ smṛtam Mn_12.85b
ātmajñāne śame ca syād Mn_12.92c
ātmatulyaṃ suvarṇaṃ vā Yj_3.258c
ātmatṛptiḥ praśasyate Ang_1.1038d
ātmanaś ca paritrāṇe Mn_8.349a
ātmanaś cābhirakṣaṇam Nar_18.31d
ātmanas tu jagat sarvaṃ Yj_3.117c
ātmanas tuṣṭir eva ca Mn_2.6d
ātmanas tyāgināṃ caiva Mn_5.89[88M]c
ātmanaḥ śuddhim icchatā Mn_11.160[159M]b
ātmanaḥ śreya icchatā Yj_1.201d
ātmani pratimuñcati Nar_1.186d
ātmanaiva tu yojayet K_638d
ātmanaiva sahāyena Mn_6.49c
ātmano jñānahetavaḥ Yj_3.190d
ātmano 'nugrahasya ca Ang_2,6.16d
ātmano brāhmaṇānāṃ ca Ang_1.849a
ātmano yadi vānyeṣāṃ Mn_11.114[113M]a
ātmano yadi vānyeṣāṃ Par_8.33a
ātmano yadi vānyeṣāṃ Ang_2,11.8a
ātmano 'rthe kriyārambho Yj_3.239a
ātmano vṛttim anvicchan Mn_4.252[253M]c
ātmany agnīn samāropya Mn_6.38c
ātmany antardadhe bhūyaḥ Mn_1.51c
ātmabuddhyā pracoditāḥ Par_5.25b
ātmameḍhranikartanam Par_10.10d
ātmavṛttyartham eva ca Yj_1.216d
ātmaśuddhividhāne ca K_412c
ātmasaṃbhāvinaṃ śapam Ang_1.746b
ātmasaṃsiddhaye śrutīḥ Mn_6.29d
ātmā gṛhṇāty ajaḥ sarvaṃ Yj_3.78c
ātmā dīpa ivācalaḥ Yj_3.109b
ātmānam atha sākṣiṇaḥ Mn_8.45b
ātmānam arpayed yasmai Mn_9.177c
ātmānam ātmanā yās tu Mn_9.12c
ātmānaṃ ghātayed yas tu YS99v_20a
ātmānaṃ ca paśuṃ caiva Mn_5.42c
ātmānaṃ ca mahīpatiḥ Yj_1.319d
ātmānaṃ cāśuciṃ dvijaḥ Mn_4.127d
ātmānaṃ caikaviṃśakam Mn_3.37b
ātmānaṃ copaghātayet Par_12.41(40)d
ātmānaṃ pātayiṣyati Nar_1.203d
ātmānaṃ pātayeddhore Ang_1.71a
ātmānaṃ manyate dvijaḥ Yj_3.309b
ātmānaṃ śira eva ca Mn_2.60d
ātmānaṃ satataṃ rakṣed Mn_7.213[217M]c
ātmānaḥ prabhavanti hi Yj_3.67d
ātmānyakāyaṃ spṛśyenna Ang_1.227a
ātmārtham avicārayan Mn_7.212[216M]d
ātmārthaṃ ca kriyārambho Mn_11.64[63M]c
ātmārthaṃ viniyuktaṃ vā K_674c
ātmārthe kiṃ na kuryāt sa Nar_1.207c
ātmā sarvaga īśvaraḥ Yj_3.176d
ātmā hi janayaty eṣāṃ Mn_12.119c
ātmīyaṃ cātmanā kṛtam K_849b
ātmīye saṃsthitā dharme K_009a
ātmaiva devatāḥ sarvāḥ Mn_12.119a
ātmaiva hy ātmanaḥ sākṣī Mn_8.84a
ātreyīm eva ca striyam Mn_11.87[86M]d
ātharvaṇena hantā ca K_802c
ādatte yugapat prabhuḥ Yj_3.72d
ādadānas tu tal lobhāt Mn_9.243c
ādadānaḥ parakṣetrān Mn_8.341c
ādadāno dadat caiva Mn_8.223c
ādadīta na śūdro 'pi Mn_9.98a
ādadīta yato jñānaṃ Mn_2.117c
ādadīta sa pāpabhāk K_019d
ādadītāgryam agrajaḥ Mn_9.114b
ādadītātha ṣaḍbhāgaṃ Mn_7.131[132M]a
ādadītātha ṣaḍbhāgaṃ Mn_8.33a
ādadītāmam evāsmād Mn_4.223[224M]c
ādadītārtham evaṃ tu K_586a
ādadītāvarād api Mn_2.238b
ādadyād brāhmaṇīṃ yas tu K_726a
ādadhyāt tat kathaṃ na syāc K_521c
ā dantajanmanaḥ sadya Par_3.17a
ādantajanmanaḥ sadyā Yj_3.23a
ādātuś ca viśuddhyartham Yj_3.250c
ādānanityāc cādātur Mn_11.15[14M]a
ādānam apriyakaraṃ Mn_7.204[205M]a
ādānaṃ pāñcabhautikam Yj_3.175d
ādāne vā visarge vā K_911c
ādāya gacchaty aviśiṣṭabuddhiḥ YSS_1.47b
ādāyārṣas tu godvayam Yj_1.59b
ādāv ante ca sarvadā Mn_2.74b
ādāvantye ca pādye ca Ang_1.782a
ādāv eva caturyugam Mn_1.71b
ādityam avalokayet Par_6.24b
ādityam upatiṣṭhate Mn_3.76[66M]b
ādityasya sadā pūjāṃ Yj_1.294a
ādityā iti tadgaṇāḥ Ang_1.674d
ādityāj jāyate vṛṣṭir Mn_3.76[66M]c
ādityāścaiva kṛtsnaśaḥ Ang_1.32b
ādityāś caiva devatāḥ Par_12.24(23)b
ādideva udāhṛtaḥ Yj_3.126b
ādimadhyāvasānakam Ang_2,3.4d
ādimadhyāvasāneṣu Yj_1.30a
ādiṣṭī nodakaṃ kuryād Mn_5.88[87M]a
ādeyasya ca varjanāt Mn_8.171b
ādau tu kāraṇaṃ madhye K_322a
ādau madhye 'vasāne vā Nar_6.2c
ādau saṃkalpya prayataḥ Ang_1.772c
ādyadattaikataddatta- Ang_1.351c
ādyante dyuniśoḥ sadā Mn_4.25b
ādyam ekādaśe 'hani Yj_1.256d
ādyaśrāddhe tu bhuñjāna- Ang_1.949c
ādyaṃ yat tryakṣaraṃ brahma Mn_11.265[264M]a
ādyād ahno 'ṣṭabhāgād yad K_062a
ādyādyasya guṇaṃ tv eṣām Mn_1.20a
ādyāś catasras tu varjayet Yj_1.79d
ādyau tu vitathe dāpyāv Yj_2.53c
ādyau tu vitathe dāpyau K_536a
ādras tu sapalāśaś ca Par_9.10c
ā dvāviṃśāt kṣatrabandhor Mn_2.38c
ādhatta pitaraśceti Ang_1.869c
ādhattaḥ svāminā ca yaḥ Nar_5.24d
ādhatto 'pi dhanaṃ dattvā Nar_5.30a
ādhayo vyādhayaḥ kleśā Yj_3.63c
ādharyaṃ gurur abravīt K_170d
ādharyaṃ pūrvapakṣasya Nar_1.146a
ādhātā cādhim āpnuyāt K_527d
ādhātā yatra na syāt tu K_529a
ādhānasahitaṃ yatra K_302a
ādhānaṃ naiva kārayet Par_4.29b
ādhānaṃ vikrayaṃ vāpi Yj_2.247c
ādhānaṃ vikrayo dānaṃ K_518a
ādhārabhūtaḥ prakṣepas Nar_3.02c
ādhāreṇa ca viprāṇāṃ Par_6.42c
ādhikekhyaṃ vināśayet K_528d
ādhikyaṃ tatprakathitaṃ Ang_1.939a
ādhikyaṃ tatsutātparam Ang_1.441d
ādhikyaṃ dhruvam ātmanaḥ Mn_7.169[170M]b
ādhikyaṃ nyūnatā cāṃśe K_732a
ādhidaivikam eva ca Mn_6.83b
ādhibhogas tv aśeṣo yo K_501a
ādhibhogaḥ sa ucyate K_501d
ādhim anyaṃ sa dāpyaḥ syād K_524c
ādhim ekaṃ dvayor yas tu K_517a
ādhir anyo 'dhikartavyo Nar_1.111c
ādhir bhuktaḥ suniścitam K_300b
ādhir yo dvividhaḥ prokto Nar_1.119a
ādhivedanikaṃ samam Yj_2.148b
ādhivedanikādyaṃ ca Yj_2.143c
ādhiś copanidhiś cobhau Mn_8.145a
ādhisīmopanikṣepa- Yj_2.25a
ādhis tu bhujyate tāvad Yj_2.90c
ādhisteno 'nyathā bhavet Mn_8.144d
ādhiṃ ca vinivartayet K_612b
ādhiṃ duṣṭena lekhyena K_528a
ādhiṃ bhūṅkte 'vicakṣaṇaḥ Mn_8.150b
ādhiḥ pattraṃ vikrayo vā krayo vā Nar_M2.38b
ādhiḥ praṇaśyed dviguṇe Yj_2.58a
ādhiḥ sādhāraṇaṃ ca yat Nar_4.04b
ādhiḥ sīmā bāladhanaṃ Mn_8.149a
ādhiḥ sīmā bāladhanaṃ Nar_1.73a
ādhiḥ steno 'nyathā bhavet Yj_2.62b
ādhīkṛtaṃ tu yat kiṃcid K_523a
ādheḥ svīkaraṇāt siddhī Yj_2.60a
ādhau pratigrahe krānte YS182v_5.23c
ādhau pratigrahe krīte Yj_2.23c
ādhau vikṛtim āgate Nar_1.110b
ādhyātmikaṃ ca satataṃ Mn_6.83c
ādhyādīnāṃ vihartāraṃ Yj_2.26a
ādhyādīny api jīryante Nar_1.74c
ānantaryāt svayonyāṃ tu Mn_10.28c
ānantyāyaiva kalpyante Mn_3.272[262M]c
ānandasāgare magnā Ang_1.558a
ā nipātāc charīrasya Mn_6.31c
ā nipātād ajihmagaḥ Mn_11.104[103M]d
ānīya viprasarvasvaṃ Yj_3.246a
ānīyānyo javī naraḥ Yj_2.109b
ānupūrvyāṃl labhanti te Par_3.39d
ānulomye tu madhyamaḥ Yj_2.286b
ānulomyena tatraiko Nar_12.107c
ānulomyena varṇānāṃ Nar_12.103a
ānulomyena varṇānāṃ Nar_12.112c
ānulomyena saṃbhūtā Mn_10.5c
ānṛṇyaṃ karmaṇā gacched Mn_9.229c
ānṛśaṃsyaṃ ca kevalam Mn_3.54d
ānṛśaṃsyaṃ prayojayan Mn_3.112[102M]d
ānṛśaṃsyād brāhmaṇasya Mn_1.101c
ānvīkṣikīṃ cātmavidyāṃ Mn_7.43c
āpa eva viśeṣataḥ Ang_1.1110b
āpakṣāntasya kevalam Ang_1.695d
ā pañcamāt tathā siddhir Nar_1.150c
āpatkalpena yo dharmaṃ Mn_11.28[27M]a
āpatkālakṛtā nityaṃ K_498c
āpatkāle tu kartavyaṃ K_639a
āpatkāle tu nistīrṇe Par_7.38a
āpatkāle vidhīyate Mn_2.241b
āpatkāleṣu vipreṇa Par_11.20a
āpatkṛtād ṛte puṃsāṃ K_569c
āpatkṛtād ṛte puṃsāṃ Nar_1.15c
āpattau jīvanāni tu Yj_3.42d
āpatsu ca tryahaṃ caret Ang_2,9.7b
āpatsu maraṇād bhītair Mn_11.29[28M]c
āpatsv anantarā vṛttir Nar_1.52a
āpatsv api hi kaṣṭāsu Nar_1.98c
āpatsv api hi kaṣṭāsu Nar_4.05a
āpadarthaṃ dhanaṃ rakṣed Mn_7.213[217M]a
āpadaṃ nistared vaiśyaḥ Nar_1.98a
āpadaṃ brāhmaṇas tīrtvā Nar_1.55a
āpadgataḥ saṃpragṛhṇan Yj_3.41a
āpadgato 'tha vā vṛddhā Mn_9.283a
āpaddharmaṃ ca varṇānāṃ Mn_1.116c
āpaddharmāḥ prakīrtitāḥ Mn_10.130b
āpady apatyaprāptiś ca Mn_9.103c
āpady api samācaret Mn_5.43d
āpady api hi karhi cit Mn_2.40b
āpadyapi hi kaṣṭāyāṃ Yj_3.29c
āpady api hi ghorāyāṃ Mn_2.113c
āpady api hi tiṣṭhatoḥ Mn_3.14b
āpady api hi yas teṣāṃ Mn_9.336c
āpanno yena vā dharmo Ang_2,5.14a
āpas tad ghnantu sarvadā Yj_1.283d
āpastambakṛtā dharmā Par_1.14c
āpaḥ pitṛgaṇās tathā YS99v_95b
āpaḥ śuddhā bhūmigatā Mn_5.128[126M]a
āpādyaḥ sa caturguṇaḥ K_784b
āpo devagaṇāḥ proktā YS99v_95a
āpo narā iti proktā Mn_1.10a
āpo nonmajjayanti ca Mn_8.115b
āpo rasaguṇāḥ smṛtāḥ Mn_1.78b
āpo rājā tathāṣṭamaḥ Nar_18.51d
āpo vai narasūnavaḥ Mn_1.10b
āpośanaṃ na kurvīta Ang_1.239c
āpośanenopariṣṭād Yj_1.106a
āpośānakriyāpūrvaṃ Yj_1.31c
āpo hiṣṭḥety ṛgabhiṣiktā YS182v_3.58a
āpo hi ṣṭheti ca brāhmaṃ Par_12.10c
āpohiṣṭheti cāloḍya Par_11.34a
āptadharmeṣu yatproktaṃ Ang_2,3.7a
āptabhāvena kurvīta Nar_6.4c
āptaḥ śakto 'rthadaḥ sādhuḥ Mn_2.109c
āptās te tu na sākṣiṇaḥ K_361d
āptāḥ śuddhā viśiṣṭā ye K_347c
āptāḥ sarveṣu varṇeṣu Mn_8.63a
āpnoti śrāddhadaḥ sadā Yj_1.263d
āpyāyasveti ca kṣīraṃ Par_11.32c
ābdikaṃ caiva śūdrasya YS182v_4.13c
ābdike tu pare 'hnyeva Ang_1.969c
ābdike vānumāse vā Ang_1.968a
ābrāhmaṇavisarjanam Ang_1.79d
ābhāntyetatsamācaret Ang_1.74d
ābhīro 'mbaṣṭhakanyāyām Mn_10.15c
ābhīṣaṇena daṇḍena K_780a
ābhyaḥ kuryād devatābhyo Mn_3.84[74M]c
āmantritas tu yaḥ śrāddhe Mn_3.191[181M]a
āmapātram ivāmbhasi Mn_3.179[169M]d
āmaśrāddhagṛhītāraṃ Ang_1.764a
āmaṃ māṃsaṃ dadhi ghṛtaṃ Ang_2,8.16c
āmaṃ vā yadi vā pakvaṃ Ang_2,8.5a
āmāśayo 'tha hṛdayaṃ Yj_3.95a
ā mūlāt tadvido janāḥ Nar_14.21d
āmṛtyor iti kauśikaḥ K_825d
ā mṛtyoḥ śriyam anvicchen Mn_4.137c
āmṛtyoḥ śriyam ākāṅkṣen Yj_1.153c
āmo 'tvaratarastarām Ang_1.773b
āyatiṃ sarvakāryāṇāṃ Mn_7.178[179M]a
āyatyāṃ guṇadoṣajñas Mn_7.179[180M]a
āyanaṃ tadamukhyakam Ang_1.280b
āyantu na itīva vai Ang_1.799d
āyantvityabhimantrya ca Ang_1.852b
āyavyayaviśodhitāt Yj_2.122d
āyavyayau ca niyatāv Mn_8.419c
āyasaṃ daṇḍam eva vā Mn_8.315d
āyaseṣv āyasānāṃ ca Par_7.25c
āyas tatkretur eva ca K_685b
āyasyā yoṣitā svapet Yj_3.259b
āyudhānāṃ ca sarveṣāṃ Nar_1.93c
āyudhāny āyudhīyānāṃ Nar_18.11a
āyudhīyaṃ punar janam Mn_7.222[226M]b
āyudhīyāś ca vigrahe Nar_M1.46d
āyur dharmo yaśo balam Mn_2.121d
āyurbījaharī rājñāṃ K_044c
āyur viprāpavādena Mn_4.237[238M]c
āyur hrasati pādaśaḥ Mn_1.83d
āyuś caiva pravardhate Mn_4.42d
āyuś caiva prahīyate Mn_4.41d
āyuṣkāmas tathaivāyuḥ Yj_3.330c
āyuṣkāmena vaptavyaṃ Mn_9.41c
āyuṣmantaṃ sutaṃ sūte Mn_3.263[253M]a
āyuṣmān bhava saumyeti Mn_2.125a
āyuṣyasūktaṃ hutvātha Ang_1.89c
āyuṣyaṃ prāṅmukho bhuṅkte Mn_2.52a
āyuṣyaṃ harate bhartuḥ Par_4.17c
āyuḥ kīrtiṃ prajāḥ paśūn Mn_11.40[39M]b
āyuḥ prajāṃ dhanaṃ vidyāṃ Yj_1.270a
āyuḥ suvarṇakārānnaṃ Mn_4.218[219M]c
āyogavaś ca kṣattā ca Mn_10.16a
āyogavyāṃ tu dhigvaṇaḥ Mn_10.15d
ārakṣakān rāṣṭrikāṃś ca Nar_19.25c
ārakṣakāṃś ca dikpālān K_813c
āraṇyakam athāvikam Yj_1.170d
āraṇyakam adhītya ca Mn_4.123d
āraṇyakam adhītya ca Yj_1.145d
āraṇyakā ye yadi daṃṣṭriṇas tu YSS_1.54a
āraṇyapaśuhiṃsanam Mn_10.48d
āraṇyānāṃ ca sarveṣāṃ Mn_5.9a
āraṇyāṃś ca paśūn sarvān Mn_10.89a
ārabheta tataḥ kāryaṃ Mn_9.299c
ārabhetaiva karmāṇi Mn_9.300a
ārambhakṛtsahāyaś ca K_832a
ārambharucitādhairyam Mn_12.32a
ārambhāt saṃgrahaṃ yāvat K_110c
ārambhī viṣayī ca yaḥ Yj_3.138b
ārambhe pradhamaṃ dadyāt K_960c
ārādhayitumavyayam Ang_2,12.15b
ārādhitas tu yaḥ kaścid Par_9.37a
ārānnyak sodarasutas Ang_1.302c
ārāmaś ca viśeṣeṇa YS99v_69c
ārāmasya gṛhasya ca Mn_8.262b
ārāmāyatanagrāma- Yj_2.154a
ārāmeṣu vaneṣu ca Nar_12.63b
āruhya saṃśayaṃ yatra K_876a
ārūḍhapatitāj jāto YSS_1.36a
ārogyabalasaṃpanno Yj_1.308Ac
ārjavaṃ ca samācaret Mn_11.222[221M]d
ārtas tu kuryāt svasthaḥ san Mn_8.216a
ārtānāṃ mārgamāṇānāṃ Ang_2,7.1a
ārto vipro nimantritaḥ Par_3.22b
ārtyā gatyā tathāgatyā Yj_3.170c
ārtvijyaṃ prītipūrvakam Nar_3.10d
ārdrakaṃ ṣaṭchatasamaṃ Ang_1.533a
ārdrapādas tu bhuñjāno Mn_4.76c
ārdrapādas tu bhuñjīta Mn_4.76a
ārdravāsās tu hemante Mn_6.23c
ārdravāsās tu hemante Yj_3.52c
ārdraśuṣkaprabhedena Ang_1.507c
ārdhikaḥ kulamitraṃ ca Mn_4.253[254M]a
āryatā puruṣajñānaṃ Mn_7.211[215M]a
āryaprāyam anāvilam Mn_7.69b
āryarūpam ivānāryaṃ Mn_10.57c
āryaṃ cānāryakarmiṇam Mn_10.73b
āryaḥ prātyayikaḥ śuciḥ K_584b
āryād āryo bhaved guṇaiḥ Mn_10.67b
āryāvartanivāsinaḥ Mn_10.34d
āryāvartaṃ vidur budhāḥ Mn_2.22d
ārṣaś caivātha daivaś ca Nar_12.39a
ārṣaṃ dharmopadeśaṃ ca Mn_12.106a
ārṣe gomithunaṃ śulkaṃ Mn_3.53a
ārṣoḍhājaḥ sutas trīṃs trīn Mn_3.38c
ārṣo dharmaḥ sa ucyate Mn_3.29d
ārhatasaugatānāṃ tu K_681a
ālasyād annadoṣāc ca Mn_5.4c
āloḍya praṇavenaiva Par_11.36c
āvantyavāṭadhānau ca Mn_10.21c
ā varṣād aṣṭamāc chiṣuḥ Nar_1.31b
āvaśyakyatra paramā Ang_1.686c
āvaheyur arakṣitāḥ Mn_9.5d
āvaheyur bhayaṃ ghoraṃ Nar_10.6c
āvāsadā deśikadās Nar_19.20c
āvāhanaṃ ca tatpūrvaṃ Ang_1.795c
āvāhanāgnaukaraṇa- Yj_1.251c
āvāhane viśvedevā Ang_1.797c
āvāhayed anujñāto Yj_1.229c
āvāhya tadanujñāto Yj_1.233c
āvikaṃ saṃdhinīkṣīraṃ Mn_5.8c
ā vidyāgrahaṇāc chiṣyaḥ Nar_5.08a
āvṛto nāma jāyate Mn_10.15b
āvṛttānāṃ gurukulād Mn_7.82a
āvedayati ced rājñe Yj_2.5c
āvedayati yaḥ pūrvaṃ K_033c
āvedya tu nṛpe kāryam K_104a
āvedya pragṛhītārthāḥ K_210a
ā vai saṃvatsarāt siddhiṃ Nar_1.151c
ā vo rājānamantraṃ vā Ang_1.837c
ā vratasya samāpanāt Mn_5.88[87M]b
āśaratsapavitrakaḥ Ang_1.508d
ā śarīravimokṣaṇāt Mn_2.243d
āśā[śai]vālakuḍe[ṇḍe] vā 'pi YS182v_4.3c
āśāsate kuṭumbibhyas Mn_3.80[70M]c
āśiṣaś caiva karmaṇām Mn_1.84b
āśīrbhir abhinanditaḥ Yj_1.332d
āśīrbhirenaṃ satataṃ Ang_1.1019a
āśīrbhiśca praśastābhiḥ Ang_1.565a
āśīrvādābhidhānavat Mn_2.33d
āśu gacchati sānvayaḥ Mn_2.168d
āśugair lakṣaṇānvitaiḥ Mn_4.68b
āśuddheḥ saṃpratīkṣyo hi Yj_1.77c
āśu paśyan viparyayam Mn_4.171d
āśaucaṃ na bhavaty eva YS182v_5.9a
āśaucaṃ maraṇoddiśya Ang_1.987a
āśaucādaśucitvaṃ hi Ang_1.44c
āśauce tu bhaveddhi tat Ang_1.45d
āśauce vartamānasya Ang_1.48c
āśmaśānād anuvrajya Yj_3.1c
āśramasthaṃ sukhāsīnaṃ YSS_1.1a
āśramād āśramaṃ gatvā Mn_6.34a
āśramādvṛddha ucyate Ang_2,5.6b
āśramān paripālayet Nar_18.5b
āśrame vṛkṣamūle vā Mn_11.78[77M]c
āśrameṣu dvijātīnāṃ Mn_8.390a
āśrayaḥ śastradātā ca K_832c
āśrayed dyūtamaṇḍalam Nar_17.5b
āśritas tadṛṇaṃ dadyād K_574c
āṣāḍhīmavadhiṃ kṛtvā Ang_1.708a
āṣoḍaśād ādvāviṃśāc Yj_1.37a
ā ṣodaśād brāhmaṇasya Mn_2.38a
āsanaṃ cātra kāraṇam Mn_5.94[93M]d
āsanaṃ caiva yānaṃ ca Mn_7.161[162M]a
āsanaṃ śalyaviddhaṃ syād Ang_2,12.4c
āsanaṃ saṃśrayaṃ tathā Yj_1.347b
āsanāc chayanād yānāt Par_12.79(78)c
āsanāvasathau śayyām Mn_3.107[97M]a
āsanāśanaśayyābhir Mn_4.29a
āsane tu samāsīna YSS_2.35a
āsane pādam ārūḍho YS182v_3.31a
āsaneśv āsanaṃ dadyān YS182v_3.30a
āsaneṣūpakḷpteṣu Mn_3.208[198M]a
āsaneṣūpaveśayet Yj_1.226d
āsaneṣv ajugupsitān Mn_3.209[199M]b
āsapakṣādivṛddhimat K_268b
āsapiṇḍakriyākarma Mn_3.247[237M]a
ā saptamāt pañcamād vā Nar_12.7a
āsamāptervidhānena Ang_1.806a
ā samāpteḥ śarīrasya Mn_2.244a
ā samāvartanāt kuryāt Mn_2.108c
ā samudrāc ca paścimāt Mn_2.22b
ā samudrāt tu vai pūrvād Mn_2.22a
ā saṃskārād bhajed enāṃ Nar_13.26c
āsām anyatamāṃ gatvā Nar_12.74a
āsāṃ maharṣicaryāṇāṃ Mn_6.32a
āsiddhas taṃ parāsedham Nar_M1.43c
āsidhyeta hriyeta vā K_661b
āsīta guruṇā sārdhaṃ Mn_2.204c
āsītābhimukhaṃ guroḥ Mn_2.193d
āsītā maraṇāt ksāntā Mn_5.158[156M]a
āsīd idaṃ tamobhūtam Mn_1.5a
āsīnasya sthitaḥ kuryād Mn_2.196a
āsīnaḥ prāṅmukhaḥ sthitvā K_055c
āsīnaḥ sthita eva vā Mn_8.10d
āsīnāsu tathāsīno Mn_11.111[110M]c
āsīno 'dho guroḥ kūrce Nar_5.11c
āsīno na vaded dvijaḥ Par_12.40(39)b
āsīno munipuṅgavaḥ Par_1.10d
āsīmantam anuvrajet Yj_1.113b
āsurasvaṃ tad ucyate Mn_11.20[19M]d
āsuraṃ vaiśyaśūdrayoḥ Mn_3.24d
āsurādiṣu ca triṣu Nar_12.29d
āsurādiṣu yal labdhaṃ K_920a
āsuro draviṇādānād Yj_1.61a
āsuro dharma ucyate Mn_3.31d
āseddhā daṇḍabhāg bhavet Nar_M1.44d
āseddhā daṇḍabhāg bhavet Nar_M1.44d
āsedhakāla āsiddha Nar_M1.44a
āsedhakāla āsiddha Nar_M1.45a
āsedham yo vyatikramet Nar_M1.44b
āsedham yo vyatikramet Nar_M1.45b
āsedhayaṃs tv anāsedhyaṃ K_110e
āsedhayed anāsedhyaṃ K_106c
āsedhayed vivādārthī Nar_M1.41c
āsedhayogya āsiddha K_105a
āstikaḥ śraddadhānaś ca Yj_1.268c
āsyatām iti coktaḥ sann Mn_2.193c
āsyāt tapas taptvādito 'sṛjat Mn_1.94b
āsye ca maithunaṃ kṛtvā YSS_1.32Ac
ā svadeśasamāgamāt K_158b
āsv eva tu bhujiṣyāsu Nar_12.78a
āhato bhayataḥ śubham Ang_2,6.8d
āharet trīṇi vā dve vā Mn_11.13[12M]a
āhared aprayacchataḥ Mn_11.15[14M]b
āhared avicārayan Mn_11.14[13M]d
āhared yajñasiddhaye Mn_11.12[11M]d
āhared yāvad arthāni Mn_2.182c
āhared vidhivad dārān Yj_1.89c
āharen mūlam evāsau K_617c
āhartā bhuktiyukto 'pi K_323a
āhartā labhate tat tu K_319c
āhartaivābhiyuktaḥ sann Nar_1.78a
āhartrā tatsutena vā K_316b
āhaveṣu mitho 'nyonyaṃ Mn_7.89[90M]a
āhaveṣu vipannānām Par_3.29c
āha susvāgataṃ brūhīty Par_1.10c
āhārakāle rātrau ca K_582c
āhāraṃ maithunaṃ nidrāṃ YS78v_76c
āhārāj jāyate vyādhiḥ YS78v_77a
āhiṇḍiko niṣādena Mn_10.37c
āhitāgnirdaśasuto Ang_1.429c
āhitāgnir dvijaḥ kaścit Par_5.13c
āhitāgnir mṛto vipro Par_5.10c
āhitāgnirviśeṣeṇa Ang_2,8.9c
āhitāgniś ca yo dvijaḥ Par_3.21b
āhitāgnistu yo vipraḥ Ang_2,8.1a
āhitāgnistrirātreṇa Ang_2,9.3a
āhitāgner dvijanmanaḥ Mn_3.282[272M]d
āhitāgnyāvṛtārthavat Yj_3.2d
āhutyāpyāyate sūryaḥ Yj_3.71a
āhur utpādakaṃ ke cid Mn_9.32c
āhur gārgīyamānavāḥ K_649d
āhur dharmārthahārakān K_804b
āhuḥ śālyavato mṛgam Mn_9.44d
āhuḥ śāstravido janāḥ Nar_1.152d
āhūtaprapalāyinam K_203b
āhūtaprapalāyī ca K_202e
āhūtaprapalāyī ca Nar_M2.33c
āhūtaś cāpy adhīyīta Yj_1.27a
āhūtas tv avamanyeta K_100a
āhūtaḥ pālayan prajāḥ Mn_7.87[88M]b
āhūya dānaṃ kanyāyā Mn_3.27c
āhūya śrāvayedeko Ang_2,3.9c
āhūya sākṣiṇaḥ pṛcchen K_345a
āhūya sākṣiṇaḥ pṛcchen Nar_1.180a
āhūyaiva tu madhyamam Par_1.29b
āhṛtābhyudyatāṃ bhikṣāṃ Mn_4.248[249M]a
āhṛtya paratantrārhta- K_944c
āhṛtya praṇavenaiva hy YS99v_73a
āhṛtya strīdhanaṃ tatra K_573c
ā haiva sa nakhāgrebhyaḥ Mn_2.167a
ā homātkaraṇaṃ smṛtam Ang_1.721b
āhvānād anupasthānāt K_199a
āhvānārtham ataḥ param K_088b
iṅgitākāraceṣṭajñaṃ Mn_7.63c
icchatāṃ tatkṣaṇāc chuddhiḥ Yj_3.14c
icchanti pitaraḥ putrān Nar_1.05a
icchanti pitaraḥ sutān K_551d
icchantīm icchate prāhur Nar_12.42a
icchantyā saha saṃgataḥ Mn_8.378d
icchayā ca tato dadyād Par_1.52c
icchayā caiva badhyate Yj_3.155d
icchayānyonyasaṃyogaḥ Mn_3.32a
icchayā vibhajet sutān Yj_2.114b
icchaṃstadanyathayituṃ Ang_1.371c
icchā dhāraṇajīvite Yj_3.174d
icchāhaṃkāra eva ca Yj_3.73d
ijyācāradamāhiṃsā- Yj_1.8a
ijyādhyayanadānāni Yj_1.118a
ijyādhyayanam eva ca Mn_1.89b
ijyādhyayanam eva ca Mn_1.90b
ijyāś ca pratigṛhṇanti Mn_11.242[241M]c
itarasya sutā api Yj_2.53d
itarād daśakaṃ śatam Yj_2.199d
itarān api sakhyādīn Mn_3.113[103M]a
itare kṛtavantas tu Mn_9.242a
itareṇa nidhau labdhe Yj_2.35a
itaretarakāmyayā Mn_3.35d
itarebhyaḥ(?) samāsataḥ YS182v_5.23b
itarebhyo bahirvedi Mn_11.3c
itareṣām ahorātraṃ Par_10.39c
itareṣāṃ tu paṇyānāṃ Mn_10.93a
itareṣāṃ tu varṇānām Mn_3.35c
itareṣāṃ tu varṇānāṃ Mn_8.379c
itareṣāṃ tu varṇānāṃ Mn_9.189c
itareṣāṃ pradīyate K_265b
itareṣu tu śiṣṭeṣu Mn_3.41a
itareṣu tv apāṅktyeṣu Mn_3.182[172M]a
itareṣu sasaṃdhyeṣu Mn_1.70a
itareṣv āgamād dharmaḥ Mn_1.82a
itaraiḥ sarvapitryāṇāṃ Ang_1.618c
itaro jñātibhir vṛtaḥ Yj_3.1d
itaro 'py abhiyuktena K_090c
itaro vartayec chiraḥ Yj_2.96b
itikartavyatā nṛbhiḥ Mn_7.61b
itikartavyam ātmanaḥ Mn_7.142[143M]b
iti kātyāyano 'bravīt K_519d
iti cintāparā devā Ang_1.185c
iti cet saṃśayo bhavet Mn_9.122d
iti covāca lokeśaṃ Ang_1.588a
iti tattvavido viduḥ K_113d
iti tasya vidhiḥ kramāt Nar_1.39d
iti dharmasya dhāraṇā Mn_8.184d
iti dharme vyavasthitiḥ Mn_9.18b
iti dharmo vyavasthitaḥ Mn_3.265[255M]d
iti dharmo vyavasthitaḥ Mn_9.117d
iti dharmo vyavasthitaḥ Mn_9.120d
iti dharmo vyavasthitaḥ Mn_9.179d
iti dharmo vyavasthitaḥ Mn_10.68b
iti dharmo vyavasthitaḥ K_316d
iti dharmo vyavasthitaḥ Nar_19.48d
iti dharmo vyavasthitaḥ YS99v_99d
iti nirdoṣa uttare K_212b
iti pātrābhimantraṇam Yj_1.238b
iti prāha svayaṃ yamaḥ YS182v_3.39d
iti prāha svayaṃ yamaḥ YS182v_4.21b
iti prāha svayaṃ yamaḥ YS182v_4.34d
iti procuśca tatkṛtau Ang_1.1038b
iti brahmā śivo hariḥ Ang_1.495d
iti brāhmaṇapādeṣu Ang_1.886a
iti mithyā caturvidham K_169d
iti yac cātibhūri tat K_179d
iti vaktḥn durātmanaḥ Ang_1.375b
iti vācānubhāṣya ca Mn_3.30b
iti vai lokasaṃsthitiḥ Ang_1.622b
iti vyāsaḥ suto 'bravīt Par_1.4d
iti śākalabhāṣitam Ang_1.178b
iti śātātapo 'bravīt YS182v_5.17b
iti śātātapo 'bravīt YS99v_11d
iti śāstraviniścayaḥ K_639d
iti śāstreṣu niścayaḥ Nar_1.66d
iti sarve trayo lokās Ang_1.620c
iti saṃcintya daṇḍayet YSS_2.74d
iti saṃcintya nṛpatiḥ Yj_1.360a
iti saṃśrutya gaccheyur Yj_3.12a
iti stutaḥ pūjitaśca Ang_1.602c
itihāsāṃs tathā vidyāḥ Yj_1.45c
itihāsaiḥ purātanaiḥ Yj_3.7d
itīyaṃ vaidikī śrutiḥ Mn_2.15d
ity anyārtham idaṃ tridhā Nar_M2.9d
ity asākṣī mṛtāntaraḥ Nar_1.144d
ity asākṣī mṛtāntaraḥ Nar_1.144*1d
ity asyaitan nidarśanam Mn_9.20d
ity āha bhagavān manuḥ Nar_20.5d
ity āha bhagavān yamaḥ YS182v_3.49d
ity āha bhagavān yamaḥ YS182v_4.28d
ity āha bhagavān yamaḥ YS182v_4.32d
ity āha bhagavān yamaḥ YS182v_4.55b
ity āha bhagavān yamaḥ YS182v_4.58d
ityuktastu tato bhūyaḥ Ang_1.896a
ity uktvā caratāṃ dharmaṃ Yj_1.60a
ityuktvā ' 'bhāṣya te tena Ang_1.566c
ity uktvoktvā priyā vācaḥ Yj_1.247a
ityudvāsya tu tān paścād Ang_1.895a
ityūcuḥ praṇipatya tam Ang_1.1d
ity etat tapaso devā Mn_11.244[243M]a
ity etad asthiraṃ varṣma Yj_3.107c
ity etad enasām uktaṃ Mn_11.247[246M]a
ity etan nopapadyate Mn_9.40b
ity etan mānavaṃ śāstraṃ Mn_12.126a
ityevamatidainyena Ang_1.571a
ity evamādayo jñeyā Nar_19.5c
ity evamādayo jñeyāḥ Nar_19.3c
ityevamenaṃ jahṛṣuḥ Ang_1.492c
ity evaṃ trividho bhṛtaḥ Nar_5.21d
ityevaṃ dakṣiṇe haste Ang_1.776c
ity evaṃ manur abravīt Par_4.18d
ity evaṃ manur abravīt Par_12.38(37)d
ity eṣā trividhā gatiḥ Mn_12.40d
ity eṣā vaidikī śrutiḥ Mn_7.97[98M]b
ity eṣā sṛṣṭir āditaḥ Mn_1.78d
idam anvicchatāṃ svargam Mn_6.84c
idam ānantyam icchatām Mn_6.84d
idam ūcur mahātmānam Mn_5.1c
idam ūcur mahātmānaṃ Yj_3.328c
idamūcurvaco duḥkhād Ang_1.569c
idam eva vijānatām Mn_6.84b
idaṃ tu vṛttivaikalyāt Mn_10.85a
idaṃ buddhivivardhanam Mn_1.106b
idaṃ yaśasyam āyuṣyam idaṃ Mn_1.106c
idaṃ vacanam abruvan Mn_1.1d
idaṃ viṣṇurvyāhṛtīrvā Ang_1.836a
idaṃ śaraṇam ajñānām Mn_6.84a
idaṃ śāstram akalpayat Mn_1.102d
idaṃ śāstram adhīyāno Mn_1.104a
idaṃ śāstraṃ tu kṛtvāsau Mn_1.58a
idaṃ sarvaṃ carācaram Mn_1.57b
idaṃ sāmāsikaṃ jñeyaṃ Mn_12.34c
idaṃ svastyayanaṃ śreṣṭham Mn_1.106a
idānīṃ bhāganirṇayam YS182v_5.20c
indudvayena śuddhyanti YS78v_4c
indudvayena śudhyanti YS182v_1.5c
indram eke pare prāṇam Mn_12.123c
indrasthāne 'bhiśastānāṃ K_434a
indrasyārkasya vāyoś ca Mn_9.303a
indrānilayamārkāṇām Mn_7.4a
indrāntakāppatīndubhyaḥ Mn_3.87[77M]c
indrāya somasūktena Ang_1.962a
indrāya somasūktena Ang_1.963a
indriyāṇāṃ ca saṃyamaḥ Mn_12.83b
indriyāṇāṃ jaye yogaṃ Mn_7.44a
indriyāṇāṃ tu sarveṣāṃ Mn_2.99a
indriyāṇāṃ nirodhena Mn_6.60a
indriyāṇāṃ prasaṅgena Mn_2.93a
indriyāṇāṃ prasaṅgena Mn_12.52a
indriyāṇāṃ vicaratāṃ Mn_2.88a
indriyāṇi nivartayet Mn_6.59d
indriyāṇi manaḥ prāṇo Yj_3.73a
indriyāṇi yaśaḥ svargam Mn_11.40[39M]a
indriyāntarasaṃcāra Yj_3.174c
indriyārtheṣu sarveṣu Mn_4.16a
indriyeṣv eva juhvati Mn_4.22d
indhanārtham aśuṣkāṇāṃ Mn_11.64[63M]a
indhanārthaṃ drumachedaḥ Yj_3.240a
imaṃ karmavidhiṃ vidyāt Mn_9.325c
imaṃ dharmaṃ samācaret Mn_10.101d
imaṃ lokaṃ mātṛbhaktyā Mn_2.233a
imaṃ hi sarvavarṇānāṃ Mn_9.6a
imān apy anuyuñjīta Mn_8.259c
imān nityam anadhyāyān Mn_4.101a
imāḥ kṣatriyajātayaḥ Mn_10.43b
imāḥ śṛṇuta niṣkṛtīḥ Mn_11.179[178M]d
imāḥ syuḥ kramaśo 'varāḥ Mn_3.12d
ime lokā eṣa cātmā Yj_3.145c
iyaṃ bhūmir hi bhūtānāṃ Mn_9.37a
iyaṃ viśuddhir uditā Mn_11.89[88M]a
iyaṃ syād aṃśakalpanā Mn_9.116d
irāvatī idaṃ viṣṇur Par_11.35c
iṣavas tasya naśyanti Nar_11.19c
iṣṭakānāṃ tathaiva ca Nar_1.94b
iṣṭataḥ svāminaś cāṅgair Nar_5.07a
iṣṭaṃ syāt kratubhis tena Yj_1.359c
iṣṭān kāṃścidviśeṣakān Ang_1.1012d
iṣṭāpūrtaṃ tu kartavyaṃ YS99v_68a
iṣṭiṃ vaiśvānarīṃ dvijaḥ Yj_1.126b
iṣṭiṃ vaiśvānarīṃ nityaṃ Mn_11.27[26M]a
iṣṭīḥ pārvāyaṇāntīyāḥ Mn_4.10c
iṣṭena labhate svargaṃ YS99v_68c
iṣṭair vaiśvānarī smṛtā Yj_3.250d
iṣṭaiḥ putrairbandhubhiśca Ang_1.1085c
iṣṭaiḥ putraiśca bandhubhiḥ Ang_1.1093b
iṣṭo vā yadi vā dveṣyo Par_1.40a
iṣṭvā ca śaktito yajñair Mn_6.36c
iha karmopabhogāya Yj_3.169c
iha kīrtim avāpnoti Mn_2.9c
iha cānuttamāṃ kīrtiṃ Mn_8.81c
iha cāmutra vardhate Mn_9.322d
iha cāmutra vā kāmyaṃ Mn_12.89a
iha janmani śūdratvaṃ YS182v_3.14c
iha duścaritaiḥ ke cit Mn_11.48[47M]a
iha daivena sādhyante Mn_7.209Mc
iha yāsyasy abhavyāsu Nar_1.200c
iha yo govadhaṃ kṛtvā Par_9.59a
ihaloke paratra ca Par_12.77(76)b
iha loke paratra ca YS182v_2.7d
iha loke paratra ca YS78v_12d
ihaloke paratra ca YSS_1.16d
iha loke yaśaḥ prāpya Yj_3.329c
iha vāmutra vaikeṣāṃ Yj_3.133c
ihāgryāṃ kīrtim āpnoti Mn_5.166[164M]c
ihaiva tasya devatvaṃ Nar_1.196c
ihaiva loke tiṣṭhan sa Mn_12.102c
ihaiva sā śunī gṛdhrī Yj_3.256c
ihaivāste tu sā loke Mn_3.141[131M]c
īkṣitaṃ bhuktamiśritaṃ YSS_2.68b
īdṛśaṃ tu vidhiṃ kuryād Par_5.24a
īrṣyāpaṇḍaś ca sevyaś ca Nar_12.13a
īrṣyāpaṇḍādayo ye 'nye Nar_12.15a
īrṣyāsūyasamutthe tu Nar_12.89a
īrṣyāsūyārthadūṣaṇam Mn_7.48b
īśante svadhanasya te Nar_13.42d
īśaḥ sarvasya jagato Mn_9.245c
īśānādimukhānyevaṃ Ang_1.538c
īśāno dakṣiṇāspadaḥ Ang_1.520d
īśo daṇḍasya varuṇo Mn_9.245a
īśravaḥ sarvabhūtasthaḥ Yj_3.178c
īśvaraṃ caiva rakṣārthaṃ Mn_4.153c
īśvaraḥ sa kathaṃ bhāvair Yj_3.129c
īśvaraḥ sarvabhūtānāṃ Mn_1.99c
īhātaś ced dhanaṃ bhavet Mn_9.205b
īheta na yatas tataḥ Yj_1.129b
uktadaṇḍaviniścayaḥ K_492d
uktaprāyaṃ vijānīyād Ang_1.938a
uktam uttamasāhasam Nar_12.69b
uktam uttamasāhasam Nar_14.5d
uktalābho daśādhikaḥ K_711b
uktavākyasya sākṣiṇaḥ Mn_8.108b
uktaś caiva viśeṣataḥ YS182v_5.4d
uktaṃ ca na vibhāvayet Mn_8.56b
uktaṃ tuṣṭikaraṃ yat tu K_565c
uktaṃ parāśareṇaiva hy Par_9.30c
uktaḥ karmavidhiḥ śubhaḥ Mn_9.336b
uktād alpatare hīne K_709c
uktāny etāni divyāni Nar_20.6c
uktāḥ pratyaṅgadakṣiṇāḥ Mn_8.208b
ukte tu sākṣiṇo rājñā K_392c
ukte 'pi na tathā bhavet K_646d
ukte 'pi sākṣibhiḥ sākṣye Yj_2.80a
ukter arthe sākṣiṇo K_379a
ukto dharmas tvayānaghaḥ Mn_12.1b
ukto rājñaḥ sanātanaḥ Mn_9.325b
ukto vaḥ sarvavarṇānāṃ Mn_5.146[144M]c
uktvā caivānṛtaṃ sākṣye Mn_11.88[87M]a
uktvā dadyāttadannakam Ang_1.840d
uktvānṛtaṃ mahāghoraṃ Nar_1.197c
uktvānyathā bruvāṇāś ca K_406a
uktvā vaco vibruvaṃś ca Nar_M1.52c
ugraḥ pāraśavaś caiva Nar_12.105a
ugrānnaṃ sūtikānnaṃ ca Mn_4.212[213M]c
ugro nāma prajāyate Mn_10.9d
uccāvacāni bhūtāni Mn_12.15c
uccāvaceṣu bhūteṣu Mn_6.73a
uccāvaceṣu bhūteṣu Mn_12.14c
uccaiḥ saṃbhāṣaṇaṃ hasta- Ang_1.1027a
uccaiḥsthānaṃ ghorarūpaṃ Mn_7.121[122M]c
ucchindan hy ātmano Mn_7.139[140M]c
ucchiṣṭatve 'śucitve ca YS99v_4c
ucchiṣṭapiṇḍadāne ca Ang_1.782c
ucchiṣṭapiṇḍaṃ ca dadyād Ang_1.841c
ucchiṣṭabhājanaṃ yena YS182v_3.45a
ucchiṣṭam annaṃ dātavyaṃ Mn_10.125a
ucchiṣṭamapyakṛtvaiva Ang_1.245c
ucchiṣṭamiti nāma tat Ang_1.906d
ucchiṣṭasalilasrāvaṃ YSS_2.42a
ucchiṣṭasaṃnidhau piṇḍān Yj_1.242c
ucchiṣṭasparśanaṃ jñātvā Ang_1.958a
ucchiṣṭaṃ taṃ dvijaṃ yas tu YS182v_3.49a
ucchiṣṭaṃ bhāgadheyaṃ syād Mn_3.245[235M]c
ucchiṣṭaṃ śivanirmālyaṃ Ang_1.905c
ucchiṣṭaḥ śrāddhabhuk caiva Mn_4.109c
ucchiṣṭānnaniṣekaṃ ca Mn_4.151c
ucchiṣṭena ca saṃspṛṣṭā YS99v_14a
ucchiṣṭena tu saṃspṛṣṭo Mn_5.143[141M]a
ucchiṣṭena tu saṃspṛṣṭo Ang_1.954a
ucchiṣṭe vamanaṃ yadi Ang_1.951d
ucchiṣṭocchiṣṭasaṃsparśe Ang_1.961a
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ Par_7.20c
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ YS182v_3.44a
ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ YS182v_3.47a
ucchiṣṭocchiṣṭasaṃspṛṣṭo YS182v_3.46a
ucchiṣṭocchiṣtasaṃspṛṣṭaḥ YS78v_41a
ucchīrṣake śriyai kuryād Mn_3.89[79M]a
ucchedyāḥ sarva evaite K_672c
uccheṣaṇaṃ tu tat tiṣṭhed Mn_3.265[255M]a
uccheṣaṇāṃ bhūmigatam Mn_3.246[236M]a
ucchrayeṇa prakīrtitau Nar_20.8b
ucchrāyāḥ patanāni ca Yj_1.308b
ucchvasan na sa jīvati Mn_3.72[62M]d
ucyate brahmavādibhiḥ Ang_1.1059b
utathyatanayasya ca Mn_3.16b
u([turu])pāsanaparo hi saḥ YS182v_4.52d
utkarṣaṃ cāpakarṣaṃ ca Mn_10.42c
utkarṣaṃ yoṣitaḥ prāptāḥ Mn_9.24c
utkarṣe ca vaco 'nṛtam Yj_3.229b
utkṛtyādhāya cāñjalau Mn_11.104[103M]b
utkṛṣṭajātiśīlānāṃ K_084c
utkṛṣṭasyāpakṛṣṭajaḥ Mn_8.281b
utkṛṣṭasyāvakṛṣṭajaḥ Nar_1516.26b
utkṛṣṭaṃ cāpakṛṣṭaṃ ca Nar_1.54a
utkṛṣṭaṃ yā niṣevate Mn_5.163[161M]b
utkṛṣṭāyābhirūpāya Mn_9.88a
utkṛṣṭāṃ jātim aśnute Mn_9.335d
utkṛṣṭenāpi gohantā YS182v_4.9c
utkocakāś cāupadhikā Mn_9.258a
utkocajīvino dravya- Yj_1.339a
utkocaṃ yam avāpnuyāt K_653b
utkocā syāt pratiśrutā K_648b
utkoṭakāḥ sāhasikāḥ Nar_19.2c
utkramya tu vṛtiṃ yatra Nar_11.25a
utkrāmantaṃ ca tadvacaḥ Nar_M1.41b
utkrāman daṇḍam arhati K_105b
utkrāman nāparādhnuyāt Nar_M1.43d
utkrośatāṃ janānāṃ ca Nar_14.19a
utkṣepakagranthibhedau Yj_2.274a
uttamarṇādhamarṇebhyo Nar_1.05c
uttamarṇena coditaḥ Mn_8.47b
uttamarṇo 'dhamarṇikāt Mn_8.50b
uttamas tv āyudhīyo 'tra Nar_5.21a
uttamaṃ ceti śāstreṣu Nar_14.2c
uttamaṃ hy anyathādhamam Yj_2.287b
uttamaḥ pitṛkṛtyeṣu Ang_1.460a
uttamā iti tāḥ proktā Ang_1.938c
uttamāṅgodbhavāj jyeṣṭhyād Mn_1.93a
uttamā ca punarbhuvām Nar_1.21b
uttamādhamamadhyamaḥ Mn_12.3d
uttamānāṃ ca vāsasām Mn_8.321d
uttamānāṃ ca vāsasām Nar_19.34b
uttamān uttamān eva Mn_4.245[246M]a
uttamāyāṃ vadhas tathā Yj_2.288d
uttamāyāṃ vadhas tv eva Nar_12.70c
uttamā svairiṇī yā syād Nar_1.21a
uttamāṃ sāttvikīm etāṃ Mn_12.50c
uttamāṃ sevamānas tu Mn_8.366a
uttamebhyas trayas tribhyaḥ Nar_12.105c
uttameṣu ca sarveṣu K_231a
uttameṣu samasteṣu K_256a
uttameṣūttamaṃ kuryād Mn_3.107[97M]c
uttameṣv adhameṣu ca Mn_6.65d
uttame 'sminn avasthite YSS_2.35b
uttamair uttamair nityaṃ Mn_4.244[245M]a
uttamo madhyamo 'dhamaḥ Nar_5.20b
uttamo vādhamo vāpi Yj_2.277c
uttarakṣaṇajīvane Ang_1.315d
uttaratvaṃ prapadyate K_211b
uttaraṃ gītakāni ca Yj_3.113d
uttaraṃ tadvido viduḥ K_185d
uttaraṃ dāpayen nṛpaḥ K_164d
uttaraṃ vyavahārataḥ K_167d
uttaraṃ vyavahārataḥ K_184d
uttaraṃ syāc caturvidham K_165d
uttaraṃ syāc caturvidham Nar_M2.4d
uttaraṃ syāc caturvidham Nar_M2.6d
uttaraḥ pūrvabādhakaḥ Nar_M1.10d
uttaraḥ pratilomataḥ Mn_10.68d
uttaraḥ syāc caturvidhaḥ YS182v_5.25b
uttarāntargataṃ cāpi K_193c
uttarāpośanaṃ tataḥ Ang_1.841d
uttarāyaṇa eva vai Ang_1.648d
uttarāyaṇameva hi Ang_1.654b
uttarau tu visaṃvāde K_536c
uttānaṃ kiṃcid unnāmya Yj_3.198c
uttārakā vyāhṛtayo Ang_1.15a
uttiṣṭhata pitaro mano Ang_1.858c
uttiṣṭhateti pitaraḥ Ang_1.894c
uttiṣṭhec ca gataklamaḥ Mn_7.255[229M]d
uttiṣṭhet prathamaṃ cāsya Mn_2.194c
utthānadvayam ucyate K_030d
utthāpya praṇavena ca YS99v_73b
utthāya paścime yāme Mn_7.145[146M]a
utthāya ṣaṭpadaṃ gacchet YS99v_46c
utthāyāvaśyakaṃ kṛtvā Mn_4.93a
utthitas tu yadā gacchet Par_9.11c
utpattijātisaṃjñāṃ ca K_251a
utpattiprabhṛtisthairya- Ang_1.941c
utpattir eva viprasya Mn_1.98a
utpattivyañjakaḥ puṇyaḥ Mn_2.68c
utpatsyate hi tat pātraṃ Mn_4.228[229M]c
utpadyate gṛhe yas tu Mn_9.170a
utpadyante cyavante ca Mn_12.96a
utpannasāhasānyasmai Nar_12.52c
utpanne kṣubdhayor dvayoḥ Nar_1516.8b
utpanne caurase putre K_857a
utpanne maraṇe vāpi Ang_2,10.3c
utpanne svāmino bhogas Yj_2.157c
utpanno veṇa ucyate Mn_10.19d
utpādakabrahmadātror Mn_2.146a
utpādanam apatyasya Mn_9.27a
utpādayati yo hiṃsāṃ K_028a
utpādayati yo hiṃsāṃ K_103a
utpādayati sāvitryā Mn_2.148c
utpādayet punar bhūtvā Mn_9.175c
utpādyāpuś carācaram Mn_1.63d
utsargaṃ chandasāṃ bahiḥ Mn_4.97b
utsargaṃ vidhivad bahiḥ Yj_1.143d
utsādanaṃ ca gātrāṇāṃ Mn_2.209a
utsāhavān alubdhaś ca K_065c
utsiktamanasāṃ tathā Mn_8.71d
utsṛjantaṃ sakilbiṣam Nar_19.54d
utsṛjet kṣatravṛttiṃ tāṃ Nar_1.55c
utsṛjed vā tathaiva tām Nar_1.18d
utsṛṣṭam api kena cit Mn_6.16b
utsṛṣṭāgnis tu yo vipras YSS_2.8a
utsṛṣṭo gṛhyate yas tu Yj_2.132a
utsraṣṭavyaḥ sāhasikas Nar_19.46c
udakasyāgamena ca Mn_8.252d
udakaṃ caiva dāsaś ca K_882c
udakaṃ ninayec cheṣaṃ Mn_3.218[208M]a
udakaṃ patitās tathā Yj_3.5d
udakaṃ piṇḍadānaṃ ca Par_3.13c
udakāntam upasthitāḥ Par_3.47b
udakābhyukṣaṇaṃ matam Par_7.29d
udakumbhaṃ sumanaso Mn_2.182a
udake madhyarātre ca Mn_4.109a
udake snānam ācaret YS99v_66d
udakyā dṛṣṭipātena YS182v_3.51a
udakyā patitena ca YS78v_63b
udakyāyām ayoniṣu Mn_11.173[172M]b
udakyāśucibhiḥ snāyāt Yj_3.30a
udakyāspṛṣṭasaṃghuṣṭaṃ Yj_1.168a
udakyāṃ sūtikāṃ vāpi YS99v_11a
udakyāḥ sparśane caiva YS182v_3.54a
udag ekaikam eva vā Yj_1.228b
udagbhāgagataṃ piṇḍaṃ Ang_1.982c
udaṅmukhastu devānāṃ Ang_1.784a
udaṅmukhān prāṅmukhān vā Mn_8.87c
udaṅmukhān prāṅmukhān vā K_344c
udadhir daivatāni ca Yj_3.10b
udayo 'py asya tadvidhaḥ Nar_1.41d
udaraṃ ca gudau koṣṭhyau Yj_3.95c
udaśvitkeśapiṇyāka- Nar_1.59c
udāsīnaguṇodayaḥ Mn_7.211[215M]d
udāsīnapracāraṃ ca Mn_7.155[156M]c
udāsīnaṃ tayoḥ param Mn_7.158[159M]d
uditaṃ grahanakṣatraṃ Par_5.7c
uditaṃ daivikaṃ yugam Mn_1.79b
uditaṃ brāhmaṇaṃ hitam K_024b
uditaḥ syāt sa tenaiva K_884:2c
udite grahanakṣatre YS182v_1.2c
udite 'nudite caiva Mn_2.15a
udito 'yaṃ vistaraśo Mn_9.250a
ud ity ṛcā vā vāruṇyā Mn_8.106c
udumbaraḥ śamī dūrvā Yj_1.302c
udgacchanti hi nakṣatrāṇy YS99v_66a
udgātā cāpy anaḥ kraye Mn_8.209d
udgūraṇe tu hastasya K_785a
udgūrṇe prathamo daṇḍaḥ Yj_2.215c
udgūrṇe hastapāde tu Yj_2.216a
uddiśya pitṛpākaṃ ca YS182v_5.8c
uddeśatyāgakāle ca Ang_1.1076a
uddeśatyāgamātraṃ ca Ang_1.811a
uddharanti tato yasmād K_745c
uddhared iṣṭataḥ svayam Nar_11.11d
uddhared dīnam ātmānaṃ Par_7.37c
uddhared yantrayuktitaḥ Nar_M3.15b
uddhared vyavahārataḥ Nar_M3.15d
uddhāraṃ jyāyase dattvā Mn_9.156c
uddhārādikam ādāya K_591a
uddhāre 'nuddhṛte tv eṣām Mn_9.116c
uddhāro na daśasv asti Mn_9.115a
uddhāro nātra saṃśayaḥ K_739d
uddhṛtās te tataḥ smṛtaḥ K_745d
uddhṛte dakṣine pāṇāv Mn_2.63a
uddhṛtya punar āharet Par_7.25b
uddhṛtya praṇavenaiva Par_11.37a
uddhṛtya prokṣya tatpātre Ang_1.794a
uddhṛtya vai ghaṭaśataṃ Par_7.4a
uddhṛtya vaiśvadevārthaṃ Par_1.50c
udbadhnīyāt strī pumān vā Par_4.1c
udbabarhātmanaś caiva Mn_1.14a
udbudhyasveti ca ṛco Yj_1.300c
udbhijjāḥ sthāvarāḥ sarve Mn_1.46a
udyatānāṃ tu pāpānāṃ K_800a
udyatāsiviṣāgniś ca K_802a
udyatair āhave śastraiḥ Mn_5.98[97M]a
udyato nidhane dāne Par_3.22a
udyuktaṃ krodhavarjitam K_064d
udyuktaḥ karṣakaḥ sasye K_110a
udvartanam apasnānaṃ Mn_4.132a
udvahanto dvijātayaḥ Mn_3.15b
udvaheta dvijo bhāryāṃ Mn_3.4c
udvijeta viṣād iva Mn_2.162b
udvejanakarair daṇḍaiś Mn_8.352c
udvejanakarair nṛpaḥ Mn_9.248d
unneyā jyeṣṭhataḥ param Ang_1.408d
unmattajaḍamūkāś ca Mn_9.201c
unmattaṃ durbalaṃ sannaṃ Ang_1.754a
unmattaṃ patitaṃ klībam Mn_9.79a
unmattaḥ patitaḥ klībo Nar_12.37a
unmattenaiva mattena K_464a
unmatto 'ndhaś ca varjyāḥ syur Mn_3.161[151M]c
unmānañ ca tathāmānaṃ YSS_2.36a
upakārād iti sthitiḥ Mn_8.265d
upakurvīta dharmavit Mn_2.245b
upakrāntasya tasyāsya Ang_1.27c
upakruśya tu rājānaṃ Nar_1516.29a
upagacchet paraṃ kāmāt Nar_12.50c
upagṛhyāspadaṃ caiva Mn_7.184[185M]c
upaghātaṃ parasya ca Mn_2.179d
upacārakriyā keliḥ Mn_8.357a
upacāryaḥ striyā sādhvyā Mn_5.154[152M]c
upachannāni cānyāni Mn_8.249a
upajapyān upajaped Mn_7.197[198M]a
upajihvāsphijau bāhū Yj_3.97c
upajīvanti bāndhavāḥ Mn_3.52b
upajīvyadrumāṇāṃ ca Yj_2.227c
upajīvya dhanaṃ muñcaṃs Yj_2.301c
upatiṣṭhatām akṣayya- Yj_1.252a
upatiṣṭhanti tān dvijān Mn_3.189[179M]b
upatiṣṭhet tato 'mbikām Yj_1.290b
upadiṣṭaṃ manīṣibhiḥ Mn_2.190b
upadharmo 'nya ucyate Mn_2.237d
upadharmo 'nya ucyate Mn_4.147d
upadhābhiś ca yaḥ kaś cit Mn_8.193a
upadhau kauṭasākṣye ca K_151c
upanītastu cedupa- Ang_1.131a
upanītaḥ kalatrī vā Ang_1.379a
upanīto dvijottamaḥ Mn_2.49b
upanīto bhavedaho Ang_1.330b
upanīya guruḥ śiṣyaṃ Mn_2.69a
upanīya guruḥ śiṣyaṃ Yj_1.15a
upanīya tu tat sarvaṃ Mn_3.228[218M]a
upanīya tu yaḥ śiṣyaṃ Mn_2.140a
upanīya dadad vedam Yj_1.34c
upanyaste tu yal labdhaṃ K_868a
upanyāsaṃ nibodhata Mn_9.31d
upapattim avasthāñ ca YS78v_51c
upapadyeta tatpibet Ang_2,12.6b
upapanno guṇaiḥ sarvaiḥ Mn_9.141a
upapātakajātānām Yj_3.305c
upapātakajais tathā Yj_3.225b
upapātakanāśanam Ang_2,11.11d
upapātakayukte tu Yj_2.210c
upapātakayukto yo YSS_2.4a
upapātakarmasakto Ang_2,11.1a
upapātakaśuddhiḥ syād Yj_3.265a
upapātakasaṃyukto Mn_11.108[107M]a
upapātakāstvasaṃkhyātās Ang_2,7.9e
upapātakinas tathā YSS_1.2b
upapātakinas tv evam Mn_11.107[106M]c
upapātakināṃ caiva YS182v_4.24c
upapātakino dvijāḥ Mn_11.117[116M]b
upapāpeṣu pañcāśat Ang_2,7.7c
upaplavanimitte ca K_542c
upabhuṅkte śubhāśubham Mn_12.8b
upabhogena śāmyati Mn_2.94b
upabhogo yathā yathā Mn_8.285b
upabhogo yathā yathā K_793b
upariṣṭāc ca ye grahāḥ YS99v_66b
uparudhyārim āsīta Mn_7.195[196M]a
uparyupari bhāṣate K_375b
upalabdhikriyālabdhaṃ K_644c
upalabdhe labheraṃs te K_821c
upalabhya pṛthak pṛthak Mn_7.57b
upavāsakṛśaṃ taṃ tu Mn_11.195[194M]a
upavāsam athāpi vā YS182v_4.25d
upavāsasamā smṛtā Mn_2.188d
upavāsaṃ vinirdiśet Par_6.50d
upavāsaḥ sa vijñeyaḥ Ang_1.975a
upavāsena caivāyaṃ Yj_3.318c
upavāsena śudhyati YS99v_8b
upavāsair vrataiḥ puṇyaiḥ Par_10.40a
upavāso vrataṃ caiva Par_6.63c
upavāso vrataṃ homo Par_6.54a
upaviṣṭa udaṅmukhaḥ Yj_1.18b
upaviṣṭaḥ śucisthale Ang_1.248d
upavītam alaṅkāraṃ Mn_4.66c
upavītaṃ kamaṇḍalum Mn_2.64b
upavīty ucyate dvijaḥ Mn_2.63b
upaveśya tu tān viprān Mn_3.209[199M]a
upaveśyāsane śubhe Ang_2,2.9d
upaśravaṇasaṃbhoga- K_745a
upasarjanaṃ pradhānasya Mn_9.121a
upasaṃgrahaṇaṃ guroḥ Mn_2.72b
upaseveta taṃ nityaṃ Mn_7.175[176M]c
upastham udaraṃ jihvā Mn_8.125a
upastham udaraṃ jihvā Nar_19.44a
upasthānam athāntataḥ Nar_5.07b
upasthānavidhiś ca yaḥ Nar_10.3b
upasthānavranādeśa- Ang_2,1.5c
upasthānaṃ tataḥ kuryāt Yj_3.282a
upasthānaṃ tataḥ śīghram Ang_2,2.8a
upasthānaṃ pitḥṇāṃ tu Ang_1.896c
upasthānāya dānāya Nar_1.104a
upasthānārcano sūryaṃ YSS_2.8c
upasthāya ca bhāskaram Mn_2.48b
upasthitasya moktavya Yj_2.62a
upasthitaṃ gṛhe vidyād Mn_3.103[93M]c
upasthitān parīkṣeta K_340a
upasthito hi nyāyena Ang_2,2.1c
upaspṛśaṃs triṣavaṇam Mn_11.216[215M]c
upaspṛśaṃs triṣavaṇaṃ Mn_6.24a
upaspṛśaṃs triṣavaṇaṃ tv Mn_11.123[122M]c
upaspṛśet triṣavaṇaṃ Par_12.59(58)a
upaspṛśet sravantyāṃ vā Mn_11.132[131M]c
upaspṛśya dvijo nityam Mn_2.53a
upaspṛśya pitā śuciḥ Mn_5.62[61M]d
upaspṛśya pitā śuciḥ Par_3.24d
upaspṛṣṭodakān samyag Mn_3.208[198M]c
upaspṛsyaiva śudhyati Mn_5.63[62M]b
upahanyeta vā paṇyaṃ K_690a
upahanyeta vā paṇyaṃ Nar_8.6a
upākarmaṇi cotsarge Mn_4.119a
upākarmaṇi cotsarge Yj_1.144c
upākṛtya yathāvidhi Mn_4.95b
upādhyāyasya yoṣitaḥ YS182v_3.5b
upādhyāyaḥ sa ucyate Mn_2.141d
upādhyāyān daśācārya Mn_2.145a
upānacchatradhāraṇam Mn_2.178b
upānayet gā gopāya Nar_6.12a
upānahau ca vāsaś ca Mn_4.66a
upāyāḥ sāma dānaṃ ca Yj_1.346a
upāyair vividhair eṣāṃ Nar_14.16a
upāyaiś codyamānas tu K_194a
upāyaiś śuddhim āyāti YSS_2.71c
upāyaiḥ prathamais tribhiḥ Mn_7.108[109M]b
upāyaiḥ śāstravihitaiś Nar_18.5c
upāyaiḥ sāmabhedād yair K_952c
upāvṛttistu pākebhyo Ang_1.974a
upāsate dvijāḥ satyaṃ Yj_3.192c
upāsate ye gṛhasthāḥ Mn_3.104[94M]a
upāsane tu viprāṇām Par_3.3a
upāsarpad bubhukṣitaḥ Mn_10.105b
upāsīta yathāvidhi Mn_2.222d
upāsya paścimāṃ saṃdhyāṃ Yj_1.114a
upāsyām e[sītai]va yatnataḥ YS182v_4.50b
upāṃśuḥ syāc chataguṇaḥ Mn_2.85c
upekṣako yo rājā tu YSS_2.72a
upekṣako 'saṃkusuko Mn_6.43c
upekṣamāṇāḥ sanṛpā K_074c
upekṣamāṇo hy enasvī Nar_14.26c
upekṣākāryayuktaś ca K_833c
upekṣāṃ kurvatas tasya Nar_1.71a
upetāram upeyaṃ ca Mn_7.215[219M]a
upeyāt sākṣiṇaṃ rahaḥ Nar_1.147b
upeyād īśvaraṃ caiva Yj_1.100a
upoṣya dvijasaṃskāraṃ YS182v_3.50c
upoṣya rajanīm ekāṃ Par_7.21a
upoṣya rajanīm ekāṃ YS182v_3.44c
upoṣya rajanīm ekāṃ YS182v_3.48a
upoṣya rajanīmekāṃ Ang_1.961c
upoṣya rajamīm ekāṃ YS78v_41c
upoṣya vratam ācaret Par_4.17b
uptaṃ dattaṃ na naśyati Par_1.47d
upyate yad dhi yad bījaṃ Mn_9.40c
ubhayatra prakathitaṃ Ang_1.798a
ubhayatra vivarjayet Mn_3.167[157M]d
ubhayatra śucir bhavet Par_12.17d
ubhayaṃ tu samaṃ yatra Mn_9.34c
ubhayaṃ nāśayed idam Mn_2.55d
ubhayānumataḥ sākṣī Yj_2.72a
ubhayābhyarthitenaitan Yj_2.88a
ubhayāvasitaḥ pāpaḥ YS99v_24a
ubhayāvasitāḥ pāpā YS182v_1.5a
ubhayāvasitāḥ pāpā YS78v_4a
ubhayāvāsinaḥ pāpā YSS_1.9a
ubhayor apy asādhyaṃ cet Yj_2.196c
ubhayor apy asau rikthī Yj_2.127c
ubhayor īpsitaḥ kvacit K_747b
ubhayorbhojanaṃ kuryān Ang_1.46a
ubhayor likhite vācye K_206c
ubhayor hastayor muktaṃ Mn_3.225[215M]a
ubhayorhi tayordoṣaḥ Ang_2,6.13c
ubhayos tāmrakāṃsyayoḥ Par_6.39b
ubhayostu tadā nityaṃ Ang_1.81c
ubhayoḥ pratibhūr grāhyaḥ Yj_2.10c
ubhayoḥ sapta dātavyā Mn_5.136[134M]c
ubhayoḥ sūtakaṃ bhavet YS78v_75b
ubhābhyām apy ajīvaṃs tu Mn_10.82a
ubhābhyāṃ tarpaṇe dadyād YS99v_99c
ubhāv api tu tāv eva Mn_8.377a
ubhāv api hi tau dharmau Mn_2.14c
ubhāv apy aśucī syātāṃ YS99v_17a
ubhe ta ekaśulkena Mn_8.204c
ubhe yānāsane caiva Mn_7.162[163M]c
ubhe saṃdhye samāhitaḥ Mn_2.222b
ubhe spṛṣṭvā samācānta Par_12.17c
ubhau tau gurutalpagau Nar_12.84d
ubhau tau nārhato bhāgaṃ Mn_9.143c
ubhau nigṛhya dāpyaḥ syād Mn_8.184c
urageṣv āyaso daṇḍaḥ Yj_3.273a
urasi kṣipya dṛṣadaṃ Par_5.20c
uraḥ saptadaśāsthīni Yj_3.90c
urvārustādṛśaḥ proktaḥ Ang_1.603c
ulūkasya ca ghātakaḥ Par_6.5b
ulkānirghātaketūṃś ca Mn_1.38c
ulkāhasto 'gnido jñeyaḥ Nar_1.155a
ullapyaṃ yasya viśrambhāt K_376a
ullikhya tad gṛhaṃ paścāt Par_10.36c
uśanā munir abravīt Par_12.53(52)d
uśantastviti yugmakam Ang_1.797d
uṣantas tvety ṛcā pitṝn Yj_1.233b
uṣitasya śucer api Nar_20.17b
uṣitvādyaṃ gurau dvijāḥ Mn_4.1b
uṣitvā parivatsaram Mn_1.12b
uṣṭrayānaṃ samāruhya Mn_11.201[200M]a
uṣṭraṃ hatvā tu kṛṣṇalam Mn_11.137[136M]d
uṣṭrīkṣīram avikṣīram Par_11.10a
uṣṭre guñjā haye 'ṃśukam Yj_3.273d
uṣṇena bhavane vipra- Ang_1.250a
uṣṇena śakto na snāyād Ang_1.250c
uṣṇe varṣati śīte vā Mn_11.113[112M]a
uṣṇe varṣati śīte vā Par_8.32a
uṣṇe varṣati śīte vā Ang_2,11.7a
ūḍhayā kanyayā vāpi K_901a
ūḍhājāteṣv anukramāt Nar_13.14d
ūnadvivarṣa ubhayoḥ Yj_3.18c
ūnadvivarṣaṃ nikhanen Yj_3.1a
ūnadvivārṣikaṃ pretaṃ Mn_5.68[67M]a
ūnam abhyadhikaṃ cārthaṃ Nar_1.213a
ūnam abhyadhikaṃ vārthaṃ K_401a
ūnamāsikabhoktāraṃ Ang_1.760c
ūnaṃ vābhyadhikaṃ vāpi Yj_2.295a
ūnādhikaṃ tu yatra syāt K_398a
ūne vāpy adhike vārthe K_396c
ūnaikādaśavarṣasya YS182v_3.1a
ūnaikādaśavarṣasya YS78v_15a
ūrusthottānacaraṇaḥ Yj_3.198a
ūrja vahantīmanuṃ tataḥ Ang_1.858b
ūrdhvapātragrahāśmanām Yj_1.182b
ūrdhvam ācamanaṃ bhavet Par_12.29(28)d
ūrdhvam ekaḥ sthitas teṣāṃ Yj_3.167a
ūrdhvam eva vyavasthitam Yj_3.168b
ūrdhvaṃ tiryak ca vīkṣate Nar_1.177d
ūrdhvaṃ tu kālād etasmād Mn_9.90c
ūrdhvaṃ dakṣiṇatomukham Ang_2,10.6b
ūrdhvaṃ nābher medhyataraḥ Mn_1.92a
ūrdhvaṃ nābher yāni khāni Mn_5.132[130M]a
ūrdhvaṃ nābheḥ karau muktvā YS78v_45a
ūrdhvaṃ pituś ca mātuś ca Mn_9.104a
ūrdhvaṃ prāṇā hy utkrāmanti Mn_2.120a
ūrdhvaṃ bhāgatrayaṃ bhavet K_062b
ūrdhvaṃ māsatrayāt tasya K_503c
ūrdhvaṃ riktham ṛṇaṃ samam Yj_2.117b
ūrdhvaṃ labdhaṃ tu yat kiṃcit K_900a
ūrdhvaṃ lokaṃ na yāto vai Ang_1.372a
ūrdhvaṃ vibhāgāj jātas tu Mn_9.216a
ūrdhvaṃ saṃvatsarāt tasya K_502c
ūrdhvaṃ saṃvatsarāt tv enāṃ Mn_9.77c
ūrdhvaṃ snānam adhaḥ śaucaṃ YS78v_45c
ūrdhvocchiṣṭam adhocchiṣṭam Par_12.62(61)a
ūṣmaṇaś copajāyante Mn_1.45c
ūṣmabhāgā hi pitaraś Ang_1.821c
ṛkthaṃ tasyā haret sarvaṃ Nar_1.17c
ṛkṣeṣṭyāgrayaṇaṃ caiva Mn_6.10a
ṛksaṃhitāṃ trir abhyasya Mn_11.262[261M]a
ṛggāthā pāṇikā dakṣa- Yj_3.114a
ṛgyajuḥsāmabhistarām Ang_1.832b
ṛgyajuḥsāmalakṣaṇam Mn_1.23d
ṛgyajuḥ sāmavihitaṃ Yj_3.122c
ṛgvedavid yajurvic ca Mn_12.112a
ṛgvedaṃ dhārayan vipro Mn_11.261[260M]c
ṛgvedo devadaivatyo Mn_4.124a
ṛcā yuktāstayā punaḥ Ang_1.15b
ṛco 'dhīte ca yo 'nvaham Yj_1.41d
ṛco yajūṃṣi cānyāni Mn_11.264[263M]a
ṛjavas te tu sarve syur Mn_2.47a
ṛṇabhāg yo dhanaṃ haret Nar_1.20b
ṛṇam ādhau tadā khalu Yj_2.64b
ṛṇamevaṃ dhanaṃ dhānyaṃ Ang_1.1025c
ṛṇam evaṃvidhaṃ deyaṃ K_546c
ṛṇam evaṃvidhaṃ putrāñ K_549c
ṛṇam evaṃvidhaṃ śodhyaṃ K_849c
ṛṇavat strīdhanaṃ sutaiḥ K_916b
ṛṇavān mriyate yadi Nar_1.07b
ṛṇaṃ ca kārayed vāpi K_627c
ṛṇaṃ tayoḥ patikṛtaṃ Nar_1.21c
ṛṇaṃ tu dāpayet putraṃ K_557a
ṛṇaṃ dadyāt patis teṣāṃ Yj_2.48c
ṛṇaṃ dadyāt pitṛvye vā Nar_1.11c
ṛṇaṃ dadyur yathāṃśataḥ Nar_1.02b
ṛṇaṃ dātum aśakto yaḥ Mn_8.154a
ṛṇaṃ dāpyo damaṃ ca saḥ Mn_8.108d
ṛṇaṃ dāpyo damaṃ ca saḥ K_457d
ṛṇaṃ deyam adeyaṃ ca Nar_1.01a
ṛṇaṃ deyaṃ vibhāvitam K_550b
ṛṇaṃ deyaṃ sabandhakam K_628b
ṛṇaṃ pitṛkṛtaṃ sutaiḥ K_548d
ṛṇaṃ putrakṛtaṃ tathā Nar_1.13b
ṛṇaṃ putrakṛtaṃ pitrā K_544a
ṛṇaṃ pautreṇa yatnataḥ K_560b
ṛṇaṃ prītipradānaṃ ca K_850a
ṛṇaṃ lekhyakṛtaṃ deyaṃ Yj_2.90a
ṛṇaṃ lekhye niveśitam K_302b
ṛṇaṃ voḍhuḥ sa bhajate Nar_1.19c
ṛṇaṃ sadaśabandhakam Yj_2.76b
ṛṇaṃ sarvatra paitṛkam K_561d
ṛṇāt tābhya ṛte 'nvayaḥ Yj_2.117d
ṛṇādānam iti smṛtam Nar_1.01d
ṛṇādānaṃ hy upanidhiḥ Nar_M1.16a
ṛṇādivādeṣu dhanaṃ K_403c
ṛṇādiṣu naro 'gadaḥ Mn_8.107b
ṛṇādiṣu parīkṣeta K_365a
ṛṇādiṣu vivādeṣu K_396a
ṛṇādiṣu haret kālaṃ Nar_M1.38c
ṛṇānām anapakriyā Mn_11.65[64M]b
ṛṇānāṃ cānapākriyā Yj_3.234b
ṛṇānāṃ sārvabhaumo 'yaṃ Nar_1.90a
ṛṇāni trīṇy apākṛtya Mn_6.35a
ṛṇānmuktirna jāyate Ang_1.325b
ṛṇānmukto bhavedayam Ang_1.324b
ṛṇān mucyeta carṇikaḥ K_590d
ṛṇān mucyeta narṇikaḥ K_524d
ṛṇārtham āharet tantuṃ K_572a
ṛṇārthaṃ karma kārayet Yj_2.43b
ṛṇikas taṃ pratibhuve Nar_1.107c
ṛṇikaṃ nyāyavādinam K_589b
ṛṇikāyodayaṃ dhanī Nar_1.101b
ṛṇikena tu yā vṛddhir K_498a
ṛṇikais tasya tad bhavet Yj_2.56d
ṛṇiko yadi nihnate K_282b
ṛṇiṣv apratikurvatsu Nar_1.105a
ṛṇisākṣilekhakānām K_268c
ṛṇisākṣilekhakānāṃ K_284c
ṛṇisvahastasaṃdehe K_286a
ṛṇī kālaviparyayāt Nar_1.112b
ṛṇī dāsyāt pramucyate Nar_5.31b
ṛṇī na syād yathā pitā Nar_13.32d
ṛṇe deye pratijñāte Mn_8.139a
ṛṇe dhane ca sarvasmin Mn_9.218a
ṛṇe lekhyaṃ sākṣiṇo vā K_233a
ṛtam uñchaśilaṃ jñeyam Mn_4.5a
ṛtaṃ bhuṅkte hy udaṅmukhaḥ Mn_2.52d
ṛtāmṛtābhyāṃ jīvet tu Mn_4.4a
ṛtukālābhigāmī syāt Mn_3.45a
ṛtutrayamatandritaḥ Ang_1.199d
ṛtutrayasyāpariṣṭāt K_507c
ṛtuprasravaṇena ca Par_10.25d
ṛtusaṃdhiṣu bhuktvā vā Yj_1.146c
ṛtusnātadine so 'yaṃ Ang_1.323a
ṛtusnātā tu yā nārī Par_4.14a
ṛtusnātāṃ tu yo bhāryāṃ Par_4.15a
ṛtuḥ saṃvatsaro 'pi vā K_148b
ṛtuḥ svābhāvikaḥ strīṇāṃ Mn_3.46a
ṛtūnāṃ pratirodhanāt Mn_9.93d
ṛte tv ādheḥ sthirāśrayāt Nar_1.118d
ṛtau tu garbhaśaṅkitvāt YS99v_16a
ṛtvantāsu ca rātriṣu Mn_4.119d
ṛtvikkarṣakakarmiṇām Yj_2.265d
ṛtvik tu trividho dṛṣṭaḥ Nar_3.10a
ṛtviktvena vṛte tasmin Ang_1.110c
ṛtvikpurohitācāryair Mn_4.179a
ṛtvikpurohitācāryair Yj_1.332c
ṛtvikpurohitāpatya- Yj_1.158a
ṛtvig yajñakṛd ucyate Yj_1.35b
ṛtvig yadi vṛto yajñe Mn_8.206a
ṛtvig yājyam aduṣṭaṃ Nar_3.09a
ṛtvig yājyau ca bhojayet Mn_3.148[138M]d
ṛtviṅnyāyena yal labdham K_872c
ṛtvijas te hi śūdrāṇāṃ Mn_11.42[41M]c
ṛtvijaṃ yas tyajed yājyo Mn_8.388a
ṛtvijāṃ dīkṣitānāṃ ca Yj_3.28a
ṛtvijāṃ vyasane 'py evam Nar_3.08a
ṛtvije karma kurvate Mn_3.28b
ṛtvije karma kurvate Nar_12.41d
ṛṣabhaikasahasrā gā Yj_3.266a
ṛṣabhaikādaśā gāśca Ang_2,11.10a
ṛṣayaś cakrire dharmaṃ Mn_2.154c
ṛṣayaḥ pitaro devā Mn_3.80[70M]a
ṛṣayaḥ saṃyatātmānaḥ Mn_11.236[235M]a
ṛṣayo dīrghasaṃdhyatvād Mn_4.94a
ṛṣibhir dharmatattvajñair Par_11.50a
ṛṣibhir brāhmaṇaiś caiva Mn_6.30a
ṛṣibhiḥ pāvanaṃ kṛtam Yj_1.281b
ṛṣibhiḥ saṃprakīrtitāḥ K_743d
ṛṣibhyaḥ pitaro jātāḥ Mn_3.201[191M]a
ṛṣiyajñaṃ devayajñaṃ Mn_4.21a
ṛṣiṃ vyāsaṃ puraskṛtya Par_1.5c
ṛṣiḥ śātātapo 'bravīt YS182v_5.20d
ṛṣīṇām api ca smṛtāḥ Nar_1.221b
eka eva ca duṣkṛtam Mn_4.240[241M]d
eka eva caren nityaṃ Mn_6.42a
eka eva pramāṇaṃ sa K_354c
eka eva pralīyate Mn_4.240[241M]b
eka eva yadā vipro Ang_1.969a
eka eva suhṛd dharmo Mn_8.17a
eka evāurasaḥ putraḥ Mn_9.163a
ekakālaṃ cared bhaikṣaṃ Mn_6.55a
ekakriyāviruddhaṃ tu K_518c
ekacityāṃ samārūḍhau Ang_1.980a
ekacchāyāpraviṣṭānāṃ K_538a
ekacchāyāśriteṣv eṣu Yj_2.55c
ekacchāyāśrite sarvaṃ K_537a
ekajātir dvijātīṃs tu Mn_8.270a
ekajātiśalāṭutaḥ Ang_1.506b
ekatra ca vilekhitam K_519b
ekatraiva prakurvīta Ang_1.994c
ekatraiva hi tiṣṭhati Ang_1.120b
ekatraiva hi tiṣṭhati Ang_1.423b
ekatvaṃ sā vrajed bhartuḥ YS99v_86c
ekadā vai bhaviṣyati Ang_1.282b
ekadeśam upādhyāya Yj_1.35a
ekadeśaṃ tu vedasya Mn_2.141a
ekadeśe ca kāraṇam K_189b
ekadeśe vibhāvitaḥ Yj_2.20b
ekadaiva samākrāntaḥ Ang_1.53c
ekadaiva hi deyā syān Ang_1.697a
ekadvitricatur gā vā Par_11.3c
ekadvitricaturnārī- Ang_1.48a
ekadvitricaturbhāgān K_632c
ekadvitricatur viprān Par_2.5c
ekadvitricatuḥpañca- Ang_1.212c
ekadvitryārṣakaṃ tathā Ang_1.346d
ekadhaiva bhaveddhi vai Ang_1.805d
ekapaṅktyupaviṣṭānāṃ Par_11.7a
ekapātre ca vā paṅktyāṃ K_673a
ekapādaṃ cared rodhe Par_9.3c
ekapādaṃ yathāvidhi Par_9.30d
ekapiṇḍās tu dāyādāḥ Par_3.7a
ekabhaktaṃ caret paścād Par_10.21a
ekabhaktaṃ tathā naktam YS182v_4.25c
ekabhaktena naktena Yj_3.318a
ekabhāgātiriktaṃ vā K_706c
ekam apy āśayed vipraṃ Mn_3.83[73M]a
ekam utpādayet putraṃ Mn_9.60c
ekam eva tu śūdrasya Mn_1.91a
ekam eva dahaty agnir Mn_7.9a
ekam eva mṛte 'hani YS99v_83d
ekameva vadedgotram Ang_1.346c
ekam evādvitīyaṃ tat Nar_1.191a
ekameveti kecana Ang_1.658d
ekarātram aśaucakam Par_3.29d
ekarātraṃ jale vaset Par_10.19d
ekarātraṃ tu nivasann Mn_3.102[92M]a
ekarātropavāsaś ca Mn_11.212[211M]c
ekarātropavāsaś ca Yj_3.317c
ekarātropavāsaś ca Yj_3.321c
ekarātropavāsaś ca Par_10.28a
ekarātropavāsaś ca YS182v_1.13c
ekarūpā dvirūpā vā K_938a
ekaviprākhyapakṣasya Ang_1.695a
ekaviprānekavipra- Ang_1.694c
ekaviṃśatibhiścānyaiḥ Ang_2,4.4c
ekaviṃśatim ūrubhyāṃ Par_5.18a
ekaviṃśatīm ājātīḥ Mn_4.166c
ekaśāstram adhīyāno K_066a
ekaśeṣajamalpakam Ang_1.117b
ekaśeṣajamalpakam Ang_1.424b
ekaś cet putravān bhavet Mn_9.182b
ekaś ced unnayet sīmāṃ Nar_11.10a
ekas tān mantravit prītaḥ Mn_3.131[121M]c
ekasthānāsanāhārāḥ K_829e
ekasthālīsahāyāri- Nar_1.162c
ekasminneva tatpiṇḍe Ang_1.394a
ekasminneva divase Ang_1.272a
ekasminneva divase Ang_1.948c
ekasya cet syād vyasanaṃ Nar_3.07a
ekasya bahubhiḥ sārdhaṃ Nar_M2.12c
ekaṃ gomithunaṃ dve vā Mn_3.29a
ekaṃ ghnatāṃ bahūnāṃ ca Yj_2.221a
ekaṃ ced vahavo hanyuḥ K_798a
ekaṃ yatra prabhedayet K_204b
ekaṃ vṛṣabham uddhāraṃ Mn_9.123a
ekaḥ prajāyate jantur Mn_4.240[241M]a
ekaḥ śataṃ yodhayati Mn_7.74a
ekaḥ śayīta sarvatra Mn_2.180a
ekākinaś cātyayike Mn_7.165[166M]a
ekākī cintayāno hi Mn_4.258[259M]c
ekākī cintayen nityaṃ Mn_4.258[259M]a
ekākṣaraṃ paraṃ brahma Mn_2.83a
ekāṅgam api darśayet Nar_20.27b
ekā cet putriṇī bhavet Mn_9.183b
ekā ced bahubhiḥ kācid Par_9.49a
ekādaśa kilā 'ṣṭakāḥ Ang_1.729b
ekādaśaguṇaṃ dāpyo Yj_2.190c
ekādaśa yathoditān Mn_9.180b
ekādaśavidhaḥ sākṣī Nar_1.129a
ekādaśaṃ mano jñeyaṃ Mn_2.92a
ekādaśāhe pretasya YS99v_89a
ekādaśe dvādaśe vā Ang_1.879c
ekādaśendriyāṇy āhur Mn_2.89a
ekādaśe strījananī Mn_9.81c
ekādhikaṃ harej jyeṣṭhaḥ Mn_9.117a
ekāntaras tu dauṣṣanto Nar_12.111a
ekāntare tv ānulomyād Mn_10.13a
ekāntenaiva vṛddhiṃ tu K_499a
ekānte prāgudaṅmukhaḥ Mn_2.61d
ekāpāyena vartante Mn_1.70c
ekārāmaḥ parivrajya Yj_3.58c
ekārghyaikapavitrakam Yj_1.251b
ekā liṅge gude tisras Mn_5.136[134M]a
ekāvidhiṣṭayā (?) Nar_M2.13b
ekāśaucena vā paścād Ang_1.54a
ekāhadvyāhādyapekṣaṃ K_112a
ekāham aśucir bhūtvā Par_3.43c
ekāham ekabhaktāśī Par_8.37a
ekāhaṃ codake vaset Mn_11.157[156M]d
ekāhaṃ naktabhojanaḥ Par_8.37b
ekāhaṃ mārutāśanaḥ Par_8.37d
ekāhaṃ lohavāsasām K_694d
ekāhaṃ lohavāsasām Nar_9.6d
ekāhaṃ vāgnihotravān Ang_2,9.11d
ekāhāc chudhyate vipro Par_3.5a
ekāhena tu vaiśyas tu Par_11.45a
ekāhe likhitaṃ yat tu K_513a
ekāṃśaś ca pradhānataḥ Mn_9.150d
ekena bahubhis tathā Nar_13.18b
ekenāṅgena yajvanaḥ Mn_11.11[10M]b
ekenaiva hi kāritam Ang_1.1074d
eke śrutinidarśanāt Mn_11.45[44M]d
ekaikam api vidvāṃsaṃ Mn_3.129[119M]a
ekaikam upapātakam Yj_3.242d
ekaikam ubhayatra vā Mn_3.125[115M]b
ekaikaśaś caret kṛcchram YS99v_44c
ekaikaśaś caret kṛcchraṃ Mn_11.139[138M]c
ekaikaśaś caret kṛcchraṃ YS99v_42c
ekaikaśo yugānāṃ tu Mn_1.68c
ekaikasya tv aṣṭaśatam Yj_1.303a
ekaikasya yathākramam Yj_3.322b
ekaikasya viśuddhaye Yj_3.274d
ekaikaṃ kārayet karma Mn_7.138[139M]c
ekaikaṃ grāsam aśnīyāt Mn_11.213[212M]a
ekaikaṃ grāsam aśnīyād Par_6.33a
ekaikaṃ copadhāvati Nar_1.175d
ekaikaṃ pratyahaṃ pibet Yj_3.317b
ekaikaṃ varddhayec chukle YS78v_10a
ekaikaṃ vardhayed grāsaṃ YS182v_2.6a
ekaikaṃ vādayet tatra K_395c
ekaikaṃ hrāsayet kṛṣne Yj_3.323c
ekaikaṃ hrāsayet piṇḍaṃ Mn_11.216[215M]a
ekaikaṃ hrāsayed grāsaṃ Par_10.2a
ekaike tu kṛte pāpe YSS_1.12a
ekaikena dinatrayam Par_6.37d
ekottaraguṇāni ca Yj_3.179d
ekoddiṣṭasya ketanam Mn_4.110b
ekoddiṣṭaṃ devahīnam Yj_1.251a
ekoddiṣṭaṃ ṣoḍaśaṃ ca Ang_1.980c
ekoddiṣṭaṃ ṣoḍaśaṃ ca Ang_1.991a
ekoddiṣṭaṃ striyā api Yj_1.254d
eko dharmaḥ pravartate Nar_13.37b
ekonatriṃśallakṣāṇi Yj_3.101a
ekonaviṃśatidina- Ang_1.930c
eko 'nubhuṅkte sukṛtam Mn_4.240[241M]c
eko 'nyaḥ kṣatriyāpatiḥ Nar_12.6d
eko 'pi pariṣad bhavet Par_8.13d
eko 'pi pariṣadbhavet Ang_2,4.5f
eko 'pi vedavid dharmaṃ Mn_12.113a
eko yadvan nayet sīmām K_747a
eko 'lubdhas tu sākṣī syād Mn_8.77a
eko vādhyātmavittamaḥ Yj_1.9d
eko hato yair bahubhiḥ sametair Par_9.48a
eko hato yo bahubhiḥ sametaiḥ YSS_1.55a
eko 'ham asmīty ātmānaṃ Mn_8.91a
eko hy anīśaḥ sarvatra K_854c
etac caturvidhaṃ prāhuḥ Mn_2.12c
etac caturvidhaṃ vidyāt Mn_7.100[101M]a
etac cāṇdrāyaṇaṃ smṛtam Mn_11.216[215M]d
etac chaucaṃ gṛhasthānāṃ Mn_5.137[135M]a
etat kaṣṭatamaṃ vidyāc Mn_7.50c
etat kāryaṃ prajāpateḥ Nar_12.18d
etat tu na pare cakrur Mn_9.99a
etattu vihitaṃ puṇyaṃ Ang_2,12.7a
etat te kathitaṃ sarvaṃ YS182v_4.11a
etat te kathitaṃ sarvaṃ YS78v_68a
etatteti ca mantreṇa Ang_1.854a
etat trayaṃ samāśritya Mn_7.215[219M]c
etat trayaṃ hi puruṣaṃ Mn_4.136a
etattrayātpūrvakasya Ang_1.675a
etatpātakayuktānāṃ Ang_2,12.8a
etat pārāśaraṃ śāstraṃ Par_12.[81(80)]c
etat sapiṇḍīkaraṇam Yj_1.254c
etatsamaṣṭirlokānāṃ Ang_1.495a
etatsarvaṃ caikapātre Ang_1.531a
etat sarvaṃ pitā putrair K_866c
etat sarvaṃ pradātavyaṃ K_543c
etat sarvaṃ vibhāge tu K_877c
etad akulam ity uktam K_185c
etad akṣaram etāṃ ca Mn_2.78a
etadantās tu gatayo Mn_1.50a
etad arthaṃ kṛto nṛpaḥ K_015d
etadasti hyanuṣṭhānaṃ Ang_1.711c
etad uktaṃ dvijātīnāṃ Mn_5.26a
etaduccāraṇāśaktau Ang_1.827c
etad eva cared abdaṃ Mn_11.129[128M]a
etad eva vidhiṃ kuryād Mn_11.188[187M]a
etad eva vrataṃ kuryur Mn_11.117[116M]a
etad eva vrataṃ kṛtsnaṃ Mn_11.130[129M]a
etad eva vrataṃ caret Mn_11.87[86M]b
etad eva vrataṃ caret Mn_11.155[154M]d
etad evānimantraṇe Yj_2.263d
etad gocarmadānena Par_12.50(49)c
etad daṇḍavidhiṃ kuryād Mn_8.221a
etad dinacatuṣkeṇa YS182v_4.26a
etad deśaprasūtasya Mn_2.20a
etad dvayaṃ samākhyātaṃ K_623c
etad dvādaśasāhasraṃ Mn_1.71c
etad dhi janmasāphalyaṃ Mn_12.93a
etad dhi matto 'dhijage Mn_1.59c
etaddhai varaṇaṃ proktaṃ Ang_1.777a
etad bhāsvatir abravīt YS78v_33d
etad yathākṣaraṃ lekhye K_260a
etadyogapradhānāya Ang_2,6.5a
etad yo na vijānāti Yj_3.197a
etad rājñā viśeṣataḥ Nar_M1.62b
etad rudrās tathādityā Mn_11.221[220M]a
etad vaḥ sāraphalgutvaṃ Mn_9.56a
etad vidanto vidvāṃso Mn_4.91a
etad vidyāt samāsena Mn_4.160c
etad vidyādhanaṃ prāhuḥ K_873c
etad vidyādhanaṃ bhṛguḥ K_872d
etad vidvanto vidvāṃsas Mn_4.125a
etadvidhānam ātiṣṭhed Mn_7.226[230M]a
etad vidhānam ātiṣṭhed Mn_8.244a
etad vidhānaṃ vijñeyaṃ Mn_9.148a
etadviruddhaṃ tatsarvaṃ Ang_1.673a
etad vo 'bhihitaṃ śaucaṃ Mn_5.100[99M]a
etad vo 'bhihitaṃ sarvaṃ Mn_3.286[276M]a
etad vo 'bhihitaṃ sarvaṃ Mn_12.116a
etad vo 'yaṃ bhṛguḥ śāstraṃ Mn_1.59a
etad vyāptimad eteṣāṃ Mn_12.26c
etanmantratrayaṃ vācā Ang_1.826a
etanmantratrayaṃ śrāddhe Ang_1.826c
etanmātre kṛte tu cet Ang_1.617b
etan māṃsasya māṃsatvaṃ Mn_5.55c
etan muktasya lakṣaṇam Mn_6.44d
etam eke vadanty agniṃ Mn_12.123a
etam eva vidhiṃ kṛtsnam Mn_11.217[216M]a
etayā rcā visaṃyuktaḥ Mn_2.80a
etayor ubhayor api Nar_1516.7b
etasminnantare tatra Ang_1.586a
etasminn enasi prāpte Mn_11.122[121M]a
etasmin panase labdhe Ang_1.541c
etasya paramo mukhyas Ang_1.1039c
etaṃ sāmāsikaṃ dharmaṃ Mn_10.63c
etā gatvā striyo mohāt YS182v_3.5c
etāṇi yatipātrāṇi Mn_6.54c
etāṇ dvijātayo deśān Mn_2.24a
etādṛśeṣu kṛtyeṣu Ang_1.217a
etā dṛṣṭvāsya jīvasya Mn_12.23a
etān ākālikān vidyād Mn_4.105c
etān āhuḥ kauṭasākṣye Mn_8.122a
etāni mānyasthānāni Mn_2.136c
etāni vādinor arthasya K_205c
etāni śamaye nṛpaḥ K_952d
etāni satataṃ paśyen Nar_18.52a
etāni satāṃ sakṛt Mn_9.47d
etān eke mahāyajñān Mn_4.22a
etān eva mahāyajñān Mn_6.5c
etān daśāparādhāṃs tu K_948c
etān doṣān avekṣya tvaṃ Mn_8.101a
etān niyojayed yas tu YS78v_34a
etān prakṣālayej jalaiḥ Par_7.26d
etāny api pramāṇāni Nar_1.23a
etāny api satāṃ gehe Mn_3.101[91M]c
etāny enāṃsi sarvāṇi Mn_11.71[70M]a
etān vigarhitācārān Mn_3.167[157M]a
etān sarvān samāhṛtya Yj_1.289c
etābhiś caiva hotavyaṃ Par_11.36a
etāvantyeva bhūtale Ang_1.349d
etāvantyeva sarvatra Ang_1.351a
etāvān eva puruṣo Mn_9.45a
etā vai dakṣiṇāḥ smṛtāḥ Yj_1.306d
etāś cānyāś ca loke 'sminn Mn_9.24a
etāś cānyāś ca seveta Mn_6.29a
etāsāṃ tanayāḥ sarve Ang_1.457a
etās tisras tu bhāryārthe Mn_11.172[171M]a
etās tu mohito gatvā Par_10.9c
etāṃś cāraiḥ suviditān K_950c
etāṃs tātkālikān viduḥ Yj_1.151d
etāṃs tu brāhmaṇaḥ spṛṣṭvā Par_12.28(27)c
etāṃs tv abhyuditān vidyād Mn_4.104a
etāḥ prakṛtayo mūlaṃ Mn_7.156[157M]a
ete karmakarāḥ proktā Nar_5.03c
ete kālaviśeṣakāḥ Ang_1.652b
ete gṛhasthaprabhavāś Mn_6.87c
ete caturṇāṃ varṇānām Mn_10.130a
ete doṣā bhavantīha Ang_2,8.4a
etena sarvapālānāṃ Nar_6.19a
etenaiva gṛhodyāna- Nar_11.12a
etenaiva prakāreṇa Nar_14.4c
ete brāhmaṇakutsāḥ syus YS182v_5.3c
etebhyo hi dvijāgryebhyo Mn_11.3a
ete manūṃs tu saptān yān Mn_1.36a
ete mahāpātakino Yj_3.227c
ete mānyā yathāpūrvam Yj_1.35c
ete rāṣṭre vartamānā Mn_9.226a
ete varjyāḥ prayatnena YS182v_3.38a
ete varjyāḥ prayatnena YS78v_33c
ete śūdrās tu bhojyānnā YS182v_3.10c
ete śūdreṣu bhojyānnā Mn_4.253[254M]c
ete śūdreṣu bhojyānnā Par_11.21c
ete śūdreṣu bhojyānnā YS78v_20c
ete śrāddhe ca dāne ca YS182v_3.37a
ete śrāddhe ca dāne ca YS78v_a
ete ṣaṭ sadṛśān varṇāñ Mn_10.27a
eteṣām aparādheṣu K_481c
eteṣāmamlayogena Ang_1.528a
eteṣām udakaṃ pītvā YS182v_3.63c
eteṣām udakaṃ pītvā YS78v_47c
eteṣām eva jantūnāṃ Mn_12.69c
eteṣām eva varṇānāṃ Mn_1.91c
eteṣāṃ tu pravartayet K_013b
eteṣāṃ nigraho rājñaḥ Mn_8.387a
eteṣāṃ punareva vai Ang_1.528d
eteṣāṃ māsajānāṃ syād Ang_1.506a
eteṣāṃ vihitaṃ puṇyaṃ Ang_2,11.11a
eteṣāṃ sparśanāt pāpaṃ YS182v_3.53a
eteṣāṃ svasya kevalam Ang_1.1069b
eteṣu khyāpayann enaḥ Par_12.69(68)c
eteṣu dvādaśābdaṃ ca YS182v_4.23c
eteṣu manur abravīt Mn_4.103d
eteṣv avidyamāneṣu Mn_2.248a
eteṣv evābhiyogaś cen K_367c
eteṣv evābhiyogeṣu K_429a
ete sanābhayas tūktāḥ K_362c
ete santaṃ janaṃ nṛṣu Nar_1516.14b
ete sarve pṛthag jñeyā Mn_9.235c
ete hi śapathāḥ proktāḥ Nar_20.4a
etair uddhṛtya hotavyaṃ Par_11.35a
etair upāyayogais tu Mn_9.10c
etair upāyair anyaiś ca Mn_9.312a
etair upāyaiḥ saṃśuddhaḥ Yj_3.159c
etair eva guṇair yuktam K_011a
etair eva guṇair yuktaḥ Yj_1.55a
etair eva niyuktānāṃ K_430a
etair jitaiś ca jayati Mn_4.181c
etair dvijātayaḥ śodhyā Mn_11.226[225M]a
etairmantrairbhaveddhi tat Ang_1.830d
etair liṅgair nayet sīmāṃ Mn_8.252a
etair vivādān saṃtyajya Mn_4.181a
etair vratair apoheta Mn_11.102[101M]a
etair vratair apoheta Mn_11.169[168M]a
etair vratair apoheyur Mn_11.107[106M]a
etair vratair apohyaṃ syād Mn_11.145[144M]a
etaiśca gāvo na hi bandhanīyā Ang_2,10.9c
etais tu gāvo na nibandhanīyā Par_9.33c
etaiḥ prabhūtaiḥ śūdro 'pi Yj_1.116c
etaiḥ samāparādhānāṃ K_969a
etaiḥ saṃyujyate yo 'nyaḥ Ang_2,7.8c
etau varṣāsv anadhyāyāv Mn_4.102c
edhodakaṃ mūlaphalam Mn_4.247[248M]a
edhyena liptaṃ tu bhavet kadācit YS182v_3.61b
enasaḥ syāt turīyabhāk Mn_4.202[203M]d
enasāṃ sthūlasūkṣmāṇāṃ Mn_11.252[251M]a
enasvibhir anirṇiktair Mn_11.189[188M]a
enasvī saptakaṃ japet Mn_11.255[254M]b
eno gacchati kartāraṃ Mn_8.19c
eno gacchati kartāraṃ Nar_M3.12c
eno vikhyāpya śudhyati Mn_11.83[82M]d
eno hiṃsāsamudbhavam Mn_11.145[144M]b
ebhir nānāvidhair vrataiḥ Mn_11.107[106M]d
ebhiś ca vyavahartā yaḥ Yj_2.240c
ebhis tu saṃvased yo vai Yj_3.261a
ebhyas tūtkṛṣṭamūlyānāṃ Nar_19.32c
ebhyo mātā garīyasī Yj_1.35d
eva ca kṣatrajātiś ca Mn_10.26d
evam anye tu vijñeyāḥ Nar_19.64c
evamanyeṣu navasu Ang_1.406a
evam anveṣaṇaṃ bhavet Par_9.50d
evam astv iti hovāca Yj_3.334c
evam asyāntarātmā ca Yj_3.220c
evam ācārato dṛṣṭvā Mn_1.110a
evamādīn vijānīyāt Mn_9.260a
evam ādyān vijānīyāt K_803c
evamāha pitāmahaḥ Ang_1.377d
evamāha purā bhṛguḥ Ang_1.223d
evam āha prajāpatiḥ Par_4.4b
evamāha prajāpatiḥ Ang_1.300d
evam ukto hi bhagavān YS182v_4.19c
evam uktvā viṣaṃ śārṅgaṃ Yj_2.111a
evamuddiśya varṇeṣu Ang_2,5.10a
evametatsamāsādya Ang_2,6.4a
evam etad anādyantaṃ Yj_3.124c
evam etair idaṃ sarvaṃ Mn_1.41a
evam enaḥ śamaṃ yāti Yj_1.13a
evameva kṣurasnānaṃ Ang_1.255c
evameva tathānyo 'pi Ang_1.1051a
evam eva tu nārīṇāṃ YS78v_74c
evam eva dviguṇitā YSS_2.60c
evameva punastvatha Ang_1.408b
evameva prakartavyo Ang_1.700c
evameva bhavedanyas Ang_1.331a
evam eva yamo 'bravīt YS182v_3.38b
evam eva hi nārīṇāṃ YS99v_54c
evam evāgamā sarve Nar_18.43c
evaṃ kartāsmi śādhi mām Nar_19.53d
evaṃ karmaviśeṣeṇa Mn_11.52[51M]a
evaṃkarmāsmi śādhi mām Mn_8.314d
evaṃ kṛteṣu teṣveṣu Ang_1.335c
evaṃ kṣatriyavaiśyayoḥ Nar_12.110d
evaṃ gacchan striyaṃ kṣāmāṃ Yj_1.80a
evaṃ gṛhāśrame sthitvā Mn_6.1a
evaṃ catuṣpadānāṃ ca Par_6.15a
evaṃ carati yo vipro Mn_2.249a
evaṃ caran sadā yukto Mn_9.324a
evaṃ caret sadā yukto K_973a
evaṃ ca vedavid vipraḥ Par_8.22c
evaṃ cāndrāyaṇena vā Yj_3.265b
evaṃ jātāni gotrāṇi Ang_1.348c
evaṃjātīyakā ye syus Ang_1.1068a
evaṃ tatra nirasyeta K_042c
evaṃ tulāyāṃ tritayaṃ Ang_1.533c
evaṃ taiḥ samanujñātaḥ Ang_2,3.5a
evaṃ dātā na muhyati YS99v_79d
evaṃ duṣṭaṃ nṛpasthāne K_279a
evaṃ dṛḍhavrato nityaṃ Mn_11.81[80M]a
evaṃ doṣo na vidyate K_939d
evaṃ doṣo na vidyate Nar_12.102d
evaṃ dviguṇatāṃ dadyāt YSS_2.53a
evaṃ dvitrivibhedataḥ Ang_1.404d
evaṃ dharmavido viduḥ K_742d
evaṃ dharmaṃ vijānīmaḥ Mn_9.46c
evaṃ dharmāsanasthena K_475a
evaṃ dharmo daśāhāt tu K_684c
evaṃ dharmo na hīyate Nar_3.16d
evaṃ dharmyāṇi kāryāṇi Mn_9.251a
evaṃ dhṛtiśca pātaśca Ang_1.656c
evaṃ nārīkumārīṇāṃ Par_9.55a
evaṃ nirvapaṇaṃ kṛtvā Mn_3.260[250M]a
evaṃ niṣkṛtirīritā Ang_1.192d
evaṃ pakṣadvayaṃ smṛtam Ang_1.985d
evaṃ pañcatriṃśavarṣa- Ang_1.151a
evaṃ pañcadaśārṣaṃ ca Ang_1.348a
evaṃ pañca viśād rājā YSS_2.75a
evaṃ pariṣadādeśān Par_8.9c
evaṃ paśyan sadā rājā Nar_M1.65a
evaṃ pāpātsamuddhṛtya Ang_2,7.4c
evaṃ pitāmahe jīve Ang_1.107a
evaṃ pitṛvyatanaya- Ang_1.409c
evaṃ puruṣakāreṇa Yj_1.351c
evaṃ pūrvaṃ mayāpyuktaṃ Ang_2,4.6a
evaṃ pṛṣṭaḥ sa yad brūyāt K_087c
evaṃ pratyarthinokte tu K_277c
evaṃ pradakṣiṇāvṛtko Yj_1.250a
evaṃ prayatnaṃ kurvīta Mn_7.220[224M]a
evaṃ pravartate yas tu K_018a
evaṃ bhavenmahādoṣas Ang_2,6.14c
evaṃ mātāmahācārya- Yj_3.4a
evaṃ mātuḥ sapiṇḍe tu Ang_1.1006a
evaṃ mithyā caturvidhā Nar_M2.5d
evaṃ yathoktaṃ viprāṇāṃ Mn_5.2a
evaṃ yady apy aniṣṭeṣu Mn_9.319a
evaṃ yaḥ sarvabhūtāni Mn_3.93[83M]a
evaṃ yaḥ sarvabhūteṣu Mn_12.125a
evaṃ varṣāṣṭake 'tīte Ang_1.64a
evaṃ vicārayan rājā K_421c
evaṃ vijayamānasya Mn_7.107[108M]a
evaṃvidhān nṛpo deśān Mn_9.266a
evaṃ vināyakaṃ pūjya Yj_1.293a
evaṃvṛttasya nṛpateḥ Mn_7.33a
evaṃ vṛttāṃ savarṇāṃ strīṃ Mn_5.167[165M]a
evaṃvṛtto 'vinītātmā Yj_3.155a
evaṃ śuddhas tataḥ paścāt Par_6.41a
evaṃ śuddhim avāpnuyāt Nar_1516.25d
evaṃ sa jāgratsvapnābhyām Mn_1.57a
evaṃ satyatra kālataḥ Ang_1.354b
evaṃ satyatra janane Ang_1.343a
evaṃ satyatra yaḥ kaścid Ang_1.555a
evaṃ satyatra yo martyaḥ Ang_1.543a
evaṃ sa bandhanāt tasmān Nar_1.187c
evaṃ sa bhagavān devo Mn_12.117a
evaṃ samuddhṛtoddhāre Mn_9.116a
evaṃ samyagg havir hutvā Mn_3.87[77M]a
evaṃ sarvam idaṃ rājā Mn_7.216[220M]a
evaṃ sarvaṃ vidhāyedam Mn_7.142[143M]a
evaṃ sarvaṃ sa sṛṣṭvedaṃ Mn_1.51a
evaṃ sarvān imān rājā Mn_8.420a
evaṃ sarvaikaniścayaḥ Ang_1.624b
evaṃ saha vaseyur vā Mn_9.111a
evaṃ saṃcintya manasā Mn_11.231[230M]a
evaṃ saṃnyasya karmāṇi Mn_6.96a
evaṃ strī patim uddhṛtya Par_4.33c
evaṃ sthitaṃ punarvacmi Ang_1.289c
evaṃ syādgrahaṇaśrāddhaṃ Ang_1.480c
evaṃ svabhāvaṃ jñātvāsāṃ Mn_9.16a
evaṃ svāyaṃbhuvo 'bravīt Nar_19.59b
eṣa e[vame]va tu nārīṇāṃ YS182v_4.17c
eṣa eva vidhir jñeyaḥ Yj_2.203c
eṣa eva vidhir jñeyo Yj_2.154c
eṣa eva vidhir jñeyo K_310c
eṣa eva vidhir dṛṣṭaḥ Nar_1.220c
eṣa eva vidhir dṛṣṭo Nar_2.07a
eṣa cāndrāyaṇo vidhiḥ Par_10.2d
eṣa cāndrāyaṇo vidhiḥ YS182v_2.6d
eṣa cāndrāyaṇo vidhiḥ YS78v_10d
eṣa jñeyas trivṛdvedo Mn_11.264[263M]c
eṣa daṇḍavidhiḥ prokto Mn_8.278a
eṣa daṇḍavidhiḥ smṛtaḥ Nar_14.8b
eṣa daṇḍo hi dāsasya K_963c
eṣa dāyavidhiḥ smṛtaḥ Nar_13.49d
eṣa daivo vidhiḥ smṛtaḥ Mn_5.31b
eṣa doṣagaṇo vare Nar_12.37d
eṣa dharmavidhiḥ kṛtsnaś Mn_10.131a
eṣa dharmaḥ paraḥ sākṣād Mn_2.237c
eṣa dharmaḥ paraḥ striyāḥ Yj_1.77b
eṣa dharmaḥ sanātanaḥ Mn_4.138d
eṣa dharmaḥ sanātanaḥ Par_2.15d
eṣa dharmaḥ sanātanaḥ Par_3.47d
eṣa dharmaḥ sanātanaḥ Nar_18.44d
eṣa dharmaḥ samāsena Mn_9.101c
eṣa dharmaḥ smṛto rājñām Nar_18.17c
eṣa dharmo 'khilenokto Mn_8.218a
eṣa dharmo gavāśvasya Mn_9.55a
eṣa dharmo 'nuśiṣṭo vo Mn_6.86a
eṣa dharmo bhṛgusmṛtaḥ K_482d
eṣa dharmyo dhanāgamaḥ Nar_1.51b
eṣa nauyāyinām ukto Mn_8.409a
eṣa prokto dvijātīnām Mn_2.68a
eṣa proṣitayoṣitām Nar_12.101b
eṣa brahmarṣideśo vai Mn_2.19c
eṣa me maṇḍalaṃ bhittvā Par_3.32c
eṣa lekhyavidhiḥ smṛtaḥ Nar_1.126d
eṣa vṛddhividhiḥ proktaḥ Nar_1.97a
eṣa vai prathamaḥ kalpaḥ Mn_3.147[137M]a
eṣa vo 'bhihito dharmo Mn_6.97a
eṣa śaucasya vaḥ proktaḥ Mn_5.110[109M]a
eṣa sarvaḥ samuddiṣṭas Mn_12.51a
eṣa sarvaḥ samuddiṣṭaḥ Mn_12.82a
eṣa sarvāṇi bhūtāni Mn_12.124a
eṣa sākṣiviniścayaḥ K_401d
eṣa sākṣyavidhiḥ smṛtaḥ Nar_1.213d
eṣa sāmāsiko nayaḥ Mn_7.180[181M]d
eṣa strīpuṃsayor ukto Mn_9.103a
eṣā goghnasya niṣkṛtiḥ YS99v_44d
eṣā dharmasya vo yoniḥ Mn_2.25a
eṣā pāpakṛtām uktā Mn_11.179[178M]a
eṣām annaṃ na bhoktavyaṃ Yj_1.165c
eṣāmanyatamaṃ yaccāpy Ang_2,12.6a
eṣām anyatamābhāve Yj_2.22c
eṣām anyatame sthāne Mn_8.119a
eṣām anyatamo yatra K_338a
eṣām anyatamo yasya Mn_3.146[136M]a
eṣām apatitānyonya- Yj_2.237c
eṣām abhāve pūrvasya Yj_2.136a
eṣām asaṃbhave kuryād Yj_1.126a
eṣām āhur manīṣiṇaḥ Nar_1.154d
eṣām āhur manīṣiṇaḥ Nar_5.04b
eṣām iti viniścayaḥ Yj_2.233d
eṣāmeva tu vṛddhānāṃ Ang_2,5.6c
eṣām eva prabhedo 'nyaḥ Nar_M1.20a
eṣā vicitrābhihitā Mn_11.98[97M]a
eṣāṃ karmāśrayā bhṛtiḥ Nar_5.20d
eṣāṃ gatvā tu yoṣāṃ vai YS78v_55a
eṣāṃ tu dharmyās catvāro Nar_12.44a
eṣāṃ trirātram abhyāsād Yj_3.322a
eṣāṃ bhuktvā ca pītvā ca YSS_1.32Aa
eṣāṃ bhuktvā striyo gatvā YSS_1.23Aa
eṣāṃ bhuktvā striyo gatvā YSS_1.33a
eṣāṃ laghuṣu kāryeṣu Ang_2,4.7a
eṣāṃ śaucavidhiḥ kṛtsno Mn_5.146[144M]a
eṣāṃ hi bāhuguṇyena Mn_7.71c
eṣāṃ hi viraheṇa strī Mn_5.149[147M]c
eṣu caiko 'thavā na cet Ang_1.494d
eṣu vādeṣu divyāni K_432a
eṣu sthāneṣu bhūyiṣṭhaṃ Mn_8.8a
eṣo 'khilaḥ karmavidhir Mn_9.325a
eṣo 'khilenābhihito Mn_8.266a
eṣo 'khilenābhihito Mn_8.301a
eṣoditā gṛhasthasya Mn_4.259[260M]a
eṣoditā lokayātrā Mn_9.25a
eṣo 'nādyādanasyokto Mn_11.161[160M]a
eṣo 'nāpadi varṇānām Mn_9.336a
eṣo 'nupaskṛtaḥ prokto Mn_7.98[99M]a
eṣv artheṣu paśūn hiṃsan Mn_5.42a
aiṇarauravavārāha- Yj_1.259a
aindavābhyāṃ viśudhyanti YSS_1.9c
aindrajālikalubdhogra Nar_1.166c
aindraṃ sthānam abhiprepsur Mn_8.344a
aindraṃ sthānam upāsīta Par_1.54c
aindraṃ sthānam upāsīnā Mn_5.93[92M]c
aiśvaryam abhayapradaḥ Mn_4.232[233M]b
okāraṃ vedameva ca Ang_2,11.5d
oghavātāhṛtaṃ bījaṃ Mn_9.54a
oghavātāhṛtaṃ bījaṃ Par_4.22a
oghavātāhṛtaṃ bījaṃ Nar_12.56a
ojas tasya pradhāvati Yj_3.82b
odanaśrāddhamātrasya Ang_1.650c
oṣadhyaḥ paśavo vṛkṣās Mn_5.40a
oṣadhyaḥ phalapākāntā Mn_1.46c
oṣṭhaśoṣābhimarśane K_386b
oṃkārapūrvikās tisro Mn_2.81a
oṃkāramāditaḥ kṛtvā Ang_2,12.3c
oṃkārābhiṣṭutaṃ soma- Yj_3.306a
oṃ tatheti ca codite Ang_1.777d
oṃ bhūrbhuvaḥ suvariti Ang_1.787a
oṃ svadhāmiti vai vadet Ang_1.891b
auttare hyayane samyak Ang_1.655c
audakenaiva vidhinā Mn_3.215[205M]c
aupanāyaniko vidhiḥ Mn_2.68b
aupāsanaṃ vinā homam Ang_1.1022a
aupāsane tvanārabdhe Ang_1.85c
aurabhriko māhiṣikaḥ Mn_3.166[156M]a
aurabhreṇātha caturaḥ Mn_3.268[258M]c
aurasakṣetrajau putrau Mn_9.165a
aurasakṣetrajau sutau Mn_9.162b
aurasaṃ brahmavādinaḥ Ang_1.414d
aurasaḥ kathito budhaiḥ Ang_1.413d
aurasaḥ kṣetrajaś caiva Mn_9.159a
aurasaḥ kṣetrajaś caiva Par_4.24a
aurasaḥ kṣetrajaś caiva Nar_13.43a
aurasā api naite 'ṃśaṃ Nar_13.20c
aurasāḥ kṣetrajās tv eṣāṃ Yj_2.141a
aurasena samā jñeyā YS182v_5.20a
aurasena samā hi te Ang_1.413b
aurasenaiva tulitau Ang_1.421a
auraso dharmapatnījas Yj_2.128a
auraso dharmapatnījo Ang_1.446c
auraso nātra saṃśayaḥ Ang_1.380d
auraso vayasā nyūno Ang_1.378a
auraso vibhajan dāyaṃ Mn_9.164c
auraso hyatiricyate Ang_1.446b
aurṇanetrapaṭānāṃ ca Par_7.28c
aurṇe kārpāsasautrike Yj_2.179b
auveṇakaṃ sarobindum Yj_3.113c
auṣadhaṃ sneham āhāraṃ YS99v_50a
auṣadhaṃ snehamāhāraṃ Ang_2,10.14a
auṣadhādikriyāvaśāt Ang_1.173b
auṣadhāny agado vidyā Mn_11.237[236M]a
auṣṭram aikaśaphaṃ tathā Mn_5.8b
auṣṭram aikaśaphaṃ straiṇam Yj_1.170c
auṣṇyaṃ rūpaṃ prakāśitām Yj_3.77b
kakṣaṃ dhānyaṃ ca rakṣati Mn_7.110[111M]b
kakṣāsthānena taṃ tulyam Nar_20.10c
kakṣe śoṇitaleśena Nar_M1.32c
kakṣe sthāpya suniścalā Nar_20.11d
kakṣyānantaraniṣṭhena Ang_1.470a
kaṭinaṃ caiva tallakṣaṇāt K_447b
kaṭibhaṅge tathaiva ca Par_9.19b
kaṭibhaṅge tathaiva ca Ang_2,10.10b
kaṭutiktarasādibhiḥ Ang_1.175b
kaṭyāṃ kṛṭāṅko nirvāsyaḥ Nar_1516.26c
kaṭyāṃ kṛtāṅko nirvāsyaḥ Mn_8.281c
kaṭver vārau yathāpakve Yj_3.142a
kaṇaśaḥ kaṇaśaḥ sadbhyaḥ Ang_1.334c
kaṇān vā bhakṣayed abdaṃ Mn_11.92[91M]a
kaṇṭakānāṃ ca śodhanam Mn_1.115d
kaṇṭakānāṃ ca śodhanam K_015b
kaṇṭakānāṃ ca śodhanāt Mn_9.253b
kaṇṭakānāṃ tu kathitaṃ YSS_2.76a
kaṇṭakānāṃ tu sarveṣāṃ YSS_2.73a
kaṇṭakānāṃ samuddharet YSS_2.75b
kaṇṭakāni tato bhūyaḥ Ang_1.570a
kaṇṭakoddharaṇe nityam Mn_9.252c
kaṇṭhagābhis tu bhūmipaḥ Mn_2.62b
kaṇṭhato vāpi yatnena Ang_1.247c
kaṇṭhahṛt kanakaprabhaḥ Ang_1.517b
kaṇṭhābharaṇabhūṣaṇaiḥ Par_9.6b
kaṇṭhe 'kṣamālām āsajya Nar_17.6c
kaṇṭhe baddhvāpi vāsasā Par_11.52d
kaṇṭhe vābadhya vāsasā Mn_11.205[204M]b
kaṇḍanī codakumbhaś ca Mn_3.68[58M]c
kaṇḍūyed ātmanaḥ śiraḥ Mn_4.82b
katam apy akṛtaṃ prāhur K_710c
kathañcit kāmamohitaḥ YS99v_60b
katham anyo dhanaṃ haret Mn_9.130d
katham etad vimuhyāmaḥ Yj_3.118a
kathayasva yathā tatham YS182v_4.19b
kathayā tṛptireteṣāṃ Ang_1.1020a
kathaṃcit patyur ābhavet K_569b
kathaṃcit patyur ābhavet Nar_1.15b
kathaṃ cid apy atikrāman Mn_3.190[180M]c
kathaṃ tatkarmakaraṇaṃ Ang_1.185a
kathaṃ tatra vibhāgaḥ syād Mn_9.122c
kathaṃ tasmin vadasva naḥ Yj_3.118d
kathaṃ dharmaṃ vadāmy ahaṃ Par_1.4b
kathaṃ mṛtyuḥ prabhavati Mn_5.2c
kathaṃ rājā na daivatam Nar_18.49d
kathaṃ śuddhir bhavet tāsāṃ YS182v_4.35c
kathaṃ śuddhir vidhīyate Par_7.10b
kathaṃ śuddhir vidhīyate Par_12.5d
kathaṃ syād iti ced bhavet Mn_10.82b
kathaṃ syād iti ced bhavet Mn_12.108b
kathāḥ kāścana santatam Ang_1.1012b
kathitaṃ janmamocakam Ang_1.485d
kathitaḥ paramo mahān Ang_1.702b
kathitāstā rajasvalāḥ Ang_1.927d
kathitāḥ kila sarvāṇyapy Ang_1.657a
kadannaṃ vā kuvāsaś ca Nar_12.91c
kadaryabaddhacaurāṇāṃ Yj_1.161a
kadalyādidrumaiḥ saha Ang_1.545b
kadācittu parasparam Ang_1.382d
kadācittu viśeṣataḥ Ang_1.731d
kadācit strī rajasvalā YS99v_14b
kadācit sravate gudam YS99v_4b
kadācidadhikastathā Ang_1.598d
kadācidapi no labhet Ang_1.397d
kadā cid api bhājane Mn_4.65b
kadāciddaivayogataḥ Ang_1.290d
kadāciddharmakṛtyānāṃ Ang_1.218a
kadācinna pṛthaktvena Ang_1.384c
kadācinna bhavatyeva Ang_1.274c
kaniṣṭhādeśinyaṅguṣṭha- Yj_1.19a
kaniṣṭhāyāṃ ca pūrvajaḥ Mn_9.122b
kaniṣṭho dharmato datto hy Ang_1.380a
kaniṣṭho vāvibhaktasvo K_466c
kanīnike cākṣikūṭe Yj_3.96a
kandamūlādikān kāṃścid Ang_1.1013c
kandharābāhusakthnāṃ ca Yj_2.220c
kanyakānāṃ tv adattānāṃ K_858a
kanyā kuryāt svayaṃvaram Yj_1.64d
kanyāgataṃ tu tad vittaṃ K_879c
kanyādātur durātmanaḥ Mn_9.73d
kanyādānaṃ ca tat kāryaṃ YS182v_5.11a
kanyādānaṃ pitṛśrāddhaṃ Ang_1.742a
kanyādānaṃ viśiṣyate Mn_3.35b
kanyādūṣaka eva ca Mn_3.164[154M]b
kanyādūṣī gavāṃ ca hā Ang_2,7.9b
kanyādūṣy abhiśastakaḥ Yj_1.223b
kanyādoṣāḥ prakīrtitāḥ Nar_12.36d
kanyādoṣau ca yau pūrvau Nar_12.37c
kanyā nartum upekṣeta Nar_12.25a
kanyānāṃ saṃpradānaṃ ca Mn_7.152[153M]c
kanyānyaṃ varayed varam Nar_12.24d
kanyāpradaḥ pūrvanāśe Yj_1.63c
kanyāpradānam abhyarcya Mn_3.30c
kanyā pradānasamaye YS182v_5.10c
kanyāpradānaṃ tasyaiva Yj_3.238c
kanyāpradānaṃ vidhivad Mn_3.29c
kanyāpradānaṃ svācchandyād Mn_3.31c
kanyām ṛtumatīṃ haran Mn_9.93b
kanyāyā dūṣaṇaṃ caiva Mn_11.61[60M]a
kanyāyā dūṣaṇe steye K_151a
kanyāyām asakāmāyāṃ Nar_12.70a
kanyāyām prāptaśulkāyāṃ Nar_12.30a
kanyāyāś ca varasya ca Mn_3.32b
kanyāyās tad dhanaṃ sarvam K_881c
kanyāyāṃ dattaśulkāyāṃ Mn_9.97a
kanyāyāḥ kṛcchra eva ca Par_4.26b
kanyāyai caiva śaktitaḥ Mn_3.31b
kanyā rājānam āvrajet Nar_12.22b
kanyāvaivāhikaṃ caiva K_543a
kanyāsaṃdūṣaṇaṃ caiva Yj_3.238a
kanyā sā vṛṣalī smṛtā YS182v_3.18d
kanyāsv eva pratiṣṭhitāḥ Mn_8.226b
kanyāharaṇadūṣaṇe K_094d
kanyāṃ kanyāvedinaś ca Yj_1.262a
kanyāṃ tām eva codvahet Nar_12.35d
kanyāṃ tu harato vadhaḥ Nar_19.35d
kanyāṃ dadyāt pitā sakṛt Nar_12.27b
kanyāṃ dadyād yathāvidhi Mn_9.88d
kanyāṃ bhajantīm utkṛṣṭaṃ Mn_8.365a
kanyāṃ yo na prayacchati YS182v_3.20b
kanyāṃ samudvahed eṣāṃ Yj_3.261c
kanyaiva kanyāṃ yā kuryāt Mn_8.369a
kanyaivākṣatayonir yā Nar_12.46a
kapālagrahaṇaṃ smṛtam YSS_1.13b
kapālaṃ tuṣam eva ca YSS_2.41b
kapālaṃ vṛkṣamūlāni Mn_6.44a
kapāleṣu ca saṃsthitim Yj_1.139d
kapilākṣīrapānena Par_1.67a
kapilā cet tārayati Yj_1.205c
kapilā nīlalohitāḥ Yj_3.166d
kapilāyā ghṛtaṃ grāhyaṃ Par_11.30a
kapilāyā ghṛtaṃ grāhyaṃ YS99v_72a
kapilāyā vadhe tathā YS182v_4.8b
kapilā vā tathetarā YS182v_4.7d
kabale tu subhuñjāne Ang_1.952a
kampaḥ svedo 'tha vaikalyam K_386a
karakā kaluṣaghnī yā Ang_1.922c
karaṇaṃ parivartayet Mn_8.154d
karaṇaṃ vānyad uddiśet Mn_8.52d
karaṇāc chūdrabhikṣitāt Yj_1.127b
karaṇājjātakādīnāṃ Ang_1.207a
karaṇān mokṣasaṃjñitam Yj_3.114d
karaṇīya udīryate Ang_1.776b
karaṇe kūṭadevinām K_942b
karaṇena vibhāvitam Mn_8.51b
karaṇair anvitasyāpi Yj_3.130a
karatoyā kālatoyā Ang_1.932c
karapādadato bhaṅge Yj_2.219a
karapādaikahīnakau Yj_2.274d
karapratibhuvā saha K_704b
karambhavālukātāpān Mn_12.76c
karaśaucārtham ambu ca Yj_1.232b
karasaṃdaṃśahīnakau Yj_2.274b
karaṃ daṇḍaṃ ca pārthivaḥ K_019b
karaṃ śulkaṃ ca pārthivaḥ Mn_8.307b
karārthaṃ karadakṣetraṃ K_704c
kariṣya iti vāgukti- Ang_1.268c
kariṣyaṃś caiva lajjati Mn_12.35b
kariṣye karma caiveti Ang_1.775a
karīṣam iṣṭakāṅgārāṃś Mn_8.250[M248]c
karoti kiṃcid abhyāsād Yj_3.68c
karoti tṛṇamṛtkāṣṭhair Yj_3.146c
karoti tṛptiṃ kuryāc ca Yj_1.46c
karoti pitṛtṛptaye Ang_1.486d
karoti punarāvṛttis Yj_3.194c
karoti yaḥ sa sammūḍho Yj_3.8c
karoti vaidikaṃ karma Ang_1.256c
karoty aṅgena taskaraḥ K_822:1b
karomyevaṃ na saṃśayaḥ Ang_1.363b
karau vimṛditavrīher Yj_2.103a
karṇakāro 'kṣirogaghnaḥ Ang_1.516a
karṇanāsākarādiṣu K_829d
karṇaśrave 'nile rātrau Mn_4.102a
karṇe colūkhalaṃ dadyāt Par_5.20a
karṇe netre mukhe ghrāṇe Par_5.21c
karṇau carma ca vālāṃś ca Mn_8.234a
karṇau tatra pidhātavyau Mn_2.200c
karṇau śaṅkhau bhruvau danta- Yj_3.96c
karṇauṣṭhaghrāṇapādākṣi- K_781a
kartavya iti cettataḥ Ang_1.792d
kartavyatvena coditaḥ Ang_1.615b
kartavyatvena śāstrataḥ Ang_1.262b
kartavyam anyal lekhyaṃ syād Nar_1.126c
kartavyaṃ tu nṛpājñayā K_669d
kartavyaṃ tena tan nityaṃ K_008c
kartavyaṃ dharmakovidaiḥ Par_1.17d
kartavyaṃ parirakṣaṇam Mn_7.2d
kartavyaṃ rakṣatā prajāḥ Mn_7.36b
kartavyaṃ vacanaṃ teṣāṃ Yj_2.191c
kartavyaṃ vacanaṃ sarvaiḥ Yj_2.188a
kartavyaṃ śruticodanāt Mn_2.35d
kartavyaṃ hy ātmarakṣaṇam Par_12.46(45)b
kartavyaḥ putrasaṃgrahaḥ Ang_1.304d
kartavyaḥ svayam anvaham Mn_11.222[221M]b
kartavyāgrayaṇeṣṭiś ca Yj_1.125c
kartavyā na praduṣṭās tu K_740c
kartavyā nyāyadarśinaḥ K_059b
kartavyā bhrātṛbhis teṣāṃ Nar_13.33c
kartavyā mantravantaś ca Yj_1.299c
kartavyāśayaśuddhis tu Yj_3.62a
kartavyāś ca surakṣitāḥ Yj_1.78d
kartavyā svalpaniṣkṛtiḥ Par_8.28d
kartavyāṃśaprakalpanā Mn_8.211d
kartavyo dviśato damaḥ Mn_9.290b
kartavyo 'nuparodhataḥ Mn_4.32d
kartavyo rāhudarśane Par_12.23(22)b
kartavyo vācikaḥ paraḥ Ang_1.269d
kartā kārayitā cāpi Ang_1.99c
kartā kārayitā svāṅgair YSS_2.55c
kartā tu vivadet svayam K_095d
kartā 'nācamya yadbhoktā Ang_1.783a
kartānumantā 'py upadeśadātā YSS_1.42a
kartā boddhā guṇī vaśī Yj_3.69b
kartā mamāyaṃ karmeti Nar_4.09c
kartā yadi vipadyate YS182v_2.7b
kartā yadi vipadyate YS78v_12b
kartā yadi vipadyate YSS_1.16b
kartāraṃ tu kalau yuge Par_1.25d
kartāraḥ sāṃparāyaṇāḥ YS182v_5.16d
kartum icchet punaḥ kriyām Mn_8.154b
kartur aṅgaṃ na tūcyate K_462b
karturdharmeṇa śāstrataḥ Ang_2,6.6b
kartur bhavati niṣphalaḥ Mn_4.173d
kartur mūlāni kṛntati Mn_4.172d
kartuṃ pāpavinigrahaḥ Mn_9.263b
kartuṃ varṣaśatair api Mn_2.227d
kartuḥ śrāddhasya kā gatiḥ Ang_1.954d
kartuḥ saṃpadyate kila Ang_1.266b
kartṛbhoktṛmahādoṣa- Ang_1.900a
kartṛṣu brahmavedinaḥ Mn_1.97d
kartṝn atho sākṣiṇaś ca Nar_M1.13a
kardamāḍhyaḥ kardamādhaḥ Ang_1.523c
karmakāle tadāśaucaṃ Ang_1.24c
karma kiṃcit svabhāvataḥ Yj_3.68b
karma kuryāt tathā kriyāḥ Yj_3.49d
karma kuryātpramādataḥ Ang_1.129b
karma kuryāt prayatnataḥ Ang_1.137d
karma kuryātprayatnataḥ Ang_1.311d
karmakṛddattakastadā Ang_1.435d
karmakṣayāt prajāyante Yj_3.206c
karma cāvaskaroñjhanam Nar_12.91d
karmaceṣṭāsv ahaḥ kṛṣṇaḥ Mn_1.66c
karmajaṃ doṣam ātmanaḥ Mn_12.101d
karmajā gatayas tathā Yj_3.63b
karmajā gatayo nṝṇām Mn_12.3c
karmaṭhāścāpi vā bhavan Ang_1.1057b
karmaṇastasya kevalam Ang_1.90d
karmaṇā kṣatraviśśūdrān K_586c
karmaṇā dveṣamohābhyām Yj_3.155c
karmaṇāpi samaṃ kuryād Mn_8.177a
karmaṇā brāhmaṇā dhanam Mn_11.193[192M]b
karmaṇā manasā girā Yj_3.151d
karmaṇā manasā vācā Yj_1.156a
karmaṇām āphalodayāt Yj_1.344d
karmaṇām īśvaro 'pi san Yj_3.181d
karmaṇāmekato dhanam Ang_1.333d
karmaṇā vyavahāreṇa K_585c
karmaṇāṃ ca vivekārthaṃ Mn_1.26a
karmaṇāṃ pāragaḥ karaḥ K_462d
karmaṇāṃ pretya ceha ca Mn_12.86b
karmaṇāṃ phalanirvṛttiṃ Mn_12.1c
karmaṇāṃ phalam āpnoti Yj_1.293c
karmaṇāṃ vaḥ phalodayaḥ Mn_12.82b
karmaṇāṃ samatikrame Mn_11.203[202M]b
karmaṇāṃ saṃnikarṣāc ca Yj_3.160c
karmaṇo 'karaṇe jāta- Ang_1.15c
karmaṇo bādhakāyaiva Ang_1.847c
karmaṇo yad viniścitam Nar_6.2d
karmaṇo vaidikasyaivaṃ Ang_1.42a
karma tatpurato nūnaṃ Ang_1.444c
karmataḥ punarācaret Ang_1.146d
karmaduṣṭāś ca ninditāḥ Yj_1.224d
karmadoṣasamudbhavāḥ Mn_6.61b
karmadoṣān apānudan Mn_6.95b
karmadoṣair na lipyate Mn_1.104d
karmaniṣṭhās tathāpare Mn_3.134[124M]d
karmaniṣṭhās taponiṣṭhāḥ Yj_1.221a
karma naimittikaṃ tasmād Ang_1.252a
karmandī brahmabhūtasya Ang_1.112c
karmaprayogena tathā yudhena YSS_1.49b
karmabhir na nibadhyate Mn_6.74b
karmabhiś ca śubhāśubhaiḥ Yj_3.171b
karmabhiḥ satkṛteṣvapi Ang_1.459d
karmabhiḥ svaśarīrotthais Yj_3.9c
karmabhiḥ svair vibhāvayet Mn_10.57d
karmamadhyādhikatvataḥ Ang_1.803d
karmamadhye purāṇokta- Ang_1.6a
karmamadhye paitṛke 'smin Ang_1.899c
karmamātrasya sarvatra Ang_1.268a
karmamātraṃ viśeṣataḥ Ang_1.144b
karmayogaś ca vaidikaḥ Mn_2.2d
karmayogasya nirṇayam Mn_12.2d
karmayogaṃ nibodhata Mn_2.68d
karmayogaṃ nibodhata Mn_6.86d
karmayogaṃ śarīriṇām Mn_12.119d
karmavidyāviśeṣataḥ Mn_12.41d
karma śarīram eva ca Mn_8.273b
karmaśeṣaṃ samāpayet Ang_1.90b
karma saṃbhūya kurvatām Nar_3.02b
karma saṃbhūya kurvate Nar_3.01b
karmasādguṇyamapyati Ang_1.902b
karmasiddhir vyavasthitā Yj_1.349b
karma smārtaṃ vivāhāgnau Yj_1.97a
karmasv abhyudyatas tretā Mn_9.302c
karmasvāmī yathākramam Nar_6.2b
karmākurvan pratiśrutya Nar_6.5a
karmācāraṃ kalau yuge Par_2.1b
karmāṇi kāni khyātāni Ang_1.660c
karmāṇi ca pṛthak pṛthak Mn_1.21b
karmāṇi manubhiścaret Ang_1.5b
karmāṇy anyāni kārayet K_713b
karmāṇy ārabhamāṇaṃ hi Mn_9.300c
karmātmanāṃ ca devānāṃ Mn_1.22a
karmātmānaḥ śarīriṇaḥ Mn_1.53b
karmāntān vāhanāni ca Mn_8.419b
karmāpi dvividhaṃ jñeyam Nar_5.05a
karmāyogyaṃ pracakṣate Ang_1.255d
karmārambhaṃ tu yaḥ kṛtvā K_657a
karmārasya niṣādasya Mn_4.215[216M]a
karmā śuddho bhavettataḥ Ang_1.182b
karmendriyāṇi jānīyān Yj_3.92c
karmendriyāṇi pañcaiṣāṃ Mn_2.91c
karmaivaṃ sodayāṃ bhṛtim Nar_6.7d
karmoktaṃ puruṣaṃ prati Mn_12.84d
karmopakaraṇaṃ caiṣāṃ Nar_6.4a
karmopakaraṇāḥ śūdrāḥ Mn_10.120c
karṣakaṃ vārdhuṣiṃ vṛṣam Ang_1.755b
karṣakaḥ khalayajñena Par_2.11a
karṣakaḥ phalam āpnuyāt K_764d
karṣakān kṣatraviśśūdrān K_480a
karṣanti ca mahad yaśaḥ Mn_3.66d
kalatre sati putre vā Ang_1.451c
kalatraiḥ parivāraiśca Ang_1.863a
kalaviṅkaṃ plavaṃ haṃsaṃ Mn_5.12a
kalaviṅkaṃ sakākolaṃ Yj_1.174a
kalahaṃ sutabāndhavāḥ Yj_2.280b
kalahāpahṛtaṃ deyaṃ Yj_2.221c
kalahe samudāhṛtaḥ Yj_2.222d
kalahe sāhase nidhau K_151b
kalahe sāhaseṣu ca Yj_2.10b
kalāṃ nārhanti ṣoḍaśīm Mn_2.86d
kalikā varuṇā vāmā Ang_1.928a
kaliṅgaḥ kalivārukaḥ Ang_1.511b
kaliḥ prasupto bhavati Mn_9.302a
kalau tv annādiṣu sthitāḥ Par_1.32d
kalau patati karmaṇā Par_1.26d
kalau pārāśarāḥ smṛtāḥ Par_1.24d
kalau saṃvatsareṇa tu Par_1.27d
kalpakoṭiśataṃ martyas K_643c
kalpayitvāsya vṛttiṃ ca Mn_11.23[22M]a
kalpayet tu kadācana K_414b
kalpayet satataṃ karān Mn_7.128[129M]d
kalpasya pariṣadbalam Ang_2,6.1b
kalpārdhaṃ tu na saṃśayaḥ K_010d
kalpitaṃ mūlyam ity āhur K_706a
kalpitaḥ pūrvavādinā K_143b
kalpitair maṇḍalair evam Nar_20.17a
kalpito yasya yo daṇḍas tv K_102a
kalpito yasya yo daṇḍas tv K_490a
kalpe kalpe kṣayotpattyā Par_1.20a
kalpo vā pariṣadvinā Ang_2,6.2b
kalyāṇavārtākopādi- Ang_1.1026a
kalyāṇaṃ tatra vai dhruvam Mn_3.60d
kalyāṇādhāra īśāna Ang_1.520c
kalyāṇe viṃśatidvije Mn_8.392b
kalyāṇeṣu naveṣu ca Ang_1.593b
kaviṃ caiva dvitīyake Ang_1.608d
kavyāni ca havīṃṣi ca Mn_3.132[122M]b
kavyāni caiva pitaraḥ Mn_1.95c
kaścic cet pravrajet tu vā Nar_13.24b
kaścic cet saṃcaran deśāt Nar_3.14a
kaścic ced dveṣyatām iyāt Nar_1.136b
kaścit kṛtvātmanaś cihnaṃ Nar_1.158a
kaś cid apy abhivīkṣitum Mn_7.6d
kaś cid asti parigrahaḥ Mn_11.13[12M]d
kaścin mārge 'vatiṣṭhate Nar_M1.57d
kaśyapāya trayodaśa Mn_9.129b
kaṣṭam āhur ariṃ budhāḥ Mn_7.210[214M]d
kaṣṭam etat trikaṃ sadā Mn_7.51d
kaṣṭena vartamāno 'pi YS182v_4.15a
kas tasmāt tad apohati Mn_8.414d
kasmiṃś cid api vṛttānte Mn_3.14c
kasmai cid yācate dhanam Mn_8.212b
kasmaicidvipraputrāya Ang_1.561c
kasya cid darśayed budhaḥ Mn_4.59d
kasyacidbrāhmaṇasya vai Ang_1.964b
kaḥ kṣiṇvaṃs tān samṛdhnuyāt Mn_9.315d
kaḥ parityajya gāṃ duṣṭāṃ Par_8.25c
kākaṇī tu caturbhāgā K_493c
kākaṇī tu caturbhāgo Nar_19.66c
kākaṇyādis tu yo daṇḍaḥ Nar_19.62a
kākaṇyādis tv arthadaṇḍaḥ Nar_19.61a
kākatāṃ vā śataṃ samāḥ Mn_11.25[24M]d
kākayoniṃ vrajanti ca Par_1.57d
kākaśvānāvalīḍhaṃ tu Par_6.69c
kākaśvānāvalīḍhaṃ tu Par_6.71c
kākaśvānopaghātitam Par_6.68d
kākasya dantā no santi K_186a
kāke haṃse ca gṛdhre ca Ang_2,10.16a
kākolaṃ khañjarīṭakam Mn_5.14b
kākolūkaiś ca bhakṣaṇam Mn_12.76b
kāko vā spṛśate yadi YS182v_3.48d
kāṅkṣan gatim anuttamām Mn_2.242d
kāṅkṣantī tam anuttamam Mn_5.158[156M]d
kācidbhavati kasyacit Ang_2,12.14b
kā cintā maraṇe raṇe Par_3.37d
kāṇam apy athavā khañjam Nar_1516.19a
kāṇaṃ vāpy atha vā khañjam Mn_8.274a
kāṇaḥ paunarbhavas tathā Yj_1.222b
kāṇḍapṛṣṭhaś cyuto mārgāt Nar_1.56c
kā tṛptiriti vai tarām Ang_1.1091d
kātyāyanakṛtāś caiva Par_1.15a
kātyāyanabṛhaspatī Yj_1.4d
kānicicchuṣkabhedataḥ Ang_1.529d
kānīnaś ca sahoḍhaś ca Mn_9.160a
kānīnaś ca sahoḍhaś ca Nar_13.16a
kānīnaś ca sahoḍhaś ca Nar_13.43c
kānīnaḥ kanyakājāto Yj_2.129c
kānīno 'nūḍhamātṛkaḥ Nar_13.17b
kāntāragās tu daśakaṃ Yj_2.38a
kāpālikānnabhoktṝṇāṃ YS182v_2.2a
kāpālikānnabhoktṝṇāṃ YS99v_29a
kāpālikānnabhoktṝṇāṃ YSS_1.14a
kāmakārakṛte 'py āhur Mn_11.45[44M]c
kāmakṛt kāmavārakaḥ Ang_1.510b
kāmakrodhavaśānugam Mn_2.214d
kāmakrodhasurādyūta- Nar_1.08c
kāmakrodhābhiyuktārta- Nar_1.37a
kāmakrodhāsvatantrārta- K_647a
kāmakrodhau tu saṃyamya Mn_8.175a
kāmakrodhau tu saṃyamya Mn_12.11c
kāmajān itarān viduḥ Mn_9.107d
kāmajāniti cocire Ang_1.415b
kāmajeṣu prasakto hi Mn_7.46a
kāmajo daśako gaṇaḥ Mn_7.47d
kāmatas tu kṛtaṃ mohāt Mn_11.46[45M]c
kāmatas tu kṛtaṃ yat syān Par_12.79(78)a
kāmatas tu pravāsanam Mn_9.242d
kāmatas tu pravṛttānām Mn_3.12c
kāmato na vivādayet K_207b
kāmato nābhinandeta Nar_12.94c
kāmato brāhmaṇavadhe Mn_11.89[88M]c
kāmato retasaḥ sekaṃ Mn_11.120[119M]a
kāmato vyavahāryas tu Yj_3.226c
kāmato 'ṃśaharo bhavet Yj_2.133d
kāmanīyā kalāvatī Ang_1.922b
kāmapraṃ kāmadaṃ kamraḥ Ang_1.511a
kāmam abhyarthito 'śnīyād Mn_2.189c
kāmam ā maraṇāt tiṣṭhed Mn_9.89a
kāmam utpādya kṛṣyāṃ tu Mn_10.90a
kāmavāhī kāmadūraḥ Ang_1.510c
kāmaṃ krodham anārjavam M:anāryatām] Mn_9.17b
kāmaṃ krodhaṃ ca lobhaṃ ca Mn_2.178c
kāmaṃ ca krodham eva ca Mn_1.25b
kāmaṃ tattvabubhutsayā Nar_M1.38d
kāmaṃ tad api gṛhṇīyād K_137c
kāmaṃ tam api bhojayet Mn_3.111[101M]d
kāmaṃ tu ksapayed dehaṃ Mn_5.157[155M]a
kāmaṃ tu khalu dharmārthaṃ Mn_10.117c
kāmaṃ tu gurupatnīnāṃ Mn_2.216a
kāmaṃ vārdhuṣakarmaṇā Nar_1.98b
kāmaṃ vā samanujñātaḥ Mn_3.222[212M]c
kāmaṃ vistārayed bahūn Mn_7.191[192M]b
kāmaṃ śūdrasya veśmanaḥ Mn_11.13[12M]b
kāmaṃ śrāddhe 'rcayen mitraṃ Mn_3.144[134M]a
kāmaṃ syād brāhmaṇabruvaḥ Mn_8.20b
kāmākāmakṛtakrodho Par_9.9a
kāmākāmakṛtaṃ ca yat Par_9.7b
kāmākāmakṛtaṃ tathā Par_9.1d
kāmāt krodhāc ca lobhāc ca Nar_M1.21a
kāmāt krodhāt tathaiva ca Mn_8.118b
kāmāttaddviguṇaṃ bhavet Ang_2,10.18b
kāmāt tu saṃśritāṃ yas tu K_727a
kāmāt purīṣaṃ kuryāc ca K_757c
kāmātmatā na praśastā Mn_2.2a
kāmātmā viṣamaḥ kṣudro Mn_7.27c
kāmāt samāśrayed anyaṃ Nar_12.49c
kāmād akāmato vā 'pi YS182v_3.65c
kāmād akāmato vāpi YS78v_57c
kāmād avaravarṇajam Mn_9.248b
kāmād utpādayet sutam Mn_9.178b
kāmād daśaguṇaṃ pūrvaṃ Mn_8.121a
kāmād dhi skandayan reto Mn_2.180c
kāmān mātā pitā cainaṃ Mn_2.147a
kāmān mohāt tu yā gacchet Par_10.30c
kāmān saṃvardhayanti ca Mn_11.242[241M]d
kāmārtā svairiṇī yā tu K_831a
kāmārthaṃ trīṃs tu vatsarān Mn_9.76d
kāmārthau dharma eva ca Mn_2.224b
kāmāvakīrṇa ity ābhyāṃ Yj_3.281c
kāminīṣu vivāheṣu Mn_8.112a
kāmī cenna tu bhojanam Ang_1.299d
kāmair indravrataṃ caran Mn_9.304d
kāmodakaṃ sakhiprattā- Yj_3.4c
kāmopahatacetanaḥ Mn_9.67d
kāmbojā yavanāḥ śakāḥ Mn_10.44b
kāmyayā bhartṛbhaktayā K_835d
kāmyeṣu sakaleṣvapi Ang_1.593d
kāmyo hi vedādhigamaḥ Mn_2.2c
kāyakṛtyaviśeṣajāḥ Ang_1.900d
kāyakleśāṃś ca tanmūlān Mn_4.92c
kāyatraidaśikābhyāṃ vā Mn_2.58c
kāyadaṇḍas tathaiva ca Mn_12.10b
kāyam aṅgulimūle 'gre Mn_2.59c
kāyayoreva saṃbandhaḥ Ang_1.226a
kāyasthaiś ca viśeṣataḥ Yj_1.336d
kāyāvirodhinī śaśvat Nar_1.88a
kāyikaṃ pātakaṃ smṛtam YS182v_4.49b
kāyikā kālikā caiva Nar_1.87a
kāyenaiva ca kāyikam Mn_12.8d
kārakaḥ kila kāritaḥ Ang_1.603b
kārakāṇi mahātṛptes Ang_1.474c
kāraṇapratipattyā ca Nar_M2.31a
kāraṇaṃ jagatas tathā Yj_3.173d
kāraṇaṃ bhuktir evaikā K_322c
kāraṇāt pūrvapakṣo 'pi hy K_211a
kāraṇād animittaṃ vā Nar_18.25a
kāraṇāntarasaṃgatyā Ang_1.40c
kāraṇāny evam ādāya Yj_3.148a
kāraṇḍavacakorāṇāṃ Par_6.7a
kārayejjyeṣṭhamukhatas Ang_1.431a
kārayet krayavikrayau Mn_8.401d
kārayet tat karapadam K_935d
kārayet sa caturguṇam Yj_2.231d
kārayet sajjanais tāni K_432c
kārayet sa mahīkṣitā Yj_2.194d
kārayet sarvadivyāni Yj_2.97c
kārayed gṛham ātmanaḥ Mn_7.76b
kārayed dāsakarmāṇi K_718c
kārayedvipramukhataḥ Ang_1.832a
kārayen nānyathā budhaḥ Nar_20.7f
kāra re re kṛtī bhava Ang_1.577b
kāravallī trayī kāruḥ Ang_1.510a
kāravallyādayo yūyaṃ Ang_1.577c
kāravaḥ śilpinas tathā Mn_10.120d
kāraśca kāravallīkaḥ Ang_1.568c
kārāvaro niṣādāt tu Mn_10.36a
kāriṇaścāpyupasthānaṃ Ang_2,6.1c
kāritā kāyikā ca yā Mn_8.153d
kāritā ca tathā smṛtā Nar_1.87b
kārukaḥ kāliko karut Ang_1.568d
kārukāñ śilpinaś caiva Mn_7.138[139M]a
kārukānnaṃ prajāṃ hanti Mn_4.219[220M]a
kārukāveśanāni ca Mn_9.265b
kāruṇyaśrāddhamācaret Ang_1.1036d
kāruṇyaḥ kanakapriyaḥ Ang_1.513b
kāruṇyānāmiti sthitiḥ Ang_1.1042b
kāruṇyānāṃ yadā punaḥ Ang_1.1035d
kāruṇyānāṃ samācaret Ang_1.275b
kāruṣaś ca vijanmā ca Mn_10.23c
kāruhastaḥ śuciḥ paṇyaṃ Yj_1.187c
kārpāsakīṭajorṇānāṃ Mn_11.168[167M]a
kārpāsatāntavaṃ krauñco Mn_12.64c
kārpāsam upavītaṃ syād Mn_2.44a
kārmike romabaddhe ca Yj_2.180a
kārmukaḥ karmakṛtkāryo Ang_1.513c
kāryagauravam āsādya Nar_1.170c
kāryatattvārthavit prabho Mn_1.3d
kāryadarśanam ārabhet Mn_8.23d
kāryam adhyagatas tathā K_376d
kāryam annaṃ dvijanmanā Yj_1.106d
kāryam ātyayikaṃ hi tat K_149d
kāryaśeṣaṃ tathaiva ca Mn_7.153[154M]b
kāryasya nirṇayaṃ samyag K_080a
kāryaṃ tu ābdikaṃ caiva YS182v_4.32a
kāryaṃ tu kāryiṇām eva K_081c
kāryaṃ tu sādhayed yo vai K_954c
kāryaṃ tena kṛtaṃ mayā K_179b
kāryaṃ nā 'vedināṃ tarām Ang_1.734d
kāryaṃ paitṛkam eva tat YS182v_5.8d
kāryaṃ bhavati tacchrāddhaṃ Ang_1.1032a
kāryaṃ vāpy adhikaṃ bhavet K_122b
kāryaṃ vāpyanyathoktaṃ vā Ang_2,6.2c
kāryaṃ vā viniveditam K_376b
kāryaṃ vīkṣya prayuñjīta Mn_7.161[162M]c
kāryaṃ vīkṣya mahīpatiḥ Mn_7.140[141M]b
kāryaṃ śreyo 'nuśāsanam Mn_2.159b
kāryaṃ sarvaprayatnena Ang_2,3.11c
kāryaṃ so 'vekṣya śaktiṃ ca Mn_7.10a
kāryaṃ hi sādhyam ity uktaṃ K_216a
kāryaḥ śarīrasaṃskāraḥ Mn_2.26c
kāryaḥ sarvavarṇinām K_119d
kāryaḥ syāc chapathaḥ tataḥ Nar_19.19d
kāryaḥ syāttu na cānyataḥ Ang_1.629d
kāryākāryaviniścitāḥ Ang_2,4.3d
kāryākhyānopacihnitāḥ K_745b
kāryāṇāṃ ca balābalam K_147b
kāryāṇāṃ ca balābalam Ang_2,3.7d
kāryāṇāṃ ca vinirṇayam Mn_1.114d
kāryāṇāṃ nirṇayaṃ nṛpaḥ K_060b
kāryāṇāṃ nirṇayārthe tu K_036c
kāryāṇāṃ nirṇayo dṛśyo K_475c
kāryāṇi niyamena vai Ang_1.731b
kāryāṇi pariśodhane Ang_2,6.5b
kāryāṇi samatāṃ nayet Mn_8.178d
kāryāṇy āhur anāpadi Nar_1.22b
kāryāṇyeva samantrataḥ Ang_1.1104b
kāryātikramaṇaṃ hi tat K_830d
kāryārthaṃ śapathāḥ kṛtāḥ Mn_8.110b
kāryārthe kāryanāśaḥ syād K_971c
kāryā viprasya mekhalā Mn_2.42b
kāryāḥ kāryeṣu sākṣiṇaḥ Mn_8.63b
kārye cādharmasaṃhite Nar_4.10b
kārye caivam upasthite YS182v_3.56d
kārye caiva viśeṣeṇa YS182v_5.5a
kārye prāpte yadṛcchayā Mn_7.165[166M]b
kārye vivadatāṃ mithaḥ Mn_8.390b
kāryeṣv abhyantaro yaś ca K_357a
kāryeṣv abhyantaro yaḥ syād Nar_1.132a
kārye 'smiṃś ceṣṭitaṃ mithaḥ Mn_8.80b
kārye 'smiṃś ceṣṭitaṃ mithaḥ K_343b
kāryo dattvā bhṛtiṃ balāt Nar_6.5b
kāryo dvādaśako damaḥ K_785b
kāryo madhyamasāhasaḥ Mn_9.241b
kāryo viprasya pañcame Mn_2.37b
kāryau dvitīyāparādhe Yj_2.274c
kārṣāpaṇaparas tu saḥ Nar_19.62d
kārṣāpaṇapramāṇaṃ tu Nar_19.67c
kārṣāpaṇas tu vijñeyas Mn_8.136c
kārṣāpaṇaṃ bhaved daṇḍyo Mn_8.336a
kārṣāpaṇādyā ye proktāḥ Nar_19.64a
kārṣāpaṇāparādyas tu Nar_19.63a
kārṣāpaṇo 'ṇḍikā jñeyāś Nar_19.68a
kārṣāpaṇoṇḍikā jñeyās K_494c
kārṣāpaṇo dakṣiṇasyāṃ Nar_19.65a
kārṣikas tāmrikaḥ paṇaḥ Yj_1.365d
kārṣṇarauravabāstāni Mn_2.41a
kārṣṇāyasam alaṅkāraḥ Mn_10.52c
kālakarmātmabījānāṃ Yj_3.163a
kālakūṭam alaṃbuṃ ca Nar_20.34c
kāladeśavirodhe tu K_436a
kālapakvabhug eva vā Mn_6.17b
kālapakvaiḥ svayaṃ śīrṇair Mn_6.21c
kālabhedeṣu santatam Ang_1.865d
kālam āsādya kāryaṃ ca Mn_8.324c
kālam āsādya kāryaṃ ca Mn_9.293c
kālam eva pratīkṣeta Mn_6.45c
kālaśākaṃ mahāśalkāḥ Mn_3.272[262M]a
kālasūtragato bhavet Ang_1.194d
kālasūtram avākśirāḥ Mn_3.249[239M]d
kālasūtram asaṃśayam Par_9.59d
kālasnānena śudhyati YS99v_12d
kālasya tu yathoktasya Ang_2,12.9c
kālahīnaṃ tu varjayet K_601b
kālahīnaṃ dadaddaṇḍaṃ K_601c
kālaṃ kālavibhaktīś ca Mn_1.24a
kālaṃ kālena pīḍayan Mn_1.51d
kālaṃ kṛtvā suniścitam Nar_5.15d
kālaṃ tatra na kurvīta K_149c
kālaṃ pariniyamya vā K_606b
kālaṃ balam athāpi vā Yj_1.368b
kālaṃ vivāde yāceta K_145c
kālaṃ śaktiṃ viditvā tu K_147a
kālaṃ saṃvatsarād arvāk K_156a
kālaḥ pramāṇaṃ dānaṃ ca K_320c
kālaḥ saṃvatsaraḥ smṛtaḥ Nar_12.14d
kālātiharaṇād bhuktir Nar_1.66c
kālātīteṣu vā kālaṃ K_153c
kālāt puruṣakārataḥ Yj_1.350b
kālād āyakasāhasī YSS_2.74b
kālād gokramaṇāt tathā Yj_1.188b
kālād bhūmir na bhakṣayet Mn_8.251b
kāle kāryārthinaṃ pṛcchet K_086a
kāle kālakṛto naśyet Yj_2.58c
kāle kāle tv anāturaḥ YSS_2.33d
kāle kāle yathodayam Nar_1.112d
kāle kāle śanaiḥ śanaiḥ Ang_1.863d
kāle ca kriyayā svayā Mn_2.80b
kāle ced anyathā na tu K_688d
kāle 'tipanne pūrvokte Nar_1.71c
kāle tu vidhinā deyaṃ K_552c
kāle 'dātā pitā vācyo Mn_9.4a
kālena hīyate lekhyaṃ K_224a
kālenānena śudhyati Yj_3.262d
kāleneyād asāratām Nar_1.111b
kāleneha rṇikasya cet Nar_1.114b
kālenaiva śucir bhavet YS182v_4.15b
kāle 'pūrṇe tyajet karma Nar_6.6a
kāle prāptas tv akāle vā Mn_3.105[95M]c
kāle yuktaṃ praśasyate Mn_7.204[205M]d
kāle vyatīte pratibhūr K_533a
kāle śāstrapradarśanāt K_275d
kālo 'gniḥ karma mṛd vāyur Yj_3.31a
kālo 'nyatrecchayā smṛtaḥ Yj_2.12d
kāloptāni kṛṣīvalaiḥ Mn_9.38b
kālo vidyārthināṃ smṛtaḥ K_333b
kālaupanāyanikaḥ paraḥ Yj_1.37d
kāvyaśrīḥ śrīkaraḥ śrīgaḥ Ang_1.524c
kāvyān barhiṣadas tathā Mn_3.199[189M]b
kāśā daśavidhā darbhā Ang_1.536a
kāṣāyavāsasaś caiva Yj_1.273a
kāṣṭhakāṇḍatṛṇādīnāṃ Nar_19.29a
kāṣṭhabhārasahasreṇa Par_1.46a
kāṣṭhabhūtaphalānyapi Ang_1.247d
kāṣṭhamūlakandabhāṇḍa- Ang_1.1025a
kāṣṭhaloṣṭakapāṣāṇaiḥ Par_9.23a
kāṣṭhaloṣṭamayeṣu Mn_8.289b
kāṣṭhaloṣṭasamaṃ kṣitau Mn_4.241[242M]b
kāṣṭhaloṣṭāśmabhir gāvaḥ YS99v_48a
kāṣṭhaloṣṭeṣupāṣāṇa- Yj_2.298c
kāṣṭhavalkalavāsasām Yj_2.246b
kāṣṭhā triṃśat tu tāḥ kalā Mn_1.64b
kāṣṭhe vanaspatau rodha- YS78v_67c
kāṣṭhe sāṃtapanaṃ kuryāt YS99v_49a
kāṣṭhaiśchāyābhireva ca Ang_1.501b
kāsate 'nibhṛto 'kasmād Nar_1.176a
kāṃ kāṃ yoniṃ gamiṣyati Par_12.37(36)d
kāṃsyaṃ haṃso jalaṃ plavaḥ Mn_12.62b
kāṃsyāt kāryā grahāḥ kramāt Yj_1.297d
kāṃsyāni daśa bhasmabhiḥ Par_10.38b
kiñ cid ā mauñjibandhanāt Mn_2.171d
kitavagrāmayājakāḥ Nar_1.160d
kitavasya parājayam Nar_17.3d
kitavānāṃ tathaiva ca K_426b
kitavānāṃ tapasminām K_943b
kitavān kuśīlavān krūrān Mn_9.225a
kitavā vadhakās tathā Nar_1.141b
kitavāḥ paṇyayoṣitaḥ Nar_19.2d
kitavāḥ saṃśayaṃ prati Nar_17.4b
kitaveṣv eva tiṣṭheyuḥ Nar_17.4a
kitavo madyapas tathā Mn_3.159[149M]b
kitāvāt tu na saṃśayaḥ K_937d
kinnarān vānarān matsyān Mn_1.39a
kimanyeṣāṃ karmaṇāṃ tu Ang_1.19c
kimarthaṃ nākarorvibho Ang_1.570d
kirātā daradāḥ khaśāḥ Mn_10.44d
kilbiṣaṃ parṣadi vrajet Par_8.6d
kilbiṣaṃ bhuñjate bhoktā Ang_2,8.5c
kilbiṣaṃ yasya tasya tat Yj_2.36d
kilbiṣāt pratimucyate Mn_10.118d
kilbiṣī narakaṃ vrajet Mn_8.94b
kilbiṣī syād anigrahāt Nar_12.88d
kilbiṣī syād viparyaye Nar_1.219d
kiṃ kāryaṃ kā ca te pīḍā K_086c
kiṃ cic chreyaskarataraṃ Mn_12.84c
kiṃcit sādhāraṇaṃ vada Par_1.17b
kiṃcit sāsthivadhe deyaṃ Yj_3.275c
kiṃ cid ātmani lakṣayet Mn_12.27b
kiṃ cid eva tu dāpyaḥ syāt Mn_8.363a
kiṃ cid eva tu viprāya Mn_11.141[140M]a
kiṃ cid kāryaṃ gṛheṣv api Mn_5.147[145M]d
kiṃcid dattvā pṛthak kriyā Yj_2.116b
kiṃ cid dattvopajīvanam Mn_9.207d
kiṃ cid rājani dharmavit Mn_11.31[30M]b
kiṃcin nyūnaṃ pradāpyaḥ syād K_597c
kiṃ tu tūṣṇīṃ tadambuvat Ang_1.246d
kiṃtu rājñā viśeṣeṇa Nar_M1.60a
kiṃ tu rājyaṃ mahodayam Mn_7.55d
kiṃ tu so 'yamaputravān Ang_1.319d
kiṃ te kāryaṃ kimarthaṃ vā Ang_2,2.10a
kiṃ tenaiva sadā deyaṃ K_185a
kiṃ tvagnaukaraṇādbrahma- Ang_1.631a
kiṃtv alaṃkṛtya satkṛtya Nar_12.71c
kiṃ bhavediti sādhubhiḥ Ang_1.845d
kiṃ bhūtam adhikaṃ tataḥ Mn_1.95d
kiṃ vācyamasti tajjñātvā Ang_1.411a
kiṃ vā mṛgayase dvija Ang_2,2.10b
kīṭo bhavati matsarī Mn_2.201d
kītāś cāhipataṃgāś ca Mn_11.240[239M]a
kīnāśo govṛṣo yānam Mn_9.150a
kīrtanīyāni saṃsadi K_320d
kīrtayanti purāvidaḥ Mn_9.42b
kīrtayet prapitāmaham Mn_3.221[211M]d
kīrtayed doṣakāraṇāt K_774b
kīrtitāni dvādaśa hi Ang_1.613a
kīrtitāni manīṣibhiḥ Par_12.9b
kīrtite yadi bhedaḥ syād K_741e
kīrtilokavināśanam Yj_1.357b
kukarmasthās tu ye viprā YS182v_4.55c
kukṛtaṃ punar uddharet K_496d
kukkuṭaḥ śvā tathaiva ca Mn_3.239[229M]b
kukkuṭāṇḍakamātraṃ tu YS182v_2.5a
kukkuṭāṇḍapramāṇan tu YS78v_9a
kukkuṭāṇḍapramāṇaṃ tu Par_10.3a
kukkuṭānāṃ ca bhakṣaṇe Mn_11.156[155M]b
kukṣau tiṣṭhati yasyānnaṃ Ang_1.735a
kucelam asahāyatā Mn_6.44b
kuñjarāṇāṃ ca hāriṇaḥ Yj_2.273b
kuñjarāroham ṛddhimat Par_1.54b
kuṭīṃ kṛtvā vane vaset Mn_11.72[71M]b
kuṭumbabharaṇād dravyaṃ Nar_4.06a
kuṭumbabharaṇādhikam K_640b
kuṭumbabharaṇāya ca Nar_1.09b
kuṭumbasya tathopari Nar_5.22b
kuṭumbahetor utkṣiptaṃ Nar_1.10c
kuṭumbaṃ ca tadāśrayam K_570d
kuṭumbaṃ ca tadāśrayam Nar_1.16d
kuṭumbaṃ bibhṛyād bhrātur Nar_13.10a
kuṭumbāt tasya tad dravyam Mn_11.12[11M]c
kuṭumbātpracyutasya ca Ang_2,9.10b
kuṭumbād bahumadhyagāt Mn_9.199b
kuṭumbārtham aśaktena K_542a
kuṭumbārtham ṛṇaṃ kṛtam K_545b
kuṭumbārtham ṛṇaṃ kṛtam K_846b
kuṭumbārthe kṛto vyayaḥ Mn_8.166b
kuṭumbārthe 'dhyadhīno 'pi Mn_8.167a
kuṭumbārtheṣu codyuktas Nar_13.35a
kuṭumbārthe hi vistaraḥ K_569d
kuṭumbārtho hi vistaraḥ Nar_1.15d
kuṭumbine daridrāya Par_12.51(50)a
kuṭumbe 'tithidharmiṇau Mn_3.112[102M]b
kuṭumbena kṛtaṃ prabhoḥ K_543d
kuḍmalaṃ pratimūrtikam Mn_4.89d
kuḍyāntarjalavalmīka- YS99v_67a
kuṇḍakaṃ golakaṃ vrātyam Ang_1.754c
kuṇḍagolakam eva ca YSS_1.22d
kuṇḍāśī vṛṣalātmajaḥ Yj_1.224b
kuṇḍāśī somavikrayī Mn_3.158[148M]b
kuṇḍāḥ te golakāḥ smṛtāḥ YSS_1.37Ad
kuṇḍo 'kuṇḍo guḍapriyaḥ Ang_1.514b
kuṇḍo jīvati bhartari YSS_1.37b
kutapasya tu yatra syāl Ang_1.654c
kutapaṃ cāsanaṃ dadyāt Mn_3.234[224M]c
kutapaṃ nāvalokayet Ang_1.687b
kutapānām ariṣṭakaiḥ Mn_5.120[119M]b
kutape taddine bhūyas Ang_1.785c
kutape taddhi kurvīta Ang_1.649c
kutape 'smin tathā ' 'caret Ang_1.655d
kutapaikaśaphā mṛdaḥ Nar_1.59b
kutapo mukhya ucyate Ang_1.651b
kutapo vedavacasā Ang_1.653a
kutsavatsāgnibharata- Ang_1.490c
kuddālapāṇir vijñeyaḥ Nar_1.156a
kunakhaṃ śyāvadantakam Ang_1.743d
kunakhī śyāvadantakaḥ Mn_3.153[143M]b
kunakhī śyāvadantakaḥ Yj_1.222d
kunakhī śyāvadantakaḥ YS182v_3.34b
kunakhī śyāvadantakaḥ YS78v_29b
kunakhī śyāvadan śvitri- Nar_1.166a
kuputraiḥ saṃtaraṃs tamaḥ Mn_9.161d
kupyaṃ gā apy ajāvikam Yj_1.267b
kupyaṃ pañcaguṇaṃ bhūmis K_512a
kuplavaiḥ saṃtarañ jalam Mn_9.161b
kubandhena pravāsayet Yj_2.294b
kuberaś ca dhanaiśvaryaṃ Mn_7.42c
kubjavāmanaṣaṇḍheṣu Par_4.27a
kumārabrahmacāriṇām Mn_5.159[157M]b
kumārāṇāṃ ca rakṣaṇaṃ Mn_7.152[153M]d
kumārī ca na bhartāram Yj_1.275c
kumārī tu rajasvalā YS78v_25d
kumārībhāga eva saḥ Mn_9.131b
kumārīṣv antyajāsu ca Mn_11.58[57M]b
kumārīṣv antyajāsu ca Mn_11.170[169M]d
kumāryaś ca prasūyante Par_1.31c
kumāry ṛtumatī satī Mn_9.90b
kumbhakāro yathā ghaṭam Yj_3.146b
kumbhāḍaḥ kuṇḍalī cakraḥ Ang_1.520a
kumbhīdhānyaka eva vā Mn_4.7b
kumbhīpākaṃ tathaiva ca Yj_3.224b
kumbhīpākāṃś ca dāruṇān Mn_12.76d
kumbhīpākeṣu pacyante YS182v_4.61c
kumbhair āyatanair drumaiḥ Nar_11.4d
kumbhodbhavo dadhīcirvā Ang_1.493c
kuraṅgaṃ vānaraṃ siṃhaṃ Par_6.13a
kuraraṃ rajjudālakam Yj_1.174b
kurukṣetraṃ ca matsyāś ca Mn_2.19a
kurukṣetrāṃś ca matsyāṃś ca Mn_7.193[194M]a
kurute dharmam anvaham Mn_7.136[137M]b
kurute dharmasiddhyarthaṃ Mn_7.10c
kurute 'nāpadi dvijaḥ Mn_11.28[27M]b
kurute phalabhāginaḥ Mn_3.143[133M]b
kurute yo 'graje sthite Mn_3.171[161M]b
kuruṣvety abhyanujñāto Yj_1.236c
kuryāc ca samayakriyām Mn_7.202[203M]d
kuryāc cāndrāyaṇadvayam Par_10.11b
kuryāc cāndrāyaṇaṃ ṣaṣṭhe Par_4.12c
kuryāc chāstrapraṇītena K_060c
kuryācchrāddhaṃ mahālayam Ang_1.704b
kuryāc chvaśurayoḥ pāda- Yj_1.83c
kuryājjapyaṃ tu nityaśaḥ Ang_2,12.2d
kuryāt kā pratipad bhavet K_517b
kuryāt kāryavinirṇayam Mn_8.8d
kuryāt kṣetrādinirṇayam K_735b
kuryāttatra na sūtakī Ang_1.103b
kuryāttadvidhinā no cet Ang_1.1003c
kuryāt triṣavaṇasnāyī Yj_3.325a
kuryāt patho vyapetānāṃ Nar_18.14c
kuryāt parvasu nityaśaḥ Mn_4.150b
kuryāt pātracatuṣṭayam Yj_1.253b
kuryāt piṣṭapaśuṃ tathā Mn_5.37b
kuryātputrasya saṃgraham Ang_1.411d
kuryāt pratyabhiyogaṃ ca Yj_2.10a
kuryāt pradakṣiṇaṃ deva- Yj_1.133c
kuryātprāñjalinā dvijaḥ Ang_1.896d
kuryāt priyahite rataḥ Mn_2.235d
kuryāt sarvārthacintakam Mn_7.121[122M]b
kuryāt sarveṣu vikrayam Par_1.65d
kuryāt saṃvatsarād api Yj_1.308Ab
kuryāt sākṣyaṃ vivādinām Mn_8.69b
kuryād adhyayane yatnam Mn_2.191c
kuryād anyan na vā kuryān Mn_2.87c
kuryād aprakṛtiṃ gataḥ Nar_1.36b
kuryād arghyādi pūrvavat Yj_1.234d
kuryād aharahaḥ śrāddham Mn_3.82[72M]a
kuryādaharahaḥ śrāddham Ang_1.877c
kuryādācamanakriyām Ang_1.783b
kuryādābdikaparyantaṃ Ang_1.877a
kuryād āvaraṇaṃ mahat K_666b
kuryādāsanameva vā Ang_2,12.4b
kuryāditi manormatam Ang_1.102b
kuryād ity avicārayan Mn_11.33[32M]b
kuryādekādaśe 'hani Ang_1.111d
kuryādeva pituḥ śrāddha- Ang_1.717a
kuryādeveti sā śrutiḥ Ang_1.706b
kuryādeveti hārīto Ang_1.264a
kuryād ghṛtapaśuṃ saṅge Mn_5.37a
kuryād darpeṇa mānavaḥ Mn_8.367b
kuryād dravyeṣu yo naraḥ K_807b
kuryād brahmaṇabhojanam Par_10.4b
kuryād brāhmaṇatarpaṇam Par_6.41b
kuryād brāhmaṇabhojanam Par_8.41b
kuryād brāhmaṇabhojanam Par_10.22b
kuryād brāhmaṇabhojanam Par_12.73(72)b
kuryād brāhmaṇabhojanam Par_12.75(74)d
kuryād brāhmaṇabhojanam YS99v_61b
kuryād yathāsya na viduḥ Yj_1.344c
kuryād yo 'ribalasya ca Mn_7.175[176M]b
kuryād rajo nivṛttau tu Par_7.16a
kuryād rāṣṭrasya saṃgraham Mn_7.114[115M]d
kuryādvā kārayedvāpi Ang_1.183a
kuryād vākyaṃ dvijānāṃ tu Par_6.61a
kuryādvā na tu vā dvayam Ang_1.711b
kuryān nirviṣayaṃ tataḥ K_407d
kuryān māsānumāsikam Mn_3.122[112M]d
kuryān mūtrapurīṣe ca Yj_1.16c
kuryānsnānaśataṃ yadi Ang_1.181d
kuryāś cet satyam anyathā Nar_1.205d
kuryur aprativāritāḥ Mn_8.360d
kuryur arghaṃ yathāpaṇyaṃ Mn_8.398c
kuryur brāhmaṇabhojanam Par_4.6b
kuryur bhayād vā lobhād vā K_750c
kuryur yatheṣṭaṃ tat sarvam Nar_13.42c
kuryur vaitānikāni ca Mn_7.78d
kuryus tasya parigraham Mn_11.196[195M]d
kuryuste bāndhavāstayā Ang_1.990b
kuryus te 'vyabhicāreṇa K_625c
kuryus te 'vyabhicāreṇa Nar_3.04c
kuryus teṣāṃ samāgamam Mn_9.268d
kuryus teṣāṃ samāgamam Nar_19.10d
kuryuḥ karmāṇi nṛpater K_825c
kurvatā hitam ātmanaḥ Mn_8.312d
kurvadbhir iha mānavaiḥ Mn_8.211b
kurvan kāṣṭhādibhir naraḥ Yj_2.218b
kurvanti kuśalā janāḥ K_308d
kurvanti kṣetriṇām arthaṃ Mn_9.51c
kurvantī bhojanaṃ bhartur Ang_1.871a
kurvantīha na saṃśayaḥ K_437d
kurvanto 'py anumoditāḥ K_468d
kurvanty anugrahaṃ ye tu Par_6.57a
kurvann agamyā gamanaṃ Par_1.66c
kurvann evaṃ sa doṣabhāk Nar_12.94d
kurvan ṣaḍbhāgadaṇḍabhāk Yj_2.258d
kurvan siddhim avāpnuyāt Yj_1.294d
kurvan strīśūdradambhanam Mn_4.198[199M]d
kurvan svavṛtyā prayatan Ang_1.547c
kurvāṇaḥ stenanigraham Mn_8.343b
kurvāṇā niṣkṛtiṃ parām Mn_8.105d
kurvāṇo vapanaṃ yadi YSS_2.54d
kurvīta caiṣāṃ pratyakṣam Mn_8.402c
kurvīta jīvanaṃ yena K_855c
kurvīta dhanasaṃcayam Mn_4.3d
kurvīta pratyahaṃ gṛhī Yj_1.97b
kurvīta prāyaṇaṃ raṇe Mn_9.323d
kurvīta prāyaṇaṃ vane K_972d
kurvīta manasā saṃdhyāṃ Ang_1.95c
kurvīta śāsanaṃ rājā Mn_9.262c
kurvītaiva tathā darśaṃ Ang_1.880c
kulakoṭisahasrakaiḥ Ang_1.547d
kulagotre nivedayet Mn_3.109[99M]b
kulaje vṛttasaṃpanne Mn_8.179a
kuladharmaṃ tu taṃ prāhuḥ K_085c
kuladharmāṃś ca śāśvatān Mn_1.118b
kulabhūtair adhiṣṭhitam K_058d
kulam ātmānam eva ca Mn_9.7b
kulamitrārdhasīriṇaḥ Yj_1.166b
kulamitrārdhasīriṇaḥ YS182v_3.10b
kulamitrārdhasīriṇaḥ YS78v_20b
kulamitrārdhasīliṇaḥ Par_11.21b
kularūpavayaḥśrutaiḥ Nar_12.23b
kulaśīlavayovṛtta- K_058a
kulaśīlasamanvitaḥ Ang_2,5.5b
kulasaṃkhyāṃ ca gacchanti Mn_3.66c
kulaṃ kārī manurmānī Ang_1.512a
kulaṃ kulavivādeṣu Nar_1.132c
kulaṃ tasya vinaśyati Ang_1.399d
kulaṃ tārayate teṣāṃ Ang_1.735c
kulaṃ dahati rājāgniḥ Mn_7.9c
kulācārasmṛto yeṣāṃ YSS_1.34a
kulādayo vivādasya YSS_2.77a
kulādibhir niścite 'pi K_496a
kulānāṃ vā tataḥ param K_261b
kulāni jātīḥ śreṇīś ca Yj_1.361a
kulāni parivarjayet Mn_3.6d
kulāni śreṇayaś caiva K_082a
kulāni śreṇayaś caiva Nar_M1.7a
kulāny akulatāṃ yānti Mn_3.63c
kulāny alpadhanāny api Mn_3.66b
kulāny āśu vinaśyanti Mn_3.65c
kulāny eva nayanty āśu Mn_3.15c
kulālānāṃ purohitaḥ Ang_1.765b
kulīnaḥ satyavāk śuciḥ Yj_1.309d
kulīnā ṛjavaḥ śuddhā Nar_1.133a
kulīnāryaviśiṣṭteṣu K_965a
kulīnāḥ satyavādinaḥ Yj_2.68b
kulīnāḥ satyavādinaḥ Nar_M3.4b
kule jātā api striyaḥ Nar_13.30b
kule jātāṃ prasūtikām K_097b
kule jyeṣṭhas tathā śreṣṭhaḥ Nar_1.38a
kule tadavaśeṣe tu Nar_12.85a
kule nyasyādhim āpnuyāt Yj_2.62d
kule mahati bhoginaḥ Yj_3.218b
kule mahati saṃbhūtāṃ Mn_7.77c
kule mukhye 'pi jātasya Mn_10.60a
kule vinītavidyānāṃ K_874a
kulyānāṃ vacanaṃ tatra K_358c
kulyāḥ kulavivādeṣu K_357c
kulyāḥ saṃbandhinaś caiva K_363a
kuvivāhaiḥ kriyālopair Mn_3.63a
kuśakāśaistu badhnīyād Ang_2,10.6a
kuśalaṃ samyag ity uktvā Par_1.11a
kuśalaḥ karmasukhakṛt Ang_1.517a
kuśavāri pibet tryaham Mn_11.148[147M]d
kuśān āstīrya sarvataḥ Yj_1.286d
kuśāś ca samidhaḥ kramāt Yj_1.302d
kuśāśmantakabalvajaiḥ Mn_2.43b
kuśāśvatthapalāśakāḥ YS78v_47b
kuśāśvatthapalāśayoḥ YS182v_3.63b
kuśāḥ śākaṃ payo matsyā Yj_1.214a
kuśīlavo 'vakīrṇī ca Mn_3.155[145M]a
kuśūlakumbhīdhānyo vā Yj_1.128a
kuśena coddhṛtaṃ toyaṃ Par_12.31(30)c
kuśenopaspṛśed dvijaḥ Par_12.31(30)b
kuśair dravyaṃ pṛthak pṛthak YS99v_72d
kuśais tu puruṣākṛtim Par_5.15b
kuśaiḥ kāśaiś ca badhnīyād Par_9.34a
kuśaiḥ pūtaṃ tu yat snānaṃ Par_12.31(30)a
kuṣṭhināṃ varjayed agniṃ K_425a
kusīdakṛṣivāṇijya- Yj_1.119c
kusīdakṛṣivāṇijya- Nar_1.42a
kusīdapatham āhus taṃ Mn_8.152c
kusīdavṛddhir dvaiguṇyaṃ Mn_8.151a
kusīdaṃ kṛṣim eva ca Mn_8.410b
kusīdaṃ śakaṭaṃ giriḥ Yj_3.42b
kusumbhaguḍakārpāsa- Par_6.40a
kusūladhānyako vā syāt Mn_4.7a
kusūleṣu dukūleṣu Ang_1.1016a
kuhakaḥ pratyavasitas Nar_1.167c
kuhvai caivānumatyai ca Mn_3.86[76M]a
kūṭakṛt sākṣiṇas tathā Yj_2.81b
kūṭakṛdvikalendriyāḥ Yj_2.70d
kūṭakṛnnāṇakasya ca Yj_2.240b
kūṭacihnakṛto bhayāt Yj_2.212d
kūṭatāṃ yānti te yathā K_276b
kūṭamānatulāśritāḥ Nar_19.2b
kūṭalekhyakṛto janāḥ Nar_M1.60d
kūṭalekhyaṃ tadā bhavet K_269d
kūṭalekhyaṃ prakīrtitam K_277d
kūṭaśāsanakartṝṃś ca Mn_9.232a
kūṭasākṣī sa vijñeyas Nar_1.178c
kūṭasākṣyadhiko hi saḥ Nar_1.179d
kūṭasākṣy api nirvāsyo K_968a
kūṭasvarṇavyavahārī Yj_2.297a
kūṭaṃ yaś cāpy akūṭakam Yj_2.241b
kūṭākṣadevinaḥ pāpān Nar_17.6a
kūṭākṣopadhidevinaḥ Yj_2.202d
kūṭāḥ syuḥ pūrvasākṣiṇaḥ Yj_2.80d
kūṭoktau sākṣiṇāṃ vākyāl K_290a
kūpakhāṭe taṭābandhe Par_9.39a
kūpakhāte taṭākhāte Par_9.40a
kūpavāpījalānāṃ ca Mn_11.163[162M]c
kūpasthāne tathāraṇye Ang_2,8.16a
kūpād utkramaṇe caiva Par_9.38a
kūpe ca patitaṃ dṛṣṭvā Par_11.41a
kūpe yadi nimajjati Par_11.43b
kūpe vā cāvaṭe 'pi vā YS182v_4.3b
kūpodyānagṛhāṇi ca Mn_4.202[203M]b
kūpopavanasetuṣu K_734b
kūśmāṇḍo rājaputraś cety Yj_1.285c
kūṣmāṇḍagaṇapāṭhataḥ Ang_1.190d
kūṣmāṇḍādīn paṭhaṃstathā Ang_1.200d
kūṣmāṇḍībhir ghṛtaṃ śuciḥ Yj_3.303b
kūṣmāṇḍair vāpi juhuyād Mn_8.106a
kṛcchārdhaṃ caiva bāndhavāḥ Par_10.33d
kṛcchrakṛd dharmakāmas tu Yj_3.327a
kṛcchracāndrāyaṇādikam Par_9.58b
kṛcchratrayaṃ guruḥ kuryān Yj_3.283c
kṛcchratrayaṃ prakurvīta Par_12.62(61)c
kṛcchradvayaṃ prakurvīta YS99v_36c
kṛcchrapādaṃ caret pūrvā YS78v_60c
kṛcchramaṅgirasā svayam Ang_2,11.11b
kṛcchramaṅgirasā svayam Ang_2,12.7b
kṛcchram ekaṃ cared dvijaḥ YS99v_27d
kṛcchram ekaṃ prakalpitam Par_12.64(63)b
kṛcchraṃ cāndrāyaṇaṃ caret Par_11.1d
kṛcchraṃ cāndrāyaṇaṃ caiva Mn_11.177[176M]c
kṛcchraṃ cāndrāyaṇaṃ tathā Yj_3.325b
kṛcchraṃ cāndrāyaṇaṃ vratam Par_10.23b
kṛcchraṃ cāpi caren nityaṃ YSS_1.24c
kṛcchraṃ caivātikṛcchraṃ ca Yj_3.264a
kṛcchraṃ devy ayutaṃ caiva Par_12.63(62)a
kṛcchraṃ vā pādikaṃ caret Yj_3.270d
kṛcchraṃ vidhānataḥ kṛtvā Ang_1.202a
kṛcchraṃ vai dvādaśābdikam YS182v_4.25b
kṛcchraṃ sāntapanaṃ caret Mn_5.20b
kṛcchraṃ sāntapanaṃ caret Yj_3.314d
kṛcchraṃ sāṃtapanaṃ kuryād YSS_1.22a
kṛcchraṃ sāṃtapanaṃ caret Mn_11.173[172M]d
kṛcchraṃ sāṃtapanaṃ caret Par_4.11d
kṛcchraṃ sāṃtapanaṃ caret Par_6.28d
kṛcchraṃ sāṃtapanaṃ caret Par_10.27b
kṛcchraṃ sāṃtapanaṃ caret YS99v_37d
kṛcchraṃ sāṃtapanaṃ caret YSS_1.10d
kṛcchraṃ sāṃtapanaṃ tathā Par_11.8d
kṛcchraṃ sāṃtapanaṃ smṛtam Mn_11.212[211M]d
kṛcchraṃ sāṃtapanaṃ smṛtam Par_10.28b
kṛcchraṃ sāṃtapanaṃ smṛtam YS182v_1.13d
kṛcchraṃ sāṃtapanādikam YS182v_1.10d
kṛcchraḥ śeṣavratāni ca Yj_3.282d
kṛcchraḥ saumyo 'yam ucyate Yj_3.321d
kṛcchrātikṛcchraḥ payasā Yj_3.320a
kṛcchrātikṛcchro 'sṛkpāte Yj_3.292c
kṛcchrātikṛcchrau kurvīta Mn_11.208[207M]c
kṛcchrātikṛcchrau dātus tu Par_4.26c
kṛcchrād grāhād vimucyate Mn_6.78d
kṛcchrābdam abdakṛcchraṃ vā YSS_1.23Ac
kṛcchrābdam ācarej jñānād YS99v_28c
kṛcchrābdam ācarej jñānād YS99v_29c
kṛcchrābdam ācarej jñānād YS99v_34c
kṛcchrābdaṃ samprakurvīta YSS_1.11c
kṛcchrābdena viśudhyati Mn_11.162[161M]d
kṛcchrārddhaṃ saṃprakurvīta YS78v_6c
kṛcchrārdhaṃ saṃprakurvīta YS182v_1.7c
kṛcchrārdhaṃ saṃprakurvīta YS99v_62c
kṛcchrārdhena viśudhyati Par_6.20d
kṛcchreṇa vastraghāte 'pi YS78v_71a
kṛcchreṇa śuddhim āpnoti YS99v_14c
kṛcchreṇa śudhyate pūrvā Par_7.15a
kṛcchreṇa śudhyate pūrvā YS78v_58c
kṛcchreṇa śudhyate śūdrī YS182v_3.68c
kṛcchrair vā vartayet sadā Yj_3.50b
kṛcchro 'bhyantaraśoṇite Yj_3.292d
kṛcchro 'bhyantaraśoṇite Par_11.54b
kṛchrebhyo 'pi viśiṣyate Ang_1.43b
kṛtakarmatrayakṛto Ang_1.303a
kṛtakāryaviniścayaḥ Nar_M2.1d
kṛtakāryān visarjayet Yj_2.189b
kṛtakālavyatikramāt Nar_20.44d
kṛtakālaś ca nāntarā K_109d
kṛtakālaṃ guror gṛhe Yj_2.184b
kṛtakālābhyupagamāt Nar_5.31c
kṛtakālopaneyaś ca Nar_1.108c
kṛtakṛtyaḥ sukhītarām Ang_1.466d
kṛtako 'pi vimucyate Nar_5.31d
kṛtaghnavadhajīvinām Yj_1.164b
kṛtaghnasahitān imān Yj_3.298d
kṛtaghnasyānnam eva ca Mn_4.214[215M]d
kṛtaghnā duṣṭacāriṇaḥ YS182v_4.6b
kṛtaghne klībakutsite Nar_20.45b
kṛtacūḍe ca saṃsthite Mn_5.58b
kṛtacūḍe ca saṃsthite Par_3.16/1b
kṛtajñaṃ dhṛtimantaṃ ca Mn_7.210[214M]c
kṛtajñādrohimedhāvi- Yj_1.28a
kṛtajño vṛddhasevakaḥ Yj_1.309b
kṛtatrayavivāhasya Ang_1.402a
kṛtatretādike yuge Par_1.16b
kṛtadāraḥ kṛtakriyaḥ Ang_1.126d
kṛtadāraḥ kṛtakriyaḥ Ang_1.135d
kṛtadāro gṛhe vaset Mn_4.1d
kṛtadāro gṛhe vaset Mn_5.169[167M]d
kṛtadāro 'parān dārān Mn_11.5a
kṛtadurgaś ca śāstrataḥ Mn_9.252b
kṛtanityakriyasya vai Ang_1.161d
kṛtanirṇejanāṃś caiva Mn_11.189[188M]c
kṛtapratyupakārārthas K_653c
kṛtaprāyā iti tathā Ang_1.730c
kṛtabuddhiṣu kartāraḥ Mn_1.97c
kṛtamanyaiḥ punaḥ kriyāṃ Ang_1.124d
kṛtam apy akṛtaṃ bhavet K_709b
kṛtam asvāminā yac ca K_270c
kṛtam āśvayuje tyajet Yj_3.47d
kṛtarakṣaḥ samutthāya Yj_1.327a
kṛtavāpano nivased Mn_11.78[77M]a
kṛtavāpo vased goṣṭhe Mn_11.108[107M]c
kṛtavaivāhikasya sā Ang_1.450d
kṛtaśilpo 'pi nivaset Yj_2.184a
kṛtaśaucavidhir dvijaḥ Yj_1.98b
kṛtaśaucaḥ samāhitaḥ Mn_4.93b
kṛtaśaucaḥ samāhitaḥ Mn_7.145[146M]b
kṛtasarvapitṛkriyaḥ Ang_1.307d
kṛtasaṃjñān samantataḥ Mn_7.190[191M]b
kṛtaṃ karma hi dattena Ang_1.442c
kṛtaṃ cāpi punaścaret Ang_1.273d
kṛtaṃ cāpy akṛtaṃ bhavet Mn_8.117d
kṛtaṃ cetkarma tadbhūyaḥ Ang_1.135a
kṛtaṃ cettatpuraṃ samyak Ang_1.880a
kṛtaṃ tad dharmato vidyān Mn_9.233c
kṛtaṃ tretāyugaṃ caiva Mn_9.301a
kṛtaṃ bhavati tatkarma Ang_1.631c
kṛtaṃ lekhyaṃ na sidhyati K_271d
kṛtaṃ vā yad ṛṇaṃ kṛcchre Nar_1.09c
kṛtaṃ hīti vibhāvayet K_281d
kṛtaḥ pañcavidhas teṣāṃ Nar_1.129c
kṛtā eva bhavennūnaṃ Ang_1.729c
kṛtākṛtavivādeṣu K_283a
kṛtākṛtaṃ prakathitam Ang_1.800c
kṛtākṛtāṃs taṇḍulāṃś ca Yj_1.287a
kṛtāgasy api durmatiḥ Nar_1516.30b
kṛtāgnikāryo bhuñjīta Yj_1.31a
kṛtāñjalipuṭo bhūtvā Par_1.9a
kṛtāñjalir upāsīta Mn_4.154c
kṛtādhyayanasaṃpannam K_024c
kṛtānusārād adhikā Mn_8.152a
kṛtānnam udakaṃ striyaḥ Mn_9.219b
kṛtānnaṃ ca kṛtānnena Mn_10.94c
kṛtānnaṃ ca tilaiḥ saha Mn_10.86b
kṛtānnaṃ deyam ucyate Mn_11.3d
kṛtāyām asya dharmataḥ Mn_3.248[238M]b
kṛtārthatāṃ prāpayati Ang_1.339a
kṛtārdhakṣurakarmāṇaṃ Ang_1.753a
kṛtāvastho dhanaiṣiṇā Mn_8.60b
kṛtāvāpo vane goṣṭhe Ang_2,11.2a
kṛtā vipreṇa caiva hi YS182v_4.45b
kṛtāsaṃvāditaṃ yac ca K_579c
kṛtāḥ syustāḥ kriyāstataḥ Ang_1.803b
kṛtinaḥ kāla ekakaḥ Ang_1.652d
kṛte karmaṇi tasya syād Ang_1.441c
kṛte 'kṛte vā sāpiṇḍye Ang_1.875c
kṛte garbhe snuṣaiva sā Nar_12.87d
kṛte tātkālikaḥ śāpas Par_1.27a
kṛte tu mānavā dharmās Par_1.24a
kṛte tretādiṣu hy eṣāṃ Mn_1.83c
kṛte tv asthigatāḥ prāṇās Par_1.32a
kṛtena dhanadānena Ang_1.333a
kṛte 'nantare tv ahorātraṃ Yj_1.147c
kṛte naiva pradāpayet K_684b
kṛte pituḥ sapiṇḍatve Ang_1.997c
kṛte 'bhyudayamucyate Ang_1.842d
kṛte sarvaṃ kṛtaṃ bhavet Ang_1.1079b
kṛte saṃbhāṣaṇād eva Par_1.26a
kṛtodakān samuttīrṇān Yj_3.7a
kṛtopakārād āptaṃ ca Nar_1.42c
kṛtopanayanasyāsya Mn_2.173a
kṛtopanayano dvijaḥ Mn_2.108d
kṛto vādī sa hīyate K_195d
kṛttikādibharaṇyantaṃ Yj_1.268a
kṛtyaṃ karmakarā vā syuḥ Nar_19.16c
kṛtyaṃ ghoraṃ hi duṣṭaṃ tat Ang_1.97c
kṛtyaṃ śūdraikajīvinam Ang_1.744d
kṛtyaṃ sarvaṃ pṛthak pṛthak Ang_1.994b
kṛtyaṃ sarvaṃ yathā labhet Ang_1.655b
kṛtyāsu vividhāsu ca Mn_9.290d
kṛtyopasthānanirṇaye K_160b
kṛtrimaḥ syāt svayaṃkṛtaḥ Yj_2.131b
kṛtvarṇaṃ bhakṣitaṃ bhavet K_674b
kṛtvā karma vigarhitam Mn_11.232[231M]b
kṛtvā kāmād dvijottamaḥ Mn_11.162[161M]b
kṛtvā gandhān samarca[rpa]yet YS182v_3.32b
kṛtvā gobhiḥ pramāpayet Yj_2.279d
kṛtvā 'ghamarṣaṇaṃ pakṣaṃ YS182v_1.15c
kṛtvā ca yāvakāhārā Ang_1.204a
kṛtvā ca śapathaṃ gāḍhaṃ Ang_1.387c
kṛtvā ca śapathaṃ bāḍhaṃ Ang_1.362a
kṛtvā ca strīsuhṛdvadham Mn_11.88[87M]d
kṛtvā cāndrasahasrakam Ang_1.206b
kṛtvācāryaṃ pradakṣiṇam Nar_5.19b
kṛtvā caivāvasakthikām Mn_4.112b
kṛtvā tatprārabhetkarma Ang_1.254c
kṛtvā tāmadharadyataḥ Ang_1.907d
kṛtvā tu brahmahā śuciḥ Yj_3.245d
kṛtvā tu maṇḍalaṃ śuddhaṃ Ang_1.778a
kṛtvā tu varaṇaṃ paścād Ang_1.777c
kṛtvā dāraparigraham Mn_9.326b
kṛtvānnenāpi taddinam Ang_1.276b
kṛtvānyatamam icchayā Mn_11.124[123M]b
kṛtvā patrapuṭaṃ tvaran Ang_1.561b
kṛtvā pāpaṃ na gūheta Ang_2,2.4a
kṛtvā pāpaṃ hi saṃtapya Mn_11.230[229M]a
kṛtvā pāpāni mānavaḥ Ang_2,10.18d
kṛtvā pāpāni mānavāḥ Mn_8.318b
kṛtvā pāpāni mānavāḥ Nar_19.55b
kṛtvā pāvanam ātmanaḥ Nar_1.55d
kṛtvā pūrvamudāhārya Ang_2,1.7a
kṛtvāpyāyanam āditaḥ Mn_3.211[201M]b
kṛtvābhyañjanataḥ param Ang_1.263d
kṛtvā mūtraṃ purīṣaṃ vā Mn_5.138[136M]a
kṛtvā yatnātsukhoṣṇaṃ ca Ang_1.243a
kṛtvā lekhyaṃ tu kārayet Yj_1.318b
kṛtvā vidhānaṃ mūle tu Mn_7.184[185M]a
kṛtvā viprān visarjayet Yj_1.248d
kṛtvā vai kāṃsyabhājane Par_7.24d
kṛtvā śavaśiro dhvajam Mn_11.72[71M]d
kṛtvāśaucaṃ dvirātraṃ ca Par_3.44c
kṛtvāśmani padaṃ śanaiḥ Yj_3.13d
kṛtvā satyena saṃvidam Mn_8.219b
kṛtvā sāṃtapanaṃ kṛcchraṃ Par_10.24c
kṛtvā sukhoṣṇaṃ saṃskṛtya Ang_1.241a
kṛtvā svaṃ labhate dhanam K_614d
kṛtvā hi retoviṇmūtra- Yj_3.306c
kṛtvedaṃ viṣṇur ity anne Yj_1.238c
kṛtvaitad balikarmaivam Mn_3.94[84M]a
kṛtvaiva paścāttacchrāddhaṃ Ang_1.1042a
kṛtvoddhāram adattvā yo K_503a
kṛtvopaskaram eva ca YSS_2.22b
kṛtsna evocyate 'dhunā Ang_1.733d
kṛtsnakriyāviśeṣeṣu Ang_1.594a
kṛtsnam udvijate jagat Mn_7.103[104M]b
kṛtsnam eva labhetāṃśam Mn_8.207c
kṛtsnaṃ cāṣṭavidhaṃ karma Mn_7.154[155M]a
kṛtsnaṃ yajñopavītakam Ang_1.801d
kṛtsnaṃ vedamanu vinā Ang_1.685d
kṛtsnām eko 'pi so 'rhati Mn_1.105d
kṛtsnāyāḥ saṃkaṭe 'pi vā Ang_1.58d
kṛtsnārṣeyaṃ tvekagotre Ang_1.345c
kṛtsneṣvaśuciṣu snānaṃ Ang_1.167a
kṛmayo 'medhyabhakṣiṇaḥ Mn_12.59b
kṛmikīṭapataṅgatvaṃ Yj_3.208a
kṛmikīṭapataṅgānāṃ Mn_12.56a
kṛmikīṭapataṅgāṃś ca Mn_1.40a
kṛmikīṭavayohatyā Mn_11.70[69M]a
kṛmiduṣṭaḥ śucir bhavet Par_6.49d
kṛmibhir brahmasaṃyuktaṃ YS182v_1.7a
kṛmibhir vraṇasaṃbhūtair YS78v_6a
kṛmibhir vraṇasaṃbhūtair YS99v_62a
kṛmibhir vraṇasaṃbhūtair YSS_1.11a
kṛmibhuktabraṇe mauñjī- YS78v_7c
kṛmibhūtaḥ śvaviṣṭhāyāṃ Mn_10.91c
kṛmir utpadyate yasya Par_6.48c
kṛśam apy āyatikṣamam Mn_7.208[212M]d
kṛśasyāpi balāt kuryāt Nar_20.28d
kṛśān api kadā cana Mn_4.135d
kṛṣikarma ca kārayet Par_2.2d
kṛṣikarma ca vāṇijyaṃ Par_1.63c
kṛṣigorakṣam āsthāya Mn_10.82c
kṛṣigorakṣavāṇijyaiḥ Nar_1.50c
kṛṣijīvī ślīpadī ca Mn_3.165[155M]c
kṛṣivāṇijyaśilpakam Par_2.14b
kṛṣiṃ cāpi kṛṣīvalaḥ Yj_1.276d
kṛṣiṃ yatnena varjayet Mn_10.83d
kṛṣiṃ sādhv iti manyante Mn_10.84a
kṛṣiḥ śilpaṃ bhṛtir vidyā Yj_3.42a
kṛṣṭajānām oṣadhīnāṃ Mn_11.144[143M]a
kṛṣṇapakṣe ca hrāsayet YS78v_10b
kṛṣṇapakṣe daśamyādau Mn_3.276[266M]a
kṛṣṇapakṣe yadā somo Par_5.8a
kṛṣṇapakṣeṣu saṃpaṭhet Mn_4.98d
kṛṣṇapakṣo 'yanadvayam Yj_1.217b
kṛṣṇalaḥ pañca te māṣas Yj_1.363c
kṛṣṇalaiś coktam eva syād K_492c
kṛṣṇasāras tu carati Mn_2.23a
kṛṣṇaṃ ca tasya vijñeyaḥ Nar_1.40c
kṛṣṇā gaur āyasaṃ chāga Yj_1.306c
kṛṣṇā caikādaśī ca yā Par_3.13b
kṛṣṇājinaṃ samāstīrya Par_5.15a
kṛṣṇāyā goḥ śakṛt tathā YS99v_71b
kṛṣṇāṣṭamī tv amāvāsyā Par_3.13a
kṛṣṇebho 'nalo grahāḥ Ang_1.637b
kṛṣṇe śukle ca vardhayet Mn_11.216[215M]b
kṛṣṇe śukle ca vardhayet Par_10.2b
kṛṣyā rājopasevayā Mn_3.64d
kṛsaraṃ bhojayed viprān Par_6.9c
kḷptakeśanakhaśmaśrur Mn_4.35a
kḷptakeśanakhaśmaśruḥ Mn_6.52a
kḷptasyāvṛttirityeva Ang_1.636c
kḷptānāṃ paśusomānāṃ Mn_11.27[26M]c
kecanātrāparāmṛcam Ang_1.798b
kecic caivāvakīrṇinaḥ YS99v_39d
kecittameva piṇḍaṃ tu Ang_1.982a
kecittu mātṛkaṃ prāhur Ang_1.985c
kecitpatnyāḥ pitṛvyasya Ang_1.1037a
ke cit pūrvakṛtais tathā Mn_11.48[47M]b
kecidatra pṛthakprocus Ang_1.979c
ke cid āhur mṛṣaiva tat Mn_3.53b
kecid daivāt svabhāvād vā Yj_1.350a
kecid brahmahaṇo vratam YS99v_39b
kecidrātrau tu pūrvedyus Ang_1.785a
kecid vadanty evam idaṃ pramānam YSS_1.56b
ketitas tu yathānyāyaṃ Mn_3.190[180M]a
ketuś ceti grahāḥ smṛtāḥ Yj_1.296d
ketuṃ kṛṇvann imāṃs tathā Yj_1.301d
kedārārāmamārgaiś ca Nar_11.5c
kedārārāmayor api K_749b
kena kasmin kadā kasmāt K_087a
kena vāyaṃ gataḥ saha Yj_2.281b
kenedaṃ śudhyate ceti Par_6.69a
kevalaṃ nāmadhārakāḥ Par_8.15b
kevalaṃ nāmadhārakāḥ Ang_2,4.8b
kevalaṃ rahitākṣare Ang_1.469b
kevalaṃ sthaṇḍilaṃ bhavet Mn_10.71d
kevalā nirvapet sadā Mn_4.10d
kevalenātmanā kṛtam K_546b
kevalair vartayet sadā Mn_6.21b
keśakīṭasamanvitam Yj_1.167b
keśakīṭāvapannaṃ ca Mn_4.207[208M]c
keśakīṭāvapannaṃ ca Mn_11.159[158M]c
keśagrahān prahārāṃś ca Mn_4.83a
keśatakraviṣakṣitiḥ Yj_3.37d
keśabhasmatuṣāṅgāra- Yj_1.139c
keśaśmaśrunakhaḥ śuciḥ Yj_1.131b
keśākeśigṛhītaś ca Nar_1.155c
keśākeśi parastriyā Yj_2.283b
keśānāṃ ca prasādhanam Mn_2.211d
keśānāṃ rakṣaṇārthaṃ ca YS99v_57a
keśānāṃ rakṣaṇārthāya Par_9.52c
keśāntaś caiva ṣoḍaśe Yj_1.36d
keśāntaḥ ṣoḍaśe varṣe Mn_2.65a
keśāntiko brāhmaṇasya Mn_2.46a
keśāṃś ca parirakṣayet YS99v_58b
keśeṣu gṛhṇato hastau Mn_8.283a
keśeṣu gṛhṇato hastau Nar_1516.28a
keṣāṃcid iha jāyate Yj_3.133b
kailāsāddharaṇīdharāt Ang_1.587b
kaivartam iti yaṃ prāhur Mn_10.34c
kaivartamedabhillāś ca YS78v_54c
kaivartamedabhillāś ca YS99v_33c
kaivartaś caiva śailūṣo YSS_1.32c
kaivartān mūlakhānakān Mn_8.260b
kaiścittatra maharṣibhiḥ Ang_1.987d
kokilākhañjarīṭake Par_6.6b
koṭyarkagrahasaṃnibhaḥ Ang_1.181b
koṇe 'py adhigatā śāstrair YSS_2.77c
koṇaikadeśasaṃspṛṣṭe Ang_1.286c
ko na naśyet prakopya tān Mn_9.314d
ko 'nyathaikena netreṇa Yj_3.149c
kopa āśramiṇām api Nar_18.3d
kopitaḥ karaṇe vadet K_129b
kopitaḥ karaṇe vadet Nar_M2.18b
kopinaṃ kunakhaṃ ratam Ang_1.754b
kopo 'rīn anṛtaṃ śunaḥ Mn_3.230[220M]b
koyaṣṭinakhaviṣkirān Mn_5.13b
koyaṣṭiplavacakrāhva- Yj_1.173a
kole ghṛtaghaṭo deya Yj_3.273c
ko vā svapnasya kārakaḥ Yj_3.150d
ko vidhiḥ sa vinirdiṣṭaḥ YS182v_4.19a
kośadaṇḍau suhṛt tathā Mn_9.294b
kośapānaṃ vidhīyate K_419d
kośapānaṃ vidhīyate Nar_20.42d
kośapānaṃ vivarjayet Nar_20.45d
kośam eva pradāpayet K_415d
kośaśauryasamanvitaḥ K_001b
kośasya vidhim uttamam Nar_20.41b
kośahīno 'pi pārthivaḥ Mn_7.148[149M]d
kośaṃ gūḍhe 'bravīd bhṛguḥ K_842d
kośaṃ vā kośakārakaḥ Yj_3.147d
kośaḥ prājñair na dātavyo K_426c
kośo daṇḍas tathaiva ca Yj_1.353b
koṣe koṣaṃ niveśayet K_971b
koṣṭhāgārāyudhāgāra- Mn_9.280a
ko hiṃsyāt tāñ jijīviṣuḥ Mn_9.316d
kauṭasākṣyaṃ kṛtaṃ bhavet Mn_8.117b
kauṭasākṣyaṃ tu kurvāṇāṃs Mn_8.123a
kauṭasākṣyaṃ suhṛdvadhaḥ Mn_11.56[55M]b
kauṭilyaṃ vratalopanam Yj_3.238d
kautsaṃ japtvāpa ity etad Mn_11.249[248M]a
kaumāraṃ patim utsṛjya Nar_12.47a
kauśīlavyasya ca kriyā Mn_11.65[64M]d
kauśeyanīlalavaṇa- Yj_3.38a
kauśeyaṃ tittirir hṛtvā Mn_12.64a
kauśeyāvikayor ūṣaiḥ Mn_5.120[119M]a
kauśeye vālkaleṣu ca Yj_2.180d
kauṣeyavalkalānāṃ tu Nar_9.15c
kausīdīṃ vṛddhim āpnuyāt Mn_8.143b
kṇṭhakeśāṇ calagrāhaḥ K_829c
kratutulyaphalaṃ pṛthak Yj_1.360b
kratudīkṣāṃ ca kārayet Par_2.6d
kratuvikrayiṇas tathā Mn_4.214[215M]b
kramataḥ pūrvam abhyasya Mn_4.125c
kramam apy aṣṭakādeśāt YSS_2.51a
kramayogaṃ ca janmani Mn_1.42d
kramaśaś coditaṃ śṛṇu YSS_2.1d
kramaśas tan nibodhata Mn_1.68d
kramaśas tan nibodhata Mn_9.336d
kramaśaḥ kṣetrajādīnāṃ Mn_9.220c
kramaśaḥ parikīrtitāḥ Mn_4.221[222M]b
kramaśaḥ sarva eva vā Ang_2,7.3d
kramaśo guṇalakṣaṇam Mn_12.34d
kramaśo gurutalpagaḥ Yj_3.208d
kramaśo maṇḍalaṃ cintyaṃ Yj_1.345c
kramaśo yāti loke 'smiṃs Mn_12.53c
kramaśo vardhayaṃs tapaḥ Mn_6.23d
kramaśo vaiśyaśūdrayoḥ Mn_9.325d
kramāgataṃ prītidāyaḥ Nar_1.47a
kramāgateṣv eṣa dharmo Nar_3.11a
kramāt te saṃbhavantīha Yj_3.196c
kramāt te saṃbhavanty arcir Yj_3.193a
kramāt tripuruṣāgatam Nar_1.81d
kramāt tripuruṣāgatā K_321d
kramāt pitṝṇāṃ nāmāni K_126a
kramād abhyāgataṃ dravyaṃ Yj_2.119a
kramād avyāhataṃ prāptaṃ Nar_1.04a
kramād āyāti dharmataḥ K_085b
kramād daṇḍaṃ prakalpayet K_460d
kramād dadyād viśuddhaye Yj_3.268d
kramād dhy ete prapadyeran Nar_13.46a
kramāyātaṃ pitāmahāt K_555b
krameṇa vidhipūrvakam Mn_2.173d
krameṇācāryasacchiṣya- Yj_2.137c
krameṇaitena sarvaśaḥ Par_11.44b
krameṇaiva paraṃ yāvat Ang_1.678c
krameṇoktā dvijanmanām Mn_10.14b
kramoḍhāyāṃ ca yo bhavet K_863d
krayam eva viśodhayet K_618b
krayavikrayaṇe krayyaṃ K_707c
krayavikrayadharmeṣu Nar_8.2c
krayavikrayadharmo 'pi K_702c
krayavikrayam adhvānaṃ Mn_7.127[128M]a
krayavikrayam eva ca Mn_9.332d
krayavikrayam eva ca K_506b
krayavikrayānuśayo Mn_8.5c
krayavikrāyaṇe sati K_708d
krayasiddhiḥ kṛtā bhavet K_712b
krayaṃ ketā svabandhubhiḥ K_613d
krayaṃ vāpy aviśodhayan K_619b
krayī hastam upāgate K_687b
krayeṇa pañcaṣān gṛhya Ang_1.556c
krayeṇa sa viśuddhaṃ hi Mn_8.201c
krayo naiva praduṣyati K_709d
krayo vā niḥsravas tasmād Yj_2.251c
kravyādapakṣidātyūha- Yj_1.172a
kravyādasūkaroṣṭrāṇāṃ Mn_11.156[155M]a
kravyādāñ śakunān sarvāṃs Mn_5.11a
kravyādādinipātitam Yj_1.192d
kravyādāṃ daṃṣṭriṇām api Mn_12.58b
kravyādāṃś cādhirohati Yj_1.273b
kravyādāṃs tu mṛgān hatvā Mn_11.137[136M]a
kravyādbhiś ca hatasyānyaiś Mn_5.131[129M]c
krāntayo dvādaśa smṛtāḥ Ang_1.610d
krānte viṣṇuṃ bale haram Mn_12.121b
kriyatāṃ kimiti prokte Ang_1.895c
kriyate kṛtinā tattu Ang_1.623a
kriyate darbhapatrakaiḥ Ang_1.860b
kriyate dharmatattvajñair Nar_20.31a
kriyate pitṛtṛptiḥ syād Ang_1.501c
kriyate yena kena vā Ang_1.622d
kriyamāṇopakāre tu Yj_3.283Aa
kriyamāṇo bhaved hi saḥ Yj_3.65b
kriyayā pratipādayet K_215d
kriyayā pratipādayet Nar_M2.27d
kriyayā prativādinā K_383d
kriyayā bheṣajena tu YS99v_52b
kriyayā rūpataḥ śriyā Nar_8.3d
kriyayaiva ca karmaṇām Mn_9.298b
kriya rṇādiṣu sarveṣu Nar_1.85a
kriyākaraṇam iṣyate K_212d
kriyākāreṣu sarveṣu K_390c
kriyā caivākulā bhavet Nar_M2.17d
kriyā jñeyā manīṣibhiḥ K_198b
kriyādveṣī paṇān daśa K_202b
kriyādveṣī sa ucyate K_198d
kriyā na daivikī proktā K_223a
kriyāpādaś ca tenāyaṃ K_031c
kriyāpi dvividhā proktā Nar_M2.28a
kriyāphalam upāśnute Mn_6.82d
kriyābhedān manuṣyāṇāṃ Nar_M1.20c
kriyābhyupagamāt tv etad Mn_9.53a
kriyālopān manīṣiṇaḥ Mn_9.180d
kriyāvantau śucivratau Par_11.12b
kriyāvasanno 'py arheta Nar_M2.41c
kriyāvādāṃś ca vādinām K_951b
kriyā vidyeta mānuṣī K_219b
kriyāśatasahasrakāt Ang_1.120d
kriyāśatasahasrakāt Ang_1.423d
kriyāś ca śruticodanāt Yj_3.17d
kriyāsamūhakartṛtve K_415c
kriyāsthityanurūpas tu K_148c
kriyā syād vādinor dvayoḥ K_190b
kriyāṃ kuryājjaḍamatiḥ Ang_1.122c
kriyāṃ prati yad āhṛtam Nar_6.4b
kriyāṃ balavatīṃ muktvā K_221a
kriyāḥ kāryāḥ svaśaktitaḥ Yj_3.11d
kriyāḥ saṃbhoga eva ca Nar_1.44d
kriyete saṃskṛtātmanām Mn_10.110b
kriyaiṣā bahuṣu sthitā Nar_11.9d
krīḍann ivaitat kurute Mn_1.80c
krīḍākarmeva bālānāṃ Ang_2,1.10c
krīḍārtham api yad brūyuḥ Par_8.26c
krīḍāṃ śarīrasaṃskāraṃ Yj_1.84a
krīṇaṃs taddoṣabhāg bhavet Nar_7.3d
krīṇīyād yas tv apatyārthaṃ Mn_9.174a
krīta paṇyaṃ ca yaḥ krayī K_691b
krītam akrītam eva vā Mn_8.413b
krītam akrītam eva vā K_722b
krītalabdhāśanā bhūmau Yj_3.16a
krītaś ca tābhyāṃ vikrītaḥ Yj_2.131a
krītaṃ tat svāmine deyaṃ K_688c
krītaṃ paṇyaṃ ca yaḥ krayī Nar_8.9b
krītaḥ paunarbhavas tathā Mn_9.160b
krītvā gacchann anuśayaṃ K_687a
krītvā dhanam ayacchati K_227d
krītvā nānuśayaṃ kuryād Nar_9.16a
krītvā nānuśayaḥ kāryaḥ Yj_2.258c
krītvānuśaya ity etad Nar_9.1c
krītvānuśaya eva ca Nar_M1.17d
krītvānuśayavān paṇyaṃ K_686a
krītvā prāptaṃ na gṛhṇīyād K_683a
krītvā mūlyena yat paṇyaṃ K_698a
krītvā mūlyena yat paṇyaṃ Nar_9.2a
krītvā mūlyena yaḥ paṇyaṃ Nar_9.1a
krītvā vikrīya vā kiṃ cid Mn_8.222a
krītvā svayaṃ vāpy utpādya Mn_5.32a
kruddho nainaṃ nipātayet Mn_4.164b
kruddhyantaṃ na pratikrudhyed Mn_6.48a
krūrakarmakṛtāṃ caiva Mn_12.58c
krūragarbhaś ca maithune YS78v_77b
krūragrahātitaptasya Ang_1.293a
krūratā niṣkriyātmatā Mn_10.58b
krūrasyocchiṣṭabhojinaḥ Mn_4.212[213M]b
krūrācāravihāravān Mn_10.9b
krūrācārair asaṃvasan Mn_4.246[247M]b
krūrograpatitavrātya- Yj_1.162c
kretā na bahu manyate Nar_9.1b
kretā paṇyaṃ parīkṣeta Nar_9.4a
kretā mūlyam avāpnuyāt K_695d
kretā mūlyam avāpnoti Yj_2.170c
kretāraś caiva bhāṇḍānāṃ K_827c
kretāraś caiva bhāṇḍānāṃ Nar_19.21a
kretur eva hi sā bhavet Yj_2.255d
kretur doṣo 'prakāśite Yj_2.168b
kretur naiva prayacchati Yj_2.254b
kretur mūlyaṃ ca tatkṛtam Nar_7.5b
kretur yan na pradīyate Nar_8.1b
kretur yo na prayacchati Nar_8.4b
kretur vikretur eva ca Yj_2.253d
kretuḥ steyaṃ rahaḥ krayāt Nar_7.2d
krodhaje 'pi gaṇe vidyāt Mn_7.51c
krodhajeṣv ātmanaiva tu Mn_7.46d
krodhajo 'pi gaṇo 'ṣṭakaḥ Mn_7.48d
krodhalobhavivarjitaḥ Yj_2.1d
krodhalobhavivardhakam K_933b
krodhaṃ taikṣṇyaṃ ca varjayet Mn_4.163d
krodhāt tu kurute yadā K_771b
krodhāt tu triguṇaṃ param Mn_8.121b
krodhād ajñānato vāpi YS99v_2c
krodhād daṇḍāditāḍitā Par_10.31d
krodhād dravyaṃ vināśya vā K_565b
krośantam aparāyaṇam Nar_1.199b
krośantīṃ rudantīṃ gṛhāt Mn_3.33b
krośasthitanadīsnānān Ang_1.266c
krauñcasārasahaṃsāṃś ca Par_6.2a
krauñcaṃ hatvā trihāyanam Mn_11.134[133M]d
klāntasāhasikaśrānta- Nar_1.164a
klinnavāsāḥ samāhitaḥ Ang_2,2.7b
kliṣṭarūpaṃ malīmasam K_696b
kliṣṭarūpaṃ malīmasam Nar_9.7b
klībaraṅgāvatāriṇām Yj_1.161b
klībasya kṣamakasya ca Nar_12.61b
klībasya vyādhitasya vā Mn_9.167b
klībaṃ vihāya patitaṃ K_860a
klībādīnāṃ kathaṃ cana Mn_9.203b
klībe ca patite patau Par_4.30b
klībe ca patite patau Nar_12.97b
klībo 'tha patitas tajjaḥ Yj_2.140a
klībo duḥkhī ca kuṣṭhī ca Par_9.60c
klībonmattapramohitaiḥ K_647b
kleśāṃś ca vividhāṃs tāṃs tān Mn_12.80c
kva cid bhartopadiśyate Mn_5.162[160M]d
kvacillikhitapūrvake K_310b
kva tad vadatu sākṣitvam Nar_1.144c
kva tad vadatu sākṣitvam Nar_1.144*1c
kvāthayitvā pibej jalam Par_10.20d
kṣaṇadhvaṃsini kāye 'smin Par_3.37c
kṣaṇaśca kriyatāmiti Ang_1.791b
kṣaṇaṃ kṛtvā prasādo 'dya Ang_1.776a
kṣaṇaṃ dadyāttu darbheṇa Ang_1.791c
kṣaṇaṃ dhyātvābravīn munīn Yj_1.2b
kṣaṇād bhavati nirmalaḥ Mn_11.250[249M]d
kṣaṇitā vā prayatnataḥ YS182v_5.8b
kṣaṇena yānty eva hi tatra vīrāḥ Par_3.36c
kṣatayonyā api striyāḥ Nar_12.15d
kṣataṃ bhaṅgopamardau ca K_807a
kṣattā ca kṣatriyāsutāḥ Nar_12.107b
kṣattāraṃ kṣatriyā śūdrāt Nar_12.115c
kṣattur jātas tathogrāyāṃ Mn_10.19a
kṣattṛvaidehakau tadvat Mn_10.13c
kṣattriṇyāṃ viśa eva vā YS182v_4.47b
kṣattriyo brāhmaṇīsaktaḥ YS182v_4.47a
kṣattriyo vaiśya eva ca YS182v_3.47b
kṣattrugrapukkasānāṃ tu Mn_10.49a
kṣatrajās tridvyekabhāgā Yj_2.125c
kṣatradharmahatasya ca Mn_5.98[97M]b
kṣatradharmeṣu tiṣṭhataḥ Ang_2,5.12b
kṣatrabandhum anāmayam Mn_2.127b
kṣatram ārādhayed yadi Mn_10.121b
kṣatraviṭśūdrayonis tu Mn_9.229a
kṣatraviśśūdradharmas tu K_718a
kṣatraviśśūdrayonayaḥ Mn_8.62b
kṣatravṛttyā hṛtair dhanaiḥ Nar_1.55b
kṣatraśūdravapur jantur Mn_10.9c
kṣatrasya caturo 'varān Mn_3.23b
kṣatrasya dvādaśāhāni Yj_3.22a
kṣatrasyātipravṛddhasya Mn_9.320a
kṣatraṃ hi brahmasaṃbhavam Mn_9.320d
kṣatriyaś cāpi vaiśyaś ca Par_11.12a
kṣatriyas tu dinadvayāt Par_11.44d
kṣatriyasya ca rakṣaṇam Mn_10.80b
kṣatriyasya tu maurvī jyā Mn_2.42c
kṣatriyasya paro dharmaḥ Mn_7.144[145M]a
kṣatriyasya balānvitam Mn_2.31b
kṣatriyasya vadhe smṛtaḥ Mn_11.126[125M]b
kṣatriyasya samāsataḥ Mn_1.89d
kṣatriyasya hi bāliśyād Mn_11.21[20M]c
kṣatriyasyābhiśaṃsane Mn_8.268b
kṣatriyasyābhiśaṃsane Nar_1516.17b
kṣatriyasyārdhamāptaṃ tu Ang_2,9.2a
kṣatriyaṃ caiva vaiśyaṃ ca Mn_8.411a
kṣatriyaṃ caiva sarpaṃ ca Mn_4.135a
kṣatriyaṃ tatra yojayet K_067b
kṣatriyaṃ tu sahasriṇam Mn_8.376d
kṣatriyaṃ mṛtam ajñānād Par_3.43a
kṣatriyaṃ vāhanāyudhaiḥ Mn_8.113b
kṣatriyaṃ vāhanāyudhaiḥ Nar_1.181b
kṣatriyaḥ kaṭapūtanaḥ Mn_12.71d
kṣatriyaḥ kṣātram utsṛjet Nar_18.15b
kṣatriyāc chūdrakanyāyāṃ Mn_10.9a
kṣatriyāc chūdrakanyāyāṃ Par_11.23a
kṣatriyāj jātam evaṃ tu Mn_10.65c
kṣatriyāṇāṃ tu pāṭhakaḥ Ang_2,5.8b
kṣatriyāṇāṃ tu vīryataḥ Mn_2.155b
kṣatriyāṇāṃ havirbhujaḥ Mn_3.197[187M]b
kṣatriyāt sūta eva tu Mn_10.17b
kṣatriyādiṣu darśanam Ang_2,5.10b
kṣatriyād viprakanyāyāṃ Mn_10.11a
kṣatriyā māgadhaṃ vaiśyāc Yj_1.94a
kṣatriyāyām aguptāyāṃ Mn_8.384a
kṣatriyāyām anantaraḥ Nar_12.110b
kṣatriyāyāṃ viśaḥ striyām Yj_1.91b
kṣatriyā śūdrajā tathā YS78v_59b
kṣatriyā ṣaṭ samās tiṣṭhed Nar_12.99a
kṣatriyeṇa kadā cana Mn_11.18[17M]b
kṣatriyeṇa yathāvidhi Mn_7.2b
kṣatriyeṇāpi vaiśyena Par_6.20a
kṣatriye tv eva madhyamaḥ Mn_8.276d
kṣatriyo gṛham āvrajet Mn_3.111[101M]b
kṣatriyo ghnan raṇe ripūn Mn_7.98[99M]d
kṣatriyo daṇḍam arhati Mn_8.267b
kṣatriyo daṇḍam arhati Nar_1516.16b
kṣatriyo daṇḍam eva vā Mn_8.384d
kṣatriyo dvādaśāhena Par_3.2a
kṣatriyo 'pi kṛṣiṃ kṛtvā Par_2.13c
kṣatriyo 'pi suvarṇasya Par_6.50a
kṣatriyo bāhuvīryeṇa Mn_11.34[33M]a
kṣatriyo bhāgam āpadi Mn_10.118b
kṣatriyo vāṭakhādirau Mn_2.45b
kṣatriyo vātha vaiśyo vā Par_10.7a
kṣatriyo vātha vaiśyo vā Ang_2,2.7c
kṣatriyo vāhanāyudham Mn_5.99[98M]b
kṣatriyo vijayī bhavet Yj_3.332b
kṣatriyo hi prajā rakṣañ Par_1.61a
kṣantavyaṃ prabhuṇā nityaṃ Mn_8.312a
kṣapayet tat kule 'nyathā K_907d
kṣapeyus tryaham eva tu Mn_5.69[68M]d
kṣamāyāto vicakṣaṇaḥ K_065b
kṣamāliṅgāni cānyāni K_126c
kṣayavṛddhī udāhṛte Nar_9.13b
kṣayavyayau tathā vṛddhis Nar_3.03c
kṣayaśvitrādirogiṇaḥ K_550d
kṣayas syāt trapusīsayoḥ Nar_9.11d
kṣayaṃ yāti na saṃśayaḥ YS182v_4.20b
kṣayaṃ vṛddhiṃ ca vaṇijā Yj_2.258a
kṣayaḥ karmakṛtasya tu Nar_9.15b
kṣayaḥ saṃskriyamāṇānāṃ Nar_9.10c
kṣayātisāravisphoṭās K_458a
kṣayāmayāvyapasmāri- Mn_3.7c
kṣayī cāpyāyitaḥ somaḥ Mn_9.314c
kṣaranti sarvā vaidikyo Mn_2.84a
kṣātraṃ dharmam anusmaran Mn_7.87[88M]d
kṣātreṇa karmaṇā jīved Yj_3.35a
kṣāntyā śudhyanti vidvāṃso Mn_5.107[106M]a
kṣārāmlodakavāribhiḥ Mn_5.114[113M]d
kṣārāmlodakavāribhiḥ Yj_1.190b
kṣālayenmaṇḍalopari Ang_1.779d
kṣitim āropya mūrdhani Nar_11.10d
kṣitiṃ dharmeṇa pālayet Par_1.61d
kṣipatāṃ kāryiṇāṃ nṛṇām Mn_8.312b
kṣipan prāṇaharaṃ tathā Yj_2.224b
kṣiped apsv adbhya ity api Mn_3.88[78M]b
kṣipenmātrādiṣu triṣu Ang_1.978b
kṣipenmātrādiṣu triṣu Ang_1.996d
kṣiptaṃ loṣṭaṃ vinaśyati Mn_11.263[262M]b
kṣipte tu majjanaṃ kāryaṃ K_443a
kṣipram eva pravāsayet Mn_9.289d
kṣipram eva pravāsayet Mn_10.96d
kṣipram eva vinaśyati Mn_10.61d
kṣipraṃ caurān praśāsayet Nar_19.13d
kṣipraṃ naśyati sānvayaḥ Mn_3.205[195M]d
kṣipraṃ nirvāsayet purāt Mn_9.225d
kṣipraṃ rājñe nivedayet Nar_7.7b
kṣipraṃ hīyeta pārthivaḥ K_012d
kṣīṇasya caiva kramaśo Mn_7.166[167M]a
kṣīṇe 'lpe ca viparyayaḥ Mn_3.49d
kṣīyante prāṇināṃ yathā Mn_7.112[113M]b
kṣīyante rāṣṭrakarṣaṇāt Mn_7.112[113M]d
kṣīragomūtrayāvakam Par_6.36b
kṣīraṃ kṣīravikārañ ca YSS_2.44a
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ Mn_10.88c
kṣīraṃ vā yadi vā dadhi Ang_2,8.14d
kṣīraṃ saptapalaṃ dadyād Par_11.31a
kṣīrāśī go'nugo dinam Yj_3.276d
kṣīriṇaś caiva pādapān Mn_8.246d
kṣīriṇī gauḥ sadakṣiṇā Yj_1.204d
kṣīraiḥ prakṣālayed dvijaḥ Par_5.12d
kṣute niṣṭhīvane caiva Par_12.19a
kṣuttṛṣṇāpīḍitastarām Ang_1.463b
kṣutpipāsāturā ca yā Nar_12.51b
kṣutpipāsābhayārditaḥ Par_12.58(57)b
kṣutpratīkāram ācaran Mn_10.105d
kṣudrakāṇāṃ paśūnāṃ tu Mn_8.297a
kṣudrajīvaṃ kāryajīvaṃ Ang_1.758c
kṣudradravyam udāhṛtam Nar_14.13d
kṣudramadhyamahādravya- Yj_2.275a
kṣudramadhyottamānāṃ tu Nar_14.12c
kṣudrā dīrghā jalairyutāḥ Ang_1.935d
kṣudrāntraṃ vṛkkakau bastiḥ Yj_3.94c
kṣudhārtaś cāttum abhyāgād Mn_10.108a
kṣudhā śaktaḥ kathaṃ cana Mn_4.34b
kṣudhitaṃ tṛṣitaṃ śrāntaṃ Par_2.3a
kṣunmūlo kṣunnivāraṇaḥ Ang_1.517d
kṣurasnānātparaṃ yastu Ang_1.256a
kṣurikā kāśikā śyāmā Ang_1.924c
kṣuvatīṃ jṛmbhamāṇāṃ vā Mn_4.43c
kṣetrakūpataḍāgānām Mn_8.262a
kṣetrakūpataḍāgānāṃ K_749a
kṣetrajaḥ kṣetrajātas tu Yj_2.128c
kṣetrajādīn sutān etān Mn_9.180a
kṣetrajeṣv api putreṣu Nar_13.14a
kṣetrajo 'sya bhavet sutaḥ Yj_1.69d
kṣetrajñasyeśvarajñānād Yj_3.34c
kṣetrajño nābhiśaṅkate Mn_8.96b
kṣetradoṣaguṇasya ca Mn_9.330b
kṣetrabījasamāyogāt Mn_9.33c
kṣetrabhūtā smṛtā nārī Mn_9.33a
kṣetram anyena kārayet Yj_2.158d
kṣetram anye manīṣiṇaḥ Mn_10.70b
kṣetravāstutaḍāgeṣu K_734a
kṣetraveśmavanagrāma- Yj_2.282a
kṣetrasīmāvirodheṣu Nar_11.2a
kṣetrasya haraṇe daṇḍā Yj_2.155c
kṣetrasyāsya nigadyate Yj_3.178b
kṣetrasvāmiṣu nirdiśet K_760d
kṣetraṃ kṣetrasya kīrtitam K_736b
kṣetraṃ cāpi tathā jñeyaṃ Ang_1.939c
kṣetraṃ ced vikṛṣet kaścid K_765c
kṣetraṃ ced vikṛṣet kaścid Nar_11.20c
kṣetraṃ tathā dhānyadhanaṃ śarīram YSS_1.41c
kṣetraṃ tripuruṣaṃ yat syād Nar_11.24a
kṣetraṃ bījavate deyaṃ Nar_12.19c
kṣetraṃ vā bhīṣayā haran Mn_8.264b
kṣetraṃ sādhāraṇaṃ tyaktvā K_889a
kṣetraṃ hiraṇyaṃ gām aśvaṃ Mn_2.246a
kṣetrādīṇāṃ tathaiva syur K_469a
kṣetrādhikārā yatra syur Nar_11.1c
kṣetrārāmagṛhādīnāṃ K_705c
kṣetrārāmavivīteṣu K_664a
kṣetrikasya tu tad bījaṃ Mn_9.145c
kṣetrikasya matenāpi K_859a
kṣetrikasya yad ajñātaṃ Nar_12.55a
kṣetrikasyeti dhāraṇā Mn_8.241d
kṣetrikasyaiva tat phalam Nar_12.54d
kṣetrikasyaiva tad bījaṃ Mn_9.54c
kṣetrikasyaiva tad bhavet Nar_12.55d
kṣetrikaḥ punar āvrajet K_766b
kṣetrikaḥ punar āvrajet Nar_11.21b
kṣetrikānumataṃ bījaṃ Nar_12.58a
kṣetrikeṣv anivāritaḥ K_765b
kṣetrikeṣv anivāritaḥ Nar_11.20b
kṣetriṇāṃ bījināṃ tathā Mn_9.52b
kṣetriyasyātyaye daṇḍo Mn_8.243a
kṣetre kālopapādite Mn_9.36b
kṣetre doṣo na vidyate Yj_2.162b
kṣetre bījaṃ pradīyate Nar_12.55b
kṣetre yasya prarohati Nar_12.56b
kṣetreṣv anyeṣu tu paśuḥ Mn_8.241a
kṣetre setuṃ pravartayet Yj_2.157b
kṣetro 'gnestu susaṃbhūto Ang_2,12.12c
kṣetropakaraṇasya ca Nar_14.3b
kṣepa uttamasāhasaḥ Yj_2.211b
kṣepaṃ karoti ced daṇḍyaḥ Yj_2.204c
kṣeptā ca sudṛḍhaṃ kṣipet K_442d
kṣepsyanty agnihradeṣu ca Nar_1.199d
kṣobhayetām idaṃ jagat Mn_8.418d
kṣaumakārpāsavāsasām Par_7.28b
kṣaumavac chaṅkhaśṛṅgāṇām Mn_5.121[120M]a
kṣaumaṃ hṛtvā tu darduraḥ Mn_12.64b
kṣaumāṇāṃ gaurasarṣapaiḥ Mn_5.120[119M]d
ksemyāṃ sasyapradāṃ nityaṃ Mn_7.212[216M]a
khaṅgalohāmiṣaṃ madhu Mn_3.272[262M]b
khañjo vā yadi vā kāṇo Mn_3.242[232M]a
khaṭvāṅgī cīravāsā vā Mn_11.105[104M]a
khaḍgakūrmaśaśāṃs tathā Mn_5.18b
khaḍgapātraṃ hi kutapo Ang_1.944a
khaḍgaṃ daśavidhaṃ māṃsaṃ Ang_1.536c
khaḍge śyāmamṛge vṛke Ang_2,10.15b
khaḍdāmiṣaṃ mahāśalkaṃ Yj_1.260a
khadyoto havyavāḍ iva Nar_M1.64b
khananāccādhikajalā Ang_1.940c
khananotpannasalilā Ang_1.940a
khanitvā yāmamātraṃ vā Ang_1.220c
khanitvaiva vinikṣipya Ang_1.875a
khanyante ca tadā tadā Ang_1.934d
khamaṇḍalād asau sūryaḥ Yj_3.123a
kharagomahiṣoṣṭrādīn K_789c
kharapulkasavenānāṃ Yj_3.207c
kharayānaṃ tu kāmataḥ Mn_11.201[200M]b
kharayānoṣṭrayānagaḥ Yj_3.290b
kharaṃ hatvaikahāyanam Mn_11.136[135M]d
kharājameṣeṣu vṛṣo Yj_3.271c
kharāṇi sumahāntyapi Ang_1.570b
kharāśvasūkarādīnaṃ YSS_2.53c
kharāśvoṣṭramṛgebhānām Mn_11.68[67M]a
kharīṃ ca sūkarīṃ gatvā Par_10.14c
khareṇodvahanaṃ tathā Mn_8.370d
kharoṣṭrayānahastyaśva- Yj_1.151a
kharoṣṭraṃ mahiṣīsamam Yj_2.160d
kharjūrabadarādīnāṃ K_822:2c
kharvātmakāstā vijñeyās Ang_1.37a
khalayajñe vivāhe ca Par_12.25(24)a
khalāt kṣetrād agārād vā Mn_11.17[16M]a
khalu miśritya vā punaḥ YSS_2.39b
khale vā kaṇa eva vā Ang_2,8.12b
khaso draviḍa eva ca Mn_10.22d
khaṃ saṃniveśayet kheṣu Mn_12.120a
khātaṃ vāpī tathā kūpa- YS182v_4.1a
khāte ca patitā yā gauḥ YS182v_4.3a
khādakaś ceti ghātakāḥ Mn_5.51d
khādan māṃsaṃ na duṣyati Mn_5.32d
khādan māṃsaṃ na doṣabhāk Yj_1.179d
khāni caiva spṛśed adbhir Mn_2.60c
khāny adbhiḥ samupaspṛśet Yj_1.20b
khāny ācānta upaspṛśet Mn_5.138[136M]b
khinnaḥ kāryekṣaṇe nṛṇām Mn_7.141[142M]d
khilaṃ tad vatsarais tribhiḥ Nar_11.23b
khilārtho yat kṛto vyayaḥ K_764b
khilopacāraṃ tat sarvaṃ Nar_11.21c
kheyo bandhyas tathaiva ca Nar_11.15b
khe viddham anuvidhyataḥ Mn_9.43b
khyātaṃ tacśṛṅgiṇāṃ viṣam K_446d
khyātim icchati puṣkalām Mn_12.36b
khyāto mahālayaḥ sadbhiḥ Ang_1.700a
khyāpanenānutāpena Mn_11.227[226M]a
khyāpayed abhayāni ca Mn_7.201[202M]d
khyāpitaṃ ced dvitīye 'hni K_272a
gaṅgātoyeṣu tiṣṭhati YS99v_91b
gaṅgā toyeṣu yasyāsthi YS99v_90a
gaṅgādyāḥ saritas tathā Par_12.20b
gaṅgā patitapāvanī Ang_1.908d
gacchatastāvubhau mūḍhau Ang_2,6.12c
gacchataḥ pṛṣṭhato 'nviyāt Mn_4.154d
gacchatāprasthitena tu YSS_2.35d
gacchaty amaralokatām Mn_2.5b
gacchaty ā saptamād yugāt Mn_10.64d
gacchantaṃ cānuyānena Par_1.44c
gacchan pūrvāt sa hīyate Nar_M1.49d
gacchan hīnāṃs tu varjayan Mn_4.245[246M]b
gacchaṃś cāndrāyaṇaṃ caret Yj_3.287b
gacchaṃs tathājayonau tu YSS_2.59a
gacchaṃs tu gurutalpagaḥ Yj_3.233b
gacchetāṃ vaiśyapārthivau Mn_8.376b
gacchet samyagavijñāya K_010a
gacched bandhujanaṃ tataḥ K_910d
gacched vāpi digantaram Nar_1.148b
gacched vāvarṣmasaṃkṣayāt Yj_3.55d
gacchen musalam ādāya Par_12.78(77)a
gajacchāyā tathā caikā Ang_1.612a
gajacchāyā 'tra no bhavet Ang_1.691b
gajacchāyā prakīrtitā Ang_1.660b
gajavāsī manasvinī Ang_1.931d
gajasya ca turaṅgasya Par_6.12a
gajādīnām aśaknuvan Yj_3.274b
gaje nīlavṛṣāḥ pañca Yj_3.271a
gaje vājini vā vyāghre Ang_2,10.15a
gaṇadravyavināśakaḥ K_672b
gaṇadravyaṃ hared yas tu Yj_2.187a
gaṇadharmaviparyayāḥ Nar_18.2d
gaṇapāṣaṇḍapūgāś ca K_682a
gaṇapaurādikasthitiḥ K_254b
gaṇam uddiśya yat kiṃcit K_674a
gaṇavṛddhādayas tv anye Nar_11.8a
gaṇas tv adhikṛto nṛpaḥ K_082b
gaṇaḥ saṃparikīrtitaḥ K_680b
gaṇānām apy ayaṃ vidhiḥ Yj_2.192b
gaṇānām ādhipatye ca Yj_1.271c
gaṇānāṃ caiva yājakaḥ Mn_3.164[154M]d
gaṇānāṃ śreṇivargāṇāṃ K_675a
gaṇān jānapadān api Yj_1.361b
gaṇānnaṃ gaṇikānnaṃ ca Mn_4.209[210M]c
gaṇānnaṃ gaṇikānnaṃ ca Mn_4.219[220M]c
gaṇābhyantara eva ca Mn_3.154[144M]d
gaṇārthe vā ṛṇaṃ kṛtam K_677b
gaṇāś cādhikṛto nṛpaḥ Nar_M1.7b
gaṇikāgaṇadīkṣiṇām Yj_1.161d
gaṇimaṃ tulimaṃ meyaṃ Nar_8.3c
gaṇimānāṃ ca sarvaśaḥ Nar_19.32b
gaṇḍūṣaṃ pādaśaucaṃ ca Par_7.24c
gaṇḍe nāsā ghanāsthikā Yj_3.89b
gatapratyāgatāpi vā Mn_9.176b
gatapratyāgate caiva Mn_7.186[187M]c
gatameva bhaviṣyati Ang_1.35b
gatā badarikāśramam Par_1.5d
gatāḥ syur ye tu madhyatām K_675b
gatidā gaṇavāritā Ang_1.929d
gatibhāṣitaceṣṭitam Mn_2.199d
gatim asyāntarātmanaḥ Mn_6.73d
gatim āhur manīṣiṇaḥ Mn_12.50d
gatir ātmā tathātmanaḥ Mn_8.84b
gatirūrdhvaṃ na vidyate Ang_2,8.7d
gatir ūrdhvā na vidyate Par_12.34(33)d
gatir eṣā vidhīyate Par_4.1d
gatīḥ svenaiva cetasā Mn_12.23b
gate tasmin nimagnāṅgaṃ Yj_2.109c
gate tasmin punastathā Ang_1.103d
gate 'nnaśrāddhamācaret Ang_1.279b
gatopagamanād eva YSS_2.62c
gatyā karmaphalena ca Yj_3.164b
gatvā kakṣāntaraṃ tv anyat Mn_7.224[228M]a
gatvā cāndrāyaṇaṃ kuryāt YS182v_2.1c
gatvā cāndrāyaṇaṃ caret Mn_11.171[170M]d
gatvā caiva divā striyam Yj_3.290d
gatvā tu praviśed agniṃ YS182v_3.7c
gatvā tu praviśed agniṃ YSS_1.29c
gatvā nadītaṭe vipro Par_11.13c
gatvānṛṇyaṃ yathāvidhi Mn_4.257[258M]b
gatvā puṃsāṃ śataṃ yāti Par_10.35a
gatvāraṇyaṃ samāhitaḥ Mn_2.104d
gatvaitāṃś ca sagotrāṃ ca YSS_1.31c
gatvaitāḥ praviśed agniṃ YS99v_35c
gatvodakyāṃ viśudhyati Yj_3.287d
gadādharamaheśvarau Ang_1.538d
gadgadeṣu jaḍeṣu ca Par_4.27b
gantavyaṃ vā tato 'nyataḥ Mn_2.200d
gantrī vasumatī nāśam Yj_3.10a
gandhadravyairakāvetra- Nar_1.60c
gandhadvāreti gomayam Par_11.32b
gandhadhānyaguḍādiṣu Yj_2.245b
gandham āghrāya somapaḥ Mn_11.149[148M]b
gandhamādanasaṃsthasya Nar_M2.16a
gandhamālyam adattaṃ tu Nar_M2.35a
gandhamālyavivarjitam Ang_2,8.11b
gandhamālyaiḥ surabhibhir Mn_3.209[199M]c
gandharūparasasparśa- Yj_3.91a
gandharvaś ca śubhāṃ giram Yj_1.71b
gandharvā guhyakā yakṣā Mn_12.47a
gandharvāpsaraso 'surān Mn_1.37b
gandharvoragarakṣasām Mn_3.196[186M]b
gandhalepakṣayakaraṃ Yj_1.17c
gandhavarṇarasānvitam Nar_20.35b
gandhavarṇarasānvitāḥ Mn_5.128[126M]d
gandhaṃ mālyaṃ rasān striyaḥ Mn_2.177b
gandhākṣatayavādikam Ang_1.801b
gandhākṣatasumādikam Ang_1.794d
gandhānāṃ ca rasānāṃ ca Mn_9.329c
gandhān chucchundarī śubhān Yj_3.213d
gandhāś ca balayaś caiva Yj_1.299a
gandhāḥ puṣpaṃ dadhi kṣitiḥ Yj_1.214b
gandhair maṇḍalakeṣu vā Yj_1.298b
gandhodakatilair yuktaṃ Yj_1.253a
gandho lepaś ca tatkṛtaḥ Mn_5.126[124M]b
gandho lepaś ca tiṣṭhati Mn_4.111b
gandhauṣadhirasānāṃ ca Mn_7.131[132M]c
gamanaṃ samakālikam K_443b
gamanād eva śūdrāyāṃ tv YSS_2.63a
gamanīyatamo bhavet Mn_7.174[175M]b
gamane tv āgamaḥ kāryaḥ K_443c
gamayaty uttamaṃ gatim Mn_5.42d
gamyaṃ tv abhāve dātṝṇāṃ Yj_1.64c
gamyā api hi nopeyās Nar_12.78c
gamyāsv api pumān dāpyaḥ Yj_2.290c
gamyāḥ syur ānulomyena Nar_12.77c
gayasya sumahātmanaḥ Ang_1.488d
gayādipuṇyakṣetrāṇi Ang_1.537c
gayāphalgunikāśāka- Ang_1.489a
gayāyāṃ ca mṛte 'hani Ang_1.662d
gayāśrāddhamathāparam Ang_1.480d
gayāśrāddhaśatādhikam Ang_1.904d
gayāśrāddhaśatādhikāt Ang_1.564b
gayāśrāddhasamaḥ ko 'pi Ang_1.702a
gayāśrāddhasahasrakṛt Ang_1.544d
gayāśrāddhaṃ ca phalgunyāḥ Ang_1.476a
gayo rāmo 'thavā śrīmān Ang_1.494c
garadāgnidakīnāśa- Nar_1.163c
garadūṣo gaṇatrigaḥ Ang_1.526b
garīyasi garīyāṃsam Nar_19.42a
garīyān brahmadaḥ pitā Mn_2.146b
garīyo yad yad uttaram Mn_2.136d
gargeyā gautamīyāś ca Par_1.13a
gartaprasravaṇeṣu ca Mn_4.203[204M]d
garte deyaṃ tathaiva ca K_947b
gardabhaṃ paśum ālabhya Yj_3.280c
gardabhena catuṣpathe Mn_11.118[117M]b
gardhabhājāvikānāṃ tu Mn_8.298a
garbhapātaṃ ca yā kuryān Par_4.19c
garbhabhartṛdruhāṃ caiva Mn_5.90[89M]c
garbhabhartṛvadhādau ca Yj_1.72c
garbhavisraṃsinīṃ tathā Nar_12.92b
garbhasaṃsravaṇe māse YS99v_76c
garbhasthaiḥ sadṛśo jñeya Nar_1.31a
garbhasya pātane steno K_806a
garbhasya vaikṛtaṃ dṛṣṭam Yj_3.163c
garbhasrāve māsatulyā Yj_3.20c
garbhasrāve viśudhyati Mn_5.66[65M]b
garbhasrāve viśudhyati YS99v_77b
garbhahā ca yathāvarṇaṃ Yj_3.251c
garbhāt tu dvādaśe viśaḥ Mn_2.36d
garbhād ekādaśe rājño Mn_2.36c
garbhādhānam ṛtau puṃsaḥ Yj_1.11a
garbhādhānavidhānataḥ Ang_1.91d
garbhāṣṭame 'bde kurvīta Mn_2.36a
garbhāṣṭame 'ṣṭame vābde Yj_1.14a
garbhiṇī tu dvimāsādis Mn_8.407a
garbhiṇī bāla eva vā Mn_9.283b
garbhiṇyāturakanyakāḥ Yj_1.105b
garbhe jāte parityāgo YS182v_4.36c
garbhe tyāgo vidhīyate Yj_1.72b
garbhe retaḥ samanvite YS99v_44b
garbhe vinnaḥ sahoḍhajaḥ Yj_2.131d
garbho doṣam avāpnuyāt Yj_3.79b
garbho 'pi saṃpated yadi YS99v_42b
garbho bhūtveha jāyate Mn_9.8b
garhaṇāṃ yāti sādhuṣu Mn_2.80d
garhaṇīyānyathā bhavet Yj_1.86d
garhitād vā pratigrahāt Mn_10.103b
garhitānādyayor jagdhiḥ Mn_11.56[55M]c
garhitānnāśanāsu ca Mn_10.35b
garhyante brahmavādibhiḥ Mn_4.199[200M]b
garhyaḥ sa pāpo daṇḍyaś ca K_670c
garhyā daṇḍyāś ca dharmataḥ K_402d
garhye kuryād ubhe kule Mn_5.149[147M]d
gavatraṃ gomine deyaṃ Nar_11.34e
gavākṣān noparodhayet K_752b
gavāghrātaṃ khareṇa vā Par_6.71d
gavāghrātāni kāṃsyāni Par_7.23c
gavā cānnam upaghrātaṃ Mn_4.209[210M]a
gavādigrahaṇaṃ ca yat K_720d
gavādiprāṇihiṃsanam YS182v_5.6b
gavādiṣu praṇaṣṭeṣu Nar_14.21a
gavāśaneṣu vikrīṇaṃs Par_9.36c
gavāṃ koṭipradānena Par_12.52(51)c
gavāṃ ca paripālanam Par_1.63b
gavāṃ ca parivāsena Mn_5.124[122M]c
gavāṃ ca yānaṃ pṛṣṭhena Mn_4.72c
gavāṃ ca [vi]ghātam uttamam YS182v_4.11b
gavāṃ caivānugamanaṃ Par_12.[81(80)]a
gavāṃ dvādaśakasya ca Yj_3.244b
gavāṃ nipātane caiva YS99v_42a
gavāṃ pracāre gopālāḥ Nar_M1.47a
gavāṃ bandhanayoktreṣu Par_8.1a
gavāṃ bhakṣye tathendhane Mn_8.112b
gavāṃ madhye vased rātrau Par_8.31c
gavāṃ madhye vased rātrau YS182v_4.15c
gavāṃ mūtrapurīṣeṇa Par_6.49a
gavāṃ śataṃ saikavṛṣaṃ Par_12.49(48)a
gavāṃ śatād vatsatarī Nar_6.11a
gavāṃ śṛṅgodakaiḥ snānaṃ Par_5.2a
gavāṃ saṃrakṣaṇārthāya Par_9.1a
gavyameva bhaveddadhi Ang_2,12.5b
gavyasya payaso 'lābhe Ang_2,12.5a
gahanatvād vivādānām Nar_M1.38a
gātraṃ ca kampate yasya K_455c
gātrāṇi caiva sarvāṇi Mn_4.143c
gātre mukhe ca praviśec ca samyak YS78v_44c
gātrair gātrāṇy asaṃspṛśan Nar_12.81d
gātraiśca śirasā caiva Ang_2,2.8c
gātrotsādanam eva ca Mn_2.211b
gāndharvaś cāsuras tathā Nar_12.39b
gāndharvaḥ sa tu vijñeyo Mn_3.32c
gāndharvaḥ samayān mithaḥ Yj_1.61b
gāndharvo nāma pañcamam Nar_12.42b
gāndharvo rākṣasaś caiva Mn_3.21c
gāndharvo rākṣasaś caiva Mn_3.26c
gām ālabhya viśudhyati Mn_11.202[201M]d
gām ālabhya viśudhyati YS182v_3.9d
gām ālabhyārkam īkṣya vā Mn_5.87[86M]d
gām ekāṃ brāhmaṇe dadan Par_10.15b
gāyakaṃ vraṇinaṃ kṣudra- Ang_1.757c
gāyatrījapyanirataḥ Yj_3.289c
gāyatrīdaśasāhasra- Ang_1.150c
gāyatrībrahmatattvajñāḥ Par_8.24c
gāyatrīrahito vipraḥ Par_8.24a
gāyatrī śodhanaṃ paraṃ Par_11.56b
gāyatrīsmaraṇāc chuciḥ Par_6.23d
gāyatrīṃ japamānas tu Par_10.27a
gāyatrīṃ manasā sakṛt Yj_3.30d
gāyatrīṃ vā vidhānataḥ Ang_1.836b
gāyatrīṃ vedamātaram Ang_1.201b
gāyatrīṃ vaiṣṇavīmapi Ang_1.836d
gāyatrīṃ śirasā sārdhaṃ Yj_1.23a
gāyatrīṃ sarvaśūnyadām Ang_1.838d
gāyatro harilocanaḥ Ang_1.512d
gāyatryaṣṭasahasreṇa Par_11.17a
gāyatryā cābhimantrayet Yj_3.325d
gāyatryā cāyutatrayam YS182v_4.38b
gāyatryādāya gomūtraṃ Par_11.32a
gāyatryā prokṣya tatparam Ang_1.815d
gāyatryā prokṣya vai tataḥ Ang_1.822d
gāyatryā vācanaṃ tathā Yj_3.309d
gāyatryā vā japo no cen Ang_1.155c
gāyatryā vyāhṛtibhiś ca YS182v_3.59a
gāyatryā śodhanaṃ param YS182v_3.46d
gāyatryāś ca viśeṣataḥ Yj_3.308b
gāyatryāḥ pratyahaṃ japaḥ Yj_1.22d
gāyatryāḥ śodhanaṃ param YS99v_9d
gāyanās tu samāṃśinaḥ K_636d
gāyanto vedapāragāḥ Par_6.35b
gārutmatā gatimatī Ang_1.929c
gārbhair homair jātakarma- Mn_2.27a
gālavastu purā vipro Ang_1.556a
gāvayaṃ saupratīkaṃ ca Par_11.42c
gāvaḥ kṣetraṃ samāśritāḥ Nar_11.31b
gāvo dūrapracāreṇa YS182v_4.60a
gāvo mriyante yadi tā adagdhāḥ YSS_1.54b
gāvo yenābhighātitāḥ Par_9.17b
gāścaivānuvrajennityaṃ Ang_2,11.4a
gāś caivaikaśataṃ dadyāc Par_12.73(72)c
gāṃ godhāgniṃ bakas tathā Yj_3.215b
gāṃ dattvā vidhivad guroḥ Mn_3.95[85M]b
gāṃ vipram ajam agniṃ vā Mn_3.260[250M]c
giridurgaṃ viśiṣyate Mn_7.71d
giridurgaṃ samāśrayet Mn_7.71b
giripṛṣṭhaṃ samāruhya Mn_7.147[148M]a
giry agrāt patito 'pi vā Nar_11.32d
gītajño yadi yogena Yj_3.116a
gītanṛtyaiś ca bhuñjīta Yj_1.330c
gugguluṃ cāpsu nikṣipet Yj_1.279d
gucchagulmaṃ tu vividhaṃ Mn_1.48a
guḍapiṣṭaṃ samodakam Yj_1.289b
guḍamudgādikān madhu Ang_1.1013b
guḍasya lavaṇasya ca K_511d
guḍasya lavaṇasya ca Nar_1.95d
guḍo rasastathodaśvid- Ang_2,8.17a
guḍaudanaṃ pāyasaṃ ca Yj_1.304a
guṇadoṣaparīkṣaṇam Mn_1.117d
guṇadoṣavicakṣaṇam Mn_9.169b
guṇadoṣau ca karmaṇām Mn_1.107b
guṇadoṣau ca tattvataḥ Mn_7.178[179M]d
guṇadoṣau ca yasya yau Mn_3.22b
guṇadoṣau vijānatā Mn_2.212d
guṇahīnāya karhi cit Mn_9.89d
guṇāḍhyā guṇadā śeṣā Ang_1.930a
guṇānāṃ triṣu tiṣṭhatām Mn_12.34b
guṇānāṃ yaḥ phalodayaḥ Mn_12.30b
guṇān sarvān pracodayan Mn_3.228[218M]d
guṇāpekṣaṃ bhaved dānam Nar_12.29c
guṇās tasyaiva kīrtitāḥ Yj_3.182b
guṇāṃś ca sūpaśākādyān Mn_3.226[216M]a
guṇidvaidhe tu vacanaṃ Yj_2.78c
guṇidvaidhe dvijottamān Mn_8.73d
guṇair vā parivarjitaḥ Mn_5.154[152M]b
guṇaiś ca paricodayet Mn_3.233[223M]d
guptaṃ sarvartukaṃ śubhraṃ Mn_7.76c
guptaṃ sarveṇa hīyate Mn_8.374d
guptāṃ viprāṃ balād vrajan Mn_8.378b
guptyarthaṃ sa mahādyutiḥ Mn_1.87b
gurave tu varaṃ dattvā Yj_1.51a
gurave prītim āvahet Mn_2.246d
guruācāryanṛpādīnāṃ K_756c
gurukāryeṣu daṇḍaḥ syān K_101c
guruṇānumataḥ snātvā Mn_3.4a
guruṇā brahmaṇāpi vā Ang_1.502b
guruṇā yadi gacchatā K_469d
gurutalpaga ucyate Nar_12.74b
gurutalpavrataṃ kuryād Mn_11.170[169M]a
gurutalpavrataṃ kecit YS99v_39a
gurutalpasamaṃ viduḥ Mn_11.58[57M]d
gurutalpasamaṃ smṛtam Yj_3.231d
gurutalpāpanuttaye Mn_11.106[105M]d
gurutalpe bhagaḥ kāryaḥ Mn_9.237a
gurutalpe bhagaḥ kāryaḥ Nar_19.51a
gurutalpe surāpāne Nar_19.50c
gurutalpy abhibhāṣyainas Mn_11.103[102M]a
gurutvād asya dharmasya Nar_11.9c
gurudāreṣu kurvīta Mn_2.217c
gurudāre sapiṇḍe vā Mn_2.247c
gurudevadvijārcakaḥ Mn_11.224[223M]d
gurudrohiṇameva ca Ang_1.749b
gurupatnī tu yuvatir Mn_2.212a
gurupatny anujasya sā Mn_9.57b
gurupatnyā na kāryāṇi Mn_2.211c
gurupātnīṃ snuṣāṃ caiva Par_10.12c
guruputre guṇānvite Mn_2.247b
guruputre tathaiva ca Nar_5.08d
guruputreṣu cāryeṣu Mn_2.207c
gurupūjā praṇaśyati Par_1.31b
gurupriyo vinītaśca Ang_1.592a
gurubhir yā pradīyate Nar_12.52b
gurubhṛtyārtham eva vā Yj_1.216b
gurumātṛpitṛtyāgaḥ Mn_11.59[58M]c
gurur ātmavatāṃ śāstā Nar_19.57a
gururātmavatāṃ śāstā Ang_2,6.7a
gurur āhavanīyas tu Mn_2.231c
guruvac ca snuṣāvac ca Mn_9.62c
guruvat pratipūjyāḥ syuḥ Mn_2.210a
guruvad vṛttim ācaret Mn_2.205b
guruvad vṛttim ācaret Mn_2.247d
guruvan mānam arhati Mn_2.208d
guruvahnyatithīnāṃ tu Ang_2,8.6a
guruśuśrūṣaṇe ratā K_923b
guruśuśrūṣayā tv evaṃ Mn_2.233c
guruṣu tv abhyatīteṣu Mn_4.252[253M]a
gurustrīgamanīyaṃ tu Mn_11.102[101M]c
guruṃ caivāpy upāsīta Yj_1.26c
guruṃ jyotirvidaṃ vaidyān K_053c
guruṃ pāvakam eva ca Mn_11.121[120M]b
guruṃ vā bālavṛddhau vā Mn_8.350a
guruṃ huṃkṛtya tvaṃkṛtya Yj_3.291a
gurūṇām adhyadhikṣepo Yj_3.228a
gurūn eva ca parvasu Mn_4.153d
gurūn bhṛtyāṃś cojjihīrṣann Mn_4.251[252M]a
gurū rājā yamo vāpi Ang_2,6.8a
guror gurau sannihite Mn_2.205a
guror yatra parivādo Mn_2.200a
guroś cālīkanirbandhaḥ Mn_11.55[54M]c
guroś caiva svabandhuṣu Mn_2.207d
guros tāḍayitus tathā Yj_2.303b
guros tu cakṣurviṣaye Mn_2.198c
guroḥ kule na bhikṣeta Mn_2.184a
guroḥ pretasya śiṣyas tu Mn_5.65[64M]a
gurau traivedikaṃ vratam Mn_3.1b
gurau vasan sañcinuyād Mn_2.164c
gurau śiṣyaś ca yājyaś ca Mn_8.317c
gurvantevāsyanūcānam Yj_3.24c
gurvarthaṃ pitṛmātrarthaṃ Mn_11.1c
gurvācāryatapasvinām K_084d
gurvācāryāṅganāsu ca Nar_1516.12d
gurvī garbhā garā dharā Ang_1.924b
gurvebhyas tūttarottaram K_082d
gurvebhyas tūttarottaram Nar_M1.7d
gulpheṣu ca catuṣṭayam Yj_3.86b
gulmagucchakṣupalatā- Yj_2.229a
gulmavallīnageṣu ca Mn_8.330b
gulmavallīlatānāṃ ca Mn_11.142[141M]c
gulmahṛt kaṭumūlakaḥ Ang_1.521d
gulmān veṇūṃś ca vividhān Mn_8.247a
gulmāṃś ca sthāpayed āptān Mn_7.190[191M]a
gulmaiḥ sthāvarajaṅgamaiḥ Mn_9.266b
guhāvāso guhāścayaṃ Ang_1.526c
guhyāṅgasparśanocchiṣṭa- Nar_5.06c
gūḍhacārī sa vijñeyaḥ K_376c
gūḍhajas tu sutaḥ smṛtaḥ Yj_2.129b
gūḍhadravyābhiśaṅkāyāṃ K_841c
gūḍhapraṇihitair naraiḥ Nar_19.6d
gūḍhaś cottarasākṣī ca Nar_1.130c
gūḍhasākṣī sa ucyate K_374d
gūḍhasāhasikānāṃ tu K_230a
gūḍhāyāṃ yaś ca jāyate Nar_13.16b
gūḍhās tu prakaṭāḥ sabhyaiḥ K_275c
gūḍhe yuktataro bhavet Mn_7.186[187M]b
gūḍhais tatkarmakāribhiḥ Mn_9.261b
gūḍhotpannas tathaiva ca Nar_13.43d
gūḍhotpanno 'paviddhaś ca Mn_9.159c
gūhamānas tu daurātmyād Nar_1.224a
gūhet kūrma ivāṅgāni Mn_7.105[106M]c
gūhyamānaṃ tu vardhate Ang_2,2.4b
gṛdhrakākādiyoniṣu Nar_1.200d
gṛdhraśyenaśaśādānām Par_6.5a
gṛdhrebhyo vā nivedayet Ang_1.687d
gṛdhrocchiṣṭena jīvati Mn_11.26[25M]d
gṛdhro dvādaśajanmāni Par_12.38(37)a
gṛhakarmaṇi caiva hi Par_7.18b
gṛhakārī hy upaskaram Mn_12.66b
gṛhakārī hy upaskaram Yj_3.214d
gṛhakārye ca dakṣayā Mn_5.150[148M]b
gṛhakṣetraparigrahāḥ Nar_13.38b
gṛhakṣetrādikaṃ sarvaṃ Ang_1.100c
gṛhakṣetraiś ca yautakaiḥ Yj_2.149d
gṛhajaḥ krītadattrimau Mn_8.415b
gṛhajātas tathā krīto Nar_5.24a
gṛhadāhaṃ na kurvīta Par_6.45c
gṛhado 'gryāṇi veśmāni Mn_4.230[231M]c
gṛhadvārāśucisthāna- Nar_5.06a
gṛhadvāreṣu tiṣṭhāmi Par_12.68(67)a
gṛhadhānyābhayopānac- Yj_1.211a
gṛhaprāsādāvasatha- K_749c
gṛhamedhiṣu cānyeṣu Mn_6.27c
gṛhayānāni varjayet Yj_1.160b
gṛhavāryāpaṇādīṇi K_663a
gṛhasaṃveśako dūto Mn_3.163[153M]c
gṛhastha ucyate śreṣṭhaḥ Mn_6.89c
gṛhasthadharmā yo vipro Par_11.49c
gṛhasthas tu dayāyukto Par_12.45(44)a
gṛhasthastu dvirātraṃ vāpy Ang_2,9.11c
gṛhasthas tu yathā paśyed Mn_6.2a
gṛhasthaḥ kāmataḥ kuryād Par_12.64(63)c
gṛhasthaḥ śeṣabhug bhavet Mn_3.117[107M]d
gṛhasthānāṃ yaśasvinām Mn_9.334b
gṛhasthāśramam āvaset Mn_3.2d
gṛhasthenaiva dhāryante Mn_3.78[68M]c
gṛhasthe yānti saṃsthitim Mn_6.90d
gṛhasthair eva sevitāḥ Mn_6.30b
gṛhastho 'pi hi mucyate Yj_3.205d
gṛhasyābhyantaraṃ gacchec Par_6.46a
gṛhaṃ kṣetraṃ catuṣpadam K_841b
gṛhaṃ kṣetraṃ ca vijñeyaṃ Nar_11.37a
gṛhaṃ gṛhasya nirdiṣṭa K_736c
gṛhaṃ taḍāgam ārāmaṃ Mn_8.264a
gṛhaṃ bālapuraḥsarāḥ Yj_3.12b
gṛhaṃ mārjanalepanāt Yj_1.188d
gṛhaṃ vā gṛhakārakaḥ Yj_3.146d
gṛhaṃ vā saparicchadam Mn_11.76[75M]d
gṛhaṃ vā syāt kramāgatam Nar_11.24b
gṛhāt toṣaḥ phalaṃ kṣetrād K_500a
gṛhāt pratinivartate Par_1.45b
gṛhānna iti mantraṃ ca Ang_1.858a
gṛhārtho 'gniparikriyā Mn_2.67d
gṛhālaṃkaraṇa na tu Ang_1.667d
gṛhālaṃkaraṇaṃ cāpi Ang_1.669a
gṛhālaṃkaraṇaṃ bhavet Ang_1.1093d
gṛhiṇaḥ putriṇo maulāḥ Mn_8.62a
gṛhitvañ ca cikīrṣati YS78v_48d
gṛhīta asagotraścet Ang_1.338c
gṛhītam iti vācye tu K_179a
gṛhītamūlyaṃ yaḥ paṇyaṃ Yj_2.254a
gṛhītavetanaḥ karma Yj_2.193a
gṛhītavetanā veśyā Yj_2.292a
gṛhītaśilpaḥ samaye Nar_5.19a
gṛhītaśiśnaś cotthāya Yj_1.17a
gṛhītaṃ vyādhitena vā K_542b
gṛhītaṃ strīdhanaṃ bhartā Yj_2.147c
gṛhītaḥ śaṅkayā caurye Yj_2.269a
gṛhītānukramād dāpyo Yj_2.41a
gṛhītān pariśaṅkayā Nar_19.15b
gṛhītuḥ syātsa eva hi Ang_1.340b
gṛhīto mitha eva vā Mn_8.195b
gṛhīto varuṇāya tam Yj_2.307b
gṛhītvāgniṃ samāropya Par_11.47c
gṛhītvā tasya taddravyam K_826c
gṛhītvā tasya sarvasvaṃ K_407c
gṛhītvā bandhakaṃ yatra K_534a
gṛhītvā bhāṭakena yaḥ K_662b
gṛhītvā bhāṭakena yaḥ K_663b
gṛhītvā musalaṃ rājā Mn_11.100[99M]a
gṛhītvā svayam arpayet Yj_2.169d
gṛhītvāṃśaṃ tu viṃśakam Nar_1.113d
gṛhītvotkṛtya vṛṣaṇau Yj_3.259c
gṛhītvopagataṃ dadyād Nar_1.101a
gṛhītvorū jalaṃ vaśet Yj_2.108d
gṛhītvorū susaṃyataḥ Nar_20.29b
gṛhī na rātrau snāyīta Ang_1.249c
gṛhī yaḥ parimuñcati YSS_2.42b
gṛhe kanyā rtumaty api Mn_9.89b
gṛhe kṣetre khale 'tha vā Par_8.33b
gṛhe kṣetre 'tha vā khale Mn_11.114[113M]b
gṛhekṣetre 'thavā khale Ang_2,11.8b
gṛhe gurāv araṇye vā Mn_5.43a
gṛhe caitāni rakṣayet Par_12.48(47)d
gṛhe tu muṣitaṃ rājā K_813a
gṛhe 'pi nivasan vipro Yj_1.181c
gṛhe pracchanna utpanno Yj_2.129a
gṛhebhyaḥ prayato 'nvaham Mn_2.183d
gṛhe yatnena taddine Ang_1.873d
gṛhe rājanya ucyate Mn_3.110[100M]b
gṛhe vāpi vane vāpi Par_9.6c
gṛhe vai muṣite rājā Nar_19.25a
gṛheṣu paśuvāṭiṣu K_664b
gṛheṣu satataṃ tiṣṭhec Par_9.58c
gṛhodyānataṭākānāṃ K_762c
gṛhopakaraṇasya ca Nar_14.4b
gṛhopaskaravāhyānāṃ K_898a
gṛhopaskaravāhyāś ca K_842a
gṛhṇañ śulkaṃ hi lobhena Mn_3.51c
gṛhṇantv etāñ jalāñjalīn YS99v_92d
gṛhṇan dāpyaḥ paṇān daśa Yj_2.263b
gṛhṇann anivasan svayam Nar_18.37b
gṛhṇan pradātāram adho Yj_1.202c
gṛhṇāty adattaṃ yo lobhād Nar_4.11a
gṛhṇāno vṛṣalālayāt YSS_2.51b
gṛhṇītānyāni mantravat Mn_2.64d
gṛhṇīyat kulasaṃnidhau Mn_8.201b
gṛhṇīyāc ca parājayāt K_936d
gṛhṇīyāc chulkam aṇv api Mn_3.51b
gṛhṇīyātāṃ ca dampatī Ang_1.303d
gṛhṇīyātāṃ sutaṃ tataḥ Ang_1.388d
gṛhṇīyāt kṣatriyā śaram Yj_1.62b
gṛhṇīyāt tatra taṃ śuddham Nar_7.8c
gṛhṇīyāt tat svayaṃ naṣṭaṃ K_815c
gṛhṇīyāttu tadantarvai Ang_1.237a
gṛhṇīyāt sādhutaḥ sadā Mn_4.252[253M]d
gṛhṇīyādanyajātiṣu Ang_1.337b
gṛhṇīyād dhūrtakitavād Yj_2.199c
gṛhṇīyuḥ pāpacetasaḥ Mn_7.124[125M]b
gṛhyate 'ntargataṃ manaḥ Mn_8.26d
gṛhyaṃ karma yathāvidhi Mn_3.67[57M]b
gṛhyaṃ cāgniparicchadam Mn_6.4b
gṛhyārtham api vā dvijaḥ YSS_2.64b
gṛhye 'gnau vidhipūrvakam Mn_3.84[74M]b
geyam etat tadabhyāsa- Yj_3.114c
gokarṇaśithilaṃ caran Nar_1.186b
gokumārīdevapaśu- K_791a
gokuleṣu vasec caiva Par_12.68(67)c
gokṣattriyaṃ tathā vaiśyaṃ YS182v_2.4a
gogajoṣṭrahayādiṣu Mn_8.296d
gogāmī ca trirātreṇa Par_10.15a
goghātakasya tasyārthaṃ Par_9.22c
goghnaś cāndrāyaṇaṃ caret Par_9.52b
goghnaś ceti viśuddhyati YS78v_71b
goghnasya kecid icchanti YS99v_39c
goghnaḥ śuddho na saṃśayaḥ Par_8.41/1b
goghno gām anugacchati Mn_11.115[114M]b
goghno māsaṃ yavān pibet Mn_11.108[107M]b
goghno muñjīta yāvakam Ang_2,11.1b
goghno 'ham iti vācayet YS182v_4.14d
goghrātaṃ śakunocchiṣṭaṃ Yj_1.168c
goghrāte 'nne tathā keśa- Yj_1.189a
gocare yasya muṣyeta Nar_19.23a
gocarmaparikīrtitam Par_12.49(48)d
go'jāvidhanadhānyataḥ Mn_3.6b
go'jāvimṛgapakṣiṇāṃ Mn_12.55b
gotranāmānubandhānāṃ Ang_1.130a
gotramekaṃ bhavedevaṃ Ang_1.347c
gotrarikthānugaḥ piṇḍo Mn_9.142c
gotrarikthāṃśabhāginaḥ Mn_9.165d
gotrarikthe janayitur Mn_9.142a
gotrasthitis tu yā teṣāṃ K_085a
gotraṃ tatprabhavedapi Ang_1.348b
gotraṃ varjyaṃ vivāhādāv Ang_1.354a
gotraṃ samyak tataḥ param Ang_1.1002b
gotrāṇi śāstrasiddhāni Ang_1.350a
gotrāścettu tataḥ punaḥ Ang_1.410d
gotriṇastānvicārya ca Ang_1.349b
gotre tajjanakasya ca Ang_1.354d
godakṣiṇāṃ tu vaiśyasyāpy Par_6.50c
godaṇḍaḥ parikīrtitaḥ YS99v_41d
godāvarī bhīmarathī Ang_1.918a
godo bradhnasya viṣṭapam Mn_4.231[232M]d
godvayaṃ dakṣiṇāṃ dadat Par_6.19d
godvayaṃ dakṣiṇāṃ dadyac Par_10.22c
godvayaṃ dakṣiṇāṃ dadyāc Par_10.6c
godvayaṃ dakṣiṇāṃ dadyāc Par_10.13c
godvayaṃ dakṣiṇāṃ dadyāc Par_12.8a
godvayaṃ dakṣiṇāṃ dadyāt Par_10.39a
godvayaṃ vastrayugmaṃ ca Par_10.4c
godhā gāṃ vāggudo guḍam Mn_12.64d
godhānyaṃ kṣatriyādapi Ang_2,8.10b
godholūkāṃś ca vāyasān YSS_2.5b
gopatir mṛtyum āpnoti Par_9.8a
gopanāvikayoṣitām K_568b
gopayaḥ parivarjayet Yj_1.170b
gopayitvaiva yatnena Ang_1.1018a
gopayecchrāddhahetave Ang_1.1015b
gopaśākunikavyādhā Nar_11.3c
gopaśuṃ dakṣiṇāmukham Par_9.34b
gopaśauṇḍikayoṣitām K_570b
gopaśauṇḍikayoṣitām Nar_1.16b
gopaśauṇḍikaśailūṣa- Yj_2.48a
gopas tāḍyaś ca gomī tu Yj_2.161c
gopaḥ kṣīrabhṛto yas tu Mn_8.231a
gopāyaiva nipātayet Nar_6.15d
gopālo dāsanāpitau Mn_4.253[254M]b
gopāḥ sīmākṛṣāṇā ye Yj_2.150c
goptā gor brāhmaṇasya ca Mn_11.79[78M]d
goptā gor brāhmaṇasya ca Par_8.35d
goptāraṃ dharmam ātmajam Mn_7.14b
gopyādhibhoge no vṛddhiḥ Yj_2.59a
gopyo bhogyas tathaiva ca Nar_1.109b
gopracāraś ca rakṣā ca K_884:1a
gopradānena śudhyati Yj_3.263d
gobālaiś ca phalodbhavān Par_10.37d
gobījakāñcanair vaiśyaṃ Mn_8.88c
gobījakāñcanair vaiśyaṃ Mn_8.113c
gobījakāñcanair vaiśyaṃ Nar_1.181c
gobījarajatāni ca Nar_20.2b
gobrāhmaṇagṛhaṃ dagdhā YS99v_27a
gobrāhmaṇajighāṃsā ca K_948a
gobrāhmaṇasya caivārthe Mn_5.95[94M]c
gobrāhmaṇahataṃ dagdhaṃ YS182v_1.6a
gobrāhmaṇahataṃ dagdhvā YSS_1.10a
gobrāhmaṇahanaṃ dagdhā YS78v_5a
gobrāhmaṇahite rataḥ Mn_11.78[77M]d
gobrāhmaṇahite rataḥ Ang_2,5.11b
gobrāhmaṇānalānnāni Yj_1.155a
gobrāhmaṇārthaṃ saṃgrāme Yj_3.27c
gobhir aśvaiś ca yānaiś ca Mn_3.64c
gobhir viprair hato yadi Par_5.10b
gobhir hataṃ tathodbaddhaṃ Par_4.4c
go'bhiśāpātyaye striyām Yj_2.12b
go'bhiśāpe tathātyaye K_152b
gobhis tu bhakṣitaṃ dhānyaṃ Nar_11.34a
gobhiḥ pravartite tīrthe Mn_11.196[195M]c
gobhūtilahiraṇyādi Yj_1.201a
gobhūhiraṇyastrīsteya- Nar_M1.39a
gomatīṃ ca japedvidvān Ang_2,11.5c
gomayasya guḍasya ca Mn_8.326b
gomayaṃ gaurasarṣapān Yj_3.13b
gomayena tu saṃmiśrair Par_6.47c
gomayena vidhānataḥ Ang_1.778b
gomayenopalepayet Mn_3.206[196M]b
gomaye havyavāhanaḥ Par_11.39b
gomayodakakardame Par_10.18b
gomāyuvirute tathā Mn_4.115b
gomāyoḥ kapikākayoḥ Mn_11.154[153M]b
gomāṃsabhakṣaṇe kṛte YS182v_2.3b
gomāṃsabhakṣaṇe kṛte YS78v_11b
gomāṃsabhakṣaṇe 'pi vā YSS_1.15b
gominām eva te vatsā Mn_9.50c
gomūtram agnivarṇaṃ vā Mn_11.91[90M]a
gomūtrayāvakasya ca Par_6.33b
gomūtrayāvakāhāras Par_6.26c
gomūtrayāvakāhāraḥ YS182v_1.8c
gomūtrayāvakāhāro Par_6.32c
gomūtrayāvakāhāro Par_6.43c
gomūtrayāvakāhāro YS99v_26c
gomūtrayāvakāhāro YSS_1.6c
gomūtraṃ kṛṣṇavarṇāyāḥ Par_11.29a
gomūtraṃ gomayaṃ kṣīraṃ Mn_11.212[211M]a
gomūtraṃ gomayaṃ kṣīraṃ Yj_3.314a
gomūtraṃ gomayaṃ kṣīraṃ Par_10.27c
gomūtraṃ gomayaṃ kṣīraṃ Par_11.28a
gomūtraṃ gomayaṃ kṣīraṃ YS182v_1.13a
gomūtreṇa tu saṃyuktaṃ Ang_2,12.6c
gomūtreṇa vidhīyate Ang_2,11.2d
gomūtreṇācaret snānaṃ Mn_11.109[108M]c
gomūtreṇodakena vā Mn_5.121[120M]d
goyāne 'psu divā caiva Mn_11.174[173M]c
gor akṛtvā tu śaktitaḥ Mn_11.113[112M]d
gor akṛtvā tu śaktitaḥ Par_8.32d
gorakṛtvā svaśaktitaḥ Ang_2,11.7d
gorakṣakān vāṇijakāṃs K_423a
gorakṣakān vāṇijikāṃs Mn_8.102a
gorakṣyaṃ vipaṇiḥ kṛṣiḥ Mn_10.116b
gorasasya vidhīyate Par_6.75d
gorasekṣuvikārāṇāṃ Nar_19.30c
gorūpaṃ brāhmaṇasyāgre Par_9.21c
govadhasyānurūpeṇa Par_8.36a
govadhe caiva yat pāpaṃ YS182v_4.2a
govadho 'yājyasaṃyājyaṃ Mn_11.59[58M]a
govadho vrātyatā steyam Yj_3.234a
govarjaṃ paśavas tathā Nar_14.14b
govartapatitā gāvaḥ YS182v_4.10c
govāṭe vā gṛhe vāpi Par_9.4c
govālaiś cāvagharṣaṇam Yj_3.60d
govālaiḥ phalasaṃbhuvām Yj_1.185b
goviṃśad dakṣiṇāṃ dadet Par_6.17d
govṛṣāṇāṃ vipattau ca Par_9.47a
govrajāt punar āgatam Mn_11.195[194M]b
gośakṛdrasam eva vā Mn_11.91[90M]d
gośakṛnmṛttikākuśān Mn_2.182b
gośṛṅgamāṭram uddhṛtya YS99v_93c
go'śvoṣṭrayānaprāsāda- Mn_2.204a
goṣu brāhmaṇasaṃsthāsu Mn_8.325a
goṣu brāhmaṇasaṃsthāsu Nar_19.40a
goṣu maithunakāriṇaḥ YSS_1.28b
goṣṭhe nivasanaṃ kāryaṃ YS182v_4.14c
goṣṭhe vasan brahmacārī Yj_3.289a
goṣṭheśayo go'nugāmī Yj_3.263c
gosahasrairvidhānena Ang_1.1066c
gosvāmyanumate bhṛtyaḥ Mn_8.231c
gauḍī paiṣṭī ca mādhvī ca Mn_11.94[93M]a
gauṇamātari mātṛtvaṃ Ang_1.121a
gautamānām aniṣṭaṃ yat K_823c
gaur ajāvikam eva ca Mn_10.114b
gaur andhevaikaveśmani Mn_3.141[131M]d
gauravaṃ mūrtim eva ca Yj_3.78b
gauravānukramād asya Nar_1516.2c
gauraveṇātiricyate Mn_2.145d
gaur aśvaḥ sūryaraśmayaḥ Mn_5.133[131M]b
gaur aśvo vasudhānilaḥ Yj_1.193b
gaurasarṣapakalkena Yj_1.277c
gauras tu te trayaḥ ṣaṭ te Yj_1.363a
gaurīdānaṃ tathaiveti Ang_1.489c
gaurīdānaṃ vṛṣotsargaḥ Ang_1.482a
gaurīvākyena kevalam Ang_1.588d
gaur deyā karmaṇo 'syānte Yj_3.304c
gaus tadardham ajāvikam Yj_2.159d
gauḥ prasūtā daśāhāt ca Nar_11.27a
granthibhyo dhāriṇo varāḥ Mn_12.103b
grayānaṃ ca samācaret Ang_1.68d
grased arthaṃ kathaṃ cana Mn_8.43d
grahaṇaśrāddhameva ca Ang_1.475d
grahaṇaṃ candrasūryayoḥ Yj_1.218b
grahaṇaṃ tatpraviṣṭānāṃ K_664c
grahaṇaṃ na vadhaḥ smṛtaḥ K_800d
grahaṇaṃ pitṛtṛptidam Ang_1.281d
grahaṇaṃ rakṣaṇaṃ lābham K_513c
grahaṇaṃ samavāpnuyāt K_635b
grahaṇādiṣu śaktaśced Ang_1.278a
grahaṇāntaḥ prakīrtitaḥ K_333d
grahaṇāntikam ity eke Yj_1.36c
grahaṇāntikam eva vā Mn_3.1d
grahaṇe śrāddhakāleṣu Ang_1.258a
grahapradāneṣu niruddhabaddhāḥ YSS_1.51c
grahayajñaṃ samācaret Yj_1.295b
grahasaṃyogajaiḥ phalaiḥ Yj_3.171d
grahasparśādatha yatan Ang_1.486a
grahasya cākrikasyāsya Ang_1.282c
grahāṇām idam ātithyaṃ Yj_1.308Aa
grahādhīnā narendrāṇām Yj_1.308a
grahāṃś caiva vidhānataḥ Yj_1.293b
grahītagrahaṇo nyāye K_120a
grahītavyaṃ tathaiva ca K_629d
grahītā naiva dāpyate K_599d
grahītā pratidāpyaḥ syān K_595c
grahītā mūlyam āharet K_600d
grahītā mūlyam āharet K_607d
grahītā yadi naṣṭaḥ syāt Mn_8.166a
grahītur ābhaved bhagnaṃ Nar_6.23c
grahītuḥ saha bhāṇḍena K_598c
grahītuḥ saha yo 'rthena Nar_2.06a
grahe muhūrtadvitaye Ang_1.279a
grahoparāge saṃkrāntau YS99v_83a
grāmaghāte śaraugheṇa Par_9.43a
grāmaghāte hitābhaṅge Mn_9.274a
grāmacaṇḍālakarmasu Ang_1.763d
grāmajātisamūheṣu Mn_8.221c
grāmadoṣān samutpannān Mn_7.116[117M]a
grāmabhartur anirgate Yj_2.271b
grāmam annārtham āśrayet Mn_6.43b
grāmayājakameva ca Ang_1.747b
grāmayājikṛte tathā Mn_4.205[206M]b
grāmaś ca prāṅvivākaś ca K_356c
grāmaś ca prāḍvivākaś ca Nar_1.131c
grāmasīmāsu ca tathā K_735c
grāmasīmāsu ca bahir Nar_11.3a
grāmasthānaṃ yathā śūnyaṃ Par_8.17a
grāmasya syāt samantataḥ Mn_8.237b
grāmasyādhipatiṃ kuryād Mn_7.115[116M]a
grāmaṃ grāmaśatādhyakṣaḥ Mn_7.119[120M]c
grāmaṃ vāpi yadā bhavet K_522b
grāmaṃ vā veśma vāvṛtam Mn_4.73b
grāmādayaś ca likhyante K_522c
grāmād araṇyaṃ niḥsṛtya Mn_6.4c
grāmād āhṛtya vā grāsān Yj_3.55a
grāmād āhṛtya vāśnīyād Mn_6.28a
grāmād bahiḥ prakurvīta YSS_2.26c
grāmādhyakṣaṃ pradāpayet K_814b
grāmāntare hṛtaṃ dravyaṃ K_814a
grāmāntīye 'tha vā punaḥ Mn_8.240b
grāmānte govraje 'pi vā Mn_4.116b
grāmānte govraje 'pi vā Mn_11.78[77M]b
grāmāḥ sāmantavāsinaḥ Mn_8.258b
grāmikas tāny avāpnuyāt Mn_7.118[119M]d
grāmikaḥ śanakaiḥ svayam Mn_7.116[117M]b
grāmīyakakulānāṃ ca Mn_8.254a
grāme kṣetrāntaraṃ bhavet Yj_2.167b
grāme tryaham apālayan K_660d
grāme vā vṛṣaḷīpatiṃ YSS_2.72b
grāme vraje vivīte vā Nar_14.22a
grāmeṣu nagareṣu ca Mn_4.107b
grāmeṣu nagareṣu ca Mn_10.54d
grāmeṣu nagareṣu vā Par_12.68(67)d
grāmeṣu nagareṣu vā Nar_M2.29b
grāmeṣv anveṣaṇaṃ kuryuś Nar_14.25a
grāmeṣv api ca ye ke cic Mn_9.271a
grāmo grāmasya sāmantaḥ K_736a
grāmopānte ca yat kṣetraṃ Nar_11.35a
grāmyecchayā gopracāro Yj_2.166a
grāmyaiḥ kravyādbhir eva ca Mn_11.199[198M]b
grāsañca parikalpayet YS78v_9b
grāsaṃ ca parikalpayet YS182v_2.5b
grāsaṃ vā yadi gṛhṇīyāt Par_9.12a
grāsaṃ vā yadi gṛhṇīyāt YS99v_47a
grāsaṃ vai parikalpayet Par_10.3b
grāsācchādanabhāginī K_922b
grāsācchādanabhājanāḥ K_857d
grāsācchādanam atyantaṃ Mn_9.202c
grāsācchādanam atyantaṃ K_864c
grāsācchādanavāsānām K_909a
grāsāchādanavāhanaiḥ Nar_13.35d
grāsārthaṃ codito vāpi Par_9.51a
grāhakasya na kurvīta Ang_1.136a
grāhakasya hi yad doṣān K_600a
grāhakāveva saṃtatam Ang_1.421d
grāhakeṇa svahastena K_250a
grāhakair gṛhyate cauro Yj_2.266a
grāhayecchrāddhakarmaṇi Ang_1.762b
grāhayec śūdravad dvijān K_423d
grāhitaṃ smāritaṃ tathā K_305b
grāhmabhaidyaśarīriṇām Ang_1.228b
grāhyakāyasurāṇāṃ vai Ang_1.229c
grāhyabhedyaniveditam Ang_1.231d
grāhyamauṣadhameva ca Ang_2,8.18b
grāhyas tūpanidhiḥ kāle K_601a
grāhyaṃ yad doṣavarjitam K_392b
grāhyaṃ ye guṇavattamāḥ Yj_2.78d
grāhyaṃ saṃgrahaṇaṃ bhavet Nar_12.63d
grāhyaṃ syād dviguṇaṃ dravyaṃ K_509a
grīvā pañcadaśāsthiḥ syāj Yj_3.88c
grīvāyāṃ vṛṣaṇeṣu ca Mn_8.283d
grīvāyāṃ vṛṣaṇeṣu ca Nar_1516.28d
grīṣmamṛtyuṃjayasya ca Ang_1.596b
grīṣme pañcatapās tu syād Mn_6.23a
grīṣme pañcāgnimadhyastho Yj_3.52a
glahe yasyākṣadevinaḥ Nar_17.3b
glahe śatikavṛddhes tu Yj_2.199a
ghaṭādiṣu pṛthag bhavet Yj_3.144b
ghaṭikādvayameva vā Ang_1.220d
ghaṭe 'pavarjite jñāti- Yj_3.299a
ghāta evānuśāsanam Nar_1516.13b
ghātayitvā narān parān Ang_1.260d
ghātayed avicārayan Mn_9.270d
ghātayed dhārmiko nṛpaḥ Mn_9.270b
ghātayed vividhair daṇḍair Mn_9.275c
ghātayed vividhair vadhaiḥ Yj_2.270b
ghātaś ceti caturvidham Par_9.3b
ghātārthaṃ cet samāgataḥ Yj_3.252b
ghātite 'pahṛte doṣo Yj_2.271a
ghuṣṭānnaṃ ca viśeṣataḥ Mn_4.209[210M]b
ghṛtakumbhaśatena ca Par_1.46b
ghṛtakumbhaṃ varāhe tu Mn_11.134[133M]a
ghṛtaprāśanam ācaret Mn_5.144[142M]b
ghṛtaprāśo viśodhanam Mn_11.143[142M]d
ghṛtabindur ivāmbhasi Mn_7.34d
ghṛtam agnau yathāvidhi Mn_8.106b
ghṛtam ekapalaṃ dadyāt Par_11.31c
ghṛtasyāṣṭaguṇā vṛddhiḥ Nar_1.92c
ghṛtaṃ kuśodakaṃ pītvā Par_5.4c
ghṛtaṃ tejas tilāh prajāḥ Mn_4.189d
ghṛtaṃ tailaṃ tathā kṣīraṃ Par_11.13a
ghṛtaṃ prāśya viśudhyati Mn_5.103[102M]d
ghṛtaṃ prāśya viśudhyati Mn_11.149[148M]d
ghṛtaṃ prāśya viśudhyati Yj_3.277d
ghṛtaṃ prāśya viśudhyati Par_3.42d
ghṛtaṃ prāśya viśudhyati Par_3.46d
ghṛtaṃ prāśya viśudhyati Par_5.3d
ghṛtaṃ madhu catuṣpatham Mn_4.39b
ghṛtaṃ madhu madhūcchiṣṭaṃ Nar_1.57c
ghṛtaṃ yonyāṃ kṣiped ghoraṃ YS182v_4.37c
ghṛtākto vāgyato niśi Mn_9.60b
ghṛtābhyakta ṛtāv iyāt Yj_1.68d
ghṛtāhutyā śatāṣṭakaṃ YS182v_3.58d
ghṛtena yojitaṃ ślakṣṇaṃ K_450c
ghṛtenābhyajya gātrāṇi Nar_12.81a
ghoras tasya pratigrahaḥ Mn_4.86d
ghorāyāṃ bhrūṇahatyāyāṃ Par_4.15c
ghore 'smin bhūtasaṃsāre Mn_1.50c
ghnan dharmeṇa na duṣyati Mn_8.349d
ghrāṇena sūkaro hanti Mn_3.241[231M]a
ghrātir aghreyamadyayoḥ Mn_11.67[66M]b
ghrātvā pītvā nirīkṣyātha Ang_2,8.3a
-ghrāya vā tatparaṃ punaḥ Ang_1.856b
cakrabhaṅge tathaiva ca Mn_8.291d
cakravad bhrāmyate hy asau Yj_3.182d
cakravallī nipānakṛt Ang_1.521b
cakravākaṃ ca kukkuṭam Par_6.2b
cakravṛddyāṃ pradātavyaṃ K_712c
cakravṛddhir udāhṛtā Nar_1.89d
cakravṛddhiś ca śāstreṣu Nar_1.87c
cakravṛddhiṃ samārūḍho Mn_8.156a
cakravṛddhiḥ kālavṛddhiḥ Mn_8.153c
cakraṃ saṃparivartate Yj_3.124d
cakrāhvaṃ grāmakukkuṭam Mn_5.12b
cakrike grahaṇe tathā Ang_1.914b
cakriṇo daśamīsthasya Mn_2.138a
cakṣur nāsā ca karṇau ca Mn_8.125c
cakṣur nāsā ca karṇau ca Nar_19.44c
cakṣuṣaś ca divākaraḥ Yj_3.128b
cakṣuṣaḥ kāyakarma yat Nar_1.128d
cakṣuṣā ceṣṭitena ca Mn_8.25d
cakṣūṃṣi ca manāṃsi ca Mn_7.6b
caṇḍāḷotsṛṣṭam utsṛjet YSS_2.22d
caṇḍālakhātavāpīṣu Par_6.25a
caṇḍālaghaṭasaṃsthaṃ tu Par_6.27a
caṇḍālatvaṃ bhajeta vai Ang_1.205b
caṇḍāladarśane sadya Par_6.24a
caṇḍālapukkasānāṃ ca Mn_12.55c
caṇḍālapukkasānāṃ ca YS99v_28a
caṇḍālabhāṇḍasaṃspṛṣṭaṃ Par_6.26a
caṇḍālamuṣṭikāś caiva YSS_1.32 Ba
caṇḍālavadhakādayaḥ Nar_14.25b
caṇḍālaś ca narādhamaḥ Mn_10.26b
caṇḍālaś cādhamo nṛṇām Mn_10.12b
caṇḍālaś cādhamo nṛṇām Mn_10.16b
caṇḍālaś cottamān spṛśet Yj_2.234d
caṇḍālaśvapacānāṃ tu Mn_10.51a
caṇḍālaśvapacaiḥ spṛṣṭe YS99v_64a
caṇḍālasparśane caiva Par_6.24c
caṇḍālasya vadhe prāpte Par_6.20c
caṇḍālahastād ādāya Mn_10.108c
caṇḍālaṃ patitaṃ striyam Par_7.9d
caṇḍālaṃ patitaṃ spṛśet YS99v_2b
caṇḍālaṃ hatavān kaścid Par_6.19a
caṇḍālaḥ pretya jāyate Mn_11.24[23M]d
caṇḍālaḥ somavikrayī Par_12.28(27)b
caṇḍālāt pāṇḍusopākas Mn_10.37a
caṇḍālādyāsu nārīṣu YSS_1.28a
caṇḍālādyaiś ca dasyubhiḥ Mn_5.131[129M]d
caṇḍālāntyastriyo gatvā Mn_11.175[174M]a
caṇḍālānnam athāpi vā Par_11.1b
caṇḍālānnaṃ kathañcana YSS_1.6b
caṇḍālānnaṃ kathaṃcana Par_6.32b
caṇḍālānnaṃ kadācana YS99v_26b
caṇḍālīṃ gacchato yadi Par_10.7b
caṇḍālīṃ vā śvapākīṃ vā hy Par_10.5a
caṇḍālena tu sopāko Mn_10.38a
caṇḍālena śvapākena Par_5.10a
caṇḍāleṣveva niṣkampaṃ Ang_1.357a
caṇḍālaikapathaṃ gatvā Par_6.23c
caṇḍālaiḥ śvapacaiḥ spṛṣṭo YS99v_10a
caṇḍālaiḥ saha saṃparkaṃ Par_6.43a
caṇḍālaiḥ saha saṃparkaṃ Par_10.17a
caṇḍālaiḥ saha suptaṃ tu Par_6.23a
caṇḍālo yadi kasyacit Par_6.46b
caṇḍālau tāv ubhau jñeyau YSS_1.36c
catasras tās tu dhānakaḥ Nar_19.68b
catasras tu yadi striyaḥ Mn_9.149b
catasraḥ koṭya eva ca Yj_3.103b
catasraḥ ṣaḍaśītayaḥ Ang_1.639b
catasraḥ ṣaḍaśītayaḥ Ang_1.645b
catasro viṣṇupadyaśca Ang_1.639c
catasro viṣṇupadyaśca Ang_1.645c
catugurṇaṃ śūdrayogād Ang_1.192c
caturahaṃ caikabhaktāśī Par_8.40a
caturahaṃ naktabhojanaḥ Par_8.40b
caturahaṃ mārutāśanaḥ Par_8.40d
caturaḥ pañca mānuṣe Yj_2.174b
caturaḥ prātar aśnīyāt Mn_11.219[218M]a
caturo brāhmaṇasyādyān Mn_3.24a
caturo vratino 'bhyeti Mn_11.121[120M]c
caturo 'stam ite sūrye Mn_11.219[218M]c
caturo 'ṃśān hared vipras Mn_9.153a
caturo 'ṃśāṃs tato haret K_634b
catur gomithunaṃ dadet Par_10.8d
caturṇām api caiteṣāṃ Mn_4.8a
caturṇām api caiteṣāṃ Mn_9.236a
caturṇām api niṣkṛtiḥ Mn_11.179[178M]b
caturṇām api paṇḍitāḥ Mn_7.109[110M]b
caturṇām api varṇanāṃ YS182v_3.64c
caturṇām api varṇānaṃ Mn_3.20a
caturṇām api varṇānām Mn_1.107c
caturṇām api varṇānām Par_1.37a
caturṇām api varṇānām Par_2.15c
caturṇām api varṇānāṃ Mn_5.57c
caturṇām api varṇānāṃ Mn_8.359c
caturṇām api varṇānāṃ Mn_11.138[137M]c
caturṇām api varṇānāṃ K_484a
caturṇām api varṇānāṃ Par_1.17c
caturṇām api varṇānāṃ YS182v_1.1c
caturṇām api varṇānāṃ YS78v_1c
caturṇām api varṇānāṃ YSS_1.35a
caturṇāmapi vedānāṃ Ang_2,5.2a
caturṇām āśramāṇāṃ ca Mn_7.17c
caturṇām āśramāṇāṃ ca Nar_M1.12c
caturṇāṃ karaṇād eṣāṃ Nar_M1.14c
caturto bhāga iṣyate K_858b
caturtha ekajātis tu Mn_10.4c
caturthakālam aśnīyād Mn_11.109[108M]a
caturthakāliko vā syāt Mn_6.19c
caturthadivase kuryād Ang_1.87c
caturthapuruṣeṇa tu Par_3.8b
caturtham ādadāno 'pi Mn_10.118a
caturtham āyuṣo bhāgam Mn_4.1a
caturtham āyuṣo bhāgaṃ Mn_6.33c
caturthas tv adhikarmakṛt Nar_5.03b
caturthasya sakṛtkila Ang_1.675b
caturthaṃ pathi saṃtyajan Yj_2.198b
caturthaṃ vāvaśeṣayet Nar_19.49b
caturthaḥ samavāpnuyāt K_327d
caturthaḥ saṃpradātaiṣāṃ Mn_9.186c
caturthāṃśaharāḥ sutāḥ K_857b
caturthāṃśāś ca pādinaḥ Mn_8.210d
caturthe godvayaṃ smṛtam Par_9.15d
caturthe daśarātraṃ syāt Par_3.9a
caturthe daśarātraṃ syāt Par_4.12a
caturthena na dātavyaṃ K_560c
caturthe pañcame caiva YS99v_88a
caturthe māsi kartavyaṃ Mn_2.34a
caturthe māsi niṣkramaḥ Yj_1.12b
caturthe saśikhaṃ vapet YS78v_72d
caturthe 'hani rātriṣu YS99v_86b
caturthe 'hani śudhyati Par_7.15d
caturthe 'hani śudhyati Par_7.19b
caturdaśapadāni ca Ang_1.538b
caturdaśa prathamajaḥ Yj_1.59c
caturdaśavidhaḥ śāstre Nar_12.11a
caturdaśyāṃ viśeṣeṇa Ang_1.709c
caturdinam ayācī syāc Par_8.40c
caturbhir api caivaitair Mn_6.91a
caturbhir itaraiḥ sārdham Mn_3.46c
caturbhiḥ kalaśair hradāt Yj_1.280b
caturbhiḥ prakṛtais tathā Nar_18.5d
caturbhiḥ sādhanaiścaiva Ang_2,1.6c
caturvarṣaśatāyuṣaḥ Mn_1.83b
caturvarṣādhikasya ca YSS_1.20b
caturvidyopapannas tu Par_12.65(64)c
caturvidhaḥ karmakaras Nar_5.02c
caturvidhaḥ syād āsedho Nar_M1.42c
caturvidhā kriyā proktā YSS_2.76c
caturvidhyeṣu dakṣiṇām Par_12.73(72)d
caturviṃśatikaḥ pṛthak Yj_2.291d
caturviṃśatiko daṇḍas Yj_2.293c
caturviṃśativārṣikam Ang_1.1060b
caturviṃśat samākhyātaṃ Nar_20.16c
caturviṃśaddinādhikāḥ Ang_1.36b
caturviṃśāc ca vatsarāt Yj_1.37b
caturviṃśāvaraḥ pūrvaḥ Nar_19.37a
caturvyāpī tataḥ smṛtaḥ Nar_M1.13d
caturṣv evānupūrvaśaḥ Mn_3.39b
caturhastau tulāpādāv Nar_20.8a
caturhitaś caturvyāpī Nar_M1.8c
catuṣkaṃ kāmaje gaṇe Mn_7.50d
catuṣkārī ca kīrtyate Nar_M1.8d
catuṣkārī prakīrtitaḥ Nar_M1.14d
catuṣkulaikaparyantaṃ Ang_1.1007a
catuṣṭayamiti kramāt Ang_1.287d
catuṣpañcakam anyathā Yj_2.37d
catuṣpathasurasthāna- Nar_11.13c
catuṣpathāś caityavṛkṣāḥ Nar_19.7c
catuṣpathāṃś caityavṛkṣāḥ Mn_9.264c
catuṣpadeṣv ayaṃ dharmo K_389c
catuṣpāt sakalo dharmaḥ Mn_1.81a
catuṣpāt samudāhṛtaḥ K_031d
catuṣpādakṛto doṣo Yj_2.298a
catuṣpād vyavahāro 'yam Nar_M1.10c
catuṣpād vyavahāro 'yaṃ Yj_2.8c
catustridviguṇā parā Yj_2.39d
catustridvyekabhāgāḥ syur Yj_2.125a
catustridvyekam evaṃ ca K_461c
catuḥkārṣāpaṇaḥ paraḥ Nar_19.63b
catuḥkṛtvo 'rdham eva ca Nar_9.8d
catuḥṣaṣṭikulānyasya Ang_1.328c
catuḥsādhana ucyate Nar_M1.12b
catuḥsādhana eva ca Nar_M1.8b
catuḥsuvarṇān ṣaṇniṣkāṃś Mn_8.220c
catuḥsauvarṇiko niṣko Mn_8.137c
catuḥsv aṅko vidhīyate Nar_19.50b
catvāraś cāśramāḥ pṛthak Mn_12.97b
catvāras tūpacīyante Mn_8.169c
catvāraḥ kathitāḥ sadbhir Ang_1.1056a
catvāraḥ patitā proktā Ang_2,7.9c
catvāraḥ pṛthag āśramāḥ Mn_6.87d
catvāraḥ samudāhṛtāḥ Nar_5.23b
catvāraḥ samudāhṛtāḥ Nar_12.15b
catvāri khalu karmāṇi YS78v_76a
catvāri tasya vardhante Mn_2.121c
catvāri śirasas tathā Yj_3.90b
catvāriṃśac ca pañca ca Yj_3.88b
catvāriṃśac chatadvayam Yj_3.324b
catvāriṃśac chire dadyāc Par_5.16a
catvāriṃśati vai ghaṭam K_419b
catvāriṃśadghṛtāhutīḥ Yj_3.302d
catvāriṃśaddevatākam Ang_1.680a
catvāro 'py aviśeṣataḥ YS99v_31b
catvāro 'py aviśeṣataḥ YSS_1.25b
catvāro mūtram eva ca Yj_3.106b
catvāro vā trayo vāpi Par_8.7a
catvāro vā trayo vāpi Par_8.11a
catvāro vā trayo vāpi Ang_2,4.3a
catvāro vedadharmajñāḥ Yj_1.9a
catvāro 'ṣṭau daśāpi vā Yj_2.152b
catvāryaratnikāsthīni Yj_3.86c
catvāry āhuḥ sahasrāṇi Mn_1.69a
candanaṃ sumaṇiṃ ghṛtam Par_12.48(47)b
candanāt svarṇakād ubhau Yj_1.297b
candanair yaś ca liṃpati Yj_3.53b
candanaiḥ spandanairnīpais Ang_1.546c
candravitteśayoś caiva Mn_7.4c
candrasyāgneḥ pṛthivyāś ca Mn_9.303c
candrasyaiti salokatām Mn_11.220[219M]d
candrasyaiti salokatām Yj_3.326d
candrārkāgniyamānilāḥ Mn_8.86b
candrārkādyā grahā vāyur Mn_7.209Ma
camasānām ivādhvare Mn_6.53d
camasānāṃ grahāṇāṃ ca Mn_5.116[115M]c
campakaiḥ pāṭalībhiśca Ang_1.546a
carajñātisanābhayaḥ Nar_1.162d
carantīnāṃ ca kāmataḥ Mn_5.90[89M]b
carantīnāṃ mitho vane Mn_8.236b
carantīnāṃ mitho vane Nar_6.17b
carann alakṣitair vāpi K_812c
caramaṃ caiva saṃviśet Mn_2.194d
caravaḥ pratidaivatam Yj_1.299d
caraṃś cāndrāyaṇaṃ vratam Mn_11.217[216M]d
caraṃ sthāṇv anupūrvaśaḥ Mn_3.201[191M]d
carāṇām annam acarā Mn_5.29a
carā hy utsāhayeyus tāṃs Nar_19.9c
caritavyam ato nityaṃ Mn_11.53[52M]a
caritavrata āyāte Yj_3.295a
caritrabandhakakṛtaṃ Yj_2.61a
caritraṃ kalpyate nṛpaiḥ K_042b
caritraṃ tatprakīrtitam K_037d
caritraṃ tu nṛpājñayā K_042d
caritraṃ pustakaraṇe Nar_M1.11c
caritraṃ rājaśāsanam Nar_M1.10b
caruṇā lājato 'pi vā Ang_1.89d
carusruksruvasasneha- Yj_1.183c
caruḥ sārasvato dvijaiḥ Yj_2.83d
carūṇāṃ sruksruvāṇāṃ ca Mn_5.117[116M]a
carec cāndrāyaṇadvayam YS182v_4.44b
carec cāndrāyaṇavratam YS182v_3.11d
carec cāndrāyaṇavratam YSS_1.23b
carec cāndrāyaṇaṃ vratam YS182v_2.4d
carec cāndrāyaṇaṃ vratam YS78v_8d
carec cāndrāyaṇaṃ vratam YS78v_21d
carec cāndrāyaṇāni ca YS78v_49b
caret kṛcchraṃ dvijottamaḥ Mn_5.21b
caret sarvaṃ nipātane Par_9.4b
caret sarvaṃ nipātane Par_9.18d
caret sarvaṃ nipātane Par_9.29d
caretsarvaṃ nipātane Ang_2,10.4d
caret sāṃtapanaṃ kāṣṭhe Par_9.24a
caret sāṃtapanaṃ kṛcchraṃ Mn_11.124[123M]c
caret sāṃtapanaṃ kṛcchraṃ Mn_11.164[163M]c
caret sāṃtapanaṃ vipraḥ Par_6.29a
caret sāṃtapanaṃ vipraḥ YS182v_1.11a
cared āgneyam eva vā Yj_3.286b
caredeva na saṃdehas Ang_1.300a
cared brahmahaṇi vratam Yj_3.251b
cared brahmahaṇo vratam Mn_11.101[100M]d
cared bhaikṣaṃ yathāvidhi Mn_2.48d
caredyatnena śudhyarthaṃ Ang_1.172a
caredyadi viśeṣeṇa Ang_1.701a
cared vāpi samāhitaḥ Yj_3.264b
cared vai mūlyato 'pi vā Mn_9.287b
cared vratam ahatvāpi Yj_3.252a
careyus te pṛthak pṛthak Par_9.49d
careyuḥ pṛthivīṃ dīnāḥ Mn_9.238c
carmakāraḥ prasūyate Mn_10.36b
carmacārmikabhāṇḍeṣu Mn_8.289a
carmaṇas tāmralohayoḥ Nar_1.93d
carmaṇā tena saṃvṛtaḥ Mn_11.108[107M]d
carmaṇā tena saṃvṛtaḥ Ang_2,11.2b
carmaṇāṃ vaidalasya ca Mn_7.132[133M]b
carmaṇy ānaḍuhe rakte Yj_1.280c
carmanirmocane tathā Ang_2,10.11b
carmasasyāsavadyūte K_508a
carmāṇi brahmacāriṇaḥ Mn_2.41b
carmāvanaddhaṃ durgandhi Mn_6.76c
caryāśuddhiprakāśanam Ang_2,1.5d
cā 'kḷptā ityudīritāḥ Ang_1.638d
cākrikaṃ grahaṇaṃ mukhyam Ang_1.280a
cākṣuṣaś ca mahātejā Mn_1.62c
cāṭataskaradurvṛtta- Yj_1.336a
cāṭupāruṣyabhāṣaṇam Ang_1.1026b
cāṇḍālaghaṭabhāṇḍasthaṃ YS182v_1.9a
cāṇḍālabhāṇḍasaṃspṛṣṭaṃ YS182v_1.8a
cāṇḍālamūrtikā ye ca YS182v_1.14a
cāṇḍālam ṛtumatstriyaḥ YS182v_3.8b
cāṇḍālarajakastriyaḥ YS78v_18b
cāṇḍālaś ca varāhaś ca Mn_3.239[229M]a
cāṇḍālaśvapacādīnāṃ K_681c
cāṇḍālasūtikodakyā- Par_12.54(53)c
cāṇḍālānnaṃ bhakṣayitvā YS182v_1.12a
cāṇḍālikāsu nārīṣu YS182v_1.15a
cāṇḍālair arajasvalā YS78v_62b
cāṇḍālo jāyate yajña- Yj_1.127a
cāṇḍālo jāyate śūdrād Nar_12.116c
cāṇḍālyā tāvad eva tu Mn_8.373d
cāturmāsyāni cāharet Mn_6.10b
cāturmāsyāni caiva hi Yj_1.125d
cāturvarṇyasamācāraṃ Par_1.17a
cāturvarṇyasamācāraṃ Par_1.35c
cāturvarṇyasya kīrtitaḥ Mn_10.131b
cāturvarṇyasya kṛtsno 'yam Mn_12.1a
cāturvarṇyasya ca gṛhe tv Par_6.44c
cāturvarṇyasya nārīṇāṃ Par_10.23a
cāturvarṇyaṃ trayo lokāś Mn_12.97a
cāturvarṇyāt samācaret Par_12.66(65)d
cāturvarṇyāśramāgatam Par_2.1d
cāturvarṇye prasūyate Mn_10.30d
cāturvarṇye 'bravīn manuḥ Mn_10.63d
cāturvarṇyeṣu sarveṣu Par_10.1a
cāturvedyā iti smṛtāḥ Ang_2,5.2d
cāturvedyo vikalpī ca Par_8.27a
cāturvedyo vikalpī ce Ang_2,5.1a
cātruvidyapuraśreṇī- K_254a
cādagdhvā na nivartate Yj_1.341d
cādyaprabhṛti bhūtale Ang_1.592d
cādhīyānasya nityaśaḥ Ang_2,8.7b
cāndrāyaṇatrayaṃ kuryāc Par_10.10a
cāndrāyaṇam athāparam Yj_3.324d
cāndrāyaṇam athāpi vā Mn_11.117[116M]d
cāndrāyaṇam athāpi vā YS182v_1.12d
cāndrāyaṇavidhānair vā Mn_6.20a
cāndrāyaṇaṃ caret sarvān Yj_3.262a
cāndrāyaṇaṃ caren māsaṃ Mn_11.41[40M]c
cāndrāyaṇaṃ yāvakaṃ tu Par_12.80(79)c
cāndrāyaṇaṃ vā trīn māsān Mn_11.106[105M]a
cāndrāyaṇaṃ vā trīn māsān Yj_3.260c
cāndrāyaṇādīni hi pāvanāni YSS_1.57a
cāndrāyaṇābhyāṃ śudhyeta YS99v_24c
cāndrāyaṇe tataś cīrṇe Par_12.75(74)c
cāndrāyaṇena śuddhyanti YS78v_3c
cāndrāyaṇena śudhyanti YS182v_1.4c
cāndrāyaṇena śudhyanti YS99v_23c
cāndrāyaṇena śudhyanti YSS_1.8c
cāndrāyaṇair nayet kālaṃ Yj_3.50a
cāpalakrodhavarjitaḥ K_002b
cāpalye cānṛte 'pi ca Yj_3.279d
cāpāgrayānataḥ paścāt Ang_1.206c
cāpāgrayānaṃ kṛtvādau Ang_1.189a
cāpāgrasnānaśanakair Ang_1.1066a
cāpāgraṃ tadbhavecchuciḥ Ang_1.222b
cāpāgre snānamācaret Ang_1.143b
cāpodyatakaras tathā K_802b
cāracakṣur mahīpatiḥ Mn_9.256d
cāraṇāś ca suparṇāś ca Mn_12.44a
cārayitvā pradīyate Ang_2,4.2b
cārāṇāṃ gūḍhabhāṣitam Yj_1.330b
cārān samyag vidhāya ca Mn_7.184[185M]d
cāriṇāṃ rikthabhāginaḥ Yj_2.137b
cāreṇotsāhayogena Mn_9.298a
cārair jñātvā viceṣṭitam Yj_1.338b
cārair vineyāny etāni Nar_19.8c
cāraiś cānekasaṃsthānaiḥ Mn_9.261c
cāraiś cāpy anucārayet Mn_9.266d
cārais tatkarmakāribhiḥ Nar_19.6b
cāśaikaraṇamārabhet Ang_1.808b
cāṣamaṇḍūkamārjāra- YSS_2.5a
cāṣaṃ maṇḍūkam eva ca Mn_11.131[130M]b
cāṣāṃś ca raktapādāṃś ca Yj_1.175a
cāsanādi samarcayet Ang_1.970d
cāhamasmīti sūktakam Ang_1.816b
cikitsakasya mṛgayoḥ Mn_4.212[213M]a
cikitsakāturakruddha- Yj_1.162a
cikitsakānāṃ sarveṣāṃ Mn_9.284a
cikitsakān devalakān Mn_3.152[142M]a
cikitsā samudāhṛtā K_472b
cikitsyaś cācikitsyaś ca Nar_12.11c
cikīrṣann apanodanam Mn_11.252[251M]b
cikīrṣan hitam ātmanaḥ Mn_8.390d
cikrīṇīta tathaiva ca K_726b
cittaṃ niścaya ucyate Ang_2,4.1b
cittāpanayanaṃ caiva K_337c
citrakarma yathānekair Par_8.19a
citrakarma yathānekair Ang_2,4.10a
citraṃ vyāghraṃ tu ghātayan Par_6.13b
cintayanneva taccaret Ang_1.316b
cintayed ātmano hitam Yj_1.115b
cintayed dharmakāmārthān Mn_7.151[152M]c
cintitaṃ brāhmaṇārthāya Par_1.36c
cintitārthaikadāyinī Ang_1.10d
cibuke galaśuṇḍike Yj_3.98b
cirakāle tu tadbhavet Ang_1.175d
cirakālopabhoge 'pi K_324c
ciratyaktāndhasastathā Ang_1.295b
cirantanam avijñātaṃ K_325a
cirasthitam api tv ādyam Mn_5.25a
ciraṃ tiṣṭhati sendriyaḥ Mn_1.55b
cirāt tena viniścayaḥ K_134b
cirādbhrāntyādikṛcchrataḥ Ang_1.205d
cihnaṃ kuryād dhaṭasya tu Nar_20.10b
cihnākārasahasraṃ tu K_176a
cihnāny āhur manīṣiṇaḥ K_386f
cihnitaṃ balavattaram K_521d
cihnitā rājaśāsanaiḥ Mn_10.55b
cīṛṇāḥ pītāś ca tā gopaḥ Nar_6.12c
cīravāsā dvijo 'raṇye Mn_11.101[100M]c
cīrī lavaṇahārakaḥ Yj_3.215d
cīrīvākas tu lavaṇaṃ Mn_12.63c
cīrṇavedavratairdvijaiḥ Ang_2,4.5b
cīrṇavratān api sataḥ Yj_3.298c
cīrṇānte caiva gāṃ dadyād Par_12.59(58)c
cullisthāni bhaveyurhi Ang_1.820a
cullī peṣaṇy upaskaraḥ Mn_3.68[58M]b
cuṃbayan guhyam eva vā YSS_2.57d
cūḍākarma dvijātīnāṃ Mn_2.35a
cūḍā kāryā yathākulam Yj_1.12d
cūrṇakalkaprabhedena Ang_1.530c
cetano vāpy acetanaḥ Par_9.8d
cetasā tu vayaṃ tathā Ang_1.1090d
cenmanastaccarennanu Ang_1.386d
celacarmāmiṣāṇāṃ ca Mn_11.166[165M]c
celaṃ vājinameva vā Ang_1.55b
celaṃ vā 'nugrahādikam Ang_1.1025d
ceṣṭanasparśane 'nilam Mn_12.120b
ceṣṭayā bhāṣitena ca Mn_8.26b
ceṣṭābhojanavāgrodhe Yj_2.220a
ceṣṭāyai karmaṇām ahaḥ Mn_1.65d
ceṣṭāś caiva vijānīyād Mn_7.194[195M]c
ceṣṭaiḥ sa upabhujyatām Ang_1.895d
caikārṣeyāṇi kānicit Ang_1.350b
caikoddiṣṭaṃ na pārvaṇam Ang_1.689d
caityadrumaśmaśāneṣu Mn_10.50a
caityavṛkṣaś citir yūpaś Par_12.28(27)a
caityaśmaśānasīmāsu Yj_2.228a
caityādyair upalakṣitām Yj_2.151d
cailadhāvasurājīva- Yj_1.164c
cailanirṇejakasya ca Mn_4.216[217M]b
cailapiṇḍe niyojyet K_923d
cailavac carmaṇāṃ śuddhir Mn_5.119[118M]a
cailāśakaś ca bhavati Mn_12.72c
caiva dharmo 'khilo mahān Ang_1.461d
caivamityapi vai punaḥ Ang_1.362d
caivaṃ dharmo na hīyate Ang_2,7.6d
codanā pratikālaṃ ca K_234a
codanā pratikālaṃ ca Nar_1.215a
codanāpratighāte tu K_236a
codanāpratighāte tu Nar_1.217a
codanā saiva nānyā sā Ang_1.4c
coditaṃ brahmavādibhiḥ Ang_1.69b
coditaḥ smṛtikartṛbhiḥ Ang_1.616b
codito guruṇā nityam Mn_2.191a
codyamānaṃ sisṛkṣayā Mn_1.75b
copastīrya tataḥ punaḥ Ang_1.809b
copasthānasya lakṣaṇam Ang_2,2.1b
corataḥ salilād agner K_631a
corabhaktaprado hi saḥ Par_1.60d
coravaddaṇḍam arhati K_620d
coravyāghrādibhirbhayaiḥ Ang_2,11.6b
corāṇāṃ bhaktadā ye syus K_827a
corāṇāṃ mukhyabhūtas tu K_634a
corāṇāṃ śilpināṃ tathā K_637b
corair upadrute grāme Mn_4.118a
corau śvapākacaṇḍālau Par_6.21a
corvārurmama kā gatiḥ Ang_1.587d
coṣmaśūnyaṃ na paitṛkam Ang_1.821d
cauḍamauñjīnibandhanaiḥ Mn_2.27b
cauragrahaṇatatparaiḥ Nar_19.8d
cauragrāhāṃs tu dāpayet K_813b
cauragrāhāṃs tu dāpayet Nar_19.25b
cauradaṇḍaḥ smṛṭas tathā Nar_11.30d
cauradaṇḍena daṇḍayet Yj_2.269d
cauravac chāsayet taṃ tu K_132c
cauravat kilbiṣaṃ bhavet Mn_8.296b
cauravad daṇḍam arhati Yj_2.162d
cauravyāghrādibhir bhayaiḥ Mn_11.112[111M]b
cauraś cāyāty acauratām Nar_M1.36b
caurasyāpnoti kilbiṣam Mn_8.40d
caurahṛtaṃ prayatnena Nar_19.28a
cauraṃ caureti vā punaḥ Nar_1516.22b
cauraṃ pradāpyāpahṛtaṃ Yj_2.270a
caurāṇāṃ bhaktadāyakāḥ Mn_9.271b
caurāṇāṃ bhaktadā ye syus Nar_19.20a
caurānveṣaṇatatparaiḥ K_821b
caurāpahṛtavikrītā Nar_5.36a
caurikānṛtamāyābhir Mn_1.82c
caureṇa vā parikṣiptaṃ K_811c
caure labdhe labheyus te Nar_19.27c
caurair hṛtaṃ jalenoḍham Mn_8.189a
caurair hṛtaṃ prayatnena K_816a
cauraiḥ svāmyājñayāhṛtam K_633b
cauroddhartā vivītake K_814d
cauroddhartur avītake Yj_2.271d
cauryapāruṣyasāhase Yj_2.72d
cauryavaiśodhyakāraṇāt Nar_19.27b
caulasyākaraṇe tataḥ Ang_1.16d
cauṣadhātikṣudaśnataḥ Ang_1.292d
cchalenaiva pradāpayet K_478b
cchalenaiva prasādhayet K_587d
cchedane japyam ṛkśatam Yj_3.276b
cchedayed aṅguladvayam Par_9.54d
cchedayed aṅguladvayam YS182v_4.17b
cchedayed aṅguladvayam YS99v_54b
cyutacūtānarāmarāḥ Ang_1.504b
cyutaḥ svadharmāt kulikaḥ Nar_1.169a
cyutā varṇā hy anāpadi Mn_12.70b
chatam aṣṭottareṇa hi YS182v_4.38d
chatamānaṃ ca rājakam Mn_8.220d
chataṃ kaṇṭhe tu vinyaset Par_5.16b
chatramālyānulepanam Yj_1.211b
chatrākaṃ grāmakukkuṭam Yj_1.176b
chatrākaṃ viḍvarāhaṃ ca Mn_5.19a
chatropānadvivarjitaḥ Par_12.67(66)b
chatropānaham āsanam Mn_2.246b
chadmanā caritaṃ yac ca Mn_4.199[200M]c
chadmanā copapāditām Mn_9.72d
chandaskṛtaṃ paṭhet Mn_4.100b
chandogaṃ tu samāptikam Mn_3.145[135M]d
channam anyena cārūḍhaṃ K_309c
channaṃ duhitṛvikrayam Mn_9.98d
channaṃ duhitṛvikrayam Mn_9.100d
chapathaiś caiva vaidikaiḥ Mn_8.190d
charīrārogyahetave Ang_1.251b
chardayitvātitāḍitaḥ Ang_1.260b
chardimūtrapurīṣādyair K_784a
chardiś ca na bhavet pathi YSS_2.16b
chalayitvāpakarṣaṇam Nar_14.16b
chalaṃ tatra na kārayet K_160d
chalaṃ nirasya bhūtena Yj_2.19a
chalenācaritena ca Mn_8.49b
chastreṇa ca parikṣate Mn_4.122d
chādmiko lokadambhakaḥ Mn_4.195b
chāyāyām andhakāre vā Mn_K4.51[52M]a
chāyā svo dāsavargaś ca Mn_4.185a
chāśvataṃ vidhim āsthitaḥ Mn_5.36d
chāśvatī sāptapauruṣī Mn_3.146[136M]d
chāstrataḥ kṛtapāvanam Nar_1516.20b
chittvā jihvāṃ pravāsayet Yj_2.302d
chidradātā vilaṃbhane YSS_2.29b
chidrapradātā stenānāṃ YSS_2.30a
chidraṃ ca vārayet sarvaṃ Mn_8.239c
chidritaṃ vītam eva vā K_312b
chindyād aṅgaṃ nṛpas tasya K_822:1c
chinnanasyena yānena Yj_2.299a
chinnanāsye bhagnayuge Mn_8.291a
chinnabhinnahṛtonmṛṣṭa- Nar_1.126a
chinnayitvā pravāsayet Mn_8.352d
chiphāś caivāpnuyād daśa Mn_8.369d
chiśnacchedena śudhyati Par_10.10b
chucir niyamam ācaret Par_9.58d
chucchundariḥ śubhān gandhān Mn_12.65a
chuddhiṃ tasya vinirdiśet Yj_2.111d
chuddhiṃ pāraśaro 'bravīt Par_10.11d
chuddhiṃ pārāśaro 'bravīt Par_10.6d
chuddhiṃ pārāśaro 'bravīt Par_10.22d
chuddhiṃ svāyaṃbhuvo 'bravīt Par_12.8b
chudhyate nātra saṃśayaḥ Par_10.13d
churikāyāś ca bhedane Mn_8.325b
chūdrasaṃsparśadūṣitā Mn_5.104[103M]d
chūdrāt kṣattāram eva ca Yj_1.94b
chūdrāputrāya dharmataḥ Mn_9.154d
chūdre dvādaśako damaḥ Mn_8.268d
chūdre dvādaśako damaḥ Nar_1516.17d
chūdro dānena śudhyati Par_6.51b
chūdro dānena śudhyati Par_11.27b
chettavyaṃ tad tad evāsya Mn_8.279c
chettā tarūṇāṃ ghaṭasevitānāṃ YSS_1.40b
chedane karṇanāsayoḥ Yj_2.219b
chedane caiva yantrāṇāṃ Mn_8.292a
chedane cottamo daṇḍo K_781c
chedane japyam ṛkśatam Mn_11.142[141M]b
chedayet prathame grahe Mn_9.277b
chedayed aṅgulidvayam YS78v_74b
chedayed avicārayan Mn_8.283b
chedayed avicārayan Nar_1516.28b
chedayel lavaśaḥ kṣuraiḥ Mn_9.292d
chedavarjaṃ praṇayanaṃ Mn_8.277c
cheṣād bhūtabaliṃ haret Yj_1.103b
cheṣeṣu pitṛgāmi tat Yj_2.145d
chrāddhakartā na tena saḥ Ang_1.109b
chrāddhamitro dvijādhamaḥ Mn_3.140[130M]d
chrāddhaśeṣaṃ samāpayet Ang_1.1080b
chrāddhānuṣṭhānamucyate Ang_1.1044b
chrāddhe vratam apīḍayan Yj_1.32d
chrāvitaṃ śrāvitaṃ ca yat Nar_1.120b
chrutopakriyayā tayā Mn_2.149d
chreyāṃś ced vara āvrajet Yj_1.65d
chrotriyāṇāṃ mahākulāt Yj_1.54b
chrotriyo viṣaye vasan Mn_7.133[134M]d
chlāghayā vā svayaṃ vadet Nar_12.67b
jakārapañcakaṃ tvekaṃ Ang_1.475a
jakārapañcakaṃ proktaṃ Ang_1.485c
jakārapañcakaṃ vatsaḥ Ang_1.483c
jagac ca sacarācaram Yj_3.128d
jagataś ca samutpattiṃ Mn_1.111a
jagataś cātmasaṃbhavaḥ Yj_3.117d
jagad ānandayet sarvam Yj_1.356c
jagadudbhūtam ātmā ca Yj_3.118c
jagadurbrahmavādinaḥ Ang_1.456d
jagad bhogāya kalpate Mn_7.22d
jagāmābhyarhaṇīyatām Mn_9.23d
jagdhvā cāndrāyaṇaṃ caret Yj_1.176d
jagdhvā caivāhutaṃ haviḥ Mn_12.68d
jagdhvā pare 'hny upavaset Yj_3.314c
jagdhvā māṃsam abhakṣyaṃ ca Mn_11.152[151M]c
jagdhvā śvanakulasya ca Mn_11.159[158M]b
jagdhvā hy avidhinā māṃsaṃ Mn_5.33c
jagmuḥ kila surottamaiḥ Ang_1.567b
jaghanād antarikṣaṃ ca Yj_3.128c
jaghanyakarmabhājas tu Nar_5.23c
jaghanyaprabhavo hi saḥ Mn_8.270d
jaghanyaśāyī sarveṣāṃ Nar_5.09c
jaghanyas tad avāpnuyāt Nar_13.46d
jaghanyaṃ sevamānāṃ tu Mn_8.365c
jaghanyā tāmasī gatiḥ Mn_12.42d
jaghanyā rājasī gatiḥ Mn_12.45d
jaghanyo yo ya uttaraḥ Nar_13.45d
jaghanyo vadham arhati Mn_8.366b
jaṅgamasya kriyāphalam Nar_8.4d
jaṅgamaṃ sthāvaraṃ tathā Nar_8.2b
jaṅgamaṃ sthāvaraṃ vāpi K_516c
jaṅgamaḥ sthāvaras tathā Nar_1.119b
jaṅghayos tāvad eva tu Yj_3.86d
jaṅghoruṣu ca piṇḍikā Yj_3.97d
jaṭālomabhṛd ātmavān Yj_3.46d
jaṭāś ca bibhṛyān nityaṃ Mn_6.6c
jaṭilaṃ cānadhīyānaṃ Mn_3.151[141M]a
jaṭī brahmahaṇo vratam Mn_11.128[127M]b
jaḍatailikamūlikāḥ Nar_1.164d
jaḍabāladhanair vinā Yj_2.25b
jaḍamūkāndhabadhirā Mn_11.52[51M]c
jaḍamūkāndhabadhirāṃs Mn_7.149[150M]a
jaḍaval loka ācaret Mn_2.110d
jaḍonmattāndhapaṅgavaḥ Nar_13.21b
jaḍonmattārtaliṅginām K_575b
jaḍo bhrāntaśca durmanāḥ Ang_1.464d
jatrv ekaikaṃ tathā hanuḥ Yj_3.88d
janakañ janakādhyakṣo YSS_2.46a
janakasyaiva gotre tān Ang_1.341c
janakaṃ śuḷbasaṃspṛṣṭaṃ YSS_2.70a
janakāśaucamocane Ang_1.301d
janakena sahātmajaḥ. Ang_1.976b
janakośātmaguptaye Yj_1.321d
jananakramataścedaṃ Ang_1.672c
jananītvādinā bhavet Ang_1.119d
janane 'py evam eva syān Mn_5.61c
janane maraṇe tathā Par_3.1b
janane maraṇe tathā Par_3.19b
jananyāṃ saṃsthitāyāṃ tu Mn_9.192a
janayanti vigarhitān Mn_10.29d
janayanti svayoniṣu Mn_10.27b
janayanty avratāṃs tu yān Mn_10.20b
janayāmāsa vai sutam Yj_1.94d
janayitvā sutaṃ tasyāṃ Mn_3.17c
janasya yadi tad bhavet K_457b
janānām ahitaṃ ca yat Nar_18.8b
janānāṃ purato dṛḍham Ang_1.371b
janārdanamahāsmṛtiḥ Ang_1.484d
janiturmukhyasūnuḥ syād Ang_1.127c
jantūnāṃ janmamocanī Ang_1.916b
janmakarmaparibhraṣṭaḥ Par_3.6a
janmajyeṣṭhena cāhvānaṃ Mn_9.126a
janmataḥ karmato 'rthataḥ Nar_1.133b
janmato jyeṣṭhatā smṛtā Mn_9.126d
janmato jyaiṣṭhyam ucyate Mn_9.125d
janmanām aparijñāne K_890c
janmanā maraṇena ca Yj_3.170b
janmanāmnor avedane Mn_5.60d
janmany api vipattau ca Par_3.7c
janmany ekodakānāṃ tu Mn_5.71[70M]c
janmaprabhṛti yat kiṃ cit Mn_8.90a
janmabhūmyādikaṃ tatra Ang_1.478a
janmavṛddhikṣayair nityaṃ Mn_12.124c
janmaśārīravidyābhir Ang_2,4.9a
janmasiddhātisuśriyaḥ Ang_1.572d
janmāntaraśataiḥ kṛtam Yj_2.75b
japac chidraṃ tapac chidraṃ Par_6.52c
japatāṃ juhvatāṃ caiva Mn_4.146c
japatāṃ juhvatāṃ caiva Ang_2,12.12a
japato juhvato vāpi Par_12.34(33)c
japato juhvato vāpi Ang_2,8.7c
japadbhir laukikāgninā Yj_3.2b
japann āsīta sāvitrīṃ Yj_1.24c
japann upavased dinam Mn_2.220d
japan vānyatamaṃ vedaṃ Mn_11.75[74M]a
japan vyāhṛtipūrvikām Mn_2.78b
japayajñaprasiddhyarthaṃ Yj_1.101c
japahomadayādānaiḥ Par_10.40c
japahomaparaṃ tathā K_957b
japahomaparāyaṇam K_486b
japahomavratādikān Ang_1.1023b
japahomair apaity eno Mn_10.111a
japahomair dvijottamaḥ Mn_11.34[33M]d
japaṃstaptākhyakaṃ śivam Ang_1.201d
japaṃs taratsamandīyaṃ Mn_11.253[252M]c
japaḥ pracchannapānānāṃ Yj_3.33c
japitvā trīṇi sāvitryāḥ Mn_11.194[193M]a
japitvā pātamānīyaṃ Ang_2,10.7c
japitvā pāvanīṃ devīṃ Par_9.35c
japitvā pauruṣaṃ sūktaṃ Mn_11.251[250M]c
japec ca juhuyāc caiva Mn_4.145c
japed aśucidarśane Mn_5.86[85M]b
japedaṣṭasahasrakam Ang_2,12.3b
japed āyantu nas tataḥ Yj_1.233d
japed vā niyatāhāras Mn_11.77[76M]c
japed vai jātavedasam Par_6.15d
japed vai vedamātaram Par_8.30d
japed vyāhṛtipūrvikām Yj_1.23b
japen mantrān samāhitaḥ Yj_1.99b
japo godānameva ca Ang_1.150d
japo 'huto huto homaḥ Mn_3.74[64M]a
japtvāghamarṣaṇaṃ pakṣaṃ YSS_1.28c
japtvāghamarṣaṇaṃ sūktaṃ YSS_1.26c
japtvā pūrvajapaṃ tathā Yj_1.240d
japtvā yathāsukhaṃ vācyaṃ Yj_1.239c
japtvā vā nama ity ṛcam Mn_11.256[255M]d
japtvā sahasraṃ gāyatryāḥ Yj_3.311c
japtvaitā vyāhṛtīrdivyāḥ Ang_1.20c
japyaṃ devārcanaṃ homaṃ Par_2.5a
japyena tapasaiva ca Mn_11.193[192M]d
japyenaiva tu saṃsidhyed Mn_2.87a
jambukena vṛkeṇa vā Par_5.7b
jambūkena vṛkeṇa vā YS182v_1.2b
jayapatraṃ tato dadyāt K_476c
jayaprepsur apetabhīḥ Mn_7.197[198M]d
jayaś caivāvasāyaś ca K_032c
jayaṃ tasyāparasyāhuḥ Nar_17.3c
jayine cāpi deyaṃ syād Nar_M2.43c
jayet svargaṃ tathāvrataḥ Mn_4.246[247M]d
jarayā cābhibhavanaṃ Mn_6.62c
jarayāpi samanvitaḥ Nar_1.32d
jarā rūpaviparyayaḥ Yj_3.63d
jarāśokasamāviṣṭaṃ Mn_6.77a
jarāṃ caivāpratīkārāṃ Mn_12.80a
jalakṣīraghṛtānilān Mn_11.214[213M]b
jalatīreṣu caiva hi Mn_3.207[197M]b
jalatailādibhir hatam Nar_M2.14b
jalaprapatanodyamī Yj_3.154d
jalabudbudasaṃkāśaṃ Ang_1.315a
jalabudbudasaṃnibhe Yj_3.8d
jalabhūtimirais tathā Yj_3.172d
jalamadhye jalaṃ kṣipet YS99v_93d
jalam ekāham ākāśe Yj_3.17a
jalavatsaṃpraśīryate Ang_2,6.10d
jalavāhādike tathā K_226b
jalavāhādisaṃśaye K_314b
jalavṛkṣasamanvitam Mn_7.76d
jalaśaucena vastrāṇāṃ Par_6.39c
jalasthalaśikhaṇḍinaḥ Yj_3.272b
jalasthaś ca bahiḥsthale Par_12.17b
jalasyāñjalayo daśa Yj_3.105b
jalaṃ tatraiva vartante Ang_1.1111c
jalaṃ tu prasṛtitrayam Yj_2.112d
jalaṃ dadhi ghṛtaṃ payaḥ Par_11.25b
jalaṃ dadhi payaḥ pibet Par_6.30b
jalaṃ piben nāñjalinā Yj_1.138a
jalaṃ plavaḥ payaḥ kāko Yj_3.214c
jalaṃ bhūmigataṃ katham Ang_1.562b
jalaṃ bhūś ceti dhātavaḥ Yj_3.145b
jalaṃ muṇḍāṃś ca paśyati Yj_1.272d
jalāgnipatane caiva Par_12.5a
jalāgnibandhanabhraṣṭāḥ YS182v_1.3a
jalāgnyudbandhanabhraṣṭāḥ YSS_1.7a
jalāgnyudvandhanabhraṣṭāḥ YS78v_2a
jalādyudbandhanabhraṣṭāḥ YS99v_22a
jalādhāreṣv ivāṃśumān Yj_3.144d
jalānte chandasāṃ kuryād Yj_1.143c
jalārdhaṃ jāhnavītīraṃ Ang_1.484c
jalā lavaṇaśambarāḥ Ang_1.936b
jalāvagāhanāt teṣāṃ Par_3.40c
jale dadyāj jalāñjalīn YS99v_98b
jaleśa trātum arhasi Nar_20.31d
jale sthalastho nācāmej Par_12.17a
jale sthitvābhijuhuyāc Yj_3.302c
jalaiḥ prokṣed gṛhaṃ tathā Par_6.47d
jāgaraiḥ svapnajair api Yj_3.172b
jāṅgalaṃ deśam āvaset Yj_1.321b
jāṅgalaṃ sasyasaṃpannam Mn_7.69a
jātakarma vidhīyate Mn_2.29b
jātakarmādinā tasya Ang_1.306c
jātakarmādibhiḥ proktaiḥ YS78v_49c
jātakādi samācaret Ang_1.221b
jātake naiva mṛtakaṃ YS182v_4.20a
jātake vartamāne 'pi YS182v_4.18c
jātake sū([mṛ])take vā 'pi YS182v_5.12c
jātadantasya vā kuryur Mn_5.70[69M]c
jātadrumāṇāṃ dviguṇo Yj_2.228c
jātaputro 'thavā yajan Ang_1.379b
jātaputro 'pyāhitāgnir Ang_1.428c
jātabrāhmaṇaśabdasya Mn_10.122c
jātam antyajasaṃjñakam YS182v_5.2b
jātamātre dharmapatnī- Ang_1.431c
jātarūpaṃ suvarṇañ ca YS78v_19a
jātarūpyaṃ suvarṇaṃ tu YS182v_3.9a
jātavedaḥ suvarṇaṃ ca Par_7.10c
jātasya ca mṛtasya ca Yj_2.138d
jātasya paripālanam Mn_9.27b
jātahomātparaṃ pṛthak Ang_1.406b
jātaṃ dharmeṇa pūrvajam Ang_1.381b
jātaṃ saṃpadyate yathā Mn_10.69b
jātaḥ pāraśavo 'pi vā Yj_1.91d
jātaḥ putro yathāurasaḥ Mn_9.145b
jātaḥ paunarbhavaḥ sutaḥ Yj_2.130b
jātaḥ prāṇair viyujyate Yj_3.82d
jātānāṃ ca svayaṃ vane Mn_11.144[143M]b
jātānāṃ pāṇipīḍane Ang_1.343b
jātānāṃ saṅkaṭaṃ mahat Ang_1.1007b
jātā ye tv aniyuktāyām Nar_13.18a
jātikarmakṛtas tūkto Nar_5.04c
jātijānapadān dharmān Mn_8.41a
jātināmādinihnavaiḥ Yj_2.267b
jātibhraṣṭānakarmiṣṭhān Ang_1.139c
jātibhraṃśakaraṃ karma Mn_11.124[123M]a
jātibhraṃśakaraṃ smṛtam Mn_11.67[66M]d
jātibhraṃśakarādiṣu Ang_1.168d
jātibhraṃśakārī vātha K_772c
jātimātropajīvinām Mn_12.114b
jātimātropajīvinām Par_8.4b
jātimātropajīvī vā Mn_8.20a
jātirūpavayovṛtta- Yj_3.151a
jātisaṃjñādhivāsānām Nar_1.114c
jātihīnāṃś ca nākṣipet Mn_4.141d
jātihīnāḥ pṛthak trayaḥ Mn_10.35d
jātihīnau tathāiva tau YSS_1.37d
jātiṃ smarati paurvikīm Mn_4.148d
jātiḥ saṃjñā nivāsaś ca K_127c
jāte tatpitaraḥ param Ang_1.714b
jātena śudhyate jātaṃ YS99v_76a
jāte naṣṭe ca pitari Ang_1.1047c
jāte 'pi caurase bhūyaḥ Ang_1.363a
jāto 'dhikaḥ pradattāttu Ang_1.1011a
jāto nāryām anāryāyām Mn_10.67a
jāto niṣādāc chūdrāyāṃ Mn_10.18a
jāto 'pi dāsyāṃ śūdreṇa Yj_2.133c
jāto 'py anāryād āryāyām Mn_10.67c
jātau vipro daśāhena Par_3.4a
jātyandhapatitonmatta- K_550c
jātyandhabadhirau tathā Mn_9.201b
jātyandhe badhire mūke Par_4.27c
jātyā jñeyās ta eva te Mn_10.5d
jātyā bhavati pukkasaḥ Mn_10.18b
jātyutkarṣo yuge jñeyaḥ Yj_1.96a
jānatā cātmanā lekhyaṃ Nar_1.149c
jānato dama uttamaḥ Yj_2.249d
jānato dama uttamaḥ Yj_2.276d
jānadbhirapi ca dvijaiḥ Ang_2,7.5d
jānadbhiḥ parṣadaḥ panthā Ang_2,7.2c
jānanto na prayacchanti Ang_2,7.1c
jānann api narādhamaḥ Yj_2.77b
jānann api hi medhāvī Mn_2.110c
jānann apy anythā naraḥ Mn_8.103b
jānanvāpyanyathā vadet Ang_2,6.13b
jānīyād asthirāṃ vācam Mn_8.71c
jānīyād vyasanaṃ mahat Mn_9.295d
jāmayo 'psarasāṃ loke Mn_4.183a
jāmayo yāni gehāni Mn_3.58a
jāmisaṃbandhimātulaiḥ Yj_1.157b
jāyate jīvajīvakaḥ Mn_12.66d
jāyate 'nyāsu yoniṣu Yj_3.134d
jāyate varṇasaṃkaraḥ Mn_8.353b
jāyate varṇasaṃkaraḥ Nar_12.117b
jāyate viphalaṃ sarvaṃ YSS_2.28c
jāyate vyavahāritā K_844d
jāyate śrāddhavārakaḥ Ang_1.51d
jāyate hemakartṛṣu Mn_12.61d
jāyante durvivāheṣu Mn_3.41c
jāyante 'niṣkṛtainasaḥ Mn_11.53[52M]d
jāyante lakṣaṇabhraṣṭā Yj_3.217c
jāyante varṇadūṣakāḥ Mn_10.61b
jāyante varṇasaṃkarāḥ Mn_10.12d
jāyante varṇasaṃkarāḥ Mn_10.24d
jāyante vidyayopetā Yj_3.218c
jāyante śiṣṭasammatāḥ Mn_3.39d
jāyante sadvigarhitāḥ Mn_11.52[51M]b
jāyante hi sajātayaḥ Yj_1.90b
jāyāyās tad dhi jāyātvaṃ Mn_9.8c
jāyāyās tu agamyatām Par_12.57(56)b
jāyāṃ rakṣan hi rakṣati Mn_9.7d
jārajātakakāmajau Mn_9.143d
jārajātam arikthīyaṃ Nar_12.83c
jārajātaḥ savarṇāyāṃ YSS_1.37a
jārasyaiva tu tad gṛham Par_10.36b
jāraṃ caurety abhivadan Yj_2.301a
jāreṇa janayed garbhaṃ Par_10.28c
jālapādaṃ ca śarabham Par_6.2c
jālapādān khañjarīṭān Yj_1.174c
jālasūryamarīcisthaṃ Yj_1.362a
jālāntaragate bhānau Mn_8.132a
jāhnavī saritāṃ mukhyā Ang_1.921c
jighāṃsanto mahīkṣitaḥ Mn_7.89[90M]b
jighāṃsayā brāhmaṇasya Mn_11.206[205M]c
jitakrodho jitendriyaḥ Mn_8.173d
jitam udgrāhayej jetre Yj_2.200c
jitaś caiva mayāyaṃ prāk K_172c
jitaṃ vai sabhikas tatra K_940c
jitaṃ sasabhike sthāne Yj_2.201c
jitaḥ purā mayāyaṃ ca tv K_178a
jitād grāhyaṃ tripakṣakam K_937b
jitāś coraiś ca rājānaḥ Par_1.30c
jitena labhyate lakṣmīr Par_3.37a
jitendriyo hi śaknoti Mn_7.44c
jito dharmo hy adharmeṇa Par_1.30a
jito 'sau dātum arhati K_194d
jitvā saṃpūjayed devān Mn_7.201[202M]a
jihmaṃ tyajeyur nirlābham Yj_2.265a
jihvācchedo viśodhanam K_778d
jihvāchedād bhavec chuddhiḥ Nar_1516.29c
jihvāpāṇyaṅghrivarjitaḥ K_311d
jihvā pādau ca pañca vai Yj_3.92b
jihvām utkṛtya dāruṇāḥ Nar_1.198b
jihvāyamitarasya ca Ang_1.740b
jihvāyāḥ prāpnuyāc chedaṃ Mn_8.270c
jihvāśiśnakarasya ca K_781b
jīnakārmukabastāvīn Mn_11.138[137M]a
jīrṇakāṣāyadhāraṇam Yj_3.157d
jīrṇaśaktimato nuścet Ang_1.290a
jīrṇasyāniyamaḥ kṣaye Nar_9.9d
jīrṇāni caiva vāsāṃsi Mn_6.15c
jīrṇāni vasanāni ca Mn_10.125b
jīrṇāś caiva paricchadāḥ Mn_10.125d
jīrṇodyānāny araṇyāni Mn_9.265a
jīvacchrāddhaṃ tu tatproktaṃ Ang_1.679c
jīvataś ca mṛtasya ca Mn_11.10[09M]d
jīvatām api dātavyaṃ K_575c
jīvatām api dāpayet K_549d
jīvati śrūyamāṇe tu Nar_12.101c
jīvato dviśataṃ damaḥ YS99v_20d
jīvator asvatantraḥ syāj Nar_1.32c
jīvato vā mṛtasya vā Mn_5.156[154M]b
jīvato vā mṛtasya vā K_286b
jīvato 'ṣṭaśato damaḥ Yj_2.304d
jīvattāto 'pi kartā syād Ang_1.721a
jīvatsv adhikṛtaiḥ kṛtam Nar_1.12b
jīvatsv api hi sākṣiṣu Nar_1.68b
jīvatsv api hi sākṣiṣu Nar_1.121d
jīvadvibhāge tu pitā K_843a
jīvantas tv eva sākṣiṇaḥ Nar_1.66b
jīvanti ca śataṃ samāḥ Mn_3.40d
jīvantīnāṃ tu tāsāṃ ye Mn_8.29a
jīvantyāḥ patiputrās tu K_915a
jīvann api viśudhyati Yj_3.246d
jīvann api viśudhyati Yj_3.248d
jīvanneva bhavecchūdro Ang_2,8.8c
jīvan vāpi pitā yasya K_116c
jīvamāno 'pi vā śastraiḥ YSS_2.9c
jīvasaṃjño 'ntarātmānyaḥ Mn_12.13a
jīvaṃs tu snātako dvijaḥ Mn_4.13b
jīvitāc ca sabāndhavaḥ Mn_7.111[112M]d
jīvitātyayam āpanno Mn_10.104a
jīvitāntas tathaiva ca Nar_19.61d
jīvec cāpi pitāmahaḥ Mn_3.221[211M]b
jīvec chilpair agarhitaiḥ Mn_9.75d
jīvet kārukakarmabhiḥ Mn_10.99d
jīvet kṣatriyadharmeṇa Mn_10.81c
jīvet sa śaradaḥ śatam Yj_1.308Ad
jīved utkṛṣṭakarmabhiḥ Mn_10.96b
jīved etena rājanyaḥ Mn_10.95a
jīved brāhmaṇajīvikām Mn_4.11d
jīved vāpi śiloñchena Yj_1.128c
jīved vaiśyasya jīvikām Mn_10.82d
jīven niyamam āsthitā Mn_9.75b
jīve pitari cecchrāddhe Ang_1.106a
jugupsetaiva sarvaśaḥ Mn_6.58b
jugupseran na cāpy enaṃ Yj_3.295c
juhuyāt sarpiṣāhutīḥ Mn_11.119[118M]d
juhuyāt sarpiṣāhutīḥ YS99v_6d
juhuyātsaṃskṛtaṃ ghṛtam Ang_1.79b
juhuyād āhutidvayam Yj_3.281d
juhuyān mūrdhani kuśān Yj_1.284c
juhūṃ ca dakṣiṇe haste Par_5.19c
juhotiyajatikriyāḥ Mn_2.84b
juhvantaḥ sa ca yasya tat Mn_11.37[36M]b
jetur dadyāt svakaṃ dravyaṃ K_937a
jaihmyaṃ ca maithunaṃ puṃsi Mn_11.67[66M]c
jaihmyena vartamānasya K_162c
jñātajātirjanoktitaḥ Ang_1.1050b
jñātayo gurur eva ca Mn_3.110[100M]d
jñātayo na sa vikrayaḥ Mn_3.54b
jñātayo 'bhyupayanty apaḥ Yj_3.3b
jñātayo vā hareyus tad- Yj_2.264c
'jñātavāsibhireva vai Ang_1.633d
jñātasya tu viṣeśataḥ Mn_5.21d
jñātājñātāpi vā satī Mn_9.173b
jñātājñātaikagotrakaḥ Ang_1.1049d
jñātitvenānupeyās tāḥ Mn_11.172[171M]c
jñātiprāyaṃ prakalpayet Mn_3.264[254M]b
jñātibhir nāṣṭiko dhanam K_620b
jñātibhir bhāgalekhyaiś ca Nar_13.36c
jñātibhiḥ strīdhanaṃ striyai K_902b
jñātibhyaḥ satkṛtaṃ dattvā Mn_3.264[254M]c
jñātibhyo draviṇaṃ dattvā Mn_3.31a
jñātibhyo vā tad arpayet Nar_3.15b
jñātim ajñātim eva ca Mn_5.103[102M]b
jñātim ajñātim eva vā Par_3.42b
jñātirtviggurusaṃnidhau Mn_11.182[181M]d
jñātiśraiṣṭhyaṃ sarvakāmān Yj_1.263c
jñātisaṃbandhibāndhavaiḥ Mn_4.179d
jñātisaṃbandhibhis tv ete Mn_9.239a
jñātisaṃbandhiyoṣitaḥ Mn_2.132d
jñātisaṃbandhisuhṛdām K_628a
jñātisādhāraṇaṃ bhavet Ang_1.311b
jñātyādīn ananujñāpya K_702a
jñātvā cittaṃ mahīpateḥ K_076b
jñātvā caiva vratadvayam YS182v_2.2d
jñātvā taddhṛdayaṃ sarvam Ang_1.582c
jñātvā taṃ sarvasundaram Ang_1.590b
jñātvā tu niṣkṛtiṃ kuryāt Par_6.45a
jñātvā tūṣṇīṃ vyavasthitāḥ Ang_1.581d
jñātvā dravyaviyogaṃ tu K_599a
jñātvā dharmaṃ samācaret YS78v_51d
jñātvā naṣṭe balābalam Yj_2.181b
jñātvā nisṛṣṭaṃ yat prītyā K_914c
jñātvāparādhaṃ deśaṃ ca Yj_1.368a
jñātvā bālyena kevalam Ang_1.1057d
jñātvā bhuṅkte viśeṣeṇa YS78v_8c
jñātvā rājā kuṭumbaṃ ca Yj_3.44c
jñātvā liṅgaiḥ pravāsayet YSS_2.31d
jñātvā vipras tv ahorātraṃ Par_11.11c
jñātvā viśeṣeṇa tataś YS182v_2.4c
jñātvā satye ca sadguṇān Nar_1.201b
jñātvā sabhyas tato vadet K_080b
jñātvā samācaret kṛcchraṃ Par_11.5c
jñātvā saṃkhyāṃ suvarṇānāṃ K_418a
jñātvā hema prakalpayet K_417b
jñātvaitān anṛte doṣāñ Nar_1.201a
jñānato 'jñānato 'pi vā Mn_8.288b
jñānado dhārmikaḥ śuciḥ Mn_2.109b
jñānaniṣṭhā dvijāḥ ke cit Mn_3.134[124M]a
jñānaniṣṭheṣu kavyāni Mn_3.135[125M]a
jñānaniṣṭho 'tithipriyaḥ Yj_3.205b
jñānapradīpena tamo 'ndhakāre YSS_1.57d
jñānam āyuḥ sukhaṃ dhṛtiḥ Yj_3.73b
jñānamūlāṃ kriyām eṣāṃ Mn_4.24c
jñānavijñānavedinā Mn_9.41b
jñānaṃ tapo 'gnir āhāro Mn_5.105[104M]a
jñānājñānakṛtaṃ kṛtsnaṃ Mn_11.145[144M]c
jñānājñānata eva vai Ang_1.899d
jñānāt kṛcchrābdam uddiṣṭam YSS_1.14c
jñānāt kṛcchrābdam uddiṣṭam YSS_1.33c
jñānāt sāmyaṃ tu gacchati Mn_11.175[174M]d
jñānāya kila tatparam Ang_1.344b
jñānibhyo vyavasāyinaḥ Mn_12.103d
jñānena parigṛhya tān Mn_2.151d
jñānenā 'jñānato vā 'pi Ang_1.544a
jñānenānnena cānvaham Mn_3.78[68M]b
jñānenaivāpare viprā Mn_4.24a
jñānotkṛṣṭāya deyāni Mn_3.132[122M]a
jñānotpattinimittatvāt Yj_3.62c
jñā[snā]nena lepopahatasya śuddhiḥ YS182v_3.61d
jñeya uttamasāhase Nar_14.10d
jñeyajñe prakṛtau caiva Yj_3.154a
jñeyas sahāyas tu sukhāsukheṣu YSS_1.49d
jñeyaṃ cāraṇyakam ahaṃ Yj_3.110a
jñeyaṃ yogam abhīpsatā Yj_3.110d
jñeyaḥ kārṣāpaṇasya tu K_493b
jñeyaḥ kārṣāpaṇasya tu Nar_19.66b
jñeyaḥ pañcadaśāhikaḥ Yj_3.322d
jñeyaḥ pañcaśatāvaraḥ Nar_14.6d
jñeyaḥ strīpuṃsayoḥ paraḥ Mn_9.101d
jñeyā viṣṇupadāhvayā Ang_1.640b
jñeyās tv aprakṛtiṃ gatāḥ Nar_1.37d
jñeyo nānyasya kasya cit Mn_2.16d
jyāyase mānavardhanam Mn_9.115d
jyāyaso jyāyaso 'bhāve Nar_13.46c
jyāyasyāṃ ca svasary api Mn_2.133b
jyāyān paraḥ paro jñeyo Mn_4.8c
jyāyāṃś ced vara āvrajet Nar_12.30b
jyāyāṃsam anayor vidyād Mn_3.137[127M]a
jyāyāṃsam abhivādayan Mn_2.122b
jyeṣṭha eva tu gṛhṇīyāt Mn_9.105a
jyeṣṭha eva na saṃśayaḥ Ang_1.378b
jyeṣṭhatā ca nivarteta Mn_11.185[184M]a
jyeṣṭhatā nāsti hi striyāḥ Mn_9.134d
jyeṣṭhaputra iti smṛtaḥ Ang_1.450b
jyeṣṭhabhrātā tathaiva ca YS182v_3.22b
jyeṣṭhayā na vinetarā Yj_1.88d
jyeṣṭhaś caiva kaniṣṭhaś ca Mn_9.113a
jyeṣṭhasāmaga eva ca Mn_3.185[175M]d
jyeṣṭhas tu jāto jyeṣṭhāyāṃ Mn_9.124a
jyeṣṭhasya viṃśa uddhāraḥ Mn_9.112a
jyeṣṭhasyaiva vidhīyate Mn_9.119d
jyeṣṭhaṃ vā śreṣṭhabhāgena Yj_2.114c
jyeṣṭhaṃ śreṣṭhavibhāgena Nar_13.4c
jyeṣṭhaḥ kanīyānna bhavettathaiko Ang_1.426c
jyeṣṭhaḥ kurvīta yautakam Mn_9.214d
jyeṣṭhaḥ kulaṃ vardhayati Mn_9.109a
jyeṣṭhaḥ pūjyatamo loke Mn_9.109c
jyeṣṭhaḥ sadbhir agarhitaḥ Mn_9.109d
jyeṣṭhāya tu varaḥ smṛtaḥ Nar_13.13b
jyeṣṭhāyāstatkaniṣṭhājaḥ Ang_1.440c
jyeṣṭhāyāṃśo 'dhiko deyaḥ Nar_13.13a
jyeṣṭhāvāpyaṃ ca yad dhanam Mn_11.185[184M]b
jyeṣṭhāṃśaṃ prāpnuyāc cāsya Mn_11.185[184M]c
jyeṣṭhena jātamātreṇa Mn_9.106a
jyeṣṭhena dattaputreṇa Ang_1.441a
jyeṣṭhena vā kaniṣṭhena YS182v_5.21a
jyeṣṭhena hi kṛtaṃ sarvaṃ YS182v_5.14c
jyeṣṭhe bhrātari dharmataḥ Mn_9.108d
jyeṣṭhe bhrātary athāpi vā Nar_1.11d
jyeṣṭhe māsi nayet sīmāṃ Mn_8.245c
jyeṣṭho bhrātā tathaiva ca Par_7.6d
jyeṣṭho bhrātā tathaiva ca YS78v_23b
jyeṣṭho bhrātā yathā pitā Nar_13.5b
jyeṣṭho bhrātā yadā tiṣṭhed Par_4.29a
jyeṣṭho bhrātṝṇ yavīyasaḥ Mn_9.108b
jyeṣṭho yavīyaso bhāryāṃ Mn_9.58a
jyeṣṭhyaṃ pūjā ca veśma ca Mn_9.85d
jyaiṣṭhe guṇavayaḥkṛtam K_553d
jyaiṣṭhyakāniṣṭhyavarjitaḥ Ang_1.126b
jyaiṣṭhyaṃ guṇavayaḥkṛtam Nar_1.27d
jyaiṣṭhyaṃ tatra na vidyate Mn_9.210d
jyotir utpadyate bhāsvat Mn_1.77c
jyotiṣaś ca vikurvāṇād Mn_1.78a
jyotiṣāmayane caiva Ang_2,5.4c
jyotiṣāṃ copasarjane Mn_4.105b
jyotīṃṣy uccāvacāni ca Mn_1.38d
jvalanāmbusamā hi te Mn_10.103d
jvalanārkasamo hi saḥ Yj_3.41d
jvalano jananotpanna- Ang_1.485a
jvalantam api pātayet Par_12.35(34)d
jvalann āsye daśāṅgulaḥ Mn_8.271d
jhallā mallā naṭāś caiva Mn_12.45a
jhallo mallaś ca rājanyād Mn_10.22a
ṭiṭṭibhaṃ ca vivarjayet Mn_5.11d
ṭiṭṭibhe khañjarīṭake Ang_2,10.16b
ḍāmare samare vāpi Par_10.16a
ḍimbhāhavahatānāṃ ca Mn_5.95[94M]a
ta ete kila sarvepi Ang_1.1054a
ta ete tanayāḥ sadā Ang_1.1067d
ta ete tanayāḥ sarve Ang_1.332c
ta ete divyaśākāḥ syuḥ Ang_1.527c
ta ete nikhilā dharmā Ang_1.1081c
ta ete nikhilāḥ parāḥ Ang_1.477b
ta eva kathitāḥ parāḥ Ang_1.468b
ta eva tasya draṣṭāraḥ Nar_17.4c
ta eva traya āśramāḥ Mn_2.230b
ta eva nānye kartavyāḥ Ang_1.696c
ta eva piṇḍāḥ pitaras Ang_1.864a
ta eva vratadāḥ smṛtāḥ Ang_2,5.8d
ta eva hi trayo lokās Mn_2.230a
ta eva hi trayo vedās Mn_2.230c
ta evoktās trayo 'gnayaḥ Mn_2.230d
takrābhāve tu yāvakam Ang_2,12.5d
takṣacarmopajīvinaḥ YS182v_3.52d
takṣaṇaṃ dāruśṛṅgāsthnāṃ Yj_1.185a
takṣaṇāc chuddhir iṣyate Par_7.1d
takṣṇo vārdhuṣikasya ca Mn_4.210[211M]b
taggṛhaṃ caiva yo bhindyāt K_808c
tac ca tasmin samāharet Mn_8.319d
tac caturthān nivartate Nar_1.04d
tacca pañcaśatābdānām Ang_1.282a
tac ca śodhyam iti sthitiḥ Mn_9.283d
tac ca saṃgrahaṇaṃ bhavet Nar_12.65d
tac ca sodayam āvahet Nar_2.05d
tac ca syāj jayapatrakam K_265d
taccākrikamiti proktaṃ Ang_1.281c
taccāṇḍālaṃ prakīrtitam Ang_1.97b
taccāpi vaiṣṇavaṃ dhāma Ang_1.913a
tac cāmiṣeṇā kartavyaṃ Mn_3.123[113M]c
taccāvaśyakamucyate Ang_1.1075d
tac ced avikṛtaṃ bhavet Nar_1.61d
taccaitrāmalako grāhya Ang_1.508c
tac caināṃ cārayed vratam Mn_11.176[175M]d
tacchatādhikamucyate Ang_1.1112d
tacchāntistena nānyena Ang_1.190a
tacchāyāpatramūlakaiḥ Ang_1.500d
tacchāyābhiśca tatphalaiḥ Ang_1.546d
tacchāstrādhikakṛtyataḥ Ang_1.850d
tac chuddhaṃ tatpradeyaṃ tan K_023c
tacchudhyarthaṃ rasāyāṃ tu Ang_1.220a
taccheṣatiladarbhaistu Ang_1.719a
taccheṣeṇa yamāyeti Ang_1.810c
taccheṣeṇa samāpanam Ang_1.72d
tacchrāddhaṃ bhavatītyāhur Ang_1.41a
tac chrutvā ṛṣivākyaṃ tu Par_1.3a
tacchreṣṭhā vai smṛtākhilaiḥ Ang_1.940d
tacchrotāraḥ pramāṇaṃ syuḥ Nar_1.148c
tac śeṣam āpnuyāt tasmāt K_819c
tajjakārasya pañcakam Ang_1.478b
tajjapastasya niṣkṛtiḥ Ang_1.19b
tajjalaṃ śrāddhakarmaṇi Ang_1.942d
taj jalaṃ sāgaropamam Par_1.53d
tajjaṃ tatprapitāmaham Ang_1.1002d
tajjaḥ punāty ubhayataḥ Yj_1.58c
tajjātānāṃ vivāhasya Ang_1.344c
tajjānāṃ saṃprakīrtitam Ang_1.676d
tajjāv etāv ubhau gaṇau Mn_7.49d
tajjñātigatameva vai Ang_1.312b
taj jñeyaṃ viduṣā sarvaṃ Mn_12.35c
taj jñeyaṃ sandhipatrakam K_256d
taṭākasyātha duṣṭasya Par_11.43c
taṭākodyānatīrthāni K_758a
taḍāgabhedakaṃ hanyād Mn_9.279a
taḍāgasyodakaṃ haret Mn_9.281b
taḍāgaṃ pūrtam ucyate YS99v_69b
taḍāgāny udapānāni Mn_8.248[M250c]a
taḍāgārāmadārāṇām Mn_11.61[60M]c
taḍāgārāmavikrayaḥ Yj_3.237d
taḍāgeṣu saraḥsu ca Mn_4.203[204M]b
taṇḍulājyatilān mukhe Par_5.20d
taṇḍulān dadhitakrājya- Ang_1.1024c
taṇḍulairakṣataiḥ puṣpais Ang_1.860c
taṇḍulair na niyuñjīta K_424e
tata oṃkāram arhati Mn_2.75d
tataśca krāntayaḥ smṛtāḥ Ang_1.638b
tataśca śrāddhamekakam Ang_1.716d
tataścetputrakāmukaḥ Ang_1.868d
tatas ta ṛṣayaḥ sarve Par_1.5a
tatas tathā sa tenokto Mn_1.60a
tatas tadvacanād gacched Nar_12.86c
tatas tadvacasi stheyaṃ Nar_18.23c
tatas tān puruṣo 'bhyetya Yj_3.194a
tatastāṃ bibhṛyādapi Ang_1.207d
tataste praṇipātena Ang_2,2.9a
tatas toyaṃ viśiṣyate Nar_20.30d
tataḥ karma samācaret YS182v_3.59b
tataḥ karma samārabhet Mn_7.59d
tataḥ patre viśodhitam K_131d
tataḥ pariṣadaṃ vrajet Ang_2,2.7d
tataḥ prabhṛti yo mohāt Mn_9.68a
tataḥprabhṛti vaktavyaḥ Nar_5.42a
tataḥ prāpnoti govadham Par_9.36d
tataḥ śuklāmbaradharaḥ Yj_1.292a
tataḥ śuddhā bhavetsā tu Ang_1.191c
tataḥ śuddhim avāpnoti Par_12.78(77)c
tataḥ śuddhir vidhīyate YS99v_63d
tataḥ śuddho bhavedevaṃ Ang_1.198c
tataḥ śuddhyeta āturaḥ YS78v_53d
tataḥ śudhyet sa āturaḥ Par_7.20b
tataḥ śrāddhaikasādguṇya- Ang_1.893a
tataḥ sajātyāḥ sarveṣām Nar_13.48c
tataḥ sapatnān jayati Mn_4.174c
tataḥ saṃtuṣṭahṛdayaḥ Par_1.10a
tataḥ saṃnidhimātreṇa Par_12.55(54)a
tataḥ sā niyatā śuciḥ Ang_1.869d
tataḥ siddhiṃ nigacchati Mn_2.93d
tataḥ siddhiṃ niyacchati Mn_12.11d
tataḥ svamātṛtaḥ śeṣā Mn_9.124c
tataḥ svayaṃ ca nityaṃ vai Ang_1.209a
tataḥ svayaṃbhūr bhagavān Mn_1.6a
tataḥ svairavihārī syān Yj_1.329a
tato gṛhabaliṃ kuryād Mn_3.265[255M]c
tato 'gnau karaṇaṃ kuryād Ang_1.802c
tato 'gnau juhuyāccarum Ang_1.971b
tato jyeṣṭhasya cetputras Ang_1.407a
tato dadyāttilodakam Ang_1.853b
tato durgaṃ ca rāṣṭraṃ ca Mn_7.29a
tato devalakaś caiva YS78v_33a
tato droṇāḍhakasyānnaṃ Par_6.71a
tato 'dhiko yajñadattas Ang_1.332a
tato dhyeyaḥ sthito yo 'sau Yj_3.201a
tato niṣkalmaṣībhūtāḥ Yj_3.218a
tato 'nye triguṇā matāḥ K_746d
tato 'nyo nāsty apuṇyakṛt Mn_5.52d
tato 'pare jyeṣṭhavṛṣās Mn_9.123c
tato 'pi dviguṇaḥ paraḥ Ang_1.331d
tato 'py adhikadūṣitān Mn_10.29b
tato 'py uñchaḥ praśasyate Mn_10.112d
tato bhadrāṇi paśyati Mn_4.174b
tato 'bhivādayed vṛddhān Yj_1.26a
tato bhuktavatāṃ teṣām Mn_3.253[243M]a
tato bhūyaḥ sagotriṇaḥ Ang_1.677b
tato mātāmahānāṃ ca Ang_1.665a
tato māṃ tvam adho naya Yj_2.102b
tato 'rthī lekhayet sadyaḥ Yj_2.7c
tato 'rdhadaṇḍo bhṛtyānām Mn_8.243c
tato 'rdhaṃ madhyamasya Mn_9.112c
tato vidvān mahātmā yo Ang_1.1050c
tato vistārayed balam Mn_7.188[189M]b
tato viṃśativarṣāṇi K_298c
tato viṃśaṃ nṛpo haret Mn_8.398d
tato 'sya vratamādiśet Ang_2,5.12d
tato 'haṃkārasaṃbhavaḥ Yj_3.179b
tatkareṇa na pīḍayet Ang_1.235d
tatkartā coradaṇḍabhāk K_517d
tatkartā narake vaset Mn_11.207[206M]d
tatkartṛkāṇi śrāddhāni Ang_1.108c
tatkarmakaraṇaṃ tathā Nar_18.1d
tatkarmaṇām anuṣṭhānaṃ Yj_3.156c
tatkarmaṇi na cetaraḥ Ang_1.437d
tatkarmaṇi punaḥ prāpte Ang_1.119c
tatkarmamadhye na punaḥ Ang_1.807c
tatkalāvṛddhijanakaṃ Ang_1.1102a
tat kāpālikam asyāgraṃ YSS_1.13c
tatkāryakaraṇaṃ tadvad Ang_1.475c
tatkāryaṃ kurute ca yaḥ Nar_13.35b
tat kāryaṃ nṛguṇānvitaiḥ K_744b
tat kāryaṃ punar uddharet Nar_M1.56d
tatkālakṛtamūlyo vā Yj_2.63a
tatkālabhakṣaṇamapi Ang_1.294c
tatkālabhakṣaṇāvṛttir Ang_1.296a
tatkālaṃ na vivādayet K_110d
tatkālaḥ puṇyadaḥ smṛtaḥ Ang_1.644b
tatkālājīrṇarāhitye Ang_1.289a
tatkālājīrṇaśūnyatā Ang_1.297b
tatkālāveditaṃ dhanam K_536b
tatkāle kevale 'pi vā Ang_1.284d
tatkāle kṣudbhavedyadi Ang_1.290b
tatkāṣṭhapatrakusuma- Ang_1.549a
tatkāṃkṣitāni vastūni Ang_1.1087c
tatkiṃcidviguṇībhūyāt Ang_1.804a
tatkiṃ tāmarasaṃ kaścid K_184a
tatkulaṃ tadanantaram Ang_1.339b
tatkulaṃ svakulaṃ ca te Ang_1.70d
tat kusīdam iti proktaṃ Nar_1.86c
tatkṛtaṃ syāt kṛtaṃ kāryaṃ Nar_1.38c
tatkṛtācāram etṝṇāṃ K_943c
tat kṛṣṇaṃ samudāhṛtam Nar_1.43d
tatkrameṇaiva kartavyaṃ Ang_1.272c
tatkrāntiyugmaśrāddhādi- Ang_1.655a
tatkriyākaraṇe tattu Ang_1.23a
tatkriyā baliṣaḍbhāgaṃ K_017c
tatkriyāmatha kurvīta Ang_1.24a
tatkriyā mantrapūrvaivaṃ Ang_1.480a
tatkriyārthaṃ prathamataḥ Ang_1.23c
tatkṣaṇāt kṣipate yas tu Par_6.27c
tatkṣaṇātprāpitaṃ bhavet Ang_1.913b
tatkṣaṇāllabhate 'khilam Ang_1.142d
tat kṣaṇe 'sau vidhīyate YS182v_3.25d
tatkṣanāt kṣipate yas tu YS182v_1.9c
tatkṣetrasya pitustu vā Ang_1.441b
tat kṣetraṃ daśagaṇitaṃ Par_12.49(48)c
tattatkarma samācaret Ang_1.132d
tattatkarma samārabhet Ang_1.21b
tattatkarmasu kartāro Ang_1.468c
tattatkarmaikapūrtaye Ang_1.332d
tat tat kāmasya ceṣṭitam Mn_2.4d
tat tat kāryaṃ nivarteta Mn_8.117c
tattatkāleṣu vidhivac Ang_1.109a
tattatkriyāviśeṣeṣu Ang_1.843c
tat tat tenaiva bhāvena Mn_4.234[235M]c
tat tat pitṝṇāṃ bhavati Mn_3.275[265M]c
tat tat phalam upāśnute Mn_12.81d
tat tat sarvaṃ nibodhata Mn_12.53d
tattatsarvaṃ prayatnataḥ Ang_1.1095d
tattatsaṃkalpakarmasu Ang_1.805b
tat tat seveta yatnataḥ Mn_4.159d
tat tathā vo 'bhidhāsyāmi Mn_1.42c
tat tathā sthāpayed rājā Mn_8.261c
tat tad aṅgaṃ viśiṣyate Mn_9.297b
tat tad asya vrateṣv api Mn_2.174d
tattaduccāraṇaṃ kṛtvā Ang_1.132c
tat tad eva prarohati Mn_9.40d
tat tad eva haret tasya Mn_8.334c
tat tad evāgrato deyaṃ K_514c
tat tad evāsya chettavyaṃ Nar_19.41c
tattadgrāmasthitairapi Ang_1.1048b
tat tad dadyād amatsaraḥ Mn_3.231[221M]b
tattadyatnena kartavyam Ang_2,3.10c
tat tad yatnena varjayet Mn_4.159b
tattadvāṅmūlamapyalam Ang_1.215d
tat tad vo 'haṃ pravakṣyāmi Mn_7.36c
tattannāmāṅkitāḥ smṛtāḥ Ang_1.1055d
tat tan nivedayet tebhyo Mn_2.236c
tattanmantrā saṃbhavanti Ang_1.8c
tattanmātustattanayā Ang_1.467c
tat tasmiñ śreṣṭham ucyate Mn_9.297d
tat tasmin pratipādayet Mn_9.190d
tat tasya svayam āviśat Mn_1.29d
tat tasyaiva dhanaṃ bhavet Mn_9.206b
tat tasyaiva dhanaṃ bhavet Yj_2.123b
tat tārayaty anantaṃ syād K_022c
tat tu kuryād ṛṇaṃ samam K_513b
tat tu naivottaraṃ bhavet K_188d
tat turye pañcame ṣaṣṭe K_708a
tat tenaiva vibhāvayet K_354b
tat tebhyo vinivartayet Nar_10.4d
tat te sarvaṃ śuno gacched Mn_8.90c
tattaiva vihito 'yaṃ hi Ang_1.628a
tattyāgī cetpatatyadhaḥ Ang_1.629b
tattyāgī brahmaghātakaḥ Ang_1.625d
tattyāge nāsti kilbiṣam Nar_3.11d
tattyāge buddhipūrvake Ang_1.14b
tattvasmṛter upasthānāt Yj_3.160a
tattvaṃ tasyāstu vijñāya Ang_1.214a
tattvaṃ hoḍhādidarśanāt Nar_M1.22d
tattvāgamitasāhasam K_824b
tatpañcame 'tha divase Ang_1.91a
tatpatiḥ pitṛbhiḥ sārdhaṃ Ang_1.194c
tatpatnīkarmakartā ced Ang_1.433c
tatpatnīnāṃ ca sarvāsāṃ Ang_1.725c
tatpatnī vāpi patnyapi Ang_1.1039d
tatpatnyāśca tataḥ param Ang_1.1034b
tatpatnyāśca samāgamam Ang_1.1037b
tatpatnyāstasya ca śrāddha- Ang_1.136c
tat patram upadhāduṣṭaiḥ K_274c
tat patraṃ doṣavarjitam K_299d
tatpatrāṇi pavitrāṇi Ang_1.560a
tatpadaṃ cakrapāṇinaḥ Ang_1.566d
tatparaṃ tvaurasasya vai Ang_1.478d
tatparaṃ prātareva syād Ang_1.178a
tatpare 'hani tān yajet Ang_1.718d
tat paryuṣitam apy ādyaṃ Mn_5.24c
tatpaścāttu trirātrakam Ang_1.870d
tatpaścādyā kulīnā vā Ang_1.448a
tatpātraṃ ca vihāya ca Ang_1.958b
tatpātraṃ parihatyātha Ang_1.958c
tat pāpam apasedhati Mn_11.198[197M]d
tat pāpas tu praṇaśyati YS78v_11d
tatpāpaṃ kva nu tiṣṭhati Ang_2,6.9d
tat pāpaṃ teṣu gacchati Par_6.57b
tat pāpaṃ na praṇaśyati YS182v_3.60b
tat pāpaṃ na praṇaśyati YS78v_43d
tat pāpaṃ parṣadaṃ vrajet YS182v_4.29d
tatpāpaṃ śatadhā bhūtvā Mn_12.115c
tat pāpaṃ śatadhā bhūtvā Par_8.5c
tat pāpaṃ śatadhā bhūtvā Par_8.29c
tat pāpaṃ śatadhā bhūtvā YS99v_60c
tatpāpaṃ śatadhā bhūtvā Ang_2,6.15c
tatpāvanāya nirvāpyaś Yj_2.83c
tatpiṇḍāgraṃ prayaccheta Mn_3.223[213M]c
tatpitāmahamadhyakam Ang_1.670b
tatpitrādisapiṇḍanam Ang_1.999d
tatpitrorgrāhakeṇa yā Ang_1.368b
tatpitrormānasaṃ tadā Ang_1.361b
tat puṇyaphalam āpnoti Mn_3.95[85M]c
tatputraścettato vṛddha- Ang_1.1005c
tatputrasya ca maryādā Ang_1.362c
tatputraḥ prapitāmaham Ang_1.1005b
tatputrāstatsamā hi yat Ang_1.412b
tatputrās tv aṃśabhāginaḥ Nar_13.21d
tat punar dvādaśavidhaṃ Nar_1.46a
tat punas te samair aṃśair Yj_2.126c
tat punas trividhaṃ jñeyaṃ Nar_1.40a
tat punas trividhaṃ jñeyaṃ Nar_14.2a
tatpuraskṛtya cetkarma Ang_1.124c
tatpuro jyāyaso 'sya cet Ang_1.442b
tatpurohita eva ca Ang_1.768d
tatpūjā vihitā parā Ang_1.788d
tatpūjāṃ vidhinā kuryāt Ang_1.868c
tatpūrvakakriyāṃ caret Ang_1.804d
tatpūrvakṛtasaṃkalpa- Ang_1.803c
tatpūrvaṃ cettu daivake Ang_1.965b
tatpūrvaṃ tatsamācaret Ang_1.302b
tatpūrvaṃ lavamātraṃ vā Ang_1.1096c
tatpūrvaṃ sā na sidhyati Ang_1.309b
tatpaitṛkamahāsaṅga- Ang_1.664a
tatpratiṣṭhaḥ smṛto dharmo Nar_M3.5a
tat pratyākalitaṃ nāma Nar_M2.21c
tatpradeśānumānāc ca Nar_11.6c
tatpradhānāni yasya tu Mn_3.18b
tat pramāṇam iti sthitiḥ Nar_18.21d
tatpramāṇaṃ tu sarveṣāṃ Ang_2,1.8c
tat pramāṇaṃ smṛtaṃ lekhyam Nar_1.116c
tat pramāṇaṃ smṛtaṃ lekhyaṃ Yj_2.89c
tat prayatnena kurvīta Mn_4.161c
tatprayatnena pālayet K_593b
tat pravakṣyāmy aśeṣataḥ Mn_3.266[256M]d
tatpraviśyaiva putrāṇāṃ Ang_1.867c
tatprasiddhāni divyāni K_433e
tat prājñena vinītena Mn_9.41a
tatpretakṛtapāpaughaṃ Ang_1.142c
tatpretaparpaṭaṃ sākṣāt Ang_1.943c
tatpreṣyatvena kurvīta Ang_1.134a
tatphalasya hi ṣaḍbhāgaṃ K_016c
tatra ṛṇaṃ sodayaṃ dāpyo K_523c
tatra kaṇṭakaśodhanam Nar_1516.6d
tatra karma ca yat kuryād K_714c
tatra karma ca yat kuryād Nar_5.18c
tatra kā paridevanā Yj_3.9d
tatra kālena jāyante Mn_9.246c
tatra kālo bhavet puṃsām K_158a
tatra gatvāvatiṣṭhante Yj_3.188c
tatra caitāsu yāḥ krūrāḥ Ang_1.585a
tatra jātāstu cettataḥ Ang_1.356d
tatra tatra ca niṣṇātān Yj_1.322a
tatra tatra ca ye dvijāḥ Par_1.33b
tatra tatra tilair homo Yj_3.309c
tatra tatra pracoditāḥ Ang_1.297d
tatra tatra vipaścitaḥ Mn_7.81b
tatra tatrā 'pradakṣiṇam Ang_1.666d
tatra tatrāsya vai śiśoḥ Ang_1.471d
tatra tiṣṭhed avṛddhikaḥ Yj_2.63b
tatra daṇḍaṃ na kalpayet K_959d
tatra daṇḍo 'vicāritaḥ Mn_8.295d
tatra dahyeta pāpakṛt Mn_8.372d
tatra durgāṇi kurvīta Yj_1.321c
tatra daivam abhivyaktaṃ Yj_1.349c
tatra dharmā yathoktitaḥ Ang_1.1082b
tatra dharmāv ubhau smṛtau Mn_2.14b
tatra dharmo vihanyate K_043d
tatra dharmo hy adharmeṇa K_072c
tatra nikṣipya taccāmbhas Ang_1.795a
tatra pakṣe yatīnāṃ tu Ang_1.709a
tatra pātramadhobilam Ang_1.793b
tatra pūjā prakartavyā Ang_1.686a
tatra pūrvaś caturvargo Nar_5.27a
tatra bhuktvā punaḥ kiṃ cit Mn_7.255[229M]a
tatra yat prītisaṃyuktaṃ Mn_12.27a
tatra yad brahmajanmāsya Mn_2.170a
tatra yad rikthajātaṃ syāt Mn_9.190c
tatra yuktaṃ parīkṣaṇam Nar_1.158d
tatra ye bhojanīyāḥ syur Mn_3.124[114M]a
tatra rājā bhaved daṇḍyaḥ Mn_8.336c
tatra labdhaṃ tu yat kiñcit K_876e
tatra vaktavyam anṛtaṃ Mn_8.104c
tatra vidyā na vaptavyā Mn_2.112c
tatra vratam akurvāṇaṃ YSS_2.3c
tatra śiṣṭaṃ chalaṃ rājā Nar_M1.25a
tatraśuddhiḥ kathaṃ bhavet Par_6.74d
tatra śodhyāḥ svakair naraiḥ K_430d
tatra śrāddhaṃ ca kārayet Par_3.13d
tatra satyaṃ bruvan sākṣī Mn_8.74c
tatra satye sthito dharmo Nar_M1.11a
tatra sabhyo 'nyathāvādī K_079c
tatra saṃbadhyate yathā Nar_1516.7d
tatra sākṣātkaniṣṭhasya Ang_1.403c
tatra sākṣikṛtaṃ caiva K_779c
tatra sākṣī mṛtāntaraḥ K_377b
tatra sākṣy anṛtaṃ vadet Yj_2.83b
tatra sādhusamācārā K_014c
tatra sthitaḥ prajāḥ sarvāḥ Mn_7.146[147M]a
tatra sthitvā nirāhārā tv Par_10.18c
tatra snātvā tu gaṅgāyāṃ Par_12.11c
tatra snānaśataṃ caret Ang_1.189b
tatra syāttu pradakṣiṇam Ang_1.668b
tatra syāt sadṛśaṃ svāmyaṃ Yj_2.121c
tatra syāt svāminaś chando Yj_2.195c
tatra syādapradakṣiṇam Ang_1.665d
tatra syād vyavahārataḥ K_622d
tatra svam ādadīta strī K_909c
tatra svāmī bhaved daṇḍyo Mn_8.293c
tatra hīnaṃ tu dāpayet Yj_2.18b
tatra hyaṣṭāv adeyāni Nar_4.03a
tatrātmabhūtaiḥ kālajñair Mn_7.217[221M]a
tatrātmā hi svayaṃ kiṃcit Yj_3.68a
tatrādau tu tridaivatyaṃ Ang_1.661c
tatrādau yāḥ saridvarāḥ Ang_1.917d
tatrādyāv apratīkarau Nar_12.14a
tatrāparivṛtaṃ dhānyaṃ Mn_8.238a
tatrāpi ca viśeṣeṇa Nar_19.59c
tatrāpi daṇḍyaḥ sa bhavet Nar_2.05c
tatrāpi doṣañ ca paśupramāṇaṃ YSS_1.53c
tatrāpi doṣaṃ na vadanti tajjñāḥ YSS_1.47c
tatrāpi nāśubhaṃ kiṃcit K_719c
tatrāpi pariśuddhasya Ang_1.161c
tatrāpi pariśuddhasya Ang_1.162a
tatrāpy evaṃ prakalpayet K_969b
tatrāpy evaṃ prakalpyate K_377d
tatrābhiyoktā prāg brūyād K_121a
tatrāyaṃ jāyate svayam Yj_1.56d
tatrāṣṭāśītisāhasra- Yj_3.186a
tatrāsīnaḥ sthito vāpi Mn_8.2a
tatrāsya mātā sāvitrī Mn_2.170c
tatreyaṃ tu vyavasthitiḥ Mn_10.70d
tatraiva vikiretpātra- Ang_1.841a
tatraiva visṛjetpādyaṃ Ang_1.779c
tatraiva śuddhaś ca tathaiva daṇḍyaḥ YSS_1.47d
tatraiva sakalā dharmā Ang_1.1113a
tatroktas trividho vidhiḥ Nar_1.214d
tat sa gṛhṇīta netaraḥ Mn_9.191d
tat sattvaguṇalakṣaṇam Mn_12.37d
tat satyaṃ vada kalyāṇi Yj_2.101c
tatsapiṇḍeṣu vāsatsu Nar_13.28c
tat sabhyair brāhmaṇaḥ sahaḥ K_087d
tatsamaṃ cāpnuyād damam K_589d
tatsamaṃ daṇḍam arhati Mn_8.32d
tatsamaṃ daṇḍam arhati Yj_2.33d
tatsamaṃ dāpayed damam Mn_8.192b
tat samaṃ sūtakaṃ yāti YS99v_85c
tatsamaḥ putrikāsutaḥ Yj_2.128b
tatsamāpanaparyantaṃ Ang_1.93c
tatsamāpanaparyantaṃ Ang_1.94a
tatsamā sā prakīrtitā Ang_1.398d
tatsamuttho hi lokasya Mn_8.353a
tatsamenā 'thavā bhrātrā Ang_1.470c
tatsamo nātra saṃśayaḥ YS182v_4.23b
tat sarvam ācared yukto Mn_2.223c
tat sarvaṃ tasya jānīhi Yj_2.75c
tat sarvaṃ nirdahanty āśu Mn_11.241[240M]c
tat sarvaṃ pratipadyate Mn_3.191[181M]d
tat sarvaṃ pratipadyate Mn_7.94[95M]d
tatsarvaṃ prītaye teṣāṃ Ang_1.1095a
tat sarvaṃ vinivartayet Mn_8.165d
tat sarvaṃ vinivartayet K_655d
tat sarvaṃ vipraṇaśyati Yj_3.307d
tat sarvaṃ saphalaṃ bhavet YS182v_5.12d
tat sarvaṃ samatāṃ nayet Mn_9.218d
tat sarvaṃ syāt prakīrṇake Nar_18.4d
tatsarvaṃ syānnirarthakam Ang_2,1.10d
tatsallāpādi varjayet Ang_1.1026d
tatsahāyaśca sarve te Ang_1.100a
tatsahāyair anugatair Mn_9.267a
tatsaṃbhūtamahādoṣa- Ang_1.1070a
tat saṃbhūyasamutthānaṃ Nar_3.01c
tat saṃsaktās tathottarāḥ K_738b
tatsaṃsaktāḥ prakīrtitāḥ K_740b
tatsaṃsaktais tu kartavya K_739c
tatsaṃsargaviśuddhaye Mn_11.181[180M]d
tat sākṣyaṃ tatra varjayet K_398b
tat sādhyaṃ sādhanaṃ yena K_213c
tat sādhyaṃ sādhyate 'khilam K_213d
tatsānnidhyasparśamātrāt Ang_1.473a
tatsānnidhyaṃ ca kevalam Ang_1.472b
tatsāmyacetaso yasmād Ang_1.578a
tatsāmyamicchurārānme Ang_1.573c
tatsāmyaṃ tattrayasyaiva Ang_1.579a
tatsāmye śucayo grāhyās Nar_1.209c
tatsāmye smṛtimattarāḥ Nar_1.209d
tatsāyujyamavāpnuyāt Ang_1.548b
tat sāhasam iti proktaṃ Nar_14.1c
tat sāhasam udāhṛtam K_795b
tatsiddhau siddhim āpnoti Yj_2.8a
tatsidhyarthaṃ tu yal lekhyaṃ K_254c
tat sutaṃ rikthabhāginam K_855b
tatsutā gotrajā bandhu- Yj_2.135c
tatsutāpatiriṣyate Ang_1.435b
tatsuto nātra saṃśayaḥ K_566d
tatsuto nātra saṃśayaḥ K_654d
tatsuto bhuktidoṣāṃs tu K_323c
tatsūktajapahomābhyāṃ Ang_1.966c
tatsevāhitakāriṇaḥ K_361b
tat somapānena kilāsya tulyaṃ Par_3.38c
tatstrīṇām upabhoktā tu K_567c
tatstrīdravyasamāśritaiḥ K_575d
tatsthānanāmagotreṇa Ang_1.955a
tatsthānanāmagotreṇa Ang_1.970c
tatsthāne varaṇaṃ kṛtvā Ang_1.786c
tatsthāne sarvaśūnye tu Ang_1.62c
tatsnānaṃ kathitaṃ sadbhir Ang_1.251c
tat snānaṃ divyam ucyate Par_12.11b
tatsnānodakam āharet Yj_2.112b
tat syād āyudhasaṃpannaṃ Mn_7.75a
tat syād vaikālikaṃ matam Par_7.17b
tat svayaṃ nṛpatiḥ kuryāt Mn_9.234c
tatsvahastakṛtair anyaiḥ K_286c
tatsvahastakriyācihna- Nar_1.123c
tatsvahastādibhis teṣāṃ K_285c
tatsvahastaiḥ prasādhayet K_370d
tatsvāminaḥ prāṇidhanair vimucyaḥ YSS_1.52b
tatsvāmī samam āpnuyāt Nar_11.26b
tathāaiva saptame bhakte Mn_11.16[15M]a
tathā karmāṇi dehinaḥ Mn_1.30d
tathā kārukuśīlavān Mn_8.102b
tathā kārukuśīlavān K_423b
tathā kāryaprasādhanāt K_645b
tathā kāryaṃ vicakṣaṇaiḥ Par_5.23d
tathā kālaṃ samādiśet Ang_2,12.9b
tathā kuṭhārapāṇiś ca Nar_1.156c
tathākrandaṃ ca maṇḍale Mn_7.207[211M]b
tathā kṣattriyavaiśyau vā YS182v_4.42c
tathā gurugatāṃ vidyāṃ Mn_2.218c
tathā gṛhastham āśritya Mn_3.77[67M]c
tathāgnyudakadāyakāḥ K_827b
tathāgnyudakadāyakāḥ Nar_19.20b
tathā grāmanivāsinaḥ Mn_5.11b
tathā grāmaśatānāṃ ca Mn_7.114[115M]c
tathā grāmāntareṣu ca Nar_11.12d
tathāghamarṣaṇaṃ sūktaṃ Mn_11.260[259M]c
tathā ghoṣaḥ prakartavyaḥ Ang_1.834a
tathā ca prakṛte tataḥ Ang_1.774b
tathācamanabindavaḥ Yj_1.195b
tathā carmopajīvinīm YS182v_2.1d
tathā ca vṛṣalīpatiḥ YS182v_3.26b
tathā ca śrutayo bahvyo Mn_9.19a
tathā cākrikabandinām Yj_1.165b
tathā cātyayakarmaṇi Par_12.26(25)b
tathā cānyeṣvabhojyeṣu Ang_2,9.6a
tathā cāparipālanam K_623b
tathā cāraiḥ praveṣṭavyaṃ Mn_9.306c
tathā cāśuddhavāsakaḥ Yj_2.266d
tathā cetkarma tatparam Ang_1.431b
tathā caiva tu mohitaḥ YS182v_3.53b
tathā cośanasā smṛtāḥ Par_1.13b
tathā cauryāpadeśaiś ca Nar_19.10c
tathācchādanadānaṃ ca Yj_1.232a
tathājāvikavatsānāṃ K_667c
tathā jñānāgninā pāpaṃ Mn_11.246[245M]c
tathā tat syāt pramāṇaṃ tu K_272c
tathā tathā kuśalatā Mn_12.73c
tathā tathā tvacevāhis Mn_11.228[227M]c
tathā tathā damaḥ kāryo K_793c
tathā tathā vijānāti Mn_4.20c
tathā tathā vidhātavyaṃ K_852c
tathā tathā śarīraṃ tat Mn_11.229[228M]c
tathā tathemaṃ cāmuṃ ca Mn_10.128c
tathā tasmāttu taccaret Ang_1.473d
tathā tasmātsamācaret Ang_1.63d
tathā tasmānna cācaret Ang_1.815b
tathā tuṣṭikaraṃ deyaṃ K_787c
tathāto nācaredbudhaḥ Ang_1.257b
tathātmā eko hy anekaś ca Yj_3.144c
tathātmā karmajās tanūḥ Yj_3.162d
tathātmānaṃ nivedayet Mn_4.254[255M]d
tathā tyajann imaṃ dehaṃ Mn_6.78c
tathātreyīniṣūdakaḥ Yj_3.251d
tathādatte bhavann api Yj_3.70d
tathā dahati vedajñaḥ Mn_12.101c
tathā dānena cāpadi Mn_11.227[226M]d
tathā dānena śaktitaḥ Par_6.31d
tathā dāpyaś caturguṇaṃ YSS_2.38d
tathā dāpyo bhavec chataṃ YSS_2.58d
tathā dāsakṛtaṃ kāryam Nar_1.25a
tathā dīrghapravāsinām K_549b
tathā durganivāsiṣu K_040b
tathā duścaritaṃ sarvaṃ Mn_11.263[262M]c
tathādeyasya dāyakaḥ Nar_4.11d
tathā devalakaś caiva YS182v_3.37c
tathā doṣāḥ prayoktavyā K_276c
tathā dharimameyānāṃ Mn_8.321a
tathā dharmapathe sthitaḥ Ang_2,5.13b
tathā dharmapadaṃ nayet Nar_M1.32d
tathā dharmo na hīyate Mn_9.188d
tathā dhāraṇikasya vā K_273d
tathādhyātmikam eva vā Mn_2.117b
tathā nava śatāni ca Yj_3.101b
tathā naśyati vai kṣipraṃ Mn_9.43c
tathānasthimatām anaḥ Yj_3.269d
tathā nāmākhyakarmaṇaḥ Ang_1.16b
tathā nityaṃ yateyātāṃ Mn_9.102a
tathā nimajjato 'dhastād Mn_4.194c
tathāniyukto bhāryāyāṃ Nar_12.84a
tathā niveditaṃ bhūyo Ang_1.234a
tathāniṣṭāni cintayan Yj_3.134b
tathānṛce havir dattvā Mn_3.142[132M]c
tathānnaprāśanasyāpi Ang_1.16c
tathānyasmiṃś caturguṇam Nar_1.91b
tathānyahaste vikrīya Nar_8.8a
tathānye patayas trayaḥ Nar_12.5d
tathā pañca śatāni ca K_461b
tathā panthāvarodhinaḥ Nar_19.14b
tathā pallavikaṃ krūram Ang_1.746a
tathā pāṭhīnarājīva- Yj_1.178a
tathā pātakināṃ caiva YS182v_4.24a
tathā pāpān nigṛhṇīyād Mn_9.308c
tathā piṇḍapradānasya Ang_1.827a
tathā piṇḍodake 'pi ca YS99v_85d
tathā pitrādikān sarvān Ang_1.1053c
tathāpi punarekakam Ang_1.417b
tathā purīṣam uddiṣṭaṃ YSS_2.16a
tathā paunarbhave dvije Mn_3.181[171M]d
tathā prakṛtayo yasmin Mn_9.309c
tathā prayatnam ātiṣṭhed Mn_7.68c
tathā pravrajitāgame Yj_2.293d
tathā pravrajito muniḥ Mn_8.407b
tathā prahutam eva ca Mn_3.73[63M]b
tathā prācetasān muneḥ Par_1.15b
tathā prāha śrutiḥ śivā Ang_1.270b
tathā bāhyataraṃ bāhyaś Mn_10.30c
tathā bāhyeṣv api kramāt Mn_10.28d
tathā bhagnayugādinā Yj_2.299b
tathā bhāvāntareṇa vā K_464b
tathābhivarṣet svaṃ rāṣṭraṃ Mn_9.304c
tathā bhoktā ca māsikaṃ YSS_2.50d
tathā bhojayitā svaṃ vā YSS_2.56c
tathā mahati pātake Yj_1.72d
tathā mahālayaśrāddhe Ang_1.953a
tathā mātari tatparam Ang_1.1047d
tathā mārganirodhakāḥ K_820b
tathā mārgānudeśakaḥ K_832b
tathā māṃsaṃ śvacaṇḍāla- Yj_1.192c
tathā yaśo 'sya prathate Mn_11.15[14M]c
tathā yudhyeta saṃpanno Mn_7.200[201M]c
tathā yojyāni bandhubhiḥ K_883d
tathā rakṣen nṛpo rāṣṭraṃ Mn_7.110[111M]c
tathārayo na hiṃsanti Mn_7.73c
tathā rājñā niyantavyāḥ Mn_9.307c
tathā rājñām api prāṇāḥ Mn_7.112[113M]c
tathārūḍhavivādasya Nar_1.80a
tathā rtvante dvijo 'dhvaraiḥ Mn_4.26b
tathāryāj jāta āryāyāṃ Mn_10.69c
tathā lavaṇatailayoḥ Nar_19.30d
tathā lekhyasya bimbāni K_308c
tathālpālpo grahītavyo Mn_7.129[130M]c
tathā varṇottamām api YS99v_36b
tathā varṣātrayodaśyāṃ Yj_1.261c
tathāvasthāprabhedataḥ Ang_1.1051b
tathā vaḥ kathito mayā Yj_3.181b
tathā vāpi guṇasya vā K_440b
tathāvidham avāpnoti Nar_1.45c
tathāvipakvakaraṇa Yj_3.141c
tathā vipro 'nṛco 'phalaḥ Mn_2.158d
tathā vipro 'nṛco 'phalaḥ Par_8.18d
tathā vṛddhikṣayāv ubhau Mn_8.401b
tathāvekṣya nṛpo rāṣṭre Mn_7.128[129M]c
tathā vedāntavedinaḥ Par_12.61(60)b
tathā vai bālavṛddhayoḥ Par_6.55d
tathā vai śūnyavaktāraṃ YSS_2.31c
tathā śaktaḥ pratibhuvaṃ Yj_2.209c
tathā śastrāvakāśadān Mn_9.278b
tathā śālakaṭaṅkaṭau Yj_1.285b
tathā śūnyatithau yatnāt Ang_1.273c
tathā śūnyalalāṭaṃ ca Ang_1.667a
tathāśaucam iti sthitiḥ Mn_5.98[97M]d
tathā śyenaṃś ca kukkuṭaṃ YSS_2.6b
tathā śrāddhasya pūrvāhṇād Mn_3.278[268M]c
tathāśvamedhāvabhṛtha- Yj_3.244c
tathāṣṭaguṇam anyasmin Nar_1.91c
tathāṣṭau krodhajāni ca Mn_7.45b
tathāsatyapravartanāt K_650d
tathā sarvaṃ saṃvidadhyād Mn_7.180[181M]c
tathā sarvāṇi bhūtāni Mn_9.311c
tathā saṃkīrṇayonijāḥ YSS_1.32 Bb
tathā saṃvatsarasya vā Yj_3.47b
tathāsīnān upāsate Mn_3.189[179M]d
tathā sīmā na naśyati Mn_8.247d
tathā strīṇāṃ ca dāpayet YS182v_4.32b
tathā strīṇāṃ vigarhitam YS182v_4.35b
tathā syātpripitāmahe Ang_1.107d
tathā syāṃ vīryavattamā Mn_2.114d
tathā sviṣṭakṛte 'ntataḥ Mn_3.86[76M]d
tathā haret karaṃ rāṣṭrān Mn_9.305c
tathā hy āyur na hīyate Nar_18.52d
tathedaṃ yūyam apy adya Mn_1.119c
tathendriyāṇāṃ dahyante Mn_6.71c
tathaikatra kare daśa Mn_5.136[134M]b
tathaiva kilbiṣaṃ sarvaṃ Par_8.23c
tathaiva krayavikraye K_150d
tathaiva kṣatriyo vaiśyo 'py Par_11.2a
tathaiva garbhiṇīnātham Ang_1.756c
tathaiva gurutalpagaḥ Yj_3.227b
tathaiva ca viḍambanam K_963b
tathaiva tṛṇajātayaḥ Mn_1.48b
tathaiva daṇḍapāruṣye K_786c
tathaiva dharmān smarati Par_1.21c
tathaiva paripālyo 'sau Yj_1.343c
tathaiva paścātkurvīta Ang_1.396a
tathaiva pratigṛhya ca YSS_1.23Ab
tathaiva pratigṛhya ca YSS_1.33b
tathaiva pratilomataḥ Nar_12.104d
tathaiva prāṇijātayaḥ Yj_3.216d
tathaiva bhojyavaibhājya- K_676a
tathaiva mantravidyuktaḥ YS182v_3.41a
tathaiva mātṛvarge 'pi Ang_1.672a
tathaiva vaḍavābhṛtaḥ Nar_5.26b
tathaiva vanabarhiṇaṃ YSS_2.6d
tathaiva varaṇaṃ gauryā Ang_1.476c
tathaiva vedān ṛṣayas Mn_11.243[242M]c
tathaivaṃ vaiśyayoṣitā YSS_2.71b
tathaivākṣetriṇo bījaṃ Mn_9.51a
tathaivāgniṃ samādhāya Ang_1.970a
tathaivādhyāpanād api Mn_10.109b
tathaivānāśrame vāsaḥ Yj_3.241c
tathaivānnāt parisrutaḥ Yj_1.301b
tathaivānyāṅganāsv api Mn_9.48d
tathaivānye praṇihitāḥ Nar_19.9a
tathaivā putrajanmataḥ Nar_12.80b
tathaivāpriyavādinīm Nar_12.93b
tathaivāpsarasaḥ sarvā Mn_12.47c
tathaivābhicarann api Yj_1.295d
tathaivāyācitena ca Yj_3.318b
tathaivāśramiṇaḥ sarve Mn_6.90c
tathaivāṣṭaguṇā matā K_512b
tathaivāsvāmivikrayaḥ Nar_M1.17b
tathaivāhaṃ vadāmi vaḥ Par_6.68b
tathaivecchāpravartakaḥ K_116d
tathaivoṇḍerakasrajaḥ Yj_1.288d
tathaivottaradāyakāḥ Nar_19.20d
tathotkocaparīhāsa- Nar_4.08c
tathonmattena pīḍitaiḥ K_271b
tathonmādaḥ prajāyate K_458d
tathopanidhirājastrī- Yj_2.25c
tathopanidhihartāram Mn_8.192c
tathauṣṭhau nirbhujaty api Yj_2.14d
tathyenāpi bruvan dāpyo Mn_8.274c
tathyenāpi bruvan dāpyo Nar_1516.19c
tad akarmaviyuto 'sau K_967c
tadaṅgaccheda ity ukto Nar_14.7c
tadaṅgatarpaṇaṃ kāryaṃ Ang_1.1106a
tadaṅgasnānataḥ sadyaḥ Ang_1.267c
tad aṅgaṃ tasya chettavyam Nar_1516.25c
tad aṇḍam akarod dvidhā Mn_1.12d
tad aṇḍam abhavad dhaimaṃ Mn_1.9a
tadadhīnakuṭumbinyaḥ K_098a
tad adhyagnikṛtaṃ sadbhiḥ K_895c
tad adhyāsyodvahed bhāryāṃ Mn_7.77a
tad anuktaṃ vidur budhāḥ K_399d
tadanta eva kurvīta Ang_1.39c
tadantarā spṛśec cāpas Par_6.65a
tadante karaṇaṃ nanu Ang_1.35d
tadante cetkṛtākṛtam Ang_1.40d
tadannamapi yatnena Ang_1.244c
tadannaṃ taddhṛdi sthitam Ang_1.738d
tadannaṃ tasya kukṣisthaṃ Ang_1.737c
tadannaṃ dviguṇaṃ dāpyo Mn_8.393c
tad annaṃ parivarjayet Par_12.40(39)d
tad annaṃ bhasmanā spṛśet Par_6.65b
tad annaṃ rasarūpeṇa Yj_3.71c
tad annaṃ vikired bhūmau Yj_1.241c
tadannaṃ śiṣṭamuddhṛtam Ang_1.812b
tad anyat kārayel lekhyaṃ K_312c
tadanyathākṛtaṃ taccet Ang_1.133a
tadanyathākṛtaṃ taccet Ang_1.275c
tadanyastūpacārataḥ Ang_1.3b
tadanyasmin tathāvidhe Ang_1.713b
tadanyasmin tādṛśe vai Ang_1.713a
tadanyasya punaryadi Ang_1.377b
tad anyārtham itīritam K_181d
tad anvayasyāgatasya K_891c
tadapatyatayā bhṛgoḥ Mn_3.16d
tadapatyasya vā bhavet Mn_9.198d
tadapatyaṃ dvayor eva Nar_12.58c
tad api trividhaṃ proktaṃ Nar_14.12a
tad api trividhaṃ smṛtam K_769b
tad api trividhaṃ smṛtam Nar_1516.2b
tad apy akṛtam evāhur Nar_1.26c
tad apy akṛtam evāhur Nar_1.36c
tad apy akṣayam eva syād Mn_3.273[263M]c
tad apy anuktaṃ vijñeyam Nar_1.213c
tad apy anyāyavihitaṃ Nar_18.9c
tad apy apārthaṃ likhitam Nar_1.118c
tad apy ayuktaṃ vijñeyam K_401c
tad apy ekena duṣkaram Mn_7.55b
tad apramāṇakaraṇaṃ Nar_1.117c
tadabhāve ca yoṣitaḥ K_562b
tadabhāve tu cihnasya K_391c
tadabhāve tu taddhanāt K_558b
tadabhāve tu duhitā K_926c
tadabhāve tu pūrvajaḥ Nar_1.33d
tadabhāve tu mūlyaṃ syād K_816c
tadabhāve tu mūlyaṃ syād Nar_19.28c
tadabhāve niyukto vā K_360c
tadabhāve pitā mātā K_927c
tadabhāve pratiśravam Nar_1.102b
tadabhāve mahīpateḥ Yj_2.157d
tadabhāve suguptaṃ tad Nar_3.15c
tadabhāve 'sya tanaye Yj_1.49c
tadabhāve 'sya bandhuṣu Nar_1.99d
tadabhyanujñayā tattu Ang_1.146c
tadabhyanujñārahitaṃ Ang_1.147c
tadayogena ca dvidhā Ang_1.528b
tadarthasya samādhakam Mn_7.207Md
tadarddhan tu tathottarā YS78v_60d
tadardham adhamaḥ smṛtaḥ Yj_1.366d
tadardhaṃ tu cared vaiśyaḥ Par_6.29c
tadardhaṃ tu cared vaiśyaḥ YS182v_1.11c
tadardhaṃ nyāyavartinaḥ Yj_3.22d
tadardhaṃ madhyamaḥ proktas Yj_1.366c
tadardhaṃ yoṣito dadyur K_487c
tadardhārdhasya tandulāḥ K_420b
tadardhārdhasya nāśe tu K_420c
tadardhārdhasya nāśe tu K_421a
tadardhikaṃ pādikaṃ vā Mn_3.1c
tadardhenārdhino 'pare Mn_8.210b
tad arpite bhoktari nānuśeyaṃ YSS_1.43c
tadavaśyakakṛtyeṣu Ang_1.262a
tad avāpnoty ayatnena Mn_5.47c
tad avāpya nṛpo daṇḍaṃ Yj_1.354a
tad aśuddhaṃ gṛhaṃ bhavet Par_10.35d
tadaṣṭabhāgahīnaṃ tu K_764c
tadaṣṭabhāgāpacayād K_767a
tadaṣṭabhāgāpacayād Nar_11.22a
tad asṛgdarśanād dhruvam Yj_3.19b
tad asyāḥ pāvanaṃ smṛtam Mn_11.177[176M]d
tad ahar na praduṣyeta Yj_3.19c
tad ahar yo 'dhigacchati Mn_3.250[240M]b
tad ahaḥ śuddhikāraṇam Yj_3.25d
tadā kāryaṃ nivartayet K_078d
tadā kurvīta vigraham Mn_7.170[171M]d
tadāgnir abhidhīyate Nar_18.25d
tad āgneyaṃ vrataṃ smṛtam Mn_9.310d
tadā cettanmṛtāhaṃ tu Ang_1.1040c
tadā jātā hi paśyatām Ang_1.532d
tadā tatra na saṃnidhiḥ K_169b
tadā tatra na saṃnidhiḥ Nar_M2.5b
tadā tatra niyuñjīta K_063c
tadā tatsnānataḥ param Ang_1.82d
tadā tadā tu vihitā Ang_1.652a
tadā tadā pālito yo Ang_1.1048c
tadā tadvākyaśodhanam K_409b
tadā tasminniyojayet Ang_1.112d
tadā tasya tu tat pāpaṃ YS99v_65c
tadā tu taddhanaṃ sarvaṃ Ang_1.311a
tadā tu panasaḥ kiṃcid Ang_1.532a
tadā tu yānam ātiṣṭhed Mn_7.181[182M]a
tadā tu saṃśrayet kṣipraṃ Mn_7.174[175M]c
tadā tenaiva bādhyate K_041d
tadātvaṃ ca vicārayet Mn_7.178[179M]b
tadā tv āyatisaṃyuktaḥ Mn_7.163[164M]c
tadātve kṣipraniścayaḥ Mn_7.179[180M]b
tadātve cālpikāṃ pīḍāṃ Mn_7.169[170M]c
tadā daṇḍaṃ prakalpeta K_958c
tadā dadyāt svajātibhyas Nar_1.100c
tadā darśādikaṃ purā Ang_1.1041d
tadādāya ghṛtena vā Ang_1.234d
tadā divyaṃ niyojayet K_417d
tadā divyaiḥ parīkṣeta Nar_20.1c
tad ādiṣṭaṃ vinirdiśet K_520f
tad ādau tu likhet sarvaṃ Nar_M2.18c
tadā dvidhā balaṃ kṛtvā Mn_7.173[174M]c
tadā na vyavahāro 'bhūn Nar_M1.1c
tadā niyuñjyād vidvāṃsaṃ Mn_8.9c
tadānīṃ samupasthite Ang_1.1007d
tadānīṃ svīkṛtasuto Ang_1.392c
tadānena vidhānena Mn_7.181[182M]c
tadānnenaivaṃ yacchrāddhaṃ Ang_1.486c
tadā punastatsaṃpādya Ang_1.72a
tadā pūrvamudīritam Ang_1.373d
tadā pravrajitaḥ svayam Ang_2,9.13d
tadā mūrtiṃ vimuñcati Mn_1.56d
tadā yadyāhito garbho Ang_1.67c
tadāyaṃ sarvabhūtātmā Mn_1.54c
tadā yāyād ripuṃ prati Mn_7.171[172M]d
tadā yāyād vigṛhyaiva Mn_7.183[184M]c
tadāraṇyaṃ samāśrayet Mn_6.2d
tadā rājā dvayoḥ sīmām Nar_11.11c
tadārādeva kevalam Ang_1.391b
tadārūḍhāṃs tu nirdiśet K_283d
tadārṣadvayamācaret Ang_1.344d
tad ālabhyāpy anadhyāyaḥ Mn_4.117c
tadā vidyād anadhyāyam Mn_4.104c
tad āviśanti bhūtāni Mn_1.18a
tadā vaivasvataḥ yamaḥ Nar_18.28d
tadā vyāhṛtibhiścaret Ang_1.796b
tadā śākasahasrakam Ang_1.497d
tadā śuddhiprakāśanam Ang_2,3.11b
tadā sakṛtsannipāte Ang_1.68a
tadā sa dhanadaḥ smṛtaḥ Nar_18.29d
tadā sarvaṃ nimīlati Mn_1.52d
tadā saṃdhiṃ samāśrayet Mn_7.169[170M]d
tadā saṃvatsaraṃ dṛṣṭvā Ang_1.52a
tadā siddhim avāpnuyāt K_522d
tadāsīta prayatnena Mn_7.172[173M]c
tadā sukham avāpnoti Mn_6.80c
tadā sūktajapāddhi sā Ang_1.964d
tadāsedhaṃ prayuñjīta K_104c
tadā snānaṃ vidhānataḥ Ang_1.176b
tad ity ṛco 'syāḥ sāvitryāḥ Mn_2.77c
tadiṣṭitrayataḥ śuddho Ang_1.601c
tad ihāvyāpakaṃ smṛtam K_182d
tadīyakṛtyasaṃbhāṣā- Ang_1.1020c
tadīyodakasaṃbandhād Ang_1.910c
taduktitatkathātṛptāḥ Ang_1.1018c
taduccāraṇataḥ kṣaṇāt Ang_1.162d
taduccāraṇalakṣaṇam Ang_1.670d
taducchiṣṭaṃ na kurvīta Ang_1.235c
tad utkocākhyam ucyate K_651b
taduttarakṣaṇādgaṅgā Ang_1.916c
tadudeti svayaṃ punaḥ Ang_1.25b
taduddiśyaiva tatkriyā Ang_1.128d
tadūnaṃ karma kāmataḥ K_719b
tad ūnaṃ cottaraṃ smṛtam K_178d
tadūnānāṃ svamātṛtaḥ Mn_9.123d
tadūrdhvamiti vijñeyaṃ Ang_1.677c
tad ūrdhvaṃ caiva tatsamaḥ Par_4.10d
tadūrdhvaṃ patito bhavet Ang_1.151d
tadūrdhvaṃ sthāpayec śilpī K_603c
tad ṛṇaṃ dhanine deyaṃ K_847a
tadṛṇaṃ prāpnuyāt sarvaṃ Mn_8.107c
tadekamatha tārakam Ang_1.481d
tad ekasaptatiguṇaṃ Mn_1.79c
tad ekāhena lāṅgalī Par_2.9b
tadetat kathitaṃ param Ang_1.800b
tadetatkila deveśo Ang_1.487c
tadetatparamaṃ śuddhaṃ Ang_1.237c
tad enaṃ saṃśayāpannaṃ Nar_20.24c
tadendraḥ sa udāhṛtaḥ Nar_18.26d
tadeva tattilaiḥ sadā Ang_1.1102d
tad eva dviguṇaṃ bhavet Mn_8.269d
tad eva dviguṇaṃ bhavet Nar_1516.18d
tadeva dviguṇaṃ bhavet Ang_2,9.12b
tadeva dviguṇaṃ vaktre Ang_2,9.12c
tadeva paramaṃ sthalam Ang_1.1111d
tadeva parikīrtitam Ang_1.170b
tadeva prakṛtiḥ proktā Ang_1.619c
tad eva bandhanaṃ vidyāt Par_9.7a
tad eva yady anujñāpya K_913a
tad eva saṃśayāpannaṃ Nar_20.14c
tad evaṃ ceṣṭate jagat Mn_1.52b
tadevaṃ saptapūrṣākhyaṃ Ang_1.676a
tad evāntyāvasāyiṣu Nar_12.75d
tad evāṣṭaguṇīkṛtam Yj_2.301d
tad evāsya dhanaṃ bhavet Mn_9.155d
tad evāsya dhanaṃ smṛtam Nar_1.19d
tadevāhuḥ pradhānakam Ang_1.985b
tad evaikam aharniśam Mn_4.97d
tadevocuśca nikhilā Ang_1.1107c
tad evobhayam āpnuyāt Nar_M3.2d
tadaiva ṛṣibhir dṛṣṭaṃ Par_3.22c
tadaiṣu sarvam apy etat Mn_8.130c
tadotkrāmati mūrtitaḥ Mn_1.55d
tadopadaṃśaṃ svīkuryān Ang_1.238c
tad om iti likhet sarvaṃ K_129c
tad aupanidhikaṃ smṛtam Nar_2.02d
tadaupāsanahomaḥ syāt Ang_1.82a
tadgaṅgātyavalepahā Ang_1.907b
tad gacchaty ayathātatham Mn_3.240[230M]d
tadgataṃ labhate vyayam K_763d
tadgṛhakṣetramanasāṃ Ang_1.92a
tadgṛhe tu dvijair bhojyaṃ Par_11.12c
tadgotradvayajāstu te Ang_1.342d
tadgotradvayayuktyartha- Ang_1.344a
tadgotre yojayecca tam Ang_1.1000d
tadgrahaśrāddhamucyate Ang_1.487b
tadgrāhyam ubhayor api K_193d
tad grāhyaṃ vyāvahārikam Mn_8.78b
tad grāhyaṃ vyāvahārikam K_393b
tad grāhyaṃ sākṣiṇo vākyam K_346c
taddattaṃ kavyamuttamam Ang_1.1101b
tad dadat samavāpnoti Yj_1.212c
tad dātavyaṃ sasākṣikam Yj_2.94d
tad dānaṃ śubhakārakam Par_12.51(50)d
taddāne tatpratigrahe Ang_1.304b
taddāne tatpratigrahe Ang_1.384d
tad dāśair eva dātavyaṃ Mn_8.408c
taddine kriyate tu yat Ang_1.1094d
taddine copavāsaḥ syāt Ang_1.949a
taddine nāvalokayet Ang_1.764b
taddine prātareva ca Ang_1.785b
taddine vā paredyurvā Ang_1.984a
taddineṣu viśeṣataḥ Ang_1.1089d
taddine samupasthite Ang_1.1097d
taddinopoṣaṇaṃ bhavet Ang_1.968b
tad dṛśyamānaṃ vibhajen K_848c
tad deyam upahṛtyānyad Nar_4.06c
tad deśakulajātīnām Mn_8.46c
taddaivatyaṃ tu pāyayet Nar_20.43b
taddoṣaguṇavid dhi saḥ Mn_8.338d
taddoṣaparihārāya Ang_1.356c
taddoṣaparihārāya Ang_1.781c
taddoṣaśamanāyātha Ang_1.143a
taddoṣaśamanāyātha Ang_1.195c
taddoṣaśamanāyaiva Ang_1.188c
taddoṣaśamanāyaiva Ang_1.199a
taddoṣaśamanāyaiva Ang_1.211c
tad dravyam ṛṇikenaiva K_515c
taddravyaharaṇecchayā Ang_1.93b
taddravyaṃ karṇasaṃyogād Ang_2,6.5c
tad dravyaṃ sodayaṃ dāpyo K_594c
taddravyairaniśaṃ bhaktyā Ang_1.555c
taddvādaśa suvarṇasya Nar_19.68c
tad dhanasyāpahārakaḥ K_332d
tad dhanaṃ jñātṛbhiḥ svakam K_614b
taddhanaṃ tu na cetsadyas Ang_1.312a
tad dhanaṃ putraputrair vā K_558c
taddhanaṃ vṛddhim āpnuyāt K_502d
taddhanaṃ vṛddhim āpnuyāt K_503d
taddhanaṃ vṛddhim āpnuyāt K_507d
tad dhareyuḥ svabāndhavāḥ Mn_8.29b
tad dharmasya prasādhanam Mn_7.87Md
taddharmairakhilairvṛtaḥ Ang_1.278d
taddhaste 'rghyaṃ pradāpayet Ang_1.795b
taddhaste salilaṃ kṣipet Ang_1.892d
taddhātūnām anekatvād Nar_9.12c
taddhānau hīyate vādī Nar_M1.6c
tad dhi kurvan yathāśakti Mn_4.14c
tad dhi pātraṃ prakīrtitam Yj_1.200d
tad dhi mūlaṃ kuṭumbinām Nar_11.37d
tad dhiraṇyaṃ yathāvidhi Mn_8.184b
tad dhi satyād viśiṣyate Mn_8.104d
taddhi snānaṃ prakīrtitam Ang_1.255b
tad dhi hetur nipātane Par_9.9d
tad dhy agryaṃ sarvavidyānāṃ Mn_12.85c
tad dhvajāhṛtam ucyate K_878f
tadbandhubhistena rājñā Ang_1.369a
tadbandhusuhṛdo bhṛtyā K_361c
tad brāhmaṇena nāttavyaṃ Mn_11.95[94M]c
tad brūta sarvaṃ satyena Mn_8.80c
tad brūta sarvaṃ satyena K_343c
tadbhakṣaṇe japen nityaṃ YS182v_3.12c
tadbhartā tatkṛtaṃ kāryaṃ K_470c
tad bhavaty asukhodarkaṃ Mn_11.10[09M]c
tad bhavaty asya niṣphalam Mn_10.123d
tad bhavān anumanyatām Yj_3.333d
tad bhavet tasya niṣphalam Par_1.64d
tad bhavet sthitipatrakam K_254d
tadbhārgatanusaṃbhavā Ang_1.916d
tadbhāryākarmakartā cet Ang_1.435a
tadbhāryā dvañjaliṃ labhet Ang_1.398b
tadbhāryābhistattanayair Ang_1.369c
tadbhāryāyā (athāpi vā) Ang_1.419b
tadbhinnasnānadānādi- Ang_1.651c
tadbhinnasya tu cedayam Ang_1.649d
tadbhinnānāṃ tu sarveṣāṃ Ang_1.724c
tadbhinnā sapta yāśca tāḥ Ang_1.909b
tadbhinne 'parapakṣake Ang_1.712d
tadbhinnaikādaśānāṃ ca Ang_1.506c
tad bhūtam api hīyate Nar_M1.55d
tad bhaikṣabhug japan nityaṃ Mn_11.178[177M]c
tad bhaikṣabhug japen nityaṃ YS78v_26c
tad bhaikṣyaṃ meruṇā tulyaṃ Par_1.53c
tad yatnena vicārayet K_294b
tadyuktapratilekhyena K_307a
tadyogaṃ ca praṇaśyati Ang_2,6.4b
tadyogyā bhavataiva vai Ang_1.578d
tadrajodarśanātparam Ang_1.402d
tad rajo pratīpaṃ vidyāt Mn_12.28c
tadrākṣasaṃ bhavecchrāddhaṃ Ang_1.815a
tadrājñaḥ śrāvitaṃ yadi K_238b
tad rājñāpy anumantavyam Nar_18.44c
tadrāṣṭraṃ na vināśayet K_021b
tad rūpaguṇam ucyate Mn_1.77d
tadrūpāḥ pitaraḥ sarve Ang_1.32c
tadrūpeṇa sthitāḥ param Ang_1.864b
tadvaktṝn adhigacchati Par_8.5d
tadvaktṝn anugacchati Mn_12.115d
tadvaj jāteṣu dharmataḥ Nar_13.14b
tadvat parastriyāḥ putrau Par_4.23a
tadvatphalānāṃ ca puna- Ang_1.508a
tadvat salilam eva ca YS182v_1.12b
tad vadan dharmato 'rtheṣu Mn_8.103a
tadvad ete 'py anantarāḥ Nar_12.113d
tadvad rājño dhanāgamaḥ Nar_18.42d
tadvadvacchati kārtsnyena Ang_2,6.6c
tad vadhaṃ tu na taṃ vidyāt Par_9.1c
tadvan nagaradeśayoḥ K_735d
tadvarge janmināṃ mahat Ang_1.1008d
tad vaṃśyasyāgatasyāṃśaḥ K_889c
tadvaṃśyānāmarbhakāṇāṃ Ang_1.1087a
tadvaṃśye vāpi mānave Nar_11.18b
tad vaḥ sarvaṃ pravakṣyāmi Mn_3.22c
tad vijñeyaṃ tu rājasam Mn_12.36d
tadvināśapradarśakaḥ K_833b
tad vipralumpanty asurāḥ Mn_3.225[215M]c
tadviruddhamidaṃ param Ang_1.673b
tad vivādapadaṃ budhaiḥ Nar_13.1d
tad vivādapadaṃ smṛtam Nar_4.01d
tad vivādapadaṃ smṛtam Nar_6.1d
tad vivādapadaṃ smṛtam Nar_10.1d
tadviśiṣṭena vā sadā K_307b
tadvisṛṣṭaḥ sa puruṣo Mn_1.11c
tadvīthyāṃ tena tacchrāddhaṃ Ang_1.26a
tadvṛttijīvino ye ca K_361a
tadvṛttiniyamas tathā Nar_18.4b
tadvṛttir gurudāreṣu Nar_5.08c
tadvṛttiṃ labhate parām Ang_1.308b
tadvṛttau kā kathā punaḥ Ang_1.306b
tadvaiguṇyata eva vai Ang_1.804b
tad vai yugasahasrāntaṃ Mn_1.73a
tad vai rakṣāṃsi bhuñjate Mn_3.170[160M]d
tad vai rakṣāṃsi bhuñjate Mn_3.238[228M]d
tad vai rakṣāṃsi bhuñjate Par_1.59d
tad vyastapadam ucyate K_183d
tadvrato ratikāmyayā Mn_3.45d
tanayastu tato 'dhikaḥ Ang_1.330d
tanayaḥ paralokadaḥ Ang_1.331b
tanayaḥ pitṛvallabhaḥ Ang_1.332b
tanayaḥ puṇyalokakṛt Ang_1.329d
tanayaḥ puruṣatrayam Ang_1.338d
tanayaḥ svapitustataḥ Ang_1.999b
tanayāgāmināṃ tathā YS182v_2.2b
tanayānudbhavān tataḥ Ang_1.341b
tanayāśca pṛthagvidhāḥ Ang_1.409d
tanayāḥ śāstramārgeṇa Ang_1.409a
tanayeṣu mayā vidhiḥ Yj_2.133b
tanulomakeśadaśanāṃ Mn_3.10c
tantuvāyaśvavṛttinām Yj_1.163d
tantuvāyo daśapalaṃ Mn_8.397a
tantraṃ vā vaiśvadevikam Yj_1.228d
tandrālasyavivarjanam Yj_3.158b
tannārīgāmināṃ tathā YS99v_29b
tannārīgāmināṃ tathā YSS_1.14b
tannāryaḥ kāmataḥ prāptāḥ Ang_2,10.20a
tan nikṣeptur asaṃnidhau Mn_8.181d
tannimittamidaṃ rūpaṃ Ang_1.101a
tannimittaṃ kṣataḥ śastrair Yj_3.246c
tannirmālyaṃ tato gaṅgā Ang_1.908a
tan niryāty ātmaśuddhaye Mn_11.164[163M]d
tanniveditamatyarthaṃ Ang_1.230c
tan niṣeveta yo naraḥ Mn_9.228b
tan no brūhi mahāmune YSS_1.2d
tannyūnasamayasthite Ang_1.286d
tannyūnā eva kathitāḥ Ang_1.410a
tannyūnā kathitā tathā Ang_1.940b
tannyūno nātra saṃśayaḥ Ang_1.407b
tanmadhyagatapaitṛkam Ang_1.37b
tan manor anuśāsanam Mn_8.139d
tan manor anuśāsanam Mn_8.279d
tan manor anuśāsanam Mn_9.239d
tan manor anuśāsanam Nar_19.41d
tan manor anuśāsanam Nar_19.52d
tanmantrasya ca bhettāraṃ Yj_2.302c
tan mama syāt svadhākaram Mn_9.127d
tanmahādoṣam āpnuyāt Par_2.8b
tanmātrasya samīcīna- Ang_1.845a
tanmātrādīny ahaṃkārād Yj_3.179c
tan mātreṇaiva śuddhyati YS78v_45d
tanmālābaddhaśekharaṃ YSS_2.25b
tanmukhaṃ nāvalokayet Ang_1.313d
tanmulyād dviguṇo damaḥ Mn_8.329d
tanmūlatvāt tu te maulā K_743c
tanmūle dve lalāṭākṣi- Yj_3.89a
tanmūlyaṃ vātha rājani K_102d
tanmūlyaṃ vātha rājani K_490d
tanmūlyād dviguṇo daṇḍo Yj_2.230c
tan me retaḥ pitā vṛṅktām Mn_9.20c
tanmokṣaṇārthaṃ yad dattaṃ K_635c
tapaty ādityavac caiṣa Mn_7.6a
tapanaṃ saṃpratāpanam Mn_4.89b
tapaś caraṃś cogrataraṃ Mn_6.24c
tapaś caivāgnihotraṃ ca Nar_1.07c
tapasaś ca parasyeha Yj_1.48c
tapasaś caraṇaiś cograiḥ Mn_6.75c
tapasaḥ puṇyam uttamam Mn_11.244[243M]d
tapasā kilbiṣaṃ hanti Mn_12.104c
tapasādhyayanena ca Mn_11.227[226M]b
tapasāpanunutsus tu Mn_11.101[100M]a
tapasā pratipedire Mn_11.243[242M]d
tapasā brahmacaryeṇa Yj_3.188a
tapasā vāpi pātratā Yj_1.200b
tapasā vedavittamāḥ Mn_5.107[106M]d
tapasā hatakilbiṣam Mn_4.243[244M]b
tapasaiva tapodhanāḥ Mn_11.241[240M]d
tapasaiva prapaśyanti Mn_11.236[235M]c
tapasaiva prasidhyanti Mn_11.237[236M]c
tapasaiva viśuddhasya Mn_11.242[241M]a
tapasaiva sutaptena Mn_11.239[238M]c
tapasaivāsṛjat prabhuḥ Mn_11.243[242M]b
tapastaptvā vareṇātha Ang_1.503c
tapas taptvā suduścaram Mn_1.34b
tapas taptvāsṛjad brahmā Yj_1.198a
tapas taptvāsṛjad yaṃ tu Mn_1.33a
tapas tapsyan dvijottamaḥ Mn_2.166b
tapas teṣāṃ hi sādhanam Mn_11.237[236M]d
tapasvināṃ tu kāryāṇi K_083a
tapasvino dānaśīlāḥ Yj_2.68a
tapasvī cāgnihotrī ca Nar_1.07a
tapasvī vijitendriyaḥ Yj_3.137b
tapaḥkrītāḥ prajā rājñā Nar_18.23a
tapaḥ kṣatrasya rakṣaṇam Mn_11.235[234M]b
tapaḥ kṣarati vismayāt Mn_4.237[238M]b
tapaḥ param ihocyate Mn_2.166d
tapaḥ paraṃ kṛtayuge Mn_1.86a
tapaḥ paraṃ kṛtayuge Par_1.23a
tapaḥ śūdrasya sevanam Mn_11.235[234M]d
tapaḥ sarvaṃ samāpyate Mn_2.228d
tapaḥsvādhyāyajanmataḥ K_801b
tapaḥsvādhyāyaniṣṭhāś ca Mn_3.134[124M]c
taponiścayasaṃyogāt Ang_2,4.1c
taponiṣṭhās tathāpare Mn_3.134[124M]b
tapo'ntaṃ vedadarśibhiḥ Mn_11.234[233M]d
tapobījaprabhāvais tu Mn_10.42a
tapomadhyaṃ budhaiḥ proktaṃ Mn_11.234[233M]c
tapomūlam idaṃ sarvaṃ Mn_11.234[233M]a
tapo vaneṣu tīrtheṣu Par_12.69(68)a
tapo vācaṃ ratiṃ caiva Mn_1.25a
tapo vidyā ca viprasya Mn_12.104a
tapoviśeṣair vividhair Mn_2.165a
tapovṛddhyartham ātmanaḥ Mn_2.175d
tapo vedavidāṃ kṣāntir Yj_3.33a
tapo hi duratikramam Mn_11.238[237M]d
taptakṛcchra udāhṛtaḥ Yj_3.317d
taptakṛcchrañ cared vipras YS78v_11c
taptakṛcchradvayaṃ caret YS182v_1.6d
taptakṛcchradvayena ca YS182v_1.4d
taptakṛcchradvayena vā YS78v_3d
taptakṛcchradvayena vā YS99v_23d
taptakṛcchradvayena vā YSS_1.8d
taptakṛcchraparikliṣṭo YSS_1.15c
taptakṛcchraparikṣipto YS99v_30c
taptakṛcchraśataṃ caret Ang_1.198b
taptakṛcchrasahasrāṇi Ang_1.221c
taptakṛcchraṃ caran vipro Mn_11.214[213M]a
taptakṛcchraṃ cared vipro YS182v_2.3c
taptakṛcchraṃ tu pāṣāṇe Par_9.24c
taptakṛcchraṃ tu pāṣāṇe YS99v_49c
taptakṛcchraṃ vidhīyate Par_4.8d
taptakṛcchraṃ viśodhanam Mn_11.156[155M]d
taptakṛcchraṃ samācaret YS182v_1.14d
taptakṛcchraṃ samācaret YS182v_3.4d
taptakṛcchraṃ samācaret YS78v_5d
taptakṛcchraṃ samācaret YS78v_55b
taptakṛcchraṃ samācaret YSS_1.32Ad
taptakṛcchraṃ samācaret Ang_2,5.9d
taptakṛcchreṇa śuddhās te Par_4.6a
taptakṛcchreṇa śudhyantīty Par_4.4a
taptakṛcchre bhavanty aṣṭāv Par_9.25c
taptakṣīraghṛtāmbūnām Yj_3.317a
taptamāṣakadivye ca K_460c
taptam āsecayet tailaṃ Mn_8.272c
taptam āsecayet tailaṃ Nar_1516.24c
taptaḥ syād yāvakais tryaham Mn_11.125[124M]d
taptā tāpā tāpasā ca Ang_1.926c
tapte 'yaḥśayane sārdham Yj_3.259a
tapte svapyād ayomaye Mn_11.103[102M]b
tam agārād vinirvāsya Par_6.46c
tam atīrtvārtham anyataḥ Nar_M1.49b
tam adattvā diśaṃ vrajet K_502b
tam anena vidhānena Mn_8.228c
tam apīha guruṃ vidyāc Mn_2.149c
tam apy apanayet punaḥ Mn_3.242[232M]d
tam arthaṃ daṇḍam eva ca K_456d
tam arthaṃ prītipūrvakam Mn_8.187b
tam aśuddhaṃ vinirdiśet K_455d
tam aṣṭabhāgahīnaṃ K_451c
tam aṣṭabhāgahīnaṃ tu Nar_20.37c
tamasā bahurūpeṇa Mn_1.49a
tamaso lakṣaṇaṃ kāmo Mn_12.38a
tamas tad upadhārayet Mn_12.29d
tamas tarati dustaram Mn_4.242[243M]d
tamasy ugre nimajjataḥ Nar_1.202d
tam ācāryaṃ pracakṣate Mn_2.140d
tam ādyaṃ daṇḍayed rājā Mn_8.333c
tam āyāntaṃ punar jitvā Yj_2.306c
tam āhur dharmavādinaḥ Nar_12.83d
tam āhuḥ sarvalokasya Mn_8.308c
tamuttarāyaṇe kuryād Ang_1.654a
tamenaṃ brahmaghātakam Ang_1.626b
tamenaṃ bhūritejasam Ang_1.564d
tam eva kṛtsnam āpnoti Yj_1.342c
tam eva parisarpati YS99v_60d
tamoniṣṭhā hi tāḥ smṛtāḥ Mn_12.95d
tamo 'yaṃ tu samāśritya Mn_1.55a
tam aurasaṃ vijānīyāt Mn_9.166c
tayā cetteṣu kṛtyeṣu Ang_1.219a
tayājīvan vaṇig bhavet Yj_1.120b
tayāthaṃ saṃgamo māsād Ang_1.91c
tayā prāptaṃ dhanaṃ yat tu K_867c
tayā vānugato vanam Yj_3.45b
tayā śrāddhaṃ prakurvate Ang_1.786b
tayā ṣaḍvidhayā bhavet Ang_1.692b
tayā sa kāye nirdagdhe Mn_11.90[89M]c
tayor aniyataṃ proktaṃ Nar_12.3a
tayor ante sadasyāstu K_121c
tayor annam adattvā tu Par_1.51c
tayor anyataraḥ praiti Mn_2.111c
tayor anyatareṇa vā Mn_9.171b
tayor api kuṭumbābhyām Mn_11.14[13M]c
tayor api pitā śreyān Nar_1.33a
tayor api vinā kvacit K_389b
tayor eva ca yājanam Mn_11.60[59M]d
tayorevādhikāro 'yaṃ Ang_1.304a
tayor evāntaraṃ giryor Mn_2.22c
tayor jayaparājayau K_091d
tayor jayaparājayau Nar_M2.22d
tayor daṇḍaḥ śataṃ śatam Mn_8.388d
tayor dānaṃ ca kanyāyās Mn_11.60[59M]c
tayor daivam acintyaṃ tu Mn_7.205[206M]c
tayor nityaṃ pratīghāte Mn_9.222c
tayor nityaṃ priyaṃ kuryād Mn_2.228a
tayorno cedyaterapi Ang_1.144d
tayormānasamantrataḥ Ang_1.47d
tayor yad yasya pitryaṃ syāt Mn_9.191c
tayor hi mātāpitarau Mn_9.133c
tayoś caiva vivādinoḥ Mn_8.254d
tayoś caiva samastayoḥ Mn_3.85[75M]b
tayoḥ karma na vidyate Nar_1.54b
tayoḥ puṇyaphalaṃ samam Mn_5.53d
tayoḥ pūrvakṛtaṃ grāhyaṃ K_517c
tarakṣuśvānaghātakaḥ Par_6.11b
tarasya yadi karmakṛt Ang_1.419d
taraṃs tām uttaro bhavet Nar_M1.6d
tarikaḥ sthalajaṃ śulkaṃ Yj_2.263a
tared āpadam ātmanaḥ Mn_11.34[33M]b
tareṣv aśulkadānaṃ ca Nar_18.36c
tarkapramāṇaiḥ pratitarkayitvā YSS_1.56a
tarkaṃ caiva manīṣiṇaḥ K_242d
tarṇakaḥ karmavarjitaḥ Ang_1.302d
tarpaṇasyādhikāryayam Ang_1.719d
tarpaṇaṃ sa divaukasām Yj_1.46b
tarpaṇādiṣu te smṛtāḥ Ang_1.651d
tarpaṇe dvañjalī labhet Ang_1.397b
tarpaṇe 'dhikṛto bhavet Ang_1.720b
tarpayed arcayet tathā Yj_1.100d
tarpayed yo 'nvahaṃ paṭhet Yj_1.43b
talavad dṛśyate vyoma Nar_M1.64a
tallabhante sutodbhave Ang_1.412d
tal labhetaiva vetanam Mn_8.216d
tallepakṣālanaṃ param Ang_1.174b
tallokākāminaḥ param Ang_1.300b
tal loke dyūtam ucyate Mn_9.223b
tavāham iti cātmānaṃ K_730a
tavāham iti cātmānaṃ Nar_5.38a
tavāham ity upagataḥ Nar_5.25c
tavāham ity upagatā Nar_12.51c
tavāham ity upagato Nar_5.32a
tavāhaṃvādinaṃ klībaṃ Yj_1.326a
tavaiṣa hṛdi sthitaḥ Mn_8.92b
taskarajñānakāraṇāt Yj_2.203b
taskarapratiṣedhārthaṃ Mn_9.266c
taskarān pūrvataskarāḥ Nar_19.9d
taskaro rājapūruṣaḥ Nar_1.167d
tasmāc ca pāpinā grāhyaṃ YS182v_4.7a
tasmāc ca sacarācaram Yj_3.145d
tasmāc cittaṃ praboddhavyaṃ K_005a
tasmāc charīram ity āhus Mn_1.17c
tasmāc chāstrānusāreṇa K_045a
tasmāc chāstrānusāreṇa YS182v_4.30a
tasmāc chūdras tu yajñārthaṃ YSS_2.64a
tasmācchūdraṃ samāsādya Ang_2,5.13a
tasmācchrāddhamupakrāntaṃ Ang_1.28c
tasmāc śiṣyo nivartate K_713d
tasmājjanaiḥ pradātavyam Ang_2,7.6a
tasmājjñātvā vadetsadā Ang_2,6.14d
tasmāj jyeṣṭhāśramo gṛhī Mn_3.78[68M]d
tasmāt kāryaṃ priyaṃ striyāḥ Yj_3.79d
tasmātkurvīta mānavaḥ Ang_1.325d
tasmāttatkāryakṛdbhavet Ang_1.417d
tasmāttatkṛtyarodhanam Ang_1.96d
tasmāttattu punaścaret Ang_1.271d
tasmāt tat parivarjayet Mn_2.57d
tasmāt tat parivarjayet Mn_4.206[207M]d
tasmāt tat parivarjayet Mn_8.127d
tasmāttatparivarjayet Ang_1.783d
tasmāt tatrādṛto bhavet Mn_7.150[151M]d
tasmāttatraiva taccaret Ang_1.274d
tasmāt tat saṃpravarteta K_050a
tasmāt tad vinirvartate K_560d
tasmāt tan nākṣiped rājā Nar_11.37c
tasmāttanmantramuccaret Ang_1.905b
tasmāt tayoḥ svayonyaiva Mn_5.113[112M]c
tasmāt tasyāśucir dhvaniḥ Mn_4.124d
tasmāt taṃ na vicārayet Par_1.54d
tasmāt taṃ nāvajānīyān Nar_18.30a
tasmāttādṛktu kilbiṣī Ang_1.184b
tasmāt tāṃ na tu dūṣayet Par_10.23d
tasmāt tāṃ parivarjayet Mn_4.6d
tasmāt tāṃ parivarjayet Par_12.23(22)d
tasmāt tāḥ parivarjayet Mn_4.114d
tasmāttu kḷptā ityuktās Ang_1.638a
tasmāttu na tathā ' 'caret Ang_1.6d
tasmāt tu nṛpater ardhaṃ Yj_1.337c
tasmāttu manumuttamam Ang_1.902d
tasmāt teneha kartavyaṃ Yj_3.220a
tasmāttenaiva taṃ yajet Ang_1.116b
tasmātteṣu tathācaret Ang_1.336b
tasmāttvaṃ śrāddhakarmasu Ang_1.576d
tasmāt na labhate kālam K_134c
tasmāt paśyet tu nityaśaḥ Par_12.47(46)d
tasmāt pāpāt pramucyate Mn_11.230[229M]b
tasmāt pāpād viśuddhyarthaṃ YS182v_4.49c
tasmāt pāraśavaḥ smṛtaḥ Mn_9.178d
tasmāt putra iti proktaḥ Mn_9.138c
tasmātputrasya jātasya Ang_1.324c
tasmāt pūjyatamā grahāḥ Yj_1.308d
tasmāt prakāśayet pāpaṃ Par_9.61a
tasmāt prajāviśuddhyarthaṃ Mn_9.9c
tasmāt pratyakṣadṛṣṭo 'pi Nar_M1.65a
tasmātpratyupakāraika- Ang_1.771c
tasmātprabrūhi yatsatyam Ang_2,3.4c
tasmāt prāpnoti rakṣitāt Mn_11.23[22M]d
tasmātsagotre tanayaṃ Ang_1.1009c
tasmāt satyaṃ hi vaktavyaṃ Mn_8.83c
tasmāt satyena bhagavañ Nar_20.31c
tasmātsantastilodakam Ang_1.1106d
tasmātsantaḥ kilaiteṣāṃ Ang_1.333c
tasmāt sabhyaḥ sabhāṃ prāpya Nar_M3.14a
tasmāt samāgame teṣām Mn_11.83[82M]c
tasmātsarvatra tā dṛṣṭāḥ Ang_1.13a
tasmāt sarvaprayatnena Par_3.26c
tasmāt sarvaprayatnena YS182v_3.40a
tasmāt sarvāṇi bhūtāni Mn_7.103[104M]c
tasmātsaṃkalpayitvā 'tha Ang_1.808a
tasmāt sākṣyaṃ vaded ṛtam Mn_8.82d
tasmāt sādhāraṇo dharmaḥ Mn_9.96c
tasmāt sāhasino rājā YSS_2.73c
tasmātsomahutaṃ haviḥ Ang_1.1101d
tasmātsnānāni sarvatra Ang_1.154c
tasmāt svenaiva vīryeṇa Mn_11.32[31M]c
tasmādagnipradaḥ sa tu Ang_1.460b
tasmādaṅgirasā puṇyaṃ Ang_2,1.5a
tasmād atithir ucyate Mn_3.102[92M]d
tasmād atithir ucyate Par_1.42d
tasmādannaṃ samuddhṛtya Ang_1.242c
tasmād annāt punar yajñaḥ Yj_3.124a
tasmād anyad vyapohyaṃ syād Nar_M2.19c
tasmād apsu jalaṃ deyaṃ YS99v_95c
tasmād abhibhavaty eṣa Mn_7.5c
tasmād arthāt sa hīyate Mn_8.56d
tasmād arthāt sa hīyate K_206f
tasmād arthāt sa hīyeta K_589c
tasmād ardhārdhahānitaḥ Yj_2.207d
tasmād avaśyaṃ śrāddheṣu YSS_2.67a
tasmād avidvān bibhiyād Mn_4.191a
tasmād asti paro dehād Yj_3.176c
tasmād asmin sadā yukto Mn_1.108c
tasmād asya vadhaṃ rājā Mn_8.381c
tasmādātmahitaṃ nityaṃ Ang_1.316a
tasmādārtaṃ samāsādya Ang_2,7.2a
tasmāduddhṛtya paścāttu Ang_1.221a
tasmādṛtumatīṃ bhāryāṃ Ang_1.322a
tasmādetattrayasya ca Ang_1.505d
tasmād etat trayaṃ nityaṃ Mn_4.136c
tasmād etat paraṃ manye Mn_12.99c
tasmādetatprabhṛti te Ang_1.574a
tasmād etān na majjayet Nar_20.28f
tasmād etāḥ sadā pūjyā Mn_3.59a
tasmād ete dvijāḥ smṛtāḥ Yj_1.39d
tasmādeteṣu caikakam Ang_1.491d
tasmād etair adhikṣiptaḥ Mn_4.185c
tasmādeva tathācaret Ang_1.833b
tasmād evaṃvidhaṃ pautrair K_556c
tasmādaurasa eva saḥ Ang_1.465b
tasmāddattajaputrāstān Ang_1.352c
tasmāddattasutaḥ svasva- Ang_1.341a
tasmāddattaḥ svayaṃ paścāj Ang_1.381a
tasmād dānaṃ tu tadgrahe Par_12.24(23)d
tasmād durgaṃ vidhīyate Mn_7.74d
tasmād deśe ca kāle ca Nar_8.12a
tasmād dyūtaṃ na seveta Mn_9.227c
tasmād dvijebhyo dattvārdham Mn_8.38c
tasmād dharmaṃ na lopayet Mn_8.16d
tasmād dharmaṃ yam iṣṭeṣu Mn_7.13a
tasmād dharmaṃ sahāyārthaṃ Mn_4.242[243M]a
tasmād dharmāsanaṃ prāpya Nar_M1.28a
tasmād dharmeṇa taṃ bhajet Mn_9.121d
tasmād dharmo na hantavyo Mn_8.15c
tasmād dharmyā pṛthakkriyā Mn_9.111d
tasmād bahvāgamaḥ kāryo K_066c
tasmādbālamanoratham Ang_1.1089b
tasmād bījaṃ praśasyate Mn_10.72d
tasmād brāhmaṇa([ṇya])m uttamam YS182v_5.3d
tasmādbrāhmaṇapuṃgavāḥ Ang_1.1110d
tasmād brāhmaṇarājanyau Mn_11.93[92M]c
tasmād yajñe vadho 'vadhaḥ Mn_5.39d
tasmād yatnena kartavyā K_007a
tasmādyatnena mahatā Ang_1.828a
tasmādyathāruciparam Ang_1.1038c
tasmād yathoktavidhinā K_439a
tasmād yama iva svāmī Mn_8.173a
tasmād yas tasya vikrayī Yj_2.170d
tasmādyāmadvayaṃ sarvair Ang_1.291c
tasmād yuktaṃ parīkṣaṇam Nar_M1.62d
tasmād yugmāsu putrārthī Mn_3.48c
tasmād yuddhaṃ vivarjayet Mn_7.199[200M]d
tasmād rājā nivarteta K_934c
tasmād rājñā nidhātavyo Mn_7.83c
tasmād rājñā viśeṣeṇa Nar_12.117c
tasmādvidvān sūtraveda- Ang_1.848a
tasmād vimuktim anvicchan Mn_11.232[231M]c
tasmād vṛṣalabhītena Par_12.33(32)a
tasmād vaitānakuśalo Mn_11.37[36M]c
tasmādvaidikakṛtyānāṃ Ang_1.13c
tasmān na devāḥ śreyāṃsaṃ Mn_8.96c
tasmān na pīḍayed vastraṃ Par_12.13c
tasmān nānugrahaḥ smṛtaḥ Par_6.56b
tasmān nālpadhano yajet Mn_11.40[39M]d
tasmān nindyān vivarjayet Mn_3.42d
tasmān neheta vistaram Mn_3.126[116M]d
tasmānnyūnaḥ prajāyate Ang_1.405d
tasmānnyūno bhavetputra Ang_1.404c
tasmān matsyān vivarjayet Mn_5.15d
tasmān mantraṃ surakṣitam Yj_1.344b
tasmān māṃsaṃ vivarjayet Mn_5.48d
tasmān medhyatamaṃ tv asya Mn_1.92c
tasmāl lekhyasya duṣṭasya K_288c
tasmiñ jajñe svayaṃ Mn_1.9c
tasmin karmaṇi tuṣṭena K_876c
tasmin kāle yadā bhavet K_161b
tasmin janapade na cet Ang_1.367b
tasmin damo na prayojyo YSS_2.2c
tasmin deśe ya ācāraḥ Mn_2.18a
tasmin dhanikapūrvakam Yj_2.84d
tasmin dharmān nibodhata Yj_1.2d
tasminn aṇḍe sa bhagavān Mn_1.12a
tasminn api pasiddhe 'rthe K_648c
tasminn arthe prabhus tu saḥ K_470b
tasmin naṣṭe vāpi K_607c
tasmin naṣṭe hṛte vāpi K_600c
tasminn asati cārthini Nar_1.144b
tasminn asati cārthini Nar_1.144*1b
tasminnivedite kārye Ang_2,3.5c
tasminnutsārite pāpe Ang_2,3.6a
tasminn ṛṣisabhāmadhye Par_1.8a
tasminn evaṃ kṛte sā cet Nar_20.11c
tasminn evāhny avikṣatam Nar_9.2d
tasminn evāhnyavīkṣitam K_698d
tasminno cetpare 'hani Ang_1.113d
tasmin pātre jalaṃ pibet Par_12.41(40)b
tasmin prete na vācyo 'sau K_326c
tasmin bhogaḥ prayoktavyaḥ K_733a
tasmin moṣe tu saṃśayaḥ Nar_19.26b
tasmin yuktasyaiti nityaṃ Mn_3.127[117M]c
tasmin yugmāsu saṃviśet Yj_1.79b
tasmin yoge 'vatīryate Ang_2,6.3d
tasmin śrāddhadine bhaktyā Ang_1.115a
tasmin sapiṇḍīkaraṇe Ang_1.1007c
tasmin sthāne na cānyathā K_940b
tasmin svapiti tu svasthe Mn_1.53a
tasmiṃś ced dāpyamānānāṃ K_818a
tasmiṃs tasmin kriyāvidhau Mn_12.87d
tasmiṃs tāvat tapaḥ kuryād Mn_11.233[232M]c
tasmai dattaṃ mahāphalam Mn_3.128[118M]d
tasmai dadyāt tu pārthivaḥ K_262d
tasmai nākuśalaṃ brūyān Mn_11.35[34M]c
tasmai māṃ brūhi viprāya Mn_2.115c
tasmai havyaṃ na dātavyaṃ Mn_3.168[158M]c
tasya karma trilakṣaṇam Nar_18.47b
tasya karmavivekārthaṃ Mn_1.102a
tasya karmānurūpeṇa Mn_8.206c
tasya kārye vratādeśaḥ Ang_2,7.3a
tasya kālasya kā kriyā YS182v_3.57b
tasya kuryān nṛpo daṇḍaṃ Mn_8.224c
tasya kuryān nṛpo daṇḍaṃ K_100c
tasya kuryān nṛpo daṇḍaṃ Nar_12.33c
tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ Nar_M2.38d
tasya tatra tathāvidhāḥ Nar_3.03d
tasya tad vardhate nityaṃ Mn_9.255c
tasya tad vitathaṃ kuryāt Mn_9.73c
tasya tasya dhanaṃ bhavet Mn_9.187b
tasya tasyāpnuyāt phalam Yj_1.47d
tasya tāvac chatī saṃdhyā Mn_1.69c
tasya tejomayā lokā Mn_6.39c
tasya te netarasya tu Mn_9.181d
tasya te pratigṛhṇanto Nar_18.50c
tasya te yasya tā gāvo Nar_12.57c
tasya daṇḍavikalpaḥ syād Mn_9.228c
tasya daṇḍaviśeṣāṃs tu Mn_8.119c
tasya daṇḍas tu māṣakaḥ K_757d
tasya daṇḍaḥ kriyāpekṣaḥ Nar_14.6a
tasya deyo na saṃśayaḥ K_145d
tasya dehād vimuktasya Mn_6.40c
tasya doṣam adarśayan K_673d
tasya doṣāḥ pravaktavyā K_301c
tasya doṣo na vidyate K_653d
tasya nityaṃ kṣaraty eṣa Mn_2.107c
tasya nirvāsanaṃ purāt Nar_14.9b
tasya pakṣo na sidhyati K_139d
tasya puṇyaphalaṃ vaktuṃ Ang_1.502a
tasya putrāḥ prajāyante K_018c
tasya putre ca patnyāṃ ca Mn_5.80[79M]c
tasya prakṣubhyate rāṣṭraṃ Mn_9.254c
tasya pretya phalaṃ nāsti Mn_3.139[129M]c
tasya bhāgo na lupyate Mn_9.211d
tasya bhāvaṃ vibhāvayet K_385b
tasya bhūyo 'pi dāpayet K_441d
tasya bhṛtyajanaṃ jñātvā Mn_11.22[21M]a
tasya bhogasya niṣkṛtiḥ Mn_8.150d
tasya madhye suparyāptaṃ Mn_7.76a
tasya mūrtiṃ manīṣiṇaḥ Mn_1.17d
tasya yaḥ kurute hy alam Mn_8.16b
tasya yo na dadāti tām Nar_12.26d
tasya rikthī tam uddharet Yj_2.29b
tasya vakṣyāmi niṣkṛtim YS99v_2d
tasya varṇā yathākramam Yj_3.126d
tasya varṣaśate pūrṇe Nar_1.187a
tasya vā tatsamarpyaṃ syāt K_120c
tasya vāri prasīdati Mn_6.67d
tasya vṛttaṃ kulaṃ śīlaṃ Yj_3.44a
tasya vṛttiḥ prajārakṣā Nar_18.31a
tasya vṛddhiś caturvidhā Nar_1.87d
tasya vyapaiti brāhmaṇyaṃ Mn_11.97[96M]c
tasya vyavahitaśca cet Ang_1.404b
tasya śabdaṃ guṇaṃ viduḥ Mn_1.75d
tasya śāstre 'dhikāro 'smiñ Mn_2.16c
tasya śīghraṃ vidhāyaiva Ang_1.959a
tasya śuddhiṃ vinirdiśet Par_9.23d
tasya śaucaṃ vinirdiśet YS99v_4d
tasya śrāddhaṃ tataḥ kāryaṃ Ang_1.1061a
tasya ṣaḍbhāgabhāg rājā Mn_8.305c
tasya ṣoḍhā śarīrāṇi Yj_3.84a
tasya sakāmāyāḥ striyā api Yj_3.233d
tasya sarvāṇi bhūtāni Mn_7.15a
tasya sīdati tad rāṣṭraṃ Mn_8.21c
tasya sūnustathā nyūna Ang_1.408a
tasya so 'harniśasyānte Mn_1.74a
tasya steyasya niṣkṛtiḥ Mn_8.213d
tasya syād dyūtakāritā Nar_17.2d
tasya syād yasya talpajaḥ Mn_9.170d
tasya syur nirvraṇāni ca Mn_6.53b
tasya svāmī nivartayet K_465b
tasya hṛtvā tu sarvasvaṃ YSS_2.30c
tasya homo nirarthakaḥ Par_1.46d
tasya hy āśu vināśāya Mn_7.12c
tasyā api kṛtaṃ bhavet Ang_1.998b
tasyā api punaḥ kadā Ang_1.39d
tasyā aupāsane śrāddham Ang_1.399a
tasyāgūśca samāpanam Ang_1.73b
tasyāgnir vasate gṛhe Par_5.14b
tasyāñ caiva prasūtasya YS78v_28c
tasyādadīta ṣaḍbhāgaṃ Mn_8.35c
tasyādis tu śarīrakam Yj_3.117b
tasyā doṣam adarśayan Mn_8.225d
tasyā doṣam adarśayan Nar_12.34d
tasyānurūpaṃ mūlyaṃ vā K_792c
tasyānurūpaṃ mūlyaṃ vā Par_9.26c
tasyāpi tat kṣudhā rāṣṭram Mn_7.134[135M]c
tasyāpi dṛṣṭaṃ traividhyaṃ Nar_1516.5a
tasyāpi vārako yāgaḥ Ang_1.30a
tasyāpy annaṃ yathāśakti Mn_3.108[98M]c
tasyāpy annaṃ sodakumbhaṃ Yj_1.255c
tasyāpyannaṃ sodakumbhaṃ Ang_1.876a
tasyāpy aṣṭaguṇo damaḥ Yj_2.239d
tasyāpy eṣa bhaved dharmaḥ Nar_2.08c
tasyāpy eṣa vidhir dṛṣṭo Nar_13.7c
tasyābhāve purandhrihṛt K_576d
tasyām aprakṛtisthāyāṃ Nar_12.21c
tasyām ātmani tiṣṭhantyāṃ Mn_9.130c
tasyām eva tu yo vṛttau Nar_1.56a
tasyārthivādo dātavyo K_123c
tasyārthe sarvabhūtānāṃ Mn_7.14a
tasyārdhavinayaḥ smṛtaḥ Nar_1.223d
tasyāśu kartye aṅgulyau Mn_8.367c
tasyās tu yo bhaved bhartā YS182v_3.24c
tasyās tu sādhanaṃ lekhyaṃ K_225c
tasyās tyāgo vidhīyate Par_4.20d
tasyāsya divyarūpasya Ang_1.498a
tasyāhuḥ saṃpraṇetāraṃ Mn_7.26a
tasyāṃ caiva prasūtasya Mn_3.19c
tasyāṃ caiva prasūtasya YS182v_3.15c
tasyāṃ jātāḥ samāṃśāḥ syur Mn_9.157c
tasyāṃ tu śuklasektāraṃ YSS_2.27a
tasyāṃ tv arocamānāyāṃ Mn_3.62c
tasyāṃ paunarbhavo jāto K_860c
tasyāṃ bhaktyā japanvaset Ang_1.208b
tasyāṃśo daśamaḥ smṛtaḥ Nar_3.06d
tasyāṃśo daśamo deyaḥ K_631c
tasyāḥ ko vā vimūḍhadhīḥ Ang_1.400d
tasyāḥ piṇḍodakaṃ kriyāḥ YS99v_78d
tasyāḥ putro na rikthabhāk K_864b
tasyāḥ purīṣe taṃ māsaṃ Mn_3.250[240M]c
tasyāḥ ṣaḍabdaṃ saṃproktaṃ Ang_1.187c
tasyāḥ syād dviśato damaḥ Mn_8.369b
tasyety uktavato lauhaṃ Yj_2.105a
tasyeha trividhasyāpi Mn_12.4a
tasyeha bhāginau tau tu K_859c
tasyeha bhāginau dṛṣṭau Mn_9.53c
tasyaikasya na sarvasya K_457a
tasyaitatkathitaṃ divyaṃ Ang_1.9c
tasyaitad ātmajaṃ sarvam Yj_3.74c
tasyaitāḥ kathitāḥ sadbhiḥ Ang_1.20a
tasyaiva bhedaḥ steyaṃ syād Nar_14.11a
tasyaiva vā nidhānasya Mn_8.36c
tasyaiva svāmino bhavet K_609b
tasyaivākrośakāriṇam Yj_2.302b
tasyaivācaraṇaṃ pūrvaṃ K_669c
tasyaiṣa vyabhicārasya Mn_9.21c
tasyoktaṃ lakṣaṇaṃ pṛthak Nar_14.2d
tasyotsargeṇa śudhyanti Mn_11.193[192M]c
tasyoddhāraṃ vidur budhāḥ K_209b
tasyoddhāro na vidyate K_209d
tasyopanayanaṃ bhūyaś Ang_1.69a
taṃ karoti śarīriṇam Mn_12.25d
taṃ kānīnaṃ vaden nāmnā Mn_9.172c
taṃ kāmajam arikthīyaṃ Mn_9.147c
taṃ kālaṃ ninayedapi Ang_1.872b
taṃ kṣetrajñaṃ pracakṣate Mn_12.12b
taṃ grāmaṃ daṇḍayed rājā Par_1.60c
taṃ ghātayet mudgarapātaghātaiḥ YSS_1.41d
taṃ ced abhyudiyāt sūryaḥ Mn_2.220a
taṃ jyāyān na vicālayet Mn_8.167d
taṃ tato 'kāritāṃ vṛddhim K_504c
taṃ tasya pitaraḥ sarve Ang_1.552a
taṃ taṃ jñātvā ca saṃbhāṣya Ang_1.215c
taṃ taṃ dṛṣṭvā svato mārgāt Nar_18.6c
taṃ tu vidyād ajāvikam YS182v_3.24d
taṃ dāpayitvā dhanine nṛpeṇa YSS_1.52a
taṃ devanirmitaṃ deśaṃ Mn_2.17c
taṃ devāḥ sthaviraṃ viduḥ Mn_2.156d
taṃ deśakālau śaktiṃ ca Mn_7.16a
taṃ deśāddhārmiko rājā Ang_1.366c
taṃ dharmaṃ na vicālayet Mn_7.13d
taṃ dharmaṃ na vicālayet Mn_12.110d
taṃ dharmaṃ na vicālayet K_040d
taṃ na druhyet kadā cana Mn_2.144d
taṃ pakṣaṃ pravadāmyaham Ang_1.979d
taṃ pāpaṃ vinayen nṛpaḥ Nar_1.178d
taṃ piturviniyojayet Ang_1.981d
taṃ piturviniyojayet Ang_1.992b
taṃ pūrvam abhivādayet Mn_2.117d
taṃ pratīkṣya yathānyāyam K_164c
taṃ pratītaṃ svadharmeṇa Mn_3.3a
taṃ pravakṣyāmy aśeṣataḥ Mn_12.30d
taṃ pravakṣyāmy ahaṃ pūrvaṃ Par_2.2a
taṃ pravaksyāmy aśeṣataḥ Mn_3.169[159M]d
taṃ prāśya vidhinācamya Ang_1.870c
taṃ māṃ vittāsya sarvasya Mn_1.33c
taṃ yatnena jayel lobhaṃ Mn_7.49c
taṃ yas tu dveṣṭi saṃmohāt Mn_7.12a
taṃ yogaṃ susamīkṣyeta Ang_1.184a
taṃ rājā nirdhanaṃ kṛtvā Mn_10.96c
taṃ rājā praṇayan samyak Mn_7.27a
taṃ rājā vinayed bhṛśam Nar_M1.58d
taṃ rāṣṭrād vipravāsayet Mn_8.219d
taṃ rāṣṭrād vipravāsayet Yj_2.187d
taṃ vigarhanti sādhavaḥ Mn_9.68d
taṃ vidyād ātatāyinam K_804f
taṃ śuśrūṣeta jīvantaṃ Mn_5.151[149M]c
taṃ śūdraṃ varjayed vipraḥ Par_11.14c
taṃ śrāddhe bhojayed dvijam Mn_3.138[128M]d
taṃ hi svayaṃbhūḥ svād Mn_1.94a
taṃ hīnavegam anyastrī- Nar_12.17c
taṃ hy asyāhuḥ paraṃ dharmam Mn_4.147c
tā ca nitye smṛte tarām Ang_1.1009b
tā jñātiprabhukāḥ smṛtāḥ K_097d
tāñ śiṣyāc cauradaṇḍena Mn_8.29c
tāḍanaṃ daṇḍam arhati K_970d
tāḍanaṃ nārthato damaḥ K_783d
tāḍanaṃ vandhanaṃ caiva K_963a
tāḍanaṃ vā bṛhaspatiḥ K_664d
tāḍanaṃ hasanaṃ vṛthā Ang_1.1027b
tāḍayitvā kapolayoḥ Ang_1.375d
tāḍayitvā tṛṇenāpi Mn_4.166a
tāḍayitvā tṛṇenāpi Mn_11.205[204M]a
tāḍayitvā tṛṇenāpi Par_11.52c
tāḍayitvā pravāsayet Ang_1.366d
tāṇi nirharato lobhāt Mn_8.399c
tātastaddharmapatnī ca Ang_1.436c
tāte jīvati dattakaḥ Ang_1.434d
tāte bhraṣṭe ca saṃnyaste Ang_1.722c
tāte sati kalatrasya Ang_1.442a
tādṛkkarmaikakaraṇa- Ang_1.1062c
tādṛkcchrāddhakarastu yaḥ Ang_1.1067b
tādṛk chrāddhaṃ na cācaret Ang_1.279d
tādṛk tadyajanaṃ cāsya Ang_1.115c
tādṛkpatnītvameva hi Ang_1.118b
tādṛkpatnītvameva hi Ang_1.425b
tādṛkpitṛkriyākartā Ang_1.1061c
tādṛgguṇā sā bhavati Mn_9.22c
tādṛgdattasutaḥ pituḥ Ang_1.1000b
tādṛg rohati tat tasmin Mn_9.36c
tādṛśaśrāddhakartā 'pi Ang_1.703a
tādṛśasya durātmanaḥ Ang_1.1061b
tādṛśasyāsya pāpinaḥ Ang_1.183d
tādṛśasyāsya vedasya Ang_1.159c
tādṛśasyāsya vedasya Ang_1.160c
tādṛśaṃ karma kuryāccet Ang_1.70c
tādṛśaṃ karma tatkṛtam Ang_1.439d
tādṛśaṃ tamimaṃ yo vai Ang_1.604a
tādṛśaṃ taṃ samudvīkṣya Ang_1.588c
tādṛśaṃ na tadācaret Ang_1.97d
tādṛśaṃ pitaraṃ mṛtam Ang_1.1064b
tādṛśaṃ prayataṃ dvāntam Ang_1.770a
tādṛśaṃ phalam āpnoti Mn_9.161c
tādṛśān saṃpravakṣyāmi Mn_8.61c
tādṛśena śarīreṇa Mn_12.81c
tādṛśairdivyavarṇakaiḥ Ang_1.158d
tān anantaranāmnas tu Mn_10.14c
tān abravīd ṛṣīn sarvān Mn_1.60c
tān ānayed vaśaṃ sarvān Mn_7.107[108M]c
tāni kārukakarmāṇi Mn_10.100c
tāni kuryāttu mohena Ang_1.96a
tāni kṛtyāhatānīva Mn_3.58c
tāni paśyed atandritaḥ Mn_7.120[121M]d
tāni medhyāni sarvaśaḥ Mn_5.132[130M]b
tāni lomāni dhārayet Ang_1.63b
tāni śiṣṭāni sarvāṇi hy Ang_1.729a
tāni samyak pravakṣyāmi Mn_2.89c
tāni samyaṅ nibodhata Mn_11.71[70M]d
tāni sarvāṇi kṛtstraśaḥ Ang_1.452d
tāni sarvāṇi sarvatra Ang_1.1077c
tāni sarvāṇyavāpnoti Ang_1.455c
tāni saṃdhiṣu sīmāyām Mn_8.251c
tāni svakarataḥ śīghraṃ Ang_1.561a
tānīmāni ca bhaṇyate Ang_1.681d
tānīmāni tataḥ punaḥ Ang_1.607d
tānīmāni tataḥ sadā Ang_1.171d
tānīmāni pravacmyataḥ Ang_1.605d
tānīmāni smṛtāni hi Ang_1.474d
tānīmāni smṛtāni hi Ang_1.482d
tānīmāny āśrayanti ṣaṭ Mn_1.17b
tānetāṃstādṛśānvibhuḥ Ang_1.571d
tān eva viprān āsīnān Mn_3.219[209M]c
tāntavasya ca saṃskāre Nar_9.13a
tān doṣān kṣamate yas tu YS182v_3.17c
tān doṣān kṣamate yas tu YS78v_36c
tān dharmavighnakartṝṃś ca YS99v_59c
tān nibodhata kārtsnyena Mn_3.183[173M]c
tān niḥsvān kārayen nṛpaḥ Mn_9.231d
tān prajāpatir āhaitya Mn_4.225[226M]a
tān pravakṣyāmy aśeṣataḥ Mn_3.124[114M]d
tān pravakṣyāmy aśeṣataḥ Mn_10.25d
tān prasahya nṛpo hanyāt Mn_9.269c
tān prājño 'ham iti brūyāt Mn_2.123c
tān bhuktiḥ kurute vaśe Nar_1.69d
tānyakṛtvaiva maurkhyataḥ Ang_1.262d
tāny arvākkālikatayā Mn_12.96c
tānyekavedavarṇaḥ syāt Ang_1.158c
tāny eva pañca bhūtāni Mn_12.22c
tān rājebhena ghātayet Mn_8.34d
tān vitāḍya viḍambya ca Nar_19.12b
tān viditvā sukuśalaiś Nar_19.6a
tān viditvā sucaritair Mn_9.261a
tān vidyād ātmavān nṛpaḥ Nar_19.1d
tān vo 'bhyupāyān vakṣyāmi Mn_11.210[209M]c
tān samāsena vakṣyāmi Mn_12.39c
tān sarvān abhisaṃdadhyāt Mn_7.159[160M]a
tān sarvān ghātayed rājā Mn_9.224c
tān sahasraṃ ca daṇḍayet Mn_9.234d
tān sāvitrīparibhraṣṭān Mn_10.20c
tān havyakavyayor viprān Mn_3.150[140M]c
tāpanaṃ caikaviṃśakam Yj_3.224d
tāpasā yatayo viprā Mn_12.48a
tāpaseṣv eva vipreṣu Mn_6.27a
tāpī payoṣṇī divyā syur Ang_1.918c
tābhir agnim atandritaḥ Mn_2.186d
tābhiḥ sārdham idaṃ sarvaṃ Mn_1.27c
tābhyāmācchādya tatparam Ang_1.83d
tābhyāmācchādya tatpaścāt Ang_1.87a
tābhyāṃ dharmo hi nirbabhau Mn_2.10d
tābhyāṃ sa śakalābhyāṃ ca Mn_1.13a
tābhyāṃ sā dvividhā smṛtā K_472d
tām anena vidhānena Mn_9.69c
tāmasaṃ guṇalakṣaṇam Mn_12.33d
tāmasaṃ guṇalakṣaṇam Mn_12.35d
tāmasīṣūttamā gatiḥ Mn_12.44d
tāmaso raivatas tathā Mn_1.62b
tāmisram andhatāmisraṃ Mn_4.88a
tāmisraṃ lohaśaṅkuṃ ca Yj_3.222a
tāmisrādiṣu cogreṣu Mn_12.75a
tāmudantādibhirhyadan Ang_1.249b
tāmbūlaṃ saktavastilāḥ Ang_2,8.17d
tāmbūlekṣuphale caiva Par_7.33a
tāmrakāt sphaṭikād rakta- Yj_1.297a
tāmramamlena śudhyati Par_7.2b
tāmrarūpyasuvarṇānāṃ Mn_8.131c
tāmrasya rajatasya ca Mn_11.167[166M]b
tāmrāṇi pañcagavyena Par_10.38a
tāmrāyaḥkāṃsyaraityānāṃ Mn_5.114[113M]a
tāmrāyāś ca payo grāhyaṃ YS99v_71c
tāmrikaḥ kārṣikaḥ paṇaḥ Mn_8.136d
tāmre pañca daśāyasi Yj_2.178d
tāmre pañcapalaṃ vidyād Nar_9.12a
tāmre vā mṛnmaye śubhe YS99v_74d
tā yad asyāyanaṃ pūrvaṃ Mn_1.10c
tārakaṃ parikīrtitam Ang_1.167b
tārakāṇi mahātmabhiḥ Ang_1.474b
tāratamyaṃ ca tatparam Ang_1.228d
tāratam yena dātavyam YS182v_4.34c
tāratam yena dātavyaṃ YS182v_4.41a
tāratam yena vā dvijaiḥ YS182v_5.6d
tārapūrveṇa vai vadet Ang_1.792b
tārayiṣyati kiṃvāsmān Nar_1.203c
tā rājasarṣapas tisras Mn_8.133c
tārānakṣatrasaṃcārair Yj_3.172a
tārtīyīkāśramaṃ vrajet Ang_1.64b
tārtīyīke ca vargake Ang_1.672b
tāryaṃ dāpyāni sārataḥ Mn_8.405b
tālajñaś cāprayāsena Yj_3.115c
tālajño labhate hy ardhaṃ K_636c
tālusthācalajihvaś ca Yj_3.199c
tālūdaraṃ bastiśīrṣaṃ Yj_3.98a
tālvasthiparipīḍanam K_458b
tāvaccīrṇavratasyāpi YS182v_3.60a
tāvac cīrṇavratasyāpi YS78v_43c
tāvataḥ śūlān grasati Ang_1.739c
tāvataḥ saṃkhyayā tasmin Mn_8.97c
tāvataḥ saṃkhyayā tasmin Nar_1.188c
tāvatāṃ na phalaṃ tatra Mn_3.176[166M]c
tāvatāṃ na bhaved dātuḥ Mn_3.168[168M]c
tāvatīṃ dātum arhati Mn_8.155d
tāvatīṃ rātrim eva ca Mn_1.72d
tāvato grasate piṇḍān YS78v_40c
tāvato grasate preto Mn_3.133[123M]c
tāvato grasate pretya YS182v_3.29c
tāvato 'tandritān dakṣān Mn_7.61c
tāvato 'bdān amutrānyaiḥ Mn_4.168c
tāvatkālaṃ vaset svarge Par_4.32c
tāvatkṛtvo ha māraṇam Mn_5.38b
tāvattattu samācaret Ang_1.713d
tāvat tat sūtakaṃ gotre Par_3.8a
tāvat tasya tu vetanam Yj_2.196b
tāvat taṃ poṣayen naraḥ Par_9.21b
tāvat tiṣṭhet nirāhārā YS78v_61c
tāvat tiṣṭhen nirāhārā Par_7.12a
tāvattu sūtakaṃ sarvaṃ Ang_1.676c
tāvatteṣāṃ na sūtakam Ang_1.24b
tāvatparyantameva vai Ang_1.678d
tāvatyo bhrūṇahatyāḥ syus Nar_12.26c
tāvatsa tu mṛto tātaḥ Ang_1.462c
tāvat saṃvasate bahiḥ Par_10.21d
tāvat sā bandhane sthāpyā K_489c
tāvat sūtreṇa veṣṭayet Yj_2.103d
tāvat syāt kṣetriṇaḥ phalam Yj_2.161b
tāvat syād aśucir vipro Mn_5.79[78M]c
tāvat syād aśucir vipro Par_3.28c
tāvadeva tato bhaktyā Ang_1.715c
tāvadeva prakurvīta Ang_1.848c
tāvad evāśucir bhavet Mn_5.75[74M]d
tāvadgopucchalomāni Ang_1.60a
tāvad gauḥ pṛthivī jñeyā Yj_1.207c
tāvad dāpyaḥ sabhāṭakam K_663d
tāvad brahma na kīrtayet Mn_4.111d
tāvad bhavaty aprayato Mn_11.153[152M]c
tāvad rājānupālayet Mn_8.27b
tāvadvarṣasahasrāṇi YS99v_91c
tāvanta eva munayaḥ Yj_3.187c
tāvanty abdasahasrāṇi Mn_11.207[206M]c
tāvan nānyaṃ samācaret Mn_2.235b
tāvan naivādhamarṇikaḥ K_563d
tāvanmātreṇa kevalam Ang_1.728d
tāvanmātreṇa ca tataḥ Ang_1.872c
tāvanmātreṇa tatkarma Ang_1.903c
tāvanmātreṇa tattātaḥ Ang_1.466c
tāvanmātreṇa te cāpi Ang_1.557c
tāvanmātreṇa te param Ang_1.1088b
tāvanmātreṇa pitaro Ang_1.554c
tāvanmātreṇa saṃtuṣṭā Ang_1.564a
tāvan mṛdvāri cādeyaṃ Mn_5.126[124M]c
tāv apūrvau dine dine Par_1.49d
tāvān eva sa vijñeyo Mn_8.194c
tāvānevātra kevalam Ang_1.846d
tāvān vadhyasya mokṣaṇe Mn_9.249b
tāvān vadhyasya mokṣaṇe Nar_19.47b
tāv ubhāv apy asaṃskāryāv Mn_10.68a
tāv ubhau gacchataḥ svargaṃ Mn_4.235[236M]c
tāv ubhau cauravac chāsyau Mn_8.191c
tāv ubhau daṇḍam arhataḥ Mn_8.382d
tāv ubhau patitau syātāṃ Mn_9.63c
tāv ubhau bhūtasaṃpṛktau Mn_12.14a
tāv evobhau mahaujasau Mn_12.18d
tā vai nirayabhājinaḥ Ang_1.373b
tāś catasras tu dhānakaḥ K_494d
tāś ca svā cāgrajanmanaḥ Mn_3.13d
tāś ciraṃ narakavedanāḥ Nar_1.200b
tāś ced anyaparigrahāḥ Nar_12.78d
tāsām api yathārhataḥ Mn_9.193b
tāsām ādyāś catasras tu Mn_3.47a
tāsām āhvānam iṣyate K_098d
tāsāṃ krameṇa sarvāsāṃ Mn_3.69[59M]a
tāsāṃ ca pitaraḥ sarve Ang_1.393a
tāsāṃ ced avaruddhānāṃ Mn_8.236a
tāsāṃ caivāniruddhānāṃ Nar_6.17a
tāsāṃ putreṣu jāteṣu Mn_9.149c
tāsāṃ bhartṛkriyāsu tat K_568d
tāsāṃ bhavati tasmāttu Ang_1.118c
tāsāṃ bhavati tasmāttu Ang_1.425c
tāsāṃ madhye śaśiprabham Yj_3.108d
tāsāṃ yā śulkato hṛtā Nar_12.54b
tāsāṃ varṇakrameṇa syāj Mn_9.85c
tāsāṃ śṛṇuta niṣkṛtīḥ Mn_9.19d
tāsu tāsv iha yoniṣu Mn_12.74d
tāsu tāsv iha yoniṣu Yj_3.148b
tāsu vīryam avāsṛjat Mn_1.8d
tāstāḥ puṇyatamāḥ smṛtāḥ Ang_1.644d
tāsv eva bhūtamātrāsu Mn_12.17c
tāṃ kriyāṃ dveṣṭi yo mohāt K_198c
tāṃ jahyāt sāravarjitām K_222d
tāṃ jahyād dūrataḥ kriyām K_222f
tāṃ tyaktvā mātṛvattu tām Ang_1.355d
tāṃ tyajed apare rāṣṭre Par_10.29a
tāṃ diśaṃ tu vilokayet Ang_2,9.16b
tāṃ diśaṃ vāvalokayet Par_5.8d
tāṃ nirīkṣya vinirṇayet K_049b
tāṃ brūyād bhavatīty evaṃ Mn_2.129c
tāṃ yatnena vivarjayet Nar_M2.13d
tāṃ vivarjayatas tasya Mn_4.42a
tāṃścaṇḍāleṣu vinyaset Ang_1.208d
tāṃś ca śrāddhe na bhojayet Mn_3.151[141M]d
tāṃś ca samyak parīkṣayet Mn_7.194[195M]b
tāṃś cārayitvā trīn kṛcchrān Mn_11.191[190M]c
tāṃ śvabhiḥ khādayed rājā Mn_8.371c
tāṃ sādhvīṃ bibhṛyān nityaṃ Mn_9.95c
tāṃs tu devāḥ prapaśyanti Mn_8.85c
tāṃs tu yaḥ stenayed vācaṃ Mn_4.256[257M]c
tāḥ pravakṣyāmy aśeṣataḥ Mn_8.131d
tittirau tu tiladroṇaṃ Yj_3.274a
tithir na jñāyate yadi Par_3.12d
tithivṛddhyā caret piṇḍān Yj_3.323a
tithiḥ kāla iti prokto Ang_1.271a
tithī manvādayaḥ smṛtāḥ Ang_1.637d
tithyagnī na tithistithyāśe Ang_1.637a
tithyarkau na śivo 'śvo 'mā- Ang_1.637c
tiraścāṃ cāmbucāriṇām Mn_12.57b
tiraskartuṃ na śakyate Ang_1.368d
tiraskurvanti sahasā Ang_1.373a
tiraskṛtyoccaret kāṣṭha- Mn_K4.49[50M]a
tirodhānaṃ jaṭāraṇye Ang_1.907c
tiryaktvaṃ kālaparyayāt Yj_3.217b
tiryaktvaṃ tāmasā nityam Mn_12.40c
tiryakpratimukhāgate Mn_8.291b
tiryakṣu prathamaṃ damam Yj_2.242b
tiryagūrdhvanirīkṣaṇam K_386d
tiryagjā ṛṣayo 'bhavan Mn_10.72b
tiryagyoniṃ ca gacchati Ang_2,8.1d
tiryagyonau ca jāyate Mn_4.200[201M]d
tiryagyonau ca jāyate K_643d
tiryañcaḥ pakṣiṇas tathā Mn_5.40b
tilakalkaṃ viśeṣataḥ Ang_1.1098b
tilakaṃ svāminas tathā Yj_1.294b
tilakāñcanasarpiṣām Mn_4.233[234M]d
tilacūrṇaṃ tailapiṣṭaṃ Ang_1.1098c
tilatarpaṇamityapi Ang_1.878d
tiladarbhodakaiḥ prokṣya Par_11.6c
tiladroṇavrayaṃ kuryāt Ang_1.1097c
tiladroṇaṃ tu tittirau Mn_11.134[133M]b
tilapradaḥ prajām iṣṭāṃ Mn_4.229[230M]c
tilaprasthaṃ dvije dadyād Par_6.11c
tilabharjanamapyuta Ang_1.1098d
tilamāṣavrīhiyavā Ang_1.535c
tilamāṣavrīhiyavān Ang_1.1013a
tilasarpiḥpratiśrayān Yj_1.210b
tilā dhānyena tatsamāḥ Mn_10.94d
tilā dhānyena tatsamāḥ Yj_3.39d
tilā dhānyena tatsāmāḥ Nar_1.62d
tilān kṛṣṇājinaṃ chāgaṃ Par_12.48(47)c
tilā māṣās tathā yavāḥ Mn_9.39b
tilā rasā na vikreyā Par_2.7a
tilārcanaṃ tilamukhaṃ Ang_1.1099a
tilārdrakabṛhatkakam Ang_1.534d
tilā syustādṛśāḥ kila Ang_1.1108d
tilāḥ śatasamaṃ tarām Ang_1.533b
tilāḥ sarvatra tūṣṇīkā Ang_1.685c
tilāḥ syuḥ somadevatāḥ Ang_1.1100b
tilairapi yavaistathā Ang_1.860d
tilairjalavimiśritaiḥ Ang_1.1103d
tilairvikiraṇaṃ kuryād Ang_1.1099c
tilair vrīhiyavair māṣair Mn_3.267[257M]a
tilairhastodakaṃ kāryaṃ Ang_1.884c
tilaiś ca vikiren mahīm Mn_3.234[224M]d
tilaudanarasakṣārān Yj_3.36c
tiṣṭhati dviguṇā vṛddhiḥ K_510c
tiṣṭha tiṣṭheti vā bruyāt Nar_12.68c
tiṣṭhatsu cānyāputreṣu Ang_1.459c
tiṣṭhatsv api hi sākṣiṣu K_292d
tiṣṭhanti kila tatpūjā- Ang_1.868a
tiṣṭhanti kila tena vai Ang_1.1092b
tiṣṭhantīṣvanutiṣṭhecca Ang_2,11.4c
tiṣṭhantīṣv anutiṣṭhet tu Mn_11.111[110M]a
tiṣṭhann ūrdhvaṃ rajaḥ pibet Mn_11.110[109M]b
tiṣṭhaṃś caikaḥ sa eva tu K_370b
tiṣṭhejjanakayorna tu Ang_1.422b
tiṣṭhet teṣāṃ ca śāsane Mn_7.37d
tiṣṭhed āsūryadarśanāt Yj_1.25b
tiṣṭhed bhartṛkule yā tu K_916c
tiṣṭhed yuktair adhiṣṭhitam Mn_8.34b
tiṣṭhed vāpi guruṃ kvacit Nar_5.10b
tiṣṭhed vā prapadair dinam Mn_6.22b
tiṣṭheyuś ca nṛpājñayā K_111b
tisrastābhyastu yā nyūnās Ang_1.36c
tisraḥ koṭyo 'rdhakoṭī ca Par_4.32a
tisro rātrī rajasvalāḥ Ang_1.923b
tisro rātrīrāpagāstā Ang_1.929a
tisro rātrīrmanīṣibhiḥ Ang_1.926b
tisro varṇānupūrvyeṇa Yj_1.57a
tisro 'śītīḥ samāhitaḥ Mn_11.220[219M]b
tisro 'ṣṭakā gajacchāyā Ang_1.606c
tīkṣṇaś caiva mṛduś ca syāt Mn_7.140[141M]a
tīkṣṇaś caiva mṛduś caiva Mn_7.140[141M]c
tīkṣṇasyāpi mahīpateḥ Nar_18.41d
tīkṣṇe śūle niveśayet Mn_9.276d
tīritaṃ cānuśiṣṭaṃ ca Mn_9.233a
tīritaṃ cānuśiṣṭaṃ ca Nar_M1.57a
tīritaḥ so 'nuśiṣṭas tu K_495c
tīrtvānena vidhānena Nar_20.20a
tīrthajīvī tadāvāsī Ang_1.768c
tīrthapratigrahī dṛṣṭo Ang_1.768a
tīrthabhūtā hi sādhavaḥ Par_6.61d
tīrthaṃ tad dhavyakavyānāṃ Mn_3.130[120M]c
tīrthādiṣu viśiṣyate Ang_1.154d
tīrthābhigamanena ca Par_12.6b
tīrthe 'raṇye vane 'pi vā Mn_8.356b
tīvram āhur manīṣiṇaḥ K_769f
tīvram āhur manīṣiṇaḥ Nar_1516.3d
tīvrā sā prathitā tu vāk K_772d
tīvro daṇḍaś ca pātyate Nar_1.224d
tuṅgabhadrā ca veṇikā Ang_1.918b
tucchaṃ vikasitamehanam Ang_1.753b
turāyaṇaṃ ca kramaśo Mn_6.10c
turīyo brahmahatyāyāḥ Mn_11.126[125M]a
turyabhāgaḥ sagotrāder Ang_1.377c
turyāṃśo 'pi samāṃśaḥ syāt Ang_1.439c
tulayāmāsa pāṇinā Ang_1.531d
tulayitvā naraṃ pūrvaṃ Nar_20.10a
tulayitvā viṣaṃ pūrvaṃ Nar_20.32c
tulākośe ca taṇḍule K_460b
tulāgnyāpo viṣaṃ kośo Yj_2.95a
tulādīni niyojayet K_412b
tulādīni niyojyāni K_413c
tulādharimameyānāṃ Nar_19.32a
tulādhāraṇavidvadbhir Yj_2.100a
tulāpuruṣa ity eṣa Yj_3.322c
tulāpuruṣa eva ca Par_12.80(79)d
tulāmānapratimāna- K_812a
tulāmānaṃ pratīmānaṃ Mn_8.403a
tulām ity abhimantrayet Yj_2.102d
tulāmeṣobhayaṃ jñeyaṃ Ang_1.641c
tulāyogāṃś ca sarvaśaḥ Mn_9.330d
tulāśāsanamānānāṃ Yj_2.240a
tulā strībālavṛddhāndha- Yj_2.98a
tulitastena sa smṛtaḥ Ang_1.712b
tulitaṃ yaṃ ca kaṃcana Ang_1.705d
tulito yadi vardheta Nar_20.12a
tulyatvenaiva kathitaṃ Ang_1.400c
tulyadoṣe vidaṇḍanam YSS_2.3b
tulyasaṃtānadarśanāt Nar_13.47b
tulyaṃ pratyabdameva vai Ang_1.717b
tulyaṃ śākasahasrasya Ang_1.534c
tulyair atulyair vā dravyaiḥ YSS_2.40a
tulyo daṇḍena caiva hi Yj_2.77d
tuṣāṅgārakapālaiś ca Nar_11.4c
tuṣān bhasma kapālikāḥ Mn_8.250[M248]b
tuṣṭaprakṛtim eva ca Mn_7.209[213M]b
tuṣṭaṃ kṛtvāmbarādibhiḥ Ang_1.387b
tūryaghoṣaiḥ praharṣitaḥ Mn_7.255[229M]b
tūlamūlatuśād ṛte Nar_1.60d
tūlikā upadhānāni YS78v_50a
tūlikādyupadhānāni Par_7.30a
tūṣṇīkaṃ mantravarjanāt Ang_1.86d
tūṣṇīkaṃ mantravarjitam Ang_1.83b
tūṣṇīkaṃ vedamantrakaiḥ Ang_1.843d
tūṣṇīmāsye vinikṣipet Ang_1.236d
tūṣṇīm etāḥ kriyāḥ strīṇāṃ Yj_1.13c
tūṣṇīṃ tiṣṭhanti kevalam Ang_1.620d
tūṣṇīṃ tiṣṭhenmahājaḍaḥ Ang_1.551d
tūṣṇīṃ dhyāyanta āsate Nar_M3.10b
tūṣṇīṃ bhūtasya tiṣṭhataḥ Nar_1.71b
tūṣṇīṃ vā tadyathāruci Ang_1.802b
tṛcenābdaivatena tu Yj_1.24b
tṛcenābdaivatena vā Mn_8.106d
tṛṇakāṣṭhadrumāṇāṃ ca Mn_11.166[165M]a
tṛṇakāṣṭhasya rajjūṇām Par_7.29c
tṛṇakāṣṭhādivikrayaḥ Par_2.7d
tṛṇakāṣṭheṣṭakādikam Nar_6.22d
tṛṇagulmalatātvaṃ ca Yj_3.208c
tṛṇagulmalatānāṃ ca Mn_12.58a
tṛṇaṃ ca gobhyo grāsārtham Mn_8.339c
tṛṇāgnir iva śāmyati Mn_3.168[158M]b
tṛṇāgreṇāpi saṃspṛṣṭvā YS182v_3.26c
tṛṇāni bhūmir udakaṃ Mn_3.101[91M]a
tṛtīyaś ca pratigrahaḥ Mn_10.77d
tṛtīyas tu pratigrahaḥ Nar_18.47d
tṛtīyaṃ tatpituḥ pituḥ Mn_9.140d
tṛtīyaṃ dhanadaṇḍaṃ tu Mn_8.129c
tṛtīyaṃ bhāgam āyuṣaḥ Mn_6.33b
tṛtīyaṃ yajñadīkṣāyāṃ Mn_2.169c
tṛtīyaḥ pañcamo vāpi K_890a
tṛtīyaḥ śapathaś coktas Nar_1.215c
tṛtīyaḥ śapathaḥ proktaḥ K_234c
tṛtīyā prakīrtitā Nar_12.48d
tṛtīyinas tṛtīyāṃśāś Mn_8.210c
tṛtīye 'ṅgendriyair yutaḥ Yj_3.75d
tṛtīye caiva pakṣe tu Par_4.11c
tṛtīyeti ca tāṃ viduḥ Ang_1.455d
tṛtīye tu śikhā dhāryā YS78v_72c
tṛtīye rajakī proktā Par_7.19a
tṛtīye vadham arhati Mn_9.277d
tṛtīye vā caturthake YS99v_87b
tṛtīye spandate tataḥ Yj_3.78d
tṛptā jātāstathā tvaṃ ca Ang_1.1091a
tṛptān ācāmayet tataḥ Mn_3.251[241M]b
tṛptā bhūma na cenno 'dya Ang_1.1091c
tṛptās tu dvijapūjanāt K_006d
tṛptāḥ stheti tathā prokte Ang_1.1090a
tṛptāḥ stheti dvivāraṃ tad Ang_1.840c
tṛptidaṃ phālgunīśrāddham Ang_1.481a
tṛptir dvādaśavārṣikī Mn_3.271[261M]d
tṛptisteṣāṃ bhaviṣyati Ang_1.33d
tṛptiṃ caiva vinirdiśet Ang_1.952b
tṛpto yadi tadā vayam Ang_1.1091b
tṛptyakṛt pātakī bhavet Ang_1.555d
tṛptyarthaṃ pitṛdevānāṃ Yj_1.198c
tṛptyai sataraṇāyāpi Ang_1.484a
tṛṣārtāḥ salilārthinaḥ Par_12.12d
te 'kulācārikāḥ smṛtāḥ YSS_1.34d
te gacchanti yuge yuge Mn_10.42b
te gṛhītvā na turyāśaṃ Ang_1.412c
te ca goghnādayastathā Ang_2,7.9f
te ca bhāgaharāḥ smṛtāḥ Nar_13.16d
te ca yānti samaṃ tu taiḥ Ang_2,7.1d
te ca svā caiva rājñaś ca Mn_3.13c
te cātrāpi vadāmyuta Ang_1.945d
te cāpi bāhyān subahūṃs Mn_10.29a
te cen na dadyus tāṃ bhartre Nar_12.25c
tejaskāmo dvijottamaḥ Mn_4.44d
tejomūrtiḥ pathā rjunā Mn_3.93[83M]d
tejovṛttaṃ nṛpaś caret Mn_9.303d
tejo 'si śukram ity ājyaṃ Par_11.33a
te tathā tatra kalpeyur Ang_2,3.6c
te tam artham apṛcchanta Mn_2.152a
te tasya vighnakartāraḥ Par_6.59a
te tṛptās tarpayanty enaṃ Yj_1.47a
te te syur bruvato mṛṣā Mn_8.89d
te trayo gaurasarṣapaḥ Mn_8.133d
tedāṃ vākyodakenaiva Par_6.62a
te dvādaśa suvarṇās tu K_494e
te dvijā pāpakarmāṇaḥ Par_8.20c
tena krayo vikrayaś ca Nar_1.44a
tena gacchan na riṣyati Mn_4.178d
tena cet kṣatraviprāṇāṃ K_485c
tena ced avivādas te Mn_8.92c
tena caivāpi jīvyate Mn_4.6b
tena caurāḥ prayatnataḥ Nar_19.23b
tena tulyaphalo bhavet Ang_2,7.4d
tena tulyaḥ smṛto rājā Mn_4.86c
tena te pretya paśutāṃ Mn_3.104[94M]c
tena tvām abhiṣiñcāmi Yj_1.281c
tena dattaṃ ca bhūñjīta Nar_7.7c
tena duṣṭaṃ bhavel lekhyaṃ K_280c
tena devaśarīrāṇi Yj_3.168c
tena doṣaśca sumahān Ang_1.1004a
tena doṣeṇa lipyate Mn_9.243d
tena dharmeṇa te sadā K_668b
tena dharmeṇa pārthivaḥ K_041b
tena nārāyaṇaḥ smṛtaḥ Mn_1.10d
tena nityaṃ samācaret YSS_2.40d
te na nīcāstu tena vai Ang_1.230b
tena pātityamāpnuyāt Ang_1.227b
tena pāpena karmaṇā Mn_4.197[198M]d
tena prādhānikaṃ karma Ang_1.460c
tena prāyo 'śucir janaḥ Nar_14.24b
tena bhaktaṃ pradāpayet K_112d
tena bhūyo 'pi śakratvaṃ K_007c
tena bhūrbhāravatyalam Ang_1.366b
tena yad yat sabhṛtyena Mn_7.36a
tena yāti parāṃ gatim Yj_3.167d
tena yāyāt satāṃ mārgaṃ Mn_4.178c
tena yāvatkṛtaṃ na tu Ang_1.462b
tena rūpeṇa taṃ tathā Ang_1.114d
tena lekhyena tat siddhir K_300c
tena vṛttiḥ kusīdinām Nar_1.86d
tena vaikalyadoṣā ye Ang_1.832c
tena sārdhaṃ viniścitya Mn_7.59c
tena snātvā ca pītvā ca YS182v_3.9c
tena snātvā ca pītvā ca YS78v_19c
tena svarge mahīyate Mn_5.155[153M]d
tena svarge mahīyate Mn_8.313b
tena hanyād arīn dvijaḥ Mn_11.33[32M]d
tenāgnihotriṇo yānti Yj_3.184c
tenāgrāhyāḥ surāstu ye Ang_1.229b
tenādharmeṇa mucyate Mn_11.228[227M]d
tenādharmeṇa mucyate Mn_11.229[228M]d
tenānāmikayā spṛśet Yj_3.278d
tenānubhūya tā yāmīḥ Mn_12.17a
tenāparādhaḥ sumahān Ang_1.231a
tenāpy aṃśena hīyeta K_710a
tenāpyudakamātreṇa Ang_1.623c
tenāyaṃ śrāddhakartā syānna Ang_1.105c
tenāyur vardhate rājño Mn_7.136[137M]c
tenārdhavṛddhir moktavyā Mn_8.150c
tenāsya kṣarati prajñā Mn_2.99c
te ninditair vartayeyur Mn_10.46c
tenaitatkarma nācaret Ang_1.254d
tenaiva kṛtsnam āpnoti Mn_3.283[273M]c
tenaiva saha modate Yj_3.116d
tenaiva saha modate Par_4.33d
tenaiva sārdhaṃ prāsyeyuḥ Mn_11.186[185M]c
tenaivocchiṣṭasaṃspṛṣṭaḥ YS78v_42c
tenaivocchiṣṭasaṃspṛṣṭaḥ YS99v_15c
tenocchiṣṭena saṃspṛṣṭaḥ Par_7.22a
tenottiṣṭheyur aṃśataḥ Nar_3.02d
tenopasṛṣṭo yas tasya Yj_1.272a
tenopasṛṣṭo labhate Yj_1.275a
te patanty andhatāmisre Mn_4.197[198M]c
te pāpā yānty adhogatim Mn_3.52d
te 'pi tatra pramodante K_006c
te 'pi taddoṣabhāginaḥ Nar_14.18d
te 'pi taddoṣabhāginaḥ Nar_14.19d
te 'pi tadbhāginas tasmād K_075c
te 'pi tenaiva mārgeṇa Yj_3.185c
te 'pi bhogāya kalpante Mn_7.23c
te 'pi satye pratiṣṭhitāḥ Ang_2,3.2b
te 'pi sarve vigarhitāḥ YS78v_13d
te pṛṣṭās tu yathā brūyuḥ Mn_8.255a
te pṛṣṭās tu yathā brūyuḥ Mn_8.261a
te bhavataḥ svāgatair dhanaiḥ Mn_4.226[227M]d
te 'bhisārya gṛhītavyāḥ Nar_19.11c
tebhya eva na sākṣī syād Nar_1.136c
tebhyas tatra pradīyate Yj_1.264d
tebhyaḥ kāryaṃ vijānatā Mn_3.80[70M]d
tebhyaḥ kriyāparāḥ śreṣṭhās Yj_1.199c
tebhyaḥ pātrebhya eva vai Ang_1.820b
tebhyaḥ sa tu tataḥ prītyā Ang_1.2a
tebhyaḥ sākṣisamanvitam K_255d
te 'bhyāsāt karmaṇāṃ teṣāṃ Mn_12.74a
tebhyo dattam anantaṃ hi YS182v_4.55a
tebhyo dattaṃ niṣphalaṃ syān YS182v_4.56c
tebhyo dadyāttu tatpautras Ang_1.107c
tebhyo dadyāttu tatsutaḥ Ang_1.106d
tebhyo dadyāttu tatsutaḥ Ang_1.722b
tebhyo dadyāt tu yad vasu K_497d
tebhyo 'dhigacched vinayaṃ Mn_7.39a
tebhyo 'py adhyātmavittamāḥ Yj_1.199d
tebhyo rakṣed imāḥ prajāḥ Mn_7.123[124M]d
tebhyo labdhena bhaikṣeṇa Mn_11.123[122M]a
te yad brūyur asat sad vā Nar_18.19c
te yānti paramāṃ gatim Mn_6.93d
te yānti paramāṃ gatim Par_5.24d
te yāsyanti triviṣṭapam Yj_3.329d
te vanaspatayaḥ smṛtāḥ Mn_1.47b
te vineyā viśeṣataḥ Nar_10.6b
te vṛddhāḥ parikīrtitāḥ K_744d
te vai sasyasya jātasya Mn_9.49c
te śastravaddhyā na vihīnadaṇḍyāḥ YSS_1.40d
te śiṣṭā brāhmaṇā jñeyāḥ Mn_12.109c
teṣāmakaraṇātso 'yaṃ Ang_1.109c
teṣām adbhiḥ smṛtaṃ śaucaṃ Mn_6.53c
teṣām anuparodhena Mn_2.236a
teṣām api na bālaḥ syān Nar_1.172a
teṣām apīha vijñeyaṃ Mn_3.200[190M]c
teṣām apy etad ādiśet Mn_11.192[191M]d
teṣām abhāve sāmanta- K_737a
teṣām arthe niyuñjīta Mn_7.62a
teṣām ādyam ṛṇādānaṃ Mn_8.4a
teṣām ārakṣabhūtaṃ tu Mn_3.204[194M]a
teṣām idaṃ tu saptānāṃ Mn_1.19a
teṣām iha na vidyate Yj_3.194d
teṣām ukto vidhiḥ kramāt Nar_12.11d
teṣāmuccāraṇaṃ bhavet Ang_1.672d
teṣām utpannatantūnām Mn_9.203c
teṣām udakam ānīya Mn_3.210[200M]a
teṣām udvijate pāpaṃ Par_8.8c
teṣām ṛṣīṇāṃ sarveṣāṃ Mn_3.194[184M]c
teṣām eko 'nyathāvādī K_359c
teṣām eva sa iṣyate Nar_13.23b
teṣāṃ grāmyāṇi kāryāni Mn_7.120[121M]a
teṣāṃ ca viśvedevāste Ang_1.671a
teṣāṃ ca samupārjanam Mn_7.152[153M]b
teṣāṃ cāvaraṇe rataḥ Mn_3.163[153M]b
teṣāṃ cāsaṃbhave trayaḥ Par_8.14b
teṣāṃ cet prasṛtānāṃ yo K_635a
teṣāṃ caiva viśeṣataḥ YS182v_4.35d
teṣāṃ chittvā nṛpo hastau Mn_9.276c
teṣāṃ jihvāṃ samutkṛtya Nar_M2.37c
teṣāṃ tatpratyayā vṛttiḥ Nar_1.16c
teṣāṃ tatsūtakaṃ tataḥ Ang_1.677d
teṣāṃ tat sūtakaṃ bhavet Par_3.7d
teṣāṃ tatsūtakaṃ bhavet Ang_1.93d
teṣāṃ tāmāśiṣaṃ gṛhya Ang_1.897a
teṣāṃ tu tatparā vṛttiḥ K_570c
teṣāṃ tu samāvetānāṃ Mn_2.139a
teṣāṃ teṣāṃ kriyābhedāc Ang_1.1044a
teṣāṃ teṣūpajāyate Mn_12.73d
teṣāṃ trayāṇāṃ śuśrūṣā Mn_2.229a
teṣāṃ triḥ saptako gaṇaḥ Nar_12.109d
teṣāṃ tretāgninā dagdhaṃ Ang_2,6.11a
teṣāṃ tvagasthiromāṇi Mn_4.221[222M]c
teṣāṃ tv avayavān sūkṣmān Mn_1.16a
teṣāṃ daṇḍas tu tāḍanam K_962d
teṣāṃ daṇḍaṃ vratañ cāpi YSS_2.1c
teṣāṃ dattvā ca bhuktvā ca YS182v_1.14c
teṣāṃ dattvā tu hasteṣu Mn_3.223[213M]a
teṣāṃ dāsās tripañcakāḥ Nar_5.02d
teṣāṃ dṛṣṭo 'gnisaṃgamāt Nar_9.10d
teṣāṃ doṣān abhikhyāpya Mn_9.262a
teṣāṃ dharmān yathoditān Mn_7.203[204M]b
teṣāṃ na dadyād yadi tu Mn_8.184a
teṣāṃ nindā na kartavyā Par_1.33c
teṣāṃ nindā na kartavyā Par_11.51a
teṣāṃ niṣṭhā tu vijñeyā Mn_8.227c
teṣāṃ bhuktvā ca pītvā ca Par_10.34a
teṣāṃ ye ye pare pare Ang_2,4.6b
teṣāṃ rājā na marṣayet Nar_10.5d
teṣāṃ vādaḥ svavargeṣu K_350e
teṣāṃ vṛttaṃ pariṇayet Mn_7.122[123M]c
teṣāṃ vedavido brūyus Mn_11.85[84M]a
teṣāṃ vai mantrataḥ kriyāḥ Yj_1.10d
teṣāṃ voḍhāpitā jñeyas Nar_13.16c
teṣāṃ śaṅkānirāsāya Ang_1.882a
teṣāṃ śuddhyartham evātra YS182v_4.33c
teṣāṃ śrāddhe tyāgamātrāt Ang_1.1079a
teṣāṃ śrāddhaikakaraṇam Ang_1.1069a
teṣāṃ ṣaḍ bandhudāyādāḥ Mn_9.158c
teṣāṃ ṣaḍ bandhudāyādāḥ Nar_13.45a
teṣāṃ sa eva dharmaḥ syāt Nar_13.15c
teṣāṃ satatam ajñānāṃ Mn_11.43[42M]a
teṣāṃ sarvatragaṃ tejaḥ Mn_9.321c
teṣāṃ sarvasvam ādāya Mn_7.124[125M]c
teṣāṃ sarvasvam ādāya K_820c
teṣāṃ sarvasvam ādāya Nar_19.14c
teṣāṃ sākṣyam asaṃśayam K_347d
teṣāṃ sthānacatuṣṭayam Yj_3.85d
teṣāṃ snātvā viśuddhyarthaṃ Mn_6.69c
teṣāṃ syān madhyamaṃ dhanam Mn_9.113d
teṣāṃ svasamayair dharma- K_047c
teṣāṃ svaṃ svam abhiprāyam Mn_7.57a
teṣāṃ svāmī na daṇḍabhāk Nar_11.27d
teṣu teṣu ca ye dvijāḥ Par_11.50d
teṣu teṣu tu karmasu Ang_1.8d
teṣu teṣu tu kṛtyeṣu Mn_9.297a
teṣu darbheṣu taṃ hastaṃ Mn_3.216[206M]c
teṣu satyaṃ na vidyate Nar_1.141d
teṣu samyag vartamāno Mn_2.5a
teṣu sarveṣu saṃcintya Ang_2,10.21e
te ṣoḍaśa syād dharaṇaṃ Mn_8.136a
te 'ṣṭau likṣā tu tās tisro Yj_1.362c
teṣv asatsv apsu nikṣipet Nar_1.100d
teṣv eva triṣu tuṣṭeṣu Mn_2.228c
teṣv eva nityaṃ śuśrūṣāṃ Mn_2.235c
te samyag upajīveyuḥ Mn_10.74c
te sarvārtheṣv amīmāṃsye Mn_2.10c
te sarve devatāḥ kila Ang_1.673d
te sarve dharmatatparāḥ Ang_1.1068b
te sarve panasastvekaḥ Ang_1.541a
te sarve 'pi vigarhitāḥ YS182v_2.8d
te sarve smaraṇāttasya Ang_1.901c
te saṃkarāḥ śvapākādyās Nar_12.109c
te suvarṇas tu ṣoḍaśa Mn_8.134d
te suvarṇas tu ṣoḍaśa Yj_1.363d
te 'sya gṛhyāṇi karmāṇi Mn_7.78c
te 'sya sarvāṇy avekṣeran Mn_7.81c
te syur dāpyā ṛṇaṃ tathā K_403d
te syur bhedād asākṣiṇaḥ Nar_1.142d
te syur bhrūṇahabhiḥ samāḥ Nar_12.25d
te svargaṃ yogino yathā Yj_1.324d
te hi pāpakṛtāṃ vaidyā Ang_2,2.5a
te 'horātravido janāḥ Mn_1.73d
te hy enaṃ kupitā hanyuḥ Mn_9.313c
taijasānāṃ maṇīnāṃ ca Mn_5.111[110M]a
tair apy anuṣṭhito dharma YS182v_5.4c
tair ṛṇaṃ sādhayet kramāt K_234d
tairetaiḥ karmabhiḥ śubhaiḥ Ang_1.191d
tair eva cāvṛto bhūtaiḥ Mn_12.20c
tair eva prahito na cet Nar_1516.31d
tair evaṃ sādhayet kramāt Nar_1.215d
tairjanairdātṛdāpakaiḥ Ang_1.369b
tair tair upāyaiḥ saṃgṛhya Mn_8.48c
tair dattam upajīvanam K_905d
tair bhūtaiḥ sa parityakto Mn_12.21c
tairyagyonān vayo'tigān Mn_7.149[150M]b
tairyagyonās tathaiva ca Mn_7.150[151M]b
tailadroṇyāṃ vinikṣipya Ang_1.989c
tailabindur ivāmbhasi Mn_7.33d
tailabindur ivāmbhasi Par_12.80(79)b
tailabhaiṣajyapāne ca YS99v_51a
tailasya ca ghṛtasya ca Mn_8.328b
tailahṛt tailapāyī syāt Yj_3.211c
tailaṃ tailapakaḥ khagaḥ Mn_12.63b
tailaṃ madhu guḍaṃ kuśān Mn_10.88d
tailaṃ vā miśritaṃ ghṛtaiḥ YSS_2.37d
tailānāṃ caiva sarveṣāṃ K_511a
tailānāṃ caiva sarveṣāṃ Nar_1.95a
tailikaḥ kūṭakārakaḥ Mn_3.158[148M]d
tailena lavaṇenāpi Ang_1.235a
tailenāvikṛtena vā Nar_12.81b
taiś cāpi saṃyatair bhāvyaṃ Yj_1.225c
taistaiste nikhilā jñeyā Ang_1.298a
taiḥ saṃsarati so 'vaśaḥ Yj_3.169d
taiḥ sārdhaṃ cintayed rājyaṃ Yj_1.312c
taiḥ sārdhaṃ cintayen nityaṃ Mn_7.56a
toyapravartanān kheyo Nar_11.15c
toyamadhye manuṣyasya Nar_20.29a
toyasya vidhim uttamam Nar_20.25b
toyasyāgamane tathā K_110b
toyaṃ pibati vaktreṇa Par_12.56(55)c
toyaṃ vāpi pibed yadi Par_9.12b
toyaṃ vāpi pibed yadi YS99v_47b
toyaṃ harati raśmibhiḥ Mn_9.305b
toyāgnī spaṣṭakṛttamau Nar_20.30b
toṣayitvā pradānādyair Ang_1.361c
toṣayedbrāhmaṇān sadā Ang_2,12.15d
toṣayedyaḥ suniścitam Ang_2,10.19d
tau ubhau coradaṇḍena K_828c
tau tu jātau parakṣetre Mn_3.175[165M]a
tau dvau nirayagāminau Par_11.47b
tau dharmaṃ paśyatas tasya Mn_12.19a
tau nṛpeṇa hy adharmajñau Mn_8.59c
tauryatrikaṃ vṛthāṭyā ca Mn_7.47c
taulyagaṇimameyānām K_390a
tau vinā tatsutau tathā K_536d
tau hi cyutau svakarmabhyaḥ Mn_8.418c
tau hīdaṃ bibhṛto jagat Nar_1516.21d
tyaktabhāryaṃ dattaputraṃ Ang_1.748c
tyaktavyāḥ kṛtalakṣaṇāḥ Mn_9.239b
tyaktasnānaṃ tyaktasaṃdhyaṃ Ang_1.752c
tyaktāgnir vārdhuṣis tathā Mn_3.153[143M]d
tyaktāgniṃ sarvam ādāya YSS_2.24c
tyaktātmā manur abravīt Nar_19.46d
tyaktāvāritā vijñeyāḥ YSS_2.18c
tyakto vā syād akāraṇāt Mn_9.177b
tyaktvā ca śaraṇāgatam Yj_3.288d
tyaktvā taṃ grāmamādarāt Ang_1.50d
tyaktvā duṣṭāṃs tu sāmantān K_742a
tyaktvānyatamayā tanum Mn_6.32b
tyaktvā pitāmahaṃ tvanya- Ang_1.1002a
tyaktvā bandhūn sutān patim Par_10.30d
tyaktvā saṅgāñ śanaiḥ śanaiḥ Mn_6.81b
tyaktvā samyagvicāyaiva Ang_1.1003a
tyakvā saṅgān parivrajet Mn_6.33d
tyajatāṃ hi svatantratām K_716d
tyajato dharmanaipuṇaṃ Mn_10.85b
tyajanto 'patitān bandhūn YS99v_19a
tyajan dāpyas tṛtīyāṃśam Yj_1.76c
tyajan dviguṇam āvahet Yj_2.193b
tyajann apatitān etān Mn_8.389c
tyajan bhāryām avasthāpyo Nar_12.95c
tyajec ca mṛṇmayaṃ pātraṃ Par_10.37a
tyajet kanyāṃ vigarhitām Mn_9.72b
tyajet pathi sahāyaṃ yaḥ K_660a
tyajetpitāmahaṃ yatnāt Ang_1.1005a
tyajet proṣitabhartṛkā Yj_1.84d
tyajed anyad vaded asau K_195b
tyajed āśvayuje māsi Mn_6.15a
tyajedghaṭaprahāreṇa Ang_1.140c
tyajed deśaṃ kṛtayuge Par_1.25a
tyajed dohyādi yo naraḥ K_686b
tyajedvarṣatrayaṃ tathā Ang_1.762d
tyajen naṣṭaśrutāṃ tathā Par_10.33b
tyajeyus tāṃ tu gotriṇaḥ Par_10.35b
tyayalakṣaṇalakṣitā Ang_1.4b
tyāgaḥ parigrahāṇāṃ ca Yj_3.157c
tyāgāt tan niṣkrayād api Yj_2.182d
tyāgināṃ kulayoṣitām Mn_3.245[235M]b
tyāgino 'yājyayājakāḥ Nar_1.162b
tyāgī ca śatadaṇḍabhāk Yj_2.237d
tyāgena tapasaiva ca Mn_10.111d
tyājyaṃ tasya punar bhavet K_692d
tyājyā vā kulasaṃnidhau Mn_9.83d
tyājyā sā bandhubhiś caiva YS182v_4.39c
tyājyaiti parikīrtitā YS182v_3.24b
tyuktuṃ na śakyate śrāddhaṃ Ang_1.634c
trapuṇaḥ sīsakasya ca Mn_5.114[113M]b
trapuṣaḥ sīsakasya ca Nar_1.93b
trapuṣe vāruke dve tu K_822:2a
trapusīsakatāmrāṇāṃ Yj_1.190a
traya evādhanāḥ smṛtāḥ Mn_8.416b
trayaproṣitanikṣipta- K_592a
trayam etad vivādakṛt Nar_M1.21d
trayaś ca āśramo mukhyāḥ Par_8.27c
trayaś cāśramiṇaḥ pūrve Mn_12.111c
trayaścāśramiṇo mukhyā Ang_2,5.1c
trayas te narakaṃ yānti Par_7.7a
trayas te narakaṃ yānti YS182v_3.22c
trayas te narakaṃ yānti YS78v_23c
trayas te nāmadhārakāḥ Par_8.16d
trayas te nāma bibhrati Mn_2.157d
trayastriṃśatkoṭisaṃkhya- Ang_1.602a
trayaṃ brahma sanātanam Mn_1.23b
trayaṃ suviditaṃ kāryaṃ Mn_12.105c
trayaḥ parārthe kliśyanti Mn_8.169a
trayaḥ saṃgrahaṇakramāḥ Nar_12.62d
trayaḥ svatantrā loke 'smin Nar_1.28a
trayāṇām api caiteṣāṃ Mn_12.30a
trayāṇām api caiteṣāṃ Mn_12.34a
trayāṇām apy upāyānāṃ Mn_7.200[201M]a
trayāṇām udakaṃ kāryaṃ Mn_9.186a
trayāṇāṃ yaḥ pramāṇajñaḥ Ang_2,5.3c
trayīniṣkarṣam anvaham Mn_4.125b
trayī yasmin pratiṣṭhitā Mn_11.265[264M]b
trayī rakṣyā tu saṃkarāt Nar_12.117d
trayodaśakamārṣakam Ang_1.347d
trayodaśa tṛtīye syād Ang_1.609a
trayodaśa trayodaśa Ang_1.611b
trayodaśī ca śeṣās tu Mn_3.47c
trayodaśīprabhṛtyetā Ang_1.927c
trayo dharmā nivartante Mn_10.77a
trayo 'dharmyās tv ataḥ pare Nar_12.44d
trayo 'pi vidhivat kṛtāḥ Mn_6.70b
trayo 'py enaḥ suniṣkṛtim Mn_11.85[84M]b
trayo lakṣās tu vijñeyāḥ Yj_3.102a
trayo varṇā dvijātayaḥ Mn_10.4b
trayo varṇā dvijātayaḥ Mn_11.150[149M]d
trayo varṇā dvijātayaḥ Yj_3.255d
trayo varṇā dvijātayaḥ Par_12.2d
trayo varṇā dvijādayaḥ K_721b
trayyāṃ caiva narādhipaḥ Yj_1.311d
trasareṇavo 'ṣṭau vijñeyā Mn_8.133a
trasareṇuṃ pracakṣate Mn_8.132d
trasareṇū rajaḥ smṛtam Yj_1.362b
trāyate pitaraṃ sutaḥ Mn_9.138b
trāyasvāsmād abhīśāpāt Yj_2.110c
trikālaṃ mārutāśanaḥ Par_6.5d
triguṇaṃ kṣattriyasyaiva YS182v_4.14a
triguṇaṃ vaiśyayogataḥ Ang_1.192b
triguṇaṃ syād vanasthānāṃ Mn_5.137[135M]c
triguṇo nagarasya tu Mn_8.237d
tricatuḥpañcakṛtvo vā K_336c
tricatuḥpañcakṛtvo vā Nar_1.216c
triṇāciketadauhitra- Yj_1.220c
triṇāciketaḥ pañcāgnis Mn_3.185[175M]a
triṇy ādyāny āśritās tv eṣāṃ Mn_7.72a
tridaṇḍam etan nikṣipya Mn_12.11a
tridaṇḍīti sa ucyate Mn_12.10d
tridaṇḍī sakamaṇḍaluḥ Yj_3.58b
tridinaṃ caikadivasaṃ Ang_1.678a
tridinaṃ caikabhaktāśī Par_8.39a
tridinaṃ naktabhojanaḥ Par_8.39b
tridinaṃ mārutāśanaḥ Par_8.39d
tridaivatyāni kevalam Ang_1.660d
tripakṣapakṣasaptāhaṃ K_751c
tripakṣaṃ parato bhavet K_155d
tripakṣāt parataḥ so 'rthaṃ K_539c
tripakṣād abruvan sākṣyam Mn_8.107a
tripañcābdaṃ vidhīyate YS182v_4.24d
tripaṇaṃ brāhmaṇo bhavet YSS_2.43b
tripadā caiva sāvitrī Mn_2.81c
tripalaṃ tu payaḥ pibet Par_4.8b
tripalaṃ tu susūkṣmāṇām Nar_9.14c
tripādakṛcchro vijñeyaḥ YS182v_4.26c
tripādaṃ caiva karṇe tu Par_9.18c
tripāde govṛṣaṃ dadyāc Par_9.15c
tripāde tu śikhā varjaṃ Par_9.14c
tripāde tu śikhāvarjaṃ YS99v_53c
tripuruṣī yā svatantrā K_317c
tripūrṣacaryāvṛttāntaḥ Ang_1.769c
triprakārasya karmaṇaḥ Mn_12.51b
triprāyakavidhau tathā Ang_1.76b
tribhāgo mūlyam ucyate K_700b
tribhir anyaḥ pravartate Mn_4.9b
tribhir etair avicchinnā K_318c
tribhir eva tu yā bhuktā K_327a
tribhir māsair vyapohati Mn_11.115[114M]d
tribhirmāsairvyapohati Ang_2,9.2d
tribhir varnair atandritaḥ YS182v_5.5b
tribhir varṣair viśudhyati Par_7.9b
tribhir varṣair vyapohati Mn_11.178[177M]d
tribhir varṣair vyapohati YS182v_3.12d
tribhir varṣair vyapohati YS78v_26d
tribhiḥ kṛcchrair vyapohati Mn_11.197[196M]d
tribhiḥ pañcabhir eva vā Mn_2.43d
tribhya eva tu vedebhyaḥ Mn_2.77a
tribhyo yasmāt pravartate Nar_M1.21b
trimadhus trisuparṇakaḥ Yj_1.219d
trimāsayāvakāhārā Ang_1.224c
triyavaṃ tv ekakṛṣṇalam Mn_8.134b
triyugaṃ ca caturyugam Par_12.54(53)b
triyonir dvyabhiyogaś ca Nar_M1.9c
triyoniḥ kīrtyate tena Nar_M1.21c
trir abdasyeha nirvapet Mn_3.281[271M]b
trir ayaṃ prāṇasaṃyamaḥ Yj_1.23d
trir ahnas trir niśāyāṃ ca Mn_11.223[222M]a
trir ahno 'bhyupayann apaḥ Mn_11.259[258M]b
trir ācāmed apaḥ pūrvaṃ Mn_2.60a
trir ācāmed apaḥ pūrvaṃ Mn_5.139[137M]a
trirātraphaladā nadyaḥ Ang_1.913c
trirātram aśucir bhavet Mn_5.76[75M]b
trirātram aśucir bhavet Mn_5.81[80M]b
trirātram aśucir bhavet Par_3.16/1d
trirātram aśucir bhavet Par_3.45d
trirātram āvratādeśād Yj_3.23c
trirātram ā vratādeśād Par_3.17c
trirātram āhur āśaucam Mn_5.80[79M]a
trirātram upavāsayet Par_6.23b
trirātram upavāsitvā Par_10.5c
trirātram upavāsitvā tv Par_10.19c
trirātram upavāsī syād Par_11.55a
trirātram upavāsena Par_11.10c
trirātraṃ kṣitipātane Par_11.53d
trirātraṃ kṣepaṇaṃ smṛtam Mn_4.119b
trirātraṃ tatra kārayet YS182v_3.50b
trirātraṃ tu prakurvīta YS99v_10c
trirātraṃ daśarātraṃ vā Yj_3.18a
trirātraṃ prathame pakṣe Par_4.11a
trirātraṃ syād abhojanam Mn_11.166[165M]d
trirātrāc cuddhir iṣyate YS182v_3.65d
trirātrāc chuddhim āpnuyāt Par_6.26d
trirātrāc chuddhir iṣyate Mn_5.67[66M]d
trirātrāc chuddhir iṣyate Mn_5.71[70M]d
trirātrānte ghṛtaṃ prāśya Yj_3.287c
trirātreṇa viśuddhiḥ syād YS99v_11c
trirātreṇaiva śudhyati Mn_5.88[87M]d
trirātreṇaiva śudhyati Par_7.12b
trirātreṇaiva śudhyati YS99v_8d
trirātre tu tataḥ pūrṇe Par_3.46a
trirātrair eva ca tribhiḥ Mn_5.64[63M]b
trirātropoṣaṇaṃ bhuṅkte Ang_2,8.20c
trirātropoṣito japtvā Yj_3.301a
trirātropoṣito hutvā Yj_3.303a
trir āyamya śanair asūn Mn_3.217[207M]b
trir āhūtam anāyāntam K_203a
trir japitvāghamarṣaṇam Mn_11.259[258M]d
trir vittapūrṇapṛthivī- Yj_1.48a
trir vai vedasya saṃhitām Mn_11.77[76M]d
trir vai vedasya saṃhitām Yj_3.249b
trivarga iti tu sthitiḥ Mn_2.224d
trivargas tatra vardhate Yj_1.74d
trivargeṇābhivardhate Mn_7.27b
trivāraṃ pitṛsūnunā Ang_1.1090b
trivāraṃ pratiroddhā vā Mn_11.80[79M]a
trivāraṃ śrāddhamūcire Ang_1.785d
trividhas trividhaḥ kṛtsnaḥ Mn_12.51c
trividhasyāpi lekhyasya K_284a
trividhasyāsya dṛṣṭasya Nar_1.67a
trividhaṃ karma mānasam Mn_12.5d
trividhaṃ karmasaṃbhavam Mn_1.117b
trividhaṃ kṣatriyasyāpi Nar_1.49a
trividhaṃ pāpaśuddhyarthaṃ YS182v_4.51a
trividhaḥ pratibhūr dṛṣṭas Nar_1.104c
trividhaḥ sāhaseṣv eva Nar_19.38c
trividhā trividhaiṣā tu Mn_12.41a
trividhā vā samāsataḥ Ang_2,1.3d
trivṛtāgniṣṭutāpi vā Mn_11.74[73M]d
trivṛtā granthinaikena Mn_2.43c
triśataṃ daṇḍam arhati K_405d
triṣaḍādidinātmakāḥ Ang_1.36d
triṣu daṇḍo manīṣibhiḥ Nar_14.20b
triṣu piṇḍaḥ pravartate Mn_9.186b
triṣu varṇeṣu yāni syur Mn_8.124c
triṣu varṇeṣu yāni syur Nar_19.43c
triṣu varṇeṣu vijñeyaṃ K_715c
triṣu sthāneṣu tatparam Ang_1.853d
triṣv apy eteṣu dattaṃ hi Mn_4.193a
triṣv apramādyann eteṣu Mn_2.232a
triṣv eteṣv itikṛtyaṃ hi Mn_2.237a
triṣv evārtheṣu sūribhiḥ Nar_1.104d
trisaptāhāt tu dāpayet K_456b
trisahasreṇa kṣatriye Par_11.17d
trisaṃdhyam avagāhanam Par_6.12d
trisaṃdhyam avagāhanam Par_6.36d
trisaṃdhyam avagāhanam Par_8.31b
trisaṃdhyaṃ snānam ity uktaṃ Par_9.57c
trisuparṇaḥ ṣaḍaṅgavit Mn_3.185[175M]b
triṃśataṃ govṛṣaṃ caikaṃ Par_6.41c
triṃśatkarkaṭake nāḍyo Ang_1.646a
triṃśat kalā muhūrtaḥ syād Mn_1.64c
triṃśat paṇam avāpnoti YSS_2.6c
triṃśad goś caiva dakṣiṇām Par_6.18d
triṃśaddināni śūdrasya Yj_3.22c
triṃśadbhāgaḥ kṣayo mataḥ Yj_2.180b
triṃśadrātrāt pareṇa tu K_207d
triṃśadvarṣaṃ tyaktapitṛ- Ang_1.182a
triṃśadvarṣo vahet kanyāṃ Mn_9.94a
triṃśāṃśo romaviddhasya Nar_9.15a
triḥ catuḥ pañcakṛtvo vā K_235c
triḥ prāśyāpo dvir unmṛjya Yj_1.20a
trīṇi karmāṇi jīvikā Mn_10.76b
trīṇi kṛcchrāṇi saṃcaret Par_10.9d
trīṇi cātra praśaṃsanti Mn_3.235[225M]c
trīṇi devāḥ pavitrāṇi Mn_5.127[125M]a
trīṇi varṣāṇy atandritaḥ Mn_2.82b
trīṇi varṣāṇy udīkṣeta Mn_9.90a
trīṇi śrāddhe pavitrāṇi Mn_3.235[225M]a
trīṇy ahāni vinirdiśet YS99v_76d
trīṇy uttarāṇi kramaśaḥ Mn_7.72c
trīṇy etāni sakṛt sakṛt Nar_12.28d
trīṇy etāny avibhājyāni Nar_13.6c
trīṇy eva sāhasāny āhus Nar_1516.6c
trīn aṃśān kṣatriyāsutaḥ Mn_9.153b
trīn ṛtūn samatikramya Nar_12.24c
trīn kṛcchrān ācared vrātya- Yj_3.288a
trīn paṇān dāpyate damaṃ YSS_2.34d
trīn pādāṃs tu samācaret Par_9.38d
trīn māsān hāriṇena tu Mn_3.268[258M]b
trīn lokān vijayed gṛhī Mn_2.232b
trīn varṇān dhārmiko nṛpaḥ Mn_8.123b
trīn vidyād ātmano guṇān Mn_12.24b
trīṃs tu tasmād dhaviḥśeṣāt Mn_3.215[205M]a
tretāyāṃ gautamāḥ smṛtāḥ Par_1.24b
tretāyāṃ grāmam utsṛjet Par_1.25b
tretāyāṃ jñānam ucyate Mn_1.86b
tretāyāṃ jñānam ucyate Par_1.23b
tretāyāṃ daśabhir dinaiḥ Par_1.27b
tretāyāṃ dvāpare 'pare Mn_1.85b
tretāyāṃ dvāpare yuge Par_1.22b
tretāyāṃ māṃsam āśritāḥ Par_1.32b
tretāyāṃ sparśanena ca Par_1.26b
tretāsv āhūya dīyate Par_1.28b
tredhā vibhajya tatpiṇḍaṃ Ang_1.978a
tredhā vibhajya taṃ piṇḍaṃ Ang_1.996c
traikālyasaṃdhyākaraṇāt Yj_3.307c
trailokyaṃ tārayanty ete Par_8.21c
trailokyaṃ sacarācaram Mn_11.236[235M]d
traivārṣikādhikānno yaḥ Yj_1.124a
traividyanṛpadevānāṃ Yj_2.211a
traividyaprahitaṃ tatra K_352c
traividyavṛddhān viduṣas Mn_7.37c
traividyaṃ vṛttimad brūyāt Yj_2.185c
traividyāḥ śucayo dāntās Mn_9.188c
traividyenejyayā sutaiḥ Mn_2.28b
traividyebhyas trayīṃ vidyāṃ Mn_7.43a
traividyair eva kārayet K_083b
traividyo hetukas tarkī Mn_12.111a
tryaṅgahīnas tu kartavyo Yj_2.297c
tryadhiṣṭhānasya dehinaḥ Mn_12.4b
tryabdapūrvaṃ śrotriyāṇāṃ Mn_2.134c
tryabdaṃ cared vā niyato Mn_11.128[127M]a
tryavarā pariṣaj jñeyā Mn_12.112c
tryavarā vāpi vṛttasthā Mn_12.110c
tryavarāḥ sākṣiṇo jñeyāḥ Yj_2.69a
tryavarāḥ sākṣiṇo 'nindyāḥ Nar_1.133c
tryavaraiḥ sākṣibhir bhāvyo Mn_8.60c
tryavaro dvādaśottaraḥ Nar_19.63d
tryaṣṭavarṣo 'ṣṭavarṣāṃ vā Mn_9.94c
tryaham adyād ayācitam Mn_11.211[210M]b
tryaham uṣṇaṃ payaḥ pibet Par_4.7b
tryaham uṣṇaṃ pibet sarpir Par_4.7c
tryaham uṣṇaṃ pibed vāri Par_4.7a
tryaham ekāham eva vā Mn_5.59d
tryahamevaṃ samācaret Ang_2,9.11b
tryahaṃ kṣīreṇa bhuñjīta Par_6.37c
tryahaṃ copavased antyam Mn_11.213[212M]c
tryahaṃ tūpavased yuktas Mn_11.259[258M]a
tryahaṃ dohyaṃ parīkṣeta K_693a
tryahaṃ na kīrtayed brahma Mn_4.110c
tryahaṃ paraṃ ca nāśnīyāt Mn_11.211[210M]c
tryahaṃ prātas tryahaṃ sāyaṃ Mn_11.211[210M]a
tryahaṃ preteṣv anadhyāyaḥ Yj_1.144a
tryahaṃ bhuñjīta dadhnā ca Par_6.37a
tryahaṃ bhuñjīta sarpiṣā Par_6.37b
tryahaṃ vā gurulāghavāt K_146b
try ahaṃ saptāham eva vā K_133b
tryahaṃ saptāham eva vā Nar_M2.3b
tryahaṃ snātvā ca pītvā ca Par_6.49c
tryahāc chudhyanti bāndhavāḥ Mn_5.72[71M]b
tryahāṇi trīṇi pūrvavat Mn_11.213[212M]b
tryahāt kevalavedas tu Par_3.5c
tryahād udakadāyinaḥ Mn_5.64[63M]d
tryahād dohyaṃ parīkṣeta Nar_9.5a
tryaheṇa śūdro bhavati Mn_10.92c
tryahaihiko vāpi bhaved Mn_4.7c
tryaṃśaṃ dāyād dhared vipro Mn_9.151a
tryāhiko 'śvastano 'pi vā Yj_1.128b
tvaksāravyavahāravān Mn_10.37b
tvagbhedakaḥ śataṃ daṇḍyo Mn_8.284a
tvaṅmāṃsasmṛtimān api Yj_3.81d
tvacañ ca vikrayaṃ kurvan YSS_2.45c
tvacevāhir vimucyate Mn_2.79d
tvajjātīyakaṣoḍaśaiḥ Ang_1.599b
tv anṛtaṃ kurvate tamaḥ YSS_2.19d
tvanmitreṇeha śatruvat Nar_M2.10b
tvam agne sarvabhūtānām Yj_2.104a
tvam agne sarvabhūtānām Nar_20.22a
tvamasmatparitṛptikṛt Ang_1.566b
tvamasmākaṃ tu tatsāmyaṃ Ang_1.570c
tvam ihāvedito mayā Nar_M2.10d
tvamurvāro sthāṇusṛṣṭo Ang_1.591a
tvam eko hy asya sarvasya Mn_1.3a
tvam eva dhaṭa jānīṣe Nar_20.13e
tvamkāraṃ ca garīyasaḥ Mn_11.204[203M]b
tvayi sākṣitvam āgate Nar_1.203b
tvaramāṇa ivābaddham Nar_1.178a
tvaramāṇāḥ pradhāvanti Par_3.35c
tvaritā lulitā tārā Ang_1.928c
tvaṣṭis tv āyogavasya ca Mn_10.48b
tv asnāto 'mantrato 'pi vā YSS_2.8b
tvaṃkāraṃ ca garīyasaḥ Par_11.51d
tvaṃ kṛtārtho mahānasi Ang_1.565d
tvaṃ tule satyadhāmāsi Yj_2.101a
tvaṃ viṣa brahmaṇaḥ putraḥ Yj_2.110a
tvaṃ viṣa brahmaṇaḥ putraḥ Nar_20.40a
tvaṃ vetsi sarvabhūtānāṃ Nar_20.13c
tvena taddūrage sati Ang_1.134d
tvena tāni ca sāṃpratam Ang_1.612d
tvaupāsanaparigrahaḥ Ang_1.91b
dakyayā patitena vā YS182v_3.69b
dakṣasyāyanam eva ca Mn_6.10d
dakṣaṃ kulīnamadhyastham K_064a
dakṣaṃ dātāram eva ca Mn_7.210[214M]b
dakṣād aṅgirasas tathā Par_1.13d
dakṣāṃ sādhvīṃ prajāvatīm Nar_12.95b
dakṣiṇas tatra vijñeyaḥ K_462c
dakṣiṇaṃ śravaṇaṃ spṛśet Par_12.19d
dakṣiṇāgniṃ vidhānataḥ Ang_1.823b
dakṣiṇā ca pradātavyā Ang_1.698c
dakṣiṇā dik tathaiva ca YS99v_94d
dakṣiṇānāṃ ca saṃgare Mn_8.349b
dakṣiṇāpravaṇe tathā Yj_1.227d
dakṣiṇābhimukho rātrau Mn_K4.50[51M]c
dakṣiṇābhiśca tāmbūlair Ang_1.862a
dakṣiṇāyanakālakaḥ Ang_1.653d
dakṣiṇāyanakāle tu Ang_1.920a
dakṣiṇāyanam eva ca Yj_3.195d
dakṣiṇārtham tu yo vipraḥ Par_12.39(38)a
dakṣiṇāsu ca dattāsu Mn_8.207a
dakṣiṇāṃ diśam ākāṅkṣan Mn_3.258[248M]c
dakṣiṇe tu saridvarāḥ Ang_1.918d
dakṣiṇena ca dakṣiṇaḥ Mn_2.72d
dakṣiṇena mṛtaṃ śūdraṃ Mn_5.92[91M]a
dakṣinaṃ pāṇim uddharet Mn_4.58d
dakṣināpravaṇaṃ caiva Mn_3.206[196M]c
dagdhadeśe mṛtā gāvaḥ Par_9.5c
dagdhamūḍhaṃ jalena vā K_659b
dagdhavyās tu kaṭāgninā Yj_2.282d
dagdhavyau vā kaṭāgninā Mn_8.377d
dagdhāsthīni punar gṛhya Par_5.12c
dagdhe durlikhite hṛte Nar_1.122b
daṇḍa ity abhidhīyate Par_9.10d
daṇḍa ityabhidhīyate Ang_2,10.2d
daṇḍa uttamasāhasaḥ Yj_1.366b
daṇḍa uttamasāhasaḥ Yj_2.250d
daṇḍa uttamasāhasaḥ Yj_2.303d
daṇḍa uttamasāhasaḥ Nar_19.35b
daṇḍa uttamasāhasaḥ Nar_19.36b
daṇḍa uttamasāhase Nar_14.7d
daṇḍa evābhirakṣati Mn_7.18b
daṇḍanītiṃ ca śāśvatīm Mn_7.43b
daṇḍanītyāṃ ca kuśalam Yj_1.313c
daṇḍanītyāṃ tathaiva ca Yj_1.311b
daṇḍanīyaḥ paṇān daśa Yj_2.209b
daṇḍanīyā tadardhaṃ tu Yj_2.159c
daṇḍanetṛtvam eva ca Mn_12.100b
daṇḍapāruṣyakāraṇam K_779b
daṇḍapāruṣyakṛn naraḥ Nar_1.157b
daṇḍapāruṣyanirṇayam Mn_8.278d
daṇḍapāruṣyanirṇayaḥ Mn_8.301b
daṇḍapāruṣyam ucyate Nar_1516.4d
daṇḍapāruṣyam eva ca Nar_M1.19b
daṇḍapraṇayanaṃ kāryaṃ Yj_2.206c
daṇḍabhāk tadvyatikramāt Nar_1516.20d
daṇḍabhāg yo 'tivartate Nar_1516.8d
daṇḍam arhati māṣakam Mn_8.392d
daṇḍam eṣāṃ prakalpayet K_834d
daṇḍayet taṃ paṇāṣṭakam K_119b
daṇḍayet pūrvasāhasam K_758d
daṇḍaleśaṃ ca śaktitaḥ Mn_8.51d
daṇḍavyūhena tan mārgaṃ Mn_7.187[188M]a
daṇḍaśulkāvaśiṣṭakam Yj_2.47b
daṇḍaśulkāvaśeṣaṃ ca Mn_8.159c
daṇḍaś ca dviguṇas tataḥ Yj_2.221d
daṇḍaś carati pāpahā Mn_7.25b
daṇḍaś ca vyavahārataḥ Nar_1.49d
daṇḍas tatra tu naiva syād K_482c
daṇḍas tu dvividhaḥ smṛtaḥ Nar_19.60b
daṇḍas tv agatikā gatiḥ Yj_1.346d
daṇḍasya pātanaṃ caiva Mn_7.51a
daṇḍasya hi bhayāt sarvaṃ Mn_7.22c
daṇḍasyeti viniścayaḥ Mn_8.277d
daṇḍaṃ kārṣāpaṇāvaram Mn_8.274d
daṇḍaṃ kuryāt tathā tathā Mn_8.286d
daṇḍaṃ kuryāt tathā tathā K_782d
daṇḍaṃ ca tatsamaṃ rājñe Yj_2.26c
daṇḍaṃ ca svapaṇaṃ caiva Yj_2.18c
daṇḍaṃ cārhati ṣaṭśatam Mn_8.367d
daṇḍaṃ caikādaśaguṇam K_649c
daṇḍaṃ caiva samāpnuyāt K_912d
daṇḍaṃ tatra prakalpayet K_665d
daṇḍaṃ daṇḍyeṣu pātayan Nar_18.18d
daṇḍaṃ daṇḍyeṣu pātayet Mn_8.126d
daṇḍaṃ daṇḍyeṣu pātayet Yj_1.368d
daṇḍaṃ daṇḍyeṣu pātayet Nar_18.7d
daṇḍaṃ daṇḍyeṣv atandritaḥ Mn_7.20b
daṇḍaṃ dadyāt savarṇāsu Yj_2.287c
daṇḍaṃ dātum aśaknuvan Mn_9.229b
daṇḍaṃ dāpyaś ca tatsamam Nar_19.28d
daṇḍaṃ dāpyāḥ pṛthak pṛthak Nar_11.8b
daṇḍaṃ dāpyo 'bravīn manuḥ Nar_19.33d
daṇḍaṃ dviguṇam āvahet YSS_2.17d
daṇḍaṃ dhatte yadā nṛpaḥ Nar_18.28b
daṇḍaṃ dharmaṃ vidur budhāḥ Mn_7.18d
daṇḍaṃ dharmyaṃ prakalpayet Mn_9.236d
daṇḍaṃ dharmyaṃ prakalpayet K_484d
daṇḍaṃ rājā prakalpayet Mn_8.324d
daṇḍaṃ rājñe ca tatsamam K_116b
daṇḍaṃ sa dāpyo dviśataṃ Yj_2.244c
daṇḍaṃ svāmini pātayet Nar_11.26d
daṇḍaḥ kāryaḥ pramāṇataḥ Mn_2.46b
daṇḍaḥ kāryo vijānatā Mn_8.276b
daṇḍaḥ kṣudrapaśūnāṃ tu Yj_2.225c
daṇḍaḥ pūrvaś ca sāhasaḥ Nar_19.39d
daṇḍaḥ prathamasāhasaḥ Mn_9.286d
daṇḍaḥ prāṇāntiko bhavet Mn_8.379d
daṇḍaḥ proktaḥ svayaṃbhuvā Nar_19.38d
daṇḍaḥ śāsti prajāḥ sarvā Mn_7.18a
daṇḍaḥ supteṣu jāgarti Mn_7.18c
daṇḍaḥ syāt pañcakṛṣṇalaḥ Mn_8.330d
daṇḍaḥ syāt pañcamāṣikaḥ Mn_8.298b
daṇḍaḥ syād ardhamāṣakaḥ Nar_11.28d
daṇḍākhyāḥ pañca cāparāḥ Mn_7.157[158M]b
daṇḍājinopavītāni Yj_1.29a
daṇḍād ūrdhvaprahāreṇa YS99v_40a
daṇḍādūrdhvaṃ tu yatnena Ang_2,10.1a
daṇḍād ūrdhvaṃ yad anyena Par_9.2a
daṇḍān arhanti dharmataḥ Mn_2.45d
daṇḍān etān prakalpayet Nar_19.45d
daṇḍārdhaṃ tasya kalpayet K_775d
daṇḍitvā sākṣiṇaṃ nṛpaḥ YSS_2.32b
daṇḍenābhihatas tathā YS99v_46b
daṇḍenābhihitaḥ sa tu Par_9.11b
daṇḍenaiva ca hiṃsataḥ Mn_8.345b
daṇḍenaiva tam apy oṣet Mn_9.273c
daṇḍenaiva nipīḍitāḥ Mn_7.23d
daṇḍenaiva nihanyate Mn_7.27d
daṇḍenaiva prasahyaitāñ Mn_7.108[109M]c
daṇḍenaiva prasādhayet Mn_7.103[104M]d
daṇḍe vainayikī kriyā Mn_7.65b
daṇḍair hanyād athopalaiḥ Par_9.9b
daṇḍo daśapaṇaḥ smṛtaḥ Yj_2.213b
daṇḍo daśapaṇaḥ smṛtaḥ Yj_2.291b
daṇḍo dāpyas tu taddhanam K_162d
daṇḍo naiva vidhīyate K_481d
daṇḍo 'py atra kramād guruḥ Nar_1516.2d
daṇḍo bhavati dharmataḥ K_485b
daṇḍo madhyamasāhasaḥ Yj_2.210b
daṇḍo yac cāvahārakam Nar_M2.36b
daṇḍo yatra pravartitaḥ K_491b
daṇḍo rājñā pracoditaḥ Nar_12.76b
daṇḍo vidhīyate Yj_2.165b
daṇḍo hi sumahattejo Mn_7.28a
daṇḍya uttamasāhasam Yj_1.66b
daṇḍya uttamasāhasam Yj_2.296b
daṇḍyaś ca na dadāti yaḥ K_610d
daṇḍyas tac cākṛtaṃ bhavet K_727d
daṇḍyaḥ sa pāpo vadhyaś ca Nar_18.10c
daṇḍyaḥ sa rājñā dāpyaś ca Nar_2.04c
daṇḍyaḥ so 'pi narādhamaḥ K_404d
daṇḍyā uttamasāhasam YS99v_19b
daṇḍyā dvādaśakaṃ nārī YS99v_18c
daṇḍyās tat putramitrāṇi YS99v_21a
daṇḍyās tūttamasāhasam K_741f
daṇḍyās tv apaharanti ye K_915d
daṇḍyā syuḥ sarva eva te K_726d
daṇḍyāṃś caivāpy adaṇḍayan Mn_8.128b
daṇḍyāḥ syur vākchalānvitāḥ K_406b
daṇḍyo dāpyaś ca taddhanam Yj_2.40d
daṇḍyo vā dviguṇaṃ damam K_486d
daṇḍyo vā dviguṇaṃ damam K_957d
daṇḍyo 'sabhyaḥ smṛto hi saḥ K_079d
dattajo vātha tajjo vā Ang_1.342c
dattatatkāryato 'pi ca Ang_1.432d
dattaputrodbhavaścaret Ang_1.1006b
dattaputrodbhavo yatnāt Ang_1.1004c
dattapautrasya pitaraṃ Ang_1.1001c
dattam adhyagnyupāgatam Yj_2.143b
dattamūlyasya paṇyasya Nar_8.10a
dattasūnurdharmapatnyāḥ Ang_1.418c
dattasūnustayoranya- Ang_1.419c
dattasūnuḥ pitrānyena Ang_1.310c
dattasya tadbhūlābhaḥ syāt Ang_1.309a
dattasya pitarau proktau Ang_1.421c
dattasya punar ādānam Nar_M1.16c
dattasyācchādanena ca K_643b
dattasyānapakarma ca Mn_8.4d
dattasyāpahnavo yatra K_416a
dattasyaiṣoditā dharmyā Mn_8.214a
dattaṃ ca prītikarmaṇi Mn_9.194b
dattaṃ ca prītitaḥ striyaiḥ K_894b
dattaṃ cādattam eva ca Nar_4.02b
dattaṃ dānavido viduḥ Nar_4.07d
dattaṃ lekhye svahastaṃ tu K_282a
dattaṃ saptavidhaṃ vidyād Nar_4.03c
dattaḥ kṛtrima eva ca Mn_9.159b
dattaḥ kṛtrimakaḥ sutaḥ Par_4.24b
dattaḥ syādadhikaḥ sutāt Ang_1.444d
dattādatte 'tha bhṛtyānāṃ K_227a
dattādgauravamāpnuyāt Ang_1.415d
dattāni sukṛtāni ca Nar_20.2d
dattāni havyakavyāni Mn_3.175[165M]c
dattāny api yathoktāni K_438c
dattāpradānikaṃ nāma Nar_4.01c
dattām api haret pūrvāc Yj_1.65c
dattāvṛttyudbhavāni vai Ang_1.348d
dattāṃ vivāhya tajjñātvā Ang_1.211a
datte tv ardhaṃ prakalpayet Yj_2.148d
dattena tatkalatrasya Ang_1.438c
dattena pitaraḥ sadā Mn_3.207[197M]d
dattena māsaṃ tṛpyanti Mn_3.267[257M]c
dattena yadi tatparam Ang_1.445b
datte 'pi kāle deyaṃ syāt K_158c
datte vṛtte 'tha vā dravye K_310a
dattair iha pitāmahāḥ Yj_1.259d
datto jātaṃ tadaurasam Ang_1.379d
datto 'dhikaścedbhavati Ang_1.434a
datto bhavati putrakaḥ Ang_1.406d
datto 'yamasagotraścet Ang_1.312c
datto rikthamavāpnoti Ang_1.340c
dattva rṇaṃ paitṛkaṃ ca yat Nar_13.32b
dattvā arghyaṃ saṃsravāṃs teṣāṃ Yj_1.235a
dattvā udakaṃ gandhamālyaṃ Yj_1.231c
dattvā kanyāṃ haran daṇḍyo Yj_2.146a
dattvā krītaṃ tyajed budhaḥ K_687d
dattvā kṣetramavāpnuyāt K_766d
dattvā gāṃ ca payasvinām Yj_3.301d
dattvāgnīn antyakarmaṇi Mn_5.168[166M]b
dattvā caurasya vā hantur Yj_2.276c
dattvā tu dakṣiṇāṃ śaktyā Yj_1.244a
dattvā tu brāhmaṇāyaiva Yj_2.41c
dattvā tu sodayam ṛṇaṃ Nar_5.31a
dattvātmā tu svayaṃdatto Yj_2.131c
dattvātyantaṃ sukhī bhavet Yj_1.211d
dattvā dattvā rṇiko dhanam Yj_2.93b
dattvā dravyam asamyag yaḥ Nar_4.01a
dattvā dhanaṃ tad viprebhyaḥ K_972a
dattvā dhanaṃ tu viprebhyaḥ Mn_9.323a
dattvā dhenuṃ tathā vṛṣam YS182v_1.5d
dattvā dhenuṃ tathā vṛṣam YS182v_4.5d
dattvā dhenuṃ tathā vṛṣam YS78v_4d
dattvā dhenuṃ tathā vṛṣam YS99v_24d
dattvā dhenuṃ tathā vṛṣaṃ YSS_1.9d
dattvā nāpaharet punaḥ Yj_2.176d
dattvānnaṃ pṛthivīpātram Yj_1.238a
dattvā nyāyena yaḥ kanyāṃ Nar_12.32a
dattvā punaḥ prayacchan hi Mn_9.71c
dattvā bhāgaṃ yathoditam K_939b
dattvā bhūmiṃ nibandhaṃ vā Yj_1.318a
dattvārghyaṃ pūrṇam añjalim Yj_1.290d
dattvā rṇaṃ pāṭayel lekhyaṃ Yj_2.94a
dattvā śuddhim avāpnuyāt Yj_3.250b
dattvā śeṣaṃ vibhājayet K_850b
dattvā svakṣetram āpnuyāt Nar_11.21d
dattvā svadravyam āpnuyāt K_683d
dattvā svarge mahīyate Yj_1.210d
dattvāṃśaṃ tu turīyakam Yj_2.124d
datvāñjanābhyañjane ca Ang_1.857a
datvā hastodakaṃ tataḥ Ang_1.812d
dadad gobrāhmaṇeṣu tu YS99v_50b
dadad doṣam avāpnuyāt Nar_4.06d
dadāti parivarjitaḥ Par_11.49d
dadāty arcitam eva vā Mn_4.235[236M]b
dadau sa daśa dharmāya Mn_9.129a
dadyāc catuṣpathe śūrpe Yj_1.286c
dadyāc ca bhikṣātritayaṃ Par_1.52a
dadyāc ca sarvabhūtānām Mn_9.333c
dadyāc cāpaḥ sakṛt sakṛt Yj_1.241d
dadyāc caikaśataṃ gavām Mn_11.129[128M]d
dadyāc caiva hutāśanam K_418d
dadyāc caivādadīta vā Mn_8.222d
dadyāc caivāsanaṃ svakam Mn_4.154b
dadyāc chaktyā ca dakṣiṇām YSS_1.24b
dadyāc chodye ghṛtaplutān Nar_20.36d
dadyāc chreyāṃs tu tac chanaiḥ Mn_8.177d
dadyātāṃ dampatī putraṃ Ang_1.303c
dadyāt kṣatravadhe pumān Yj_3.266b
dadyāt tatpakṣasaṃbaddhaṃ K_143c
dadyāt tatpratirūpakam K_792b
dadyāt tat pratirūpakam Par_9.26b
dadyāt tadṛṇam eva hi K_567d
dadyāt tam atha vā cauraṃ K_817c
dadyāttamarghyaṃ devebhyaḥ Ang_1.797a
dadyāt tasyāpi miśritaṃ YSS_2.39d
dadyāt tasyaiva taddhanam Mn_9.146d
dadyāt tu proṣite sutaḥ K_537b
dadyāt teṣāṃ ca dakṣiṇām YS99v_61d
dadyāt trirātraṃ copoṣya Yj_3.264c
dadyāt pāpīyase 'lpikām Mn_10.117d
dadyātpiṇḍatrayaṃ punaḥ Ang_1.854b
dadyāt piṇḍaṃ hared dhanam Mn_9.136d
dadyāt putras tu paitṛkam Nar_1.08b
dadyāt putrasya tat pitā Nar_1.09d
dadyāt putreṇa vā bhṛguḥ K_545d
dadyāt putro 'thavā bhrātāpy Par_5.23a
dadyāt pratyarthine prabhuḥ K_147d
dadyāt pratyarthine prabhuḥ K_153d
dadyāt satyaṃ vacaḥ kṣamī Yj_2.200d
dadyātsaṃvatsaraṃ dvijaḥ Ang_1.876b
dadyāt saṃvatsaraṃ dvije Yj_1.255d
dadyāt sucaritavrataḥ Mn_11.116[115M]b
dadyāt sucaritavrataḥ Mn_11.127[126M]d
dadyātsucaritavrataḥ Ang_2,11.10b
dadyād akrodhano 'tvaraḥ Yj_1.240b
dadyād agnau jale 'pi vā Yj_1.257b
dadyād apaharec cāṃśaṃ Yj_2.138c
dadyād aputrā vidhavā Nar_1.14a
dadyād aṣṭau vṛṣaṇayoḥ Par_5.17c
dadyād asthimatāṃ vadhe Mn_11.141[140M]b
dadyād aṃśaṃ svato dhanāt Nar_13.11b
dadyād ācamanaṃ tataḥ Yj_1.243b
dadyād ātmecchayā tu saḥ K_914d
dadyād āvraṇaropaṇāt K_787f
dadyād ity abravīn manuḥ K_792d
dadyād ity abravīn manuḥ Par_9.26d
dadyād ṛte kuṭumbārthān Yj_2.46c
dadyād ekapalādhikam Mn_8.397b
dadyād ekena pāṇinā YS99v_99b
dadyād eko dhanaṃ naraḥ K_627b
dadyād gāṃ kāñcanaṃ mahīm Yj_1.333b
dadyādgobrāhmaṇe hitam Ang_2,10.14b
dadyād gomithunadvayam Par_10.7d
dadyād grahakramād evaṃ Yj_1.305a
dadyād daṇḍaṃ tathā rājñe Nar_7.5c
dadyāddarbhān dvijasya vai Ang_1.776d
dadyād dūtāya vetanam K_117d
dadyād bhogān dhanāni ca Mn_7.79d
dadyād yas tām upāśnute Nar_1.21d
dadyād rājābhiyuktānāṃ Nar_20.46c
dadyād vā vipratuṣṭikṛt Yj_3.258d
dadyād vā sthāvarād ṛte Nar_1.24d
dadyād viprādyanukramāt Par_11.3d
dadyād viprāya gāḥ sitāḥ Mn_11.130[129M]d
dadyād vipreṣu dakṣiṇām Par_6.41d
dadyād vipreṣu dakṣiṇām Par_10.4d
dadyād vipreṣu dakṣiṇām Par_12.76(75)b
dadyād veśmani pāvakam Par_6.40d
dadyād vaikaśataṃ gavām Yj_3.267b
dadyādvai pitṛtṛptaye Ang_1.550d
dadyād vai pitṛyajñavat Yj_1.242d
dadyān mātā pitā vāpi Par_4.24c
dadyān mātā pitā vā yaṃ Yj_2.130c
dadyās tvam iti yo dattaḥ K_611c
dadyur dānāya yaḥ sthitaḥ Yj_2.54d
dadyur vā svakṛtāṃ vṛddhiṃ Yj_2.38c
dadyur viprāya dakṣiṇām Par_4.6d
dadyus tad rikthinaḥ prete Yj_2.45c
dadyus tad rikthino 'khilam Nar_1.03d
dadyus te bījine piṇḍaṃ Nar_13.19a
dadyus te 'rthaṃ yathākṛtam Nar_1.106b
dadyuḥ kanyāṃ svajātayaḥ Nar_12.21d
dadyuḥ paitāmahaṃ pautrās Nar_1.04c
dadyuḥ pratibhuvo dhanam Yj_2.55b
dadhi kālād rasānvitam K_328b
dadhikrāvṇas tathā dadhi Par_11.32d
dadhikṣīrasya tripalaṃ Par_6.38c
dadhi kṣīraṃ ghṛtaṃ jalam Yj_3.36d
dadhitakraṃ ghṛtaṃ payaḥ Par_1.65b
dadhi tripalam ucyate Par_11.31b
dadhinānnaṃ ca pracchādya Ang_1.816a
dadhi bhakṣyaṃ ca śukteṣu Mn_5.10a
dadhiśrāddhaṃ tṛṇaśrāddham Ang_1.682c
dadhi sarpiḥ kuśodakam Mn_11.212[211M]b
dadhi sarpiḥ kuśodakam Yj_3.314b
dadhi sarpiḥ kuśodakam Par_10.27d
dadhi sarpiḥ kuśodakam Par_11.28b
dadhi sarpiḥ kuśodakam YS182v_1.13b
dadhnaḥ kṣīrasya takrasya Mn_8.326c
dadhnā kṣīreṇa vā yutāḥ Yj_1.303d
dadhnā kṣīreṇa sarpiṣā Par_6.49b
dadhnā ca sarpiṣā caiva Par_6.36a
dadhnā vā payasāpi vā Ang_2,8.13d
dadhni vāyuḥ samuddiṣṭaḥ Par_11.39c
dadhy annaṃ pāyasaṃ caiva Yj_1.289a
dadhyabhāve bhavettakraṃ Ang_2,12.5c
dadhyājye vastrameva ca Ang_1.686d
dadhyodanaṃ haviś cūrṇaṃ Yj_1.304c
dantajāte 'nujāte ca Mn_5.58a
dantajāte 'nujāte ca Par_3.16/1a
dantadhāvanapūrvakam Yj_1.98d
dantadhāvanam añjanam Mn_4.152b
dantam asthi tathā bhṛṅgaṃ Par_7.26a
dantā vai viṃśatir nakhāḥ Yj_3.85b
dantair dantān asaṃspṛśan Yj_3.199b
dantair notpāṭayen nakhān Mn_4.69d
dantocchiṣṭe tathānṛte Par_12.19b
dantolūkhalikaḥ kāla- Yj_3.49a
dantolūkhaliko 'pi vā Mn_6.17d
dandaśūkaḥ pataṅgo vā Yj_3.197c
dapyāḥ syur triśataṃ damam K_403b
damadānaratā nityam K_925c
damaś caturguṇaḥ proktas YSS_2.40c
damaś ceti yamāḥ smṛtāḥ Yj_3.312d
damaś caikādaśādhikam K_652d
damaṃ paṇam avāpnoti YSS_2.46c
damo vṛkṣe ca viśrute Yj_2.228d
dampatī dampatīcittaṃ Ang_1.387a
dampatī nidhanaṃ gatau Ang_1.980b
dampatī vivadeyātāṃ Nar_12.89c
dampatyorubhayorapi Ang_1.384b
dambhihaitukapākhaṇḍi- Yj_1.130c
daridrasya dhanāgamaḥ K_950b
daridraṃ vyādhitaṃ mūrkhaṃ Par_4.16a
daridrāṇāṃ ca rogiṇām Mn_9.230b
daridrāḥ puruṣādhamāḥ Yj_3.217d
darpaṇasthaṃ yathā bimbam K_308a
darpāt karma yathoditam Mn_8.215b
darpād vā yadi vā mohāc Nar_12.67a
darpāl lobhena vā punaḥ Mn_8.213b
darbhapāṇiḥ kṛtaprāṇāy- Ang_1.773a
darbhānāstīrya bhūpṛṣṭhe Ang_1.793a
darbhān mūlaiḥ sakṛddhataiḥ Ang_1.851d
darbhāḥ pavitraṃ pūrvāhṇo Mn_3.256[246M]a
darbheṣu vikiraś ca yaḥ Mn_3.245[235M]d
darbhairācchidya vai tataḥ Ang_1.793d
darbhaistairdakṣiṇāgrakaiḥ Ang_1.808d
darvimyaśca samuddhṛtya Ang_1.820c
darśa eva na cāparaḥ Ang_1.627b
darśanapratibhūr yatra Yj_2.54a
darśanapratibhūryas taṃ K_531a
darśanaprātibhāvye tu Mn_8.160a
darśanasparśanadhyānair Ang_1.916a
darśanaṃ vyavahārāṇām Nar_18.31c
darśanaṃ syāc caturvidham Nar_M1.30d
darśanād vṛttanaṣṭasya K_650c
darśanāyeha mānavaḥ Mn_8.158b
darśanāyeha mānavaḥ K_535b
darśanena vihīnas tu Mn_6.74c
darśane pratyaye dāne Yj_2.53a
darśane 'sya sthito bhavet K_534b
darśam askandayan parva Mn_6.9c
darśamātre 'nuṣṭhite 'smin Ang_1.621c
darśayājyakṣayānyapi Ang_1.625b
darśaścāpi tathāvidhaḥ Ang_1.632b
darśasiddhistāvatā syād Ang_1.1031a
darśaḥ saṃtyajyate paraḥ Ang_1.621b
darśādikamanuṣṭheyam Ang_1.1038a
darśādikaṃ prakurvīta Ang_1.1041a
darśādikaṃ samāpyaiva Ang_1.1036c
darśādikāni śrāddhāni Ang_1.1104a
darśādi na kadācana Ang_1.136b
darśādiśrāddhaparato Ang_1.1046c
darśādiśrāddhaparato Ang_1.1068c
darśādiṣu mṛtāhaścen Ang_1.1028c
darśādiṣu mṛtāhaṃ vai Ang_1.1037c
darśādiṣvāgatānāṃ cen Ang_1.1036a
darśādiṣveva kathitaṃ Ang_1.973a
darśānuṣṭhānataḥ sarva- Ang_1.620a
darśitaṃ pratikālaṃ yac Nar_1.120a
darśitaṃ pratikālaṃ yad K_305a
darśena cārdhamāsānte Mn_4.25c
darśe vā yadi māsike Ang_1.969d
darśe samāgataṃ manvā- Ang_1.1030c
darśo mṛtāhaśca samau Ang_1.628c
daśakaṃ tu śataṃ vṛddhis Nar_17.2c
daśakaṃ tu śate vṛddhiṃ K_936c
daśakaṃ dharmalakṣaṇam Mn_6.92d
daśakaṃ pāradeśye tu Yj_2.252c
daśa kāmasamutthāni Mn_7.45a
daśakṛtvo hy anāturaḥ Par_7.19d
daśakṛtvo hy anāturaḥ YS78v_53b
daśa gomithunaṃ dadyāc Par_10.11c
daśagrāmapatiṃ tathā Mn_7.115[116M]b
daśagrāmy atha vā punaḥ Yj_2.272d
daśacakrasamo dhvajaḥ Mn_4.85b
daśajanmāni sūkaraḥ Par_12.38(37)b
daśa jīvanahetavaḥ Mn_10.116d
daśataś cāpnuyād varam Mn_9.114d
daśatulyaṃ vyatīpāte Ang_1.707a
daśadhā parikalpya ca Mn_9.152b
daśadhvajasamo veśo Mn_4.85c
daśapūruṣavikhyātāc Yj_1.54a
daśa pūrvān daśā 'parān Ang_1.735d
daśa pūrvān parān vaṃśyān Mn_3.37a
daśa proktā rajasvalāḥ Ang_1.924d
daśabandhaṃ ca sarvataḥ Mn_8.107d
daśabhāgam avāpnuyāt K_656b
daśabhāgaṃ samāpnuyuḥ Nar_6.3b
daśamaṃ dvādaśaṃ vāpi Mn_8.33c
daśamāsāṃs tu tṛpyanti Mn_3.270[260M]a
daśamīprabhṛti proktās Ang_1.926a
daśame tu dine prāpte Par_10.32c
daśame tu mṛtaprajā Mn_9.81b
daśayojanavistīrṇaṃ Par_12.70(69)a
daśarātram ataḥ param Yj_3.23d
daśarātram ataḥ param Par_3.17d
daśarātraṃ caredvajram Ang_2,9.7a
daśarātraṃ pibedvajraṃ Ang_2,10.11c
daśarātraṃ pivedvajraṃ Ang_2,9.1c
daśarātreṇa śudhyati Mn_5.65[64M]d
daśarātreṇa śudhyati Par_6.32d
daśarātreṇa śudhyati YSS_1.6d
daśarudrīṃ japet paścād YS182v_3.46c
daśalakṣaṇakaṃ dharmam Mn_6.94a
daśalakṣaṇako dharmaḥ Mn_6.91c
daśalakṣaṇayuktasya Mn_12.4c
daśa lakṣaṇāni dharmasya Mn_6.93a
daśavarṣasthitaṃ tataḥ Nar_3.16b
daśavarṣāṇi pañca ca Mn_4.249[250M]b
daśa varṣāṇi pañca ca Par_1.45d
daśavarṣā bhavet kanyā Par_7.5a
daśavarṣā bhavet kanyā YS182v_3.21c
daśaviṃśatikau damau Yj_2.216b
daśaveśasamo nṛpaḥ Mn_4.85d
daśa śāntiṣu kāmapi Ang_1.838b
daśasāhasram abhyastā Par_11.56a
daśa sūṇāsahasrāṇi Mn_4.86a
daśasūnāsamaṃ cakraṃ Mn_4.85a
daśa sthānāni daṇḍasya Mn_8.124a
daśa sthānāni daṇḍasya Nar_19.43a
daśa hanti gavānṛte Mn_8.98b
daśa hanti gavānṛte Nar_1.189b
daśātivartanāny āhuḥ Mn_8.290c
daśāpare tu kramaśo Mn_9.165c
daśābdaṃ vinivartayet K_701d
daśābdākhyaṃ paurasakhyaṃ Mn_2.134a
daśārdhānāṃ tu yāḥ smṛtāḥ Mn_1.27b
daśārṣeyāvadhītare Ang_1.352b
daśāvarā vā pariṣad Mn_12.110a
daśāsveva phalānāṃ ca Ang_1.595a
daśāhato bharturaghasya śuddhiḥ Ang_1.988c
daśāhaṃ na tyajen nārīṃ Par_10.33a
daśāhaṃ niyamasthasya Par_6.33c
daśāhaṃ śāvam āśaucaṃ Mn_5.59a
daśāhaṃ sarvabījānām K_694c
daśāhaṃ sarvabījānām Nar_9.6c
daśāhaṃ sūtakaṃ bhavet Par_3.16d
daśāhaṃ sūtakī bhavet Par_3.6d
daśāhaṃ sūtakī bhavet Ang_1.149d
daśāhāc chudhyate mātā tv Par_3.23c
daśāhenaiva śudhyati Mn_5.102[101M]b
daśī kulaṃ tu bhuñjīta Mn_7.119[120M]a
daśeti ca tathāpare Ang_1.658b
daśeśo viṃśatīśine Mn_7.116[117M]d
daśaikapañcasaptāha- Yj_2.177a
daśaitāni niveśayet K_128d
daṣṭaśvoṣṭrādivāyasaiḥ Yj_3.277b
daṣṭaḥ snātvā śuciḥ sadyo YS99v_25c
daṣṭaḥ snātvā śuciḥ sadyo YSS_1.5c
daṣṭo yas tu dvijottamaḥ Par_5.1b
dasyuniṣkriyayos tu svam Mn_11.18[17M]c
dasyuvṛtte yadi nare Nar_19.19a
dahañ chaśvad imāḥ prajāḥ Nar_18.18b
dahaty ārdrān api drumān Mn_12.101b
dahanādi tayorna tu Ang_1.987b
dahanti ye dvijās taṃ tu Par_5.24c
dahānāt tu vipadyate Par_9.30a
dahet taṃ brāhmaṇaṃ vipro Par_5.11a
dahyante dhmāyamānānāṃ Mn_6.71a
dahyamānaṃ tu bhartāraṃ Ang_1.993a
dahyetāpahriyeta vā K_690b
dahyetāpahriyeta vā Nar_8.6b
daṃpatī śayanaṃ gatau YS99v_17b
daṃpatyācāryaśiṣyakāḥ Yj_2.237b
daṃpatyoḥ śeṣabhojanam Yj_1.105d
daṃṣṭriṇaś ca vayāṃsi ca Mn_10.89b
daṃṣṭriṇām apy adaṃṣṭriṇaḥ Mn_5.29b
daṃṣṭriṇāṃ cātatāyinām K_805b
daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā Yj_2.300b
dākṣāyaṇī brahmasūtrī Yj_1.133a
dātavyam apṛthagjitam Mn_7.97[98M]d
dātavyas tatra kālaḥ syād K_135c
dātavyaṃ gṛhamedhinā Mn_4.32b
dātavyaṃ tasya nānyathā K_515d
dātavyaṃ na tu tatkvacit K_561b
dātavyaṃ pāpamuktyarthaṃ YS182v_4.27c
dātavyaṃ pratyahaṃ pātre Yj_1.203a
dātavyaṃ bāndhavais tat syāt Mn_8.166c
dātavyaṃ sarvavarṇebhyo Mn_8.40a
dātavyaṃ sthāvarād ṛte K_902d
dātavyā kāritā tu sā K_498d
dātavyā gotajair mahī K_891d
dātavyā savratāya ca Yj_1.108b
dātā ca narakaṃ vrajet YS99v_58d
dātā cāṅgāraśayana- Ang_1.195a
dātā durgāṇi saṃtaret Mn_11.43[42M]d
dātā na labhate tat tu K_497c
dātā nityam anādātā Mn_6.8c
dātā pratigrahītā ca Par_11.47a
dātā prāpnoti bāliśaḥ Mn_3.176[166M]d
dātā yatra vinikṣipet K_599b
dātāro no 'bhivardhantāṃ Mn_3.259[249M]a
dātāro no 'bhivardhantāṃ Yj_1.246a
dātā setugataḥ sadyo Ang_1.196a
dātāsyāḥ svargam āpnoti Yj_1.205a
dātāsyāḥ svargam āpnoti Yj_1.206c
dātā svarge mahīyate Yj_1.208d
dātur naṣṭaṃ tad ucyate K_598d
dātur nāśayate phalam Mn_3.177[167M]d
dātur bhavaty anarthāya Mn_4.193c
dātur yad duṣkṛtaṃ kiṃ cit Mn_3.191[181M]c
dātuś cāsya kutaḥ phalam Par_11.46d
dātuṃ śaktyā manīṣiṇā Mn_9.202b
dātuḥ preṣyo 'pi vā bhavet Mn_3.242[232M]b
dātṛbrahmavidāṃ tathā Yj_3.28d
dātṛyājakapañcamāḥ Mn_3.172[162M]d
dātṛyājakapañcamāḥ Par_4.25d
dātṛhastaṃ ca chindanti Ang_1.740a
dātṝn pratigrahītṝṃś ca Mn_3.143[133M]a
dātyūhaṃ śukasārike Mn_5.12d
dātrā pṛṣṭā havirguṇān Mn_3.236[226M]d
dātḥnevopatiṣṭhati Ang_2,6.15d
dānakāle 'thavā tūṣṇīṃ K_144c
dānagrahaṇadharmāc ca Nar_1.01c
dānagrahaṇapaśvanna- Nar_13.38a
dānagrahaṇam iṣyate Nar_1.86b
dānacchedopavarṇanam Yj_1.320b
dānatīrthavratādibhyaḥ Ang_1.43a
dānato nāśameṣyataḥ Ang_1.119b
dānadaḥ kaṭukaḥ kṣamī Ang_1.514d
dānadharmakriyāsu ca K_676b
dānadharmaṃ niṣeveta Mn_4.227[228M]a
dānadharmādikaṃ caret Ang_1.1071d
dānapratibhuvi prete Mn_8.160c
dānam adhyayanaṃ yajiḥ Mn_10.79d
dānam adhyayanaṃ yajñas Nar_18.47a
dānamātreṇa jāyate Ang_1.110b
dānamārgaś caturvidhaḥ Nar_4.02d
dānam ekaṃ kalau yuge Mn_1.86d
dānam eva kalau yuge Par_1.23d
dānasya phalam aśnute Mn_7.86d
dānasya phalam aśnute Yj_1.48b
dānasvādhyāyakarmaṇām Yj_1.8b
dānahetus tathā kālād K_328c
dānahomātparaṃ tasmāt Ang_1.422c
dānaṃ grahaṇam eva ca Nar_1.44b
dānaṃ grahaṇam eva ca Nar_13.39b
dānaṃ ca parikīrtanāt Mn_4.237[238M]d
dānaṃ ca priyakārakam Mn_7.204[205M]b
dānaṃ cāpy anirūpitam K_303b
dānaṃ tadgrahaṇaṃ bhavet Ang_1.385d
dānaṃ damo dayā kṣāntiḥ Yj_1.122c
dānaṃ dātuṃ caret kṛcchram Yj_3.274c
dānaṃ puṇyam akṛtvā tu Par_12.58(57)c
dānaṃ prajñāpanā bhedaḥ K_337a
dānaṃ pratigrahaś caiva Mn_10.75c
dānaṃ pratigrahaṃ caiva Mn_1.88c
dānaṃ yatra nirūpitam K_644b
dānaṃ vikraya eva vā K_639b
dānaṃ vidyāviśeṣataḥ Mn_11.2d
dānaṃ satyam akalkatā Yj_3.312b
dānādānavidhikramaḥ Nar_6.1b
dānādānavidhiḥ smṛtaḥ Nar_8.3b
dānādhamanavikrayāḥ K_467b
dānādhamanavikrayāḥ Nar_1.22d
dānādhamanavikraye K_854d
dānādhamanavikraye K_924d
dānādhyayanadevārcā- Ang_1.1023a
dānena vadhanirṇekaṃ Mn_11.139[138M]a
dānenākāryakāriṇaḥ Mn_5.107[106M]b
dānenaivādhamād ṛṇāt K_551b
dāne vivāhe yajñe ca Yj_3.29a
dānairvāpyupavāsairvā Ang_2,5.11c
dānopasthānavādeṣu K_530a
dāntas triṣavaṇasnāyī Yj_3.48a
dāntaḥ śuklāmbaraḥ śuciḥ Mn_4.35b
dānto maitraḥ samāhitaḥ Mn_6.8b
dāpanīyā na bāndhavāḥ K_865d
dāpayitvā hṛtaṃ dravyaṃ Yj_2.269c
dāpayec śilpidoṣāt tat K_604c
dāpayet karasaṃjñitam Mn_7.137[138M]b
dāpayet tat svam iṣṭataḥ Nar_17.5d
dāpayet tu mahīpatiḥ Nar_20.3b
dāpayet tu yatheṣṭataḥ K_817d
dāpayet paṇapādaṃ gāṃ K_667a
dāpayed adhamarṇikam Mn_8.48d
dāpayed anyathā na tu Yj_2.201d
dāpayed abhiyojakam K_454d
dāpayed dviguṇaṃ damam Yj_2.306d
dāpayed dhanikasyārtham Mn_8.47c
dāpayed dhanikasyārthaṃ Mn_8.51c
dāpya uttamasāhasam Yj_2.241d
dāpyaś cottamasāhasam Yj_2.297d
dāpyas tat sodayaṃ bhavet K_608b
dāpyas tasya ca tad dhanam Mn_8.176d
dāpyas tasya ca tad dhanam Mn_8.320d
dāpyas taṃ cāpi sodayam Yj_2.67b
dāpyas taṃ daṇḍam eva ca Yj_2.35d
dāpyas tu daśamaṃ bhāgaṃ Yj_2.194a
dāpyas tūttamasāhasam Mn_9.279d
dāpyas tv ardhakṛte 'pi tat K_609d
dāpyas tv aṣṭaguṇaṃ yaś ca Yj_2.262c
dāpyaḥ kṣemāya tasya tu Yj_2.209d
dāpyaḥ pañcaśataṃ damam Yj_2.301b
dāpyaḥ ..... paṇaṃ YSS_2.41d
dāpyaḥ pararṇam eko 'pi Nar_1.12a
dāpyaḥ prathamasāhasam Yj_2.210d
dāpyaḥ sarvaṃ nṛpeṇārthaṃ Yj_2.20c
dāpyaḥ syāt tad ṛṇaṃ sutaḥ K_534d
dāpyaḥ syāt pūrvasāhasaṃ YSS_2.56d
dāpyaḥ syāt prathamaṃ damaṃ YSS_2.55d
dāpyaḥ syād dviśataṃ damam Mn_8.273d
dāpyās tūttamasāhasam Mn_9.240d
dāpyās tūttamasāhasam K_750d
dāpyāḥ syur dviśataṃ damam Mn_8.257d
dāpyo gupte tu te vrajan Mn_8.383b
dāpyo taddviguṇaṃ damam Mn_8.59d
dāpyo tas tatra dṛśyate K_538b
dāpyo daṇḍaṃ ca tatsamam Yj_2.66d
dāpyo daṇḍaṃ ca yo yasmin Yj_2.222c
dāpyo daivahate 'pi tat K_603d
dāpyo dvādaśakaṃ damam Mn_8.397d
dāpyo bhṛticaturbhāgaṃ Nar_6.8c
dāpyo yat tatra naṣṭaṃ syād Nar_6.10c
dāpyo 'ṣṭaguṇam atyayam Mn_8.400d
dāpyo 'ṣṭaguṇam atyayam Nar_3.13d
dāpyau vā tatsamaṃ damam Mn_8.191d
dāmbhikocchiṣṭabhojinām Yj_1.162d
dāmbhiko rasavikrayī Mn_3.159[149M]d
dāyakālāhṛte vāpi Yj_1.97c
dāyadharmaṃ nibodhata Mn_9.103d
dāyabhāga iti proktaṃ Nar_13.1c
dāyabhāgaṃ prakalpayet K_884:2d
dāyabhāgo 'tha sāhasam Nar_M1.18d
dāyaṃ hṛtvā na saṃvaset Mn_9.77d
dāyādā ūrdhvam āpnuyuḥ K_921d
dāyādān api dāpayet Mn_8.160d
dāyādā nātra saṃśayaḥ YS182v_5.19b
dāyādānāṃ na tad bhavet Yj_2.118d
dāyādānāṃ vinirṇaye Nar_13.36b
dāyādānāṃ vibhāge tu K_840c
dāyādā bāndhavāś ca ṣaṭ Mn_9.159d
dāyādāḥ sthāvare samāḥ K_854b
dāyādebhyo na tad dadyād Yj_2.119c
dāyādebhyo yathā kramāt YS182v_5.22d
dāyāde 'sati bandhubhyo Nar_3.15a
dāyādo 'sya tad āpnuyāt Nar_3.07b
dāyādyasya pradānaṃ ca Mn_11.184[183M]c
dāyād vicchedam āpnoti Par_3.8c
dāyo lābhaḥ krayo jayaḥ Mn_10.115b
dāyo vikraya eva vā Mn_8.199b
dārakarmaṇi maithune Mn_3.5d
dāravad dāsatā matā Nar_5.37d
dāravāṇāṃ ca takṣaṇam Mn_5.115[114M]d
dāravāṇāṃ pātrāṇāṃ Par_7.1c
dārāgnihotrasamyoge Par_4.28c
dārāgnihotrasaṃyogaṃ Mn_3.171[161M]a
dārādhigamanaṃ caiva Mn_1.112a
dārādhīnas tathā svargaḥ Mn_9.28c
dārān rakṣed dhanair api Mn_7.213[217M]b
dārā rakṣyatamāḥ sadā Mn_8.359d
dārāḥ putrāś ca sarvasvam K_638c
dāridryanāśinī deyā Ang_1.925a
dāruko dharmado damaḥ Ang_1.511d
dārucarmatṛṇādi yat Nar_14.13b
dāruṇā ghātane kṛcchraṃ YS78v_69a
dārair api dhanair api Mn_7.213[217M]d
dārv agnyarthaṃ tathaiva ca Mn_8.339b
dārvalābumayāni ca Yj_3.60b
dārvasthiśṛṅgapāṣāṇair YSS_2.54a
dāvāgnigrāmaghāteṣu Par_9.44c
dāśāparādhatas toye Mn_8.409c
dāṣīkumbhaṃ bahirgrāmān Yj_3.294a
dāsa āmaraṇāntikam Yj_2.183b
dāsacāraṇamallānāṃ K_350a
dāsatvaṃ kṣatraviḍ nṛpaḥ K_721d
dāsatvaṃ teṣu neṣyate Nar_5.36d
dāsatvaṃ dāravad bhṛguḥ K_715b
dāsatvaṃ na vidhīyate Nar_5.37b
dāsatvaṃ naiva kārayet K_717b
dāsatvaṃ ye ca saṃsthitāḥ K_962b
dāsatvāt sa vimucyeta Nar_5.28c
dāsatvān na vimucyate Nar_5.27b
dāsanāpitagopāla- Par_11.21a
dāsanāpitagopāla- YS182v_3.10a
dāsanāpitagopāla- YS78v_20a
dāsanaikṛtikādayaḥ Nar_1.170b
dāsanaikṛtikāśraddha- Nar_1.160a
dāsavargasya kā kriyā YS182v_3.55b
dāsavargasya tat pitrye Mn_3.246[236M]c
dāsastrīmātṛśiṣyair vā K_545c
dāsasya tu dhanaṃ yat syāt K_724a
dāsaṃ naukarmajīvinam Mn_10.34b
dāsaḥ karmakaras tathā K_466d
dāsaḥ putraś ca tau samau Nar_1.26d
dāsāś ca saparigrahāḥ Nar_1.30b
dāsāśvarathahartā ca Mn_8.342c
dāsās tu gṛhajādayaḥ Nar_5.03d
dāsāḥ karmakarāḥ śiṣyā K_092a
dāsāḥ pañcadaśā smṛtāḥ Nar_5.26d
dāsīgarbhavināśakṛt Yj_2.236d
dāsī ghaṭam apāṃ pūrṇaṃ Mn_11.183[182M]a
dāsīdāsāś ca nāpitāḥ Par_3.20b
dāsī niṣkāsinī ca yā Nar_12.77b
dāsīm iva bhunakti yaḥ K_728b
dāsīṃ kuryāt kulastriyam K_727b
dāsīṃ tu harato nityam Nar_19.40c
dāsīṃ vikretum icchati K_729b
dāsena bhṛtakena vā Mn_8.70d
dāsenoḍhā svadāsī yā K_725a
dāsyam eṣāṃ kramāgatam Nar_5.27d
dāsyaṃ tu kārayaṃl lobhād Mn_8.412a
dāsyaṃ na pratilomataḥ Yj_2.183d
dāsyaṃ na pratilomataḥ K_716b
dāsyaṃ viprasya na kvacit K_715d
dāsyaṃ śūdraṃ dvijanmanām Mn_8.410d
dāsyāmīti vadenna vā Ang_1.1097b
dāsyāyaiva hi sṛṣṭaḥ sa K_722c
dāsyāyaiva hi sṛṣṭo 'sau Mn_8.413c
dāsyāṃ vā dāsadāsyāṃ vā Mn_9.179a
dāsyuṣṭrājāvikasya ca Mn_9.55b
dāhayitvāgnihotreṇa Yj_1.89a
dāhayed agnihotreṇa Mn_5.167[165M]c
dāhayedyaḥ kathaṃcana Ang_1.149b
-dikaṃ śrāddhaṃ samācaret Ang_1.1030d
dikpālāṃś caiva dāpayet Nar_19.24d
digantaraprapanne vā K_157a
diglābhaṃ vā digāgate Yj_2.254d
diglābho digvicāriṇām Nar_8.5d
digvāsaṃ gamayed rājā YSS_2.25c
dinatrayacatuṣpañca- Ang_1.18c
dinatrayam ayācī syāt Par_8.39c
dinatrayamasaṃspṛśyās Ang_1.917c
dinatrayaṃ varjayityā Ang_1.759c
dinatrayeṇa śudhyanti Par_3.1c
dinadvayam ayācī syād Par_8.38c
dinadvayaṃ caikabhakto Par_8.38a
dinabhedena tannyūno Ang_1.406c
dinam ekam abhojanam Par_12.60(59)d
dinam ekaṃ payovrataḥ Mn_11.144[143M]d
dinavat snānam ācaret Par_12.27(26)d
dinaṃ tāvat tu sūtakam Par_3.15d
dinaṃ māsārdhamāsau vā K_148a
dināni paśuromabhiḥ Yj_1.180b
dine dine gayātulya Ang_1.706c
dine śrāddhaṃ samācaret Ang_1.113b
dinaikasādhyāḥ kathitās Ang_1.16a
divasadvayasādhyā yāḥ Ang_1.17a
divasasyāṣṭamaṃ bhāgaṃ K_061a
divasaṃ mārutāśanaḥ Yj_3.302b
divasāt prabhṛti proktās Ang_1.923a
divasānekaviṃśatim Yj_3.320b
divase 'tha caturthake Ang_1.84b
divasaiḥ pariniścitaiḥ K_603b
divaṃ gatāni viprāṇām Mn_5.159[157M]c
divaṃ bhūmiṃ ca nirmame Mn_1.13b
divaṃ yānti tapobalāt Mn_11.240[239M]d
divaḥ punar ihāyātā K_836c
divākīrtim udakyāṃ ca Mn_5.85[84M]a
divākīrtyapurohitaḥ Ang_1.764d
divā kuryād udaṅmukhaḥ Mn_K4.50[51M]b
divā kṛte kāryavidhau Nar_M2.29a
divā gā vai(?) hy anuvrajet YS182v_4.15d
divā gāś cāpy anuvrajet Par_8.31d
divācarebhyo bhūtebhyo Mn_3.90[80M]c
divā careyuḥ kāryārthaṃ Mn_10.55a
divā caivārkasaṃspṛṣṭaṃ YS182v_3.70a
divānītaṃ ca yaj jalam YS78v_19b
divā ''nītena toyena YS182v_3.69c
divānītena toyena YS78v_63c
divānugacched gās tās tu Mn_11.110[109M]a
divā pāṃsusamūhane Mn_4.102b
divārātramasaṃbhāṣyo Ang_1.764c
divārātram iti sthitiḥ Mn_5.80[79M]d
divārka raśmisaṃspṛṣṭaṃ YS78v_64a
divā vaktavyatā pāle Mn_8.230a
divā vātārkasaṃspṛṣṭaṃ YSS_1.3a
divā vāhṛtya śaktitaḥ Mn_6.19b
divāsaṃdhyāsu karṇastha- Yj_1.16a
divā saṃdhyāsu rātriṣu YS99v_25d
divā saṃprapadair nayet Yj_3.51b
divā sūryāṃśubhis taptaṃ YS99v_96a
divā snānaṃ praśasyāte Par_12.22(21)b
divā ''hṛtaṃ ca yaj jalaṃ YS182v_3.9b
divjasaṃbhāṣaṇaṃ kuryāt Par_6.22c
divyacandanakhaṇḍakam Ang_1.1014b
divyam ālambate vādī K_232e
divyaśākaviśeṣakāḥ Ang_1.497b
divyaṃ divyaviśāradaiḥ K_244d
divyaṃ divyaviśāradaiḥ K_411d
divyaṃ divyaviśāradaiḥ K_447d
divyaṃ deyaṃ catuṣpathe K_435b
divyaṃ deyaṃ yathā vidhi YS182v_5.26d
divyaṃ deyaṃ vidur budhāḥ K_435d
divyaṃ deyaṃ viśāradaiḥ K_439b
divyaṃ na parikalpayet K_239b
divyaṃ prakalpyen naiva K_429c
divyaṃ yatra vivarjitam K_039b
divyaṃ vā viniyojayet K_779d
divyaḥ pañcavidho jñeya Nar_20.5c
divyā na bhavati kriyā Nar_M2.29d
divyāni paridhārayet K_240b
divyānīha viśuddhaye Yj_2.95b
divyānīha viṣādayaḥ K_214d
divyānyatamam ucyate Yj_2.22d
divyā saṃbhavati kriyā Nar_M2.30d
divyā spaṣṭapadākṣarā Ang_1.186b
divye taṇḍulabhakṣaṇe K_453b
divyena teṣām upalabhya hantā Par_9.48c
divyena teṣām upalabhya hantā YSS_1.55c
divyena śuddhaṃ puruṣaṃ K_454e
divyena śodhayet tatra K_238c
divyenaiva tu niścayam K_241b
divyeṣu viniyojayet K_244b
divyeṣu viniyojayet K_411b
divyais tatrāpi śodhayet K_232b
divyośīraṃ gugguluṃ ca Ang_1.1014c
diśaṃ vīkṣya tu mūtrayan YSS_2.17b
diśi raupyaḥ pravartate Nar_19.65b
diśety ukto diśen na yaḥ Mn_8.57b
dīkṣāprāptyā tu bhūyiṣṭhā Ang_1.33c
dīkṣāmadhyamṛtānapi Ang_1.41b
dīkṣāmahatyastā jñeyāś Ang_1.36a
dīkṣā yā na bhaviṣyati Ang_1.34b
dīkṣā vipro vane vasan Mn_6.29b
dīkṣāvṛddhau kathaṃcana Ang_1.38d
dīkṣitasya kadaryasya Mn_4.210[211M]c
dīkṣitānāṃ ca sarveṣāṃ Ang_2,9.4c
dīkṣitāḥ kāravas tathā Mn_8.360b
dīnaḥ śatrugṛhaṃ gacched Nar_1.183c
dīnāraś citrakaḥ smṛtaḥ K_494f
dīnāraś citrakaḥ smṛtaḥ Nar_19.68d
dīnārādi hiraṇmayam Nar_M2.34b
dīpadaś cakṣur uttamam Mn_4.229[230M]d
dīpanāśe tathaiva ca Ang_1.946d
dīpapuṣpāṇi kevalāḥ Ang_1.685b
dīpavad yaḥ sthito hṛdi Yj_3.166b
dīptaśūlarṣṭyayoguḍān Mn_3.133[123M]d
dīptāgnir yaṃ na dahati Nar_1.219a
dīptān grāsān ayomayān YS182v_3.29d
dīptimatvāc chucitvāc ca Nar_18.13c
dīpto 'gniḥ sarvabhakṣakaḥ Par_8.22b
dīpyamānaḥ svavapuṣā Mn_2.232c
dīyate śaktyalaṃkṛtā Yj_1.58b
dīyate hy agnisaṃnidhau K_895b
dīyamānaṃ na gṛhṇāti Yj_2.44a
dīyamānaṃ na gṛhṇāti K_691a
dīyamānaṃ na gṛhṇāti Nar_8.9a
dīyamānaṃ na duṣyati Par_3.27d
dīyamāne vipattiḥ syāt YS99v_50c
dīrghakālam abhīpsati K_201b
dīrghakālam avasthitau Mn_8.145d
dīrghakālaṃ vasen naraḥ K_331d
dīrghakutsitarogārtā Nar_12.36a
dīrghakhāte tathaiva ca Par_9.40b
dīrghatīvrāmayagrastaṃ Yj_3.245a
dīrghatīvrāmayagrastā Nar_13.21a
dīrghapravāsinirbandhu- K_575a
dīrgham āyur avāpnuyāt Mn_4.76d
dīrgham āyur avāpnuyuḥ Mn_4.94b
dīrgham āyur jijīviṣuḥ Mn_4.27d
dīrgham āyur jijīviṣuḥ Mn_4.78d
dīrgham āyur hiraṇyadaḥ Mn_4.230[231M]b
dīrghādhvani yathādeśaṃ Mn_8.406a
dīrghāṃl laghūṃś caiva narān Mn_7.193[194M]c
dugdhaṃ yacchucinā bhavet Ang_2,8.13b
dudoha yajñasiddhyartham Mn_1.23c
durācārasya viprasya Par_12.60(59)a
durācāro hi puruṣo Mn_4.157a
durātmanāṃ viśeṣeṇa Ang_1.1072c
durālāpaṃ duṣṭaloka- Ang_1.1027c
durgapreraṇayoktraṃ ca Par_9.31c
durguṇā vā vivāhitā Ang_1.447b
durge janapade tathā Nar_10.2d
durge vāpy asamasthale Par_9.4d
durjñeyām akṛtātmabhiḥ Mn_6.73b
durdṛṣṭāṃs tu punar dṛṣṭvā Yj_2.305a
durdṛṣṭe vyavahāre tu Nar_M1.58a
durdeśopaplavādiṣu Nar_M1.43b
durdharaś cākṛtātmabhiḥ Mn_7.28b
durbalaścedviśeṣataḥ Ang_1.326b
durbalānāṃ hitecchavaḥ Ang_1.1107d
durbalān balavattarāḥ Mn_7.20d
durbalān balavattarāḥ Nar_18.16d
durbalāṃ yo 'valambate K_221b
durbale 'nugrahaḥ proktas Par_6.55c
durbālaṃ kitavaṃ tathā Mn_3.151[141M]b
durbhagas tyaktabāndhavaḥ Nar_12.37b
durbhago hi tathā ṣaṇḍaḥ YS78v_30a
durbhago hi tathā ṣaṇḍhaḥ YS182v_3.35a
durbhikṣavyādhipīḍitam Mn_8.22d
durbhikṣe ḍāmare tathā Par_6.53d
durbhikṣe dharmakārye ca Yj_2.147a
durbhikṣe vā janakṣaye Par_10.16b
durmater vidyate phalam Mn_11.30[29M]d
durmṛtānāṃ caretkriyām Ang_1.709d
durmṛtyumaraṇaṃ prāptā YS182v_4.33a
durlabhaṃ putriṇī caret Ang_1.321b
durlabhāyāṃ svaśākhāyāṃ Ang_1.741a
durlabhe tu sagotreṣu Ang_1.336c
durlabho hi śucir naraḥ Mn_7.22b
durvarṇaṃ ca kurūpiṇam Ang_1.744b
durvādaṃ dāmbhikaṃ jaḍam Ang_1.751b
durvibhaktaṃ ca yad bhavet K_886b
durvivaktā sa tāṃ vaset Nar_1.185d
durvṛttabrahmaviṭkṣatra- Yj_3.268a
durvṛttaṃ kurute tu yā Par_4.19b
durvṛtteṣu nipātayet Yj_1.354b
duścarmā gurutalpagaḥ Yj_3.209d
duṣkṛtaṃ karma garhati Mn_11.229[228M]b
duṣkṛtāṃśena lipyate Mn_4.201[202M]d
duṣkṛtīn avadhūnanam Mn_3.230[220M]d
duṣkrītaṃ manyate krayī K_698b
duṣkrītaṃ manyate krayī Nar_9.2b
duṣṭacāritratatparam Ang_1.743b
duṣṭasāmantahiṃsraś ca Mn_9.310c
duṣṭastrīdarśanenaiva YS182v_4.37a
duṣṭasya dviguṇo damaḥ Mn_8.373b
duṣṭasyāpi narendrasya K_021a
duṣṭaṃ paścād vibhāvitam K_688b
duṣṭaṃ vāduṣṭavad yadi Yj_2.257b
duṣṭaḥ sa parikīrtitaḥ Yj_2.15d
duṣṭā daśaguṇaṃ pūrvāt Yj_1.141c
duṣṭān saṃpīḍya dāpayet K_477d
duṣṭān saṃpīḍya dāpayet K_588d
duṣṭair duṣṭaṃ bhavel lekhyaṃ K_274a
duṣṭair lekhyaṃ praduṣyāta K_276d
duṣyeyuḥ sarvavarṇāś ca Mn_7.24a
duhitā kṛpaṇaṃ param Mn_4.185b
duhitācāryabhāryā ca Nar_12.73a
duhitāraṃ tadanvayaḥ Nar_13.2d
duhituḥ sthāvaraṃ dhanam K_919b
duhitṝṇām abhāve tu K_918a
duhitṝṇāṃ prasūtā cec Yj_2.145c
duhitṝṇāṃ sutād ṛte Yj_2.134d
duhitrā dāsavargeṇa Mn_4.180c
duhec chīlavatīṃ kharīm Par_8.25d
duḥkhaprāyāsu nityaśaḥ Mn_12.77b
duḥkhabhāgī ca satataṃ Mn_4.157c
duḥkham utpādayed yas tu Yj_2.222a
duḥkhamūlaṃ viparyayaḥ Mn_4.12d
duḥkhayogaṃ śarīriṇām Mn_6.64b
duḥkhasyaiva yathā vaidyāḥ Ang_2,2.5c
duḥkhaṃ sumahad āpnoti Mn_4.167c
duḥkhāya prahate sati K_782b
duḥkhāya prahṛte sati Mn_8.286b
duḥkhitā malinā tathā Ang_1.871d
duḥkhitā yatra dṛśyeran Mn_9.288c
duḥkhe ca śoṇitotpāde Yj_2.225a
duḥkhenādhigamo bhavet Ang_2,1.4d
duḥkheneha nivāryante K_666c
duḥkhotpādi gṛhe dravyaṃ Yj_2.224a
duḥśīlo 'pi dvijaḥ pūjyo Par_8.25a
duḥśrutaṃ paruṣaṃ krūram Ang_1.374c
duḥsvapnaṃ yadi paśyet tu Par_12.1a
dūta eva hi saṃdhatte Mn_7.66a
dūtasaṃpreṣaṇaṃ caiva Mn_7.153[154M]a
dūtas tat kurute karma Mn_7.66c
dūtaṃ caiva prakurvīta Mn_7.63a
dūtāya sādhite kārye K_112c
dūtīprasthāpanaiś caiva Nar_12.64a
dūte saṃdhiviparyayau Mn_7.65d
dūto dānonmukho vratī Nar_M1.48b
dūtopacārayuktaś ced K_829a
dūto rājñaḥ praśasyate Mn_7.64d
dūyamānana manasā Ang_1.1092a
dūratastu vinikṣipet Ang_1.80b
dūrataḥ parivarjayet Mn_4.73d
dūrabhāryo 'pi sūtakī Ang_1.383d
dūrasthasyaitya cāntikam Mn_2.197b
dūrastho nārcayed enaṃ Mn_2.202a
dūraṃ gatvā pipāsitaḥ Ang_1.259b
dūrāc chrāntaṃ bhayagrastaṃ YS182v_3.25a
dūrāt pādāvasecanam Mn_4.151b
dūrād āvasathān mūtraṃ Mn_4.151a
dūrād āhṛtya samidhaḥ Mn_2.186a
dūrād ucchiṣṭaviṇmūtra- Yj_1.154a
dūrād eva parīkṣeta Mn_3.130[120M]a
dūrād eva samācaret Mn_4.151d
dūrādhvopagataṃ śrāntaṃ Par_1.41a
dūre santo 'pi mānavāḥ Mn_8.42b
dūrvāsarṣapapuṣpāṇāṃ Yj_1.290c
dūrvāsājanako 'thavā Ang_1.493b
dūṣaṇaṃ svakriyotpatteḥ K_247c
dūṣaṇe tu karaccheda Yj_2.288c
dūṣaṇe darśanaṃ punaḥ Nar_M2.40b
dūṣaṇe bhedane tathā Mn_9.286b
dūṣayaṃs tu mṛṣā śatam Yj_1.66d
dūṣayec cāsya satataṃ Mn_7.195[196M]c
dūṣayet siddhatīrthāni K_759a
dūṣitaṃ keśakīṭaiś ca Mn_5.125[123M]c
dūṣitaṃ na bhavedapi Ang_1.26b
dūṣitaṃ nyāyatas tathā K_224b
dūṣitānāṃ viśodhanam Nar_20.31b
dūṣitānāṃ viśodhane Nar_20.6d
dūṣite patrake vādī K_283c
dūṣiteṣu kathaṃcana Par_7.3d
dūṣito 'pi cared dharmaṃ Mn_6.66a
dṛḍhakārī mṛdur dāntaḥ Mn_4.246[247M]a
dṛḍhayitvā svayaṃ paścāt Ang_1.363c
dṛtiṃ dhanur bastam aviṃ Yj_3.268c
dṛteḥ pādād ivodakam Mn_2.99d
dṛśyate ca jayas tasya K_938c
dṛśyate neha karhi cit Mn_2.4b
dṛśyate yudhyamānayoḥ Mn_7.199[200M]b
dṛśyate vā sacetanaḥ Par_9.16b
dṛśyante brāhmaṇāḥ sapta- Ang_1.352a
dṛśyante vividhā bhāvās Nar_M1.63c
dṛśyamānaṃ vibhajyeta K_841a
dṛśyamānā vibhajyante K_842c
dṛśyād vā tad vibhāgaḥ syād Yj_2.122c
dṛṣṭam anyena paśyati Yj_3.149d
dṛṣṭamātrāṇi cettadā Ang_1.1017b
dṛṣṭamātrāḥ punanty ete Par_12.47(46)c
dṛṣṭamātre tu tasmāttu Ang_1.552c
dṛṣṭamātre 'thavā bhaktyā Ang_1.550c
dṛṣṭamātrairbālya eva Ang_1.1049a
dṛṣṭaś cet prāṇibhir naraḥ K_445b
dṛṣṭaśrutānubhūtatvāt Nar_1.127c
dṛṣṭaṃ vairakaraṃ mahat Mn_9.227b
dṛṣṭaṃ saṃgrahaṇaṃ tajjñair Nar_12.60c
dṛṣṭaḥ pañcavidho budhaiḥ Nar_1.137b
dṛṣṭāgniṃ hūyamānaṃ tu Ang_2,9.14c
dṛṣṭāntatvena śāstrānte K_945a
dṛṣṭipātaṃ praṇālīṃ ca K_753c
dṛṣṭipūtaṃ nyaset pādaṃ Mn_6.46a
dṛṣṭiḥ śrotrajñatā tathā Yj_3.202b
dṛṣṭe patre sphuṭān doṣān K_298a
dṛṣṭvā kanyāṃ rajasvalām Par_7.7b
dṛṣṭvā kanyāṃ rajasvalām YS182v_3.22d
dṛṣṭvā kanyāṃ rajasvalām YS78v_23d
dṛṣṭvā kāryaṃ punaḥ punaḥ K_372b
dṛṣṭvā jyotirvido vaidyān Yj_1.333a
dṛṣṭvā taṃ samupasthitam Ang_2,2.9b
dṛṣṭvā[diṣṭyā] nivṛttapāpaughaḥ YS182v_4.42a
dṛṣṭvā nārī pativratā Ang_1.993b
dṛṣṭvāpatyaṃ tu śūdrāyāṃ YSS_2.65a
dṛṣṭvā pathi nirātaṅkaṃ Yj_3.245c
dṛṣṭvā bījāni bhaktitaḥ Ang_1.556b
dṛṣṭvārkaṃ ca natastūṣṇīṃ Ang_1.559c
dṛṣṭvā vibhūtiṃ paramām Ang_1.573a
dṛṣṭvā sadyaḥ śucir bhavet Par_5.7d
dṛṣṭvā sadyaḥ śucir bhavet YS182v_1.2d
dṛṣṭvā sadyo mahāmanāḥ Ang_1.548d
dṛṣṭvā samāgataṃ pāpaṃ Ang_1.626c
dṛṣṭvā samādāyaitāni Ang_1.560c
dṛṣṭvā hṛṣyanti mānavāḥ Mn_9.309b
dṛṣṭvā hṛṣyet prasīdec ca Mn_2.54c
dṛṣyate yasya tasya svaṃ YSS_2.36c
deyatvāc ca mahātmanām Nar_18.39b
deyam annaṃ sadakṣiṇam Mn_11.3b
deyam apy anvahaṃ jalam Yj_1.104b
deyam ekavidhaṃ smṛtam Nar_4.03b
deyam etad dhimāgame Nar_20.32d
deyaṃ kālaḥ pareṇa tu K_148d
deyaṃ caurahṛtaṃ dravyaṃ Yj_2.36a
deyaṃ tat samayād ṛte K_712d
deyaṃ tatsvāmine tadā K_558d
deyaṃ taddhanike dravyaṃ K_559c
deyaṃ tadbandhubhir matam K_864d
deyaṃ tair eva tad bhavet K_674d
deyaṃ dadyāc ca tatkṛtam Nar_17.2b
deyaṃ dadyāt svayaṃ nṛpe K_936b
deyaṃ dārasutād ṛte Yj_2.175b
deyaṃ pakṣatrayaṃ param K_532b
deyaṃ putrakṛtaṃ tat syād K_579a
deyaṃ paitāmahaṃ tu tat K_554b
deyaṃ paitāmahaṃ samam K_556d
deyaṃ pautrais tu tadbhṛguḥ K_555d
deyaṃ pratiśrutaṃ caiva Yj_2.176c
deyaṃ pratiśrutaṃ yat syāt K_544c
deyaṃ bhāryākṛtam ṛṇaṃ K_578a
deyaṃ mayeti vaktavye K_180a
deyaṃ yat tu pratiśrutam K_564b
deyaṃ vā dhanine dhanam Nar_1.111d
deyaṃ vā na prayacchati K_028b
deyaṃ vā na prayacchati K_103b
deyaṃ vidyādhanāt kvacit K_875b
deyaṃ vaidyena tad dhanam K_875d
deyaṃ śaktyānupūrvaśaḥ Yj_1.107b
deyaṃ sabhyena tat tadā K_081b
deyaṃ syād bhinnabhājane Mn_10.54b
deyaḥ kālas tu sākṣiṇām K_341b
deyaḥ krauñce trihāyanaḥ Yj_3.271d
deyāpradānaṃ hiṃsā cety K_030c
deyo yojanasaṃkhyayā K_615d
deyo 'ṃśaḥ sahakartṛbhiḥ Mn_8.206d
devakanyās tu taṃ vīraṃ Par_3.34c
devakrodhāt tathaiva ca Nar_12.12d
devatāgārabhedakān Mn_9.280b
devatātithipūjakaḥ Par_1.38b
devatātithipūjanam Par_1.39b
devatātithibhṛtyānāṃ Mn_3.72[62M]a
devatānāṃ guro rājñaḥ Mn_4.130a
devatānāṃ ca kutsanam Mn_4.163b
devatānāṃ ca pūjanam Mn_4.152d
devatānāṃ pitṝṇāṃ ca YS99v_98a
devatāpitṛpādāś ca Nar_20.2c
devatābhir adhiṣṭhitam Par_11.38d
devatābhyarcanaṃ caiva Mn_2.176c
devatābhyas tu tad dhutvā Mn_6.12a
devatāyatanāgrataḥ Par_8.30b
devatāyatanāni ca Mn_8.248[M250c]d
devatāyatanāni ca Nar_19.8b
devatāyatanāni ca YS99v_70b
devatāyatanāvṛtam Par_1.7b
devatārādhanaṃ tathā YS182v_4.22b
devatārthaṃ haviḥ śigruṃ Yj_1.171a
devatāsahitānyapi Ang_1.681b
devatāsnānapānīya- K_453a
devatīrthāny anukramāt Yj_1.19d
devatvaṃ sāttvikā yānti Mn_12.40a
devadattāṃ patir bhāryāṃ Mn_9.95a
devadānavagandharvā Mn_7.23a
devadāruvanālaye Par_1.1b
devadroṇyas tathaiva ca YS99v_69d
devadrohī śrutidrohī Ang_1.605a
devanadyor yad antaram Mn_2.17b
devanaṃ jihmakāritam Nar_17.1b
devanāpitṛbhūtānāṃ Ang_2,12.14a
devanāmānyanantāni Ang_1.163a
devapūjāvidhānataḥ Ang_1.784d
devabrahmasvayonyas tu YSS_2.29a
devabrāhmaṇarājñāṃ ca Nar_14.15c
devabrāhmaṇasannidhau Ang_1.388b
devabrāhmaṇasaṃnidhau Nar_20.38d
devabrāhmaṇasāṃnidhye Mn_8.87a
devabrāhmanasānnidhye K_344a
devaraṃ putrakāmyayā Nar_12.79d
devaraḥ putrakāmyayā Yj_1.68b
devarājadhaneṣu ca K_330b
devarājapriyaḥ paṇaḥ Ang_1.525d
devarāj janayet sutam Nar_12.83b
devarād vāpy avāpnuyāt Mn_9.147b
devarād vā sapiṇḍād vā Mn_9.59a
devarān apy apāsya tu Nar_12.50b
devarāya pradātavyā Mn_9.97c
devarāḥ pitṛbāndhavāḥ K_915b
devartviksnātakācārya- Yj_1.152a
devarṣipitṛtarpaṇam Mn_2.176b
devarṣipitṛsevitān Mn_11.210[209M]d
devalokasya ca rtvijaḥ Mn_4.182d
devalokaṃ samāśritāḥ Yj_3.187b
devavad divi modate Mn_2.232d
devasṛṣṭo 'tisundaraḥ Ang_1.586b
devasya tvā kuśodakam Par_11.33b
devasvakavakāni ca Par_11.9d
devasvaṃ tad vidur budhāḥ Mn_11.20[19M]b
devasvaṃ brāhmaṇasvaṃ vā Mn_11.26[25M]a
devaṃ tribhuvaneśvaram Ang_2,1.1b
devaṃ pitryaṃ tayor adhaḥ Mn_2.59d
devāṅganāsahasrāṇi Par_3.35a
devātithiarcanakṛte Yj_1.216a
devān āgatamanyavaḥ Mn_2.152b
devānāmapi tadbhojyaṃ Ang_1.238a
devānām api daivatam Mn_11.84[83M]b
devānāmapi nārcanam Ang_1.252b
devānām aśnatā haviḥ Mn_11.95[94M]d
devānām eti sāmyatām Mn_12.90b
devānāṃ caikaviṃśakam Par_2.12d
devānāṃ purato vibhuḥ Ang_1.590d
devānāṃ pratimāṃ yadi K_808b
devānāṃ priyam ācaran Mn_9.95d
devānāṃ yugam ucyate Mn_1.71d
devānāṃ vallabho bhava Ang_1.602b
devānāṃ śṛṇvatāṃ cāpi Ang_1.576c
devānāṃ śṛṇvatāṃ tadā Ang_1.569b
devānāṃ sumahābhedas Ang_1.228c
devān ugrān samabhyarcya Yj_2.112a
devān ṛṣīn manuṣyāṃś ca Mn_3.117[107M]a
devān kuryur adevāṃś ca Mn_9.315c
devān devanikāyāṃś ca Mn_1.36c
devānnāni havīṃṣi ca Mn_5.7d
devān pitṝn samabhyarcya Yj_1.179c
devān pitṝṃś cārcayitvā Mn_5.32c
devān viprān purohitān K_053d
devān viprāṃś ca pūjayet Par_2.13d
devān saṃtarpya sa raso Yj_3.121c
devāya narakī bhavet Ang_1.242b
devāya vinivedayet Ang_1.244b
devārthe prajapanti vai Ang_1.799b
devā vo 'rdhyamiti bruvan Ang_1.796d
devāśca pitarastataḥ Ang_1.887b
devāścāpi tathā punaḥ Ang_1.891d
devāś caitān sametyocur Mn_2.152c
devāḥ pitṛgaṇaiḥ saha Par_12.12b
devāḥ svarganivāsinaḥ K_006b
devebhyaś ca hutād annāc Yj_1.103a
devebhyas tu jagat sarvaṃ Mn_3.201[191M]c
deśakālavayaḥśakti Yj_2.275c
deśakālavayaḥśaktyādy- K_113a
deśakālavayodravya- Nar_1.212a
deśakālavidhānena Mn_7.87Ma
deśakālavihīnaś ca K_138a
deśakālavyavasthitaḥ Mn_8.156b
deśakālātipattau ca Yj_2.169c
deśakālādyapekṣayā K_112b
deśakālārthadarśinaḥ Mn_8.157b
deśakālārthasaṃbandha- K_236c
deśakālārthasaṃbandha- Nar_1.217c
deśakālau ca tattvataḥ Mn_7.10b
deśakālau ca tattvataḥ Mn_8.126b
deśakālau ca tattvataḥ Nar_19.45b
deśagrāmagṛhaghnāś ca Nar_19.5a
deśacihnavibhāvite K_445d
deśajātikulādīnām Nar_1516.1a
'deśadātāpratiśrayaḥ YSS_2.61d
deśadṛṣṭaḥ sa ucyate K_046d
deśadṛṣṭena sannayet K_045d
deśadṛṣṭes tathaiva ca K_038b
deśadharmāñ jātidharmān Mn_1.118a
deśadharmān apekṣya strī Nar_12.52a
deśapattanagoṣṭheṣu K_047a
deśabhaṅge pravāse vā Par_7.36a
deśaś caiva tathā sthānaṃ K_127a
deśasthityā pradātavyaṃ K_629c
deśasya jāteḥ saṅghasya K_884:2a
deśasyācaraṇān nityaṃ K_037c
deśasyānumatenaiva K_048a
deśaṃ kālaṃ ca tattvataḥ Mn_8.32b
deśaṃ kālaṃ ca bhogaṃ ca Yj_2.181a
deśaṃ kālaṃ ca yo 'tīyāl Yj_2.195a
deśaṃ kālaṃ ca saṃkīrtya Ang_1.774a
deśaṃ kālaṃ tathātmānaṃ YS78v_51a
deśaṃ kālaṃ diśaṃ jātiṃ Nar_19.16a
deśaṃ kālaṃ dhanaṃ saṃkhyāṃ K_399a
deśaṃ kālaṃ vayaḥ śaktiṃ Yj_3.293a
deśaṃ rūpaṃ ca kālaṃ ca Mn_8.45c
deśaḥ kālaśca saṃkalpe Ang_1.270c
deśācārayutaṃ varṣam K_268a
deśācāravidhis tv anyo Nar_1.90c
deśācāraviruddhaṃ yat K_270a
deśācārasthitiyutaṃ K_252c
deśācārasthitir yathā K_580d
deśācārāviruddhaṃ yad Nar_1.116a
deśācāreṇa cānyāṃs tu K_477c
deśācāreṇa dāpyāḥ syur K_588c
deśād deśāntaraṃ yāti Yj_2.13a
deśān alabdhāṃl lipseta Mn_9.251c
deśānāṃ ca guṇāguṇān Mn_9.331b
deśāntaragate prete Yj_2.264a
deśāntaragato vipraḥ Par_3.12a
deśāntaramṛtaḥ kaścit Par_3.11a
deśāntaramṛte tathā Par_3.10b
deśāntarasthe durlekhye Yj_2.91a
deśe kāla upāyena Yj_1.6a
deśe kāle na darśayet K_531b
deśe deśe 'vatiṣṭhate Nar_1.91d
'deśe vā bhavato mithaḥ Nar_12.62b
deśe 'śucāv ātmani ca Yj_1.149a
deśe saṃbhāṣate mithaḥ Mn_8.55b
dehatyāgo 'nupaskṛtaḥ Mn_10.62b
dehanāśam anuprāptas Par_3.12c
dehanāśam anuprāptas Par_5.14a
dehabhedam avāpnoti YSS_2.29c
dehasparśo vidhīyate Par_3.3d
dehāc caiva malāś cyutāḥ Mn_5.132[130M]d
dehād utkramaṇaṃ cāṣmāt Mn_6.63a
dehīty uktasya saṃsadi Mn_8.52b
dehī vindati vedanām Yj_3.143b
dehe tiṣṭhati dehinām Par_11.37d
dehendriyavināśe tu K_787a
deheṣu ca samutpattim Mn_6.65c
daityadānavayakṣāṇāṃ Mn_3.196[186M]a
daivakarmaṇi yukto hi Mn_3.75[65M]c
daivakāryād dvijātīnāṃ Mn_3.203[193M]a
daivajñam uditoditam Yj_1.313b
daivataskararājotthe Nar_3.06a
daivatāny abhigacchet tu Mn_4.153a
daivataikyena kevalam Ang_1.1031b
daivataikye pṛthaṅ na tu Ang_1.1031d
daivapātre 'bhighāryātha Ang_1.813a
daivapitryātitheyāni Mn_3.18a
daivapitryādi karma ca Par_7.16b
daivamānuṣakaṃ sukham Mn_11.234[233M]b
daivayogena cidvṛddher Ang_1.40a
daivayogena vidvāṃsaḥ Ang_1.1057a
daivarājakṛtaṃ doṣaṃ K_162a
daivarājakṛtād anyo K_593c
daivarājakṛtād ṛte Yj_2.59d
daivarājakṛtād ṛte K_531d
daivarājakṛtād ṛte Nar_1.110d
daivarājakṛtād ṛte Nar_6.10d
daivarājakṛtād vinā K_594d
daivarājakṛte tadvan Nar_2.06c
daivarājakṛte 'pi saḥ K_595b
daivarājakṛto doṣas K_161a
daivarājapariplutāḥ Yj_2.163d
daivarājikam iṣyate K_751d
daivasādhye pauruṣeyīṃ K_224e
daivaṃ dharmaṃ pracakṣate Mn_3.28d
daivaṃ paitṛkameva ca Ang_1.778d
daivaṃ hi pitṛkāryasya Mn_3.203[193M]c
daivājjīvanpravardhitaḥ Ang_1.1048d
daivāt pūrvakṛtena vā Mn_7.166[167M]b
daivāt pūrvakṛtena vā Mn_11.47[46M]b
daivātsaṃprāptajīvanāḥ Ang_1.1054d
daivād yady api śāstrataḥ K_068d
daivādyantaṃ tad īheta Mn_3.205[195M]a
daivād vyāpāditā yadi Par_9.49b
daivikaṃ paitṛkaṃ ca yat YS182v_5.12b
daivikaṃ paitṛkaṃ tathā YS182v_5.7d
daivikānāṃ yugānāṃ tu Mn_1.72a
daivikā vyādhayo nṛṇām K_458f
daivikī na ca mānuṣī K_616d
daivikī mānuṣī tathā K_216d
daivikī vadatāṃ nṛṇām K_219d
daivikī vā kriyā proktā K_233c
daivikīṃ varjayet kriyāṃ K_217b
daivikīṃ hīyate tataḥ K_217d
daivike nāsti nigrahaḥ Mn_8.409d
daivikeṣu ca pitryeṣu Ang_1.593a
daivī ca vividhā sthitiḥ Mn_11.237[236M]b
daivīṃ vācaṃ vadanti tām Mn_8.103d
daive karmaṇi dharmavit Mn_3.149[139M]b
daive caiveha karmaṇi Mn_3.75[65M]b
daivena vidhinā yuktaṃ Mn_7.207Ma
daive pitrye ca karmaṇi YS182v_3.43d
daive pitrye ca bhojakaḥ Yj_2.235b
daive pitrye ca bhojayet Mn_3.129[119M]b
daive puruṣakāre ca Yj_1.349a
daive rātryahanī varṣaṃ Mn_1.67a
daive rucitam ity api Mn_3.254[244M]d
daive haviṣi pitrye vā Mn_3.169[159M]c
daive haviṣi pitrye vā Mn_3.240[230M]c
daivoḍhājaḥ sutaś caiva Mn_3.38a
daihikānāṃ malānāṃ ca Mn_5.134[132M]c
doṣakārī tu kartṛtvaṃ K_035a
doṣam āropya yatnataḥ K_958d
doṣam āhur manīṣiṇaḥ Nar_1516.13d
doṣam ṛcchaty asaṃśayam Mn_2.93b
doṣavaktranumokakaḥ K_833d
doṣavat karaṇaṃ yat syād Nar_10.7a
doṣas tv anyathā damaḥ Yj_2.288b
doṣaṃ saṃśrayakāritam Mn_7.176[177M]b
doṣaḥ syāt paradāravat Nar_12.78b
doṣānurūpaṃ saṃgrāhyaḥ K_206a
doṣān viṣayasaṅgajān Mn_12.18b
doṣāya bhojanatyāga Ang_1.300c
doṣāḥ prāṇasya nigrahāt Mn_6.71d
doṣe kṛte tena nareṇa kartā YSS_1.43b
doṣeṇaiva tu dūṣayet K_278b
doṣeṇaiva tu dūṣayet K_380b
doṣe tu sati nāgaḥ syād Nar_12.31c
doṣeṣv eteṣu somapāḥ YSS_2.53b
doṣair mātus tathaiva ca Yj_3.163b
doṣaiś cānye 'pi ye vṛtāḥ Mn_8.77d
doṣaiḥ prayāti jīvo 'yaṃ Yj_3.131c
doṣo bhavati viprāṇāṃ Mn_10.103c
doṣo mithyābhiyoginaḥ Nar_M1.51b
doṣo yatra vibhāvayet K_776d
doṣo 'yaṃ śrāddhakarmaṇaḥ Ang_1.274b
dohyapuṃsāṃ parīkṣaṇam Yj_2.177d
dohyābharaṇakarmiṇaḥ K_842b
dohyābharaṇakarmiṇām K_898b
daurātmyād aprakurvatī YS99v_18b
daurbalyaṃ khyāpyate rājñaḥ Mn_8.171c
daurbalye svasya saṃjāte Ang_1.314c
dauścarmyaṃ gurutalpagaḥ Mn_11.49[48M]d
dauhitra eva ca hared Mn_9.131c
dauhitraṃ viṭpatiṃ bandhum Mn_3.148[138M]c
dauhitraḥ kutapas tilāḥ Mn_3.235[225M]b
dauhitraḥ kutapastilāḥ Ang_1.906b
dauhitro 'pi hy amutrainaṃ Mn_9.139c
dauhitro yadi dattaḥ syād Ang_1.420c
dauhitro vā punaḥ smṛtaḥ Ang_1.944b
dauhitro hy akhilaṃ riktham Mn_9.132a
dauhṛdasyāpradānena Yj_3.79a
dyūtadharmaṃ nibodhata Mn_9.220d
dyūtapānaprasaktāś ca Mn_12.45c
dyūtam āhvaya eva ca Mn_8.7b
dyūtam ekamukhaṃ kāryaṃ Yj_2.203a
dyūtam etat purā kalpe Mn_9.227a
dyūtastrīpānasaktāś ca Yj_2.267c
dyūtaṃ kṛṣiṃ vāṇijyāṃ ca Yj_1.262c
dyūtaṃ ca janavādaṃ ca Mn_2.179a
dyūtaṃ naiva tu seveta K_933a
dyūtaṃ prakīrṇakaṃ caivety Nar_M1.19c
dyūtaṃ samāhvayaṃ caiva Mn_9.221a
dyūtaṃ samāhvayaṃ caiva Mn_9.224a
dyūte yasyākṣadevinaḥ K_938b
dyūte samāhvaye caiva K_228a
dyaur bhūmir āpo hṛdayaṃ Mn_8.86a
dravāṇāṃ caiva sarveṣāṃ Mn_5.115[114M]a
draviṇaṃ rāṣṭram eva ca Mn_7.136[137M]d
draviṇārhaś ca dhuryaś ca K_557c
dravyakālādisaṃbhavāḥ Ang_1.900b
dravyajātyādibhedataḥ K_410f
dravyadātus tu saṃtatiḥ Mn_11.5d
dravyaprakārā hi yathā Yj_3.216c
dravyapradānena samāsamena YSS_1.49a
dravyapramāṇahīnaṃ yat Nar_M2.11a
dravyabhāksvāmyudāhṛtaḥ K_807d
dravyam ajñānanāśitam K_597d
dravyam avyākṛtaṃ ca yat Nar_2.02b
dravyam asvāmivikrītaṃ Nar_7.2a
dravyalopeṣu kṛtsnaśaḥ Ang_1.1099d
dravyaśuddhis tathaiva ca Mn_5.146[144M]b
dravyaśuddhiṃ tathaiva ca Mn_5.57b
dravyasaṃkhyāvivarjitaḥ K_138b
dravyasvaṃ pañcadhā kṛtvā K_700a
dravyahastaḥ kathaṃ cana Mn_5.143[141M]b
dravyahānikaraṃ buddhaiḥ K_623d
dravyahṛd dāpyate tatra K_576c
dravyaṃ gṛhītvā yal lekhyaṃ K_309a
dravyaṃ gṛhītvā vṛddhyarthaṃ K_516a
dravyaṃ tad aupanidhikaṃ Yj_2.65c
dravyaṃ dāyādabāndhavāḥ Yj_2.264b
dravyaṃ dravyaprayojanam YS78v_51b
dravyaṃ brāhmaṇasaṃpattir Yj_1.217c
dravyaṃ yas tu samāharet K_631b
dravyaṃ vijñeyam uttamam Nar_14.15d
dravyaṃ śraddhāsamanvitam Mn_7.87Mb
dravyaṃ śraddhāsamanvitam Yj_1.6b
dravyāṇām apakarṣaṇāt Nar_14.12d
dravyāṇām alpasārāṇāṃ Mn_11.164[163M]a
dravyāṇām samatikramāt Nar_1516.6b
dravyāṇāṃ kuśalā brūyur Yj_2.181c
dravyāṇāṃ śuddhim eva ca Mn_1.113d
dravyāṇāṃ sthānayogāṃś ca Mn_9.332c
dravyāṇi stenayen naraḥ Mn_8.333b
dravyāṇi hiṃsyād yo yasya Mn_8.288a
dravyāt svalpaṃ tu svāminā K_819b
dravyāpekṣaṃ manīṣibhiḥ Nar_14.12b
dravyārjanaṃ ca nāśaṃ ca Mn_12.79c
dravyeṣu triṣv anukramāt Nar_14.20d
dravyeṣv apahṛteṣu vā Nar_14.21b
dravyairvā vipulairviprān Ang_2,10.19c
dravyopādānam ācaret Mn_8.417b
draṣṭavyas tv atha mantavyaḥ Yj_3.191c
draṣṭavyo vyavahāras tu Yj_2.212c
draṣṭā ca vyavahārāṇāṃ Nar_M1.2c
draṣṭāro vyavahārāṇāṃ Yj_2.202a
draṃṣṭrābhir bhakṣitā ye ca YS182v_4.31a
drupadāṃ nāma gāyatrīṃ Ang_1.201a
drupadāṃ vā japec chatam Par_11.20d
drumāṇām avapātanam Mn_11.64[63M]b
drumāṃsamadhusarpiṣām Mn_7.131[132M]b
droṇapriyo droṇarājo Ang_1.521c
droṇānnaṃ na parityajet Par_6.69d
drohabhāvaṃ kucaryāṃ ca Mn_9.17c
dvandvair ayojayac cemāḥ Mn_1.26c
dvayametatprakathitaṃ Ang_1.180a
dvayaṃ yāmatrayaṃ tathā Ang_1.287b
dvayaṃ vātha punaścaikaṃ Ang_1.828c
dvayaṃ saṃbadhyate tataḥ YSS_2.23b
dvayorapi hi nirṇayaḥ Ang_1.990d
dvayor apy etayor mūlaṃ Mn_7.49a
dvayor ātmāsya jāyate Mn_10.28b
dvayor āpannayos tulyam Nar_1516.11a
dvayoryadi tadā punaḥ Ang_1.966b
dvayor yas tatra hīyate Nar_M1.5b
dvayor vivadator arthe Nar_1.145a
dvayor vivadamānayoḥ Nar_M1.3d
dvayor vivadamānayoḥ Nar_1.127b
dvayor vivadamānayoḥ Nar_1.174b
dvayor vivāde sāmantaḥ K_734c
dvayor hi kulayoḥ śokam Mn_9.5c
dvayos trayāṇāṃ pañcānāṃ Mn_7.114[115M]a
dvayoḥ satsu ca sākṣiṣu Nar_1.145b
dvātriśadāhuteḥ paścāt Ang_1.72c
dvātriṃśataṃ paṇān daṇḍyo Yj_2.218c
dvātriṃśat kṣatriyasya ca Mn_8.337d
dvātriṃśat kṣatriyasya tu Nar_19.58d
dvātriṃśadaṅgulāni tu Nar_20.15c
dvādaśānāṃ tathānyeṣāṃ Ang_1.651a
dvādaśābdamalabhyaitaṃ Ang_1.402c
dvādaśābdāni pañca vā Yj_1.36b
dvādaśāham athāpi vā Par_4.9d
dvādaśāham abhojanam Mn_11.215[214M]b
dvādaśāhaṃ kaṇānnatā Mn_11.167[166M]d
dvādaśāhaḥ sapiṇḍānām K_685c
dvādaśāhena bhūmipaḥ Mn_5.83[82M]b
dvādaśāhena bhūmipaḥ Par_3.4b
dvādaśāhopavāsena Yj_3.320c
dvādaśe 'hani saṃprāpte Ang_1.981a
dvādaśe 'hani saṃprāpte Ang_1.991c
dvādaśaita udāhṛtāḥ Nar_13.44d
dvādaśaite nṛṇāṃ malāḥ Mn_5.135[133M]d
dvādaśaiva tu tāḥ smṛtāḥ Mn_7.156[157M]d
dvādaśaiva vyatikrame Mn_8.269b
dvādaśaiva vyatikrame Nar_1516.18b
dvādaśyāṃ vāsya kārayet Mn_2.30b
dvādaśyāṃ śatamityāhur Ang_1.707c
dvādaśyāṃ śrāddhamācaret Ang_1.709b
dvāparaṃ kalir eva ca Mn_9.301b
dvāpare kulam ekaṃ tu Par_1.25c
dvāpare caikamāsena Par_1.27c
dvāpare tv annam ādāya Par_1.26c
dvāpare yajñam evāhur Mn_1.86c
dvāpare yajñam evāhuḥ Par_1.23c
dvāpare yācamānāya Par_1.28c
dvāpare rudhiraṃ caiva Par_1.32c
dvāpare śāṅkhalikhitāḥ Par_1.24c
dvābhyām ekaś caturthas tu Mn_4.9c
dvābhyāṃ jātau striyā dhane Mn_9.191b
dvābhyāṃ piṇḍodake pṛthak Nar_13.22b
dvāramārgakriyābhoga- K_226a
dvārāṇāṃ caiva bhaṅktāraṃ Mn_9.289c
dvārāvasthitatoraṇam K_935b
dvāre kṛtvā tu dhānyāni Par_6.40c
dvāv adharmyau smṛtāv iha Mn_3.25b
dvāv apy etau dhṛtavratau Nar_18.40b
dvāv aṃśau kṣatriyāsutaḥ Mn_9.151b
dvāv āṃśau pratipadyeta Nar_13.12a
dvāv ikṣū dve ca mūlake Mn_8.341b
dvāv ikṣū pañca mūlakān Nar_18.37d
dvāv imau puruṣau loke Par_3.30a
dvāviṃśatidināditaḥ Ang_1.932b
dvāv eva varjayen nityam Mn_4.127a
dvāv oṣṭhau chedayen nṛpaḥ Mn_8.282b
dvāv oṣṭhau chedayen nṛpaḥ Nar_1516.27b
dvāsaptatisahasrāṇi Yj_3.108a
dvikaṃ trikaṃ catuṣkaṃ ca Mn_8.142a
dvikaṃ śataṃ vā gṛhṇīyāt Mn_8.141a
dvikaṃ śataṃ hi gṛhṇāno Mn_8.141c
dvigatiḥ sa udāhṛtaḥ Nar_M1.24b
dviguṇatriguṇā damāḥ Yj_2.207b
dviguṇas tūttameṣu ca Yj_2.214b
dviguṇaṃ garbhapātane Par_4.20b
dviguṇaṃ govadhe caret Par_9.2d
dviguṇaṃ govrataṃ caret Par_9.16d
dviguṇaṃ go vrataṃ tasya YS99v_40c
dviguṇaṃ govrataṃ tasya Ang_2,10.1c
dviguṇaṃ ca pradāpyate K_601d
dviguṇaṃ cen na dattaṃ ca YS99v_58a
dviguṇaṃ tat tṛtīye 'hni Nar_9.3c
dviguṇaṃ tatra dāpayet K_821d
dviguṇaṃ tasya sūtake YSS_2.48d
dviguṇaṃ tṛtīye 'hni K_699c
dviguṇaṃ triguṇaṃ caiva Nar_1.91a
dviguṇaṃ triguṇaṃ vāpi Yj_3.200c
dviguṇaṃ daṇḍam āpnoti YSS_2.16c
dviguṇaṃ daṇḍam āpnoti YSS_2.42c
dviguṇaṃ daṇḍam āsthāya Nar_M1.57c
dviguṇaṃ darśane 'sṛjaḥ Yj_2.218d
dviguṇaṃ dāpayed damaṃ YSS_2.14d
dviguṇaṃ nikhilaṃ kṛtyaṃ Ang_1.212a
dviguṇaṃ pratidātavyam Yj_2.56c
dviguṇaṃ pratidāpayet Yj_2.61d
dviguṇaṃ pratidāpayet K_541b
dviguṇaṃ pratipādayet Nar_1.107d
dviguṇaṃ pratipāditāḥ Nar_19.27d
dviguṇaṃ pratipīḍānāṃ YSS_2.52c
dviguṇaṃ brahmacāriṇām Mn_5.137[135M]b
dviguṇaṃ brāhmaṇabruve Mn_7.85b
dviguṇaṃ rājayogena Ang_1.192a
dviguṇaṃ labdhum arhati K_539d
dviguṇaṃ vratam ācaret Par_9.52d
dviguṇaṃ vratam ādiśet YS99v_57b
dviguṇaṃ savanasthe tu Yj_3.252c
dviguṇā dakṣiṇā bhavet Par_9.53b
dviguṇā vā catuḥṣaṣṭis Mn_8.338c
dviguṇā vānyathā brūyuḥ Yj_2.80c
dviguṇās tūttarā jñeyā K_746c
dviguṇāṃ tu bhṛtiṃ dāpyaḥ Nar_6.9c
dviguṇāṃ bhṛtim āvahet Nar_6.5d
dviguṇāṃs tu kuśān dattvā hy Yj_1.233a
dviguṇe tu vrate cīrṇe YS99v_57c
dviguṇe vrata ādiṣṭe Par_9.53a
dviguṇaiva tu dakṣiṇā YS99v_57d
dviguṇo dviguṇo bhavet K_485d
dvijapūjā sadā nṛpaiḥ K_007b
dvijaveśyāpurohitaḥ Ang_1.766d
dvijaśuśrūṣaṇaratān Par_11.15a
dvijaśuśrūṣaṇe rataḥ Ang_2,5.11d
dvijaśuśrūṣayojjhitāḥ Par_2.14d
dvijaś cāndrāyaṇaṃ caret Mn_11.154[153M]d
dvijaś cāndrāyaṇaṃ caret Par_11.46b
dvijaś cāndrāyaṇaṃ caret YS182v_3.31d
dvijasaṃpāditāni vai Par_6.54b
dvijasaṃpāditair iha Par_6.55b
dvijas tṛṇaidhaḥpuṣpāṇi Yj_2.166c
dvijasya śruticodanāt Mn_2.169d
dvijaḥ pāpāpanuttaye Mn_11.139[138M]d
dvijaḥ śukram akāmataḥ Mn_2.181b
dvijaḥ śūdrānnabhojanaḥ Par_12.37(36)b
dvijāgryān paṅktipāvanān Mn_3.183[173M]d
dvijāṅguṣṭhaṃ niveśayet Yj_1.238d
dvijātaya ivejyābhiḥ Mn_8.311c
dvijātayaḥ savarṇāsu Mn_10.20a
dvijātipravaro vidvān Mn_3.167[157M]c
dvijātimukhyavṛttīnāṃ Mn_3.286[276M]c
dvijātir vadhakāmyayā Mn_4.165b
dvijātihitam ācaran Yj_1.120d
dvijātiḥ pūrvamāriṇīm Mn_5.167[165M]b
dvijātiḥ pratibhūhīno K_118a
dvijātīnāṃ ca varṇānāṃ Mn_8.348c
dvijātīnāṃ tu niṣkṛtiḥ Par_6.31b
dvijāteḥ saṃsthitasya tu Mn_3.247[237M]b
dvijānām apamṛjyate Mn_2.27d
dvijānām asya kurvataḥ Nar_1516.24b
dvijānām eva karmabhiḥ Mn_10.46d
dvijānāṃ karaśuddhaye Ang_1.884b
dvijānāṃ gṛhamedhinām Mn_4.8b
dvijānāṃ pūjanaṃ caiva K_015c
dvijānāṃ yajñayājinām Par_8.13b
dvijānāṃ śūdrayonayaḥ Nar_M2.37b
dvijānāṃ sadṛśā dvijāḥ Mn_8.68b
dvijānāṃ sadṛśā dvijāḥ K_351b
dvijān notpadyate bhayam Mn_6.40b
dvijān parvasu parvasu Yj_3.333b
dvijāḥ kurvanty anugraham Par_6.34d
dvijebhyo bhojanaṃ budhaḥ Yj_1.305b
dvijebhyo 'rdhaṃ dvijaḥ punaḥ Yj_2.34b
dvijeṣu vanavāsiṣu Mn_6.27d
dvijair utpāditān sutān Mn_10.6b
dvijair utpāditāś ca ye YSS_1.37Ab
dvijais tadānugantavyā Par_3.47c
dvijocchiṣṭaṃ ca bhojanam Mn_5.140[138M]d
dvijocchiṣṭaṃ na mārjayet Yj_1.257d
dvijo 'dhvagaḥ kṣīṇavṛttir Mn_8.341a
dvijo nityam upaspṛśet Yj_1.18d
dvijo bhavati nānyathā Mn_12.93d
dvijo maithunakārakaḥ YS182v_1.15b
dvijo yukto hy anāpadi Mn_4.100d
dvijo vārdhuṣikaś ca yaḥ Nar_1.168d
dvitīyadivase yadi Ang_1.85d
dvitīyam āyuṣo bhāgaṃ Mn_4.1c
dvitīyam āyuṣo bhāgaṃ Mn_5.169[167M]c
dvitīyam eke prajanaṃ Mn_9.61a
dvitīyaṃ tu pitus tasyās Mn_9.140c
dvitīyaṃ na samācaret Mn_11.232[231M]d
dvitīyaṃ mauñjibandhanāt Yj_1.39b
dvitīyaṃ mauñjibandhane Mn_2.169b
dvitīyā kāñcanāhvayā Ang_1.453b
dvitīyātanayaścettu Ang_1.435c
dvitīyātanayasya saḥ Ang_1.433d
dvitīyādipurodbhūtā Ang_1.432a
dvitīyādisamudbhūto Ang_1.414a
dvitīyādisutasya vā Ang_1.479b
dvitīyādisutānāṃ syāt Ang_1.433a
dvitīyādisutān sarvān Ang_1.415a
dvitīyādisutāstu cet Ang_1.416b
dvitīyādisuto gṛhī Ang_1.428b
dvitīyādisuto yuvā Ang_1.429b
dvitīyā bhoginī nārī Ang_1.449c
dvitīyā sāttvikī gatiḥ Mn_12.49d
dvitīye kṛcchram ācaret Par_4.11b
dvitīye caiva taccheṣaṃ Nar_19.39c
dvitīye tatra naiva sā Ang_1.74b
dvitīye nāsti doṣas tu YS99v_75c
dvitīye brahmaghātinī Par_7.18d
dvitīye śmaśru vāpayet YS78v_72b
dvitīye samupasthite YS99v_75b
dvitīye 'hani durbuddher K_200c
dvitīye hastacaraṇau Mn_9.277c
dvitīye 'hni dadat kretā K_699a
dvitīye 'hni dadat kretā Nar_9.3a
dvitīyo madhyamaṃ damam Yj_2.224d
dvitryabdaṃ hi viśiṣyate YS182v_4.33d
dvidinaṃ caikabhojanaḥ Par_8.38b
dvidinaṃ mārutāśanaḥ Par_8.38d
dvidvāraḥ samudāhṛtaḥ Nar_M1.23b
dvidvāro dvigatis tathā Nar_M1.9d
dvidhā kṛtvātmano deham Mn_1.32a
dvinavatyā samāyuktaṃ Par_12.[81(80)]e
dvinetrabhedino rāja- Yj_2.304a
dvipaṇaprabhṛtiḥ kramāt Yj_2.225d
dvipaṇe dviśato daṇḍo Yj_2.248c
dvipaṇo dvādaśapaṇo K_790a
dvipadasthāvareṣu ca K_389d
dvipadām ardhamāsaṃ tu K_694a
dvipadām ardhamāsaṃ syāt Nar_9.6a
dvipadāṃ ca catuṣpadām K_705d
dvipadāṃ pṛthivīpatiḥ Nar_18.13b
dvipade sādhyabhedāt tu K_029a
dvipāt saṃpratipattiṣu K_245d
dvipāde kāṃsyabhājanam Par_9.15b
dvi pāde śmaśrukevalam YS99v_53b
dvipāde śmaśruṇo 'pi ca Par_9.14b
dvibhāryake kriyākṛccet Ang_1.419a
dvibhedā sā punarjñeyā K_216c
dviyojane tīrthayātrā Par_12.64(63)a
dvirabhyastāḥ patanty akṣā Nar_17.3a
dvir aṣṭāpādyaṃ vaiśyasya Nar_19.58c
dvirāmuṣyāyaṇā dadyur Nar_13.22a
dvividhaṃ karma vaidikam Mn_12.88d
dvividhaṃ kīrtyate dvaidhaṃ Mn_7.167[168M]c
dvividhaṃ yānam ucyate Mn_7.165[166M]d
dvividhaṃ smṛtam āsanam Mn_7.166[167M]d
dvividhaḥ parikīrtitaḥ Ang_1.694b
dvividhaḥ saṃśrayaḥ smṛtaḥ Mn_7.162[163M]d
dvividhaḥ saṃśrayaḥ smṛtaḥ Mn_7.168[169M]d
dvividhās taskarā jñeyāḥ Nar_19.1a
dvividhāṃs taskarān vidyāt Mn_9.256a
dvividho vigrahaḥ smṛtaḥ Mn_7.164[165M]d
dviśataṃ jānujaṅghayoḥ Par_5.18b
dviśataṃ tu damaṃ dāpyaḥ Mn_8.368c
dviśataṃ tu damaṃ pumān Yj_2.285b
dviśataṃ tūdare tathā Par_5.17b
dviśaphaikaśaphasya ca Mn_11.168[167M]b
dviśaphaikaśaphāṃs tathā Yj_1.262d
dviṣatā hi havir bhuktaṃ Mn_3.144[134M]c
dviṣadannaṃ nagaryannaṃ Mn_4.213[214M]c
dviṣantīṃ yoṣitaṃ patiḥ Mn_9.77b
dviṣṭādeśakṛtas tathā Yj_2.304b
dvisaptāhāt trisapta vā K_410d
dvisaptāhāt paraṃ yasya Nar_20.44a
dvisaptāhena vā punaḥ Nar_20.43d
dvisvabhāveṣu rāśiṣu Ang_1.640d
dvihīno daśabhir dinaiḥ Par_3.5d
dviḥ pādas tris tribhāgas tu Nar_9.8c
dviḥ pramṛjyāt tato mukham Mn_2.60b
dviḥ pramṛjyāt tato mukham Mn_5.139[137M]b
dviḥ samo bhūtavādinaḥ Yj_3.284b
dvī putrau vaiśyaśūdrayoḥ Nar_12.114d
dve kṛṣṇale rūpyamāṣo Yj_1.364c
dve kṛṣṇale samadhṛte Mn_8.135c
dve ca saṃdhiśate tathā Yj_3.102d
dve tathaikā yathākramam Yj_1.57b
dve tisro vā sthitāścettu Ang_1.391a
dve tu mithyābhiśaṃsane Yj_2.289b
dve dve jānukapoloru- Yj_3.87a
dvedhā kṛtvā tataḥ param Ang_1.982b
dve pituḥ piṇḍadānaṃ syāt YS99v_79a
dve phale samudāhṛte K_032d
dve bhārye kṣatriyasyānye Nar_12.6a
dve śate kharvaṭasya syān Yj_2.167c
dveṣaṃ dambhaṃ ca mānaṃ ca Mn_4.163c
dveṣāt param upadravet Nar_1.158b
dveṣo buddhiḥ sukhaṃ dhṛtiḥ Yj_3.174b
dveṣṭāraḥ sarva eva te Nar_1.136d
dve same tv itarā vaset Nar_12.99d
dve sahasre tu dāpayet Par_11.18b
dvaijātaṃ varṇam āvasan Mn_8.374b
dvaidhaṃ saṃśrayam eva ca Mn_7.161[162M]d
dvaidhībhāvaṃ guṇān etān Yj_1.347c
dvaidhībhāvaṃ saṃśrayaṃ ca Mn_7.160[161M]c
dvaidhe bahūnāṃ vacanaṃ Yj_2.78a
dvaividhyaṃ kila saṃprāptaṃ Ang_1.507a
dvaividhyaṃ samupāgatam Ang_1.507d
dvaividhyaṃ samupāgatam Ang_1.508b
dvau kṛcchrau parivittes tu Par_4.26a
dvau jñeyau cānulomajau Nar_12.108d
dvau jñeyau pratilomataḥ Nar_12.107d
dvau tu yau vivadeyātāṃ Mn_9.191a
dvau daive pitṛkārye trīn Mn_3.125[115M]a
dvau daive prāk trayaḥ pitrya Yj_1.228a
dvau doṣau pṛthivīkṣitām Mn_9.221d
dvau pādāv asthibhañjane Par_9.18b
dvau pādau garbhasaṃmite Par_9.13b
dvau pādau gātrasaṃbhave YS99v_43b
dvau pādau netraghātane Par_9.17d
dvau pādau bandhane caret Par_9.3d
dvau pādau bandhane caret Ang_2,10.4b
dvau pādau mahiṣīṃ tathā K_667b
dvau pādau vāhane caret Par_9.29b
dvau māṣau mahiṣīṃ tathā Nar_11.28b
dvau māsau niyatendriyaḥ Mn_11.109[108M]d
dvau māsau pañcagavyena YS182v_3.6c
dvau māsau bhakṣya bhojyaṃ ca YS182v_3.6a
dvau māsau matsyamāṃsena Mn_3.268[258M]a
dvau māsau yāvakena tu YS182v_3.6b
dvau māsau snānamabhyaṅgaṃ Ang_2,11.2c
dvau vidhī saṃprakīrtitau Nar_M1.3b
dvau viprau visṛjedannaṃ Ang_1.960c
dvau śaṅkhakau kapālāni Yj_3.90a
dvau sākṣiṇau tv alikhitau K_373c
dvau sutau kuṇḍagolakau Mn_3.174[164M]b
dvau smṛtau kuṇḍagolakau Par_4.23b
dvyantaraś cānulomyena Nar_12.104c
dvyantaraḥ prātilomyena Nar_12.116a
dvyabhiyogas tu vijñeyaḥ Nar_M1.22a
dvyavaro 'ṣṭāparaś cānyas Nar_19.63c
dvyaṃśaharo 'rdhaharo vā K_851a
dvyāṅgulasyāvakartanam Nar_12.70b
dvyārṣeyāṇi tryārṣeyāṇi Ang_1.350c
dvyekāntarāsu jātānāṃ Mn_10.7c
dhaṭa ity abhidhīyase Nar_20.13b
dhaṭādir daivikī smṛtā Nar_M2.28d
dhaṭe karkaṭake dṛḍhe Nar_20.9d
dhaṭo 'gnir udakaṃ caiva Nar_20.6a
dhanakāmo dhanaṃ tathā Yj_3.330b
dhanato yasya yo loke hy Ang_1.330a
dhanatyāgaṃ gṛhe kṛtvā Ang_2,10.19a
dhanadaṇḍo vadhas tathā Yj_1.367b
dhanadānāsahaṃ buddhvā K_479a
dhanadhānyasamanvitāḥ Yj_3.218d
dhanadhānyena vāhanaiḥ Mn_7.75b
dhanabhāg uttarottaraḥ Yj_2.136b
dhanabhāg vā dhanī bhavet Yj_2.60d
dhanamūlāḥ kriyāḥ sarvā Nar_1.39a
dhanam evaṃvidhaṃ sarvaṃ K_880c
dhanam eṣāṃ malātmakam Nar_1516.15b
dhanam eṣāṃ śvagardabham Mn_10.51d
dhanalobhena vā punaḥ K_027b
dhanavantaṃ prajāvantaṃ Mn_3.263[253M]c
dhanavanto yaśasvinaḥ Mn_3.40b
dhanavṛttigṛhakṣetra- Ang_1.148c
dhanasaṃkhyāṃ ca lekhayet K_251b
dhanasaṃgrahaṇodyukta- Ang_1.749c
dhanastrīhāriputrāṇām Nar_1.20a
dhanasya daśavārṣikī Yj_2.24d
dhanasvāmī svakaṃ dhanam K_035b
dhanasvīkaraṇe yena Nar_1.65c
dhanaṃ jyeṣṭho 'dhigacchati Mn_9.204b
dhanaṃ tat putrikābhartā Mn_9.135c
dhanaṃ tasyaiva tad bhavet K_887b
dhanaṃ dāpyo damaṃ ca saḥ K_619d
dhanaṃ duhitṛbhir vinā K_571d
dhanaṃ dehas tathaiva ca Mn_8.125d
dhanaṃ dehas tathaiva ca Nar_19.44d
dhanaṃ dhānyaṃ paśūn striyaḥ Mn_7.96[97M]b
dhanaṃ patraniviṣṭaṃ tu K_882a
dhanaṃ yady āśritaṃ striyām K_547d
dhanaṃ yāgārthatām iyāt K_852b
dhanaṃ yo bibhṛyād bhrātur Mn_9.146a
dhanaṃ rājñe ca tatsamam Yj_2.11b
dhanaṃ vedān bhiṣaksiddhiṃ Yj_1.267a
dhanaṃ vyayavivarjitam K_845:1b
dhanaṃ śaktaḥ svakarmaṇā Mn_9.207b
dhanaṃ śauryeṇa tad bhavet K_876f
dhanaṃ saptavidhaṃ śuklam Nar_1.41c
dhanaṃ hi jīvanāyālaṃ Mn_11.76[75M]c
dhanāni tu yathāśakti Mn_11.6a
dhanikarṇikayor evaṃ Nar_1.102c
dhanikarṇikalekhakāḥ Nar_1.118b
dhanikasya yathāruci Yj_2.55d
dhanikasyopadhādoṣāt K_273c
dhanikāyādhamarṇikaḥ Mn_8.177b
dhanikena svahastena K_281a
dhanikenopapīḍitaḥ Nar_1.107b
dhanikair vopapīḍitam K_914b
dhaninaś chandataḥ kriyā Nar_1.106d
dhaninaṃ vāpy upārādhya Mn_10.121c
dhaninām adhamarṇakaḥ K_523d
dhaninām adhamarṇikaḥ Yj_2.41b
dhanine dāpayed dhanam Yj_2.26b
dhanine dhanam eva ca Yj_2.18d
dhanī dhanam upāśnute Nar_1.65d
dhanī bandhaṃ nivedayet K_529b
dhanī vopagataṃ dadyāt Yj_2.93c
dhanurmāse tu saṃprāpte Ang_1.714c
dhanuṣkoṭyāṃ samāhitaḥ Ang_1.196b
dhanuḥśataṃ parīṇāho Yj_2.167a
dhanuḥśataṃ parīhāro Mn_8.237a
dhanuḥśarāṇāṃ kartā ca Mn_3.160[150M]a
dhanena vaiśyaśūdrau tu Mn_11.34[33M]c
dhane yadi na mokṣyate Yj_2.58b
dhane vā pṛthivīpatiḥ Mn_10.113b
dhanaiḥ kāryo 'sya saṃgrahaḥ Mn_3.138[128M]b
dhanoṣmaṇā pacyamānās Mn_9.231c
dhanyaṃ yaśasyam āyuṣyaṃ Mn_3.106[96M]c
dhanyāni ca hitāni ca Mn_4.19b
dhanvadurgaṃ mahīdurgam Mn_7.70a
dhanvantaraya eva ca Mn_3.85[75M]d
dhamanīnāṃ śate dve tu Yj_3.100c
dharaṇaṃ ṣoḍaśaiva te Yj_1.364d
dharaṇāni daśa jñeyaḥ Mn_8.137a
dharaṇaiḥ palam eva tu Yj_1.365b
dharā dhārayate samam Mn_9.311b
dharāvāso dharāśrayaḥ Ang_1.518b
dhared bhindyāc ca yaḥ prapām Mn_8.319b
dharma eva hato hanti Mn_8.15a
dharmakāmārthakovidam Mn_7.26d
dharmakāryaṃ ca naityakam Mn_9.86b
dharmakāryaṃ na kārayet Yj_1.88b
dharmakṛd vedavidyāvit Yj_3.137c
dharmakośasya guptaye Mn_1.99d
dharmakriyātmacintā ca Mn_12.31c
dharmajñasya kṛtajñasya Nar_18.41a
dharmajñaṃ ca kṛtajñaṃ ca Mn_7.209[213M]a
dharmajñānaṃ vidhīyate Mn_2.13b
dharmajñā brahmavādinaḥ Mn_11.120[119M]d
dharmajñāḥ pāpasaṃkarāt Par_6.35d
dharmajñāḥ śucayo 'lubdhā Yj_2.191a
dharmajñāḥ satyavādinaḥ Yj_2.2b
dharmajñāḥ satyavādinaḥ K_071b
dharmajñena mahātmanā Ang_1.314d
dharmajñe satyavādini Mn_8.179b
dharmajñaistattvadarśibhiḥ Ang_1.42d
dharmajñaiḥ kathitā hi sā Ang_1.458d
dharmatattvārthakāṅkṣiṇaḥ Par_1.5b
dharmataśca samācaret Ang_1.221d
dharmatas trātum arhasi Nar_20.14d
dharmatas trātum arhasi Nar_20.24d
dharmataḥ prasavaś ca saḥ Mn_9.145d
dharmataḥ sarvakarmasu Ang_1.1011b
dharmato 'dharmataś caiva Mn_12.23c
dharmato nopapadyate Mn_9.121b
dharmato nopapadyate Mn_10.102d
dharmato brāhmaṇaḥ prabhuḥ Mn_1.93d
dharmato lokajittamaḥ Mn_4.8d
dharmadhvajī sadā lubdhaś Mn_4.195a
dharmanaipuṇyakāmānāṃ Mn_4.107c
dharmanyūno nopanayed Ang_1.381c
dharmapatnī ca kevalam Ang_1.446d
dharmapatnījasannidhiḥ Ang_1.475b
dharmapatnī na socyate Ang_1.449d
dharmapatnīsamudbhūto Ang_1.450a
dharmapatnīsamudbhūto hy Ang_1.465c
dharmapatnīsutaṃ prāhur Ang_1.414c
dharmapatnīsutānnyūnā Ang_1.457c
dharmapatnīsute bāle Ang_1.469a
dharmapatnīsutaiḥ samāḥ Ang_1.416d
dharmapatnīsuto jyaiṣṭhyaṃ Ang_1.415c
dharmapatnīsutotpatyā Ang_1.432c
dharmapatnīsuto bālo Ang_1.429a
dharmapatnīsuto bālo Ang_1.459a
dharmapatnīsuto varṇī Ang_1.428a
dharmapatnyabhicoditā Ang_1.451b
dharmapatnyāṃ samudbhūta Ang_1.413c
dharmapatnyai samantrakam Ang_1.869b
dharmaparyāyavacanair Nar_20.13a
dharmapradhānaṃ puruṣaṃ Mn_4.243[244M]a
dharmapradhānā ṛjavaḥ Yj_2.68c
dharmapravaktā nṛpater Mn_8.20c
dharmabhrātrekatīrthinaḥ Yj_2.137d
dharmam anyaṃ samācaret Mn_2.229d
dharmam arthaṃ tathāyuṣyaṃ YSS_2.75c
dharmamūlam idaṃ smṛtam Yj_1.7d
dharmamūlaś ca pārthivaḥ Nar_M3.5b
dharmamūlaṃ niṣeveta Mn_4.155c
dharmamūlā yataḥ śriyaḥ Nar_M1.25d
dharmam eva vadet tataḥ Nar_M3.6d
dharmam evānucintayet Par_12.45(44)b
dharmamya parṣadaścaiva Ang_2,5.3a
dharmavidbhiranūcānair Ang_2,11.11c
dharmavidbhirudāhṛtā Ang_1.447d
dharmavidbhiḥ sanātanaiḥ Ang_1.650b
dharmavidbhyo nivedayet Ang_2,2.4d
dharmavedavivarjitam Ang_2,5.13d
dharmavedāṅgapāragāḥ Ang_2,6.16b
dharmavyāvṛttilakṣaṇaḥ K_339d
dharmaśāstraprayojakāḥ Yj_1.5d
dharmaśāstram atandritāḥ Yj_3.329b
dharmaśāstramanuttamam Ang_2,1.8b
dharmaśāstram iti sthitiḥ Yj_2.21d
dharmaśāstramidaṃ kṛtam Ang_2,1.5b
dharmaśāstram idaṃ tathā Par_12.[82](81)b
dharmaśāstrarathārūḍhā Par_8.26a
dharmaśāstravicāreṇa K_052a
dharmaśāstravirodhe tu Nar_M1.34a
dharmaśāstrasya saṃgrahaḥ Par_12.[81(80)]f
dharmaśāstraṃ tu vai smṛtiḥ Mn_2.10b
dharmaśāstraṃ puraskṛtya Nar_M1.29a
dharmaśāstraṃ pravartate YS78v_1d
dharmaśāstraṃ vijānatām Par_8.2b
dharmaśāstrāṅgamiśritāḥ Yj_1.3b
dharmaśāstrāṇi caiva hi Mn_3.232[222M]b
dharmaśāstrānupālakaiḥ Par_6.70b
dharmaśāstrānusāreṇa Yj_2.1c
dharmaśāstrānusāreṇa YS182v_4.27a
dharmaśāstrārthakuśalāḥ Nar_M3.4a
dharmaśāstrārthakuśalair K_057c
dharmaśāstrārthaśāstrayoḥ Nar_M1.33b
dharmaśāstrārthaśāstrābhyām Nar_M1.31a
dharmaśāstrārthaśāstre tu K_032a
dharmaśāstroktam ācāret Nar_M1.33d
dharmaśāstroktam āvrajet K_020b
dharmaśuddhim abhīpsatā Mn_12.105d
dharmaś ca vyavahāraś ca Nar_M1.10a
dharmaś cāpaiti pādaśaḥ Mn_1.82d
dharmaś cārthaś ca kīrtiś ca Nar_M1.27a
dharmaś caiva pravardhate Mn_11.15[14M]d
dharmasaṃrakṣaṇāya ca Yj_1.198d
dharmasaṃśayanirṇaye Mn_12.112d
dharmasaṃsthāpanāya ca Par_1.36d
dharmas tam anugacchati Mn_4.241[242M]d
dharmas tiṣṭhati kevalaḥ Mn_4.239[240M]d
dharmas tu viniyacchataḥ Mn_9.249d
dharmas tu viniyacchataḥ Nar_19.47d
dharmas tu vyavahāreṇa K_039c
dharmas tenāvahīyate Nar_M1.34d
dharmasthaḥ kāraṇair etair Mn_8.57c
dharmasthaiḥ suvicāritam Nar_M2.19b
dharmasya ca caturdaśa Yj_1.3d
dharmasya darśanārthāya Ang_2,1.1c
dharmasya nirṇayaṃ prāha Par_1.19a
dharmasya nṛpatiḥ padam Mn_8.44d
dharmasya paramaṃ guhyaṃ Mn_12.117c
dharmasya parṣadaścaiva Ang_2,1.2c
dharmasya pratibhūḥ smṛtaḥ Mn_7.17d
dharmasya brāhmaṇo mūlam Mn_11.83[82M]a
dharmasya munayo gatiṃ Mn_1.110b
dharmasyārthasya yaśaso Nar_M1.14a
dharmasyāvyabhicārārtham Mn_8.122c
dharmasyāsevanena ca Mn_12.52b
dharmaṃ kathaya me tāta Par_1.12a
dharmaṃ cāpy asukhodarkaṃ Mn_4.176c
dharmaṃ jijñāsamānānāṃ Mn_2.13c
dharmaṃ pṛcchāmi tattvena Ang_2,6.9c
dharmaṃ prati parājitaḥ Mn_8.58d
dharmaṃ śanaiḥ saṃcinuyād Mn_4.238[239M]a
dharmaṃ śāśvatam āśritya Mn_8.8c
dharmaṃ samayabhedinām Mn_8.218d
dharmaṃ sādhāraṇaṃ śaktyā Par_2.1c
dharmaṃ strīpuṃsayor api Mn_1.115b
dharmaṃ hanyuḥ sanātanam Mn_9.64d
dharmaḥ kośaś ca vardhate Nar_11.38b
dharmaḥ proktaḥ sanātanaḥ Ang_2,1.6d
dharmaḥ śaucaṃ subhāṣitam Mn_2.240b
dharmaḥ satyena vardhate Mn_8.83b
dharmaḥ sadbhir udāhṛtaḥ K_636b
dharmaḥ sarva udāhṛtaḥ Yj_3.66d
dharmaḥ sīmāvinirṇaye Mn_8.266b
dharmaḥ syāccodanā proktas Ang_1.3a
dharmākhye nyāyavistare K_025b
dharmād arthāc ca hīyate Nar_14.26d
dharmād vicalitaṃ hanti Mn_7.28c
dharmād vicalitaḥ svakāt Yj_1.358d
dharmādharmavicakṣaṇaḥ Mn_10.106b
dharmādharmavicakṣaṇaḥ Mn_10.108d
dharmādharmāv ṛtānṛte Mn_1.29b
dharmādharmobhayātmakam Yj_3.68d
dharmādharmau ca kevalau Mn_8.24b
dharmādharmau vyavecayat Mn_1.26b
dharmādhikaraṇaṃ hi tat K_052d
dharmān no vaktum arhasi Mn_1.2d
dharmān vakṣyāmi śāśvatān Mn_9.1d
dharmāpadeśaṃ darpeṇa Nar_1516.24a
dharmārthakāmapratipattihetor YSS_1.46c
dharmārthakāmasaṃyuktaṃ Nar_12.30c
dharmārthakāmān sve kāle Yj_1.115c
dharmārthaprabhavaṃ caiva Mn_6.64c
dharmārtham acirasthitān Mn_10.90d
dharmārthavādeṣu gavādayo hi YSS_1.53a
dharmārthasahitaṃ vacaḥ K_077b
dharmārthaṃ ca nirūpitam K_882b
dharmārthaṃ ca bṛhaspatiḥ K_884:1d
dharmārthaṃ caiva viprebhyo Mn_7.79c
dharmārthaṃ tad apārthakam Mn_8.78d
dharmārthaṃ tad apārthakam K_393d
dharmārthaṃ dānam īdṛśam K_022d
dharmārthaṃ prītidattaṃ ca K_848a
dharmārthaṃ yaś cared etac Yj_3.326c
dharmārthaṃ yena dattaṃ syāt Mn_8.212a
dharmārthaṃ vikrayaṃ neyās Yj_3.39c
dharmārthābhyāṃ na hīyate Mn_8.74d
dharmārthābhyāṃ na hīyate K_421d
dharmārthāv ucyate śreyaḥ Mn_2.224a
dharmārthau cānucintayet Mn_4.92b
dharmārthau yatra na syātāṃ Mn_2.112a
dharmāśrayakaraḥ prarāṭ Ang_1.518d
dharmāsanagataḥ śrīmān Nar_18.28a
dharmāsanam adhiṣṭhāya Mn_8.23a
dharmeṇa grāmayor dvayoḥ Mn_8.261d
dharmeṇa ca dravyavṛddhāv Mn_9.333a
dharmeṇa ca yathoktena Ang_2,4.9c
dharmeṇa vyavahāreṇa Mn_8.49a
dharmeṇa hi sahāyena Mn_4.242[243M]c
dharmeṇādhigato yais tu Mn_12.109a
dharmeṇāpi niyuktāyāṃ Mn_3.173[163M]c
dharmeṇaiva sa nirṇayaḥ K_035d
dharmeṇoddharato rājño Nar_M1.26a
dharme dadhyāt sadā manaḥ Mn_12.23d
dharmepsavas tu dharmajñāḥ Mn_10.127a
dharme vartmani tiṣṭhatoḥ Mn_9.1b
dharme sīdati satvaraḥ Mn_9.94d
dharmaikatānāḥ puruṣā Nar_M1.1a
dharmo grāmasya yo bhṛguḥ K_884:2b
dharmotsukān abhyudaye K_096a
dharmo naiśreyasaḥ paraḥ Mn_9.334d
dharmopadeśaṃ darpeṇa Mn_8.272a
dharmo yatroparudhyate Mn_8.348b
dharmo rakṣati rakṣitaḥ Mn_8.15b
dharmo rājakṛtaś ca yaḥ Yj_2.186d
dharmo viddhas tv adharmeṇa Mn_8.12a
dharmo vo ratisaṃhitaḥ Mn_9.103b
dharmo hi daṇḍarūpeṇa Yj_1.354c
dharmyam apy ācaren na tu Yj_1.156d
dharmyam āhārayed balim Mn_10.119d
dharmyaṃ vādharmyam eva vā K_037b
dharmyaṃ vidyād imaṃ vidhim Mn_10.7d
dharmyaṃ vibhāgaṃ kurvīta Mn_9.152c
dharmyaḥ pitṛkṛtaḥ smṛtaḥ Yj_2.116d
dharmyāṃ vṛttiṃ prakalpayet Yj_3.44d
dharmye pathi niveśayet Mn_8.228d
dharmyau kṣatrasya tau smṛtau Mn_3.26d
dhātūnām eva ca kṣitau Mn_8.39b
dhātūnāṃ hi yathā malāḥ Mn_6.71b
dhātraiva sṛṣṭā hy ādyāś ca Mn_5.30c
dhānā matsyān payo māṃsaṃ Mn_4.250[251M]c
dhānyakupyapaśusteyam Yj_3.237a
dhānyakupyapaśusteyaṃ Mn_11.66[65M]a
dhānyacauro 'ṅgahīnatvam Mn_11.50[49M]c
dhānyadaḥ śāśvataṃ saukhyaṃ Mn_4.232[233M]c
dhānyadroṇas tu māsikaḥ Mn_7.126[127M]d
dhānyadveṣī daridrahṛt Ang_1.516d
dhānyam abrāhmaṇād haret Yj_3.43b
dhānyamiśro 'tiriktāñgaḥ Yj_3.211a
dhānyavac chuddhir iṣyate Mn_5.119[118M]d
dhānyaṃ kṣīramayauṣadham Ang_2,8.16d
dhānyaṃ tatkarṣikasya tu Nar_11.34f
dhānyaṃ triguṇam eva ca Yj_2.57b
dhānyaṃ daśabhyaḥ kumbhebhyo Mn_8.320a
dhānyaṃ daśabhyaḥ kumbhebhyo Nar_19.33a
dhānyaṃ pulākapāṣāṇaiḥ YSS_2.39a
dhānyaṃ yat tatra vāpitam Nar_11.34d
dhānyaṃ śākaṃ ca vāsāṃsi Mn_2.246c
dhānyaṃ hṛtvā bhavaty ākhuḥ Mn_12.62a
dhānyānām aṣṭamo bhāgaḥ Mn_7.130[131M]c
dhānyānāṃ mārjanād api Par_7.27d
dhānyānnadhanacauryāṇi Mn_11.162[161M]a
dhānye 'ṣṭamaṃ viśāṃ śulkaṃ Mn_10.120a
dhānye sade lave vāhye Mn_8.151c
dhānyaiś ca svayamarjitaiḥ Par_2.6b
dhāraṇaṃ śuddhavāsasām Ang_1.174d
dhāraṇā preraṇaṃ duḥkham Yj_3.73c
dhāraṇābhiś ca kilbiṣam Mn_6.72b
dhāraṇāṃ dhārayan budhaḥ Yj_3.201d
dhārayati vidhānena Ang_1.55c
dhārayanty amitaujasaḥ Nar_18.24b
dhārayet tatra cātmānaṃ Yj_3.201c
dhārayed daśatīḥ samāḥ Nar_3.15d
dhārāsvahastaṃ pravadanti pāpaṃ YSS_1.54d
dhārāṃ tāṃ pravadetparām Ang_1.889d
dhāribhyo jñāninaḥ śreṣṭhā Mn_12.103c
dhārmikaṃ balinaṃ nṛpam Mn_7.174[175M]d
dhārmikaḥ pṛthivīpatiḥ Mn_8.29d
dhārmikaḥ pṛthivīpatiḥ Mn_8.221b
dhārmikaḥ pṛthivīpatiḥ Mn_8.244b
dhārmikaḥ pṛthivīpatiḥ Mn_11.21[20M]b
dhārmikaḥ pṛthivīpatiḥ K_132d
dhārmikaḥ pṛthivīpatiḥ K_970b
dhārmikāṃś ca dvijottamān Mn_4.153b
dhārmike sati rājani Mn_11.11[10M]d
dhārmikaiś ca dvijātibhiḥ Mn_8.46b
dhārmiko 'vyasanaś caiva Yj_1.310c
dhāryamāṇasya dehinaḥ K_581b
dhāryāṇyeva vidhānataḥ Ang_1.60b
dhāryo 'varuddhas tv ṛṇikaḥ K_580a
dhāvataḥ pūtigandhe ca Yj_1.150c
dhāvanāvasare sute Ang_1.1047b
'dhikaṃ deyaṃ kṛte 'dhike Yj_2.195d
-dhikaṃ śāstravirodhi yat Ang_1.849d
dhigdaṇḍas tv atha vāgdaṇḍo Yj_1.367a
dhigdaṇḍaṃ tadanantaram Mn_8.129b
dhigvaṇānāṃ carmakāryaṃ Mn_10.49c
dhitaṃ copadiśatsv api Mn_2.206d
dhīne hīnaṃ same samam Mn_3.107[97M]d
dhīno daṇḍyaś ca sa smṛtaḥ Yj_2.16d
dhīr vidyā satyam akrodho Mn_6.92c
dhurilocanasaṃyuktaṃ Ang_1.704a
dhūpadānaṃ sadīpakam Yj_1.231d
dhūpadīpadukūlādi Ang_1.801c
dhūpadīpādibhistathā Ang_1.862b
dhūpitaṃ miśritaṃ tathā Nar_20.34b
dhūpo deyaś ca gugguluḥ Yj_1.299b
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ Yj_3.195c
dhṛtadaṇḍaṃ vikāriṣu K_003b
dhṛtadaṇḍo 'py asaṃbhojyo Nar_14.10c
dhṛtadaṇḍau tu pūrvayoḥ Nar_14.10b
dhṛtam anyair na dhārayet Mn_4.66b
dhṛtayajñopavītavān Ang_1.53b
dhṛtayaścāpi pātāśca Ang_1.611a
dhṛtavastraṃ ca duḥśaṭham Ang_1.757b
dhṛtaṃ deyaṃ nṛpeṇa tu K_815b
dhṛtaṃ vastram alaṃkāro K_883a
dhṛtipātamahālayāḥ Ang_1.606b
dhṛtir bhaikṣaṃ kusīdaṃ ca Mn_10.116c
dhṛtiḥ kṣamā damo 'steyaṃ Mn_6.92a
dhṛtvā puṇḍraṃ vidhānataḥ Ang_1.1077d
dhṛṣṭānyagatabhāvā ca Nar_12.36c
dhenāv anaḍuhi kṣetre K_150a
dhenā senā sanā somā Ang_1.927a
dhenur uṣṭro vahann aśvo Mn_8.146c
dhenur dadyād daśātha vā Yj_3.267d
dhenuṃ dadyāt payasvinīm Mn_11.137[136M]b
dhenuṃ vādhenum eva vā Yj_1.208b
dhenuḥ śaṅkhas tathānaḍvān Yj_1.306a
dhenuḥ syād dviśatād bhṛtiḥ Nar_6.11b
dhaimaṃ raupyaṃ ca nirbabhau Mn_5.113[112M]b
dhairyado mānakṛt kuṇiḥ Ang_1.513d
dhyānayogena saṃpaśyet Yj_3.64c
dhyānayogena saṃpaśyed Mn_6.73c
dhyānikaṃ sarvam evaitad Mn_6.82a
dhyānenānīśvarān guṇān Mn_6.72d
dhyāyaty aniṣṭaṃ yat kiṃ cit Mn_9.21a
dhyāyināmātmavedinām Ang_2,4.5d
dhyeya ātmā sthito yo 'sau Yj_3.111c
dhriyamāṇe tu pitari Mn_3.220[210M]a
dhruvas tasya parājayaḥ Yj_2.79d
dhruvaṃ dyūtāt kalir yasmād K_934a
dhvajāhṛtaṃ bhaved yat tu K_878a
dhvajāhṛto bhaktadāso Mn_8.415a
dhvajiveśyānarādhipāḥ Yj_1.141b
na kathaṃcana kurvīta Nar_1.53a
na kathaṃ cana duryoniḥ Mn_10.59c
na kathaṃ cana māyayā Mn_7.104[105M]b
na kadā cana kurvīta Mn_4.48c
na kadācana jīryate Nar_1.75b
na kadācittu śakyate Ang_1.628d
na kadācit prabādhyate K_288b
na kadā cid dvije tasmād Mn_4.169a
na kanyāyāḥ pitā vidvān Mn_3.51a
na karoti yathā punaḥ K_822:1d
na karṇibhir nāpi digdhair Mn_7.90[91M]c
na karṇau nāpi nāsikā K_444b
na kartavyau kadā cana Mn_3.25d
na karma niṣphalaṃ kuryān Mn_4.70c
na karṣako bījakāle K_109a
na kavyāya bhavedeva Ang_1.323c
na kaś cit paśyatīti naḥ Mn_8.85b
na kaścit prabhutām iyāt K_853b
na kaścid abhiyoktāraṃ K_244a
na kaścid abhiyoktāraṃ K_411a
na kaś cid yoṣitaḥ śaktaḥ Mn_9.10a
na kaścid vinivartayet K_272b
na kaścid vedakartā ca Par_1.21a
na kaṃcin marmaṇi spṛśet Yj_1.153d
nakārakas tu prabhur eṣa dharmaḥ YSS_1.48d
na kārukakuśīlavau Mn_8.65b
na kārpāsāsthi na tuṣān Mn_4.78c
na kāryam āvasathyena Par_4.21a
na kāryamiti vācyaṃ kiṃ Ang_1.38c
na kāryo dhanasaṃcayaḥ Mn_10.129b
na kālaharaṇaṃ kāryaṃ K_339a
na kālātyayam arhataḥ Mn_8.145b
na kāle krayavikrayī Nar_3.13b
na kilbiṣeṇāpavadec Nar_1516.20a
na kiṃ cid atiricyate Mn_9.296d
na kiṃ cid api kīrtayet Mn_2.203d
na kiṃ cid api dāpayet Mn_8.365b
na kupyen nānṛtaṃ vadet Mn_3.229[219M]b
na kuryācchrāddhadivase Ang_1.1023c
na kuryāt kena cit saha Mn_4.139d
na kuryāttattu sarvadā Ang_1.261b
na kuryāt paraveśmamu K_753d
na kuryāt saṃkaraṃ yadi Par_3.23b
na kuryāt svānubandhataḥ Ang_1.133d
na kuryādanumāsike Ang_1.878b
na kuryād udakaṃ tataḥ Yj_3.1b
na kuryādeva vidhinā Ang_1.1022c
na kuryādeva sahasā Ang_1.263a
na kuryād guruputrasya Mn_2.209c
na kuryādbhūribhojanam Ang_1.1073b
na kuryād yadi śuśrūṣāṃ K_923c
na kuryād yo na kārayet Yj_2.158b
na kuryād vaidikīṃ śrutim YS182v_4.16d
na kuryād vaidikīṃ śrutim YS78v_73d
na kuryānna ca kārayet Ang_1.98d
na kuryānmohatastūṣṇīṃ Ang_1.1084a
na kuryuḥ śubhakarma ca Ang_1.94b
na kurvīta kathaṃcana Ang_1.259d
na kurvīta kriyāṃ yatnād Ang_1.138c
na kurvīta vṛthāceṣṭāṃ Mn_4.63a
na kurvītātmanas trāṇaṃ Mn_11.113[112M]c
na kurvītātmanas trāṇaṃ Par_8.32c
na kurvītātmanastrāṇaṃ Ang_2,11.7c
na kūṭair āyudhair hanyād Mn_7.90[91M]a
na kenāpi ca tasmāttu Ang_1.621a
na kośaṃ pāyayen niśi Nar_20.48d
naktaṃ cānnaṃ samaśnīyād Mn_6.19a
naktaṃcāribhya eva ca Mn_3.90[80M]d
naktaṃ rātrau tu janitā YSS_2.31a
na krayeṇa prayojanam K_617d
nakrā matsyāś ca kacchapāḥ Mn_1.44b
na kruddho nāntike striyāḥ Mn_2.202b
na kruddho nāpi taskaraḥ Mn_8.67d
na klībaṃ na kṛtāñjalim Mn_7.91[92M]b
na kva cit sukham edhate Mn_5.45d
nakṣatrajīvanaṃ dāsa- Ang_1.744c
nakṣatrāṇām iva graham Mn_7.121[122M]d
nakṣatrāṇi grahāṃs tathā Mn_1.24b
nakṣatrāṇi ca daityāś ca Mn_12.48c
nakṣatre vā guṇānvite Mn_2.30d
nakṣatrair yaś ca jīvati Mn_3.162[152M]b
na kṣayo na ca vṛddhiś ca Yj_2.180c
na kṣuttṛṣṇopapīḍitaḥ Mn_8.67b
na kṣetragṛhadāsānāṃ K_467a
nakhakhādī ca yo naraḥ Mn_4.71b
na khaṇḍayecchabdayecca Ang_1.246c
na khaṇḍayenmitho 'jñānān Ang_1.236a
na khadyote hutāśanaḥ Nar_M1.63d
nakharomṇāṃ ca saṃbhavaḥ Yj_3.80d
nakhināṃ śṛṇgiṇāṃ caiva K_805a
nakhair vilikhitasya ca Par_5.6b
na gacchantīm anuvrajet YS99v_55d
na gacchann api na sthitaḥ Mn_4.47b
na gacched garbhiṇīṃ nindyām Nar_12.82c
na gacchen nāpi saṃviśet Mn_4.55b
nagaragrāmagaṇino Nar_11.2c
nagaragrāmadeśeṣu K_364a
nagarasya catuḥśatam Yj_2.167d
nagare nagare caikaṃ Mn_7.121[122M]a
nagare pratiruddhaḥ san Nar_1.184a
na gātrāt srāvayed asṛk Mn_4.169d
na gūhetāgamaṃ kretā Nar_7.4a
na gṛhṇanti mahātmāno Ang_1.334a
na gor na narajā malāḥ Yj_1.194b
nagnatvaparimardanam K_720b
nagnaśrāddhe varṣamātraṃ Ang_1.761a
nagnaḥ snātvā ca bhuktvā ca Yj_3.290c
nagnāṃ nekṣeta ca striyam Mn_4.53b
nagno muṇḍaḥ kapālena Nar_1.183a
nagno muṇḍaḥ kapālena ca Mn_8.93a
na grāmajātāny ārto 'pi Mn_6.16c
na grāhyas tv aniveditaḥ Yj_2.20d
na grāhyāḥ sapta mṛttikāḥ YS99v_67d
na ca kāryodakakriyā Mn_5.69[68M]b
na ca kiṃcidudāharet Ang_2,2.8d
na ca kṣudhāsya saṃsīdec Mn_7.133[134M]c
na ca kṣudhvyādhipīḍitaiḥ Mn_4.67b
na ca govrajanaṃ smṛtam YS182v_4.16b
na ca goṣṭhe nivāsaṃ ca YS99v_55c
na ca goṣṭhe vased rātrau Par_9.56a
na ca goṣṭhe vased rātrau YS182v_4.16c
na ca chandāṃsy adhīyīta Mn_3.188[178M]c
na ca jñāyeta kasya saḥ Mn_9.170b
na ca tatkarma kurvāṇaḥ Mn_5.84[83M]c
na ca tatkāraṇaṃ brūyāt K_379c
na ca taddaṇḍapāruṣye Nar_1516.13c
na ca tāṃ bhajate punaḥ K_908b
na ca taiḥ saha saṃvaset Yj_3.15d
na ca datto 'pyahīno 'ti- YS182v_5.17c
na ca dāyāpavartanam Mn_9.79d
na ca doṣo 'sti gominām Nar_11.33d
na ca dvijātayo brūyur Mn_3.236[226M]c
na ca dharmavyatikramaḥ Nar_12.100b
na ca nagnaḥ śayīteha Mn_4.75c
na ca parvatamastake Mn_4.47d
na ca pātayetāprāptaḥ Nar_20.19c
na ca pādau pratāpayet Mn_4.53d
na ca putro dhanaṃ haret K_559b
na ca pūrvāparaṃ vidyāt Mn_8.56c
na ca prāṇivadhaḥ svargyas Mn_5.48c
na ca prāpitam anyena Mn_8.43c
na ca bījaṃ vināsti tat Nar_12.59b
na ca bhāryākṛtam ṛṇaṃ K_569a
na ca bhāryākṛtam ṛṇaṃ Nar_1.15a
na ca bhīṣananāmikām Mn_3.9d
na ca mithyābhiyuñjīta Nar_M1.51a
na ca mūtraṃ purīṣaṃ vā Yj_1.135c
na ca yaṃ sādhigacchati Mn_9.91d
na ca yāceta yaḥ kaścil K_630c
na ca yā spṛṣṭamaithunā Mn_8.205b
na ca yoniguṇān kāṃś cid Mn_9.37c
na ca rakto virāvayet Mn_4.64d
na ca rātrau vased goṣṭhe YS78v_73c
na ca vāsāṃsi vāsobhir Mn_8.396c
na ca vīrāsanaṃ tathā YS99v_55b
na ca vaiśyasya kāmaḥ syān Mn_9.328a
na ca śudhyeta karhicit Ang_2,3.3d
na ca śocaty asaṃpattau Mn_12.36c
na ca saṃbandhibāndhavāḥ Nar_1.100b
na ca saṃsṛṣṭamaithunām Yj_1.135b
na ca saṃskāram arhati Mn_10.126b
na ca sā gām anuvrajet YS78v_73b
na ca snāyād vinā tataḥ Mn_4.82d
na ca svargaṃ sa gacchati Mn_3.18d
na ca svaṃ kurute karma Mn_1.55c
na ca hanyāt sthalārūḍhaṃ Mn_7.91[92M]a
na ca havyaṃ vahaty agnir Mn_4.249[250M]c
na cācakṣīta kasya cit Mn_4.59b
na cāṇḍālair na pulkasaiḥ Mn_4.79b
na cādattvā kaniṣṭhebhyo Mn_9.214c
na cādṛṣṭāṃ punar haret Mn_8.153b
na cādeyaṃ samṛddho 'pi Mn_8.170c
na cādheḥ kālasaṃrodhān Mn_8.143c
na cānisṛṣṭo guruṇā Mn_2.205c
na cānyat kārayet karma Nar_5.16c
na cānyāyena pṛcchataḥ Mn_2.110b
na cānyeṣu prajalpatsu Ang_2,7.6c
na cāpi paśyed aśuciḥ Mn_4.142c
na cāpy anyaparigrahe Mn_5.162[160M]b
na cāpyekadvitribhedād Ang_1.407c
na cābhiyuktam anyena Nar_M1.49c
na cābhyaktām anāvṛtām Mn_4.44b
na cārake niroddhavya K_584a
na cārtim ṛcchati kṣipraṃ Mn_8.115c
na cārthasiddhir ubhayor K_190c
na cālipyata pāpena Mn_10.105c
na cāsāraṃ na ca nyūnaṃ Mn_8.203c
na cāsīnāṃ yathāsukham Mn_4.43d
na cāsya vratam ādiśet Mn_4.80d
na cāsyopadiśed dharmaṃ Mn_4.80c
na cāhaṃ sarvatattvajñaḥ Par_1.4a
na cāhūto vadet kiṃcid Yj_2.16c
na cityāṃ na ca parvate Mn_4.46b
na ciraṃ parvate vaset Mn_4.60d
na ceccaṇḍālatāṃ vrajet Ang_1.631d
na cec chaktyā nivārayet Nar_11.25d
na cecchrāddhaṃ bhavennaitad Ang_1.830c
na cejjalacarebhyo vā Ang_1.688a
na cetkāle tu madhyame Ang_1.253b
na cetkiṃ vātra śudhyati Ang_1.172b
na cet kṛtyaṃ tu tanna tu Ang_1.145d
na cet taj jihmakāritam Nar_2.06d
na cettatkaraśuddhiśca Ang_1.885a
na cettaptaśataṃ kuryāt Ang_1.203a
na cet tasmin gṛhe vaset Mn_5.102[101M]d
na cettasya kulaṃ tarām Ang_1.863b
na cet tān pīḍayed rājā YS99v_60a
na cettu pauruṣaṃ sūktam Ang_1.837a
na cettu vāmadevāya Ang_1.898c
na cette kevalā yadi Ang_1.1041b
na cet tena tad āhṛtam Nar_13.11d
na cet tripakṣāt prabrūyād Mn_8.58c
na cet putreṣu naptṛṣu Mn_4.173b
na cet pratyabhijānīyāt K_370c
na cetsarvatra tāḥ proktāḥ Ang_1.898a
na cet so 'nyatra tan nayet Nar_14.22d
na ced anuvidhīyate Nar_5.12b
na cedayaṃ gayāśrāddha- Ang_1.705c
na cedasya tu kevalam Ang_1.1070d
na ced āpad garīyasī Nar_1.51d
na cedāmādinā śuddhas Ang_1.278c
na cedukthyaṃ samācaret Ang_1.143d
na cedekasya saṃkalpa Ang_1.805c
na ceddoṣaśca kīrtitaḥ Ang_1.733b
na ceddoṣo mahāneva Ang_1.364a
na ceddoṣo mahān bhavet Ang_1.716b
na ceddoṣo mahān bhavet Ang_1.834d
na ceddoṣo mahān bhavet Ang_1.883d
na ceddoṣo mahān bhavet Ang_1.1069d
na ced dhanikadoṣeṇa K_524a
na ced vāṇijyam asya tat Nar_18.36d
na ced viśalyaḥ kriyate Nar_M3.8c
na cennaivopapadyate Ang_1.62b
na cemaṃ deham āśritya Mn_6.47c
na ceha jāyate punaḥ Mn_2.249d
na cehājāyate punaḥ Yj_1.50d
na caikatra kriyādvayam K_190d
na caikasmin vivāde tu K_190a
na caitad avadhūnayet Mn_3.229[219M]d
na cainam abhilaṅghayet Mn_4.54b
na cainam abhilaṅghayet Yj_1.137d
na cainaṃ pādataḥ kuryān Mn_4.54c
na cainaṃ bhuvi śaknoti Mn_7.6c
na cainān āhvayen nṛpaḥ Nar_M1.47d
na caiva pralikhed bhūmiṃ Mn_4.55c
na caivātyantavāsinaḥ K_115b
na caivātyaśanaṃ kuryān Mn_2.56c
na caivātrāśayet kiṃ cid Mn_3.83[73M]c
na caivāsyānukurvīta Mn_2.199c
na caivehāsty akāmatā Mn_2.2b
na caivaināṃ prayaccet tu Mn_9.89c
na cocchiṣṭaḥ kva cid vrajet Mn_2.56d
na cocchiṣṭaḥ kva cid vrajet Mn_4.75d
na cotpātanimittābhyāṃ Mn_6.50a
na codake nirīkṣeta Mn_4.38c
na chindyāt karajais tṛṇam Mn_4.70b
na chindyān nakharomāṇi Mn_4.69c
na jaghanyā kathaṃcana Nar_1.52d
na jahāti na hīyate Mn_6.42d
na jātu kāmaḥ kāmānām Mn_2.94a
na jātu parayoṣiti Mn_9.41d
na jātu brāhmaṇaṃ hanyāt Mn_8.380a
na jātu brāhmaṇaṃ hanyāt K_483a
na jātu brāhmaṇaṃ hanyāt Nar_19.48a
na jātu viṣamaṃ bhajet Mn_9.119b
na jātu syāt kutūhalī Mn_4.63d
na jihmena pravarteta Nar_8.12c
na jihmena samācaret Nar_6.4d
na jīrṇadevāyatane Mn_4.46c
na jīrṇamalavadvāsā Mn_4.34c
na jugupseta karhi cit Mn_11.189[188M]d
na jñātikulabandhuṣu Mn_2.184b
na jñātiṣu na rājani Nar_12.89d
na jñāyate kasya mṛtopaghātaiḥ YSS_1.55b
na jñāyate yasya hato 'bhighātāt Par_9.48b
na jyeṣṭhātanayo yadi Ang_1.436b
naṭaś ca karaṇaś caiva Mn_10.22c
naṭāṃ [ṭīṃ] śailūṣikāṃ caiva YS182v_2.1a
naṭo buruḍa eva ca YS99v_33b
naṭo buruḍa eva ca YSS_1.32b
naṭo vuruḍa eva ca YS78v_54b
na tac chakyam apākartuṃ Nar_1.81c
na tac chudhyeta karmaṇā Nar_5.29d
na tacchūnyā kadācana Ang_1.1113d
na tatkārye prabhurbhavet Ang_1.418b
na tat kālena hīyate K_334d
na tatputrā ṛṇaṃ dadyur Yj_2.54c
na tat putrair bhajet sārdham Mn_9.209c
na tatpūrvaṃ samācaret Ang_1.59d
na tat pravartayed rājā Nar_18.8c
na tatprokṣaṇamācaret Ang_1.236b
na tatphalam avāpnuyāt Mn_8.156d
na tatphalamavāpnuyāt Ang_1.256d
na tat phalam avāpnoti Mn_5.54c
na tatra kāraṇaṃ bhuktir Yj_2.29c
na tatra gomino daṇḍaḥ Nar_11.31c
na tatra doṣaḥ pālasya Nar_11.33c
na tatra praṇayed daṇḍaṃ Mn_8.238c
na tatra bījino bhāgaḥ Nar_12.55c
na tatra ropayet kiṃcin K_756a
na tatra vidyate kiṃ cid Mn_8.183c
na tatra sākṣācchrāddhaṃ ca Ang_1.622c
na tatrānyā kriyā proktā K_616c
na tat satyaṃ yac chalenānuviddham Nar_M3.17d
na tatsāmyamavāpnuyāt Ang_1.414b
na tat siddhim avāpnuyāt K_293d
na tat siddhim avāpnoti K_292c
na tatsutas tatsuto vā Yj_2.28c
na tat strīdhanam iṣyate K_903d
na tathā jāhnavī śivā Ang_1.915d
na tathaitāni śakyante Mn_2.96a
na tadā tasya vādhikyaṃ Ang_1.443c
na tadūrdhvaṃ tu taccaret Ang_1.285d
na taddhanamavāpnoti Ang_1.306a
na tad bhūyo nivartayet Mn_9.233d
na tadbhogaḥ paraṃ nayet Nar_11.24d
na tad bhogo 'tivartate Nar_1.77b
na tadvacanam anyathā Par_6.63b
na tadvinayabhāṅ nṛpaḥ Nar_1516.14d
na tad vyatihared rājñāṃ Nar_3.12c
na tan nigaditaṃ bhavet K_400d
na tan nigaditaṃ bhavet Nar_1.211d
na tanmātṛtvamuccaret Ang_1.425d
na tanmātṛtvamucyate Ang_1.118d
na tamaṃ ha itīti ca Mn_11.251[250M]b
na tayordvandvabhāvo 'sti Ang_1.382c
na talaṃ vidyate vyomni Nar_M1.64c
na tavāsmīti vādinam Mn_7.91[92M]d
na tasmin dhārayed daṇḍaṃ Mn_11.21[20M]a
na tasya niṣkṛtiḥ śakyā Mn_2.227c
na tasya punar āvṛttir YS99v_90c
na tasya pratimokṣo 'sti Nar_5.33c
na tasya vacane kopam K_013a
na tasya vetanaṃ deyam Mn_8.217c
na tasya haraṇaṃ punaḥ Nar_18.46d
na tasyāgamanaṃ punaḥ Par_10.30b
na tasyājñām atikramya Nar_18.20c
na tasyānyena kartavyam K_111c
na tasyāpi parasya vā Ang_1.218b
na tasyāpnoti tatphalam Mn_11.8[07M]d
na taṃ nayeta sākṣyaṃ tu Mn_8.197c
na taṃ bhajeran dāyādā Mn_9.200c
na taṃ bhogo 'tivartate Nar_1.80d
na taṃ viprakṛtiṃ nayet Nar_M1.50b
na taṃ stenā na cāmitrā Mn_7.83a
na tāḍayet tṛṇenāpi Mn_4.169c
na tādṛśaṃ bhavaty eno Mn_5.34a
natānāṃ daṇḍadhāraṇāt K_961d
na tān śūdrān tyajed dvijaḥ Par_11.15d
na tāpasair brāhmaṇair vā Mn_6.51a
na tāṃ saṃbhāṣayet kvacit Par_4.19d
na tiṣṭhati tadanyatra Ang_1.120c
na tiṣṭhati tadanyatra Ang_1.423c
na tiṣṭhati tu yaḥ pūrvāṃ Mn_2.103a
na tiṣṭhan na parāṅmukhaḥ Mn_2.195d
na tu kartā bhavedayam Ang_1.110d
na tu grāhyaḥ pratigrahaḥ Yj_1.202b
na tu tṛpyet svayaṃ tataḥ Mn_4.251[252M]d
na tu daṇḍo vidhīyate YSS_2.15b
na tu dāpyo hṛtaṃ corair K_659a
na tu daivīṃ kriyāṃ nṛpaḥ K_218d
na tu nāmāpi gṛhṇīyāt Mn_5.157[155M]c
na tu mātā kadācana YS99v_19d
na tu mātāmaho bhavet Ang_1.396d
na tu mehen nadīchāyā- Yj_1.134a
na tu yānāsanāśanāt Mn_11.180[179M]d
na tu śūdraḥ kathaṃ cana Mn_8.20d
na tu śūdrāṅganāṃ gataḥ YSS_2.71d
na tu śūdro jitendriyaḥ Par_8.25b
na tu sā śambhusaṃbandhān Ang_1.921a
na tu haste kadācana YS182v_3.30b
na te kṛtyeṣu saṃmatāḥ Nar_13.41d
na tena vṛddho bhavati Mn_2.156a
na tenāyaṃ hi durbalaḥ Ang_1.438b
na teṣām agnisaṃskāro Par_3.14c
na teṣām aśubhaṃ kiṃcit Par_3.40a
na teṣāṃ parikalpayet Ang_1.230d
na teṣāṃ vārakaṃ bhavet Ang_1.23b
na teṣāṃ sūtakaṃ bhavet Par_3.18d
na tair anabhyanujñāto Mn_2.229c
na tair āprayato bhavet Mn_5.142[140M]d
na taiḥ samayam anvicchet Mn_10.53a
na tau prati hi tān dharmān Mn_10.78c
na tyajet tu kadācana Par_6.47b
na tyāgo 'sti dviṣantyāś ca Mn_9.79c
na tyājyaṃ dharmato 'khilaiḥ Ang_1.726b
na trirātram ahorātraṃ Par_3.11c
na tv anyata iti sthitiḥ Mn_4.33d
na tv anyo 'nyad athānyasmād Nar_M2.9c
na tv ayajña iti sthitiḥ Mn_3.120[110M]d
na tv alpadakṣiṇair yajñair Mn_11.39[38M]c
na tv ahoḍhānvitāś caurā Nar_19.13a
natvā dvivāraṃ yatnena Ang_1.78c
natvā baddhāñjalipuṭaś Ang_1.587c
na tv enām iriṇe vapet Mn_2.113d
na tv eva jyāyaṃsīṃ vṛttim Mn_10.95c
na tv eva tu kṛto 'dharmaḥ Mn_4.173c
na tv eva tu vṛthā hantuṃ Mn_5.37c
na tv eva lavaṇaṃ rasaiḥ Mn_10.94b
na tv evādhau sopakāre Mn_8.143a
na dagdhaṃ tu vidur devās K_441c
na daṇḍas tāḍanaṃ damaḥ K_969d
na daṇḍaṃ dātum arhati Mn_8.341d
na daṇḍaṃ manur abravīt Mn_8.292d
na daṇḍyān manur abravīt Mn_8.242d
na dattaṃ rogibhiḥ sthitaiḥ K_556b
na dattaṃ strīdhanaṃ yasyai Yj_2.148c
na dattaṃ strīdhanaṃ yāsāṃ Yj_2.115c
na dattvā kasya cit kanyāṃ Mn_9.71a
na dattvā parikīrtayet Mn_4.236[237M]d
na dadāti hi yaḥ sākṣyaṃ Yj_2.77a
na dadyācchrāddhakṛdvācā Ang_1.1097a
na dadyāttu khaleṣvapi Ang_1.874b
na dadyāt pratiyācitaḥ K_610b
na dadyād uttaraṃ tu yaḥ K_194b
na dadyād ṛṇava dāpyaḥ K_642c
na dadyād dhanine dhanam Nar_1.113b
na dadyād yadi tasmāt sa Mn_8.189c
na dadyādyācamānebhyaḥ Ang_1.1024a
na dadyād yācitaḥ kvacit K_504b
na dadyād yācito 'pi san K_607b
na dadyān nāpi dāpayet Mn_8.223b
na dantāntaradhiṣṭhitam Mn_5.141[139M]d
na dantairapi pīḍayet Ang_1.237b
na dantaiḥ parighaṭṭayet Ang_1.246b
na darśādikamācaret Ang_1.137b
na darśādiṣu vijñeyās Ang_1.1082a
na darśena vinā śrāddham Mn_3.282[272M]c
na dasyur na vikarmakṛt Mn_8.66b
na dātavyā kathaṃcana K_498f
na dātā tatra daṇḍyaḥ syān K_651c
na dātāraṃ prapīḍya ca Nar_18.38d
na dātā labhate phalam Mn_3.142[132M]d
na dānaṃ na ca vikrayaḥ K_853d
na dānaṃ paitṛkād dhanāt K_848d
na dāpyās tārikaṃ tare Mn_8.407d
na dāpyāḥ kena cit karam Mn_8.394d
na dāpyo 'pahṛtaṃ taṃ tu Yj_2.66a
na dāsaḥ prabhur ātmanaḥ Nar_1.25d
na dāsī sānvayā tu sā K_723d
na divā gā anuvrajet Par_9.56b
na divīndrāyudhaṃ dṛṣṭvā Mn_4.59c
na divyaṃ na ca lekhyakam K_228d
na divyaṃ na ca sākṣiṇaḥ K_223d
na divyaṃ na ca sākṣiṇaḥ K_225d
na divyaiḥ sākṣibhir vāpi K_306a
nadīkāntāramantike YS78v_71d
nadīkūlaṃ yathā vṛkṣo Mn_6.78a
nadīgāḥ sindhugā vāpi Ang_1.935a
nadī ca sajalā jñeyā Ang_1.1113c
nadīti nityaṃ kathyante Ang_1.934c
nadītīraṃ viśeṣeṇa Ang_1.1112c
nadītīreṣu tad vidyāt Mn_8.406c
nadīnāṃ pravarā gaṅgā Ang_1.942c
nadīnāṃ vāpi saṃbhede Mn_8.356c
nadīnāṃ saṃgame tīrtheṣv Nar_12.63a
nadīnāṃ sindhusaṃgataḥ Ang_1.938d
nadīparvatasaṃcāre Par_9.28c
nadīprasravaṇeṣu vā Par_12.69(68)b
nadīprasravaṇopetaṃ Par_1.6c
nadībandhe prapāsu ca Par_9.39b
nadīyugmaikamelanāt Ang_1.939d
nadīvipragṛheṣu ca Ang_2,8.15d
nadī vegena śudhyati Mn_5.108[107M]b
nadī vegena śudhyeta Par_7.3a
nadīṣu devakhāteṣu Mn_4.203[204M]a
nadīṣu saṃgame caiva Par_9.56c
nadīṣv atha samudreṣu tv Par_9.5a
nadīṣv avetanas tāraḥ Nar_18.36a
nadīsaṃtārakāntāra- Nar_M1.43a
nadīsnānāni sarvatra Ang_1.153a
nadīṃ gatvā samudragām Par_3.46b
nadīṃ gatvā samudragām Par_12.75(74)b
na duṣyati kadācana Ang_1.294d
na duṣyanti kadācana Par_7.35d
na duṣyec chūdrajātīnāṃ Par_1.65c
na duṣyed rodhabandhayoḥ Par_9.1b
na duṣyed rodhabandhayoḥ Par_9.27d
na duṣyedrodhabandhayoḥ Ang_2,10.12d
na duḥkhena tadācaret Ang_1.630d
na dūreṇa tirohitam Mn_8.203d
na dūre śayanāśanam Par_9.55d
na dṛśyeta kadācana Par_5.8b
na dṛśyetāgamaḥ kva cit Mn_8.200b
na dṛśyetāgamaḥ kvacit Nar_1.76b
na dṛṣṭadoṣāḥ kartavyā Mn_8.64c
na dṛṣṭadoṣāḥ praṣṭavyāś Nar_1.159c
na dṛṣṭaṃ yac ca pūrveṣu Nar_18.4c
na dṛṣṭaṃ sākṣibhis tathā K_277b
na dṛṣṭaḥ sākṣiṇaṃ prati Nar_1.152b
na deyam iti dharmataḥ K_544b
na deyaṃ cāsya vetanam Mn_8.215d
na deyaṃ tasya tad bhavet Mn_8.212d
na deyaṃ teṣu divyaṃ tu K_431c
na deyā syāt kathaṃcana K_648d
na deyā syāttadā tadā Ang_1.697b
na deyau pratyanantare Mn_8.185b
na devāya nivedayet Ang_1.233b
na devās tṛptim āyānti Par_12.43(42)c
na daivaṃ brāhmaṇātparam Ang_2,12.11d
na doṣastatra vidyate Ang_2,10.13d
na doṣaṃ prāpnuyāt kiṃ cin Mn_8.355c
na doṣaḥ kathitaḥ sadbhiḥ Ang_1.290c
na doṣaḥ parivedane Par_4.27d
na doṣaḥ parivedane Par_4.28d
na doṣaḥ sāhaso bhavet Nar_12.61d
na doṣāya bhavedayam Ang_1.296b
na doṣo rodha bandhayoḥ YS99v_52d
na dravyāṇām avijñāya Mn_4.187a
na dvitīyaś ca sādhvīnāṃ Mn_5.162[160M]c
na dvitīyaṃ kathaṃ cana Mn_9.60d
na dviṣo na ca nāstikāt Nar_18.38b
na dveṣo nāpi matsaraḥ Nar_M1.1d
na dhanāni mahānty api Nar_1.202b
na dharmapatnī bhavati Ang_1.453c
na dharmasyāpadeśena Mn_4.198[199M]a
na dharmāt parihīyate Nar_M1.64d
na dharmāt pratiṣedhanam Mn_10.126d
na dharmo na ca śudhyati Par_10.3d
na naktaṃ kṣetratīrthayoḥ Ang_1.258d
na nakṣatrāṅgavidyayā Mn_6.50b
na nagnaṃ na nirāyudham Mn_7.92[93M]b
na nagnaḥ snānam ācaret Mn_4.45b
na nadītīram āsādya Mn_4.47c
na naśyanti kadā cana Mn_8.146b
na nāmagrahaṇād eva Mn_6.67c
na nārikelena na phālakena Ang_2,10.9a
na nārikelair na ca śāṇavālaiḥ Par_9.33a
na nāvaṃ na kharaṃ noṣṭraṃ Mn_4.120c
na nikṣeptuś ca bandhubhiḥ Mn_8.186d
na nityaṃ tena nācaret Ang_1.251d
na nityaṃ niyamān budhaḥ Mn_4.204[205M]b
na nityaṃ śubhakāriṇaḥ Ang_1.100d
na nindātāḍane kuryāt Yj_1.155c
na nimajjyāpsu vaiśyaś ca Nar_20.47c
na nirvapati pañcānām Mn_3.72[62M]c
na nirhāraṃ striyaḥ kuryuḥ Mn_9.199a
na nivarteta saṃgrāmāt Mn_7.87[88M]c
na nivedya nṛpe yadi K_763b
na niśānte pariśrānto Mn_4.99c
na niṣedhyo 'lpabādhas tu Yj_2.156a
na niṣkrayavisargābhyāṃ Mn_9.46a
na nṛtyed atha vā gāyen Mn_4.64a
na netracapalo 'nṛjuḥ Mn_4.177b
na neyāḥ syur anicchavaḥ K_638b
'nantaras tatparaḥ paraḥ Yj_1.345b
na pakṣyahipreṣyanāmnīṃ Mn_3.9c
na paced annam ātmane Yj_1.104d
na patiḥ strīkṛtaṃ tathā Yj_2.46d
na paradrohakarmadhīḥ Mn_2.161b
na paradrohakarmadhīḥ Mn_4.177d
na parīkṣeta sākṣiṇaḥ Mn_8.72d
na parīkṣeta sākṣiṇaḥ K_366d
na parīkṣeta sākṣiṇaḥ K_367d
na parīkṣeta sākṣiṇaḥ Nar_1.171d
na pareṇa samāgatam Mn_7.92[93M]d
na pareṇa samuddiṣṭam Nar_1.147a
na pareṣāmayaṃ yogya Ang_1.223c
na paśyatastallapanam Ang_1.325a
na paśyet prasavantīṃ ca Mn_4.44c
na pāṇipādacapalo Mn_4.177a
na pāṇisthaṃ na cāsane Mn_4.74d
na pātake 'rtthadaṇḍo 'sti YSS_2.3a
na pātavyā dvijottamaiḥ Mn_11.94[93M]d
na pādena spṛśed annaṃ Mn_3.229[219M]c
na pādau dhāvayet kāṃsye Mn_4.65a
na pārakyaḥ svanuṣṭhitaḥ Mn_10.97b
na pālas tatra kilbiṣī Mn_8.236d
na pālas tatra kilbiṣī Nar_6.17d
na pālasya vyatikramaḥ Nar_11.35d
na pālo dātum arhati Mn_8.233b
na pālo dātum arhati Nar_6.18b
na pāṣaṇḍigaṇākrānte Mn_4.61c
na pitā bhrātaro na ca K_911b
na pitṛvyādikaṃ matam Ang_1.34d
na pitroḥ śrāddhamācaret Ang_1.266d
na pitryeṇa kadā cana Mn_2.58d
na putradāraṃ na jñātir Mn_4.239[240M]c
na putrabhāgaṃ viṣamaṃ Mn_9.215c
na putrarṇaṃ pitā dadyād Nar_1.08a
na putravānapatnīkaḥ Ang_1.319c
na putras tyāgam arhati Mn_8.389b
na putraḥ svāmyam arhati K_839d
na putreṇa kṛtaṃ pitā Yj_2.46b
na putro dātum arhati Mn_8.159d
na putro na niyogakṛt Nar_M2.23b
na punaḥ karaṇaṃ kuryāc Ang_1.1080a
na pumān api durbalaḥ Nar_20.28b
na pūrvaṃ gurave kiṃ cid Mn_2.245a
na pūrvāhṇe na madhyāhne Nar_20.33a
na pṛcchet tatra sākṣiṇaḥ K_232f
na pṛcched gotracaraṇe Par_1.48a
na paitṛyajñiyo homo Mn_3.282[272M]a
na prajānumato yasmād K_021c
na pratyagnyarkagosoma- Yj_1.134c
na pratyabde kathaṃcana Ang_1.973b
na praduṣyanti darbhāś ca Par_10.41c
na pradhāvec ca varṣati Mn_4.38b
na prapadyeta karhi cit Mn_4.77b
na pravartyo mahībhṛtā K_120b
na praṣṭavyāḥ punaḥ punaḥ K_392d
na prasajjeta vistare Mn_3.125[115M]d
na prasajjeta vistare Mn_6.55b
na prasajyeta kāmataḥ Mn_4.16b
na prāṇābādham ācaret Mn_4.54d
na pretaṃ naiva sūtakam Par_3.19d
na phalaṃ hi vinaikataḥ K_859d
na phālakṛṣṭam aśnīyād Mn_6.16a
na phālakṛṣṭe na jale Mn_4.46a
na bakavratike pāpe Mn_4.192c
na bāndhavā na suhṛdo Nar_1.202a
na bāndhavo na cārātir Nar_1.172c
na bālāturavṛddheṣu Nar_20.36a
na bāhubhyāṃ nadīṃ taret Mn_4.77d
na bījī phalabhāg bhavet Nar_12.56d
na bījī bhāgam arhati Par_4.22d
na bījī labhate phalam Mn_9.51d
na brahmacāriṇaḥ kuryur Yj_3.5c
na brāhmaṇakṣatriyayor Mn_3.14a
na brāhmaṇavadhād bhūyān Mn_8.381a
na brāhmaṇasamaṃ kṣetraṃ Ang_2,12.11a
na brāhmaṇasamo 'nalaḥ Ang_2,12.11b
na brāhmaṇasya tv atithir Mn_3.110[100M]a
na brāhmaṇaṃ parīkṣeta Mn_3.149[139M]a
na brāhmaṇo vedayeta Mn_11.31[30M]a
na brūyāt satyam apriyam Mn_4.138b
na brūyād akṣarasamaṃ K_400c
na brūyād akṣarasamaṃ Nar_1.211c
na bhakṣayati yo māṃsaṃ Mn_5.50a
na bhakṣayed ekacarān Mn_5.17a
na bhajet strī svatantratām Mn_5.148[146M]d
na bhartā naiva ca suto K_911a
na bhartrā vivadetānyo K_465c
na bhavaty arthakilbiṣī Mn_8.141d
na bhavaty eva cānyathā YS182v_4.48d
na bhavet sa parājitaḥ K_161d
na bhavedeva kevalam Ang_1.885b
na bhasmani na govraje Mn_4.45d
na bhasmāsthikapālikāḥ Mn_4.78b
na bhāryādarśane 'śnīyān Yj_1.131c
na bhāvapratidūṣite Mn_4.65d
na bhidyād yāṃ ca sūkaraḥ Nar_11.36d
na bhinnagotro na sagotravidviṭ Ang_1.426d
na bhinnabhāṇḍe bhuñjīta Mn_4.65c
na bhinnaśṛṅgākṣikhurair Mn_4.67c
na bhītaṃ na parāvṛttaṃ Mn_7.93[94M]c
na bhuktamātre nājīrṇe Mn_4.121c
na bhuṅkte pitṛsevitam Ang_1.1085b
na bhuñjīta kadā cana Mn_4.207[208M]b
na bhuñjīta svayaṃ tataḥ Ang_2,8.6d
na bhuñjītānupasthitaḥ Ang_2,2.2b
na bhuñjītoddhṛtasnehaṃ Mn_4.62a
na bheda iti gobhilaḥ Ang_1.979b
na bhoktavyo balād ādhir Mn_8.144a
na bhogas tatra kāraṇam Nar_1.76d
na bhogaṃ kalpayet strīṣu K_330a
na bhogena praṇaśyati Mn_8.149d
na bhojanārthaṃ sve vipraḥ Mn_3.109[99M]a
na bhojayetprayatnena Ang_1.759a
na bhrātaro na pitaraḥ Mn_9.185a
na maṇḍalam atikrāmen Nar_20.19a
na madye na ca maithune Mn_5.56b
na madhyaṃ nabhaso gatam Mn_4.37d
na mantrastatra vidyate Ang_1.55d
na mayābhihitaṃ kāryam K_196a
na markaṭe ca tatsvāmī Nar_1516.31c
namaskārasamanvitaiḥ Yj_1.286b
namaskārān samācaret Ang_1.857d
namaskāreṇa mantreṇa Yj_1.121c
namaskṛtya svayaṃbhuve Yj_3.334d
namaskṛtvā visarjayet Par_9.21d
namasyed arcayec ca tān Nar_18.52b
na mātaraṃ pitṛtvena Ang_1.116c
na mātā na pitā na strī Mn_8.389a
na mātṛto jyaiṣṭhyam asti Mn_9.125c
na māṃsabhakṣaṇe doṣo Mn_5.56a
na mitrakāraṇād rājā Mn_8.347a
na mitrakāraṇād rājñā Nar_19.46a
na muktakeśaṃ nāsīnaṃ Mn_7.91[92M]c
na mūtraṃ pathi kurvīta Mn_4.45c
na mūtraṃ phenilaṃ yasya K_861a
na mūrkhair nāvaliptaiś ca Mn_4.79c
na mṛdvāriśuciḥ śuciḥ Mn_5.106[105M]d
na mṛlloṣṭhaṃ ca mṛdnīyān Mn_4.70a
namodvādaśasaṃyuktaṃ Ang_1.903a
namo brahmaṇyamantraṃ vā Ang_1.838a
namo va iti mantreṇa Ang_1.857c
namo vaḥ pitaro mantra- Ang_1.835c
na mauñjinā nāpi ca valkalena Ang_2,10.9b
na yajñārthaṃ dhanaṃ śūdrād Mn_11.24[23M]a
nayato daṇḍakalpanā Yj_2.247d
nayaty ātmānam eva ca Yj_1.202d
na yathāṅgārakārakaḥ Par_1.62d
na yathā prathame tathā Nar_19.42d
na yatheṣṭāsano bhavet Mn_2.198d
nayanti paramāṃ gatim Mn_6.88d
na yaḥ pūrvaṃ nivedayet K_122d
na yaḥ pūrvaṃ nivedayet K_123d
na yuddhena kadā cana Mn_7.198[199M]d
na ye ke cid anāpadi Mn_8.62d
nayec chuddhiṃ na yaḥ kūṭaṃ K_290c
nayet tathānumānena Mn_8.44c
nayeyur ete sīmānaṃ Yj_2.151a
nayeyuḥ kṣitidhāriṇaḥ Yj_2.152d
na yoṣitpatiputrābhyāṃ Yj_2.46a
narakaṃ kālasūtraṃ ca Mn_4.88c
narakaṃ caiva gacchati Mn_8.128d
narakaṃ tu viparyaye Mn_4.235[236M]d
narakaṃ tena karmaṇā Ang_2,6.12d
narakaṃ tena gacchati Mn_8.313d
narakaṃ pratigacchati YS182v_3.53d
narakaṃ pratipatsyate Nar_1.197d
narakaṃ pratipadyate Mn_2.116d
narakaṃ pratipadyate Mn_11.206[205M]d
narakaṃ pratipadyate Par_4.2d
narakaṃ yānty adhomukhāḥ K_074d
narakākakharāṇāṃ ca Mn_11.156[155M]c
narakān ekaviṃśatim Mn_4.87d
narakān prāpya tatkṣayāt Mn_12.54b
narakān prāpya dāruṇān Yj_3.206b
narakān yānti dāruṇān Yj_3.221d
narake parivartate Mn_4.165d
narake rauravābhidhe Ang_1.71b
narakeṣu ca pacyante YS182v_4.6c
narakeṣu vivartanam Mn_12.75b
narake hi patanty ete Mn_11.37[36M]a
na rakṣeyaṃ paśūn iti Mn_9.328b
naradevasamāgame Mn_11.82[81M]b
nararūpeṇa tiṣṭhati Mn_7.8d
narasya hy upagacchataḥ Mn_4.41b
naraṃ kaluṣayonijam Mn_10.57b
naraṃ durupasarpiṇam Mn_7.9b
naraṃ samayalaṅghinaṃ YSS_2.25d
naraṃ saṃsargapātakaṃ YSS_2.26d
naraḥ patanam ṛcchati Yj_3.219d
naraḥ pratyayavān api Nar_11.9b
naraḥ saṃdhyādirātriṣu YSS_1.5d
na rājā tu viśitvena K_027a
na rājā hartum arhati Nar_18.12d
na rājñaḥ pratigṛhṇanti Mn_4.91c
na rājñaḥ pratigṛhṇīyād Mn_4.84a
na rājñaḥ pratigṛhṇīyāl Yj_1.140c
na rājñā dhṛtadaṇḍaṃ ca Nar_1516.20c
na rājñām aghadoṣo 'sti Mn_5.93[92M]a
na rājyaṃ rājanandanaḥ Yj_1.275b
narāṇām avijānatām Mn_3.97[87M]b
narāṇām avivādinām K_027d
narāṇām iha dūṣaṇam Mn_2.213b
narāṇāṃ dravyanāśanam K_933d
narā rūpaviparyayam Mn_11.48[47M]d
narāśvarajatasya ca Mn_11.57[56M]b
narāśvoṣṭravarāhaiś ca Mn_11.199[198M]c
narāstānullaṅghayata Ang_1.389c
na rikthaṃ teṣu cārhati K_862d
na retaḥ skandayet kva cit Mn_2.180b
narendratvaṃ punaḥ punaḥ K_007d
narendrās tridivaṃ yānti Mn_9.253c
nareṣu brāhmaṇāḥ smṛtāḥ Mn_1.96d
nareṣv anyāyavartiṣu Mn_7.16d
naro deśāntaraṃ vrajet Nar_12.24b
naro bhavati kilbiṣī Mn_8.13d
naro bhavati kilbiṣī Nar_M3.9d
naro madhyamam eva vā Mn_9.287d
naro 'lpam api vā bahu Mn_10.60d
naro vāry adhigacchati Mn_2.218b
na rkṣavṛkṣanadīnāmnīṃ Mn_3.9a
nartakānām eṣa eva K_636a
nartanaṃ gītavādanam Mn_2.178d
narte kṣetraṃ bhavet sasyaṃ Nar_12.59a
na laṅghayet paśur nāśvo Nar_11.36c
na laṅghayed vatsatantrīṃ Mn_4.38a
na labhante phalaṃ kva cit Mn_9.49d
nalasaṃcayasaṃcitam Par_12.70(69)d
na liṅgaṃ dharmakāraṇam Mn_6.66d
nalinī nirmalā nārā Ang_1.924a
na lipyate tathā rājā Nar_18.18c
na lipyate yathā vahnir Nar_18.18a
na lipyante dvijātayaḥ Nar_18.50d
na lipyetainasā vipro Yj_3.41c
na lekhakena likhitaṃ K_277a
na lekhayati yat tv evaṃ K_139c
na lekhyaṃ na ca sākṣiṇaḥ K_226d
na lekhyaṃ vā prayojayet K_224f
na lekhyaṃ siddhim āpnoti Nar_1.121c
na lokavṛttaṃ varteta Mn_4.11a
na loke priyatāṃ yāti Mn_5.50c
na lohaśilpinām agniṃ K_424a
na lohaṃ kṣatriyo haret Nar_20.47b
na lohaṃ hārayed grīṣme Nar_20.48c
na vaktavyaḥ sa kiṃcana K_618d
nava chidrāṇi tāny eva Yj_3.99c
navadaivatakenāpi Ang_1.703c
navadaivatyakāni ca Ang_1.661b
navadaivatyameva vā Ang_1.699d
na vadhaṃ prāpnuyān naraḥ Mn_8.364d
na vadhaṃ brāhmaṇo 'rhati Nar_14.8d
nava nadyo rajasvalāḥ Ang_1.925d
nava nadyo rajasvalāḥ Ang_1.927b
na vaptā labhate phalam Mn_3.142[132M]b
na vaptā labhate phalam Mn_9.54d
na vamitvā na śuktake Mn_4.121d
navame 'ti ca śudhyahni YS182v_2.5d
navame daśame vāpi Yj_3.83a
navamyāṃ tu tato bhaktyā Ang_1.728a
navamyāṃ śrāddhamekakam Ang_1.710b
na vardhate kṣīyate ca Ang_1.863c
na vardhayed aghāhāni Mn_5.84[83M]a
na varṣetkila parjanyaḥ Ang_1.367c
na valmīke kadā cana Mn_4.46d
navavarṣā ca rohiṇī YS182v_3.21b
navavarṣā tu rohiṇī Par_7.4d
navaśrāddhe tadardhakam Ang_1.761b
na vaset tatra rātrau tu YS99v_64c
nava snāyuśatāni ca Yj_3.100b
na vācam anṛtāṃ vadet Mn_6.48d
na vācāṭāṃ na piṅgalām Mn_3.8d
na vācyo nṛpater bhavet Yj_2.40b
na vāditrāṇi vādayet] Mn_4.64b
navānnam adyān māṃsaṃ vā Mn_4.27c
navānnāmiṣagardhinaḥ Mn_4.28d
na vāpi mauñjair na ca valkaśṛṅkhalaiḥ Par_9.33b
na vārayed gāṃ dhayantīṃ Mn_4.59a
na vāry añjalinā pibet Mn_4.63b
na vāry api prayacchet tu Mn_4.192a
na vāladhivirūpitaiḥ Mn_4.67d
na vāsobhiḥ sahājasraṃ Mn_4.129c
navāham atikṛcchrī syāt Par_11.54c
na vikretur atikramaḥ Nar_8.10d
na vigarhya kathāṃ kuryād Mn_4.72a
na vijñāyeta vā pitā Mn_3.11b
na viṇmūtram udīkṣeta Mn_4.77c
na vittena na bandhubhiḥ Mn_2.154b
na vidur yāni mānuṣāḥ Nar_20.13f
na viddhaṃ veddhum arhati Nar_M1.48d
na vidyamāneṣv artheṣu Mn_4.15c
na vidyayā kevalayā Yj_1.200a
na vidyāt kāryaniścayam K_066b
na vinaśyati karhi cit Mn_7.39d
na vinaśyati karhi cit Mn_7.84b
na vinaśyati karhicit Ang_2,12.13b
na vipraduṣṭabhāvasya Mn_2.97c
na vipraṃ sveṣu tiṣṭhatsu Mn_5.104[103M]a
na vibrūyān nṛpo dharmaṃ Mn_8.390c
na vibhājyaṃ pracakṣate Mn_9.219d
na vibhājyaṃ bṛhaspatiḥ K_871d
na viruddhaprasaṅgena Yj_1.129c
na viruddhena karmaṇā Mn_4.15b
na vivāde na kalahe Mn_4.121a
na vivāhavidhāv uktaṃ Mn_9.65c
na viviktāsano bhavet Mn_2.215b
na viśuddhiḥ kathaṃcana Nar_5.33d
na viśuddho bhaven naraḥ Nar_20.12d
na viśeṣo 'sti kaś cana Mn_9.26d
na viśeṣo 'sti dharmataḥ Mn_9.133b
na viṣaṃ na tulāṃ tathā Yj_2.99b
na viṣaṃ brāhmaṇe dadyān Nar_20.47a
na vismayeta tapasā Mn_4.236[237M]a
na vṛkṣaṃ na ca hastinam Mn_4.120b
na vṛthā śapathaṃ kuryāt Mn_8.111a
na vṛddhiḥ prītidattānāṃ Nar_1.96a
na vṛddho na śiśur naiko Mn_8.66c
na vetti naṣṭajanako Ang_1.1052c
na vedaphalam aśnute Mn_1.109b
navenānarcitā hy asya Mn_4.28a
na vai kanyā na yuvatir Mn_11.36[35M]a
navaikādaśakārṣakam Ang_1.347b
na vai tān snātakān vidyād Mn_11.2a
navaite putravatpālyāḥ YS182v_5.19c
navaite pratyavasitāḥ YS182v_1.4a
navaite pratyavasitāḥ YS99v_23a
navaite pratyavasitāḥ YSS_1.8a
na vaidikaḥ purāṇoktaiḥ Ang_1.5a
na vai svayaṃ tad aśnīyād Mn_3.106[96M]a
na vyādhibahule bhṛśam Mn_4.60b
na vyādhyārtā na dūṣitāḥ Mn_8.64d
na vyādhyārtā na dūṣitāḥ Nar_1.159d
na vyāhatisamaṃ tapaḥ Ang_1.12b
na vyāhatisamo yajño Ang_1.12c
na vyāhṛtisamastīrtho Ang_1.12a
na vyāhṛtisamāḥ kriyāḥ Ang_1.12d
na vyāhṛtisamo japaḥ Ang_1.11d
na vyāhṛtisamo mantro Ang_1.11c
na vrataṃ nāpy upoṣaṇam Mn_5.155[153M]b
na vratena viyujyate Mn_5.91[90M]d
na śaktaṃ tasya sādhane K_439d
na śaktyā viprapūjitam Ang_2,3.11d
na śakyo nyāyato netuṃ Mn_7.30c
na śaṅkāsu śiraḥ kośe K_414a
na śayānaṃ prabodhayet Yj_1.138b
na śayīta tayā saha Mn_4.40d
na śiras tatra kalpayet K_412d
na śiras tatra vai bhṛguḥ K_413d
na śiṣyo 'dhyayanaṃ tathā Yj_1.276b
na śuṣkāṃ giram īrayet Mn_11.35[34M]d
na śūdrajanasannidhau Mn_4.99b
na śūdrarājye nivasen Mn_4.61a
na śūdraṃ bhojayecchrāddhe Ang_1.873c
na śūdrāya matiṃ dadyān Mn_4.80a
na śūdrāyāḥ smṛtaḥ kālo Nar_12.100a
na śūdrī vṛṣalī bhavet YS78v_27d
na śūdre pātakaṃ kiṃ cin Mn_10.126a
na śūdro na dvijaḥ kvacit Yj_3.26b
na śocanti tu yatraitā Mn_3.57c
na śmaśrūṇi gatāny āsyaṃ Mn_5.141[139M]c
naśyatīti na saṃdeha YS182v_4.58c
naśyatīṣur yathā viddhaḥ Mn_9.43a
naśyate nātra saṃdehaḥ Ang_2,6.11c
naśyato vinipāte tāv Mn_8.185c
naśyanti havyakavyāni Mn_3.97[87M]a
naśyettu vaidikaṃ karma Ang_1.6c
naśyed abhyudakena tu Nar_11.16b
naśyed arthas tv alekhitaḥ K_251d
naśyed ṛṇaparīmāṇaṃ Nar_1.114a
na śramārto na kāmārto Mn_8.67c
na śrāddhāni kadācana Ang_1.264d
na śrāddhe bhojayen mitraṃ Mn_3.138[128M]a
na śreyāṃsaṃ prabodhayet Mn_4.57b
na śrotriyo na liṅgastho Mn_8.65c
na śvavāñ śuni daṇḍabhāk Nar_1516.31b
na śvavṛttyā kadā cana Mn_4.4d
naṣṭakriyairnaṣṭadhanair Ang_1.634a
naṣṭakṣutkāḥ pitāmahāḥ Ang_1.911d
naṣṭacihnāsu bhūmiṣu Nar_11.6b
naṣṭadurlikhiteṣu ca Nar_1.126b
naṣṭapitrādikajanā Ang_1.1054c
naṣṭameva bhavetsadyas Ang_1.271c
naṣṭavinaṣṭaṃ kṛmibhiḥ Nar_6.15a
naṣṭasyānveṣaṇārthaṃ tu K_532a
naṣṭaṃ cānyatra saṃplavāt Nar_6.23d
naṣṭaṃ ced bhṛtakasya tat K_605b
naṣṭaṃ tu grāhakasya tat K_600b
naṣṭaṃ devalake dattam Mn_3.180[170M]c
naṣṭaṃ bhāvyam ato 'nyathā Yj_2.171b
naṣṭaṃ labdhvāpahṛtya vā Nar_7.1b
naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ Mn_8.232a
naṣṭāpahṛtam āsādya Yj_2.169a
naṣṭāpahṛtam āhṛtam Yj_2.173b
naṣṭāśaucasya cetpunaḥ Ang_1.48b
naṣṭe tu pālake tāte Ang_1.378c
naṣṭe triprāyake śrāddhe Ang_1.71c
naṣṭe dāpyaś ca tatsamam Nar_2.04d
naṣṭe dharme manuṣyeṣu Nar_M1.2a
naṣṭe 'nyatra nipātite Nar_19.24b
naṣṭe mṛte pravrajite Par_4.30a
naṣṭe mṛte pravrajite Nar_12.97a
naṣṭo deyo vinaṣṭaś ca Yj_2.59c
naṣṭo naṣṭaḥ sa dāyinaḥ Nar_2.06b
naṣṭonmṛṣṭe hṛte tathā Yj_2.91b
na saṅgebhyo vinirgataḥ Mn_8.65d
na sa tatphalabhāg bhavet Nar_11.17d
na sa tatra viśuddhyati YS78v_9d
na sa tal labdhum arhati Mn_8.147d
na sa tal labdhum arhati Nar_1.70d
na sa taṃ prāpnuyāt kāmaṃ K_730c
na sa taṃ prāpnuyāt kāmaṃ Nar_5.38c
na sa pāpena lipyate Mn_10.104d
na sa puṇyena yujyate Par_6.60b
na sabhāyāḥ praveśanam Ang_1.95b
na sabhyaḥ kilviṣī bhavet K_076d
na samastena coditaḥ Ang_1.429d
na samastena varṇinā Ang_1.428d
na samau nāsamāv iti Mn_10.73d
na sa rājñābhiyoktavyaḥ Mn_8.50c
na sa rājñābhiyoktavyo Mn_8.186c
na sarvasvaṃ pradāpayet K_941d
na sarvāsu vidhīyate K_264f
na sarve nirṇayaṃ yadi K_750b
na sasattveṣu garteṣu Mn_4.47a
na sa sākṣitvam arhati Nar_1.143d
na sahāyā na vairiṇaḥ Mn_8.64b
na sahāyā na vairiṇaḥ Nar_1.159b
na saṃkalpaṃ vinā karma Ang_1.269a
na saṃdhyāyāṃ tu dharmavit Nar_20.33b
na saṃbhāṣāṃ parastrībhiḥ Mn_8.361a
na saṃbhoga iti sthitiḥ Mn_8.200d
na saṃvasec ca patitair Mn_4.79a
na saṃśayaṃ prapadyeta Yj_1.132a
na saṃsargaṃ vrajet sadbhiḥ Mn_11.47[46M]c
na saṃskuryānnāpi paśyet Ang_1.41c
na saṃhatābhyāṃ pāṇibhyāṃ Mn_4.82a
na saṃharati kiṃ cana Mn_8.189d
na sākṣī nṛpatiḥ kāryo Mn_8.65a
na sākṣyaṃ teṣu vidyeta K_368c
na sākṣyaṃ sākṣibhir vācyam K_368a
na sā tadgā bhaveddhruvam Ang_1.121d
na sā pitṛkule vaset K_916d
na sāyaṃ prātarāśitaḥ Mn_4.62d
na sā sabhā yatra na santi vṛddhā Nar_M3.17a
na sāsya dharmapatnī syād Ang_1.448c
na sāhasikadaṇḍaghno Mn_8.386c
na sāṃparāyikaṃ tasya Mn_11.30[29M]c
na sīdann api dharmeṇa Mn_4.171a
na sīdet snātako vipraḥ Mn_4.34a
na sukhārthaṃ kadācana K_572b
na suptaṃ na visaṃnāhaṃ Mn_7.92[93M]a
na senāyāṃ na saṃgare Mn_4.121b
na seveta catuṣpatham Mn_4.131d
na sopadhān nānimittaṃ Nar_18.38c
na skandate na vyathate Mn_7.84a
na skandate na vyathate Ang_2,12.13a
nastaḥ prāṇā diśaḥ śrotrāt Yj_3.127c
na stenaḥ syān na vārdhuṣī Yj_1.132d
na striyā vapanaṃ kāryaṃ YS99v_55a
na striyāḥ keśavapanaṃ Par_9.55c
na striyai dātum arhati Yj_2.147d
na strīṇām ajinaṃ vāso Par_9.57a
na strīṇāṃ vapanaṃ kuryāt YS78v_73a
na strīṇāṃ vapanaṃ kuryān YS182v_4.16a
na strī patikṛtaṃ dadyād Nar_1.13a
na strībhyo dāsabālebhyaḥ K_497a
na strī svātantryam arhati Mn_9.3d
na strī svātantryam arhati Nar_13.31d
na snānam ācared bhuktvā Mn_4.129a
na snāyāt paravāriṣu Yj_1.159b
na snāyād dhi kadā cana Mn_4.201[202M]b
na spṛśantīha pāpāni Yj_3.310c
na spṛśec caitad ucchiṣṭo Mn_4.82c
na spṛśet pāṇinocchiṣṭo Mn_4.142a
na spṛśed animittataḥ Mn_4.144b
na syād vākcapalaś caiva Mn_4.177c
na syāl lekhyaṃ na sākṣiṇaḥ Nar_1.214b
na svayaṃ kopakāraṇāt K_083d
na svargāc cyavate lokād Mn_8.103c
na svavākyajitasya tu K_208d
na svasthasya kadācana Par_6.58b
na svātantryaṃ kvacit striyāḥ Yj_1.85d
na svātantryeṇa kartavyaṃ Mn_5.147[145M]c
na svādūni ca bhakṣayet Ang_1.95d
na svādhyāyavirodhyartham Yj_1.129a
na svādhyāyaṃ na vā homaṃ Ang_1.95a
na svādhyāyaṃ śrutaṃ tathā Par_1.48b
na svāminā nisṛṣṭo 'pi Mn_8.414a
na svāmī dhanam arhati K_724d
na svāmī na ca vai śatruḥ K_114a
na svīkāraśca satkriyā Ang_1.359b
na svīkuryātkathaṃcana Ang_1.357d
na svīkuryātsvayaṃ yadi Ang_1.248b
na svīkuryāddūragaṃ vā Ang_1.360c
na hanyād vinivṛttaṃ ca Yj_1.326c
na hared dattrimaḥ kva cit Mn_9.142b
na hātavyaḥ parāṅmukhaiḥ Ang_2,7.2d
na hāpayati śaktitaḥ Mn_3.71[61M]b
na hāyanair na palitair Mn_2.154a
na hi jātu vinā daṇḍaṃ Nar_M1.58c
na hi tasya vyatikramaḥ Mn_8.355d
na hi tasyāsti kiṃ cit svaṃ Mn_8.417c
na hi teṣāmatikramya Ang_2,1.9a
na hi daṇḍād ṛte śakyaḥ Mn_9.263a
na hi pratyarthini prete Nar_1.83a
na hi pramāṇaṃ jantūnām Ang_1.315c
na hi bhasmani hūyate Mn_3.168[158M]d
na hi bhikṣukṛtān doṣān Par_1.55c
na hi śūdrasya yajñeṣu Mn_11.13[12M]c
na hi snānena sadṛśī Ang_1.154a
na hi hastāv asṛgdigdhau Mn_3.132[122M]c
na hiṃsyād brāhmaṇān gāś ca Mn_4.162c
na hīdṛśam anāyuṣyaṃ Mn_4.134a
na hīnapakṣāṃ yuvatiṃ K_097a
nahuṣaś caiva pārthivaḥ Mn_7.41b
na hṛṣyati glāyati vā Mn_2.98c
na hemnānnena homena Ang_1.630a
na hoḍhena vinā cauraṃ Mn_9.270a
na hoḍhenaiva kevalam Nar_19.18d
na homādiśca kāryo vai Ang_1.359c
na hy anadhyātmavit kaś cit Mn_6.82c
na hy asmin yujyate karma Mn_2.171c
na hy uttaraṃ naiva kṛtaṃ kṛtās te YSS_1.39d
nākanyāsu kva cin nṝṇāṃ Mn_8.226c
nākasmād apriyaṃ vadet Yj_1.132b
nākāmo dātum arhati Mn_9.208d
nākināṃ purato bhūyaḥ Ang_1.572a
nākṛtvā prāṇināṃ hiṃsāṃ Mn_5.48a
nākrāmet kāmataś chāyāṃ Mn_4.130c
nākrāmed raktaviṇmūtra- Yj_1.152c
nākrośen na viśeṣayet Nar_18.30b
nākṣatraṃ brahma vardhate Mn_9.322b
nākṣair dīvyet kadā cit tu Mn_4.74a
nākṣaiḥ krīḍen na dharmaghnair Yj_1.138c
nāgatāyāḥ svayaṃ gṛhe Nar_12.60d
nāgān sarpān suparṇāṃś ca Mn_1.37c
nāgāścaitāsturīyakāt Ang_1.922d
nāgnijvalitatejanaiḥ Mn_7.90[91M]d
nāgnir dadāha romāpi Mn_8.116c
nāgnihotreṇa vā punaḥ Par_4.21b
nāgniṃ mukhenopadhamen Mn_4.53a
nāṅkyā rājñā lalāṭe syur Mn_9.240c
nāṅgaṃ kiṃ cid api spṛśet Mn_4.83d
nāṅgulicchedam āpnuyāt Mn_8.368b
nācakṣate dharmavidas tathaiva YSS_1.53d
nācakṣīta dhayantīṃ gāṃ Yj_1.140a
nācaret kiṃ cid apriyam Mn_5.156[154M]d
nācared brāhmaṇaḥ saha Mn_2.40d
nājñātena samaṃ gacchen Mn_4.140c
nājñānām udito 'yutaiḥ Mn_12.113d
nājñānena hi mucyante K_741a
nāñjayantīṃ svake netre Mn_4.44a
nāḍīsnāyuśirāyutaḥ Yj_3.81b
nāḍyastūbhayato daśa Ang_1.646d
nātatāyivadhe doṣo Mn_8.351a
nātathyena pramāṇaṃ tu K_278a
nātathyena pramāṇaṃ tu K_380a
nātaḥ parataro dharmo Yj_1.323a
nātikalyaṃ nātisāyaṃ Mn_4.140a
nātikrāmati pañcatām Mn_8.151d
nātikrūreṇa dhanuṣā Nar_20.25c
nātitṛptyātha saṃviśet Yj_1.114d
nātithiḥ pūrvam āgataḥ Par_1.41d
nātinīcocchritāsanaḥ Yj_3.200b
nātiprage nātisāyaṃ Mn_4.62c
nātimadhyaṃdine sthite Mn_4.140b
nātisāṃvatsarīṃ vṛddhiṃ Mn_8.153a
nātisauhityam ācaret Mn_4.62b
nāturo na mahāniśi Mn_4.129b
nāttā duṣyaty adann ādyān Mn_5.30a
nātmano 'paharet srajam Mn_4.55d
nātmanorasti saṃbandho Ang_1.226c
nātmānam avamanyeta Mn_4.137a
nātmānaṃ ced viśodhayet Yj_2.269b
nātyeti sakṛd āhṛtā Mn_8.151b
nātra kāryā vicāraṇā K_737d
nātra kāryāvicāraṇā YS182v_4.56d
nātra kāryā vicāraṇā YS182v_5.9b
nātra kāryā vicāraṇā Ang_1.163d
nātra kāryā vicāraṇā Ang_1.319b
nātra kāryā vicāraṇā Ang_1.392d
nātra kāryā vicāraṇā Ang_1.693d
nātra kāryā vicāraṇā Ang_1.864d
nātra hetur udāhṛtaḥ Nar_1.140d
nātrivarṣasya kartavyā Mn_5.70[69M]a
nāthavatyā paragṛhe Nar_12.60a
nādaṇḍyo nāma rājño 'sti Mn_8.335c
nādaṇḍyo nāma rājño 'sti Yj_1.358c
nādatte yaḥ pratigraham Yj_1.213b
nādadīta nṛpaḥ sādhur Mn_9.243a
nādadyān na ca gṛhṇīyād K_697c
nāduṣṭaṃ dūṣayed varam Nar_12.31b
nāduṣṭāṃ dūṣayet kanyāṃ Nar_12.31a
nādyāc chūdrasya pakvānnaṃ Mn_4.223[224M]a
nādyād avidhinā māṃsaṃ Mn_5.33a
nādyād astam ite ravau Mn_4.75b
nādyād etat tathāntarā Mn_2.56b
nādyād vipraḥ kadā cana Mn_5.36b
nādvāreṇa viśet kvacit Yj_1.140b
nādharmaś carito loke Mn_4.172a
nādharmike vased grāme Mn_4.60a
nādharme kurute manaḥ Mn_12.118d
nādharmeṇāgamaḥ kaś cin Mn_1.81c
nādhārmikajanāvṛte Mn_4.61b
nādhikaṃ daśamād dadyāc Mn_9.154c
nādhikāṅgīṃ na rogiṇīm Mn_3.8b
nādhigacchen na cāśrayet K_583b
nādhitiṣṭhet tu kāmataḥ Mn_4.132d
nādhīyīta kadā cana Mn_4.123b
nādhīyīta śmaśānānte Mn_4.116a
nādhīyītāmiṣaṃ jagdhvā Mn_4.112c
nādhīyītāśvam ārūḍho Mn_4.120a
nādhyadhīno na vaktavyo Mn_8.66a
nādhyāpanād yājanād vā Mn_10.103a
nānāṛṇasamavāye tu K_514a
nānākarmapravedibhiḥ Mn_9.267b
nānādaivatakena vai Ang_1.701b
nānāpaṇyopajīvinaḥ Mn_9.257b
nānāpuṣpalatākīrṇaṃ Par_1.6a
nānāpaurasamūhas tu K_678a
nānāyudhadharā vrātāḥ K_678c
nānārūpāṇi kurvāṇas Yj_3.162c
nānārūpāṇi jāyante Mn_9.38c
nānāvidhānāṃ dravyāṇāṃ Mn_5.110[109M]c
nānāśākaviśeṣakaiḥ Ang_1.547b
nānāsaṃdehaharaṇād K_026c
nānāstrīṣu nibodhata Mn_9.148d
nāniṣṭvā navasasyeṣṭyā Mn_4.27a
nānurūpaṃ tu yad bhavet K_883b
nānurodho 'sty anadhyāye Mn_2.105c
nānuśāsanavādābhyāṃ Mn_6.50c
nānuśuśruma jātv etat Mn_9.100a
nānūcyeta yathāvidhi Mn_11.191[190M]b
nānṛtāt pātakaṃ param Nar_1.206b
nāntareṇodakaṃ sasyaṃ Nar_11.16a
nāntyaparvatanāmikām Mn_3.9b
nāntyair nāntyāvasāyibhiḥ Mn_4.79d
nāntyo na vikalendriyaḥ Mn_8.66d
nāndiṃ tābhyāṃ prakurvītā- Ang_1.265a
nāndīśrāddhaṃ tu sarvadā Ang_1.721d
nāndīśrāddhe ca santatam Ang_1.720d
nānnam adyād anāpadi Yj_1.160d
nānnam adyād ekavāsā Mn_4.45a
nānnasūktaṃ tyāgakāle Ang_1.1075a
nānyato yatra kutracit Ang_1.1083b
nānyat pakṣāntaraṃ gacched Nar_M1.50c
nānyatra tu vinikṣipet Ang_1.688b
nānyatrety abravīn manuḥ Mn_5.41d
nānyatraiva vidhīyate Par_12.25(24)d
nānyat strī dātum arhati Yj_2.49d
nānyathā kartum arhati K_470d
nānyathā tatkṛtaṃ striyā K_546d
nānyathā tat punaḥ kāryaṃ K_051c
nānyathā taṃ samācaret Ang_1.700d
nānyathā dāpayet sutam K_557d
nānyathā mama bhāṣitam YS182v_4.36d
nānyathā yamabhāṣitam YS182v_4.39d
nānyathā yamabhāṣitam YS182v_4.53b
nānyathā vadham arhati Par_12.79(78)b
nānyathaiva kadācana K_243b
nānyathaiva pradāpayet K_847b
nānyathaiva pravartayet K_050b
nānyathaiva pravādayet K_391d
nānyathopahṛtaṃ kvacit K_023d
nānyad anyena saṃsṛṣṭa- Mn_8.203a
nānyadravyasya sarvadā K_016b
nānyamātṛsamudbhavāḥ Ang_1.468d
nānyaśuddhir vidhīyate YSS_1.29d
nānyas tatra vidhīyate Nar_12.74d
nānyastrīgo na duṣṭavāk Mn_8.386b
nānyasmin vidhavā nārī Mn_9.64a
nānyaṃ jñātijanaṃ tathā Ang_1.360b
nānyaṃ pratyabravīd yamaḥ YS182v_3.56b
nānyānevaṃ samācaret Ang_1.140d
nānyā bhāryā vidhīyate Mn_9.157b
nānyā vai tatsamā sarit Ang_1.910b
nānyā śuddhir vidhīyate YS182v_3.7d
nānyā śuddhir vidhīyate YS99v_35d
nānyotpannā prajāstīha Mn_5.162[160M]a
nānyodaryo dhanaṃ haret Yj_2.139b
nānyo doṣo 'sti vai dvije Par_3.26b
nānvaye sati sarvasvaṃ Yj_2.175c
nāpakvakaraṇe jñatā Yj_3.142d
nāparādho na pātakam YS182v_3.2b
nāparādho na pātakam YS78v_16b
nāparādho na pātakaṃ YSS_1.21b
nāpare jātu sādhavaḥ Mn_9.99b
nāpahāryaṃ tu tat kvacit K_319d
nāpātre viduṣā kiṃcid Yj_1.201c
nāputrasya tu loko 'sti Ang_1.316c
nāpṛṣṭaḥ kasya cid brūyān Mn_2.110a
nāpehīti prajalpataḥ Yj_2.298b
nāpnuyād dveṣakilbiṣe Nar_M3.2b
nāpnoti paramaṃ padam Yj_3.116b
nāpyakurma svīkaraṇam Ang_1.375a
nāpy arvāk pādayet padam Nar_20.19b
nāprāptavyavahāreṇa K_552a
nāpsu mūtraṃ purīṣaṃ vā Mn_4.56a
nābījī kṣetram arhati Nar_12.19d
nābrahma kṣatram ṛdhnoti Mn_9.322a
nābrāhmaṇe gurau śiṣyo Mn_2.242a
nābhidaghnodakasthasya Yj_2.108c
nābhinandeta jīvitam Mn_6.45b
nābhinandeta maraṇaṃ Mn_6.45a
nābhibhāṣeta karhi cit Mn_11.223[222M]d
nābhimātre jale sthitvā YS99v_92a
nābhimānasuto bhavet Ang_1.427d
nābhiyukto 'bhiyuñjīta Nar_M1.49a
nābhiyogaṃ tu so 'rhati K_197d
nābhiyojyaḥ sa viduṣāṃ Nar_20.44c
nābhirūpam api tv arim Mn_3.144[134M]b
nābhir ojo gudaṃ śukraṃ Yj_3.93a
nābhivādyaḥ sa viduṣā Mn_2.126c
nābhivādyeha pādayoḥ Mn_2.212b
nābhivyāhārayed brahma Mn_2.172a
nābhiśastaṃ tyajen manuḥ K_432d
nābhiśastān na patitān Nar_18.38a
nābhiṃ pāṇitalena tu Mn_4.143d
nābhiḥ kloma yakṛt plihā Yj_3.94b
nābherūrdhvaṃ tu daṣṭasya Ang_2,9.12a
nābhyañjanaṃ prakurvīta Ang_1.257c
nāmakaṃ pratipadyate Ang_1.195b
nāmagotreṇa vāgyatāḥ Yj_3.5b
nāmagotraikasaṃyuktān Ang_1.1105c
nāmajātigrahaṃ teṣām Nar_1516.23a
nāmajātigrahaṃ tv eṣām Mn_8.271a
nāmajātisvagotrakaiḥ Yj_2.85b
nāmajātyādicihnitam Yj_2.6d
nāmadhārakavipras tu Par_3.6c
nāmadheyasya ye ke cid Mn_2.123a
nāmadheyaṃ daśamyāṃ tu Mn_2.30a
nāmantrajñān bahūn api Mn_3.129[119M]d
nāmabhir balimantraiś ca Yj_1.286a
nāmamātreṇa kathitās Ang_1.1041c
nāma vā saṃpratiśrayam Nar_19.16b
nāmādyena kadācana Ang_1.277d
nāmutra hi sahāyārthaṃ Mn_4.239[240M]a
nāmedhyaṃ prakṣiped agnau Mn_4.53c
nāmnā vajramiti smṛtam Ang_2,12.7d
nāmnāṃ svarūpabhāvo hi Mn_2.124c
nāmni vāpi kṛte sati Mn_5.70[69M]d
nāmnorvyāhatayaḥ smṛtāḥ Ang_1.15d
nāyakā vargiṇas tathā K_350d
nāyatyām asukhodayam Mn_4.70d
nāyantritas trivedo 'pi Mn_2.118c
nāyaṃ bhraṣṭapitā bhavet Ang_1.1062b
nāyudhavyasanaprāptaṃ Mn_7.93[94M]a
nāyudhyamānaṃ paśyantaṃ Mn_7.92[93M]c
nāradena punaḥ proktāḥ Nar_20.7c
nārado likuco naṭaḥ Ang_1.519d
nāraṃ tu kuṇapaṃ kākaṃ Par_11.42a
nāraṃ spṛṣṭvāsthi sasnehaṃ Mn_5.87[86M]a
nārāśaṃsīś ca gāthikāḥ Yj_1.45b
nāriṃ na mitraṃ yaṃ vidyāt Mn_3.138[128M]c
nārī khalv ananujñātā K_930a
nārīṇāṃ ca viśeṣataḥ Mn_8.323b
nārīpuruṣahantā ca Ang_2,7.9a
nārī yānāni vastraṃ vā Mn_3.52c
nārīr hatvānavasthitāḥ Mn_11.138[137M]d
nārī vā 'pi kumāro vā YS182v_4.5a
nārīsaṃdūṣaṇāni ṣaṭ Mn_9.13d
nāruṃtudaḥ syād ārto 'pi Mn_2.161a
nārtaṃ nātiparikṣataṃ Mn_7.93[94M]b
nārtenāpy avamantavyā Mn_2.225c
nārto na matto nonmatto Mn_8.67a
nārto nāsaṃskṛtas tathā Mn_11.36[35M]d
nārto 'py apavaded viprān Mn_4.236[237M]c
nārtyām api yatas tataḥ Mn_4.15d
nārthadaṇḍena daṇḍayet Nar_1516.15d
nārthadaṇḍo vidhīyate K_963d
nārthasaṃbandhino nāptā Mn_8.64a
nārthasaṃbandhino nāptā Nar_1.159a
nārthaṃ kiṃ cit sahācaret Mn_11.189[188M]b
nārdrapādas tu saṃviśet Mn_4.76b
nārpayet kṛtakṛtyārthaḥ K_662c
nāryāṃ jāto 'vidhānataḥ Mn_9.144b
nāryāḥ karṇādikartanam Yj_2.286d
nārvāg viṃśatimād varṣāt Nar_1.11a
nārhanti bhrātaro dhanam Mn_9.214b
nālakaṃ kārakaḥ khādyo Ang_1.512c
nālokyāṃ tām udīrayet Mn_2.161d
nālomikāṃ nātilomāṃ Mn_3.8c
nālpavidyo na bāliśaḥ Mn_11.36[35M]b
nāvagāhaḥ prakartavyas Ang_1.174a
nāvajñeyāḥ kadācana Yj_1.153b
nāvamanyeta kaṃ cana Mn_6.47b
nāvamanyeta buddhimān Mn_4.136d
nāvamanyeta vai bhūṣṇuḥ Mn_4.135c
nāvamānyā ca karhi cit Mn_9.82d
nāvaḥ panthās tṛṇāni ca Par_7.34b
nāvāyasa tṛṇāni ca YS78v_52b
nāvijñāte jalāśaye Mn_4.129d
nāvijñāto grahītavyaḥ K_116e
nāvidyānāṃ tu vaidyena K_875a
nāvinītair bhajed dhuryair Mn_4.67a
nāvibhaktā parasparam Nar_13.39d
nāvibhaktāḥ kadācana YS182v_5.16b
nāvispaṣṭam adhīyīta Mn_4.99a
nāvekṣyā eva caite vai Ang_1.767a
nāvedavidi dharmavit Mn_4.192d
nāvedavihitāṃ hiṃsām Mn_5.43c
nāśakto dhanine dātuṃ K_116a
nāśam eti sabāndhavaḥ Yj_1.340d
nāśayanti pradāyinām Mn_3.175[165M]d
nāśayanty āśu pāpāni Mn_11.245[244M]c
nāśayet tasya duṣkṛtam Par_8.9d
nāśuciḥ sā tatas tena Par_7.17a
nāśucī rāhutārakāḥ Yj_1.135d
nāśaucaṃ nodakakriyā Par_3.14d
nāśaucaṃ nodakaṃ nāgniṃ Par_4.3a
nāśaucodakabhājanāḥ Yj_3.6d
nāśnanti pitaras tasya Mn_4.249[250M]a
nāśnanti pitṛdevās tan Mn_3.18c
nāśnīyāt saṃdhivelāyāṃ Mn_4.55a
nāśnīyād bhāryayā sārdhaṃ Mn_4.43a
nāśramaḥ kāraṇaṃ dharme Yj_3.65a
nāśrupātaṃ ca kārayet Par_4.3b
nāśrotriyatate yajñe Mn_4.205[206M]a
nāṣṭikas tu prakurvīta K_614a
nāṣṭiko labhate dhanam Mn_8.202d
nāsatkacchebhya eva vai Ang_1.742d
nāsadbhyaḥ pratigṛhṇīyād Nar_18.48c
nāsavarṇeṣu tadgraham Ang_1.337d
nāsahasrād dharet phālaṃ Yj_2.99a
nāsaṃdiṣṭaḥ pratiṣṭheta Nar_5.10a
nāsākarṇakarādiṣu Yj_2.208d
nāsāṃ vayasi saṃsthitiḥ Mn_9.14b
nāsikā caiva pañcamī Mn_2.90b
nāsikābhedane tathā Par_9.28b
nāsikā locane jihvā tvak Yj_3.91c
nāsikye padahīnaṃ tu Par_9.29c
nāsiddhas taṃ vilaṅghayet Nar_M1.42d
nāsīta guruṇā saha Mn_2.203b
nāsīno na ca bhuñjāno Mn_2.195c
nāsedhyāḥ kāryasādhakaiḥ K_107d
nāsau dharmo yatra na satyam asti Nar_M3.17c
nāstaṃ yāntaṃ kadā cana Mn_4.37b
nāstikavrātyadārāgni- Nar_1.162a
nāstikavrātyadāseṣu Nar_20.45c
nāstikaṃ kiṃbhaviṣyanta- Ang_1.752a
nāstikaṃ paradūṣakam Ang_1.750b
nāstikaṃ vipraluṃpakam Mn_8.309b
nāstikākrāntam advijam Mn_8.22b
nāstikānāṃ viśeṣataḥ K_427d
nāstikeṣu viśeṣataḥ K_431b
nāstiko yācakas tathā Yj_3.139b
nāstiko vedanindakaḥ Mn_2.11d
nāstikyaṃ copapātakam Mn_11.66[65M]d
nāstikyaṃ bhinnavṛttitā Mn_12.33b
nāstikyaṃ vedanindāṃ ca Mn_4.163a
nāstikyaṃ vratalopaś ca Yj_3.236c
nāstikyena ca karmaṇām Mn_3.65b
nāsti paunarbhavo vidhiḥ Nar_M2.40d
nāsti satyāt paro dharmo Nar_1.206a
nāsti strīṇāṃ kriyā mantrair Mn_9.18a
nāsti strīṇāṃ pṛthag yajño Mn_5.155[153M]a
nāsphoṭayen na ca kṣveḍen Mn_4.64c
nāsya kaś cid vased gehe Mn_4.29c
nāsya kāryo 'gnisaṃskāro Mn_5.69[68M]a
nāsya chidraṃ paro vidyād Mn_7.105[106M]a
nāsya sūtakitā bhavet YS78v_75d
nāsyādhikāro dharme 'sti Mn_10.126c
nāsyānaśnan gṛhe vaset Mn_3.105[95M]d
nāsyāśaucaṃ vidhīyate Mn_5.97[96M]b
nāsram āpātayej jātu Mn_3.229[219M]a
nāsvajātiḥ kathaṃ cana Mn_9.86d
nāsvatantrakṛtaṃ kṛtam Nar_1.38d
nāsvatantrāḥ striyo grāhyāḥ K_488a
nāham evaṃ punar vakṣye K_775c
nāhave syāt parāṅmukhaḥ Mn_10.119b
nāhitaṃ nānṛtaṃ caiva Yj_1.132c
nāhūto nāpi darśitaḥ K_404b
nikarṣan viṣamopame YSS_2.46b
nikṛṣṭeṣv anusārataḥ K_965b
nikṣipaty aviśaṅkitaḥ Nar_2.01b
nikṣipeccāvanītale Ang_1.1014d
nikṣiptasya dhanasyaivaṃ Mn_8.196a
nikṣiptaṃ yatra nāśitam K_598b
nikṣiptaṃ yasya yat kiṃcit K_593a
nikṣiptaṃ vā paradravyaṃ Nar_7.1a
nikṣiptaṃ vṛddhiśeṣaṃ ca K_506a
nikṣipya taduparyevaṃ Ang_1.793c
nikṣipyate paragṛhe Nar_2.02c
nikṣepasya ca sarvaṃ hi Yj_3.230c
nikṣepasyāpaharaṇaṃ Mn_11.57[56M]a
nikṣepasyāpahartāram Mn_8.190a
nikṣepasyāpahartāraṃ Mn_8.192a
nikṣepaṃ na prayacchati Nar_2.04b
nikṣepaṃ nikṣiped budhaḥ Mn_8.179d
nikṣepaḥ putradāraṃ ca Nar_4.04c
nikṣepādiṣv ayaṃ vidhiḥ Yj_2.67d
nikṣepeṣv eṣu sarveṣu Mn_8.188a
nikṣepo nāma tat proktaṃ Nar_2.01c
nikṣepopanidhiḥ striyaḥ Mn_8.149b
nikṣepopanidhī nityaṃ Mn_8.185a
nikṣepopanidhī striyaḥ Nar_1.73b
nikṣepo yaḥ kṛto yena Mn_8.194a
nikṣepo 'svāmivikrayaḥ Mn_8.4b
nikṣeptur ananujñayā Nar_2.05b
nikṣeptur na prayacchati Mn_8.181b
nikṣepyo 'yomayaḥ śaṅkur Mn_8.271c
nikhanetkāṃścidapyuta Ang_1.1016d
nikhilaṃ jñānacakṣuṣā Mn_2.8b
nikhilāgamaśāstraugha- Ang_1.499c
nikhilāni samācaret Ang_1.5d
nikhilānyaghahāni vai Ang_1.163b
nikhilā mātaro jñeyā Ang_1.392a
nikhilāḥ prapitāmahāḥ Ang_1.33b
nikhilebhyo sutebhyo 'sāv Ang_1.446a
nikheyo 'yomayaḥ śaṅkuḥ Nar_1516.23c
nigamāṃś caiva vaidikān Mn_4.19d
nigiranyadi meheta YS99v_6a
nigītā nigameṣv api Mn_9.19b
niguṇo vā guṇajñatām K_773b
nigūḍhacāriṇaś cānyān Mn_9.260c
nigūḍhārthaṃ tathākulam K_174b
nigūḍhārthaṃ tathākulam K_175b
nigūḍhārthaṃ tu tat proktam K_184c
nigūḍhāś cārayanti ca Mn_8.362d
nigṛhṇīyāt pathaś cyutām Nar_13.29d
nigṛhṇīyāt prayatnataḥ Mn_8.310b
nigṛhṇīyād arīn dvijaḥ Mn_11.32[31M]d
nigṛhya dāpayec cainaṃ Mn_8.220a
nigrahaṃ prakṛtīnāṃ ca Mn_7.175[176M]a
nigrahād vaḍavāyāś ca Nar_5.34c
nigrahītuṃ na śaknuyāt Mn_8.130b
nigraheṇa hi pāpānāṃ Mn_8.311a
nijadharmāvirodhena Yj_2.186a
nijalālāsamāyogāt Yj_3.147c
nijaṃ śarīram utsṛjya Yj_3.202c
nijāpatyapramāpaṇīm Yj_2.279b
nijair evāṅgalakṣaṇaiḥ Nar_12.8b
nijo vindeta devaraḥ Mn_9.69d
nityakarmāṇi yāni vā Ang_1.1077b
nityakarmāparodhas tu K_119c
nityakalyāṇakārakaḥ Ang_1.597d
nityakāmyādikaṃ caret Ang_1.269b
nityakālam atandritaḥ Mn_2.73b
nityakālam upaspṛśet Mn_2.58b
nityatṛptā bhavanti vai Ang_1.554d
nityatṛptā bhaveyurvai Ang_1.33a
nityatṛptāḥ sutoṣitāḥ Ang_1.542b
nityam agnim atandritaḥ Mn_4.145d
nityam adveṣarāgibhiḥ Mn_2.1b
nityam anvaṣṭakāsu ca Mn_4.150d
nityam arkavrataṃ hi tat Mn_9.305d
nityamākāśarūpāste Ang_1.866a
nityam ācāram ācaret Yj_1.154d
nityam ātmahiteṣu ca Mn_4.35d
nityam āśramibhir dvijaiḥ Mn_6.91b
nityam āsyaṃ śuci strīṇāṃ Mn_5.130[128M]a
nityam uddhṛtapāṇiḥ syāt Mn_2.193a
nityam udyatadaṇḍasya Mn_7.103[104M]a
nityam udyatadaṇḍaḥ syān Mn_7.102[103M]a
nityam eva samācaret Mn_2.207b
nityam aiṣṭikapaurtikam Mn_4.227[228M]b
nityayācakameva ca Ang_1.745d
nityayuktaḥ sadā yogyaḥ Ang_1.594c
nityavetanajīvinam Ang_1.758d
nityaśuddhā prakīrtitā Ang_1.921b
nityaśrīko nityapuṣpo Ang_1.522a
nityaṃ kuryād atandritaḥ Mn_4.14b
nityaṃ kuryād atandritaḥ Mn_4.226[227M]b
nityaṃ ca prayatātmanām Mn_4.146b
nityaṃ ca salilākāṅkṣī Ang_1.464a
nityaṃ chidrānusāry areḥ Mn_7.102[103M]d
nityaṃ tasmin samāśvastaḥ Mn_7.59a
nityaṃ teṣāṃ mṛtāheṣu Ang_1.1071c
nityaṃ trivāraṃ tatraiva Ang_1.191a
nityaṃ triṣavaṇasnāyī Ang_1.196c
nityaṃ naimittikaṃ kāmyaṃ YS99v_82a
nityaṃ naimittikaṃ kāmyaṃ Ang_1.94c
nityaṃ pañcaśatāvaraḥ K_101d
nityaṃ pratigrahe lubdho YS182v_3.36a
nityaṃ pratigrahe lubdho YS78v_31a
nityaṃ priyapuraḥsaram Ang_1.189d
nityaṃ medhyam iti sthitiḥ Mn_5.129[127M]d
nityaṃ yācanakas tathā Mn_3.165[155M]b
nityaṃ rājā samāhitaḥ Nar_18.32b
nityaṃ rāṣṭrābhivṛddhaye Mn_7.109[110M]d
nityaṃ loke viparyayam Mn_8.249d
nityaṃ vāmṛtabhojanaḥ Mn_3.285[275M]b
nityaṃ vidyān mahīpatiḥ Mn_9.298d
nityaṃ vivṛtapauruṣaḥ Mn_7.102[103M]b
nityaṃ vṛddhopasevinaḥ Mn_2.121b
nityaṃ vai gārhapatyaṃ ca Ang_1.823c
nityaṃ śākasahasrasya Ang_1.579c
nityaṃ śāstrāṇy avekṣeta Mn_4.19c
nityaṃ śuddhaḥ kāruhastaḥ Mn_5.129[127M]a
nityaṃ satatayāyini Mn_1.50d
nityaṃ sadasadātmakaṃ Mn_1.11b
nityaṃ saṃcinuyāc chanaiḥ Mn_4.242[243M]b
nityaṃ saṃvṛtasaṃvāryo Mn_7.102[103M]c
nityaṃ strīpuṃsayoḥ śubhā Mn_9.25b
nityaṃ sthitas te hṛdy eṣa Mn_8.91c
nityaṃ snātvā śuciḥ kuryād Mn_2.176a
nityaṃ syāt pāpakarmasu Mn_9.310b
nityaṃ syād ātmavān dvijaḥ Mn_1.108d
nityaṃ syād gurusannidhau Mn_2.198b
nityaṃ svādhyāyavān dvijaḥ Yj_1.48d
nityāgniṃ pūrvavayasaṃ Ang_1.771a
nityānadhyāya eva syād Mn_4.107a
nityānandaḥ prajāyate Ang_1.467b
nityāntajīvo mriyate kadācid YSS_1.56c
nityā 'prayatavarṣmāṇaṃ Ang_1.744a
nityābhivandane sandhyā- Ang_1.345a
nityāmlayukto vartasva Ang_1.577a
nityā vṛttiḥ svayoniṣu Mn_2.206b
nidadhyur bāndhavā bahiḥ Mn_5.68[67M]b
nidānānīti tān jaguḥ Ang_1.477d
nideśe caiva tiṣṭhataḥ Mn_2.197d
nidrāluḥ krūrakṛl lubdho Yj_3.139a
nidrā śriyo nivarttante YS78v_77c
nidhānasya pavitrasya Ang_1.500a
nidhāne 'py anuyāti yaḥ Mn_8.17b
nidhāya kila padmajaḥ Ang_1.531b
nidhipāyāpramādine Mn_2.115d
nidhir niṣphalavittaṃ ca K_950a
nidhir brāhmo 'bhidhīyate Mn_7.82d
nidhiṃ satyena mānavaḥ Mn_8.35b
nidhīnāṃ tu purāṇānāṃ Mn_8.39a
ninayeran navaṃ ghaṭam Yj_3.295b
ninayeran svabāndhavāḥ Yj_3.294b
ninīṣuḥ kulam utkarṣam Mn_4.244[245M]c
nindārho yatra nindyate Mn_8.19d
nindārho yatra nindyate Nar_M3.12d
nindā vāpi pravartate Mn_2.200b
ninditasya ca sevanāt Yj_3.219b
ninditaṃ ca samācaran Mn_11.44[43M]b
ninditānnādanaṃ tathā Mn_11.64[63M]d
ninditārthopajīvanam Yj_3.236b
ninditebhyo dhanādānaṃ Mn_11.69[68M]a
nindite 'hani sāyāhne Mn_11.182[181M]c
ninditaikādaśī ca yā Mn_3.47b
ninditair ninditā nṝṇāṃ Mn_3.42c
nindyāsv aṣṭāsu cānyāsu Mn_3.50a
nindyeṣv eva ca yatnataḥ K_429b
nindyair hi lakṣaṇair yuktā Mn_11.53[52M]c
nindyaiva sā bhavel loke Mn_5.163[161M]c
nipated vā mriyeta vā K_524b
nipānakartuḥ snātvā tu Mn_4.201[202M]c
nipānāyatanādiṣu Nar_11.12b
nipānodyānaveśmasu Yj_2.154b
nipuṇaṃ śuddhim icchatām Mn_5.61d
nipuṇaḥ sarvakarmasu Ang_1.560d
nipuṇāśca vicakṣaṇāḥ Ang_1.582b
nipuṇāḥ paṇyayoṣitaḥ Mn_9.259d
nipuṇaiḥ pūrvataskaraiḥ Mn_9.267d
nibaddham asamañjasam K_944d
nibaddham iha vai tayā Nar_19.67d
nibaddhaṃ vā samutsṛjet K_581d
nibaddhaṃ sveṣu karmasu Mn_4.155b
nibaddhaḥ śapathena vā K_584d
nibaddhāni pṛthak pṛthak Mn_8.3d
nibadhnīyāt tathā sīmāṃ Mn_8.255c
nibandham āvahet tatra K_531c
nibandhe pratibhūḥ sthitaḥ K_582d
nibandho dravyam eva vā Yj_2.121b
nibandho yaḥ kramāgataḥ K_882d
nibhṛtaṃ caratāṃ kṣitau Mn_9.263d
nimajjataś ca matsyādān Mn_5.13c
nimajjaty udake taran Mn_4.194b
nimajjeyuś ca te tryaham Mn_5.73[72M]b
nimajjyotplavate yas tu K_445a
nimantraṇadinātparam Ang_1.759b
nimantraṇaṃ ca pūrvedyuḥ Ang_1.734a
nimantrayeta tryavarān Mn_3.187[177M]c
nimantrayeta pūrvedyur Yj_1.225a
nimantritān hi pitara Mn_3.189[179M]a
nimantrito dvijaḥ pitrye Mn_3.188[178M]a
nimittagrahaṇaśrāddhaṃ Ang_1.276a
nimittam akṣaraḥ Yj_3.69a
nimittaśākunajñāna- Yj_3.171c
nimittaṃ tatra vidyate Ang_2,10.3d
nimittāni vadhasya ṣaṭ Par_9.31d
nimittī naiva lipyate YS99v_45d
nimitteṣu viśeṣataḥ Yj_1.203b
nimīlitākṣaḥ sattvastho Yj_3.199a
nimeṣaś cetanā yatna Yj_3.175c
nimeṣā daśa cāṣṭau ca Mn_1.64a
nimnagāpahṛtotsṛṣṭa- Nar_11.6a
nimloced vāpy avijñānāj Mn_2.220c
niyatabrahmacāriṇam Mn_2.115b
niyataṃ dāralakṣaṇam Mn_8.227b
niyataṃ dāralakṣaṇam Nar_12.3d
niyataṃ prāpyate sukham Ang_2,3.3b
niyataṃ syāt sa doṣabhāk Nar_1516.10b
niyataṃ svargagāminā Par_12.[82](81)d
niyatātmā bhavet sadā Mn_3.188[178M]b
niyatātmā yāvakāśī Ang_1.222a
niyatātmā haviṣyāśī Mn_11.218[217M]c
niyatā dvāri veśmanaḥ Yj_3.12d
niyatād vyavahārikāt Mn_8.164d
niyatād vyavahārikāt Nar_M2.15d
niyatā brahmacāriṇī Mn_5.158[156M]b
niyatāsmiṃś carācare Mn_5.44b
niyato dhārayet sadā Mn_7.218[222M]d
niyato vāgyataḥ śuciḥ Mn_3.258[248M]b
niyato vītamatsaraḥ Mn_11.111[110M]d
niyato vedam abhyasya Mn_6.95c
niyantavyaś ca rājabhiḥ Mn_9.213d
niyamasya ca dhāraṇāt Mn_10.3b
niyamā guruśuśrūṣā Yj_3.313c
niyamān kevalān bhajan Mn_4.204[205M]d
niyamāś ca tapāṃsi ca Mn_2.97b
niyamais tān nibodhata Mn_3.193[183M]d
niyamo 'yamudāhṛtaḥ Ang_1.1072b
niyamo 'yaṃ prakathito Ang_1.285c
niyamya prayato vācam Mn_2.185c
niyamya prayato vācaṃ Mn_K4.49[50M]c
niyamya prāñjalis tiṣṭhed Mn_2.192c
niyamya śapathair bhṛśam K_345b
niyamya śapathair bhṛśam Nar_1.180b
niyamyaḥ śucir anyathā K_452d
niyamyo 'śucir anyathā K_453d
niyuktas tu yathānyāyaṃ Mn_5.35a
niyuktā gurubhir gacched Nar_12.79c
niyuktā bāndhavās tathā K_092b
niyuktāyām api pumān Mn_9.144a
niyuktā yā mumūrṣuṇā Nar_1.14b
niyuktā ye padeṣu ca K_364b
niyuktāv apy anāpadi Mn_9.58d
niyuktena tu vaktavyam Nar_M3.1a
niyuktair api vijñeyaṃ K_068c
niyukto gurubhir gacched Nar_12.85c
niyukto yas tu kāryeṣu K_652a
niyuktau yau vidhiṃ hitvā Mn_9.63a
niyuktau havyakavyayoḥ Mn_5.16b
niyuñjīta vivādinām K_078b
niyuñjyāt suparīkṣitān Nar_M3.3b
niyoktavyā dvijātibhiḥ Mn_9.64b
niyogaḥ kīrtyate kva cit Mn_9.65b
niyogotpāditaḥ sutaḥ Yj_2.127b
niyojayaty apatyārthaṃ Mn_9.68c
niranvayaṃ bhavet steyaṃ Mn_8.332c
niranvaye śataṃ daṇḍaḥ Mn_8.331c
niranvayo 'napasaraḥ Mn_8.198c
nirapekṣaḥ parivrajet Mn_6.41d
nirapekṣaḥ sakaṇṭakān Nar_M3.13b
nirapekṣo nirāmiṣaḥ Mn_6.49b
nirayaṃ yānty asaṃśayaṃ Par_2.15b
niraye caiva patanaṃ Mn_6.61c
nirayeṣu ca te śaśvaj Nar_1.198a
nirarthaṃ niṣprayojanam K_140b
niraṣṭe vāpy amaraṇe Nar_13.3c
nirastā tu kriyā yatra K_264c
nirasya tu pumāñ śukram Mn_5.63[62M]a
nirasyānyena na kvacit K_307d
nirākulāvabodhāya Nar_M2.19a
nirādiṣṭa iti sthitiḥ Mn_8.162d
nirādiṣṭadhanaś cet tu Mn_8.162a
nirāyā vyayavantaś ca Yj_2.268c
nirāśās te nivartante Par_12.13a
nirāśāḥ pitaras tathā Par_12.43(42)d
nirāśāḥ pitaras tasya YS182v_3.38c
nirāśāḥ pitaras tasya YS78v_34c
nirāśāḥ pitaro gatāḥ YS182v_3.16d
nirāśāḥ pitaro gatāḥ YS182v_3.30d
nirāśāḥ pitaro gatāḥ YS78v_35d
nirāhārā śucis tiṣṭhet YS99v_12c
nirindriyā hy amantrāś ca Mn_9.18c
nirucyamānaṃ praśnaṃ ca Mn_8.55c
niruddhapretakṛtyānāṃ Ang_1.92c
niruddhapretakṛtyā ye Ang_1.93a
niruddho daṇḍitaś caiva K_114c
nirundhyād ekaveśmani Mn_11.176[175M]b
niruptamanyoddeśena Ang_1.233a
nirodhanena bandhena Mn_8.310c
nirgacched ruṣitā gṛhāt Mn_9.83b
nirgataṃ rājaśāsanam K_669b
nirgatā nānyam āśritā Nar_12.96b
nirgate tu pade tasmin Nar_19.24a
nirguṇo 'pi yathā strīṇāṃ Nar_18.22a
nirgūḍheṅgitaceṣṭitaiḥ Mn_7.67b
nirghāte bhūmicalane Mn_4.105a
nirjitya parasainyāni Par_1.61c
nirṇayaś ca yathā tasya K_259c
nirṇayaṃ tu yadā kuryāt K_041a
nirṇayaḥ svadhanārthaṃ hi K_289a
nirṇiktavyavahārāṇāṃ Nar_M1.55c
nirṇiktavyavahāreṣu Nar_M1.54a
nirṇītā viṣṇunā purā Ang_1.11b
nirṇeko guṇavattaraḥ Mn_5.113[112M]d
nirṇetāraś ca sarvadā Par_1.20d
nirdayaṃ dānavimukhaṃ Ang_1.750a
nirdayā nirnamaskārās Mn_9.239c
nirdaśaṃ jñātimaraṇaṃ Mn_5.77[76M]a
nirdahed avamānitam Mn_4.136b
nirdiśyāpahnute ca yaḥ Mn_8.53b
nirdiṣṭaphalabhoktā hi Mn_7.144[145M]c
nirdiṣṭaṃ pañcagavyaṃ tu Par_11.28c
nirdiṣṭānāṃ ca vādinā K_359b
nirdiṣṭāḥ kūṭasākṣiṇaḥ K_407b
nirdiṣṭeṣv arthajāteṣu K_400a
nirdiṣṭeṣv arthajāteṣu Nar_1.211a
nirdeśo 'deśakālayoḥ K_248b
nirdoṣaṃ darśayitvā tu K_689a
nirdoṣaṃ darśayitvā tu Nar_8.7a
nirdoṣaṃ noddhṛtaṃ putrair K_555c
nirdoṣaṃ prathitaṃ yat tu K_297a
nirdoṣaṃ yo 'bhighātayet Par_6.17b
nirdoṣā bhāgahāriṇaḥ Yj_2.141b
nirdoṣā saiva kathitā Ang_1.909a
nirdhanāntyāvasāyinaḥ Nar_1.164b
nirdhanā prāptadoṣā strī K_970c
nirdhanā bandhane sthāpyā K_966a
nirdhanair anapatyais tu K_567a
nirdhūtādyās tv asākṣiṇaḥ Yj_2.71d
nirbandhuḥ svayam āśrayet Nar_12.96d
nirbījānyonyabhāginaḥ K_932d
nirbījiṣv itarān iyāt Nar_13.23d
nirbhajed dyūtamaṇḍalāt Nar_17.6b
nirbhayaṃ tu bhaved yasya Mn_9.255a
nirbhājayen na caivaikam K_843c
nirbhogo yatra dṛśyeta Nar_1.76a
nirmaṇuṣye nirāśraye Nar_13.28b
nirmatsaraḥ sadācāraḥ YS182v_3.42a
nirmanthya praṇavena tu Par_11.36d
nirmalāḥ svargam āyānti Mn_8.318c
nirmalāḥ svargam āyānti Nar_19.55c
nirmālyamatidurlabham Ang_1.237d
nirmūlo bahupuṣpakaḥ Ang_1.522b
nirmṛjyāl lepabhāginām Mn_3.216[206M]d
nirlajjayā lokapuraḥ Ang_1.200c
nirlajjā vārthanāśikā K_928f
nirlepaṃ kāñcanaṃ bhāṇḍam Mn_5.112[111M]a
nirvatyaiva vidhānataḥ Ang_1.252d
nirvapet tu puroḍāśaṃ Yj_3.286c
nirvapet trīn naraḥ piṇḍān YS99v_83c
nirvapet pañca yajñāṃś ca Par_2.6c
nirvapet putrikāsutaḥ Mn_9.140b
nirvaped abdaparyaye Mn_11.27[26M]b
nirvaped udakaṃ bhuvi Mn_3.214[204M]d
nirvaped dakṣiṇāmukhaḥ Mn_3.215[205M]d
nirvaped vidhipūrvakam Mn_6.5d
nirvartetāsya yāvadbhir Mn_7.61a
nirvāsaṃ kārayet kāmam Nar_19.48c
nirvāsaṃ kārayed vipraṃ K_721c
nirvāsyā vyabhicāriṇyaḥ Yj_2.142c
nirvāsyāḥ saparicchadāḥ Mn_9.274d
nirviśaṅkaḥ samācaret Mn_7.176[177M]d
nirvṛttacūḍakānāṃ tu Mn_5.67[66M]c
nirvṛtte tu yathāvidhi Mn_9.62b
nirveśaṃ bhṛtako yathā Mn_6.45d
nirveṣṭukāmo rogārto Nar_M1.46a
nirharen na ca vāsayet Mn_8.396d
nirhareyur iti sthitiḥ Mn_10.55d
nirhṛtya tu vratī pretān Mn_5.91[90M]c
nirhṛtyāpi vratī vratī Yj_3.15b
nirhetiṃ parasaṃgatam Yj_1.326b
nivartanīyo nṛpasaṃniyuktaiḥ Par_9.48d
nivartanīyo nṛpasaṃniyuktaiḥ YSS_1.55d
nivartante dvijātīnāṃ Mn_11.151[150M]c
nivartante dvijātīnāṃ Par_12.3c
nivarteta ca śaktimān Mn_10.98d
nivartetodakakriyā Mn_5.89[88M]d
nivarterann iti sthitiḥ Mn_10.78b
nivarteraṃś ca tasmāt tu Mn_11.184[183M]a
nivartyaṃ tatpramāṇaṃ syād K_295e
nivasann ātmavān dvijaḥ Mn_5.43b
nivasedeva satataṃ Ang_1.465a
nivased vṛttikarśitaḥ Mn_2.24d
nivasen niyatendriyaḥ Mn_6.4d
nivaseyuḥ sukhaṃ prajāḥ K_014d
nivāryās tu prayatnena Nar_11.27c
nivāsarājani prete Yj_3.25c
nivāsaṃ sādhyanāma ca K_125d
niviśeta sadā svayam Mn_7.188[189M]d
nivītī kaṇṭhasajjane Mn_2.63d
nivṛttakṣurakarmakam Ang_1.752d
nivṛttam upadiśyate Mn_12.89d
nivṛttaś ca pratigrahāt Yj_3.48b
nivṛttaṃ sevamānas tu Mn_12.90c
nivṛttās tu yad ārambhād K_800c
nivṛttis tu mahāphalā Mn_5.56d
nivṛttiḥ parato bhavet K_856f
nivṛttena na pātavyaṃ Ang_2,8.15a
nivṛttyā pūyate tu saḥ Mn_11.230[229M]d
nivedanādatha punas Ang_1.234c
niveditamahākṣaṇe Ang_1.238d
niveditasya haviṣo Ang_1.239a
niveditāni vastūni Ang_1.246a
niveditānnataḥ pañca- Ang_1.1078a
niveditena rucyarthaṃ Ang_1.233c
nivedya gurave 'śnīyād Mn_2.51c
nivedya dadyād viprebhyaḥ Yj_2.307c
nivedya vratam ācaret YSS_2.2b
niveśasamayād ūrdhvaṃ K_753a
niveśya kālaṃ varṣaṃ ca K_124a
niśāyām atha vā divā K_810b
niśāyāṃ vā divā vāpi Yj_3.307a
niśāḥ śuddhes tu kāraṇam Yj_3.20d
niśi bandhaniruddheṣu Par_9.42a
niśi snānaṃ vidhīyate YS99v_64b
niścayaṃ smṛtiśāstrasya K_261c
niścayo na tu rājani K_433d
niścayo na tu rājani K_943d
niścitaṃ na vicālayet K_081d
niścitaṃ lokasiddhaṃ ca K_141c
niśchando romaśārśasam Mn_3.7b
niṣādaś cānulomataḥ Nar_12.105b
niṣādastrī tu caṇḍālāt Mn_10.39a
niṣādaḥ śūdrakanyāyāṃ Mn_10.8c
niṣādo nāma jāyate Nar_12.111d
niṣādo mārgavaṃ sūte Mn_10.34a
niṣiddhabhakṣaṇaṃ jaihmyam Yj_3.229a
niṣiddhācaraṇasya ca Par_12.60(59)b
niṣiddho bhāṣamāṇas tu Mn_8.361c
niṣekādir dvijanmanām Mn_2.26b
niṣekādiśmaśānānto Mn_2.16a
niṣekādīni karmāṇi Mn_2.142a
niṣekādyāḥ śmaśānāntās Yj_1.10c
niṣkaṃ suvarṇāś catvāraḥ Yj_1.365c
niṣkāmaṃ jñātapūrvaṃ tu Mn_12.89c
niṣkāmo bhojanaṃ caret Ang_1.299b
niṣkulā yāś ca patitās K_098c
niṣkṛtitvena viprāṇāṃ Ang_1.153c
niṣkṛtir na vidhīyate Mn_3.19d
niṣkṛtir na vidhīyate Mn_11.89[88M]d
niṣkṛtir na vidhīyate Par_10.26d
niṣkṛtir na vidhīyate YS182v_3.15d
niṣkṛtir naiva vidyate YS78v_28d
niṣkṛtirvihitā sadbhir Ang_1.156c
niṣkṛtirvihitāsti hi Ang_1.154b
niṣkṛtiḥ kathitā sadbhiḥ Ang_1.152c
niṣkṛtīnām akaraṇam K_949a
niṣkṛtyartham asaṃbhave Mn_11.27[26M]d
niṣkṛtyarthaṃ maharṣibhiḥ Mn_3.69[59M]b
niṣkriyaṃ vedanindakam Ang_1.746d
niṣṭhīvyoktvānṛtāni ca Mn_5.145[143M]b
niṣṭhurā vāksmṛtā budhaiḥ K_770d
niṣṭhurāślīlatīvratvāt K_769a
niṣṭhurāślīlatīvratvāt Nar_1516.2a
niṣpatanti śarīrataḥ Mn_12.15b
niṣpadyante ca sasyāni Mn_9.247a
niṣpannasarvagātras tu Par_9.16a
niṣpādyamānaṃ yair dṛṣṭaṃ K_744a
niṣpāpakaḥ pātakaśuddhikāryāt YSS_1.55Ab
niṣphalaṃ yāti tatkarma Ang_1.123c
niṣphalāny anṛtāni ca Mn_12.96d
niṣphalāḥ prāvṛṣo guṇāḥ Nar_M1.55b
nisargajaṃ hi tat tasya Mn_8.414c
nisargapaṇḍo vadhriś ca Nar_12.12a
nisargo 'sti na vikrayaḥ Mn_8.143d
nisṛṣṭārthas tu yo yasmin K_470a
nisṛṣṭāḥ kṛtyakaraṇe K_469c
nistārayati durgāc ca Mn_3.98[88M]c
nistīrya tām athātmānaṃ Yj_3.35c
nihantā krayavikrayī Mn_5.51b
nihnavaḥ samyag ucyate Mn_9.21d
nihnave tu caturguṇaḥ Yj_2.230d
nihnave bhāvito dadyād Yj_2.11a
nihnave sākṣibhāvitam Yj_2.50d
nihnute tat tamovṛtaḥ Yj_2.82b
nihnute likhitaṃ naikam Yj_2.20a
niḥśalyakaraṇe caiva YS99v_51c
niḥśeṣamiti boddhavyaṃ Ang_1.673c
niḥśreyasakaraṃ param Mn_12.83d
niḥśreyasakaraṃ param Mn_12.104b
niḥśreyasakaraṃ param Mn_12.116b
niḥśreyasakaraḥ paraḥ Yj_1.40d
niḥśreyasaṃ karmaṇāṃ ca Mn_1.117c
niḥśreyasaṃ param Mn_1.106d
niḥśvāsopagatasya ca YS182v_3.15b
niḥśvāsopahatasya ca Mn_3.19b
niḥśvāsopahatasya ca YS78v_28b
niḥsaṅge bandhane viśet K_967b
niḥsaranti yathā loha- Yj_3.67a
niḥsaṃdigdho nirākulaḥ K_142b
niḥsāre sāramārgaṇam Yj_3.8b
niḥsāryate bāṇa iva Yj_3.83c
niḥsvāyāḥ putra eva tu Nar_1.17d
niḥsvebhyo deyam etebhyo Mn_11.2c
nīcakarmapravartakam Par_11.14b
nīcaṃ śayyāsanaṃ cāsya Mn_2.198a
nīcābhigamanaṃ garbha- Yj_3.297a
nītijñaḥ pṛthivīpatiḥ Mn_7.177[178M]b
nītvā hy ubhayam eva vā Yj_1.51d
nīyate raśmibhis tataḥ Yj_3.122b
nīyamānā pitur gṛhāt K_896b
nīrajaskām anicchantīm Nar_12.82b
nīrajastamasā sattva- Yj_3.159a
nīlanetro marutpatiḥ Ang_1.519b
nīlīkauṣeyacarmāsthi- Nar_1.59a
nīvīstanaprāvaraṇa- Yj_2.284a
nīhāre bāṇaśabde ca Mn_4.113a
-nukalpenaiva tatsmṛtam Ang_1.265b
'nugacched gāḥ samāhitaḥ Mn_11.257[256M]b
-nuṣṭhānaṃ jāyatetarām Ang_1.619b
nṛṇām akṛtacūḍānāṃ Mn_5.67[66M]a
nṛṇāṃ kāryāṇi kurvatām Mn_7.81d
nṛṇāṃ sākṣiṇam uttamam Mn_8.84d
nṛtyagītair alaṃkṛtam Par_1.7d
nṛdurgaṃ giridurgaṃ vā Mn_7.70c
nṛpatir yatnavān bhavet Mn_9.222d
nṛpatiḥ kāryadarśanam Mn_8.9b
nṛpatiḥ paśurakṣiṇām Mn_8.238d
nṛpatiḥ svayam anviṣet K_948d
nṛpatejo vihanyate K_717d
nṛpater ajitātmanaḥ Mn_7.34b
nṛpater varṇayor dvayoḥ Mn_10.10b
nṛpates tadanantaram Yj_2.41d
nṛpateḥ syuḥ sabhāsadaḥ Nar_M3.4d
nṛpatau kośarāṣṭre ca Mn_7.65c
nṛpadevagṛheṣu ca K_749d
nṛpadrohe tathaiva ca K_095b
nṛpadrohe 'tha pātake Yj_2.96d
nṛpadrohe pravṛttānāṃ K_434c
nṛpabrāhmaṇasaṃnidhau Mn_8.60d
nṛpabrāhmaṇasaṃnidhau Yj_2.97d
nṛpabhaktaṃ kulodvaham K_011d
nṛpam eva sabāndhavam Mn_7.28d
nṛparūpeṇa tiṣṭhati K_008b
nṛpavṛttiṃ vaiśyavṛttiṃ Ang_1.755c
nṛpavaiśyaśrāddhabhissā- Ang_1.763a
nṛpasya sūcayej jñātvā K_034c
nṛpaṃ durgasamāśritam Mn_7.73d
nṛpaṃ vidyād adhogatim Mn_8.309d
nṛpāṇām akṣayo hy eṣa Mn_7.82c
nṛpāṇāṃ yad raṇārjitam Yj_1.323b
nṛpāparādhināṃ caiva K_334c
nṛpārtheṣv abhiśāpe ca Yj_2.99c
nṛpāḥ pūjyāḥ surair api K_960b
nṛpāḥ śakratvam āpnuyuḥ K_009b
nṛpeṇa dhanine dhanam Yj_2.33b
nṛpeṇādhikṛtāḥ pūgāḥ Yj_2.30a
nṛpeṇaiva niyukto yaḥ K_034a
nṛpe paśyati yat kāryaṃ K_355c
nṛpo damaṃ dāpayitvā K_528c
nṛbhedena vivakṣitāḥ Ang_1.298b
nṛyajñaṃ pitṛyajñaṃ ca Mn_4.21c
nṛyajño 'tithipūjanam Mn_3.70[60M]d
nṛśaṃsarājarajaka- Yj_1.164a
nṛśaṃsānṛtavādinaḥ Mn_3.41b
nṝṇāṃ svāyaṃbhuvo manuḥ Mn_9.158b
nṝn praśaṃsaty ajasraṃ Mn_10.33c
nekṣetārkaṃ na nagnāṃ strīṃ Yj_1.135a
nekṣetodyantam ādityaṃ Mn_4.37a
nekṣerann aśnato dvijān Mn_3.239[229M]d
necchanti sādhavo yatra K_430c
necchantī dviguṇaṃ vahet Yj_2.292b
necchantī dvis tad āvahet Nar_6.20b
necchantī pāpakarmabhiḥ Par_10.25b
necched yaś cāpi niṣpatet Mn_8.55d
necched viraham ātmanaḥ Mn_5.149[147M]b
nejakas tu parāṃśukam Yj_2.238b
netarasyāsty asaṅgateḥ K_090b
netarāv iti niścayaḥ Mn_10.1d
netarais tu sahasraśaḥ Par_8.7d
netā cet sādhu paśyati Mn_7.25d
netṛtvenaiva tatkriyā Ang_1.131b
netraruggalarogaś ca K_458c
netravaktravikāraiś ca Mn_8.26c
netrādipratibhedane Yj_2.220b
nenijyān nejakaḥ śanaiḥ Mn_8.396b
neriṇastho na yānagaḥ Mn_4.120d
neha nāmutra tad bhavet Mn_3.181[171M]b
nehāsau sukham edhate Mn_4.170d
nehetārthān prasaṅgena Mn_4.15a
naikagrāmīṇam atithiṃ Mn_3.103[93M]a
naikagrāmīṇam atithiṃ Par_1.42a
naikavāsā na saṃsthitaḥ Yj_1.131d
naikasya tanayāste syus Ang_1.336a
naikaṃ putraṃ viśeṣayet K_843b
naikaḥ prapadyetādhvānaṃ Mn_4.60c
naikaḥ samunnayet sīmāṃ Nar_11.9a
naikaḥ supyāc chūnyagehe Mn_4.57a
naikānnādī bhaved vratī Mn_2.188b
naiko dadyān narādhamaḥ K_697b
naiko na vṛṣalaiḥ saha Mn_4.140d
naiko na strī na kūṭakṛt Nar_1.172b
naigamasthais tu yat kāryaṃ K_049c
naigamaḥ parikīrtitaḥ K_678b
naitat karma vidhīyate Mn_2.190d
naitan mama mataṃ yasmāt Yj_1.56c
naitayor antaraṃ kiṃcit Nar_18.40c
naitasmāttu paraṃ śrāddhaṃ Ang_1.616c
naitāni kuryādyatnena Ang_1.1028a
naitā rūpaṃ parīkṣante Mn_9.14a
naite mantrā yājamānā Ang_1.818a
naite yojyāḥ kadācana K_753b
naiteṣāṃ tulyamaparaṃ Ang_1.491a
naiteṣu bhaktapradadoṣam āhuḥ YSS_1.45d
naitair apūtair vidhivad Mn_2.40a
naityakaṃ vidhim āsthitaḥ Mn_2.104b
naityake nāsty anadhyāyo Mn_2.106a
nainaṃ grāme 'bhinimlocet Mn_2.219c
nainaṃ pratyabhiyojayet Yj_2.9b
nainaḥ kiṃ cid avāpnoti Mn_9.91c
nainaḥ prāpnoti kiṃ cana Mn_11.261[260M]d
nainām īkṣeta cāśnatīm Mn_4.43b
naināṃ manyeta durlabhām Mn_4.137d
naimittike ca tāsāṃ syād Ang_1.584c
naimittikeṣu nityeṣu Ang_1.593c
nairukto dharmapāṭhakaḥ Mn_12.111b
nairṛtaṃ sa viśudhyati Yj_3.280d
nairṛtīṃ diśam ātiṣṭhed Mn_11.104[103M]c
nairṛtyāṃ cotsṛjet tanum Yj_3.259d
naiva gacchati kartāraṃ Par_8.10a
naiva gacchati kartāraṃ Ang_2,6.10a
naiva gacchati parṣadam Par_8.10b
naiva gacchati pārṣadam Ang_2,6.10b
naiva dāsyāt pramucyate Nar_5.35d
naiva deyam ṛṇaṃ kvacit K_554d
naiva yāceta ṛṇikaṃ K_293c
naiva rikthī na riktaś ca K_115a
naiva vṛddhir na ca kṣayaḥ Nar_9.15d
naiva svalpāparādhiṣu Nar_20.36b
naivaṃ kuryāṃ punar iti Mn_11.230[229M]c
naivāneneti vai manuḥ Ang_1.264b
naivānyastaṃ vivādayet K_360b
naivārhaḥ paitṛkaṃ rikthaṃ Mn_9.144c
naiveśikaṃ svarṇadhuryaṃ Yj_1.210c
naiveśikāni ca tataḥ Yj_1.333c
naiśam eno vyapohati Mn_2.102b
naiśaṃ pā([naśyetpā])paṃ hi yāṃ dhyātvā YS182v_4.52c
naiṣa cāraṇadāreṣu Mn_8.362a
naiṣṭhiko brahmacārī tu Yj_1.49a
naisnehyāc ca svabhāvataḥ Mn_9.15b
naiḥśreyasakaraṃ karma Mn_12.82c
naiḥśreyasam idaṃ karma Mn_12.107a
naiḥśreyasikam eva ca Mn_12.88b
noktav ānṛṇiko yadi K_298b
noktaṃ viprakṛtiṃ nayet Yj_2.9d
noccchiṣṭo na padā spṛśet Yj_1.155b
nocchidyante kadā cana Mn_3.101[91M]d
nocchindyād ātmano Mn_7.139[140M]a
nocchiṣṭaṃ kasya cid dadyān Mn_2.56a
nocchiṣṭaṃ kurvate mukhyā Mn_5.141[139M]a
nocchiṣṭaṃ kṛmidūṣitam Par_6.38b
nocchiṣṭaṃ dharmato viduḥ Par_7.33d
nocchiṣṭaṃ na haviṣkṛtam Mn_4.80b
nocchiṣṭaṃ manur abravīt Par_7.31d
nocchiṣṭaṃ manur abravīt Par_7.32d
notkṛṣṭaś cāvakṛṣṭas tu K_348c
nottamāṅge kathaṃ cana Mn_8.300b
nottamāṅge na vakṣasi Nar_5.13b
nottaraṃ śasyate budhaiḥ K_174d
nottaraṃ svārthasiddhaye K_175d
notpādakaḥ prajābhāgī Mn_9.48c
notpādayet svayaṃ kāryaṃ Mn_8.43a
notsaṅge bhakṣayed bhakṣyān Mn_4.63c
nodakyayābhibhāṣeta Mn_4.57c
nodāhared asya nāma Mn_2.199a
nodvahet kapilāṃ kanyāṃ Mn_3.8a
nodvāhikeṣu mantreṣu Mn_9.65a
nonmattāyā na kuṣṭhinyā Mn_8.205a
nopagacchet pramatto 'pi Mn_4.40a
nopadeśaṃ prakalpayet K_084b
nopabhogena jīryate Nar_1.73d
nopabhoge balaṃ kāryam K_316a
nopayaccheta tāṃ prājñaḥ Mn_3.11c
nopayacchet tu buddhimān Mn_11.172[171M]b
nopasṛṣṭaṃ na vāristhaṃ Mn_4.37c
nopasthātā daśa dvau ca K_202c
nopasthātā niruttaraḥ Nar_M2.33b
nopasthito yadā kaścic K_160c
nopasṣṛṭe 'ntyajair nṛbhiḥ Mn_4.61d
nopahanyāt tu kenacit K_756b
nopahiṃsanti śatravaḥ Mn_7.73b
nopāste yaś ca paścimām Mn_2.103b
nopekṣeta kṣaṇam api Mn_8.344c
nopekṣeran sabhāsadaḥ K_074b
nopeyācca striyaṃ tarām Ang_1.67b
nopeyāttatpraviṣṭaḥ san Ang_1.70a
nopeyāttasya tāmapi Ang_1.70b
nobhayostu tathā vidhiḥ Ang_1.127b
nauvṛkṣeriṇarohaṇe Yj_1.151b
nyakkṛtya gurubāndhavān Ang_1.261d
nyakkṛtya vācā dhikkṛtya Ang_1.375c
nyagbhāvakaraṇaṃ vācā K_771a
nyagrodhāśvatthakiṃśukān Mn_8.246b
nyayuṅkta prathamaṃ prabhuḥ Mn_1.28b
nyaseyur bandhumitreṣu K_845:1c
nyastakarmā vane vasan Yj_3.204b
nyastaśastrā mahābhāgāḥ Mn_3.192[182M]c
nyāyato labhate dhanam Mn_8.201d
nyāyamārgād apetaṃ tu K_076a
nyāyavartī subuddhimān Par_12.45(44)d
nyāyaśāstram atikramya K_072a
nyāyaśāstrāvirodhena K_038a
nyāyasthaṃ necchate kartum K_139a
nyāyāgatadhanas tattva- Yj_3.205a
nyāyāpetaṃ yad anyena Nar_18.9a
nyāyāpetaṃ vivarjayet K_051d
nyāyena paripālayan Yj_1.335b
nyāyena prathamena yaḥ YSS_2.76b
nyāyenākramya yallabdhaṃ K_023a
nyāyenāpi parājitaḥ Yj_2.306b
nyāyopārjitavittena Par_12.46(45)a
nyāyyaṃ tadrājaśāsanam K_038d
nyāyyaṃ vaḥ śiśur uktavān Mn_2.152d
nyāyyaṃ supariniṣṭhitam K_013d
nyāsadoṣād vināśaḥ syāc K_604a
nyāsasyāpahnave caiva Nar_M2.30c
nyāsādikaṃ paradravyaṃ K_596a
nyāse yācitake datte K_150c
nyupya piṇḍāṃs tatas tāṃs tu Mn_3.216[206M]a
nyubjaṃ pātraṃ karoty adhaḥ Yj_1.235d
nyūnaṃ tv ekādaśaguṇaṃ Nar_19.33c
nyūnā eva bhavanti te Ang_1.409b
nyūnāṅgendriyarogiṇām Yj_2.204b
nyūnādhikam asaṅgatam K_187b
nyūnādhikavibhaktānāṃ Yj_2.116c
nyūnāṃś ca pratipūrayet K_130b
nyūno 'pi vayasā jyeṣṭhaḥ Ang_1.380c
nvāhuveti mantrakam Ang_1.858d
paktidṛṣṭyoḥ paraṃ tejaḥ Mn_12.120c
paktiṃ cānvāhikīṃ gṛhī Mn_3.67[57M]d
pakvapātragamaiva vā Ang_1.241d
pakvamannaṃ tu garhitam Ang_2,9.9b
pakvaṃ vipragṛhe bhuktaṃ Par_11.19c
pakvānnavarja viprebhyo Ang_2,8.10a
pakvānnasvāmināv ubhau Par_1.51b
pakvānnānāṃ kṛtānnānāṃ Nar_19.31a
pakvānnānāṃ ca sarveṣāṃ Mn_8.329c
pakvāśī vāśmakuṭṭakaḥ Yj_3.49b
pakvena jalatailābhyāṃ Ang_1.530a
pakveṣṭakacitāni ca Yj_1.197d
pakveṣṭakacitāni ca Par_7.34d
pakveṣṭakacitāni ca YS78v_52d
pakṣadvayaṃ sādhayed yā K_222e
pakṣadvayābhisaṃbandhād Nar_M1.23a
pakṣadvayāvasāne tu Nar_13.29a
pakṣapaṇḍas tathaiva ca Nar_12.12b
pakṣamadhye tu viṃśatiḥ Ang_1.707b
pakṣamātraṃ parityajet Ang_1.760b
pakṣamātraṃ prayatnena Ang_1.189c
pakṣayorubhayorapi Ang_2,6.13d
pakṣavātena kukkuṭaḥ Mn_3.241[231M]b
pakṣasaṃkhyāpramāṇena Par_4.13c
pakṣaṃ pakṣavido viduḥ K_141d
pakṣaṃ saṃkīrtya kalpayet K_126d
pakṣākhyo māsam ācaret Nar_12.14b
pakṣān utsārya kāryas tu Nar_M2.42a
pakṣāntayor vāpy aśnīyād Mn_6.20c
pakṣānte śrāddhadakṣiṇā Ang_1.696d
pakṣābhāsaṃ vivarjayet K_140d
pakṣigandhauṣadhīnāṃ ca Mn_11.168[167M]c
pakṣijagdhaṃ gavā ghrātam Mn_5.125[123M]a
pakṣiṇāṃ caiva sarveṣām Par_6.8c
pakṣiṇāṃ poṣako yaś ca Mn_3.162[152M]c
pakṣe gate vāpy aśnīyān Yj_3.50c
pakṣeṇa kenacitkuryāt Ang_1.705a
pakṣe pakṣe 'tha vā gate Mn_8.402b
pakṣaikadeśavyāpyeva K_188c
pakṣaikadeśe yat satyam K_189a
pakṣo 'nādeya iṣyate K_138d
paṅke gaur iva paśyataḥ Mn_8.21d
paṅke gaur iva sīdati Mn_4.191d
paṅkeṣu vṛṣalīpatiḥ YSS_2.69d
paṅktāv ucchiṣṭabhojane Par_11.8b
paṅktipāvana eva saḥ YS182v_3.41d
paṅktau ca na paṭhed dvijaḥ Mn_4.115d
paṅktau tulyo 'pi ca dvijaḥ YSS_2.69b
paṅgutām aśvahārakaḥ Mn_11.51[50M]d
paṅgubrāhmaṇarogiṇām Yj_2.98b
paṅgur unmattako jaḍaḥ Yj_2.140b
pañcakaṃ ca śataṃ dāpyaḥ Yj_2.42c
pañcakaṃ ca śataṃ samam Mn_8.142b
pañcakaṃ śatam arhati Mn_8.139b
pañcakaṃ śatam arhati Mn_8.152d
pañcakṛṣṇalako māṣas Mn_8.134c
pañca kḷptā mahāyajñāḥ Mn_3.69[59M]c
pañcagavyam ṛcā pūtaṃ Par_11.33c
pañcagavyastilaiḥ śvetaiḥ Ang_1.88a
pañcagavyasya prāśanam Ang_2,8.20b
pañcagavyaṃ ca kurvīta Par_12.4c
pañcagavyaṃ ca śodhanam Par_10.39d
pañcagavyaṃ pibec chūdro Par_11.3a
pañcagavyaṃ pibed goghno Yj_3.263a
pañcagavyaṃ yathāvidhi Par_11.35b
pañcagavyaṃ viśodhanam Mn_11.165[164M]d
pañcagavyena śuddhiḥ syād YS182v_3.49c
pañcagavyena śuddhyati YS78v_41d
pañcagavyena śudhyati Par_3.43d
pañcagavyena śudhyati Par_6.21d
pañcagavyena śudhyati Par_7.4b
pañcagavyena śudhyati Par_7.21b
pañcagavyena śudhyati Par_11.10d
pañcagavyena śudhyati YS182v_3.44d
pañcagavyena śudhyati YS182v_3.48b
pañcagavyena śudhyati YS182v_3.50d
pañcagavyena śudhyati YS182v_3.63d
pañcagavyena śudhyati YS99v_3d
pañcagavyena śudhyati YS99v_5d
pañcagavyena śudhyati Ang_1.961d
pañcagavyena śudhyati Ang_2,9.16d
pañcagavyena secayet Par_10.36d
pañcagrāmī bahiḥ krośād Yj_2.272c
pañca trayo vā dharmajñāḥ Par_8.12c
pañcatvaṃ ca gato bhavet YS182v_5.9d
pañca dadyāc chatāni ca Mn_9.285d
pañcadaśyāṃ caturdaśyām Yj_1.146a
pañca divyāni dharmavit Nar_20.46b
pañcadhātūn svayaṃ ṣaṣṭha Yj_3.72c
pañcadhā saṃbhṛtaḥ kāyo Yj_3.9a
pañcanadyāḥ pradeśe tu K_494a
pañca nīlān vṛṣān gajam Mn_11.136[135M]b
pañca paśvanṛte hanti Mn_8.98a
pañca paśvanṛte hanti Nar_1.189a
pañca piṇḍān anuddhṛtya Yj_1.159a
pañca pūrvaṃ mayā proktās Par_8.14a
pañca peśīśatāni ca Yj_3.100d
pañcaprakāraṃ daivaṃ syān K_220a
pañca prāṇāhutau mantrāḥ Ang_1.829c
pañcabandho damas tasya Yj_2.171c
pañcabhir vyāpya mūrtibhiḥ Mn_12.124b
pañcabhya eva mātrābhyaḥ Mn_12.16a
pañcamaḥ satyam ucyate K_700d
pañcamāt saptamād ūrdhvaṃ Yj_1.53c
pañcamādi yathākramam Ang_1.1008b
pañcamāṣān pradāya tu Par_6.50b
pañca medhre tu vinyaset Par_5.17d
pañcamena balena ca Mn_8.49d
pañcame śoṇitodbhavaḥ Yj_3.80b
pañcamo nopapadyate Mn_9.186d
pañcamo vātmavaṃśajaḥ Par_3.8d
pañcamyāṃ śrāvaṇasya tu Yj_1.142d
pañcayajñakriyāparam Yj_3.310b
pañcayajñaratāś ca ye Par_8.21b
pañcayajñavidhānaṃ ca Mn_3.67[57M]c
pañcayajñān na nirvapet Par_11.47d
pañcayajñān na hāpayet Mn_5.169[167M]b
pañcayajñān na hāpayet Yj_1.121d
pañcayajñān pracakṣate Mn_3.73[63M]d
pañcayajñān svayaṃ kṛtvā Par_11.48c
pañcayojanaparyanta- Ang_1.941a
pañcarātram atikrāntaṃ K_203c
pañcarātraṃ kuśodakam YS99v_38d
pañcarātraṃ caredbhuktvā Ang_2,9.3c
pañcarātraṃ caredvajraṃ Ang_2,9.9c
pañcarātraṃ pibet pītvā Mn_11.147[146M]c
pañcarātre pañcarātre Mn_8.402a
pañca rūpāṇi rājāno Nar_18.24a
pañcavargaṃ ca tattvataḥ Mn_7.154[155M]b
pañcavarṣāt parasya ca YS182v_3.1b
pañcavarṣāt parasya ca YS78v_15b
pañcavarṣāvasannaṃ tu Nar_11.23c
pañca vāpi prakīrtitam Yj_1.364b
pañcaviṃśatikaṃ damam Yj_2.205d
pañcaviṃśativarṣebhyaḥ Ang_1.1064c
pañcaviṃśatyādito vai Ang_1.933c
pañca sapta daśaiva vā Par_9.11d
pañcasaptārṣakaṃ vaitan Ang_1.347a
pañca saṃtapane gāvaḥ Par_9.25a
pañca sūnā gṛhasthasya Mn_3.68[58M]a
pañca snānasahasrāṇi Ang_1.222c
pañcasv āpatsu nārīṇāṃ Par_4.30c
pañcasv āpatsu nārīṇāṃ Nar_12.97c
pañcasv eṣu vidhiḥ smṛtaḥ Nar_12.29b
pañcāgnir brahmacāriṇaḥ Yj_1.221b
pañcāgnīn api juhvataḥ Mn_3.100[90M]b
pañcādhikasya vā nāśe K_420a
pañcānāṃ tu trayo dharmyā Mn_3.25a
pañcānāṃ triṣu varṇeṣu Mn_2.137a
pañcānāṃ viṣaye svake Mn_8.387b
pañcābdākhyaṃ kalābhṛtām Mn_2.134b
pañcāmraṃ pañcadāḍimam K_822:2b
pañcārṣeyāṇi santi hi Ang_1.350d
pañcālāñ śūrasenajān Mn_7.193[194M]b
pañcālāḥ śūrasenakāḥ Mn_2.19b
pañcāśatas tv abhyadhike Mn_8.322a
pañcāśat tu bhaved daṇḍaḥ Mn_8.297c
pañcāśat paṇikaṃ damam Yj_2.290d
pañcāśatpaṇiko daṇḍa Yj_2.233c
pañcāśatpalam saṃmitam Nar_20.18b
pañcāśat palikaṃ samam Yj_2.105b
pañcāśadābdiko bhogas K_332c
pañcāśad brāhmaṇo daṇḍyaḥ Mn_8.268a
pañcāśadbhāga ādeyo Mn_7.130[131M]a
pañcāhaṃ vā daśāhaṃ vā Par_4.9c
pañcāhād vāhyam eva tu Nar_9.5b
pañcendriyaratā api Par_8.21d
pañcaitān yo mahāayajñān Mn_3.71[61M]a
pañcaitān vistaro hanti Mn_3.126[116M]c
pañcaite grāmakaṇṭakāḥ YSS_2.18d
pañcaite brahmapurato Ang_1.569a
pañcaiveti trayaṃ ceti Ang_1.658c
paṭe vā tāmrapaṭṭe vā Yj_1.319a
paṭhanātkṛtakṛtyatā Ang_1.767d
paṭhanāttattrayaṃ punaḥ Ang_1.309d
paṭhanāt sarvakilbiṣaiḥ Ang_1.159d
paṭhanīyaṃ sakṛtkila Ang_1.903b
paṭhane brāhmaṇasya vai Ang_1.160d
paṭhitāni dvijātibhiḥ Ang_1.157d
paṭhet svādhyāyam eva ca Yj_1.330d
paṭheyurvai vidhānena Ang_1.461c
paṭhyate dharmapāṭhakaḥ Ang_2,5.5d
paṇakrīḍā vayobhiś ca Nar_17.1c
paṇañ caturdaśāpnoti YSS_2.48c
paṇan tāvad avāpnuyāt YSS_2.49b
paṇapādyā tu kāyikā Nar_1.88b
paṇaṃ yānaṃ tare dāpyaṃ Mn_8.404a
paṇāñ caturdaśāpnoti YSS_2.50c
paṇān ardhatrayodaśān Yj_2.204d
paṇānāṃ grahaṇaṃ tu syāt K_102c
paṇānāṃ grahaṇaṃ tu syāt K_490c
paṇānāṃ dve śate sārdhe Mn_8.138a
paṇān ekaśaphe dadyāc Yj_2.174a
paṇān grāhyas tu viṃśatim K_202f
paṇān dāpyas tu ṣoḍaśa Yj_2.245d
paṇān dāpyaḥ pañca daśa Yj_2.223c
paṇe tu parṣapakalpasya Ang_2,6.1a
paṇe tu śatam ucyate Yj_2.248b
paṇair nibaddhaḥ pūrvasyāṃ Nar_19.65c
paṇo deyo 'vakṛṣṭasya Mn_7.126[127M]a
paṇḍake trapu sīsakam Yj_3.273b
paṇyamūlyaṃ bhṛtir nyāso Nar_M2.36a
paṇyamūlyaṃ bhṛtis tuṣṭyā Nar_4.07a
paṇyamūlye ca sarvadā K_508b
paṇyasyopari saṃsthāpya Yj_2.253a
paṇyaṃ gṛhītvā yo mūlyam K_507a
paṇyānām avijānatā Yj_2.258b
paṇyānām āgamaṃ tathā Nar_9.16d
paṇyānāṃ krayavikraye K_468b
paṇye doṣam upāgate Yj_2.256b
paṇye yac ca prasāritam Mn_5.129[127M]b
paṇyeṣu krayavikrayaḥ Nar_8.11b
paṇyeṣu prakṣipan hīnaṃ Yj_2.245c
pataṅgakṛmidardurāḥ Par_7.31b
patati hy upayann adhaḥ Mn_11.172[171M]d
pataty ajñānato vipro Mn_11.175[174M]c
pataty ardhaṃ śarīrasya Par_10.26a
patatriṇāvalīḍhaṃ ca Mn_4.208[209M]c
patanīyakṛte kṣepe Yj_2.210a
patanīyāni vikraye Yj_3.40b
patanīye hi te tayoḥ Nar_1.53d
patanīyair upākrośais K_769e
patantam uddhareyus taṃ Par_6.35c
patanti narake 'śucau Par_1.56d
patanti narake 'śucau Par_5.25d
patanti narake 'śucau Par_6.59b
patitakṣetrasaṃbhūtāḥ YSS_1.34c
patitas tena kīrtanam K_776b
patitas tv anyathā bhavet Yj_1.69b
patitasya ca viprasya YS182v_4.40a
patitasya bahiḥ kuryuḥ Yj_3.294c
patitasyodakaṃ kāryaṃ Mn_11.182[181M]a
patitaṃ patitety uktvā Nar_1516.22a
patitaṃ sūtikāṃ tathā Mn_5.85[84M]b
patitaḥ kūṭakārakaḥ Nar_1.167b
patitādiṣv akāmataḥ Par_4.9b
patitānām adhaḥ kramāt Par_12.54(53)d
patitānām eṣa eva Yj_3.296a
patitānāṃ ca viprāṇāṃ YS182v_4.35a
patitānāṃ ca sarveṣāṃ Ang_2,9.7c
patitānāṃ ca saṃbhāṣe Par_12.19c
patitānāṃ vikarmiṇām Ang_1.138b
patitāni bhuvaḥ sthale Ang_1.560b
patitānnam avakṣutam Mn_4.213[214M]d
patitān mātaraṃ sutam Ang_1.139d
patitāny uddhared yas tu YS99v_70c
patitāptārthasaṃbandhi- Yj_2.71a
patitāyā bhavān yathā YS182v_4.47d
patitārdhaśarīrasya Par_10.26c
patitāṃ paṅkamagnāṃ vā Par_8.34c
patitāṃ paṅkalagnaṃ vā Mn_11.112[111M]c
patitāṃ paṅkalagnāṃ vā Ang_2,11.6c
patitāṃ pāpakāriṇīm Par_10.29b
patitāḥ syur aditsavaḥ Mn_9.118d
patitena sahācaran Mn_11.180[179M]b
patitebhyas tathā dviṣaḥ Yj_1.215d
patitaiḥ saha pañcamaḥ Ang_2,7.8d
patitaiḥ saṃprayuktānām Mn_11.179[178M]c
patitotpādito hi saḥ Mn_9.144d
patito hy adadad bhavet Mn_9.202d
patitau bhavato gatvā Mn_9.58c
patinā saha kartavyaṃ Ang_1.663c
patipakṣaḥ prabhuḥ striyāḥ Nar_13.27b
patipriyahite yuktā Yj_1.87a
patibhir devarais tathā Mn_3.55b
patimātṛgṛhaṃ yac ca Par_10.36a
patimeva mitho 'sataḥ Ang_1.140b
patir anyaḥ smṛto nāryā Nar_12.16c
patir anyo vidhīyate Par_4.30d
patir anyo vidhīyate Nar_12.97d
patir bhāryāṃ saṃpraviśya Mn_9.8a
patilokam abhīpsantī Mn_5.156[154M]c
patilokaṃ na sā yāti Yj_3.256a
patilokaṃ paratra ca Mn_5.166[164M]d
pativratā tvanyadine 'nugacched Ang_1.988a
pativratā dharmapatnī Mn_3.262[252M]a
pativratāsu ca strīṣu Mn_8.28c
patisevā gurau vāso Mn_2.67c
patiṃ yā nābhicarati Mn_5.165[163M]a
patiṃ yā nābhicarati Mn_9.29a
patiṃ śuśrūṣate yena Mn_5.155[153M]c
patiṃ hitvāpakṛṣṭaṃ svam Mn_5.163[161M]a
patiḥ putrās tu vārdhake Yj_1.85b
patiḥ preyād yadi striyāḥ Nar_12.79b
patīn prajānām asṛjaṃ Mn_1.34c
patedevāśu taiḥ saha Ang_1.204d
patnī cedārtavā yadi Ang_1.989b
patnī tanayarāhitya- Ang_1.450c
patnī duhitaraś caiva Yj_2.135a
patnī duhitaro 'pi vā K_927b
patnī putro 'thavā maurkhyād Ang_1.374a
patnī bhartur dhanaharī K_926a
patnī yasya rajasvalā YS182v_5.7b
patnīṣv akṣatayoniṣu Mn_10.5b
patnīṃ dṛṣṭvā ciraṃ pṛthak Ang_1.402b
patny amantraṃ baliṃ haret Mn_3.121[111M]b
patnyaḥ kāryāḥ samāṃśikāḥ Yj_2.115b
patnyādīnāmalaṃkāraḥ Ang_1.1094a
patnyāṃ vaiśvānare 'pi vā Yj_1.49d
patnyāḥ kuryādaputrāyāḥ Ang_1.975c
patyanyanarayogasya Ang_1.186c
patyanyena citi vrajet Ang_1.184d
patyā ca viraho 'ṭanam Mn_9.13b
patyā cāpy aviyoginyā K_835a
patyā prītena caiva yat Mn_9.195b
patyāv apratikarmaṇi Nar_12.16b
patyā vā saha yat kṛtam Yj_2.49b
patyāv eva tu jīvati Nar_12.49b
patyurmātrādibhiḥ saha Ang_1.975d
patyau jīvati kuṇḍaḥ syāt Par_4.23c
patyau jīvati kuṇḍaḥ syān Mn_3.174[164M]c
patyau jīvati yaḥ strībhir Mn_9.200a
patyau jīvati yā nārī Par_4.17a
patyau jīvati vṛttāyāḥ Mn_9.195c
patyau prete parasya tu Mn_5.157[155M]d
patyau bhāryāpacāriṇī Mn_8.317b
patratastrividho jñeyaḥ Ang_1.529c
patradoṣān nirūpayet K_279d
patrapuṣpamahāvallī- Ang_1.586c
patraśākatṛṇānāṃ ca Mn_7.132[133M]a
patraśākaṃ tu barhiṇaḥ Mn_12.65b
patraśākaṃ śikhī hatvā Yj_3.213c
patrasthaiḥ sākṣibhir vācyo K_282c
patraṃ dūṣayati svayam K_289b
patraṃ vā kusumaṃ phalam Par_10.20b
patraṃ vai lekhakasya vā K_273b
patreṇa ca phalena vā Ang_1.553b
patre vilikhya tān sarvān K_382c
patrais tallekhyanirṇayaḥ K_286d
patraiḥ puṣpaiśca tatkāṣṭhair Ang_1.547a
patrcāhad vāhyam eva tu K_693b
pathi kṣetre parivṛte Mn_8.240a
pathi kṣetre vṛtiḥ kāryā Nar_11.36a
pathi grāmavivītānte Yj_2.162a
pathi grāmasya vikṣeptā YSS_2.41c
pathighnā granthimocakāḥ Nar_19.5b
pathi moṣābhidarśane Mn_9.274b
pathi yugyakṛtaṃ tyajan Nar_6.7b
pathi śrāntāya tulyāya YSS_2.61a
padadoṣam avekṣitum K_034b
padaṃ dyūtasamāhvayam Nar_17.1d
padaṃ yadi na nirgatam Nar_19.23d
padaṃ vā yatra gacchati Yj_2.272b
padāni kratutulyāni Yj_1.325a
padāny aṣṭādaśaitāni Mn_8.7c
padā mastakam ākramya Mn_11.43[42M]c
padāṣṭādaśatāṃ gate K_029b
padā spṛṣṭaṃ ca kāmataḥ Mn_4.207[208M]d
padā spṛṣṭaṃ ca kāmataḥ Yj_1.168d
padenānveṣaṇaṃ kuryur Nar_14.21c
pade pade yajñaphalam Par_3.39c
pade pramūḍhe bhagne vā Nar_14.23a
paddhastahṛdayāni ca Yj_3.99b
padmakāpilaṣaṣṭhyāṃ vā Ang_1.914c
padmākārāḥ prakīrtitāḥ K_738d
padmena caiva vyūhena Mn_7.188[189M]c
padmoḍumbaravilvāś ca YS78v_47a
padmodumbarabilvānāṃ YS182v_3.63a
panasasthāpakaṃ tu tam Ang_1.492d
panasasthāpakaṃ procuḥ Ang_1.496a
panasasthāpako hṛdā Ang_1.543b
panasasya tvakāmayan Ang_1.581b
panasaṃ kārtike 'vaśāt Ang_1.559b
panasaṃ yatra kutrāpi Ang_1.548c
panasaṃ sahakāraiśca Ang_1.545a
panthā deyo 'thavāśramaṃ YSS_2.61b
panthā deyo nṛpas teṣāṃ Yj_1.117c
panthā deyo varasya ca Mn_2.138d
panthānaś ca viśudhyanti Yj_1.194c
panthānaṃ cādadad guroḥ Mn_8.275d
panthānaṃ śālmalīṃ nadīm Mn_4.90b
pannayugmadvayasya cet Ang_1.385b
payaś ca tāmravarṇāyā Par_11.29c
payasaś caiva vikriyā Mn_5.25d
payasā pāyasena ca Mn_3.271[261M]b
payasām agnisaṃnibham Yj_3.253b
payasā vāpi māsena Yj_3.265c
payaso vatsapītatvād Ang_1.906c
payaḥ pibet trirātraṃ vā Mn_11.132[131M]a
payo ghṛtaṃ vā maraṇād Mn_11.91[90M]c
payo dadhi ghṛtaṃ madhu Mn_2.107d
payo dadhi ghṛtaṃ madhu Mn_3.226[216M]b
payo madhu ghṛtaṃ cānte Ang_1.814a
payomūlaphalair vāpi Mn_3.82[72M]c
parakāyapraveśanam Yj_3.202d
parakīyanipāneṣu Mn_4.201[202M]a
parakuḍyān niveśayet K_754d
parakṣetrapravāpiṇaḥ Mn_9.49b
parakṣetrapravāpiṇaḥ Mn_9.51b
parakṣetrasya madhye tu Nar_11.14a
paragātreṣv abhidroho Nar_1516.4a
paratantrāś ca ye kecid K_962a
paratantreṣu sarvadā Nar_1.34b
parataḥ kretur eva tat K_699d
parataḥ kretur eva tat Nar_9.3d
parataḥ svāmine tu tat K_764f
parato 'nuśayo na tu K_684d
parato 'nyaṃ samāśrayet Nar_12.98d
parato bibhṛyāt patiḥ Nar_13.26d
parato 'rthaṃ tam āvahet Nar_1.216d
parato 'rthaṃ samācaret K_235d
parato vyavahārajñaḥ Nar_1.32a
paratra bhīruṃ dharmiṣṭham K_064c
paratrādātur eva ca Mn_4.193d
paratrānantam akṣayam Mn_3.275[265M]d
paratreti vicāritam Mn_11.28[27M]d
paradāraparaṃ duṣṭaṃ Ang_1.748a
paradārapradharṣaṇam Nar_14.5b
paradārābhimardanam K_947d
paradārābhimarśane K_094b
paradārābhimarśeṣu Mn_8.352a
paradāre nare ṣaṇḍe YSS_1.27a
paradāreṣu jāyete Mn_3.174[164M]a
paradāreṣu sarveṣu YS99v_37c
paradāraikacintakam Ang_1.748b
paradāropasevakaḥ Yj_3.136b
paradāropasevanam Mn_4.134d
paradāropasevā ca Mn_12.7c
paradeśād dhṛtaṃ dravyaṃ K_826a
paradeśe sthitā yadā K_157d
paradravyagṛhāṇāṃ ca Yj_2.268a
paradravyaṃ haren naraḥ Mn_8.193b
paradravyāṇy abhidhyāyaṃs Yj_3.134a
paradravyāpahārakān Mn_9.256b
paradravyāpahāriṇaḥ Nar_19.1b
paradravyeṣv abhidhyānaṃ Mn_12.5a
paradharmeṇa jīvan hi Mn_10.97c
paranārīsutas tathā Par_4.28b
parapatnī tu yā strī syād Mn_2.129a
parapatnīṣu sarvāsu YSS_1.37Ac
parapākanivṛttasya Par_11.45c
parapākanivṛtto 'sau Par_11.48a
parapākam abuddhayaḥ Mn_3.104[94M]b
parapākaratas tu saḥ Par_11.49b
parapākaratasya ca Par_11.45d
parapākarucir na syād Yj_1.112a
parapuṃsagatā hi yā YS182v_4.37d
parapuṃsā vivarjitā Par_10.34d
parapuṃsā samanvitā Par_10.29d
parapuṃsi ratāḥ pṛthak Yj_2.280d
parapūrvastriyai yat tu K_564c
parapūrvāpatis tathā Mn_3.166[156M]b
parapūrvāpatiḥ stenaḥ Yj_1.224c
parapūrvāḥ striyas tv anyāḥ Nar_12.45a
parapūrveti cocyate Mn_5.163[161M]d
parapreṣyatvam eva ca Mn_12.78d
parabhaktopayogena K_867a
parabhūmiṃ haran kūpaḥ Yj_2.156c
paramaṃ tapa ucyate Mn_2.229b
paramaṃ tapyate tapaḥ Mn_2.167b
paramaṃ tṛptikārakam Ang_1.903d
paramaṃ daivataṃ hi tat Mn_9.319d
paramaṃ yatnam ātiṣṭhet Mn_8.302a
paramaṃ yatnam ātiṣṭhet Mn_9.16c
paramākṣipati kvacit K_770b
paramā cottamā ceti Ang_1.942a
paramāḥ kāraṇānīha Ang_1.1110c
parameṣṭhī punaḥ punaḥ Mn_1.80d
parameṣṭhī prajāpatiḥ Mn_2.77d
paramo dharma ucyate Par_1.64b
pararatnāpahārakaḥ Yj_3.213b
pararājacikīrṣitam Mn_7.68b
pararāṣṭraṃ tadā vrajet Yj_1.348b
pararāṣṭraṃ vaśaṃ nayan Yj_1.342d
pararāṣṭrād dhanaṃ yat syāc K_633a
pararṇaṃ dātum arhati Nar_1.12d
pararṇaṃ na bṛhaspatiḥ K_537d
paralokagatasya tat Ang_1.483d
paralokadidṛkṣavaḥ Ang_1.334b
paralokapradā hy amī YS182v_5.19d
paralokasahāyārthaṃ Mn_4.238[239M]c
paralokaṃ nayaty āśu Mn_4.243[244M]c
paralokaṃ na vindati Ang_1.462d
paralokāc ca hīyate Mn_5.161[159M]d
paralokānukūlā yā Ang_1.479c
paraloke ca yoṣitaḥ Mn_5.153[151M]d
paravākyopapādanam K_247d
paraśayyāsanodyāna- Yj_1.160a
paraś ca hīna ātmā ca Yj_1.348c
parasaunapurohitaḥ Ang_1.766b
paras tad ṛṇī bhavet (?) K_336d
parastāc ca viśīryati Mn_2.74d
parastād eva kurvate Mn_3.261[251M]b
parastriyaṃ yo 'bhivadet Mn_8.356a
parastriyā sahākāle Nar_12.62a
parastrīṣūttameṣu ca Yj_2.206b
parasparaviruddhānāṃ Mn_7.152[153M]a
parasparavirodhataḥ Ang_1.92b
parasparaviśuddhaye Nar_1.222d
parasparasya dāreṣu Mn_10.29c
parasparasyānumate Mn_8.358c
parasparasyānumate Nar_12.65c
parasparaṃ tu sarveṣāṃ Yj_2.216c
parasparādinaḥ stenāḥ Mn_12.59c
parasparopaghātaṃ ca Nar_10.5c
parasminnapi gotrake Ang_1.345d
parasmai saṃpradīyate K_309b
parasya daṇḍaṃ nodyacchet Mn_4.164a
parasya dāreṣu ca ye prasaktāḥ YSS_1.40c
parasya patnyā puruṣaḥ Mn_8.354a
parasya yoṣitaṃ hṛtvā Yj_3.212a
parasya viparītaṃ ca Mn_7.171[172M]c
parasyaiva ca yoṣitam Mn_12.60b
parasyaiva ca yoṣitaṃ Mn_4.133d
parasvādāyinaḥ śaṭhāḥ Mn_7.123[124M]b
parahastād avāpnuyāt Yj_2.172b
paraṃ tadgrahaṇātputras Ang_1.405c
paraṃ tṛptāḥ śatābdakāt Ang_1.557d
paraṃ tṛptāḥ smeti coktvā Ang_1.565c
paraṃ tridinaparyantaṃ Ang_1.920c
paraṃ trirātrāddahanaṃ Ang_1.990a
paraṃ tveṣā parā na tu Ang_1.217d
paraṃ nirasya yal labdhaṃ K_871a
paraṃ putraḥ sa śāstrataḥ Ang_1.1064d
paraṃ prāptaikagotriṇaḥ Ang_1.353b
paraṃ brahmādhigacchati Mn_6.85d
paraṃ brahmādhigacchati Yj_3.112d
paraṃ vastradvayaṃ datvā Ang_1.86c
paraṃ vā tatkṛtākṛtam Ang_1.795d
paraṃ śreyo 'dhigacchati Mn_4.258[259M]d
paraṃ sabhyāvadhāraṇam Nar_M2.41d
paraṃ sthānaṃ prayāsyati Par_3.32d
paraḥ pañcaśatāvaraḥ Nar_19.38b
paraḥ ṣaṇṇavatir bhavet Nar_19.37b
parākaṃ kṛcchram ācaret YSS_1.31d
parākaḥ pañcame mataḥ Par_4.12b
parākaḥ parikīrtitaḥ Yj_3.320d
parākātiśatairapi Ang_1.1065d
parākeṇātha vā punaḥ Yj_3.265d
parākaiḥ śodhitas tribhiḥ Mn_11.258[257M]d
parāko nāma kṛcchro 'yaṃ Mn_11.215[214M]c
parāko mohasaṃgamāt YSS_1.11d
parāgaśrutidīpanaḥ Ang_1.524d
parāṅmukhasyābhimukho Mn_2.197a
parājayaś ca dvividhaḥ K_246a
parājayaś ca saṃgrāme Mn_7.199[200M]c
parājire gṛhaṃ kṛtvā Nar_6.22a
parāṇi tatkalatrāṇi Ang_1.437a
parā durvarṇanāmāni Ang_1.455a
parānīkabhayāvahā K_044b
parānnaparipuṣṭatā Yj_3.241d
parānnam api vātmanaḥ YSS_2.12b
parānninaṃ parādhīnaṃ Ang_1.755a
parānnenopajīvati Par_11.48d
parābdikām pākavidhau pravṛttiṃ YSS_1.45c
parām apy āpadaṃ prāpto Mn_9.313a
parārthavādī daṇḍyaḥ syād Nar_M2.23c
parāvaraś caiva pare 'pare ca YSS_1.44b
parāvṛttahatasya tu Mn_7.95[96M]d
parā vyāhṛtayaḥ śivāḥ Ang_1.898b
parā vyāhṛtayaḥ smṛtāḥ Ang_1.17b
parāśaramataṃ puṇyaṃ Par_1.36a
parāśaramahāmuniḥ Par_1.10b
parāśaravaco yathā Par_2.2b
parāśaravaco yathā Par_3.2d
parāśaravaco yathā Par_7.1b
parāśaravyāsaśaṅkha- Yj_1.5a
parāśareṇa cāpy uktaṃ Par_1.34c
parāśarena pūrvoktā Par_6.1c
parāṃ siddhim avāpnuyāt Yj_3.204d
parikleśena mahatā Mn_7.207Mc
parikṣīṇe patikule Nar_13.28a
parikṣīṇo 'pi pārthivaḥ Mn_8.170b
parikhāṇāṃ ca pūrakam Mn_9.289b
paricaryā surārcanam Yj_1.209b
paricārakapatnīṃ vā K_728c
parijñānāya pārthivaḥ Yj_1.318d
parijñānāya pārthivaḥ K_476d
parituṣṭāḥ praharṣitāḥ Ang_1.1088d
parituṣṭena bhāvena Mn_4.227[228M]c
parito vāpi kiṃ punaḥ Ang_1.62d
paritoṣo 'ntarātmanaḥ Mn_4.161b
parityajed arthakāmau Mn_4.176a
parityajen nṛpo bhūmim Mn_7.212[216M]c
parityāgena mṛṇmayam Par_6.39d
parityāgo viśiṣyate Mn_2.95d
paritrātā yadā gacchet Par_3.33c
paripālyāni yatnataḥ Nar_1.64b
(paripūtāḥ) tataḥ sadyas Ang_1.21a
paripūteṣu dhānyeṣu Mn_8.331a
paripūrṇaṃ yathā candraṃ Mn_9.309a
paribhāṣaṇam arhanti Mn_9.283c
paribhuktaṃ ca yad vāsaḥ Nar_9.7a
paribhuktaṃ tu yad vāsaḥ K_696a
paribhūtām adhaḥśayyāṃ Yj_1.70c
paribhoktā kṛmir bhavati Mn_2.201c
parimāṇakriyādibhiḥ K_236d
parimāṇakriyādibhiḥ Nar_1.217d
pariyāpya kharājinaṃ YSS_2.21b
parirakṣed imāḥ prajāḥ Mn_7.142[143M]d
parivādaṃ tathānṛtam Mn_2.179b
parivādaḥ striyo madaḥ Mn_7.47b
parivādādi varjayet Yj_1.33d
parivittitānuje 'nūḍhe Mn_11.60[59M]a
parivittis tu pūrvajaḥ Mn_3.171[161M]d
parivittiḥ parivettā Mn_3.172[162M]a
parivittiḥ parivettā Par_4.25a
parivindakayājanam Yj_3.238b
parivṛttīti tāmeke Ang_1.456a
parivettā nirākṛtiḥ Mn_3.154[144M]b
parivettā sa vijñeyaḥ Mn_3.171[161M]c
parivetrādibhis tathā Mn_3.170[160M]b
parivedanam eva ca Mn_11.60[59M]b
pariveṣayeta prayato Mn_3.228[218M]c
parivrajati yo dvijaḥ Mn_6.85b
parivrajyā ca nityaśaḥ Mn_10.52d
parivrāḍ brahmacāriṇām Par_1.52b
parivrāḍ yogayuktaś ca Par_3.30c
pariśuṣyatskhaladvākyo Yj_2.14a
pariśodhyobhayavyayam Yj_2.146d
pariṣaccintya tatsarvaṃ Ang_2,3.8c
pariṣatkalpato kāryā Ang_2,6.3a
pariṣattvamudāhṛtam Ang_2,4.6d
pariṣattvaṃ na teṣv asti Par_8.15c
pariṣattvaṃ na teṣvasti Ang_2,4.8c
pariṣattvaṃ na vidyate Mn_12.114d
pariṣattvaṃ na vidyate Par_8.4d
pariṣat saṃpadaścaiva Ang_2,3.7c
pariṣat sā prakīrtitā Par_8.12d
pariṣat sā prakīrtitā Par_8.14d
pariṣat sābhidhīyate Par_8.11d
pariṣat syād daśāvarā Mn_12.111d
pariṣaddaśadhā proktā Ang_2,1.3c
pariṣadbrāhmaṇānāṃ ca Ang_2,5.7a
pariṣadyatra vartate Ang_2,2.2d
pariṣicya tataḥ paścād Ang_1.959c
pariṣicyāpradakṣiṇam Ang_1.811d
pariṣiñcati mantrataḥ Ang_1.823d
pariṣiñcennaivameva Ang_1.236c
parisaṃvatsarāt punaḥ Mn_3.119[109M]d
paristṛte śucau deśe Yj_1.227c
parihāya dvijottamaḥ Mn_12.92b
parihārāya vā na cet Ang_1.1070b
parīkṣā kutracit smṛtā K_365d
parīkṣitāḥ striyaś cainaṃ Mn_7.219[223M]a
parīkṣeta punar naram K_440d
parīkṣeta prayatnataḥ Mn_3.149[139M]d
parīkṣyakāriṇaṃ dhīram K_003c
parīkṣya jñāpayan arthān Nar_M1.65c
parīkṣyaḥ puruṣaḥ puṃstve Nar_12.8a
parīkṣyābhimataṃ krītaṃ Nar_9.4c
parīkṣyā sādhvasādhutā Nar_M1.59d
parītaṃ vottaraṃ vāsaḥ YSS_2.14a
parīpset kena hetunā Mn_8.161d
parīvādāt kharo bhavati Mn_2.201a
parīhāraikavarjitāḥ Ang_1.901b
pareṇa tu daśāhasya Mn_8.223a
pareṇa nihitaṃ labdhvā Nar_7.6a
pareṇa nṛpatir haret Mn_8.30d
pareṇa bhujyamānāyā Yj_2.24c
paredyurvā prayatnena Ang_1.1073c
paredyustatpunaścaret Ang_1.275d
pare 'pare lobhahatās tatas tu YSS_1.44a
pare 'py apasadās trayaḥ Mn_10.17d
pareṣām antyakarma ca Mn_11.197[196M]b
pareṣāṃ na tad ācaret Yj_3.65d
pareṣāṃ śūdratulyo 'yaṃ Ang_1.207c
pareṣāṃ snānasaṃyamān Yj_3.14d
pare 'hani punaḥśrāddhaṃ Ang_1.968c
pare 'hanyeva tarpaṇam Ang_1.718b
paroktaḥ syād daśavidhaḥ K_246c
paroktaḥ svokta eva ca K_246b
parokṣam api kevalam Mn_2.199b
parokṣam arthavaikalyād Nar_M3.13c
parokṣaṃ na kathaṃcana K_388d
parokṣo durvicāraṇaḥ Nar_M1.35b
paro dharmādhikāriṇi K_089b
paropakṛtam eva vā Mn_5.32b
parṇakṛcchra udāhṛtaḥ Yj_3.316d
parṇapṛṣṭhe na bhuñjīta Par_12.44(43)c
parṇodumbararājīva- Yj_3.316a
paryaṅke saṃsthito 'pi vā Par_6.66d
paryantaṃ kila sarvadā Ang_1.601b
paryantaṃ cittamucyate Ang_1.151b
paryantaṃ daśamāditaḥ Ang_1.18b
paryasyet pretavat padā Mn_11.183[182M]b
paryācāntam anirdaśam Mn_4.212[213M]d
paryāptabhogā dharmiṣṭhā Mn_3.40c
paryāptasya sa vai bhavet K_960f
paryāptaṃ ditsatas tasya K_605c
paryāptaṃ bhṛtyavṛttaye Mn_11.7[06M]b
paryāyānnaṃ ca varjayet Yj_1.168b
parvaṇoryogakāleṣu Ang_1.766c
parvatādisamudbhavāḥ Ang_1.935b
parvavarjaṃ vrajec caināṃ Mn_3.45c
parvotsavamahālaye YS99v_83b
parṣat traividyam eva vā Yj_1.9b
parṣadā kriyate yattat Ang_2,4.2c
parṣadi brūhi tatsarvaṃ Ang_2,2.10c
parṣad eṣā daśāvarā Par_8.27d
parṣadeṣā daśāvarā Ang_2,5.1d
parṣado 'numataṃ vratam Yj_3.300b
parṣadvacca vrataṃ smṛtam Ang_2,5.7d
palam ekaṃ kuśodakam Par_11.31d
palam ekaṃ pibet sarpis Par_4.8c
palalaudanam eva ca Yj_1.287b
palaṃ ekaṃ ghṛtasya tu Par_6.38d
palaṃ suvarṇāś catvāraḥ Mn_8.135a
palaṃ suvarṇāś catvāraḥ Yj_1.364a
palāṇḍuvṛkṣaniryāsa- Par_11.9c
palāṇḍuṃ kavakāni ca Mn_5.5b
palāṇḍuṃ gṛñjanaṃ caiva Mn_5.19c
palāṇḍuṃ viḍvarāhaṃ ca Yj_1.176a
palāni dharaṇaṃ daśa Mn_8.135b
palāyate ya āhūtaḥ Nar_M1.53a
palāyate ya āhūto Nar_M2.32a
palāyanānuttaratvād K_208a
palāyite tu karade K_704a
palālabhārakaṃ ṣaṇḍhe Mn_11.133[132M]c
palālaṃ caiva śudhyati Mn_5.122[121M]b
palāśānāṃ ca vṛntataḥ Par_5.15d
pavitrapāṇir ācāntān Yj_1.226c
pavitraṃ triṣu lokeṣu Par_11.38c
pavitraṃ duṣyatīty etad Mn_10.102c
pavitraṃ paramaṃ puṇyaṃ K_005c
pavitraṃ pāpanāśanam Par_1.36b
pavitraṃ pāpaśodhanam Par_11.28d
pavitraṃ yac ca pūrvoktaṃ Mn_3.256[246M]c
pavitraṃ sarvadā jalam YS182v_3.70d
pavitraṃ sarvadā jalam YS78v_64d
pavitraṃ sarvadā jalam YS99v_96d
pavitraṃ sarvadā jalam YS99v_97d
pavitraṃ sarvadā jalam YSS_1.3d
pavitrāṇi ca śaktitaḥ Mn_11.225[224M]b
pavitrāṇi japet piṇḍān Yj_3.325c
pavitrāṇi japed dvijaḥ Par_8.41d
pavitrā viduṣāṃ hi vāk Mn_11.85[84M]d
pavitrāṃ vedamātaram Par_5.1d
pavitre śrāddhakarmaṇi Ang_1.534b
pavitraiś caiva pāvitaḥ Mn_2.75b
pavitropacito muniḥ Mn_6.41b
paśavaś ca mṛgāś caiva Mn_1.43a
paśavaś ca mṛgāś caiva Mn_12.42c
paśavaś ca vayāṃsi ca Mn_11.240[239M]b
paśavo ye ca mānuṣāḥ Mn_10.86d
paśugandhāṃs tathaiva ca Yj_3.38d
paśudharmo vigarhitaḥ Mn_9.66b
paśunā cāgnimān dvijaḥ Mn_4.27b
paśunā tv ayanasyādau Mn_4.26c
paśubandhaṃ ca taddine Ang_1.30d
paśubhir vā rathena vā Mn_8.295b
paśumaṇḍūkanakula- Yj_1.147a
paśumaṇḍūkamārjāra- Mn_4.126a
paśum icchet kadā cana Mn_5.37d
paśuyonyām atikrāman Nar_12.75a
paśur vā jāyate gṛhe K_591d
paśuvṛddhikarīm api Mn_7.212[216M]b
paśuveṣyādigamane Par_10.14a
paśuṣu svāmināṃ caiva Mn_8.229a
paśuṣu svāmināṃ dadyān Mn_8.234c
paśustrīpuruṣādīnām K_316c
paśustrībhūmyṛṇādāne Nar_M2.25c
paśuhavyena cāgnayaḥ Mn_4.28b
paśuḥ pratyayanaṃ tathā Yj_1.125b
paśūnāṃ caiva tāḍane K_665b
paśūnāṃ caiva rakṣaṇe Mn_9.326d
paśūnāṃ parivardhanam Mn_9.331d
paśūnāṃ rakṣaṇaṃ caiva Mn_8.410c
paśūnāṃ rakṣaṇaṃ dānam Mn_1.90a
paśūnāṃ haraṇe caiva Mn_8.325c
paśūn gacchan śataṃ dāpyo Yj_2.289c
paśūn mṛgān manuṣyāṃś ca Mn_1.39c
paśūn vai satsutān api Yj_1.262b
paścāccaturthadivase Ang_1.80c
paścāc ca na tathā tat syān Mn_8.212c
paścāc caivāpasaratā Yj_2.299c
paścācchākhādibhiryajet Ang_1.241b
paścācchuddhimavāpnoti Ang_1.90c
paścācchrāddhaṃ samācaret Ang_1.31b
paścājjātaḥ kaniṣṭho 'pi Ang_1.416a
paścājjātaurasasya ca Ang_1.376d
paścāt kāranibaddhaṃ yat K_294a
paścātkāraṃ vidur budhāḥ K_264b
paścātkāro bhavet tatra K_264e
paścātkāryānusāreṇa Ang_2,1.7c
paścātkṛcchratrayaṃ caret Ang_1.356b
paścāttajjātajanmanām Ang_1.185b
paścāttantraṃ prayoktavyam Ang_1.79c
paścāt tāpo nirāhāraḥ Yj_3.31c
paścāttu dahyāttāpena Ang_2,10.18c
paścāttu prākṛtaṃ caret Ang_1.191b
paścātpatnyā prakīrtitam Ang_1.1034d
paścātpiṇḍapradāne 'pi Ang_1.831a
paścāt pratibhuvi prete Mn_8.161c
paścāt prāptaṃ vibhajyeta K_886c
paścātsapatnīmātuḥ syāt Ang_1.1034c
paścāt sarvaṃ yathā vidhi YS182v_5.11d
paścāt saṃtarpayet pitṝn Mn_3.211[201M]d
paścāt sākṣyaṃ viśodhayet Nar_M2.39d
paścātsnānaṃ ca bodhitam Ang_1.678b
paścāt snānaṃ samācaret Par_2.4d
paścātsyādbhūribhojanam Ang_1.76d
paścādannaṃ yathā purā Ang_1.822b
paścād apa upaspṛśet YS99v_5b
paścādabhyañjanasnānaṃ Ang_1.253a
paścād ātmaviśudhyarthaṃ K_613c
paścādārādhanaṃ kuryāt Ang_1.113c
paścād uktān na dūṣayet K_378d
paścādudabhavadvāṇī Ang_1.186a
paścāddadyātsamāhitaḥ Ang_1.244d
paścāddarśaṃ prakurvīta Ang_1.1029a
paścād dṛśyeta yat kiṃ cit Mn_9.218c
paścād deśāntaraṃ gatāḥ K_743b
paścād dharmaṃ samācaret Par_7.36d
paścād dhāvaṃs tu dhāvataḥ Mn_2.196d
paścād yaḥ so 'py asatkārī Nar_1516.10c
paścād vedam adhīyate Mn_4.125d
paścānmātāmahasyāpi Ang_1.1034a
paścānmauñjī prakartavyā Ang_1.17c
paścimāṃ tu samāsīnaḥ Mn_2.101c
paścimāṃ tu samāsīno Mn_2.102c
paścimottarapūrvais tu Mn_5.92[91M]c
paśyataścakṣuṣī caiva Ang_1.740c
paśyatastasya purato Ang_1.567a
paśyato 'bruvato bhūmer Yj_2.24a
paśyaty asaṃskṛtā rajaḥ YS182v_3.18b
paśyaty ātmānam ātmanā Mn_12.125b
paśyanto jñānacakṣuṣā Mn_4.24d
paśyanto dharmatas tayoḥ Mn_9.61d
paśyanto dharmam uttamam Mn_9.6b
paśyec cārāṃs tato dūtān Yj_1.328c
paśyec cec chuddhim āpnuyāt Yj_2.109d
paśyet kāryāṇi kāryiṇām Mn_8.2d
paśyet kāryāṇi kāryiṇām Mn_8.24d
paśyet kāryāṇi kāryiṇām K_055d
paśyetsadyo mukhaṃ pumān Ang_1.324d
paśyed āyavyayau svayam Yj_1.327b
paśyemeti vilokayet Ang_1.769b
'pasāryo yastu kāryavān Ang_2,3.5d
pākadharmāgamavyayāḥ Nar_13.38d
pākayajñavidhānena Mn_11.118[117M]c
pākasyārambhato 'khilam Ang_1.29b
pākārambhasamārambhaḥ Ang_1.21c
pākārambhasya pūrvaṃ tat Ang_1.26c
pākārambhātparaṃ tu na Ang_1.27b
pākṣiko 'yaṃ mahālayaḥ Ang_1.482b
pākhaṇḍī vedanindakaḥ YS182v_3.35b
pākhaṇḍyanāśritāḥ stenā Yj_3.6a
pāñcanadyāḥ pradeśe tu Nar_19.67a
pāñcayajñikam anvaham Mn_3.281[271M]d
pāṭhīnarohitāv ādyau Mn_5.16a
pāṇāv evopapādayet Mn_3.212[202M]b
pāṇigrahaṇadūṣitā Nar_12.46b
pāṇigrahaṇamantrābhyāṃ Nar_12.3c
pāṇigrahaṇamantrābhyāṃ YS99v_84c
pāṇigrahaṇasaṃskāraḥ Mn_3.43a
pāṇigrahaṇikā mantrā Mn_8.227a
pāṇigrahaṇikā mantrāḥ Mn_8.226a
pāṇigrāhasya cetasā Mn_9.21b
pāṇigrāhasya yauvane Mn_5.148[146M]b
pāṇigrāhasya sādhvī strī Mn_5.156[154M]a
pāṇicchedanam arhati Mn_8.280b
pāṇinā muktabhājane Par_6.66b
pāṇinā yajñakarmaṇi Mn_5.116[115M]b
pāṇinā yajñakarmaṇi Yj_1.185d
pāṇinā śakalena vā Mn_6.28d
pāṇipādaśalākāś ca Yj_3.85c
pāṇipūrānnabhojanaḥ Yj_3.319d
pāṇipūrānnabhojanaḥ Par_11.54d
pāṇiprakṣālanaṃ dattvā Yj_1.229a
pāṇibhyāṃ tūpasaṃgṛhya Mn_3.224[214M]a
pāṇim udyamya dakṣiṇam Mn_8.2b
pāṇim udyamya daṇḍaṃ vā Mn_8.280a
pāṇir grāhyaḥ savarṇāsu Yj_1.62a
pāṇau yaś ca nigṛhṇīyad Nar_12.68a
pāṇḍulekhena phalake K_131c
pāṇyāsyo hi dvijaḥ smṛtaḥ Mn_4.117d
pātakī nātra saṃśayaḥ Ang_1.160b
pātakena tu liptena YS78v_75c
pātakeṣu śataṃ parṣat Ang_2,7.7a
pātanakṣatadarśanaiḥ Nar_1516.5d
pātanaṃ caiva śṛṅgasya Ang_2,10.8c
pātanaṃ bhartṛhiṃsanam Yj_3.297b
pātanīyair upakrośais Nar_1516.3c
pātane cottamo damaḥ Yj_2.277b
pātaneṣu svajātiṣu K_785d
pātayec chātayet tathā K_809b
pātaḥ pañcamaṣaṣṭhayoḥ Par_3.16b
pātityaṃ tu pracakṣate YSS_2.63d
pātyā daṇḍā yathākramam K_786d
pātrabhūto dvijottamaḥ YS182v_3.42d
pātram āsādya śaktitaḥ Mn_4.227[228M]d
pātrasya hi viśeṣeṇa Mn_7.86a
pātrāṇāṃ camasānāṃ ca Yj_1.183a
pātrāṇy uṣṇena vāriṇā Yj_1.183d
pātrāya jalakāṃkṣiṇe Ang_1.561d
pātrī daṇḍī kusumbhavān Mn_6.52b
pātrībhūtāś ca vijñeyā YS182v_4.54c
pātre kṛtvā vidhānataḥ Yj_1.235b
pātreṇa saha kevalam Ang_1.819d
pātre dātavyam arcitam Yj_1.201b
pātre dhanaṃ vā paryāptaṃ Yj_3.250a
pātre pradīyate yat tat Yj_1.6c
pātre pradīyate yat tu Mn_7.87Mc
pātrebhyo 'pi tathā grāhyaṃ Ang_2,8.14a
pāthasi snānamucyate Ang_1.177d
pātheyākhyasya sūribhiḥ Ang_1.675d
pādakṛcchran tu pādape YS78v_69d
pādakṛcchraś ca jāyate YS182v_4.26b
pādakṛcchraṃ tathottarā YS182v_3.66d
pādakṛcchraḥ prakīrtitaḥ Yj_3.318d
pādakeśāṃśukakarol- Yj_2.217a
pādacchedanam arhati Mn_8.280d
pādaprakṣālanaṃ śrāddhe Ang_1.780a
pādaprakṣālanārthāya Ang_1.1081a
pādaprakṣālane teṣāṃ Ang_1.1080c
pādaprakṣālanena ca Par_1.43d
pādaprakṣālane bhavet Ang_1.781b
pādam utpannamātre tu YS99v_43a
pādam ekam anantarā Par_7.13b
pādam ekam anantarā Par_7.14b
pādamekaṃ caredrodhe Ang_2,10.4a
pādam ekaṃ tathottarā YS182v_3.67d
pādamekaṃ samācaret Ang_2,10.21f
pādayor antaraṃ hastaṃ Nar_20.9a
pādayor dāḍhikāyāṃ ca Mn_8.283c
pādayor nāsikāyāṃ ca Nar_1516.28c
pādayoś cāvanejanam Mn_2.209d
pādavandanikaṃ caiva K_897c
pādaśas tv avaropitaḥ Mn_1.82b
pādaśaucakriyā kāryā Ang_2,11.3a
pādaśaucaṃ dvijocchiṣṭa- Yj_1.209c
pādasparśas tu rakṣāṃsi Mn_3.230[220M]c
pādasparśe tathaiva ca K_751b
pādahīnaṃ caret pūrvā Par_7.14a
pādahīnaṃ caret pūrvā YS182v_3.67c
pādahīnaṃ caret pūrvā YS78v_59c
pādaṃ paśuś ca yoṣic ca Mn_8.404c
pādaṃ pādam ajāvike Yj_2.174d
pādaṃ pādam adūduhat Mn_2.77b
pādaṃ pādaṃ tu hatyāyāś Par_9.49c
pādaṃ śūdras tad ācaret Par_6.29d
pādaṃ śūdrasya dāpayet YS182v_1.11d
pādaṃ hastena saṃspṛśet Par_6.65d
pādaḥ sabhāsadaḥ sarvān Mn_8.18c
pādaḥ sabhāsadaḥ sarvān Nar_M3.11c
pādaḥ sākṣiṇam ṛcchati Mn_8.18b
pādaḥ sākṣiṇam ṛcchati Nar_M3.11b
pādāṅgulīṣu ṣaḍ dadyād Par_5.18c
pādādhyāse śataṃ damaḥ Yj_2.217d
pādāmbhāṃsi samutsṛjet Yj_1.154b
pādārddhan tu tathottarā YS78v_59d
pādārdhaṃ riktakaḥ pumān Mn_8.404d
pādāṃśāpacayaḥ kramāt Nar_9.9b
pādukāstho na bhuñjīta Par_6.66c
pāduketi rājoktaṃ tad Nar_M2.35c
pāde 'ṅgaromavapanaṃ Par_9.14a
pāde caivāsya romāṇi YS99v_53a
pādena praharan kopāt Mn_8.280c
pāde vastrayugaṃ caiva Par_9.15a
pādo daṇḍaḥ prakīrtitaḥ K_667d
pādo 'dharmasya kartāraṃ Mn_8.18a
pādo 'dharmasya kartāraṃ Nar_M3.11a
pādonaṃ kṛcchram ācaṣṭe YS99v_43c
pādonaṃ vratam uddiṣṭaṃ Par_9.13c
pādo rājānam ṛcchati Mn_8.18d
pādo rājānam ṛcchati Nar_M3.11d
pādau grāhyau guroḥ sadā Mn_2.71b
pādau pratāpayen nāgnau Yj_1.137c
pānam akṣāḥ striyaś caiva Mn_7.50a
pānasadravyamuttamam Ang_1.552d
pānasairāmrakaiḥ śivaiḥ Ang_1.598b
pānaṃ durjanasaṃsargaḥ Mn_9.13a
pānāni surabhīṇi ca Mn_3.227[217M]d
pānīyapāne kurvīta Ang_2,8.20a
pānīyasya tṛṇasya ca Mn_8.326d
pānīyasyāśaratsamam Ang_1.285b
pānīyaṃ pāvanaṃ nṛṇāṃ YSS_1.4d
pānīyeṣu vipannānāṃ Par_9.39c
pāpakṛdbhyo dhanāgamam Mn_9.246b
pāpakṛn mucyate pāpāt Mn_11.227[226M]c
pāpakśayakaraḥ smṛtaḥ YS182v_4.26d
pāpaprakhyāpanaṃ kurvan Ang_1.209c
pāpamardhaṃ samādiśet Ang_2,10.20b
pāpayukteṣu karmasu Nar_18.7b
pāpayoniṣu jāyate Mn_4.166d
pāpayoniṣu jāyate Yj_3.129b
pāparogī sahasrasya Mn_3.177[167M]c
pāparogaiś ca pīḍyate Mn_5.164[162M]d
pāparogaiś ca pīḍyate Mn_9.30d
pāparogy abhiśastaś ca Mn_3.159[149M]c
pāpaṃ kṛtvā vrataṃ caret Mn_4.198[199M]b
pāpaṃ cātandritau saha Mn_12.19b
pāpaṃ cāvekṣya yatnataḥ Yj_3.293b
pāpaṃ na kṣīyate hantur YS99v_58c
pāpaṃ naśyati toyavat Par_8.10d
pāpaṃ martyo na cā ' 'caret Ang_1.101b
pāpaṃ vā śubhakarmaṇām Par_3.40b
pāpaṃ steyakṛtaṃ dvijaḥ Mn_11.102[101M]b
pāpaṃ steyakṛtaṃ dvijaḥ Mn_11.169[168M]b
pāpaḥ sūkaratāṃ vrajet Mn_3.190[180M]d
pāpācāraparo bhavet YS182v_4.41d
pāpāc caiva nivṛttasya YS182v_4.40c
pāpātmā bhūrjakaṇṭakaḥ Mn_10.21b
pāpānām apanuttaye Mn_11.209[208M]b
pāpānām alpabuddhayaḥ Mn_12.74b
pāpāni sukṛtāni ca Nar_20.13d
pāpāni sukṛtāni ca Nar_20.23b
pāpān niroddhuṃ na ca pāśadātuḥ YSS_1.54c
pāpāny etāny akāmataḥ Mn_9.242b
pāpān saṃyānti saṃsārān Mn_12.52c
pāpān saṃsṛtya saṃsārān Mn_12.70c
pāpābhyāsapravartinām K_428d
pāpābhyāsarateṣu ca K_431d
pāpābhyāsāc ca kūṭakṛt Nar_1.173b
pāpā yad icchanti hitāya kartum YSS_1.57b
pāpiṣṭhaḥ sati saṃkare Nar_12.116b
pāpī prakhyāpayet pāpaṃ YS182v_4.5c
pāpīyān riktham arhati Mn_9.184b
pāpeṣu niratā narāḥ Yj_3.221b
pāpaikabahuleṣu ca Ang_1.213b
pāpo narakanirbhayaḥ Nar_1.207d
pāpo vā yadi caṇḍālo Par_1.58a
pāpmā ca malam ucyate Mn_11.93[92M]b
pāmaratrāṭa [sa]śaṅktitā YS182v_4.12b
pāyasaṃ madhusarpirbhyāṃ Mn_3.274[264M]c
pāyasāpūpam eva ca Mn_5.7b
pāyasāpūpaśaṣkulīḥ Yj_1.173d
pāyasena tu vatsaram Yj_1.258b
pāyūpasthaṃ hastapādaṃ Mn_2.90c
pāyo dadhi ca madyaṃ ca Yj_3.40c
pāyyo vikāre cāśuddho K_452c
pāyvādīni pracakṣate Mn_2.91d
pāragā ye dvijottamāḥ Ang_2,5.2b
pārajāyikaśaṃsanāt K_650b
pāratryaṃ yad yad ācaret Mn_2.236b
pāradāpahlavāś cīnāḥ Mn_10.44c
pāradārikacauraṃ vā Yj_2.295c
pāradāryaṃ pārivittyaṃ Yj_3.235c
pāradāryātmavikrayaḥ Mn_11.59[58M]b
pārameśvarasāyujyaṃ Ang_1.912a
pāramparyakramāgataḥ Mn_2.18b
pāramparyeṇa kevalam Ang_1.351d
pāraṃparyakramāgataḥ K_164b
pāraṃparyeṇa saṃkīrṇā YSS_1.35c
pārāvatakapiñjalau Par_6.8b
pārāvārasya naur iva Nar_1.191d
pāriṇāhyasya vekṣaṇe Mn_9.11d
pāruṣyadoṣāvṛtayor Nar_1516.9a
pāruṣyam anṛtaṃ caiva Mn_12.6a
pāruṣyayoś cāpy ubhayor Nar_1.171c
pāruṣyātyayikeṣu ca Nar_M1.39b
pāruṣye kūṭakaraṇe K_095a
pāruṣye tu parīkṣaṇam Nar_1.157d
pāruṣye daṇḍavācike Mn_8.6b
pāruṣye daṇḍavācike K_229b
pāruṣye sati saṃrambhād Nar_1516.8a
pārthivaḥ sukham edhate Mn_7.113[114M]d
pārthivaiḥ śaṅkitānāṃ tu K_412a
pārthivo na tathaidhate Mn_7.208[212M]b
pārvaṇaṃ ceti vijñeyaṃ YS99v_82c
pārvaṇaṃ tadvidhānena Ang_1.112a
pārśvakāḥ sthālakaiḥ sārdham Yj_3.89c
pārśvataḥ parito vāpi Ang_1.61c
pārśvikadyūtadautyārti- Nar_1.43a
pārṣatena ca sapta vai Mn_3.269[259M]b
pārṣadatvaṃ samāgataiḥ Ang_2,4.4d
pārṣṇigrāhaṃ ca saṃprekṣya Mn_7.207[211M]a
pālakasya prakurvīta Ang_1.999c
pāladoṣavināśe tu pāle Yj_2.165a
pālayantī gurau sthitā K_921b
pālayet taṃ tathaiva tu K_085d
pālayedeva dharmeṇa Ang_1.356a
pālas taṃ daṇḍam arhati Nar_11.31d
pālasyāṅkādidarśanāt Nar_6.19d
pālaḥ śāsyo bhavet tatra Nar_11.25c
pālānāṃ ca vyatikrame Mn_8.229b
pālānāṃ ca vyatikrame Mn_8.244d
pālāśe madhyame parṇe YS99v_74a
pālitaṃ vardhayen nītyā Yj_1.317c
pāle tatkilbiṣam bhavet Nar_6.16d
pāle tat kilbiṣaṃ bhavet Mn_8.235d
pālo yeṣāṃ na te mocyā Yj_2.163c
pālo vaktavyatām iyāt Mn_8.230d
pāvakapratimaṃ sākṣān Ang_1.1a
pāvakasya tu dhīmataḥ Ang_2,6.11b
pāvakaḥ sarvamedhyatvaṃ Yj_1.71c
pāvakāstārakāḥ parāḥ Ang_1.14d
pāvake juhuyāccarum Ang_1.955d
pāvako naiva duṣyati Mn_9.318b
pāvanaṃ paramaṃ proktaṃ Ang_1.943a
pāvanaḥ pretya ceha ca Mn_2.26d
pāvanī narmadā caiva Ang_1.919a
pāvamānīś ca śaktitaḥ Mn_5.86[85M]d
pāvamānīs tryahaṃ japet YSS_1.27d
pāvamānyaḥ punantu te Yj_1.281d
pāvayitvā nyaset pathi Yj_3.35d
pāvyate yair dvijottamaiḥ Mn_3.183[173M]b
pāśako matsyaghātī ca Par_2.9c
pāśacchedakarāś ca ye Par_4.5d
pāśacchedakarās tathā Par_4.3d
pāśam ekaṃ pramucyate Nar_1.187b
pāśalagnāgnidagdhāsu Par_9.34c
pāśalagne tathā dāhe Ang_2,10.6c
pāśaṃ chittvā tatas tasya YS182v_1.6c
pāśaṃ tasyaiva chittvā tu YS78v_5c
pāśaṃś chittvā tathā tasya YSS_1.10c
pāśāḍhyaḥ pāśaduḥsahaḥ Ang_1.525b
pāśāṃś chittvā tathā tasya YS99v_27c
pāśupālyaṃ viśaḥ smṛtam Yj_1.119d
pāṣaṇḍagaṇadharmāṃś ca Mn_1.118c
pāṣaṇḍanaigamaśreṇī- Nar_10.2a
pāṣaṇḍanaigamaśreṇī- Nar_18.2c
pāṣaṇḍanaigamādīnāṃ Nar_10.1a
pāṣaṇḍam āśritānāṃ ca Mn_5.90[89M]a
pāṣaṇḍasthāṃś ca mānavān Mn_9.225b
pāṣaṇḍāḥ parikīrtitāḥ K_679d
pāṣaṇḍī vedanindakaḥ YS78v_30b
pāṣāṇe tu punar gharṣaḥ Par_7.27a
pāṣāṇenātha daṇḍena Par_9.17a
pāṣāṇe vā gavāṃ rujā YS99v_45b
pāṣāṇe śastraghātite YS182v_4.1b
pāṣāṇair dviguṇaṃ bhavet YS78v_69b
pāṣāṇaiḥ śastraghātanaiḥ YS78v_66b
pāṣāṇḍino vikarmasthān Mn_4.30a
pāsyāmi salilaṃ veti Ang_1.562c
pāṃsupravarṣe digdāhe Yj_1.150a
pāṃsuvarṣe diśāṃ dāhe Mn_4.115a
piṅgalākurarasya ca Par_6.7b
piṇḍakāle tu te punaḥ Ang_1.867b
piṇḍagolakasaṃyoge Ang_1.946c
piṇḍadātā ca dharmataḥ Yj_2.127d
piṇḍadānaṃ ca dakṣiṇā Ang_1.686b
piṇḍadānaṃ yathāvidhi Ang_1.957d
piṇḍadānaṃ samācaret Ang_1.105b
piṇḍadānātparaṃ yasya Ang_1.964a
piṇḍadānena mantrataḥ Ang_1.630b
piṇḍadā voḍhur eva te Nar_13.19d
piṇḍado 'ṃśaharaś caiṣāṃ Yj_2.132c
piṇḍanirvapaṇaṃ ke cit Mn_3.261[251M]a
piṇḍanirvapanaṃ sutaiḥ Mn_3.248[238M]d
piṇḍamātropajīvinām Yj_1.70b
piṇḍam ekaṃ ca nirvapet Mn_3.247[237M]d
piṇḍam ekaṃ tu nirvapet YS99v_81d
piṇḍamekaṃ dvayoḥ kṣipet Ang_1.981b
piṇḍamekaṃ dvayoḥ kṣipet Ang_1.991d
piṇḍayajñāvṛtā deyaṃ Yj_3.16c
piṇḍasthe pādam ekaṃ tu Par_9.13a
piṇḍaṃ cāndrāyaṇaṃ caran Yj_3.323d
piṇḍaṃ rikthaṃ hareta ca Nar_13.17d
piṇḍāt taptāt sphuliṅgakāḥ Yj_3.67b
piṇḍāni vāyasebhyo vā Ang_1.687c
piṇḍān kṛtvā samāhitaḥ Mn_3.215[205M]b
piṇḍān madhyaṃdine sthite Mn_11.218[217M]b
piṇḍānvā nikṣipetteṣāṃ Ang_1.394c
piṇḍānvāhāryakaṃ śrāddhaṃ Mn_3.122[112M]c
piṇḍān vipraḥ samāhitaḥ Mn_11.219[218M]b
piṇḍāstrīnava nirvapet Ang_1.75d
piṇḍāṃstānpūjayettataḥ Ang_1.859d
piṇḍāṃs tāṃs tadanantaram Mn_3.260[250M]b
piṇḍāṃs tu go'javiprebhyo Yj_1.257a
piṇḍe gotre ca sūtake YS99v_84b
piṇḍe gotre ca sūtake YS99v_86d
piṇḍe ca vidalīkṛte Ang_1.946b
piṇḍe piṇḍe dvināmatā YS99v_79b
piṇḍebhyas tv alpikāṃ mātrāṃ Mn_3.219[209M]a
piṇyākaṃ vā kaṇān vāpi Yj_3.254c
piṇyākaṃ vā sakṛn niśi Mn_11.92[91M]b
piṇyākācāmatakrāmbu- Yj_3.321a
pitaraś caiva sādhyāś ca Mn_12.49c
pitaras tarpitās tena Par_12.14c
pitarastasya kevalam Ang_1.881b
pitaras tasya nāśnanti Par_1.45c
pitaras tasya śerate Mn_3.250[240M]d
pitaras tāvad aśnanti Mn_3.237[227M]c
pitaras tāvad aśnanti YS182v_3.27c
pitarastundilāḥ sadyo Ang_1.542c
pitaras tv avalambante Nar_1.203a
pitaraṃ ca pitāmaham Ang_1.1104d
pitaraṃ paricakṣate Mn_2.171b
pitaraṃ bhrātaraṃ patnīṃ Ang_1.140a
pitaraṃ mātaraṃ gurum Mn_4.162b
pitaraṃ mātaraṃ gurum Mn_5.91[90M]b
pitaraḥ pūrvadevatāḥ Mn_3.192[182M]d
pitaraḥ śrāddhadevatāḥ Yj_1.269b
pitarāvasya tau matau Ang_1.422d
pitari proṣite prete Yj_2.50a
pitari proṣite sutaḥ Nar_1.11b
pitaro nityatṛptāste Ang_1.911c
pitaro nityameva vai Ang_1.1018d
pitaro naiva tṛptāḥ syur Ang_1.1086a
pitaro bhrātaraś caiva K_838c
pitaro yatra tarpitāḥ YS78v_39b
pitaro yānty atarpitāḥ YS182v_3.28b
pitaro yānty adhogatim YS182v_4.37b
pitarau tu na dāpayet K_572d
pitarau bhrātaras tathā Yj_2.135b
pitary uparataspṛhe Nar_13.3d
pitary uparate kvacit K_552b
pitary uparate putrā Nar_1.02a
pitary ūrdhvaṃ mṛte putrā Nar_13.2a
pitā cāpi prakathyate Ang_1.1063b
pitācāryaḥ suhṛn mātā Mn_8.335a
pitā tv ācārya ucyate Mn_2.170d
pitā dadyāt kathaṃ cana Mn_9.215d
pitā dadyāt svayaṃ kanyām Nar_12.20a
pitā pitāmaho bhrātā Yj_1.63a
pitā pibati śoṇitam YS182v_3.20d
pitā pibati śoṇitam YS78v_22d
pitā putram ivāurasam Mn_7.135[136M]d
pitāputravirodhe tu Yj_2.239a
pitāputrau vijānīyād Mn_2.135c
pitā pradhānaṃ prajane Mn_9.121c
pitā bandhuḥ pitṛvyaś ca K_363c
pitā bhavati dharmataḥ Mn_2.150d
pitā bhavati mantradaḥ Mn_2.153b
pitāmahādipiṇḍeṣu Ang_1.981c
pitāmahādipiṇḍeṣu Ang_1.992a
pitāmahādibhiḥ samyak Ang_1.1001a
pitāmahādivatkṛtvā Ang_1.953c
pitāmahāstataḥ kila Ang_1.892b
pitāmahe tatparasmin Ang_1.965c
pitāmahebhya eva ca Ang_1.890b
pitāmaho vā tacchrāddhaṃ Mn_3.222[212M]a
pitāmahy api svenaiva YS99v_80c
pitā mātā ca tiṣṭhataḥ Mn_4.239[240M]b
pitā mūrtiḥ prajāpateḥ Mn_2.226b
pitā mokṣitavya ṛṇād Nar_1.06c
pitā yasya nivṛttaḥ syāj Mn_3.221[211M]a
pitā yasya babhūva vai Ang_1.1059d
pitā rakṣati kaumāre Mn_9.3a
pitā rakṣati kaumāre Nar_13.31a
pitā vā 'nyo 'pi bāndhavaḥ YS182v_3.1d
pitā vānyo 'pi bāndhavaḥ YS78v_15d
pitā vānyo 'pi bāndhavaḥ YSS_1.20d
pitā vai gārhapatyo 'gnir Mn_2.231a
pitā syād vedapāragaḥ Mn_3.136[126M]d
pitāsvatantraḥ pitṛmān K_466a
pitā hared aputrasya Mn_9.185c
pitā hi patitaḥ kāmaṃ YS99v_19c
piturucchiṣṭapātrāṇi Ang_1.874c
pitur ūrdhvaṃ vibhajatāṃ Yj_2.123c
pitur eva niyogād yat Nar_1.09a
pitureva sapiṇḍatve Ang_1.998a
pitur gehe tu yā kanyā YS182v_3.18a
pitur bhaginyāṃ mātuś ca Mn_2.133a
pitur mātā hared dhanam Mn_9.217d
pitur mātuś ca dharmataḥ Nar_12.59d
piturmātuḥ samantrakam Ang_1.994d
piturmātuḥ svasustathā Ang_1.689b
piturmṛtatithiṃ yo vā Ang_1.1057c
pituryadi punastarām Ang_1.434b
piturviyogātparataḥ Ang_1.105a
pituścāpyakṛtakriyaḥ Ang_1.305d
pitustu bhraṃśamātreṇa Ang_1.1062a
pituḥ karma kṛtaṃ tu cet Ang_1.443b
pituḥ karma kṛtaṃ tena Ang_1.445a
pituḥ pātrādikaṃ karma YS182v_5.11c
pituḥ piṇḍapradānena Ang_1.111a
pituḥ putrasya caiva hi Yj_2.52b
pituḥ putrasya caiva hi Yj_2.121d
pituḥ putrasya cobhayoḥ K_839b
pituḥ śrāddhasamatvena Ang_1.1030a
pituḥ śrāddhaṃ prathamato Ang_1.1033c
pituḥ śrāddhātparaṃ śrāddhaṃ Ang_1.275a
pituḥ sa nāma saṅkīrtya Mn_3.221[211M]c
pituḥ saṃtānakārakau Nar_13.47d
pituḥ siddheranantaram Ang_1.112b
pituḥ svasāraṃ mātuś ca Yj_3.232a
pitṛkāryaṃ viśiṣyate Mn_3.203[193M]b
pitṛkṛtyaṃ pretakṛtyaṃ Ang_1.144c
pitṛkriyādinaprāpta- Ang_1.31c
pitṛgāmītareṣu tu Nar_13.9d
pitṛtṛptinimattakam Ang_1.553d
pitṛtṛptimakṛtvaiva Ang_1.551c
pitṛtṛptiṃ cakāra ha Ang_1.557b
pitṛto bhāgakalpanā Yj_2.120d
pitṛtvamapi dattena Ang_1.422a
pitṛtvamapi mātṛtvam Ang_1.120a
pitṛtvamapi mātṛtvam Ang_1.423a
pitṛtvamapi mātṛtvaṃ Ang_1.119a
pitṛtvaṃ janitaryeva Ang_1.124a
pitṛtvaṃ mātari gatam Ang_1.117a
pitṛtvaṃ mātari gatam Ang_1.424a
pitṛdārān samāruhya Par_10.12a
pitṛdevamanuṣyāṇāṃ Mn_12.94a
pitṛdaivatakarmaṇi Mn_5.41b
pitṛdravyaṃ tad āpnuyāt K_865b
pitṛdravyaṃ tad āśritya Nar_13.11c
pitṛdravyāvirodhena Yj_2.118a
pitṛdviṭ patitaḥ paṇḍo Nar_13.20a
pitṛnāmakapūrvakam Yj_2.87b
pitṛnāmādicihnitam Yj_2.85d
pitṛnāśadinena vai Ang_1.400b
pitṛpakṣaḥ prabhuḥ striyāḥ Nar_13.28d
pitṛpatnyā vicakṣaṇaḥ Ang_1.440b
pitṛpātraṃ taduttānaṃ Yj_1.248c
pitṛpiṇḍārcanaṃ yaistu Ang_1.860a
pitṛputravivādaś ca Nar_18.3a
pitṛputrasvasṛbhātṛ- Yj_2.237a
pitṛpūjanatatparā Mn_3.262[252M]b
pitṛpūrvaṃ visarjanam Yj_1.247d
pitṛpaitāmahaṃ caiva K_128a
pitṛprāṇaikarūpiṇaḥ Ang_1.498b
pitṛprītyai pitḥn mahān Ang_1.563b
pitṛprītyai bubhukṣitaḥ Ang_1.556d
pitṛbhaktyā tu madhyamam Mn_2.233b
pitṛbhir bhrātṛbhiś caitāḥ Mn_3.55a
pitṛbhis tarpitaiḥ paścād YS182v_3.28c
pitṛbhis tarpitaiḥ paścād YS78v_39c
pitṛbhiḥ saha majjati Mn_10.91d
pitṛbhya iti vai punaḥ Ang_1.854d
pitṛbhyaśca krameṇa vai Ang_1.797b
pitṛbhyaśca prathamataḥ Ang_1.890a
pitṛbhyaḥ prītim āvahan Mn_3.82[72M]d
pitṛbhyaḥ sthānam asīti Yj_1.235c
pitṛbhyāṃ caiva yad dattaṃ K_919a
pitṛbhyāṃ yasya tad dattaṃ Yj_2.123a
pitṛbhyo devamānavāḥ Mn_3.201[191M]b
pitṛbhyo pravadettarām Ang_1.839d
pitṛbhyo baliśeṣaṃ tu Mn_3.91[81M]c
pitṛbhyo bhrātṛputrebhyo YS182v_5.22c
pitṛbhyo vidhivad dattaṃ Mn_3.266[256M]c
pitṛbhrātṛmukhaiḥ khalaiḥ Ang_1.193b
pitṛmātṛpatibhrātṛ- Yj_2.143a
pitṛmātṛpatibhrātṛ- K_902a
pitṛmātṛparāś caiva Yj_1.221c
pitṛmātṛpradarśitāḥ Mn_10.40b
pitṛmātṛsutatyāgas Yj_3.237c
pitṛmātṛsutabhrātṛ- Yj_1.86a
pitṛmedhaṃ samācaran Mn_5.65[64M]b
pitṛyajñakriyāphalam Mn_3.283[273M]d
pitṛyajñamukhādeva Ang_1.627c
pitṛyajñas tu tarpaṇam Mn_3.70[60M]b
pitṛyajñaṃ tu nirvartya Mn_3.122[112M]a
pitṛyajñaṃ samācaret Ang_1.104b
pitṛyajñaḥ śrutīritaḥ Ang_1.628b
pitṛyāno 'javīthyāś ca Yj_3.184a
pitṛrikthasya bhāginau Mn_9.165b
pitṛlokaṃ candramasaṃ Yj_3.196a
pitṛloke ca te 'niśam Ang_1.1019d
pitṛvargastu pūrvaṃ syān Ang_1.664c
pitṛvarge niyojayet Ang_1.982d
pitṛvargo yatra pūrvaṃ Ang_1.665c
pitṛvarṇā na te smṛtāḥ YSS_1.38b
pitṛveśmani kanyā tu Mn_9.172a
pitṛvyatvena tādṛśe Ang_1.132b
pitṛvyapatnyādīnāṃ syāt Ang_1.118a
pitṛvyapatnyādīnāṃ syāt Ang_1.425a
pitṛvyaputraḥ sāpatnaḥ Par_4.28a
pitṛvyabhrātṛbhāryāṃ ca YS182v_3.4a
pitṛvyasakhiśiṣyastrī Nar_12.72c
pitṛvyasūnustvathavā sagotraḥ Ang_1.426b
pitṛvyāt tasya vā sutāt K_856b
pitṛvyādikamuccārya Ang_1.129c
pitṛvyeṇāvibhaktena Nar_1.03a
pitṛvyo yadi kevalam Ang_1.1039b
pitṛśrāddhasamānataḥ Ang_1.726d
pitṛsūktaviśeṣakāḥ Ang_1.537b
pitṛsūktāni sarvāṇi Ang_1.539c
pitṛsthāna uśantastvā Ang_1.799c
pitṛsthānasya vā kimu Ang_1.1079d
pitṛsthānasya viprasya Ang_1.967a
pitṛhetuprapāṭhanāt Ang_1.308d
pitṝñ śrāddhaiś ca nṝn annair Mn_3.81[71M]c
pitṝṇām anṛṇaś caiva Mn_9.106c
pitṝṇām apradakṣiṇam Yj_1.232d
pitṝṇām ātmanaś ca yaḥ Mn_3.72[62M]b
pitṝṇām ātmanaś ca ha Mn_9.28d
pitṝṇām etad īpsitam Mn_3.231[221M]d
pitṝṇāṃ tasya tṛptiḥ syāc Mn_3.146[136M]c
pitṝṇāṃ tasya tṛptiḥ syād Yj_3.331c
pitṝṇāṃ taṃ parīkṣyati YSS_2.66d
pitṝṇāṃ nopatiṣṭheta YS182v_3.32c
pitṝṇāṃ parikīrtitāḥ Mn_3.200[190M]b
pitṝṇāṃ madhusarpiṣā Yj_1.43d
pitṝṇāṃ madhusarpiṣā Yj_1.46d
pitṝṇāṃ māsikaṃ śrāddham Mn_3.123[113M]a
pitṝṇāṃś ca pṛthaggaṇam Mn_1.37d
pitṝṇāṃ sūnubhir jātair K_551a
pitṝṇāṃ sthānam ākāśaṃ YS99v_94c
pitṝṇāṃ hitam icchatā YS99v_95d
pitṝn eva ca mantravat Mn_3.217[207M]d
pitṝn gṛhyāś ca devatāḥ Mn_3.117[107M]b
pitṝn devātithīn api Yj_3.46b
pitṝn devāṃś ca tarpayet Mn_6.24b
pitṝn madhughṛtābhyāṃ ca Yj_1.41c
pitṝn śrāddhena tarpitāḥ Yj_1.269d
pitṝn snātvā dvijottamaḥ Mn_3.283[273M]b
pitṝṃś ca madhusarpirbhyām Yj_1.44c
pitṝṃś caivāṣṭakāsv arcen Mn_4.150c
pitety eva tu mantradam Mn_2.153d
piteva pālayet pūtrān Mn_9.108a
pitaiva vā svayaṃ putrān Nar_13.4a
pittaśleṣmavatāṃ nityaṃ K_425c
pittāt tu darśanaṃ paktim Yj_3.77a
pitranta eva kathitaṃ Ang_1.670c
pitrarṇe vidyamāne tu K_559a
pitrarthe pāñcayajñike Mn_3.83[73M]b
pitraṃśaṃ tu mṛte sutaḥ K_538d
pitraṃśo bharaṇe mataḥ Nar_13.26b
pitrātyantaikakalahe Ang_1.1047a
pitrā dattaṃ kathaṃ cana Mn_9.198b
pitrādibhinnaśrāddhānāṃ Ang_1.1035c
pitrādibhyo nivedayet Ang_1.825b
pitrā dṛṣṭam ṛṇaṃ yat tu K_555a
pitrādervamanaṃ yadi Ang_1.953b
pitrādyantaṃ tv īhamānaḥ Mn_3.205[195M]c
pitrādyantaṃ na tad bhavet Mn_3.205[195M]b
pitrā bhartrā sutena vā K_930b
pitrā bhartrā sutair vāpi Mn_5.149[147M]a
pitrā bhuktaṃ tu yad dravyaṃ K_326a
pitrā bhrātrātha vā patyā K_903c
pitrā vivadamānaś ca Mn_3.159[149M]a
pitrā vivadamānaś ca Nar_1.169c
pitrudvāmanataḥ param Ang_1.1096b
pitre na dadyāc chulkaṃ tu Mn_9.93a
pitre mātāmahāya ca Mn_9.132d
pitraiva tu vibhaktā Nar_13.15a
pitrorevāyamucyate Ang_1.1029b
pitrormṛtāhastvannena Ang_1.629c
pitrormṛtāhaṃ satatam Ang_1.277a
pitrormṛtāhaḥ kathito Ang_1.608a
pitrorvyatyāsataḥ kṛtaḥ Ang_1.948d
pitros tu sūtakaṃ mātus Yj_3.19a
pitrostyakte tu paitṛke Ang_1.152b
pitroḥ śrāddhamupasthitam Ang_1.272b
pitroḥ śrāddhasya ṣaṇmāsāt Ang_1.1011c
pitroḥ śrāddhaṃ svapatnyāśca Ang_1.723c
pitroḥ śrāddhe viśeṣeṇa Ang_1.741c
pitryam ā nidhanāt kāryaṃ Mn_3.279[269M]c
pitryam eva hared dhanam Mn_9.216b
pitryarṇaṃ śodhayen manuḥ K_573d
pitryasya vasunaḥ prabhuḥ Mn_9.163b
pitryaṃ kanyā svayaṃvarā Mn_9.92b
pitryaṃ dhanam aśeṣataḥ Mn_9.105b
pitryaṃ nāma vidhukṣaye Mn_3.127[117M]b
pitryaṃ pañcamam eva vā Mn_9.164d
pitryaṃ pitryarṇasaṃśuddham K_849a
pitryaṃ vā bhajate śīlaṃ Mn_10.59a
pitryākarṣaṇavarṣmaṇaḥ Ang_1.500b
pitryādikriyayā kālād Ang_1.416c
pitrye karmaṇi tu prāpte Mn_3.149[139M]c
pitrye karmaṇy atha rṣivat Mn_2.189b
pitrye 'yugmāṃs tathaiva ca Yj_1.227b
pitrye rātryahanī māsaḥ Mn_1.66a
pitrye svaditam ity eva Mn_3.254[244M]a
pitḥṇāmatitṛptaye Ang_1.535b
pitḥṇāmativallabhāḥ Ang_1.540d
pitḥṇāmapi sarveṣāṃ Ang_1.483a
pitḥṇāmarcane mahān Ang_1.789b
pitḥṇāmevameva vai Ang_1.777b
pitḥṇāṃ ca kramo mukhyo Ang_1.669c
pitḥṇāṃ ca prasādakam Ang_1.886d
pitḥṇāṃ ca prasādataḥ Ang_1.885d
pitḥṇāṃ tāṃ samācaret Ang_1.549d
pitḥṇāṃ dakṣiṇāmukhaḥ Ang_1.784b
pitḥṇāṃ duḥkhavārakam Ang_1.943d
pitḥṇāṃ narakaṃ ghoraṃ Ang_1.780c
pitḥṇāṃ panasaḥ śrīmān Ang_1.568a
pitḥṇāṃ rajataṃ param Ang_1.893d
pitḥṇāṃ śrāddhasaṃpade Ang_1.708d
pitḥṇāṃ sarvadātyantaṃ Ang_1.595c
pitḥṇāṃ saṃkaro bhavet Ang_1.1003d
pitḥn devān prākṛtānvai Ang_1.774c
pibataḥ patitaṃ toyaṃ Par_11.40a
pibatyanekatarasā Ang_1.563a
pibantaṃ caiva vatsakam Mn_11.114[113M]d
pibantaṃ caiva vatsakam Par_8.33d
pibantaṃ caiva vatsakam Ang_2,11.8d
pibanti pitaraḥ svayam Par_7.6b
pibantīṣu pibet toyaṃ Par_8.34a
pibaṃstadvidhinā rudan Ang_1.200b
pibec ca praṇavena tu Par_11.37b
pibetpānīyamajñānād Ang_2,8.19c
pibet puṣkaraparṇe vā YS99v_74c
pibed ācamane dvijaḥ YS78v_65b
pibed udakam eva vā Mn_11.91[90M]b
pibed brahmasuvarcalām Mn_11.159[158M]d
piśācāveśinastathā Ang_1.293b
piśunaś caiva rājani K_802d
piśunaṃ kharam āropya YSS_2.21c
piśunaḥ paruṣas tathā Yj_3.135b
piśunaḥ pūtināsikaḥ Yj_3.211b
piśunaḥ pautināsikyaṃ Mn_11.50[49M]a
piśunānṛtinoś cānnaṃ Mn_4.214[215M]a
piśunānṛtinoś caiva Yj_1.165a
piśunā viṣayātmakāḥ YS182v_4.56b
piśuno matsaras tathā YS78v_29d
piśuno matsarī tathā YS182v_3.34d
piṣṭaṃ triṃśadguṇena tu K_450d
pīḍanāni ca sarvāṇi Mn_9.299a
pīḍanenoparodhena K_585a
pīḍayan daṇḍabhāg bhavet K_752d
pīḍayet tu dhanī yatra K_589a
pīḍayed bhatsayec caiva K_526c
pīḍākarṣāṃśukāveṣṭa- Yj_2.217c
pīḍāṃ cāhartṛdāyakau K_126b
pīḍitasya viśeṣeṇa Ang_1.294a
pīḍitaḥ pratibhāvitaḥ K_539b
pīḍyamānasya śatrubhiḥ Mn_7.168[169M]b
pīḍyamānāḥ prajā rakṣet Yj_1.336c
pītamātṛstanaraso Ang_1.301c
pītaṃ syād udakaṃ yadi Par_11.43d
pītvā kūpagataṃ jalam Par_6.26b
pītvā cāndrāyaṇaṃ caret Par_11.40d
pītvāpaḥ pratigṛhya ca YS99v_34b
pītvāpo 'dhyeṣyamāṇaś ca Mn_5.145[143M]c
pītvā bhūmigataṃ jalam YS182v_1.8b
pītvāmedhyā apo dvijaḥ Par_11.41d
pītvā medhyāny api dvijaḥ Mn_11.153[152M]b
pītvā vāpidadaṃ dvijaḥ YSS_2.56b
pītvā sakṛt sutaptaṃ ca YS99v_38c
pītvā salilam agrajaḥ Par_6.25b
pīyūṣaṃ śvetalaśunaṃ Par_11.9a
pukkasyāṃ jāyate pāpaḥ Mn_10.38c
puṭagarbhavidhānataḥ Ang_1.206d
puṭagarbhavidhānena Ang_1.202c
puṇyakāla udāhṛtaḥ Ang_1.643d
puṇyakāle tvasaṃbhāṣyaḥ Ang_1.765a
puṇyakṣetrādinā tathā Ang_1.939b
puṇyakṣetreṣu niyataṃ Ang_1.210a
puṇyatīrthe 'nārdraśiraḥ Par_12.63(62)c
puṇyatīrthopaśobhitaṃ Par_1.6d
puṇyapāpekṣitā muniḥ Mn_8.91d
puṇyavaidikadīkṣāsu Ang_1.258c
puṇyasthāne surālaye Yj_2.228b
puṇyaṃ gatvā tu sāgaram Par_12.69(68)d
puṇyaṃ cāndrāyaṇatrayam Ang_1.199b
puṇyaṃ bhadra tvayā kṛtam Mn_8.90b
puṇyaṃ śrāddhaviśeṣaṃ vai Ang_1.706a
puṇyāt ṣaḍbhāgam ādatte Yj_1.335a
puṇyāni pāvanīyāni K_759c
puṇyāny anyāni kurvīta Mn_11.39[38M]a
puṇyāyāṃ viṣṇupadyāṃ ca Ang_1.647c
puṇyā vyāhṛtayaśceti Ang_1.10a
puṇye tadayanadvaye Ang_1.913d
puṇye tithau muhūrte vā Mn_2.30c
puṇye 'hni vidhipūrvakam Yj_1.277b
puṇyo 'kṣayaphalaḥ pretya Mn_6.97c
putra ekāntaras tathā Nar_12.104b
putrakā iti hovāca Mn_2.151c
putragrahaṇakāle tu Ang_1.361a
putragrahaṇatuṣṭyaiva Ang_1.391c
putragrahaḥ prakathito Ang_1.403a
putrajanmani yajñe ca Par_12.26(25)a
putratulyāṃśabhāginī K_851d
putratvaṃ nānyathā matam Ang_1.306d
putratvaṃ samavāpnoti Ang_1.126c
putratvenodaraparo Ang_1.427c
putradārasya vāpy enaṃ Mn_8.114c
putradārātyayaṃ prāpto Mn_10.99c
putrapautraprapautrakaiḥ Yj_1.78b
putrapautram anantakam Mn_3.200[190M]d
putrapautrādibhiḥ saha Ang_1.862d
putrapautrair ṛṇaṃ deyaṃ Yj_2.50c
putrapratinidhīn āhuḥ Mn_9.180c
putrapradānasamaye Ang_1.368a
putrapradānasamaye Ang_1.370a
putrabhāgaṃ labheta ca Nar_5.28d
putramatyā sadaiva hi YS182v_5.22b
putram antyāvasāyinam Mn_10.39b
putram utpādayed yadi Mn_9.120b
putram ekāntaraṃ tathā Nar_12.115d
putrayatraṃ sadā kuryād Ang_1.321c
putravac cāpi varteran Mn_9.108c
putravac cainam ācaret Nar_5.16d
putravanto dhanānvitāḥ Yj_2.68d
putravānagnimānnityaṃ Ang_1.317c
putravān annado 'gnimān Yj_3.57b
putravāneva bhāgyavān Ang_1.318b
putravān yadi tadbhavet Ang_1.323d
putravān śrotriyaḥ smṛtaḥ Ang_1.317d
putravikrayiṇaṃ tathā Ang_1.748d
putravittārjanāt pitā K_851b
putraś ca duhitā coktau Nar_13.47c
putrasaṃpādanaṃ dhīmān Ang_1.326a
putras tasmād anantaram K_577b
putrasya bhāryāṃ gatvā tu YSS_1.30c
putrasvīkaraṇādatha Ang_1.1010d
putrahīnasya rikthinaḥ Yj_2.51d
putraṃ na pratigṛhṇīyād Ang_1.383c
putraṃ putraguṇair yuktaṃ Mn_9.169c
putraṃ pratyuditaṃ sadbhiḥ Mn_9.31a
putraṃ prāthamakalpikam Mn_9.166d
putraṃ śiṣyaṃ ca tāḍayet Yj_1.155d
putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ Yj_1.265c
putraṃ strī yānyam āśrayet Nar_1.17b
putraḥ kaniṣṭho jyeṣṭhāyāṃ Mn_9.122a
putraḥ patyur abhāve vā Nar_1.23c
putraḥ syād vedapāragaḥ Mn_3.136[126M]b
putrācāryas tathaiva ca Mn_3.160[150M]d
putrāṇām aviśeṣataḥ Mn_9.125b
putrāṇāṃ ca kriyāvidhiḥ Mn_9.220b
putrāṇāṃ tu trayo bhāgāḥ K_858c
putrāṇāṃ bhartari prete Mn_5.148[146M]c
putrāṇāṃ syān mṛte patau Nar_13.12d
putrān dehi dhanaṃ dehi Yj_1.291c
putrān dvādaśa yān āha Mn_9.158a
putrāparādhe na pitā Nar_1516.31a
putrābhāve tu dātavyam K_560a
putrābhāve tu duhitā Nar_13.47a
putrābhāve pitā haret K_928b
putrā ye 'nantarastrījāḥ Mn_10.14a
putrā rakṣanti vaidhavye Nar_13.31c
putrā rikthaharāḥ pituḥ Mn_9.185b
putrāv āyogavas tathā Nar_12.113b
putrā hy ete prakīrtitāḥ Nar_12.112d
putrāṃś cotpādayet tataḥ Nar_12.23d
putrāṃś cotpādya dharmataḥ Mn_6.36b
putrāḥ pitṛgaṇāḥ smṛtāḥ Mn_3.194[184M]d
putrāḥ saṃtānavardhanāḥ Yj_1.90d
putrikādharmaśaṅkayā Mn_3.11d
putrikāputra eva ca Nar_13.43b
putrikāyāṃ kathaṃ cana Mn_9.135b
putrikāyāṃ kṛtāyāṃ tu Mn_9.134a
putriṇastu triviṣṭapam Ang_1.316d
putriṇī tu samutsṛjya Nar_1.17a
putriṇo manur abravīt Mn_9.182d
putriṇyāptaś ca devarāt Mn_9.143b
putrī bhavati mānavaḥ Mn_9.106b
putrī sākṣādbrahmavicca Ang_1.318a
putre jāte tato bhūyaḥ Ang_1.1010c
putre jāte nivarteta Nar_12.80c
putreṇa ca kṛtaṃ kāryaṃ Nar_1.26a
putreṇa jātamātreṇa Ang_1.324a
putreṇa duhitā samā Mn_9.130b
putreṇa lokāñ jayati Mn_9.137a
putreṇa vidinātmanā Ang_1.1060d
putreṇa so 'rthaḥ saṃśodhyo Nar_1.80c
putreṇa sthāvaraṃ dānaṃ Ang_1.320c
putreṇāpi samaṃ deyam K_561c
putreṇaitena tatkṣaṇāt Ang_1.318d
putreṇaivāpahāryaṃ tad- K_571c
putre rājyaṃ samāsajya K_972c
putre rājyaṃ samāsṛjya Mn_9.323c
putreṣu bhāryāṃ nikṣipya Mn_6.3c
putreṣu satsu dattena Ang_1.443a
putre sarvaṃ samāsajya Mn_4.257[258M]c
putrair yatra prakalpyate Nar_13.1b
putrair yan narṇam uddhṛtam Nar_1.04b
putraiś ca tadabhāve 'nyai K_562c
putraiśvarye sukhaṃ vaset Mn_6.95d
putro jñātimato dattaḥ Ang_1.307c
putro dadyān na paitṛkam Yj_2.47d
putro 'dhyardhaṃ tato 'nujaḥ Mn_9.117b
putro 'nanyāśritadravyaḥ Yj_2.51c
putro yasya tu dattrimaḥ Mn_9.141b
putro vātyantanirdhanaḥ K_577d
putro 'satoḥ strīdhaninoḥ Nar_1.20c
punantu māṃ brāhmaṇapādapāṃsavaḥ Ang_2,12.16d
punanty ahar ahaḥ kṛtāḥ Mn_11.248[247M]d
punar annaṃ punaḥ kratuḥ Yj_3.124b
punar anyasya dīyate Mn_9.99d
punaranyāni kevalam Ang_1.843b
punaranye tathāvidhāḥ Ang_1.540b
punaranyeṣu tāḥ punaḥ Ang_1.914d
punarapyupakāriṇaḥ Ang_1.1043d
punar apyeti bhāgaśaḥ Mn_12.22d
punarāgamanaṃ bhavet Par_10.32b
punar ājāyate na tu Yj_3.109d
punar ādātum icchati Nar_4.01b
punar ādhānam eva ca Mn_5.168[166M]d
punar āropayen naraḥ Nar_20.11b
punarāvartino bīja- Yj_3.186c
punar āsādya tat samam K_885b
punar icchati ced enāṃ Par_12.57(56)c
punar uktakriyāsthitam K_945b
punarupanayātparam Ang_1.203b
punar eva parīkṣayet Mn_8.403d
punar eva vinirṇayet K_295b
punar eva vrajanti ca Yj_3.196d
punar garbhe ca saṃbhavam Mn_6.63b
punar dadyād vicakṣaṇaḥ Mn_9.71b
punar dahet svāgninā tu Par_5.13a
punar dārakriyāṃ kuryāt Mn_5.168[166M]c
punar deyāni tāni vai K_438f
punar dhātrīṃ punar gharmam Yj_3.82a
punarna iti bhūyaśca Ang_1.859a
punarnirūpyate spaṣṭam- Ang_1.609c
punar nyāye niveśayet Nar_18.9d
punarbhuvāṃ eṣa vidhiḥ Nar_12.53a
punarbhūr bhaṇyate hi sā YS182v_4.45d
punarbhūr vikṛtā yena YS182v_4.45a
punarbhūs trividhā tāsāṃ Nar_12.45c
punarbhūḥ prathamā soktā Nar_12.46c
punarbhūḥ saṃskṛtā punaḥ Yj_1.67b
punar maraṇajanmanī Mn_5.79[78M]b
punar maraṇajanmanī Par_3.28b
punar mām ity ṛcaṃ japet Mn_2.181d
punar yas tv apadhāvati Mn_8.54b
punar lekhayate yadi K_171b
punar lepanakhātena Par_6.42a
punar vādī krayaṃ vadet K_617b
punarvādo na vidyate K_206b
punarvivāhitā mūḍhaiḥ Ang_1.193a
punarvivāhitā sā tu Ang_1.194a
punarvivāhitenaiva Ang_1.398a
punarviśeṣaḥ ko 'pyasti Ang_1.1045a
punar vṛddhiṃ prakalpayet K_509d
punas tatra nimajjet sa K_445c
punas taṃ hārayel lohaṃ Nar_20.21c
punas tān pratipadyate Mn_2.120d
punas tāṃ nāpnuyāt kriyām K_221d
punaḥkaraṇasaṃprāptau Ang_1.945a
punaḥ kartavyatām iyāt Nar_M1.37d
punaḥ kāmādvivāhitā Ang_1.449b
punaḥ kāryasya gauravāt K_158d
punaḥ kāryāṇi cintayet Mn_7.221[225M]d
punaḥ kumbhaghaṭeṣu ca Ang_1.1016b
punaḥ kuryāttu tāṃ kriyām Ang_1.129d
punaḥ kuryādyathāvidhi Ang_1.130d
punaḥ pakṣāntaraṃ proktaṃ Ang_1.987c
punaḥ patyur gṛham yāyāt Nar_12.47c
punaḥ pākaṃ prakurvīta Ang_1.957c
punaḥpākān mahīmayam Yj_1.187b
punaḥ pākena tacchrāddha- Ang_1.967c
punaḥpākena mṛnmayam Mn_5.122[121M]d
punaḥpākena mṛnmayam Mn_5.123d
punaḥ pākena sadyo vai Ang_1.972c
punaḥ pratyāgate veśma Par_12.72(71)c
punaḥ pretatvaśaṅkayā Ang_1.881d
punaḥ śabdasamāgamam Nar_M2.6b
punaḥ śrāddhaṃ pare 'hani Ang_1.949b
punaḥ śvāno bhaviṣyati YS182v_3.14d
punaḥ sametaṃ tatprocur Ang_1.680c
punaḥ saṃkalpamācaret Ang_1.806d
punaḥ saṃkalpayitvaiva Ang_1.804c
punaḥsaṃdhānavidhinā Ang_1.1021c
punaḥ saṃśrutya saṃśrutām Yj_3.150b
punaḥsaṃskāra eva hi Ang_1.59b
punaḥsaṃskārakarmaṇi Mn_11.151[150M]d
punaḥ saṃskārakarmaṇi Par_12.3d
punaḥsaṃskāratastathā Ang_1.152d
punaḥsaṃskārataḥ punaḥ Ang_1.202b
punaḥsaṃskārataḥ śuddhaḥ Ang_1.57c
punaḥsaṃskārato 'pi tat Ang_1.66b
punaḥ saṃskāram arhati Mn_9.176d
punaḥ saṃskāram arhati Nar_12.46d
punaḥ saṃskāram arhati YS78v_49d
punaḥ saṃskāram arhanti Mn_11.150[149M]c
punaḥ saṃskāram arhanti Yj_3.255c
punaḥ saṃskāram arhanti Par_12.2c
punaḥ sīmāṃ vicārayet K_741d
punaḥsnānaṃ yathāvidhi Ang_1.254b
punaḥ snānāntaraṃ vinā Ang_1.256b
punāti paṅktiṃ vaṃśyāṃś ca Mn_1.105a
punāty uttarajaś ca ṣaṭ Yj_1.59d
pumān anyo jale viśet K_443d
pumān apy evam eva hi Yj_2.292d
pumān ity eva bhuñjate Mn_9.14d
pumān puṃso 'dhike śukre Mn_3.49a
pumān saṃgrahaṇe grāhyaḥ Yj_2.283a
pumān strī vāpi kāmataḥ Nar_12.88b
pumān syāṃl lakṣaṇair etair Nar_12.10c
pumāṃś ced avikalpena Nar_12.8c
pumāṃsaś cāparicchadāḥ Mn_8.405d
pumāṃsaṃ dāhayet pāpaṃ Mn_8.372a
pumāṃsaṃ na pramodayet Mn_3.61b
pumāṃs tatrāparādhyati K_488b
puragrāmeṣu vāsinām K_047b
puradvāreṇa nirharet Mn_5.92[91M]b
purapradānaṃ saṃbhedaḥ Nar_18.2a
purarāṣṭravirodhakam Nar_M2.12d
puraskṛtyārthalobhataḥ Ang_1.121b
purastād apracoditām Mn_4.248[249M]b
purā kila pitṛtṛpti- Ang_1.503a
purā kuśavane puṇye Ang_1.558c
purā gṛhītaṃ yad dravyam K_179c
purā cakre 'tha putrikāḥ Mn_9.128b
purāṇanyāyamīmāṃsā- Yj_1.3a
purāṇaś caiva rājataḥ Mn_8.136b
purāṇasmṛticoditā Ang_1.4d
purāṇaṃ nihitaṃ kṣitau Mn_8.38b
purāṇāni khilāni ca Mn_3.232[222M]d
purāṇeṣv api yajñeṣu Mn_5.23c
purāṇair dharmavacanaiḥ Nar_1.182a
purāṇaiḥ setubhis tathā Nar_11.5d
purāṇokteṣveṣu satsu Ang_1.7a
purāt śīghraṃ pravāsayet K_965d
purā devair vinirmitā Yj_2.101b
purān nirvāsanāṅkane Nar_14.7b
purā pṛṣṭo manur mayā Mn_1.119b
purā bhrātrā yavīyasā Mn_8.116b
purā mayāyam iti yat K_178c
purā saṃskṛtayoḥ purā Ang_1.226b
purīṣaṃś ca tathā muñcan YSS_2.17c
purīṣādhānam eva ca Yj_3.94d
puruṣakāreṇa varjitam Mn_7.208Mb
puruṣaghnīm agarbhiṇīm Yj_2.278b
puruṣadveṣiṇī tathā Yj_1.73d
puruṣasūktajapo vāpi Ang_1.156a
puruṣasūktena juhuyād Ang_1.956a
puruṣastrīpramāpaṇe Yj_2.277d
puruṣasya samāpyate Mn_2.237b
puruṣasya striyāś caiva Mn_9.1a
puruṣasyāsthisaṃgrahaḥ Yj_3.90d
puruṣaṃ vābhimehataḥ Yj_2.293b
puruṣaṃ vā samādiśet K_088d
puruṣaṃ vyañjayantīha Mn_10.58c
puruṣaṃ śrīr niṣevate Mn_9.300d
puruṣaṃ harataḥ pātyo Nar_19.35a
puruṣaḥ parikīrtitaḥ Mn_1.92b
puruṣaḥ śuddhim icchati Nar_20.24b
puruṣāṇāṃ kulīnānāṃ Mn_8.323a
puruṣāṇāṃ mahaujasām Mn_1.19b
puruṣān ekaviṃśatim Yj_1.58d
puruṣān vanagocarān Mn_8.259d
puruṣārthaprayojanam Mn_7.100[101M]b
puruṣāś caiva dāmbhikāḥ Mn_12.44b
puruṣāḥ śastravṛttayaḥ Mn_12.45b
puruṣāḥ santi ye lobhāt Nar_M1.61a
puruṣeṇa yavīyasā Nar_20.26b
puruṣeṣūttamaṃ damam Yj_2.242d
puruṣair āptakāribhiḥ Mn_9.12b
puruṣair bhū yathāvidhi K_327b
puruṣais tribhir eva tu Yj_2.90b
puruṣaiḥ svair divāniśam Mn_9.2b
puruṣo dṛśyate hi yaḥ Yj_3.119b
puruṣo dharmam ācaran Mn_10.53b
puruṣo 'nṛtavādī ca Yj_3.135a
puruṣo rakṣaṇaṃ prati Mn_9.16d
puruṣo hyardhabhāgbhavet Ang_2,10.20d
pure ca rāṣṭre nigṛhṇīyāt pāpān Nar_19.69d
puroktānyanyathākṛtvā Ang_1.365a
puroḍāśāṃś carūṃś caiva Mn_6.11c
purohitaṃ ca kurvīta Mn_7.78a
purohitaṃ prakurvīta Yj_1.313a
purohitācāryayośca Ang_1.1043a
purvābhir asamṛddhibhiḥ Mn_4.137b
pulastyasyājyapāḥ putrā Mn_3.198[188M]c
pulastyaṃ pulahaṃ kratum Mn_1.35b
pulākāś caiva dhānyānāṃ Mn_10.125c
puṣkarārthe samāgatāḥ Nar_1.222b
puṣkalaṃ phalam āpnoti Mn_3.129[119M]c
puṣṭaṃ śūdraniketanam Ang_1.745b
puṣpadhaḥ śaikha eva ca Mn_10.21d
puṣpamūlaphalasya ca Mn_7.131[132M]d
puṣpamūlaphalānāṃ ca Mn_11.165[164M]c
puṣpamūlaphalāni ca Mn_6.13b
puṣpamūlaphaleṣu ca Mn_8.289d
puṣpamūlaphalair vāpi Mn_6.21a
puṣpamūlaphalaiḥ śubhaiḥ Mn_5.10d
puṣpamūlaphalaiḥ śubhaiḥ Mn_5.157[155M]b
puṣpavanmaṇḍalasama- Ang_1.280c
puṣpaṃ citraṃ sugandhaṃ ca Yj_1.288a
puṣpaṃ puṣpaṃ vicinuyān Par_1.62a
puṣpaṃ raktāmbarāṇi ca YS78v_50b
puṣpiṇaḥ phalinaś caiva Mn_1.47c
puṣpitānāṃ ca vīrudhām Mn_11.142[141M]d
puṣpeṣu harite dhānye Mn_8.330a
puṣye tu chandasāṃ kuryād Mn_4.96a
puṃnāmno narakād yasmāt Mn_9.138a
puṃścalīmattavidviṣām Yj_1.162b
puṃścalīvānarakharair Yj_3.277a
puṃścalyā dāmbhikasya ca Mn_4.211[212M]b
puṃścalyās tv annam indriyam Mn_4.220[221M]b
puṃsā paraparigrahe Mn_9.42d
puṃsāṃ ca ṣoḍaśe varṣe K_844c
puṃsāṃ tad dviguṇaṃ striyāḥ K_694b
puṃsāṃ taddviguṇaṃ striyāḥ Nar_9.6b
puṃsi yoṣiti vā dvijaḥ Mn_11.174[173M]b
puṃsopagatasevinī YS182v_4.39b
puṃso yadi gṛhe gacchet Par_10.35c
puṃso yo 'rthadamaḥ smṛtaḥ K_487b
puṃstvasya pratighātakṛt Yj_2.236b
pūgavrātagaṇādiṣu Nar_10.2b
pūgaśreṇigaṇādīnāṃ K_225a
pūgaḥ saṃparikīrtitaḥ K_679b
pūjanīyā viśeṣataḥ Ang_1.1103b
pūjayitvā tataḥ paścād Mn_3.117[107M]c
pūjayitvā mahīpatiḥ Yj_2.189d
pūjayet svāgatādinā Par_1.43b
pūjayed aśanaṃ nityam Mn_2.54a
pūjayed dhavyakavyena Mn_4.31c
pūjānte homayet paścād YS182v_3.58c
pūjārhā gṛhadīptayaḥ Mn_9.26b
pūjitaṃ hy aśanaṃ nityaṃ Mn_2.55a
pūjitāś ca praśastāś ca Mn_10.72c
pūjitāśca bhaviṣyanti Ang_1.1089a
pūjitāḥ pūjayiṣyatha Yj_1.307d
pūjya eva narādhipaḥ Nar_18.22d
pūjya eva patiḥ sadā Nar_18.22b
pūjyā bhūṣayitavyāś ca Mn_3.55c
pūtas tad ahared vāpi YS182v_2.7c
pūtas tad ahar evāpi YS78v_12c
pūtigandhe ca sarvadā Mn_4.107d
pūtivaktras tu sūcakaḥ Yj_3.211d
pūpasya sthānake tataḥ Ang_1.727d
pūyate mānavas tryahāt Mn_11.253[252M]d
pūyante tadvrate pūrṇe YSS_1.18c
pūyante tu vrate cīrṇe YS182v_2.9c
pūyante 'nuvrate cīrṇe YS78v_14c
pūyante satataṃ nṛpāḥ Mn_8.311d
pūyante satyasākṣiṇaḥ Mn_8.257b
pūyaśoṇita sambhave YS78v_7b
pūyaśoṇitasaṃpūrṇe tv Par_4.2a
pūyaśoṇitasaṃbhave Par_6.48b
pūyaṃ cikitsakasyānnaṃ Mn_4.220[221M]a
pūrayitvā jalena ca YS99v_93b
pūrayetpitṛtṛptyarthaṃ Ang_1.1089c
pūrṇakālāny upānayet Nar_6.23b
pūrṇakumbham apāṃ navam Mn_11.186[185M]b
pūrṇapātraṃ śarmapātraṃ Ang_1.524a
pūrṇaviṃśativarṣeṇa Mn_2.212c
pūrṇaṃ mūtrapurīṣayoḥ Mn_6.76d
pūrṇaṃ vāpi śataṃ bhavet Mn_8.338b
pūrṇe cānasy anasthnāṃ tu Mn_11.140[139M]c
pūrṇe dattvodakaṃ śuciḥ Yj_3.21d
pūrte mokṣaṃ samaśnute YS99v_68d
pūrvakarmāparādhī ca Yj_2.266c
pūrvakretary agṛhṇati Yj_2.255b
pūrvagotre praveśayet Ang_1.352d
pūrvajuṣṭaḥ svayaṃkṛtaḥ Nar_3.10b
pūrvajaiś ca maharṣibhiḥ Mn_9.31b
pūrvataḥ pṛṣṭhato 'pi vā Ang_1.61b
pūrvadṛṣṭas tathaiva saḥ Mn_9.87d
pūrvadvaye tu satataṃ Ang_1.721c
pūrvadharmaṃ vinikṣipya Ang_1.208a
pūrvanyāyavidhiś caivam K_165c
pūrvapakṣaprasādhinī K_211d
pūrvapakṣaś cottaraṃ ca K_031a
pūrvapakṣaśrutārthas tu K_159a
pūrvapakṣaśrutārthas tu Nar_M2.2a
pūrvapakṣasya sādhakau K_373d
pūrvapakṣaṃ svabhāvoktaṃ K_131a
pūrvapakṣād viśiṣyate Mn_3.278[268M]b
pūrvapakṣārthasaṃbandham Nar_M2.6c
pūrvapakṣārthasaṃbandhaṃ K_159c
pūrvapakṣārthasaṃbandhaṃ Nar_M2.2c
pūrvapakṣe 'dharībhūte Yj_2.17c
pūrvapakṣe 'dharībhūte YS182v_5.26a
pūrvapakṣe virodhite Nar_M2.31b
pūrvapakṣo na siddhyati K_136d
pūrvapakṣo bhavet tasya K_122c
pūrvapakṣo bhaved yasya Nar_1.145c
pūrvapāde vivarjayet Nar_M2.12b
pūrvapāde hi likhitaṃ Nar_M2.27a
pūrvapravṛttam utsannam Nar_11.17a
pūrvabhuktyā ca satatam Mn_8.252c
pūrvam ākṣārayed yas tu Nar_1516.10a
pūrvam ākṣārito doṣaiḥ Mn_8.354c
pūrvam āpyāyanaṃ smṛtam Mn_3.203[193M]d
pūrvam āveditaṃ na cet Nar_M1.53d
pūrvam uktaṃ svayaṃbhuvā Nar_M2.44b
pūrvam uttaraṇaṃ tathā Nar_18.36b
pūrvameva tadā tadā Ang_1.1011d
pūrvameva dine kuryād Ang_1.648c
pūrvarājānukīrtanam K_128b
pūrvavacca tilodakam Ang_1.856d
pūrvavacca vidhānataḥ Ang_1.813b
pūrvavac cādharottaram Yj_1.96d
pūrvavattu samācaret Ang_1.211d
pūrvavaddoṣaśāntaye Ang_1.1072d
pūrvavādas tayoḥ pakṣaḥ Nar_M1.23c
pūrvavādaṃ parityajya Nar_M2.24a
pūrvavādī kriyāṃ yāvat K_183a
pūrvavāde 'pi likhite K_215a
pūrvavṛttiṃ ca pālayet Yj_2.192d
pūrvavṛtte 'tha vijñāte Ang_1.355c
pūrvavyādhipranaṣṭānāṃ YS99v_47c
pūrvavratam anirdiṣṭaṃ YS182v_4.20c
pūrvasaṃkalpitaṃ dravyaṃ Par_3.27c
pūrvasākṣiviśodhanam Nar_M2.39b
pūrvasāhasacoditam Nar_12.33d
pūrvasmin haviṣi kvacit Ang_1.71d
pūrvasmṛtād ardhadaṇḍaḥ Yj_2.229c
pūrvasvāmī labheta tam K_730d
pūrvasvāmī labheta tam Nar_5.38d
pūrvaṃ kṛtvā tataḥ param Ang_1.1037d
pūrvaṃ kṛtvā tataḥ punaḥ Ang_1.1040d
pūrvaṃ kṛtvā dvijaḥ śaucaṃ YS99v_5a
pūrvaṃ cāpīḍito vātha K_780c
pūrvaṃ jñānaṃ kathaṃ ca na Yj_3.130b
pūrvaṃ tajjanakasya ca Ang_1.353d
pūrvaṃ teṣāṃ prakartavyaṃ Ang_1.1078c
pūrvaṃ dadyād dhanagrāhaḥ K_577a
pūrvaṃ daivaṃ niyojayet Mn_3.204[194M]b
pūrvaṃ doṣān abhikhyāpya Mn_8.205c
pūrvaṃ naimittikaṃ kāryaṃ Ang_1.1032c
pūrvaṃ nyāsavidhiś caiva YS182v_5.25a
pūrvaṃ pañcadaśeti vai Ang_1.657d
pūrvaṃ paścāttu vā tathā Ang_1.1074b
pūrvaṃ pūrvam adoṣavat Mn_10.114d
pūrvaṃ pūrvaṃ guru jñeyaṃ Yj_2.30c
pūrvaṃ pūrvaṃ guru jñeyaṃ Nar_1.67c
pūrvaṃ pūrvaṃ gurutaraṃ Mn_7.52c
pūrvaṃ pūrvaṃ gurutaraṃ Mn_9.295c
pūrvaṃ pūrvaṃ vivarjayet Mn_2.184d
pūrvaṃ bhuṅkte 'vicakṣaṇaḥ Mn_3.115[105M]b
pūrvaṃ yāmatrayaṃ naraiḥ Ang_1.282d
pūrvaṃ vyādhyupasṛṣṭaś cet Par_9.12c
pūrvaṃ sūryodayasya vai Ang_1.719b
pūrvaḥ kṣudrapaśuṃ haran Nar_19.36d
pūrvaḥ pūrvaḥ smṛtaḥ śreyāj Nar_13.45c
pūrvā tu balavattarā Yj_2.23d
pūrvā tu balavattarā YS182v_5.23d
pūrvād ete yathākramam Yj_1.141d
pūrvāpadānair dṛṣṭo vā Nar_14.24c
pūrvā pūrvā garīyasī Nar_1.85d
pūrvā pūrvājaghanyāsāṃ Nar_12.53c
pūrvābhāve paraḥ paraḥ Yj_2.132d
pūrvābhāve pareṇaiva K_243a
pūrvāvedakasaṃnidhau Yj_2.7b
pūrvāśinīṃ ca yā bhartuḥ Nar_12.93c
pūrvāhṇa eva kurvīta Mn_4.152c
pūrvāhṇa eva kurvīta Ang_1.687a
pūrvāhṇe prathame 'hani Mn_4.96d
pūrvāhṇe vai śuciḥ śucīn Mn_8.87d
pūrvāhṇe vai śuciḥ śucīn K_344d
pūrvāhṇe śītale deśe K_450a
pūrvāhṇe sopavāsasya Nar_20.42a
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan Mn_2.102a
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet Mn_4.93c
pūrvāṃ saṃdhyāṃ japāṃs tiṣṭhet Mn_2.101a
pūrvāḥ syuḥ kūṭasākṣiṇaḥ K_408f
pūrveṇa vidhinā dadat Yj_1.206d
pūrve tu vinayo guruḥ Nar_1516.10d
pūrvedyur aparedyur vā Mn_3.187[177M]a
pūrveṣām eva nirvapet Mn_3.220[210M]b
pūrveṣāṃ janmakāraṇāt Yj_3.19d
pūrveṣv api hi janmasu Mn_9.100b
pūrvoktasyārdham eva ca Par_6.45b
pūrvoktaṃ daṇḍam arhati Yj_2.161d
pūrvoktād uktaśeṣaṃ ca K_946c
pūrvoktād uktaśeṣaṃ syād K_944a
pūrvoktānām asaṃbhave Mn_2.185b
pūrvoktānām asaṃbhave Mn_7.200[201M]b
pūrvoktenaiva mantreṇa Ang_1.790c
pūrvoktenaiva vidhinā Nar_12.87a
pūrvocchiṣṭaṃ tathaiva ca Par_11.4d
pūrvottaraviruddhatā K_247b
pūrvotthāyī guror gṛhe Nar_5.09d
pūrvopanihitaṃ nidhim Mn_8.37b
pūrvo vā yadi vetaraḥ Nar_1516.11d
pṛcchakā gūḍhacāriṇaḥ Yj_2.268b
pṛcchati prāṅ iti sthitiḥ K_069b
pṛcchate yadi pṛcchati Mn_11.17[16M]d
pṛcchaty annaṃ ghṛtaplutam Yj_1.236b
pṛcchet pāpasya kāraṇam K_958b
pṛcched evaṃ sabhāgataḥ K_087b
pṛcched vāpi janaṃ śanaiḥ Yj_2.281d
pṛthakkarmaguṇopetā Nar_13.41c
pṛthakkarmāṇy akalpayat Mn_1.87d
pṛthakkāryapravartanāt Nar_13.36d
pṛthakkāryāṇi caiva hi Mn_7.120[121M]b
pṛthaktvena kṛte yadi Ang_1.663d
pṛthaktvena mahābhāgais Ang_1.151c
pṛthaktvena samaṣṭitaḥ Ang_1.530b
pṛthak pākāttasyaṃ bhuktir Ang_1.74a
pṛthakpātre nidhāya ca Ang_1.242d
pṛthakpātre niyujya ca Ang_1.240d
pṛthak piṇḍaṃ pṛthak śrāddhaṃ YS182v_5.15c
pṛthakpiṇḍe ca saṃsthite Mn_5.78[77M]b
pṛthak pṛthag daṇḍanīyāḥ Yj_2.81a
pṛthak pṛthag vā miśrau vā Mn_3.26a
pṛthak saṃsthāś ca nirmame Mn_1.21d
pṛthaksāntapanadravyaiḥ Yj_3.315a
pṛthaksthānāṃ pṛthaksthitāḥ K_932b
pṛthagagnau sthāpite 'tha Ang_1.79a
pṛthagekādaśe 'hani Ang_1.980d
pṛthagekādaśe 'hani Ang_1.993d
pṛthag ebhiḥ payasvinī Yj_3.304d
pṛthag gaṇāṃś ca ye bhindyus Nar_10.6a
pṛthag dadyād viśuddhaye Mn_11.138[137M]b
pṛthagdāraniketanāḥ Par_3.7b
pṛthagdharmāḥ pṛthakkriyāḥ K_893b
pṛthagdharmāḥ pṛthakkriyāḥ Nar_13.41b
pṛthag vā dharmakāmyayā Mn_9.111b
pṛthag vivardhate dharmas Mn_9.111c
pṛthivī teti kiṃcana Ang_1.828d
pṛthivī teti tatsarvam Ang_1.824c
pṛthivī pādatas tasya Yj_3.127a
pṛthivīm api caivemāṃ Mn_1.105c
pṛthivyādīni caiva hi Yj_3.177d
pṛthivyām adhijāyate Mn_1.99b
pṛthivyāṃ daṇḍadhāraṇam Nar_18.16b
pṛthivyāṃ mātṛmātulau Mn_4.183d
pṛthivyāṃ sarvamānavāḥ Mn_2.20d
pṛthukānāṃ tu kevalam Ang_1.284b
pṛthus tu vinayād rājyaṃ Mn_7.42a
pṛthor apīmāṃ pṛthivīṃ Mn_9.44a
pṛṣṭas tatrāpi tad brūyād Mn_8.76c
pṛṣṭasyākathane tathā K_402b
pṛṣṭaḥ san dharmaniścaye Mn_8.94d
pṛṣṭaḥ san nābhinandati Mn_8.54d
pṛṣṭo 'pavyayamānas tu Mn_8.60a
pṛṣṭvā gatvā vicārya ca Ang_1.213d
pṛṣṭvā tatsaṃśayastyājya Ang_1.349c
pṛṣṭvā svaditam ity evaṃ Mn_3.251[241M]a
pṛṣṭhatas tu śarīrasya Mn_8.300a
pṛṣṭhato vānugantavyo K_581c
pṛṣṭhavāstuni kurvīta Mn_3.91[81M]a
pṛṣṭhe ca musalaṃ nyaset Par_5.20b
pṛṣṭhe vā pīḍito naraiḥ Par_9.7d
peyaṃ caiva payo dadhi Ang_2,8.16b
paitāmahaṃ ca pitryaṃ ca K_840a
paitāmahaṃ tu yat putrair K_556a
paitāmahaṃ samānaṃ syāt K_839a
paitṛkaṃ karma vidyate Ang_1.491b
paitṛkaṃ tatsutaścaret Ang_1.723b
paitṛkaṃ tu pitā dravyam Mn_9.209a
paitṛkaṃ nikhilaṃ bhavet Ang_1.1109d
paitṛkaṃ maraṇaṃ yatra Ang_1.985a
paitṛkād eva te dhanāt Nar_13.33d
paitṛkī cāpi saṃmatā K_318b
paitṛkoddeśato 'pi vā Ang_1.232d
paitṛsvaseyīṃ bhaginīṃ Mn_11.171[170M]a
paitriko daṇḍadāsaś ca Mn_8.415c
pailavāudumbarau vaiśyo Mn_2.45c
paiśācaś cāṣṭamo 'dhamaḥ Mn_3.21d
paiśācaś cāṣṭamo 'dhamaḥ Mn_3.34d
paiśācaś cāsuraś caiva Mn_3.25c
paiśācas tv aṣṭamaḥ smṛtaḥ Nar_12.39d
paiśācas tv aṣṭamo 'dhamaḥ Nar_12.43d
paiśācaḥ kanyakāchalāt Yj_1.61d
paiśācī dakṣiṇā dvijaiḥ Mn_3.141[131M]b
paiśunyaṃ cāpi sarvaśaḥ Mn_12.6b
paiśunyaṃ sāhasaṃ droha Mn_7.48a
pogaṇḍaś cāpi śabdyate Nar_1.31d
poṣitaṃ stenakāryeṇa YSS_2.20c
poṣyavargārthasiddhyarthaṃ Par_12.45(44)c
paugaṇḍāḥ paratas taṃ tu K_845:2e
pauṇḍrakāś cauḍradraviḍāḥ Mn_10.44a
pautradauhitrayor loke Mn_9.133a
pautradauhitrayor loke Mn_9.139a
pautrī mātāmahas tena Mn_9.136c
pautreṇānantyam aśnute Mn_9.137b
pautre naptari santatau Ang_1.451d
paunarbhavaś ca kāṇaś ca Mn_3.155[145M]c
paunarbhavena bhartrā sā Mn_9.176c
paunarbhavo 'paviddhaś ca Nar_13.44a
paunaḥpunyagate sakṛt Ang_1.286b
paunaḥpunyena kevalam Ang_1.571b
pauruṣaṃ paurvadehikam Yj_1.349d
pauruṣeṇa nayena ca Mn_7.159[160M]d
pauruṣeṇa prayatnataḥ Mn_7.209Md
pauruṣo 'rdhapaṇaṃ tare Mn_8.404b
paurṇamāsaśca dārśikaḥ Ang_1.30b
paurṇamāsaṃ ca darśaṃ ca Ang_1.30c
paurṇamāsaṃ ca yogataḥ Mn_6.9d
paurṇamāsīṃ caturdaśīm Mn_4.128b
paurṇamāsyaṣṭakāsu ca Mn_4.113d
paurṇāmāsena caiva hi Mn_4.25d
paurvāparyaviśeṣavit Ang_1.358b
paurvikīṃ saṃsmaran jātiṃ Mn_4.149a
pauṣamāsasya rohiṇyām Yj_1.143a
pauṃścalyāc calacittāc ca Mn_9.15a
'pyasya mātāmahāḥ smṛtāḥ Ang_1.393b
'pyuttarottaradurbalāḥ Ang_1.457b
prakartavyaṃ prayatnena Ang_1.174c
prakartavyaṃ vidhānataḥ Ang_1.734b
prakartavyā viśeṣeṇa Ang_1.1082c
prakalpyā tasya tair vṛttiḥ Mn_10.124a
prakārāntarataḥ kila Ang_1.983d
prakāśakrayaśodhitaḥ Mn_8.202b
prakāśam etat tāskaryaṃ Mn_9.222a
prakāśalokavañcakāḥ Nar_19.3d
prakāśavañcakās tatra Nar_19.2a
prakāśavañcakās teṣāṃ Mn_9.257a
prakāśaṃ krayataḥ śuddhiḥ Nar_7.2c
prakāśaṃ ca krayaṃ kuryāt K_616a
prakāśaṃ janasaṃsadi K_580b
prakāśaṃ devanaṃ kuryād K_939c
prakāśaṃ dhanino dhanam Yj_2.56b
prakāśaṃ vā krayaṃ kuryān K_615a
prakāśaṃ vāprakāśaṃ vā Mn_8.351c
prakāśaṃ vikrayād yat tu K_724c
prakāśaṃ vividhair vadhaiḥ Mn_8.193d
prakāśāś cāprakāśāś ca Nar_19.1c
prakāśāṃl lokakaṇṭakān Mn_9.260b
prakāśāṃś cāprakāśāṃś ca Mn_9.256c
prakīrṇake punar jñeyā Nar_18.1a
prakuryāt setukarma tat Nar_11.18d
prakuryād āyakarmānta- Yj_1.322c
prakuryuḥ sarvakarmāṇi K_668c
prakurvan svajanaistiṣṭhed Ang_1.1012c
prakurvīta dvijottamaḥ K_719d
prakurvīta parīkṣitān Mn_7.54d
prakurvīta vicakṣaṇān Mn_7.61d
prakurvīta viśuddhaye K_442b
prakṛtitvaṃ tadīritam Ang_1.627d
prakṛtiśceti vai jaguḥ Ang_1.618b
prakṛtiśrāddhamātraśca Ang_1.627a
prakṛtisthaś ca yo bhavet Nar_1.38b
prakṛtisthaṃ mahīgatam Yj_1.192b
prakṛtisthaḥ paraḥ paraḥ Yj_1.63d
prakṛtiṃ svāṃ niyacchati Mn_10.59d
prakṛtīnāṃ ca dūṣakān Mn_9.232b
prakṛtīnāṃ tathaiva ca Nar_18.2b
prakṛtīnāṃ prakopaś ca K_951c
prakṛte paitṛke kila Ang_1.806b
prakṛtebhyaḥ svadhocyatām Yj_1.244d
prakṛtau yadi vartate Nar_12.21b
prakṛtyavamataṃ ca yat Nar_10.4b
prakṛtyānnaṃ yathāśakti Mn_3.113[103M]c
prakṛtyā havir ucyate Mn_3.257[247M]d
prakrānte saptamaṃ bhāgaṃ Yj_2.198a
prakrānte sāhase vāde K_229a
prakṣālanena tv alpānām Mn_5.118[117M]c
prakṣipanty anale 'psu vā Mn_3.261[251M]d
prakṣipec ca dvijānale Par_8.23d
prakṣipet satsu vipreṣu Yj_1.257c
prakṣipyante yathodake Par_8.23b
prakṣeptavyaṃ viśuddhaye Yj_1.189d
praksālya hastāv ācāmya Mn_3.264[254M]a
prakhyātakulaśīlāś ca K_347a
pragatas tv aṃśabhāṅ na tu K_676d
pragalbhaḥ sannatodagraḥ K_002c
pragṛhṇīta svaka dhanam K_622b
pragṛhyāc chinnam āvedya K_824c
pragṛhyāñjalinā bhaktyā Ang_1.870a
pracāraṃ maṇḍalasya ca Mn_7.154[155M]d
pracetasaṃ vasiṣṭhaṃ ca Mn_1.35c
pracetā atra covāca Ang_1.986a
pracchannapāpā japyena Mn_5.107[106M]c
pracchannapāpino ye syuḥ YS182v_4.6a
pracchannavañcakās tv ete Mn_9.257c
pracchannaṃ vā prakāśaṃ vā Mn_9.228a
pracchannaṃ vā prakāśaṃ vā K_810a
pracchannāni manuṣyāṇāṃ Nar_20.23a
pracchanneṣu viśeṣataḥ Nar_20.5b
pracchādayitum icchati Par_9.59b
pracchāditaṃ yadi dhanaṃ K_885a
pracyutaṃ sthāpayet pathi Nar_18.6d
pracyuto dharmajīvanaḥ Mn_9.273b
prachannā vā prakāśā vā Mn_10.40c
prajanaṃ na pravartate Mn_3.61d
prajanārthaṃ mahābhāgāḥ Mn_9.26a
prajanārthaṃ striyaḥ sṛṣṭāḥ Mn_9.96a
prajane ca prajāpatim Mn_12.121d
prajapeyuḥ kecanātra Ang_1.800a
prajā dahati bhūpālas Nar_18.25c
prajādharmān nibodhata Mn_9.25d
prajādharmābhirakṣaṇāt Nar_18.40d
prajānāṃ caiva pālanam Mn_7.88[89M]b
prajānāṃ darśanaṃ yāti Nar_18.27c
prajānāṃ paripālanam Yj_1.119b
prajānāṃ paripālanam Yj_1.335d
prajānāṃ parirakṣārtham Mn_5.94[93M]c
prajānāṃ rakṣaṇaṃ dānam Mn_1.89a
prajānāṃ rakṣaṇaṃ nityaṃ K_015a
prajānāṃ viguṇo 'py evaṃ Nar_18.22c
prajānāṃ hitakāmyayā K_233d
prajāpataya eva ca Mn_3.86[76M]b
prajāpatinisargajam Mn_9.16b
prajāpatipitṛbrahma- Yj_1.19c
prajāpatibhyo hyabhimānasūnuḥ Ang_1.426a
prajāpatir akalpayat Mn_5.28b
prajāpatir akalpayat Nar_13.30d
prajāpatir idaṃ śāstraṃ Mn_11.243[242M]a
prajāpatir hi vaiśyāya Mn_9.327a
prajāpālanatatparāḥ Mn_9.253d
prajāpālanavetanam Nar_18.45d
prajāpālā hi te smṛtāḥ Nar_11.29b
prajāpīḍanasaṃtāpāt Yj_1.341a
prajāpravṛttau bhūtānāṃ Nar_12.102a
prajābhyaś cābhayaṃ sadā Yj_1.323d
prajābhyo bahumānaś ca Nar_M1.27c
prajāyās tad dhanaṃ bhavet Mn_9.195d
prajāyāṃ saṃpravartate K_952b
prajā rakṣan paraṃ śaktyā Mn_10.118c
prajāsu ca yathā pitā Yj_1.334d
prajās tatra na muhyanti Mn_7.25c
prajās tad dhi yamavratam Mn_9.307d
prajās tam anuvartante Mn_8.175c
prajāṃ prāpnoti puṣkalām Mn_3.277[267M]d
prajepsitāādhigantavyā Mn_9.59c
prajñaptir vā kṛtā bhavet K_304b
prajñātāṃś ca vanaspatīn Mn_4.39d
prajñā tejo balaṃ cakṣur Mn_4.41c
prajñā tejo balaṃ cakṣur Mn_4.42c
prajñā naśyati mehataḥ Mn_K4.52[49M]d
prajñānairapi vidvadbhiḥ Ang_2,1.9c
prajñāṃ yaśaś ca kīrtiṃ ca Mn_4.94c
praṇataṃ purataḥ sthitam K_086b
praṇataṃ prati pṛccheyuḥ Mn_11.195[194M]c
praṇamya tu śayānasya Mn_2.197c
praṇamya lokapālebhyaḥ Mn_8.23c
praṇamya śirasā grāhyam Par_6.52a
praṇavātta samārambho Ang_2,12.7c
praṇavena tu saṃpibet YS99v_73d
praṇavena samāloḍya YS99v_73c
praṇaṣṭasvāmikaṃ rikthaṃ Mn_8.30a
praṇālīṃ gṛhavāstuṃ ca K_752c
praṇidhīnāṃ ca ceṣṭitam Mn_7.153[154M]d
praṇidhīnāṃ ca ceṣṭitam Mn_7.223[227M]d
praṇipatya prasādayet Mn_11.205[204M]d
praṇipatya prasādayet Par_11.53b
praṇipatya bhavet pūto Par_5.5c
praṇipatya vidhānataḥ Ang_1.897b
praṇipatya visarjayet Yj_1.247b
praṇītaś cāpraṇītaś ca Mn_9.317c
praṇetuṃ śakyate daṇḍaḥ Mn_7.31c
pratadviṣṇumantramirā- Ang_1.839a
pratānā vallya eva ca Mn_1.48d
pratānauṣadhivīrudhām Yj_2.229b
pratāpayuktas tejasvī Mn_9.310a
pratikalpaikapaṭhitaṃ Ang_1.810a
pratikālaṃ dadāty eva K_499c
pratikuryāc ca tat sarvaṃ Mn_9.285c
pratikulāṃ ca sarvadā Nar_12.94b
pratikūlaṃ guroḥ kṛtvā Yj_3.283a
pratikūlaṃ ca yad rājñaḥ Nar_10.4a
pratikūlaṃ vartamānā bāhyā Mn_10.31a
pratikūlā ca yā bhavet Mn_9.80b
pratikūlās tathaiva ca Yj_2.142d
pratikūleṣu ca sthitān Mn_9.275b
pratigu prativātaṃ ca Mn_K4.52[49M]c
pratigṛhṇann avidvāṃs tu Mn_4.188c
pratigṛhṇāti pogaṇḍaṃ Nar_2.08a
pratigṛhṇāti śūdrataḥ Ang_2,8.1b
pratigṛhṇīta vai dvijaḥ Ang_2,8.11d
pratigṛhya ca yaḥ kanyāṃ Nar_12.24a
pratigṛhya tatastataḥ Ang_1.334d
pratigṛhya tad ākhyeyam Yj_3.43c
pratigṛhya tu yaḥ kanyām Nar_12.35a
pratigṛhya dvijo vidvān Mn_4.110a
pratigṛhya puṭenaiva Mn_6.28c
pratigṛhya pradātavyaṃ Ang_2,8.6c
pratigṛhyāpratigrāhyaṃ Mn_11.253[252M]a
pratigṛhyepsitaṃ daṇḍam Mn_2.48a
pratigrahanimittaṃ tu Mn_10.111c
pratigrahaparīmāṇaṃ Yj_1.320a
pratigraharucir dvijaḥ Mn_4.190b
pratigrahavilopaś ca Nar_18.3c
pratigrahasamartho 'pi Mn_4.186a
pratigrahasamartho 'pi Yj_1.213a
pratigrahas tu kriyate Mn_10.110c
pratigrahaḥ prakāśaḥ syāt Yj_2.176a
pratigrahaḥ pratyavaraḥ Mn_10.109c
pratigrahāc ca vipro vai YS182v_3.53c
pratigrahāc chilaḥ śreyāṃs Mn_10.112c
pratigrahād yājanād vā Mn_10.109a
pratigrahādhikrīteṣu Nar_1.85c
pratigraheṇa yallabdhaṃ Nar_1.48c
pratigraheṇa hy asyāśu Mn_4.186c
pratigrahe sūnicakri- Yj_1.141a
pratigraho 'dhiko vipre Yj_1.118c
pratigrāhiṇa eva ca K_827d
pratigrāhiṇa eva ca Nar_19.21b
pratigrāhyāṇi nityaśaḥ Ang_2,8.18d
pratijñātārthasādhanam Yj_2.7d
pratijñādoṣanirmuktaṃ K_141a
pratijñāya prayātaś ca K_109c
pratijñā samudāhṛtā Nar_M1.6b
pratijñā sākṣivāk tathā K_259b
pratijñāṃ sa jayī bhavet Yj_2.79b
pratitryahaṃ pibed uṣṇān Mn_11.214[213M]c
pratidattaṃ tadardhaṃ yat K_182c
pratidattaṃ mayā na hi K_177b
pratidattaṃ mayā bālye K_177a
pratidānaṃ tathaivāsya Nar_1.109c
pratidānaṃ tathaivāsya Nar_2.03c
pratidāpyas tathā balāt K_649b
pratidāpyaḥ sa tadbalāt K_908d
pratideyaṃ tathaiva tat Yj_2.65d
pratinandec ca sarvaśaḥ Mn_2.54d
pratinandya visarjayet Mn_7.146[147M]b
pratinityaṃ ca bāḍavāḥ Ang_1.697d
pratinityaṃ pañcagavyaṃ Ang_1.200a
pratinityaṃ pṛthak pṛthak Ang_1.698b
pratinyāse tathaiva ca Nar_2.07d
pratipakṣas taduttaram Nar_M1.23d
pratipakṣaṃ na laṅghayet K_187d
pratipakṣaṃ nivedayet K_159d
pratipakṣaṃ niveśayet Nar_M2.2d
pratipattir udāhṛtā K_168b
pratipattiṃ ca vādinoḥ Nar_M2.20d
pratipattau tu sākṣitvam K_383a
pratipattau dvayos tathā Yj_2.283d
pratipatprabhṛtiṣv ekāṃ Yj_1.264a
pratipannaś ca yaḥ svayam K_089d
pratipannaṃ striyā deyaṃ Yj_2.49a
pratipūjya yathānyāyam Mn_1.1c
pratipūrṣaṃ pṛthak pṛthak Ang_1.698d
pratipraṇavasaṃyuktāṃ Yj_1.23c
prati prati ca varṇānāṃ Nar_1.28c
pratibuddhaś ca sṛjati Mn_1.74c
pratibudhyet tathaiva ca Yj_1.331b
pratibhāgaṃ ca daṇḍaṃ ca Mn_8.307c
pratibhūtvakriyāṃ prati K_116f
pratibhūr ādhir eva ca Nar_1.103b
pratibhūr dāpito yat tu Yj_2.56a
pratibhūs tat samāpnuyāt K_540d
pratibhūs tad ṛṇaṃ dadyād Nar_1.105c
pratibhūḥ syād alaṃdhanaḥ Mn_8.162b
pratimānasamībhūto Yj_2.100c
pratimānāṃ ca bhedakaḥ Mn_9.285b
pratimāsajabhedena Ang_1.505a
pratimāsadinaṃ hṛṣṭam Ang_2,9.8a
pratimāsaṃ tadā darśaṃ Ang_1.883a
pratimāsaṃ tu vatsaram Yj_1.256b
pratimāsaṃ pṛthak pṛthak Ang_1.880d
pratimāsaṃ prakartavya- Ang_1.612c
pratimāsaṃ sravati yā Nar_1.88c
pratirudhya guruṃ tathā Mn_11.88[87M]b
pratirūpakarāś caiva Nar_19.3a
pratirūpakalakṣitaiḥ K_812b
pratirūpakasāhasaiḥ Nar_1.43b
pratirūpasya kartāraḥ K_956a
pratiroddhā guroś caiva Mn_3.153[143M]c
pratirodhikṛto mataḥ K_090d
pratilābhecchayā ca yat Nar_4.09d
pratilomaprasūtānāṃ K_783c
pratilomaprasūtā yā K_864a
pratilomaprasūteṣu K_040a
pratilomānulomajāḥ Mn_10.25b
pratilomānulomajāḥ Yj_1.95d
prativargaṃ na cedviprā Ang_1.699a
prativarṇaṃ bhaveyus te Nar_1.134c
prativarṇāśrayāt smṛtam Nar_1.46b
prativarṣaṃ ca cāndrataḥ Ang_1.635b
prativarṣaṃ prayatnena Ang_1.137a
prativarṣaṃ prayatnena Ang_1.614a
prativākyagataṃ brūyāt K_191c
prativāte 'nuvāte ca Mn_2.203a
prativādisamīpagān Yj_2.73b
prativādī tadottaram K_143d
prativādī na dātavyaḥ K_095c
prativādī na dīyate K_093d
prativādī bhaved dhīnaḥ K_385c
prativādī yadā tatra K_408c
prativādī sa vijñeyaḥ K_089c
prativṛddhasya dharmataḥ Nar_1.97b
prativedaṃ brahmacaryaṃ Yj_1.36a
prativeśyānuveśyau ca Mn_8.392a
pratiśīrṣapradānena Nar_5.32c
pratiśrāvaṇasaṃbhāṣe Mn_2.195a
pratiśrutasyādānena K_643a
pratiṣiddhakṛtaṃ ca yat Nar_3.05b
pratiṣiddham anādiṣṭaṃ Yj_2.260a
pratiṣiddhaḥ samācaret Mn_8.361b
pratiṣiddhāni yatnataḥ K_432b
pratiṣiddhāni yāni ca Mn_8.399b
pratiṣiddhāpi ced yā tu Mn_9.84a
pratiṣedhatsu cādharmād Mn_2.206c
pratiṣedhe tayor daṇḍo Yj_2.285c
pratiṣṭhāpyāni yatnataḥ Mn_3.135[125M]b
pratiṣṭhā vyavahārāṇāṃ K_082c
pratiṣṭhā vyavahārāṇāṃ Nar_M1.7c
prati samvatsaraṃ gope Nar_6.11c
pratisaṃvatsaraṃ caivam Yj_1.256c
pratisaṃvatsaraṃ tv arghyāḥ Yj_1.110a
pratisaṃvatsaraṃ dvijaḥ Ang_1.732d
pratisaṃvatsaraṃ paścāt Ang_1.1067a
pratisaṃvatsaraṃ vāpi Ang_2,9.8c
pratisaṃvatsaraṃ siddhi- Ang_1.113a
pratisaṃvatsaraṃ somaḥ Yj_1.125a
pratisomodakadvijam Mn_K4.52[49M]b
pratisrotaḥ sarasvatīm Mn_11.77[76M]b
pratisrotaḥ sarasvatīm Yj_3.249d
pratihanyān na tadvacaḥ K_235b
pratihanyān na tadvacaḥ Nar_1.216b
pratihanyān na sabhikaṃ Nar_17.5c
pratīkṣyo 'ṣṭau naraḥ samāḥ Mn_9.76b
pratītya varayet svayam Nar_12.22d
pratīpam etad devānāṃ Mn_4.206[207M]c
pratīpam ete jāyante Mn_10.17c
pratīyāt svagṛhān eṣā Nar_5.14c
pratīhārī valīmukhaḥ Ang_1.516b
pratudāñ jālapādāṃś ca Mn_5.13a
pratodenātudan bhṛśam Mn_4.68d
pratodo vaiśyakanyayā Mn_3.44b
prattāsu bhaginīṣu ca Nar_13.3b
pratyakṣacārakāṇāṃ tu Nar_11.30c
pratyakṣaparibhogāc ca Nar_1.74a
pratyakṣam anumānena K_288a
pratyakṣaṃ kṣetriṇām artho Mn_9.52c
pratyakṣaṃ cānumānaṃ ca Mn_12.105a
pratyakṣaṃ deśayet sakṣyaṃ K_388c
pratyakṣaṃ strī nibandhanam Mn_9.27d
pratyakṣeṇainamīkṣya te Ang_1.565b
pratyag ātārakodayāt Yj_1.24d
pratyag eva prayāgāc ca Mn_2.21c
pratyagniṃ pratisūryaṃ ca Mn_K4.52[49M]a
pratyabdadharmā nikhilāḥ Ang_1.717c
pratyabdamapi pitrostan Ang_1.34c
pratyabdamāgataṃ pratyā- Ang_1.1033a
pratyabdamāsastanmāsa- Ang_1.34a
pratyabdasya pare 'hnyeva Ang_1.973c
pratyabdaṃ śrāddhamātraṃ syāt Ang_1.726c
pratyabdaṃ sarvam ādāya YSS_2.13c
pratyabdādikakarma vai Ang_1.1078d
pratyabde tu viśeṣataḥ Ang_1.1028b
pratyabde yadi tattadā Ang_1.1032d
pratyayas tatra kīrtitaḥ K_841d
pratyayaḥ sarvavastuṣu K_734d
pratyayaḥ syād viparyaye Nar_2.03d
pratyayāya tathaiva ca Nar_1.104b
pratyaye vā vivādite Nar_1.105b
pratyaye svāminā kṛte K_819d
pratyarthinārthinā vāpi K_381a
pratyarthino 'grato lekhyaṃ Yj_2.6a
pratyarthino 'rthino vāpi K_212c
pratyarthiprahito 'pi vā K_091b
pratyarthiprahito 'pi vā Nar_M2.22b
pratyarthivacanaṃ sphuṭam K_374b
pratyarthī kāraṇād yadi K_145b
pratyarthī ca mṛto yatra K_377c
pratyarthī tadanantaram K_159b
pratyarthī tadanantaram Nar_M2.2b
pratyarthī na niveśayet Nar_M2.7b
pratyarthī yadi taṃ tathā K_170b
pratyarthī sākṣiṇaḥ sphuṭam K_384b
pratyavaskandanaṃ tathā K_165b
pratyavaskandanaṃ tathā YS182v_5.24d
pratyavaskandane tathā K_245b
pratyavaskandam eva vā Nar_M2.4b
pratyavaskandito na cet Nar_M2.26d
pratyavāyena śūdratām Mn_4.245[246M]d
pratyavāyaikarahitaṃ Ang_1.904c
pratyavāyaikaśūnyāya Ang_1.1069c
pratyahaṃ kalpayed vṛttiṃ Mn_7.125[126M]c
pratyahaṃ gṛhamedhinām Mn_3.69[59M]d
pratyahaṃ grāmavāsibhiḥ Mn_7.118[119M]b
pratyahaṃ tena vikrayaḥ Yj_2.251b
pratyahaṃ deśadṛṣṭaiś ca Mn_8.3a
pratyahaṃ paṇam āpnuyāt YSS_2.9d
pratyahaṃ rajanīkṣaye Nar_6.12b
pratyahaṃ lokayātrāyāḥ Mn_9.27c
pratyākalitam eva ca K_031b
pratyākheyaṃ na vāri ca Yj_1.214d
pratyātmikaṃ tu yatkiṃcit Nar_20.43e
pratyādeśāya pārthivaḥ Mn_8.334d
pratyānītasya tasyātha Nar_20.26c
pratyāpattiṃ bhajeta yaḥ Nar_1.223b
pratyāvasitavarṇānāṃ Par_12.5c
pratyāvṛttau tu yo dvijaḥ Ang_2,10.17b
pratyāsattiprabhedataḥ Ang_1.1043b
pratyāhāreṇa saṃsargān Mn_6.72c
pratyutthānaṃ naro 'kurvans YSS_2.34c
pratyutthānābhivādanaiḥ Mn_2.210d
pratyutthānābhivādābhyāṃ Mn_2.120c
pratyutthāya yavīyasaḥ Mn_2.130d
pratyutthāyābhivādayet Mn_2.119d
pratyudgamya tv āvrajataḥ Mn_2.196c
pratyuvāca mahātejāḥ Par_1.3c
pratyuvācārcya tān sarvān Mn_1.4c
pratyūhen nāgniṣu kriyāḥ Mn_5.84[83M]b
pratyekaṃ kathitā hy etāḥ Mn_7.157[158M]c
pratyekaṃ paṇikaṃ damam YS99v_21b
pratyekaṃ pratyahaṃ pītaiḥ Yj_3.316c
pratyekaikaṃ samūhānāṃ K_350c
prathamasya kṛtā kriyā Ang_1.438d
prathamasya śatāvaraḥ Nar_14.6b
prathamaṃ jñātibhiḥ svakam K_613b
prathamaṃ tat pramāṇānāṃ Mn_8.132c
prathamaṃ darśanaṃ prātaḥ Nar_18.33c
prathamaṃ madhyamaṃ tathā Nar_14.2b
prathamaṃ śūdram ardhikam Yj_2.296d
prathamaṃ sāhasaṃ dadyād Yj_2.300c
prathamaṃ sāhasaṃ smṛtam Nar_14.3d
prathamaḥ sāhasaḥ smṛtaḥ Mn_8.138b
prathamā dharmapatnī ca Ang_1.458a
prathamābde na kartavyaṃ Ang_1.878c
prathamā sāttvikī gatiḥ Mn_12.48d
prathamā svairiṇī tu sā Nar_12.49d
prathame granthibhedānām Nar_19.39a
prathamenaiva śudhyati YS99v_75d
prathame 'bde tṛtīye vā Mn_2.35c
prathame māsi saṃkleda- Yj_3.75a
prathame 'hani caṇḍālī Par_7.18c
prathame 'hni dvitīye vā YS99v_87a
prathamo grāmadeśayoḥ Yj_2.211d
prathamodvāhakasyaiva Ang_1.217c
prathitaṃ dharmasādhakaiḥ K_036b
prathitā pretakṛtyaiṣā Mn_3.127[117M]a
prathito prāṇataraṇo Ang_1.525c
prathito bhava sarveṣāṃ Ang_1.598a
pradakṣiṇanamaskāraiḥ Ang_1.862c
pradakṣiṇam anuvrajya Yj_1.249a
pradakṣiṇaṃ ca kurvīta Nar_18.52c
pradakṣiṇaṃ parītyāgniṃ Mn_2.48c
pradakṣiṇāni kurvīta Mn_4.39c
pradakṣiṇābhivādaiś ca Par_1.9c
pradadetpurataḥ sthitaḥ Ang_1.840b
pradadyāt tu trayodaśīm Mn_3.273[263M]b
pradadyāt tu prajīvanam Mn_9.163d
pradadyāt parihārārthaṃ Mn_7.201[202M]c
pradadyātpārvaṇe sarvaṃ Ang_1.784c
pradadyāt pāla eva tu Mn_8.232d
pradadyāt paitṛkād dhanāt Mn_9.164b
pradadyādarbhakebhyo vai Ang_1.248a
pradadyād āsanodake Mn_3.99[89M]b
pradadyādviṣṭaraṃ tathā Ang_1.787d
pradadyān na baliṃ haret Mn_3.108[98M]d
pradadyur bhrātaraḥ pṛthak Mn_9.118b
pradarśanārtham etat tu Yj_3.216a
pradātavyo na saṃśayaḥ K_889d
pradātā daṇḍam arhati Mn_8.205d
pradānaṃ svāmyakāraṇam Mn_5.152[150M]d
pradānebhyo 'dhikaṃ yataḥ Yj_1.212b
pradāne so 'tithiḥ smṛtaḥ Mn_3.130[120M]d
pradāne havyakavyayoḥ Mn_3.147[137M]b
pradāpyas tyājako 'pi ca Yj_2.198d
pradāpyaḥ kṛtavetanaḥ Yj_2.164d
pradāpyo dviguṇāṃ bhṛtim Yj_2.197d
pradāya gurudakṣiṇām Nar_5.14b
pradiśed bhūmim ekeṣām Mn_8.265c
pradīptāgnir ivendhanam Par_11.38b
praduṣṭatyaktadārasya Nar_12.61a
praduṣṭāḥ svāmigāminaḥ Nar_M2.34d
praduṣyet sthitimaty api Mn_9.74d
pradūrīkṛtya tajjñātīn Ang_1.310a
pradeyamudakaṃ param Ang_1.1081b
pradeyaṃ prītipūrvakam Mn_9.193d
pradeyaṃ syātprayatnena Ang_1.742c
pradoṣapaścimau yāmau Par_12.27(26)c
pradveṣāgaḥpradūṣitam Ang_1.147b
pradhanā yānyam āśrayet K_571b
pradhānakamihocyate Ang_1.826d
pradhānapuruṣaiḥ saha Mn_7.203[204M]d
pradhānametaddhomaśca Ang_1.825c
pradhānaṃ kṣatriye karma Yj_1.119a
pradhānāṅge ca tatsmṛtam Ang_1.667b
pranaṣṭapitṛkaścettu Ang_1.719c
pranaṣṭaḥ prabhaveddoṣas Ang_1.945c
pranaṣṭāgamalekhyena K_320a
pranaṣṭādhigataṃ deyaṃ Yj_2.33a
pranaṣṭādhigataṃ dravyaṃ Mn_8.34a
pranaṣṭādhigatān nṛpaḥ Mn_8.33b
prapaṭhedatra vidhinā Ang_1.816c
prapadya kāraṇaṃ pūrvam K_191a
prapadya kāraṇaṃ brūyād K_170c
prapannaṃ sādhayann arthaṃ Yj_2.40a
prapālayedviśeṣeṇa Ang_1.225c
prapitāmahapūrvaṃ syāt Ang_1.670a
prapitāmahamukhyakaiḥ Ang_1.1001d
prapitāmahameva vai Ang_1.1005d
prapitāmahamevaṃ ca Ang_1.1105a
prapitāmahāśca kathitā Ang_1.674c
prapitāmahāśca pitaras Ang_1.892c
prapitāmahāṃs tathādityān Mn_3.284[274M]c
prapitāmahebhyaśca tadvat Ang_1.890c
prapūjyāḥ paramāḥ param Ang_1.229d
prabalaiḥ sūtimārutaiḥ Yj_3.83b
prabrajyānaśanacyutāḥ YS78v_2b
prabrūyātpakṣato yacca Ang_2,6.12a
prabrūyād itarebhyaś ca Mn_10.2c
prabrūyād brāhmaṇas tv eṣāṃ Mn_10.1c
prabrūyur yatra sākṣiṇaḥ Nar_1.213b
prabrūyuḥ sākṣyam anyathā Nar_M1.61b
prabhakṣitam upekṣitam K_596b
prabhavatyeva sumahan Ang_1.693c
prabhavecchrāddhavārakam Ang_1.26d
prabhavetkila kevalam Ang_1.355b
prabhavetpatitaḥ sadyaḥ Ang_1.179a
prabhavetsadya evaivaṃ Ang_1.902c
prabhavediti vai manuḥ Ang_1.420b
prabhavedeva durghaṭaḥ Ang_1.1004b
prabhaveddhi viśeṣeṇa Ang_1.22a
prabhavenna tathācaret Ang_1.231b
prabhavennātra saṃśayaḥ Ang_1.57d
prabhāvaś ca śarīriṇām Mn_1.84d
prabhāsādīni tīrthāni Par_12.20a
prabhuṇā śāsanīyās tā K_488c
prabhutvāc ca viśeṣataḥ K_004b
prabhur āsāṃ tato nṛpaḥ Nar_18.23b
prabhuḥ karma samādiśat Mn_1.91b
prabhuḥ prathamakalpasya Mn_11.30[29M]a
prabhūtaidhodakagrāmaḥ Ang_1.1112a
prabhṛtyetā rajasvalāḥ Ang_1.930d
prabhedaḥ saptadhā pṛthak Nar_1.40d
pramadāsu vipaścitaḥ Mn_2.213d
pramadā hy utpathaṃ netuṃ Mn_2.214c
pramāṇatrayam iṣyate K_313b
pramāṇadeśadṛṣṭaṃ tu K_050c
pramāṇam aphalaṃ tathā Nar_M1.54d
pramāṇam aphalaṃ bhavet Nar_M1.54b
pramāṇamārgaṃ mārganto Par_8.8a
pramāṇam eva likhitaṃ K_304c
pramāṇavarjitaṃ nāma Nar_M2.11c
pramāṇasya yathākramam Nar_1.67b
pramāṇasya hi ye doṣā K_275a
pramāṇaṃ kṣetranāma ca K_127d
pramāṇaṃ caiva lokasya Mn_11.84[83M]c
pramāṇaṃ tatra kalpayet K_416b
pramāṇaṃ tatsmṛtaṃ budhaiḥ K_250d
pramāṇaṃ tadviparyaye K_358d
pramāṇaṃ trividhaṃ viduḥ K_214b
pramāṇaṃ trividhaṃ smṛtam K_242b
pramāṇaṃ trividhaṃ smṛtaṃ Nar_1.65b
pramāṇaṃ naiva tad bhavet K_464d
pramāṇaṃ paramaṃ śrutiḥ Mn_2.13d
pramāṇaṃ parimāṇataḥ Nar_20.8d
pramāṇaṃ bahavo yataḥ Nar_1.209b
pramāṇaṃ mṛtasākṣikam K_303d
pramāṇaṃ likhitaṃ tadā K_294d
pramāṇaṃ likhitaṃ bhuktiḥ Yj_2.22a
pramāṇaṃ vidhimāditaḥ Ang_2,1.2b
pramāṇaṃ sabhikas tatra K_942c
pramāṇaṃ sarva evaite K_468a
pramāṇaṃ sākṣiṇāṃ vacaḥ Nar_1.83b
pramāṇaṃ syād viniścaye Nar_1.83d
pramāṇaṃ hy uttarakriyā Nar_1.148d
pramāṇākṛtijātiṣu Nar_1.212b
pramāṇāgamavarjitam Nar_M2.8b
pramāṇāni ca kurvīta Mn_7.203[204M]a
pramāṇāni pramāṇasthaiḥ Nar_1.64a
pramāṇābhihitaṃ yattu Ang_2,1.4a
pramāṇārthaṃ hi dātṛbhiḥ Ang_2,7.3b
pramāṇena tu kūṭena K_954a
pramāṇenaiva kartavyaṃ Ang_2,2.3c
pramāṇenaiva vādinā K_264d
pramāṇe vyaktikārake Nar_1.103d
pramāṇeṣu smṛtā bhukteḥ K_313c
pramāṇeṣv iti niścayaḥ K_314d
pramāṇair avyavasthitaiḥ Nar_1.64d
pramāṇair bhogadarśanaiḥ Nar_11.6d
pramāṇair vādinirdiṣṭair K_243c
pramāṇair hetunā vāpi K_241a
pramādamṛtanaṣṭāṃś ca Yj_2.164c
pramādavān bhinnavṛtto Yj_3.139c
pramādasthānam uttamam YS78v_68b
pramādākaraṇe kṛtsne Ang_1.14a
pramādāc ca hatā yena YS182v_4.7c
pramādād dhaninas tadvad Nar_1.110a
pramādād dhanino yatra Nar_1.214a
pramādād yac ca nāśitam Yj_2.260b
pramādān nāśitaṃ dāpyaḥ Nar_3.05a
pramādābhihitaṃ chalam Nar_M1.24d
pramādena hyupanayet Ang_1.382a
pramādocchiṣṭasaṃspṛṣṭaḥ YS182v_3.47c
pramāpaṇe prāṇabhṛtāṃ K_792a
pramāpaṇe prāṇabhṛtāṃ Par_9.26a
pramāpayati cāvyayaḥ Mn_1.57d
pramāpayet prāṇabhṛtas Mn_8.295c
pramāpya vaiśyaṃ vṛttasthaṃ Mn_11.129[128M]c
pramāpyākāmato dvijam Mn_11.89[88M]b
pramītapatikāṃ striyam Mn_9.68b
pramukhā dvyaṃśam arhanti K_636e
pramṛtaṃ karṣaṇaṃ smṛtam Mn_4.5d
prayacchanti tathā rājyaṃ Yj_1.270c
prayacchet kvacid uddhṛtam K_497b
prayacchet svadhanād ṛṇam Mn_8.158d
prayacchet svadhanād ṛṇam K_535d
prayacchenmadhyamaṃ piṇḍaṃ Ang_1.869a
prayatātmā jitendriyaḥ Mn_4.145b
prayatā rājasaṃnidhau Mn_8.258d
prayatetārthasiddhaye Mn_7.215[219M]d
prayato vidhipūrvakam Mn_3.216[206M]b
prayato vedasaṃhitām Mn_11.258[257M]b
prayatna ākṛtir varṇaḥ Yj_3.74a
prayatnasādhye vicchinne K_025a
prayatnāc chuklam utsṛjya YSS_2.58a
prayatnena vicārayet K_778b
prayatnena vivarjayet Mn_5.6d
prayatnena vivarjayet Mn_7.45d
prayatnenātibhaktitaḥ Ang_1.238b
prayatnenopapādayet Mn_3.206[196M]d
prayamaśrāddhamevocuḥ Ang_1.1107a
prayaścittaṃ tathā prāptaṃ YS78v_21c
prayāṇaṃ gardabhena ca Nar_14.9d
prayānti tv āpadaṃ mahat YSS_2.65b
prayānti sa catuṣpathaḥ K_755b
prayāsāt kālakāritāt Par_3.12b
prayāsādhikyataḥ phalam Ang_1.693b
prayuktaṃ dhanināṃ sadā K_509b
prayuktaṃ yaḥ svakaṃ dhanam Yj_2.44b
prayuktaṃ sādhayed arthaṃ Mn_8.49c
prayukte śāntalābhe tu K_293a
prayujyate vivāhe tu Mn_5.152[150M]c
prayuñjāno 'gniśuśrūṣāṃ Mn_2.248c
prayuñjīta catuṣṭayam Mn_8.130d
prayoktavyaścaturṣvapi Ang_1.671d
prayoktavyaḥ śrāddhadine Ang_1.789c
prayogaṃ kurvate ye tu K_626a
prayogaḥ karmayogaś ca Mn_10.115c
prayogo yatra caivaṃ syād K_501c
prayojake 'sati dhanaṃ Yj_2.62c
prayojanārtham ānītaḥ K_373a
prayojyaṃ na vibhajyeta K_884:1c
prayojyā dharmam icchatā Mn_2.159d
prarohiśākhināṃ śākhā- Yj_2.227a
prarṇasaṅkaralopanam K_949d
pralapaṃstadduruktāni Ang_1.365c
pralīyante vibhāgaśaḥ Mn_12.17d
pravaktā cānavasthitaḥ K_828b
pravakṣyāmyatra taṃ punaḥ Ang_1.1045b
pravakṣyāmy anupūrvaśaḥ Mn_8.119d
pravadanti manīṣiṇaḥ Mn_5.55d
pravadanti manīṣiṇaḥ YS182v_4.48b
pravadāmi vinirṇayam Ang_1.288d
pravadāmi samudbhūtas Ang_1.417c
pravadettena manunā Ang_1.899a
pravaraḥ kathitaḥ sadbhis Ang_1.404a
pravartante yatastasmāt Ang_1.497c
pravartante svarikthinām Nar_13.40b
pravartamānam anyāye Mn_9.292c
pravartetādharottaram Mn_7.21d
pravasan kālacoditaḥ Par_5.13d
pravaset kāryavān naraḥ Mn_9.74b
pravahatsalilottamā Ang_1.941b
pravācyā śrāddhakarmaṇi Ang_1.830b
pravārāsu ca yoniṣu Mn_10.27d
pravāsayed daṇḍayitvā Mn_8.123c
pravāsāt karmaṇas tathā Nar_M1.42b
pravāsyas tv asthibhedakaḥ Mn_8.284d
pravāhanādikarmāṇi Ang_1.81a
pravibhakte yathāvidhi Mn_9.218b
pravibhaktair api svataḥ Mn_8.166d
pravibhāgas tayoḥ punaḥ Mn_1.67b
pravibhāgas tu pakṣayoḥ Mn_1.66b
pravivedaṃ dvādaśābdaḥ K_333a
praviśet sa śubhāṃ sabhām Mn_7.145[146M]d
praviśed bhojanārthaṃ ca Mn_7.224[228M]c
praviśeyuḥ samālabhya Yj_3.13c
praviśya bhavanaṃ svakam Mn_11.187[186M]b
praviśya sarvabhūtāni Mn_9.306a
praviṣṭaparakāyena Ang_1.224a
praviṣṭaparakāyo yaḥ Ang_1.69c
praviṣṭaparavarṣmāṇaṃ Ang_1.225a
praviṣṭe dviguṇe dhane Yj_2.64d
pravṛttacakratāṃ caiva Yj_1.266a
pravṛttam api tad rājā Nar_10.7c
pravṛttaṃ karma kīrtyate Mn_12.89b
pravṛttaṃ karma saṃsevyaṃ Mn_12.90a
pravṛttaṃ ca nivartayet Nar_18.8d
pravṛttaṃ ca nivṛttaṃ ca Mn_12.88c
pravṛttaḥ sārvakālikaḥ K_046b
pravṛttānāṃ tu vakṣyāmi Ang_2,5.10c
pravṛttān nṝn mahīpatiḥ Mn_8.352b
pravṛttir eṣā bhūtānāṃ Mn_5.56c
pravṛttiṣv aghadarśanam Yj_3.158d
pravṛttau madhyamaḥ smṛtaḥ K_960d
praveśanādikaṃ karma Yj_3.14a
praveśas tv anivāritaḥ Nar_18.34d
praveśyo brāhmaṇād ṛte K_479d
pravrajaty abhayaṃ gṛhāt Mn_6.39b
pravrajan pretya vardhate Mn_6.34d
pravrajyāgnir nirāpadi YS78v_48b
pravrajyānāśakacyutāḥ YS182v_1.3b
pravrajyānāśakacyutāḥ YS99v_22b
pravrajyānāśakacyutāḥ YSS_1.7b
pravrajyānāśakeṣu ca Par_12.5b
pravrajyāvasitaś caiva K_862c
pravrajyāvasitaṃ śūdraṃ K_486a
pravrajyāvasitaṃ śūdraṃ K_957a
pravrajyāvasitaḥ kṛtaḥ Nar_5.25d
pravrajyāvasitā yatra K_721a
pravrajyāvasitā ye tu K_679c
pravrajyāvasito dāso K_731a
pravrajyāvasito naraḥ Nar_5.33b
pravrajyāvasito rājño Yj_2.183a
pravrajyāsu ca tiṣṭhatām Mn_5.89[88M]b
praśamaṃ yānti ye mithaḥ K_210b
praśastaṃ nānyadā niśi Par_12.26(25)d
praśastā daśarātrayaḥ Mn_3.47d
praśastā dārakarmaṇi Mn_3.12b
praśastānāṃ svakarmasu Mn_2.183b
praśastān kavayo viduḥ Mn_3.24b
praśastā mṛgapakṣiṇaḥ Mn_5.22b
praśastena prayatnataḥ Mn_3.123[113M]d
praśasya svasti cetyuktvā Ang_2,8.3c
praśaṃsāṃ prāpnuvanti ca Mn_10.127d
praśāntam iva śuddhābhaṃ Mn_12.27c
praśāsitāraṃ sarveṣām Mn_12.122a
praṣṭavyaḥ syāt sa saṃsadi Nar_1.174d
praṣṭavyā yoṣitaś cāsya Yj_2.280c
praṣṭavyās te vinigrahe Nar_19.16d
praṣṭavyāḥ sākṣiṇas tatra Nar_1.146c
praṣṭavyāḥ sīmaliṅgāni Mn_8.254c
prasaktaś cendriyārtheṣu Mn_11.44[43M]c
prasaṅgavinivṛttaye Mn_8.368d
prasaṅgavinivṛttyarthaṃ K_620c
prasaṅgaṃ tatra varjayet Mn_4.186b
prasaṅgād anyabījajāḥ Mn_9.181b
prasaṅgād āgataś ca yaḥ K_373b
prasabhaṃ karma kurvate K_876b
prasabhaṃ karma yat kṛtam Mn_8.332b
prasamīkṣya nivarteta Mn_5.49c
prasamīkṣyātmano rājā Nar_18.7c
prasamīkṣyāpado bhṛśam Mn_7.214[218M]b
prasave gṛhamedhī tu Par_3.23a
prasave ca guṇāguṇān Mn_3.22d
prasahya kanyāharaṇaṃ Mn_3.33c
prasahyaghātinaś caiva Yj_2.273c
prasahya dāpayed deyaṃ K_940a
prasahya dāsyabhigame Yj_2.291a
prasahya parirakṣitum Mn_9.10b
prasahya puruṣo yadā K_830b
prasahya sa vineyaḥ syāt Nar_M1.40c
prasahya haraṇaṃ ca yat K_796b
prasahya haraṇād ukto Nar_12.43a
prasaṃgāttatsvarūpasya Ang_1.937c
prasaṃgādidamīritam Ang_1.679b
prasādaṃ vā rahogataḥ Mn_7.147[148M]b
prasādaḥ svāminā kṛtaḥ K_876d
prasādād svāmino 'nyatra Nar_5.27c
prasādo yaś ca paitṛkaḥ Nar_13.6d
prasādyaiva viśudhyati Yj_3.283b
prasādyopavased dinam Yj_3.291d
prasādhanopacārajñam Mn_10.32a
prasiddhe dhūrtamaṇḍale Yj_2.201b
prasuptam iva sarvataḥ Mn_1.5d
prasuptaḥ pratibudhyate Mn_1.74b
prasūtā ca bhavet tataḥ K_723b
prasūtā vā na kārya ca YS182v_5.7c
prasūtir guṇakarmataḥ Mn_12.98d
prasūtiḥ prathamaṃ bhavet YSS_2.47d
praskhalaty abhiyuktaś cet K_441a
prastareṣu kaṭeṣu ca Mn_2.204b
prastutād alpam avyaktaṃ K_187a
prastutārthopayogitvād K_381c
prasthā dvātriṃśatir droṇaḥ Par_6.70c
prasthānavighnakṛc caiva Yj_2.197c
prasthāne dviguṇāṃ bhṛtim K_658b
prasthāne vā pitā tasya YS182v_5.9c
prasthāne vighnam ācaran Nar_6.9d
prasrave ca śucir vatsaḥ Mn_5.130[128M]c
praharettu nipātayet Ang_2,10.1b
prahared yas tu mānavaḥ K_780b
praharṣayed balaṃ vyūhya Mn_7.194[195M]a
prahasan vākyamabravīt Ang_1.572b
prahārād yadi pātayet Par_9.2b
prahuto bhautiko baliḥ Mn_3.74[64M]b
prahṛtā vā mṛtā vāpi Par_9.9c
prākāraparikhās tathā Mn_7.196[197M]b
prākārastho dhanurdharaḥ Mn_7.74b
prākārasya ca bhettāraṃ Mn_9.289a
prākāraṃ bhedayed yas tu K_809a
prākkūlān paryupāsīnaḥ Mn_2.75a
prāk ca te pūrvasāhasāt Nar_19.64d
prāk chāye kuñjarasya ca Mn_3.274[264M]d
prāktanasya dhanarṇasya K_675c
prāk paścādapi ṣoḍaśa Ang_1.647d
prāk paścān nāmacihnitam K_521b
prāk prajāpatinirmitam Mn_9.46d
prāksaumikīḥ kriyāḥ kuryād Yj_1.124c
prāk svayaṃ guṇadoṣataḥ Nar_9.4b
prāg uktaṃ ca punar bhajet K_887d
prāgdṛṣṭadoṣaśailūṣa Nar_1.163a
prāg vā brāhmeṇa tīrthena Yj_1.18c
prāgviprāṇāṃ visarjanāt Ang_1.1023d
prāṅ nābhivardhanāt puṃso Mn_2.29a
prāṅnyāyavidhisādhyaṃ vā Nar_M2.4c
prāṅnyāyas tu sa ucyate K_171d
prāṅnyāyastriprakārakaḥ K_172d
prāṅnyāye sa ca vijñeyo K_245c
prāṅmukhaṃ tam athotsṛjet Nar_5.41d
prāṅmukhī maunamāśritā Ang_1.870b
prāṅvivāko niyuñjīta K_342c
prācīnāvītikaṃ na tu Ang_1.1075b
prācīnāvītinā samyag Mn_3.279[269M]a
prācīnāvītinaiva vai Ang_1.811b
prācīṃ tāṃ kalpayed diśam Mn_7.189[190M]d
prājakaś ced bhaved āptaḥ Mn_8.294a
prājako daṇḍam arhati Mn_8.294b
prājānām eva pālanam Mn_7.144[145M]b
prājāpatyatrayaṃ caret Par_10.13b
prājāpatyatrayaṃ caret Ang_1.68b
prājāpatyadvayaṃ kuryād Par_10.7c
prājāpatyadvayaṃ kṛtvā Par_6.16c
prājāpatyadvayaṃ caret Par_10.6b
prājāpatyadvayaṃ caret Par_10.39b
prājāpatyadvayaṃ caret Par_12.7d
prājāpatyadvayena hi YS182v_4.44d
prājāpatyadvayenaiva Par_12.6a
prājāpatyaprapūrvakam Ang_1.57b
prājāpatyam adattvāśvam Mn_11.38[37M]a
prājāpatyam anantaraḥ Par_6.29b
prājāpatyam anicchayā Mn_11.124[123M]d
prājāpatyam iti sthitiḥ Nar_19.49d
prājāpatyam iti sthitiḥ YSS_1.24d
prājāpatyavrataṃ caret Par_10.14d
prājāpatyas tathāsuraḥ Mn_3.21b
prājāpatyas tathaiva ca Nar_12.38d
prājāpatyaṃ caran dvijaḥ Mn_11.211[210M]d
prājāpatyaṃ caret kṛcchram Mn_11.105[104M]c
prājāpatyaṃ caret kṛcchraṃ Yj_3.260a
prājāpatyaṃ caret kṛcchraṃ Par_6.19c
prājāpatyaṃ caret kṛcchraṃ Par_10.8c
prājāpatyaṃ caret paścād Par_5.12a
prājāpatyaṃ tataḥ kṛcchraṃ Par_8.36c
prājāpatyaṃ tu kṣattriyaḥ YS182v_1.11b
prājāpatyaṃ tu loṣṭake Par_9.24b
prājāpatyaṃ tu loṣṭake YS99v_49b
prājāpatyaṃ na dātavyaṃ Par_6.28c
prājāpatyaṃ na dātavyaṃ YS182v_1.10c
prājāpatyaṃ nirupyeṣṭiṃ Mn_6.38a
prājāpatyaṃ vinirdiśet Par_8.36b
prājāpatyaṃ samācaret Par_6.27d
prājāpatyaṃ samācaret Par_7.22b
prājāpatyaṃ samācaret Par_11.2d
prājāpatyaṃ samācaret Par_12.4b
prājāpatyaṃ samācaret YS182v_3.45d
prājāpatyaṃ samācaret YS78v_42d
prājāpatyaṃ samācaret YS99v_15d
prājāpatyāṃ tadante tān Yj_3.56c
prājāpatye tathā trayaḥ Par_9.25b
prājāpatyena kṛcchreṇa YS78v_62c
prājāpatyena śudhyati YS182v_1.9d
prājāpatyena śudhyati Ang_1.58b
prājāpatyena śudhyeta Par_10.25c
prājāpatye pitā prabhuḥ Mn_4.182b
prājāpatyeṣu yad vasu Mn_9.196b
prājāpatyais tribhiḥ kṛcchraṃ YS182v_4.25a
prājāpatyo 'yam ucyate Yj_3.319b
prājāpatyo vidhiḥ smṛtaḥ Mn_3.30d
prājāpatyo vidhīyate Nar_12.40d
prājñaṃ kulīnaṃ śūraṃ ca Mn_7.210[214M]a
prājñaṃ dāntaṃ kulodgatam Mn_7.141[142M]b
prājñaḥ pratigrahaṃ kuryād Mn_4.187c
prājñaḥ śūro rahasyavit Yj_1.310d
prājñān maulān sthirān śucīn Yj_1.312b
prājñair maulair dvijottamaiḥ K_057b
prāḍvivākamate sthitaḥ Nar_M1.29b
prāḍvivākas tataḥ param K_121d
prāḍvivākas tataḥ smṛtaḥ K_069d
prāḍvivākas tathā śalyam Nar_M3.15c
prāḍvivāko 'tha daṇḍyaḥ syāt K_070c
prāḍvivāko 'nuyuñjīta Mn_8.79c
prāḍvivāko 'bhilekhayet K_131b
prāṇatyāgākhyakarmaṇaḥ Ang_1.188d
prāṇadravyāpahāre ca K_804e
prāṇabādhabhayeṣu ca Mn_K4.51[52M]d
prāṇabhṛtsu mahatsv ardhaṃ Mn_8.296c
prāṇayātrikamātraḥ syān Mn_6.57c
prāṇavṛttiṃ caratyalam Ang_1.329b
prāṇasaṃśayam āpannaṃ K_646a
prāṇasyānnam idaṃ sarvaṃ Mn_5.28a
prāṇasyāyatanāni tu Yj_3.93d
prāṇasyāyatanāni tu Yj_3.99d
prāṇātyaye tathā śrāddhe Yj_1.179a
prāṇātyaye tu yatra syād K_482a
prāṇādipañcabhirmantrair Ang_1.971c
prāṇān apsu trir āyamya Mn_11.149[148M]c
prāṇānām eva cātyaye Mn_5.27d
prāṇānāyamya mantrataḥ Ang_1.268b
prāṇān āyamya saṃprokṣya Yj_1.24a
prāṇānāṃ parirakṣārthaṃ Mn_10.106c
prāṇān evāttum icchanti Mn_4.28c
prāṇāntaṃ daṇḍam arhati Mn_8.359b
prāṇāntikam iti sthitiḥ Mn_11.146[145M]d
prāṇāntikavivādeṣu K_232c
prāṇān suyuddhena parityajantaḥ Par_3.36d
prāṇāyamair dahed doṣān Mn_6.72a
prāṇāyāmam upakramet Yj_3.200d
prāṇāyāmaśatadvayam Par_12.63(62)b
prāṇāyāmaśataṃ kāryaṃ Yj_3.305a
prāṇāyāmaśataṃ kṛtvā Par_3.46c
prāṇāyāmaśatena ca YS78v_62d
prāṇāyāmas tv anasthike Yj_3.275d
prāṇāyāmaṃ jale kṛtvā Yj_3.277c
prāṇāyāmaḥ paraṃ tapaḥ Mn_2.83b
prāṇāyāmān ṣaḍ ācaret Mn_6.69d
prāṇāyāmān ṣaḍ ācaret Par_3.44d
prāṇāyāmā brāhmaṇasya Mn_6.70a
prāṇāyāmās tu ṣoḍaśa Mn_11.248[247M]b
prāṇāyāmī jale snātvā Yj_3.290a
prāṇāyāmena śudhyati Mn_11.141[140M]d
prāṇāyāmena śudhyati Mn_11.199[198M]d
prāṇāyāmena śudhyati Mn_11.201[200M]d
prāṇāyāmena śudhyati Par_3.41d
prāṇāyāmena śudhyati Par_6.4d
prāṇāyāmais tribhiḥ pūtas Mn_2.75c
prāṇāyāmais tribhiḥ saha Par_12.65(64)b
prāṇāyetyādikā parāḥ Ang_1.829d
prāṇālābhe vimucyate Mn_11.80[79M]d
prāṇidyūte samāhvaye Yj_2.203d
prāṇināṃ caiva hiṃsanam Mn_2.177d
prāṇināṃ na cikīrṣati Mn_5.46b
prāṇināṃ pāpakāriṇām YS182v_4.27d
prāṇināṃ prāṇavṛttyarthaṃ Ang_2,10.14c
prāṇināṃ buddhijīvinaḥ Mn_1.96b
prāṇino 'ttāra eva ca Mn_5.30d
prāṇino 'hanyahany api Mn_5.30b
prāṇinau pretya ceha ca Mn_3.175[165M]b
prāṇibhiḥ kriyate yas tu Mn_9.223c
prāṇiloke tatastattu Ang_1.711a
prāṇi vā yadi vāprāṇi Mn_4.117a
prāṇihatyāsu niṣkṛtim Par_6.1b
prāṇe vācaṃ ca sarvadā Mn_4.23b
prāṇoparodhi yac cānyad Nar_14.5c
prāṇyucchedad vigarhitam K_823d
prātar utthāya nṛpatiḥ K_053a
prātar utthāya pārthivaḥ Mn_7.37b
prātah saṃdhyāṃ sanakṣatrām YS182v_4.50a
prātaḥsaṃdhyām upāsīta Yj_1.98c
prātaḥsāyaṃ na parvasu Ang_1.257d
prātaḥ snātvā samārambhaṃ Ang_2,12.2c
prātibhāvyakṛtaṃ vinā Nar_1.08d
prātibhāvyam ṛṇaṃ sākṣyam Yj_2.52c
prātibhāvyaṃ tu yo dadyāt K_539a
prātibhāvyaṃ vidhīyate Yj_2.53b
prātibhāvyaṃ vṛthādānam Mn_8.159a
prātibhāvyāgataṃ pautrair K_561a
prātibhāvyāgateṣu ca K_508d
prātilome pramāpaṇam Nar_12.69d
prātilomyapasūtānāṃ K_433c
prātilomyaprasūtānāṃ K_435a
prātilomyānulomataḥ K_786b
prātilomyāpavādeṣu Yj_2.207a
prātilomyena jāyante Mn_10.16c
prātilomyena yaj janma Nar_12.103c
prātilomyena yatraiko Nar_12.108c
prātilomyena varṇānāṃ Nar_12.113c
prātilomye 'pi janmani Mn_10.13d
prātilomye mahatpāpaṃ YS182v_4.48a
prātilomye vadhaḥ puṃso Yj_2.286c
prātilomye vadhaḥ smṛtaḥ Yj_2.287d
prādur āsīt tamonudaḥ Mn_1.6d
prāduṣkṛteṣv agniṣu tu Mn_4.106a
prādhīte śatasāhasram Mn_7.85c
prāpaṇāt sarvakāmānāṃ Mn_2.95c
prāpitā yady api grahe K_489b
prāptakālaṃ parīkṣyate Nar_M1.56b
prāptakāle kṛte kārye K_607a
prāptam anviṣya pārthivaḥ K_815d
prāptam etais tu yat kiṃcit K_651a
prāptaye karmaṭhatvasya Ang_1.1070c
prāptavān manur eva ca Mn_7.42b
prāptaś ca vivaden na yaḥ Nar_M1.53b
prāptaṃ ca saha bhāryayā Nar_1.47b
prāptaṃ tatra phalaṃ samam K_624d
prāptaṃ divyaiḥ parīkṣaṇam K_230b
prāptaṃ nirdahati kṣaṇāt Mn_11.246[245M]b
prāptaṃ vānena cet kiñcid K_303a
prāptaṃ śilpais tu yad vittaṃ K_904a
prāptaḥ syāc corakilbiṣam Mn_8.342d
prāptaḥ syāc caurakilbiṣam Mn_8.198d
prāptaḥ syāc caurakilbiṣam Mn_8.300d
prāptā deśād dhanakrītā Nar_12.51a
prāptānāṃ pitṛtaḥ kramāt Nar_1.78d
prāptāparādhās tāḍyāḥ syū Mn_8.299c
prāptārtho hy uttamarṇikaḥ Yj_2.42d
prāptiyuktibhir uddharet Nar_1.123d
prāpte kāle niyacchati Mn_9.307b
prāpte tu dvādaśe varṣe Par_7.5c
prāpte dvādaśame varṣe YS182v_3.20a
prāpte dvādaśame varṣe YS78v_22a
prāpte nṛpatinā bhāge Yj_2.201a
prāpte naimittike yadi Ang_1.106b
prāpte bhartṛkule vaset K_910b
prāpto yuddhāt paṇe jitaḥ Nar_5.25b
prāpto yo svajanairapi Ang_1.1063d
prāpnuyāt tāvatīṃ bhṛtim K_661d
prāpnuyāt pūrvasāhasam Mn_8.354d
prāpnuyāt pūrvasāhasam K_379d
prāpnuyāt pūrvasāhasam K_526d
prāpnuyāt pūrvasāhasam K_642d
prāpnuyāt pūrvasāhasam K_728d
prāpnuyāt pūrvasāhasam K_759d
prāpnuyāt pūrvasāhasam K_789d
prāpnuyāt pūrvasāhasam K_808d
prāpnuyāt pūrvasāhasam K_809d
prāpnuyāt pūrvasāhasam K_812d
prāpnuyāt prathamaṃ damaṃ YSS_2.27d
prāpnuyāt sāhasaṃ pūrvam K_527c
prāpnuyāt sāhasaṃ pūrvam K_590c
prāpnuyāt sāhasaṃ pūrvaṃ K_660c
prāpnuyāt sāhasaṃ pūrvaṃ K_713c
prāpnuyāt sāhasaṃ pūrvaṃ K_807c
prāpnuyād uttamarṇikaḥ Mn_8.48b
prāpnuyād uttamaṃ vadhaḥ K_791d
prāpnuyād dviśataṃ damam K_729d
prāpnuyān nānyathaiva tu K_016d
prāpnuyān madhyamaṃ damaṃ YSS_2.45d
prāpnuyur nānuvarṇitāḥ K_467d
prāpnuyur vividhaṃ vadham K_956d
prāpnuvanti durātmāno Mn_11.48[47M]c
prāpnuvantu bhavantaśca Ang_1.792a
prāpnuvanty utsṛtīḥ punaḥ Mn_5.40d
prāpnoti paramaṃ gatim Mn_6.96d
prāpnoti paramāṃ gatim Mn_4.14d
prāpnoti paramāṃ gatim Mn_8.420d
prāpnoti paramāṃ gatim Mn_12.116d
prāpnoti puruṣānṛtam Mn_9.71d
prāpnoti pratipūjitaḥ Mn_4.234[235M]d
prāpnoti susamāhitaḥ Yj_3.327d
prāpnoty āmaraṇāntikam K_922d
prāpyate pūrvasāhasaṃ YSS_2.59b
prāpyate hy amṛtaṃ tataḥ Mn_12.85d
prāpyate hy ātmani tathā Yj_3.142c
prāpya deśaṃ ca kālaṃ ca Ang_2,3.8a
prāpya vaivasvataṃ yamam Ang_1.739d
prāpya svāmī samāpnuyāt Nar_7.2b
prāpyaitat kṛtakṛtyo hi Mn_12.93c
prābalyaṃ pratipāditam Ang_1.42b
prābravīd ṛṣibhiḥ pṛṣṭo YS99v_1c
prāmāṇiko hi tadbhinno Ang_1.847a
prāyaśo 'dharmam alpaśaḥ Mn_12.20b
prāyaścitāni ye dvijāḥ Ang_2,7.1b
prāyaścittakramasya ca Ang_2,1.2d
prāyaścittakramasya ca Ang_2,5.3b
prāyaścittakriyāhetor Ang_1.11a
prāyaścittapraṇetāraḥ Ang_2,4.4a
prāyaścittam akurvatām Mn_9.236b
prāyaścittam akurvatām K_484b
prāyaścittam akurvāṇāḥ Yj_3.221a
prāyaścittam akurvāṇo Mn_2.221c
prāyaścittamanuttamam Ang_2,5.10d
prāyaścittam abhojanam Mn_11.203[202M]d
prāyaścittam ahorātraṃ Par_6.12c
prāyaścittamiti smṛtam Ang_2,4.1d
prāyaścittamiti smṛtam Ang_2,4.2d
prāyaścittamidaṃ param Ang_1.195d
prāyaścittam upakramya YS182v_2.7a
prāyaścittam vinirdiśet Par_8.28b
prāyaścittavidhāv atra Nar_12.76c
prāyaścittavidhiṃ tathā Mn_1.116d
prāyaścittavidhiṃ śubham Mn_10.131d
prāyaścittavidhiṃ śubham Ang_2,12.1b
prāyaścittavyatikramaḥ Nar_18.3b
prāyaścittasamaṃ cittaṃ Ang_2,4.2a
prāyaścittasya ye klība- Ang_2,10.21c
prāyaścittaṃ kathaṃ tatra YS99v_48c
prāyaścittaṃ kathaṃ tāsāṃ YS78v_56c
prāyaścittaṃ kathaṃ teṣāṃ Par_11.16c
prāyaścittaṃ kathaṃ bhavet Par_6.48d
prāyaścittaṃ kathaṃ bhavet Par_8.1d
prāyaścittaṃ kathaṃ bhavet Par_9.35b
prāyaścittaṃ kathaṃ bhavet Par_11.25d
prāyaścittaṃ kathaṃ bhavet YS182v_3.8d
prāyaścittaṃ kathaṃ bhavet YS182v_3.62d
prāyaścittaṃ kathaṃ bhavet YS182v_3.64d
prāyaścittaṃ kathaṃ bhavet YS78v_18d
prāyaścittaṃ kathaṃ bhavet YS78v_46d
prāyaścittaṃ kathaṃ bhavet Ang_2,9.15d
prāyaścittaṃ kathaṃ bhavet Ang_2,10.7b
prāyaścittaṃ ca kṛtvā vai YS99v_63a
prāyaścittaṃ catuṣpādaṃ Ang_2,1.3a
prāyaścittaṃ ca daṇḍaṃ ca K_472c
prāyaścittaṃ ca dātavyaṃ YS182v_5.6c
prāyaścittaṃ ca neṣyate YSS_1.21d
prāyaścittaṃ ca yat smṛtam YS182v_4.13b
prāyaścittaṃ cared bhrāta YS182v_3.1c
prāyaścittaṃ cared bhrātā YS78v_15c
prāyaścittaṃ cared bhrātā YSS_1.20c
prāyaścittaṃ cared vipraḥ Par_11.8c
prāyaścittaṃ cared vipro Par_10.38c
prāyaścittaṃ cā ''nulomye YS182v_4.48c
prāyaścittaṃ cikīrṣanti Mn_11.192[191M]a
prāyaścittaṃ tataścaret Ang_1.214b
prāyaścittaṃ tataścaret Ang_1.216d
prāyaścittaṃ tataḥ kuryur YS99v_21c
prāyaścittaṃ tathā prāptaṃ YS182v_3.11c
prāyaścittaṃ tadā deyam YS182v_4.28c
prāyaścittaṃ tadā proktaṃ Par_9.2c
prāyaścittaṃ tu kurvāṇāḥ Mn_9.240a
prāyaścittaṃ tu tenoktaṃ Par_9.52a
prāyaścittaṃ tu bandhubhiḥ YS182v_4.31d
prāyaścittaṃ dadāti yaḥ Par_8.6b
prāyaścittaṃ dadāti yaḥ YS182v_4.29b
prāyaścittaṃ dinatrayam Par_12.58(57)d
prāyaścittaṃ dine dine YS182v_4.49d
prāyaścittaṃ dṛśyate naṃ Ang_1.9a
prāyaścittaṃ dvijottamaḥ Mn_11.129[128M]b
prāyaścittaṃ na tasyāḥ syāt Par_4.20c
prāyaścittaṃ na dātavyaṃ Ang_2,7.5c
prāyaścittaṃ na mṛgyeta Ang_2,10.17c
prāyaścittaṃ na vidyate Par_9.12d
prāyaścittaṃ na vidyate Par_9.34d
prāyaścittaṃ na vidyate Par_9.39d
prāyaścittaṃ na vidyate Par_9.40d
prāyaścittaṃ na vidyate Par_9.42d
prāyaścittaṃ na vidyate Par_9.43d
prāyaścittaṃ na vidyate Par_9.45d
prāyaścittaṃ na vidyate Par_10.32d
prāyaścittaṃ na vidyate YS182v_3.2d
prāyaścittaṃ na vidyate YS78v_16d
prāyaścittaṃ na vidyate YS99v_47d
prāyaścittaṃ na vidyate YS99v_50d
prāyaścittaṃ na vidyate YS99v_51d
prāyaścittaṃ na vidyate YSS_1.12d
prāyaścittaṃ na vidyate Ang_2,10.6d
prāyaścittaṃ na vidyate Ang_2,10.10d
prāyaścittaṃ na vidyate Ang_2,10.14d
prāyaścittaṃ na vidyāte Par_9.44d
prāyaścittaṃ na sevate YS182v_2.8b
prāyaścittaṃ nibodhata Mn_11.247[246M]d
prāyaścittaṃ niṣevate YSS_1.17b
prāyaścittaṃ pṛthak pṛthak YS182v_4.11d
prāyaścittaṃ prakalpayet Mn_11.209[208M]d
prāyaścittaṃ prakalpayet YS182v_1.1d
prāyaścittaṃ prakalpyaṃ syād Yj_3.293c
prāyaścittaṃ pradātavyaṃ Ang_2,5.13c
prāyaścittaṃ prayacchanti Par_8.20a
prāyaścittaṃ pravartate YS182v_4.43d
prāyaścittaṃ bhavet tatra YS182v_4.2c
prāyaścittaṃ bhavet puṃsaḥ Par_11.44a
prāyaścittaṃ manīṣibhiḥ YS182v_4.27b
prāyaścittaṃ manīṣibhiḥ YSS_1.13d
prāyaścittaṃ mahattaram Ang_1.9d
prāyaścittaṃ yathā tathā YS182v_4.7b
prāyaścittaṃ yathāvidhi Mn_11.247[246M]b
prāyaścittaṃ yathā vidhi YS182v_4.41b
prāyaścittaṃ vadanti ye YS99v_59b
prāyaścittaṃ vidur budhāḥ Mn_11.45[44M]b
prāyaścittaṃ vidur budhāḥ YSS_1.12b
prāyaścittaṃ vidhīyate Par_1.34d
prāyaścittaṃ vidhīyate YS182v_4.23d
prāyaścittaṃ vidhīyate YS182v_4.30b
prāyaścittaṃ vidhīyate Ang_2,10.1d
prāyaścittaṃ vidhīyate Ang_2,12.8b
prāyaścittaṃ vinirdiśet Par_9.22d
prāyaścittaṃ vinirdiśet Par_9.28d
prāyaścittaṃ vinirdiśet Par_9.41d
prāyaścittaṃ vinirdiśet Par_9.46d
prāyaścittaṃ vinirdiśet Par_9.54b
prāyaścittaṃ vinirdiśet Par_12.66(65)b
prāyaścittaṃ vinirdiśet YS99v_40d
prāyaścittaṃ vinirdiśet YS99v_56d
prāyaścittaṃ vinirdiśet Ang_2,3.8d
prāyaścittaṃ viśuddhaye Mn_11.53[52M]b
prāyaścittaṃ viśuddhaye Yj_3.220b
prāyaścittaṃ viśodhanam Nar_12.76d
prāyaścittaṃ viśodhanaṃ YSS_2.4d
prāyaścittaṃ vyākhyāsyāmaḥ YS182v_1.1b
prāyaścittaṃ sadā dadyād Par_8.30a
prāyaścittaṃ samaṃ smṛtam YS182v_4.8d
prāyaścittaṃ samāgataiḥ Ang_2,6.15b
prāyaścittaṃ samācaret YS78v_68d
prāyaścittaṃ samādiśya Ang_2,5.9c
prāyaścittād viśudhyati YS182v_4.5b
prāyaścittā narādhamāḥ Yj_3.225d
prāyaścittābhidhāyakam YS78v_1b
prāyaścittāya kevalam Ang_1.13b
prāyaścittāya kevalam Ang_1.20d
prāyaścittārtham ādṛtaḥ Mn_11.225[224M]d
prāyaścittārddham arhanti YS78v_17c
prāyaścittārdham arhati Par_9.32d
prāyaścittārdham arhanti YS182v_3.3c
prāyaścittārdham arhanti YSS_1.19c
prāyaścittī tadārhati YS182v_4.42b
prāyaścittī bhavec ca saḥ YS182v_4.12d
prāyaścittī bhavet tadā YS182v_4.40d
prāyaścittī bhavet pūtas YS182v_4.29c
prāyaścittī bhavet pūtaḥ Par_8.6c
prāyaścittī bhaven naraḥ YS182v_4.4d
prāyaścittīyatāṃ prāpya Mn_11.47[46M]a
prāyaścittīyatāṃ prāpya YSS_2.1a
prāyaścittīyate naraḥ Mn_11.44[43M]d
prāyaścitte kṛte janaiḥ K_255b
prāyaścitte 'kṛte dvijaḥ Mn_11.47[46M]d
prāyaścitte tataś cīrṇe Par_8.41a
prāyaścitte tataś cīrṇe Par_10.4a
prāyaścitte tataś cīrṇe Par_10.22a
prāyaścitte tataś cīrṇe YS99v_61a
prāyaścitte tu carite Mn_11.186[185M]a
prāyaścittena śuddhyati YS78v_13b
prāyaścittena śudhyati YS182v_4.9d
prāyaścitte yadā cīrṇe Ang_2,6.9a
prāyaścitte 'vyavasite YSS_1.16a
prāyaścitte samutpanne Ang_2,2.6a
prāyaścitte hy upakrānte YS78v_12a
prāyaścittair adūṣitam Yj_1.316b
prāyaścittair apaity eno Yj_3.226a
prāyaścittaiḥ pṛthagvidhaiḥ Mn_11.46[45M]d
prāyaścitttaṃ na vidyate Par_9.19d
prāyo dāsīsutāḥ kuryur K_720c
prāyo nāma tapaḥ proktaṃ Ang_2,4.1a
prārabdhe kāryaniścaye K_206d
prārabhet pātakī bhavet Ang_1.164d
prārthanīyaṃ tathaiva tat K_630b
prārthanīyaṃ viśeṣeṇa Ang_1.567c
prāśanaṃ tu dvijottamaḥ Yj_3.306d
prāśayecca na śabdayet Ang_1.247b
prāśayed apsu vā kṣipet Mn_3.260[250M]d
prāśitaṃ pitṛtarpaṇam Mn_3.74[64M]d
prāśnāti haviṣo 'lpakaḥ Ang_1.739b
prāśya mūtrapurīṣāṇi Mn_11.154[153M]c
prāsyed ātmānam agnau vā Mn_11.73[72M]c
prāha putravatīr manuḥ Mn_9.183d
prāhur vaiśeṣikaṃ dhanam Nar_1.49b
prāhuḥ pāvanam ātmanaḥ Nar_1.191b
priyapraśnottareṇa ca Par_1.44b
priyavastupracāraṇaiḥ Ang_1.1020d
priyaśvaśuramātulān Mn_3.119[109M]b
priyaṃ ca nānṛtaṃ brūyād Mn_4.138c
priyāpriyaviparyayaḥ Yj_3.64b
priyā bhavanti lokasya Mn_8.42c
priyeṣu sveṣu sukṛtam Mn_6.79a
priyo vivāhyaś ca tathā Yj_1.110c
prīṇayanti manuṣyāṇāṃ Yj_1.269c
prīṇāti devān ājyena Yj_1.42c
prīṇitāḥ pitarastena Ang_1.861a
prītātmā munibhāṣitam Yj_3.334b
prītātmā śrūyatām iti Mn_1.60d
prītātmā saptaviṃśatim Mn_9.129d
prītā nṝṇāṃ pitāmahāḥ Yj_1.270d
prītidattaṃ tad ucyate K_897d
prītidattaṃ na vardheta K_505a
prītim utpādayed gṛhī Par_1.44d
prītyā caiva yad anyataḥ K_904b
prītyā coktaṃ mayeti yat K_775b
prītyā dattaṃ tu yat kiṃcit K_897a
prītyā nisṛṣṭam api cet K_908c
prītyopanihitasya ca Mn_8.196b
prīyantāṃ pitaraḥ paścāt Ang_1.892a
prekṣakāḥ prakarāś ca ye K_956b
prekṣāsamājaṃ gacched vā Mn_9.84c
pretakarmaṇi tāḥ parāḥ Ang_1.585b
pretakāryasparśamātraṃ Ang_1.466a
pretakārye ca yatkṛtam K_543b
pretakṛtyaṃ prakurvīta Ang_1.145c
pretakṛtyaiva laukikī Mn_3.127[117M]d
pretatvācca na nirmuktaḥ Ang_1.463a
pretatvāttu vimuktena Ang_1.995c
pretadhūmaṃ nadītaram Yj_1.139b
pretaniryāpakaś caiva Mn_3.166[156M]c
pretanirvāpaṇaṃ proktam Ang_1.141c
pretaparpaṭabhūtapāḥ Ang_1.536d
pretapātraṃ prasecayet Yj_1.253d
pretaloke hyadhomukhaḥ Ang_1.464b
pretaśuddhiṃ nibodhata Mn_5.100[99M]d
pretaśuddhiṃ pravakṣyāmi Mn_5.57a
pretaśrāddhādikaṃ tathā Ang_1.690b
pretaśrāddhāni kṛtsnaśaḥ Ang_1.683b
pretaśrāddheṣu sarvatra Ang_1.684a
pretasammārjanaṃ malaṃ YSS_2.41a
pretasaṃsparśinām api Yj_3.14b
pretas tair adyate 'vaśaḥ Mn_5.33d
pretasya vyavahāriṇaḥ Nar_1.80b
pretahāraiḥ samaṃ tatra Mn_5.65[64M]c
pretāgnihotrasaṃskāraḥ Par_5.14c
pretānām udakakriyā Yj_3.4b
pretāyānnaṃ dinatrayam Yj_3.16d
pretāhutistu kartavyā Ang_1.951a
pretībhūtaṃ tu yaḥ śūdraṃ Par_3.45a
pretībhūtaṃ dvijottamam Par_3.41b
prete caivaṃ vidhīyate K_533d
prete tu bhoktari dhanaṃ Nar_1.77c
prete rājani sajyotir Mn_5.82[81M]a
preteṣu tu na tatputraḥ Nar_1.12c
preto bhuṅkte yato 'vaśaḥ Yj_3.11b
pretya karmaphalodayam Mn_11.231[230M]b
pretya cānuttamaṃ sukham Mn_2.9d
pretya cānuttamaṃ sukham Mn_8.343d
pretya cānuttamāṃ gatim Yj_1.87d
pretya ceha ca nandati Nar_20.46d
pretya ceha ca naśyati Mn_8.111d
pretya ceha ca śāśvatam Mn_2.146d
pretya ceha ca śāśvatam Mn_6.80d
pretya ceha hitāhitān Mn_3.20b
pretya janmani janmani Mn_5.38d
pretya duṣkṛtināṃ nṛṇām Mn_12.16b
pretya viprasya garhitaḥ Mn_10.109d
pretya śreyo 'bhikāṅkṣiṇaḥ Mn_4.91d
pretya svargaṃ samaśnute Mn_11.6d
pretya svargāc ca hīyate Mn_8.75d
pretyāntyastrīniṣeviṇaḥ Mn_12.59d
pretyāprājñatayā naraḥ Mn_4.167d
pretyeha ca sukhāsukham Mn_12.19d
pretyeha ca sukhodarkān Mn_9.25c
pretyeha cedṛśā viprā Mn_4.199[200M]a
preyād abhyāgato vaṇik Nar_3.14b
prerakaśca nirodhakaḥ Ang_1.99d
preraṇaṃ manaso gatiḥ Yj_3.175b
prerayan kūpavāpīṣu Par_9.36a
prerayet sāyakatrayam Nar_20.25d
preṣayec ca tataś cārān Yj_1.332a
preṣayen mantrisaṃgataḥ Yj_1.328d
preṣitastena vai vṛtaḥ Ang_1.134b
preṣitaḥ puruṣo vā 'pi YS182v_4.13a
preṣyatāṃ yānti śatruṣu Mn_12.70d
preṣyān vārdhuṣikāṃś caiva Mn_8.102c
preṣyān vārdhuṣikāṃś caiva K_423c
preṣyo grāmasya rājñaś ca Mn_3.153[143M]a
preṣyo bhrātrā ca sodaraḥ Mn_8.299b
praiṣyāsu caikabhaktāsu Mn_8.363c
proktapakṣeṣu yena vā Ang_1.704d
proktavākyaṃ tu tatparam Ang_1.370b
proktas tu dvir niṣaṇṇānāṃ Nar_11.30a
proktā deyam ṛṇaṃ tvayā K_547b
proktān daṇḍān manīṣibhiḥ Mn_8.122b
prokte sādhyaṃ na sidhyati K_396d
proktyai tatkarma sādhu vai Ang_1.845b
proktvā svīyaiśca kevalam Ang_1.1017d
prokṣaṇaṃ pariṣecanam Ang_1.239d
prokṣaṇaṃ saṃhatānāṃ ca Mn_5.115[114M]c
prokṣaṇaṃ saṃhatānāṃ ca Yj_1.184c
prokṣaṇāc chuddhitām iyuḥ Par_7.30d
prokṣaṇāc chuddhir iṣyate Par_7.28d
prokṣaṇāt tṛṇakāṣṭhaṃ ca Mn_5.122[121M]a
prokṣayitvā śucir bhavet YS78v_50d
prokṣitaṃ bhakṣayen māṃsaṃ Mn_5.27a
prokṣite dvijakāmyayā Yj_1.179b
procuḥ kila maharṣayaḥ Ang_1.1030b
procyate sumahān paraḥ Ang_1.292b
procyate 'sau yataḥ prasūḥ Ang_1.1053d
protsādya vaśam ānayet Mn_9.261d
protsāhakas saṃpratighātakaś ca YSS_1.42b
provāca kila sarveśo Ang_1.488c
provācaivaṃ na cetarat Ang_1.484b
proṣitasya tu yo bhāgo K_845:2a
proṣitasyāmatenāpi K_545a
proṣitasvāmikā nārī K_489a
proṣitānāṃ tathaiva ca K_845:1d
proṣite kālaśeṣaḥ syāt Yj_3.21c
proṣite tatsutaḥ sarvaṃ K_538c
proṣite tv avidhāyaiva Mn_9.75c
proṣite vā kuṭumbini Yj_2.45d
proṣito dharmakāryārthaṃ Mn_9.76a
plakṣarājanyasaṃbhūto Ang_1.522c
plavate śubhakarmaṇaḥ YS99v_90b
plavaṃgamanarāmarāḥ Mn_7.72d
phaṇirājena vā na tu Ang_1.502d
phalakāṃsasamudbhave Yj_3.87b
phalake ca vinirdiśet Yj_3.87d
phalake vā samāhitaḥ Nar_5.11d
phaladānāṃ tu vṛkṣāṇāṃ Mn_11.142[141M]a
phalanty anuyugaṃ loke Mn_1.84c
phalapuṣpajalākṣatān Ang_1.1024b
phalapuṣpānnarasaja- Yj_3.275a
phalapuṣpodbhavānāṃ ca Mn_11.143[142M]c
phalapradā hi sarito Ang_1.915c
phalabījasamutpatti- Ang_1.601a
phalabhug yasya tat kṣetraṃ Nar_12.56c
phalabhogyo na naśyati Yj_2.58d
phalam asti na veti vā Yj_3.152b
phalam utpādayet tu yaḥ K_859b
phalamūlaṃ tu markaṭaḥ Mn_12.67b
phalamūlānilāśanāḥ Mn_11.236[235M]b
phalamūlāśanair medhyair Mn_5.54a
phalamūle tathauṣadhīḥ Mn_10.87d
phalamūlodakādīnāṃ Nar_14.3a
phalavaddānameva ca Ang_1.320d
phalavṛṣkair alaṃkṛtam Par_1.6b
phalaśrīrmadhuragrīvo Ang_1.514c
phalahetor upāyena Nar_3.02a
phalaṃ katakavṛkṣasya Mn_6.67a
phalaṃ kuśalabuddhayaḥ Yj_1.350d
phalaṃ kṣetraṃ prayacchati Mn_7.208Md
phalaṃ te prāpnuyuḥ param Ang_1.575d
phalaṃ tv anabhisaṃdhāya Mn_9.52a
phalaṃ dānasya paurtikam Mn_3.168[168M]d
phalaṃ dṛṣṭvā tu yo naraḥ Ang_1.551b
phalaṃ puṣpaṃ ca sāmānyaṃ K_760c
phalānāṃ badareṅgude Nar_1.61b
phalāni piṇyākamatho Ang_2,8.18a
phalaidhaḥkusumasteyam Mn_11.70[69M]c
phalaiḥ śalāṭubhirvāpi Ang_1.501a
phalopalakṣaumasoma- Yj_3.36a
phalopāśrayavarjitam Nar_M2.11b
phalguṃ kubjaṃ tathā cāndhaṃ Ang_1.753c
phālakaiṭāvikasya ca K_510d
phālāhatam api kṣetraṃ Yj_2.158a
phālgunaṃ vātha caitraṃ vā Mn_7.182[183M]c
phenaprakhyaḥ kathaṃ nāśaṃ Yj_3.10c
bakavac cintayed arthān Mn_7.106[107M]a
bakavṛttīṃś ca varjayet Yj_1.130d
bakavratacaro dvijaḥ Mn_4.196[197M]d
bakaṃ caiva balākāṃ ca Mn_5.14a
bakaṃ barhiṇam eva ca Mn_11.135[134M]b
bako bhavati hṛtvāgniṃ Mn_12.66a
baddha evābhidṛśyate Mn_9.308b
baddhasya nigaḍasya ca Mn_4.210[211M]d
baddhaṃ yaś ca pramuñcati Yj_2.243b
baddhā syād gaur mṛtā yadi Par_9.6d
baddhvāpi tiṣṭhet paraśuṃ gṛhītvā Par_9.33d
baddhvā vā vāsasā kṣipraṃ Yj_3.291c
badhiraṃ bhrāntamulbaṇam Ang_1.753d
badhnīyād ambhaso mārgaṃ K_809c
badhyate yās tu vāhayan Mn_3.68[58M]d
badhyate vāruṇair bhṛśam Mn_8.82b
badhyo daṇḍyaś ca dharmataḥ Mn_8.58b
badhvā tu tiṣṭhetparaśuṃ pragṛhya Ang_2,10.9d
bandigograhaṇe tathā Par_3.29b
bandigrāhāṃs tathā vāji- Yj_2.273a
bandigrāheṇa yā bhuktā Par_10.24a
bandigrāhe bhayārtā vā Par_10.16c
bandhanachedanāni ca Mn_12.75d
bandhanāni ca kāṣṭhāni Mn_12.78c
bandhanāni ca sarvāṇi Mn_9.288a
bandhane rodhane caiva YS99v_45a
bandhane rodhane 'pi vā Par_9.46b
bandhapāśasuguptāṅgo Par_9.32a
bandhayen nigaḍena tu K_118d
bandhānvāhitayācitam K_592b
bandhudattaṃ tathā śulkam Yj_2.144a
bandhudattaṃ tu bandhūnām K_918c
bandhunāpahṛtaṃ dravyaṃ K_888a
bandhupriyaviyogāṃś ca Mn_12.79a
bandhubhir datta eva ca YS182v_5.18b
bandhubhir vā viśodhayet K_818d
bandhubhir hitabuddhibhiḥ YS99v_87d
bandhubhiś ca striyaḥ pūjyā Yj_1.82c
bandhubhiḥ pitṛmātṛtaḥ YSS_1.38d
bandhubhiḥ sā niyoktavyā Nar_12.96c
bandhubhyaḥ pitṛmātṛtāḥ Nar_12.7b
bandhubhyāṃ pitṛmātṛtaḥ YSS_1.31b
bandhumadhye vrataṃ tāsāṃ Par_9.58a
bandhurājādibhirjanaiḥ Ang_1.362b
bandhusākṣyabhilekhitaiḥ Yj_2.149b
bandhūnām apy abhāve tu K_865a
bandhūnām avibhaktānāṃ K_888c
bandhyaḥ syāt tannivartanāt Nar_11.15d
babhūburiti naḥ śrutam Ang_1.558b
babhūyuḥ kila vai ciram Ang_1.185d
babhūvādhika eva vai Ang_1.532b
babhūvur hi puroḍāśā Mn_5.23a
babhruṇo dīkṣitasya ca Mn_4.130d
barhiṣmatsu pṛthakpṛthak Mn_3.208[198M]b
balabhṛto hi sāhasī YSS_2.73b
balam ūrjaṃ ca yacchati Mn_2.55b
balavaty uttarākriyā Yj_2.23b
balavaty uttarā kriyā YS182v_5.24b
balavaty uttarottarā Nar_1.85b
balavāñ jāyate vāyuḥ Mn_1.76c
balavān indriyagrāmo Mn_2.215c
balavān vyavahārataḥ Yj_2.21b
balasya svāminaś caiva Mn_7.167[168M]a
balaṃ nirṇejakasya ca Mn_4.219[220M]b
balaṃ samyaṅniveditam Ang_2,6.1d
balaṃ saṃjāyate rājñaḥ Mn_8.172c
balākāṭiṭṭibhau vāpi Par_6.3a
balākābakaviṣkirān Yj_1.173b
balākā śakunir dadhi Mn_12.63d
balātkārakṛtaṃ ca yat Nar_1.117b
balāt kārayitavyo 'sau K_657c
balādakāmaṃ yatrādhim K_527a
balād uddharate bilāt Par_4.33b
balād gṛhīto baddhaś ca YS182v_5.18a
balād dattaṃ balād bhuktaṃ Mn_8.168a
balāddāsīkṛtaś caurair Yj_2.182a
balād dāsī kṛtā ye ca YS182v_5.5c
balād yac cāpi lekhitam Mn_8.168b
balād vāsayitavyaḥ syād Nar_5.17c
balānāṃ darśanaṃ kṛtvā Yj_1.329c
balān naiva pradāpayet K_888b
balābalena caitena K_181a
balāvaṣṭabdhaṃ yācitam Nar_1.79b
balikarmasvadhāhoma- Yj_1.102a
balino yamakiṃkarāḥ Nar_1.198d
balim ākāśa utkṣipet Mn_3.90[80M]b
balir eṣa prakalpitaḥ Nar_3.12d
baliṣaḍbhāgahāriṇam Mn_8.308b
baliṃ gṛhṇāti pārthivaḥ Mn_9.254b
baliṃ bhikṣāṃ ca śaktitaḥ Mn_6.7b
baliṃ sarvātmabhūtaye Mn_3.91[81M]b
baliḥ sa tasya vihitaḥ Nar_18.45c
balīvardasya caiva hi YS182v_4.2b
balīvardaṃ na yojayet Par_2.3b
balīvarde 'pi ca tathā YS182v_4.8c
balīvardo mṛto 'pi vā YS182v_4.4b
balodbhūteṣu kāryeṣu K_229c
balopadhikṛtād ṛte Yj_2.89d
balopādhivinirvṛttān Yj_2.31a
bastiṃ snāyuṃ ca rocanām Mn_8.234b
bahavaś cet tu sadṛśāḥ Mn_9.184c
bahavaś cet pratibhuvo Nar_1.106a
bahavaḥ syur yadi svāṃśair Yj_2.55a
bahavo 'vinayān naṣṭā Mn_7.40a
bahirabhyantarāśritāḥ Nar_19.4b
bahir utsarjanaṃ dvijaḥ Mn_4.96b
bahir etat trikaṃ dvijaḥ Mn_2.79b
bahirgrāmapratiśrayau Mn_10.36d
bahirgrāmāc ca yad bhavet K_367b
bahir grāmāt pratiśrayaḥ Mn_10.51b
bahirdvāre bubhukṣitaḥ Nar_1.184b
bahir mālyaṃ na dhārayet Mn_4.72b
bahirvāsakṛtāni ca K_437b
bahirvāsiṣu bāhyāś ca Nar_1.135c
bahiś ced bhāṣyate dharmān Mn_8.164c
bahiś ced bhraśyate dharmān Nar_M2.15c
bahiṣkṛtaśca saṃtyaktas Ang_1.1064a
bahiḥ kuryur bahiścarāḥ Nar_14.25d
bahiḥśatrukṛtāṃs tathā Yj_2.31d
bahukalyāṇam īpsubhiḥ Mn_3.55d
bahutvaṃ parigṛhṇīyāt Mn_8.73a
bahudeyaṃ ca no 'stv iti Mn_3.259[249M]d
bahu deyaṃ ca no 'stv iti Yj_1.246d
bahupuṣpaphalopagāḥ Mn_1.46d
bahupratijñaṃ yat kāryaṃ K_137a
bahubhir vāpi vāsayet Nar_6.21b
bahubhiś ca kulīnair vā K_408e
bahumātṛka eva saḥ Ang_1.392b
bahuvipratiraskāra- Ang_1.147a
bahuviprāmataṃ tu yat Ang_1.146b
bahūnāṃ tu gṛhītānāṃ K_750a
bahūnāṃ dhānyavāsasām Mn_5.118[117M]b
bahūnāṃ dhānyavāsasām Yj_1.184d
bahūnāṃ yady akāmāsau Yj_2.291c
bahūnāṃ saṃmato yas tu K_627a
bahūn varṣagaṇān ghorān Mn_12.54a
bahvīr gāḥ pratijagrāha Mn_10.107c
bahvīṣu caikajātānāṃ Mn_9.148c
bahvṛcaṃ vedapāragam Mn_3.145[135M]b
bahvyaḥ śucyo 'pi na striyaḥ Mn_8.77b
bādhakaṃ ca yad arthānāṃ Nar_10.4c
bādhakaṃ yad yad uttaram K_043b
bādhante bhadrikāḥ prajāḥ Mn_9.226d
bādhitairdhāvamānairvā Ang_1.633c
bādhyate tatra nānyathā K_039d
bāndhavatyāga eva ca Yj_3.239d
bāndhavān api bhojayet Mn_3.264[254M]d
bāndhavānām anujñayā Nar_5.15b
bāndhavānāṃ tathaiva ca K_481b
bāndhavānāṃ sajātīnāṃ Par_4.19a
bāndhavās tad avāpnuyuḥ Yj_2.144d
bāndhavebhyo nivedayet Nar_12.25b
bāndhavair udakakriyā Mn_5.70[69M]b
bāndhavair yā pradīyate Nar_12.48b
bāndhavo vā vivādayet K_360d
bāla ā ṣoḍaśāj jñeyaḥ Nar_1.31c
bālaghnāṃś ca kṛtaghnāṃś ca Mn_11.190[189M]a
bāladāyādikaṃ rikthaṃ Mn_8.27a
bāladhātrīm adāsīṃ ca K_728a
bālanigrahatadgrāha- Ang_1.1026c
bālaputrādhikārthā ca K_574a
bālaputrāvidhiḥ smṛtaḥ K_574d
bālaputre mṛte rikthaṃ K_845:2c
bālaputro bṛhadrathaḥ Ang_1.515d
bālabhītādiyojitaḥ Yj_2.32b
bālamūḍhāsvatantrārta- Nar_4.09a
bālayā vā yuvatyā vā Mn_5.147[145M]a
bālavṛddhakṛśāturāḥ Mn_4.184b
bālavṛddhāṅganādayaḥ Ang_2,10.21d
bālavṛddhāturastrīṇāṃ K_969c
bālavṛddhāturāṇāṃ ca Mn_8.71a
bālavṛddhāturāṇāṃ ca Mn_8.312c
bālavṛddhāturādiṣu Ang_1.594b
bālavṛddhāturair vaidyair Mn_4.179c
bālavṛddhāv akiṃcanam Mn_8.395b
bālaśrotriyavit te ca K_330c
bālastrīrājaghātinām K_427b
bālasvavāsinīvṛddha- Yj_1.105a
bālaḥ samānajanmā vā Mn_2.208a
bālātapaḥ pretadhūmo Mn_4.69a
bālād api subhāṣitam Mn_2.239b
bālādivṛddhair nṛpapīḍitaiś ca YSS_1.39b
bālādyābhir upakramet Nar_12.17d
bālāndharogivṛddhānāṃ YSS_2.15a
bālāś ca na pramīyante Mn_9.247c
bāliśyāc chatam eva tu Mn_8.121d
bāle deśāntarasthe ca Mn_5.78[77M]a
bālena sthavireṇa vā Mn_8.70b
bālena sthavireṇa vā Mn_8.163b
bāle prete ca saṃnyaste Par_3.10c
bāleṣu ca viśodhanam Yj_3.24b
bālair nakulamārjārair Par_11.6a
bālo 'jñānād asatyāt strī Nar_1.173a
bālo 'pi nāvamāntavyo Mn_7.8a
bālo 'pi vipro vṛddhasya Mn_2.150c
bālo vā 'py ūnaṣoḍaśaḥ YS182v_3.3b
bālo vāpy ūnaṣoḍaśaḥ YS78v_17b
bālo vāpy ūnaṣoḍaśaḥ YSS_1.19b
bālo vā yatna dṛśyate K_576b
bālye dvādaśavārṣikāt Ang_1.1052b
bālye pitur vaśe tiṣṭhet Mn_5.148[146M]a
bāhugrīvānetrasakthi- Yj_2.208a
bāhudā bahulā balā Ang_1.925b
bāhubhyāṃ śatakaṃ dadyād Par_5.16c
bāhumātrapramāṇakaḥ YS99v_41b
bāhumātrapramāṇataḥ Ang_2,10.2b
bāhumātraḥ pramāṇataḥ Par_9.10b
bāhuyugyakṛtas tathā Yj_2.298d
bāhu vāso dhunoti ca Nar_1.176d
bāhyatarān punaḥ Mn_10.31b
bāhyam etan na sidhyati Nar_M2.16d
bāhyam evaṃ samākhyātaṃ K_449c
bāhyaṃ jantuṃ prasūyate Mn_10.30b
bāhyaṃ yaccāpi parṣadaḥ Ang_2,6.12b
bāhyānām api garhitam Mn_10.39d
bāhyānāṃ siddhikāraṇam Mn_10.62d
bāhyā brāhmaṇamāninaḥ YSS_1.35b
bāhyair vibhāvayel liṅgair Mn_8.25a
biḍālakākākhūcchiṣṭaṃ Mn_11.159[158M]a
bindumātrāpadavarṇeṣv Nar_M2.13a
bindumādhavaviśveśa- Ang_1.538a
bibharti sarvabhūtāni Mn_12.99a
bibhartīdaṃ carācaram Mn_3.75[65M]d
bibhṛyād ānṛśaṃsyena Mn_8.411c
bibhṛyād vecchataḥ sarvāñ Nar_13.5a
bibhrataḥ pārthivaṃ vratam Mn_9.311d
bibhrad vaivasvataṃ vratam Nar_M1.28d
bibhran karṇe śuciryatan Ang_1.56d
bilaukovadhabandhanam Mn_10.49b
bilvapatrakuśodakaiḥ Yj_3.316b
bījakāṇḍaprarohiṇaḥ Mn_1.46b
bījakāṇḍaruhāṇy eva Mn_1.48c
bījakṣetre tathaivānye Mn_10.70c
bījagarbhasamudbhavam Yj_1.13b
bījaprādhānyadarśanāt Nar_1.33b
bījabhūtaḥ smṛtaḥ pumān Mn_9.33b
bījam utkṛṣṭam ucyate Mn_9.35b
bījam eke praśaṃsanti Mn_10.70a
bījayonyoḥ prakīrtitam Mn_9.56b
bījalakṣaṇalakṣitā Mn_9.35d
bījasya caiva yonyāś ca Mn_9.35a
bījaṃ paraparigrahe Mn_9.43d
bījaṃ puṣyati puṣṭiṣu Mn_9.37d
bījaṃ sthāsnu cariṣṇu ca Mn_1.56b
bījaṃ svair vyañjitaṃ guṇaiḥ Mn_9.36d
bījād yonir galīyasī Mn_9.52d
bījānām uptivic ca syāt Mn_9.330a
bījānīha svabhāvataḥ Mn_9.38d
bījāyovāhyaratnastrī- Yj_2.177c
bījārthaṃ yat pradīyate Mn_9.53b
bījikṣetrikayor matam Nar_12.58d
bījikṣetrikayos tathā Nar_13.22d
bījinām eva te sutāḥ Nar_13.18d
bījī kṣetrika eva ca Mn_9.53d
bījotkṛṣṭā tathaiva ca Mn_9.291b
buddhipūrvamabuddhitaḥ Ang_1.501d
buddhipūrvaṃ tathaiva ca Ang_1.947b
buddhimatsu narāḥ śreṣṭhā Mn_1.96c
buddhimān kāladeśakau Ang_1.411b
buddhimān dharmavitkiṃ tu Ang_1.358a
buddhimān nopapātayet K_971d
buddhir jñānena śudhyati Mn_5.109[108M]d
buddhivṛddhikarāṇy āśu Mn_4.19a
buddhīndriyamanāṃsi ca Mn_2.192b
buddhīndriyāṇi pañcaiṣāṃ Mn_2.91a
buddhīndriyāṇi sārthāni Yj_3.177a
buddher utpattir avyaktāt Yj_3.179a
buddher jñānaṃ viśodhanam Yj_3.34b
buddhvā ca sarvaṃ tattvena Mn_7.68a
budhyetāriprayuktāṃ ca Mn_7.104[105M]c
budhyetaiva ca tatkṛtam Mn_7.197[198M]b
bubhukṣitas tryahaṃ sthitvā Yj_3.43a
bṛddhabālāturānvinā Ang_1.283b
bṛhatī triśatasamā Ang_1.532c
bṛhattoyā sravajjalā Ang_1.933b
bṛhatyādestu vo na tu Ang_1.579d
bṛhaspate 'ti yad aryas Yj_1.301a
baijikaṃ gārbhikaṃ caino Mn_2.27c
baijikād abhisaṃbandhād Mn_5.63[62M]c
baiḍālavratikāñ śaṭhān Mn_4.30b
baiḍālavratike dvije Mn_4.192b
baiḍālavratiko jñeyo Mn_4.195c
boddhāraścaiva pāpmanām Ang_2,2.5b
bodhanīyaḥ sa tair nṛpaḥ K_075d
bradhnasyāpnoti viṣṭapam Mn_9.137d
bradhnasyāpnoti viṣṭapam Nar_M1.65d
brahmakūrcam ahorātraṃ Par_11.27c
brahmakūrcaṃ tu pāvanam Par_11.5d
brahmakūrcaṃ pibed dvijaḥ Par_11.3b
brahmakūrcena copari YS99v_13d
brahmakūrco dahet sarvaṃ Par_11.38a
brahmakūrcopavāsena Par_6.31a
brahmakūrcopavāsena Par_11.26c
brahmakṣatraviśāmapi Ang_2,9.3b
brahmakṣatraviśāṃ Yj_1.37c
brahmakṣatrasaveṣu ca Mn_5.23d
brahma kṣatraṃ ca saṃpṛktam Mn_9.322c
brahmakṣatriyaviṭśūdrā Yj_1.10a
brahmakṣatriyaviśyonir Mn_2.80c
brahmakhānilatejāṃsi Yj_3.145a
brahmaghnaṃ taṃ vinirdiśet Par_2.12b
brahmaghnaḥ sa khalūcyate Par_12.42(41)d
brahmaghno ye smṛtā lokā Mn_8.89a
brahmacarī caret kaścid K_331a
brahmacaryam aviplutaḥ Mn_2.249b
brahmacaryavrate sthitā Par_4.31b
brahmacaryaṃ tapo damaḥ Yj_3.190b
brahmacaryaṃ dayā kṣāntir Yj_3.312a
brahmacaryāśramādūrdhvam Ang_2,5.6a
brahmacarye vyavasthitā Mn_5.160[158M]b
brahmacarye vyavasthitā K_837b
brahmacarye vyavasthitā K_925b
brahmacarye sthito naikam Yj_1.32a
brahmacārigataṃ bhaikṣyaṃ Mn_5.129[127M]c
brahmacārī gurau vasan Mn_2.175b
brahmacārī gṛhasthaś ca Mn_6.87a
brahmacārī gṛhe yeṣāṃ Par_3.18a
brahmacārī cared bhaikṣam Nar_5.09a
brahmacārī tu yo 'śnīyān Mn_11.158[157M]a
brahmacārī tu yoṣitam Yj_3.280b
brahmacārī dharāśayaḥ Mn_6.26b
brahmacārī bhavet tāṃ tu Yj_1.249c
brahmacārī bhaven nityam Mn_4.128c
brahmacārī viśeṣataḥ Ang_2,8.19b
brahmacārī vratī ca syād Mn_11.224[223M]c
brahmacārī śunā daṣṭas Ang_2,9.11a
brahmacārī samāhitaḥ Mn_11.81[80M]b
brahmacārī sahasradaḥ Mn_3.186[176M]b
brahmacāry āhared bhaikṣaṃ Mn_2.183c
brahmacāry eva parvāṇy Yj_1.79c
brahmacāry eva bhavati Mn_3.50c
brahma caiva dhanaṃ yeṣāṃ Mn_9.316c
brahma caiva prajāpatiḥ Mn_2.84d
brahma chandaskṛtaṃ caiva Mn_4.100c
brahmajanma hi viprasya Mn_2.146c
brahmaṇaś caiva dhāraṇāt Mn_1.93b
brahmaṇas tāṃ sabhāṃ viduḥ Mn_8.11d
brahmaṇaḥ panasaṃ śritāḥ Ang_1.503d
brahmaṇaḥ sadma śāśvatam Mn_2.244d
brahmaṇaḥ saṃbhavenaiva Mn_11.84[83M]a
brahmaṇā ca parityaktās Mn_11.192[191M]c
brahmaṇā nirmitaḥ purā Yj_1.354d
brahmaṇā śravaṇāv ubhau Mn_2.144b
brahmaṇaiṣāṃ varo dattaḥ Yj_1.307c
brahmaṇo grahaṇaṃ caiva Mn_2.173c
brahmaṇy evāvatiṣṭhate Mn_6.81d
brahmaṇyo dānaśīlaḥ syāt K_001c
brahmatejomayaṃ daṇḍam Mn_7.14c
brahmadānaṃ viśiṣyate Mn_4.233[234M]b
brahmadāyaharaṃ pituḥ Mn_3.3b
brahmadeyātmasantāno Mn_3.185[175M]c
brahmado brahmasārṣṭitām Mn_4.232[233M]d
brahmadviṭ parivittiś ca Mn_3.154[144M]c
brahmadharmadviṣaḥ sutāḥ Mn_3.41d
brahmanaḥ praṇavaṃ kuryād Mn_2.74a
brahmabhūtasya tasyāsya Ang_1.114a
brahmabhūtā hi te sadā Mn_5.93[92M]d
brahmabhūyāya kalpate Mn_1.98d
brahmabhūyāya kalpate Mn_12.102d
brahmayajñādikaṃ tathā Ang_1.94d
brahma yas tv ananujñātam Mn_2.116a
brahmalokagatiḥ smṛtā Par_5.24b
brahmalokam atikramya Yj_3.167c
brahmalokam abhīpsataḥ Yj_1.111d
brahmalokam avāpnoti Yj_1.50c
brahmalokamavāpyeha Ang_1.548a
brahmalokam avicyutam Yj_1.212d
brahmalokaṃ vrajaty eva YS182v_4.53a
brahmalokaṃ samaśnute Mn_2.233d
brahmalokāt kathañcana YS99v_90d
brahmalokādayo lokāḥ Ang_1.317a
brahmaloke mahīyate Mn_4.260[261M]d
brahmaloke mahīyate Mn_6.32d
brahmaloke mahīyate K_837d
brahmavarcasakāmasya Mn_2.37a
brahmavarcasam eva ca Mn_4.94d
brahmavarcasam eva ca YS182v_4.58b
brahmavarcasvinaḥ putrā Mn_3.39c
brahmavarcasvinaḥ putrān Yj_1.263a
brahmavādimataṃ bhūyas tv Ang_1.992c
brahmavādiṣu garhitaḥ YS182v_3.23d
brahmavādiṣu garhitaḥ YS78v_37d
brahmavādiṣu garhitāḥ Mn_11.42[41M]d
brahmavāstoṣpatibhyāṃ tu Mn_3.89[79M]c
brahmavidbhirmahābhāgair Ang_1.42c
brahmavidveṣiṇaṃ caiva Ang_1.747c
brahmaviṣṇumaheśvarāḥ Par_1.20b
brahmasattraṃ hi tat smṛtam Mn_2.106b
brahmasattreṇa jīvati Mn_4.9d
brahmasūtrodaṅmukhaḥ Yj_1.16b
brahmasvam apahṛtya ca Yj_3.212b
brahmasvaharaṇonmukham Ang_1.747d
brahmahaṇy aśirāḥ pumān Mn_9.237d
brahmahatyākṛtaṃ pāpaṃ Mn_11.86[85M]c
brahmahatyā dine dine YS182v_3.13d
brahmahatyādibhir martyo Par_12.50(49)a
brahmahatyāpanodāya Mn_11.75[74M]c
brahmahatyāvrataṃ caret Yj_3.254b
brahmahatyāvrataṃ caret Par_12.74(73)d
brahmahatyāvrataṃ caret Ang_1.67d
brahmahatyāvrataṃ vāpi Yj_3.266c
brahmahatyāśatādhikam Nar_1516.30d
brahmahatyāsamaṃ jñeyam Yj_3.228c
brahmahatyāsurāpāna- K_093a
brahmahatyā surāpānaṃ Mn_11.54[53M]a
brahmahatyāṃ vyapohati Mn_11.81[80M]d
brahmahatyāṃ vyapohati Par_12.71(70)b
brahmahā kṣayarogitvaṃ Mn_11.49[48M]c
brahmahā kṣayarogī syāt Yj_3.209a
brahmahā ca surāpaś ca Mn_9.235a
brahmahā ca surāpaś ca YS182v_4.22c
brahmahā tu vimucyate Par_12.74(73)b
brahmahā tv aghamarṣaṇam Yj_3.301b
brahmahā dvādaśa samāḥ Mn_11.72[71M]a
brahmahā dvādaśābdāni Yj_3.243c
brahmahā madyapaḥ stenas Yj_3.227a
brahmahā yonim ṛcchati Mn_12.55d
brahmahā yonim ṛcchati Yj_3.207b
brahmahā svarṇahārī ca Ang_2,7.8a
brahmāñjalikṛto 'dhyāpyo Mn_2.70c
brahmātraiva hi kāraṇam Mn_11.84[83M]d
brahmādyāḥ samudāhṛtāḥ Mn_1.50b
brahmādhāne ca vājinam Mn_8.209b
brahmādhigamikaṃ tapaḥ Mn_2.164d
brahmādhītya punaḥ svapet Mn_4.99d
brahmābhyāsena cājasram Mn_4.149c
brahmābhyeti paraṃ padam Mn_12.125d
brahmābhyeti sanātanam Mn_6.79d
brahmārambhe 'vasāne ca Mn_2.71a
brahmāvartaṃ pracakṣate Mn_2.17d
brahmāvartād anantaraḥ Mn_2.19d
brahmā viśvasṛjo dharmo Mn_12.50a
brahmāṣṭakapaurṇamāsyau Mn_4.114c
brahmā sarvalokapitāmahaḥ Mn_1.9d
brahmāhutihutaṃ puṇyam Mn_2.106c
brahmecārī yatiścāpi Ang_2,9.9a
brahmaiva saṃniyantṛ syāt Mn_9.320c
brahmaivābhyasyate punaḥ Mn_4.149b
brahmojjhatā vedanindā Mn_11.56[55M]a
brahmodyāś ca kathāḥ kuryāt Mn_3.231[221M]c
brāhmaṇakṣattriyaviśāṃ YS182v_4.34a
brāhmaṇakṣatriyaviśas Yj_1.39c
brāhmaṇakṣatriyaviśāṃ Mn_9.155a
brāhmaṇakṣatriyaviśāṃ Yj_1.30c
brāhmaṇakṣatriyaviśāṃ Yj_1.57c
brāhmaṇakṣatriyaviśāṃ Nar_12.4a
brāhmaṇakṣatriyābhyāṃ tu Mn_8.276a
brāhmaṇatvasya mūlake Ang_1.64d
brāhmaṇatvaṃ ca gacchati Par_12.8d
brāhmaṇatvaṃ vidhīyate Ang_2,4.9d
brāhmaṇaprātiveśyānām Yj_2.263c
brāhmaṇaś cet kṛṣiṃ kuryāt Par_2.8a
brāhmaṇaś caiti śūdratām Mn_10.65b
brāhmaṇaś caiva rājā ca Nar_1516.21c
brāhmaṇaś caiva rājā ca Nar_18.40a
brāhmaṇastatra kāraṇam Ang_2,12.9d
brāhmaṇas tapasaiva tu Mn_11.100[99M]d
brāhmaṇas tu tayoḥ pitā Mn_2.135d
brāhmaṇas tu parikṣīṇaḥ Yj_2.43c
brāhmaṇas tu bhavec chūdraḥ Par_12.39(38)c
brāhmaṇastu vamedyadi Ang_1.950d
brāhmaṇas tu śunā daṣṭo YS182v_1.2a
brāhmaṇas tu surāpasya Mn_11.149[148M]a
brāhmaṇas tv anadhīyānas Par_8.16c
brāhmaṇas tv anayaṃ gataḥ Mn_10.102b
brāhmaṇasya caturvidhaḥ Mn_6.97b
brāhmaṇasya catuḥṣaṣṭiḥ Mn_8.338a
brāhmaṇasya catuḥṣaṣṭīty Nar_19.59a
brāhmaṇasya tataḥ svayam Par_12.77(76)d
brāhmaṇasya tapo jñānaṃ Mn_11.235[234M]a
brāhmaṇasya tu yad deyaṃ Nar_1.99a
brāhmaṇasya tu vikreyaṃ Nar_1.60a
brāhmaṇasya trilakṣaṇam Nar_1.48b
brāhmaṇasya divaukasaḥ Mn_11.242[241M]b
brāhmaṇasya na vārdhuṣam Nar_1.98d
brāhmaṇasya payo dadhi Nar_1.57b
brāhmaṇasya paritrāṇād Yj_3.244a
brāhmaṇasya pravakṣyāmi Par_12.7a
brāhmaṇasya maladvāre YS78v_7a
brāhmaṇasya mahātmanaḥ Ang_1.614b
brāhmaṇasya mukhe hutam Mn_7.84d
brāhmaṇasya mukhe hutam Ang_2,12.13d
brāhmaṇasya yadā bhuṅkte Par_11.18a
brāhmaṇasya rujaḥ kṛtvā Mn_11.67[66M]a
brāhmaṇasya vidhīyate Mn_2.65b
brāhmaṇasya vidhīyate Mn_8.379b
brāhmaṇasya vidhīyate Nar_1.52b
brāhmaṇasya viśeṣataḥ Mn_12.93b
brāhmaṇasya viśeṣena Mn_11.11[10M]c
brāhmaṇasya vraṇadvāre Par_6.48a
brāhmaṇasya svayaṃbhuvā Mn_8.413d
brāhmaṇasya hi dāsatvān K_717c
brāhmaṇasyānupūrvyeṇa Mn_9.149a
brāhmaṇasyānulomyena Nar_12.5a
brāhmaṇasyāparādhe tu Nar_19.50a
brāhmaṇasyāparādhnuyāt Nar_1516.25b
brāhmaṇasyāparīhāro Nar_18.33a
brāhmaṇasyāsṛg aṅgataḥ Mn_4.167b
brāhmaṇasyaiva karmaitad Mn_2.190a
brāhmaṇasyopanāyanam Mn_2.36b
brāhmaṇasyopanāyanam Yj_1.14b
brāhmaṇasvarṇahārī tu Yj_3.257a
brāhmaṇasvarṇahārī tu Yj_3.303c
brāhmaṇasvaṃ na hartavyaṃ Mn_11.18[17M]a
brāhmaṇaṃ kāryadarśane Mn_8.9d
brāhmaṇaṃ kuśalaṃ pṛcchet Mn_2.127a
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ Mn_1.31c
brāhmaṇaṃ gām athāpi vā Yj_3.245b
brāhmaṇaṃ gṛham āgatam YS182v_3.25b
brāhmaṇaṃ ca bahuśrutam Mn_4.135b
brāhmaṇaṃ tu prakurvīta K_011c
brāhmaṇaṃ tu vivāsayet Mn_8.123d
brāhmaṇaṃ tu vivāsayet Yj_2.82d
brāhmaṇaṃ tu viśeṣataḥ Ang_2,7.2b
brāhmaṇaṃ daśavarṣaṃ tu Mn_2.135a
brāhmaṇaṃ na bṛhaspatiḥ K_718d
brāhmaṇaṃ pariṣicya vai Ang_1.824b
brāhmaṇaṃ bhikṣukaṃ vāpi Mn_3.243[233M]a
brāhmaṇaṃ yo 'vamanyate Par_6.59d
brāhmaṇaṃ vā bahuśrutam Mn_8.350b
brāhmaṇaṃ vedapāragam Mn_3.130[120M]b
brāhmaṇaṃ śāstrapāragam K_063d
brāhmaṇaṃ śrāddhakarmaṇi Ang_1.772b
brāhmaṇaḥ karma vārṣalam Nar_1.53b
brāhmaṇaḥ kāmakārataḥ Mn_11.41[40M]b
brāhmaṇaḥ kāmam aśnīyāc Yj_1.32c
brāhmaṇaḥ kāmalubdho 'pi YS182v_4.46c
brāhmaṇaḥ kṣatriyo vāpi Mn_10.117a
brāhmaṇaḥ kṣatriyo vaiśyas Mn_10.4a
brāhmaṇaḥ kṣatriyo vaiśyaḥ Par_6.30c
brāhmaṇaḥ kṣatriyo vaiśyaḥ Par_11.26a
brāhmaṇaḥ kṣīravikrayāt Mn_10.92d
brāhmaṇaḥ ksatriyo 'pi vā Mn_10.83b
brāhmaṇaḥ patito bhavet YSS_2.57b
brāhmaṇaḥ pātratāṃ yāti Yj_3.332a
brāhmaṇaḥ pracyutaḥ pathaḥ Nar_1.63b
brāhmaṇaḥ pravrajed gṛhāt Mn_6.38d
brāhmaṇaḥ śaṃsitavrataḥ Mn_1.104b
brāhmaṇaḥ śreṣṭhatām eti Mn_4.245[246M]c
brāhmaṇaḥ saptarātreṇa Mn_10.93c
brāhmaṇaḥ sarvadharmavit Yj_2.3d
brāhmaṇaḥ saṃskṛtān dvijān Mn_8.412b
brāhmaṇaḥ sīdati kṣudhā Mn_11.21[20M]d
brāhmaṇaḥ svena karmaṇā Mn_10.81b
brāhmaṇaḥ sve pathi sthitaḥ Mn_10.101b
brāhmaṇā eva ca kṣetraṃ Ang_2,12.10a
brāhmaṇā eva daivatam Ang_2,12.10b
brāhmaṇā jaṅgamaṃ tīrthaṃ Par_6.61c
brāhmaṇāñ śūdrayājakaḥ Mn_3.168[168M]b
brāhmaṇātikrameṇa ca Mn_3.63d
brāhmaṇāt kṣatriyaṃ prati Mn_10.77b
brāhmaṇāt tu yadṛcchayā Mn_10.66b
brāhmaṇādarśanena ca Mn_10.43d
brāhmaṇād ugrakanyāyām Mn_10.15a
brāhmaṇād uttaraṃ sutam Nar_12.112b
brāhmaṇādyāśrayo nityam Mn_9.335c
brāhmaṇād vaiśyakanyāyām Mn_10.8a
brāhmaṇān ātmavān śuciḥ Yj_1.225b
brāhmaṇānām akalpayat Mn_1.88d
brāhmaṇānām akalpayan Mn_5.127[125M]b
brāhmaṇā nāmadhārakāḥ Par_8.3d
brāhmaṇān āśayed dvijaḥ YSS_2.67d
brāhmaṇānāṃ ca kāmyayā Mn_5.27b
brāhmaṇānāṃ ca darśanaiḥ Mn_9.268b
brāhmaṇānāṃ ca saṃnidhau Mn_4.58b
brāhmaṇānāṃ prasādena Par_12.74(73)a
brāhmaṇānāṃ prasādena Ang_1.190c
brāhmaṇānāṃ prasādena Ang_2,5.14c
brāhmaṇānāṃ prasādena Ang_2,12.10c
brāhmaṇānāṃ prasūtau tu Par_3.3c
brāhmaṇānāṃ bhaviṣyati Ang_1.44d
brāhmaṇānāṃ sapiṇḍeṣu Ang_1.304c
brāhmaṇānāṃ samarthā ye Par_8.11c
brāhmaṇānāṃ samūhas tu K_680a
brāhmaṇān upaseveta Nar_18.32a
brāhmaṇānumataś caiva Par_7.11a
brāhmaṇān eva bādhate Mn_10.129d
brāhmaṇān dharmabhikṣukān Mn_11.2b
brāhmaṇān na prakopayet Mn_9.313b
brāhmaṇān nyasya tatra tu Yj_2.185b
brāhmaṇān paryupāsīta Mn_7.37a
brāhmaṇān prati sarvaśaḥ Mn_9.320b
brāhmaṇān bādhamānaṃ tu Mn_9.248a
brāhmaṇān bhojayitvā tu Par_8.41/1a
brāhmaṇān bhojayet paścāc YS182v_4.38c
brāhmaṇān bhojayed dadyād Yj_1.292c
brāhmaṇān bhojayed daśa Par_12.59(58)d
brāhmaṇān vedaguptaye Yj_1.198b
brāhmaṇān vedaviduṣo Mn_11.4c
brāhmaṇā brahmayonisthā Mn_10.74a
brāhmaṇā brahmavādinaḥ Mn_4.91b
brāhmaṇābhyupapattau ca Mn_8.112c
brāhmaṇā mantritāś caiva YS182v_5.8a
brāhmaṇāya ca rājñe ca Mn_9.327c
brāhmaṇāya tu yad dattaṃ Nar_18.46c
brāhmaṇāya pratigraham K_642b
brāhmaṇā yāni bhāṣante Par_6.62c
brāhmaṇāyāvaguryaiva Mn_4.165a
brāhmaṇāyopapādayet Mn_3.96[86M]d
brāhmaṇāyopapādayet Mn_11.76[75M]b
brāhmaṇā rikthabhāginaḥ Mn_9.188b
brāhmaṇārthe gavārthe vā Mn_10.62a
brāhmaṇārthe gavārthe vā Mn_11.79[78M]a
brāhmaṇārthe gavārthe vā Par_8.35a
brāhmaṇārthe vipannānāṃ Par_3.29a
brāhmaṇā liṅginaś caiva Mn_8.407c
brāhmaṇās tadanantaram Mn_3.252[242M]b
brāhmaṇāṃś caiva dhārmikān Mn_7.201[202M]b
brāhmaṇāṃs tān atikramya Par_8.29a
brāhmaṇāḥ kṣatriyā vaiśyāḥ Nar_1.134a
brāhmaṇāḥ paṅktipāvanāḥ Mn_3.186[176M]d
brāhmaṇāḥ pretasūtake Par_3.1d
brāhmaṇāḥ śrāddhasaṃpadaḥ Yj_1.221d
brāhmaṇī kṣattriyā tathā YS182v_3.66b
brāhmaṇī kṣatriyā tathā Par_7.12d
brāhmaṇīgamanena ca Par_1.67b
brāhmaṇī tad dharet kanyā Mn_9.198c
brāhmaṇī tu yadā gacchet Par_10.29c
brāhmaṇī tu yadā gacchet Par_10.34c
brāhmaṇī tu śunā daṣṭā Ang_2,9.15a
brāhmaṇī proṣitaṃ patim Nar_12.98b
brāhmaṇī brāhmaṇī tathā Par_7.11d
brāhmaṇī yatra muhyati Nar_12.116d
brāhmaṇī yā surāṃ pibet Yj_3.256b
brāhmaṇī vaiśyajā tathā Par_7.13d
brāhmaṇī vaiśyinī tathā YS182v_3.67b
brāhmaṇī śūdrajā tathā Par_7.14d
brāhmaṇī śūdrajā tathā YS78v_58b
brāhmaṇī śūdriṇī tathā YS182v_3.68b
brāhmaṇīṃ yady aguptāṃ tu Mn_8.376a
brāhmaṇe dagdhakilbiṣe Ang_2,6.9b
brāhmaṇe devatāḥ sarvāḥ Ang_2,12.14c
brāhmaṇena tu ghātitam Par_4.4d
brāhmaṇena tu saṃskṛtaḥ Par_11.22b
brāhmaṇena tu saṃskṛtaḥ Par_11.24b
brāhmaṇena prayatnataḥ YS99v_68b
brāhmaṇena vipaścitā Mn_7.58b
brāhmaṇena vipaścitā YSS_2.77d
brāhmaṇena viśeṣataḥ Mn_2.225d
brāhmaṇena viśeṣataḥ Par_12.33(32)b
brāhmaṇenānugantavyo Yj_3.26a
brāhmaṇe pratipādayet Mn_9.244d
brāhmaṇebhyaḥ pradāpayet Ang_1.554b
brāhmaṇebhyaḥ prayacchati Nar_18.44b
brāhmaṇebhyo nivedayet Par_6.69b
brāhmaṇe yadi kaṃcana Par_6.19b
brāhmaṇe vamanaṃ yadi Ang_1.957b
brāhmaṇe vānanūcāne Mn_2.242c
brāhmaṇe vratam ādiśet Yj_3.252d
brāhmaṇeṣu kṣamānvitaḥ Mn_7.32d
brāhmaṇeṣu kṣamī snigdheṣv Yj_1.334a
brāhmaṇeṣu cared bhaikṣam Yj_1.29c
brāhmaṇeṣu ca vidvāṃso Mn_1.97a
brāhmaṇeṣv akṣayo nidhiḥ Mn_7.83d
brāhmaṇe sāhasaḥ pūrvaḥ Mn_8.276c
brāhmaṇe svāgatīkṛte Ang_1.779b
brāhmaṇair abhyanujñātaḥ Mn_3.243[233M]c
brāhmaṇair upapāditam Par_6.53b
brāhmaṇair upapāditam Par_10.38d
brāhmaṇairbahmavādibhiḥ Ang_1.1085d
brāhmaṇaiś ca maharṣibhiḥ Mn_11.29[28M]b
brāhmaṇaiḥ śilpibhir yantrair Mn_7.75c
brāhmaṇaiḥ saha nānyathā K_475d
brāhmaṇaiḥ saha pārthivaḥ Mn_8.1b
brāhmaṇaiḥ saha pārthivaḥ Mn_8.391b
brāhmaṇo gaur hutāśanaḥ Nar_18.51b
brāhmaṇo jāyamāno hi Mn_1.99a
brāhmaṇo jñānadurbalaḥ Par_3.45b
brāhmaṇo jñānadurbalaḥ Par_12.56(55)b
brāhmaṇo tv anadhīyānas Mn_3.168[158M]a
brāhmaṇo daivataṃ mahat Mn_9.317b
brāhmaṇo 'dya viśiṣyate Ang_2,12.12d
brāhmaṇo 'narcito vasan Mn_3.100[90M]d
brāhmaṇo nātra saṃśayaḥ Mn_2.87b
brāhmaṇo nāparādhnoti Nar_18.37c
brāhmaṇo nāvasīdati Par_1.38d
brāhmaṇo nityam arcati Mn_3.93[83M]b
brāhmaṇo 'pi nidhiṃ labdhvā Nar_7.7a
brāhmaṇo bailvapālāśau Mn_2.45a
brāhmaṇo brāhmaṇasya tu Ang_2,9.1d
brāhmaṇo brāhmaṇānāṃ tu Ang_2,5.8a
brāhmaṇo brāhmaṇena hi YS182v_3.46b
brāhmaṇo brāhmaṇaiḥ saha Mn_3.210[200M]d
brāhmaṇo madamohitaḥ Mn_11.96[95M]d
brāhmaṇo madamohitaḥ Par_7.7d
brāhmaṇo madamohitaḥ YS182v_3.13b
brāhmaṇo madamohitaḥ YS182v_3.19b
brāhmaṇo madamohitaḥ YS78v_24b
brāhmaṇo mukhaniḥsrutam Ang_1.952d
brāhmaṇo yatra na syāt tu K_067a
brāhmaṇo yāty adhogatim Mn_3.17b
brāhmaṇo yo 'nugacchati Par_3.43b
brāhmaṇo yo 'nugacchati Par_3.44b
brāhmaṇo rakṣitaḥ sadā Nar_19.43d
brāhmaṇo ramate rasāt Nar_1.56b
brāhmaṇo rājasevayā YS182v_4.60d
brāhmaṇo vā bahuśrutaḥ Par_9.53d
brāhmaṇo vā bahuśrutaḥ YS99v_56b
brāhmaṇo vibhave sati Mn_11.38[37M]d
brāhmaṇo vṛttikarśitau Mn_8.411b
brāhmaṇo vedapāragaḥ Mn_9.245d
brāhmaṇo vai pramādataḥ YS182v_3.54b
brāhmaṇo homam anvaham Mn_3.84[74M]d
brāhmaṇyamapi tadvatsyāt Ang_2,4.10c
brāhmaṇyam api tadvad dhi Par_8.19c
brāhmaṇyasūcanāyaivaṃ Ang_1.63a
brāhmaṇyaṃ caiva gādhijaḥ Mn_7.42d
brāhmaṇyaṃ tasya naṣṭaṃ syāt Ang_1.66a
brāhmaṇyaṃ brāhmaṇo jahyāt Nar_18.15a
brāhmaṇyaṃ hi vilupyate YS182v_4.59d
brāhmaṇyā api cāṇḍāla- Nar_12.106a
brāhmaṇyā guptayā saha Mn_8.377b
brāhmaṇyād eva hīyate Mn_3.17d
brāhmaṇyām apy anāryāt tu Mn_10.66c
brāhmaṇyāṃ kṣatriyāt sutaḥ Nar_12.114b
brāhmaṇyāṃ kṣatriyāt sūto Yj_1.93a
brāhmaṇyāṃ śastrapātena K_806b
brāhmaṇyāṃ śūdrataś ca yaḥ YSS_1.36b
brāhmaṇy ekāntaraṃ vaiśyāt Nar_12.115a
brāhmadaivārṣagāndharva- Mn_9.196a
brāhmam ekam ahar jñeyaṃ Mn_1.72c
brāhmas tu prathamas teṣāṃ Nar_12.38c
brāhmasya janmanaḥ kartā Mn_2.150a
brāhmasya tu kṣapāhasya Mn_1.68a
brāhmaṃ tīrthaṃ pracakṣate Mn_2.59b
brāhmaṃ tejaḥ praśāmyati Mn_4.186d
brāhmaṃ tejo 'vakīrṇinaḥ Mn_11.121[120M]d
brāhmaṃ puṇyam ahar viduḥ Mn_1.73b
brāhmaṃ prāptena saṃskāraṃ Mn_7.2a
brāhmādiṣu caturṣv api Yj_2.145b
brāhmādiṣu catuḥṣv āhuḥ Nar_13.9c
brāhmādiṣu vivāheṣu Mn_3.39a
brāhmādiṣu vivāheṣu Nar_12.29a
brāhmādyāḥ samudāhṛtāḥ Nar_12.44b
brāhmān yaunāṃś ca saṃbandhān Mn_2.40c
brāhmī dānena śudhyati YS182v_3.68d
brāhmīputraḥ sukṛtakṛn Mn_3.37c
brāhmīyaṃ kriyate tanuḥ Mn_2.28d
brāhmeṇa vipras tīrthena Mn_2.58a
brāhme dadyād tv alaṃkṛtām Nar_12.40b
brāhme muhūrte cotthāya Yj_1.115a
brāhme muhūrte budhyeta Mn_4.92a
brāhmair yaunaiś ca saṃbandhaiḥ Mn_3.157[147M]c
brāhmo daivas tathaivārṣaḥ Mn_3.21a
brāhmo dharmaḥ prakīrtitaḥ Mn_3.27d
brāhmo vivāha āhūya Yj_1.58a
brāhmyaṃ hutaṃ dvijāgryārcā Mn_3.74[64M]c
brāhmyaṃ hutaṃ prāśitaṃ ca Mn_3.73[63M]c
bruvantu ca bhavanto vai Ang_1.891a
bruvāṇas tv anyathā sabhyas Nar_M3.2c
brūyāt svayaṃ vā sadasi Nar_1.223c
brūyād dveṣeṇa mānavaḥ Mn_8.225b
brūyād dveṣeṇa mānavaḥ Nar_12.34b
brūyān mithyeti tathyaṃ vā K_404c
brūyur astu svadhety ukte Yj_1.245a
brūyus tathā yathākṛtam Nar_19.15d
brūyus te 'bhiratāḥ sma ha Yj_1.252d
brūyus te sākṣyam anyathā Nar_1.172d
brūhi dharmasvarūpajña Par_1.18a
brūhi dharmān aśeṣataḥ Yj_1.1d
brūhi dharmānaśeṣānnaṃ Ang_1.1c
brūhi satyaṃ kave mama Yj_2.104d
brūhīti brāhmaṇaṃ pṛcchet Mn_8.88a
brūhīty uktaś ca na brūyād Mn_8.56a
brūhīt yukto 'pi na brūyāt K_200a
bhaktadatvena tatprade Ang_1.131d
bhaktadātā vikarmiṇām K_832d
bhaktadāsaś ca vijñeyas Nar_5.26a
bhaktadāsaḥ pramucyate Nar_5.34b
bhaktapradātā pratimucyate tu YSS_1.43d
bhaktasyopekṣaṇāt sadyo Nar_5.34a
bhaktaṃ ca saparivyayam Mn_7.127[128M]b
bhaktāni ṣaḍ anaśnatā Mn_11.16[15M]b
bhaktāvakāśadātāraḥ Nar_14.18a
bhaktāvakāśāgnyudaka- Yj_2.276a
bhaktās te rājapūruṣāḥ K_364d
bhaktyā 'bhaktyāthavā punaḥ Ang_1.543d
bhakṣakaṃ santataṃ tarām Ang_1.763b
bhakṣaṇe patitaḥ smṛtaḥ YSS_2.53d
bhakṣaṇe samupasthite Ang_1.239b
bhakṣayantīṃ na kathayet Mn_11.114[113M]c
bhakṣayantīṃ na kathayet Par_8.33c
bhakṣayantīṃ na kathayet Ang_2,11.8c
bhakṣayitvā tu tad grāsam YS99v_8a
bhakṣayitvopaviṣṭānāṃ Yj_2.160a
bhakṣayet trisamā niśi Yj_3.254d
bhakṣayet prītipūrvakam K_913b
bhakṣayed dhimaśailajam Yj_2.111b
bhakṣitaṃ sodayaṃ dāpyaḥ K_597a
bhakṣair vā yadi vā bhojyair Nar_12.66a
bhakṣyabhojyāpaharaṇe Mn_11.165[164M]a
bhakṣyabhojyopadeśaiś ca Mn_9.268a
bhakṣyaṃ bhojyam agarhitam Mn_5.24b
bhakṣyaṃ bhojyaṃ ca vividhaṃ Mn_3.227[217M]a
bhakṣyaṃ snehena pācitam Par_11.13b
bhakṣyāṇāṃ mṛgapakṣiṇām Mn_5.23b
bhakṣyādīni phalānyapi Ang_1.1087d
bhakṣyān pañcanakheṣv āhur Mn_5.18c
bhakṣyābhakṣyam aśeṣataḥ Mn_5.26b
bhakṣyābhakṣyaṃ ca śaucaṃ ca Mn_1.113c
bhakṣyāstilamayāḥ kāryās Ang_1.1098a
bhakṣyāḥ pañcanakhāḥ Yj_1.177a
bhakṣyeṣv api samuddiṣṭān Mn_5.17c
bhagacihnaṃ madyacihnaṃ YSS_2.11a
bhagam indraś ca vāyuś ca Yj_1.282c
bhagavantaṃ pitāmaham Ang_1.588b
bhagavan sarvavarṇānāṃ Mn_1.2a
bhagavān bhūtabhāvanaḥ Ang_1.487d
bhagavānmanurabravīt Ang_2,10.16d
bhagaṃ te varuṇo rājā Yj_1.282a
bhagaṃ bhavati dehi me Yj_1.291b
bhagaṃ saptarṣayo daduḥ Yj_1.282d
bhagaṃ sūryo bṛhaspatiḥ Yj_1.282b
bhagāsthy ekaṃ tathā pṛṣṭhe Yj_3.88a
bhaginī tatsakhī snuṣā Nar_12.72d
bhaginīṃ mātur eva ca YS182v_3.4b
bhaginīṃ svasutāṃ tathā Par_10.9b
bhaginyaś ca nijād aṃśād Yj_2.124c
bhaginyaś ca sanābhayaḥ Mn_9.192d
bhaginyo bāndhavaiḥ sārdhaṃ K_917a
bhagīrathaprārthanayā Ang_1.907a
bhagnaṃ ca dāritaṃ caiva Nar_20.34a
bhagnaṃ tad vyavahāreṇa Mn_8.148c
bhagneṣv avinivartinām Yj_1.325b
bhagno vā grīvapādayoḥ Par_9.38b
bhaṅgākṣepopamardādyaiḥ Nar_14.3c
bhaṅge ca śṛṅgaverābhaṃ K_446c
bhaṅge madhyamasāhasaḥ Yj_2.220d
bhajamānāḥ patanti te Mn_9.200d
bhajerann itare samam Mn_9.156d
bhajerann iti dhāraṇā Mn_9.124d
bhajeran paitṛkaṃ riktham Mn_9.104c
bhajeran bhrātṛbhiḥ sārdham K_885c
bhajeran mātṛkaṃ rikthaṃ Mn_9.192c
bhajeran sarva eva vā Mn_8.208d
bhadrakālyai ca pādataḥ Mn_3.89[79M]b
bhadram ity eva vā vadet Mn_4.139b
bhadraṃ bhadram iti brūyād Mn_4.139a
bhadrāś cekṣaṇikaiḥ saha Mn_9.258d
bhadrāsanopaviṣṭasya Yj_1.278c
bhayatrāṇāya rakṣārthaṃ K_645a
bhayapatvena bhayape Ang_1.132a
bhayavarjitabhūpena K_748a
bhayavyasanapīḍitāḥ Nar_1.37b
bhayaṃ karoti bhedaṃ vā K_205a
bhayaṃ nāsti kutaś cana Mn_6.40d
bhayaṃ hitvā ca bhūtānām Yj_3.61c
bhayād ajñānato 'pi vā Par_6.56d
bhayādabhyuttaretkaścid Ang_2,7.4a
bhayād dvau madhyamau daṇḍau Mn_8.120c
bhayād bhogāya kalpante Mn_7.15c
bhayād vā pātayate yas tv Nar_20.21a
bhayārtaṃ brāhmaṇaṃ kvacit Ang_2,7.4b
bhayopadhābhiś citrābhir Nar_19.15c
bharaṇam cāsya kurvīran Nar_13.25a
bharaṇe ca sa īśvaraḥ Nar_13.27d
bharaṇyaṃ munivanditaḥ Ang_1.526d
bharaṇyāṃ gayapañcakam Ang_1.706d
bharadvājaḥ kṣudhārtas tu Mn_10.107a
bhartari putraṃ vijānanti Mn_9.32a
bhartavyāḥ sādhuvṛttayaḥ Yj_2.142b
bhartavyāḥ syur niraṃśakāḥ Yj_2.140d
bhartavyāḥ syuḥ kule caite Nar_13.21c
bhartā caiva caret kṛcchraṃ Par_10.33c
bhartā tat sarvam ādatte Mn_7.95[96M]c
bhartā yady anumanyate Nar_1.23b
bhartā rakṣati yauvane Mn_9.3b
bhartā rakṣati yauvane Nar_13.31b
bhartāram ativartate Mn_5.161[159M]b
bhartāramanugacchati Ang_1.984b
bhartāramanugacchantī Ang_1.989a
bhartāraṃ nopasarpati Par_4.14b
bhartāraṃ yānugacchati Par_4.32d
bhartāraṃ yānyam āśritā K_574b
bhartāraṃ yāvamanyate Par_4.16b
bhartāraṃ laṅghayed yā tu Mn_8.371a
bhartāro durbalā api Mn_9.6d
bhartā śrāddhakriyārataḥ Yj_1.121b
bhartur arthe kṛtaṃ yat syād K_578c
bharturekādaśe 'hani Ang_1.991b
bhartur eva tad iṣyate Mn_9.196d
bhartur bhāryā vimucyate Mn_9.46b
bhartur yad duṣkṛtaṃ kiṃ cit Mn_7.94[95M]c
bhartuś ca vadham icchantīṃ Nar_12.92c
bhartuḥ piturvā yadvākyaṃ Ang_1.373c
bhartuḥ pitṛgṛhe 'pi vā K_901b
bhartuḥ pitrādibhiḥ kuryād Ang_1.978c
bhartuḥ pitroḥ sakāśād vā K_900c
bhartuḥ śarīraśuśrūṣāṃ Mn_9.86a
bhartuḥ śarīraṃ śuśrūṣāṃ YS99v_18a
bhartuḥ svāmyaṃ tadā tatra K_904c
bhartṛgāmy aprajāsu ca Nar_13.9b
bhartṛghnyaḥ kāmagādikāḥ Yj_3.6b
bhartṛdāyas tathaiva ca Nar_13.8b
bhartṛdāyaṃ mṛte patyau K_907a
bhartṛbhrātṛpitṛjñāti- Yj_1.82a
bhartṛvākyaṃ puroditam Ang_1.372d
bhartṛṣv etā vikurvate Mn_9.15d
bhartṛhāryadhano hi saḥ Mn_8.417d
bhartrā patnyāstathaiva ca Ang_1.978d
bhartrā putreṇa mātṛkam K_578b
bhartrā putreṇa vā sārdhaṃ K_546a
bhartrā pratiśrutaṃ deyam K_916a
bhartrā prītena yad dattaṃ Nar_1.24a
bhartrā bhāryā tathaiva ca Mn_3.60b
bhartrā vā śvaśureṇa vā Yj_2.115d
bhartrā saha pramītāyāḥ Ang_1.986c
bhartrā sahaiva śuddhiḥ syāt Ang_1.984c
bhartrā sākaṃ hṛdā tayā Ang_1.391d
bharmaṇeyaṃ yataḥ sādhyā Ang_1.454a
bharmaṇo yāni nāmāni Ang_1.452c
bhavacchabdopalakṣitā Yj_1.30b
bhavataḥ pañcakau gaṇau Mn_2.92d
bhavati pretya niṣphalam Mn_3.144[134M]d
bhavati brahmarākṣasaḥ Mn_12.60d
bhavati brahmarākṣasaḥ Yj_3.212d
bhavato mṛgakarkaṭau Ang_1.641b
bhavatpūrvaṃ cared bhaikṣam Mn_2.49a
bhavaty adharmo nṛpater Nar_19.47c
bhavatyapi ca santatam Ang_1.669d
bhavatyapi tathā tyakta- Ang_1.1063a
bhavaty abhimataś ca saḥ Nar_5.42d
bhavaty asya hy arakṣataḥ Mn_8.304d
bhavaty ācāravān nityaṃ Mn_12.126c
bhavaty ūrdhvaṃ phalodayaḥ Mn_3.169[159M]b
bhavaty eko 'pi dūtakaḥ K_353d
bhavaty eko 'pi dharmavit Yj_2.72b
bhavatyeva na sandehas Ang_1.905a
bhavaty eva na saṃśayaḥ YS182v_5.15b
bhavatyeva hi tatpaścāt Ang_1.1008a
bhavane tasya pāpī syāt Par_9.32c
bhavanti ṛṇabhāginaḥ YS182v_3.38d
bhavanti kathayā svarge Ang_1.1019c
bhavanti kila nānyathā Ang_1.333b
bhavanti na tathā pāpaṃ Ang_2,6.3c
bhavanti brahmavādinaḥ Mn_6.39d
bhavanti vratacāriṣu YSS_2.60d
bhavantyapi na saṃdehas Ang_1.417a
bhavanty alpāyuṣas te vai Par_2.15a
bhavanty alpāyuṣas te vai Par_5.25c
bhavanty āyogavīṣv ete Mn_10.35c
bhavanty āryavigarhitāḥ Mn_2.39d
bhavanty uttaravādinaḥ Yj_2.17d
bhavanty uttaravādinaḥ YS182v_5.26b
bhavantyeveti sā śrutiḥ Ang_1.542d
bhavanmadhyaṃ tu rājanyo Mn_2.49c
bhavaṃ yoniśateṣu ca Yj_3.131d
bhavānīvacasā yataḥ Ang_1.591b
bhaviṣyati na saṃśayaḥ Ang_1.364b
bhaviṣyatkāryahetave Ang_1.387d
bhaviṣyatkālakṛtyakam Ang_1.361d
bhavec ca vibhave sati Mn_4.34d
bhavetkilānyathā taddhi Ang_1.845c
bhavet kīṭo 'tha vā kṛmiḥ Yj_3.197d
bhavet kūṭaṃ na cet kartā K_281c
bhavettasmāttathā ' 'caret Ang_1.1071b
bhavet tiryakṣu tāmasaḥ Yj_3.139d
bhavetsūtakamṛtvijām Ang_1.22d
bhaved adhyardham eva ca Nar_20.9b
bhavedapi pratyavāyī Ang_1.257a
bhaved āmaraṇāntikaḥ Mn_9.101b
bhavedeva tadā sadyo Ang_1.103c
bhavedeva na sandehaḥ Ang_1.822a
bhavedeva na sandehaḥ Ang_1.844c
bhavedeva na saṃdehas Ang_1.473c
bhavedeva na saṃdehaḥ Ang_1.313a
bhavedeva na saṃśayaḥ Ang_1.604d
bhavedevaṃ na cānyathā Ang_1.1095b
bhaved eṣāṃ pṛthak pṛthak Nar_13.37d
bhaved daṇḍasya vibhramāt Mn_7.24d
bhaved doṣe tu saṃśayaḥ K_818b
bhaved dharmaḥ parāṅmukhaḥ Par_1.37d
bhaved vai pāpinaḥ kila YS182v_4.28b
bhaven mṛtyur akāmataḥ Par_8.1b
bhaveyureva tasmāttu Ang_1.718a
bhaveyurduḥkhitā ghoraṃ Ang_1.881c
bhaveyurnātra saṃśayaḥ Ang_1.1084d
bhaveyurhi pavitrāṇi Ang_1.171c
bhaveyustatkṣaṇānnanu Ang_1.432b
bhaveyus tasya sākṣiṇaḥ Nar_1.145d
bhaveyustā rajasvalāḥ Ang_1.920d
bhaveyus te 'pi sākṣiṇaḥ K_357d
bhaveyus te 'pi sākṣiṇaḥ Nar_1.132d
bhaveyus te 'pi sākṣiṇaḥ Nar_1.170d
bhaveyuḥ kāryacintakāḥ Yj_2.191b
bhaveyuḥ kila te bhūya Ang_1.528c
bhaveyuḥ te vigarhitāḥ YSS_1.17d
bhaveyuḥ pūjanārthāya Ang_1.864c
bhavo jātisahasreṣu Yj_3.64a
bhavorvāro 'tivardhitaḥ Ang_1.600b
bhasmanā tu bhavec chuddhir Par_6.39a
bhasmanādbhir mṛdā caiva Mn_5.111[110M]c
bhasmanāpi ca liptāṅgaṃ YSS_2.24a
bhasmanā śudhyate kāṃsyaṃ Par_7.2a
bhasmanā śudhyate kāṃsyaṃ Par_7.22c
bhasmanīva hutaṃ dravyaṃ Mn_3.181[171M]c
bhasmapaṅkarajaḥsparśe Yj_2.213a
bhasmādibhiś copaghāto Nar_1516.4c
bhasmādbhiḥ kāṃsyalohānāṃ Yj_1.190c
bhasmāntaṃ sūtakaṃ smṛtam Ang_1.139b
bhasmībhavati dāruvat Mn_4.188d
bhasmībhūteṣu vipreṣu Mn_3.97[87M]c
bhāgadheyaṃ pracakṣate Mn_3.246[236M]d
bhāgaśaḥ prabravīmi te Ang_2,6.6d
bhāgaṃ kṛtvā tad aṣṭadhā K_706b
bhāgaṃ vidyādhanāt tasmāt Nar_13.10c
bhāgaṃ śulkaṃ nṛpo haret Yj_2.261b
bhāgād daśaguṇo bhavet Mn_8.243b
bhāginyaś ca sanābhayaḥ Mn_9.212d
bhāgīrathī phalgunī ca Ang_1.539a
bhāgair gṛhṇanti tat samaiḥ K_838b
bhāgo yavīyasāṃ tatra Mn_9.204c
bhāgo viṃśatim astu yaḥ K_451b
bhāgo viṃśatimas tu yaḥ Nar_20.37b
bhāgyavān panasī naraḥ Ang_1.555b
bhājane mukhaniḥsṛtam Par_11.40b
bhājaneṣu ca tiṣṭhatsu Par_12.43(42)a
bhājaneṣu samāhitaḥ Yj_1.237b
bhājane sapavitrake Yj_1.230b
bhāṇḍapiṇḍavyayoddhāra- K_625a
bhāṇḍapiṇḍavyayoddhāra- Nar_3.04a
bhāṇḍapūrṇāni yānāni Mn_8.405a
bhāṇḍavān yānavāhane Nar_6.8b
bhāṇḍastham antyajānāṃ tu Par_6.30a
bhāṇḍasthaṃ dharaṇīsthaṃ vā YS99v_97c
bhāṇḍasthaṃ dharaṇīsthaṃ vā YSS_1.4c
bhāṇḍasthitam abhojyeṣu Par_11.25a
bhāṇḍaṃ dāpyas tu vāhakaḥ Yj_2.197b
bhāṇḍaṃ vyasanam āgacched Nar_6.10a
bhāṇḍāgāreṣu nikṣipet Yj_1.328b
bhāṇḍāvakāśadāś caiva Mn_9.271c
bhāṇḍe tāmramaye tathā YS99v_74b
bhānuvāre bhaumavāre Ang_1.765c
bhāradvājādikaṃ hatvā Par_6.7c
bhārasārānvavekṣaṇam Nar_3.04b
bhārasārārthavīkṣaṇam K_625b
bhāraḥ praharaṇaṃ tathā Par_9.31b
bhāryayā yat sahāgatam K_880b
bhāryātikramakārī ca K_803a
bhāryātvam upayānti tāḥ Mn_12.69d
bhāryādāsasanābhibhiḥ Yj_1.158b
bhāryā dāsas tathā sutaḥ Nar_5.39b
bhāryā putraś ca dāsaś ca Mn_8.299a
bhāryā putraś ca dāsaś ca Mn_8.416a
bhāryā putraḥ purohitaḥ Mn_8.335b
bhāryā putraḥ svakā tanuḥ Mn_4.184d
bhāryā yatrāgnayo 'pi vā Mn_3.103[93M]d
bhāryāyā vikrayaś caiṣām Yj_3.242c
bhāryāyai pūrvamāriṇyai Mn_5.168[166M]a
bhāryāratiḥ śucir bhṛtya- Yj_1.121a
bhāryā sutā gotraruhā snuṣā vā YSS_1.48a
bhāryāsv anyagatāsu ca Yj_3.25b
bhāryā svā śūdrajanmanaḥ Yj_1.57d
bhāryāṃ pūrvavido viduḥ Mn_9.44b
bhāvaduṣṭaṃ na bhuñjīta Par_6.38a
bhāvanāṃ caiva saṃsthitim Yj_3.104d
bhāvam antargataṃ nṛṇām Mn_8.25b
bhāvayanti tadā taṃ vai Ang_1.1090c
bhāvayantī mahārudraṃ Ang_1.872a
bhāvayet kāryam anyathā K_408d
bhāvas tatra prayojanam Yj_3.133d
bhāvābhāvau ca jagatas Yj_1.308c
bhāvitaṃ cet pramāṇena K_847c
bhāvitaṃ dharmakāraṇāt K_566b
bhāvitāḥ sākṣiṇaḥ sarve K_384c
bhāvite vādinihnave K_338d
bhāvair aniṣṭaiḥ saṃyuktaḥ Yj_3.140c
bhāṣaṇaṃ duṣṭaśikṣaṇam Ang_1.1027d
bhāṣaṇāt piśunair naraiḥ YSS_2.28d
bhāṣate yaḥ sabhāṃ gataḥ Nar_M3.13d
bhāṣādoṣās tūdāhṛtāḥ Nar_M2.8d
bhāṣāntareṇa vā proktam K_176c
bhāṣā pravṛttā na khalu pramāṇam YSS_1.39c
bhāṣābhede tu vatsaram K_703d
bhāṣāyā uttaraṃ yāvat Nar_M2.7a
bhāṣāyāṃ tad api spaṣṭaṃ Nar_M2.14c
bhāṣāś ca vividhā nṛṇāṃ Mn_9.332b
bhāṣiṇaṃ tucchabhāṣakam Ang_1.757d
bhāsaṃ ca hatvā dadyād gām Yj_3.272c
bhāsaḥ kāko 'pi vā bhavet Yj_1.127d
bhāskarasya karaiḥ pūtaṃ Par_12.22(21)a
bhāskarālokanāślīla- Yj_1.33c
bhāsvantaṃ khaśarīriṇam Mn_4.243[244M]d
bhikṣābalipariśrāntaḥ Mn_6.34c
bhikṣām apy udapātraṃ vā Mn_3.96[86M]a
bhikṣārthī kṣutpipāsitaḥ Mn_8.93b
bhikṣārthī kṣutpipāsitaḥ Nar_1.183b
bhikṣārthī grāmam āśrayet Yj_3.58d
bhikṣārthī brahmaghātakaḥ Par_12.68(67)b
bhikṣāśī karma vedayan Yj_3.243b
bhikṣāṃ ca bhikṣave dadyād Mn_3.94[84M]c
bhikṣāṃ dattvā dvijo gṛhī Mn_3.95[85M]d
bhikṣāṃ nityaṃ yatiś caret Mn_6.56d
bhikṣāṃ lipseta karhi cit Mn_6.50d
bhikṣitvā yo 'dhigacchati Mn_11.5b
bhikṣukaṃ tu visarjayet Par_1.50d
bhikṣukā bandinaś caiva Mn_8.360a
bhikṣuke gṛham āgate Par_1.50b
bhikṣukeṇa viśeṣataḥ Yj_3.62b
bhikṣeta bhikṣāṃ prathamaṃ Mn_2.50c
'bhicāro mūlakarma ca Mn_11.63[62M]d
bhittvā gṛhāṃs tu hṛtvā svaṃ YSS_2.22a
bhidyate mukhavarṇo 'sya Nar_1.177a
bhidyante yena mānavaḥ Mn_7.66d
bhidyeran sarvasetavaḥ Mn_7.24b
bhinatty eva ca saṃhatān Mn_7.66b
bhindanty avamatā mantraṃ Mn_7.150[151M]a
bhindyāc caiva taḍāgāni Mn_7.196[197M]a
bhindyāt kumbhaṃ sahāmbhasā Nar_5.40d
bhinnakakṣo yadā bhavet Par_9.37b
bhinnakāye na cettataḥ Ang_1.226d
bhinnakālaṃ tu tad bhṛguḥ K_395d
bhinnakāle tu yat kāryaṃ K_395a
bhinnagotraparigrahaḥ Ang_1.179d
bhinnadaivatake punaḥ Ang_1.1032b
bhinnabhāṇḍeṣu bhojanam Mn_10.52b
bhinnabhinnāḥ prakartavyāḥ Ang_1.698a
bhinnavṛttāsamāvṛtta- Nar_1.164c
bhinnāny aṣṭasahasraśaḥ K_029d
bhinne dagdhe 'thavā chinne Yj_2.91c
bhinne paṇe ca pañcāśat- Yj_2.248a
'bhiśaṃsen mṛṣā param Yj_3.285b
bhiṣaṅ mithyācaran daṇḍyas Yj_2.242a
bhiṣaṅmithyopacāre ca Par_9.46c
bhiṣaje pūyaśoṇitam Mn_3.180[170M]b
bhissayā tāni cācaret Ang_1.278b
bhissayaiva na cānyathā Ang_1.276d
bhītonmattakṛtād ṛte K_465d
bhītopadhikṛtaṃ tathā Nar_1.117d
bhīrutvād yoṣito mṛtyuḥ Nar_20.28c
bhīrūn antarniveśane Mn_7.62d
bhīṣaṇaṃ vā nirodhanam K_205b
bhuktakṣetraṃ labheta saḥ K_767d
bhuktavatsu ca vipreṣu Mn_3.111[101M]c
bhuktavatsv atha vipreṣu Mn_3.116[106M]a
bhuktavān viharec caiva Mn_7.221[225M]a
bhuktasnehānulepane Par_7.33b
bhuktaṃ kṣetraṃ labheta saḥ Nar_11.22d
bhuktaṃ tad vyavahāreṇa Nar_1.72c
bhuktaṃ pūrvais tribhir bhavet Nar_1.81b
bhuktaṃ śūdragṛhe yadi Par_11.20b
bhuktir ebhyo garīyasī K_315d
bhuktir ebhyo garīyasī Nar_1.67d
bhuktir eva tu gurvī syāt K_314c
bhuktir eva viśuddhiḥ syāt Nar_1.78c
bhuktir eva hi gurvī syān K_226c
bhuktir balavatī śāstre K_329a
bhuktiśuddhaṃ sacihnakam K_296b
bhuktis tatra garīyasī Yj_2.28d
bhuktis tasyaiva neṣyate K_324d
bhuktis tu dvividhā proktā K_317a
bhuktis tu sāgamā (?) K_322b
bhuktistyājyā vicakṣaṇaiḥ Ang_1.291d
bhuktiḥ stokāpi yatra no Yj_2.27d
bhuktocchiṣṭaṃ tathā snehaṃ Par_7.32c
bhuktyācāreṇa dharmataḥ K_326b
bhuktyā caiva prasādhayet K_240d
bhuktyā prāptaṃ hi tasya tat K_326d
bhuktyā likhitasākṣibhiḥ K_243d
bhuktvā gatvā ca yoṣitam YS99v_28b
bhuktvā ghrātvā ca yo naraḥ Mn_2.98b
bhuktvā ca pratigṛhya ca Mn_11.175[174M]b
bhuktvā cāndrāyaṇaṃ caret Par_1.51d
bhuktvā cāndrāyaṇaṃ caret Ang_1.960d
bhuktvā cāndrāyaṇaṃ caret Ang_2,9.7d
bhuktvā cānnaṃ vigarhitam Mn_11.253[252M]b
bhuktvā caiṣāṃ striyo gatvā YS99v_34a
bhuktvā copaspṛśet samyag Mn_2.53c
bhuktvāto 'nyatam asyānnam Mn_4.222[223M]a
bhuktvānnaṃ mucyate pāpād Par_12.61(60)c
bhuktvā pūrvaṃ tu tadgṛhe YSS_2.51d
bhuktvā rathyopasarpaṇe Yj_1.196b
bhuktvā rathyopasarpaṇe Par_12.18b
bhuktvārdrapāṇir ambho 'ntar Yj_1.149c
bhuktvā vā mehane kṛte YS99v_6b
bhuktvocchiṣṭaḥ ṣaḍ ācaret YS99v_10d
bhuṅakte vā saṃspṛśeta vā Ang_2,8.19d
bhuṅkte 'jñānād dvijaśreṣṭhaś Par_6.32a
bhuṅkte yam ṛṇikād dhanī K_528b
bhuṅkte śūdrānnameva ca Ang_2,8.2b
bhujiṣyāsu tathaiva ca Yj_2.290b
bhujyamānaṃ parais tūṣṇīṃ Mn_8.147c
bhujyamānaṃ parais tūṣṇīṃ Nar_1.70c
bhujyamānān parair arthān Nar_1.69a
bhuñjate ye dvijādhamāḥ Par_1.56b
bhuñjate hītare janāḥ Mn_1.101d
bhuñjānaś caiva yo vipraḥ Par_6.65c
bhuñjānasya tu viprasya YS99v_4a
bhuñjānaḥ prāpnuyāt grāsaṃ YSS_2.33c
bhuñjānaḥ śrāddhakarmaṇi Ang_1.954b
bhuñjānān anupaśyati Mn_3.176[166M]b
bhuñjāneṣu tu vipreṣu Par_12.42(41)a
bhuñjāno yasya pakvānnaṃ YSS_2.48a
bhuñjāno vardhayet pāpaṃ Ang_2,2.2c
bhuñjāno vā yatas tataḥ Yj_3.41b
bhuñjāno vṛddhim utsṛjet Mn_8.144b
bhuñjāno vṛṣalāśanaṃ YSS_2.9b
bhuñjāno vṛṣalīpateḥ YSS_2.50b
bhuñjāno hi vaded yas tu Par_12.40(39)c
bhuñjīta pitṛsevitam Yj_1.249b
bhuñjīta brāhmaṇaḥ kva cit Mn_4.205[206M]d
bhuñjīta śrāddham arcitaḥ Mn_3.146[136M]b
bhuñjīta saha sarvaiś ca Par_6.36c
bhuñjītāmaraṇāt kṣāntā K_921c
bhuñjītety abravīn manuḥ Mn_3.222[212M]b
bhuñjīyāc chūdrabhojanam Par_11.13d
bhuñjīyātāṃ tataḥ paścād Mn_3.116[106M]c
bhuñjīyāttena tṛptitaḥ Ang_1.1086b
bhuñjīyād yāvakaudanam Par_10.19b
bhuñjīraṃs te ca vāgyatāḥ Mn_3.236[226M]b
bhuñjīraṃs te 'pi vāgyatāḥ Yj_1.239d
bhuvane ye daridrataḥ Ang_1.574b
bhūkaṃpolkānipātane Yj_1.145b
bhūtacchalānusāritvād Nar_M1.24a
bhūtapitramarabrahma- Yj_1.102c
bhūtam apy anupanyastaṃ Yj_2.19c
bhūtam eva prapadyeta Nar_M1.25c
bhūtayajñaṃ ca sarvadā Mn_4.21b
bhūtale brāhmaṇāḥ santaḥ Ang_1.534a
bhūtale yatra kutracit Ang_1.544b
bhūtale yena kenacit Ang_1.623b
bhūtaṃ tattvārthasaṃyuktaṃ Nar_M1.24c
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca Mn_12.97c
bhūtaḥ śuddhim avāpnuyāt Yj_3.248b
bhūtātmanas tapovidye Yj_3.34a
bhūtā dharmapravartakāḥ Yj_3.186d
bhūtānām iha kīrtitam Mn_1.42b
bhūtānāṃ tannivāsitvāt K_017a
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ Mn_1.96a
bhūtāni balikarmaṇā Mn_3.81[71M]d
bhūtānugrahadarśanāt Nar_18.21b
bhūtāny atithayas tathā Mn_3.80[70M]b
bhūtāny atyeti pañca vai Mn_12.90d
bhūtābhūtakṛte kvacit Nar_1.123b
bhūtāvāsam imaṃ tyajet Mn_6.77d
bhūtāviṣṭanṛpadviṣṭa Nar_1.165a
bhūtikāmair narair nityaṃ Mn_3.59c
bhūtikṛtyeṣv abhojayan Mn_8.393b
bhūto dhātuvimūrcchitaḥ Yj_3.75b
bhūdīpāṃś cānnavastrāmbhas- Yj_1.210a
bhūdevā nātra saṃśayaḥ YS182v_4.54b
bhūdhenuharaṇaṃ tathā Yj_3.230b
bhūmāv apy ekakedāre Mn_9.38a
bhūmāv eva samāhitaḥ Mn_3.226[216M]d
bhūmido bhūmim āpnoti Mn_4.230[231M]a
bhūmidoṣo na vidyate Par_6.42d
bhūmirājavaśena vā Yj_2.166b
bhūmivajramaṇīnāṃ ca Mn_11.57[56M]c
bhūmihartā na śudhyati Par_12.52(51)d
bhūmiṃ bhūmiśayāṃś caiva Mn_10.84c
bhūmiṃ likhati pādābhyāṃ Nar_1.176c
bhūmiṃ samanulipya ca Ang_1.958d
bhūmiḥ śudhyati pañcabhiḥ Mn_5.124[122M]d
bhūmer adhipatir hi saḥ Mn_8.39d
bhūmer gandhaṃ tathā ghrāṇaṃ Yj_3.78a
bhūmer daśāhe vikretur K_685a
bhūmer nāstīti nirṇayaḥ K_702d
bhūmeḥ ṣaḍbhāgasaṃjñitāt Nar_18.45b
bhūmau kṛtvā tataḥ śiraḥ Yj_1.289d
bhūmau nidhāya tad grāsaṃ YS99v_7c
bhūmau niveśayet tāvad K_130c
bhūmau viparivarteta Mn_6.22a
bhūmau vivādayet kṣipram K_152c
bhūmau sākṣāt sahasradṛk Nar_18.20b
bhūmau siñcet tato jalam Yj_1.245b
bhūmyantarbhūtale tathā Ang_1.1015d
bhūmyartham aparāṅmukhāḥ Yj_1.324b
bhūya evābhivardhate Mn_2.94d
bhūya evābhivardhate Mn_9.318d
bhūyaś cāsaptamaṃ kulam Yj_1.205d
bhūyaḥ samyak prakurvīta Ang_1.276c
bhūyāṃsi guṇavanti ca Mn_2.137b
bhūyo nindāṃ prakalpayet Nar_19.14d
bhūr gauś cāpy oṣatas tanum Mn_4.189b
bhūr dhārayati satyena Nar_1.194a
bhūrbhuvaḥsuvarāpūrva- Ang_1.794c
bhūr bhuvaḥ svar itīti ca Mn_2.76d
bhūrbhuvaḥsvastrayolokās Ang_2,3.2a
bhūr yā pitāmahopāttā Yj_2.121a
bhūlekhanaṃ sthānahānis K_386c
bhūśuddhir mārjanād dāhāt Yj_1.188a
bhūṣaṇaṃ vāsa eva vā Nar_M2.35b
bhūṣaṇācchādanāśanaiḥ Mn_3.59b
bhūṣaṇācchādanāśanaiḥ Yj_1.82d
bhūstṛṇaṃ śigrukaṃ caiva Mn_6.14c
bhūsvāmī tu smṛto rājā K_016a
bhṛguproktaṃ paṭhan dvijaḥ Mn_12.126b
bhṛguṃ nāradam eva ca Mn_1.35d
bhṛgvagnimaraṇe caiva Par_3.10a
bhṛtakas trividho jñeya Nar_5.20a
bhṛtakādhyāpakaḥ klībaḥ Yj_1.223a
bhṛtakādhyāpako yaś ca Mn_3.156[146M]a
bhṛtakādhyāpanaṃ tathā Yj_3.235b
bhṛtakādhyāpitas tathā Mn_3.156[146M]b
bhṛtako vedavikrayī YS182v_3.37d
bhṛtako vedavikrayī YS78v_33b
bhṛtād adhyayanādānaṃ Yj_3.235a
bhṛtānāṃ vetanasyokto Nar_6.1a
bhṛtāya vetanaṃ dadyāt Nar_6.2a
bhṛtāvaniścitāyāṃ tu K_656a
bhṛtāvaniścitāyāṃ tu Nar_6.3a
bhṛtināśo 'sya cārhati Nar_6.6b
bhṛtim ardhapathe sarvāṃ Yj_2.198c
bhṛtiṣaḍbhāgam ābhāṣya Nar_6.7a
bhṛtihānim avāpnuyāt Nar_6.9b
bhṛtiṃ gṛhītvākurvāṇo Nar_6.5c
bhṛto nārto na kuryād yo Mn_8.215a
bhṛtyā cādhyayanādānam Mn_11.62[61M]c
bhṛtyādīn avanīpatiḥ Nar_18.29b
bhṛtyādhyāpanam eva ca Mn_11.62[61M]b
bhṛtyānām uparodhena Mn_11.10[09M]a
bhṛtyānāṃ ca parigraham Mn_10.124d
bhṛtyānāṃ ca bhṛtiṃ vidyād Mn_9.332a
bhṛtyānāṃ caiva vṛttyartham Mn_5.22c
bhṛtyānāṃ tu viśeṣataḥ Ang_2,8.6b
bhṛtyā bhavanti prāyeṇa Mn_7.123[124M]c
bhṛtyāṃś ca tarpayet śmaśru- Yj_3.46c
bhṛtyebhyo 'nusmaran dharmaṃ Nar_19.49c
bhṛtyeṣu ca cikīrṣitam Mn_7.67d
bhṛtyeṣu viniyojayet Mn_7.226[230M]d
bhṛtyai rakṣya upaskaraḥ Yj_2.193d
bhṛtyaiḥ parivṛto bhuktvā Yj_1.114c
bhṛśadaṇḍaś ca śatruṣu Mn_7.32b
bhṛśam uttrāsya sākṣiṇaḥ Nar_1.182d
bhṛśaṃ na tāḍayed enaṃ Nar_5.13a
bhedakṛc cety asākṣiṇaḥ Nar_1.169d
bhedane madhyamo bhṛguḥ K_781d
bhedayet taṃ na cānyena Nar_1.147c
bhedaṃ caiṣāṃ nṛpo rakṣet Yj_2.192c
bhedāt sarve na sākṣiṇaḥ K_359d
bhedād vipratipattiḥ syād Nar_1.138c
bhede kuḍyāvapātane Yj_2.223b
bhedena kila tatra vai Ang_1.694d
bhedo daṇḍas tathaiva ca Yj_1.346b
bheruṇḍacāṣabhāsāṃś ca Par_6.8a
bheṣajasnehalavaṇa- Yj_2.245a
bheṣajāgnikriyāsu ca Yj_3.283Ad
bheṣajānāṃ ca bhakṣaṇe YS99v_51b
bhaikṣacaryā yathākramam Yj_1.30d
bhaikṣacaryā vratāni ca Mn_11.151[150M]b
bhaikṣahetoḥ parāgāre Nar_18.34c
bhaikṣaṃ cāharahaś caret Mn_2.182d
bhaikṣaṃ dadyāt punar jalam Par_1.53b
bhaikṣaṃ yoṣinmukhaṃ tathā Yj_1.187d
bhaikṣāgnikārye tyaktvā tu Yj_3.281a
bhaikṣāśy ātmaviśuddhyarthaṃ Mn_11.72[71M]c
bhaikṣāhāro viśudhyati Mn_11.257[256M]d
bhaikṣeṇa vartayen nityaṃ Mn_2.188a
bhaikṣeṇa vratino vṛttir Mn_2.188c
bhaikṣe prasakto hi yatir Mn_6.55c
bhaikṣyacaryā vidhīyate Ang_2,9.10d
bhaikṣyacaryā vratāni ca Par_12.3b
bhoktā eva na saṃśayaḥ Ang_2,8.3d
bhoktā karmaphalaṃ dāpyo K_525c
bhoktā ca viṣamopame YSS_2.46d
bhoktā tad dravyam arhati Mn_8.148d
bhoktā tad dhanam arhati Nar_1.72d
bhoktā naṣṭakriyas tasya YSS_2.12c
bhoktum antaḥpuraṃ viśet Mn_7.216[220M]d
bhoktum arhati klṛptāṃśaṃ K_923a
bhoktḥṇāṃ śāstravartmanaḥ Ang_1.849b
bhoktḥṇāṃ samatāṃ yāti Ang_2,8.1c
bhoktḥnanyānnivedayet Ang_1.741b
bhoga eva tu kartavyo K_853c
bhogam anyatra kalpayet K_335d
bhogayogyaṃ dadāti cet K_516b
bhogalābhaḥ prakīrtitaḥ K_500b
bhogas tripuruṣāgataḥ K_328d
bhogaṃ naiva pradāpayet K_888d
bhogaṃ lobhān na cālayet K_325b
bhogāt tatra na siddhiḥ syād K_335c
bhogārūḍhena vādinā K_320b
bhogāṃś ca dadyād viprebhyo Yj_1.315a
bhoginī kāñcanāhvayā Ang_1.452b
bhoginyeva parā smṛtā Ang_1.453d
bhogo yady asti nānyathā Nar_1.119d
bhogyādhiḥ sa tu kathyate K_516d
bhojanas tatphalapradaḥ Yj_2.184d
bhojanasya nirūpaṇam Ang_1.288b
bhojanaṃ naiva kartavyaṃ Ang_1.283a
bhojanaṃ parivarjayet Par_6.67b
bhojanaṃ vihitaṃ tadā Ang_1.967d
bhojanaṃ sūnṛtaṃ vacaḥ Yj_1.109d
bhojanātpiṇḍadānataḥ Ang_1.631b
bhojanānte ca saṃpannaṃ Ang_1.840a
bhojanābhyañjanād dānād Mn_10.91a
bhojanārtham upasthitam Mn_3.243[233M]b
bhojanārthaṃ hi te śaṃsan Mn_3.109[99M]c
bhojaneneti ca trayam Ang_1.963b
bhojanenaiva nānyathā Ang_1.968d
bhojane samupakrānte Ang_1.831c
bhojayitvā dvijottamān YS99v_63b
bhojayecca na doṣakṛt Ang_1.959d
bhojayec ca śanaiḥśanaiḥ Mn_3.233[223M]b
bhojayec cāgatān kāle Yj_1.108c
bhojayet tulyapaṅktau tu YSS_2.27c
bhojayet saha bhāryayā Mn_3.113[103M]d
bhojayet saha bhṛtyais tāv Mn_3.112[102M]c
bhojayet susamṛddho 'pi Mn_3.125[115M]c
bhojayet snātakān dvijaḥ Par_2.5d
bhojayed avicārayan Mn_3.114[104M]d
bhojyaṃ tan manur abravīt Par_11.19d
bhojyaṃ bhavati tatkṣaṇāt Par_6.74b
bhojyānnaḥ pratigṛhyaś ca Nar_5.42c
bhojyānnāḥ nāpitaś caiva Yj_1.166c
bhojyānyetāni nityaśaḥ Ang_2,8.17b
bhojyo viprair na saṃśayaḥ Par_11.23d
bhojyo viprair na saṃśayaḥ Par_11.24d
bhonane chardito yadi Ang_1.969b
bhobhavatpūrvakaṃ tv enam Mn_2.128c
bhobhāva ṛṣibhiḥ smṛtaḥ Mn_2.124d
bhoḥśabdaṃ kīrtayed ante Mn_2.124a
bhaumāni kavakāni ca Mn_6.14b
bhaumāni kavakāni ca Mn_11.155[154M]b
bhaumikais te samā jñeyā Mn_5.142[140M]c
bhramasyandanikādibhiḥ Nar_11.13b
bhraṣṭakriyā prakartavyā Ang_1.1060c
bhraṣṭatyaktapitāpi vā Ang_1.1046b
bhraṣṭaṃ tu duḥsthitaṃ yat syāj Nar_M2.14a
bhraṣṭānāmapi tucchānāṃ Ang_1.138a
bhraṃśadaṇḍam prakalpayet YSS_2.73d
bhrātaraś ca pṛthak kuryur YS182v_5.16a
bhrātaras te 'pi vijñeyā K_893c
bhrātaras tv ardhabhāgikam Yj_2.134b
bhrātaraṃ tanayaṃ gurum Mn_8.275b
bhrātaraṃ pūrvasaṃskṛtaiḥ Nar_13.34d
bhrātaro ye ca saṃsṛṣṭā Mn_9.212c
bhrātā jyeṣṭhaḥ samaḥ pitrā Mn_4.184c
bhrātā putrāś ca kīrtitāḥ K_927d
bhrātā bhātṛvya eva vā K_466b
bhrātā bhrātṛsutaḥ sutaḥ K_469b
bhrātām aprajaḥ preyāt Nar_13.24a
bhrātām avibhaktānām Nar_13.37a
bhrātā vā jananī vātha K_928c
bhrātā vānumate pituḥ Mn_5.151[149M]b
bhrātā vānumate pituḥ Nar_12.20b
bhrātā vyavahito yadi Ang_1.407d
bhrātā śaktaḥ kaniṣṭho vā Nar_13.5c
bhrātā suto dāsabhṛto jano vā YSS_1.48b
bhrātā svo mūrtir ātmanaḥ Mn_2.226d
bhrātur jyeṣṭhasya bhāryā yā Mn_9.57a
bhrātur bhāryopasaṃgrāhyā Mn_2.132a
bhrātur mṛtasya bhāryāyāṃ Mn_3.173[163M]a
bhrātuḥ putro bhavennyūnaḥ Ang_1.405a
bhrātuḥ putro mitraputraḥ YS182v_5.18c
bhrātuḥ sakāśāt pitror vā K_901c
bhrātṛgāmi tu sarvadā K_919d
bhrātṛjeṣu vivāho na Ang_1.359a
bhrātṛjo vākyataḥ pitror Ang_1.126a
bhrātṛjo vā tathāvidhaḥ Ang_1.420d
bhrātṛputreṣu tiṣṭhatsu Ang_1.360a
bhrātṛbhāryāprahārakaḥ Yj_2.232b
bhrātṛbhāryāṃ tathaiva ca Par_10.12d
bhrātṛbhāryāṃ yavīyasaḥ Nar_12.85d
bhrātṛbhis tad vibhaktavyam Nar_13.32c
bhrātṛbhiḥ pūrvasaṃskṛtaiḥ Yj_2.124b
bhrātṛmātṛpitṛprāptaṃ Mn_9.194c
bhrātṛmātṛpitṛprāptaṃ K_894c
bhrātṛmātṛpitṛbhyaś ca Nar_13.8c
bhrātṝṇām atha daṃpatyoḥ Yj_2.52a
bhrātṝṇām avibhaktānāṃ Mn_9.215a
bhrātṝṇām ekajātānām Mn_9.182a
bhrātṝṇāṃ nyāyato bhavet K_856d
bhrātṝṇāṃ pitṛto 'pi vā K_874b
bhrātṝṇāṃ yas tu neheta Mn_9.207a
bhrātrā pitṛvyamātṛbhyāṃ K_846a
bhrātrā putreṇa bhāryayā Mn_4.180b
bhrātrā vā yad ṛṇaṃ kṛtam Nar_1.03b
bhrātre bhaginyai putrāya Ang_1.688c
bhrātḥṇāmagrajanmanām Ang_1.725b
bhrāntacitte calātmani Ang_1.108b
bhrāntiḥ sañjāyate nṛṇām K_284b
bhrāmarī ganḍamālī ca Mn_3.161[151M]a
bhrūṇaghnāvekṣitaṃ caiva Mn_4.208[209M]a
bhrūṇahatyā pitus tasyāḥ YS182v_3.18c
bhrūṇahatyāmavāpnutaḥ Ang_1.372b
bhrūṇahatyāmavāpnuyāt Ang_1.322d
bhrūṇahatyām ṛtāv ṛtau Yj_1.64b
bhreṣaś cen mārgite 'adatte Yj_2.66c
makare viṃśatiḥ smṛtāḥ Ang_1.646b
makāraṃ ca prajāpatiḥ Mn_2.76b
makṣikākīṭadūṣite Yj_1.189b
makṣikākeśadūṣite Par_6.64d
makṣikādyupaghātitaḥ YSS_1.11b
makṣikābhiś ca pātitaiḥ YS99v_62b
makṣikāmūlato yadi Ang_1.173d
makṣikā vipruṣaś chāyā Mn_5.133[131M]a
makṣikāśvopaghātitaḥ YS78v_6b
makṣikaiś copaghātitam YS182v_1.7b
magno vā kūpasaṃkaṭe Par_9.37d
maghāsu ca viśeṣataḥ Yj_1.261d
maghāṃ mūlaṃ ca varjayet Yj_1.80b
maṅgalasnānameva ca Ang_1.668d
maṅgalācārayuktaḥ syāt Mn_4.145a
maṅgalācārayuktānāṃ Mn_4.146a
maṅgalādeśavṛttāś ca Mn_9.258c
maṅgalāni tathā punaḥ Ang_1.669b
maṅgalārthaṃ svastyayanaṃ Mn_5.152[150M]a
maṅgaloddeśavṛttayaḥ Nar_19.3b
maṅgalyaṃ dīrghavarṇāntam Mn_2.33c
maṅgalyaṃ brāhmaṇasya syāt Mn_2.31a
majjāntāṃ juhuyād vāpi Yj_3.247c
majjaikordhvam tu mastake Yj_3.106d
maṇayaḥ padmarāgādyā Nar_M2.34a
maṇikārasvarṇakāra- Ang_1.750c
maṇipāṣāṇapātrāṇīty Par_7.26c
maṇimālo bṛhannālo Ang_1.519c
maṇimuktāpravālānāṃ Mn_9.329a
maṇimuktāpravālānāṃ Mn_11.167[166M]a
maṇimuktāpravālānāṃ K_510a
maṇimuktāpravālāni Mn_12.61a
maṇīnām apavedhe ca Mn_9.286c
maṇḍalasya samāsataḥ Mn_7.156[157M]b
maṇḍalaṃ tasya madhyastha Yj_3.109a
maṇḍalaṃ tāvad antaram Yj_2.106d
maṇḍalaṃ pūjayitvādau Ang_1.778c
maṇḍalātpaścime bhāge Ang_1.779a
maṇḍalānarcanaṃ bhavet Ang_1.1080d
maṇḍalāni śanair vrajet Yj_2.106b
maṇḍalāni samāhitaḥ Nar_20.20b
maṇḍalān maṇḍalāntaram Nar_20.15d
maṇḍūkaṃ bhakṣayitvā tu Par_11.11a
maṇḍūkāṃś ca patatriṇaḥ Yj_3.270b
mataṃ tatraiva lekhayet K_261d
mataṃ me 'mukaputrasya Yj_2.86c
matipūrvam anirdeśyaṃ Mn_11.146[145M]c
matir utpadyate yāvad K_133c
matir notsahate yatra K_135a
matiśuśrūṣayaiva strī K_836a
matulānīṃ snuṣām api Yj_3.232b
mattakruddhāturāṇāṃ ca Mn_4.207[208M]a
mattaṃ rogārtam eva vā Mn_9.78b
mattaḥ pramatta unmattaś Par_9.8c
mattābhiyuktastrībāla- Nar_1.117a
mattenopādhibhītena K_271a
mattonmattakṛtād ṛte K_272d
mattonmattajaḍās tathā K_108d
mattonmattapramattārta- Nar_1.160c
mattonmattāpavarjitam Nar_4.09b
mattonmattābhiśastakāḥ Yj_2.70b
mattonmattārtavyasani- Yj_2.32a
mattonmattārtādhyadhīnair Mn_8.163a
mattonmattena vikrītaṃ K_692a
matpuraḥ proktavānasi Ang_1.576b
matyā jagdhvā pated dvijaḥ Mn_5.19d
matyā bhuktvācaret kṛcchraṃ Mn_4.222[223M]c
matyā 'matyāthavā 'tīvaṃ Ang_1.543c
matsakāśān nibodhata Mn_1.119d
matsyaghātī samāpnuyāt Par_2.8d
matsyaghāto niṣādānāṃ Mn_10.48a
matsyādaḥ sarvamāṃsādas Mn_5.15c
matsyādān viḍvarāhāṃś ca Mn_5.14c
matsyānāṃ āpnuyāc chataṃ YSS_2.52d
matsyānāṃ pakṣiṇāṃ caiva Mn_8.328a
matsyān eva ca sarvaśaḥ Mn_5.14d
matsyān pakvāṃs tathaivāmān Yj_1.287c
matsyāṃś ca kāmato jagdhvā Yj_1.175c
matsyāḥ sarpāḥ sakacchapāḥ Mn_12.42b
madamohagatā nārī Par_10.31c
madādibhiradaṇḍanam Yj_2.214d
madgotraṃ vardhatāṃ deva Ang_1.885c
madyagomāṃsabhaksaṇe YS99v_30b
madyapaś ca dvijaḥ kuryān Par_12.75(74)a
madyapastrīniṣevaṇam Mn_11.66[65M]b
madyapastrīniṣevaṇam Yj_3.239b
madyapastrīvyasanināṃ K_426a
madyapānādinā bhraṣṭaḥ Ang_1.1059c
madyapāsādhuvṛttā ca Mn_9.80a
madyabhāṇḍasthitās tathā Mn_11.147[146M]b
madyam abhyudayeṣv api Mn_9.84b
madyamāṃsarataṃ nityaṃ Par_11.14a
madyamāṃsavivarjitān Par_11.15b
madyaṃ nīliṃ ca lākṣāṃ ca Mn_10.89c
madyaṃ māṃsaṃ surāsavam Mn_11.95[94M]b
madyādīnāṃ tv abhakṣyāṇāṃ YSS_2.52a
madyānām atha sarpiṣām K_511b
madyānām āmiṣasya ca Nar_19.31b
madyānām odanasya ca Mn_8.329b
madyānāṃ madhusarpiṣām Nar_1.95b
madyānugatabhojanam Mn_11.70[69M]b
madyenāplāvyate sakṛt Mn_11.97[96M]b
madyair mūtraiḥ purīṣair vā Mn_5.123a
madrakaṃ prakarīṃ tathā Yj_3.113b
madhukṣīrasamāyuktaṃ K_449a
madhutrayamathāpi vā Ang_1.837d
madhu daṃśaḥ payaḥ kāko Mn_12.62c
madhu daṃśaḥ palaṃ gṛdhro Yj_3.215a
madhunā ca pitṝṃs tathā Yj_1.42d
madhunā payasā caiva Yj_1.41a
madhuparke ca yajñe ca Mn_5.41a
madhuparke ca some ca Par_7.33c
madhuparkeṇa saṃpūjyau Mn_3.120[110M]c
madhu māṃsaṃ kathaṃ cana Mn_11.158[157M]b
madhumāṃsāñjanocchiṣṭa- Yj_1.33a
madhumāṃsāśane kāryaḥ Yj_3.282c
madhu munyannam eva vā Yj_1.260b
madhuraḥ san raso 'pi na Yj_3.142b
madhu lākṣā ca barhiṣaḥ Yj_3.37b
madhu vātā iti tryṛcam Yj_1.239b
madhuvātādikaṃ mukter Ang_1.1076c
madhūkaiḥ sumanoramaiḥ Ang_1.546b
madhyacchinnā yadā cūḍā Ang_1.58a
madhyadeśaḥ prakīrtitaḥ Mn_2.21d
madhyabhāgaprapīḍitam Ang_1.280d
madhyamas tu kṛṣīvalaḥ Nar_5.21b
madhyamas tu śaro grāhyaḥ Nar_20.26a
madhyamasya tu śāstrajñair Nar_14.6c
madhyamasya pracāraṃ ca Mn_7.155[156M]a
madhyamaṃ kṣatriyaṃ vaiśyaṃ Yj_2.296c
madhyamaṃ tu tataḥ piṇḍam Mn_3.262[252M]c
madhyamaṃ daṇḍam āpnoti YSS_2.59c
madhyamaṃ sāhasaṃ goṣu Nar_12.75c
madhyamaṃ sāhasaṃ smṛtam Nar_14.4d
madhyamaḥ pañca vijñeyaḥ Mn_8.138c
madhyamā tāmasī gatiḥ Mn_12.43d
madhyamā rājasī gatiḥ Mn_12.46d
madhyame karmaṇī hitvā Nar_1.54c
madhyame dviśatāvaraḥ K_101b
madhyameṣu ca madhyamā Ang_2,4.7b
madhyamo jātipūgānāṃ Yj_2.211c
madhyamo dviśatāvaraḥ Nar_19.37d
madhyamo madhyamapaśuṃ Nar_19.36c
madhyamo mūlyam eva ca Yj_2.226b
madhyasthaś caiva doṣabhāk K_651d
madhyasthasthāpitaṃ cet syād Yj_2.44c
madhyasthaṃ praharadvayam Par_12.27(26)b
madhyastho yavasaṃ gavām Yj_3.299b
madhyaṃdine 'rdharātre ca Mn_4.131a
madhyaṃdine 'rdharātre vā Mn_7.151[152M]a
madhyaṃ vrīhiyavā api Nar_14.14d
madhyānāṃ pañcakaṃ śatam Nar_9.14b
madhyāhne ca tathā raudrīṃ YS182v_4.50c
madhyāhne na tu saṃgave Ang_1.283d
madhyāhne saṃgave vāpi Ang_1.253c
madhye gulmam adhiṣṭhitam Mn_7.114[115M]b
madhye ca vṛṣalīpatim YS182v_3.16b
madhye tu vṛṣalīpatim YS78v_35b
madhye pañcapalā vṛddhiḥ Yj_2.179c
madhye vyoma diśaś cāṣṭāv Mn_1.13c
madhye śākuṭakādīni Ang_1.529a
madhyo daṇḍo vraṇodbhede Yj_2.219c
madhv athābhayadakṣiṇām Mn_4.247[248M]d
madhvāpāto viṣāsvādaḥ Mn_11.9[08M]c
manavastu caturdaśa Ang_1.610b
manavo bhūritejasaḥ Mn_1.63b
manaś ca glānim ṛcchati Mn_1.53d
manaś cāvayavaiḥ sūkṣmaiḥ Mn_1.18c
manaścaitanyayukto 'sau Yj_3.81a
manaś caivobhayātmakam Yj_3.92d
manasaś candramā jātaś Yj_3.128a
manasaś cāpy ahaṃkāram Mn_1.14c
manasaḥ satyam ucyate Yj_3.33d
manasaḥ syād alāghavam Mn_11.233[232M]b
manasāniṣṭacintanam Mn_12.5b
manasāpi na kurvīta Ang_1.97a
manasāpi na cintayet Mn_4.109d
manasāpi na cintayet Mn_8.381d
manasā pūrvameva vai Ang_1.580d
manasā saṃnivartayet Mn_4.16d
manasāham api dhyātas Nar_M2.10a
manasīnduṃ diśaḥ śrotre Mn_12.121a
manaske vyādhipīḍite K_156d
manastāpena śudhyeta Par_11.20c
manaḥ karmendriyāṇi ca Yj_3.177b
manaḥ kuryāt tu nānyathā Yj_3.57d
manaḥpūtaṃ samācaret Mn_6.46d
manaḥ sattvastham īśvaram Yj_3.161b
manaḥ satyena śudhyati Mn_5.109[108M]b
manaḥ sadasadātmakam Mn_1.14b
manaḥ sadasadātmakam Mn_1.74d
manaḥ sṛṣṭiṃ vikurute Mn_1.75a
manunā kīrtito guṇaḥ Mn_3.36b
manunā caivam ekena Par_9.51c
manunā coditaṃ purā Ang_2,8.4d
manunā parikīrtitaḥ Mn_2.7b
manum anye prajāpatim Mn_12.123b
manum ekāgram āsīnam Mn_1.1a
manur āha prajāpatiḥ Mn_10.78d
manur āha prajāpatiḥ Nar_1.94d
manuṣya iti bhūmipaḥ Mn_7.8b
manuṣyacittavaicitryāt Nar_M1.60c
manuṣyatvaṃ ca rājasāḥ Mn_12.40b
manuṣyamāraṇe kṣipraṃ Mn_8.296a
manuṣyamāraṇe steye K_094a
manuṣyaviṣaśastrāmbu- Nar_1.58c
manuṣyaviṣaśastrāmbu- Nar_1.168a
manuṣyāṇām api prokto Mn_9.66c
manuṣyāṇāṃ tu kiṃ punaḥ Ang_1.227d
manuṣyāṇāṃ tu haraṇe Mn_11.163[162M]a
manuṣyāṇāṃ paśūnāṃ ca Mn_8.286a
manuṣyāṇāṃ paśūnāṃ ca K_782a
manuṣyāṇāṃ mahāmakhāḥ Yj_1.102d
manuṣyān prati vartate Mn_1.81d
manuṣyāpūpavīrudhaḥ Yj_3.36b
manuṣyāś ca jarāyujāḥ Mn_1.43d
manuṣyās tv anṛtaṃ smṛtam Nar_1.196b
manuṣyeṣv iha janmataḥ Mn_10.42d
manuḥ kalpāntare 'ntare Par_1.21d
manuḥ kātyāyano 'ṅgirāḥ Ang_1.490b
manuḥ svayaṃbhuvo 'bravīt Mn_8.124b
manuḥ svāyaṃbhuvo 'bravīt Mn_6.54d
manuḥ svāyaṃbhuvo 'bravīt Nar_19.43b
mano jñānaṃ tapo jalam Yj_3.31b
mano 'dharme niveśayet Mn_4.171b
manobuddhismṛtīndriyam Yj_3.111b
mano mokṣe niveśayet Mn_6.35b
mano mokṣe niveśayet Mn_6.36d
manor hairaṇyagarbhasya Mn_3.194[184M]a
manovacanakarmabhiḥ Mn_2.236d
manovākkāyakarmajaiḥ Yj_3.131b
manovākkāyakarmajaiḥ Par_12.50(49)b
manovākkāyakarmabhiḥ Yj_1.27d
manovākkāyakarmabhiḥ Yj_1.225d
manovākkāyakarmabhiḥ Yj_2.15b
manovāggehajair nityaṃ Mn_1.104c
manovāgdehasaṃbhavam Mn_12.3b
manovāgdehasaṃyatā Mn_5.166[164M]b
manovāgdehasaṃyatā Mn_9.29b
manovāgdehasaṃyutā Mn_5.165[163M]b
manovāṅgūrtibhir janāḥ Mn_11.241[240M]b
manovāṅgūrtibhir nityaṃ Mn_11.231[230M]c
mano vidyāt pravartakam Mn_12.4d
mantrakāle 'pasārayet Mn_7.149[150M]d
mantrakumbhasahasrakaiḥ Ang_1.1066b
mantrajñair mantribhiś caiva Mn_8.1c
mantrajñaiś caiva mantribhiḥ K_055f
mantratas tu samṛddhāni Mn_3.66a
mantradarśibhir ucyate Mn_3.212[202M]d
mantrapūtaṃ tu yacchrāddham Ang_1.737a
mantramūlaṃ yato rājyaṃ Yj_1.344a
mantrametaṃ śrutīritam Ang_1.809d
mantrayet paramaṃ mantraṃ Mn_7.58c
mantrayet saha mantribhiḥ Mn_7.146[147M]d
mantrayed avibhāvitaḥ Mn_7.147[148M]d
mantrayogakriyāvidām K_428b
mantrayogavidāṃ caiva K_424c
mantravat prāśanaṃ cāsya Mn_2.29c
mantravarjyaṃ na duṣyanti Mn_10.127c
mantrasaṃpūjanārthaṃ tu Mn_3.137[127M]c
mantrasaṃskārakṛt patiḥ Mn_5.153[151M]b
mantraṃ paramamuttamam Ang_1.898d
mantrān japtvā krameṇaivaṃ Ang_1.859c
mantrān sarvānpare sutāḥ Ang_1.461b
mantrābhāve tu sarvatra Ang_1.7c
mantrā vācyāśca bhaktitaḥ Ang_1.831b
mantrāḥ kecana coditāḥ Ang_1.827b
mantrāḥ prākṛtamātṛkāḥ Ang_1.789d
mantriṇo yatra sabhyāś ca K_012a
mantribhir vā samāgataḥ Yj_1.329b
mantrī sahāyas sahavāsyavadhyaḥ YSS_1.42c
mantrair ebhir yathākramam Yj_3.247d
mantrair yasyodito vidhiḥ Mn_2.16b
mantrair homaiś ca śodhayet Mn_11.226[225M]d
mantrais tu saṃskṛtān adyāc Mn_5.36c
mantraiḥ śākalahomīyair Mn_11.256[255M]a
mantroccāraṇakarmaṇi Ang_1.817b
mantroccāraṇamātrataḥ Ang_1.6b
mantropakaraṇavyayān Yj_2.276b
mantrauṣadhiphalair api Yj_3.173b
mandabhaktā balānvitāḥ K_825b
manniyogān mahātmabhiḥ Mn_1.41b
manyate 'nugataṃ paraiḥ Yj_1.274b
manyante tāni devatāḥ Par_6.62d
manyante vai pāpakṛto Mn_8.85a
manyante strīṣu tadvidaḥ Mn_9.61b
manyus taṃ manyum ṛcchati Mn_8.351d
manyetāriṃ yadā rājā Mn_7.173[174M]a
manvatriviṣṇuhārīta- Yj_1.4a
manvantaram ihocyate Mn_1.79d
manvantarāṇy asaṃkhyāni Mn_1.80a
manvantarair yugaprāptyā Yj_3.173a
manvarthe 'pi ca vistṛtām Par_6.1d
manvādayo mahātmānas Ang_1.1108c
manvādiṣu madīyeṣu Ang_1.583c
mama dārāḥ sutāmātyā Yj_3.153a
mama bhartā mameti ca Par_3.35d
mama māstvayamadya vai Ang_1.365d
mamāyam iti yo brūyān Mn_8.35a
mamedam iti yo brūyāt Mn_8.31a
mamedaṃ sarvam uktavān Mn_12.117d
mameyaṃ bhuktapūrveti Nar_12.67c
mayā gṛhītaṃ pūrvaṃ no K_183c
mayā ca sūtakaṃ bhavet YS182v_4.20d
mayādeyam itīdṛśam K_180b
mayā deyaṃ bhaved iti K_185b
mayā proktam idaṃ śāstraṃ YS78v_78c
mayā samyaṅ nirūpitam Ang_1.1010b
mayāsyāsīt tad arpitam Nar_M2.16b
mayā hy amukasūnunā Yj_2.88b
mayi teja iti chāyāṃ Yj_3.279a
mayūrahaṃsabhāsāñ ca YSS_2.6a
mayūre pakṣiṇāmapi Ang_2,10.15d
mayoktaṃ steyakarmaṇi Yj_3.216b
maraṇāc chuddhim ṛcchati Yj_3.253d
marīcaṃ khaṇḍapāṣāṇaiḥ YSS_2.38a
marīcim atryaṅgirasau Mn_1.35a
marīcyādīṃs tv ahaṃ munīn Mn_1.58d
marutaś ca maharṣibhiḥ Mn_11.221[220M]d
maruto vasavo rudrā Par_12.24(23)a
marutkṛtau tu tvadbīja- Ang_1.600c
marudbhya iti tu dvāri Mn_3.88[78M]a
martavyaṃ brahmavādinā Mn_2.113b
martukāmena yā bhartrā K_547a
martyaloke prajāyate Par_9.60b
martyaloko na yāsyati Yj_3.10d
marmaghāto tu yas teṣāṃ K_798c
maryādācihnitaṃ kṣetraṃ K_522a
maryādātikrame sadyo Nar_1516.13a
maryādābhedakaś caiva Mn_9.291c
maryādā yā kṛtā purā Ang_1.389b
maryādāyāḥ prabhede ca Yj_2.155a
maryādā śāstrasaṃmatā Ang_1.636d
maryādaiva mayā kṛtā Ang_1.585d
marṣayed dharmasādhanaḥ Nar_M1.25b
malaṃ hanti divākṛtam Mn_2.102d
malāpakarṣaṇārthāya Ang_1.255a
malā hy ete manuṣyeṣu Nar_1516.15a
malinīkaraṇīyeṣu Mn_11.125[124M]c
malinīkaraṇe tathā Ang_1.168b
malino hi yathā ādarśo Yj_3.141a
malair yad bheditaṃ dagdhaṃ K_312a
mallaś cāntyāvasāyinaḥ YSS_1.32d
mastake kṣitim āropya K_747c
mahataś caiva kilbiṣāt Mn_3.98[88M]d
mahatā tāni cācaret Ang_1.335b
mahatā praṇidhānena K_777c
mahatī devatā hy eṣā Mn_7.8c
mahatī sumahatyapi Ang_1.1040b
mahatīṃ śriyam āpnuyāt Yj_3.327b
mahato 'py enaso māsāt Mn_2.79c
mahat kāryoparodhena Par_6.58a
mahattvaṃ cetsamāgatam Ang_1.40b
mahatyā dīkṣayā karma Ang_1.38a
mahatyāṃ cāmbhasi kṣiptaṃ Ang_2,6.4c
mahatsu kila karmasu Ang_1.335d
mahatsūpasthiteṣveva Ang_1.262c
mahad enaḥ spṛśed enam Nar_12.27c
mahad eno 'nyathā bhavet Yj_1.74b
mahad vā vaikṛtaṃ bhavet Nar_20.44b
maharṣipitṛdevānāṃ Mn_4.257[258M]a
maharṣibhiś ca devaiś ca Mn_8.110a
maharṣimanunā bhṛguḥ Mn_1.60b
maharṣīñ śrūyatām iti Mn_1.4d
maharṣīn ādito daśa Mn_1.34d
maharṣīn mānavo bhṛguḥ Mn_5.3b
maharṣīn mānavo bhṛguḥ Mn_12.2b
maharṣīṃś cāmitaujasaḥ Mn_1.36d
maha[hā]rghaṃ yaḥ prayacchati YS182v_3.23b
mahākulīnam āryaṃ ca Mn_8.395c
mahākṛcchraistaptakṛcchraiḥ Ang_1.1065c
mahāgaṇapateś caiva Yj_1.294c
mahāguṇo 'lpabādhaś ca Nar_11.14c
mahāgurunipātane Ang_1.46b
mahāguruṣu vatsalam Ang_1.589d
mahātṛptyaikahetave Ang_1.472d
mahātmāno mahaujasaḥ Mn_1.61d
mahādavabhṛthāccāpi Ang_1.267a
mahādānaśatādhikam Ang_1.488b
mahādāhakaro 'śvatthaḥ Ang_1.523a
mahādīkṣāgatasyāsya Ang_1.35c
mahādīkṣāmadhyagataṃ Ang_1.35a
mahādoṣavate deyaṃ Nar_20.35c
mahānadīsnānaśataṃ Ang_1.152a
mahānadyupasaṃgame Par_12.59(58)b
mahānadyos tu saṃgame Par_5.2b
mahānarakakākolaṃ Yj_3.223c
mahānarakam eva ca Mn_4.88d
mahān avyaktam eva ca Mn_12.50b
mahānirayaśālmalī Yj_3.222b
mahāniśā tu vijñeyā Par_12.27(26)a
mahān kṣetrajña eva ca Mn_12.14b
mahāntam eva cātmānaṃ Mn_1.15a
mahānti niṣkriyāṇīti Ang_1.490a
mahānti pātakāny āhuḥ Mn_11.54[53M]c
mahānti saha karmabhiḥ Mn_1.18b
mahānty api samṛddhāni Mn_3.6a
mahān doṣo bhavet kālād K_339c
mahān bhavati vā na vā Nar_8.11d
mahānmantrapariṣkṛtaḥ Ang_1.601d
mahān sarvān aśeṣataḥ Mn_12.24d
mahāpakṣe dhaniny ārye Mn_8.179c
mahāpathikasāmudra- Nar_1.161a
mahāparādhāḥ sukrūrāḥ Ang_1.901a
mahāparādhe divyāni Nar_20.3a
mahāparādhe nirdharme Nar_20.45a
mahāpaśūnām eteṣu Yj_2.226c
mahāpaśūnāṃ haraṇe Mn_8.324a
mahāpaśūn stenayato Nar_19.36a
mahāpātakakartāraś YS99v_31a
mahāpātakakartāraś YSS_1.25a
mahāpātakakārakaḥ Par_12.67(66)d
mahāpātakacintāsu Ang_2,4.7c
mahāpātakajān ghorān Yj_3.206a
mahāpātakajāny api Mn_11.245[244M]d
mahāpātakajāny api Yj_3.310d
mahāpātakajair ghorair Yj_3.225a
mahāpātakadūṣitaḥ Yj_1.77d
mahāpātakanāśanam YS99v_72b
mahāpātakayuktānāṃ K_427c
mahāpātakayukteṣu K_431a
mahāpātakayoktrī ca K_772a
mahāpātakasaṃyuktā Ang_2,12.8c
mahāpātakasaṃyuktāḥ YSS_1.2a
mahāpātakasaṃyukto Mn_11.257[256M]a
mahāpātakinaś caiva Mn_11.239[238M]a
mahāpātakinas tv imān Mn_12.54d
mahāpātakinas tv iha Yj_3.206d
mahāpātakināṃ tathā Yj_2.73d
mahāpātakināṃ nṛṇām K_434b
mahāpātakino dhanam Mn_9.243b
mahāpātakino narāḥ Mn_9.235d
mahāpātakino malam Mn_11.107[106M]b
mahāpāpasya karmaṇaḥ Ang_1.187b
mahāpāpopapāpābhyāṃ yo Yj_3.285a
mahābhāgyaṃ pracakṣate Mn_11.244[243M]b
mahābhiyogeṣv etāni Yj_2.95c
mahābhūtādi vṛttaujāḥ Mn_1.6c
mahābhūtāni satyāni Yj_3.149a
mahāmantrasya vaibhavāt Ang_1.901d
mahāmātrāś cikitsakāḥ Mn_9.259b
mahāmālī jīvamālī Ang_1.525a
mahāmṛgaṃ pakṣimṛgaṃ paśuṃ vā YSS_1.50a
mahāmohena vañcakaiḥ Ang_1.210d
mahāyajñakriyā kṣamā Mn_11.245[244M]b
mahāyajñavidhānaṃ ca Mn_1.112c
mahāyajñaiś ca yajñaiś ca Mn_2.28c
mahāyantrapravartanam Mn_11.63[62M]b
mahārudrajapo 'thavā Ang_1.155d
mahārauravabhāginī Ang_1.194b
mahārauravarauravau Mn_4.88b
mahārghaṃ yah prayacchati YS78v_37b
mahālaya iti proktaḥ Ang_1.708c
mahālayatvasya siddhir Ang_1.692c
mahālayaśca panasas Ang_1.477a
mahālayaṣoḍaśatve Ang_1.691a
mahālayaḥ pākṣiko 'yaṃ Ang_1.694a
mahālayānāṃ sarveṣām Ang_1.695c
mahālayā bahuvidhāḥ Ang_1.657c
mahālayāḥ pañcadaśa Ang_1.611c
mahāvarṣā saptatantuḥ Ang_1.596c
mahāvindhyāṭavīmārge Ang_1.559a
mahāvyāhṛtayo 'vyayāḥ Mn_2.81b
mahāvyāhṛtipūrvakam Yj_1.15b
mahāvyāhṛtibhir homaḥ Mn_11.222[221M]a
mahāśuddhā rajasvalāḥ Ang_1.929b
mahāśrāddhaviśeṣakaḥ Ang_1.702d
mahāsāntapanaḥ smṛtaḥ Yj_3.315d
mahāsāhasikādibhiḥ Yj_1.336b
mahiṣīty ucyate bhāryā YS182v_3.17a
mahiṣīty ucyate bhāryā YS78v_36a
mahiṣoṣṭragavāṃ dvau dvau Yj_2.174c
mahiṣoṣṭranipātane Par_6.12b
mahiṣy ajāvikāsu ca Mn_9.48b
mahiṣyuṣṭrīkapīs tathā Par_10.14b
mahiṣyuṣṭrīkharīgāmī tv Par_10.15c
mahīpatīnāṃ nāśaucaṃ Yj_3.27a
mahīṃ spṛṣṭvāgataṃ toyaṃ Par_7.32a
mahokṣaṃ vā mahājaṃ vā Yj_1.109a
mahokṣājāvikuñjarāḥ Nar_11.27b
mahokṣo janayed vatsān Nar_12.57a
mahokṣotsṛṣṭapaśavaḥ Yj_2.163a
mahotsāhaḥ sthūlalakṣaḥ Yj_1.309a
mahodaye tu tatsnāna- Ang_1.182c
maholkānāṃ ca saṃplave Mn_4.103b
mā kṛdhvaṃ viṣamaṃ samam Mn_4.225[226M]b
mā gaṅgāṃ mā kurūn gamaḥ Mn_8.92d
māgadhaḥ tathāyogava Mn_10.26c
māgadhānāṃ vaṇikpathaḥ Mn_10.47d
māgadhāyogavau tadvad Nar_12.114c
māghakṛṣṇāṣṭamī yasyāṃ Ang_1.727a
māghamāse tu pauruṣam YSS_1.26b
māghaśuklasya vā prāpte Mn_4.96c
māṇḍavyo vedavittamaḥ Ang_1.558d
māṇḍavyo vyavahārataḥ Nar_M1.36d
mātaraṃ gurupatnīṃ ca YS182v_3.7a
mātaraṃ gurupatnīṃ ca YS99v_35a
mātaraṃ gurupatnīṃ ca YSS_1.29a
mātaraṃ pitaraṃ jāyāṃ Mn_8.275a
mātaraṃ yadi gacchet tu Par_10.9a
mātaraṃ yo na jānāti Ang_1.1053a
mātaraṃ vā taveti ha Yj_2.205b
mātaraṃ vā svasāraṃ vā Mn_2.50a
mātary api ca vṛttāyāṃ Mn_9.217c
mātāgnir dakṣiṇaḥ smṛtaḥ Mn_2.231b
mātā cec chulkato hṛtā Nar_13.19b
mātā caiva pitā caiva Par_7.6c
mātā caiva pitā caiva YS182v_3.22a
mātā caiva pitā caiva YS78v_23a
mātā tābhyo garīyasī Mn_2.133d
mātā tu tasya śūdrasya YSS_2.63c
mātā dāyam avāpnuyāt Mn_9.217b
mātā pitā vā dadyātāṃ Mn_9.168a
mātāpitṛgurutyāgī Yj_1.224a
mātāpitṛdvijaguru- K_427a
mātāpitṛbhyām utsṛṣṭaṃ Mn_9.171a
mātāpitṛbhyāṃ jāmībhir Mn_4.180a
mātāpitṛvihīno yas Mn_9.177a
mātāpitrorupoṣṭāraṃ Ang_1.749a
mātāpitror guros tathā Mn_3.157[147M]b
mātāpitror yam antikāt Mn_9.174b
mātāpitros tad iṣyate Mn_9.197d
mātāpitros tad iṣyate K_920d
mātāpitros tu satkṛtim YS99v_81b
mātāpitros tu sūtakam Mn_5.62[61M]b
mātā pitros tu sūtakam Par_3.24b
mātāpitroḥ parasya vā Ang_1.875d
mātāpi pitari prete K_851c
mātāpīṣṭe yathā pitā Nar_13.7d
mātā pṛthivyā mūrtis tu Mn_2.226c
mātāpy aṃśaṃ samaṃ haret Yj_2.123d
mātābhāve tu sarveṣāṃ Nar_12.21a
mātā bhuktvā sa daivatam YS99v_80b
mātā bhrātā ca pūrvajaḥ Mn_2.225b
mātāmahasuto mataḥ Yj_2.129d
mātāmahasya tatpatnyā Ang_1.1029c
mātāmahasya tatpatnyāḥ Ang_1.724a
mātāmahaṃ mātulaṃ ca Mn_3.148[138M]a
mātāmahānām apy evaṃ Yj_1.228c
mātāmahānām apy evaṃ Yj_1.243a
mātāmahāya dadyāt sa Nar_13.17c
mātāmaho mātulaś ca Nar_12.20c
mātāmahyā dhanāt kiṃ cit Mn_9.193c
mātā mātṛṣvasā śvaśrūr Nar_12.72a
mātā vā tat pituḥ kramāt K_928d
mātur agre 'dhijananaṃ Mn_2.169a
mātur āptāṃ tu bhrātṛjām Par_10.12b
mātur āptāṃś ca bāndhavān Mn_5.101[100M]d
mātur duhitaraḥ śeṣam Yj_2.117c
mātur duhitaro 'bhāve Nar_13.2c
mātur nivṛtte rajasi Nar_13.3a
mātur yad agre jāyante Yj_1.39a
mātur vā bhaginīṃ nijām Mn_2.50b
mātur vobhayam eva vā Mn_10.59b
mātulatvapitṛvyatva- Ang_1.128a
mātulātithisaṃśritaiḥ Mn_4.179b
mātulādikramātsmṛtam Ang_1.1035b
mātulānī pitṛṣvasā Nar_12.72b
mātulānīṃ sagotrāṃ ca Par_10.13a
mātulāṃś ca pitṛvyāṃś ca Mn_2.130a
mātule pakṣiṇīṃ rātriṃ Mn_5.81[80M]c
mātuś ca bhrātus tanayāṃ Mn_11.171[170M]c
mātustu na sapiṇḍanam Ang_1.997d
mātus tu yautakaṃ yat syāt Mn_9.131a
mātuḥ piṇḍadānataḥ Ang_1.105d
mātuḥ prathamataḥ piṇḍaṃ Mn_9.140a
mātuḥ śrāddhaṃ tataḥ param Ang_1.1033d
mātuḥ śrāddhaṃ pṛthak kuryād Ang_1.663a
mātuḥ sapatnīṃ bhaginīm Yj_3.232c
mātṛkaṃ bhrātṛdattaṃ vā Mn_9.92c
mātṛgotragatāsv api YS99v_37b
mātṛjātyāṃ prasūyante Mn_10.27c
mātṛtaḥ pitṛtas tathā Yj_1.53d
mātṛtaḥ pitṛtaḥ kramāt K_330d
mātṛtvakāryakāraṇe Ang_1.1040a
mātṛtvamapi tattathā Ang_1.117d
mātṛtvamapi tattathā Ang_1.424d
mātṛdoṣavigarhitān Mn_10.6d
mātṛdoṣāt pracakṣate Mn_10.14d
mātṛpitratithibhrātṛ- Yj_1.157a
mātṛvad vṛttim ātiṣṭhen Mn_2.133c
mātṛvargastataḥ param Ang_1.664d
mātṛvarge niyojayet Ang_1.983b
mātṛvargo yatra pūrvaṃ Ang_1.668a
mātṛvarṇā na te proktāḥ YSS_1.38a
mātṛśvasā mātulānī Mn_2.131a
mātṛṣvasṛgame caivam Par_10.10c
mātṛṣvasṛsutāś caiva K_362a
mātṛsvatantrair nṛpasaṃgataiś ca YSS_1.39a
māteva sa piteva saḥ Mn_9.110b
mātmānaṃ pātayiṣyasi Nar_1.201d
mātraṃ bhaktyā japettu vai Ang_1.835d
mātraṃ madvacasā matam Ang_1.580b
mātraṃ samyak samācaret Ang_1.136d
mātrā ca svadhanaṃ dattaṃ Nar_13.7a
mātrā nirhṛtya śāśvatīḥ Mn_7.4d
mātrābhyo nirmito nṛpaḥ Mn_7.5b
mātrā vā yat kuṭumbārthe Nar_1.03c
mātrāsaṅgād vinirgataḥ Mn_6.57d
mātrā svasrā duhitrā vā Mn_2.215a
mātreṇāyamathādhikaḥ Ang_1.439b
mātsyahāriṇakaurabha- Yj_1.258c
mādhuparkikam eva ca Mn_9.206d
mādhūkaṃ saṃprasūyate Mn_10.33b
mādhyaṃdinasya kṛtyasya Ang_1.254a
mānayogaṃ ca jānīyāt Mn_9.330c
mānavasyāsya śāstrasya Mn_12.107c
mānavā dīrghajīvinaḥ Mn_9.246d
mānavān apakāriṇaḥ Mn_11.31[30M]d
mānavāḥ sadya evāhuḥ K_823a
mānavo nācared vrataṃ YSS_2.4b
mānavo vyapakarṣati Mn_11.210[209M]b
mānasaṃ dhaninaṃ kaṭum Ang_1.749d
mānasaṃ manasaivāyam Mn_12.8a
mānasaṃ vācikaṃ caiva YS182v_4.49a
mānasair antyajātitām Mn_12.9d
mānaso brahmalaukikān Yj_3.194b
mānastoketi mantrayet Par_11.34b
mānastoketi śaṃvatī Par_11.35d
mānuṣas tulyate tathā Nar_20.14b
mānuṣaṃ trividhaṃ smṛtam K_220b
mānuṣāṇāṃ hitaṃ dharmaṃ Par_1.2a
mānuṣī daivikī tathā Nar_M2.28b
mānuṣī likhyasākṣyādir K_216e
mānuṣī lekhyasākṣibhyāṃ Nar_M2.28c
mānuṣīṃ tatra gṛhṇīyān K_218c
mānuṣe madhyamaṃ rāja- Yj_2.242c
mānuṣe vidyate kriyā Mn_7.205[206M]d
mānuṣeṣu tu madhyamaḥ Mn_9.284d
mānuṣeṣu viśeṣataḥ Par_10.31b
mānuṣaiś ca ratiṃ vinā YS99v_25b
mānuṣaiś caritaṃ vinā YSS_1.5b
mānuṣyaṃ yat pravartate Mn_7.207Mb
mānuṣye kadalīstambha- Yj_3.8a
mānena tulayā vāpi Yj_2.244a
mānenaiva bhavennūnam Ang_1.635c
mā no dharmo hato 'vadhīt Mn_8.15d
māndhātā vā 'pyalarko vā Ang_1.494a
mānmatho madhurasrāvā Ang_1.515a
mānyaḥ snātaś ca bhūpateḥ Yj_1.117d
mānyāv etau gṛhasthasya Yj_1.111c
mānyau snātakapārthivau Mn_2.139b
mā bhaiṣīr brūhi mānava K_086d
mām ayaṃ mocayiṣyati Nar_1.05d
mām eva svayam āditaḥ Mn_1.58b
māyayā mohayāmāsa Ang_1.215a
māyāyogavidāṃ caiva K_083c
māyāṃ nityaṃ susaṃvṛtaḥ Mn_7.104[105M]d
māyūraṃ khāḍgakaṃ tathā Par_11.42d
mārīcā lokaviśrutāḥ Mn_3.195[185M]d
mārutaṃ puruhūtaṃ ca Mn_11.121[120M]a
mārutārkādisamyogāt Par_8.10c
mārutārkāṃśusaṃyogāj Ang_2,6.10c
mārutārkeṇa śuddhyanti YS78v_52c
mārutārkeṇa śudhyati Par_8.9b
mārutārkeṇa śudhyanti Par_7.34c
mārutenaiva śudhyanti Yj_1.197c
mārute vāti vā bhṛśam Mn_4.122b
mārute vāti vā bhṛśam Mn_11.113[112M]b
mārute vāti vā bhṛśam Par_8.32b
mārute vāti vā bhṛśam Ang_2,11.7b
mārgadānaṃ ca gacchataḥ Nar_18.34b
mārgadvitayam ātmavān Yj_3.197b
mārgaśīrṣe śubhe māsi Mn_7.182[183M]a
mārgaśīrṣe hyamādikam Ang_1.1058b
mārgādānāt tu daṇḍabhāk K_756d
mārgeṇādharṣitaḥ paraiḥ Yj_2.5b
mārgeṇāmitrakarṣaṇaḥ K_060d
mārge punar avasthāpya Nar_1.63c
mārjanaṃ gopradānavat Yj_1.209d
mārjanaṃ prāṇasaṃyamaḥ Yj_1.22b
mārjanaṃ yajñapātrāṇāṃ Mn_5.116[115M]a
mārjanaṃ yajñapātrāṇāṃ Yj_1.185c
mārjanopāñjanair veśma Mn_5.122[121M]c
mārjayanteti mantreṇa Ang_1.853a
mārjayanteti mantreṇa Ang_1.856c
mārjāragodhānakula- Yj_3.270a
mārjāranakulau hatvā Mn_11.131[130M]a
mārjāramakṣikākīṭa- Par_7.31a
mālākāra ivārāme Par_1.62c
māvamaṃsthāḥ svam ātmānaṃ Mn_8.84c
māṣakasya paṇasya ca K_493d
māṣakaṃ tu prakalpayet K_491d
māṣapādo dvipādo vā K_491a
māṣasya ca paṇasya ca Nar_19.66d
māṣaṃ gāṃ dāpayed daṇḍaṃ Nar_11.28a
māṣān aṣṭau tu mahiṣī Yj_2.159a
māṣāvarādyo yaḥ proktaḥ Nar_19.62c
māṣikas tu bhaved daṇḍaḥ Mn_8.298c
māṣo viṃśatibhāgas tu K_493a
māṣo viṃśatibhāgas tu Nar_19.66a
māsatryahārdhamāsikam Yj_2.177b
māsadvayam athāpi vā Par_4.10b
māsam abhyasya pūruṣaḥ YS99v_32b
māsam abhyasya śudhyati Mn_11.254[253M]b
māsamātraṃ parityajet Ang_1.760d
māsamātraṃ prayatnena Ang_1.143c
māsam āsīta bhaikṣabhuk Mn_11.255[254M]d
māsam āsīta saṃyataḥ Yj_3.263b
māsam ekaṃ nirantaram YS182v_3.14b
māsam ekaṃ payovratam Yj_3.289b
māsavṛddhyābhitṛpyanti Yj_1.259c
māsasaṃcayiko 'pi vā Mn_6.18b
māsasya vṛddhiṃ gṛhṇīyād Mn_8.142c
māsaṃ kṛcchraṃ cared vipraś YS182v_1.12c
māsaṃ goṣṭhe payaḥ pītvā Mn_11.194[193M]c
māsaṃ triṃśatsamātīte K_155c
māsaṃ pakṣaṃ tirthi tathā K_124b
māsaṃ māsārdham eva vā Par_6.43b
māsaṃ śodhanam aindavam Mn_11.125[124M]b
māsaṃ samāpnoti parāya dattvā YSS_1.46b
māsātīte dinaṃ bhavet K_154b
māsād vārdhuṣikaḥ śate Mn_8.140d
māsān ekādaśaiva tu Mn_3.270[260M]d
māsāntā nityameva vai Ang_1.614d
māsānte syū rajasvalāḥ Ang_1.936d
māsān vipro 'rdhapañcamān Mn_4.95d
māsārdhaṃ māsam ekaṃ vā Par_4.10a
māsārdhaṃ yāvakaṃ pibet Ang_2,10.8d
māsārdhaṃ vā labheta saḥ K_155b
māsārdhena viśudhyati Par_6.43d
māsārdhena viśudhyati YS99v_26d
māsāśaucaṃ na vidyate Ang_2,9.4b
māsikānnaṃ tu yo 'śnīyād Mn_11.157[156M]a
māsikeṣvaṅgatarpaṇam Ang_1.882b
māsi māsi kṛtāni vai Ang_1.607b
māsi māsi mahīpatiḥ Mn_7.138[139M]d
māsi māsi rajas tasyāḥ Par_7.6a
māsi māsi rajas tasyāḥ YS182v_3.20c
māsi māsi rajas tasyāḥ YS78v_22c
māsi māsi sabandhake Yj_2.37b
māsiśrāddhavidhānena Ang_1.728c
māsi śrāddhaṃ tathā homād Ang_1.104c
māsiśrāddhāni tānyevaṃ Ang_1.607a
māsiśrāddhe pitṛyajñe Ang_1.720c
māsenāśnan haviṣyasya Mn_11.220[219M]c
māsenaivopabhuñjīta Yj_3.324c
māse vāhani vā gate Yj_3.50d
māsau prati yathābalam Mn_7.182[183M]d
mā sma bhūmyanṛtaṃ vadīḥ Mn_8.99d
mā sma bhūmyanṛtaṃ vadīḥ Nar_1.190d
māsy arbudaṃ dvitīye tu Yj_3.75c
māsy ete jātakarma ca Yj_1.11d
māhātmyaṃ ca tathāvidham Ang_1.937d
māhitraṃ śuddhavatyaś ca Mn_11.249[248M]c
māhiṣyeṇa karaṇyāṃ tu Yj_1.95a
māhiṣyograu sutau smṛtau Yj_1.92b
māhendrīṃ vāruṇīñ cāpi YSS_2.17a
māṃ cācintyaparākramaḥ Mn_1.51b
māṃ bhavān anuśāstv iti Mn_11.99[98M]d
māṃsakṣīraudanamadhu- Yj_1.46a
māṃ sa bhakṣayitāmutra Mn_5.55a
māṃsabhettā tu ṣaṇniṣkān Mn_8.284c
māṃsam utpadyate kva cit Mn_5.48b
māṃsam etāvad eva tu Yj_1.287d
māṃsavikrayiṇas tathā Mn_3.152[142M]b
māṃsaśoṇitalepanam Mn_6.76b
māṃsasya madhunaś caiva Mn_8.328c
māṃsasyātaḥ pravakṣyāmi Mn_5.26c
māṃsaṃ gṛdhro vapāṃ madgus Mn_12.63a
māṃsaṃ citrānnam eva ca Yj_1.304d
māṃsaṃ yac cānupaskṛtam Mn_3.257[247M]b
māṃsaṃ vārdhrīṇasasya ca Yj_1.260d
māṃsaṃ śayyāsanaṃ dhānāḥ Yj_1.214c
māṃsāni ca na khāded yas Mn_5.53c
māṃsāśanaṃ ca nāśnīyuḥ Mn_5.73[72M]c
māṃsaikaśaphasīsakān Yj_3.38b
māṃsaudanatilakṣauma- Nar_1.58a
mitabhuk śuddhim āpnuyāt Yj_3.243d
mitabhuṅ niyatendriyaḥ Mn_11.75[74M]d
mitaś ca sammitaś caiva Yj_1.285a
mitradruhaḥ kṛtaghnasya Mn_8.89c
mitradhruk piśunaḥ soma- Yj_1.223c
mitradhrukśaṭhaśauṇḍikāḥ Nar_1.166b
mitradhrug dyūtavṛttiś ca Mn_3.160[150M]c
mitralabdhir varā yataḥ Yj_1.352b
mitrasya cānurodhena Mn_7.166[167M]c
mitrasya caivāpakṛte Mn_7.164[165M]c
mitraṃ hiraṇyaṃ bhūmiṃ vā Mn_7.206[210M]c
mitrāṇy etāḥ prakṛtayo Yj_1.353c
mitrād athāpy amitrād vā Mn_7.207[211M]c
mitrādiṣu prayuñjīta K_953a
mitrāmitrasya cārjanam Mn_12.79d
mitrāya gurave śrāddhaṃ Ang_1.689a
mitrodāsīnaśatravaḥ Mn_7.177[178M]d
mitrodāsīnaśatravaḥ Mn_7.180[181M]b
mitha eva pradātavyo Mn_8.195c
mithaḥ saṃghātakaraṇam Nar_10.5a
mithilāsthaḥ sa yogīndraḥ Yj_1.2a
mitho dāyaḥ kṛto yena Mn_8.195a
mitho bhajetā prasavāt Mn_9.70c
mitho 'lpam api saṃvadet K_474b
mitho vivadatāṃ nṛṇām Mn_8.178b
mitho vivādamānayoḥ Mn_8.109b
mitho vivādamānayoḥ Mn_9.250b
mithyā ca viparītaṃ ca Nar_M2.6a
mithyā caivaikadeśe ca K_189c
mithyā tajjñeyam uttaraṃ K_166d
mithyā tat tu vijānīyād K_167c
mithyā dvir doṣatāṃ vrajet Nar_1516.22d
mithyāpracaratāṃ damaḥ Mn_9.284b
mithyābhiyogino ye syur Nar_M2.37a
mithyābhiyogī dviguṇam Yj_2.11c
mithyābhiyoge daṇḍyaḥ syāt K_278c
mithyābhiyoge daṇḍyaḥ syāt K_380c
mithyābhiśastadoṣaṃ ca Yj_3.284c
mithyābhiśaṃsino doṣo Yj_3.284a
mithyā yāvati vā vadet Mn_8.59b
mithyā vadan parīmāṇaṃ Yj_2.262a
mithyāvādī ca saṃkhyāne Mn_8.400c
mithyā saṃpratipattir vā Nar_M2.4a
mithyaitan nābhijānāmi K_169a
mithyaitan nābhijānāmi Nar_M2.5a
mithyoktau tūttamaḥ smṛtaḥ K_777b
mithyoktau sa catuṣpāt syāt K_245a
mithyoktvā ca parīmāṇaṃ Nar_3.13c
militvaite 'khilānyapi Ang_1.613b
militvaiva pṛthaṅ na tu Ang_1.579b
miśrān piṇḍān yavaiḥ kriyāḥ Yj_1.250d
miśritaṃ tilatailena YSS_2.37a
miśritya saha sādhubhiḥ YSS_2.27b
miśrīkṛtya tato nṛṇāṃ YSS_2.40b
mīnāhimahiṣasya ca Mn_11.68[67M]d
mīmāṃsitvobhayaṃ devāḥ Mn_4.224[225M]c
muktakacchaśikho 'pi vā Par_12.16b
muktakeśaḥ sahāsanaḥ K_099b
muktakeśena dhāvatā Mn_8.314b
muktakeśena dhāvatā Nar_19.53b
muktapūrvaḥ kathaṃcana Yj_3.164d
muktaṃ jñātvā tataḥ snātvā Ang_1.299a
muktaṃ sadyo bhaviṣyati Ang_1.911b
muktāvajrapravālānāṃ K_693c
muktāvajrapravālānāṃ Nar_9.5c
muktāvidrumaśaṅkhādyāḥ Nar_M2.34c
muktidā śruticoditā Ang_1.3d
mukteḥ paścātsakṛcchuciḥ Ang_1.871b
muktvā kālatrayaṃ tu yat K_061b
muktvāgniṃ mṛditavrīhir Yj_2.107a
mukṣāṇaṃ vṛṣabhaṃ tathā K_791b
mukhajā vipruṣo medhyās Yj_1.195a
mukhabāhūrupajjānāṃ Mn_1.87c
mukhabāhūrupajjānāṃ Mn_10.45a
mukhabāhūrupajjāḥ syus Yj_3.126c
mukhabāhūrupādataḥ Mn_1.31b
mukham uktaṃ svayaṃbhuvā Mn_1.92d
mukhaśuddhau hi śuddhiḥ syād Nar_M2.44c
mukhaṃ yonyāṃ ca dṛśyate Yj_1.207b
mukhaṃ viṣṭabhya corasā Yj_3.198d
mukhaṃ vaivarṇyam eti ca Yj_2.13d
mukhān mukhaṃ pariharan Nar_12.81c
mukhena dhamitaṃ bhuṅkte YS182v_3.31c
mukhyakartā na saṃśayaḥ Ang_1.430b
mukhyakartāra īritāḥ Ang_1.467d
mukhyakartrasamīpe 'nyo Ang_1.133c
mukhyakāle ṣoḍaśābda- Ang_1.18a
mukhyato 'nyatra gauṇataḥ Ang_1.124b
mukhyato yasya yadvā syāt Ang_1.128c
mukhyadravyaistilairadbhiḥ Ang_1.1109c
mukhyasnānāni mukhyataḥ Ang_1.171b
mukhyaḥ prokto na cetaraḥ Ang_1.653b
mukhyaḥ syātsuta eva vai Ang_1.445d
mukhyānāṃ caiva ratnānāṃ Mn_8.323c
mukhyānubandhaṃ tyaktvā yaḥ Ang_1.129a
mukhyā paitāmahī bhuktiḥ K_318a
mukhyāmukhyāśca ye matāḥ Ang_1.536b
mukhyo 'yaṃ tadgrahe vidhiḥ Ang_1.403b
mukhyo rājñā pracoditaḥ K_033b
mukhyo sādhāraṇo dharmas Ang_1.297a
mucyate kilbiṣāt tataḥ Mn_11.90[89M]d
mucyate gurutalpagaḥ Mn_11.251[250M]d
mucyate gurutalpagaḥ Yj_3.304b
mucyate goyugaṃ dadat K_731d
mucyate goyugaṃ dadat Nar_5.29b
mucyate tatra kilbiṣāt Par_9.35d
mucyate tulyakarmaṇā Nar_5.32d
mucyate tena pāpena Par_12.8c
mucyate nātra saṃśayaḥ Ang_2,11.9d
mucyate niyutāḥ samāḥ Nar_1.187d
mucyate pātakaiḥ sarvais Mn_11.259[258M]c
mucyate pātakaiḥ sarvaiḥ Mn_11.258[257M]c
mucyate pretalokāt sa YS99v_89c
mucyate brahmahatyāyā Mn_11.79[78M]c
mucyate brahmahatyāyā Par_8.35c
mucyate vaḍavābhṛtaḥ Nar_5.34d
mucyate 'satpratigrahāt Mn_11.194[193M]d
mucyate sarvakilbiṣāt Ang_2,10.7d
mucyate sarvakilbiṣaiḥ Par_12.50(49)d
mucyante kilbiṣāt tataḥ Mn_11.239[238M]d
mucyante ca sabhāsadaḥ Mn_8.19b
mucyante ca sabhāsadaḥ Nar_M3.12b
muñcato daṇḍa uttamaḥ Yj_2.295d
muñjālābhe tu kartavyāḥ Mn_2.43a
muñjopaskaraśūrpāṇāṃ Par_7.29a
muṇḍamuṇḍāpanaṃ smṛtam YS99v_54d
muṇḍo vā jaṭilo vā syād Mn_2.219a
muditā harṣitātīva Ang_1.871c
mudgagodhūmaśākakāḥ Ang_1.535d
mudrayā vāpi kūṭayā K_954b
mudrāśuddhaṃ kriyāśuddhaṃ K_296a
mudrāṃ vā nikṣipet tasmin K_088c
mudritā rājam udrayā K_048d
munayo gṛhamedhinaḥ Yj_3.186b
munipriyo dantaripuḥ Ang_1.527a
munibhiḥ parikīrtitaḥ Par_11.48b
munimāṅgirasaṃ dvijāḥ Ang_1.1b
munimukhyagaṇāvṛtam Par_1.8d
munimukhyaḥ parāśaraḥ Par_1.18d
munir bhāvasamāhitaḥ Mn_6.43d
munir māṃsavivarjanāt Yj_1.181d
munir mūlaphalāśanaḥ Mn_6.25d
munivaktrodgatān dharmān Par_6.35a
munīnām agraṇīr yamaḥ YS99v_1d
munīnām ātmavidyānāṃ Par_8.13a
munīn devāṃś ca pīḍayet Mn_7.29d
munyannaṃ pūrvasaṃcitam Mn_6.15b
munyannānāṃ ca bhojanaiḥ Mn_5.54b
munyannāni ca sarvaśaḥ Mn_3.272[262M]d
munyannāni payaḥ somo Mn_3.257[247M]a
munyannair vividhair medhyaiḥ Mn_6.5a
munyannaiḥ svayam āhṛtaiḥ Mn_6.11b
mumūrṣuśrāvitād ṛte Nar_1.139d
muṣitaḥ śapathaṃ dāpyo K_818c
muṣitaḥ śapathaṃ śāpyo Nar_19.26c
muṣṭiṃ gṛhṇan na duṣyati K_822:2d
muṣṭyā vā nihatā yā gauḥ YS182v_4.10a
muṣṇanty ākramya caiva te Nar_19.4d
musalolūkhalasya ca Mn_5.117[116M]d
musalolūkhalānasām Yj_1.184b
musalolūkhale haret Mn_3.88[78M]d
mūko vāgapahārakaḥ Yj_3.210d
mūḍhagarbhavimocane Par_9.45b
mūḍhagarbhavimocane Ang_2,10.13b
mūtram ekapalaṃ dadyād Par_11.30c
mūtraviṭ ghrāṇakarṇaviṭ Mn_5.135[133M]b
mūtraṃ sthitvā samutsṛjet YSS_2.16d
mūtreṇa mauṇḍyam icchet tu Mn_8.384c
mūtroccārasamutsargaṃ Mn_K4.50[51M]a
mūrkhaḥ paṇḍita eva vā Par_1.40b
mūrkhā dharmam atadvidaḥ Mn_12.115b
mūrkhā dharmam atadvidaḥ Par_8.5b
mūrkhair lubdhaiś ca duṣṭaiś ca K_438e
mūrchitasyātitāḍanaiḥ Ang_1.294b
mūrchitaḥ patito vāpi Par_9.11a
mūrchitaḥ patito vāpi YS99v_46a
mūrtir dharmasya śāśvatī Mn_1.98b
mūrdhany enam avākiret Nar_5.41b
mūrdhāṃsakaṇṭhahṛdayaṃ Yj_3.93c
mūrdhni ceva caturguṇam Ang_2,9.12d
mūrdhni tv aṣṭaguṇaḥ smṛtaḥ K_784d
mūlakarmaṇi cānāpteḥ Mn_9.290c
mūlakaṃ pūrikāpūpāṃs Yj_1.288c
mūlakriyā tu tatra syād K_338c
mūlacchedaṃ na kārayet Par_1.62b
mūlataḥ stambhatastathā Ang_1.529b
mūlapraṇihitāś ca ye Mn_9.269b
mūlam āṭmānaṃ tāṃś ca pīdayet Mn_7.139[140M]d
mūlavyasanavṛttimān Mn_10.38b
mūlasāravivecanam K_052b
mūlaṃ pareṣāṃ cātitṛṣṇayā Mn_7.139[140M]b
mūlaṃ lokābhirakṣaṇe Nar_18.32d
mūlaṃ vāpi samarpayet K_615b
mūlaṃ vā sākṣiṇo vātha K_157c
mūlāṇi ca phalāni ca Mn_6.16d
mūlānayanakālas tu K_615c
mūlāni ca phalāni ca Mn_3.227[217M]b
mūlāny agraṃ karasya ca Yj_1.19b
mūle sarvaṃ samācaret YS99v_53d
mūlyataḥ krayavikraye K_710b
mūlyamātraṃ na saṃśayaḥ K_595d
mūlyam eva pradāpyaḥ syād K_913c
mūlyavṛddhau ca vṛddhimān Yj_2.248d
mūlyaṃ tadādhikaṃ dattvā K_516e
mūlyaṃ tad dviguṇaṃ dāpyo K_689c
mūlyaṃ taddviguṇaṃ dāpyo Nar_8.7c
mūlyaṃ labdhaṃ tu yat kiṃcic K_898c
mūlyāc yac cādhikaṃ bhavet K_870b
mūlyāt tu dviguṇo bhavet Yj_2.257d
mūlyāt triṃśāṃśam āvahet Nar_9.3b
mūlyāt tryaṃśāṃśam āharet K_699b
mūlyāt pañcaguṇo daṇḍaḥ Mn_8.289c
mūlyāt pañcaguṇo damaḥ Nar_19.31d
mūlyāt svalpapradāne 'pi K_712a
mūlyād daṇḍaṃ prakalpayet Mn_8.322d
mūlyād daśaguṇo damaḥ Nar_19.32d
mūlyāṣṭabhāgo hīyeta Nar_9.8a
mūlyena toṣayec cainam Mn_8.144c
mūṣako dhānyahārī syād Yj_3.214a
mūṣikāmāṃsam eva ca Par_11.11b
mūṣikotkaravartmasu YS99v_67b
mṛgagartāśrayāpcarāḥ Mn_7.72b
mṛgapakṣininādāḍhyaṃ Par_1.7a
mṛgapakṣiṣu jāyate Yj_3.135d
mṛgayākṣo divāsvapnaḥ Mn_7.47a
mṛgayā ca yathākramam Mn_7.50b
mṛgarohidvarāhāṇām Par_6.14a
mṛgavyādhānudarśanāt Nar_11.19b
mṛgasya mṛgayuḥ padam Mn_8.44b
mṛgahantur dhanārthinaḥ Mn_5.34b
mṛgāṇāṃ māhiṣaṃ vinā Mn_5.9b
mṛgāśvasūkaroṣṭrāṇāṃ Yj_3.207a
mṛgo yatra svabhāvataḥ Mn_2.23b
mṛgyā dāpyo 'nyathā moṣaṃ Nar_19.23c
mṛccarmapuṣpakutapa- Yj_3.37c
mṛccarmamaṇisūtrāyaḥ- Yj_2.246a
mṛṇinaṃ tyaktavedakam Ang_1.752b
mṛṇmayaṃ vaidalaṃ tathā Mn_6.54b
mṛṇmayānāṃ ca haraṇe Mn_8.327c
mṛṇmaye dahanāc chuddhir Par_7.27c
mṛtakalpahate tathā Yj_2.219d
mṛtakalpaḥ prahārārto Yj_3.248c
mṛtakaṃ ca yadā bhavet YS182v_4.18d
mṛtakena tu jātena YS78v_75a
mṛtaprāyairathāpi vā Ang_1.634b
mṛtabhāryo yatirvarṇī Ang_1.383a
mṛtam udbandhanena ca YSS_1.10b
mṛtam udbandhanena tu YS182v_1.6b
mṛtam udvandhanena ca YS78v_5b
mṛtavastrabhṛtsv nārīṣu Mn_10.35a
mṛtasākṣi pramāṇaṃ tu K_302c
mṛtasūtakapuṣṭāṅgo Par_12.37(36)a
mṛtasya tārakaṃ pūrvaṃ Ang_1.478c
mṛtasya pratyanantare Mn_8.186b
mṛtasya prabhavettathā Ang_1.479d
mṛtasya prabhavettathā Ang_1.480b
mṛtasya striyam eva ca Mn_9.146b
mṛtasyādau tilodakam Ang_1.1106b
mṛtasyaitāni proktāni Ang_1.474a
mṛtasyopaiti yaḥ striyam Nar_1.19b
mṛtaṃ codbandhanādinā YS99v_27b
mṛtaṃ tu yācitaṃ bhaikṣaṃ Mn_4.5c
mṛtaṃ yānugatā nāthaṃ Ang_1.976c
mṛtaṃ śarīram utsṛjya Mn_4.241[242M]a
mṛtaṃ śūdreṇa nāyayet Mn_5.104[103M]b
mṛtaḥ prātyayiko 'pi vā Yj_2.54b
mṛtaḥ śvā cābhijāyate Ang_2,8.8d
mṛtaḥ sa na tu jīvati Mn_7.143[144M]d
mṛtāṅgalagnavikretur Yj_2.303a
mṛtā cenmātṛvargagā Ang_1.401d
mṛtā caiva yadā sā gauḥ YS182v_4.12c
mṛtāntaro 'rthini prete Nar_1.139c
mṛtā yady api sākṣiṇaḥ K_304d
mṛtāyāṃ dattam ādadyāt Yj_2.146c
mṛtāha eva kathito Ang_1.1083a
mṛtāhadivase puṇye Ang_1.542a
mṛtāhaśrāddhamācaret Ang_1.1046d
mṛtāhaśrādvamācaret Ang_1.1068d
mṛtāhastādṛśaḥ kḷptaḥ Ang_1.635a
mṛtāhastveka ucyate Ang_1.661d
mṛtāhasya parityāge Ang_1.150a
mṛtāhaṃ pūrvamācaret Ang_1.1028d
mṛtāhākhyaṃ kathaṃcana Ang_1.634d
mṛtāhānāṃ tadā param Ang_1.1036b
mṛtāhe kevalaṃ smṛtāḥ Ang_1.1081d
mṛtāho 'laṅghanīyaḥ syād Ang_1.632a
mṛtāḥ syuḥ sākṣiṇo yatra Nar_1.118a
mṛte gṛhṇaṃs tu dāpyate K_559d
mṛte golakanāmā tu YSS_1.37c
mṛte jīvati vā patyau Yj_1.75a
mṛte tu svāmini punas Nar_11.18a
mṛte dhanini sākṣiṇaḥ Nar_1.82b
mṛtena pramṛtena vā Mn_4.4b
mṛtena mṛtakaṃ tathā YS99v_76b
mṛtenāpi surāṅganāḥ Par_3.37b
mṛte 'pi tatra sākṣī syāt Nar_1.84c
mṛte pitari kuryus taṃ Yj_2.134a
mṛte pitari taddhanam Nar_13.46b
mṛte pitari pitṛaṃśaṃ K_537c
mṛte bhartari golakaḥ Mn_3.174[164M]d
mṛte bhartari golakaḥ Par_4.23d
mṛte bhartari putras tu Mn_9.4c
mṛte bhartari bhartṛaṃśaṃ K_924a
mṛte bhartari yā nārī Par_4.31a
mṛte bhartari yā prāptān Nar_12.50a
mṛte bhartari yā sādhvī K_837a
mṛte bhartari sāḍhvī strī Mn_5.160[158M]a
mṛte bhartary aputrāyāḥ Nar_13.27a
mṛte vipre na pātakam Yj_3.283Ab
mṛte 'vyakte gate patau Par_10.28d
mṛteṣu ca viśuddhiḥ syāt Nar_6.19c
mṛteṣv aṅkāni darśayet Mn_8.234d
mṛteṣv api ca sākṣiṣu K_305d
mṛteṣv api hi teṣu ca K_287d
mṛteṣv api hi sākṣiṣu Nar_1.120d
mṛtestasya paraṃ proṣya Ang_1.1060a
mṛte 'hani prakartavyaṃ Yj_1.256a
mṛte 'hanyapare 'hni vā Ang_1.986d
mṛto janmādhigacchati Yj_3.138d
mṛto 'medhyena leptavyo YS99v_20c
mṛttikaṃ kālasūtrakam Yj_3.222d
mṛttikāṃ rocanāṃ gandhān Yj_1.279c
mṛttoyaiḥ śudhyate śodhyaṃ Mn_5.108[107M]a
mṛtpiṇḍanavagomaye YS182v_4.9b
mṛtpiṇḍānyeva sādhayet YS182v_4.1d
mṛtpiṇḍe gokulena ca YS78v_66d
mṛtprakṣepeṇa śudhyati Mn_5.125[123M]d
mṛtyudeśasamāsannaṃ Yj_2.281c
mṛtyunā sa viśudhyati Mn_11.103[102M]d
mṛtyum eva ca durjayam Mn_12.80d
mṛtyur viprāñ jighāṃsati Mn_5.4d
mṛtyur viprān jighāṃsati Mn_5.3d
mṛtyuś ca vasati krodhe Mn_7.11c
mṛtyuḥ syāt tadvyatikramāt Nar_18.30d
mṛdaṃ gāṃ daivataṃ vipraṃ Mn_4.39a
mṛdaḥ śuddhim abhīpsatā Mn_5.136[134M]d
mṛdunā dāruṇena vā Par_7.37b
mṛdumadhyottamaṃ kramāt Nar_1516.5b
mṛdurārjavasaṃpannaḥ Ang_2,2.6c
mṛduvāg anahaṃkṛtaḥ Mn_9.335b
mṛduśādvalasaṃsthitān Yj_3.7b
mṛdo bhasmana eva ca Mn_8.327d
mṛdgovipravanaspatīn Yj_1.133d
mṛddaṇḍacakrasaṃyogāt Yj_3.146a
mṛdbhāṇḍaṃ tu visarjayet Par_6.46d
mṛdbhāṇḍāsanakhaṭvāsthi- Nar_14.13a
mṛdbhir abhyuddhṛtair jalaiḥ Yj_1.17b
mṛdvaṅgīm udvahet striyam Mn_3.10d
mṛdvāry ādeyam arthavat Mn_5.134[132M]b
mṛn mano vāry upāñjanam Mn_5.105[104M]b
mṛnmayānāṃ ca bhāṇḍānāṃ Mn_7.132[133M]c
mṛnmayānāṃ tathaiva ca Nar_19.29b
mṛṣyanti ye copapatiṃ Mn_4.217[218M]a
mekṣaṇenānnamādāya Ang_1.809c
mekhalābhramaniṣkāsa- K_752a
mekhalām ajinaṃ daṇḍam Mn_2.64a
mekhalāṃ caiva dhārayet Yj_1.29b
meḍhraś conmādaśukrābhyāṃ K_861c
medasā tarpayed devān Yj_1.44a
medāndhracuñcumadgūnām Mn_10.48c
medo'sṛṅmāṃsamajjāsthi Mn_3.182[172M]c
medhyam eva dhanaṃ prāhus Nar_18.41c
medhyavṛkṣodbhavāny adyāt Mn_6.13c
medhyaṃ bhūmigataṃ jalam Par_10.41b
medhyāmedhyaṃ spṛśanto 'pi Par_7.31c
medhyā vai yoṣito hy ataḥ Yj_1.71d
mene prajāpatir grāhyām Mn_4.248[249M]c
meṣaṃ hatvā ca ṣoḍaśa YSS_2.43d
maitramaudvāhikaṃ caiva Yj_2.118c
maitraṃ prasādhanaṃ snānaṃ Mn_4.152a
maitraḥ sātvata eva ca Mn_10.23d
maitrākṣajyotikaḥ preto Mn_12.72a
maitrāt pūrvaṃ caturguṇam Mn_8.120d
maitreyakaṃ tu vaideho Mn_10.33a
maitro brāhmaṇa ucyate Mn_2.87d
maitro brāhmaṇa ucyate Mn_11.35[34M]b
maitryam audvāhikaṃ caiva Mn_9.206c
maithunaṃ goṣu gatvā tu YSS_2.58c
maithunaṃ tu samāsevya Mn_11.174[173M]a
maithune pretadhūme ca Par_12.1c
maithunyaḥ kāmasaṃbhavaḥ Mn_3.32d
moktavyaś ca na kenacit K_731b
moktavyaḥ pratibhūr bhavet K_532d
moktavyaḥ syād dine dine K_582b
moktā rūpye ca daṇḍyate YSS_2.42d
mokṣamārgaṃ niyacchati Yj_3.115d
mokṣam icchan vrajaty adhaḥ Mn_6.37d
mokṣayet prāṇasaṃśayāt Nar_5.28b
mokṣaṃ saṃnyāsam eva ca Mn_1.114b
mokṣito mahataś carṇāt Nar_5.25a
moghaṃ skanditam ārṣabham Mn_9.50d
moghaṃ syanditam ārṣabham Nar_12.57d
mocayaty enasaḥ pitṝn Mn_3.37d
mocya ādhis tadutpanne Yj_2.64c
'mocyo 'bhijño jito rahaḥ K_941b
modate comayā saha Yj_1.75d
moṣas tasmān na labhyate K_817b
moṣe vaiśodhyakāraṇāt Nar_19.26d
mohajālam apāsyeha Yj_3.119a
moham āyāti kāraṇāt K_004d
mohāc chrāddhena mānavaḥ Mn_3.140[130M]b
mohāt kuryān narādhipaḥ Mn_8.174b
mohātkṛchradvayaṃ caret Ang_1.150b
mohāttadahitaṃ caran Ang_1.365b
mohāt pūrvaṃ tu sāhasam Mn_8.120b
mohāt pramādāt saṅgharṣāt K_775a
mohāt prāṇaparityāge Ang_1.187a
mohādataddinakṛta- Ang_1.273a
mohād dattāni dātṛbhiḥ Mn_3.97[87M]d
mohād bhuñjīta yas tatra Par_11.8a
mohād rājā svarāṣṭraṃ Mn_7.111[112M]a
mohād vā yadi vā śāṭhyād K_193a
mohādvirūḍhamācārya- Ang_2,10.17a
mohecchādveṣakarmajaḥ Yj_3.125d
maukyaṃ vāgapahārakaḥ Mn_11.51[50M]b
mauñjī trivṛt samā ślakṣṇā Mn_2.42a
mauñjīdattamathāpi vā Ang_1.326d
mauñjīdattastu ṣoḍaśa Ang_1.327d
mauñjībandhanacihnitam Mn_2.170b
mauñjīvirahito 'pi vā Ang_1.459b
mauñjīhomena śudhyati YS182v_2.3d
mauñjī homena śudhyati YS99v_30d
mauñjīhomena śudhyati YSS_1.15d
mauñjyantenātiharṣeṇa Ang_1.307a
mauñjyāstvakaraṇe tathā Ang_1.17d
mauñjyāṃ mantraiḥ praveśayet Ang_1.341d
mauḍhyācchrāddheṣu saṃtyajet Ang_1.604b
mauṇḍyaṃ prāṇāntikaṃ daṇḍo Mn_8.379a
mauṇḍyaṃ mūtreṇa cārhati Mn_8.375d
maunavrataṃ samāśritya Par_12.40(39)a
maunāt satyaṃ viśiṣyate Mn_2.83d
maunī sākṣiparājitaḥ Nar_M2.32b
maulavṛddhoddhṛtādayaḥ K_737b
maulāñ śāstravidaḥ śūrāṃl Mn_7.54a
maulānāṃ sīmni sākṣiṇām Mn_8.259b
mriyate prahito yadi Yj_3.283d
mriyate yadi gopaśuḥ Par_9.32b
mriyamāṇo 'py ādadīta na Mn_7.133[134M]a
mriyeta yadi śulkadaḥ Mn_9.97b
mriyetānyataro vāpi Mn_9.211c
mlecchacāṇḍāladasyubhiḥ YS182v_5.5d
mlecchadeśas tv ataḥ paraḥ Mn_2.23d
mlecchavācaś cāryavācaḥ Mn_10.45c
mlecchaśvapākadhūrtānāṃ K_943a
mlecchānāṃ pāpakāriṇām K_433b
mlecchānāṃ pāpakāriṇām K_783b
ya ācāmayataḥ parān Mn_5.142[140M]b
ya āvṛṇoty avitathaṃ Mn_2.144a
ya āhaveṣu vadhyante Yj_1.324a
ya idaṃ dhārayiṣyanti Yj_3.329a
ya idaṃ śrāvayed vidvān Yj_3.333a
ya ete tu gaṇā mukhyāḥ Mn_3.200[190M]a
ya ete 'nye tv abhojyānnāḥ Mn_4.221[222M]a
ya ete 'bhihitāḥ putrāḥ Mn_9.181a
ya ete saṃprakīrtitāḥ Ang_2,5.6d
ya enam evaṃ vindanti Yj_3.192a
ya eva kaścit svadravyaṃ Nar_18.44a
ya eva nṛpater dharmaḥ Yj_1.342a
ya evānudake doṣaḥ Nar_11.16c
yakṣagandharvasiddhaiś ca Par_1.7c
yakṣarakṣaḥpiśācānnaṃ Mn_11.95[94M]a
yakṣarakṣaḥpiśācāṃś ca Mn_1.37a
yakṣmī ca paśupālaś ca Mn_3.154[144M]a
yacca kāryāntaraṃ bhavet Ang_2,3.8b
yac ca kiṃcana vāṅmayam Yj_3.189d
yacca prāṇānna pātayet Ang_2,3.9b
yac ca yasyopakaraṇaṃ Nar_18.12a
yac ca yogavaśena vā K_903b
yac ca lālāhataṃ bhavet Par_6.72d
yac ca vācā praśasyate Mn_5.127[125M]d
yac ca vidyādhanaṃ bhavet Nar_13.6b
yac ca sātiśayaṃ kiṃ cid Mn_9.114c
yacca sānugrahaṃ bhavet Ang_2,3.7b
yac ca syād anumoditam K_544d
yac ca syād anuvarṇitam K_579b
yac cānantyāya kalpate Mn_3.266[256M]b
yac cānyat kiṃ cid īdṛṣam Mn_1.45d
yac cānyat paśusaṃbhavam Mn_8.328d
yac cānyat svayam arjitam K_840b
yac cānyasmai pratiśrutam Yj_2.175d
yac cānyasmai pratiśrutam Nar_4.05d
yac cāsya sukṛtaṃ kiṃ cid Mn_7.95[96M]a
yac caiṣāṃ vṛttyupādānam Nar_10.3c
yac chaktena na yācitam K_291b
yacchato ca satāmapi Ang_2,12.12b
yac chidraṃ yajñakarmaṇi Par_6.52d
yac chiṣṭaṃ pitṛdāyebhyo Nar_13.32a
yac cheṣaṃ daśarātrasya Mn_5.75[74M]c
yacchrāddhaṃ tarpaṇādikam Ang_1.883b
yajate 'har ahar yajñaiḥ Mn_8.306c
yajanaṃ ca pradātāraṃ Ang_1.738c
yajanaṃ yājanaṃ tathā Mn_1.88b
yajanaṃ yājanaṃ tathā Mn_10.75b
yajanty etair makhaiḥ sadā Mn_4.24b
yajamānaṃ phalena ca Yj_3.121d
yajamānaḥ samuccaret Ang_1.826b
yajamānaḥ svayaṃ prītyai Ang_1.839c
yajamānās tathaiva ca K_108b
yajamāno hi bhikṣitvā Mn_11.24[23M]c
yajurvedas tu mānuṣaḥ Mn_4.124b
yajuṣāṃ vā samāhitaḥ Mn_11.262[261M]b
yajūṃṣi śaktito 'dhīte Yj_1.42a
yajeta tu kathaṃcana Ang_1.116d
yajeta dadhi karkandhu- Yj_1.250c
yajeta nirṛtiṃ niśi Mn_11.118[117M]d
yajeta rājā kratubhir Mn_7.79a
yajeta vāśvamedhena Mn_11.74[73M]a
yajeta vāśvamedhena Par_12.72(71)a
yajeteha kathaṃ cana Mn_11.39[38M]d
yajedeva vidhānataḥ Ang_1.115b
yajeraṃs te sarasvatīm Mn_8.105b
yaj jantor asya sādhanam Mn_12.99d
yaj janma sarvabhūtānām Yj_3.123c
yaj janma sa vidhiḥ smṛtaḥ Nar_12.103b
yaj jāyātmā prajeti ha Mn_9.45b
yajñakarmaṇy upasthitau Mn_3.120[110M]b
yajñatvam upagacchati Yj_3.120d
yajñadattastariṣyati Ang_1.328b
yajñadattaṃ na cetparam Ang_1.327b
yajñanirvṛttim akṣayām Mn_4.23d
yajñapātraṃ tato nyaset Par_5.18d
yajñapātraiś ca dharmavit Mn_5.167[165M]d
yajñaśāstravido janāḥ Mn_4.22b
yajñaśiṣṭāśanaṃ hy etat Mn_3.118[108M]c
yajñaśeṣaṃ tathāmṛtam Mn_3.285[275M]d
yajñaś cāsāṃ prajāpateḥ Mn_5.152[150M]b
yajñaś cet pratiruddhaḥ syād Mn_11.11[10M]a
yajñasūtravihīnaḥ syād Ang_1.54c
yajñasūtraṃ tu bibhṛyāt Ang_1.54b
yajñastha ṛtvije daiva Yj_1.59a
yajñahetos tathaiva ca Nar_1.62b
yajñaṃ gacchen na cāvṛtaḥ Mn_4.57d
yajñaṃ caiva sanātanam Mn_1.22d
yajñaṃ praty ṛtvijaḥ punaḥ Yj_1.110d
yajñānāṃ tapasāṃ caiva Yj_1.40a
yajñānte 'tithipūjanāt Ang_1.1078b
yajñāya jagdhir māṃsasyety Mn_5.31a
yajñārthaṃ caiva dakṣiṇām Mn_11.4d
yajñārthaṃ nidhanaṃ prāptāḥ Mn_5.40c
yajñārthaṃ paśavaḥ sṛṣṭāḥ Mn_5.39a
yajñārthaṃ brāhmaṇair vadhyāḥ Mn_5.22a
yajñārthaṃ labdham adadad Yj_1.127c
yajñāṃś caiva prakurvīta Yj_1.314c
yajñāḥ saṃkalpasaṃbhavāḥ Mn_2.3b
yajñiyaṃ karma kurvatām Yj_3.28b
yajñe tu vitate samyag Mn_3.28a
yajñena tapasā dānair Yj_3.195a
yajñe vivāhe ca tathotsaveṣu YSS_1.45a
yajñeṣu camasā yathā Par_10.41d
yajño 'nṛtena kṣarati Mn_4.237[238M]a
yajñopavītaṃ vedaṃ ca Mn_4.36c
yajño 'sya bhūtyai sarvasya Mn_5.39c
yajvāna ṛṣayo devā Mn_12.49a
yata etāni dṛśyante Yj_3.176a
yatate yastu yā jaḍā Ang_1.371d
yatante rakṣituṃ bhāryāṃ Mn_9.6c
yataś ca bhayam āśaṅket Mn_7.188[189M]a
yataś ca bhayam āśaṅket Mn_7.189[190M]c
yataś cāgnir abhūd asmāt Nar_20.30c
yatastāta iti smṛtaḥ Ang_1.1050d
yatastāto yato vṛttir Ang_1.1045c
yataḥ patnīmṛtadinaṃ Ang_1.400a
yatātmano 'pramattasya Mn_11.215[214M]a
yaticāndrāyaṇaṃ caran Mn_11.218[217M]d
yaticāndrāyāṇaṃ vāpi Mn_5.20c
yatipātrāṇi mṛdveṇu- Yj_3.60a
yatir mukto 'pi badhyate Mn_6.58d
yatiś ca brahmacārī ca Par_1.51a
yatihaste jalaṃ dadyād Par_1.53a
yatīnāmātmavidyānāṃ Ang_2,4.5c
yatīnāṃ tu caturguṇam Mn_5.137[135M]d
yatīnāṃ niyatātmanām Mn_6.86b
yato jīvo yataḥ prasūḥ Ang_1.1045d
yatotpattistu kathitā Ang_1.1051c
yatotpattistu kathyate Ang_1.1052d
yato riktham ṛṇaṃ tataḥ Nar_1.14d
yato vāpy upalabhyate Mn_11.17[16M]b
yato vedāḥ purāṇāni Yj_3.189a
yat karoty ekarātreṇa Mn_11.178[177M]a
yat karoty ekarātreṇa YS78v_26a
yat karoty aurdhvadehikam Mn_11.10[09M]b
yat karoty aurdhvadehikam K_930d
yatkartavyaṃ tena karma Ang_1.723a
yat karma kurvato 'sya syāt Mn_4.161a
yat karma kṛtvā kurvaṃś ca Mn_12.35a
yatkarma calati sthale Ang_1.807b
yatkāryaṃ hitamātmanaḥ Ang_2,2.10d
yat kiṃ cic chrāddhikaṃ bhavet Mn_4.117b
yat kiṃ cij jagatīgataṃ Mn_1.100b
yatkiṃcit kilbiṣaṃ prajāḥ Yj_1.337b
yat kiṃcit kurute naraḥ Nar_1.45b
yat kiṃ cit pitari prete Mn_9.204a
yat kiṃ cit snehasaṃyuktaṃ Mn_5.24a
yatkiṃcid atiricyate Nar_4.06b
yat kiṃ cid api dātavyaṃ Mn_4.228[229M]a
yat kiṃ cid api varṣasya Mn_7.137[138M]a
yatkiṃcidapi vā teṣu Ang_1.554a
yat kiṃ cid enaḥ kurvanti Mn_11.241[240M]a
yat kiṃ cid eva deyaṃ tu Mn_9.115c
yat kiṃ cid daśavarṣāṇi Mn_8.147a
yatkiṃcid daśa varṣāṇi Nar_1.70a
yatkiṃcid baladarpitaiḥ Nar_14.1b
yat kiṃ cin madhunā miśraṃ Mn_3.273[263M]a
yat kiṃ cedam itīti vā Mn_11.252[251M]d
yat kuryuḥ kāryam anyathā Mn_9.234b
yat kṛtaṃ śauṇḍikādibhiḥ K_567b
yatta ādiśyate vratam Ang_2,3.10b
yatta kṣetragataṃ dhānyaṃ Ang_2,8.12a
yattatkarma punaścaret Ang_1.147d
yat tat kāraṇam avyaktaṃ Mn_1.11a
yattattriprāyakaṃ śrāddhaṃ Ang_1.73a
yat tad dāpyam asaṃśayam Yj_2.181d
yat tārayati sarvataḥ Mn_4.228[229M]d
yattu dattamajānadbhiḥ Ang_2,6.15a
yat tu duḥkhasamāyuktam Mn_12.28a
yat tu pramādān nocyeta Nar_M1.56c
yat tu vāṇijake dattaṃ Mn_3.181[171M]a
yat tu sātapavarṣeṇa Par_12.11a
yat tu sopādhikaṃ dattaṃ K_903a
yat tu syān mohasaṃyuktam Mn_12.29a
yatte kṛṣṇeti mantreṇa Ang_1.950a
yat te keśeṣu daurbhāgyaṃ Yj_1.283a
yat te samadhigacchanti Mn_8.416c
yat te samadhigacchanti Nar_5.39c
yat taiḥ prāptaṃ rakṣitaṃ vā K_677a
yat toyaṃ pibati dvijaḥ Par_6.27b
yat tv asatsaṃjñitair aṅgaiḥ K_770a
yat tv asthigataṃ pāpaṃ Par_11.37c
yat tv asyāḥ syād dhanaṃ dattaṃ Mn_9.197a
yatnataścettariṣyati Ang_1.339d
yatnataḥ syātsahasrakam Ang_1.530d
yatnas tatsādhane mataḥ Nar_1.39b
yatnācca taṃ nopanayed Ang_1.379c
yatnātkārayitavyaśca Ang_1.834c
yatnātkurvan vasettatra Ang_1.199c
yatnāt parīkṣitaḥ puṃstve Yj_1.55c
yatnātsaṃvardhitaiḥ śivaiḥ Ang_1.545d
yatnādgotradvayaṃ tyajet Ang_1.343d
yatnāddadyātsvayaṃ śuciḥ Ang_1.245d
yatnāddinatrayātpūrvaṃ Ang_1.1021a
yatnād dharmaṃ samācaret Yj_1.156b
yatnānmahābhītimati Ang_1.76c
yatne kṛte vipadyeta Par_9.45c
yatne kṛte vipadyeta Ang_2,10.13c
yatnena na niyojayet Ang_1.235b
yatnena bhojayec chrāddhe Mn_3.145[135M]a
yatnenāpi kṛtaṃ nṛpaiḥ K_295f
yat paradravyaharaṇaṃ K_810c
yat parair abhiyujyate Mn_8.183d
yat pāpaṃ brahmahatyāyāṃ Par_4.20a
yatpāpaṃ śāmyamānasya Ang_2,6.6a
yatpitryaṃ karma tattu vai Ang_1.910d
yat puṇyaphalam āpnoti Mn_3.95[85M]a
yat punar labhate nārī K_896a
yat punar vādinā smṛtam Nar_M2.21b
yat puṃsaḥ paradāreṣu Mn_11.176[175M]c
yatpūrvamṛṣibhiḥ proktaṃ Ang_2,1.8a
yat pramāṇaṃ samāsataḥ Mn_1.68b
yat prasahya vṛko hanyāt Nar_6.16c
yat prāg vinaśanād api Mn_2.21b
yatprācīnaikagotrakaiḥ Ang_1.1001b
yatra karmāṇi nṛpatiḥ K_014a
yatra kutrāpi tatra vai Ang_1.9b
yatra kutrāpi vā jātāḥ Ang_1.935c
yatra kva cana yad bhavet Mn_9.233b
yatra cāsya ramen manaḥ Mn_2.223d
yatra coktā na niṣkṛtiḥ Yj_3.293d
yatra juhvaty amī haviḥ Mn_4.206[207M]b
yatra tatrāśrame rataḥ Mn_6.66b
yatra tatrāśrame vasan Mn_3.50d
yatra tatrāśrame vasan Mn_12.102b
yatra tiṣṭhaty ayantritam Par_12.49(48)b
yatra tv ete paridhvaṃsāj Mn_10.61a
yatra dharmo hy adharmeṇa Mn_8.14a
yatra dharmo hy adharmeṇa K_073a
yatra dharmo hy adharmeṇa Nar_M3.7a
yatra nāryas tu pūjyante Mn_3.56a
yatra puṃsāṃ ca kīrtyate Nar_12.1b
yatra bhaikṣacarā dvijāḥ Par_1.60b
yatra yatra ca saṃkīrṇam Yj_3.309a
yatra yatra ca sā gatvā Ang_1.214c
yatra yatra mṛtā gāvaḥ YS78v_68c
yatra yatra mriyed gauś ca YS182v_4.11c
yatra yatra hataḥ śūraḥ Par_3.31a
yatra yatrā 'pasavyaṃ syāt Ang_1.666c
yatra rṇam avatiṣṭhati Nar_1.90d
yatra rtoktau bhaved vadhaḥ Mn_8.104b
yatra varjayate rājā Mn_9.246a
yatra vāpy upadhiṃ paśyet Mn_8.165c
yatra vipratipattiḥ syāt Nar_1.212c
yatra vipratipattiḥ syād Nar_M1.33a
yatra vṛttam ime cobhe Yj_1.200c
yatra veśmani tiṣṭhati Par_6.34b
yatra vai bhāvitaṃ kāryaṃ K_408a
yatra śyāmo lohitākṣo Mn_7.25a
yatra sabhyo janaḥ sarvaḥ Nar_M3.16a
yatra saṃnipatet padam Nar_14.22b
yatra sākṣy anṛtaṃ vadet K_410b
yatra syāt parihārārthaṃ K_776a
yatra syāt sopadhaṃ lekhyaṃ K_238a
yatra syuḥ so 'tra mānārhaḥ Mn_2.137c
yatra hiṃsāṃ samutpādya K_565a
yatrādhikriyate sthāne K_052c
yatrānibaddho 'pīkṣeta Mn_8.76a
yatrānukūlyaṃ daṃpatyos Yj_1.74c
yatrānyaḥ prākṛto janaḥ Mn_8.336b
yatrāpavartate yugyaṃ Mn_8.293a
yatrāṃśo yasya yādṛśaḥ Nar_3.03b
yatraitattritayaṃ tatra Ang_1.667c
yatraitās tu na pūjyante Mn_3.56c
yatrokto māṣakair daṇḍo K_492a
yatropadiśyate karma K_462a
yat sarveṇecchati jñātuṃ Mn_12.37a
yat sādhyaṃ parikalpitam K_397d
yat sūkṣmaṃ dṛśyate rajaḥ Mn_8.132b
yat sūtraṃ yā ca mekhalā Mn_2.174b
yatsodakalaśaśrāddhaṃ Ang_1.878a
yat syāt pitur anicchataḥ Nar_1.26b
yat svaṃ bhuktam apaśyatām K_334b
yathākathaṃcit triguṇaḥ Yj_3.319a
yathā kathaṃ cit piṇḍānāṃ Mn_11.220[219M]a
yathākathaṃcit piṇḍānāṃ Yj_3.324a
yathākathaṃcitputrasya Ang_1.314a
yathākathaṃcid dattvā gāṃ Yj_1.208a
yathākarma tapoyogāt Mn_1.41c
yathākarma phalaṃ prāpya Yj_3.217a
yathākāmī bhaved vāpi Yj_1.81a
yathākālam atandritaḥ Mn_4.147b
yathākālam adhīyīta Nar_5.11a
yathākālam asaṃskṛtāḥ Mn_2.39b
yathākālaṃ taro bhavet Mn_8.406b
yathākālaṃ yathākramam Mn_2.66d
yathā kālena śudhyati Par_3.22d
yathā kālopayogyāni K_883c
yathā kāṣṭhamayo hastī Mn_2.157a
yathā kāṣṭhamayo hastī Par_8.16a
yathā kurvan bhujikriyām Ang_1.1092d
yathā kūpas tu nirjalaḥ Par_8.17b
yathākrameṇa dadyācca Ang_1.888c
yathākṣaram aśeṣataḥ K_215b
yathākṣaram aśeṣataḥ Nar_M2.27b
yathā kṣīraṃ janayati K_328a
yathā khanan khanitreṇa Mn_2.218a
yathā gavi tathā vindyād Ang_2,10.16c
yathā gurukratuphalaṃ Yj_3.327c
yathā go'śvoṣṭradāsīṣu Mn_9.48a
yathā gaur ūṣarāphalā Par_8.18b
yathā gaur gavi cāphalā Mn_2.158b
yathāgnir daivataṃ mahat Mn_9.317d
yathā carati mārutaḥ Mn_9.306b
yathā carmamayo mṛgaḥ Mn_2.157b
yathā carmamayo mṛgaḥ Par_8.16b
yathā cāgnau sthitaṃ dīpte Nar_18.43a
yathā cājñe 'phalaṃ dānaṃ Mn_2.158c
yathā cājñe 'phalaṃ dānaṃ Par_8.18c
yathā cāvadhṛtaṃ svayam K_259d
yathā caivāparaḥ pakṣaḥ Mn_3.278[268M]a
yathā copacared enaṃ Mn_4.254[255M]c
yathā caupadhikṛtyaṃ syād Ang_2,8.13c
yathā caurās tathaiva te Nar_19.22d
yathā jātabalo vahnir Mn_12.101a
yathājāti yathāvarṇaṃ Yj_2.69c
yathā jñānena nityaśaḥ Mn_2.96d
yathā tathā damaḥ kāryo Mn_8.285c
yathā tathādhyāpayaṃs tu Mn_4.17c
yathā te brahmacāriṇaḥ Mn_5.160[158M]d
yathā te brahmacāriṇaḥ Par_4.31d
yathātmānaṃ na pīḍayet Mn_7.68d
yathātmānaṃ sṛjaty ātmā Yj_3.181a
yathātmāpi tathaiva hi Yj_3.149b
yathā trayāṇāṃ varṇānāṃ Mn_10.28a
yathā daṇḍaṃ prakalpayet K_787b
yathā dahanasaṃskāras Par_5.23c
yathā dāyas tathā grahaḥ Mn_8.180d
yathā dāyas tathā grahaḥ Mn_8.195d
yathā dīpasya saṃsthitiḥ Yj_3.165b
yathā durgāśritān etān Mn_7.73a
yathādṛṣṭaṃ yathāśrutam Mn_8.76d
yathādhyayanakarmāṇi Par_12.[82](81)a
yathā na tatkāryakaraṃ Ang_1.117c
yathā na tatkāryakaraṃ Ang_1.424c
yathā nadīnadāḥ sarve Mn_6.90a
yathā na narakaṃ patet Nar_M3.14d
yathā na narakaṃ patet Nar_1.06d
yathā nayaty asṛkpātair Mn_8.44a
yathā nābhicaretāṃ tau Mn_9.102c
yathānyaghoṣo viprāṇāṃ Ang_1.833c
yathānyastaṃ yathākṛtam Mn_8.183b
yathānyāyaṃ vicārayet K_266b
yathānyuptān samāhitaḥ Mn_3.218[208M]d
yathā pakveṣu dhānyeṣu Nar_M1.55a
yathā parāśareṇoktaṃ Par_6.68a
yathā pūrvaṃ tathā punaḥ YS99v_42d
yathāpūrvaṃ niveśayet K_260b
yathāpūrvaṃ samācaret Mn_11.187[186M]d
yathāprāptaṃ na bruvate Nar_M3.10c
yathā plavenāupalena Mn_4.194a
yathā phalena yujyeta Mn_7.128[129M]a
yathā bījaṃ na vaptavyaṃ Mn_9.42c
yathābījaṃ prarohanti Mn_9.39c
yathā brahmavadhe pāpaṃ YS182v_4.8a
yathā brāhmaṇacāṇḍālaḥ Mn_9.87c
yathā brūyus tathā kuryād Mn_3.253[243M]c
yathābhāṣitam āditaḥ Mn_8.216b
yathābhiyogaṃ dhanine K_619c
yathā bhūmis tathā nārī Par_10.23c
yathā mahāhradaṃ prāpya Mn_11.263[262M]a
yathā mitraṃ dhruvaṃ labdhvā Mn_7.208[212M]c
yathā mṛgasya viddhasya Nar_M1.32a
yathā yathā naro 'dharmaṃ Mn_11.228[227M]a
yathā yathā niṣevante Mn_12.73a
yathā yathā bhaved duḥkhaṃ K_782c
yathā yathā manas tasya Mn_11.229[228M]a
yathā yathā mahad duḥkhaṃ Mn_8.286c
yathā yathā vibhāgāptaṃ K_852a
yathā yathā hi puruṣaḥ Mn_4.20a
yathā yathā hi sadvṛttam Mn_10.128a
yathā yamaḥ priyadveṣyau Mn_9.307a
yathāyuktaṃ prakalpayet K_436b
yathāyogaṃ dvijanmanaḥ Mn_5.92[91M]d
yathāyogaṃ viparyaye K_530d
yathāruci prakurvīta Ang_1.395c
yathā rtuliṅgāny ṛtavaḥ Mn_1.30a
yathārtham uttaraṃ dadyād K_192a
yathārpitān paśūn gopaḥ Yj_2.164a
yathārhataḥ saṃpraṇayen Mn_7.16c
yathārham etān abhyarcya Mn_8.391a
yathārham etān saṃpūjya K_054a
yathārhaṃ pratipādayet Mn_11.4b
yathālābhopapanneṣu Yj_1.237c
yathālekhyavidhhau tadvat K_263c
yathālpalavaṇaṃ tathā Ang_2,6.4d
yathālpālpam adanty ādyaṃ Mn_7.129[130M]a
yathāvaj jayapatrakam Nar_M2.43d
yathāvat parikalpayet Yj_1.347d
yathāvat sā tu na bhaved Ang_1.60c
yathāvad anapakriyā Mn_8.214b
yathāvad anupūrvaśaḥ Mn_1.2b
yathāvad anupūrvaśaḥ Mn_2.89d
yathāvad anupūrvaśaḥ Mn_5.57d
yathāvad anupūrvaśaḥ Mn_7.36d
yathāvadeva kurvītā Ang_1.849c
yathāvad eva jānīṣe na Nar_20.23c
yathāvadeva vācā te Ang_1.830a
yathāvad dharmatattvataḥ Mn_8.229d
yathāvaddharmapāṭhakāḥ Ang_2,3.6b
yathāvad vijitendriyaḥ Mn_6.1d
yathāvarṇaṃ pradeyāni Yj_1.298c
yathā varṇeṣu yaddattaṃ Ang_2,8.11c
yathā vācyam ṛtaṃ ca taiḥ Mn_8.61d
yathā vā purataḥ kṛtam Ang_1.395d
yathā vāyuṃ samāśritya Mn_3.77[67M]a
yathā vā saṃvidā kṛtau Yj_2.259d
yathā vāsya matir bhavet Nar_13.4d
yathāvidhānena paṭhan Yj_3.112a
yathāvidhi niyuktas tu Mn_5.27c
yathāvidhena dravyeṇa Nar_1.45a
yathāvidhy adhigamyaināṃ Mn_9.70a
yathāvidhy upanāyayet Mn_11.191[190M]d
yathāvṛtto bhaven nṛpaḥ Mn_7.1b
yathāveditam arthinā Yj_2.6b
yathā vai brahmahādayaḥ Ang_2,7.9d
yathāśakti na hāpayet Mn_4.21d
yathāśakti na hāpayet Yj_1.115d
yathāśaktyanurūpaṃ tu K_834c
yathāśaktyā dvisāhasrād K_902c
yathāśaktyā pradadyācca Ang_1.893c
yathāśaktyā vicakṣaṇaḥ Ang_1.861d
yathā śalyaṃ bhiṣag vidvān Nar_M3.15a
yathā śāstrapracoditam YS99v_21d
yathāśāstram udaṅmukhaḥ Mn_2.70b
yathāśāstraṃ tu kṛtvaivam Mn_4.97a
yathāśāstraṃ niṣevitāḥ Mn_6.88b
yathāśāstraṃ nṛpājñayā Mn_10.56b
yathāśāstraṃ prayuktaḥ san Yj_1.356a
yathāśāstrānusāriṇā Mn_7.31b
yathā śūdras tathaiva saḥ Mn_2.126d
yathāśmani sthitaṃ toyaṃ Par_8.9a
yathā śrāddhe na gocaram Ang_1.875b
yathāśrutaṃ yathādṛṣṭaṃ Mn_8.101c
yathāśvamedhaḥ kraturāṭ Mn_11.260[259M]a
yathā ṣaṇḍho 'phalaḥ strīṣu Mn_2.158a
yathā ṣaṇḍho 'phalaḥ strīṣu Par_8.18a
yathā sarvāṇi bhūtāni Mn_9.311a
yathā sarve balīyasaḥ Ang_2,6.3b
yathā saṃkalpitāṃś ceha Mn_2.5c
yathāsaṃkhyaṃ dvijātayaḥ Yj_1.21b
yathāsaṃkhyaṃ prakīrtitāḥ Yj_1.300d
yathāsaṃkhyaṃ samācaret YS99v_3b
yathā saṃgrahaṇe tathā Yj_2.285d
yathāsukhamukhaḥ kuryāt Mn_K4.51[52M]c
yathā stenas tathaiva saḥ Mn_8.340d
yathāsyābhyadhikā na syur Mn_7.177[178M]c
yathā hi bharato varṇair Yj_3.162a
yathā hutam anagnau ca Par_8.17c
yathā hy ekena cakreṇa Yj_1.351a
yathedam uktavāñ śāstraṃ Mn_1.119a
yathedaṃ śāvam āśaucaṃ Mn_5.61a
yathendro 'bhipravarṣati Mn_9.304b
yatheriṇe bījam uptvā Mn_3.142[132M]a
yatheṣṭaṃ nṛpates tathā Mn_9.228d
yatheṣṭaṃ sthāvareṣv api K_906d
yatheṣṭāṃ prāpnuyād gatim Mn_12.126d
yathaitā na tathetarāḥ Mn_3.276[266M]d
yathaidhas tejasā vahniḥ Mn_11.246[245M]a
yathainaṃ nābhisaṃdadhyur Mn_7.180[181M]a
yathaiva pitaraṃ tathā Mn_9.105d
yathaiva śūdro brāhmaṇyāṃ Mn_10.30a
yathaivātmā tathā putraḥ Mn_9.130a
yathaivaikā tathā sarvā Mn_11.94[93M]c
yathoktakāriṇaṃ vipraṃ Mn_6.88c
yathoktam ārtaḥ sustho vā Mn_8.217a
yathoktaṃ tasya tat kuryād K_953c
yathoktaṃ dharmakartṛbhiḥ Ang_2,1.7b
yathoktād dviguṇo damaḥ Yj_2.160b
yathoktād dviguṇo damaḥ Yj_2.221b
yathoktāni pṛthak pṛthak Mn_11.71[70M]b
yathoktāny api karmāṇi Mn_12.92a
yathoktena nayantas te Mn_8.257a
yathoktena prakāreṇa Nar_20.46a
yathoktena vidhānena Nar_20.38a
yathoktenaiva kalpena Mn_5.72[71M]c
yathoditam aśeṣataḥ Mn_12.107b
yathoditena vidhinā nityaṃ Mn_4.100a
yathoddiṣṭeṣv asādhuṣu Mn_3.182[172M]b
yathoddharati nirdātā Mn_7.110[111M]a
yathoptāni viśāṃ pṛthak Mn_9.247b
yad agastyasya cāntaram Yj_3.184b
yad aṅgam upahanyate YS78v_45b
yad ajñānakṛtaṃ bhavet Yj_3.226b
yad ajñānakṛtaṃ bhavet Yj_3.307b
yad ato 'nyad dhi kurute Mn_10.123c
yad attaṃ ca hutaṃ tasmai hy YS182v_3.43e
yad atropari lekhitam Yj_2.86d
yad adhīte yad yajate Mn_8.305a
yadanuṣṭhānataḥ sarvā- Ang_1.619a
yadantarikṣamiti vai Ang_1.859b
yad annam upanīyate Mn_3.225[215M]b
yad annaṃ pratiṣiddhaṃ syād Par_6.67c
yad anyagoṣu vṛṣabho Mn_9.50a
yad anyat kurute tilaiḥ Mn_10.91b
yad anyat svayam arjitam Yj_2.118b
yad anyasya pratijñāya Mn_9.99c
yad apatyaṃ bhaved asyāṃ Mn_9.127c
yad abrāhmaṇasātkṛtam Nar_18.46b
yad asyānyad raśmiśatam Yj_3.168a
yad asyāṃ jāyate punaḥ Mn_9.8d
yadā kuryān na nṛpatiḥ K_063a
yadā krodhavaśaṃ gataḥ Nar_18.25b
yadā ca te bhaveccīrṇaṃ Ang_2,3.11a
yadā ca na syur jñātāraḥ Nar_11.11a
yadā cedrogavamanaṃ Ang_1.176a
yadāṇumātriko bhūtvā Mn_1.56a
yadā tasmin mahātmani Mn_1.54b
yadā taṃ pratiṣedhati K_166b
yadā tu dviguṇībhūtam Yj_2.64a
yadā tu na svakulyāḥ syur Nar_1.100a
yadā tu naiva kaścit syāt Nar_12.22a
yadā tu pathi tadbhāṇḍam K_661a
yadā tu saṃsthitā varṇāḥ K_269c
yadā tu syāt parikṣīṇo Mn_7.172[173M]a
yadā tejaḥ samālambya Nar_18.26a
yadā tv arthiguruprājña- Nar_18.29a
yadā tv evaṃ vidhaḥ pakṣaḥ K_143a
yad ādityād avāptavān Yj_3.110b
yadā dṛṣṭastadā sūryaṃ Ang_1.769a
yadā na dṛśyate somaḥ Ang_2,9.15c
yadā parabalānāṃ tu Mn_7.174[175M]a
yadā paraṃparāgho 'sya Ang_1.51c
yadā paśyed dhruvaṃ jayam Mn_7.183[184M]b
yadā prahṛṣṭā manyeta Mn_7.170[171M]a
yadā prāduṣkṛtāgniṣu Mn_4.104b
yadā bhavettadā tatra Ang_1.821a
yadā bhāvena bhavati Mn_6.80a
yadā bhojanakāle syād YS99v_7a
yadā manyeta bhāvena Mn_7.171[172M]a
yadā mūlam upanyasya K_617a
yadāvagacched āyatyām Mn_7.169[170M]a
yadā vaśam upāgataḥ Yj_1.343d
yadā śuddhā kriyā nyāyāt K_409a
yadā sa devo jāgarti Mn_1.52a
yadāsan satyavādinaḥ Nar_M1.1b
yadā sasyaguṇopetaṃ Yj_1.348a
yadā sākṣī na vidyate Nar_20.1a
yadā svapiti śāntātmā Mn_1.52c
yadā svayaṃ na kuryāt tu Mn_8.9a
yadi kanyānumanyate Mn_9.97d
yadi kartavyadhīḥ syāccet Ang_1.796a
yadi kuryātkriyāṃ tāṃ vai Ang_1.130c
yadi kuryāttu tatpatet Ang_1.1022d
yadi kuryāt tu nihnavam K_167b
yadi kuryātpramādena Ang_1.399c
yadi kuryāt samān aṃśān Yj_2.115a
yadi kuryād apahnavam Nar_M2.26b
yadi kurvīta mohena Ang_1.99a
yadi kurvīta mohena Ang_1.240a
yadi klībaṃ na bhāṣate Par_3.31d
yadi garbho vipadyeta Par_3.15a
yadi cedvakṣyate satyaṃ Ang_2,3.3a
yadi cauro na labhyate K_813d
yadi cauro na labhyate Nar_19.25d
yadi jānāsi bhaktiṃ me Par_1.11c
yadi jāmī tatra bhavet Ang_1.313c
yadi jāyeta śatrubhiḥ Ang_1.65d
yadi jīvati ṣaṇmāsān Par_9.19c
yadi tajjyeṣṭhabhāryāyā Ang_1.444a
yadi tat kāryam uddiśya K_606a
yadi tatra bhavecchokaḥ Ang_2,10.7a
yadi tatra bhavet kāṣṭhaṃ Par_9.35a
yadi tatrāpi saṃpaśyed Mn_7.176[177M]a
yadi tasmān na saṃharet Mn_8.188d
yadi tasyāṃ prajāyeraṃs Ang_1.208c
yadi taṃ naiva darśayet K_533b
yadi tu prāyaśo 'dharmaṃ Mn_12.21a
yadi te tu na tiṣṭheyur Mn_7.108[109M]a
yadi tv atithidharmeṇa Mn_3.111[101M]a
yadi tv ātyantikaṃ vāsaṃ Mn_2.243a
yadi dattasvatanayān Ang_1.342a
yadi dṛṣṭāstadā tadā Ang_1.767b
yadi deśe ca kāle ca Mn_8.233c
yadi deśe ca kāle ca Nar_6.18c
yadi daivādyatnamadhye Ang_1.22c
yadi na kṣipate toyaṃ Par_6.28a
yadi na kṣipate toyaṃ YS182v_1.10a
yadi na praṇayed rājā Mn_7.20a
yadi na syāt pathaś cyutaḥ Nar_18.13d
yadi nātmani putreṣu Mn_4.173a
yadi nikṣipya mohataḥ Ang_1.122b
yadi pañcatvam āgataḥ Yj_3.9b
yadi patnyāṃ prasūtāyāṃ Par_3.25a
yadi pātityakārakam Ang_1.219d
yadi pāpaṃ sa jīyate Nar_1.224b
yadi putraśataṃ bhavet Mn_9.157d
yadi putro 'nujāyate Mn_9.134b
yadi pūrvaṃ svasūtrataḥ Ang_1.802d
yadi pravṛttau na paropatāpe YSS_1.46d
yadi brūyās tvam anyathā Mn_8.90d
yadi bhuktaṃ tu vipreṇa Par_11.1c
yadi bhuktaṃ tu vipreṇa Par_11.5a
yadi mohena tādṛśam Ang_1.381d
yadi rājā na sarveṣāṃ Nar_18.14a
yadi labdhaṃ bhavet kiñcit K_304a
yadi vā dāpyamānānāṃ Nar_19.26a
yadi vāhakadoṣataḥ Nar_6.10b
yadi vighno na jāyeta Ang_1.52c
yadi vidyānupālinaḥ Mn_9.204d
yadi vipraḥ ṣaḍaṅgavit Par_3.25d
yadi śrāddhadine tarām Ang_1.768b
yadi sarvaṃ na śakyate Par_12.33(32)d
yadi saṃjāyate kvacit K_695b
yadi saṃyogamāpnuyāt Ang_1.224b
yadi saṃvyavahāraṃ te K_468c
yadi saṃsādhayet tat tu Mn_8.213a
yadi sā te 'khilāḥ sarve Ang_1.193c
yadi sādhvī pramādena Ang_1.184c
yadi sā syādrajasvalā Ang_1.873b
yadi sūpādatha punar- Ang_1.814c
yadi strī yady avarajaḥ Mn_2.223a
yadi snāyīta vāriṇā Ang_1.249d
yadi spṛśyeta leśena Nar_19.19c
yadi syād yuktiyuktaṃ tu K_294c
yadi syādromasaṃsaktaṃ Ang_1.781a
yadi syān nirupadravaḥ K_557b
yadi syurmohataḥ paścāt Ang_1.353c
yadi svayaṃ tadā sarvāṃ Ang_1.308a
yadi svasāraṃ tanayāṃ Ang_1.205c
yadi svaṃ naiva kurute K_620a
yadi svāś cāparāś caiva Mn_9.85a
yadi sṃśaya eva syāl Mn_8.253a
yadi hi strī na roceta Mn_3.61a
yadi hy ādāv anādiṣṭam K_590a
yadi hy ekataro 'py eṣāṃ K_912a
yad ucyate dvijātīnāṃ Yj_1.56a
yad utpādayato mithaḥ Mn_2.147b
yadṛcchayā ca yaḥ kuryād Nar_3.10c
yadṛcchābhijña eva ca Nar_1.130b
yadṛcchālābhasantuṣṭaṃ Ang_1.770c
yadṛcchopagatasya tu Nar_1.150d
yad ṛṇaṃ tu kṛtaṃ bhavet Yj_2.45b
yad ṛṇaṃ syān niyojitam K_848b
yadetattattu kathitaṃ Ang_1.879a
yadetattasya sarvasya Ang_1.288c
yad etat parisaṃkhyātam Mn_1.71a
yad etad abhiśabditam Mn_6.82b
yadenduḥ pitṛdaivatye Ang_1.659c
yad ebhir abhivīkṣyate Mn_3.240[230M]b
yad eva tarpayaty adbhiḥ Mn_3.283[273M]a
yad evam āha vijñeyaṃ K_177c
yad evam iti niścitam K_050d
yad eva rājā kurute Nar_18.21c
yad evāsya pitā dadyāt Mn_9.155c
yadaivāhavanīyaṃ vai Ang_1.823a
yad garhitenārjayanti Mn_11.193[192M]a
yadgṛhīto hyasatyena Ang_2,3.3c
yad dattaṃ tat punar haret K_647d
yad dattaṃ yat kṛtaṃ vātha K_464c
yad dattaṃ syād avijñānād Nar_4.10c
yad dadāti gayāsthaś ca Yj_1.261a
yad dadāti yad arcati Mn_8.305b
yad dānaṃ dīyate tasmai Par_12.51(50)c
yad durgaṃ yac ca duṣkaram Mn_11.238[237M]b
yad dustaraṃ yad durāpaṃ Mn_11.238[237M]a
yad dṛṣṭaṃ dattaśeṣaṃ vā K_554a
yad deyaṃ pitṛbhir nityaṃ K_558a
yad devanasamāhvayau Mn_9.222b
yad dehakaṃ kākabalākacillām- YS182v_3.61a
yad dravyaṃ tat svakaṃ deyam K_640c
yad dvayor anayor vettha Mn_8.80a
yad dvayor anayor vettha K_343a
yad dhanaṃ yajñaśīlānāṃ Mn_11.20[19M]a
yad dhyāyati yat kurute Mn_5.47a
yad prāg dvādaśasāhasram Mn_1.79a
yad bālaḥ kurute kāryam Nar_1.35a
yadbhaktaḥ so 'bhiyuktaḥ syāt Nar_20.43a
yadbhakṣyaṃ syād tato dadyād Mn_6.7a
yad bhuktaṃ svajanais tathā K_335b
yad bhuṅkte dakṣiṇāmukhaḥ Mn_3.238[228M]b
yadyakartṛkṛtaṃ karma Ang_1.148a
yad yat karma niṣevate Mn_12.81b
yadyattattattu tanmukhāt Ang_1.460d
yad yat tadāsya vidyeta K_520e
yadyattu paitṛkaṃ karma Ang_1.649a
yad yat paravaśaṃ karma Mn_4.159a
yad yat pūrvakṛtaṃ bhavet K_514b
yadyatprādhānikaṃ karma Ang_1.471c
yad yad ācaryate yena K_037a
yad yad ātmavaśaṃ tu syāt Mn_4.159c
yad yad dadāti vidhivat Mn_3.275[265M]a
yad yad dānaṃ prayacchati Mn_4.234[235M]b
yad yad dhi kurute kiṃ cit Mn_2.4c
yad yaddhi jātir dvijavargajātyā YSS_1.51a
yad yad roceta viprebhyas Mn_3.231[221M]a
yadyadvaiguṇyamāgatam Ang_1.899b
yady anūḍhā bhavet tadā K_926d
yady annam atti teṣāṃ tu Mn_5.102[101M]a
yadyanyagotrajo dattaḥ Ang_1.1006c
yady anye guṇavattamāḥ Yj_2.80b
yady anyo 'tithir āvrajet Mn_3.108[98M]b
yady api syāt tu satputro 'py Mn_9.154a
yady api syāt pratiṣṭhitā Mn_8.164b
yady api syāt pratiṣṭhitā Nar_M2.15b
yadyaputrā putriṇī cet Ang_1.204c
yady apy ambuprasādakam Mn_6.67b
yady apy eko 'nuvetty eṣāṃ Yj_3.104c
yady arthitā tu dāraiḥ syāt Mn_9.203a
yadyalloke mahatsarvair Ang_1.321a
yady avaśyaṃ tu vikreyās Nar_1.62c
yady asaṃpūrṇasargāṅgo Par_9.22a
yady asau darśayet tatra K_532c
yady asau dhanavān bhavet K_913d
yady asau nārpayet svayam Yj_2.190d
yadyasnātvaiva mohena Ang_1.164c
yady asmi pāpakṛn mātas Yj_2.102a
yady asya vihitaṃ carma Mn_2.174a
yad yasya so 'dadhāt sarge Mn_1.29c
yady ācarati dharmaṃ sa Mn_12.20a
yadyuktamantramātreṇa Ang_1.807a
yady utthānaṃ bhavet saha Mn_9.215b
yady ekajātā bahavaḥ Nar_13.41a
yady ekadeśavyāptāpi K_219a
yady ekarikthinau syātām Mn_9.162a
yady ekaṃ kṣaratīndriyam Mn_2.99b
yady eko 'pi tyajet pātraṃ Par_11.7c
yady eko 'pi vaded dvijaḥ Par_6.60d
yady eko mānuṣīṃ brūyād K_218a
yady evaṃ sa kathaṃ brahman Yj_3.129a
yad yogenātmadarśanam Yj_1.8d
yad yonāv abhijāyate Mn_2.147d
yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ Mn_8.22a
yad vacaḥ pratikūlārthaṃ Nar_1516.1c
yad vadanti tamomūḍhā Par_8.5a
yadvā tadante tatkāryam Ang_1.37c
yad vā tad vā paradravyam Mn_12.68a
yadvā tadvā prakartavyaṃ Ang_1.1095c
yad vāpi pratisaṃskuryād Mn_9.279c
yad vināgamam apy ūrdhvaṃ Nar_1.81a
yad vipreṣūpapāditam Yj_1.315d
yad veṣṭaṃ maṅgalaṃ kule Mn_2.34d
yad veṣṭitaśirā bhuṅkte Mn_3.238[228M]a
yad veṣṭitaṃ kākabalākacillair YS78v_44a
yadvyastapadam avyāpi K_175a
yantracchidreṇa sajvaraḥ Yj_3.83d
yantritā gauś cikitsārthaṃ Par_9.45a
yantreṇa gocikitsārthaṃ Ang_2,10.13a
yan na kārayate tat tan YS182v_3.56a
yan na bhuktaṃ na tat sthiram Nar_1.68d
yan na lajjati cācaran Mn_12.37b
yan nāvi kiṃ cid dāśānāṃ Mn_8.408a
yannīlalakṣmapṛthulaṃ Ang_1.281a
yan noktaṃ pūrvavādinā K_193b
yanmāhātmyasumahato Ang_1.572c
yan māṃsaparivarjanāt Mn_5.54d
yan mūrtyavayavāḥ sūkṣmās Mn_1.17a
yan mūlyaṃ dharmato 'rhati K_707d
yan me 'dya reta ityābhyāṃ Yj_3.278a
yan me mātā pralulubhe Mn_9.20a
yanme māteti mantraṃ tat Ang_1.854c
yamadātur bhaven meṣo YSS_2.61c
yam adbhiḥ putram āpadi Mn_9.168b
yamadhītya vimuñcanti Ang_2,12.1c
yam antardhārayanty āpaḥ Nar_1.219b
yamayoś caiva garbheṣu Mn_9.126c
yam artham abhiyuñjīta Nar_M1.50a
yam arthaṃ yasya mānavaḥ Mn_8.180b
yamasūktaṃ tathā gāthā Yj_3.2a
yamasya dhanadasya ca Nar_18.24d
yamasya vacanaṃ yathā YS78v_65d
yamasya varuṇasya ca Mn_9.303b
yamaṃ yamitamānasam YSS_1.1d
yamaḥ prāha yathā tatham YS182v_4.19d
yamān pataty akurvāṇo Mn_4.204[205M]c
yamān seveta satataṃ Mn_4.204[205M]a
yamāpastambasaṃvartāḥ Yj_1.4c
yam iddho na dahaty agnir Mn_8.115a
yamunā ca mahānadī Ang_1.919b
yamunā ca sarasvatī Ang_1.539b
yam eva tu śuciṃ vidyān Mn_2.115a
yam eva hy ativarterann Nar_1516.14a
yamo vaivasvato devo yas Mn_8.92a
yayā kayā ca vidhayā Ang_1.65a
yayā kayā saṃkhyayā vā Ang_1.692a
yayā ca parividyate Mn_3.172[162M]b
yayā ca parividyate Par_4.25b
yayāsyodvijate vācā Mn_2.161c
ya rṇikena svayaṃkṛtā Nar_1.89b
yal labdhaṃ dānakāle tu K_879a
yal labheta tad arpayet Yj_2.190b
yavagodhūmajaṃ sarvaṃ Mn_5.25c
yavagorasavikriyāḥ Yj_1.169d
yavanāyogavā api Nar_12.108b
yavasaś copahartavyo Par_9.20c
yavasaścopahartavyo Ang_2,10.9c
yavasānnodakendhanam Mn_7.195[196M]d
yavasenodakena ca Mn_7.75d
yavāgūṃ kvathitāṃ sakṛt Mn_6.20d
yavāgvāḥ payaso vāpi Ang_1.285a
yavānnikṣipya śambaram Ang_1.794b
ya vāraṇyakam āśritāḥ Yj_3.192b
yavārthās tu tilaiḥ kāryāḥ Yj_1.234c
yavāḥ sapta viṣasya vā Yj_2.98d
yavīyasas tu yā bhāryā Mn_9.57c
yavīyaso vā yo jyāyān Nar_12.84c
yavīyāñ jyāyaso vrajet Nar_12.84b
yavīyāñ jyeṣṭhabhāryāyāṃ Mn_9.120a
yavīyān api yo bhavet Mn_2.128b
yavīyān guṇato 'dhikaḥ Mn_11.185[184M]d
yavīyān vāgrajastriyam Mn_9.58b
yavair anvavakīryātha Yj_1.230a
yavo madhyas tu te trayaḥ Yj_1.363b
yavo 'sīti yavāṃs tathā Yj_1.230d
yaśaś carmāvakartinaḥ Mn_4.218[219M]d
yaśaś cākṣayam avyayam Mn_8.344b
yaśasyaṃ dakṣiṇāmukhaḥ Mn_2.52b
yaśoghnaṃ kīrtināśanam Mn_8.127b
yaśomedhāsamanvitam Mn_3.263[253M]b
yaśo rāṣṭraṃ ca varddhate YSS_2.75d
yaśo rāṣṭraṃ ca vardhate Mn_8.302d
yaśovṛttaharān pāpān K_804a
yaśo 'smin prāpnuyāl loke Mn_8.343c
yaś ca taiḥ saha saṃvaset Yj_3.227d
yaś ca damyaḥ prayujyate Mn_8.146d
yaś ca yasya yadā duḥsthaḥ Yj_1.307a
yaś ca rājñā vivarjitaḥ K_136b
yaś ca rāṣṭraviruddhaś ca K_136a
yaśca vipraḥ purohitaḥ Ang_2,8.5d
yaś ca vipro 'nadhīyānas Mn_2.157c
yaś ca sapradhanaṃ naraḥ Nar_2.08b
yaś ca syād aupapātikaḥ Nar_13.20b
yaś cāgniṃ corayed gṛhāt Mn_8.333d
yaś cāgredidhiṣūpatiḥ Mn_3.160[150M]b
yaś cātmanaṃ nivedayet YS78v_20d
yaś cātmānaṃ nivedayet Yj_1.166d
yaś cātmānaṃ nivedayet Par_11.21d
yaś cā ''tmānaṃ nivedayet YS182v_3.10d
yaś cādeyaṃ prayacchati Nar_4.11b
yaś cādharottarān arthān Mn_8.53c
yaś cādharmeṇa pṛcchati Mn_2.111b
yaś cānikṣipya yācate Mn_8.191b
yaś cāpi dharmasamayāt Mn_9.273a
yaś cārthaṃ sādhayet tena Nar_2.05a
yaś caitān kevalāṃs tyajet Mn_2.95b
yaś caitān prāpnuyāt sarvān Mn_2.95a
yaś caivam uktvāhaṃ dātā Yj_2.231c
yaś caivādiśati vratam Mn_4.81b
yaś caiṣāṃ svāminaṃ kaścin Nar_5.28a
yaś chadati hi pāpānāṃ YSS_2.32c
yaṣṭighāte dvayaṃ caret YS78v_b
yaṣṭiṃ śūdraḥ kṛtakriyaḥ Mn_5.99[98M]d
yaṣṭyā tu ghātane caiva YS78v_66c
yaṣṭyā tu ghātite caiva YS182v_4.1c
yaṣṭyā tu patitā yā gaur YS182v_4.4a
yas tat karma na kārayet Mn_8.217b
yas tatra vinayaḥ proktaḥ Nar_M1.51c
yas tatra viparītaḥ syāt Yj_2.188c
yas tatra saṃkaraśvabhrān K_757a
yas tat svaśaktyā saṃrakṣet Nar_3.06c
yas tarkeṇānusaṃdhatte Mn_12.106c
yas talpajaḥ pramītasya Mn_9.167a
yas taṃ veda sa vedavit Mn_11.265[264M]d
yas tām abhyavamanyate Mn_4.249[250M]d
yas tām udvahate dhuram Nar_1.02d
yas tāṃ na pratipadyate Nar_5.01b
yas tāṃ vivāhayet kanyāṃ YS182v_3.19a
yas tāṃ vivāhayet kanyāṃ YS78v_24a
yas tāṃ samudvahet kanyāṃ Par_7.7c
yas tilair tarpayet pitṝn Par_12.14b
yas tu kāryaprasiddhyarthaṃ K_372a
yas tu kruddhaḥ pumān brūyāj Par_12.57(56)a
yastu gā anugacchati Ang_2,11.9b
yas tu gāṃ vinipātayet YS99v_40b
yas tu tat kārayen mohāt Mn_9.87a
yas tu dūṣayet prāgdūṣitān K_379b
yas tu doṣavatīṃ kanyām Mn_8.224a
yas tu doṣavatīṃ kanyām Mn_9.73a
yas tu doṣavatīṃ kanyām Nar_12.33a
yas tu dharmaparāṅmukhaḥ Par_4.21d
yas tu na grāhayec śilpaṃ K_713a
yas tu pūrvaniviṣṭasya Mn_9.281a
yas tu prāṇān parityajet Par_8.35b
yas tu bhagneṣu sainyeṣu Par_3.33a
yas tu bhāryābhṛtiṃ dvijaḥ YSS_2.54b
yas tu bhītaḥ parāvṛttaḥ Mn_7.94[95M]a
yas tu rajjuṃ ghaṭaṃ kūpād Mn_8.319a
yastu vāso guṇaiḥ saha Ang_1.974b
yastu vedamadhīyāno Ang_2,8.2a
yas tu śuśrūṣate gurum Mn_2.244b
yas tu samayiko bhavet Yj_2.186b
yas tu sarvasvam ādiśya K_521a
yas toyaṃ pibati dvijaḥ YS182v_1.9b
yas tyajed anapakāriṇam Nar_3.09b
yas trirātram upāvaset Par_5.4b
yas tv ato 'nyaḥ sa daṇḍabhāk K_092d
yas tv adharmeṇa kāryāṇi Mn_8.174a
yas tv anākṣāritaḥ pūrvam Mn_8.355a
yas tv amedhyam anāpadi Mn_9.282b
yas tv artho dharmasaṃhitaḥ Nar_1.84b
yas tvaṃ kalyāṇa manyase Mn_8.91b
yas tv ācāryaṃ parityajet Nar_5.17b
yas tv ātmadoṣabhinnatvād Nar_1.175a
yas tv ādhiṃ karma kurvāṇaṃ K_526a
yas tv āsannataro grāmo Nar_14.23c
yas tv indriyanirodhena K_106a
yas tv etāny upakḷptāni Mn_8.333a
yas tv aiśvaryān na kṣamate Mn_8.313c
yasmāt kāryasamārambhāc K_134a
yasmāt tadānṛśasyārthaṃ K_905c
yasmāt tasmāt pratigrahāt Mn_4.191b
yasmāt tasmāt striyaḥ sevyāḥ Yj_1.78c
yasmāt trayo 'py āśramiṇo Mn_3.78[68M]a
yasmād aṇv api bhūtānāṃ Mn_6.40a
yasmādatyamlavacanaṃ Ang_1.576a
yasmād apahṛtāl labdhaṃ K_819a
yasmād utpattir eteṣāṃ Mn_3.193[183M]a
yasmād etaiḥ sadā vācyaṃ K_013c
yasmād eṣāṃ surendrāṇāṃ Mn_7.5a
yasmād gṛhṇāty asau karān Yj_1.337d
yasmād bījaprabhāveṇa Mn_10.72a
yasmād bhartā prabhus tasyāḥ K_725c
yasmād vṛttis tadāśrayā Yj_2.48d
yasmin karmaṇi yās tu syur Mn_8.208a
yasmin karmaṇy asya kṛte Mn_11.233[232M]a
yasmin jite jitāv etau Mn_2.92c
yasmin deśe niṣīdanti Mn_8.11a
yasmin deśe mṛgaḥ kṛṣṇas Yj_1.2c
yasmin deśe ya ācāro Yj_1.343a
yasminn arthe vaśād bhavet Nar_1.146b
yasminn ṛṇaṃ saṃnayati Mn_9.107a
yasminn eva kule nityaṃ Mn_3.60c
yasmin pūrvaṃ niveṣitaḥ Nar_20.27d
yasmin yasmin kṛte kārye Mn_8.228a
yasmin yasmin vivāde tu Mn_8.117a
yasmin rakṣā vyavasthitā K_938d
yasmin syāt saṃśayo lekhye Nar_1.123a
yasmiṃs tad dhi vicāryate K_279b
yasmiṃs tu saṃsravāḥ pūrvam Yj_1.248a
yasmai dadyāt pitā tv enāṃ Mn_5.151[149M]a
yasmai syāt prītipūrvakam Nar_13.7b
yasya ityetadvākyena Ang_1.270a
yasya kāyagataṃ brahma Mn_11.97[96M]a
yasya kṣetre pramucyate Nar_12.58b
yasya kṣetre prarohati Mn_9.54b
yasya kṣetre prarohati Par_4.22b
yasya kṣetreṣu saṃśritāḥ K_761d
yasya goṣu vraje caran Nar_12.57b
yasya cāpy anṛtaṃ dhanam Mn_4.170b
yasya cecchati pārthivaḥ Mn_5.95[94M]d
yasya cecchati pārthivaḥ Par_3.21d
yasya cecchati bhūmipaḥ Yj_3.27d
yasya cotsṛjyate vṛṣaḥ YS99v_89b
yasya copapatir gṛhe Mn_3.155[145M]d
yasya copapatir gṛhe Mn_4.216[217M]d
yasya cchedakṣataṃ gātraṃ Par_3.34a
yasya chatraṃ hayaś caiva Par_1.54a
yasya te tasya tad dhanam Mn_8.416d
yasya te tasya tad dhanam Nar_5.39d
yasya te bījato jātās Mn_9.181c
yasya traivārṣikaṃ bhaktaṃ Mn_11.7[06M]a
yasya dṛśyeta saptāhād Mn_8.108a
yasya deśasya yo dharmaḥ K_046a
yasya doṣeṇa yat kiṃcid K_594a
yasya dravyeṇa yat paṇyaṃ K_515a
yasya nāsti hi niṣkṛtiḥ Ang_1.19d
yasya nopahatā puṃsaḥ Nar_1.153a
yasya no rājadaivikam Yj_2.113b
yasya no rājadaivikam K_463b
yasya prasāde padmā śrīr Mn_7.11a
yasya bhāryā surāṃ pibet Par_10.26b
yasya mantraṃ na jānanti Mn_7.148[149M]a
yasya māṃsam ihādmy aham Mn_5.55b
yasya mitrapradhānāni Mn_3.139[129M]a
yasya mokṣāya kṛty asau Yj_3.107d
yasya yat paitṛkaṃ rikthaṃ Mn_9.162c
yasya yat syāt kramāgatam Nar_1.30d
yasya yo vihito daṇḍaḥ K_960e
yasya rājñas tu viṣaye Mn_7.134[135M]a
yasya vāṅganasī śuddhe Mn_2.160a
yasya vāpy upadhiṃ paśyet K_655c
yasya vārthagatā pīḍā K_123a
yasya vidvān hi vadataḥ Mn_8.96a
yasya vegair vinā jīryec Yj_2.111c
yasya śūdras tu kurute Mn_8.21a
yasya śrāddhaṃ ca tad bhavet Mn_3.188[178M]d
yasya satye sthitā matiḥ Nar_1.196d
yasya saṃvatsarād bhavet Yj_1.255b
yasya stenaḥ pure nāsti Mn_8.386a
yasya syāc chrotriyaḥ pitā Mn_3.137[127M]b
yasya syād adhikā pīḍā K_122a
yasya syād yonisaṃkaraḥ Mn_10.60b
yasya syād viṣaye sthitaḥ Mn_5.82[81M]b
yasyānnaṃ vārṣikaṃ bhavet Yj_1.124d
yasyā mriyeta kanyāyā Mn_9.69a
yasyārthe yena yad dattaṃ K_540a
yasyās tu na bhaved bhrātā Mn_3.11a
yasyāsyena sadāśnanti Mn_1.95a
yasyāhave tu praviśec ca vaktram Par_3.38b
yasyāḥ pakṣastu pañcamaḥ Ang_1.708b
yasyehānuśayo bhavet Mn_8.222b
yasyehānuśayo bhavet Mn_8.228b
yasyaite traya ādṛtāḥ Mn_2.234b
yasyaite nihitā buddhau Mn_12.10c
yasyocuḥ sākṣiṇaḥ satyāṃ Yj_2.79a
''yaṃ gauriti vā ṛcaḥ[cā] YS182v_3.58b
yaṃ cārthaṃ pratibhūr dadyād Nar_1.107a
yaṃ tu karmaṇi yasmin sa Mn_1.28a
yaṃ tu paśyen nidhiṃ rājā Mn_8.38a
yaṃ dakṣiṇasthitaṃ piṇḍaṃ Ang_1.983a
yaṃ dharmaṃ parikalpayet Mn_12.110b
yaṃ dharmaṃ sthāpayed rājā K_038c
yaṃ paraṃparayā maulāḥ K_891a
yaṃ parājayase mṛṣā Yj_2.75d
yaṃ putraṃ janayed rahaḥ Mn_9.172b
yaṃ putraṃ parigṛhṇīyād Mn_9.171c
yaṃ brāhmaṇas tu śūdrāyāṃ Mn_9.178a
yaṃ brūyur vedapāragāḥ Par_8.7b
yaṃ mātāpitarau kleśaṃ Mn_2.227a
yaṃ yajñasaṃghais tapasā ca viprāḥ Par_3.36a
yaṃ yaṃ kratum adhīte ca Yj_1.47c
yaṃ yaṃ vā svajanaiḥ saha Ang_1.214d
yaṃ vadanti tamobhūtā Mn_12.115a
yaṃ vindet sadṛśāt sutam Mn_9.136b
yaṃ vyavasyed dvijottamaḥ Mn_12.113b
yaṃ śiṣṭā brāhmaṇā brūyuḥ Mn_12.108c
yaṃ sarve kavayo viduḥ Mn_7.49b
yaḥ kaṇṭakair vitudati Yj_3.53a
yaḥ kanyāṃ na prayacchati Par_7.5d
yaḥ kanyāṃ na prayacchati YS78v_22b
yaḥ karoti tu karmāṇi Mn_12.12c
yaḥ karoti yathāvidhi Mn_2.142b
yaḥ karoti vṛto yasya Mn_2.143c
yaḥ karoty ekarātreṇa Par_7.8c
yaḥ karoty ekarātreṇa YS182v_3.12a
yaḥ karṣayaty anavekṣayā Mn_7.111[112M]b
yaḥ kaścana samāgataḥ Ang_1.427b
yaḥ kaś cit kasya cid dharmo Mn_2.7a
yaḥ kaścid artho niṣṇātaḥ Yj_2.84a
yaḥ kuryāt kārayeta vā Mn_9.224b
yaḥ kṣatriyas tathā vaiśyaḥ YS78v_8a
yaḥ kṣipto marṣayaty ārtais Mn_8.313a
yaḥ pacaty ātmakāraṇāt Mn_3.118[108M]b
yaḥ parārthe praharati Nar_1.207a
yaḥ pariṣanniyojitaḥ Ang_2,3.9d
yaḥ pāraśava ucyate Mn_10.8d
yaḥ pratyavasito vipraḥ YS78v_48a
yaḥ praśnaṃ vitathaṃ brūyāt Mn_8.94c
yaḥ śakto rājaśāsanam K_100b
yaḥ śūdrasya suto bhavet Mn_9.179b
yaḥ śūdryā pācayen nityaṃ Par_12.36(35)a
yaḥ śrāddhaṃ saṃprayacchati Yj_1.267d
yaḥ śrāddhe śrāvayiṣyati Yj_3.331b
yaḥ śrāvitaḥ sthito gūḍho K_374c
yaḥ sadācāravān naraḥ Mn_4.158b
yaḥ sadoṣaṃ prayacchati K_689b
yaḥ sadyaḥ krayavikrayī Yj_2.252d
yaḥ saṃgatāni kurute Mn_3.140[130M]a
yaḥ sākṣī naiva nirdiṣṭā K_404a
yaḥ sākṣyam anṛtaṃ vadet Mn_8.93d
yaḥ sākṣyam anṛtaṃ vadet Mn_8.119b
yaḥ sākṣyam anṛtaṃ vadet Yj_2.74d
yaḥ sākṣyam anṛtaṃ vadet Nar_1.183d
yaḥ sākṣyam anṛtaṃ vadet Nar_1.184d
yaḥ sākṣyaṃ śrāvito 'nyebhyo Yj_2.82a
yaḥ sādhayantaṃ chandena Mn_8.176a
yaḥ sāhasaṃ kārayati Yj_2.231a
yaḥ somaṃ pibati dvijaḥ Mn_11.8[07M]b
yaḥ sragvy api dvijo 'dhīte Mn_2.167c
yaḥ svadharme na tiṣṭhati Mn_8.335d
yaḥ svayaṃ sādhayed artham Mn_8.50a
yaḥ svādhyāyam adhīte 'bdaṃ Mn_2.107a
yaḥ svān maurkhyād upekṣate Nar_1.69b
yaḥ svāminānanujñātam Mn_8.150a
yā āhṛtā hy ekavarṇaiś Yj_1.280a
yā garbhiṇī saṃskriyate Mn_9.173a
yāgasthakṣatraviḍghātī Yj_3.251a
yāgādikam pāpakṛto na daṇḍyāḥ YSS_1.51b
yāgānuṣṭhānato 'khilāḥ Ang_1.31d
yācako viṣayātmakaḥ YS182v_3.36b
yācako viṣayātmakaḥ YS78v_31b
yācam ānaya dauḥśīlyād K_028c
yācam ānāya dauḥśīlyād K_103c
yācitas tu diśaṃ vrajet K_503b
yācitasyāprayacchataḥ Yj_2.256d
yācitānantaraṃ nāśe K_595a
yācitānvāhitanyāsa- Yj_2.67c
yācitānvāhitādiṣu Nar_2.07b
yācitenānasūyayā Mn_4.228[229M]b
yācitenāpi dātavyaṃ Yj_1.203c
yācito 'rdhakṛte tasminn K_606c
yāciṣṇutā pramādaś ca Mn_12.33c
yācetemān varān pitṝn Mn_3.258[248M]d
yā cainaṃ nāvamānayet Mn_2.50d
yā caiva vyabhicāriṇī YS78v_36b
yācyamānam adattaṃ ced K_505c
yācyamānam adattaṃ ced K_506c
yācyamānas tu yo dātrā Nar_2.04a
yācyamāno na dadyād vā K_608a
yācyaḥ syāt snātakair viprair Mn_10.113c
yājako 'bhicarann api Yj_3.288b
yājanādhyāpanād yaunān Mn_11.180[179M]c
yājanādhyāpane caiva Mn_10.76c
yājanādhyāpane tathā Yj_1.118d
yājanādhyāpanenāpi Mn_8.340c
yājanādhyāpane nityaṃ Mn_10.110a
yājanādhyāpane vṛttis Nar_18.47c
yājanādhyāpanaiḥ kṛtam Mn_10.111b
yājayanti ca ye pūgāṃs Mn_3.151[141M]c
yājñavalkyāt tathaiva ca Par_1.14b
yājñavalkyena bhāṣitān Yj_3.328b
yājñavalkyośano 'ṅgirāḥ Yj_1.4b
yājñārtham arthaṃ bhikṣitvā Mn_11.25[24M]a
yājyataḥ śiṣyatas tathā K_873b
yājyataḥ śiṣyatas tathā Nar_1.48d
yājyavarṇasya niṣkṛtiḥ Par_11.26d
yājyaśvaśuramātulāḥ Yj_1.220b
yājyaṃ ca rtvik tyajed yadi Mn_8.388b
yājyāntevāsinor vāpi Mn_4.33c
yātanāś ca yamakṣaye Mn_6.61d
yātaś ced anya ādheyo Yj_2.60c
yāti tadvaṃśyabhogyatām Nar_1.77d
yāti sthāvaratāṃ naraḥ Mn_12.9b
yā tu kanyāṃ prakuryāt strī Mn_8.370a
yā tu kāryasya siddhyartham K_648a
yātudhāne tu śaṅkitaḥ Nar_1.221d
yā tu pūrvaprasādhitā K_329d
yā tu sapradhanaiva strī Nar_1.18a
yāty acauro 'pi cauratvaṃ Nar_M1.36a
yātrā caiva hi laukikī Mn_11.184[183M]d
yātrāphalam avāpnuyāt Mn_7.207[211M]d
yātrāmātraprasiddhyarthaṃ Mn_4.3a
yātrāmātram alolupaḥ Yj_3.59d
yātrārthaṃ bhaikṣam ācaret Yj_3.54d
yātrikaṃ ca yathāvidhi Mn_7.184[185M]b
yātrikaṃ bhaikṣam āharet Mn_6.27b
yā divyā iti mantreṇa Yj_1.231a
yā divyā iti vā no ced Ang_1.796c
yādṛgguṇena bhartrā strī Mn_9.22a
yādṛcchike tu saṃyājye Nar_3.11c
yādṛśaṃ ca cikīrṣitam Mn_4.254[255M]b
yādṛśaṃ tūpyate bījaṃ Mn_9.36a
yādṛśaṃ puruṣasyeha Mn_4.134c
yādṛśaṃ phalam āpnoti Mn_9.161a
yādṛśaṃ bhajate hi strī Mn_9.9a
yādṛśaṃ bhavati pretya Mn_5.34c
yādṛśā dhanibhiḥ kāryā Mn_8.61a
yādṛśena tu bhāvena Mn_12.81a
yādṛśo 'sya bhaved ātmā Mn_4.254[255M]a
yānam āsanam eva ca Mn_7.160[161M]b
yānam uṣṭraḥ kapiḥ phalam Yj_3.214b
yānaśayyāprado bhāryām Mn_4.232[233M]a
yānaśayyāsanasya ca Mn_11.165[164M]b
yānaśayyāsanāny asya Mn_4.202[203M]a
yānaśayyāsanāśane Mn_7.220[224M]b
yā naṣṭāḥ pāladoṣeṇa Nar_11.31a
yānasya caiva yātuś ca Mn_8.290a
yānasvāmina eva ca Mn_8.290b
yānaṃ vṛkṣaṃ priyaṃ śayyāṃ Yj_1.211c
yā nānyam upagacchati Yj_1.75b
yānāny uṣṭraḥ paśūn ajaḥ Mn_12.67d
yā nārī kurute tataḥ Par_10.17b
yā nārī kurute vratam Par_4.18b
yānāsanasthaś caivainam Mn_2.202c
yāni khyātāni bhūtale Ang_1.455b
yāni caivaM: prakārāṇi Mn_1.44c
yāni caivaṃprakārāṇi Mn_8.251a
yāni caivābhiṣūyante Mn_5.10c
yāni pūrve manīṣiṇaḥ Mn_2.89b
yā niyuktānyataḥ putraṃ Mn_9.147a
yāni rājapradeyāni Mn_7.118[119M]a
yāni romāṇi mānuṣe Par_4.32b
yāni hīnāni mantrataḥ Mn_3.65d
yān upāśritya tiṣṭhanti Mn_9.316a
yā 'nena pūrvaṃ bālā vā Ang_1.447a
yānti devāmaharṣibhiḥ YS78v_34d
yāny ato 'nyāni kāni cit Mn_12.96b
yāny adhas tāny amedhyāni Mn_5.132[130M]c
yānyaṃ puruṣam āśritā Nar_12.47b
yān samyag anutiṣṭhanto Mn_10.130c
yā patyā vā parityaktā Mn_9.175a
yā punar labhate patim K_860b
yābhyāṃ prāpnoti saṃpṛktaḥ Mn_12.19c
yāmataḥ sārdhayāmataḥ Ang_1.289d
yāmatrayādikāḥ kālās Ang_1.297c
yāmadvayaṃ sārdhayāma- Ang_1.287a
yāmīs tā yātanāḥ prāpya Mn_12.22a
yāmīḥ prāpnoti yātanāḥ Mn_12.21d
yām utpatya vṛko hanyān Nar_6.17c
yām utplutya vṛko hanyān Mn_8.236c
yām uṣṭro na vilokayet Mn_8.239b
yām uṣṭro nāvalokayet Nar_11.36b
yāmyā tithirbhavetsā tu Ang_1.660a
yāyāt tu śakaṭena vā Mn_7.187[188M]b
yāyād aripuraṃ prati Mn_7.185[186M]d
yāyād aripuraṃ śanaiḥ Mn_7.181[182M]d
yāyād yātrāṃ mahīpatiḥ Mn_7.182[183M]b
yā yāḥ sannihitāḥ nāḍyas Ang_1.644c
yā rogiṇī syāt tu hitā Mn_9.82a
yā loke jātayo bahiḥ Mn_10.45b
yāvakaṃ tatpibeddvijaḥ Ang_2,12.6d
yāvakānnena śudhyati Par_11.11d
yāvakāśī caredbhuvam Ang_1.209b
yāvakāhāra eva vai Ang_1.196d
yāvaccandrārkamedinī Ang_1.861b
yāvac cātītaśaiśavaḥ Mn_8.27d
yāvajjīvati ṣaṇmāsān Ang_2,10.10c
yāvaj jīvaṃ na hi svāmyaṃ K_924c
yāvajjīvaṃ hariṃ bhajan Ang_1.209d
yāvataḥ piṇḍān khalu sa Ang_1.739a
yāvataḥ saṃspṛśed aṅgair Mn_3.168[168M]a
yāvatī saṃbhaved vṛddhis Mn_8.155c
yāvato grasate grāsān Mn_3.133[123M]a
yāvato grasate grāsān YS182v_3.29a
yāvato grasate grāsān YS78v_40a
yāvato bāndhavān yasmin Mn_8.97a
yāvato bāndhavāṃs yasmin Nar_1.188a
yāvatkāryaviniścayaḥ Ang_2,2.3b
yāvat kṛtam avāpnuyāt Nar_6.6d
yāvat kṣīṇadaśaṃ jīrṇaṃ Nar_9.9c
yāvat tat syād anirdaśam Mn_5.79[78M]d
yāvat tat syād anirdaśam Par_3.28d
yāvattadbhartṛvartanam Ang_1.710d
yāvat tan na pradīyate Yj_2.90d
yāvat tan na vrajaty adhaḥ Mn_11.153[152M]d
yāvattu vṛścikastiṣṭhet Ang_1.713c
yāvat tuṣṭikaraṃ bhavet Mn_11.233[232M]d
yāvat trayas te jīveyus Mn_2.235a
yāvat pakṣaḥ pratiṣṭhitaḥ K_130d
yāvat puṣpavatī bhavet Par_10.21b
yāvatpaitṛkadharmāḥ syus Ang_1.712a
yāvat pratyāgataḥ prabhuḥ K_489d
yāvat sapta gatāḥ samāḥ K_767b
yāvat sapta gatāḥ samāḥ Nar_11.22b
yāvat sasyaṃ vinaśyet tu Yj_2.161a
yāvat sa syāt samāvṛtto Mn_8.27c
yāvat saṃpūrṇasarvāṅgas Par_9.21a
yāvat saṃsādhayed dhanī K_473b
yāvat so 'rthaḥ samutthitaḥ K_192d
yāvatsvasti bhavettadā Ang_2,10.11d
yāvad adhyāyanaṃ guroḥ Mn_2.241d
yāvadannam amāyayā Mn_2.51b
yāvad aśnanti vāgyatāḥ Mn_3.237[227M]b
yāvadasthi manuṣyāṇāṃ YS99v_91a
yāvad ābhūtasaṃplavam Yj_3.188d
yāvad ābhūtasaṃplavam YS182v_4.6d
yāvad ābhūtasaṃplavam YS182v_4.61d
yāvadābhūtasaṃplavam Ang_1.977b
yāvadāśāsanaṃ tathā Ang_2,2.3d
yāvad āhvānadarśanam K_104d
yāvad āhvānadarśanam Nar_M1.41d
yāvad uṣṇaṃ bhavaty annaṃ YS78v_38a
yāvad uṣṇaṃ bhaved annaṃ YS182v_3.27a
yāvad uṣmā bhavaty annaṃ Mn_3.237[227M]a
yāvad ekaḥ pṛthak dravyaḥ YS78v_13a
yāvad ekaḥ pṛthag bhāvyaḥ YS182v_2.8a
yāvad ekānudiṣṭasya Mn_4.111a
yāvad eko 'pṛthagdravyaḥ YSS_1.17a
yāvad garbhaṃ na muñcati Yj_1.207d
yāvad dāyādadarśanam Nar_3.14d
yāvad dṛḍhabalo bhavet Par_9.20d
yāvaddeyodyatas tathā Nar_1.108d
yāvaddvātriṃśadāhutiḥ Ang_1.956b
yāvaddvātriṃśadāhutiḥ Ang_1.971d
yāvad dvijā na cārcyante YS182v_3.59c
yāvad bhuñjanti vāgyatāḥ YS182v_3.27b
yāvad bhuñjanti vāgyatāḥ YS78v_38b
yāvadbhūmir prakalpitā Nar_20.19d
yāvadrūḍhavraṇo bhavet Ang_2,10.9d
yāvad vatsasya pādau dvau Yj_1.207a
yāvad varṣāṇi viṃśatiḥ K_301d
yāvad vastu vivakṣitam Nar_M2.7d
yāvad viprā na pūjyante YS78v_43a
yāvad viprā visarjitāḥ Mn_3.265[255M]b
yāvad vede na jāyate Mn_2.172d
yāvad vai bhartṛsātkṛtāḥ Yj_2.141d
yāvantaś ca rtavas tasyāḥ Nar_12.26a
yāvantaś caiva yaiś cānnais Mn_3.124[114M]c
yāvantaḥ prekṣakā janāḥ Par_9.47b
yāvanti paśuromāṇi Mn_5.38a
yāvan na dadyād deyaṃ ca K_580c
yāvan na paitṛkaṃ dravyaṃ K_563a
yāvan na pratiyācitam K_505b
yāvan na vimanā guruḥ Nar_5.11b
yāvan nāpaity amedhyāktād Mn_5.126[124M]a
yāvannityādikarmaughaṃ Ang_1.252c
yāvan noktā havirguṇāḥ Mn_3.237[227M]d
yāvan noktā havirguṇāḥ YS182v_3.27d
yāvan noktā havirguṇāḥ YS78v_38d
yāvanmāsaṃ sthito garbho Par_3.15c
yāvan yasmin samācāraḥ K_164a
yāvān adhvā gatas tena K_661c
yāvān avadhyasya vadhe Mn_9.249a
yāvān avadhyasya vadhe Nar_19.47a
yā vā nityajalāḥ punaḥ Ang_1.938b
yāvān kālavilambaḥ syāt Ang_1.846c
yāvāṃś ca kulasaṃnidhau Mn_8.194b
yā vṛttis tāṃ samāsthāya Mn_4.2c
yā vedabāhyāḥ smṛtayo Mn_12.95a
yā vedavihitā hiṃsā Mn_5.44a
yāś ca kāś ca kudṛṣṭayaḥ Mn_12.95b
yāś cātmānaṃ nivedayet Mn_4.253[254M]d
yāś cāpy anyonyavipruṣaḥ Par_7.32b
yāsāṃ nādadate śulkaṃ Mn_3.54a
yās tāsāṃ syur duhitaras Mn_9.193a
yā strī paticittyadhirohaṇena Ang_1.988b
yā sthitiḥ parikīrtitā K_225b
yā syād avyabhicāriṇī K_926b
yā svaputraṃ tu jahyāt strī K_573a
yāṃ ca bhārābhitaptāṅgo Nar_1.185c
yāṃ ca rātrim ajaniṣṭhā Nar_1.205a
yāṃ caivākṣaparājitaḥ Nar_1.185b
yāṃ diśaṃ tu gataḥ somas Ang_2,9.16a
yāṃ diśaṃ vrajate somas Par_5.8c
yāṃ prasahya vṛko hanyāt Mn_8.235c
yāṃ yāṃ yoniṃ tu jīvo 'yaṃ Mn_12.53a
yāṃ rātrim adhivinnā strī Nar_1.185a
yāṃ rātriṃ ca mariṣyasi Nar_1.205b
yāṃs tatra caurān gṛhṇīyāt Mn_8.34c
yāṃs tatra caurān gṛhṇīyāt Nar_19.12a
yāḥ kāścana janaiḥ kila Ang_1.934b
yāḥ saṃjñāḥ prathitā bhuvi Mn_8.131b
yiyakṣur vyasane sthitaḥ Nar_M1.46b
yuktam arthaḥ parīkṣitum Nar_M1.65b
yuktarūpaṃ bruvan sabhyo Nar_M3.2a
yuktaś caivāpramattaś ca Mn_7.142[143M]c
yuktaś chandāṃsy adhīyīta Mn_4.95c
yuktaṃ sadyo dhruvaṃ jayī Nar_M2.3d
yuktaḥ paricared enam Mn_2.243c
yuktaḥ syān mahatainasā Mn_2.221d
yuktā eva bhavanti vai Ang_1.715b
yuktā 'mā puṣyamāvayoḥ Ang_1.180d
yukticihneṅgitākāra- K_230c
yuktiprāptikriyācihna- Yj_2.92c
yuktibhiś cāgamena ca Yj_2.212b
yuktiyuktaṃ ca yo hanyād K_671a
yuktiyuktaṃ tu kāryaṃ syād K_039a
yuktiyukto 'pi dharmataḥ Nar_M1.34b
yuktileśas tathaiva ca K_234b
yuktileśas tathaiva ca Nar_1.215b
yuktileśādayo 'pi vā K_233b
yuktileśais tam anviyāt Nar_1.217b
yuktileśaiḥ samanviyāt K_236b
yuktiṣv apy asamarthāsu K_237a
yuktiṣv apy asamarthāsu Nar_1.218a
yukte ca daive yudhyeta Mn_7.197[198M]c
yukto nityam atandritaḥ Mn_9.312b
yukto vāryanilāśanaḥ Mn_6.31d
yukṣu kurvan dinarkṣeṣu Mn_3.277[267M]a
yugakrāntimanuśrāddhaṃ Ang_1.690a
yugado yugmado ramyaṃ Ang_1.509c
yugapat tu pralīyante Mn_1.54a
yugapat pāradārikaḥ Nar_1.155d
yugapat saṃpravṛttayoḥ Nar_1516.9b
yugarūpānusārataḥ Par_1.22d
yugarūpā hi te dvijāḥ Par_1.33d
yugarūpā hi te dvijāḥ Par_11.51b
yugahrāsānurūpataḥ Mn_1.85d
yugaṃ yugadvayaṃ caiva Par_12.54(53)a
yugādayaśca catvāraḥ Ang_1.610c
yugādiṣu caturṣvapi Ang_1.583d
yugāny ubhayatomukhīm Yj_1.206b
yuge yuge ca ye dharmās Par_1.33a
yuge yuge tu ye dharmās Par_11.50c
yuge yuge tu sāmarthyaṃ Par_1.34a
yugmadvandvamanaḥsukham Ang_1.386b
yugmān daive yathāśakti Yj_1.227a
yugmāsu putrā jāyante Mn_3.48a
yugyasthāḥ prājake 'nāpte Mn_8.294c
yujyate nātra saṃśayaḥ Par_4.15d
yuñjānāhutiyugmakam Ang_1.78d
yuddhaprāptaḥ paṇe jitaḥ Nar_5.32b
yuddhaprekṣaṇakādikam Yj_1.326d
yuddhācāryas tathaiva ca Mn_3.162[152M]d
yuddhopadeśakaś caiva K_833a
yuddhopalabdhaṃ kāraś ca Nar_1.49c
yudhyamānāḥ paraṃ śaktyā Mn_7.89[90M]c
yudhyamāno raṇe ripūn Mn_7.90[91M]b
yuvatīnāṃ yuvā bhuvi Mn_2.216b
yuvā dhīmān janapriyaḥ Yj_1.55d
yuvā śrotriya eva vā Ang_1.323b
yuṣmadīyamimaṃ vṛttaṃ Ang_1.581c
yuṣmākaṃ śrāddhayogyatva- Ang_1.580a
yuṣmākaṃ hy atra sākṣitā Mn_8.80d
yuṣmākaṃ hy atra sākṣitā K_343d
yuṣmān śrāddheṣu sarveṣu Ang_1.578c
yūkāmakṣikamatkuṇam Mn_1.40b
yūkāmakṣikamatkuṇam Mn_1.45b
yūnaḥ sthavira āyati Mn_2.120b
ye kāryikebhyo 'rtham eva Mn_7.124[125M]a
ye 'kṣetriṇo bījavantaḥ Mn_9.49a
ye 'grāmya śaraṇacyutāḥ YS78v_4b
ye ca ātmahano janāḥ YS182v_4.31b
ye ca ke cin nirindriyāḥ Mn_9.201d
ye ca garbhād viniḥsṛtāḥ Par_3.14b
ye ca dānaparāḥ samyag Yj_3.185a
ye ca dāsīkṛtā balāt Nar_5.36b
ye ca nāstikavṛttayaḥ Mn_3.150[140M]b
ye ca nāstikavṛttayaḥ K_426d
ye ca pracchādayanti tān K_827f
ye ca pracchādayanti tān Nar_19.21d
ye ca pravrajitā narāḥ K_115d
ye ca pravrajitā narāḥ Nar_1.140b
ye ca mārjāraliṅginaḥ Mn_4.197[198M]b
ye ca yair upacaryāḥ syur Mn_3.193[183M]c
ye ca varjyā dvijottamāḥ Mn_3.124[114M]b
ye ca vṛddhatamā narāḥ Nar_11.2d
ye ca vaimānikā gaṇāḥ Mn_12.48b
ye ca saṃkīrṇayonayaḥ YS182v_1.14b
ye ca strībālaghātinaḥ Mn_8.89b
ye ca strībālaghātinām Yj_2.74b
ye ca strīsūtake mṛtāḥ YS182v_4.30d
ye cānye vanagocarāḥ Nar_11.3d
ye cāpadhvaṃsajāḥ smṛtāḥ Mn_10.46b
ye jātipratilomajāḥ Nar_12.109b
ye tatra nopasarpanti Nar_19.11a
ye tatra nopasarpeyur Mn_9.269a
ye tatra pūrvaṃ sāmantāḥ K_743a
ye tu sabhyāḥ sabhāṃ gatvā Nar_M3.10a
ye tu samyaksthitā viprā Ang_2,6.16a
ye tu samyaksthitā viprāḥ Ang_2,4.3c
ye dagdhā veśmakeṣu ca Par_9.44b
ye dvijā nāmadhārakāḥ Par_8.20b
ye dvijānām apasadā Mn_10.46a
ye dharmaṃ pravadanti vai Par_8.8b
yena kāryasya lobhena K_407a
yena kena ca dharmeṇa Par_7.37a
yena kena ca vipreṇa Ang_1.817c
yena kena cid aṅgena Mn_8.279a
yena kena prakārataḥ Ang_1.621d
yena kena prakāreṇa Ang_1.325c
yena kena prakāreṇa Ang_1.632c
yena kena prakāreṇa Ang_1.716c
yena kena sutena vā Ang_1.470b
yena kenāpi vā tṛptiṃ Ang_1.549c
yena kenāpi vā tyaktuṃ Ang_1.629a
yena kenāpi vā punaḥ Ang_1.369d
yena kenāpyupāyena Ang_1.553a
yena cānantyam aśnute Mn_9.107b
yena jātāstataḥ param Ang_1.855d
yena jīvanti kārukāḥ Nar_18.12b
yena tattvaṃ samāpnuyāt K_008d
yena tuṣyati cātmāsya Mn_12.37c
yena te kūṭatāṃ yānti K_280a
yena dāpyaḥ sa eva tat K_596d
yena doṣeṇa śūdrasya K_485a
yena mūlaharo 'dharmaḥ Mn_8.353c
yena yatra yathā ca yat Nar_1.01b
yena yat sādhyate kāryaṃ Mn_9.297c
yena yas tu guṇenaiṣāṃ Mn_12.39a
yena yātāḥ pitāmahāḥ Mn_4.178b
yena yena tu bhāvena Mn_4.234[235M]a
yena yena tu varṇena YS99v_85a
yena yena paradrohaṃ K_822:1a
yena yena yathāṅgena Mn_8.334a
yena yena viśeṣeṇa Nar_19.41a
yena yeneha karmaṇā Mn_12.53b
ye narās tv akṛtavratāḥ YSS_2.1b
yena lekhyena bhujyate K_299b
yena vedayate sarvaṃ Mn_12.13c
yenāṅgenāvaro varṇo Nar_1516.25a
yenātyarthaṃ bhavet pīḍā K_794c
yenāsmin karmanā loke Mn_12.36a
yenāsya palitaṃ śiraḥ Mn_2.156b
yenāsya pitaro yātā Mn_4.178a
ye niyuktās tu kāryeṣu Mn_9.231a
ye 'nuyānti sabhāsadaḥ K_075b
ye 'nekarūpāś cādhastād Yj_3.169a
yenopāttaṃ hi yad dravyaṃ K_324a
ye 'nye jyeṣṭhakaniṣṭhābhyāṃ Mn_9.113c
ye paṭhanti dvijā vedaṃ Par_8.21a
ye pākayajñās catvāro Mn_2.86a
ye pātakakṛtāṃ lokā Yj_2.73c
ye 'py adhogatim āgatāḥ YS182v_4.33b
ye bakavratino viprā Mn_4.197[198M]a
ye bhuñjanty abudhā dvijāḥ YS182v_3.11b
ye bhuñjanty abudhā narāḥ YS78v_21b
yebhya eva pitā dadyāt Ang_1.106c
yebhyo dadyāt sa hi svayam Ang_1.107b
ye marīcyādayaḥ sutāḥ Mn_3.194[184M]b
yeyamūḍhā dharmahetor Ang_1.451a
ye ye dharmāḥ svena te te Ang_1.318c
ye rāṣṭrādhikṛtās teṣāṃ Yj_1.338a
ye lokā dānaśīlānāṃ Yj_1.213c
ye vahanti dvijātayaḥ Par_3.39b
ye viprāḥ samadhīyate Mn_6.93b
ye vṛtāḥ prathamadivase Ang_1.696a
ye śaktāḥ sadgavā iva Nar_M3.3d
ye śāmaśabalācyutāḥ YS182v_1.5b
ye śūdrād adhigamyārtham Mn_11.42[41M]a
ye śyāmaśabalācyutāḥ YSS_1.9b
yeṣām etāḥ kriyā loke Nar_13.40a
yeṣāmeva pitā dadyāt Ang_1.722a
yeṣāṃ ca na kṛtāḥ pitrā Nar_13.33a
yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā Mn_9.211a
yeṣāṃ tu yādṛṣaṃ karma Mn_1.42a
yeṣāṃ dvijānāṃ sāvitrī Mn_11.191[190M]a
yeṣūktam aparādhiṣu K_788b
ye samānā iti dvābhyāṃ Yj_1.254a
ye samānāstato bhūyo Ang_1.855c
ye stenapatitaklībā Mn_3.150[140M]a
ye stenāṭavikādayaḥ Mn_9.257d
ye 'sya syuḥ paripanthinaḥ Mn_7.107[108M]b
ye syus tatkṛṣijīvinaḥ Nar_11.3b
ye svakarmaṇy avasthitāḥ Mn_10.74b
ye hi svargajito narāḥ Yj_3.195b
ye hīnādhikasamair dhanaiḥ Nar_13.15b
yair abhyupāyair enāṃsi Mn_11.210[209M]a
yair yair upāyair arthaṃ svaṃ Mn_8.48a
yair yair vratair apohyante Mn_11.71[70M]c
yair yair vratair viśudhyanti YSS_1.2c
yair vyāpyemān sthito bhāvān Mn_12.24c
yaiśca kaiściddṛṣṭamātrair Ang_1.1055a
yaiś ca saṃskriyate nyāso K_603a
yaiḥ karmabhiḥ pracaritaiḥ Mn_10.100a
yaiḥ kṛtaḥ sarvabhakṣyo 'gnir Mn_9.314a
yo 'kāmāṃ dūṣayet kanyāṃ Mn_8.364a
yoktradāmakadoraiś ca Par_9.6a
yoktraraśmyos tathaiva ca Mn_8.292b
yoktraṃ vimucya tāṃ patnīṃ Ang_1.80a
yoktreṣu pādahīnaṃ syāc Par_9.4a
yoktro bhavati tadvadhaḥ Par_9.8b
yogakṣemaṃ ca saṃprekṣya Mn_7.127[128M]c
yogakṣemaṃ pracāraṃ ca Mn_9.219c
yogakṣemārthasiddhaye Yj_1.100b
yogakṣeme 'nyathā cet tu Mn_8.230c
yogadānapatigraham K_655b
yogadānapratigraham Mn_8.165b
yogaśāstraṃ ca matproktaṃ Yj_3.110c
yogasiddher hi lakṣaṇam Yj_3.203b
yogādhamanavikrītaṃ Mn_8.165a
yogādhamanavikrītaṃ K_655a
yogābhyāsena vā tathā Yj_3.51d
yogīndram amitaujasam Yj_3.328d
yogī muktaś ca sarvāsāṃ Yj_3.143c
yogīśvaraṃ yājñavalkyaṃ Yj_1.1a
yo 'guṇān kīrtayet krodhān K_773a
yogena paramātmanaḥ Mn_6.65b
yo 'gnivedasamanvitaḥ Par_3.5b
yo grāmadeśasaṃghānāṃ Mn_8.219a
yo 'gre pātraṃ vimuñcati Par_12.42(41)b
yo ghaṇṭātāḍo 'ruṇodaye Mn_10.33d
yojanaṃ pādahīnaṃ syāc Ang_2,10.4c
yojanaṃ vādhvano vrajet Mn_11.132[131M]b
yojanānāṃ śataṃ vrajet Mn_11.75[74M]b
yojanīyaṃ[yettu] prayatnataḥ YS182v_3.40d
yojanīyaḥ prayatnena YS182v_3.43c
yojane vā gavāṃ rujā Ang_2,10.3b
yojayitvā tataḥ param Ang_1.346b
yojayediti nirṇayaḥ Ang_1.357b
yojayedvā pṛthaktu vā Ang_1.394b
yojayennātra sandehas Ang_1.1002c
yojayennāniveditam Ang_1.233d
yo jāyāṃ karajair vraṇaṃ YSS_2.55b
yojyā vyastāḥ samastā vā hy Yj_1.367c
yo jyeṣṭho jyeṣṭhavṛttiḥ syān Mn_9.110a
yo jyeṣṭho vinikurvīta Mn_9.213a
yo daṇḍo yac ca vasanaṃ Mn_2.174c
yo daṇḍyān daṇḍayed rājā Yj_1.359a
yo dattaḥ pravaraḥ smṛtaḥ Ang_1.303b
yo 'dattādāyino hastāl Mn_8.340a
yo dattvā sarvabhūtebhyaḥ Mn_6.39a
yo darśanapratibhuvaṃ K_583a
yo duṣṭabhāvena parasya hantā YSS_1.41a
yo doṣaduṣṭas sa nṛpeṇa śāsyo YSS_1.48c
yo dravyadevatātyāga- Yj_3.121a
yodhadharmaḥ sanātanaḥ Mn_7.98[99M]b
yo dharma ekapatnīnāṃ Mn_5.158[156M]c
yo dharmas taṃ nibodhata Mn_2.1d
yo dharmaḥ karma yac caiṣām Nar_10.3a
yo 'dhāryo durbalendriyaiḥ Mn_3.79[69M]d
yo 'dhīte 'hany ahany etāṃ Mn_2.82a
yo 'dhyāpayati vṛttyartham Mn_2.141c
yo na cāpnoti vedanām Yj_3.143d
yo na dadyād adūṣitam K_683b
yo na dadyād dvijātibhyo Par_2.11c
yo 'nadhītya dvijo vedam Mn_2.168a
yo na bhrātā na ca pitā Nar_M2.23a
yo naraḥ khātam icchati Par_9.41b
yo naraḥ pratimārgati Nar_11.34b
yo naro nānupālayet K_670b
yo naro nānupālayet Nar_18.10b
yo na vetty abhivādasya Mn_2.126a
yo na sarvaṃ prayacchati Mn_11.25[24M]b
yo 'nāhitāgniḥ śatagur Mn_11.14[13M]a
yonikoṭisahasreṣu Mn_6.63c
yo nikṣepaṃ nārpayati Mn_8.191a
yo nikṣepaṃ yācyamāno Mn_8.181a
yo nivedayate mohād Ang_1.242a
yonisaṃkarajaṃ sarvaṃ YS182v_5.2c
yo 'nukalpena vartate Mn_11.30[29M]b
yo 'nurajyeta kāmataḥ Mn_3.173[163M]b
yo 'nūcānaḥ sa no mahān Mn_2.154d
yo no dadyāt trayodaśīm Mn_3.274[264M]b
yo 'nnam atti tatas tataḥ Mn_10.104b
yo 'nyathā santam ātmānam Mn_4.255[256M]a
yo 'nyadeśaṃ samāśritaḥ K_889b
yo 'nyam ālambate punaḥ Nar_M2.24b
yo 'nyasmai saṃprayacchati Nar_8.8b
yonyāṃ goṣu naro vrajet YSS_2.60b
yo 'nvahaṃ sa ghṛtāmṛtaiḥ Yj_1.42b
yo bandhanavadhakleśān Mn_5.46a
yo brāhmaṇyām aguptāyāṃ Mn_8.382c
yo bhartā sā smṛtāṅganā Mn_9.45d
yo bhāṣate 'rthavaikalyam Mn_8.95c
yo bhittvā sūryamaṇḍalam Yj_3.167b
yo 'bhiyuktaḥ paretaḥ syāt Yj_2.29a
yo bhuṅkte kāmakārataḥ Ang_1.142b
yo bhuṅkte dakṣiṇāmukhaḥ Par_1.59b
yo bhuñjāno 'śucir vāpi YS99v_2a
yo manyeta vidharmataḥ Nar_M1.57b
yo manyetājito 'smīti Yj_2.306a
yo marṣayati pārthivaḥ Mn_8.346b
yo mām uttārayed itaḥ K_646b
yo māṃsaṃ nātti mānavaḥ Mn_5.35b
yo 'medhyena vināśayet K_758b
yo yajeta śataṃ samāḥ Mn_5.53b
yo yaj jayati tasya tat Mn_7.96[97M]d
yo yathā nikṣiped dhaste Mn_8.180a
yo yadaiṣāṃ guṇo dehe Mn_12.25a
yo yasmān niḥsṛtaś caiṣāṃ Yj_3.180c
yo yasya dharmyo varṇasya Mn_3.22a
yo yasya pratibhūs tiṣṭhed Mn_8.158a
yo yasya pratibhūs tiṣṭhed K_535a
yo yasya bhaktāśrayadāsasaktaḥ YSS_1.43a
yo yasya māṃsam aśnāti Mn_5.15a
yo yasyārthe vivadate K_091c
yo yasyārthe vivadate Nar_M2.22c
yo yasyaiṣāṃ vivāhānāṃ Mn_3.36a
yo yācitakam ādāya K_502a
yo yācitakam ādāya K_610a
yo yāvat kurute karma Yj_2.196a
yo yāvan nihnuvītārthaṃ Mn_8.59a
yo yena patitenaiṣāṃ Mn_11.181[180M]a
yo yena saṃvasaty eṣāṃ Yj_3.210a
yo yo yāvatithaś caiṣāṃ Mn_1.20c
yo yo varṇo 'vahīyeta Nar_18.6a
yo 'rakṣan balim ādatte Mn_8.307a
yo rājñaḥ pratigṛhṇāti Mn_4.87a
yo 'rcitaṃ pratigṛhṇāti Mn_4.235[236M]a
yo 'rthaḥ śrāvayitavyaḥ syāt Nar_1.144a
yo 'rthaḥ śrāvayitavyaḥ syāt Nar_1.144*1a
yo 'rthān dharmeṇa paśyati Mn_8.175b
yo 'rthinārthaḥ samuddiṣṭaḥ K_170a
yo 'rthipratyarthināṃ vacaḥ K_132b
yo 'rthe śucir hi sa śucir Mn_5.106[105M]c
yo lekhye saṃniveśyate K_371b
yo lobhād adhamo jātyā Mn_10.96a
yo 'vamanyeta te mūle Mn_2.11a
yo vartate yasya narasya citte YSS_1.49c
yo varttayati gomadhye YS78v_71c
yo vardhayitum icchati Mn_5.52b
yo vā tadriktham ādadyād Nar_1.14c
yo vāhanaṃ kartari vāraṇaṃ vā hy YSS_1.47a
yo vāhayati saunikaḥ Mn_4.86b
yo viddham anuvidhyati Nar_11.19d
yo 'vidyamānaṃ prathamam K_520a
yo vidyām adhigacchataḥ Nar_13.10b
yo vṛttim upajīvati Mn_4.200[201M]b
yo vedainaṃ sa vedavit Mn_11.264[263M]d
yo veṣṭitaśirā bhuṅkte Par_1.59a
yo vai yuvāpy adhīyānas Mn_2.156c
yo vaiśyaḥ syād bahupaśur Mn_11.12[11M]a
yo vai samācared vipraḥ Par_4.9a
yo vodrekam anuvrajet Nar_18.6b
yoṣitāṃ dharmam āpadi Mn_9.56d
yoṣitmukhaṃ tu bhuñjāno YSS_2.56a
yoṣitsu patitāsv api Mn_11.188[187M]b
yoṣidgrāhas tathaiva ca Yj_2.51b
yoṣidgrāhaḥ sutābhāve K_577c
yoṣidbhṛtyordhvadehikam K_931b
yo 'sādhubhyo 'rtham ādāya Mn_11.19[18M]a
yo 'sāv atīndriyagrāhyaḥ Mn_1.7a
yo 'syātmanaḥ kārayitā Mn_12.12a
yo 'svatantraḥ prayacchati K_730b
yo 'svatantraḥ prayacchati Nar_5.38b
yo 'svāmī svāmyasammataḥ Mn_8.197b
yo hinasti na kiṃ cana Mn_5.47d
yo hi yāṃ devatāmicched Ang_2,12.15a
yo 'hiṃsakāni bhūtāni Mn_5.45a
yo hīnavākyena jitas K_209a
yo hy agniḥ sa dvijo viprair Mn_3.212[202M]c
yo hy artho na vighātitaḥ K_144b
yo hy asya dharmam ācaṣṭe Mn_4.81a
yo hy etāṃ stenayed vācaṃ Nar_1.208c
yo 'ṃśam aṣṭamakaṃ haret Yj_2.244b
yauvane prāptasaṃpadaḥ Ang_1.1056d
yau syātāṃ dharmavarjitau Mn_4.176b
raktamālyavibhūṣitaṃ YSS_2.20b
raktamālyāmbaradharaḥ Nar_11.10c
raktavastrasya vikretā YS182v_3.52a
raktavastrādikāni ca Par_7.30b
raktavāsāḥ samāhitāḥ K_747d
raktasyāṣṭau prakīrtitāḥ Yj_3.105d
raktasragvasanāḥ sīmāṃ Yj_2.152c
raktaṃ tadasitaṃ kuryāt K_447a
raktāni hṛtvā vāsāṃsi Mn_12.66c
raktāyā gṛhyate dadhi Par_11.29d
rakṣaṇaṃ niṣkulāsu ca Mn_8.28b
rakṣaṇaṃ vardhanaṃ bhoga Nar_1.39c
rakṣaṇāt sa caturhitaḥ Nar_M1.12d
rakṣanād āryavṛttānāṃ Mn_9.253a
rakṣanti śayyāṃ bhartuś ced Nar_13.25c
rakṣanti sthavire putrā Mn_9.3c
rakṣan dharmeṇa bhūtāni Mn_8.306a
rakṣādhikārād īśatvād Nar_18.21a
rakṣārtham asya sarvasya Mn_7.3c
rakṣārthaṃ śāsato 'śucīn Nar_18.41b
rakṣāṃsi ca piśācāś ca Mn_1.43c
rakṣāṃsi ca piśācāś ca Mn_12.44c
rakṣāṃsi patagoragāḥ Mn_7.23b
rakṣitavyāḥ kathaṃ cana Mn_9.328d
rakṣitaṃ vardhayec caiva Mn_7.99[100M]c
rakṣitaṃ vardhayed vṛddhyā Mn_7.101[102M]c
rakṣitād daśamāṃśabhāk Yj_2.260d
rakṣitā yatnato 'pīha Mn_9.15c
rakṣet kanyāṃ pitā vinnāṃ Yj_1.85a
rakṣet satyaṃ samāhitaḥ Yj_1.352d
rakṣed enaṃ samantataḥ Mn_11.23[22M]b
rakṣed eva svadehādi- Par_7.36c
rakṣed vivaram ātmanaḥ Mn_7.105[106M]d
rakṣeyus tāḥ surakṣitāḥ Mn_9.12d
rakṣeyuḥ sarva eva tam K_845:2b
rakṣoghnāni pavitrāṇi Ang_1.540a
rakṣobhir api pūjyate Mn_7.38d
rakṣobhiḥ parikalpitāḥ Ang_1.832d
rakṣohananamācaret Ang_1.1099b
rakṣyamāṇo 'pi yatrādhiḥ Nar_1.111a
rakṣyamāṇo 'py asāratām Yj_2.60b
rakṣyaṃ tat tantubandhubhiḥ K_845:2d
rakṣyaḥ syād bāhyacāribhiḥ K_118b
raksāṃsi vipralumpanti Mn_3.204[194M]c
raṅgāvatārakasya ca Mn_4.215[216M]b
raṅgāvatāripākhaṇḍi- Yj_2.70c
rajakavyādhayoṣitām Yj_2.48b
rajakaś carmakāraś ca YS78v_54a
rajakaś carmakāraś ca YS99v_33a
rajakaś carmakāraś ca YSS_1.32a
rajakādipurohitam Ang_1.750d
rajakī carmakārī ca Par_6.44a
rajakīṃ veṇujīvinīm YS182v_2.1b
rajate dvipalaṃ śatam Nar_9.11b
rajate dvipalaṃ śate Yj_2.178b
rajatena tathaiva ca YSS_2.70b
rajanīṃ brāhmaṇaiḥ saha Yj_1.249d
rajasas tv artha ucyate Mn_12.38b
rajasā tamasā caivaṃ Yj_3.140a
rajasābhiplutāṃ nārīṃ Mn_4.41a
rajasā śudhyate nārī Par_7.2c
rajasā samabhiplutām Mn_4.42b
rajasā strī manoduṣṭā Mn_5.108[107M]c
rajastamobhyām āviṣṭaś Yj_3.182c
rajastāsāṃ sadā pibet Ang_2,11.4b
rajasy uparate sādhvī Mn_5.66[65M]c
rajasy uparate sādhvī YS99v_77c
rajasvalam anityaṃ ca Mn_6.77c
rajasvalā ca ṣaṇḍhaś ca Mn_3.239[229M]c
rajasvalā tadā tasyai Ang_1.86a
rajasvalā tu saṃspṛṣṭā YS99v_12a
rajasvalā navaitāḥ syur Ang_1.932a
rajasvalānāthabhuktau Ang_1.947a
rajasvalāmukhāsvādaḥ Yj_3.229c
rajasvalāṃ spṛśed yas tu YS182v_3.50a
rajasvale yadā nāryāv YS99v_13a
rajaḥ paśyati yā nārī YS182v_3.57a
rajonivṛttau gamyā strī Par_7.18a
rajo bhūr vāyur agniś ca Mn_5.133[131M]c
rajo yāvat pravartate Par_7.17d
rajjuḥ kārpāsikaṃ sūtraṃ Nar_1.61c
rajjvādibhir upakramaiḥ YS99v_20b
rajjvā veṇudalena vā Mn_8.299d
rajjvā veṇudalena vā Nar_5.12d
rajjvāś caiva tryahaṃ payaḥ Mn_11.168[167M]d
rajñā śāsya iti sthitiḥ K_110f
rañjakasya nṛśaṃsasya Mn_4.216[217M]c
raṇe cābhimukho hataḥ Par_3.30d
ratimātraṃ na cācaret Ang_1.225d
ratimātraṃ phalaṃ tasya Mn_11.5c
ratiṃ badhnāti yatra ca Mn_5.47b
ratnānāṃ caiva mukhyānāṃ Nar_19.34c
ratnaiś ca pūjayed enaṃ Mn_7.203[204M]c
rathakāraḥ prajāyate Yj_1.95b
rathasya na gatir bhavet Yj_1.351b
rathaṃ haret cādhvaryur Mn_8.209a
rathāśvaṃ hastinaṃ chatraṃ Mn_7.96[97M]a
rathyākardamatoyāni Yj_1.197a
rathyākardamatoyāni Par_7.34a
rathy ākardamatoyāni YS78v_52a
rathyādau doṣam āpnuyāt YSS_2.15d
rathyānirgamanadvāra- K_314a
rathyāmārgān na rodhayet Nar_11.13d
rathyāvaskaraśodhanam Nar_5.06b
randhrānveṣaṇatatparaḥ K_803b
ramante tatra devatāḥ Mn_3.56b
rambhābhistulito bhūyaḥ Ang_1.598c
ramyam ānatasāmantaṃ Mn_7.69c
ramyaṃ paśavyam ājīvyaṃ Yj_1.321a
raviṃ ca prathame pāde Ang_1.608c
raśmayo 'sya mṛduprabhāḥ Yj_3.169b
raśmir agnī rajaśchāyā Yj_1.193a
rasajānāṃ ca sarvaśaḥ Mn_11.143[142M]b
rasapūrṇaṃ tu yad bhāṇḍaṃ Par_6.47a
rasavatphalavadyatnāt Ang_1.247a
rasaś cāṣṭaguṇas tathā Yj_2.57d
rasasya nava vijñeyā Yj_3.105a
rasasyāṣṭaguṇā parā Yj_2.39b
rasaṃ śvā nakulo ghṛtam Mn_12.62d
rasāt tu rasanaṃ śaityaṃ Yj_3.77c
rasā dhānyaṃ ca sāvidhi K_629b
rasā rasair nimātavyā Mn_10.94a
raso gandhaś ca tadguṇāḥ Yj_3.180b
raso gandhaś ca pañcamaḥ Mn_12.98b
rahasyakaraṇe 'py evaṃ YS99v_32a
rahasyakāriṇas tv ete YSS_1.26a
rahasyam upadiśyate Mn_12.107d
rahasyaṃ vratam ācaret Yj_3.300d
rahasyākhyāyināṃ caiva Mn_7.223[227M]c
rahas saṃkamya vā sakṛt YSS_1.32Ab
rahaḥ pravrajitāsu ca Mn_8.363d
rahaḥsthānāsanena ca Mn_6.59b
rahitaṃ sumukhaṃ dvijam Ang_1.771d
rahitaṃ hy apasavyavat Yj_1.251d
rahite bhikṣukair grāme Yj_3.59c
raho yatropagacchati Mn_3.34b
rākṣasaṃ kṣatriyasyaikam Mn_3.24c
rākṣasānāṃ vināśāya Ang_1.818c
rākṣasī kīrtitā hi sā Mn_3.280[270M]b
rākṣasair vipralupyati YS182v_3.32d
rākṣaso 'nantaras tasmāt Nar_12.39c
rākṣaso yuddhaharaṇāt Yj_1.61c
rākṣaso vidhir ucyate Mn_3.33d
rākṣaso vidhir ucyate Mn_5.31d
rākṣoghnaśrutimadhyagam Ang_1.816d
rāgadveśakṣayeṇa ca Mn_6.60b
rāgadveṣakarī ca yā K_772b
rāgadveṣaparītāś ca Nar_1.37c
rāgadveṣavivarjitaḥ Nar_M3.14b
rāgadveṣau prahāya ca Yj_3.61b
rāgadveṣau rajaḥ smṛtam Mn_12.26b
rāgād ajñānato vāpi Nar_M1.59a
rāgādīnāṃ yad ekena K_129a
rāgādīnāṃ yad ekena Nar_M2.18a
rāgāl lobhād bhayād vāpi Yj_2.4a
rājakāryaniyuktaś ca K_115c
rājakāryodyatas tathā Nar_M1.45d
rājakīyaṃ smṛtaṃ lekhyaṃ K_258c
rājakrīḍāsu ye saktā K_955a
rājagāmi ca paiśunam Mn_11.55[54M]b
rājagāmī nidhiḥ sarvaḥ Nar_7.6c
rājagrāhagṛhīto vā Nar_11.32a
rājataṃ cānupaskṛtam Mn_5.112[111M]d
rājataṃ tatra nirdiśeta K_492b
rājatād ayasaḥ sīsāt Yj_1.297c
rājatair bhājanair eṣām Mn_3.202[192M]a
rājato dhanam anvicchet Mn_4.33a
rājadaṇḍo na tasyāsti YS182v_3.2c
rājadaṇḍo na tasyāsti YS78v_16c
rājadaṇḍo na tasyāsti YSS_1.21c
rājadaivikataskaraiḥ Yj_2.66b
rājadaivopaghātena Yj_2.256a
rājadvāre prayojayet K_434d
rājadharmān pravakṣyāmi Mn_7.1a
rājadharmān svadharmāṃś ca K_946a
rājadharmeṣu pārthivaḥ Mn_9.324b
rājadharme sadā dvijaiḥ K_005b
rājani prahared yas tu Nar_1516.30a
rājani sthāpyate yo 'rghaḥ Yj_2.251a
rājanyabandhor dvāviṃśe Mn_2.65c
rājanyavaiśyayos tv evaṃ Mn_2.190c
rājanyavaiśyaśūdrāṇāṃ K_716c
rājanyavaiśyau cejānāv Mn_11.87[86M]c
rājanyāsanam agrataḥ Nar_18.33b
rājany upaharen nidhim Nar_7.6b
rājanye 'gniṃ ghaṭaṃ vipre K_422a
rājapatnyabhigāmī ca Yj_2.282c
rājapratigrahāt sarvaṃ YS182v_4.58a
rājapravartitān dharmān K_670a
rājaprasādalabdhaṃ ca K_677c
rājaprasādād anyatra Nar_11.24c
rāja bhavati sammataḥ Mn_7.140[141M]d
rājabhir dhṛtadaṇḍās tu Nar_19.55a
rājabhiḥ kṛtadaṇḍās tu Mn_8.318a
rājabhṛtyeṣu dāpayet K_414d
rājamārgaḥ sa ucyate K_755d
rājayānāsanāroḍhur Yj_2.303c
rājayogyaṃ suśobhanam Ang_1.243d
rājartviksnātakagurūn Mn_3.119[109M]a
rājarṣipravaraḥ purā Mn_9.67b
rājavidvadanujñayā Ang_1.125d
rājaviprāṅganāsutau Mn_10.11d
rājavṛttyupajīvinaḥ K_955b
rājaśrīḥ śekharī nalaḥ Ang_1.512b
rājasarṣapa ucyate Yj_1.362d
rājasaṃ guṇalakṣaṇam Mn_12.32d
rājasaṃ brāhmaṇādhamaṃ YSS_2.26b
rājasīṣūttamā gatiḥ Mn_12.47d
rājasnātakayoś caiva Mn_2.139c
rājasvaṃ śrotriyasvaṃ ca Mn_8.149c
rājasvaṃ śrotriyasvaṃ ca Nar_1.73c
rājā kartā ca karmaṇām Mn_7.128[129M]b
rājā kartuṃ yad icchati Par_8.29b
rājā karmasu yuktānāṃ Mn_7.125[126M]a
rājā kāryāṇi sādhayet K_045b
rājā kuryāt pravāsanam Mn_7.124[125M]d
rājā kṛtvā pure sthānaṃ Yj_2.185a
rājā ca vyavahāriṇām K_356d
rājā ca vyavahāriṇām Nar_1.131d
rājā ca śrotriyaś caiva Mn_3.120[110M]a
rājācāryas tathaiva ca Nar_1.28b
rājājñayā samāhūya K_266a
rājājñāyāṃ tu śāsanam Nar_M1.11d
rājā tattvabubhutsayā K_137d
rājā tad ātmasāt kuryād Nar_3.16c
rājā tad upayuñjānaś Mn_8.40c
rājā tu dhārmikān sabhyān Nar_M3.3a
rājā tu puruṣaṃ nayet K_488d
rājā tu pṛthivīpatiḥ Par_12.72(71)b
rājā tu svāmine vipraṃ K_477a
rājā tryabdaṃ nidhāpayet Mn_8.30b
rājā tv avahitaḥ sarvān Nar_18.5a
rājā daṇḍadharaḥ kṛtaḥ Nar_M1.2d
rājā daṇḍaṃ prakalpayet Mn_9.293d
rājā daṇḍena pīḍayet YS99v_59d
rājā dadyāt svakād dhanāt Nar_14.26b
rājā divyāni varjayet K_438d
rājādeśena moktavyā K_831c
rājā dvādaśam eva vā Mn_8.35d
rājā dharmaparāyaṇaḥ K_429d
rājā dharmaparāyaṇaḥ Nar_13.49b
rājā dharmāsanasthitaḥ K_238d
rājā dharmeṇa yujyate Mn_7.144[145M]d
rājā dharmeṣu pārthivaḥ K_973b
rājānam anugacchati Par_8.29d
rājānam abhigamya tu Mn_11.99[98M]b
rājānam asṛjat prabhuḥ Mn_7.3d
rājānam āmantrya tataḥ Nar_11.18c
rājānaś cen nābhaviṣyan Nar_18.16a
rājānaṃ tat spṛśed ena Nar_19.54c
rājānaṃ satyavādinam Mn_7.26b
rājānaṃ svāminaṃ vipraṃ K_587a
rājānaḥ kṣatriyāś caiva Mn_12.46a
rājānaḥ śrotriyāś caiva Par_3.20c
rājānaḥ saparicchadāḥ Mn_7.40b
rājā nāpy asya puruṣaḥ Mn_8.43b
rājā nāma caraty eṣa Nar_18.20a
rājānuvartet saṃtatāpramattaḥ Nar_19.69b
rājāno mantriṇaś caiva K_961a
rājāntakaraṇāv etau Mn_9.221c
rājāntevāsiyājyebhyaḥ Yj_1.130a
rājānnaṃ teja ādatte Mn_4.218[219M]a
rājā purohitaṃ kuryād K_024a
rājā prakurute manaḥ Mn_7.12d
rājā bhartā smṛtaḥ striyāḥ Nar_13.29b
rājā bhavaty anenās tu Mn_8.19a
rājā bhavaty anenās tu Nar_M3.12a
rājā bhikṣur mahodadhiḥ Par_12.47(46)b
rājābhyāśaṃ vadhāya tu Par_12.78(77)b
rājā mārge niveśayet Mn_9.288b
rājā rāṣṭrāt pravāsayet YSS_2.7d
rājā rāṣṭrāt pravāsayet YSS_2.24d
rājā rāṣṭrātpravāsayet Ang_1.389d
rājā rāṣṭrān nivārayet Mn_9.221b
rājā rāṣṭre pṛthagjanam Mn_7.137[138M]d
rājā rāṣṭreṣu kaṇṭakān YSS_2.19b
rājārthamoṣakāś caiva K_956c
rājā labdhvā nidhiṃ dadyād Yj_2.34a
rājā vadhyāṃś ca ghātayan Mn_8.306b
rājā vā patiputrayoḥ Nar_1.23d
rājā vā rājaputro vā Par_9.53c
rājā vā rāja putro vā YS99v_56a
rājā vigatamatsaraḥ Nar_M1.28b
rājā vigraham eva ca Mn_7.162[163M]b
rājā vinirṇayaṃ kuryād Mn_8.196c
rājā vivadamānayoḥ Mn_8.252b
rājā śūle niveśayet K_820d
rājā śūle vidhāpayet Nar_M2.37d
rājā śrotriyāt karam Mn_7.133[134M]b
rājā ṣaṣṭhāṃśam āharet Yj_2.35b
rājā ṣāḍguṇyasaṃyutam Mn_7.58d
rājā satkṛtya mokṣayet Nar_20.39d
rājā sapuruṣaḥ sabhyāḥ Nar_M1.15a
rājā samyaṅ nivedayet K_022b
rājā saṃpūjayet sadā Mn_8.395d
rājā sāhasikaṃ naram Mn_8.344d
rājā sāhasikaṃ rāṣṭrāc YSS_2.22c
rājā sīṃnaḥ pravartitā Yj_2.153d
rājā sukṛtam ādatte Yj_1.325c
rājā sṛṣṭo 'bhirakṣitā Mn_7.35d
rājā stenena gantavyo Mn_8.314a
rājā stenena gantavyo Nar_19.53a
rājāsya bhāṇḍaṃ tad rakṣet Nar_3.14c
rājā hi dharmaṣaḍbhāgaṃ Mn_11.23[22M]c
rājā hi yugam ucyate Mn_9.301d
rājīvān siṃhatuṇḍāś ca Mn_5.16c
rājña ity eva kalpayet YSS_2.36d
rājña eva tu dāsaḥ syāt Nar_5.33a
rājñaś ca dadyur uddhāram Mn_7.97[98M]a
rājñaś ca dharmam akhilaṃ Mn_1.114c
rājñaś ca sūtakaṃ nāsti Par_3.21c
rājñaś cādhikṛto vidvān Mn_8.11c
rājñaś cānumate sthitvā Par_8.28a
rājñas tataḥ sa vikhyāto K_529c
rājñaḥ kulaṃ śriyaṃ prāṇāṃś Yj_1.341c
rājñaḥ kośāpahartṝṃś ca Mn_9.275a
rājñaḥ prakhyātabhāṇḍāni Mn_8.399a
rājñaḥ prachannataskarāḥ Mn_9.226b
rājñaḥ pratigrahāc caiva YS182v_4.59c
rājñaḥ syāc śrotriyād anu K_514d
rājñaḥ svahastasaṃyuktaṃ K_258a
rājñaḥ svahastasaṃśuddhaṃ K_296c
rājñaḥ svārtthaṃ pracakṣate YSS_2.12d
rājñā kārṣāpaṇāvaram Nar_1516.19d
rājñā ca sarvayodhebhyo Mn_7.97[98M]c
rājñā caurair hṛtaṃ dhanam Mn_8.40b
rājñā jānapadāya tu Yj_2.36b
rājñājñānakṛtaṃ ca yat Nar_18.9b
rājñā tattvabubhutsayā Nar_20.35d
rājñā tad akṛtaṃ kāryaṃ K_726c
rājñā daṇḍena bhūyasā Nar_1.63d
rājñā daṇḍena bhūyasā Nar_12.95d
rājñā daṇḍyaḥ śatāni ṣaṭ Mn_8.389d
rājñā daṇḍyaḥ śatāni ṣaṭ Mn_8.412d
rājñā daṇḍyau śatāni ṣaṭ Mn_8.223d
rājñā dāpayitavyaḥ syād Nar_1.113c
rājñā dāpyaḥ suvarṇaṃ syāt Mn_8.213c
rājñādhamarṇiko dāpyaḥ Yj_2.42a
rājñā dharmaṃ vijānatā K_740d
rājñā nityam iti sthitiḥ Mn_9.189b
rājñānyāyena yo daṇḍo Yj_2.307a
rājñā parigṛhīteṣu Nar_1.142a
rājñā parīkṣyaṃ na yathā Nar_12.117a
rājñā paśuhiraṇyayoḥ Mn_7.130[131M]b
rājñā pravartitān dharmān Nar_18.10a
rājñā madhyamasāhasam Mn_8.263d
rājñā madhyamasāhasam Yj_2.153b
rājñā madhyamasāhasam Nar_11.7d
rājñām ājñāpratīghātas Nar_18.1c
rājñām ekādaśe saike Yj_1.14c
rājñā mokṣayitavyās te Nar_5.36c
rājñā vadhyā hy anāgamāḥ Nar_19.13b
rājñā śāsyaḥ svaśāstrataḥ Nar_M2.43b
rājñā sacihnaṃ nirvāsyāḥ Yj_2.202c
rājñā sabhāsadaḥ kāryā Yj_2.2c
rājñā sarvaṃ pradāpyaḥ syāt Yj_2.76c
rājñā sākṣiprabhāṣaṇe K_339b
rājñāsau mukta eva ca Par_12.78(77)d
rājñāṃ ca kramaśo nāma K_125c
rājñāṃ caiva purohitāḥ Mn_12.46b
rājñāṃ chāyāṃ parastriyāḥ Yj_1.152b
rājñāṃ daṇḍadharo hi saḥ Mn_9.245b
rājñāṃ dharmaṃ nibodhata Mn_6.97d
rājñāṃ pratigrahas tyājyo YS182v_4.59a
rājñāṃ pravrajitāṃ dhātrīṃ YS99v_36a
rājñāṃ śreyaskaraṃ param Mn_7.88[89M]d
rājñāṃ sarvanidhestathā Ang_2,9.4d
rājñāṃ sā dviguṇā smṛtā Ang_2,5.7b
rājñāṃ sukṛtanāmabhiḥ YS182v_4.61b
rājñī pravrajitā dhātrī Nar_12.73c
rājñīm ācāryaśiṣyāṃ vā YS182v_3.5a
rājñe kuryāt pūrvam āvedanaṃ yas Nar_M2.38c
rājñe tenāvibhāvite Yj_2.171d
rājñe dattvā tu ṣaḍbhāgaṃ Par_2.12c
rājñe dadyāc ca tatsamam Mn_8.288d
rājñe bandhuni cāvedya Ang_1.388c
rājñe bandhuni vāvedya Ang_1.216c
rājñe bhāgaṃ yathākṛtam Yj_2.200b
rājñe musalam arpayet Yj_3.257b
rājño daśāṃśam uddhṛtya K_633c
rājño dharmavivecanam Mn_8.21b
rājño 'niṣṭapravaktāraṃ Yj_2.302a
rājño 'nyaḥ sacivaḥ snigdhas Mn_7.120[121M]c
rājño balārthinaḥ ṣaṣṭhe Mn_2.37c
rājño bhavati rakṣataḥ Mn_8.304b
rājño mahātmike sthāne Mn_5.94[93M]a
rājño rakṣāsamanvitam Mn_2.32b
rājño rāhoś ca sūtake Mn_4.110d
rājño vācyaḥ kulakṣayaḥ Nar_12.86b
rājño vṛttāni sarvāṇi Mn_9.301c
rājño hi rakṣādhikṛtāḥ Mn_7.123[124M]a
rājño hy amitatejasaḥ Nar_18.50b
rājyasyāsāṃ yathākramam Mn_9.295b
rājyaṃ saptāṅgam ucyate Yj_1.353d
rājyād dharmāt sukhāt tatra K_012c
rātrayaḥ kathitāstasya Ang_1.19a
rātrayaḥ ṣoḍaśa smṛtāḥ Mn_3.46b
rātrāv ahani vā dvijaḥ Mn_K4.51[52M]b
rātrāv ahani vā dvijaḥ YSS_1.4Ab
rātrāv ahani vā sadā Mn_6.68b
rātribhir māsatulyābhir Mn_5.66[65M]a
rātribhir māsatulyābhir YS99v_77a
rātrisaṃcāriṇo ye ca Nar_14.25c
rātriṃ ca tāvatīm eva Mn_1.73c
rātriṃ nītvāpsu sūryadṛk Yj_3.311b
rātriḥ saṃdhye ca dharmaś ca Mn_8.86c
rātriḥ syād dakṣiṇāyanam Mn_1.67d
rātriḥ svapnāya bhūtānāṃ Mn_1.65c
rātrau kuryātsamantrakam Ang_1.727b
rātrau kurvanti taskarāḥ Mn_9.276b
rātrau ca vṛkṣamūlāni Mn_4.73c
rātrau ced dakṣiṇāmukhaḥ Yj_1.16d
rātrau tu vamane jāte Ang_1.177a
rātrau dīpaṃ vinā tathā Par_12.44(43)d
rātrau nakṣatradarśanāt YS182v_3.70b
rātrau nakṣatramārutaiḥ YS99v_96b
rātrau nakṣatramārutaiḥ YSS_1.3b
rātrau nakṣatraraśmibhiḥ YS78v_64b
rātrau na vicareyus te Mn_10.54c
rātrau vitrāsayet tathā Mn_7.196[197M]d
rātrau vīrāsanaṃ vaset Mn_11.110[109M]d
rātrau vīrāsanaṃ vaset Ang_2,11.5b
rātrau śrāddhaṃ na kurvīta Mn_3.280[270M]a
rātrau saṃkramaṇe bhānor Ang_1.642c
rātrau svāmini tadgṛhe Mn_8.230b
rāmacandrasamādiṣṭa- Par_12.70(69)c
rāśi kṛtvābhighārya ca Ang_1.243b
rāśimūlam upāgataḥ Par_2.11d
rāṣṭrakṣobho 'pi jāyate Ang_1.367d
rāṣṭrasya saṃgrahe nityaṃ Mn_7.113[114M]a
rāṣṭraṃ kośaś ca vardhate K_018d
rāṣṭraṃ cāsyopapīḍayet Mn_7.195[196M]b
rāṣṭraṃ bāhubalāśritam Mn_9.255b
rāṣṭrāc cainaṃ bahiḥ kuryāt K_483c
rāṣṭrād āhārayed balim Mn_7.80b
rāṣṭrād enaṃ bahiḥ kuryāt Mn_8.380c
rāṣṭrād rājñābdikaḥ karaḥ Mn_7.129[130M]d
rāṣṭrāntareṣu ṣaṇmāsaṃ K_703c
rāṣṭrikaiḥ saha tad rāṣṭraṃ Mn_10.61c
rāṣṭreṣu rakṣādhikṛtān Mn_9.272a
rāṣṭreṣu rāṣṭrādhikṛtāḥ Nar_19.22a
rāhugraste divākare Par_12.30(29)b
rāhor anyatra darśanāt Par_12.22(21)d
rāhoś ca darśane dānaṃ Par_12.26(25)c
riktabhāṇḍāni yat kiṃ cit Mn_8.405c
rikthagrāha ṛṇaṃ dāpyo Yj_2.51a
rikthabhāgavivāde tu K_358a
rikthabhāgbhir yathākramam K_562d
rikthahartrā ṛṇaṃ deyaṃ K_562a
rikthaṃ putreṣu tad bhavet K_918b
rikthaṃ bhrātara eva ca Mn_9.185d
rikthād ardhāṃśam ādadyur Nar_13.22c
rikthinaṃ suhṛdaṃ vāpi K_478a
rikthinaṃ suhṛdaṃ vāpi K_587c
rikthibhiḥ sarvam eva tu K_846d
ripuṃ nirjitya pārthivaiḥ K_023b
ripau mitre ca ye samāḥ Yj_2.2d
rukmasteyasamaṃ smṛtam Mn_11.57[56M]d
rukmābhaṃ svapnadhīgamyaṃ Mn_12.122c
rugṇe rogaikapīḍite Ang_1.722d
rugṇo muṇḍaśca vikalo Ang_1.464c
rucyā vānyataraḥ kuryād Yj_2.96a
rudatyeva na saṃśayaḥ Ang_1.737d
ruditvā snānam ācaret Par_12.29(28)b
rudrajāpī jale sthitaḥ Yj_3.303d
rudrasyānucaro bhūtvā Yj_3.116c
rudrāścāpi pitāmahāḥ Ang_1.674b
rudrāṃś caiva pitāmahān Mn_3.284[274M]b
rudreṇa brahmaṇā tathā Yj_1.271d
rudraikādaśinī tathā Yj_3.308d
rudhire ca srute gātrāc Mn_4.122c
rudhireṇa malena ca Par_12.14d
rudhireṇaiva śudhyataḥ Mn_3.132[122M]d
ruruduḥ kila duḥkhārtās Ang_1.571c
rūpadraviṇahīnāṃś ca Mn_4.141c
rūpasattvaguṇopetā Mn_3.40a
rūpaṃ jātyākṛtī vayaḥ K_399b
rūpaṃ dehi yaśo dehi Yj_1.291a
rūpaṃ vā hemakārakaḥ Yj_3.147b
rūpaṃ vikrayam arhati Mn_8.203b
rūpaṃ saṃkalpamācaret Ang_1.268d
rūpāṇyapi tathaiveha Yj_3.132c
rūpālokasya na kṣamaḥ Yj_3.141b
rūpe rūpe tathāntaram Ang_2,12.3d
rūpyado rūpam uttamam Mn_4.230[231M]d
rūpyaṃ sauvarṇabhājanam Par_7.26b
rekhāṃ kṛtvāvatāritaḥ Yj_2.100d
retasas tāvad eva tu Yj_3.107b
retasaḥ skhalanaṃ bhuvi Par_12.64(63)d
retaḥ siktvā jale caiva Mn_11.173[172M]c
retaḥ siktvā svayoniṣu Mn_11.170[169M]b
retaḥsekaḥ svayonīṣu Mn_11.58[57M]a
retāṃsy apsu na nikṣipet Yj_1.137b
retomūtrapurīṣāṇāṃ YS182v_3.62c
reto mūtrapurīṣāṇāṃ YS78v_46c
retoviṇmūtram eva ca Mn_4.222[223M]d
reto viṇmūtram eva ca Yj_3.255b
rogadoṣasamanvitāt Yj_1.54d
rogayuktaṃ duṣṭabuddhiṃ Ang_1.743a
rogādyairapyajīrṇataḥ Ang_1.177b
rogāyatanam āturam Mn_6.77b
rogiṇo garbhiṇīḥ striyaḥ Mn_3.114[104M]b
rogiṇo 'tha jaḍān api K_096b
rogiṇo 'pyatimātrasya Ang_1.292c
rogiṇo bhāriṇaḥ striyāḥ Mn_2.138b
rogī hīnātiriktāṅgaḥ Yj_1.222a
rogī hīnātiriktāṅgaḥ YS182v_3.34c
rogī hīnātiriktāṅgaḥ YS78v_29c
rogeṇa yad rajaḥ strīṇām Par_7.16c
rogo 'gnir jñātimaraṇam Mn_8.108c
rogo 'gnir jñātimaraṇam K_457c
rogo 'gnir jñātimaraṇaṃ K_410c
rocayeta guroḥ kule Mn_2.243b
rodanaṃ kṛtavānasi Ang_1.573d
rodanācchrāddhakaraṇa- Ang_1.575c
rodhanaṃ bandhanaṃ caiva Par_9.31a
rodhane bandhane caiva YS182v_4.9a
rodhane bandhane caiva YS78v_67a
rodhane bandhane vāpi Ang_2,10.3a
rodhabandhanayoktrāṇi Par_9.3a
romakūpeṣv avasthāpya Par_12.14a
romasaṃsaktavāriṇā Ang_1.780d
romāṇi ca rahasyāni Mn_4.144c
romāṇi prathame pāde YS78v_72a
romṇāṃ koṭyas tu pañcāśac Yj_3.103a
rohitendradhanūṃṣi ca Mn_1.38b
raupyeṣu ca viśeṣataḥ Yj_1.237d
rauravaṃ kuḍmalaṃ pūti- Yj_3.222c
rauravaṃ narakaṃ vrajet Ang_1.240b
rauravaṃ yāti sa dvijaḥ Par_12.36(35)d
rauraveṇa navaiva tu Mn_3.269[259M]d
lakṣaṇaṃ dharmasādhakaiḥ K_449d
lakṣaṇaṃ sukhaduḥkhayoḥ Mn_4.160d
lakṣaṇāni nibodhata Yj_1.272b
lakṣaṇāny eva sākṣitvaṃ Nar_1.154c
lakṣaṇair upalakṣitām Nar_11.4b
lakṣaṇyaṃ janayet pumān Yj_1.80d
lakṣaṇyāṃ striyam udvahet Yj_1.52b
lakṣayitvā tato nyaset Yj_2.103b
lakṣyaṃ śastrabhṛtāṃ vā syād Mn_11.73[72M]a
laguḍaṃ vāpi khādiram Mn_8.315b
lagnakaṃ kārayed evaṃ K_530c
laghumitraṃ praśasyate Mn_7.209[213M]d
laghuvāsā jitendriyaḥ Mn_2.70d
laghūpāyastu kaścana Ang_1.732b
laghūpāyaḥ prakīrtitaḥ Ang_1.730d
laghūpāyo 'yamucyate Ang_1.729d
'laṅghanīyaḥ kathaṃcana Ang_1.608b
laṅghayedyadi tāṃ mūḍho Ang_1.322c
labdhapraśamanāni ca Mn_7.56d
labdhamātre ca tatphale Ang_1.550b
labdhalakṣān kulodbhavān Mn_7.54b
labdhavyaṃ yena yad yasmāt Nar_M2.9a
labdhasvādurasā mṛgāḥ K_666d
labdhaṃ cāsmai nivedayet Yj_1.27b
labdhaṃ naiva pitāmahāt K_855d
labdhaṃ prādhyayanāc ca yat K_869d
labdhaṃ bhartṛkulāt striyā K_899b
labdhaṃ yatnena pālayet Yj_1.317b
labdhaṃ rakṣet prayatnataḥ Mn_7.99[100M]b
labdhaṃ rakṣed avekṣayā Mn_7.101[102M]b
labdhaṃ saudāyikaṃ smṛtam K_901d
labdhaḥ krītaḥ kṛtas tathā Nar_13.44b
labdhāṃś ca paripālayet Mn_9.251d
labdhe 'pi caure yadi tu K_817a
labdho dāyād upāgataḥ Nar_5.24b
labdhvā rājñe nivedayet Nar_7.8b
labdhvā snātvārdravastrataḥ Ang_1.145b
labhate cen na dviguṇaṃ K_509c
labhate 'tastu sā proktā Ang_1.453a
labhate nātra sandeho Ang_1.873a
labhate sādhitaṃ dhanam K_473d
labhante prapitāmahāḥ Ang_1.912b
labheta kulapālikā K_924b
labheta tat suto vāpi K_856e
labheta dakṣiṇābhāgaṃ Nar_3.08c
labheta sānyaṃ bhartāram Nar_12.18c
labhetāsau tripakṣaṃ vā K_146c
labhetāṃśaṃ kramāgatam K_890d
labhetāṃśaṃ sa pitryaṃ tu K_856a
labheran kṣetrajāḥ kutaḥ Nar_13.20d
labhdaṃ bandhukulāt tathā K_899d
layameṣyanti satvaram Ang_1.100b
lalāṭadeśe rudhiraṃ sravac ca Par_3.38a
lalāṭasammito rājñaḥ Mn_2.46c
lalāṭaṃ prabhavedapi Ang_1.666b
lalāṭaṃ svidyate cāsya Yj_2.13c
lalāṭaṃ svidyate tathā Nar_1.177b
lalāṭe karṇayor akṣṇor Yj_1.283c
lalāṭe cābhiśastāṅkaḥ Nar_14.9c
lalāṭe bhagam aṅkayet YSS_2.10d
lalāṭe bhrūṇaghātinaḥ Nar_19.52b
lavaṇañ ca tathā mṛdā YSS_2.38b
lavaṇaṃ ca niyojayet Ang_1.234b
lavaṇaṃ ca svayaṃ kṛtam Mn_6.12d
lavaṇaṃ tailam eva ca YSS_2.44b
lavaṇaṃ tailasarpiṣī Par_6.40b
lavaṇaṃ madhutailaṃ ca Par_1.65a
lavaṇānāṃ tathaiva ca Mn_8.327b
lavaṇāpūpavīrudhaḥ Nar_1.58d
lavaṇāpūpavīrudhām Nar_1.168b
lavaṇe vā svakaṃ patim Ang_1.989d
laśunaṃ gṛñjanaṃ caiva Mn_5.5a
laśunaṃ gṛñjanaṃ caiva Yj_1.176c
laśunaṃ grāmakukkuṭam Mn_5.19b
laśunānīkṣavas tathā Mn_9.39d
lākṣayā lavaṇena ca Mn_10.92b
lākṣākṣārarasāsavāḥ Nar_1.57d
lākṣāñ ca vikrayaṃ kurvan YSS_2.44c
lākṣārajakameva ca YS182v_3.52b
lākṣālavaṇamāṃsāni Yj_3.40a
lāṅgūlacchedanaṃ tathā Ang_2,10.8b
lāṅgūle pādakṛcchraṃ tu Par_9.18a
lājahomātparaṃ sā cet Ang_1.82c
lābhakarma tathā ratnaṃ Par_1.63a
lābhagobījasasyānāṃ Nar_6.3c
lābhagovīryasasyānāṃ K_656c
lābhaś caturtho bhāgaḥ syāt K_700c
lābhas teṣāṃ tathāvidhaḥ K_626d
lābhahānir viparyaye Nar_1.109d
lābhaṃ kuryāc ca yo 'nyathā Yj_2.195b
lābhāt sa parihīyate K_630d
lābhārthaṃ karma kurvatām Yj_2.259b
lābhārthe vaṇijāṃ sarva- Nar_8.11a
lābhālābhaṃ ca paṇyānāṃ Mn_9.331c
lābhālābhau yathādravyaṃ Yj_2.259c
lābhe caiva na harṣayet Mn_6.57b
lālā bhavati daṣṭeṣu Par_9.50c
lāvikāraktapakṣeṣu Par_6.6c
likṣaikā parimāṇataḥ Mn_8.133b
likhitasyeti dharmo 'yaṃ K_910a
likhitaṃ tatpramāṇaṃ tu K_287c
likhitaṃ balavan nityaṃ Nar_1.66a
likhitaṃ muktakaṃ vāpi K_564a
likhitaṃ yad vyavasthitam K_049d
likhitaṃ yo na darśayet K_293b
likhitaṃ likhitenaiva K_289c
likhitaṃ likhitenaiva Nar_1.125a
likhitaṃ sākṣiṇaś ca dve Nar_1.103c
likhitaṃ sākṣiṇaś cātra Nar_M1.3a
likhitaṃ sākṣiṇo bhuktiḥ K_214a
likhitaṃ sākṣiṇo bhuktiḥ K_242a
likhitaṃ sākṣiṇo bhuktiḥ K_313a
likhitaṃ sākṣiṇo bhuktiḥ Nar_1.65a
likhitaṃ sākṣiṇo vāpi Nar_M1.54c
likhitaṃ sākṣivarajitam K_250b
likhitaṃ sākṣivarjitam K_281b
likhitaṃ siddhim āpnuyāt Nar_1.149b
likhitaṃ hy amukeneti Yj_2.88c
likhitaḥ smāritaś caiva Nar_1.130a
likhitā tu sadā dhāryā K_048c
likhitā dakṣagautamau Yj_1.5b
likhitena tu sākṣiṇaḥ Nar_1.125d
likhed yo rājaśāsanam Yj_2.295b
likheyur iti te samāḥ Yj_2.87d
liṅādirūpā sā jñeyā Ang_1.3c
liṅgasya chedane mṛtyau Yj_2.226a
liṅgaṃ chittvā vadhas Yj_3.233c
liṅgāj jānāti mānavaḥ YSS_2.31b
liṅgānām api darśane Mn_8.253b
liṅgāni paramātmanaḥ Yj_3.176b
liṅginaḥ śreṇipūgāś ca K_349a
liṅgināṃ praśaṭhānāṃ tu K_428a
liṅgendriyagrāhyarūpaḥ Yj_3.183c
lipseta brāhmaṇo dhanam Mn_8.340b
līlayā sadya eva vai Ang_1.328d
luñcaneṣu paṇān daśa Yj_2.217b
luptadharmakriyā hi tāḥ Mn_8.226d
lubdhakaśrotriyācāra- Nar_1.161c
lubdhakī veṇujīvinī Par_6.44b
lubdhasyocchāstravartinaḥ Mn_4.87b
lubdhasyocchāstravartinaḥ Yj_1.140d
lubdhenākṛtabuddhinā Mn_7.30b
lubdhenākṛtabuddhinā Yj_1.355b
lūtāhisaraṭānāṃ ca Mn_12.57a
lekhakasya ca patrakam K_290b
lekhakasya matena vā K_282d
lekhakaḥ prāṅvivākaś ca K_355a
lekhakaḥ saha sākṣibhiḥ K_285b
lekhako 'nte tato likhet Yj_2.88d
lekhayitvā tu yo vākyaṃṃ K_197a
lekhayet pūrvapakṣaṃ tu Nar_M2.1c
lekhāsaṃpreṣaṇair api Nar_12.64b
lekhyakriyā nirasyeta K_307c
lekhyadoṣavivarjitā K_300d
lekhyadoṣaṃ tad utsṛjet Nar_M2.11d
lekhyadoṣān viśodhayet K_323b
lekhyadoṣās tu ye kecit K_378a
lekhyadoṣāṃs tu nāpnuyāt K_323d
lekhyadharmaḥ sadā śreṣṭho hy K_306c
lekhyam anyat tu kārayet Yj_2.91d
lekhyam apy antareṇa tān Nar_13.40d
lekhyaśuddhivinirṇaye K_310d
lekhyasākṣiyutaṃ tathā K_628d
lekhyasākṣyakṛtaṃ yadā K_518b
lekhyasākṣyaṃ pravādayet K_352d
lekhyasya pṛṣṭhe 'bhilikhed Yj_2.93a
lekhyaṃ kūṭaṃ karoti yaḥ K_311b
lekhyaṃ tatrāpahārakam K_518d
lekhyaṃ tat siddhim āpnuyāt K_253d
lekhyaṃ tatsiddhim āpnuyāt K_267d
lekhyaṃ tat siddhim āpnuyāt K_297b
lekhyaṃ tu dvividhaṃ jñeyaṃ Nar_1.115a
lekhyaṃ tu dvividhaṃ proktaṃ K_249a
lekhyaṃ tu sākṣimatkāryam K_252a
lekhyaṃ tu sākṣimat kāryaṃ Yj_2.84c
lekhyaṃ triṃśatsamātītam K_292a
lekhyaṃ dadyād ṛṇe śuddhe Nar_1.102a
lekhyaṃ durbalatām iyāt K_291d
lekhyaṃ yac cānyanāmāṅkaṃ Nar_1.124a
lekhyaṃ yac cānyanāmāṅkaṃ Nar_1.124*1a
lekhyaṃ sidhyati sarvatra K_305c
lekhyaṃ sidhyati sarvatra Nar_1.120c
lekhyaṃ svahastasaṃyuktaṃ K_262c
lekhyaṃ hīnādhikaṃ bhraṣṭaṃ Nar_M2.8c
lekhyācāreṇa likhitaṃ K_266c
lekhyācāreṇa likhitaṃ Nar_M1.62c
lekhyābhāve 'pi tāṃ tatra K_327c
lekhyārūḍhaś cetaraś ca K_733c
lekhyārūḍhaś cottaraś ca K_369a
lekhye ca sati vādeṣu K_223c
lekhye deśāntaranyaste Nar_1.122a
leśair apy avagantavyā Nar_19.18c
leśoddeśas tu yuktiḥ syād K_214c
lehitaṃ vartitaṃ caiva YS182v_3.33c
lokatrayajigīṣubhiḥ YS182v_4.59b
lokatraye 'pi paramaṃ Ang_1.491c
lokadharmānuvarṇanam Ang_2,1.8d
lokapaktir upagrahaḥ Nar_M1.27b
lokapaktes tathaiva ca Nar_M1.14b
lokapālāṃś ca kopitāḥ Mn_9.315b
lokaś caiva prasīdati Yj_3.220d
lokasaṃkruṣṭam eva ca Mn_4.176d
lokasaṃvyavahārārthaṃ Mn_8.131a
lokasyāpyāyane yuktān Mn_3.213[203M]c
lokaṃ ca sacarācaram Mn_7.29b
lokaṃ prāpnoty aninditaḥ Mn_10.128d
lokāgnau mantravarjitam Par_5.11b
lokā devāś ca sarvadā Mn_9.316b
lokānantyaṃ divaḥ prāptiḥ Yj_1.78a
lokān anyān sṛjeyur ye Mn_9.315a
lokān āpnoti puṣkalān Mn_8.81b
lokānām iti naḥ śrutam Nar_1.195d
lokānāṃ tu vivṛddhyarthaṃ Mn_1.31a
lokānāṃ hitakāmyayā Mn_12.117b
lokāpavādaduṣṭānāṃ K_413a
loke kaluṣayonijam Mn_10.58d
loke kiṃ cana vidyate Mn_4.134b
loke caiva yaśaskaraḥ Mn_8.387d
loke 'nyaṃ puruṣaṃ viduḥ Mn_8.96d
loke prāpnoti nindyatām Mn_5.164[162M]b
loke prāpnoti nindyatām Mn_9.30b
loke brahmeti kīrtyate Mn_1.11d
loke bhavati ninditaḥ Mn_4.157b
lokebhyaḥ parikṛntati Mn_4.219[220M]d
lokebhyaḥ prabhavāpyayau Mn_5.97[96M]d
loke yac ca vigarhitam K_768b
loke rikthavibhāge 'pi K_853a
lokeśādhiṣṭhito rājā Mn_5.97[96M]a
lokeṣvadya ca śrūyatām Ang_1.583b
loke 'smin dvāv avaktavyāv Nar_1516.21a
loke 'smin dvividhaṃ dravyaṃ Nar_8.2a
loke 'smin maṅgalāny aṣṭau Nar_18.51a
lopayan rājaśāsanam K_670d
lopayan rājaśāsanam Nar_18.10d
lopo yadi na dṛśyate Par_7.3b
loptraṃ yatnāt parīkṣayet K_811d
loptreṇātha padena vā Yj_2.266b
lobhapūrvaṃ tathācaret Ang_1.654d
lobhamohavivarjitāḥ K_347b
lobhamohājñānacitta- Ang_1.900c
lobhaśāṭhyavivarjitam Ang_1.188b
lobhaṃ tyaktvā narādhipaḥ K_018b
lobhaḥ svapno 'dhṛtiḥ krauryaṃ Mn_12.33a
lobhāt kṛtvā pratigraham Mn_3.179[169M]b
lobhāt sahasraṃ daṇḍyas tu Mn_8.120a
lobhād bhrātṝn yavīyasaḥ Mn_9.213b
lobhād vā mohato 'pi vā K_079b
lobhād vā yo 'nyathā vadet Nar_M1.59b
lobhānmātṛtvamanyāsu Ang_1.122a
lobhān mohād bhayān maitrāt Mn_8.118a
lobhenopahinasti yaḥ Mn_11.26[25M]b
lomaprabhṛti vai tanum Yj_3.247b
lomabhyaḥ svāhety atha vā Yj_3.302a
lomabhyaḥ svāhety evaṃ hi Yj_3.247a
lolupā vedavarjitāḥ YS182v_4.55d
loṣṭhapatratṛṇādinā Mn_K4.49[50M]b
loṣṭhamardī tṛṇacchedī Mn_4.71a
lohadaṇḍaś ca dakṣiṇā Par_6.9d
lohadārakam eva ca Mn_4.90d
lohaśaṅkum ṛjīṣaṃ ca Mn_4.90a
lohasya vidhim uttamam Nar_20.15b
lohānām api sarveṣāṃ Nar_9.10a
lohānāṃ tāntavasya ca Mn_9.329b
lohitasya ca darśakaḥ Mn_8.284b
lohitaṃ vā viṣāṇi vā Mn_4.56d
lohitān vṛkṣaniryāsān Mn_5.6a
lohitān vraścanāṃs tathā Yj_1.171b
laukikaṃ vaidikaṃ vāpi Mn_2.117a
laukikāgnau prakurvīta Ang_1.401a
laukikāgnau yathāvidhi Ang_1.725d
laukikāgnau yathāvidhi Ang_1.951b
laukikānāmaśeṣataḥ Ang_1.13d
laukikāś ca kriyāḥ smṛtāḥ K_421b
laukike 'gnau vidhīyate Mn_3.282[272M]b
laukikeṣu tathā ' 'caret Ang_1.7b
lauhāmiṣaṃ mahāśākaṃ Yj_1.260c
vaktavyaṃ tat tathaiva tu K_394b
vaktavyaṃ tat pṛthak pṛthak K_394d
vaktavyaṃ tatpriyaṃ tatra K_076c
vaktavyaṃ vā samañjasam Mn_8.13b
vaktavyaṃ vā samañjasam Nar_M3.9b
vaktavyaṃ śobhanaṃ haviḥ YS182v_3.28d
vaktavyaṃ śobhanaṃ haviḥ YS78v_39d
vaktavyās te vivādinā K_275b
vaktavye 'rthe na tiṣṭhantam Nar_M1.41a
vaktavyau tatra cetpunaḥ Ang_1.270d
vaktā dviguṇadaṇḍabhāk K_080d
vaktur yo 'navakāśadaḥ K_671b
vaktrāṇāmiva śodhane Ang_2,6.5d
vaktre śrotre ca pārthivaḥ Mn_8.272d
vaktre śrotre ca pārthivaḥ Nar_1516.24d
'vagāhanajapādikaiḥ Ang_1.915b
vaṅkṣaṇau vṛṣaṇau vṛkkau Yj_3.97a
vacanaṃ prāṅ niveśayet K_260d
vacanaṃ yatra bhidyate Nar_1.142c
vacanāt tatra na syāt tu K_776c
vacanāt tulyadoṣaḥ syān Nar_1516.22c
vacanād iha jāyate Yj_3.226d
vacanād doṣato bhedāt Nar_1.137c
vacanād bhavate[ti] kṣamaḥ YS182v_5.11b
vacanānāṃ samatvena Ang_1.395a
vacanāni mahātmanām Ang_2,1.9b
vacasoddālakasya ca YS182v_5.20b
vacas tathāvidhaṃ brūyād Nar_M3.14c
vacobhiḥ sākṣiṇāṃ bhavet K_288d
vacmi tānakhilān dharmān Ang_1.2c
vajraghno vajrapañjaraḥ Ang_1.515b
vajraparṇī karīṣakī Ang_1.509d
vajrāśanihato 'pi vā Nar_11.32b
vañcakāḥ kitavās tathā Mn_9.258b
vañcayitvāticaryayā Ang_1.215b
vaṭabhūruha eva ca Ang_1.537d
vaṇik caturguṇaṃ dāpyaṃ YSS_2.37c
vaṇik paṇyavicakṣaṇaḥ Nar_9.16b
vaṇikpathaṃ kusīdaṃ ca Mn_1.90c
vaṇikpaśukṛṣir viṣaḥ Mn_10.79b
vaṇikprabhṛtayo yatra Nar_3.01a
vaṇikpravrajitāturāḥ Nar_1.161b
vaṇig arghaṃ parākramet Nar_8.12b
vaṇig gṛhṇīta pañcakam Yj_2.252b
vaṇiggopakṛṣībalāḥ Nar_6.3d
vaṇiggopakṛṣīvalāḥ K_656d
vaṇigbhiḥ syāt katipayaiḥ K_058c
vaṇiglābhaṃ na cāpnoti Yj_1.276c
vaṇigvrātās tathāpare K_349b
vaṇijaḥ karṣakāś caiva K_588a
vaṇijaḥ karṣakāṃś cāpi K_478c
vaṇijāṃ karṣakāṇāṃ ca K_637a
vaṇijāṃ lābhakṛt smṛtaḥ Yj_2.251d
vaṇijo dāpayet karān Mn_7.127[128M]d
vatī dhenumatīti ca Ang_1.839b
vatsanābhanibhaṃ pītaṃ K_448a
vatsaratritayaṃ caret Yj_3.266d
vatsaraṃ saṃpratīkṣya tu Nar_12.16d
vatsaraṃ so 'pi tatsamaḥ Yj_3.261b
vatsarāṇāṃ śatair api Nar_1.75d
vatsarān romasammitān Yj_1.205b
vatsarābde sapiṇḍane Ang_1.879b
vatsarārdhād vivardhate Nar_1.96d
vatsasya hy abhiśastasya Mn_8.116a
vatsaḥ prasnavane śuciḥ Yj_1.193d
vatsānāṃ kaṇṭhabandhena YS99v_52a
vatsānāṃ janayec chatam Mn_9.50b
vatso vatsataro vā 'pi YS182v_4.4c
vadanti kṣitidevatāḥ Par_6.51d
vadanti niyamaṃ tu ye Par_6.57d
vadanty aniyamaṃ tu ye Par_6.58d
vadanty annaṃ manīṣiṇaḥ Mn_3.182[172M]d
vadanty annaṃ manīṣiṇaḥ Mn_4.221[222M]d
vadanty uttarasākṣiṇaḥ Nar_1.151d
vadanty etān purātanān Mn_3.213[203M]b
vadan daṇḍam avāpnuyāt K_099d
vadannityanvahan yatan Ang_1.197d
vada satyavatīsuta Par_1.2d
vadānyasya ca vārdhuṣeḥ Mn_4.224[225M]b
vadetpāpī mahākrūras Ang_1.366a
vaded iṣṭvā ca nānṛtam Mn_4.236[237M]b
vaded vādī sa hīyeta K_197c
vadhakṛccitrakṛnmaṅkhaḥ Nar_1.167a
vadhadaṇḍam ataḥ param Mn_8.129d
vadhabandhau ca dehinām Mn_5.49b
vadhabandhau ca so 'rhati Nar_5.17d
vadhas tatra tu naiva K_801c
vadhaṃ citram avāpnuyāt K_799b
vadhaṃ teṣāṃ pravartayet K_955d
vadhaṃ naiva pravartayet K_966b
vadhaḥ sarvasvaharaṇaṃ Nar_14.7a
vadhāṅgacchedārhavipro K_967a
vadhādir daivikī matā K_216f
vadhād ṛte brāhmaṇasya Nar_14.8c
vadhārho daṇḍam arhati K_964b
vadhūryadi rajasvalā Ang_1.77b
vadhe cet prāṇināṃ sākṣyaṃ K_391a
vadhe tatra pravarteta K_830c
vadhe tu mṛgapakṣiṇām K_790b
vadhena pālo mucyeta Nar_11.26c
vadhena śāsayet pāpaṃ K_486c
vadhena śāsayet pāpaṃ K_957c
vadhena śudhyati steno Mn_11.100[99M]c
vadhenāpi yadā tv etān Mn_8.130a
vadhe puṃso 'ṅga kartanam K_487d
vadhe hantā na doṣabhāk K_805d
vadhyavāsāṃsi gṛhṇīyuḥ Mn_10.56c
vadhyāś citravadhena te Nar_19.12d
vadhyāṃś ca hanyuḥ satataṃ Mn_10.56a
vanachettā prakīrtitaḥ Nar_1.156d
vanasthā api rājyāni Mn_7.40c
vanaspatibhya ity evaṃ Mn_3.88[78M]c
vanaspatīnāṃ sarveṣām Mn_8.285a
vanaspatīnāṃ sarveṣām K_793a
vanaṃ gacchet sahaiva vā Mn_6.3d
vanaṃ gatvā catuṣpathe Par_12.7b
vanād gṛhād vā kṛtveṣṭiṃ Yj_3.56a
vanāny upavanāni ca Mn_9.265d
vaniṅvīthīparigataṃ K_621a
vanitā tena sā smṛtā Ang_1.454b
vane ca patitā yā gauḥ YS182v_4.12a
vane vaset tu niyato Mn_6.1c
vaneṣu ca vihṛtyaivaṃ Mn_6.33a
vandanaṃ bhartṛtatparā Yj_1.83d
vandane kāmyavandane Ang_1.345b
vandhyā tu vṛṣalī jñeyā YS78v_25a
vandhyārthaghny apriyaṃvadā Yj_1.73b
vandhyāṣṭame 'dhivedyā'abde Mn_9.81a
vandhyāṃ strījananīṃ nindyāṃ Nar_12.94a
vanyaṃ medhyataraṃ haviḥ Mn_6.12b
vapanaṃ nyāyavartinām Mn_5.140[138M]b
vapanaṃ mekhalā daṇḍo Mn_11.151[150M]a
vapā vasāvahananaṃ Yj_3.94a
vapur dhārayate nṛpaḥ Mn_5.96[95M]d
vapuṣmān vītabhīr vāgmī Mn_7.64c
vamanaṃ pretaparpaṭam Ang_1.905d
vamanaṃ madhu cocyate Ang_1.943b
vamanācchrāddhavighne tu Ang_1.964c
vamane 'pyavagāhaḥ syān Ang_1.173c
vamane yadi darśake Ang_1.967b
vayasaḥ karmaṇo 'rthasya Mn_4.18a
vayasānāṃ kṛmīṇāṃ ca Mn_3.92[82M]c
vayasāpyadhikāstarām Ang_1.457d
vayaṃ na vidmaḥ ko vā sa Ang_1.493a
vayaḥ karma ca vittaṃ ca Yj_1.368c
vayo 'dhiko dattasuto Ang_1.418a
vayobuddhyarthavāgveṣa- Yj_1.123a
vayobhir api vā śvabhiḥ Mn_6.51b
vayobhiḥ khādayanty anye Mn_3.261[251M]c
vayorūpasamanvitaiḥ Mn_8.182b
varaṇaṃ doṣadarśanāt Nar_12.3b
varaṇaṃ prāg vidhīyate Nar_12.2b
varaṇād grahaṇaṃ pāṇeḥ Nar_12.2c
varaṇīyā vidhānataḥ Ang_1.699b
varaṇī vāruṇī rasā Ang_1.931b
varaṃ kūpaśatād vāpi Nar_1.193a
varaṃ kratuśatāt putraḥ Nar_1.193c
varaṃ vāpīśatāt kratuḥ Nar_1.193b
varaṃ vipraḥ suyantritaḥ Mn_2.118b
varaṃ syādgulphayoradhaḥ Ang_1.780b
varaṃ svadharmo viguṇo Mn_10.97a
varād ādāya dharmataḥ Mn_3.29b
varāya na dadāti tām Nar_12.32b
varāya sadṛśāya ca Mn_9.88b
varāyoddiśya dīyate K_881b
varāhamakarābhyāṃ vā Mn_7.187[188M]c
varāhamahiṣāmiṣaiḥ Mn_3.270[260M]b
variṣṭhamagnihotrebhtho Ang_2,12.13c
variṣṭham agnihotrebhyo Mn_7.84c
variṣṭhalaghu vāgṛte YSS_2.36b
varuṇaś caiva gomūtre Par_11.39a
varuṇāyopapādayet Mn_9.244b
varuṇety abhiśāpya kam Yj_2.108b
varuṇena yathā pāśair Mn_9.308a
vargākhyās te bṛhaspatiḥ K_682d
vargās tān abravīd bhṛguḥ K_349d
vargiṇas teṣu sākṣiṇaḥ K_350f
vargo 'yaṃ tatkalatrataḥ Ang_1.665b
varjanīyāḥ prayatnataḥ Mn_3.166[156M]d
varjanīyāḥ prayatnataḥ YS182v_3.37b
varjanīyāḥ prayatnataḥ YS78v_b
varjanīyāḥ prayatnataḥ YSS_1.35d
varjayitvā caturdaśīm Mn_3.276[266M]b
varjayitvā caturdaśīm Yj_1.264b
varjayitvā dvijaṃ paścād Ang_1.762a
varjayitvā vikarmasthāṃś Par_12.67(66)a
varjayec cātibhojanam Yj_1.112d
varjayedabdamātraṃ tu Ang_1.763c
varjayen madhu māṃsaṃ ca Mn_2.177a
varjayen madhu māṃsaṃ ca Mn_6.14a
varjitaṃ ca yamaḥ prāha YS182v_3.41c
varjitaḥ pitṛdevebhyo Par_12.36(35)c
varjyaṃ bhinnaṃ tathāsanam Mn_4.69b
varjyāḥ syur havyakavyayoḥ Mn_3.152[142M]d
varṇakramāc chataṃ dvitri- Yj_2.37c
varṇakrameṇa sarvāṇi Mn_8.24c
varṇajātyuttarādharaiḥ Yj_2.206d
varṇajñānena niścayaḥ K_448b
varṇataś cāpi sarvaśaḥ YS182v_5.2d
varṇadharmān nibodhata Mn_2.25d
varṇayaty ātmanas tanum Yj_3.162b
varṇarūpopasaṃpannaiḥ Mn_4.68c
varṇavākyakriyāyuktam K_253a
varṇavākyakriyāyuktam K_267a
varṇaśo brāhmaṇātmajāḥ Yj_2.125b
varṇasaṃkarajātānāṃ K_428c
varṇasaṃkaradoṣaś ca Nar_18.4a
varṇasvarākārabhedāt Nar_19.17a
varṇaṃ rūpaṃ pramāṇaṃ ca Mn_8.32c
varṇādīnāṃ yathā kramam YS182v_5.1d
varṇānām anupūrvaśaḥ Mn_8.142d
varṇānām anupūrvaśaḥ YS99v_1b
varṇānām anupūrvaśaḥ YS99v_88d
varṇānām anulāmyena K_716a
varṇānām ānulomyena Yj_2.183c
varṇānām ānulomyena Yj_2.207c
varṇānām āśramāṇāṃ ca Mn_7.35c
varṇānāṃ daṇḍadhāraṇam Nar_18.14b
varṇānāṃ prātilomyena Nar_5.37a
varṇānāṃ brāhmaṇaḥ prabhuḥ Mn_10.3d
varṇānāṃ saṃkaraṃ cakre Mn_9.67c
varṇānāṃ sāntarālānāṃ Mn_2.18c
varṇānāṃ hitakāmyayā YS78v_78b
varṇān pañcadaśaiva tu Mn_10.31d
varṇāpetam avijñātaṃ Mn_10.57a
varṇāvareṣv aṃśahānir Nar_13.14c
varṇāśramavilopaś ca K_949c
varṇāśrametarāṇāṃ no Yj_1.1c
varṇās tv ādyās trayo dvijāḥ Yj_1.10b
varṇāḥ śudhyanti te trayaḥ Par_12.6d
varṇijātyeṣv anukramāt YS182v_5.3b
varṇināṃ hi vadho yatra Yj_2.83a
varṇebhyo niyame 'sati Nar_18.48d
varṇe varṇe vidhīyate YS78v_56d
varṇe varṇe vinirdiśet Par_11.16d
vartante bhūtale tasmād Ang_1.349a
vartante sarva āśramāḥ Mn_3.77[67M]d
vartante sarvakarmasu Mn_9.319b
vartante sarvajantavaḥ Mn_3.77[67M]b
vartamāne kalau yuge Par_1.2b
vartamāne tulāmeṣe Ang_1.646c
vartamānena dehinā Nar_4.05b
vartamāno 'dhvani śrānto Nar_18.37a
vartayantaḥ svakarmabhiḥ Mn_10.50d
vartayann ekakālikam Mn_11.123[122M]b
vartayan vedaśāstravit Mn_4.260[261M]b
vartayaṃś ca śiloñchābhyām Mn_4.10a
vartulaṃ tattriyāmagam Ang_1.281b
varteta cet prakāśaṃ tu K_935a
varteta pitṛvan nṛṣu Mn_7.80d
varteta yāmyayā vṛttyā Mn_8.173c
varteyātāṃ tu kāmataḥ Mn_9.63b
varteyātāṃ parasparam Mn_9.62d
vartmagoṣṭhāmbubhasmasu Yj_1.134b
vartmani sve vyavasthitam Nar_1516.29b
vartyādhārasnehayogād Yj_3.165a
vardhate tad dhi sarvadā Mn_3.57d
vardhate na tataḥ param Yj_2.44d
vardhate pañcakaṃ śatam K_505d
vardhate pañcakaṃ śatam K_506d
vardhante nāvivakṣitāḥ Nar_M2.36d
vardhayantyapi tāritāḥ Ang_1.1019b
varṣatoyā saradrasā Ang_1.932d
varṣaty aprāvṛto gacchet Yj_1.136c
varṣanakṣatrasūcakāḥ Nar_1.165b
varṣante toyadā mahat Ang_1.1111b
varṣamātreṇa śudhyati Ang_1.204b
varṣayitvātikṛcchrakaiḥ Ang_1.1065b
varṣaṃ tyājyā dhanaṃ vinā YS99v_18d
varṣājalāśca khanana- Ang_1.936a
varṣāṇi viṃśatiṃ yāvat K_299c
varṣāṇy aṣṭau sa bhoktā syāt K_764e
varṣāmbupravahādiṣu Yj_2.154d
varṣārdhaṃ sakalo vidhiḥ Ang_2,10.21b
varṣāsu ca na dāpayet Nar_20.33d
varṣāsu ca maghāsu ca Mn_3.273[263M]d
varṣāsu na viṣaṃ dadyāt Nar_20.48a
varṣāsu sthaṇḍileśayaḥ Yj_3.52b
varṣāsv abhrāvakāśikaḥ Mn_6.23b
varṣe varṣe tu kurvīta YS99v_81a
varṣe varṣe 'śvamedhena Mn_5.53a
varṣaiḥ śudhyanti te tribhiḥ Ang_2,12.8d
varṣmaitatkathitaṃ budhaiḥ Ang_1.315b
varsāṇāṃ tat kṛtaṃ yugam Mn_1.69b
valīpalitam ātmanaḥ Mn_6.2b
valguṇīṭiṭṭibhānāṃ ca Par_6.6a
valmīkajo bālarājo Ang_1.515c
valmīkam iva puttikāḥ Mn_4.238[239M]b
valmīkāt saṃgamād hradāt Yj_1.279b
vallabhaḥ paramo bhava Ang_1.595d
vallabhaḥ paramo mahān Ang_1.568b
vallabhānīti vai jaguḥ Ang_1.483b
vallabhāś ca na pṛccheyur K_364c
vaśaṃ krodhasya yo nṛpaḥ K_010b
vaśāputrāsu caivaṃ syād Mn_8.28a
vaśitvaṃ tv anuśāsane K_471b
vaśitvaṃ tv anuśāsane K_641b
vaśitvaṃ na sute pituḥ K_471d
vaśitvaṃ na sute pituḥ K_641d
vaśe kurvanti śatravaḥ Mn_8.174d
vaśe kṛtvendriyagrāmaṃ Mn_2.100a
vaśe sthāpayituṃ prajāḥ Mn_7.44d
vaśyākarṣaṇavidveṣa- Ang_1.293c
vaśyendriyaṃ jitātmānaṃ K_003a
vasanasya daśā grāhyā Mn_3.44c
vasantamādhavasya tvaṃ Ang_1.596a
vasantyāṃ tu caturguṇam Nar_11.30b
vasan dūratare grāmād Mn_11.128[127M]c
vasan bhaktyā rasāmaṭet Ang_1.210b
vasavaś cācaran vratam Mn_11.221[220M]b
vasavaścāpi rudrāścāpy Ang_1.32a
vasavaḥ pitaro 'tra syū Ang_1.674a
vasā trayo dvau tu medo Yj_3.106c
vasānastrīn paṇān daṇḍyo Yj_2.238a
vasā śukram asṛṅ majjā Mn_5.135[133M]a
vasitvā gardabhājinam Mn_11.122[121M]b
vasitvā maithunaṃ vāsaḥ Mn_4.116c
vasiṣṭhavihitāṃ vṛddhiṃ Mn_8.140a
vasiṣṭhaś cāpi śapathaṃ Mn_8.110c
vasiṣṭhasya sukālinaḥ Mn_3.198[188M]d
vasiṣṭhaṃ ca pratīty ṛcam Mn_11.249[248M]b
vasiṣṭhaḥ śapathaṃ śepe Nar_1.221c
vasīta carma cīraṃ vā Mn_6.6a
vasīrann ānupūrvyeṇa Mn_2.41c
vasurudrāditisutāḥ Yj_1.269a
vasūni vividhāni ca Yj_1.315b
vasūn vadanti tu pitṝn Mn_3.284[274M]a
vaset sa narake ghore Yj_1.180a
vaset sa narake ghore K_010c
vased ācāryasaṃnidhau Yj_1.49b
vasedevānvahaṃ tarām Ang_1.197b
vasen mādhyasthyam āśritaḥ Mn_4.257[258M]d
vaseyur ete vijñātā Mn_10.50c
vaseyur daśa varṣāṇi K_893a
vaseyur narake 'nyathā K_552d
vaseyuś ca gṛhāntike Mn_11.188[187M]d
vastu kiñcidapi svayam Ang_1.1096d
vastuto 'tra punarvacmi Ang_1.1039a
vastuno melanaṃ putra- Ang_1.385c
vastu syātpariveṣitam Ang_1.814d
vastrakārpāsakādikān Ang_1.1013d
vastragomithune dattvā Nar_12.41a
vastradvayaṃ pradāyāsyai Ang_1.83c
vastradhānyahiraṇyānāṃ Yj_2.39c
vastraniṣpīḍane kṛte Par_12.13b
vastrapūtaṃ jalaṃ pibet Mn_6.46b
vastrayugmaṃ guror api Yj_1.292d
vastrasyārdham adhaḥ kṛtam YS182v_3.31b
vastraṃ kāṣṭhaṃ ca śodhayet Par_10.37b
vastraṃ caturguṇaṃ proktaṃ Yj_2.57c
vastraṃ patram alaṅkāraṃ Mn_9.219a
vastraṃ yac cāṅgayojitam K_884:1b
vastrānnapānaṃ deyaṃ tu Mn_11.188[187M]c
vastrāpahārakaḥ śvaitryaṃ Mn_11.51[50M]c
vastrābhyāṃ saṃparītyataḥ Ang_1.78b
vastrair mālyais tathaiva ca Nar_12.66b
vasvādikamayāṃstathā Ang_1.1105b
vasvādibhiḥ pitṛbhistu Ang_1.1102c
vahatsalilasaṃyutā Ang_1.941d
vahitvā ca dahitvā ca Par_3.41c
vahed ity abravīn manuḥ Mn_8.204d
vaheyus te yathāṃśataḥ K_635d
vaheyuḥ śucayaḥ sadā Yj_2.99d
vahniśvabhraniveśanam K_754b
vākovākyaṃ purāṇaṃ ca Yj_1.45a
vākcakṣuśceṣṭitair nṛṇām K_230d
vākcakṣuḥ pūjayati no Yj_2.14c
vāk caturthī ca sūnṛtā Mn_3.101[91M]b
vāk caiva daśamī smṛtā Mn_2.90d
vāk caiva madhurā ślakṣṇā Mn_2.159c
vākchale nāpahīyate Nar_M2.25b
vākpāṇipādacāpalyaṃ Yj_1.112c
vākpāruṣyavinirṇayam Mn_8.266d
vākpāruṣyasya tattvataḥ Mn_8.278b
vākpāruṣyaṃ tathaivoktaṃ Nar_M1.19a
vākpāruṣyaṃ tad ucyate K_768d
vākpāruṣyaṃ tad ucyate Nar_1516.1d
vākpāruṣyārthadūṣaṇe Mn_7.51b
vākpāruṣye ca bhūmau ca K_239a
vākpāruṣye chale vāde K_403a
vākpāruṣye yathaivoktāḥ K_786a
vākyaṃ tat syāt prakīrṇakam K_945d
vākyābhāve tu sarveṣāṃ K_045c
vākśastam ambunirṇiktam Yj_1.191c
vākśastraṃ vai brāhmaṇasya Mn_11.33[32M]c
vāguktā tāṃ tataḥ kāle Ang_1.368c
vāg eṣā brahmapūjitā Mn_8.81d
vāggaivatyaiś ca carubhir Mn_8.105a
vāgdaṇḍajaṃ ca pāruṣyaṃ Mn_7.48c
vāgdaṇḍayoś ca pāruṣye Mn_8.72c
vāgdaṇḍas tāḍanaṃ caiva K_788a
vāgdaṇḍaṃ dhik tapasvini K_953b
vāgdaṇḍaṃ prathamaṃ kuryād Mn_8.129a
vāgdaṇḍo 'tha manodaṇḍaḥ Mn_12.10a
vāgduṣṭaṃ taṃ naraṃ viduḥ K_773d
vāgduṣṭaṃ taṃ naraṃ viduḥ K_774d
vāgduṣṭaṃ sādhayen naram K_777d
vāgduṣṭaḥ kuṇḍagolakau Mn_3.156[146M]d
vāgduṣṭāt taskarāc caiva Mn_8.345a
vāgbāhūdarasaṃyataḥ Mn_4.175d
vāgyato gurvanujñayā Yj_1.31b
vāṅgātreṇāpi nārcayet Mn_4.30d
vāṅgūlā vāgviniḥsṛtāḥ Mn_4.256[257M]b
vāṅmayaṃ syāc caturvidham Mn_12.6d
vāṅmātradattaputrastu Ang_1.135c
vāṅmātreṇāpi nārcayet Ang_1.626d
vāṅmātreṇaiva putratā Ang_1.359d
vāṅmūlā vāgviniḥsṛtāḥ Nar_1.208b
vācanīyaṃ prayatnataḥ Ang_1.817d
vācayiṣye svadhāṃ tathā Ang_1.888d
vācaṃ vā ko vijānāti Yj_3.150a
vācā daṇḍena karmabhiḥ K_526b
vācā dāruṇayā kṣipan Mn_8.270b
vācā vācā kṛtaṃ karma Mn_12.8c
vācā satye kṛte patiḥ Mn_9.69b
vācā saṃkalpamācaret Ang_1.773d
vācikaiḥ pakṣimṛgatāṃ Mn_12.9c
vāci prāṇe ca paśyanto Mn_4.23c
vācy agniṃ mitram utsarge Mn_12.121c
vācyatāmiti taistataḥ Ang_1.889b
vācyatām ity anujñātaḥ Yj_1.244c
vācy arthā niyatāḥ sarve Mn_4.256[257M]a
vācyaś cānupayan patiḥ Mn_9.4b
vācyaṃ goṣṭhe tu suśṛtam Mn_3.254[244M]b
vācyaṃ tatrānṛtaṃ bhavet Nar_12.30d
vācyaḥ pūrvākṣaraḥ plutaḥ Mn_2.125d
vācyaḥ pratyuttaraṃ tataḥ K_382d
vācy eke juhvati prāṇaṃ Mn_4.23a
vācyo mātur arakṣitā Mn_9.4d
vācyo vipro 'bhivādane Mn_2.125b
vājapeyaśatair mukhaiḥ Par_12.52(51)b
vāje vāja iti prītaḥ Yj_1.247c
vājevājeti vai vadet Ang_1.894b
vāṇijyapaśusasyataḥ Yj_2.194b
vāṇijyaprabhṛtīn api Yj_1.266b
vāṇijyaṃ kārayed vaiśyaṃ Mn_8.410a
vāṇijyaṃ śūdrasevanam Mn_11.69[68M]b
vātaretā mukhebhagaḥ Nar_12.13b
vātendraguruvahnīnāṃ Mn_11.119[118M]c
vātoddhūtāś ca reṇavaḥ Par_7.35b
vādakāle tu vaktavyāḥ K_378c
vādayuddhapradhānāś ca Mn_12.46c
vādayec chivasaṃnidhau K_391b
vādayogyasya vādinaḥ K_117b
vādasaṃkramaṇāj jñeyo Nar_M2.24c
vādahānikaraṃ smṛtam K_201d
vādaḥ syāc śiṣyataḥ pituḥ K_794d
vādinaṃ lobhayec caiva K_204c
vādinaḥ phalakādiṣu K_129d
vādinaḥ phalakādiṣu Nar_M2.18d
vādinaḥ phalakādiṣu Nar_M2.19d
vādinā bhāvito bhavet K_338b
vādinā yad abhipretaṃ K_213a
vādinā yan niveditam K_030b
vādino na ca daṇḍyāḥ syuḥ K_092c
vādino 'numatenainaṃ Nar_20.7e
vādibhyām abhyanujñātaṃ Nar_M2.20a
vādibhyāṃ likhitāc cheṣaṃ Nar_M2.21a
vādī satkārapūrvakam K_262b
vāde yojyo nṛpeṇa tu K_065d
vādeṣv avacanīyeṣu Mn_8.269c
vādeṣv avacanīyeṣu Nar_1516.18c
vādyātodyāni tadvidām Nar_18.11d
vānaprasthagṛheṣv eva Yj_3.54c
vānaprasthayatibrahma- Yj_2.137a
vānaprastho brahmacārī Yj_3.45c
vānaprastho yatis tathā Mn_6.87b
vānaraṃ śyenabhāsau ca Mn_11.135[134M]c
vānaspatyaṃ mūlaphalaṃ Mn_8.339a
vāntāśīty ucyate budhaiḥ Mn_3.109[99M]d
vāntāśy ulkāmukhaḥ preto Mn_12.71a
vānte tu kṣurakarmaṇi Par_12.1b
vānto viriktaḥ snātvā tu Mn_5.144[142M]a
vānyeṣāṃ ca kevalam Ang_1.696b
vāpīkūpataḍāgādyair Par_12.52(51)a
vāpī kūpataḍāgāni YS99v_70a
vāpīkūpataḍāgeṣu Par_7.3c
vāpyaḥ prasravaṇāni ca Mn_8.248[M250c]b
vāmadevādayo viprāḥ Ang_1.537a
vāmadevo na liptavān Mn_10.106d
vāmapāde karaṃ nyasya Par_1.59c
vāmahas tena vā vādaṃ K_099c
vāme tūpabhṛtaṃ nyaset Par_5.19d
vāyavīyair vigaṇyante Yj_3.104a
vāyavyaṃ gorajaḥ smṛtam Par_12.10d
vāyavyaṃ divyam eva ca Par_12.9d
vāyavyaṃ paśum eva vā Yj_3.286d
vāyasebhyaś ca nikṣipet Yj_1.103d
vāyubhakṣaḥ prāgudīcīṃ Yj_3.55c
vāyubhakṣo dinatrayam Par_4.7d
vāyubhakṣo dinatrayam Par_6.11d
vāyubhakṣo divā tiṣṭhan Yj_3.311a
vāyubhūtaḥ khamūrtimān Mn_2.82d
vāyubhūtās tu gacchanti Par_12.12c
vāyurūpaṃ samāśritāḥ Ang_1.865b
vāyurūpaṃ samāśritāḥ Ang_1.866d
vāyuvac cānugacchanti Mn_3.189[179M]c
vāyuṃ jyotir jalaṃ mahīm Yj_3.70b
vāyuṃ vṛṣṭiṃ jalaṃ mahīm Yj_3.196b
vāyuḥ karmārkakālau ca Mn_5.105[104M]c
vāyor api vikurvāṇād Mn_1.77a
vāyoś ca sparśanaṃ ceṣṭāṃ Yj_3.76c
vāyvagnivipram ādityam Mn_4.48a
vārakaṃ śrāddhamekakam Ang_1.29d
vāraṃ vai yā vivāhitā Ang_1.212d
vāriṇā śuddhir iṣyate Yj_1.183b
vāritaṃ na bhaviṣyati Ang_1.28b
vāridas tṛptim āpnoti Mn_4.229[230M]a
vāristho dakṣiṇāmukhaḥ YS99v_94b
vārukaḥ karmajaḥ śāriḥ Ang_1.509a
vārtākarmaiva vaiśyasya Mn_10.80c
vārtā cāsāṃ tadāśrayā Nar_18.23d
vārtāyāṃ nityayuktaḥ syāt Mn_9.326c
vārtārambhāṃś ca lokataḥ Mn_7.43d
vārttāṃ trayīṃ cāpy atha daṇḍanītim Nar_19.69a
vārdhakeṇa ca rogataḥ Ang_1.60d
vārdhake mānam arhati Yj_1.116d
vārdhuṣyaṃ tad udāhṛtam Nar_1.97d
vārdhuṣyaṃ lavaṇakriyā Yj_3.235d
vārdhuṣyaṃ vratalopanam Mn_11.61[60M]b
vārdhrīṇasasya māṃsena Mn_3.271[261M]c
vāryannagomahīvāsas- Mn_4.233[234M]c
vāry api śraddhayā dattam Mn_3.202[192M]c
vāryokovatsaṣaṭpadāḥ Mn_7.129[130M]b
vārṣikāṃś caturo māsān Mn_9.304a
vālavāsā jaṭī dhvajī Mn_11.92[91M]d
vālavāsā jaṭī vāpi Yj_3.254a
vāvāteti ca phaṇyate Ang_1.454d
vāsanastham anākhyāya Yj_2.65a
vāsantaśāradair medhyair Mn_6.11a
vāsam ātyantikaṃ vaset Mn_2.242b
vāsayed vyabhicāriṇīm Yj_1.70d
vāsaśchitvā vidhānataḥ Ang_1.857b
vāsasyāpy aviśodhanāt Nar_19.17d
vāsahetuḥ kuṭumbinām Nar_11.37b
vāsaṃ janma ca dāruṇam Mn_12.78b
vāsaḥ kauśeyavarjaṃ ca Nar_14.14a
vāsaḥpaśvannapānānām Nar_14.4a
vāsārtham upasarpati Par_12.72(71)d
vāsāṃsi kusumāni ca Yj_1.298d
vāsāṃsi mṛtacailāni Mn_10.52a
vāsinaḥ saṃtatāghinaḥ Ang_1.49d
vāsiṣṭhā kāśyapās tathā Par_1.12d
vāso gṛhāntake deyam Yj_3.296c
vāso dadyād dhayaṃ hatvā Mn_11.136[135M]a
vāsodaś candrasālokyam Mn_4.231[232M]a
vāsobhiḥ pūjayetpiṇḍān Ang_1.861c
vāsovidalacarmaṇām Yj_1.182d
vāso viparidhāya ca Yj_1.196d
vāso viparidhāya ca Par_12.18d
vāstumadhye baliṃ haret Mn_3.89[79M]d
vāstusaṃpādanaṃ tilāḥ Mn_3.255[245M]b
vāhanāni ca sarvāṇi Mn_7.222[226M]c
vāhanirmocane tathā Ang_2,10.12b
vāhanena balena ca Mn_7.172[173M]b
vāhane mocane tathā Par_9.27b
vāhayan sāhasaṃ pūrvaṃ K_791c
vāhayed divasasyārdhaṃ Par_2.4c
vāhyādīn vāhyajīvinām Nar_18.11b
vikarṇakaranāsauṣṭhīṃ Yj_2.279c
vikarma kurvate śūdrā Par_2.14c
vikarmakriyayā nityaṃ Mn_9.226c
vikarmasthaṃ dvijottamam Par_6.18b
vikarmasthān śauṇḍikāṃś ca Mn_9.225c
vikarmasthās tu ye dvijāḥ Mn_11.192[191M]b
vikalaṃ yā na gacchati Par_7.2d
vikalaikavivarjitam Ang_1.904b
vikalo yadi tatkaraḥ Ang_1.835b
vikalpastulya eva hi Ang_1.395b
vikārā ye ca tanmayāḥ Nar_9.12b
vikāre cāviśeṣavān Yj_3.154b
vikāro 'tyantakutsitaḥ Ang_1.1082d
vikiraṃ naiva kurvīta Ang_1.1077a
vikired yavasaṃ gavām Mn_11.196[195M]b
vikīrya ca samantataḥ Yj_1.234b
vikṛtaṃ ca na jāyate Mn_9.247d
vikṛtaṃ prāpnuyād vadham Mn_9.291d
vikṛtākṛtayas tathā Mn_11.52[51M]d
vikṛtāḥ pāpakāriṇah Mn_9.288d
vikṛṣṭākṛṣṭaniścayāḥ Nar_11.1b
vikṛṣyamāṇe kṣetre ca K_766a
vikṛṣyamāṇe kṣetre cet Nar_11.21a
viketur na bhavet punaḥ K_696d
vikrayas tāvad eva saḥ Mn_3.53d
vikrayaṃ caiva dānaṃ ca K_638a
vikrayaḥ paridevanam Yj_3.234d
vikrayādānasaṃbandhe K_227c
vikrayād iha kāmataḥ Mn_10.93b
vikrayād yo dhanaṃ kiṃ cid Mn_8.201a
vikrayāvakrayādhānay Yj_2.238c
vikrayī parivindakaḥ Yj_1.223d
vikraye ceśvarā matāḥ Nar_1.34d
vikraye caiva dāne ca K_471c
vikraye caiva dāne ca K_641c
vikraye caiva dāne ca K_906c
vikriyāpi ca dṛṣṭaivam Yj_3.165c
vikrīṇatāṃ vā vihito Yj_2.250c
vikrīṇan madhyamāṃsāni hy Par_1.66a
vikrīṇānas tad anyatra Nar_8.9c
vikrīṇīta kadācana Yj_3.39b
vikrīṇīta tilāñ śūdrān Mn_10.90c
vikrīṇīta sasākṣikam Yj_2.63d
vikrīṇīte damas tatra Yj_2.257c
vikrīṇīte parasya svaṃ Mn_8.197a
vikrīṇīte ya ātmānaṃ Nar_5.35a
vikrīṇīyuḥ sabhāsadaḥ K_704d
vikrīṇīrann athāpi vā Nar_13.42b
vikrītam api vikreyaṃ Yj_2.255a
vikrītaś cāpi mucyate Yj_2.182b
vikrītaṃ ghṛtakākhyayā YSS_2.37b
vikrītaṃ ca tad anyatra K_691c
vikrītaṃ rājagāmi tat Yj_2.261d
vikrīyate 'samakṣaṃ yad Nar_7.1c
vikrīya paṇyaṃ mūlyena Nar_8.1a
vikrīya paṇyaṃ mūlyena Nar_8.4a
vikrīyāc ca na caiva hi K_697d
vikrīyāsamprayacchataḥ Nar_8.6d
vikrīyāsaṃpradānaṃ ca Nar_M1.17c
vikrīyāsaṃpradānaṃ tad Nar_8.1c
vikrīyāsaṃprayacchataḥ K_690d
vikruṣṭe dviguṇaṃ tathā Yj_2.300d
vikruṣṭe 'nabhidhāvakaḥ Yj_2.234b
vikretā cātmanaḥ śāstre Nar_5.26c
vikretā tatsamaṃ dāpyo YSS_2.39c
vikretā nāparādhnuyāt Nar_8.9d
vikretā nāparādhruyāt K_691d
vikretā brāhmaṇaś caiva Nar_1.168c
vikretā yatra vā mṛtaḥ K_621d
vikretā svāmine 'rthaṃ ca Nar_7.5a
vikretur eva so 'nartho K_690c
vikretur eva so 'nartho Nar_8.6c
vikretur darśanāc chuddhiḥ Yj_2.170a
vikretur na bhavet punaḥ Nar_9.4d
vikretur na bhavet punaḥ Nar_9.7d
vikretuḥ pratideyaṃ tat K_695c
vikretuḥ pratideyaṃ tat K_698c
vikretuḥ pratideyaṃ tat Nar_9.2c
vikreya iti dhāraṇā K_529d
vikreyaṃ vittavardhanam Mn_10.85d
vikreyā dhānyatatsamāḥ Par_2.7b
vikreyāṣṭaguṇo damaḥ Yj_2.246d
vikrośantyo yasya rāṣṭrād Mn_7.143[144M]a
vikrośamānāṃ yo bhaktāṃ K_729a
vikṣepaṇamukhāditaḥ Ang_1.600d
vikhyātadoṣaḥ kurvīta Yj_3.300a
vikhyāpya janasaṃnidhau K_831d
vikhyāpyaivaṃ nṛpe bhṛguḥ K_672d
vikhyāpyo 'satpratigrahī K_968b
vigatakrodhasaṃtāpo Nar_18.27a
vigataṃ tu videśasthaṃ Mn_5.75[74M]a
vigītān nāvabudhyate Mn_8.53d
vigrahe 'tha jaye lābhe K_942a
vigrahodvartanaṃ dvijaḥ Ang_1.263b
vighasāśī bhaven nityaṃ Mn_3.285[275M]a
vighaso bhuktaśeṣaṃ tu Mn_3.285[275M]c
vighātaṃ na prayojayet K_336b
vighuṣya tu hṛtaṃ caurair Mn_8.233a
vighuṣya tu hṛtaṃ caurair Nar_6.18a
vighnayan vāhako dāpyaḥ K_658a
vicaranty apativratā Mn_9.20b
vicaraṃs tu kṛtaṃ yugam Mn_9.302d
vicaren niyato nityaṃ Mn_6.52c
vicārya tat kṛtaṃ rājā K_496c
vicārya tasya vā vṛttaṃ Mn_8.187c
vicārya sarvapaṇyānāṃ Mn_8.401c
vicchinnāpi sā jñeyā K_329c
vijayaś ca parākrame Mn_7.11b
vijayeta ripūn yathā Mn_7.200[201M]d
vijigīṣur udāyudhaḥ Nar_18.26b
vijīgiṣoś ca ceṣṭitam Mn_7.155[156M]b
vijetuṃ prayatetārīn Mn_7.198[199M]c
vijñātaprakṛtāv ṛṇam Mn_8.161b
vijñātaṃ tatra sākṣibhiḥ K_395b
vijñātaṃ rājapuruṣaiḥ K_621b
vijñātaṃ svapatiṃ satī Ang_1.225b
vijñātā cettu tāṃ samyak Ang_1.213c
vijñātārthān pṛthakpṛthak K_345d
vijñātārthān pṛthak pṛthak Nar_1.180d
vijñāte tu7pasannasya Par_6.34c
vijñānaṃ cāsya rocate Mn_4.20d
vijñāpya nṛpatiṃ sabhyas K_078c
vijñeyas tu pramāṇataḥ Mn_8.137d
vijñeyaṃ dharmasādhakam K_880d
vijñeyaṃ paramaṃ tapaḥ Mn_6.70d
vijñeyaṃ pūrvapakṣavat Nar_M2.31d
vijñeyaṃ brahmaṇo mukham Mn_2.81d
vijñeyaḥ pāpakṛttamaḥ Mn_8.345d
vijñeyaḥ pratilomataḥ Nar_12.106d
vijñeyaḥ prasavaṃ prati Mn_9.55d
vijñeyaḥ śrotracakṣuṣoḥ Nar_1.128b
vijñeyā gauṇikī gatiḥ Mn_12.41b
vijñeyā trividhā surā Mn_11.94[93M]b
vijñeyā vimalāmiti Ang_1.456b
vijñeyāstā rajasvalāḥ Ang_1.933d
vijñeyā havyasaṃpadaḥ Mn_3.256[246M]d
vijñeyāḥ kila kiṃ bhinna- Ang_1.410c
vijñeyāḥ paṅktipāvanāḥ Mn_3.184[174M]d
vijñeyo raupyamāṣakaḥ Mn_8.135d
vijñeyo 'svāmivikrayaḥ Nar_7.1d
viṭ cāsya plavate nāpsu Nar_12.10a
viṭpaṇyam uddhṛtoddhāraṃ Mn_10.85c
viṭśūdrayor evam eva Mn_8.277a
viṭśūdrayos tu tān eva Mn_3.23c
viḍjāni kavakāni ca Yj_1.171d
viḍjās tu dvyekabhāginaḥ Yj_2.125d
viḍbhujāṃ caiva pakṣiṇām Mn_12.56b
viḍvarāhakharoṣṭrakam Par_11.42b
viḍvarāhakharoṣṭrāṇāṃ Mn_11.154[153M]a
viṇmūtragrahaṇojjhanam Nar_5.06d
viṇmūtrabhojī śudhyarthaṃ Par_12.4a
viṇmūtraśaṅkā yasya syād K_581a
viṇmūtrasya visarjanam Mn_4.48d
viṇmūtrasya visarjane Mn_4.109b
viṇmūtre tu kṛte dvijaḥ YS99v_10b
viṇmūtre raktam eva ca Mn_4.132b
viṇmūtrotsargaśuddhyarthaṃ Mn_5.134[132M]a
viṇmūtrodakavapraṃ ca K_754a
viṇmūtronmārjanaṃ caiva K_720a
vitatyeha yaśo dīptaṃ Nar_M1.65c
vitathābhiniveśavān Yj_3.155b
vitathābhiniveśaś ca Mn_12.5c
vitathābhiniveśī ca Yj_3.134c
vitathena bruvan darpād Mn_8.273c
vitastā ca tathā punaḥ Ang_1.919d
vitīyā bhoginī smṛtā Ang_1.448d
vittavadbhir amatsaraiḥ K_058b
vittaṃ dattaṃ tathāmārgād YSS_2.28a
vittaṃ bandhur vayaḥ karma Mn_2.136a
vittātmānaṃ vedyamānaṃ Yj_3.173c
vittāpekṣaṃ bhaved iṣṭaṃ YS99v_69a
vittāppatyor yamasya ca Mn_5.96[95M]b
vittair mānyā yathākramam Yj_1.116b
vidadhyāt taptalohasya Nar_20.18a
vidadhyād dhitam ātmanaḥ Mn_7.57d
vidadhyān nṛpatir damam Mn_9.230d
vidaśya nimbapatrāṇi Yj_3.12c
vidur ya eva devatvaṃ Nar_18.50a
vidur yāni mānuṣāḥ Nar_20.23d
viduṣaḥ paramottamā Ang_1.1044d
viduṣā ca jugupsitam Mn_4.209[210M]d
viduṣā brāhmaṇenedam Mn_1.103a
viduṣām icchayātmanaḥ Mn_11.73[72M]b
viduṣāṃ varṣmaṇo jalam Yj_3.33b
viduṣe dakṣiṇāṃ dattvā Mn_3.143[133M]c
videśaprativāsinām K_352b
viddhās tatra sabhāsadaḥ Mn_8.12d
viddhās tatra sabhāsadaḥ Nar_M3.8d
viddho dharmo hy adharmeṇa Nar_M3.8a
vidyate nāntarātmanaḥ Yj_3.125b
vidyate yatra kutracit Ang_1.616d
vidyamānaṃ labhet sutaḥ K_563b
vidyamānāgnirapyalam Ang_1.1021b
vidyamāneapi rogārte K_548a
vidyamāne tu saṃrakṣet K_907c
vidyamāne 'pi likhite Nar_1.68a
vidyamāne mṛte tu vā Ang_1.469d
vidyamāneṣu hasteṣu Par_12.56(55)a
vidyayā paṇapūrvakam K_868b
vidyayāmṛtam aśnute Mn_12.104d
vidyayā labdham eva ca Yj_2.119d
vidyayaiva samaṃ kāmaṃ Mn_2.113a
vidyaṃ buruḍakṛtyakam Ang_1.758b
vidyākarmavayobandhu- Yj_1.116a
vidyāguruṣv evam eva Mn_2.206a
vidyāc chidraṃ parasya ca Mn_7.105[106M]b
vidyātapaḥsamṛddheṣu Mn_3.98[88M]a
vidyātapobhyāṃ bhūtātmā Mn_5.109[108M]c
vidyāt apobhyāṃ saṃyuktaḥ YS182v_4.53c
vidyātapobhyāṃ hīnena Yj_1.202a
vidyātapovivṛddhyarthaṃ Mn_6.30c
vidyāto dyūtapūrvakam K_871b
vidyāt kāmakṛtaṃ nṛṇām K_564d
vidyāt tadvatsanābhakam K_448d
vidyāt tasya parājayam K_200d
vidyāt taṃ puruṣaṃ param Mn_12.122d
vidyāt pratyupakārataḥ K_645d
vidyāt sarvādbhuteṣu ca Mn_4.118d
vidyādatvena taddātur Ang_1.131c
vidyād arghabalābalam Mn_9.329d
vidyād āpatkṛte tu tat K_542d
vidyādibhir ahaṃkṛtaḥ Yj_3.151b
vidyād utsādayec caiva Mn_9.267c
vidyād krodhakṛtaṃ tu tat K_565d
vidyād dharmyān arākṣasān Mn_3.23d
vidyād vaiśyāt tathaiva ca Mn_10.65d
vidyād vyasanam ātmavān Mn_7.52d
vidyādhanaṃ tu tat prāhur K_869e
vidyādhanaṃ tu tad vidyād K_868c
vidyādhanaṃ tu tad vidyān K_871c
vidyādhanaṃ tu yady asya Mn_9.206a
vidyāpustakabhūṣaṇam Ang_1.1025b
vidyāpratijñayā labdhaṃ K_872a
vidyāprāptaṃ tad ucyate K_867d
vidyā prāptān yatas tu yā K_867b
vidyābalakṛtaṃ caiva K_873a
vidyā brāhmaṇam etyāha Mn_2.114a
vidyā bhavati pañcamī Mn_2.136b
vidyāmāneṣu sākṣiṣu K_223b
vidyāmāneṣu sākṣiṣu K_232d
vidyārthaṃ ṣaḍ yaśo'rthaṃ vā Mn_9.76c
vidyārthī gurupoṣakaḥ Ang_2,9.9b
vidyārthī prāpnuyād vidyāṃ Yj_3.330a
vidyāvinayasaṃpannaḥ YS182v_3.42c
vidyā śilpaṃ bhṛtiḥ sevā Mn_10.116a
vidyāhīnān vayo'dhikān Mn_4.141b
vidyāṃ cādhyātmikīṃ japet Yj_1.101d
vidyāṃ cāvekṣya tattvataḥ Mn_7.16b
vidyutā pārthivena ca Mn_5.95[94M]b
vidyuto 'śanimeghāṃś ca Mn_1.38a
vidyutstanitaniḥsvane Mn_4.106b
vidyutstanitavarṣeṣu Mn_4.103a
vidyutstanitasaṃplave Yj_1.149b
vidyopaniṣadas tathā Yj_3.189b
vidravatsu samantataḥ Par_3.33b
vidrāvya dviṣatāṃ valam K_878d
vidvatsu kṛtabuddhayaḥ Mn_1.97b
vidvatstutyo rājamānyo Ang_1.599a
vidvatsv abhyadhikaṃ bhavet Nar_19.59d
vidvadbhir brāhmaṇaiḥ saha Yj_2.1b
vidvadbhir bhāgagauravam K_852d
vidvadbhiḥ saptame pade Mn_8.227d
vidvadbhiḥ sevitaḥ sadbhir Mn_2.1a
vidvān avagured api Mn_4.169b
vidvān aśeṣam ādadyāt Yj_2.34c
vidvān aśrāddhino dvijaḥ Mn_4.223[224M]b
vidvān yanteva vājinām Mn_2.88d
vidvāṃsam api karṣati Mn_2.215d
vidvāṃsam api vā punaḥ Mn_2.214b
vidvāṃs tu brāhmaṇo dṛṣṭvā Mn_8.37a
vidveṣaṃ cādhigacchati Mn_8.346d
vidveṣaṃ vādhigacchati Mn_2.111d
vidveṣo vacanasya ca K_248d
vidhayaḥ parikīrtitāḥ K_602b
vidhav āgamane pāpaṃ YS182v_4.43a
vidhavā ca punaḥ punaḥ Par_4.14d
vidhavā caiva yā nārī YS182v_4.39a
vidhavāyāṃ niyuktas tu Mn_9.60a
vidhavāyāṃ niyogārthe Mn_9.62a
vidhavā vā svayecchayā Mn_9.175b
vidhavāvedanaṃ punaḥ Mn_9.65d
vidhavāsv āturāsu ca Mn_8.28d
vidhātā śāsitā vaktā Mn_11.35[34M]a
vidhānam idam ācaret Mn_7.113[114M]b
vidhānasya svayaṃbhuvaḥ Mn_1.3b
vidhānaṃ kathitaṃ samyag Ang_1.963c
vidhānaṃ pāñcayajñikam Mn_3.286[276M]b
vidhānaṃ śrūyatām iti Mn_3.286[276M]d
vidhāne daivamānuṣe Mn_7.205[206M]b
vidhāya proṣite vṛttiṃ Mn_9.75a
vidhāya vṛttiṃ bhāryāyāḥ Mn_9.74a
vidhighnaḥ śrāddhahantā syāt Ang_1.605c
vidhijño 'nāpadi dvijaḥ Mn_5.33b
vidhidṛṣṭena karmaṇā K_100d
vidhinā niyataḥ śuciḥ Mn_2.107b
vidhinānena dharmavit Mn_9.152d
vidhinānena sāntvayan Mn_8.79d
vidhinānena sāntvayan K_342d
vidhināpy arjitaṃ dhanam Mn_4.193b
vidhinābhyarthitena tu K_540b
vidhinā syātpayovratam Ang_1.81d
vidhinaiva prakurvīta Ang_1.716a
vidhinaiva samācaret Ang_1.81b
vidhiprayatnaracitā Ang_1.915a
vidhiyajñasamanvitāḥ Mn_2.86b
vidhiyajñāj japayajño Mn_2.85a
vidhir asvāmivikraye Nar_7.5d
vidhir udvāhakarmaṇi Mn_3.43d
vidhir eṣa prakīrtitaḥ Nar_8.10b
vidhir eṣa viparyaye K_436d
vidhir eṣa sanātanaḥ Mn_10.7b
vidhir divyaḥ prakīrtitaḥ Nar_20.4d
vidhirna brāhmaṇādūrdhvaṃ Ang_2,12.11c
vidhir nātmopajīviṣu Mn_8.362b
vidhir vṛddhikaraḥ smṛtaḥ Nar_1.90b
vidhivat pitaro nṛnām Mn_3.267[257M]d
vidhivat pūrvam āśayet Mn_3.219[209M]d
vidhivat pratigṛhya ca Mn_11.148[147M]b
vidhivat pratigṛhyāpi Mn_9.72a
vidhivat pretya ceha ca Mn_3.143[133M]d
vidhivat snātako dvijaḥ Mn_6.1b
vidhivad grāhayām āsa Mn_1.58c
vidhivad darbhapāṇinā Mn_3.279[269M]d
vidhivad brahmaghātake Par_12.65(64)d
vidhivad brahmacāriṇe Mn_3.94[84M]d
vidhivad bhūridakṣiṇān Yj_1.314d
vidhivad vandanaṃ kuryād Mn_2.216c
vidhivad vedapāragaḥ Mn_2.148b
vidhivan nirvapet pṛthak Mn_6.11d
vidhivijñānavarjitam Ang_2,1.10b
vidhiṃ daṇḍavinirṇaye Mn_8.301d
vidhiṃ dharmyaṃ pratigrahe Mn_4.187b
vidhiṃ prabrūhi no yama YS182v_4.18b
vidhiṃ bhakṣaṇavarjane Mn_5.26d
vidhiṃ bhakṣaṇavarjane Yj_1.178d
vidhiṃ vipraḥ samāhitaḥ Mn_11.86[85M]b
vidhiṃ hitvā piśācavat Mn_5.50b
vidhiḥ khyāto na sandeho Ang_1.650a
vidhiḥ pañcavidhas tūkta Nar_1516.7a
vidhiḥ saṃbandhibāndhavaiḥ Mn_5.74[73M]d
vidhiḥ strīṇāṃ prakīrtitaḥ Yj_3.296b
vidhiḥ syāt parisādhane Mn_8.188b
vidhiḥ syāt pūrvacoditaḥ Mn_8.160b
vidhūme sannamusale Mn_6.56a
vidheḥ pratinidhiḥ kṛtaḥ Mn_11.29[28M]d
vinayas tāvad eva ca Nar_6.21d
vinayaṃ ca parājaye Nar_M1.5d
vinayaṃ cāpi rājani Nar_6.14d
vinayaṃ tāvad eva ca K_689d
vinayaṃ tāvad eva ca Nar_8.7d
vinayaḥ syāt samas tayoḥ Nar_1516.9d
vinayāt pratipedire Mn_7.40d
vinayet taṃ mahīpatiḥ K_203d
vinaśyaty āśu tat kulam Mn_3.57b
vinaśyaty āśu tat kṛtsnaṃ Mn_8.22c
vinaśyanti samantataḥ Mn_3.58d
vinaśyet tad agṛhṇataḥ K_605d
vinaśyeyur imāḥ prajāḥ Nar_18.14d
vinaṣṭadravyavikrayāḥ Yj_2.268d
vinaṣṭaṃ daivarājataḥ K_523b
vinaṣṭe mūlanāśaḥ syād Nar_1.110c
vinā cihnais tu yat kāryaṃ K_797a
vinā daivaṃ na sidhyati Yj_1.351d
vinādbhir apsu vāpy ārtaḥ Mn_11.202[201M]a
vinā dhāraṇakād vāpi Yj_2.63c
vi nānārthe 'va saṃdehe K_026a
vinā pitrā dhanaṃ tasmād K_534c
vināpi mudrayā lekhyaṃ K_303c
vināpi śīrṣakāt kuryān Yj_2.96c
vināpi sākṣibhir lekhyaṃ Yj_2.89a
vinā puruṣakāreṇa Mn_7.208Mc
vinā pūrvakramāgatāt Yj_2.27b
vinā praveśaṃ yadi te Ang_1.353a
vināyakasya jananīm Yj_1.290a
vināyakaḥ karmavighna- Yj_1.271a
vinā yajñopavītena Par_12.16c
vinā vā tair gṛhe vasan Mn_4.252[253M]b
vināśayati vā punaḥ Mn_9.109b
vināśayati sarvataḥ Mn_7.19d
vināśas tasya kīrtyate K_593d
vināśas tyāga eva vā K_149b
vināśahetum āyāntaṃ K_799c
vināśaṃ vrajati kṣipram Mn_3.179[169M]c
vinā śākhāprabhedena YS182v_4.45c
vināśe vācike damaḥ Yj_2.208b
vināśyeta hriyeta vā K_594b
vinā sarvatra kevalam Ang_1.1109b
vinipāto na vidyate Mn_4.146d
vinipātya dvijottamaḥ Mn_11.127[126M]b
viniyogātmarakṣāsu Nar_13.27c
vinirvartya yadā śūdrā Par_3.47a
vinītaveṣābharaṇaḥ Mn_8.2c
vinītaveṣo nṛpatiḥ K_055a
vinītas tv atha vārtāyāṃ Yj_1.311c
vinītaḥ praviśet sabhām Mn_8.1d
vinītaḥ śāstrasaṃpannaḥ K_001a
vinītaḥ sattvasaṃpannaḥ Yj_1.309c
vinītātmāpi nityaśaḥ Mn_7.39b
vinītātmā hi nṛpatir Mn_7.39c
vinītais tu vrajen nityam Mn_4.68a
vinīya sthāpayet pathi Yj_1.361d
vinīya sthāpayet pathi K_828d
vineyas tāvad eva ca Nar_8.8d
vineyaḥ sa damaṃ śatam Nar_12.75b
vineyaḥ sa bhaved rājñā Nar_M1.53c
vineyaḥ so 'py akāmo 'pi Nar_12.35c
vineyāḥ prathamena syuḥ Nar_11.8c
vineyau tāv ubhāv api Nar_3.09d
vineyau subhṛśaṃ rājñā Nar_12.88c
vindate necchayātmanaḥ Mn_9.95b
vindeta sadṛśaṃ patim Mn_9.90d
vinderan yoṣito dvijāḥ Mn_9.85b
vinnāsv eṣa vidhiḥ smṛtaḥ Yj_1.92d
vinyaset prayataḥ pūrvaṃ Mn_3.226[216M]c
vinyaset strī yatheṣṭataḥ K_907b
vipaṇena ca jīvanto Mn_3.152[142M]c
vipatkālasamudbhavāḥ Ang_1.1054b
viparītamatiḥ sadā Yj_3.153d
viparītam ato 'nyathā Yj_2.8b
viparītas tathaiva ca Mn_7.163[164M]b
viparītaṃ tu varjayet Mn_4.161d
viparītaṃ nayantas tu Mn_8.257c
viparītāṃś ca ghātayet Yj_1.338d
viparītāṃś ca varjayet Mn_4.31d
viparītāṃs tu varjayet Mn_8.63d
viparītais tu paṇḍakaḥ Nar_12.10d
viparyayād adharmyaḥ syān Nar_1.51c
viparyaye tulyadoṣaḥ Nar_7.4c
viparyaye madhyamas tu Nar_12.69c
vipākaḥ karmaṇāṃ pretya Yj_3.133a
vipākāt triprakārāṇāṃ Yj_3.181c
vipāke govṛṣāṇāṃ tu Yj_3.283Ac
vipālān vārayet paśūn Mn_8.240d
vipulād vā dhanāgamāt Mn_8.347b
vipulād vā dhanāgamāt Nar_19.46b
vipule ca jale snātvā YS182v_3.57c
vipra āḍhyo vaṇiṅ nṛpaḥ Mn_8.169d
viprakṣattriyaviṭśūdrā- YS182v_5.3a
vipraghnaḥ pitṛghātakaḥ Par_1.58b
vipratyaye parīkṣyaṃ tat Nar_1.124c
vipratyaye parīkṣyaṃ tat Nar_1.124*1c
vipratvena ca śūdrasya Yj_2.304c
vipradaṇḍodyame kṛcchras tv Yj_3.292a
vipraduṣṭāṃ striyaṃ caiva Yj_2.278a
vipraduṣṭāṃ striyaṃ bhartā Mn_11.176[175M]a
viprapīḍākaraṃ chedyam Yj_2.215a
viprabudhyaikapālitaiḥ Ang_1.1055b
viprabudhyaiva taistarām Ang_1.1049b
viprabhukteranantaram Ang_1.1087b
vipram agniparityaktaṃ YSS_2.7a
vipramadhye tu śrāvayet Par_12.57(56)d
vipram utpāditāpatyaṃ YSS_2.47a
viprayogaṃ priyaiś caiva Mn_6.62a
vipravad vāpi taṃ śrāddhe Mn_3.220[210M]c
vipravāntāvagnināśe Ang_1.946a
vipraś candrakṣaye 'gnimān Mn_3.122[112M]b
viprasaṃpāditaṃ yasya Par_6.64a
viprasevaiva śūdrasya Mn_10.123a
vipras tu vṛṣalīpateḥ YSS_2.48b
viprasya tannimitte vā Mn_11.80[79M]c
viprasya triṣu varṇeṣu Mn_10.10a
viprasya dakṣiṇe karṇe Par_12.20c
viprasya vamanaṃ yadi Ang_1.949d
viprasya viduṣo dehe Mn_4.111c
viprasyāuddhārikaṃ deyam Mn_9.150c
viprasyedaṃ nibodhata Mn_12.82d
viprasyaiva caturguṇam YS182v_4.14b
viprasyaivaṃvidhā vṛttis Par_2.7c
viprasyoktaparityaktaṃ YSS_2.13a
viprasyotpādya śoṇitam Mn_11.208[207M]d
viprasyordhvavṛtaṃ trivṛt Mn_2.44b
viprahaste jalaṃ datvā Ang_1.822c
vipraṃ tu vṛṣalīpatiṃ YSS_2.67b
vipraṃ nirjitya vādataḥ Yj_3.291b
vipraṃ sarvasvam ādāya YSS_2.10c
vipraṃ sāṅgatikaṃ tathā Mn_3.103[93M]b
vipraḥ kṣatriyayā spṛṣṭas YSS_2.71a
vipraḥ pañcāśataṃ daṇḍyaḥ Nar_1516.17a
vipraḥ pañcāśad āpnuyāt YSS_2.58b
vipraḥ pratyabhivādanam Mn_2.126b
vipraḥ prāpnoti madhyamaṃ YSS_2.44d
vipraḥ prāpnoti ṣoḍaśa YSS_2.52b
vipraḥ śudhyaty apaḥ spṛṣṭvā Mn_5.99[98M]a
vipraḥ śudhyet trirātreṇa Par_11.44c
vipraḥ śūdrāvaraḥ smṛtaḥ YSS_2.62b
vipraḥ saṃbhāṣate yadi Par_6.22b
vipraḥ spṛṣṭo niśāyāñ ca YS78v_63a
vipraḥ spṛṣṭo niśāyāṃ tū- YS182v_3.69a
viprāṇām anuśāsanam Par_10.5d
viprāṇām anuśāsanāt Par_5.12b
viprāṇām asya kurvataḥ Mn_8.272b
viprāṇām eva nirdiśet Mn_3.199[189M]d
viprāṇāṃ jñānato jyaiṣṭhyaṃ Mn_2.155a
viprāṇāṃ tarpaṇena ca Par_6.13d
viprāṇāṃ triṃśakaṃ bhāgaṃ Par_2.13a
viprāṇāṃ dakṣiṇāṃ dadyāt Par_8.41c
viprāṇāṃ pūjako bhavet Mn_7.82b
viprāṇāṃ brahmaghoṣeṇa Par_6.74a
viprāṇāṃ bhuktimātraṃ syād Ang_1.74c
viprāṇāṃ bhūribhojanam Ang_1.1084b
viprāṇāṃ bhojanātpaścāt Ang_1.850c
viprāṇāṃ bhojanātpūrvaṃ Ang_1.1072a
viprāṇāṃ vedaviduṣāṃ Mn_9.334a
viprāṇāṃ vedināṃ nityaṃ Ang_1.734c
viprāṇāṃ saha bhojane Par_11.7b
viprān ārādhayet tu saḥ Mn_10.122b
viprānujñāṃ yatirapi Ang_1.145a
viprāntike pitṝn dhyāyan Mn_3.224[214M]c
viprān daśa varān kṛtvā Par_10.17c
viprān mūrdhāvasikto hi Yj_1.91a
viprān vedavidaḥ śucīn Mn_7.38b
viprān śūdravad ācaret Mn_8.102d
viprān sprṣṭvānumoditaḥ Nar_20.38b
viprābhyanujñayā kuryāt Ang_1.144a
viprālaṃkaraṇe jāte Ang_1.1093c
viprā vedavidas trayaḥ Mn_8.11b
viprās te nātra saṃśayaḥ YS182v_4.54d
viprāhikṣatriyātmāno Yj_1.153a
viprāṃs tān upaveśayet Mn_3.208[198M]d
viprāḥ pṛcchanti yatkāryam Ang_2,2.9c
viprāḥ prāhus tathā caitad Mn_9.45c
vipruṣo 'ṅgaṃ na yānti yāḥ Mn_5.141[139M]b
vipruṣo makṣikāḥ sparśe Yj_1.193c
vipreṇa cānnavarjitam YS182v_3.45b
vipreṇātha tataḥ svayam Yj_1.312d
vipreṇābhihatau yadi Par_6.21b
viprebhyaḥ pariveṣayet Ang_1.821b
viprebhyo dīyate dravyaṃ Yj_1.323c
vipreṣu pratipādayet Mn_11.6b
vipraiś cakṣurnirīkṣitaḥ Par_5.5d
vipraiś cokta idaṃ japet Yj_1.245d
vipro gobrāhmaṇānalāṇ Mn_4.142b
vipro 'gnihā pratīkṣate YSS_2.64d
vipro 'jīvan yatas tataḥ Mn_10.112b
vipro jīved anāpadi Mn_4.2d
vipro dadyāc chanaiḥ śanaiḥ Mn_9.229d
vipro dharmāt svakāc cyutaḥ Mn_12.71b
vipro nakulam eva hi YSS_2.5d
vipro nirhṛtya bandhuvat Mn_5.101[100M]b
vipro bhikṣeta karhi cit Mn_11.24[23M]b
viproṣya tūpasaṃgrāhyā Mn_2.132c
viproṣya pādagrahaṇam Mn_2.217a
vipro hṛtvākhilaṃ dhanaṃ YSS_2.29d
viplavaḥ syād ato 'nyathā Nar_12.80d
viplave kālakārite Mn_8.348d
viplutaḥ siddham ātmānam Yj_3.152c
viplutau śūdravad daṇḍyau Mn_8.377c
viphalaṃ tad bhavet tasyā K_930c
vibudhānucarāś ca ye Mn_12.47b
vibruvan daṇḍam arhati Mn_8.194d
vibruvann āryasaṃsadi Mn_8.75b
vibruvaṃś ca bhaved evaṃ K_196c
vibrūyād bāndhavaḥ snehād Nar_1.173c
vibrūyur yatra sākṣiṇaḥ K_401b
vibhaktā avibhaktā vā K_854a
vibhaktān avagaccheyur Nar_13.40c
vibhaktānāṃ pṛthag jñeyāḥ Nar_13.38c
vibhaktā bhrātaraḥ kūryur Nar_13.39c
vibhaktā hy avibhaktā vā Nar_1.02c
vibhaktāḥ paramāṇavaḥ Yj_3.104b
vibhaktāḥ pitṛvittāc ced K_892a
vibhaktāḥ paitṛkād dhanāt K_893d
vibhaktāḥ saha jīvanto Mn_9.210a
vibhaktenaiva yat prāptaṃ K_887a
vibhakte yat tu dṛśyate Yj_2.126b
vibhakteṣu suto jātaḥ Yj_2.122a
vibhakte saṃsthite dravyaṃ K_928a
vibhajann ātmanaḥ pitā Nar_13.12b
vibhajeta sa taiḥ saha Mn_9.216d
vibhajet tac caturvidham Par_8.36d
vibhajed vayasi sthitaḥ Nar_13.4b
vibhajeyur dhanaṃ tasya Nar_13.24c
vibhajeyur dhanaṃ pituḥ Nar_13.2b
vibhajeyuḥ punar dvyaṃśaṃ K_892c
vibhajerann iti sthitiḥ Yj_2.126d
vibhajeran punar yadi Mn_9.210b
vibhajeran yathāvidhi K_633d
vibhajeran yathāṃśataḥ K_845:2f
vibhajeran sabhartṛkāḥ K_917b
vibhajeran sutāḥ pitror Yj_2.117a
vibhave satyavāritam Par_1.52d
vibhāgakāle deyaṃ tad- K_846c
vibhāgadharmasaṃdehe Nar_13.36a
vibhāgadharmaṃ dyūtaṃ ca Mn_1.115c
vibhāganihnave jñāti- Yj_2.149a
vibhāgabhāvanā jñeyā Yj_2.149c
vibhāgaś ca vidhīyate K_844b
vibhāgas tu prakalpitaḥ K_917d
vibhāgas tu samaḥ smṛtaḥ Yj_2.120b
vibhāgasya vinirṇayaḥ YS182v_5.21b
vibhāgasyaikayoniṣu Mn_9.148b
vibhāgaṃ cet pitā kuryād Yj_2.114a
vibhāgaṃ rikthināṃ tathā K_909d
vibhāge na vibhajyate K_868d
vibhāge na vibhajyate K_869f
vibhāge naiva dāpyate K_866d
vibhāge bandhubhiḥ saha K_849d
vibhāge bhrātarastulyās Ang_1.412a
vibhāge 'yaṃ vidhiḥ smṛtaḥ Mn_9.149d
vibhāge rikthināṃ sadā K_415b
vibhāge sati dharmo 'pi Nar_13.37c
vibhāgo dharmya ucyate K_838d
vibhāgo 'rthasya pitryasya Nar_13.1a
vibhājyaṃ tad bṛhaspatiḥ K_874d
vibhājyaṃ naiva tat smṛtam K_878b
vibhājyaṃ naiva rikthibhiḥ K_877d
vibhāvayāmi kulikaiḥ K_172a
vibhāvayen na cel liṅgais Yj_2.33c
vibhāvyo vādinā yādṛk K_348a
vibhinnaikaikakāryaṃ yad K_394c
vibhūṣaṇaparicchadā Mn_9.78d
vimanā viphalārambhaḥ Yj_1.274c
vimāṃsasya ca vikrayī Yj_2.297b
vimukto narakāt tasmān Par_9.60a
vimukhā bāndhavā yānti Mn_4.241[242M]c
vimṛśantaḥ parasparam Ang_2,3.6d
vimṛśya kāryaṃ nyāyyaṃ ced K_088a
vimṛśya brāhmaṇaiḥ sārdhaṃ K_279c
vimokṣas tu yatas tasmād K_551c
viyuktāv itaretaram Mn_9.102d
viyujyate 'rthadharmābhyāṃ Mn_7.46c
viramet pakṣiṇīṃ rātriṃ Mn_4.97c
virājam asṛjat prabhuḥ Mn_1.32d
virājaḥ so 'nnarūpeṇa Yj_3.120c
virāṭsutāḥ somasadaḥ Mn_3.195[185M]a
virāmo 'stv iti cāramet Mn_2.73d
viruddhaṃ tad ihottaraṃ K_177d
viruddhaṃ niyataṃ prāhus K_040c
viruddhaṃ nyāyato yat tu K_042a
viruddhaṃ bahu bhāṣite Yj_2.14b
viruddhaṃ varjayet karma Yj_1.139a
virociṣṇu tamonudam Mn_1.77b
virodhaḥ pretya ceha ca Nar_M2.42d
virodhāt parato yadā K_847d
virodhābhāvataḥ pare Ang_1.8b
virodhikāraṇair mukto K_142c
virodhipratiṣedhakaḥ K_142d
vilambo bādhakāya vai Ang_1.844b
viliptaśirasas tathā Yj_1.278b
vilekhāpūrvakaḥ paṇaḥ Nar_M1.4d
vivatsāyāś ca goḥ payaḥ Mn_5.8d
vivaśaḥ śatam ājātīs Mn_8.82c
vivasvatsuta eva ca Mn_1.62d
vivahenmohato jñāte Ang_1.206a
vivaheran mahānarthaḥ Ang_1.355a
vivādapadam ucyate Nar_5.01d
vivādapadam ucyate Nar_8.1d
vivādapadam ucyate Nar_9.1d
vivādapadam ucyate Nar_12.1d
vivādayet sadya eva Yj_2.12c
vivādavidhir ākhyātas Nar_11.12c
vivādaṃ caratāṃ nṛṇām Mn_8.8b
vivādaṃ na samācaret Mn_4.180d
vivādaṃ varjayitvā tu Yj_1.158c
vivādaṃ saṃpravakṣyāmi Mn_8.229c
vivādaḥ kṣetrajas tathā Nar_M1.18b
vivādaḥ kṣetrajas tu saḥ Nar_11.1d
vivādaḥ samudāhṛtaḥ Nar_6.19b
vivādaḥ svāmipālayoḥ Mn_8.5d
vivādād dviguṇaṃ daṇḍaṃ Yj_2.81c
vivādād dviguṇaṃ damam Yj_2.4d
vivādād dviguṇaṃ damam Yj_2.305d
vivādāntarasaṃkrāntiḥ K_247a
vivāde kāryam icchatoḥ K_135b
vivāde grāmayor dvayoḥ Mn_8.245b
vivāde tatra kīrtitaḥ K_354d
vivādenāpi nirjitya Par_11.53a
vivāde prativādinaḥ Nar_1.146d
vivāde prāpnuyād yatra K_035c
vivāde yatra dṛśyate Nar_1.210b
vivāde yatra sākṣiṇaḥ Nar_1.138d
vivāde vaktum icchataḥ K_133d
vivāde vadatāṃ nṛṇām Nar_20.1b
vivāde vā vinirjitya Mn_11.205[204M]c
vivādeṣūttamo nṛpaiḥ K_066d
vivādeṣūpadarśitaḥ Yj_2.8d
vivāde samupasthite K_228b
vivāde sottarapaṇe Nar_M1.5a
vivādo nātra ko 'pyasti Ang_1.1000a
vivāse pañcaviṃśatim K_964d
vivāsyo brāhmaṇaḥ smṛtaḥ Yj_2.81d
vivāsyo vā bhaved rāṣṭrāt Mn_9.241c
vivāhakāle yat kiṃcid K_881a
vivāhakāle yat strībhyo K_895a
vivāhadattamathavā Ang_1.327a
vivāhadattasaṃjñaḥ syāt Ang_1.331c
vivāhadatto dvātriṃśad- Ang_1.328a
vivāhas tu samantrakaḥ Yj_1.13d
vivāhas tv ārṣa ucyate Nar_12.41b
vivāhas tv āsuro jñeyaḥ Nar_12.42c
vivāhaḥ sadṛśaiḥ saha Mn_10.53d
vivāhāt parato yat tu K_899a
vivāhāt saptame pade YS99v_78b
vivāhādividhiḥ strīṇāṃ Nar_12.1a
vivāhānāṃ ca lakṣaṇam Mn_1.112b
vivāhitāṃ ca vidhavāṃ Ang_1.210c
vivāhe caiva saṃvṛtte YS99v_86a
vivāheṣv āsurādiṣu Mn_9.197b
vivāhotsavayajñeṣu YS182v_3.56c
vivāhotsavayajñeṣu tv Par_3.27a
vivāho rākṣasas tathā Nar_12.43b
vivāhau pūrvacoditau Mn_3.26b
vivāhyo bhaginīpatiḥ K_363b
vivikteṣu ca tuṣyanti Mn_3.207[197M]c
vivikte hitam ātmanaḥ Mn_4.258[259M]b
vivitsā nirṇayaś caiva Nar_M1.30c
vividhāṇi ca ratnāni Mn_12.61c
vividhāni ca śīlpāni Mn_2.240c
vividhāni bhayāni ca Mn_12.77d
vividhāś ca pravartante Nar_1.44c
vividhāś cāupaniṣadīr Mn_6.29c
vividhāś caiva saṃpīḍāḥ Mn_12.76a
vividhāṃś ca vihaṅgamān Mn_1.39b
vividhena vadhena ca Mn_8.310d
vividhair āptadakṣiṇaiḥ Mn_7.79b
vivītakhaladāhakāḥ Yj_2.282b
vivītabhartus tu pathi Yj_2.271c
vivītānte mahāpathe Nar_11.35b
vivīte svāminā deyaṃ K_814c
vivṛddhyarthaṃ svavaṃśasya Mn_9.128c
vivecayati yas tasmin K_069c
viśaḥ pañcadaśaiva tu Yj_3.22b
viśaḥ pañcādhikaṃ tathā Ang_2,9.2b
viśām eke yathākulam Yj_1.14d
viśāṃ vāpy āpadi dvijaḥ Yj_3.35b
viśirāḥ puruṣaḥ kāryo Nar_19.52a
viśiṣṭaṃ karma kīrtyate Mn_10.123b
viśiṣṭaṃ kutra cid bījaṃ Mn_9.34a
viśiṣṭāni svakarmasu Mn_10.80d
viśiṣṭo daśabhir guṇaiḥ Mn_2.85b
viśīryetāparādhataḥ Mn_8.408b
viśīlaḥ kāmavṛtto vā Mn_5.154[152M]a
viśuddham iti taṃ jñātvā Nar_20.39c
viśuddhasyāpi kośataḥ K_454b
viśuddhāc ca pratigrahaḥ Mn_10.76d
viśuddhān api dharmataḥ Mn_11.190[189M]b
viśuddhipatrakaṃ jñeyaṃ K_255c
viśuddhir daṇḍabhāktvaṃ ca Nar_1516.7c
viśuddhir naiśikī smṛtā Mn_5.67[66M]b
viśuddhiḥ paramā matā Yj_3.34d
viśuddhiḥ syāt parasparam Nar_1.102d
viśuddhe śukraśoṇite Yj_3.72b
viśuddhyarthaṃ mahātmanā Nar_20.7b
viśudhyati trirātreṇa Mn_5.101[100M]c
viśudhyet tu na saṃśayaḥ K_285d
viśeṣa iti vai jaguḥ Ang_1.643b
viśeṣataḥ sthāvarāṇāṃ Nar_1.68c
viśeṣato gṛhakṣetra- Nar_1.22c
viśeṣato 'prasūtāyāḥ Nar_12.100c
viśeṣato 'sahāyena Mn_7.55c
viśeṣapatanīyāni Yj_3.297c
viśeṣalikhitaṃ jyāya K_519c
viśeṣaś cen na dṛśyeta Nar_1516.9c
viśeṣas tatra cocyate Nar_14.11b
viśeṣaḥ ko 'pi bhūyaśca Ang_1.292a
viśeṣāc cānimittataḥ YSS_2.49d
viśeṣād evam āpnuyuḥ K_961b
viśeṣārthaś ca śāstrataḥ K_966d
viśeṣeṇādhunā proktāḥ Ang_1.937a
viśeṣe tu phalaṃ tathā Ang_1.692d
viśeṣeṣu kathaṃcana Ang_1.575b
viśeṣeṣu dineṣvapi Ang_1.162b
viśeṣo nopapadyate Mn_9.139b
viśeṣo vṛttir eva ca Nar_5.04d
viśodhite kraye rājñā K_618c
viśo vittaṃ nayād .. YSS_2.65c
viśrambhahetū dvāv atra Nar_1.103a
viśrānto vigataklamaḥ Mn_7.151[152M]b
viśvajanyam imaṃ puṇyam Mn_9.31c
viśvarūpaṃ namaskṛtya Ang_2,1.1a
viśvarūpaṃ punaḥ punaḥ Mn_7.10d
viśvarūpaḥ prajāpatiḥ Yj_3.120b
viśvastā dūrabhartṛkā Ang_1.383b
viśvākaraḥ pippalaghnaḥ Ang_1.517c
viśvān devān pitḥnvāpi Ang_1.790a
viśvāmitraśukādayaḥ Ang_1.490d
viśvāmitraḥ śvajāghanīm Mn_10.108b
viśvāmitrā bṛhadvarā Ang_1.926d
viśvāsaśapathāya ca K_530b
viśvedevaprasādaṃ ca Ang_1.886c
viśve devāś ca prīyantāṃ Yj_1.245c
viśve devāsa ity ṛcā Yj_1.229d
viśvedevāsa ityekāṃ Ang_1.798c
viśvedeveti vai parām Ang_1.798d
viśvebhyaś caiva devebhyo Mn_3.85[75M]c
viśvebhyaś caiva devebhyo Mn_3.90[80M]a
viśveṣāmatra devānāṃ Ang_1.775c
viśvaiś ca devaiḥ sādhyaiś ca Mn_11.29[28M]a
viṣaghnāni ca ratnāni Mn_7.218[222M]c
viṣaghnair agadaiś cāsya Mn_7.218[222M]a
viṣajīvyahituṇḍikāḥ Nar_1.163b
viṣaprapatanaprāya- YS78v_2c
viṣaprapatanaprāya- YS99v_22c
viṣaprapatanaprāyāḥ YSS_1.7c
viṣaprapannagātrāś ca YS182v_1.3c
viṣamatvāj janāntike Nar_14.23b
viṣamasthaś ca nāsedhyo Nar_M1.48c
viṣamasthāś ca te sarve K_107c
viṣamā vā tribhogataḥ K_701b
viṣayāṇāṃ grahītṝṇi Mn_1.15c
viṣayān viṣayātmakāḥ Mn_12.73b
viṣaye cāsya bhujyate Mn_8.148b
viṣaye cāsya bhujyate Nar_1.72b
viṣayendriyasaṃrodhas Yj_3.158a
viṣaye vyasanaṃ hi tat K_934d
viṣayeṣu ca sajjantyaḥ Mn_9.2c
viṣayeṣu prajuṣṭāni Mn_2.96c
viṣayeṣv apahāriṣu Mn_2.88b
viṣayeṣv api sajjati Mn_6.55d
viṣayeṣv aprasaktiś ca Mn_1.89c
viṣayopasevā cājasraṃ Mn_12.32c
viṣasya tu yavān sapta Nar_20.36c
viṣasya palaṣaḍbhāgād K_451a
viṣasya palaṣaḍbhāgād Nar_20.37a
viṣasya vidhim uttamam Nar_20.32b
viṣaṃ kośaś ca pañcamaḥ Nar_20.6b
viṣaṃ tu parivarjayet K_425d
viṣaṃ dadyāc ca na kvacit K_424d
viṣaṃ dadyāt tu dehinām K_450b
viṣaṃ yatnena varjayet Nar_20.34d
viṣaṃ varṃjya dviyottame K_422d
viṣaṃ vegaklamāpetaṃ Nar_20.39a
viṣaṃ sarpamukhād iva K_934b
viṣāgnidāṃ patiguru- Yj_2.279a
viṣād apy amṛtaṃ grāhyaṃ Mn_2.239a
viṣuvat sūryasaṃkramaḥ Yj_1.217d
viṣuvaṃ sūryasaṃkrame Ang_1.641d
viṣeṇātmahato yadi Par_5.10d
viṣe toye hutāśe ca K_460a
viṣṭabdhasya tridaṇḍavat Mn_9.296b
viṣṭaraṃ pratipādayet Ang_1.790d
viṣṭarārthaṃ kuśān api Yj_1.229b
viṣṭare vikire tathā Ang_1.782b
viṣṭādipūrṇasaṃkṣiptaṃ YSS_2.20a
viṣṭhā cāpsu nimajjati K_861b
viṣṭhā vārdhuṣikasyānnaṃ Mn_4.220[221M]c
viṣṇunā vā samanvitam Ang_1.703d
viṣṇorarāṭamantre vā Ang_1.836c
viṣṇvā vā vamane yadi Ang_1.965d
visaṃvaded yatra sākṣye K_399c
visaṃvaden naro lobhāt Mn_8.219c
visṛjya ca prajāḥ sarvā Mn_7.146[147M]c
visṛjya tu naro mūtraṃ YSS_2.15c
visṛjya dhyānayogena Mn_6.79c
visṛjya brāhmaṇāṃs tāṃs tu Mn_3.258[248M]a
visṛṣṭvānuparīkṣyaitān YSS_2.19a
vistāro 'yam udāhṛtaḥ Yj_3.95d
vistīryate yaśo loke Mn_7.33c
vispaṣṭārthaṃ manoharam Mn_2.33b
vispaṣṭārthaṃ vivarjayet Nar_M2.14d
visrabdhaṃ brāhmaṇaḥ śūdrād Mn_8.417a
vihaṃgamahiṣīṇāṃ ca Mn_9.55c
'vihitaśca vidhānataḥ Ang_1.847b
vihitastu samāsena Ang_1.462a
vihitasya parityāgād Ang_1.301a
vihitasyānanuṣṭhānān Yj_3.219a
vihitaṃ dharmakartṛbhiḥ Ang_2,1.3b
vihitaṃ yattadācaret Ang_1.850b
vihitaṃ yāvadeva vai Ang_1.848b
vihitā brahmagītikā Yj_3.114b
vihitenaiva putratvaṃ Ang_1.125a
vihihataṃ yadakāmānāṃ Ang_2,10.18a
vihiṃsyuḥ paśavo yadi Mn_8.238b
vihṛtya tu yathākālaṃ Mn_7.221[225M]c
viṃśatiṃ gāvṛṣaṃ caiva YS99v_61c
viṃśatiṃ tad vyayaṃ tathā Yj_2.223d
viṃśatiṃ vratam ādiśet YSS_2.32d
viṃśatīśas tu tat sarvaṃ Mn_7.117[118M]a
viṃśatīśaṃ śateśaṃ ca Mn_7.115[116M]c
viṃśater dviguṇo damaḥ Yj_2.227d
viṃśatyabde daśāhaṃ tu K_155a
viṃśaddaśavināśe vai K_419c
viṃśaṃ kārṣāpaṇāvaram Mn_10.120b
viṃśāt saṃvatsarād deyaṃ K_548c
viṃśī pañca kulāni ca Mn_7.119[120M]b
vīkṣamāṇo guror mukham Mn_2.192d
vīkṣyāndho navateḥ kāṇaḥ Mn_3.177[167M]a
vīṇāvādanatattvajñaḥ Yj_3.115a
vītaśokabhayo vipro Mn_6.32c
vīrasūṃ priyavādinīm Yj_1.76b
vīrahatyāsamaṃ hi tat Mn_11.41[40M]d
vīraṃ dhatteti tatprāśyā- Ang_1.856a
vṛkakākakapotānāṃ Par_6.4a
vṛkajambūkaṛkṣāṇāṃ Par_6.11a
vṛkavac cāvalumpeta Mn_7.106[107M]c
vṛkaśvānasṛgālādyair Par_5.1a
vṛkaiḥ pāle tv anāyati Mn_8.235b
vṛkaiḥ pāle tv anāyati Nar_6.16b
vṛko mṛgebhaṃ vyāghro 'śvaṃ Mn_12.67a
vṛkṣagulmalatāvīru- Yj_3.276a
vṛkṣagulmāvṛte cāpair Mn_7.192[193M]c
vṛkṣacchedeṣu pātayan Par_9.36b
vṛkṣaparvatam ārūḍhā K_107a
vṛkṣamūlaniketanaḥ Mn_6.26d
vṛkṣamūlaniketanaḥ Mn_11.128[127M]d
vṛkṣaṃ chittvā mahīṃ bhittvā Par_2.10c
vṛkṣaṃ vā śakunir yathā Mn_6.78b
vṛkṣāṇāṃ kṣetrayor dvayoḥ K_760b
vṛkṣāropaka eva ca Mn_3.163[153M]d
vṛkṣāropaṇam eva ca K_757b
vṛkṣāvāso mitāśanaḥ Yj_3.54b
vṛkṣās tūbhayataḥ smṛtāḥ Mn_1.47d
vṛkṣeṣu kāṃścidyatnena Ang_1.1015c
vṛṇuyādaticaryayā Ang_1.759d
vṛṇuyād eva ca rtvijaḥ Mn_7.78b
vṛṇuyād eva ca rtvijaḥ Yj_1.314b
vṛtiṃ tatra prakurvīta Mn_8.239a
vṛteṣv ṛtvikṣu ca svayam Nar_3.11b
vṛttajñāḥ sarvadehinām Mn_8.86d
vṛttadeśakulādīnām K_771c
vṛttas tasya damo hi saḥ K_967d
vṛttānuvādalekhyaṃ yat K_256c
vṛttānuvādasaṃsiddhaṃ K_265c
vṛttidatta iti khyātas Ang_1.329c
vṛttidattaṃ kalpayedvā Ang_1.326c
vṛttidattaḥ kulānyaṣṭau Ang_1.327c
vṛttim āhārayet kṛtām Nar_18.48b
vṛttir viprasya śāśvatī Mn_4.259[260M]b
vṛttihetoḥ kathaṃ cana Mn_4.11b
vṛttiṃ dharmyāṃ prakalpayet Mn_7.135[136M]b
vṛttiṃ dharmyāṃ prakalpayet Mn_11.22[21M]d
vṛttīnāṃ lakṣaṇaṃ caiva Mn_1.113a
vṛtte karmaṇi bhūyaśca Ang_1.25a
vṛtte 'tha nipatecchavam Ang_1.25d
vṛtte śarāvasaṃpāte Mn_6.56c
vṛttyupāyān yathāvidhi Mn_10.2b
vṛthākṛsarasamyāva- Yj_1.173c
vṛthā kṛsarasaṃyāvaṃ Mn_5.7a
vṛthā tadantaraṃ te syāt Nar_1.205c
vṛthā tasyopavāsaḥ syān Par_6.60a
vṛthādānaṃ tathaiveha Yj_2.47c
vṛthādānākṣikapaṇā Nar_M2.36c
vṛthāpaśughnaḥ prāpnoti Mn_5.38c
vṛthāmāṃsāni khādataḥ Mn_5.34d
vṛthālambhe 'nugacched gāṃ Mn_11.144[143M]c
vṛthāsaṃkarajātānāṃ Mn_5.89[88M]a
vṛthā hi śapathaṃ kurvan Mn_8.111c
vṛthotpannaṃ pracakṣate Mn_9.147d
vṛddhaprājñopasevanam Nar_18.31b
vṛddhabālāturācārya- Yj_1.157c
vṛddhabhārinṛpasnāta- Yj_1.117a
vṛddhayā vāpi yoṣitā Mn_5.147[145M]b
vṛddhasevī hi satataṃ Mn_7.38c
vṛddhastrībālacākrikāḥ Nar_1.160b
vṛddhaṃ pātreṣu nikṣipet Mn_7.99[100M]d
vṛddhaṃ pātreṣu nikṣipet Mn_7.101[102M]d
vṛddhaṃ pātreṣu nikṣipet Yj_1.317d
vṛddhā na te ye na vadanti dharmam Nar_M3.17b
vṛddhā vā yadi vāvṛddhās K_744c
vṛddhāṃś ca nityaṃ seveta Mn_7.38a
vṛddhikṣayau tu jānīyāt Nar_9.16c
vṛddhir aṣṭaguṇā jñeyā K_511c
vṛddhir aṣṭaguṇā jñeyā Nar_1.95c
vṛddhir iṣṭā kṣaye sati Nar_11.14d
vṛddhir daśapalaṃ śatam Nar_9.13d
vṛddhir dvitricaturguṇā Nar_1.92b
vṛddhiśrāddham athāparam YS99v_82b
vṛddhiśrāddhaṃ gayāśrāddhaṃ Ang_1.682a
vṛddhis tu parikalpitaḥ K_501b
vṛddhis tu yoktā dhānyānāṃ Nar_1.97c
vṛddhihetum ataḥ śrayet Nar_11.38d
vṛddhiṃ naiva prayojayet Mn_10.117b
vṛddhiṃ vā labhate na saḥ K_525d
vṛddhiḥ sā kāritā nāma Nar_1.89a
vṛddhiḥ sā kālikā smṛtā Nar_1.88d
vṛddhe janapade rājño Nar_11.38a
vṛddher api punar vṛddhiś Nar_1.89c
vṛddhau nāndīmukhān pitṝn Yj_1.250b
vṛddhau hānau ca kalpitam Yj_2.244d
vṛdhos takṣṇo mahātapāḥ Mn_10.107d
vṛntākaphalagṛñjane Par_11.9b
vṛntākaphalabhakṣī cāpy Par_6.10c
vṛśalyā saha modate Mn_3.191[181M]b
vṛścanaprabhavāṃs tathā Mn_5.6b
vṛṣaḷīpatinā spṛṣṭam YSS_2.68a
vṛṣakṣudrapaśūnāṃ ca Yj_2.236a
vṛṣabhaikasahasrā gā Mn_11.127[126M]c
vṛṣabhaikādaśā gāś ca Mn_11.116[115M]a
vṛṣabhaikādaśā vāpi Mn_11.130[129M]c
vṛṣabhaikādaśās tu gāḥ Yj_3.264d
vṛṣalatvaṃ gatā loke Mn_10.43c
vṛṣalasya ca sannidhau Mn_4.108b
vṛṣalaṃ taṃ vidur devās Mn_8.16c
vṛṣalaḥ karma na brāhmaṃ Nar_1.53c
vṛṣalāgnyupasevinām Mn_11.43[42M]b
vṛṣalāya prayacchati Mn_3.249[239M]b
vṛṣalāyāṃ ca vāñchakaṃ YSS_2.10b
vṛṣalāśanasevinaḥ YSS_2.13b
vṛṣalīgamanaṃ caiva YS182v_3.14a
vṛṣalī tu mṛtaprajāḥ YS78v_25b
vṛṣalīpatim utsṛjet YSS_2.23d
vṛṣalīpatir eva ca Mn_3.155[145M]b
vṛṣalīphenapītasya Mn_3.19a
vṛṣalīphenapītasya YS182v_3.15a
vṛṣalīphenapītasya YS78v_28a
vṛṣalī sā tu vijñeyā YS78v_27c
vṛṣalīsevanaṃ dvijaḥ Par_7.8d
vṛṣalīsevanaṃ dvijaḥ YS182v_3.12b
vṛṣalīsevanād dvijaḥ Mn_11.178[177M]b
vṛṣalīsevanād dvijaḥ YS78v_26b
vṛṣalīṃ yas tu gṛhṇāti YS182v_3.13a
vṛṣalyāṃ yo vahed ataḥ YSS_2.47b
vṛṣaṃ pradakṣiṇīkṛtya Par_5.9c
vṛṣaṃ vipro na vāhayet Par_2.3d
vṛṣān devapaśūṃs tathā Mn_8.242b
vṛṣaikādaśadakṣiṇā Par_6.16d
vṛṣaikādaśadānena Par_12.6c
vṛṣotsarjanameva ca Ang_1.476d
vṛṣotsarjanameva ca Ang_1.489d
vṛṣo hi bhagavān dharmas Mn_8.16a
vṛṣṭer annaṃ tataḥ prajāḥ Mn_3.76[66M]d
vṛṣṭyāyuḥpuṣṭikāmo vā Yj_1.295c
vego nadyāś ca śuddhikṛt Yj_3.32b
veṇakāṇḍamayāṃś caiva K_442c
veṇānāṃ bhāṇḍavādanam Mn_10.49d
veṇujīvanakaivarta- YS182v_3.52c
veṇumān sakamaṇḍaluḥ Yj_1.133b
veṇuvalkalacīrāṇāṃ Par_7.28a
veṇuvaiṇavabhāṇḍānāṃ Nar_19.29c
veṇuvaidalabhāṇḍānāṃ Mn_8.327a
veṇyāṃ vastrāntare 'pi vā Nar_12.68b
vetanasyānapakriyām Mn_8.214d
vetanasyānapākarma Nar_M1.17a
vetanasyānapākarma Nar_6.1c
vetanasyaiva cādānaṃ Mn_8.5a
vetanādānakarmaṇaḥ Mn_8.218b
vetti sarvagatāṃ kasmāt Yj_3.130c
vetrasnāyvasthicarmaṇām Nar_19.29d
veda eva dvijātīnāṃ Yj_1.40c
vedakarmatyāgapūrva- Ang_1.751c
vedakhaḍgadharā dvijāḥ Par_8.26b
vedaghoṣaṃ prayatnataḥ Ang_1.831d
vedaghoṣaḥ praśasyate Ang_1.818d
vedatattvārtham eva ca Mn_4.92d
vedatattvārthaviduṣe Mn_3.96[86M]c
vedatattvārthavid dvijaḥ Mn_5.42b
vedatrayān niraduhad Mn_2.76c
vedadhvaniprabhāveṇa K_006a
vedanindaka eva ca Mn_3.161[151M]d
vedanindā suhṛdvadhaḥ Yj_3.228b
vedane tv agrajanmanaḥ Yj_1.62d
vedapuṇyena yujyate Mn_2.78d
vedapradānād ācāryaṃ Mn_2.171a
vedaplāvī yavāśy abdaṃ Yj_3.288c
vedam adhyāpayed enaṃ Yj_1.15c
vedam adhyāpayed dvijaḥ Mn_2.140b
vedam adhyeṣyamāṇaś ca Mn_5.138[136M]c
vedam asmai prayacchati Yj_1.34b
vedamātrānuktitastu Ang_1.801a
vedam eva sadābhyasyet Mn_2.166a
vedam evābhyasen nityaṃ Mn_4.147a
vedayajñair ahīnānāṃ Mn_2.183a
vedayed dhanikaṃ nṛpe Mn_8.176b
vedavanto 'gnihotriṇaḥ Par_8.11b
vedavikrayiṇaṃ nityaṃ Ang_1.747a
vedavic cāpi vipro 'sya Mn_3.179[169M]a
vedavitsu vivikteṣu Mn_11.6c
vedavidbhyo nivedayet Mn_11.116[115M]d
vedavidbhyo nivedayet YSS_2.13d
vedavidbhyo nivedayet Ang_2,11.10d
vedavidyāvratasnātaḥ Par_5.3a
vedavidyāvratasnātaḥ Ang_2,5.5a
vedavidyāvratasnātāñ Mn_4.31a
vedavedāgnihotriṇaḥ Ang_2,4.3b
vedavedāṅgapāragaḥ YS182v_5.4b
vedavedāṅgapāragāḥ Par_8.12b
vedavedāṅgaviduṣāṃ Par_8.2a
vedavedāṅgavidviprair Par_6.70a
vedavrateṣu snātānām Par_8.13c
vedaśabdebhya evādau Mn_1.21c
vedaśāstram iti sthitiḥ Mn_12.94d
vedaśāstravid arhati Mn_12.100d
vedaśāstravidāṃ prabho Mn_5.2d
vedaśāstraviśāradam YSS_1.1b
vedaśāstraṃ sanātanam Mn_12.99b
vedaśāstrārthatattvajño Mn_12.102a
vedaśāstrāvirodhinā Mn_12.106b
vedaś cakṣuḥ sanātanam Mn_12.94b
vedasaṃnyāsikānāṃ tu Mn_6.86c
vedasmṛtividhānataḥ Mn_6.89b
vedasyādhītya vāpy antam Mn_4.123c
vedaṃ caaivānadhīyānāḥ Par_12.32(31)c
vedaṃ taṃ tādṛśaṃ śivam Ang_1.164b
vedaṃ vāpi yathākramam Mn_3.2b
vedaṃ viplāvya ca dvijaḥ Mn_11.198[197M]b
vedaṃ vratāni vā pāraṃ Yj_1.51c
vedaṃ smṛtvā caturmukhaḥ Par_1.21b
vedaḥ kṛtsno 'dhigantavyaḥ Mn_2.165c
vedaḥ saparibṛṃhaṇaḥ Mn_12.109b
vedaḥ smṛtiḥ sadācāraḥ Mn_2.12a
vedākṣaravicāreṇa Par_1.67c
vedākṣaroccāraṇataḥ Ang_1.157a
vedāṅgāni ca sarvāṇi Mn_4.98c
vedāṅgāny api vā punaḥ Mn_2.141b
vedācārarato vipro YS182v_5.4a
vedā jyotīṃṣi vatsarāḥ Mn_12.49b
vedātharvapurāṇāni Yj_1.101a
vedād eva prasūyante Mn_12.98c
vedād dharmo hi nirbabhau Mn_5.44d
vedādhyāyī tu yo vipraḥ Ang_1.736a
vedān adhītya vedau vā Mn_3.2a
vedānadhyayanena ca Mn_3.63b
vedānuvacanaṃ yajño Yj_3.190a
vedāntavijjyeṣṭhasāmā YS182v_3.43a
vedāntaṃ vidhivac chrutvā Mn_6.94c
vedāntābhihitaṃ ca yat Mn_6.83d
vedāntopagataṃ phalam Mn_2.160d
vedābhyāsarataṃ kṣāntaṃ Yj_3.310a
vedābhyāsarato nityaṃ Par_1.49c
vedābhyāsas tapo jñānam Mn_12.83a
vedābhyāsas tapo jñānaṃ Mn_12.31a
vedābhyāse ca yatnavān Mn_12.92d
vedābhyāsena jīryate Ang_1.735b
vedābhyāsena śudhyati Mn_11.46[45M]b
vedābhyāsena satataṃ Mn_4.148a
vedābhyāso 'nvahaṃ śaktyā Mn_11.245[244M]a
vedābhyāso brāhmaṇasya Mn_10.80a
vedābhyāso hi viprasya Mn_2.166c
vedārthavij jyeṣṭhasāmā Yj_1.219c
vedārthavit pravaktā ca Mn_3.186[176M]a
vedārthān adhigacchec ca Yj_1.99c
vedās tyāgaś ca yajñāś ca Mn_2.97a
vedāḥ saṃtatir eva ca Mn_3.259[249M]b
vedāḥ saṃtatir eva ca Yj_1.246b
vedāḥ sthānāni vidyānāṃ Yj_1.3c
veditavyāḥ svakarmabhiḥ Mn_10.40d
vedināmabhyanujñayā Ang_1.153d
vede trivṛti majjati Mn_11.263[262M]d
vedaiś ca pṛṣṭair ṛṣibhiś ca gītaṃ YSS_1.56d
vedaiḥ śāstraiḥ savijñānair Yj_3.170a
vedoktam āyur martyānām Mn_1.84a
vedoktaireva tairmantrair Ang_1.5c
vedo 'khilo dharmamūlaṃ Mn_2.6a
vedoccāraṇasāmarthya- Ang_1.835a
vedoditaṃ svakaṃ karma Mn_4.14a
vedoditānāṃ nityānāṃ Mn_11.203[202M]a
vedopakaraṇe caiva Mn_2.105a
vene rājyaṃ praśāsati Mn_9.66d
veno vinaṣṭo 'vinayān Mn_7.41a
velāhīne ca taskaraḥ Yj_2.168d
velāṃ pradeśaṃ viṣayaṃ K_124c
veśamadyānnavikrayāḥ Mn_9.264b
veśamadyānnavikrayāḥ Nar_19.7b
veśenaiva ca jīvatām Mn_4.84d
veśmadvāre nivāseṣu Par_9.41a
veśmabhaṅgān nipātane Par_9.43b
veśyā tasyā viśiṣyate Ang_1.218d
veśyābhigamane pāpaṃ YS99v_38a
veśyāsu śuklasektāraṃ YSS_2.11c
veśyāstrīṇām alaṃkāraṃ Nar_18.11c
veṣavāgbuddhisārūpyam Mn_4.18c
veṣābharaṇasaṃśuddhāḥ Mn_7.219[223M]c
veṣṭāv oṣṭhau kakundare Yj_3.96d
veṣṭitāḥ karmahetunā Mn_1.49b
vaikhānasamate sthitaḥ Mn_6.21d
vaiguṇyaṃ tatpraśāmyati Ang_1.944d
vaiguṇyāj janmanaḥ pūrva Mn_10.68c
vaiguṇyāt prājakasya tu Mn_8.293b
vaiṇavīṃ dhārayed yaṣṭiṃ Mn_4.36a
vaiṇābhiśastavārdhuṣya- Yj_1.161c
vaitānāupāsanāḥ kāryāḥ Yj_3.17c
vaitānikaṃ ca juhuyād Mn_6.9a
vaitṛṣṇyaṃ yāsu gor bhavet Mn_5.128[126M]b
vaidalānāṃ tathaiva ca Mn_5.119[118M]b
vaidikaṃ karma nācaret Ang_1.45b
vaidikaṃ karma nāśuciḥ Ang_1.44b
vaidikaṃ ca tathā sarvaṃ YS182v_5.15a
vaidikaṃ tu mahatkarma Ang_1.43c
vaidikaṃ prabhavettataḥ Ang_1.43d
vaidikaṃ laukikaṃ śubham Ang_1.321d
vaidikaṃ vāpy udāharet Mn_11.96[95M]b
vaidikān muktaye parān Ang_1.2d
vaidike karmayoge tu Mn_12.87a
vaidikaiś caiva karmabhiḥ Mn_6.75b
vaidikaiḥ karmabhiḥ puṇyair Mn_2.26a
vaideśyena yadā bhavet K_826b
vaidehakānāṃ strīkāryaṃ Mn_10.47c
vaidehakena tv ambaṣṭhyām Mn_10.19c
vaidehikād andhramedau Mn_10.36c
vaidehyām eva jāyate Mn_10.37d
vaidyasaṃśritabāndhavaiḥ Yj_1.157d
vaidyāś ca priyavādinaḥ K_012b
vaidyo 'vaidyāya nākāmo Nar_13.11a
vaiyāghram ārkṣaṃ saiṃhaṃ vā Par_11.43a
vaiyāvṛttyakaraiś ca yat Nar_1.10b
vairaniryātanād ariḥ Nar_1.173d
vairaṃ kurvīta kena cit Mn_6.47d
vairiṇaṃ nopaseveta Mn_4.133a
vairūpyaṃ maraṇaṃ vāpi Yj_3.79c
vaivāhikaṃ tu tad vidyād K_880a
vaivāhike 'gnau kurvīta Mn_3.67[57M]a
vaivāhiko vidhiḥ strīṇāṃ Mn_2.67a
vaiśeṣikaṃ dhanaṃ jñeyaṃ Nar_1.48a
vaiśeṣikaṃ dhanaṃ jñeyaṃ Nar_1.50a
vaiśeṣyāt prakṛtiśraiṣṭhyān Mn_10.3a
vaiśyakanyāsamutpanno Par_11.24a
vaiśyajā śūdrajā tathā YS78v_60b
vaiśyabhāvaṃ niyacchati Mn_10.93d
vaiśyarājanyaviprāsu Mn_10.12c
vaiśyavac chaucakalpaś ca Mn_5.140[138M]c
vaiśyavṛttāv avikreyaṃ Nar_1.57a
vaiśyavṛttim anātiṣṭhan Mn_10.101a
vaiśyavṛttir udāhṛtā Par_1.63d
vaiśyavṛttis tataś coktā Nar_1.52c
vaiśyavṛttyarpitaṃ caiva K_592c
vaiśyavṛttyāpi jīvan no Yj_3.39a
vaiśyavṛttyāpi jīvaṃs tu Mn_10.83a
vaiśyaśūdrāv api prāptau Mn_3.112[102M]a
vaiśyaśūdropacāraṃ ca Mn_1.116a
vaiśyaśūdrau prayatnena Mn_8.418a
vaiśyaśūdrau sakhā caiva Mn_3.110[100M]c
vaiśyaś ca dhānyadhanavān Yj_3.332c
vaiśyaś ca na surāṃ pibet Mn_11.93[92M]d
vaiśyaś cet kṣatriyāṃ guptāṃ Mn_8.382a
vaiśyas tu kṛtasaṃskāraḥ Mn_9.326a
vaiśyas tu bhavaduttaram Mn_2.49d
vaiśyasya kṛṣim eva ca Mn_1.90d
vaiśyasya kṣatriyasya ca Yj_1.118b
vaiśyasya tu tapo vārtā Mn_11.235[234M]c
vaiśyasya dviguṇaṃ bhavet YS182v_4.13d
vaiśyasya dvyadhike mataḥ Mn_2.65d
vaiśyasya dhanasaṃyuktaṃ Mn_2.31c
vaiśyasya puṣṭisaṃyuktaṃ Mn_2.32c
vaiśyasya varṇe caikasmin Mn_10.10c
vaiśyasya śaṇatāntavī Mn_2.42d
vaiśyasyāpi trilakṣaṇam Nar_1.50b
vaiśyasyāvikasautrikam Mn_2.44d
vaiśyasyehārthino 'ṣṭame Mn_2.37d
vaiśyasyaikā prakīrtitā Nar_12.6b
vaiśyahābdaṃ cared etad Yj_3.267a
vaiśyaṃ kṣemaṃ samāgamya Mn_2.127c
vaiśyaṃ pañcaśataṃ kuryāt Mn_8.376c
vaiśyaṃ prati tathaivaite Mn_10.78a
vaiśyaṃ vā kṣatriyaṃ vāpi Par_6.17a
vaiśyaṃ vā dharmaśāstrajñaṃ K_067c
vaiśyaṃ śūdraṃ kriyāsaktaṃ Par_6.18a
vaiśyaṃ śūdro jijīviṣet Mn_10.121d
vaiśyaḥ pañcadaśāhakaiḥ Par_3.2b
vaiśyaḥ pañcadaśāhena Mn_5.83[82M]c
vaiśyaḥ pañcadaśāhena Par_3.4c
vaiśyaḥ pratodaṃ raśmīn vā Mn_5.99[98M]c
vaiśyaḥ śūdras tathā kuryāt Par_2.14a
vaiśyaḥ sarvasvadaṇḍaḥ syāt Mn_8.375a
vaiśyājaḥ sārdham evāṃśam Mn_9.151c
vaiśyāt tu karaṇaḥ śūdryāṃ Yj_1.92c
vaiśyāt tu jāyate vrātyāt Mn_10.23a
vaiśyāttu sarvadhānyāni Ang_2,8.10c
vaiśyād vaidehakas tathā Yj_1.93b
vaiśyānām ājyapā nāma Mn_3.197[187M]c
vaiśyānāṃ cāpyayājakaḥ Ang_2,5.9b
vaiśyānāṃ caiva yo praṣṭā Ang_2,5.8c
vaiśyānāṃ triguṇā caiva Ang_2,5.7c
vaiśyānāṃ dhānyadhanataḥ Mn_2.155c
vaiśyān māgadhavaidehau Mn_10.11c
vaiśyān māgadhavaidehau Mn_10.17a
vaiśyāputrās tu dauṣṣanta- Nar_12.108a
vaiśyāputro hared dvyaṃśaṃ Mn_9.153c
vaiśyā pratodam ādadyād Yj_1.62c
vaiśyā prasūtā catvāri Nar_12.99c
vaiśyāyā gamane śūdraḥ YS182v_4.47c
vaiśyāyā dvau patī jñeyāv Nar_12.6c
vaiśyāyāṃ brāhmaṇāt sutaḥ Nar_12.111b
vaiśyāśūdryos tu rājanyān Yj_1.92a
vaiśyāṃ vā kṣatriyo vrajet Mn_8.382b
vaiśye cecchati nānyena Mn_9.328c
vaiśye toyaṃ niyojayet K_422b
vaiśye pañcaśataṃ damaḥ Mn_8.384b
vaiśye pañcasahasreṇa Par_11.17c
vaiśye 'ṣṭamāṃśo vṛttasthe Mn_11.126[125M]c
vaiśye syād ardhapañcāśac Mn_8.268c
vaiśye syād ardhapañcāśac Nar_1516.17c
vaiśyo 'jīvan svadharmeṇa Mn_10.98a
vaiśyo 'dbhiḥ prāśitābhis tu Mn_2.62c
vaiśyo 'dhyardhaṃ śataṃ dve vā Nar_1516.16c
vaiśyo 'py ardhaśataṃ dve vā Mn_8.267c
vaiśyo bhavati pūyabhuk Mn_12.72b
vaiśvadeva upasthitam Par_1.41b
vaiśvadevakṛtaṃ pāpaṃ Par_1.55a
vaiśvadevavihīnā ye Par_1.57a
vaiśvadevasya bāndhavāḥ Mn_4.183b
vaiśvadevasya siddhasya Mn_3.84[74M]a
vaiśvadevaṃ prati dvijam Mn_3.83[73M]d
vaiśvadevaṃ hi nāmaitat Mn_3.121[111M]c
vaiśvadevādikaṃ ca yat YS182v_5.15d
vaiśvadeve tu nirvṛtte Mn_3.108[98M]a
vaiśvadeve tu saṃprāptaḥ Par_1.58c
vaiśvadeve tu saṃprāpte Par_1.50a
vaiśvadevo vyapohati Par_1.55d
vaiṣṇavāni viśeṣataḥ Ang_1.539d
vaiṣṇavo jñānavān hi saḥ YS182v_3.39b
voḍhavyaṃ tat kuṭumbinā Nar_1.10d
voḍhavyaṃ tad bhavet tena Nar_14.22c
voḍhā cāpi tadā punaḥ Ang_1.198d
voḍhāraś cāgnidāś ca ye Par_4.5b
voḍhāro 'gnipradātāraḥ Par_4.3c
voḍhum arhati gopas tāṃ Nar_6.14c
voḍhuḥ kanyā pradīyate Mn_8.204b
voḍhuḥ kanyāsamudbhavam Mn_9.172d
voḍhuḥ sa garbho bhavati Mn_9.173c
vyaktam utpādakasya saḥ K_860d
vyaktādhikṛtalakṣaṇam Nar_1.116b
vyaṅgāre bhuktavajjane Mn_6.56b
vyaṅgā saṃsṛṣṭamaithunā Nar_12.36b
vyaṅgeṣu vadhavṛttiṣu Nar_1516.12b
vyajanodakadhūpanaiḥ Mn_7.219[223M]b
vyañjanāni phalāni ca Ang_1.813d
vyatiriktā na sidhyati Mn_8.152b
vyatīpāto gajacchāyā Yj_1.218a
vyatyaye karmaṇāṃ sāmyaṃ Yj_1.96c
vyatyastapāṇinā kāryam Mn_2.72a
vyatyāsacchalayogataḥ Nar_4.08d
vyatyāsaparihāsāc ca K_647c
vyatyāse tasya karma tat Ang_1.271b
vyatyāse tu punaścaret Ang_1.272d
vyatyāsenāpyanehasaḥ Ang_1.130b
vyapetakalmaṣo nityaṃ Mn_4.260[261M]c
vyapetakalmaṣo 'bhyeti Mn_12.18c
vyapetamadamatsaraḥ Yj_1.268d
vyapetācāriṇaḥ sadā K_009d
vyapaiti gauravaṃ yatra K_149a
vyapaiti dadataḥ svadhā Mn_9.142d
vyapohaty ātmavattayā Mn_11.86[85M]d
vyapohanti dvijātayaḥ YS99v_38b
vyapohya kilbiṣaṃ sarvaṃ Mn_8.420c
vyabhicāraratā yā ca K_929a
vyabhicāraṃ sadārtheṣu K_437c
vyabhicārāt tu bhartuḥ strī Mn_5.164[162M]a
vyabhicārāt tu bhartuḥ strī Mn_9.30a
vyabhicārād ṛte striyāḥ Nar_12.90d
vyabhicārād ṛtau śuddhir Yj_1.72a
vyabhicārād ṛtau śuddhiḥ YS182v_4.36a
vyabhicāreṇa varṇānām Mn_10.24a
vyabhicāre striyā mauṇḍyam Nar_12.91a
vyayakarmasu codyatān Yj_1.322d
vyayaṃ dadyāc ca sodayam Yj_2.146b
vyayaṃ paṇyasamudbhavam Yj_2.253b
vyayaṃ svāmini cāyāte K_763a
vyaye cāmuktahastayā Mn_5.150[148M]d
vyaye caiva niyojayet Mn_9.11b
vyarthaṃ śrāddhaṃ bhavetkila Ang_1.827d
vyavasthā yā nirūpitā K_048b
vyavasthā sarvakarmasu Ang_1.642d
vyavasthā hyatra cocyate Ang_1.963d
vyavahāra iti smṛtaḥ K_026d
vyavahāragatiṃ nayet Nar_M1.31d
vyavahāragatiṃ nayet Nar_M1.35d
vyavahāradhuraṃ voḍhuṃ Nar_M3.3c
vyavahārapadaṃ tataḥ Nar_M1.30b
vyavahārapadaṃ budhaiḥ Nar_2.01d
vyavahārapadaṃ smṛtam Nar_3.01d
vyavahārapadaṃ hi tat Yj_2.5d
vyavahāramukhaṃ caitat Nar_M2.44a
vyavahāravidhau nṛṇām Yj_2.30d
vyavahāravidhau sthitaḥ Mn_8.45d
vyavahāraś caritreṇa K_041c
vyavahāras tu sākṣiṣu Nar_M1.11b
vyavahārasthitāv iha Mn_8.7d
vyavahārasya nānyathā Nar_M2.44d
vyavahārasya nirṇayaḥ Mn_8.409b
vyavahārasya nirṇayaḥ Mn_9.250d
vyavahāraṃ yam ācaret Mn_8.167b
vyavahāraḥ kulasthitiḥ Yj_1.343b
vyavahāraḥ kṛto 'py eṣu Nar_M1.37c
vyavahāraḥ pravartate Nar_M1.2b
vyavahāraḥ sa ucyate K_025d
vyavahāraḥ smṛto hi saḥ K_036d
vyavahārān anukramāt Nar_M1.29d
vyavahārā nṛpāśrayāḥ Nar_18.1b
vyavahārān kṛtātmanaḥ Nar_M1.26b
vyavahārāntaraṃ na ca K_381d
vyavahārān didṛkṣus tu Mn_8.1a
vyavahārān nayen nṛpaḥ Yj_2.19b
vyavahārān nivartayet Yj_2.31b
vyavahārān nṛpaḥ paśyed Yj_2.1a
vyavahārān nṛpeṇa tu Yj_2.3b
vyavahārān nṛpeṇa tu Yj_2.305b
vyavahārān viśodhayet Nar_M3.5d
vyavahārān samāpayan Mn_8.420b
vyavahārān samāhitaḥ Nar_M1.65b
vyavahārān svayaṃ dṛṣṭvā K_476a
vyavahārān svayaṃ paśyet Yj_1.360c
vyavahārābhiśasto 'yaṃ Nar_20.14a
vyavahārābhiśasto 'yaṃ Nar_20.24a
vyavahārārtham eva ca Nar_1.121b
vyavahārāśritaṃ praśnaṃ K_069a
vyavahārāṃs tato dṛṣṭvā Yj_1.327c
vyavahārikadharmasya Nar_M2.16c
vyavahāreṇa jīvantaṃ Mn_7.137[138M]c
vyavahāre 'pi vibruvan Nar_M2.23d
vyavahāre budhais tadā K_180d
vyavahāre yathā sthitiḥ Mn_8.199d
vyavahāre vinirdiśet K_224d
vyavahāreṣu niścitam K_137b
vyavahāreṣu vijñeyo Nar_4.02c
vyavahāreṣu sākṣiṇaḥ Mn_8.61b
vyavahāre sa hīyate K_205d
vyavahāro na sidhyati Yj_2.32d
vyavahāro na sidhyati Nar_1.71d
vyavahāro mithas teṣāṃ Mn_10.53c
vyavahāro hi balavān Nar_M1.34c
vyasanasya ca mṛtyoś ca Mn_7.53a
vyasanaṃ kaṣṭam ucyate Mn_7.53b
vyasanaṃ jāyate ghoraṃ K_463c
vyasanaṃ jāyate ghoraṃ sa Yj_2.113c
vyasanāni tathaiva ca Mn_9.299b
vyasanāni durantāni Mn_7.45c
vyasanāny ātmavikrayaḥ Yj_3.240d
vyasanābhiplute 'pi vā Yj_2.50b
vyasanābhiplute putre K_576a
vyasane cotthite ripoḥ Mn_7.183[184M]d
vyasaneṣu mahīpatiḥ Mn_7.46b
vyasane samupasthite Nar_3.06b
vyasany adho 'dho vrajati Mn_7.53c
vyastaiś caiva samastaiś ca Mn_7.159[160M]c
vyahamevaṃ samācaret Ang_2,9.6b
vyākhyāgamyam asāraṃ ca K_174c
vyākhyāgamyam asāraṃ ca K_175c
vyāghāteṣu nṛpājñāyāḥ K_366a
vyāghāte sādhanasya hi K_438b
vyājenācaritena ca K_586b
vyājenaiva tu yatrāsau K_201a
vyājenopārjitaṃ yac ca Nar_1.43c
vyādhaḥ śākunikas tathā Par_2.9d
vyādhāñ śākunikān gopān Mn_8.260a
vyādhigrastaḥ kṛśo bhavet Par_9.50b
vyādhitasya daridrasya Ang_2,9.10a
vyādhitaṃ vyasanasthaṃ ca K_914a
vyādhitā pretakāle tu K_910c
vyādhitā vādhivettavyā Mn_9.80c
vyādhitāṃ vipraduṣṭāṃ vā Mn_9.72c
vyādhitair vā na saṃviśet Yj_1.138d
vyādhitairvā viśeṣataḥ Ang_1.633b
vyādhitonmattavṛddhānāṃ K_549a
vyādhito 'lpāyur eva ca Mn_4.157d
vyādhibhiś ca na pīḍyate Mn_5.50d
vyādhibhiś copapīḍanam Mn_12.80b
vyādhibhiś copapīḍanaṃ Mn_6.62d
vyādhibhiḥ caiva pātitaḥ Nar_11.33b
vyādhivat te hy upekṣitāḥ Nar_10.6d
vyādhivyasanini.śrānte Par_6.53c
vyādhiṣu vyasaneṣv api Par_7.36b
vyādho mṛgapadaṃ nayet Nar_M1.32b
vyādhau saṃpratirodhake Yj_2.147b
vyādhyārtā vyasanasthāś ca K_108a
vyāpannānāṃ bahūnāṃ ca Par_9.46a
vyāpādanena tatkārī K_799a
vyāpādayati yo gāṃ tu Par_9.23c
vyāpādo viṣaśastrād yaiḥ Nar_14.5a
vyāpnoti pādaśo yasmāc Nar_M1.13c
vyāyacchet tatra śaktitaḥ Nar_6.13b
vyāyamyāplutya madhyāhne Mn_7.216[220M]c
vyālagrāhān uñchavṛttīn Mn_8.260c
vyālagrāhī yathā vyālaṃ Par_4.33a
vyālāś cobhayatodataḥ Mn_1.43b
vyālāṃś cobhayatodataḥ Mn_1.39d
vyāvahāro na sidhyati Mn_8.163d
vyāsam ekāgram āsīnam Par_1.1c
vyāsavākyāvasāne tu Par_1.18c
vyāsas tu ṛṣibhiḥ saha Par_1.9b
vyāsaḥ pṛcchaty anantaram Par_1.11b
vyāsiddhaṃ rājayogyaṃ ca Yj_2.261c
vyāhārocchvasanādibhiḥ K_106b
vyāhṛtipraṇavair yuktā Mn_6.70c
vyāhṛtīnāṃ japo 'thavā Ang_1.155b
vyāhṛtyā caiva gāyatryā Ang_1.88c
vyūhanaṃ raukṣyam eva ca Yj_3.76d
vyūhena vyūhya yodhayet Mn_7.191[192M]d
vrajanti paramaṃ gatim Mn_10.130d
vrajantīṣv apy anuvrajet Mn_11.111[110M]b
vrajantīṣvapyanuvrajet Ang_2,11.4d
vrajanty annādidāyinaḥ Mn_3.104[94M]d
vrajann api tathātmānaṃ Yj_1.274a
vrajan māhiṣayoniṣu YSS_2.59d
vrajed diśam ajihmagaḥ Mn_6.31b
vrajo vā tatra pātayet Nar_14.23d
vraṇabhaṅge ca kartavyaḥ Par_9.20a
vraṇabhaṅge ca kartavyaḥ Ang_2,10.9a
vraṇaśonitayos tathā Mn_8.287b
vratakṛcchrāmṛtāndhasām Ang_1.499d
vratacaryopacāraṃ ca Mn_1.111c
vratacāryaś caran bhikṣām YSS_2.33a
vratabhaṅgaṃ surābhāṇḍaṃ YSS_2.23a
vratam asya na lupyate Mn_2.189d
vratam etad dhi mārutam Mn_9.306d
vratam etad dhi vāruṇam Mn_9.308d
vratam eva samācaret Par_9.57b
vratavad devadaivatye Mn_2.189a
vrataśeṣaṃ samāpayet Mn_11.158[157M]d
vrataśeṣaṃ samāpayet Par_5.4d
vratastham api dauhitraṃ Mn_3.234[224M]a
vratasthasya dvijanmanaḥ Mn_11.120[119M]b
vrataṃ carati tad yāvat Par_10.21c
vrataṃ tat tu vinirdiśet Par_6.33d
vrataṃ daṇḍaś ca gṛhyate YSS_2.2d
vrataṃ rakṣāṃsi gacchati Mn_4.199[200M]d
vrataṃ vā yena tuṣyati Ang_2,5.14b
vrataṃ saṃpūrṇatāṃ vrajet YS182v_4.21d
vratāṇīmāni dhārayet Mn_4.13d
vratādeśanamarhati Ang_2,2.1d
vratādeśanam iṣyate Mn_2.173b
vratānāṃ vividho vidhiḥ Mn_11.161[160M]b
vratānāṃ śrūyatāṃ vidhiḥ Mn_11.161[160M]d
vratāni yamadharmāś ca Mn_2.3c
vratinaṃ mukharogiṇam K_424f
vratināṃ na ca sattriṇām Mn_5.93[92M]b
vrativaddhārayedaṇḍaṃ Ang_2,11.3c
vratena pāpaṃ pracchādya Mn_4.198[199M]c
vrateṣu nikhileṣvapi Ang_1.258b
vratair āviṣkṛtainasaḥ Mn_11.226[225M]b
vratair ebhir apānudet Mn_11.102[101M]d
vratair ebhir apānudet Mn_11.169[168M]d
vrataiś ca vidhicoditaiḥ Mn_2.165b
vratopavāsaniratā K_925a
vrātāś ca śreṇayas tathā K_682b
vrātyatā bāndhavatyāgo Mn_11.62[61M]a
vrātyayā saha saṃvāse Mn_8.373c
vrātyastomād ṛte kratoḥ Yj_1.38d
vrātyāt tu jāyate viprāt Mn_10.21a
vrātyānāṃ yājanaṃ kṛtvā Mn_11.197[196M]a
vrātyān iti vinirdiśet Mn_10.20d
vrātyān nicchivir eva ca Mn_10.22b
vrīhayaḥ śālayo mudgās Mn_9.39a
śakaṭe dhā[vā]ripaṅkayoḥ YS182v_4.10b
śakārdrauṣadhipiṇyāka- Yj_3.38c
śakuniḥ phalapātane Mn_5.130[128M]b
śaktaś ced avicārayan Nar_5.10d
śaktasya saṃnidhāv arthe K_299a
śaktasyānīhamānasya Yj_2.116a
śaktaṃ karmaṇy aduṣṭaṃ ca Mn_8.388c
śaktaḥ parajane dātā Mn_11.9[08M]a
śaktāptajñānavittadāḥ Yj_1.28d
śaktāś ca ya upekṣante Nar_14.18c
śaktāś cet sarva eva vā Nar_3.07d
śaktāste tāraṇe teṣām Ang_2,6.16c
śaktitaś cānumānyainam Nar_5.19c
śaktitaḥ pratipūjayet Mn_3.243[233M]d
śaktito 'narcito 'tithiḥ Mn_4.29d
śaktito nābhidhāvanto Mn_9.274c
śaktito 'pacamānebhyo Mn_4.32a
śaktito vā yathālābhaṃ Yj_1.305c
śaktiputraṃ parāśaram Par_1.8b
śaktibhaktyanurūpā syād Nar_5.20c
śaktiṃ cāvekṣya dākṣyaṃ ca Mn_10.124c
śaktiṃ cāvekṣya pāpaṃ ca Mn_11.209[208M]c
śaktiṃ cobhayatas tīkṣṇām Mn_8.315c
śaktenāpi hi śūdreṇa Mn_10.129a
śakto 'py amokṣayan svāmī Yj_2.300a
śakto bhikṣur vyapohitum Par_1.55b
śakto yaḥ pitṛkarmaṇi Ang_1.1083d
śakto vā yadi daurātmyān Nar_1.113a
śaktyapekṣam athāpi vā Yj_2.26d
śaktyapekṣaḥ kule kriyā Nar_13.5d
śaktyā kuryuranugraham Ang_2,1.7d
śaktyā gurvartham āharet Mn_2.245d
śaktyā ca yajñakṛn mokṣe Yj_3.57c
śaktyā dadyāc ca dakṣiṇām YS99v_62d
śaktyā dadyāt tu dakṣiṇām YS182v_1.7d
śaktyā dadyāt tu dakṣiṇām YS78v_6d
śaktyādhīte hi yo 'nvaham Yj_1.45d
śaktyā vāpi tapaś caret Yj_3.52d
śakyate kila durbalaiḥ Ang_1.632d
śakyate prakṛte kila Ang_1.819b
śakyaprekṣam ṛṇaṃ dāpyaḥ Nar_1.112c
śakyamanyatprabhāṣitum Ang_2,1.9d
śakyaṃ tat punar ādātuṃ Nar_18.46a
śakyaṃ varṣasahasreṇa Ang_1.502c
śakyaṃ vā tanna laṅghayet Ang_1.370d
śakyaṃ śodhayituṃ prājñaiḥ YSS_2.70c
śakyās tāḥ parirakṣitum Mn_9.10d
śakrapāte tathocchraye Yj_1.147d
śaṅkātattvābhiyogataḥ Nar_M1.22b
śaṅkā tv asajjanaikārthyād Nar_14.17c
śaṅkāviśuddhiḥ puruṣeṇa kāryā YSS_1.42d
śaṅkāviśvāsasaṃdhāne K_415a
śaṅkāsatāṃ tu saṃsargāt Nar_M1.22c
śaṅkā syāt taskare 'pi vā Nar_19.19b
śaṅkitaṃ pratiṣiddhānnaṃ Par_11.4c
śaṅkitānāṃ ca dasyubhiḥ K_413b
śaṅkhapuṣpīśṛtaṃ payaḥ Mn_11.147[146M]d
śaṅkhasya likhitasya ca Par_1.14d
śaṅkhasya vacanaṃ yathā Par_4.29d
śaṭ tvaco dhārayanti ca Yj_3.84b
śaṭho mithyāvinītaś ca Mn_4.196[197M]c
śaṇasūtramayaṃ rājño Mn_2.44c
śaṇasya phalacarmaṇām Par_7.29b
śatakumbhairamantritaiḥ Ang_1.84d
śatakumbhairvidhānataḥ Ang_1.77d
śatajñātigatagrāma- Ang_1.49c
śatadhā parivartate YS99v_65d
śatanāśe viṣaṃ smṛtam K_418b
śatam aśvānṛte hanti Mn_8.98c
śatam aśvānṛte hanti Nar_1.189c
śatam aṣṭapalaṃ jñeyaṃ Nar_9.11c
śatam aṣṭottaraṃ smṛtam Nar_M1.20b
śatamānas tu rājataḥ Mn_8.137b
śatamānaṃ tu daśabhir Yj_1.365a
śatayojanam āyatam Par_12.70(69)b
śatavarṣaṃ tu bhūmipam Mn_2.135b
śatavallī mahāvallī Ang_1.521a
śataśākhas tathaiva ca Nar_M1.9b
śataśākho nigadyate Nar_M1.20d
śataśo gurutalpagaḥ Mn_12.58d
śataśo bhūya eva vā Ang_2,4.7d
śataṃ tu jaghane dadyād Par_5.17a
śataṃ daśasahasrāṇi Mn_7.74c
śataṃ brāhmaṇam ākruśya Mn_8.267a
śataṃ brāhmaṇam ākruśya Nar_1516.16a
śataṃ varṣāṇi jīvati Mn_4.158d
śataṃ varṣāṇi tāmisre Mn_4.165c
śataṃ strīdūṣaṇe dadyād Yj_2.289a
śatād abhyadhikaṃ vadhaḥ Nar_19.34d
śatād abhyadhike vadhaḥ Mn_8.321b
śatāni pañca tu paro Nar_19.37c
śatāni pañca daṇḍyaḥ syāt Mn_8.385c
śatāni pañca daṇḍyaḥ syād Mn_8.264c
śatāni pañca daṇḍyaḥ syād Mn_8.378c
śatāyuś caiva vijñeyā Mn_3.186[176M]c
śatārdhaṃ dāpayec śuddham K_459a
śate daśapalā vṛddhir Yj_2.179a
śateśāya nivedayet Mn_7.117[118M]b
śatrucchinnaśikhaḥ sadyo Ang_1.56c
śatrubhir nābhibhūyate Mn_7.179[180M]d
śatrubhiḥ pariveṣṭitaḥ Par_3.31b
śatrusevini mitre ca Mn_7.186[187M]a
śatroś caiva prayatnataḥ Mn_7.155[156M]d
śadrāddhānyaṃ na kiṃcana Ang_2,8.10d
śanakair upanikṣipet Mn_3.224[214M]d
śanakair nirvaped bhuvi Mn_3.92[82M]d
śanakair vaśam ānayet Mn_7.108[109M]d
śanakais tu kriyālopād Mn_10.43a
śanakaiḥ sāntvayann arīn Mn_7.172[173M]d
śanakaiḥ susamāhitaḥ Mn_3.228[218M]b
śanair āvartyamānas tu Mn_4.172c
śanair dāpyo yathodayam Yj_2.43d
śanaiḥ pañcendriyāṇi ca Mn_1.15d
śanaiḥ piṇḍāntike punaḥ Mn_3.218[208M]b
śanaiḥ śanaiśca kālena Ang_1.335a
śanaiḥ saptapadaṃ vrajet Nar_20.18d
śapatyenaṃ pradātāraṃ Ang_1.738a
śapathānantaraṃ kālān Ang_1.389a
śapathā hy api devānām Nar_1.221a
śapathenāpi lambhayet Mn_8.109d
śapathe nāsti pātakam Mn_8.112d
śapathair enam ardayet Nar_1.218b
śapathair eva niṇayet K_237b
śapathaiś ca pṛthagvidhaiḥ Nar_20.1d
śapathaiḥ śāpayen naram Nar_20.3d
śapathaiḥ sa viśodhyaḥ syāt K_797c
śapantaṃ dāpayed rājā Yj_2.205c
śapanti kila kopataḥ Ang_1.552b
śapanty apratipūjitāḥ Mn_3.58b
śaptaḥ śapitvā vyājena Ang_1.260c
śabalaṃ samudāhṛtam Nar_1.42d
śabdaṃ śrotraṃ balādikam Yj_3.76b
śabdaḥ sparśaś ca rūpaṃ ca Mn_12.98a
śabdaḥ sparśaś ca rūpaṃ ca Yj_3.180a
śabdādiviṣayodyogaṃ Yj_3.151c
śabdānajanayanneva Ang_1.249a
śabdāś ca viṣayāḥ smṛtāḥ Yj_3.91b
śabde chandasi kalpe ca Ang_2,5.4a
śamīdhānyamudgādīni Nar_14.13c
śamīvallīsthalāni ca Mn_8.247b
śambaraṃ satilākṣatam Ang_1.888b
śambhunā lokanāthena Ang_1.589a
śamyaṃ śiśne viniḥkṣipya Par_5.19a
śamyāpātās trayo vāpi Mn_8.237c
śayanastho na bhuñjīta Mn_4.74c
śayanād utthitā nārī YS99v_17c
śayane tapta āyase Mn_8.372b
śayānaṃ kāmacārataḥ Mn_2.220b
śayānaḥ prauḍhapādaś ca Mn_4.112a
śayāno na samācaret Mn_2.195b
śayāno 'bhyuditaś ca yaḥ Mn_2.221b
śayīraṃś ca pṛthak kṣitau Mn_5.73[72M]d
śayyāś cābharaṇāni ca Mn_10.56d
śayyāsanam alaṅkāraṃ Mn_9.17a
śayyāsanasthaś caivainaṃ Mn_2.119c
śayyāsane 'dhyācarite Mn_2.119a
śayyāṃ gṛhān kuśān gandhān Mn_4.250[251M]a
śaracchrīko maṅgalako Ang_1.514a
śaraṇaṃ yatra kutrāpi hy Ang_1.463c
śaraṇāgatabālastrī- Yj_3.298a
śaraṇāgatahantṝṃś ca Mn_11.190[189M]c
śaraṇāgataṃ parityajya Mn_11.198[197M]a
śaraṇeṣv amamaś caiva Mn_6.26c
śaratkālyastathā punaḥ Ang_1.596d
śaradgrīṣmavasanteṣu Nar_20.33c
śaramudgarayaṣṭibhiḥ Par_3.34b
śaraḥ kṣatriyayā grāhyaḥ Mn_3.44a
śarān kubjakagulmāṃś ca Mn_8.247c
śarāṃs tv anāyasair agraiḥ K_442a
śarīrakarṣaṇāt prāṇāḥ Mn_7.112[113M]a
śarīracintāṃ nirvartya Yj_1.98a
śarīrajaiḥ karmadoṣair Mn_12.9a
śarīradhanasaṃyuktaṃ K_484c
śarīraparisaṃkhyānaṃ Yj_3.158c
śarīrasaṃkṣaye yasya Yj_3.161a
śarīrasya ca śuddhaye Mn_6.30d
śarīrasya vinirṇayaḥ Mn_5.110[109M]b
śarīrasyātyaye caiva Mn_6.68c
śarīrasyātyaye prāpte Par_6.57c
śarīrasyāpi cātyaye Mn_8.69d
śarīraṃ caiva vācaṃ ca Mn_2.192a
śarīraṃ yātanārthīyam Mn_12.16c
śarīraṃ śaucam icchan hi Mn_5.139[137M]c
śarīreṇa ca nātmāyaṃ Yj_3.164c
śarīreṇa samaṃ nāśaṃ Mn_8.17c
śarīreṇeha yātanāḥ Mn_12.17b
śarīre brahmaṇaḥ pitā YS78v_40d
śarīre yasya jīryati Par_6.28b
śarīre yasya jīryati YS182v_1.10b
śarīreṣu śarīriṇām Yj_3.132b
śarkarā vālukās tathā Mn_8.250[M248]d
śarmakṛccharmamatsarī Ang_1.527b
śarmakṛnnetrarogaghno Ang_1.516c
śarmavad brāhmaṇasya syād Mn_2.32a
śarmiṣṭhā śayanā svāpā Ang_1.925c
śarvaryāṃ dānam asty eva Par_12.25(24)c
śalāṭunā chāyayā vā Ang_1.553c
śalāṭuphalabhedataḥ Ang_1.506d
śalāṭuphalamukhyakaiḥ Ang_1.549b
śalāṭuphalasaṃvṛtaḥ Ang_1.586d
śalāṭuṃ pānasaṃ patraṃ Ang_1.551a
śalāṭūnāṃ daśāsu ca Ang_1.594d
śalāṭorapi vai muhuḥ Ang_1.507b
śalāṭostasya pṛṣṭhataḥ Ang_1.496b
śalpino vaṇijo 'pi vā K_624b
śalyaṃ cāsya na kṛntanti Mn_8.12c
śavakeśāsthidhūpitaṃ YSS_2.24b
śavakeśair vījyamānaṃ YSS_2.25a
śavaspṛśo viśudhyanti Mn_5.64[63M]c
śavaṃ ca vaiśyam ajñānād Par_3.44a
śavaṃ tatspṛṣṭinaṃ caiva Mn_5.85[84M]c
śavaṃ vīthyāṃ nipatitaṃ Ang_1.27a
śaśakūrmayos tu māṃsena Mn_3.270[260M]c
śaśavac ca viniṣpatet Mn_7.106[107M]d
śaśaś ca matsyeṣv api hi Yj_1.177c
śaśaṃ kūrmañ ca godhāñ ca YSS_2.43c
śaṣkulī karṇapatrakau Yj_3.96b
śastraghātacyutāśca ye YS78v_2d
śastraghātahatāś ca ye YS99v_22d
śastraghātahatāś ca ye YSS_1.7d
śastraghāte trikṛcchrāṇi YS78v_a
śastraghātena caiva hi YS182v_4.3d
śastrapāṇis tu ghātakaḥ Nar_1.155b
śastrapāṇiḥ pradaṇḍavān Par_1.61b
śastrapradātā viṣavahnido 'pi YSS_1.46a
śastravikrayikarmāra- Yj_1.163c
śastravikrayiṇas tathā Mn_4.215[216M]d
śastravikrayiṇo malam Mn_4.220[221M]d
śastraṃ dvijātibhir grāhyaṃ Mn_8.348a
śastrāghātahatāś ca ye YS182v_1.3d
śastrāṇām auṣadhasya ca Mn_8.324b
śastrāṇām auṣadhasya ca Mn_9.293b
śastrāṇy ābharaṇāni ca Mn_7.222[226M]d
śastrāvapāte garbhasya Yj_2.277a
śastrāsavamadhūcchiṣṭaṃ Yj_3.37a
śastrāstrabhṛttvaṃ kṣatrasya Mn_10.79a
śastre cāpy atikṛcchrakam YS99v_49d
śastreṇa tu hatā ye vai Yj_1.264c
śastreṇa vaiśyān rakṣitvā Mn_10.119c
śastreṇaivoddhato balāt Par_9.23b
śastre madhyamasāhasaḥ Yj_2.216d
śastrair vā nihatā yadi YS99v_48b
śasyavyāghātakṛt tathā K_948b
śaṃkhapuṣpīlatāmūlaṃ Par_10.20a
śaṃ no devīs tathā kāṇḍāt Yj_1.301c
śaṃ no devyā payaḥ kṣiptvā Yj_1.230c
śaṃsa nas tattvataḥ parām Mn_12.1d
śaṃsed grāmadaśeśāya Mn_7.116[117M]c
śaṃsed grāmaśateśas tu Mn_7.117[118M]c
śākapātratṛṇasthalam Ang_1.1024d
śākabhakṣyaphalopetaṃ Ang_1.244a
śākamūlaphalānāṃ ca Mn_5.119[118M]c
śākamūlaphalāni ca Mn_6.15d
śākamūlaphalena vā Mn_6.5b
śākamūlaphaleṣu ca Mn_8.331b
śākarajjumūlaphala- Yj_1.182c
śākaśrāddhamathāpi ca Ang_1.476b
śākaharitamūlānāṃ Nar_19.30a
śākaṃ caiva na nirṇudet Mn_4.250[251M]d
śākādyauṣadhayas tathā Nar_1.59d
śākuṭadvayamagrimā Ang_1.510d
śākunacchāgapārṣataiḥ Yj_1.258d
śākunenātha pañca vai Mn_3.268[258M]d
śāke śrāddhaṃ yatkriyate Ang_1.481c
śākairmūlaiḥ phalaiḥ patraiḥ Ang_1.175a
śākhāṅgacchedane tathā Yj_2.225b
śākhāntagam athādhvaryuṃ Mn_3.145[135M]c
śākhā yatrānyasaṃśritāḥ K_761b
śāṇakṣaumāvikāni ca Mn_2.41d
śāṇakṣaumāvikāni ca Mn_10.87b
śātakumbhaḥ sthirākaraḥ Ang_1.524b
śātadruśca śatadruśca Ang_1.931a
śātātapāc ca hārītād Par_1.14a
śātātapo vasiṣṭhaś ca Yj_1.5c
śāntaḥ śucir alampaṭaḥ YS182v_4.53d
śānto dānto mahāmanāḥ Ang_1.591d
śāpaṃ ghoraṃ dadātyeva Ang_1.96c
śāraṅgī mandapālena Mn_9.23c
śāritittirighātakaḥ Par_6.4b
śārīraś cārthadaṇḍaś ca Nar_19.60a
śārīras tv avarodhādir Nar_19.61c
śārīraṃ trividhaṃ smṛtam Mn_12.7d
śārīraṃ dhanasaṃyuktaṃ Mn_9.236c
śārīraṃ saṃniṣevya ca Mn_11.202[201M]b
śārīrā daśadhā proktā Nar_19.60c
śārīrī vādhikā bhavet K_123b
śārīraiḥ paṅktidūṣanaiḥ YS182v_3.41b
śārṅgahaimavataṃ śastaṃ Nar_20.35a
śālīnasyāpi dhṛṣṭastrī- Nar_12.17a
śālīno 'nyapatis tathā Nar_12.13d
śālmalīn sālatālāṃś ca Mn_8.246c
śālmalīphalake ślakṣṇe Mn_8.396a
śāvam āśaucam iṣyate Yj_3.18b
śāvādvārṣāvagāhataḥ Ang_1.267b
śāvāśaucasya kīrtitaḥ Mn_5.74[73M]b
śāśair māṃsair yathākramam Yj_1.259b
śāśvatī yonir ucyate Mn_9.37b
śāśvato bhava śāśvataḥ Ang_1.595b
śāsanaṃ kārayet sthiram Yj_1.320d
śāsanād vā vimokṣād vā Mn_8.316a
śāsanād vā vimokṣād vā Nar_19.56a
śāsito vihito 'naghaḥ Ang_1.602d
śāstā dharmeṇa yujyate Ang_2,6.8b
śāstā rājā durātmanām Nar_19.57b
śāstā rājā durātmanām Ang_2,6.7b
śāstā vaivasvato yamaḥ Nar_19.57d
śāstā vaivasvato yamaḥ Ang_2,6.7d
śāstā samucyate pāpād Ang_2,6.8c
śāstrataḥ putrasaṃgraham Ang_1.358d
śāstrato 'nyeṣu taiḥ saha K_047d
śāstradṛṣṭaḥ paraḥ smṛtaḥ K_061d
śāstradṛṣṭaiś ca hetubhiḥ Mn_8.3b
śāstradṛṣṭyā samālocya Ang_1.1058c
śāstramātrakṛtaśramam Ang_1.751d
śāstravad yatnato rakṣyā K_049a
śāstrasiddhāni netarat Ang_1.351b
śāstraṃ gaṇakalekhakau Nar_M1.15b
śāstraṃ ca vividhāgamam Mn_12.105b
śāstraṃ samadhigacchati Mn_4.20b
śāstrāṇi cintayed buddhyā Yj_1.331c
śāstrāṇi vividhāni ca Yj_1.99d
śāstrārthadharmatattvajñas Ang_1.566a
śāstrārtheṣu vivekitā Yj_3.156b
śāstreṇa ninditaṃ tv artha- K_033a
śāstre dṛṣṭo manīṣibhiḥ K_062d
śāstre dṛṣṭo manīṣibhiḥ Nar_5.02b
śāstre 'mutra paratra ca Ang_1.313b
śāstre śāstravido janāḥ Nar_1.35d
śāstre śāstre nigadyate YS99v_48d
śāstre 'sminn uktavān manuḥ Mn_1.118d
śāsyo 'py arthān na hīyate Nar_M2.25d
śāsyo rājñānyathā guruḥ Nar_5.13d
śikyac chede tulābhaṅge K_440a
śikyadvayaṃ samāsajya Nar_20.9c
śikṣakābhijñakuśalā K_632a
śikṣayantam aduṣṭaṃ ca Nar_5.17a
śikṣayec chaucam āditaḥ Mn_2.69b
śikṣāyāṃ caiva niścayaḥ Ang_2,5.4b
śikṣito 'pi kṛtaṃ kālam Nar_5.18a
śikṣito 'pi śritaṃ kāmam K_714a
śikhā kāryā prayatnena Ang_1.62a
śikhācchedo pañcavāraṃ Ang_1.65c
śikhāyā rogato nāśe Ang_1.58c
śikhārohaṇataḥ paścān Ang_1.59c
śikhāvṛddhis tu sā smṛtā K_499d
śikhā sūtra ca tadyugmaṃ Ang_1.64c
śikhāhīnaśca tādṛśaḥ Ang_1.56b
śikhāṃ sūtraṃ ca bibhṛyāt Ang_1.65b
śikhipittena kūṭayet Nar_19.51d
śiphāvidalarajjvādyair Mn_9.230c
śibirvā nahuṣo nalaḥ Ang_1.493d
śiraso dyaur ajāyata Yj_3.127b
śiraso muṇḍanaṃ daṇḍas Nar_14.9a
śiraso muṇḍanaṃ smṛtam Par_9.55b
śiraso vapanaṃ smṛtam YS78v_74d
śirasy etān vivarjayet Mn_4.83b
śiraḥkapālī dhvajavān Yj_3.243a
śiraḥ prāvṛttya kaṇṭhaṃ vā Par_12.16a
śiraḥsnātaś ca tailena Mn_4.83c
śirā dhamanisaṃjñitāḥ Yj_3.101d
śirāṃsi sparśayet pṛthak Mn_8.114d
śirāḥ śatāni saptaiva Yj_3.100a
śirobhis te gṛhītvorvīṃ Mn_8.256a
śiromānaṃ tu dṛśyeta K_444a
śiromuṇḍāpanaṃ smṛtam YS182v_4.17d
śirorugbhujabhaṅgaś ca K_458e
śirovrataiśca snātānām Ang_2,4.5e
śilān apy uñchato nityaṃ Mn_3.100[90M]a
śilāpratiṣṭhāpanādi- Ang_1.994a
śilāphalakanauṣu ca Mn_2.204d
śilāṃ baddhvā praveśayet Yj_2.278d
śiloñcham apy ādadīta Mn_10.112a
śiloñchenāpi jīvataḥ Mn_7.33b
śilpavidyārthināṃ caiva K_333c
śilpāni vividhāni ca Mn_10.100d
śilpinaś cābravīd bhṛguḥ K_478d
śilpinaś cābravīd bhṛguḥ K_588b
śilpinaṃ kārukaṃ śūdraṃ Par_6.16a
śilpinaṃ tan na dāpayet K_604b
śilpinaḥ kārukā vaidyā Par_3.20a
śilpinaḥ cāpi tatkālam Nar_M1.47c
śilpinaḥ parikīrtitāḥ K_680d
śilpiṣūpanidhau nyāse Nar_2.07c
śilpiṣv api hi dharmo 'yaṃ K_870a
śilpena vyavahāreṇa Mn_3.64a
śilpair vā vividhair jīved Yj_1.120c
śilpopacārayuktāś ca Mn_9.259c
śilpopajīvino ye tu K_680c
śivanirmālyataḥ śrāddha- Ang_1.944c
śivanirmālyayogataḥ Ang_1.945b
śivasaṃkalpam eva ca Mn_11.250[249M]b
śivaṃ pūjya viśudhyati Par_6.7d
śivāṅgapatitā tu sā Ang_1.909d
śiśiraḥ śītalaḥ śivaḥ Ang_1.597b
śiśucāndrāyaṇaṃ smṛtam Mn_11.219[218M]d
śiśumāraṃ tathā godhāṃ Par_6.10a
śiśur āṅgirasaḥ kaviḥ Mn_2.151b
śiśor niṣkramaṇaṃ gṛhāt Mn_2.34b
śiśnasyotkartanaṃ daṇḍo Nar_12.74c
śiśyebhyaś ca pravaktavyaṃ Mn_1.103c
śiṣṭabrāhmaṇabhojanam Ang_1.1094b
śiṣṭaṃ sarvaṃ pūrvameva Ang_1.1010a
śiṣṭe ca gṛham āgate Yj_1.150d
śiṣṭair iṣṭaiś ca bandhubhiḥ Yj_1.113d
śiṣṭyarthaṃ tāḍayet tu tau Mn_4.164d
śiṣṭvā vā bhūmidevānāṃ Mn_11.82[81M]a
śiṣyayājyānvayāgatam Nar_1.41b
śiṣyartviggurubandhuṣu Yj_1.144b
śiṣyartvigbāndhaveṣu ca Mn_5.81[80M]d
śiṣyavṛttir udāhṛtā Nar_5.14d
śiṣyaś caiva tathaurasaḥ YS182v_5.18d
śiṣyasabrahmacāriṇaḥ Yj_2.135d
śiṣyasaṃbandhibāndhavāḥ Yj_1.220d
śiṣyaṃ krodhena hanyāc ced K_794a
śiṣyaṃ hanti caturdaśī Mn_4.114b
śiṣyāc caurān iva drutam Mn_9.272d
śiṣyāṇāṃ vidhipūrvakam Mn_4.101d
śiṣyād āptaṃ ca yad bhavet K_872b
śiṣyād ārtvijyataḥ praśnāt K_869a
śiṣyāntevāsidāsastrī- Nar_1.10a
śiṣyāntevāsibhṛtakāś Nar_5.03a
śiṣyāṃś ca śiṣyād dharmeṇa Mn_4.175c
śiṣyeṇa bandhunā vāpi Mn_8.70c
śiṣyeṇānyena bandhunā Ang_1.470d
śiṣyo vā yajñakarmaṇi Mn_2.208b
śīghraṃ pravāsayeddeśāt Ang_1.376a
śītātapābhighātāṃś ca Mn_12.77c
śīrṣakasthe 'bhiyoktari Yj_2.95d
śīlādhyayanasaṃpanne K_719a
śīlopacāraṃ tat sarvaṃ K_766c
śukapārāvatāv api Par_6.3b
śukapratudaṭiṭṭibhān Yj_1.172b
śuke dvihāyanaṃ vatsaṃ Mn_11.134[133M]c
śuke vatso dvihāyanaḥ Yj_3.271b
śuktastrīprāṇihiṃsanam Yj_1.33b
śuktaṃ paryuṣitaṃ caiva Mn_4.211[212M]c
śuktaṃ paryuṣitocchiṣṭaṃ Yj_1.167c
śuktāni ca kaṣāyāṃś ca Mn_11.153[152M]a
śuktāni yāni sarvāṇi Mn_2.177c
śuktiśaṅkhākṛtir bhaṅge K_448c
śukrakṣayakarā vandhyā YS182v_3.24a
śukratvam adhigacchati Yj_3.71d
śukravāre ca santatam Ang_1.765d
śukraḥ śanaiścaro rāhuḥ Yj_1.296c
śukriyāraṇyakajapo Yj_3.308a
śuklakṛṣṇe ca vartayet Mn_6.20b
śuklapakṣādiniyataś Mn_11.217[216M]c
śuklamālyānulepanaḥ Yj_1.292b
śuklavastrāṃ śucivratām Mn_9.70b
śuklavāsās tv alaṅkṛtā YS182v_3.57d
śuklasektari kṛṣṇāyāṃ YSS_2.64c
śuklaṃ śabalam eva ca Nar_1.40b
śuklaḥ svapnāya śarvarī Mn_1.66d
śuklāmbaradharo nīca- Yj_1.131a
śuklāyā mūtraṃ gṛhṇīyāt YS99v_71a
śukle kṛṣṇe ca hrāsayet YS182v_2.6b
śukle śikhyaṇḍasammitān Yj_3.323b
śukleṣu niyataḥ paṭhet Mn_4.98b
śucayaḥ syuḥ subuddhayaḥ Nar_1.133d
śucikalyānasūyakāḥ Yj_1.28b
śuci gotṛptikṛt toyaṃ Yj_1.192a
śuci tan manur abravīt Mn_5.131[129M]b
śucinā satyasaṃdhena Mn_7.31a
śucir utkṛṣṭaśuśrūṣur Mn_9.335a
śucir bhavati puruṣaḥ Nar_18.49b
śuciś ca sabhiko yadi K_942d
śuciś caivāśuciḥ sadyaḥ Nar_18.49c
śuciṃ dakṣaṃ kulodgatam Mn_7.63d
śuciṃ deśaṃ viviktaṃ ca Mn_3.206[196M]a
śuciḥ syād aśuciḥ pumān YS99v_17d
śucīn ākarakarmānte Mn_7.62c
śucīnām aśucīnāṃ ca Nar_18.42a
śucīn prājñān avasthitān Mn_7.60b
śucau deśe japañ japyam Mn_2.222c
śuddhakacchebhya eva ca Ang_1.742b
śuddhaniṣṭhīvanāc śuddho K_453c
śuddharṇaśaṅkayā tat tu K_291c
śuddhaś ced gamayordhvaṃ māṃ Yj_2.102c
śuddhasatvaṃ dūragarvaṃ Ang_1.590a
śuddhas tad ahar evāsāv YSS_1.16c
śuddhaṃ tam api nirdiśet K_444d
śuddhaṃ vṛddhikaraṃ smṛtam K_879d
śuddhaṃ śuddhair vinirdiśet K_274b
śuddhaḥ pūrvāghato bhavet Ang_1.183b
śuddhaḥ sanneva kurvīta Ang_1.44a
śuddhaḥ saṃskārataḥ punaḥ Ang_1.179b
śuddhaḥ syān na saṃśayaḥ Yj_2.113d
śuddhaḥ syān nātre saṃśayaḥ Nar_20.12b
śuddhāc ca vākyād yaḥ śuddhaḥ K_409c
śuddhācchuddhaḥ svato vedas Ang_1.162c
śuddhikāmāśca mānavāḥ Ang_2,3.4b
śuddhim āyāti kāñcanam Nar_18.43b
śuddhim āyāti śāsanam K_296d
śuddhim āyānti rājasu Nar_18.43d
śuddhir uktā manīṣibhiḥ Mn_5.111[110M]d
śuddhir utpavanaṃ smṛtam Mn_5.115[114M]b
śuddhir uṣṇena vāriṇā Mn_5.117[116M]b
śuddhir evam udāhṛtā Par_7.27b
śuddhir gandhādikarṣaṇāt Yj_1.191b
śuddhir droṇāḍhake bhavet Par_6.72b
śuddhir niḥspṛhatā śamaḥ Yj_3.159b
śuddhir vijānatā kāryā Mn_5.121[120M]c
śuddhiś ca teṣāṃ dharmād dhi Nar_M3.6c
śuddhiś cāndrāyaṇaṃ smṛtam Mn_11.163[162M]d
śuddhiś cāndrāyaṇena ca Yj_3.326b
śuddhiṣu dvādaśasv api Mn_5.134[132M]d
śuddhistatrāsya durlabhā Ang_2,6.2d
śuddhis tasya tadāgamāt Nar_7.4b
śuddhis tu śāstratattvajñaiś K_472a
śuddhiṃ yānti sabhāsadaḥ Nar_M3.6b
śuddhiṃ yāyāddvijaḥ sadā Ang_2,2.6d
śuddhiṃ samuddharet paścāt Par_7.38c
śuddhiḥ prakṣālanena tu Mn_5.116[115M]d
śuddhiḥ plāvo dravasya ca Yj_1.190d
śuddhiḥ syāc chūdrasūtake Par_11.17b
śuddheṣu vyavahāreṣu Nar_M3.6a
śuddheṣu sākṣiṣu tataḥ Nar_M2.39c
śuddhes tu saṃśaye caiva K_440c
śuddheḥ kartṝṇi dehinām Mn_5.105[104M]d
śuddheḥ śṛṇuta nirṇayam Mn_5.110[109M]d
śuddhaiḥ śuddhiṃ vinirdiśet K_280d
śuddho bhavati kevalam Ang_1.223b
śuddho bhavati tatra cet Ang_1.202d
śuddho bhavati mānavaḥ Mn_5.77[76M]d
śuddhyartham aṣṭame caiva Par_4.13a
śuddhyarthaṃ nānyathā bhāvyam YS182v_4.32c
śuddhyarthaṃ samyag ācaret YSS_1.23Ad
śuddhyed vipro daśāhena Mn_5.83[82M]a
śuddhyai cāndrāyaṇaṃ caret Par_10.1d
śuddhyai vānyat tu kārayet Yj_2.94b
śudhyataḥ pañcagavyena YS99v_13c
śudhyate 'gnyupalekhanaiḥ Par_7.23b
śudhyate ca payovratāt YS182v_1.15d
śudhyate naktabhojanāt Par_6.3d
śudhyate naktabhojanāt Par_6.6d
śudhyate nātrasaṃśayaḥ Par_11.6d
śudhyate 'satpratigrahāt Yj_3.289d
śudhyate sa trirātreṇa Par_6.13c
śudhyaty āvikakauśikam Yj_1.186b
śudhyanti tu sanābhayaḥ Mn_5.72[71M]d
śudhyanti daśabhiḥ kṣāraiḥ Par_7.24a
śudhyanti malinā janāḥ Par_6.62b
śudhyanti hi payovratāḥ YSS_1.28d
śudhyante brāhmaṇādayaḥ Par_10.40d
śudhyanty antarjale sthitāḥ YSS_1.26d
śudhyeta vā mitāśitvāt Yj_3.249c
śudhyet pārāśaro 'bravīt Par_10.24d
śudhyed antarjale sthitaḥ YS99v_32d
śudhyed brahmavadhād ṛte Yj_3.311d
śudhyeran strī ca śūdraś ca Yj_1.21c
śunaś cāpi tiraskṛtya YSS_2.67c
śunā ghrātāvalīḍhasya Par_5.6a
śunā tu brāhmaṇī daṣṭā Par_5.7a
śunā daṣṭastathā dvijaḥ Ang_2,9.14b
śunā daṣṭaḥ śucir bhavet Par_5.2d
śunā daṣṭo dvijottamaḥ Par_5.9b
śunā daṣṭo dvijo yadi Par_5.3b
śunā daṣṭo bhaved dvijaḥ Par_5.5b
śunā śūdreṇa vā tathā Ang_1.961b
śunā śūdreṇa vā dvijaḥ Par_7.20d
śunā śūdreṇa vā dvijaḥ YS182v_3.44b
śunā śūdreṇa vā dvijaḥ YS78v_41b
śunā saṃspṛṣṭam eva ca Mn_4.208[209M]d
śuno mūtrasamaṃ toyaṃ Ang_1.783c
śundhantāṃ pitaraḥ prokṣya Ang_1.852a
śubhakarmakarās tv ete Nar_5.23a
śubham anyad ataḥ param Nar_5.07d
śubhaṃ karmakṛtāṃ smṛtam Nar_5.05d
śubhaṃ karma samācaret Mn_11.231[230M]d
śubhaṃ bījam ivoṣare Mn_2.112d
śubhaṃ raukme ca kuṇḍale Mn_4.36d
śubhānām iha karmaṇām Mn_12.84b
śubhānāṃ caiva karmaṇām Yj_1.40b
śubhāśubhanimittajam K_017d
śubhāśubhaphalaṃ karma Mn_12.3a
śubheṣu mṛgapakṣiṣu Mn_8.297d
śubhrāṃśucaṇḍāṃśuloka- Ang_1.299c
śulkam aṣṭaguṇaṃ dāpyo Nar_6.21c
śulkaśilpānuvṛttibhiḥ Nar_1.42b
śulkasaṃjñena mūlyena Mn_9.100c
śulkasaṃvyavahārataḥ Nar_12.42d
śulkasthānaṃ pariharan Nar_3.13a
śulkasthānaṃ pariharann Mn_8.400a
śulkasthānaṃ vaṇik prāptaḥ Nar_3.12a
śulkasthānād apāsaran Yj_2.262b
śulkasthāneṣu kuśalāḥ Mn_8.398a
śulkaṃ gṛhītvā paṇyastrī Nar_6.20a
śulkaṃ ca dviguṇaṃ dadyāc Mn_8.369c
śulkaṃ tat parikīrtitam K_898d
śulkaṃ dadyāt sevamānaḥ Mn_8.366c
śulkaṃ dadyād yathopagam Nar_3.12b
śulkaṃ duhitaraṃ dadan Mn_9.98b
śulkaṃ hi gṛhṇan kurute Mn_9.98c
śuśrūṣakaḥ pañcavidhaḥ Nar_5.02a
śuśrūṣā brāhmaṇānāṃ ca Mn_7.88[89M]c
śuśrūṣām anasūyayā Mn_1.91d
śuśrūṣā ratir uttamā Mn_9.28b
śuśrūṣā vāpi tadvidhā Mn_2.112b
śuśrūṣitvā namaskṛtya Mn_11.110[109M]c
śuśrūṣitvā namaskṛtvā Ang_2,11.5a
śuśrūṣur adhigacchati Mn_2.218d
śuśrūṣet prayato gurum Nar_5.08b
śuśrūṣaiva tu śūdrasya Mn_9.334c
śuśrūṣyante dvijātayaḥ Mn_10.100b
śuśrūṣyo 'gnir vinītayā K_835b
śuṣkabhinnamukhasvarāḥ Yj_2.267d
śuṣkavairaṃ vivādaṃ ca Mn_4.139c
śuṣkaṃ dāru tṛṇāni ca Nar_1.60b
śuṣkāṇi bhuktvā māṃsāni Mn_11.155[154M]a
śuṣkānnasya guḍasya ca Mn_11.166[165M]b
śuṣkānnaṃ gorasaṃ snehaṃ Par_11.19a
śuṣkān śalāṭukān kāṃścid Ang_1.1015a
śūdrakanyāsamutpanno Par_11.22a
śūdratvaṃ ca sa gacchati Mn_11.97[96M]d
śūdratvaṃ ca sa gacchati Ang_2,8.2d
śūdrapratigrahaparaṃ Ang_1.745c
śūdrapravrajitānāṃ ca Yj_2.235a
śūdrapreṣyakarañ caiva YSS_2.7c
śūdrapreṣyaṃ hīnasakhyaṃ Yj_3.241a
śūdram ārogyam eva ca Mn_2.127d
śūdrayotkṛṣṭavedane Mn_3.44d
śūdrayoṣāḥ pramāpya tu Yj_3.268b
śūdraviṭkṣatraviprāṇāṃ Mn_8.104a
śūdravṛttiṃ durāśayam Ang_1.755d
śūdravṛttyāpi vartayet Mn_10.98b
śūdraveśmana āgatam Par_11.19b
śūdraveśmani viprāṇāṃ Ang_2,8.14c
śūdraśiṣyo guruś caiva Mn_3.156[146M]c
śūdraś cāṇḍālatāṃ vrajet Par_1.67d
śūdraścāpyanulomajaḥ YS78v_8b
śūdraś caiva pramādataḥ Par_6.30d
śūdraṣ ṣaṭpadam āpnoti YSS_2.35c
śūdras tathāntya eva syād Yj_2.294c
śūdras tu brāhmaṇo bhavet Par_12.39(38)d
śūdras tu yasmin kasmin vā Mn_2.24c
śūdras tu vadham arhati Mn_8.267d
śūdras tu vadham arhati Nar_1516.16d
śūdras tu vṛttim ākāṅkṣan Mn_10.121a
śūdrasya copavāsena Par_6.31c
śūdrasya juhuyād dhaviḥ Par_12.39(38)b
śūdrasya tu jugupsitam Mn_2.31d
śūdrasya tu savarṇaiva Mn_9.157a
śūdrasya dvijaśuśrūṣā Yj_1.120a
śūdrasya dvijaśuśrūṣā Par_1.64a
śūdrasya preṣyasaṃyutam Mn_2.32d
śūdrasyānnaṃ nirantaram Ang_2,8.8b
śūdrasyāṣṭādaśāṅgulaḥ Nar_1516.23d
śūdrasyeva śrutiryathā Ang_1.232b
śūdrasyaibhyas tv anugrahāt Nar_1.50d
śūdrasyaiva tu bhuktvānnaṃ Ang_2,9.2c
śūdrasyocchiṣṭam eva ca Mn_4.211[212M]d
śūdrahatyāvrataṃ caret Mn_11.131[130M]d
śūdrahatyāvrataṃ caret Mn_11.140[139M]d
śūdrahatyāvrataṃ caret Yj_3.269b
śūdraṃ ca niravartayat Mn_1.31d
śūdraṃ cāpy anulomajam YS182v_2.4b
śūdraṃ tu kārayed dāsaṃ K_722a
śūdraṃ tu kārayed dāsyaṃ Mn_8.413a
śūdraṃ yatnena varjayet K_067d
śūdraṃ vāpy anulomajam YSS_1.23d
śūdraṃ sarvais tu pātakaiḥ Mn_8.88d
śūdraṃ sarvais tu pātakaiḥ Mn_8.113d
śūdraṃ sarvais tu pātakaiḥ Nar_1.181d
śūdraḥ kartuṃ dvijanmanām Mn_10.99b
śūdraḥ kālena śudhyeta Ang_2,5.11a
śūdraḥ kośaṃ na pāyayet Nar_20.47d
śūdraḥ patati tatkṣaṇāt Par_1.66d
śūdraḥ śudhyati māsena Par_3.2c
śūdraḥ sarvān viśeṣayet Nar_18.15d
śūdraḥ spṛṣṭābhir antataḥ Mn_2.62d
śūdrāgāmī dvijaḥ paśyet YSS_2.66c
śūdrāj jātas tu caṇḍālaḥ Yj_1.93c
śūdrāj jāto niṣādyāṃ tu Mn_10.18c
śūdrāj jñānāgamaś caiva Par_12.35(34)c
śūdrāṇām eva janmataḥ Mn_2.155d
śūdrāṇāṃ ca parigrahe Nar_12.4b
śūdrāṇāṃ tu sadharmāṇaḥ Mn_10.41c
śūdrāṇāṃ tu sukālinaḥ Mn_3.197[187M]d
śūdrāṇāṃ nopavāsaḥ syāc Par_6.51a
śūdrāṇāṃ nopavāsaḥ syāc Par_11.27a
śūdrāṇāṃ māsikaṃ kāryaṃ Mn_5.140[138M]a
śūdrād apasadās trayaḥ Mn_10.16d
śūdrādapyaṅgiro 'bravīt Ang_2,8.12d
śūdrād apy antyajanmanaḥ Mn_10.110d
śūdrād apy aśucir bhavet Par_8.24b
śūdrā dānena śudhyati Par_7.15b
śūdrā dānopavāsataḥ YS99v_14d
śūdrād āyogavaṃ vaiśyā Yj_1.94c
śūdrād āyogavaḥ kṣattā Mn_10.12a
śūdrādīn pratibhūhīnān K_118c
śūdrād dāropasaṃgrahaḥ Yj_1.56b
śūdrānāṃ cāntyajātinām YS182v_4.34b
śūdrānnamupasevate Ang_2,8.5b
śūdrānnarasapuṣṭasya Ang_2,8.7a
śūdrānnarasapuṣṭasyāpy Par_12.34(33)a
śūdrānnasadṛśaṃ hi tat Ang_2,8.15b
śūdrānnasya parigrahe Ang_2,8.4b
śūdrānnaṃ brahmavarcasam Mn_4.218[219M]b
śūdrānnaṃ śūdrasaṃparkaḥ Par_12.35(34)a
śūdrānnaṃ sūtakānnaṃ ca Par_11.4a
śūdrānnānmriyate dvijaḥ Ang_2,8.9b
śūdrāpatyaiś ca kevalaiḥ Mn_3.64b
śūdrā pādena śudhyati YS78v_58d
śūdrā pāraśavaṃ sūte Nar_12.112a
śūdrāputrāḥ prakīrtitāḥ Nar_12.105d
śūdrāputro na rikthabhāk Mn_9.155b
śūdrāputropapātikāḥ Nar_1.163d
śūdrā bhāryopadiśyate Mn_3.14d
śūdrāmaśrāddhagaṃ samyak Ang_1.762c
śūdrā mlecchāś ca garhitāḥ Mn_12.43b
śūdrāyāṃ kṣatriyaviśoḥ Mn_8.383c
śūdrāyāṃ kṣatriyāt tadvan Nar_12.111c
śūdrāyāṃ patito bhavet YSS_2.62d
śūdrāyāṃ brāhmaṇāj jātaḥ Mn_10.64a
śūdrāyāḥ prātilomyena Nar_12.5c
śūdrā ye cāpy aninditāḥ Nar_1.134b
śūdrāvedī pataty atrer Mn_3.16a
śūdrāś ca santaḥ śūdrāṇām Mn_8.68c
śūdrāś ca santaḥ śūdrāṇām K_351c
śūdrāsu śuklasektāraṃ YSS_2.10a
śūdrāsūtpāditāpatyaṃ YSS_2.26a
śūdrāṃ tu sevamānād dhi YSS_2.62a
śūdrāṃ vā brāhmaṇo vrajan Mn_8.385b
śūdrāṃ śayanam āropya Mn_3.17a
śūdrāṃś ca dvijaliṅginaḥ Mn_9.224d
śūdrāṃs cātmopajīvinaḥ Mn_7.138[139M]b
śūdrī ca gṛhamedhinī Par_12.36(35)b
śūdrī tu vṛṣalī jñeyā YS78v_25c
śūdre jñeyas tu ṣoḍaśaḥ Mn_11.126[125M]d
śūdreṇa tu yadā dvijaḥ YS182v_3.47d
śūdreṇa tu sahāsanam Par_12.35(34)b
śūdreṇa hi samas tāvad Mn_2.172c
śūdreṇaivetareṇa vā Par_6.20b
śūdrebhyaḥ prākṛtādapi Ang_2,8.14b
śūdre vedaphalaṃ yāti Ang_2,8.2c
śūdreṣu dāsagopāla- Yj_1.166a
śūdraikayājakaṃ śūdra- Ang_1.745a
śūdraiva bhāryā śūdrasya Mn_3.13a
śūdro guptam aguptaṃ vā Mn_8.374a
śūdrocchiṣṭāni yāni ca Par_7.24b
śūdrocchiṣṭāś ca pītvāpaḥ Mn_11.148[147M]c
śūdro dāsyād vimucyate Mn_8.414b
śūdro dharmāt svakāc cyutaḥ Mn_12.72d
śūdro 'dhikārahīnopi Yj_3.262c
śūdro naktena śudhyati Par_11.45b
śūdro nāsti tu pañcamaḥ Mn_10.4d
śūdro 'pi daśamīṃ gataḥ Mn_2.137d
śūdro 'py evaṃ yadā bhuṅkte Par_11.2c
śūdro brāhmaṇatām eti Mn_10.65a
śūdro māsena śudhyati Mn_5.83[82M]d
śūdro māsena śudhyati Par_3.4d
śūdro vā upasarpati Par_11.26b
śūdro vā 'pi yathā kramāt YS182v_4.42d
śūdro vā yadi gacchati Par_10.8b
śūdro hi dhanam āsādya Mn_10.129c
śūnām api aśuddhānām YSS_2.66a
śūnāṃ ca patitānāṃ ca Mn_3.92[82M]a
śūnyāgārāṇy araṇyāni Nar_19.8a
śūnyāni cāpy agārāṇi Mn_9.265c
śūram āyodhane hatam Par_3.35b
śūrāṇāṃ caiva bhīravaḥ Mn_5.29d
śūrān dakṣān kulodgatān Mn_7.62b
śūro 'ṃśāṃs trīn samartho dvau K_634c
śūlān āropayen narān Yj_2.273d
śūle tam agnau vipaced Nar_1516.30c
śūle matsyān ivāpakṣyan Mn_7.20c
śūle matsyān ivāpakṣyan Nar_18.16c
śūlair bhetsyanti cākruddhāḥ Nar_1.199a
śṛgālayoniṃ prāpnoti Mn_5.164[162M]c
śṛṅgabhaṅge caret pādaṃ Par_9.17c
śṛṅgabhaṅge 'sthibhaṅge ca Par_9.19a
śṛṇu tasyāpi yo vidhiḥ Ang_2,10.17d
śṛṇutānādyabhakṣaṇe Mn_11.145[144M]d
śṛṇudhvamiti cāphaṇat Ang_1.2b
śṛṇudhvaṃ munipuṅgavāḥ YS182v_5.1b
śṛṇu putra pravakṣyāmi Par_1.19c
śṛṇuyād yo hy anirdaśam Mn_5.75[74M]b
śṛṇuyād vāpi kiṃ cana Mn_8.76b
śṛṇuyānnātra kevalam Ang_1.833d
śṛṇuṣva bho idaṃ vipra Ang_2,3.10a
śṛṇu saumyānupūrvaśaḥ Mn_8.97d
śṛṇu saumyānupūrvaśaḥ Nar_1.188d
śṛṇoti yadi no rājā K_077c
śṛṇvataḥ śrotrayugmakam Ang_1.740d
śṛṇvantu ṛṣipuṅgavāḥ Par_1.35d
śṛṇvantu munayas tathā Par_1.19d
śṛtaṃ droṇāḍhakasyānnaṃ Par_6.68c
śepuḥ śapatham avyagrāḥ Nar_1.222c
śepe paijavane nṛpe Mn_8.110d
śeluṃ gavyaṃ ca peyūṣaṃ Mn_5.6c
śevadhis te 'smi rakṣa mām Mn_2.114b
śeṣamannaṃ tu nāśnīyāt Ang_1.954c
śeṣam annaṃ na bhojayet Par_11.7d
śeṣam ātmani yuñjīta Mn_6.12c
śeṣahānim avāpnuyāt Nar_1.101d
śeṣaṃ karma samācaret Ang_1.85b
śeṣaṃ ca phalake sthitam Nar_M2.20b
śeṣaṃ caivānumānya ca Yj_1.241b
śeṣaṃ tu strīdhanaṃ smṛtam K_904d
śeṣaṃ navavidhaṃ smṛtam Nar_1.46d
śeṣaṃ pūrvavad ācaret Yj_1.254b
śeṣaṃ munivibhāṣitam Par_1.34b
śeṣaṃ rājan yathārpayet K_529f
śeṣaṃ sarvaṃ ca kārayet Par_6.45d
śeṣāṇām anupūrvaśaḥ Mn_1.102b
śeṣāṇām ānṛśaṃsyārthaṃ Mn_9.163c
śeṣā dāsās tripañcakāḥ Nar_5.23d
śeṣāś cākāryakāriṇaḥ Mn_11.239[238M]b
śeṣās tam upajīveyur Mn_9.105c
śeṣās tu strīdhanaṃ vinā Nar_13.24d
śeṣāhobhir viśudhyati Yj_3.20b
śeṣe tv ekādaśaguṇaṃ Mn_8.322c
śeṣe daṇḍo vidhīyate Mn_8.290d
śeṣe 'py ekādaśaguṇaṃ Mn_8.320c
śeṣe rātrau yathā divā Mn_4.106d
śeṣeṣūpavased ahaḥ Mn_5.20d
śaityakarmā śatākaraḥ Ang_1.520b
śailūṣatunnavāyānnaṃ Mn_4.214[215M]c
śaileṣūpavaneṣu ca Mn_10.50b
śokatāṃ paramāṃ gatim Yj_1.266d
śokavegarujānvitaiḥ Nar_4.08b
śocanti jāmayo yatra Mn_3.57a
śoṇitaṃ dṛśyate yatra K_455a
śoṇitaṃ yāvataḥ pāṃsūn Mn_4.168a
śoṇitaṃ yāvataḥ pāṃsūn Mn_11.207[206M]a
śoṇitaṃ śaṅkhakau tathā Yj_3.93b
śoṇitena vinā duḥkhaṃ Yj_2.218a
śoṇitotpādako 'dyate Mn_4.168d
śodhayed yatra carṇikam K_499b
śodhayainaṃ naraṃ pāpāt Nar_20.40c
śodhite likhite samyag K_212a
śodhyasya mṛc ca toyaṃ ca Yj_3.32c
śodhyaṃ niḥsvais tu karmaṇā K_788d
śodhyaṃ vāpy āśu śodhanaiḥ Mn_11.160[159M]d
śodhye dadyād ghṛtaplutam Nar_20.37d
śodhye deyaṃ ghṛtāplutam K_451d
śoṣam āgacchataś coṣṭhāv Nar_1.177c
śoṣayitvātapenaiva Par_7.30c
śoṣayitvā pratāpena YS78v_50c
śoṣayed deham ātmanaḥ Mn_6.24d
śoṣās tv ekaikam eva ca K_634d
śaucam akrodham atvarām Mn_3.235[225M]d
śaucam indriyanigrahaḥ Mn_6.92b
śaucam indriyanigrahaḥ Mn_10.63b
śaucam indriyanigrahaḥ Mn_12.31b
śaucam indriyanigrahaḥ Yj_1.122b
śaucaṃ kuryād atandritaḥ Yj_1.17d
śaucaṃ kṛtvā samāhitaḥ K_053b
śaucaṃ brāhmaṇasaṃpadaḥ Mn_3.126[116M]b
śaucaṃ mūtrapurīṣavat YS99v_16d
śaucaṃ yathārhaṃ kartavyaṃ Mn_5.114[113M]c
śaucākrodhāpramādatā Yj_3.313d
śaucācāraṃ tu cintayet Par_7.38b
śaucācāraṃ yathāvac ca Par_1.2c
śaucācārāṃś ca śikṣayet Yj_1.15d
śaucāśaucaṃ hi martyānāṃ Mn_5.97[96M]c
śauce caivāramet sadā Mn_4.175b
śauce dharme 'nnapaktyāṃ ca Mn_9.11c
śaucena tapasaiva ca Mn_4.148b
śaucepsuḥ sarvadācāmed Mn_2.61c
śauṇḍikavyādhajanaka- K_568a
śaunakasya sutotpattyā Mn_3.16c
śauryakarmāpadeśaiś ca Mn_9.268c
śauryaprāptaṃ tu yad vittaṃ K_874c
śauryaprāptaṃ vidyayā ca K_877a
śauryabhāryādhane hitvā Nar_13.6a
śauryavidyārthabāhulyāt K_004a
śauryaṃ karuṇaveditā Mn_7.211[215M]b
śauryaṃ kṣetraṃ balaṃ tathā Yj_1.265b
śaulkikaiḥ sthānapālair vā Yj_2.173a
śmaśānagocaraṃ sūte Mn_10.39c
śmaśānapatitāntike Yj_1.148d
śmaśāne śaucaśeṣe ca YS99v_67c
śmaśāneṣv api tejasvī Mn_9.318a
śmaśrukeśāḥ śarīriṇām Yj_3.102b
śmaśru cāsyagataṃ danta- Yj_1.195c
śmaśrulomanakhāni ca Mn_6.6d
śmaśrulo vijane vane Mn_11.105[104M]b
śyāmāc chabalakāc cyutaḥ YS99v_24b
śyāvadanto 'tha vaidyaś ca YS182v_3.36c
śyāvadanto 'tha vaidyaś ca YS78v_31c
śraddadhānatayaiva ca Mn_7.86b
śraddadhānaḥ śubhāṃ vidyām Mn_2.238a
śraddadhāno jitendriyaḥ Mn_11.39[38M]b
śraddadhāno 'nasūyaś ca Mn_4.158c
śraddhayā cānnadānena Par_1.44a
śraddhayā parayā yutāḥ Yj_3.192d
śraddhayeṣṭaṃ ca pūrtaṃ ca Mn_4.226[227M]a
śraddhākṛte hy akṣaye Mn_4.226[227M]c
śraddhā ca no mā vyagamad Mn_3.259[249M]c
śraddhā ca no mā vyagamad Yj_1.246c
śraddhāpūtaṃ vadānyasya Mn_4.225[226M]c
śraddhāpūtaṃ svaśaktitaḥ Yj_1.203d
śraddheyāś citravādinaḥ Nar_19.9b
śraddhopavāsaḥ svātantryam Yj_3.190c
śrameṇa yad upārjitam Mn_9.208b
śravaṇaṃ hṛdayaṃ bhinnaṃ Par_9.37c
śravaṇāc caiva sidhyati Mn_8.74b
śravaṇāc chrāvaṇād vāpi K_375c
śravaṇe 'dhikṛtāgamāt YSS_2.77b
śrāddhakartā bhavedayam Ang_1.111b
śrāddhakartustu sarvatra Ang_1.652c
śrāddhakarmaṇi coditāḥ Ang_1.527d
śrāddhakarmaṇy upasthite Mn_3.187[177M]b
śrāddhakarmasu saṃpadaḥ Mn_3.255[245M]d
śrāddhakalpaṃ ca śāśvatam Mn_1.112d
śrāddhakālāḥ prakīrtitāḥ Yj_1.218d
śrāddhakāle yadā jātā YS182v_5.7a
śrāddhakāleṣu bhaktitaḥ Ang_1.866b
śrāddhato 'khilapaitṛkāḥ Ang_1.730b
śrāddhatyāgāt pratyavāyo Ang_1.1071a
śrāddhadevān dvijottamān Mn_3.213[203M]d
śrāddhadravyaviśeṣāḥ syuḥ Ang_1.540c
śrāddhadvayaṃ syātpṛthagekakāle Ang_1.988d
śrāddhanāmakakarmaṇaḥ Ang_1.115d
śrāddhapaṅktau tu bhuñjānāv Ang_1.960a
śrāddhapratividhitvataḥ Ang_1.1107b
śrāddhaprayogaśca mayā Ang_1.733c
śrāddhabhug vṛṣalītalpaṃ Mn_3.250[240M]a
śrāddhamantroktimātrataḥ Ang_1.846b
śrāddhamantro ya īritaḥ Ang_1.844d
śrāddhamannena cetpunaḥ Ang_1.649b
śrāddhamātrasya saṃtatam Ang_1.21d
śrāddham ārakṣavarjitam Mn_3.204[194M]d
śrāddhamukteḥ paraṃ teṣāṃ Ang_1.884a
śrāddhamukteḥ paraṃ teṣāṃ Ang_1.1073a
śrāddhamaupāsane bhavet Ang_1.724b
śrāddhavighne samutpanne Ang_1.66c
śrāddhavighno yadā bhavet Ang_1.962b
śrāddhaśeṣaṃ na śūdrebhyo Ang_1.874a
śrāddhaśeṣaṃ samāpayet Ang_1.953d
śrāddhaśeṣaṃ samāpayet Ang_1.956d
śrāddhaśeṣaṃ samāpayet Ang_1.972b
śrāddhasaṃpūrṇatā jñeyā Ang_1.965a
śrāddhasaṃpūrṇatā smṛtā Ang_1.966d
śrāddhasmṛtiṃ prakurvanvai Ang_1.1012a
śrāddhasya karaṇaṃ proktaṃ Ang_1.675c
śrāddhasya karaṇaṃ proktaṃ Ang_1.1043c
śrāddhasya karaṇaṃ smṛtam Ang_1.972d
śrāddhasyātha tathā tadā Ang_1.52d
śrāddhaṃ kāryamiti sthitiḥ Ang_1.51b
śrāddhaṃ kuryādvidhānataḥ Ang_1.728b
śrāddhaṃ kṛtvā tu yo mūḍho Ang_1.1085a
śrāddhaṃ kṛtvāpi tatparam Ang_1.1105d
śrāddhaṃ cāpi punaścaret Ang_1.273b
śrāddhaṃ caikadine kuryur Ang_1.990c
śrāddhaṃ caikadine bhavet Ang_1.984d
śrāddhaṃ tatraiva kurvīta Ang_1.53a
śrāddhaṃ tu tadgṛhe bhuktvā YSS_2.49a
śrāddhaṃ dānaṃ tapo yajño YS182v_4.22a
śrāddhaṃ pañcavidhaṃ budhaiḥ YS99v_82d
śrāddhaṃ prati ruciś caite Yj_1.218c
śrāddhaṃ bhuktvā ca sāmiṣam Mn_4.131b
śrāddhaṃ bhuktvā ya ucchiṣṭaṃ Mn_3.249[239M]a
śrāddhaṃ mahālayākhyakam Ang_1.715d
śrāddhaṃ vai kriyate tadvā Ang_1.618a
śrāddhaṃ sarvaṃ prakurvate Ang_1.786d
śrāddhaṃ saṃpūrṇameva hi Ang_1.962d
śrāddhaṃ syāllaukikānale Ang_1.724d
śrāddhākaraṇamīkṣya vai Ang_1.714d
śrāddhākhyaṃ karma taccaret Ang_1.267d
śrāddhāṅgatilatarpaṇam Ang_1.1073d
śrāddhādikām tu putreṇa YS182v_5.10a
śrāddhādhikārasidhyarthaṃ Ang_1.111c
śrāddhādhikārī piṇḍasya Ang_1.110a
śrāddhānāṃ prakṛtitvena Ang_1.616a
śrāddhāni kānicidbhūyo Ang_1.681a
śrāddhāni ca havīṃṣi ca Mn_3.139[129M]b
śrāddhāni vihitāni vai Ang_1.613d
śrāddhāni syuḥ kṛtāni vai Ang_1.620b
śrāddhānte vā paredyurvā Ang_1.1083c
śrāddhānte vidhinā kāryaṃ Ang_1.882c
śrāddhānyetatsamāni vai Ang_1.489b
śrāddhāyāgniṃ susaṃskriyāt Ang_1.1021d
śrāddhārthamiti niścitya Ang_1.1017c
śrāddhikaṃ pratigṛhya ca Mn_4.116d
śrāddhikaṃ pratigṛhya ca Yj_1.146d
śrāddhe gopyāni kārayet Ang_1.874d
śrāddhenāpi kṛtena vai Ang_1.623d
śrāddhe pākasamārambhe Ang_1.25c
śrāddhe praśastās tithayo Mn_3.276[266M]c
śrāddhe yajñe ca karmaṇi YS182v_3.40b
śrāddhe yajñe ca garhitaḥ YS182v_4.46d
śrāddhe yatnena bhojayet Mn_3.234[224M]b
śrāddhe yāvanta uddiṣṭās Ang_1.718c
śrāddheṣu keṣucitkāla- Ang_1.575a
śrāddheṣu ca haviḥṣu ca Mn_3.139[129M]d
śrāddhe sapta pavitrāṇi Ang_1.906a
śrāddhe spṛṣṭaṃ vinaśyati YSS_2.70d
śrāddhe havanakāle ca YS99v_99a
śrāddhaikakaraṇāśaktā Ang_1.574c
śrādhakṛt satyavādī ca Yj_3.205c
śrāntasaṃvāhanaṃ rogi- Yj_1.209a
śrāntaṃ rogārtam eva vā K_660b
śrāntaḥ kruddhas tamo'ndho vā Par_12.58(57)a
śrāntaḥ śrāntaḥ punaḥ punaḥ Mn_9.300b
śrāntāṃs tṛṣārtān kṣudhitān K_789a
śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy Mn_4.95a
śrāvaṇyāṃ śravaṇena vā Yj_1.142b
śrāvayitvākhilaṃ tataḥ Ang_1.216b
śrāvayitvā ca yo 'nyebhyaḥ Nar_1.179a
śrāvayitvā yathākāryaṃ K_195a
śrāvayiṣyaty aśesataḥ Mn_1.59b
śrāvitavyavahārāṇām K_204a
śrāvitas tv ātureṇāpi Nar_1.84a
śrāvyamāṇo 'rthinā yatra K_144a
śrāvritaṃ dharmakāraṇāt K_654b
śriyaṃ cāpnoty anuttamām Yj_1.293d
śriyaṃ pratyaṅmukho bhuṅkte Mn_2.52c
śrīkāmaḥ śāntikāmo vā Yj_1.295a
śrīkāmo mahatīṃ śriyam Yj_3.330d
śrīparṇaṃ śrīkaraḥ śamī Ang_1.509b
śrīphalair aṃśupaṭṭānāṃ Mn_5.120[119M]c
śrīmān satyaparāyaṇaḥ Ang_2,2.6b
śruṅgabhaṅge 'sthibhaṅge ca Ang_2,10.11a
śrutam adhyayanaṃ tapaḥ Yj_3.44b
śrutavṛtte viditvāsya Mn_7.135[136M]a
śrutavṛttopapanne vā Mn_9.244c
śrutaśabdena caiva hi YS182v_3.51b
śrutaśīlavate svayam Mn_3.27b
śrutaśīle ca vijñāya Mn_11.22[21M]c
śrutaśauryatapaḥkanyā- Nar_1.41a
śrutasyābhijanasya ca Mn_4.18b
śrutasyopakaroti yaḥ Mn_2.149b
śrutaṃ ca pi([tavānpi])taraṃ mṛtam YS182v_5.10d
śrutaṃ deśaṃ ca jātiṃ ca Mn_8.273a
śrutādhyayanaśīlinaḥ Yj_1.199b
śrutādhyayanasaṃpannā Yj_2.2a
śrutābhijanakarmaṇām Yj_1.123b
śrutā me mānavā dharmā Par_1.12c
śrutārthasyottaraṃ lekhyaṃ Yj_2.7a
śrutā hy ete bhavatproktāḥ Par_1.15c
śrutijātiviśāradaḥ Yj_3.115b
śrutito brahmavādinaḥ Ang_1.618d
śrutidvaidhaṃ tu kartari Mn_9.32b
śrutidvaidhaṃ tu yatra syāt Mn_2.14a
śrutipārāyaṇaṃ yadvā Ang_1.155a
śrutipratyakṣahetavaḥ Mn_12.109d
śrutiprāmāṇyato vidvān Mn_2.8c
śrutimūlāni te purā Ang_1.1108b
śrutir eṣā sanātanī Mn_3.284[274M]d
śrutis tu vedo vijñeyo Mn_2.10a
śrutismṛtivido viduḥ Par_6.71b
śrutismṛtiviruddhaṃ ca Nar_18.8a
śrutismṛtiviśāradaḥ Par_1.3d
śrutismṛtisadācāra- Par_1.20c
śrutismṛtyanumoditam K_051b
śrutismṛtyavirodhena K_046c
śrutismṛtyuditaṃ dharmam Mn_2.9a
śrutismṛtyuditaṃ dharmaṃ YS99v_1a
śrutismṛtyuditaṃ samyaṅ Mn_4.155a
śrutismṛtyuditaṃ samyaṅ Yj_1.154c
śrutiḥ smṛtiḥ sadācāraḥ Yj_1.7a
śrutīr atharvāṅgirasīḥ Mn_11.33[32M]a
śrutau patnyā sahoditaḥ Mn_9.96d
śrutyarthā me na vismṛtāḥ Par_1.15d
śrutyuktametadeva syād Ang_1.617a
śrutyuktaliṅloṭtavyapra- Ang_1.4a
śrutyuktaḥ smārta eva ca Mn_1.108b
śrutyukto 'yaṃ pitḥṇāṃ syād Ang_1.615c
śrutvā caivānucoditam K_579d
śrutvā paścācchrotriyebhyaḥ Ang_1.216a
śrutvā putrasya janma ca Mn_5.77[76M]b
śrutvā bhāṣārtham anyas tu K_166a
śrutvā ye nābhidhāvanti Nar_14.19c
śrutvā lekhyagataṃ tv arthaṃ K_145a
śrutvā vā prāṅvivākataḥ K_476b
śrutvā spṛṣṭvā ca dṛṣṭvā ca Mn_2.98a
śrutvā smṛtvā ca vai dvijāḥ Ang_2,12.1d
śrutvaitad yājñavaklyo 'pi Yj_3.334a
śrutvaitān ṛṣayo dharmān Mn_5.1a
śrutvaitān ṛṣayo dharmān Yj_3.328a
śrūyatām ṛṣipuṅgavāḥ Par_5.14d
śrūyatāṃ yena doṣeṇa Mn_5.3c
śreṇayo 'tha kulāni ca Yj_2.30b
śreṇinaigamapākhaṇḍa- Yj_2.192a
śreṇīgaṇavirodhinaḥ Nar_1.166d
śreṇīdharmāṃś ca dharmavit Mn_8.41b
śreṇīṣu śreṇipuruṣāḥ Nar_1.135a
śreṇyādiṣu tu vargeṣu Nar_1.136a
śreyasaḥ śreyaso 'lābhe Mn_9.184a
śreyasā cet prajāyate Mn_10.64b
śreyasā na samāviśet Mn_2.119b
śreyasā yojayiṣyasi Nar_1.204d
śreyasā sukhaduḥkhābhyāṃ Yj_3.171a
śreyasī tūttarottarā Nar_12.53d
śreyaskarataraṃ jñeyaṃ Mn_12.86c
śreyaskāmo nivartayet Nar_10.7d
śreyastvaṃ kveti ced bhavet Mn_10.66d
śreyaḥ kiṃ cit samācaret Mn_2.223b
śreyaḥsu guruvad vṛttiṃ Mn_2.207a
śreyān evaṃ vaṇikpathaḥ Nar_8.12d
śreyān eṣāṃ paraḥ paraḥ Yj_1.128d
śreyān pratigraho rājñāṃ Nar_18.39c
śraiṣṭhyam eṣāṃ yathottaram Mn_12.38d
śraiṣṭhyenābhijanenedaṃ Mn_1.100c
śrotavyaś ca dvijātibhiḥ Yj_3.191d
śrotāro vaṇijas tatra K_059a
śrotrasya yat paro brūte Nar_1.128c
śrotraṃ ca indriyāṇi ca Yj_3.91d
śrotraṃ tvak cakṣuṣī jihvā Mn_2.90a
śrotrādīny anupūrvaśaḥ Mn_2.91b
śrotriyasya kadaryasya Mn_4.224[225M]a
śrotriyasya bhavedidam Ang_2,9.8d
śrotriyasyāgnihotriṇaḥ Ang_2,9.3d
śrotriyaṃ vedinaṃ śucim Ang_1.770d
śrotriyaṃ vyādhitārtau ca Mn_8.395a
śrotriyaḥ śrotriyaṃ sādhuṃ Mn_8.393a
śrotriyaḥ sīdati kṣudhā Mn_7.134[135M]b
śrotriyāṇāṃ dhanair api Yj_2.25d
śrotriyādyā vacanataḥ Nar_1.138a
śrotriyān gṛhamedhinaḥ Mn_4.31b
śrotriyānvayajāś caiva Mn_3.184[174M]c
śrotriyān vāsayet sadā Yj_1.339d
śrotriyāya viśeṣataḥ Par_12.51(50)b
śrotriyāyaiva deyāni Mn_3.128[118M]a
śrotriyāyopakalpayet Yj_1.109b
śrotriyās tāpasā vṛddhā Nar_1.140a
śrotriye tūpasaṃpanne Mn_5.81[80M]a
śrotriyebhyas tad arpayet K_931d
śrotriyebhyo gṛhāṇi ca Yj_1.333d
śrotriyeṣūpakurvaṃś ca Mn_8.394c
śrotriyo brahmavid yuvā Yj_1.219b
śrotriyo brahmavidyuvā YS182v_3.42b
śrotriyo vedapāragaḥ Yj_1.111b
śrotre ca prokṣaṇīṃ dadyād Par_5.21a
śrotre tiṣṭhanti dakṣiṇe Par_12.21(20)d
śrotre mukhe vā parimastake vā YS182v_3.61c
śrautasmārtakriyādakṣaḥ Ang_1.232c
śrautasmārtakriyāparāḥ Yj_2.69b
śrautasmārtakriyāhetor Yj_1.314a
śrautaṃ vaitānikāgniṣu Yj_1.97d
śrautraṃ smārtaṃ phalasnehaiḥ Yj_3.49c
śleśma aśru dūṣikā svedo Mn_5.135[133M]c
śleśmaniṣṭhyūtavāntāni Mn_4.132c
śleśmātakaphalāni ca Mn_6.14d
śleṣmasaṃghātajau stanau Yj_3.97b
śleṣmāśru bāndhavair muktaṃ Yj_3.11a
śleṣmaujasas tāvad eva Yj_3.107a
ślokatrayam api hy asmād Yj_3.331a
ślokānāṃ śatapañcakaṃ Par_12.[81(80)]d
ślokā sūtrāṇi bhāṣyāṇi Yj_3.189c
śvakākopahatāni ca Par_7.23d
śvakrīḍī śyenajīvī ca Mn_3.164[154M]a
śvakroṣṭṛgardabholūka- Yj_1.148a
śvakharoṣṭre ca ruvati Mn_4.115c
śvagṛdhrair jagdhim ātmanaḥ Mn_3.115[105M]d
śvagodholūkakākāṃś ca Mn_11.131[130M]c
śvanadyām uttare 'pi vā YS182v_4.10d
śvapacāṃ pāparogiṇām Mn_3.92[82M]b
śvapadaṃ tu mukhe 'ṅkayet YSS_2.30d
śvapadādi mukhe nyasya YSS_2.21a
śvapāka iti kīrtyate Mn_10.19b
śvapākapaṇḍacaṇḍāla- Nar_1516.12a
śvapākam api śodhayet Par_11.27d
śvapākam iva dūrataḥ Par_11.14d
śvapākaṃ vāpi caṇḍālaṃ Par_6.22a
śvapākīṃ vātha caṇḍālīṃ Par_10.8a
śvabhir hatasya yan māṃsaṃ Mn_5.131[129M]a
śvabhre saṃchādya dharmataḥ Ang_1.220b
śvamātaṅgādivāyasaiḥ YS99v_12b
śvamāṃsam icchan ārto 'ttuṃ Mn_10.106a
śvayonau jāyate dhruvam Par_12.56(55)d
śvayonau saptajanmā syād Par_12.38(37)c
śvavatāṃ śauṇḍikānāṃ ca Mn_4.216[217M]a
śvaśurasya nṛpasya ca YSS_2.34b
śvaśurān ṛtvijo gurūn Mn_2.130b
śvaśurāya śyālakāya Ang_1.689c
śvaśuro guravas tathā K_363d
śvaśuro mātulo 'pi vā Yj_1.358b
śvaśṛgālakharair daṣṭo Mn_11.199[198M]a
śvaśṛgālaplavaṅgādyair YS99v_25a
śvaśrūr atha pitṛśvasā Mn_2.131b
śvaśrūśvaśuradevaraiḥ Yj_1.82b
śvaśrūśvaśuramātulaiḥ Yj_1.86b
śvaśrūṃ pitṛṣvasāraṃ ca YS182v_3.4c
śvaśrvā vā śvaśureṇa vā K_897b
śvasarpanakulākhubhiḥ Mn_4.126b
śvasūkarakharoṣṭrāṇāṃ Mn_12.55a
śvasūkaranipātane Mn_8.298d
śvasūkaramukhānugam Mn_8.239d
śvasūkaravadhe nṛṇām K_790d
śvasṛgālau ca markaṭam Par_11.41b
śvaspṛṣṭaṃ patitekṣitam Yj_1.167d
śvahataṃ viṣame mṛtam Mn_8.232b
śvahataṃ viṣame mṛtam Nar_6.15b
śvā ca lihyād dhavis tathā Mn_7.21b
śvājajambūkarāsabhaiḥ YS78v_61b
śvā tu dṛṣṭinipātena Mn_3.241[231M]c
śvānakukkuṭamārjārāḥ YS182v_3.48c
śvānacaṇḍāladṛṣṭau ca Par_6.67a
śvāpadoṣṭrahayādyaiś ca YSS_1.5a
śvā mṛgagrahaṇe śuciḥ Mn_5.130[128M]d
śvāvit kṛtānnaṃ vividham Mn_12.65c
śvāvidhaṃ śalyakaṃ godhāṃ Mn_5.18a
śvā vai bhavati nindakaḥ Mn_2.201b
śvāhimārjāramūṣakaiḥ Yj_1.147b
śvitrakuṣṭhī tathā caiva YS78v_29a
śvitrikuṣṭhikulāni ca Mn_3.7d
śvitrī kuṣṭḥī tathā śūlī YS182v_3.34a
śvitrī vastraṃ śvā rasaṃ tu Yj_3.215c
śvitry atho piśunas tathā Mn_3.161[151M]b
śvetāyā dadhi cocyate YS99v_71d
śvetāyāś caiva gomayam Par_11.29b
śvo lekhanaṃ vā sa labhet Nar_M2.3a
ṣaṭkarmasahito vipraḥ Par_2.2c
ṣaṭkarmāṇi dine dine Par_1.39d
ṣaṭ karmāṇi yathākramam Mn_10.74d
ṣaṭ karmāṇy agrajanmanaḥ Mn_10.75d
ṣaṭkarmābhirato nityaṃ Par_1.38a
ṣaṭkarmaiko bhavaty eṣāṃ Mn_4.9a
ṣaṭcatasras tathānyāś ca YSS_1.31a
ṣaṭcatvāriṃśake vāpi K_410e
ṣaṭcatvāriṃśake 'hani Yj_2.76d
ṣaṭtriṃśadābdikaṃ caryaṃ Mn_3.1a
ṣaṭpañcāśac ca jānīta Yj_3.101c
ṣaṭpalaṃ tu pibed ambhas Par_4.8a
ṣaṭ bhūvād asya hetavaḥ K_732d
ṣaṭśatāni śataṃ caiva Par_5.15c
ṣaṭ śleṣmā pañca pittaṃ tu Yj_3.106a
ṣaṭ ṣaṭ kāyoḍhajaḥ sutaḥ Mn_3.38d
ṣaṭ ṣaḍvaṃśyān sahātmanā Yj_1.60d
ṣaṭsaptāṣṭanavādikāḥ Ang_1.18d
ṣaṭsu cācamanaṃ smṛtam Ang_1.782d
ṣaṭsu cānvāhitādiṣu Nar_1.84d
ṣaṭ sutā dvijadharmiṇaḥ Mn_10.41b
ṣaṭsu ṣaṭsu ca māseṣu Mn_8.403c
ṣaḍ adāyādabāndhavāḥ Mn_9.158d
ṣaḍ adāyādabāndhavāḥ Mn_9.160d
ṣaḍ adāyādabāndhavāḥ Nar_13.45b
ṣaḍabdaṃ kṛcchramucyate Ang_1.186d
ṣaḍabdaṃ caiva saṃsmṛtam YS182v_4.24b
ṣaḍabdaṃ ṣaḍguṇatvena Ang_1.1065a
ṣaḍaśītimukhaṃ jñeyaṃ Ang_1.640c
ṣaḍaśītyāṃ vyatītāyāṃ Ang_1.647a
ṣaḍahaṃ madhyamācaret Ang_2,9.9d
ṣaḍahaḥ sopavāsakaḥ Yj_3.315b
ṣaḍ ānupūrvyā viprasya Mn_3.23a
ṣaḍābdike trirātraṃ syāt K_154c
ṣaḍ utkṛṣṭasya vetanam Mn_7.126[127M]b
ṣaḍ ṛtūṃś ca namaskuryāt Mn_3.217[207M]c
ṣaḍ etāny āgamaṃ vinā Nar_1.79d
ṣaḍ ete paṅktidūṣakāḥ YS182v_3.33d
ṣaḍ ete 'pasadāḥ smṛtāḥ Mn_10.10d
ṣaḍete bhikṣukāḥ smṛtāḥ Ang_2,9.9d
ṣaḍ ete vidhayaḥ samāḥ Nar_2.08d
ṣaḍguṇaḥ kāyamadhye syān K_784c
ṣaḍguṇāṃś cintayet sadā Mn_7.160[161M]d
ṣaḍguṇenaiva saṃyutam Ang_1.187d
ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ Nar_20.8c
ṣaḍdaivatyastu darśaḥ syād Ang_1.662a
ṣaḍdaivatyaṃ tu sarvatra Ang_1.699c
ṣaḍdaivatyāni kāni syur Ang_1.661a
ṣaḍdaivatyena saṃyutam Ang_1.703b
ṣaḍbhāgaṃ tatra mūlyasya K_687c
ṣaḍrātraṃ vā trirātraṃ vā YS99v_3a
ṣaḍrātreṇa viśudhyati YS182v_1.8d
ṣaḍrātreṇaiva śuddhyati YS78v_47d
ṣaḍrātropoṣitaḥ snātvā YS182v_3.54c
ṣaḍvaṃśyā manavo 'pare Mn_1.61b
ṣaḍvāraṃ darbhapuñjataḥ Ang_1.884d
ṣaḍvidhas tasya tu budhair Nar_8.3a
ṣaḍvidhaṃ ca balaṃ svakam Mn_7.185[186M]b
ṣaḍvidhaṃ strīdhanaṃ smṛtam Mn_9.194d
ṣaḍvidhaṃ strīdhanaṃ smṛtam K_894d
ṣaḍvidhaṃ strīdhanaṃ smṛtam Nar_13.8d
ṣaḍvidho 'kṛta ucyate Nar_1.129d
ṣaḍvidho 'pi mahālayaḥ Ang_1.700b
ṣaḍvivādāḥ prakīrtitāḥ Nar_1.154b
ṣaḍviṃśatikasaṃkhyayā Ang_1.656d
ṣaṇṇavatya itīritāḥ Ang_1.612b
ṣaṇṇavatyatvasaṃkhyāyai Ang_1.691c
ṣaṇṇavatyarddham āpnoti YSS_2.51c
ṣaṇṇavatyaḥ prakīrtitāḥ Ang_1.606d
ṣaṇṇām apy amitaujasām Mn_1.16b
ṣaṇṇām eṣāṃ tu sarveṣāṃ Mn_12.86a
ṣaṇṇāṃ tu karmaṇām asya Mn_10.76a
ṣaṇṇāṃ deyās trayaḥ piṇḍā YS99v_79c
ṣaṇṇiśāḥ puṃsi pañcame Par_3.9b
ṣaṇmāsanicayo vā syāt Mn_6.18c
ṣaṇmāsaṃ kṛcchram ācaret YS182v_3.5d
ṣaṇmāsaṃ kṛcchram ācaret YS182v_3.6d
ṣaṇmāsaṃ kṛcchram ācaret YSS_1.30d
ṣaṇmāsāc chūdrahāpy etad Yj_3.267c
ṣaṇmāsāñ śūdrahā caret Mn_11.130[129M]b
ṣaṇmāsānatha yo bhuṅkte Ang_2,8.8a
ṣaṇ māsān kṛcchram ācaret Par_4.13b
ṣaṇmāsān bhuvi niḥkṣipya Par_7.25a
ṣaṇmāsāṃś chāgamāṃsena Mn_3.269[259M]a
ṣaṣṭiruktāḥ praṇāḍikāḥ Ang_1.647b
ṣaṣṭeḥ śvitrī śatasya tu Mn_3.177[167M]b
ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor Yj_3.86a
ṣaṣṭyā nāśe jalaṃ deyaṃ K_419a
ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ Mn_9.164a
ṣaṣṭhānnakālatā māsaṃ Mn_11.200[199M]a
ṣaṣṭhīr varṣasahasrāṇi Par_4.2c
ṣaṣṭhe kāle 'sya bhojanam Ang_2,11.1d
ṣaṣṭhe caturahāc chuddhiḥ Par_3.9c
ṣaṣṭhe 'nnaprāśanaṃ māsi Mn_2.34c
ṣaṣṭhe 'nnaprāśanaṃ māsi Yj_1.12c
ṣaṣṭhe balasya varṇasya Yj_3.80c
ṣaṣṭhe 'ṣṭame vā sīmanto Yj_1.11c
ṣaṣṭho dvādaśa eva vā Mn_7.130[131M]d
ṣaṣṭhyantenāsanaṃ dadyāt Ang_1.791a
ṣāḍguṇyaguṇavedibhiḥ Mn_7.167[168M]d
ṣāṇmāsikas tathācchādo Mn_7.126[127M]c
ṣoḍaśaprabhṛti smṛtāḥ Ang_1.928d
ṣoḍaśartuniśāḥ strīṇāṃ Yj_1.79a
ṣoḍaśaśrāddhatulitaṃ Ang_1.488a
ṣoḍaśaśrāddhabhuñjāna- Ang_1.950c
ṣoḍaśāṅgulakaṃ jñeyaṃ Yj_2.106c
ṣoḍaśādyaḥ paṇān dāpyo Yj_2.224c
ṣoḍaśāntaṃ pṛthakkṛtvā Ang_1.995a
ṣoḍaśe sārdhavarṣaṃ tu Ang_1.761c
ṣoḍaśaiva tu vaiśyasya Mn_8.337c
ṣoḍaśaiva niruttaraḥ K_202d
ṣoḍaśaiva paṇāḥ sa tu Nar_19.65d
ṣoḍaśaiveti kecittu Ang_1.658a
ṣoḍhā tāḥ kathitāḥ sadbhir Ang_1.659a
-ṣṭhātā yo brāhmaṇottamaḥ Ang_1.624d
ṣṭhīvanaṃ vā samutsṛjet Mn_4.56b
ṣṭhīvanāsṛkśakṛnmūtra- Yj_1.137a
ṣṭhīvanaih pūyaśoṇitaiḥ Mn_5.123b
ṣṭhīvanodvartanādi ca Yj_1.152d
sa ātmā caiva yajñaś ca Yj_3.120a
sa ihānvādhir ucyate K_611d
sa u tyaktapitā jñeyas Ang_1.1067c
sa u bhraṣṭapitā smṛtaḥ Ang_1.1061d
sa eva kathitaḥ sadbhir Ang_1.544c
sa eva karmacaṇḍālas Ang_1.626a
sa eva tā ādidīta Mn_8.208c
sa eva daṇḍaḥ steye 'pi Nar_14.20c
sa eva dadyād dvau piṇḍau Mn_9.132c
sa eva dviguṇaḥ proktaḥ K_785c
sa eva dharmajaḥ putraḥ Mn_9.107c
sa eva niyamo grāhyo Par_6.60c
sa eva pitṛkṛtyeṣu Ang_1.430a
sa eva puruṣaḥ paraḥ Yj_3.183b
sa eva mriyate tatra Par_9.38c
sa eva vinayaṃ kuryān Nar_1516.14c
sa eva svayam udbabhau Mn_1.7d
sa evābhyudake smṛtaḥ Nar_11.16d
sa evāṃśas tu sarveṣā K_856c
sa evaināṃ samudvahet Nar_12.71d
sakaṇḍakabṛhatyastā Ang_1.580c
sa kanyāṃ labdhum arhati Nar_12.8d
sakalaṃ dravyajātaṃ yad K_838a
sakalaṃ dharmalakṣaṇam Yj_1.6d
sakalīkaraṇe cātra Ang_1.168a
sakalpaṃ sarahasyaṃ ca Mn_2.140c
sa kāmān āpnuyād imān Yj_1.268b
sakāmāyāṃ tu kanyāyāṃ Nar_12.71a
sakāmāsv anulomāsu na Yj_2.288a
sakāmāṃ dūṣayaṃs tulyo Mn_8.364c
sakāmāṃ dūṣayaṃs tulyo Mn_8.368a
sakāmo hi yadā vipraḥ YS182v_4.41c
sa kāyaḥ pāvayet tajjaḥ Yj_1.60c
sa kālo vyavahārasya K_062c
sa kālo vyavahārāṇāṃ K_061c
sakāśād agrajanmanaḥ Mn_2.20b
sakāśād ātmanas tadvad Yj_3.67c
sakāṃsyapātrā dātavyā Yj_1.204c
sa kuberaḥ sa varuṇaḥ Mn_7.7c
sakulyā bāndhavās tataḥ Nar_13.48b
sakulyā bāndhavās tathā Nar_12.20d
sakulyo jananī tathā Yj_1.63b
sa kūṭasākṣiṇāṃ pāpais Yj_2.77c
sakṛc caiva tu yad bhavet YS182v_4.43b
sakṛj japtvāsyavāmīyaṃ Mn_11.250[249M]a
sa kṛtapratibhūś caiva K_582a
sakṛt kanyā pradīyate Mn_9.47b
sakṛt kanyā pradīyate Nar_12.28b
sakṛtpakṣeṇa vā pūrva- Ang_1.704c
sakṛt pradīyate kanyā Yj_1.65a
sakṛt prasiñcanty udakaṃ Yj_3.5a
sa kṛtvā prākṛtaṃ kṛcchraṃ Mn_11.158[157M]c
sa kṛtvā plavam ātmānaṃ Mn_11.19[18M]c
sakṛtsakṛd ṛtāvṛtau Mn_9.70d
sakṛtsnātvā payaḥ pibet Ang_2,12.2b
sakṛtsnāyī samāhitaḥ Mn_11.214[213M]d
sa kṛtsnāṃ pṛthivīṃ bhuṅkte Mn_7.148[149M]c
sakṛt spṛṣṭābhir antataḥ Yj_1.21d
sakṛd aṃśo nipatati Mn_9.47a
sakṛd aṃśo nipatati Nar_12.28a
sakṛd ā garbhādhānād vā Nar_12.87c
sakṛdācchinnadarbheṣu Ang_1.853c
sakṛdācchinnamantreṇa Ang_1.852c
sakṛd āha dadānīti Nar_12.28c
sakṛd āha dadānīti trīṇy Mn_9.47c
sakṛdeveti tajjāmi- Ang_1.786a
sakṛd gamane yat pāpaṃ YS182v_4.44c
sakṛd dhanyāt tu taṃ svayam Mn_11.100[99M]b
sakṛd dhautasya vāsasaḥ Nar_9.8b
sakṛd bhuktā tu yā nārī Par_10.25a
sakṛnmahālayasya te Ang_1.717d
sakṛnmahālayaḥ so 'yaṃ Ang_1.701c
sakṛnmahālaye tu cet Ang_1.711d
saktaṃ tyaktvā tataḥ śuciḥ Yj_1.195d
saktūnāṃ prativāsaram Yj_3.321b
saktena viṣayeṣu ca Mn_7.30d
sakthikeśāvamarśanam Yj_2.284b
sa krītakaḥ sutas tasya Mn_9.174c
sa kṣetrī labhate bījaṃ Par_4.22c
sakhibhāryākumārīṣu Yj_3.231a
sakhisaṃbandhibāndhavān Yj_1.108d
sakhyuḥ putrasya ca strīṣu Mn_11.58[57M]c
sakhyuḥ putrasya ca strīṣu Mn_11.170[169M]c
sa gacchati paraṃ sthānaṃ Mn_3.93[83M]c
sa gacchaty añjasā vipro Mn_2.244c
sa gacchaty uttamasthānaṃ Mn_2.249c
sa gurur yaḥ kriyāḥ kṛtvā Yj_1.34a
sa guhyo 'nyas trivṛdvedo Mn_11.265[264M]c
sa gṛhe gūḍha utpannas Mn_9.170c
sa gṛhe 'pi vasan nityaṃ Mn_3.71[61M]c
sagotraḥ śrūyate yadi Par_3.11b
sagotrā evameva vai Ang_1.410b
sagotrā cānyagotrakā YS182v_3.65b
sagotrāñ ca sabharttṛkām YS78v_57b
sagotrāt putram āharet Mn_9.190b
sagotrād yaś ca jāyate YSS_1.36d
sagotrādyas tu jāyate K_862b
sa gotrām abhigamya ca YS99v_36d
sagotrā śaraṇāgatā Nar_12.73b
sagotrāsu sutantrīṣu Yj_3.231c
sagotreṇetareṇa vā Yj_2.128d
sagotreṣvathavā kāryo hy Ang_1.305a
sagotreṣveva kurvīta Ang_1.358c
sagotryasaṃmataḥ sūnur Ang_1.427a
sa gopāla iti jñeyo Par_11.23c
sa gohatyākṛtaṃ pāpaṃ Mn_11.115[114M]c
sa gohatyātmakāt pāpān Ang_2,11.9c
sagaurasarṣapaiḥ kṣaumaṃ Yj_1.187a
sa ghātaka iti smṛtaḥ K_798d
sa ghoṣo brāhmaṇaiḥ kartuṃ Ang_1.819a
saṅkaṭe rajjuvastrayoḥ YS78v_67d
saṅkarāt tad anuttaram K_189d
saṅketaś ca parasparam K_951d
saṅgatyāgena medhayā Yj_3.188b
saṅgaḥ sadbhir giraḥ śubhāḥ Yj_3.156d
sa ca kauṭumbikaḥ smṛtaḥ Nar_5.22d
sa ca kratuphalaṃ labhet Par_3.33d
sa ca tāṃ pratipadyeta Nar_12.80a
sa catuṣpāc catuḥsthānaś Nar_M1.8a
sa ca lābho 'rgham āsādya Nar_8.11c
sa ca sarvasya devatā Ang_2,12.14d
sa ca svāmyād atikrāmed Mn_9.93c
sa cāndravratiko nṛpaḥ Mn_9.309d
sa cāpi gotribhistulyo Ang_1.149c
sa cārake niroddhavyaḥ K_583c
sa cāsyārtho na sidhyati Nar_M1.40d
sacivān sapta cāṣṭau vā Mn_7.54c
sacihnam api pāpaṃ tu K_958a
sacihnaṃ brāhmaṇaṃ kṛtvā Yj_2.270c
sa cet tu pathi saṃruddhaḥ Mn_8.295a
sa ced utkocam āpnuyāt K_652b
sacelaṃ vāgyataḥ snātvā Ang_2,2.7a
sacailaṃ snātam āhūya Yj_2.97a
sacailaṃ snānam ācaret Par_6.24d
sacailaṃ snānam ācaret Par_12.55(54)b
sacailo bahir āplutya Mn_11.202[201M]c
sa cauraḥ sa ca pāpiṣṭho Par_2.12a
sac cāsac ca samāhitaḥ Mn_12.118b
sa jaghanyataras teṣāṃ Nar_5.35c
sa jaye 'vadhṛte sabhyaiḥ K_221c
sa jāgrad dvāparaṃ yugam Mn_9.302b
sa jāta iti kīrtyate Yj_3.69d
sajātāv uttamo daṇḍa Yj_2.286a
sa jātisaṃsmaratām iyāt Yj_3.161d
sajātīyeṣv ayaṃ proktas Yj_2.133a
sajātyā sthitayānyayā Mn_9.87b
sa jāpī niyatendriyaḥ Yj_3.285d
sa jīvann eva śūdratvam Mn_2.168c
sa jīvāṃś ca mṛtaś caiva Mn_5.45c
sa jīvo vītakalmaṣaḥ Mn_12.22b
sajjayanti hi te nārīr Mn_8.362c
sa jñeyas taṃ viditveha Yj_3.109c
sa jñeyaḥ śapathe śuciḥ Mn_8.115d
sa jñeyaḥ śapathe śuciḥ K_463d
sa jñeyo dattrimaḥ sutaḥ Mn_9.168d
sa jñeyo didhiṣūpatiḥ Mn_3.173[163M]d
sa jñeyo yajñiyo deśo Mn_2.23c
sa jñeyo varṇasaṃkaraḥ Nar_12.103d
sajyotiḥ syād anadhyāyaḥ Mn_4.106c
saḍaṅgāni tathāsthnāṃ ca Yj_3.84c
satataṃ guruvatsalaḥ Ang_1.592b
satataṃ ceṣṭayanti yāḥ Mn_12.15d
satataṃ devavat patiḥ Mn_5.154[152M]d
satataṃ dharmatatparau Ang_1.421b
satataṃ prātar utthāya Par_11.49a
satataṃ brahmacāriṇaḥ Mn_3.192[182M]b
satataṃ brahmaṇi sthitaḥ Ang_1.736b
satataṃ vedavādibhiḥ Ang_1.20b
satataṃ hāri dehinām Mn_12.28d
sa tat tasmād avāpnuyāt Nar_M2.9b
sa tathaiva grahītavyo Mn_8.180c
sa tadā tadguṇaprāyaṃ Mn_12.25c
sa tad eva svayaṃ bheje Mn_1.28c
sa tad gṛhītvā nirgacchet Nar_6.22c
sa tad gṛhṇīta netaraḥ Mn_9.162d
sa tad dadyād viplavāc ca Yj_2.260c
sa tanmāṃsāda ucyate Mn_5.15b
sa tam arthaṃ pradāpyaḥ syāt K_533c
sa tam ādāya saptaiva Yj_2.106a
sa tayor daṇḍam āpnoti Nar_1516.11c
sa taraty abhiśāpaṃ taṃ Nar_1.219c
sa talliṅgo 'bhijāyate Yj_3.210b
satas tatkālakaraṇam Nar_1.122c
sa tasmāt sarvam arhati Mn_9.106d
sa tasmāt saṃprakalpitam Nar_3.08d
sa tasminn eva līyate Yj_3.180d
sa tasya dāso bhṛtyaḥ strī K_591c
sa tasya rtvig ihocyate Mn_2.143d
sa tasyā bharaṇaṃ kuryān Nar_13.29c
sa tasyaiva vrataṃ kuryāt Mn_11.181[180M]c
sa tasyotpādayet tuṣṭiṃ Mn_8.288c
sa taṃ yatnena pūjayet Yj_1.307b
sa tān anuparikrāmet Mn_7.122[123M]a
sa tān āpnoti puṣkalān Yj_1.213d
sa tān uvāca dharmātmā Mn_5.3a
sa tān uvāca dharmātmā Mn_12.2a
sa tān sarvān avāpnoti Yj_2.74c
satām anugraho nityam Nar_18.17a
satām annaṃ vidhīyate Mn_3.118[108M]d
satāmeva hi bandhūnāṃ Ang_1.137c
satāṃ dharmam anusmaran Mn_2.217d
satāṃ dharmam anusmaran Mn_7.93[94M]d
satāṃ dharmam anusmaran Mn_8.33d
satāṃ dharmam anusmaran Mn_8.141b
satāṃ yogaḥ pravartate Yj_3.160d
satāṃ vṛttam anuṣṭhitāḥ Mn_10.127b
sati cettanaye talpe Ang_1.449a
sati tāte 'thavā na cet Ang_1.418d
sati dattasute tasmāt Ang_1.440a
sati dravye phalapradam Yj_1.126d
satilaṃ dakṣiṇāmukhaḥ Yj_1.242b
satilairvidyate śrāddhaṃ Ang_1.1109a
sati vākye svayaṃ kṛtiḥ K_044d
sa tu dāpyaḥ sabhāṭakam K_662d
sa tu dṛṣṭo manīṣibhiḥ Nar_1.129b
sa tu dṛṣṭo manīṣibhiḥ Nar_12.11b
sa tu māṣāparaḥ smṛtaḥ Nar_19.62b
sa tu ṣaṇṇavatiṃ paṇān Yj_2.172d
sa tu somaghṛtair devāṃs Yj_1.43a
sa taiḥ pṛṣṭas tathā samyag Mn_1.4a
satkareṣūtsaveṣu ca Mn_3.59d
satkarṇīti ca kalyāṇī Ang_1.458c
satkāram itaro 'rhati Mn_3.137[127M]d
sat kuryād dhārmiko nṛpaḥ K_454f
satkṛtasya hi satkriyā Yj_3.299d
satkṛtya bhikṣave bhikṣā Yj_1.108a
satkṛtya vidhipūrvakam Mn_3.96[86M]b
satkṛtya vidhipūrvakam Mn_3.99[89M]d
satkṛtya vidhipūrvakam Yj_1.305d
satkṛtyānnam akutsayan Yj_1.31d
satkṛtyāhūya kanyāṃ tu Nar_12.40a
satkriyānvāsanaṃ svādu Yj_1.109c
satkriyāṃ deśakālau ca Mn_3.126[116M]a
sattiyogavaśāccaret Ang_1.1033b
sattraṃ hi vardhate tasya Mn_8.303c
sattvaghāte ghṛtāśanam Yj_3.275b
sattvayogāt parikṣayāt Yj_3.160b
sattvayogy amṛtī bhavet Yj_3.159d
sattvavṛddhikaraḥ śubhaḥ Mn_4.259[260M]d
sattvasya lakṣaṇaṃ dharmaḥ Mn_12.38c
sattvaṃ jñānaṃ tamo 'jñānaṃ Mn_12.26a
sattvaṃ tad upadhārayet Mn_12.27d
sattvaṃ rajas tamaś caiva Mn_12.24a
sattvaṃ rajas tamaś caiva Yj_3.182a
satpātre samanujñātaṃ Ang_2,8.13a
satpratigraha eva ca Mn_10.115d
satyadharmaparo nṛpaḥ K_001d
satyadharmaratau sthitaḥ Nar_20.40b
satyadharmāryavṛtteṣu Mn_4.175a
satyadharme vyavasthitaḥ Yj_2.110b
satyanyātanaye tāvan- Ang_1.439a
satyapūtāṃ vaded vācaṃ Mn_6.46c
satyam arthaṃ ca saṃpaśyed Mn_8.45a
satyam asteyam akrodho Yj_3.66a
satyam ātmā manuṣyasya Nar_1.204a
satyamāhātmyakīrtanaiḥ Nar_1.182b
satyam uktvā tu vipreṣu Mn_11.196[195M]a
satyam eva paraṃ tapaḥ Nar_1.195b
satyam eva paraṃ dānaṃ Nar_1.195a
satyameva parā gatiḥ Ang_2,3.2d
satyam eva paro dharmo Nar_1.195c
satyam eva vadet tataḥ Nar_1.206d
satyam eva viśiṣyate Nar_1.192d
satyavrataparāyaṇāḥ Yj_3.185d
satyasaṃjñikanāmakāḥ Ang_1.671b
satyasaṃdhena śucinā Yj_1.355c
satyas tadardhikaḥ pāda- Yj_2.208c
satyaṃkārakṛtaṃ dravyaṃ Yj_2.61c
satyaṃkāraprayojanam K_541d
satyaṃkāravisaṃvāde K_541a
satyaṃ ca tulayā dhṛtam Nar_1.192b
satyaṃ caiva kṛte yuge Mn_1.81b
satyaṃ caivānṛtena ca Par_1.30b
satyaṃ tvartena vidhinā Ang_1.824a
satyaṃ devāḥ samāsena Nar_1.196a
satyaṃ putraśatād varam Nar_1.193d
satyaṃ brūyāt priyaṃ brūyān Mn_4.138a
satyaṃ brūyādaśeṣataḥ Ang_2,3.5b
satyaṃ brūhīti pārthivam Mn_8.88b
satyaṃ brūhy anṛtaṃ tyaktvā Nar_1.197a
satyaṃ mithyottaraṃ caiva K_165a
satyaṃ yatrānṛtena ca Mn_8.14b
satyaṃ yatrānṛtena ca K_073b
satyaṃ yatrānṛtena ca Nar_M3.7b
satyaṃ vadoddharātmānaṃ Nar_1.201c
satyaṃ vāhanaśastrāṇi Nar_20.2a
satyaṃ sākṣye bruvan sākṣī Mn_8.81a
satyaṃ svargasya sopānaṃ Nar_1.191c
satyā na bhāṣā bhavati Mn_8.164a
satyānṛtavibhāgasya Nar_20.30a
satyānṛtavibhāvanāḥ Nar_20.7d
satyānṛtaṃ tu vāṇijyaṃ Mn_4.6a
satyānṛtābhyām api vā Mn_4.4c
satyā bhāṣā na bhavati Nar_M2.15a
satyām anyāṃ savarṇāyāṃ Yj_1.88a
satyāś cāsatyadarśanāḥ Nar_M1.63b
satyāsatyānyathāstotrair Yj_2.204a
satyena jagataḥ spaśaḥ Mn_8.116d
satyena dyotate raviḥ Ang_2,3.1b
satyena dyotate rājā Ang_2,3.1a
satyena dyotate vahniḥ Ang_2,3.1c
satyena pūyate sākṣī Mn_8.83a
satyena bhava me 'mṛtam Yj_2.110d
satyena mābhirakṣa tvaṃ Yj_2.108a
satyena vāyuḥ pavate Nar_1.194c
satyena śāpayed vipraṃ Mn_8.113a
satyena śāpayed vipraṃ Nar_1.181a
satyena svargam eṣyasi Nar_1.197b
satyena hy anṛtena ca Yj_3.170d
satyenāpaḥ sravanti ca Nar_1.194d
satyenāsyāmṛtībhava Nar_20.40d
satyenaiva viśudhyanti Ang_2,3.4a
satyenodeti bhāskaraḥ Nar_1.194b
satye sarvaṃ pratiṣṭhitam Nar_1.204b
satye sarvaṃ pratiṣṭhitam Ang_2,3.1d
satyaurase tatsamo 'yaṃ Ang_1.420a
satrivratibrahmacāri- Yj_3.28c
sa trīṇy ahāny upavased Mn_11.157[156M]c
sa trīn etān bibharti hi Mn_6.89d
satreṣvevaṃ gataṃ gatam Ang_1.38b
satvaco 'nagnidūṣitāḥ Mn_2.47d
sa tv apsu taṃ ghaṭaṃ prāsya Mn_11.187[186M]a
satsu sākṣiṣu vai bhṛguḥ K_231d
satsvauraseṣu mukhyatvāt Ang_1.468a
sa dagdhavya upetaś ced Yj_3.2c
sadaṇḍam abhiyogaṃ ca K_454c
sa daṇḍaṃ prāpnuyān māṣaṃ Mn_8.319c
sa daṇḍyas tatra coravat Nar_12.32d
sa daṇḍyaḥ kṛṣṇalāny aṣṭau Mn_8.215c
sa daṇḍyaḥ parikīrtitaḥ K_780d
sa daṇḍyo na tv atikramī K_106d
sa dattvā nirjitāṃ vṛddhiṃ Mn_8.154c
sa dadyāt prathamaṃ gobhiḥ Yj_3.299c
sa darśastādṛśasyānu- Ang_1.624c
sadā kuryān narādhipaḥ K_241d
sadācāram atandritaḥ Mn_4.155d
sadācārasya viprasya Par_12.61(60)a
sadā cittaṃ narendrāṇāṃ K_004c
sadā triṣavaṇaṃ snāyāt Ang_2,12.2a
sadā durbala eva vai Ang_1.312d
sa dānamānasatkāraiḥ Yj_2.189c
sadānenaiva kurvīta Ang_1.188a
sadāpy asāhasaṃ pūrvaṃ YSS_2.4c
sa dāpyas taddhanaṃ kṛtsnaṃ K_652c
sa dāpyaḥ pūrvasāhasam Mn_9.281d
sa dāpyaḥ pūrvasāhasam K_671d
sa dāpyaḥ prathamaṃ damam Yj_2.188d
sa dāpyo damam uttamam Yj_2.240d
sa dāpyo damam uttamam Yj_2.243d
sa dāpyo damam uttamam K_290d
sa dāpyo damam uttamam K_954d
sa dāpyo dviguṇaṃ damam Yj_2.231b
sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ Yj_2.82c
sadā prahṛṣṭayā bhāvyaṃ Mn_5.150[148M]a
sadā sajjanagarhitaḥ Mn_10.38d
sadā sadbhir anuṣṭhitaḥ Mn_3.147[137M]d
sadā sūtakitā tasya YS182v_3.13c
sadā svastrīṃ nirīkṣayet Par_10.16d
sadā svastho na laṅghayet Ang_1.322b
sa dīrghasyāpi kālasya Mn_8.216c
sa duhyād daśato varām Mn_8.231b
sadṛśastrīṣu jātānāṃ Mn_9.125a
sadṛśaṃ tu prakuryād yaṃ Mn_9.169a
sadṛśaṃ prītisaṃyuktaṃ Mn_9.168c
sadṛśān eva tān āhur Mn_10.6c
sadṛśenopamantritā Mn_11.177[176M]b
sadṛśair eva bhāvayet K_348b
sadṛśo 'sadṛśo 'pi vā Mn_9.174d
sadevāsuramānavam Yj_1.356b
sadevāsuramānavam Yj_3.118b
sa devāṃs tarpayed dvijaḥ Yj_1.41b
sadaivābhayadakṣiṇam Mn_8.303d
sadaivikāni khyātāni Ang_1.683a
sadoṣakaṃ ca sadveṣaṃ Ang_1.743c
sadoṣam api tat krītaṃ K_696c
sadoṣam api vikrītaṃ Nar_9.7c
sadoṣaṃ yaḥ prayacchati Nar_8.7b
sadoṣaṃ vyāhataṃ pitrā K_554c
sadohaś cāṣṭame 'hani Nar_6.11d
saddānamānasatkārān Yj_1.339c
sadbhāgakaraśulkaṃ ca K_947a
sadbhāvaṃ divyadṛṣṭena K_231c
sadbhir ācaritaṃ yat syād Mn_8.46a
sadbhirukto 'thavā gṛṇan Ang_1.1058d
sadbhir nindita eva ca Mn_3.165[155M]d
sadbhiḥ sādhvīti cocyate Mn_5.165[163M]d
sadbhiḥ sādhvīti cocyate Mn_9.29d
sadbhūtaguṇavādinām Par_8.8d
sadya eva na saṃśayaḥ Ang_1.882d
sadya eva piturdrohī Ang_1.604c
sadya eva prakartavyam Ang_1.176c
sadya eva prakartavyaṃ Ang_1.1074a
sadya eva pradīyate K_512d
sadya eva prahīyate K_199b
sadya eva brāhmaṇebhyo Ang_1.550a
sadya eva rucikrayaḥ K_711d
sadya eva vimuktaḥ syāt Ang_1.160a
sadya eva vivādayet K_151d
sadya eva vivādayet K_153b
sadya eva vivādayet Nar_M1.39d
sadya eva viśudhyati Mn_5.78[77M]d
sadya eva śucirbhavet Ang_2,9.14d
sadya eveti vacanāt K_512c
sadyaścaṇḍālatāṃ vrajet Ang_1.109d
sadyaścaṇḍālatāṃ vrajet Ang_1.122d
sadyaścaṇḍālatāṃ vrajet Ang_1.211b
sadyaścedvamanaṃ tanna Ang_1.175c
sadyas tv apriyavādinī Mn_9.81d
sadyaḥ kāryo 'rdhapādikaḥ Mn_8.325d
sadyaḥ kṛteṣu kāryeṣu K_153a
sadyaḥ kṛte sadya eva K_154a
sadyaḥ pakvaṃ bhaveddhi vai Ang_1.73d
sadyaḥ patati jātitaḥ Mn_10.97d
sadyaḥ patati māṃsena Mn_10.92a
sadyaḥ patati varṇataḥ Ang_1.338b
sadyaḥ patnyādibhirvṛtaḥ Ang_1.486b
sadyaḥ putrādhiko bhavet Ang_1.442d
sadyaḥ prakṣālako vā syān Mn_6.18a
sadyaḥ prāṇān parityajet Mn_11.79[78M]b
sadyaḥ phalati gaur iva Mn_4.172b
sadyaḥ śāpapradānāyod- Ang_1.715a
sadyaḥśaucaṃ vidhīyate Mn_5.94[93M]b
sadyaḥ śaucaṃ vidhīyate Yj_3.29d
sadyaḥ śaucaṃ vidhīyate Par_3.10d
sadyaḥśaucaṃ vidhīyate Par_3.40d
sadyaḥ śaucāḥ prakīrtitāḥ Par_3.20d
sadyaḥ śrāddhāṅgatarpaṇam Ang_1.880b
sadyaḥ sabalavāhanam Mn_9.313d
sadyaḥ saṃtiṣṭhate yajñas Mn_5.98[97M]c
sadyaḥ stanyarasagrahāt Ang_1.405b
sadyaḥ snātvā śucir bhavet Par_3.11d
sadyaḥ snātvā śucir bhavet Par_5.9d
sadyaḥ snātvā spṛśed agniṃ YSS_1.4Ac
sadyaḥ snānena śudhyati YS99v_64d
sadyaḥ spaṣṭaṃ vivādayet K_341d
sadyo deśāntaraṃ vrajet Ang_1.52b
sadyo deśāntare pitroḥ Ang_1.51a
sadyo naṣṭā bhaveyurhi Ang_1.833a
sadyo niḥsaṃśayaḥ pāpo Ang_2,2.2a
sadyo bandhanam arhati K_200b
sadyomūlaḥ paṇyamatiḥ Ang_1.526a
sadyo vā kāmajaiś cihnaiḥ Yj_2.283c
sadyo vā sabhikenaiva K_937c
sadyo vilayamāyānti Ang_1.902a
sadyo vilayameti vai Ang_1.24d
sadyo vilayameṣyati Ang_1.99b
sadyo vaikāhapañcāha- K_146a
sadyo hainyamavāpnoti Ang_1.436a
sadyo hainyaṃ śrutīritam Ang_1.433b
sadravyaḥ saparicchadaḥ Mn_9.241d
sadvṛttānām tu sarveṣām K_959a
sa dvau kārṣāpaṇau dadyād Mn_9.282c
sa dharmapratirūpakaḥ Mn_11.9[08M]d
sa dharmastu kṛto jñeyaḥ Ang_2,1.6a
sa dharmaṃ veda netaraḥ Mn_12.106d
sa dharmaḥ paramaḥ smṛtaḥ Par_8.26d
sa dharmaḥ syād aśaṅkitaḥ Mn_12.108d
sa dharmeti vijñeyo Par_8.7c
sa dharmo vyavahāriṇām Nar_18.19d
sadhāmāni prapadyate Yj_3.168d
sa naraḥ kaṇṭakaiḥ saha Mn_8.95b
sa nāṇakaparīkṣī tu Yj_2.241c
sa nāpnoti phalaṃ tasya Mn_11.28[27M]c
sanābhibhir bāndhavaiś ca K_335a
sanābhyo 'py aśucir bhavet Mn_5.84[83M]d
sa nigṛhya balād dāpyo K_610c
sanirukte 'ṅgavidbhavet Ang_2,5.4d
sa nirbhājyaḥ svakād aṃśāt Mn_9.207c
sa niḥśalyo vivādaḥ syāt Nar_M3.16c
sa netā śāsitā ca saḥ Mn_7.17b
sa netuṃ nyāyato 'śakyo Yj_1.355a
santataṃ sūtakādinā Ang_1.66d
santatirdātureva hi Ang_1.340d
santatau tatparaṃparām Ang_1.1006d
santaḥ sukṛtino yathā Mn_8.318d
santaḥ sukṛtino yathā Nar_19.55d
santi cānye durātmānaḥ Nar_M1.61c
santīti manur abravīt Par_12.20d
santītyādi yad uttaram K_186b
santo 'pi na pramāṇaṃ syur Nar_1.82a
santoṣaṃ na gatas tu yaḥ K_496b
sandhiś ca parivṛttiś ca K_701a
sandhyayoś ca sadā śuciḥ YSS_1.4Ad
sandhyākāle vivarjayet YS78v_76b
sandhyāṃ nopāsate dvijaḥ YSS_2.8d
sandhyobhayoś ca sandhyāyāḥ YS78v_64c
sann asan sad asac ca yaḥ Yj_3.178d
sannidadhyād vihāyasi Mn_2.186b
sanniyamyendriyagrāmaṃ Mn_2.175c
sapaṅktau bhojanaṃ tathā Ang_1.219b
sapaṇaś ced vivādaḥ syāt Yj_2.18a
sa paṇaṃ svakṛtaṃ dāpyo Nar_M1.5c
sapatnījananītāto Ang_1.396c
sapatnījananī nitya- Ang_1.397a
sapatnīmātureva ca Ang_1.723d
sapatnyā vā 'sapatnyā vā Ang_1.979a
sa paryāyeṇa yātīmān Mn_4.87c
saparyāṃ tāṃ tadācaret Ang_1.886b
sapavitrakarastathā Ang_1.772d
sapavitraṃ tilodakam Mn_3.223[213M]b
sapavitrāṃs tilān api Mn_3.210[200M]b
sapaśudravyasaṃcayam Mn_7.9d
sapādaṃ paṇam arhati Mn_8.241b
sapādyārghyagandhadhūpa- Ang_1.685a
sa pāpakṛttamo loke Mn_4.255[256M]c
sa pāpātmā pare loke Mn_11.26[25M]c
sa pāpiṣṭho vivāhānāṃ Mn_3.34c
sa pārayann eva śavas Mn_9.178c
sapālaḥ śatadaṇḍārho Mn_8.240c
sapālān vā vipālān vā Mn_8.242c
sa pāvayed athātmānam Par_12.77(76)a
sapiṇḍakamapiṇḍaṃ vā Ang_1.1031c
sapiṇḍatā tu puruṣe Mn_5.60a
sapiṇḍānītarāṇi ca Ang_1.690d
sapiṇḍīkaraṇakriyā Ang_1.998d
sapiṇḍīkaraṇaṃ yadi Ang_1.879d
sapiṇḍīkaraṇe pituḥ Ang_1.1004d
sapiṇḍe ca dvivatsaram Ang_1.761d
sapiṇḍeṣu ca sarvathā Par_5.11d
sapiṇḍeṣu dvijottamāḥ Mn_5.100[99M]b
sapiṇḍeṣu vidhīyate Mn_5.59b
sapiṇḍeṣu vidhīyate Mn_5.61b
sapiṇḍeṣu sute yadi Ang_1.336d
sapiṇḍair bāndhavair bahiḥ Mn_11.182[181M]b
sapiṇḍo vā sagotro vā Yj_1.68c
sa pītasomapūrvo 'pi Mn_11.8[07M]c
saputrapaśubāndhavāḥ Nar_19.11d
sa putraḥ kṣetrajaḥ smṛtaḥ Mn_9.167d
saputraḥ saha bhṛtyaiś ca Par_12.73(72)a
sa putro dattako bhavet Yj_2.130d
sa putro dattako bhavet Par_4.24d
saputro vijane vane Mn_10.107b
sa punar dvividhaḥ proktaḥ Nar_2.03a
sa punar dvividhaḥ prokto Nar_1.109a
sa pūjyaḥ satataṃ nṛpaḥ Mn_8.303b
sa pūrtaphalam aśnute YS99v_70d
sa paunarbhava ucyate Mn_9.175d
saptakasyāsya vargasya Mn_7.52a
sapta janmāni vai naraḥ Par_9.60d
saptatyā sthaviraś ca yaḥ Mn_8.394b
saptatyūrdhvaṃ tu cettasyāḥ Ang_1.61a
saptatriṃśadanadhyāyān Yj_1.151c
saptadvārāvakīrṇāṃ ca Mn_6.48c
sapta nadyaḥ prakīrtitāḥ Ang_1.930b
sapta pañca daśāpi vā YS99v_46d
sapta prakṛtayo hy etāḥ Mn_9.294c
sapta proktā yathākramam Nar_12.45b
saptamaś cāpi yo bhavet K_890b
saptamād daśamād vāpi Yj_3.3a
saptamīprabhṛti hyevaṃ Ang_1.923c
saptame cāṣṭame caiva Yj_3.81c
saptame tu dinatrayāt Par_3.9d
saptame tv aindavadvayam Par_4.12d
saptame navame tathā YS99v_88b
saptame pañcame 'pi vā Yj_1.96b
saptame vinivartate Mn_5.60b
saptame 'ṃśe 'ṣṭame 'pi vā K_708b
saptarātram anāturaḥ Yj_3.281b
saptarātraṃ yavān pibet Mn_11.152[151M]d
saptarṣayas tathendrāya Nar_1.222a
saptarṣināgavīthyantar Yj_3.187a
sapta vahner ivārciṣaḥ Nar_M1.26d
sapta vittāgamā dharmyā Mn_10.115a
saptaṣaṣṭis tathā lakṣāḥ Yj_3.103c
saptasapta parāvarān Mn_1.105b
sapta sapta parāvarān Mn_3.38b
saptasveteṣvacyutaśced Ang_1.504c
saptāgārāṃś cared bhaikṣaṃ Mn_11.122[121M]c
saptāṅgasyeha rājyasya Mn_9.296a
saptāṅgaṃ rājyam ucyate Mn_9.294d
saptānāṃ prakṛtīnāṃ tu Mn_9.295a
saptāvarās tu ye darbhā Par_11.34c
saptāśvatthasya pattrāṇi Nar_20.17c
saptāśvatthasya patrāṇi Yj_2.103c
saptāhaṃ dvādaśābdike K_154d
saptāhaṃ vā ṛṇādiṣu K_146d
saptāhaṃ syāt parīkṣaṇam Nar_9.5d
saptāhaṃ syāt pravīkṣaṇam K_693d
saptāhāt tu pratīyeta K_410a
saptāhād yasya dṛśyate Nar_20.43c
saptāhena tu kṛcchro 'yaṃ Yj_3.315c
saptaite antyajāḥ smṛtāḥ YS99v_33d
saptaite cāntyajāḥ smṛtāḥ YS78v_54d
saptaite dāsayonayaḥ Mn_8.415d
saptaite parikīrtitāḥ Ang_2,4.4b
saptaiva tu purīṣasya Yj_3.105c
saptottaraṃ marmaśataṃ Yj_3.102c
sa pradāpyaḥ kṛṣṭaphalaṃ Yj_2.158c
sa pranaṣṭaprasūrnityaṃ Ang_1.720a
saprāḍvivākaḥ sāmātyaḥ K_056a
sa preto na sahiṣyati Ang_1.96b
sa pretya paśutāṃ yāti Mn_5.35c
sa pretyeha ca naśyati Mn_8.171d
sa pretyeha ca vardhate Mn_8.172d
saphalaṃ jāyate sarvām YS182v_5.17a
saphalaṃ paitṛkaṃ bhavet YS182v_5.14d
sa phalaṃ pretya ceha ca Nar_1.45d
sa bāhyaḥ pitṛdaivataiḥ Par_12.15d
sabrahmacārikātmīya- Yj_2.85c
sabrahmacāriṇy ekāham Mn_5.71[70M]a
sa brahma param abhyeti Mn_2.82c
sa brahmasteyasaṃyukto Mn_2.116c
sabrāhmaṇapurohitaḥ K_056b
sa bhavet karmacāṇḍālo Par_4.21c
sa bhavetkiṃ tu sa smṛtaḥ Ang_1.701d
sabhāntaḥ sākṣiṇaḥ prāptān Mn_8.79a
sabhāntaḥ sākṣiṇaḥ sarvān K_342a
sabhāntaḥsthais tu vaktavyaṃ K_387a
sabhāprapāpūpaśālā- Mn_9.264a
sabhāprapāpūpaśālā- Nar_19.7a
sabhām eva praviśyāgryām Mn_8.10c
sabhā vā na praveṣṭavyā Nar_M3.9a
sabhāsadaś ca ye tatra K_263a
sabhāsthāneṣu pūrvāhṇe K_060a
sabhāṃ gatvā samāhitaḥ K_055b
sabhāṃ yatropatiṣṭhate Mn_8.12b
sabhāṃ yatropatiṣṭhate Nar_M3.8b
sabhāṃ vā na praveṣṭavyaṃ Mn_8.13a
sabhikapratyayā kriyā K_940d
sabhikaḥ kārayed dyūtaṃ K_936a
sabhikaḥ kārayed dyūtaṃ Nar_17.2a
sabhikaḥ pañcakaṃ śatam Yj_2.199b
sa bhuñjāno na jānāti Mn_3.115[105M]c
sa bhūtātmocyate budhaiḥ Mn_12.12d
sa bhaikṣabhuj japan nityaṃ Par_7.9a
sabhair eva jitaḥ paścād Nar_M2.43a
sabhyadoṣāt tu yan naṣṭaṃ K_081a
sabhyānāṃ prāḍvivākasya K_261a
sabhyān rājānam eva ca Nar_M1.13b
sabhyāś ca sākṣiṇaś caiva K_198a
sabhyāś cātra na tuṣyanti Nar_1.224c
sabhyāś caiva viśeṣataḥ K_070d
sabhyāś caivānupūrvaśaḥ K_355b
sabhyās taṃ daṇḍam āpnuyuḥ Nar_M1.58b
sabhyāḥ kāryā dvijottamāḥ K_071d
sabhyāḥ pṛthak pṛthag daṇḍyā Yj_2.4c
sabhyāḥ sajayino daṇḍyā Yj_2.305c
sabhyenāvaśyavaktavyaṃ K_077a
sabhyair eva tribhir vṛtaḥ Mn_8.10b
sabhyair evāvadhāryate K_495b
sabhyair yatra viniścitam K_072b
sabhyaiḥ kāryaviniścayaḥ Nar_M2.42b
sabhyaiḥ parivṛto 'nvaham Yj_1.360d
sabhyaiḥ saha niyoktavyo Yj_2.3c
sabhyaiḥ saha parīkṣayet K_340d
sabhyo 'sabhyaḥ sa vijñeyas Nar_M1.59c
sa bhrātṛbhir bṛṃhaṇīyo Nar_13.35c
samakālam iṣuṃ muktam Yj_2.109a
samakṣadarśanāt sākṣī Nar_1.128a
samakṣadarśanāt sākṣyaṃ Mn_8.74a
samakṣaṃ jīvato 'py asya Nar_1.69c
samakṣaṃ sīmni sākṣiṇaḥ Mn_8.254b
samagopucchalomāni Ang_1.57a
samagradhanam akṣatam Mn_8.380d
samagradhanam akṣatam K_483d
samagramalahārakam Mn_8.308d
samagraṃ sarvavastuṣu K_252d
samatā caiva sarvasminn Mn_6.44c
samatītā patiṃ vinā Nar_12.26b
samatvaṃ sākṣiṇāṃ yatra K_232a
samadaṇḍaṃ vahed ṛṇam K_405b
samadaṇḍāḥ smṛtā hy ete K_827e
samadaṇḍāḥ smṛtā hy ete Nar_19.21c
samanujñāpya taṃ janam Mn_7.224[228M]b
samantāt parirabhya hi K_736d
samantrāṃ mekhalāṃ tathā Ang_2,11.3d
sa mantriṇaḥ prakurvīta Yj_1.312a
samantreṇātra tatra cet Ang_1.471b
sa manyate yaḥ kṣamate Nar_1516.8c
samanyūnādhikair aṃśair K_626c
samabhāgapradātā ca YS182v_5.21c
samabhāgaḥ sadā proktas Ang_1.377a
samabhāgena tad bhṛguḥ K_886d
samabhāgo grahītavyaḥ YS182v_5.22a
samam annam akalpayan Mn_4.224[225M]d
samam abrāhmaṇe dānaṃ Mn_7.85a
samam ardhapathe tyajan Nar_6.8d
samameva labhante 'ṃśam Ang_1.413a
samam eṣāṃ vivīte 'pi Yj_2.160c
samayavyabhicāriṇam Mn_8.220b
samayavyabhicāriṇām Mn_8.221d
samayasyānapākarma Nar_M1.18a
samayasyānapākarma Nar_10.1c
samayaṃ cāvijānatā K_176b
samayādatha tādṛśaḥ Ang_1.1062d
samayādhyuṣite tathā Mn_2.15b
samayena vyavasthitāḥ K_625d
samaye sve vyavasthitāḥ Nar_3.04d
samayaiḥ parigṛhyainaṃ Nar_20.11a
samarghaṃ dhanam utsṛjya YS182v_3.23a
samartham api putriṇī K_573b
samarthastu yathākalpaṃ Ang_1.732c
samarthaḥ kāryanirṇaye Yj_2.10d
samartho dharmam ācaret Par_7.37d
samarpito 'rthinā yo 'nyaḥ K_089a
samavarṇadvijātīnāṃ Nar_1516.18a
samavarṇāsu vā jātāḥ Mn_9.156a
samavarṇe kadācana K_718b
samavarṇe dvijātīnāṃ Mn_8.269a
samavarṇo 'pi vipraṃ tu K_717a
samavaskandayec cainaṃ Mn_7.196[197M]c
samavāpnoti bandhūnāṃ Ang_1.125c
samavāyī tu puruṣo Yj_3.125c
samavāye janasya ca Mn_4.108d
samavāyena vaṇijāṃ Yj_2.259a
samavidyādhikānāṃ tu K_875c
samavidyottaraṃ caiva YS182v_5.24c
samavetās tu ye kecic K_624a
samavetāḥ prakīrtitāḥ K_678d
samavetais tu yad dattaṃ K_630a
samavetais tu yad dṛṣṭaṃ K_394a
samavetais tu sāmantair K_705a
samas tatra vibhāgaḥ syāj Mn_9.134c
samas tatra vibhāgaḥ syāj Mn_9.210c
samas tatra vibhāgaḥ syād Mn_9.120c
samas tatra vibhāgaḥ syād Mn_9.205c
samastasaṃpatsamavāptihetavaḥ Ang_2,12.16a
samastasya ca tasya ca Yj_3.53d
samastānāṃ ca kāryeṣu Mn_7.57c
samastān viditācārān K_345c
samastān viditācārān Nar_1.180c
samastāḥ sīmni niścayam Mn_8.255b
samastair atha vā pṛthak Mn_7.198[199M]b
samastair evam eva tu Yj_3.191b
sa mahālayakṛdbhavet Ang_1.705b
samahīnāṃś ca dāpayet K_586d
sa mahīm akhilāṃ bhuñjan Mn_9.67a
sa mahendraḥ prabhāvataḥ Mn_7.7d
samaṃ dāpya upekṣitam K_597b
samaṃ paśyann ātmayājī Mn_12.91c
samaṃ sarve sahodarāḥ Mn_9.192b
samaḥ sarveṣu bhūteṣu Mn_6.66c
samaḥ sarveṣu bhūteṣu Nar_18.28c
samaḥ syāt sarvabhūteṣu Nar_M1.28c
samāgataṃ mahāprahvaṃ Ang_1.589c
samāgataṃ samāpyā ' 'dau Ang_1.31a
samāgatātpunaḥ proktaḥ Ang_1.851a
samāgate tadā samyag Ang_1.343c
samāgate sūtake 'pi Ang_1.102c
samāgatyāticapalāt Ang_1.587a
samāgatyātisatvaram Ang_1.563d
samāgamya pṛthagjanāḥ Mn_7.148[149M]b
samāgamya svato 'ṃśataḥ Mn_8.408d
samācarettataḥ svasya Ang_1.223a
samājāḥ prekṣaṇāni ca Mn_9.264d
samājāḥ prekṣaṇāni ca Nar_19.7d
samājotsavadarśanam Yj_1.84b
samājotsavadarśanaiḥ Nar_19.10b
sa mātā sa pitā jñeyas Mn_2.144c
samātiṣṭhed divāniśam Mn_7.44b
samādatte mṛṣā vadan Yj_3.284d
samādāyānupūrvaśaḥ Mn_3.219[209M]b
samādeyāni sarvataḥ Mn_2.240d
samānajātīyam athetaraṃ vā YSS_1.50b
samānapuṃsā 'py asamānapuṃsā YSS_1.45b
samānapravarās tathā Nar_12.7d
samānayānakarmā ca Mn_7.163[164M]a
samānaśayane caiva Mn_4.40c
sa mānasaḥ syātsaṃkalpaḥ Ang_1.269c
samān aṃśān prakalpayet Mn_9.116b
samānicaya eva vā Mn_6.18d
samāni brahmahatyayā Mn_11.55[54M]d
samāni viṣamāni ca Mn_1.24d
samānodakabhāvas tu Mn_5.60c
samānodakasaṃjñāśca Ang_1.677a
samānte saumikair makhaiḥ Mn_4.26d
samāptavaradakṣiṇaiḥ Yj_1.359d
samāpte tūdakaṃ kṛtvā Mn_5.88[87M]c
samāpte dvādaśe varṣe Mn_11.81[80M]c
samāpte 'rthe ṛṇī nāma Yj_2.86a
samāpte 'ṣṭame varṣe K_767c
samāpnuyād damaṃ pūrvaṃ Mn_9.287c
samāpya vedaṃ dyuniśam Yj_1.145c
samāmāsatadardhāhar- Yj_2.6c
samāmāsatadardhāhar- Yj_2.85a
samām icchet pitā yadi Mn_8.366d
samāyānti manovegāt Ang_1.867a
samārabhya kriyāḥ kāryās Ang_1.1106c
samārambhāttu tanmatam Ang_1.82b
samārambho vidhīyate Ang_1.75b
samāropya yathāvidhi Mn_6.25b
samārghan tu samuddhṛtya YS78v_37a
samālokayatetarām Ang_1.562d
samālokyaiva śāstrāṇi Ang_1.1108a
samālocya kṣaṇātparam Ang_1.559d
samālocya vidhānena Ang_1.411c
samā vā gurutalpagaḥ Yj_3.260b
samāviśati saṃsṛṣṭas Mn_1.56c
samāviṣṭo bhramann iha Yj_3.140b
samāvṛttaś ca gurave Nar_5.14a
samāvṛtto yathāvidhi Mn_3.4b
samāvṛtto 'vratī kuryāt K_332a
samāśritya vaset puram Mn_7.70d
samāśrityaiva santatam Ang_1.496d
samāsena cikīrṣitam Mn_7.202[203M]b
samāsena prakīrtitā Mn_2.25b
samās tā gurubhāryayā Mn_2.131d
samāhitamatiḥ paśyed Nar_M1.29c
samāhūtāstadā sadyo Ang_1.866c
samāhṛtya tu tad bhaikṣaṃ Mn_2.51a
samāṃśabhāginī mātā Nar_13.12c
samāṃśabhājaḥ śeṣāḥ syur Nar_13.13c
samāṃśāḥ sarva eva te K_675d
samāḥ śatam atīte 'pi K_707a
samāḥ śatrau ca mitre ca Nar_M3.4c
samitpuṣpodakādāneṣv Nar_18.35a
samitrajñātibāndhavān Mn_9.269d
samidādhānam eva ca Mn_2.176d
samiddhe trir avākśirāḥ Mn_11.73[72M]d
samīkṣamāṇo nipuṇaṃ Nar_M1.31c
samīkṣyakāriṇaṃ prājñaṃ Mn_7.26c
samīkṣya kuladharmāṃś ca Mn_8.41c
samīkṣya varayetsamyag Ang_1.772a
samīkṣya vasudhāṃ caret Mn_6.68d
samīkṣya sa dhṛtaḥ samyak Mn_7.19a
samīcīnaṃ tilaiḥ kuryāt Ang_1.1100a
samīcīnāni vastūni Ang_1.1017a
samīpasthānaninditān K_702b
samīpe kartari sthite Ang_1.148b
samīpe tatpuraḥ sthitaḥ Ang_1.841b
samīhānāṃs tu dāpayet K_480b
samuccārya kriyāṃ kuryān Ang_1.121c
samuccārya punaścaiva Ang_1.811c
samutthānavyayaṃ cāsau K_787e
samutthānavyayaṃ dāpyaḥ Mn_8.287c
samutthānaṃ ca paṇḍitaiḥ K_787d
samutthitāpatkulakṣmaketavaḥ Ang_2,12.16b
samutpattiṃ ca māṃsasya Mn_5.49a
samutpannas tu yaḥ sutaḥ Par_11.23b
samutsṛjet sāhasikān Mn_8.347c
samutsṛjed bhuktavatām Mn_3.244[234M]c
samutsṛjed rājamārge Mn_9.282a
samudgaparivartaṃ ca Yj_2.247a
samuddiśya ca prākṛtam Ang_1.774d
samudbhūtaiśca romabhiḥ Ang_1.61d
samudbhūto hutāśanaḥ Yj_1.341b
samudyuktāya pātuṃ taj Ang_1.562a
samudragṛhabhedakṛt Yj_2.232d
samudradarśanād vāpi Par_5.2c
samudram iva sindhavaḥ Mn_8.175d
samudrayānakuśalā Mn_8.157a
samudrayāyī bandī ca Mn_3.158[148M]c
samudrasetugamanaṃ Par_12.66(65)a
samudrācihnitaṃ tathā K_258b
samudreṇeva nimnagā Mn_9.22d
samudre nāpnuyāt kiṃ cid Mn_8.188c
samudre nāsti lakṣaṇam Mn_8.406d
samudre 'pi lekhye mṛtāḥ K_287a
samudre samatāṃ yāti Nar_18.42c
samunnayeyus te sīmāṃ Nar_11.4a
samunneyaṃ vicakṣaṇaiḥ Ang_1.212b
samupakrāntakarmaṇaḥ Ang_1.101d
samupakrāntakarmaṇaḥ Ang_1.102d
samupasparśanaṃ punaḥ Ang_1.825d
samupasparśayitvātha Ang_1.825a
samupoḍheṣu kāmeṣu Mn_6.41c
sa mūḍhaḥ sa ca pāpiṣṭho Par_12.42(41)c
sa mūḍho narakaṃ yāti Mn_3.249[239M]c
samūlasasyanāśe tu Nar_11.26a
samūlas tu vinaśyati Mn_4.174d
sa mūlyād daśamaṃ bhāgaṃ K_683c
sa mūlyād daśamaṃ vahet K_686d
samūhakārya āyātān Yj_2.189a
samūhakāryaprahito Yj_2.190a
samūhasthāś ca ye cānye K_349c
samūhasthāś ca ye cānye K_682c
samūhastho 'ṃśabhāgī syāt K_676c
samūhahitavādinām Yj_2.188b
samūhahitavādinām Yj_2.191d
samūhaḥ saṅgha ucyate K_681b
samūhināṃ tu yo dharmas K_668a
samūho gulma ucyate K_681d
samūho vaṇijādīnāṃ K_679a
sa mṛtaḥ sukhabhāgalam Ang_1.473b
samṛddhiṃ mukhyatāṃ śubham Yj_1.265d
sametā narakaṃ yayuḥ Par_8.20d
sametya bhrātaraḥ samam Mn_9.104b
sametya sahitāḥ samam Mn_9.212b
same 'dhvani dvayor yatra Nar_14.24a
samenaiva vivādinā K_475b
same 'pumān puṃ striyau vā Mn_3.49c
sameṣu guṇināṃ tathā Yj_2.78b
sameṣu tu guṇotkṛṣṭān Mn_8.73c
sameṣv evaṃ parastrīṣu Yj_2.214a
samair hi viṣamaṃ yas tu Mn_9.287a
samo 'tirikto hīno vā Nar_3.03a
samottamādhamai rājā tv Mn_7.87[88M]a
samo 'vakṛṣṭajātis tu Mn_8.177c
samo vā hīyamāno vā Nar_20.12c
sa mauñjidatta ityākhyas Ang_1.330c
samau dattasya saṃtatam Ang_1.436d
sampūrṇaphalabhāj bhavet Mn_1.109d
samprītyā gṛham āgatān Mn_3.113[103M]b
sambhojanahiraṇyakaiḥ YS78v_43b
sammānād brāhmaṇo nityam Mn_2.162a
sammitāni durācāro yo Yj_1.180c
samyakkārayituṃ nyāyyaṃ Ang_1.461a
samyak kuryād atandritaḥ Mn_7.100[101M]d
samyak kurvan mahīpatiḥ Mn_9.251b
samyakkriyāparijñāne K_341a
samyak tu daṇḍanaṃ rājñaḥ Yj_1.357c
samyak pitṛtvamāpnoti Ang_1.467a
samyak praṇihitaṃ cārthaṃ Mn_8.54c
samyakprayuktāḥ sidhyeyur Yj_1.346c
samyak śraddhāsamanvitaḥ Mn_3.275[265M]b
samyaksaṃkalpajaḥ kāmo Yj_1.7c
samyak sārāparādhataḥ Mn_9.262d
samyag arthasamāhartṝn Mn_7.60c
samyagālocanīyo 'to Ang_1.846a
samyag uktau manīṣibhiḥ Mn_2.14d
samyag ṛkṣavibhāvanāt Mn_2.101d
samyaggupte ca sarvadā Mn_2.160b
samyagdaṇḍapraṇetāro K_960a
samyagdarśanasaṃpannaḥ Mn_6.74a
samyag bhavati rakṣaṇāt Mn_8.305d
samyagbhuktaṃ yadā tu yat K_319b
samyagbhuñjīta vai pūrvaṃ Ang_1.1092c
samyagbhūyaḥ samācaret Ang_1.133b
samyag rāṣṭreṣu taccaraiḥ Mn_7.122[123M]d
samyag vadhyāṃś ca ghātayet Yj_1.359b
samyagvijñānasaṃpanno K_084a
samyag viprān yathoditān Mn_3.187[177M]d
samyaṅ nānyena kena cit Mn_1.103d
samyaṅ niviṣṭadeśas tu Mn_9.252a
samyaṅ naiva niveśayet K_183b
samyaṅ nottaram iṣyate K_186d
sa yadi pratipadyeta Mn_8.183a
sa yācyaḥ prāḍvivākena Mn_8.181c
sa yāti narakaṃ ghoraṃ Par_9.59c
sa yāti bhāsatāṃ vipraḥ Mn_11.25[24M]c
sa rakṣito dinasyānte K_117c
sarasvatīdṛśadvatyor Mn_2.17a
sarasvatī viśokā ca Ang_1.919c
sarahasyo dvijanmanā Mn_2.165d
sa rājaso manuṣyeṣu Yj_3.138c
sa rājā puruṣo daṇḍaḥ Mn_7.17a
sa rājā śakralokabhāk Mn_8.386d
sa rājāsatpratigrāhyaḥ YSS_2.72c
sa rājñā tac caturbhāgaṃ Mn_8.176c
saritaḥ kāścanāparāḥ Ang_1.923d
saritaḥ sāgarāñ śailān Mn_1.24c
saridagnisuvarṣmaṇaḥ Ang_1.499b
sarūpaṃ pratipādayet Nar_19.28b
sargaḥ saṃhāra eva ca Mn_1.80b
sargādau sa yathākāśaṃ Yj_3.70a
sarpamārjāranakula- K_790c
sarpavyāghrahateṣu ca Par_9.42b
sarpaṃ hatvā dvijottamaḥ Mn_11.133[132M]b
sarpājagaraḍuṇḍubhān Par_6.9b
sarpādīnām aśaknuvan Mn_11.139[138M]b
sarpā na hiṃsanti parair abhītāḥ YSS_1.51d
sarva eva tu viprasya Par_12.21(20)c
sarva eva vikarmasthā Mn_9.214a
sarvakaṇṭakapāpiṣṭhaṃ Mn_9.292a
sarvakartavyatās tathā Yj_1.331d
sarvakarmabahiṣkṛtaḥ Par_12.46(45)d
sarvakāmaphalaiḥ śubhaiḥ Yj_1.47b
sarvakāmāṃś ca dehi me Yj_1.291d
sarvakāryāṇi niḥkṣipet Mn_7.59b
sarvakāryeṣu caiva tam Yj_3.294d
sarvakṛchravratādiṣu Ang_1.169d
sarvakṛtyevu sarvatra Ang_1.166c
sarvakṛtyeṣu vacmi vaḥ Ang_1.153b
sarvagandhavahaḥ śuciḥ Mn_1.76b
sarvago 'pi na vedanām Yj_3.130d
sarvajñānamayo hi saḥ Mn_2.7d
sarvataḥ pratigṛhṇīyād Mn_10.102a
sarvataḥ pratigṛhṇīyād Yj_1.216c
sarvataḥ pratigṛhṇīyān Mn_4.247[248M]c
sarvataḥ pratigṛhṇīyān Mn_4.251[252M]c
sarvataḥ sarvadā haret Yj_2.166d
sarvatīrthe nadī toye YS99v_72c
sarvatejomayo hi saḥ Mn_7.11d
sarvato dharmaṣaḍbhāgo Mn_8.304a
sarvato vidruto bhayāt Mn_7.3b
sarvatyāgena śudhyati Ang_2,10.19b
sarvatra tu sado deyaḥ Mn_8.241c
sarvatra vṛddhaśabdaśca Ang_1.671c
sarvatraivaṃ prakathitaṃ Ang_1.1042c
sarvatraivaṃ vijānīyāt Ang_1.805a
sarvatraivaṃ vidhīyate Ang_1.788b
sarvatraivaṃ samākhyātā Ang_1.693a
sarvatraivaṃ hi nirṇayaḥ Ang_1.396b
sarvatraivātmatuṣṭiḥ syād Ang_1.1044c
sarvatraivānuṣaṅgiṇaḥ Mn_7.52b
sarvathā balavattaram Mn_7.173[174M]b
sarvathā brāhmaṇāḥ pūjyāḥ Mn_9.319c
sarvathā vartate yajña Mn_2.15c
sarvathaiva vigarhitam Mn_4.72d
sarvathaivātmanātmānaṃ Nar_1.204c
sarvadaṇḍam athāpi vā Mn_8.287d
sarvadaṇḍasamutthitam Mn_9.323b
sarvadā karma vaidikam Mn_12.86d
sarvadā gurusannidhau Mn_2.194b
sarvadānādhikaṃ yasmāt Yj_1.335c
sarvadā sarvasaṃvṛddho Ang_1.600a
sarvadikṣu niveśayet Mn_7.189[190M]b
sarvadikṣu pradakṣiṇam Mn_3.87[77M]b
sarvadevamayo vipro Par_6.63a
sarvadevamayo hi saḥ Par_1.48d
sarvadevasvarūpasya Ang_1.498c
sarvadevādirūpiṇaḥ Ang_1.114b
sarvadeśottamottamaḥ Ang_1.1112b
sarvadaivaṃ samākhyāto Ang_1.438a
sarvadoṣaharaṃ param Ang_1.89b
sarvadravyapramāṇaṃ tu K_417a
sarvadravyāc ca yad varam Mn_9.112b
sarvadravyāṇi kupyaṃ ca Mn_7.96[97M]c
sarvadravyāṇi yojayet Mn_7.218[222M]b
sarvadrohī sa eva hi Ang_1.605b
sarvadvandvavinirmukto Mn_6.81c
sarvadharmabahiṣkatāḥ YS182v_4.62d
sarvadharmabahiṣkṛtaḥ Yj_1.93d
sarvadharmabahiṣkṛtāḥ Mn_9.238d
sarvadharmabahiṣkṛtāḥ Yj_1.38b
sarvadharmabahiṣkṛtāḥ YS182v_1.4b
sarvadharmabahiṣkṛtāḥ YSS_1.8b
sarvadharmamayaṃ brahma Yj_1.212a
sarvadharmavido 'lubdhā Mn_8.63c
sarvanāmaphalaṃ labhet Ang_1.157b
sarvanāśāya kalpate Mn_8.353d
sarvanetrapriyo 'niśam Ang_1.599d
sarvapaṇyavicakṣaṇāḥ Mn_8.398b
sarvapātakasampāte YSS_1.12c
sarvapātakasampāte YSS_1.13a
sarvapāpapraṇāśanam Par_12.[81(80)]b
sarvapāpapraśamanī Ang_1.10c
sarvapāpaharā hy ete Yj_3.308c
sarvapāpāpanuttaye Yj_3.305b
sarvapāpāpanodanam Mn_11.260[259M]d
sarvapāpāpanodanaḥ Mn_11.215[214M]d
sarvapāpāpanodanaḥ Mn_11.260[259M]b
sarvapāpeṣv api sthitam Mn_8.380b
sarvapāpeṣv api sthitam Nar_19.48b
sarvapāpeṣv avasthitam K_483b
sarvapāpaiḥ pramucyate Mn_4.181b
sarvapāpaiḥ pramucyate Mn_11.262[261M]d
sarvapāpaiḥ pramucyate Par_2.11b
sarvapāpaiḥ pramucyate Par_2.13b
sarvapravacaneṣu ca Mn_3.184[174M]b
sarvaprāṇairvimokṣayet Ang_2,11.6d
sarvaprāṇaiḥ samuddharet Par_8.34d
sarvabhakṣo 'pi daivatam Par_8.22d
sarvabhāveṣu niḥspṛhaḥ Mn_6.80b
sarvabhūtakṛd avyayam Mn_1.18d
sarvabhūtaprasūtir hi Mn_9.35c
sarvabhūtabhayāvahān Mn_8.347d
sarvabhūtamayo 'cintyaḥ Mn_1.7c
sarvabhūtahitaḥ śāntas Yj_3.58a
sarvabhūtātmadarśanam Yj_3.157b
sarvabhūtāni cātmani Mn_12.91b
sarvabhūtāni tejasā Mn_7.5d
sarvabhūtāni nirmame Mn_1.16d
sarvabhūtānukampakaḥ Mn_6.8d
sarvabhūtāny apīḍayan Mn_4.238[239M]d
sarvabhūtāny apīḍayan Mn_6.52d
sarvabhūtāśritaṃ vapuḥ Mn_12.26d
sarvabhūteṣu cātmānaṃ Mn_12.91a
sarvabhūteṣu mānavaḥ Mn_12.11b
sarvabhogavivarjitaḥ Ang_1.975b
sarvamaṅgirasā tadā Ang_2,1.4b
sarvamatyā samantrataḥ Ang_1.307b
sarvamantramayasya ca Ang_1.498d
sarvam annam abhojyaṃ syāt YSS_2.68c
sarvam annam upādāya Yj_1.242a
sarvamannaṃ praveṣṭayet Ang_1.959b
sarvam anyad dhi gacchati Mn_8.17d
sarvam ātmani saṃpaśyet Mn_12.118a
sarvam ātmany avasthitam Mn_12.119b
sarvam ātmavaśaṃ sukham Mn_4.160b
sarvam ādāya bhūmipaḥ YSS_2.11d
sarvam ānantyam aśnute Yj_1.261b
sarvam āvṛtya vikramam Mn_3.214[204M]b
sarvamāṃsasya bhakṣaṇāt Mn_5.49d
sarvam etad vibhajyate K_840d
sarvam eva tu dāpyaḥ syād K_474c
sarvam eva na rocate Mn_3.62d
sarvam evāñjasā vada Mn_8.101d
sarvam eṣo 'khilaṃ muniḥ Mn_1.59d
sarvayajñamahātīrtha- Ang_1.499a
sarvayatnair guruṃ yathā Mn_7.175[176M]d
sarvayoniṣu dehinām Yj_3.132d
sarvaratnāni rājā tu Mn_11.4a
sarvalakṣaṇahīno 'pi Mn_4.158a
sarvalokaprakopaś ca Mn_7.24c
sarvalokabahiṣkṛtāḥ YS99v_23b
sarvalokavahiṣkṛtāḥ YS78v_3b
sarvalokādhipatyaṃ ca Mn_12.100c
sarvalokaikapāvanī Ang_1.921d
sarvavarṇā yathoditam Mn_9.240b
sarvavarṇeṣu tulyāsu Mn_10.5a
sarvavarṇeṣu sākṣibhiḥ Mn_8.83d
sarvavarṇeṣv ayaṃ vidhiḥ Yj_2.136d
sarvavarṇottamāṃ kanyāṃ K_097c
sarvavādeṣv ayaṃ vidhiḥ K_631d
sarvavādeṣv ayaṃ vidhiḥ K_797d
sarvavedasadakṣiṇām Mn_6.38b
sarvaśāstrapravīṇāś ca K_071c
sarvaśāstraviśāradam Mn_7.63b
sarvaśāstrāṇi jānatā Par_9.51d
sarvaśuktāni caiva hi Mn_5.9d
sarvaśeṣaṃ samādāya Ang_1.75c
sarvaśrāddhanidānake Ang_1.541d
sarvaśrāddhavilakṣaṇam Ang_1.679d
sarvaśrāddheṣu pitaraḥ Ang_1.1103a
sarvaśrāddheṣvanenātha Ang_1.393c
sarvasattvahite rataḥ Yj_3.48d
sarvasākṣiṣu tiṣṭhati K_733b
sarvasākṣyeṣv ayaṃ dharmo hy K_387c
sarvasādhāraṇe hi te Nar_1.54d
sarvasaukhyāya kevalam Ang_1.848d
sarvasmād dvijakarmaṇaḥ Mn_2.103d
sarvasya tapaso mūlam Mn_1.110c
sarvasya pratimantrasya Ang_1.308c
sarvasya prabhavo viprāḥ Yj_1.199a
sarvasya hi pitā prabhuḥ Nar_13.15d
sarvasyādhipatir hi saḥ Mn_8.37d
sarvasyāśmamayasya ca Mn_5.111[110M]b
sarvasyāśmamayasya ca Mn_7.132[133M]d
sarvasyāsya ca guptaye Mn_1.94d
sarvasyāsya tu sargasya Mn_1.87a
sarvasyāsya prapaśyantas Mn_11.244[243M]c
sarvasyāsya yathākramam Mn_12.39d
sarvasyāsya yathānyāyaṃ Mn_7.2c
sarvasyaivāsya sargasya Mn_1.93c
sarvasvagṛhavarjaṃ tu K_640a
sarvasvam avajitya vā Mn_11.80[79M]b
sarvasvarṇapadairvācyā Ang_1.454c
sarvasvaharaṇaṃ kṛtvā Yj_2.187c
sarvasvaharaṇaṃ tathā Nar_12.70d
sarvasvaharaṇena vā Nar_1516.29d
sarvasvaharaṇe 'py etān Nar_18.12c
sarvasvahāram arhanti Mn_9.242c
sarvasvaṃ cānvaye sati Nar_4.04d
sarvasvaṃ tasya gṛhṇīyāt Ang_1.367a
sarvasvaṃ tasya dāsyāmīty K_646c
sarvasvaṃ vā nigṛhyaitān K_965c
sarvasvaṃ vā hared rājā Nar_19.49a
sarvasvaṃ vedaviduṣe Mn_11.76[75M]a
sarvasvaṃ strīṃ tu harataḥ Nar_19.35c
sarvasvāntas tathaiva ca Nar_19.61b
sarvasve vijite 'bhijñe K_941c
sarvasvair viprayojayet K_824d
sarvahāraṃ haren nṛpaḥ Mn_8.399d
sarvaṃ karmedam āyattaṃ Mn_7.205[206M]a
sarvaṃ kāpilam eva vā Par_11.30b
sarvaṃ kārayitavyaṃ syāt Ang_1.471a
sarvaṃ kīrtayato mama Mn_3.36d
sarvaṃ kurvanty anugraham Par_6.54d
sarvaṃ gaṅgāsamaṃ toyaṃ Par_12.30(29)a
sarvaṃ ca tāntavaṃ raktaṃ Mn_10.87a
sarvaṃ ca tilasaṃbaddhaṃ Mn_4.75a
sarvaṃ ca dadhisaṃbhavam Mn_5.10b
sarvaṃ ca daṃśamaśakaṃ Mn_1.40c
sarvaṃ ca syāt sulakṣitam Mn_8.403b
sarvaṃ caiva paricchadam Mn_6.3b
sarvaṃ jñātvā vidhāsyāmi Ang_1.583a
sarvaṃ tat paṇyam ucyate Nar_8.2d
sarvaṃ tat syāt prakīrṇakam K_946d
sarvaṃ tad dhanināṃ dhanam Nar_1.07d
sarvaṃ tad rākṣasān gacched Par_4.18c
sarvaṃ tad rocate kulaṃ Mn_3.62b
sarvaṃ tad vinivartate K_707b
sarvaṃ tu tapasā sādhyaṃ Mn_11.238[237M]c
sarvaṃ tu samavekṣyedaṃ Mn_2.8a
sarvaṃ dakṣiṇato haret Mn_3.91[81M]d
sarvaṃ daṇḍasamutthitam K_972b
sarvaṃ dahati vedavit Mn_11.246[245M]d
sarvaṃ paravaśaṃ duḥkhaṃ Mn_4.160a
sarvaṃ prāṇasya bhojanam Mn_5.28d
sarvaṃ bhavati niśchidraṃ Par_6.53a
sarvaṃ bhūmyanṛte hanti Mn_8.99c
sarvaṃ bhūmyanṛte hanti Nar_1.190c
sarvaṃ mantram udīrayet Yj_1.136b
sarvaṃ vāpi cared grāmaṃ Mn_2.185a
sarvaṃ vā rikthajātaṃ tad Mn_9.152a
sarvaṃ vedāt prasidhyati Mn_12.97d
sarvaṃ vai brāhmaṇo 'rhati Mn_1.100d
sarvaṃ vyāhātebhirdadyāt Ang_1.802a
sarvaṃ śṛṇuta taṃ viprāḥ Mn_3.36c
sarvaṃ samyakparityājyaṃ Ang_1.850a
sarvaṃ saṃgrahaṇaṃ smṛtam Mn_8.357d
sarvaṃ saṃgrahaṇaṃ smṛtam Mn_8.358d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.64d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.66d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.67d
sarvaṃ saṃgrahaṇaṃ smṛtam Nar_12.68d
sarvaṃ saṃskāram arhati Mn_10.69d
sarvaṃ sukṛtam ādatte Mn_3.100[90M]c
sarvaṃ svaṃ brāhmaṇasyedaṃ Mn_1.100a
sarvaṃ hy ātmani saṃpaśyan Mn_12.118c
sarvaḥ sākṣī saṃgrahaṇe Yj_2.72c
sarvāuṣadhaiḥ sarvagandhair Yj_1.278a
sarvākāreṣv adhīkāro Mn_11.63[62M]a
sarvākuśalamokṣāya Mn_11.221[220M]c
sarvāṇi kuryācchrāddhāni Ang_1.733a
sarvāṇi jñātikāryāṇi Mn_11.187[186M]c
sarvāṇi triguṇāni ca Mn_1.15b
sarvāṇi pṛthageva syuḥ Ang_1.731a
sarvāṇyanuṣṭhitāni syur Ang_1.622a
sarvāṇyapi kṛtāni syur Ang_1.617c
sarvāṇyapi kṛtānyevety Ang_1.624a
sarvāṇyetāni śiṣṭānām Ang_1.842a
sarvāṇy etāny aśeṣataḥ Mn_12.87b
sarvāṇy eva vivarjayet Mn_4.144d
sarvādyanteṣu satreṣu Ang_1.170a
sarvā nadyo rajasvalāḥ Ang_1.917b
sarvān anṛtabhāṣaṇe Mn_8.101b
sarvān arhati dharmataḥ Mn_3.131[121M]d
sarvān eva sadā svayam Mn_7.122[123M]b
sarvān evātatāyinaḥ K_803d
sarvān kāmān avāpnoti Yj_1.181a
sarvān kāmān avāpnoti Par_6.55a
sarvān kāmān samaśnute Mn_2.5d
sarvān kāmān samaśnute Mn_3.277[267M]b
sarvān kāmān samaśnute K_836b
sarvān keśān samucchritya YS182v_4.17a
sarvān keśān samuddhṛtya Par_9.54c
sarvān keśān samuddhṛtya YS78v_74a
sarvān keśān samuddhṛtya YS99v_54a
sarvān pañcanakhāṃs tathā Mn_5.17d
sarvān parityajed arthān Mn_4.17a
sarvān balakṛtān arthān Mn_8.168c
sarvān bhṛtyān niyojayet Mn_9.324d
sarvān bhṛtyān niyojayet K_973d
sarvān mātāmahān kramāt Ang_1.393d
sarvān rasān apoheta Mn_10.86a
sarvān saṃsādhayed arthān Mn_2.100c
sarvāpalāpaṃ yaḥ kṛtvā K_474a
sarvābhāve viśeṣeṇa Ang_1.1103c
sarvābhāve svayaṃkṛtā K_748b
sarvābhāve haren nṛpaḥ Mn_9.189d
sarvā rañjayati prajāḥ Mn_7.19b
sarvārambhavivarjitāḥ Yj_3.187d
sarvārthāpahnaveṣu ca Nar_1.220d
sarvālaṅkārakeṣu ca Mn_7.220[224M]d
sarvāvilaharāṇyapi Ang_1.158b
sarvāśī sarvavikrayī Mn_2.118d
sarvāśramanivāsinām Ang_1.296d
sarvāśrayāṃ nije dehe Yj_3.143a
sarvāsām ekapatnīnām Mn_9.183a
sarvāsāṃ saritāmapi Ang_1.937b
sarvāsu dravyaśuddhiṣu Mn_5.126[124M]d
sarvās tatrāphalāḥ kriyāḥ Mn_3.56d
sarvās tasyāphalāḥ kriyāḥ Mn_2.234d
sarvās tā niṣphalāḥ pretya Mn_12.95c
sarvās tās tena putreṇa Mn_9.183c
sarvāstāḥ kathitāḥ sadbhir Ang_1.936c
sarvās tu prakṛtīr bhṛśam Mn_7.170[171M]b
sarvāṃl lokāñ jayed gṛhī Yj_1.158d
sarvāṃl lokān imān gṛhī Mn_4.181d
sarvāṃś ca grāmavāsinaḥ Yj_1.172d
sarvāṃś caikaśaphāṃs tathā Mn_10.89d
sarvāṃś caiva tapasvinaḥ Mn_4.162d
sarvāṃs tān api ghātayet Mn_9.271d
sarvāṃs tāṃś caiva nāmataḥ Mn_8.255d
sarvāṃs tāṃs tena putreṇa Mn_9.182c
sarvāḥ paridade prajāḥ Mn_9.327d
sarve kaṇṭakarūpeṇa Ang_1.496c
sarve ca vanagocarāḥ Yj_2.150d
sarve cāpi pitāmahāḥ Ang_1.32d
sarve janāḥ sadā yena K_755a
sarveṇa tu prayatnena Mn_7.71a
sarveṇāpy anayaṃ gataḥ Mn_10.95b
sarve tatkāryakāriṇaḥ K_834b
sarve tasyādṛtā dharmā Mn_2.234a
sarve te ṛkthabhāginaḥ YS78v_14d
sarve te japayajñasya Mn_2.86c
sarve te dasyavaḥ smṛtāḥ Mn_10.45d
sarve te narakaṃ yānti Mn_3.172[162M]c
sarve te narakaṃ yānti Par_1.57c
sarve te narakaṃ yānti Par_4.25c
sarve te niṣphalā jñeyāḥ Par_1.56c
sarve te 'nṛtavādinaḥ Nar_M3.10d
sarve te pratyavasitāḥ YS78v_3a
sarve te rikthabhāginaḥ YS182v_2.9d
sarve te (')rikthabhāginaḥ YSS_1.18d
sarve te vṛṣalāḥ smṛtāḥ Par_12.32(31)d
sarve te śucayaḥ smṛtāḥ YS78v_19d
sarve te samabhāginaḥ Par_2.10b
sarve te syuś caturguṇāḥ Nar_19.64b
sarve daṇḍyāḥ śataṃ śatam Mn_8.294d
sarve dviguṇadaṇḍyāḥ K_210c
sarve dharmāḥ kṛte jātāḥ Par_1.16c
sarve naṣṭāḥ kalau yuge Par_1.16d
sarve 'padhvaṃsajāḥ smṛtāḥ Mn_10.41d
sarve 'pi kramaśas tv ete Mn_6.88a
sarve 'pi te sthitāḥ (?) K_287b
sarve putrā dvijanmanām Mn_9.156b
sarve pṛthak pṛthag daṇḍyā Mn_8.263c
sarve pṛthak pṛthag daṇḍyā Nar_11.7c
sarvebhyaś cābhivādanam Nar_18.33d
sarve 'mī śuddhihetavaḥ Yj_3.31d
sarve rikthasya bhāginaḥ Mn_9.184d
sarve vā syuḥ samāṃśinaḥ Yj_2.114d
sarveṣām anupūrvaśaḥ Mn_7.35b
sarveṣām antyajātīnāṃ YS182v_5.1c
sarveṣām api caiteṣām Mn_12.85a
sarveṣām api caiteṣāṃ Mn_6.89a
sarveṣām api caiteṣāṃ Mn_12.84a
sarveṣāmapi tanmatam Ang_1.46d
sarveṣām api tu nyāyyaṃ Mn_9.202a
sarveṣāmapi varṇānāṃ Ang_1.296c
sarveṣām apy abhāve tu Mn_9.188a
sarveṣām apy aśeṣataḥ Mn_3.193[183M]b
sarveṣām ardhino mukhyās Mn_8.210a
sarveṣām alpamūlyānāṃ Nar_19.31c
sarveṣām eva tatsamam K_677d
sarveṣām eva dānānāṃ Mn_4.233[234M]a
sarveṣām eva dharmataḥ Mn_2.35b
sarveṣām eva pāpānāṃ Par_11.55c
sarveṣām eva varṇānām Nar_1.51a
sarveṣām eva śaucānām Mn_5.106[105M]a
sarveṣām eṣa nirṇayaḥ K_637d
sarveṣāṃ karmaṇāmādyā Ang_1.1110a
sarveṣāṃ tu viditvaiṣāṃ Mn_7.202[203M]a
sarveṣāṃ tu viśiṣṭena Mn_7.58a
sarveṣāṃ tu sa nāmāni Mn_1.21a
sarveṣāṃ trividhaṃ dhanam Nar_1.47d
sarveṣāṃ dhanajātānām Mn_9.114a
sarveṣāṃ dharmasādhanam Yj_1.122d
sarveṣāṃ niścitaṃ yatsyād Ang_2,3.9a
sarveṣāṃ pātakaṃ bhavet Par_9.47d
sarveṣāṃ pāpayuktānāṃ K_966c
sarveṣāṃ brāhmaṇād ṛte Nar_7.6d
sarveṣāṃ brāhmaṇo vidyād Mn_10.2a
sarveṣāṃ vanacāriṇām Par_6.15b
sarveṣāṃ vratakṛchrāṇāṃ Ang_1.29c
sarveṣāṃ śāvam āśaucaṃ Mn_5.62[61M]a
sarveṣāṃ śāvam āśaucaṃ Par_3.24a
sarveṣāṃ svagṛhe gṛhī Nar_1.28d
sarveṣu cāparādheṣu K_487a
sarveṣu pitṛkarmasu Mn_3.252[242M]d
sarveṣu sarvadivyaṃ vā K_422c
sarveṣūpanidhiṣv ete K_602a
sarveṣvapi ca tīrtheṣu Ang_1.198a
sarveṣv api vivādeṣu Nar_M2.25a
sarveṣv arthavivādeṣu Yj_2.23a
sarveṣv artheṣu sākṣimat K_258d
sarveṣv aśmamayeṣu ca Mn_8.100d
sarveṣvāśaucakarmasu Ang_1.169b
sarveṣv eva caturṣv api Mn_3.135[125M]d
sarveṣv eva vivādeṣu K_241c
sarveṣv eva vrateṣv evaṃ Mn_11.225[224M]c
sarveṣvevāvakāśeṣu Ang_2,9.13c
sarve sarvāsu jātiṣu Yj_2.38d
sarve sarveṣu vā punaḥ Nar_1.134d
sarve sarveṣu vā smṛtāḥ Yj_2.69d
sarve saṃkalpajāḥ smṛtāḥ Mn_2.3d
sarve some pralīyante Par_12.24(23)c
sarvesv eva vivādeṣu YS182v_5.24a
sarvair upāyair anvicchec Mn_8.190c
sarvair eva kṛtaṃ bhavet K_627d
sarvaiḥ saṃbhūyakāribhiḥ Nar_3.05d
sarvo daṇḍajito loko Mn_7.22a
sarvopāyaprayatnena Ang_2,12.15c
sarvopāyavināśe 'pi K_599c
sarvopāyān sṛjed budhaḥ Mn_7.214[218M]d
sarvopāyāṃś ca kṛtsnaśaḥ Mn_7.215[219M]b
sarvopāyair vimocayet Mn_11.112[111M]d
sarvopāyais tathā kuryān Mn_7.177[178M]a
sarṣapāḥ ṣaḍ yavo madhyas Mn_8.134a
sarṣapaiḥ sarvadhānyakaiḥ Ang_1.88b
sa labhetāśruto 'pi san Nar_13.10d
sa labhetodayo yataḥ K_892d
sa liṅgināṃ haraty enas Mn_4.200[201M]c
salilaṃ nāmbusevinām K_424b
salilaṃ pāvanaṃ pibet Yj_3.306b
salilaṃ bhasma mṛd vāpi Yj_1.189c
salilaṃ śuddhir eteṣāṃ Yj_3.60c
salilaṃ śvāsakāsinām K_425b
sal lekhasamatā nṛṇām K_313d
savatsāromatulyāni Yj_1.206a
savanasthāṃ striyaṃ hatvā Par_12.74(73)c
savanaṃ spandanāt purā Yj_1.11b
savaneṣūpayann apaḥ Mn_6.22d
savarṇam anurūpaṃ ca Nar_12.23a
savarṇaś ca yadā pituḥ K_863b
savarṇaś ca savarṇāyām YS182v_4.46a
savarṇaṃ kāmataḥ śrayet Yj_1.67d
savarṇaḥ śrotriyo varaḥ Yj_1.55b
savarṇā asavarṇās tu K_857c
savarṇā guruyoṣitaḥ Mn_2.210b
savarṇāgre dvijātīnāṃ Mn_3.12a
savarṇāyāsapiṇḍāya sā Nar_12.48c
savarṇāyāṃ vibhāgabhāk Yj_2.122b
savarṇāsu vidhau dharmye Yj_1.88c
savarṇāsūpadiśyate Mn_3.43b
savarṇāhany ahany api Mn_2.132b
savarṇāṃ lakṣaṇānvitām Mn_3.4d
savarṇāṃ lakṣaṇānvitām Mn_7.77b
savarṇe nāsty atikramaḥ Nar_12.71b
savarṇebhyaḥ savarṇāsu Yj_1.90a
savarṇeṣveva kurvīta Ang_1.337c
savarṇo brāhmaṇīputraḥ Nar_12.110a
sa vādī hīyate tasmāt K_207c
savāsā jalam āplutya Mn_5.77[76M]c
savāsā jalam āplutya Mn_5.78[77M]c
savāsā jalam āviśet Mn_11.223[222M]b
savāsā jalam āviśet Par_12.28(27)d
savāsā jalam āviśet YS182v_3.26d
savāsā jalamāviśet Ang_1.172d
savāsāḥ snānam ācaret Mn_11.174[173M]d
sa vikalpī bhaveddvijaḥ Ang_2,5.3d
savikāra udāhṛtaḥ Yj_3.183d
sa vikrītād anantaraḥ Nar_5.30d
sa vijñeyaś ca kṛtrimaḥ Mn_9.169d
sa vijñeyaḥ paro dharmo Mn_12.113c
sa vijñeyaḥ samāhvayaḥ Mn_9.223d
sa vijñeyo jitendriyaḥ Mn_2.98d
sa vijñeyo dvilakṣaṇaḥ Nar_M1.4b
sa vijñeyo dvilakṣaṇaḥ Nar_1.108b
savitāraṃ savaidyutam Yj_3.193d
sa vidyād asya kṛtyeṣu Mn_7.67a
sa vidhūyeha pāpmānaṃ Mn_6.85c
sa vinaśyaty asaṃśayam Mn_7.12b
sa vināśaṃ vrajaty āśu Mn_4.71c
sa vināśaṃ vrajaty āśu Mn_8.346c
sa vineyo 'nyathā kurvann Nar_M1.44c
sa vineyo 'nyathā kurvann Nar_M1.45c
sa vineyo bhṛśataraṃ Nar_1.179c
sa vipro gurur ucyate Mn_2.142d
sa vipro vṛṣalīpatiḥ Par_7.8b
sa vipro vṛṣalīpatiḥ YS182v_3.19d
sa vipro vṛṣalīpatiḥ YS78v_24d
sa viśuddho bhaven naraḥ Nar_20.20d
sa viśuddho bhaven naraḥ Nar_20.26d
saviṣaṃ saṃprapātanam Yj_3.223b
savṛddhikaṃ gṛhītvā tu K_529e
savṛddhikaṃ pradāpyaḥ syād K_912c
sa vṛddhyā dāpayed dhanam Yj_2.61b
sa vai kukkuṭakaḥ smṛtaḥ Mn_10.18d
sa vai māhiṣakaḥ smṛtaḥ YS182v_3.17d
sa vai māhiṣikaḥ smṛtaḥ YS78v_36d
sa vai vārdhuṣiko jñeyo YS182v_3.23c
sa vai vārdhuṣiko nāma YS78v_37c
sa vai sarvam avāpnoti Mn_2.160c
sa vai sparśaguṇo mataḥ Mn_1.76d
savyameva bhaveddhi vai Ang_1.1076b
sa vyavasyen narādhipaḥ Mn_7.13b
savyaṃ puṇḍralalāṭaṃ ca Ang_1.668c
savyājakrayavikrayī Yj_2.262d
savyāhṛtikāṃ gāyatrīṃ Yj_1.239a
savyāhṛtipraṇavakāḥ Mn_11.248[247M]a
savyena parigṛhya ca Yj_1.284d
savyena savyaḥ spraṣṭavyo Mn_2.72c
savye nyasyottaraṃ karam Yj_3.198b
savye prācīnāvītī Mn_2.63c
savratas tu śunā daṣṭo Par_5.4a
savrataḥ satrapūtaś ca Par_3.21a
sa śataṃ prāpnuyād daṇḍaṃ Mn_8.225c
sa śataṃ prāpnuyād daṇḍaṃ Nar_12.34c
saśabdaṃ seṅgitaṃ tathā YS182v_3.33b
saśalkāś ca dvijātibhiḥ Yj_1.178b
saśalkāś caiva sarvaśaḥ Mn_5.16d
saśalyaḥ syād ato 'nyathā Nar_M3.16d
saśastro 'nuttarīyo vā K_099a
saśikhaṃ tu nipātane Par_9.14d
saśikhaṃ pavanaṃ kṛtvā Par_10.6a
saśikhaṃ vapanaṃ kṛtvā Par_8.31a
saśikhaṃ vapanaṃ kṛtvā Par_10.19a
saśikhaṃ vapanaṃ kṛtvā Par_12.7c
saśiṣyo 'gnyarkasaṃnibhaḥ Par_1.3b
sa śuddho 'rtha iti sthitiḥ K_409d
saśūkasyāvyasaninaḥ Nar_20.42c
sa śūdragatibhāgbhavet Ang_2,8.9d
sa śūdravad bahiṣkāryaḥ Mn_2.103c
saśrīphalair aṃśupaṭṭaṃ Yj_1.186c
sa sa tāvad guṇaḥ smṛtaḥ Mn_1.20d
sasatre dānadharme ca Ang_2,9.9a
sa sadācāra ucyate Mn_2.18d
sa sadyo narakaṃ vrajet Mn_8.307d
sa sadyo vadham arhati Mn_8.364b
sasantānāni śūdratām Mn_3.15d
sasabhyaḥ prekṣako rājā K_056c
sa samutthānajaṃ vyayam Yj_2.222b
sa samyakpālito dadyād Yj_2.200a
sa samyagbhāvitaḥ kāryo K_311c
sa sarvasamatām etya Mn_12.125c
sa sarvasteyakṛn naraḥ Mn_4.256[257M]d
sa sarvasteyakṛn naraḥ Nar_1.208d
sa sarvasya prabhur yataḥ Yj_2.34d
sa sarvasya hitaprepsuḥ Mn_5.46c
sa sarvo 'bhihito vede Mn_2.7c
sasahāyaḥ sa hantavyaḥ Mn_8.193c
sa saṃgrahaṇam āpnuyāt Mn_8.356d
sasaṃdigdhanivedanāt Nar_19.17b
sa saṃdigdhamatiḥ karma- Yj_3.152a
sa saṃdhāryaḥ prayatnena Mn_3.79[69M]a
sasaṃdhyāṃśeṣu ca triṣu Mn_1.70b
sa saṃpūjyas tu bandhuvat Mn_9.110d
sasākṣikaṃ likheyus te Nar_M2.20c
sa sākṣī likhito nāma K_371c
sa sākṣī sākṣyam arhati Nar_1.153d
sa sākṣyuttarasaṃjñitaḥ K_375d
sa sādhubhir bahiṣkāryo Mn_2.11c
sa somaṃ pātum arhati Mn_11.7[06M]d
sa strīṇāṃ jīvanaṃ dadyād Nar_13.49c
sastre caivātikṛcchrakam Par_9.24d
sa smārita ihocyate K_372d
sasyaghātasya kāriṇī Yj_2.159b
sasyaghāto gavādibhiḥ Nar_11.25b
sasyabandhe kṛṣīvalāḥ Nar_M1.47b
sasyabhāgaṃ ca śulkaṃ cāpy K_019c
sasyaṃ vṛddhaṃ samādadyāt YSS_2.69c
sasyānte navasasyeṣṭyā Mn_4.26a
sa svayaṃ puruṣo virāṭ Mn_1.33b
sa svargāc cyavate lokāc Mn_3.140[130M]c
sa svīkṛtaḥ śrāddhatithir Ang_1.1046a
saha khaṭvāsanaṃ caiva Mn_8.357c
sahajaḥ sarvadehinām Mn_12.13b
saha tenaiva majjati Mn_4.81d
saha tenaiva majjati Mn_4.190d
saha traividyavṛddhaiś ca K_055e
saha dyāvāpṛthivyoś ca Mn_3.86[76M]c
saha dharmaṃ caret tena Nar_12.23c
saha dharmaṃ carety uktvā Nar_12.40c
saha patyā kṛtaṃ bhavet Nar_1.13d
sahapiṇḍakriyāyāṃ tu Mn_3.248[238M]a
saha mātuḥ sapiṇḍakam Ang_1.995d
saha yā dīyate 'rthine Yj_1.60b
sa haretaiva tadrikthaṃ Mn_9.141c
saha vāpi vrajed yuktaḥ Mn_7.206[210M]a
saha vā bhojanaṃ duṣṭaṃ Ang_1.219c
saha ṣaṣṭyā śatatrayam Yj_3.84d
saha sadbhir ato rājā Nar_M3.5c
saha sabhyaiḥ sthirair yuktaiḥ K_057a
saha sammantrya mantribhiḥ Mn_7.216[220M]b
saha sarvāḥ samutpannāḥ Mn_7.214[218M]a
sahasā kriyate karma Nar_14.1a
sahasā duṣṭacetasaḥ Mn_3.225[215M]d
sahasā prāpnuyāt sarvāṃs Nar_20.28e
sahasā yat kṛtaṃ karma K_795a
sahasrakarapannetraḥ Yj_3.119c
sahasrakṛtvas tv abhyasya Mn_2.79a
sahasraguṇiteṣv api Par_8.15d
sahasraguṇiteṣvapi Ang_2,4.8d
sahasrapataye svayam Mn_7.117[118M]d
sahasrapatim eva ca Mn_7.115[116M]d
sahasram abhihatya ca Mn_11.206[205M]b
sahasram iti dhāraṇā Mn_8.336d
sahasram iti bhāṣite K_182b
sahasraśatadakṣiṇaiḥ Mn_8.306d
sahasraśaḥ sametānāṃ Mn_12.114c
sahasraśaḥ sametānāṃ Par_8.4c
sahasraśīrṣājāpī tu Yj_3.304a
sahasrasya pramāpaṇe Mn_11.140[139M]b
sahasraṃ kṣatriyo daṇḍyo Mn_8.375c
sahasraṃ tu japed devyāḥ Par_12.65(64)a
sahasraṃ tu pitṝn mātā Mn_2.145c
sahasraṃ tūttamo jñeyaḥ Nar_19.38a
sahasraṃ tv antyajastriyam Mn_8.385d
sahasraṃ tv eva cottamaḥ Mn_8.138d
sahasraṃ damam āpnoti YSS_2.47c
sahasraṃ damam āpnoti YSS_2.54c
sahasraṃ damam āpnoti YSS_2.60a
sahasraṃ dāpayed damaṃ YSS_2.3d
sahasraṃ parisaṃkhyayā Mn_1.72b
sahasraṃ puruṣānṛte Mn_8.98d
sahasraṃ puruṣānṛte Nar_1.189d
sahasraṃ brāhmaṇo daṇḍaṃ Mn_8.383a
sahasraṃ brāhmaṇo daṇḍyo Mn_8.378a
sahasraṃ mahadādiṣu Ang_2,7.7b
sahasraṃ yadi bhaktitaḥ Ang_1.182d
sahasraṃ vāruṇān pāśān Nar_1.186c
sahasraṃ ṣaṭśataṃ caiva K_461a
sahasraṃ hi sahasrāṇām Mn_3.131[121M]a
sahasrākṣaṃ śatadhāram Yj_1.281a
sahasrāṇi śatāni ca Mn_1.70d
sahasrāṇi samāhitaḥ Mn_11.194[193M]b
sahasrātmā mayā yo va Yj_3.126a
sahasrādhipatiḥ puram Mn_7.119[120M]d
sahasrāṃśusamaprabham Mn_1.9b
sahasrairudakumbhakaiḥ Ang_1.87b
sahāyariputaskarāḥ Yj_2.71b
sahāyaṃ caiva vairiṇaḥ Mn_4.133b
sahāsanam abhiprepsur Mn_8.281a
sahāsanam abhiprepsur Nar_1516.26a
sa hi kaṣṭataro ripuḥ Mn_7.186[187M]d
sa hi dharmārtham utpanno Mn_1.98c
sa hi brahmāñjaliḥ smṛtaḥ Mn_2.71d
sa hiraṇyodakaiḥ snātvā Par_5.3c
sahiṣṇurna bhavettasmāt Ang_1.302a
sa hi somaṃ pibed dvijaḥ Yj_1.124b
sahetāsaṃjvaraḥ sadā Mn_4.185d
sahete saṃbhave nṛṇām Mn_2.227b
sahaikatrāvatiṣṭhate Yj_1.273d
sahaikāsanam eva ca Yj_2.284d
sahoḍha iti cocyate Mn_9.173d
sahoḍhagrahaṇāt steyaṃ Nar_14.17a
sahoḍham asahoḍhaṃ vā K_824a
sahoḍhaṃ sopakaraṇaṃ Mn_9.270c
sahoḍhānāṃ pravāsanam K_823b
sahoḍhān sopakaraṇān Nar_19.13c
sahopapativeśmanām Yj_1.164d
saho balam ihocyate Nar_14.1d
sahobhau caratāṃ dharmam Mn_3.30a
sa hy asya praty anantaraḥ Mn_10.81d
sa hy ārdhika iti jñeyo Par_11.24c
sa hy āśramair vijijñāsyaḥ Yj_3.191a
sa hy eṣāṃ vinayaḥ smṛtaḥ Nar_17.6d
saṃkaṭānnaṃ ca nāśnīyān Yj_3.15c
saṃkarāpātrakṛtyāsu Mn_11.125[124M]a
saṃkarīkaraṇaṃ jñeyaṃ Mn_11.68[67M]c
saṃkare jātayas tv etāḥ Mn_10.40a
saṃkare samupasthite Par_11.55d
saṃkalpakaraṇe 'pi vā Ang_1.948b
saṃkalpamūlaḥ kāmo vai Mn_2.3a
saṃkalpavidhinānvaham Ang_1.877b
saṃkalpastu na tasya vai Ang_1.22b
saṃkalpaṃ prathamaṃ caret Ang_1.775b
saṃkalpaḥ prabhaveddhi vai Ang_1.807d
saṃkalpādi samācaret Ang_1.135b
saṃkalpo nānyathācaret Ang_1.851b
saṃkalpo mukhyataḥ smṛtaḥ Ang_1.684b
saṃkīrṇamavaśādyāti Ang_1.339c
saṃkīrṇayonayo ye tu Mn_10.25a
saṃkīrṇānāṃ ca saṃbhavam Mn_1.116b
saṃkrattimātrāḥ kathitā Ang_1.656a
saṃkramadhvajayaṣṭīnāṃ Mn_9.285a
saṃkramā dvādaśa smṛtāḥ Ang_1.639d
saṃkramā dvādaśa smṛtāḥ Ang_1.645d
saṃkrāntiṣu ca vṛddhike Ang_1.584b
saṃkrāntiṣvakhilāsvevaṃ Ang_1.644a
saṃkrāntīnāṃ ca kṛtsnaśaḥ Ang_1.650d
saṃkrāntau grahaṇe tathā Par_12.25(24)b
saṃkrāntau dakṣiṇāyane Ang_1.648b
saṃkrāmanti hi pāpāni Par_12.80(79)a
saṃkrāmayeta vānyatra K_727c
saṃkṣipyate yaśo loke Mn_7.34c
saṃkṣepeṇa dvisaptatiḥ Mn_7.157[158M]d
saṃkhyayālpīyasīṃ kalām Mn_8.36d
saṃkhyātattvārthadarśibhiḥ Nar_20.16d
saṃkhyāṃ nāma tathātmanaḥ K_125b
saṃgacchate pitṛtvaṃ ca Ang_1.114c
saṃgave tu na tu prātaḥ Ang_1.284a
saṃgṛhṇāti mahītalāt Mn_4.168b
saṃgṛhṇāti mahītale Mn_11.207[206M]b
saṃgṛhṇīta kadācana Par_1.42b
saṃgṛhṇīyādaputrakaḥ Ang_1.1009d
saṃgṛhya sthāpayedyatnād Ang_1.1014a
saṃgrahaḥ kārya eva vai Ang_1.314b
saṃgrahe sāhaseṣu ca K_366b
saṃgraho navadhā smṛtaḥ K_829f
saṃgrāmacaurabhedī ca K_947c
saṃgrāmayajñe vidhivac ca dṛṣṭam Par_3.38d
saṃgrāmād āhṛtaṃ yat tu K_878c
saṃgrāme deśaviplave Yj_3.29b
saṃgrāme prahatānāṃ ca Par_9.44a
saṃgrāme vā hato lakṣya- Yj_3.248a
saṃgrāmeṣv anivartitvaṃ Mn_7.88[89M]a
saṃgrāme hanyate paraiḥ Mn_7.94[95M]b
saṃgrāhyaḥ śrāddhakarmasu Ang_1.603d
saṃgrāhyo bhava sarvatra Ang_1.599c
saṃghātaṃ lohitodaṃ ca Yj_3.223a
saṃghātāśaucinastataḥ Ang_1.48d
saṃcintya gurulāghavam Mn_9.299d
saṃcintyaṃ daṇḍakarmaṇi Yj_2.275d
saṃjāte tvaurase punaḥ Ang_1.364d
saṃjīvanamahāpatham Yj_3.223d
saṃjīvanaṃ mahāvīciṃ Mn_4.89a
saṃjīvayati cājasraṃ Mn_1.57c
saṃjñā yā vyāvahārikī Nar_19.67b
saṃjñeyaṃ vyavahārikī K_494b
saṃtatā yā cirantanī K_329b
saṃtatā yā tripauruṣī K_322d
saṃtatis tu paśustrīṇāṃ Yj_2.39a
saṃtatiḥ strīpaśuṣv eva Yj_2.57a
saṃtānasya parikṣaye Mn_9.59d
saṃtānārthaṃ ca mānavaḥ Mn_9.96b
saṃtānārthaṃ na kāmataḥ Nar_12.85b
saṃtārayati tāv ubhau Mn_11.19[18M]d
saṃtārayati pautravat Mn_9.139d
saṃtāryaḥ sarva eva hi Ang_2,5.14d
saṃtiṣṭheran prajāḥ kvacit Nar_18.20d
saṃtuṣṭo bhāryayā bhartā Mn_3.60a
saṃtoṣamūlaṃ hi sukhaṃ Mn_4.12c
saṃtoṣaṃ param āsthāya Mn_4.12a
saṃtoṣī ca bhavet sadā Yj_1.129d
saṃtyaktajīvo mriyate kadācid YSS_1.55Aa
saṃtyaktavyāḥ patitavat Nar_12.15c
saṃtyajya grāmyam āhāraṃ Mn_6.3a
saṃdigdhapraśnanirṇayāt K_869b
saṃdigdham anyatprakṛtād K_188a
saṃdigdham uttaraṃ jñeyaṃ K_180c
saṃdigdhalekhyaśuddhiḥ syāt Yj_2.92a
saṃdigdhaṃ kramavarjitam K_270b
saṃdigdhaṃ yatra sākṣyaṃ syāt K_341c
saṃdigdhānāṃ ca bhāṣaṇam K_946b
saṃdigdhārthaviśuddhyarthaṃ Nar_M1.3c
saṃdigdhārthaṃ svatantro yaḥ Yj_2.16a
saṃdigdhā lakṣaṇacyutāḥ K_269b
saṃdigdhāsaṃbhavāvyaktam K_173c
saṃdigdhe 'rthe pravartate Nar_M1.40b
saṃdigdhe 'rthe 'bhiyuktānāṃ Nar_20.5a
saṃdigdheṣu tu kāryeṣu Nar_1.127a
saṃdigdheṣv abhiyuktānāṃ Nar_20.7a
saṃditānāṃ ca mokṣakaḥ Mn_8.342b
saṃdiṣṭasyāpradātā ca Yj_2.232c
saṃdiṣṭaḥ karma kurvīta Nar_5.10c
saṃdehe vā punar haret Yj_2.107d
saṃdehe samupasthite K_358b
saṃdhinyanirdaśāvatsā- Yj_1.170a
saṃdhir jñeyo dvilakṣaṇaḥ Mn_7.163[164M]d
saṃdhiṃ kṛtvā prayatnataḥ Mn_7.206[210M]b
saṃdhiṃ ca vigrahaṃ caiva Mn_7.160[161M]a
saṃdhiṃ ca vigrahaṃ yānam Yj_1.347a
saṃdhiṃ chittvā tu ye cauryaṃ Mn_9.276a
saṃdhiṃ tu dvividhaṃ vidyād Mn_7.162[163M]a
saṃdhiṃ vigraham eva ca Mn_7.161[162M]b
saṃdhyayor apy ubhābhyāṃ ca YS99v_96c
saṃdhyayor ubhayor api Yj_1.25d
saṃdhyayor ubhayor vā 'pi YS182v_3.70c
saṃdhyayor ubhayoś caiva Mn_3.280[270M]c
saṃdhyayor ubhayoś caiva Mn_4.131c
saṃdhyayor eva cobhayoḥ Mn_4.113b
saṃdhyayor vedavid vipro Mn_2.78c
saṃdhyāgarjitanirghāta- Yj_1.145a
saṃdhyātraye sahasrāṇi Ang_1.201c
saṃdhyādvayor vā saṃdhyābhyāṃ YSS_1.3c
saṃdhyānīhārabhītiṣu Yj_1.150b
saṃdhyāmātraṃ prakurvīta Ang_1.47c
saṃdhyām upāsya śṛṇuyāc Yj_1.330a
saṃdhyāmbustrīdvijanmanaḥ Yj_1.134d
saṃdhyāyoś ca yathā divā Mn_K4.50[51M]d
saṃdhyā sā syājjale kriyā Ang_1.49b
saṃdhyāsnānaṃ japo homo Par_1.39a
saṃdhyāhīnā vratabhraṣṭāḥ YS182v_4.56a
saṃdhyāhīno hi bhrūṇahā YS182v_4.52b
saṃdhyāhīno hi yo vipraḥ YS182v_4.51c
saṃdhyāṃ copāsya śṛṇuyād Mn_7.223[227M]a
saṃdhyāṃ prāk prātar evaṃ hi Yj_1.25a
saṃdhyāṃśaś ca tathāvidhaḥ Mn_1.69d
saṃdhyopāsanam eva ca Mn_2.69d
saṃdhyopāsanam eva ca YS182v_4.51b
saṃdhyopāsanavarjitaṃ YSS_2.7b
saṃdhyopāsanavarjitaḥ Par_3.6b
saṃdhyopāsanavarjitāḥ Par_12.32(31)b
saṃdhyopāstyagnikāryayoḥ Par_8.3b
saṃnidhātṝṃś ca moṣasya Mn_9.278c
saṃnidhāv eṣa vai kalpaḥ Mn_5.74[73M]a
saṃnidhau nopagacchati Par_4.15b
saṃnidhau prekṣate dhanī Mn_8.147b
saṃnidhau prekṣate dhanī Nar_1.70b
saṃnipāto yathāmbhasām Nar_18.42b
saṃniyantum asevayā Mn_2.96b
saṃniyamya tu tāny eva Mn_2.93c
saṃnirudhyendriyagrāmaṃ Yj_3.61a
saṃnirudhyendriyagrāmaṃ Yj_3.200a
saṃniveśas tathaiva ca K_127b
saṃniveśyātmamātrāsu Mn_1.16c
saṃnīyāplāvya vāriṇā Mn_3.244[234M]b
saṃnyased anṛṇo dvijaḥ Mn_6.94d
saṃnyastaṃ brāhmaṇaṃ dṛṣṭvā Par_3.32a
saṃnyaste patite tāte Ang_1.108a
saṃnyasya sarvakarmāṇi Mn_6.95a
saṃnyāsena dvijottamāḥ Mn_5.108[107M]d
saṃnyāsenāpahatyainaḥ Mn_6.96c
saṃnyāso vai dvijanmanām Yj_3.32d
saṃpadyate cen maraṇaṃ YS99v_45c
saṃpadyantāṃ svadhāśceti Ang_1.891c
saṃpannam ity abhyudaye Mn_3.254[244M]c
saṃpannā caiva śīlataḥ Mn_9.82b
saṃpannānāṃ svakarmasu Mn_9.115b
saṃparistīrya vidhinā Ang_1.808c
saṃparkaṃ kurute dvijaḥ Par_3.25b
saṃparkaṃ na ca kurvanti Par_3.18c
saṃparkaṃ varjayed budhaḥ Par_3.26d
saṃparkāc ca nivṛttasya Par_3.19c
saṃparkāj jāyate doṣo Par_3.26a
saṃparkād duṣyate vipro Par_3.19a
saṃpaśyataḥ sabhṛtyasya Mn_7.143[144M]c
saṃpaśyaṃs trividhaṃ phalam Mn_7.206[210M]d
saṃpādayanti yatnena Ang_1.535a
saṃpāditā bhaviṣyanti Ang_1.319a
saṃpūjyante janair dvijāḥ Par_8.24d
saṃpūjya munayo 'bruvan Yj_1.1b
saṃpūjyā gurupatnīvat Mn_2.131c
saṃpūrṇaṃ tasya tat phalam Par_6.64b
saṃpraṇītaḥ śmaśāneṣu Par_8.22a
saṃpradhāryābravīd dhātā Mn_10.73c
saṃpralobhakriyā ca yā K_337b
saṃprāptamapi tacchrāddham Ang_1.39a
saṃprāptavyavahārāṇāṃ K_844a
saṃprāptāya tv atithaye Mn_3.99[89M]a
saṃprāpte cāvagāhanāt Ang_1.920b
saṃprāpte tv aṣṭame varṣe Nar_11.22c
saṃprāpto 'py anyagotrataḥ Mn_9.141d
saṃprāpto vaiśvadevānte Par_1.40c
saṃprāpnuvanti duḥkhāni Mn_12.74c
saṃprītyā bhujyamānāni Mn_8.146a
saṃpreṣyamānair gandhaiś ca Nar_12.66c
saṃproktastu ṛce tveti Ang_1.889c
saṃbandhāgamahetubhiḥ Yj_2.92d
saṃbandhāgamahetubhiḥ Nar_1.124d
saṃbandhāgamahetubhiḥ Nar_1.124*1d
saṃbandhān ācaret saha Mn_4.244[245M]b
saṃbandhino hy apāṃ loke Mn_4.183c
saṃbabhūva tadādi vai Ang_1.533d
saṃbādhaṃ kāruśilpinām Yj_2.249b
saṃbudhyoccārya tatparam Ang_1.790b
saṃbhakṣitaṃ yad durbhikṣe Nar_5.29c
saṃbhavaty anupūrvaśaḥ Mn_1.27d
saṃbhavaty avyayād vyayam Mn_1.19d
saṃbhavanti guṇāḥ sapta Nar_M1.26c
saṃbhavantu na cānyeṣu Ang_1.585c
saṃbhavaś ca yathā tasya Mn_7.1c
saṃbhavaś cāsya sarvasya Mn_2.25c
saṃbhavaḥ sarvadehinām Mn_9.33d
saṃbhavān ekaviṃśatim Mn_5.35d
saṃbhavāṃś ca viyonīṣu Mn_12.77a
saṃbhave tu prayuñjāno K_217c
saṃbhave sākṣiṇāṃ caiva Nar_M2.29c
saṃbhave sākṣiṇāṃ prājño K_217a
saṃbhāntyatha mṛtāhasya Ang_1.75a
saṃbhārān śodhayet sarvān Par_10.37c
saṃbhāvayati cānnena Mn_2.142c
saṃbhāṣaṇasahāsane Mn_11.184[183M]b
saṃbhāṣanaṃ saha strībhiḥ Mn_8.360c
saṃbhāṣaś ca parastriyā Nar_18.35d
saṃbhāṣāt saha bhojanāt Par_12.79(78)d
saṃbhāṣāṃ tābhir ācaran Mn_8.363b
saṃbhāṣāṃ yojayan rahaḥ Mn_8.354b
saṃbhāṣī priyadarśanaḥ K_002d
saṃbhāṣeta raho 'rthinā K_070b
saṃbhūtiṃ tasya tāṃ vidyād Mn_2.147c
saṃbhūto rasa uttamaḥ Yj_3.121b
saṃbhūtau tasya dehataḥ Mn_9.133d
saṃbhūya karaṇāni ca Yj_3.148d
saṃbhūya kurvatām arghaṃ Yj_2.249a
saṃbhūya ca samutthānaṃ Mn_8.4c
saṃbhūya vaṇijāṃ paṇyam Yj_2.250a
saṃbhūya svāni karmāṇi Mn_8.211a
saṃbhūyotthānam eva ca Nar_M1.16b
saṃbhoktā yasya yo bhavet K_673b
saṃbhogo dṛśyate yatra Mn_8.200a
saṃbhojāni sābhihitā Mn_3.141[131M]a
saṃbhojyātithibhṛtyāṃś ca Yj_1.105c
saṃbhrame cāgnikārite Mn_4.118b
saṃmārjanopāñjanena Mn_5.124[122M]a
saṃ mā siṃcantv anena tu Yj_3.282b
saṃmiśraya kārayet sīmām K_742c
saṃyataṃ cānyaveśmani K_309d
saṃyatāṃ vāsayed gṛhe Mn_8.365d
saṃyatendriyatā vidyā Yj_3.66c
saṃyatopaskarā dakṣā Yj_1.83a
saṃyame yatnam ātiṣṭhed Mn_2.88c
saṃyamya ca manas tathā Mn_2.100b
saṃyuktasya striyā saha Nar_12.60b
saṃyuktasyāpi daivena Mn_7.208Ma
saṃyuktaṃ brāhmaṇaiḥ kṣatraṃ Nar_18.32c
saṃyuktādhamayonijā Mn_9.23b
saṃyuktāṃś ca viyuktāṃś ca Mn_7.214[218M]c
saṃyujya vidhivatpunaḥ Ang_1.977d
saṃyujya vidhivatpunaḥ Ang_1.996b
saṃyujyeta yathāvidhi Mn_9.22b
saṃyogaṃ ca tathāpriyaiḥ Mn_6.62b
saṃyogaṃ patitair gataḥ Mn_3.157[147M]d
saṃyogaṃ patitair gatvā Mn_12.60a
saṃyogād bhajyate dhvajaḥ Nar_12.17b
saṃyoge kecid icchanti Yj_1.350c
saṃyoge viprayoge ca Mn_9.1c
saṃyojya vāyunā somaṃ Yj_3.122a
saṃrakṣaṇārthaṃ jantūnāṃ Mn_6.68a
saṃrakṣet samayaṃ rājā Nar_10.2c
saṃrakṣet sarvataś cainaṃ Mn_7.135[136M]c
saṃrakṣyamāṇo rājñā yaṃ] Mn_7.136[137M]a
saṃrabdhāḥ puruṣaṃ narāḥ K_798b
saṃrambhān matipūrvakam Mn_4.166b
saṃrambhe rāgahetuke Nar_12.89b
saṃvatsaranirodhataḥ Mn_8.375b
saṃvatsaraparā sthitiḥ Nar_12.100d
saṃvatsarasyaikam api Mn_5.21a
saṃvatsaraṃ jaḍonmatta- K_156c
saṃvatsaraṃ tu gavyena Mn_3.271[261M]a
saṃvatsaraṃ pratīkṣeta Mn_9.77a
saṃvatsaraṃ prayatnena Ang_1.197a
saṃvatsaraṃ yavāhāras Mn_11.198[197M]c
saṃvatsarābhiśastasya Mn_8.373a
saṃvatsareṇa patati Mn_11.180[179M]a
saṃvatsareṇa yat pāpaṃ Par_2.8c
saṃvatsareṇārdhakhilaṃ Nar_11.23a
saṃvatsare vyatīte tu Mn_5.76[75M]c
saṃvaseyuś ca sarvaśaḥ Yj_3.295d
saṃvādya rūpasaṃkhyādīn Mn_8.31c
saṃvāsaṃ caiva durjanaiḥ Mn_12.79b
saṃvidaś ca vyatikramaḥ Mn_8.5b
saṃvidaṃ laṅghayec ca yaḥ Yj_2.187b
saṃvibhāgaś ca bhūtebhyaḥ Mn_4.32c
saṃviśantīṣu saṃviśet Par_8.34b
saṃviśet taṃ yathākālam Mn_7.255[229M]c
saṃviśet tūryaghoṣeṇa Yj_1.331a
saṃviśed ārtave striyam Mn_3.48d
saṃvītāṅgaḥ samāhitaḥ Mn_8.23b
saṃvītāṅgo 'vaguṇṭhitaḥ Mn_K4.49[50M]d
saṃvṛtāsyaḥ suniścalaḥ Yj_3.199d
saṃśayasthāś ca na kvacit K_114d
saṃśayasya viśeṣataḥ Ang_1.295d
saṃśayān māṃ vimocaya Yj_2.101d
saṃśaye teṣu nirdiśet K_433f
saṃśaye na tu bhoktavyaṃ Ang_2,2.3a
saṃśodhya trividhaṃ mārgaṃ Mn_7.185[186M]a
saṃśrayaty eva tacchīlaṃ Mn_10.60c
saṃśrayeran prayatnataḥ Mn_2.24b
saṃsaktasaktadoṣe tu K_740a
saṃsaktasaktasaṃsaktāḥ K_738c
saṃsaktās tv atha sāmantās K_738a
saṃsadi prativādinā K_382b
saṃsarān pratipadyate Mn_12.39b
saṃsargam icchanti phalaṃ tathā syāt YSS_1.57c
saṃsargaś cāpi taiḥ saha Mn_11.54[53M]d
saṃsargaṃ yāti mānavaḥ Mn_11.181[180M]b
saṃsargī pañcamo jñeyas YS182v_4.23a
saṃsādhayet kriyā yā tu K_222c
saṃsāragamanaṃ caiva Mn_1.117a
saṃsārayati cakravat Mn_12.124d
saṃsāraṃ pratipadyate Mn_6.74d
saṃsāraṃ pratipadyate Yj_3.140d
saṃsāraḥ sārvabhautikaḥ Mn_12.51d
saṃsārān pratipadyante Mn_12.54c
saṃsidhyati ca mārgataḥ YSS_2.76d
saṃsīdaty animittataḥ Yj_1.274d
saṃsīdan snātakaḥ kṣudhā Mn_4.33b
saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ K_932a
saṃsṛṣṭās tena vā ye syur Mn_9.216c
saṃsṛṣṭā hi bhavanti ca YS182v_5.14b
saṃsṛṣṭinas tu saṃsṛṣṭī Yj_2.138a
saṃsṛṣṭināṃ tu yo bhāgas Nar_13.23a
saṃsṛṣṭo nānyamātṛjaḥ Yj_2.139d
saṃsṛṣṭo vā durātmabhiḥ Nar_14.24d
saṃskartā copahartā ca Mn_5.51c
saṃskartā labhate na tu K_762d
saṃskāravidhayaḥ kramāt Nar_13.33b
saṃskāravidhim eva ca Mn_1.111b
saṃskārasya viśeṣāc ca Mn_10.3c
saṃskāraṃ kurute tu yaḥ K_762b
saṃskārāt tu bhaved dāsaḥ Par_11.22c
saṃskārāt prītitaḥ striyā K_900b
saṃskārārthaṃ prakīrtitāḥ Nar_12.38b
saṃskārārthaṃ yad arpitam K_604d
saṃskārārthaṃ śarīrasya Mn_2.66c
saṃskāreṇaiva śudhyati Mn_11.146[145M]b
saṃskārair mantrapurvakaiḥ Par_8.19d
saṃskārairmantrapūrvakaiḥ Ang_2,4.10d
saṃskāro 'tha dvilakṣaṇaḥ Nar_12.2d
saṃskāro vaidikaḥ smṛtaḥ Mn_2.67b
saṃskāryāṇi suto na cet Ang_1.437b
saṃskuryāttadvyatikrame Ang_1.41d
saṃskuryāttasya kevalam Ang_1.1066d
saṃskuryādyadi kāmataḥ Ang_1.123b
saṃskṛtaścādhyāpitaśca Ang_1.1049c
saṃskṛtasyaiva karmabhiḥ Ang_1.161b
saṃskṛtaṃ yena yat paṇyaṃ K_354a
saṃskṛtātmā dvijaḥ śanaiḥ Mn_2.164b
saṃskṛto yadi tadvṛtaḥ Ang_1.310d
saṃstīryaiva tataḥ punaḥ Ang_1.852d
saṃsthāne bahusaṃsthite Mn_8.371d
saṃsthāpyā ātmano vaśe Mn_9.2d
saṃsthitasyānapatyasya Mn_9.190a
saṃsthitaṃ ca na laṅghayet Mn_5.151[149M]d
saṃsparśe tu tadardhikaḥ Yj_2.215d
saṃsparśe homavismṛtau Ang_1.947d
saṃspṛśanti tu ye viprā Par_4.5a
saṃspṛśet tu yadā kaścit YS182v_3.8c
saṃspṛśed antyajo yadi YS99v_11b
saṃspṛṣṭas tair upaspṛśet Yj_3.30b
saṃspṛṣṭaṃ cāpy udakyayā Mn_4.208[209M]b
saṃspṛṣṭaṃ naiva śuddhyeta Mn_5.123c
saṃspṛṣṭās tu tadā kaiścit YS78v_18c
saṃspṛṣṭe raśmibhis teṣām YS99v_66c
saṃsrāvya pāyayet tasmāj Yj_2.112c
saṃhatasya ca mitreṇa Mn_7.165[166M]c
saṃhatān yodhayed alpān Mn_7.191[192M]a
saṃhatya hastāv adhyeyaṃ Mn_2.71c
saṃhareta sa pūrvajaḥ Mn_9.123b
saṃharetāṃ yathoditam Mn_9.113b
saṃhātaṃ ca sakākolaṃ Mn_4.89c
saṃhitājapa eva vā Mn_11.200[199M]b
saṃhitāpaṭhanaṃ sakṛt Ang_1.156b
sā ṛgvā vaiṣṇavī śivā Ang_1.10b
sā kalā pīyate hi taiḥ Ang_1.1102b
sākalyenātiricyate Mn_12.25b
sākṣādannasya muktirna Ang_1.49a
sākṣād dharmasya lakṣaṇam Mn_2.12d
sākṣānnārāyaṇātmakaḥ Ang_1.159b
sākṣikadūṣaṇe kāryaṃ Nar_M2.39a
sākṣiṇaś ca ta eva hi Yj_2.202b
sākṣiṇaś ca svahastena Yj_2.87a
sākṣiṇaś ceti kīrtitam Yj_2.22b
sākṣiṇaḥ pūrvavādinaḥ Yj_2.17b
sākṣiṇaḥ pūrvavādinaḥ YS182v_5.25d
sākṣiṇaḥ pratibhūḥ kulam Mn_8.169b
sākṣiṇaḥ śrāvayed vādi- Yj_2.73a
sākṣiṇaḥ santi mety uktvā Mn_8.57a
sākṣiṇaḥ samudāhṛtāḥ K_355d
sākṣiṇaḥ samudāhṛtāḥ K_356b
sākṣiṇaḥ saṃniroddhavyā K_402c
sākṣiṇaḥ sādhanaṃ proktaṃ K_228c
sākṣiṇaḥ sthirakarmasu K_365b
sākṣiṇām api yaḥ sākṣyam K_375a
sākṣiṇām upajāpaś ca K_248c
sākṣiṇāṃ caiva ye smṛtāḥ K_378b
sākṣiṇāṃ tripaṇo damaḥ Yj_2.239b
sākṣiṇāṃ purato nūnaṃ Ang_1.388a
sākṣiṇāṃ likhitānāṃ tu K_359a
sākṣiṇo divyam eva vā K_229d
sākṣiṇo nṛpatiḥ svayam K_340b
sākṣiṇo yas tu nirdiśya K_207a
sākṣito vahnisākṣitaḥ Ang_1.250b
sākṣitvaṃ tad vinihnute Nar_1.179b
sākṣitvaṃ na tato 'nyathā K_390d
sākṣitvaṃ prātibhāvyaṃ ca Nar_13.39a
sākṣidūṣaṇasādhane K_381b
sākṣidoṣād bhaved duṣṭaṃ K_273a
sākṣidoṣāḥ pravaktavyāḥ K_382a
sākṣidvaidhe narādhipaḥ Mn_8.73b
sākṣidharmanirākṛtāḥ K_384d
sākṣidharme viśeṣeṇa Nar_1.206c
sākṣipratyaya eva syāt Mn_8.253c
sākṣipratyayasiddhāni Mn_8.178c
sākṣipraśnavidhānaṃ ca Mn_1.115a
sākṣibhir bhāvayet sadā K_348d
sākṣibhir bhāvitenaiva K_540c
sākṣibhir bhāṣitaṃ vākyaṃ K_340c
sākṣibhir likhitena vā K_172b
sākṣibhir likhitenārthe K_240c
sākṣibhir vādinā bhavet K_408b
sākṣibhis tāvad evāsau K_473c
sākṣibhiḥ patranirṇayaḥ K_283b
sākṣibhiḥ pratipādayet K_162b
sākṣibhiḥ sakalaṃ bhavet K_397b
sākṣibhyo likhitaṃ guru K_315b
sākṣibhyo likhitaṃ śreyo Nar_1.125c
sākṣibhyo vyaktidarśanam Nar_1.127d
sākṣimac ca bhaved yad vā Yj_2.94c
sākṣimat karaṇaṃ tatra Nar_1.83c
sākṣimatsākṣibhir haret K_289d
sākṣimat sākṣibhir haret Nar_1.125b
sākṣimān itaras tathā Nar_2.03b
sākṣilekhakakartāraḥ K_276a
sākṣilekhakakārakāḥ K_280b
sākṣilekhakakārakaiḥ K_274d
sākṣivat puṇyapāpebhyo Yj_2.104c
sākṣivākyāt prakīrtitaḥ K_495d
sākṣivipratipattau tu Nar_1.209a
sākṣiṣūbhayataḥ satsu Yj_2.17a
sākṣiṣūbhayataḥ satsu YS182v_5.25c
sākṣiṣv ekārthaniścaye Nar_1.142b
sākṣisabhyāvasannānāṃ Nar_M2.40a
sākṣī cet sākṣya āgate K_400b
sākṣī cet sākṣyam āgataḥ Nar_1.211b
sākṣī tatra na daṇḍyaḥ syād K_398c
sākṣī dṛṣṭaśrutād anyad Mn_8.75a
sākṣī pañcavidhaḥ smṛtaḥ Nar_1.130d
sākṣī mārgadvayānvitaḥ K_369b
sākṣī mārgadvayānvitaḥ K_733d
sākṣī sākṣyasamuddeśe Nar_1.186a
sākṣī sākṣyaṃ na ced brūyāt K_405a
sā kṣetraṃ prabhaveddhruvam Ang_1.217b
sākṣepaṃ niṣṭhuraṃ jñeyam Nar_1516.3a
sākṣyabhāve tu catvāro Mn_8.258a
sākṣyabhāve praṇidhibhir Mn_8.182a
sākṣyam eko 'pi vācyate K_353b
sākṣyaṃ tad asad ucyate Nar_1.212d
sākṣyaṃ teṣu na yojayet K_362d
sākṣyaṃ nānyatra sākṣibhiḥ K_387b
sākṣyaṃ pṛcched ṛtaṃ dvijān Mn_8.87b
sākṣyaṃ pṛcched ṛtaṃ dvijān K_344b
sākṣyaṃ vitatham ucyate Mn_8.118d
sākṣyaṃ vyāvartate punaḥ Nar_1.210d
sākṣyācāreṇa sākṣiṇaḥ K_266d
sākṣyācāreṇa sākṣiṇaḥ Nar_M1.61d
sākṣy uddiṣṭo yadi preyād Nar_1.148a
sākṣye 'nṛtaṃ vadan pāśair Mn_8.82a
sākṣyeṣu vadatāṃ mṛṣā Mn_8.71b
sā gaṅgeti ca phaṇyate Ang_1.942b
sāgamānāgamā tathā K_317b
sāgamā bhuktir iṣyate K_321b
sāgamena tu bhuktena K_319a
sāgare yānti saṃsthitim Mn_6.90b
sāgnitretā garīyasī Mn_2.231d
sāgniḥ sopāsano vrajet Yj_3.45d
sā grāhyā na tu pūrṇāpi K_219c
sā ca vāci pratiṣṭhitā Nar_18.19b
sā ca svā ca viśaḥ smṛte Mn_3.13b
sā cātrā ' 'vāhanaṃ matam Ang_1.684d
sācāraḥ sāgnihotrī ca Ang_1.736c
sā cet punaḥ praduṣyet tu Mn_11.177[176M]a
sā ced akṣatayoniḥ syād Mn_9.176a
sā ced alpā tu sāgamā K_317d
sā cedbhartṛdvayaṃ tyaktvā Ang_1.203c
sā caiva vyabhicāriṇī YS182v_3.17b
sājyenotsāditasya ca Yj_1.277d
sā tatrādhigamaṃ prati Mn_8.157d
sā tu naṣṭā pare loke Par_10.31a
sā tu naṣṭā vinirdiṣṭā Par_10.30a
sā tṛtīyā prakīrtitā Nar_12.51d
sā tena saha piṇḍanam Ang_1.976d
sā teṣāṃ pāvanāya syāt Mn_11.85[84M]c
sāttvikaṃ guṇalakṣaṇam Mn_12.31d
sāttvikaṃ dhārmikaṃ tathā Mn_3.263[253M]d
sāttviko devayonitām Yj_3.137d
sā trīn māsān parityājyā Mn_9.78c
sā daṇḍyā kṛṣṇalāni ṣaṭ Mn_9.84d
sādayan vijitendriyaḥ Yj_1.50b
sā dvitīyā prakīrtitā Nar_12.47d
sā dvitīyā prakīrtitā Nar_12.50d
sādhakāya bhavenna tu Ang_1.847d
sādhanaṃ tu kriyocyate K_216b
sādhayantīha tatpadam Mn_6.75d
sādhayet kāryam ātmanaḥ Mn_7.173[174M]d
sādhayet tat punaḥ sādhyaṃ K_438a
sādhayed ṛṇikaṃ dhanī K_585b
sādhayed deham ātmanaḥ Mn_2.248d
sādhayed yaś ca niṣpatet Yj_2.16b
sādhāraṇasyāpalāpī Yj_2.236c
sādhāraṇaṃ tu yat krītaṃ K_697a
sādhāraṇaṃ syāt trividhaṃ Nar_1.46c
sādhāraṇaḥ syād gāndharvas Nar_12.44c
sādhitaṃ yo vibhāvayet K_515b
sādhitād daśakaṃ śatam Yj_2.42b
sādhubhir jñātibhiḥ svakaiḥ K_616b
sādhubhyaḥ saṃprayacchati Mn_11.19[18M]b
sādhuṣu vyapadeśaś ca Mn_7.168[169M]c
sādhūnāṃ divyam arhati K_430b
sādhūnāṃ saṃgraheṇa ca Mn_8.311b
sādhūn sammānayed rājā Yj_1.338c
sādhūn samyak prapūjayet Ang_1.376b
sādhyate tad dhi netarat K_191d
sādhyapramāṇahīnaś ca K_138c
sādhyapramāṇaṃ dravyaṃ ca K_125a
sādhyamāno nṛpaṃ gacchan Yj_2.40c
sādhyamūlas tu yo vādo K_025c
sādhyavādasya mūlaṃ syād K_030a
sādhyasya satyavacanaṃ K_168a
sādhyahīnaṃ ca duṣyati K_270d
sādhyaṃ satkāraṇānvitam K_141b
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ Mn_1.22c
sādhyānāṃ pitaraḥ smṛtāḥ Mn_3.195[185M]b
sādhyārthasya ca saṃnidhau K_388b
sādhyārthāc cāpi hīyate K_278d
sādhyārthāc cāpi hīyate K_380d
sādhyārthāṃśe 'pi gadite K_397a
sādhye kuryād yathāśrutam Yj_2.196d
sādhvācāraḥ susaṃvṛtaḥ Mn_2.193b
sādhvācārā na tāvat syād Par_7.17c
sādhvī varṇottamā ca yā Nar_12.73d
sādhvī śudhyati nānyathā Ang_1.224d
sādhv etad iti manyate Nar_M3.16b
sā nārī narakaṃ vrajet Par_4.17d
sā nityaśuddhā tadyogād Ang_1.908c
sānugebhyo baliṃ haret Mn_3.87[77M]d
sānujñāpyādhivettavyā Mn_9.82c
sāntānikaṃ yakṣyamāṇam Mn_11.1a
sāntyā vai svairiṇī smṛtā Nar_12.52d
sāntvena praśamayyādau Mn_8.391c
sāntvenādau vibhāvitaḥ K_585d
sāntvenaiva pradāpayet K_477b
sāntvenaiva pradāpayet K_587b
sānnidhyaṃ mṛtikāle tu Ang_1.479a
sānvayas tv apahāro yaḥ K_796a
sānvayasya na cāsti saḥ Nar_1.99b
sānvayaḥ ṣaṭśataṃ damam Mn_8.198b
sānvaye 'rdhaśataṃ damaḥ Mn_8.331d
sāpatnī jananī dūra- Ang_1.390c
sāpatnīmātureva ca Ang_1.1029d
sāpatnīmātṛtanayā Ang_1.408c
sāpatyā cānyam āśrayet Nar_1.18b
sāpadeśaṃ tu tad vidyād K_201c
sāpadeśaṃ haran kālam Nar_M1.52a
sāpiṇḍyamanuyāne tu Ang_1.976a
sāpiṇḍyasya nirūpaṇam Ang_1.676b
sāpiṇḍyaṃ dvādaśe 'hani Ang_1.995b
sāpi dāsītvam āpnuyāt K_725b
sā putraṃ puṣkarasrajam Ang_1.872d
sā praśastā dvijātīnāṃ Mn_3.5c
sā prasūtiḥ praśasyate Mn_9.34d
sā prītyai paramā smṛtā Ang_1.908b
sā brūte yaṃ sa dharmaḥ syād Yj_1.9c
sā bhartṛlokam āpnoti Mn_5.165[163M]c
sā bhartṛlokān āpnoti Mn_9.29c
sā bhṛtiḥ parikīrtitā K_644d
sā bhogamātrayogyāpi Ang_1.218c
sāmagāyam avicyutam Yj_3.112b
sāmadaṇḍau praśaṃsanti Mn_7.109[110M]c
sāmadhvanāv ṛgyajuṣī Mn_4.123a
sāmantakulikādīnām Yj_2.233a
sāmantapratyayo jñeyaḥ Mn_8.262c
sāmantabhāve 'sāmantaiḥ K_735a
sāmantasya śado deyo Nar_11.34c
sāmantānām abhāve tu Mn_8.259a
sāmantā nirṇayaṃ prati K_741b
sāmantān mārgapālāṃś ca Nar_19.24c
sāmantā vā samagrāmāś Yj_2.152a
sāmantāś cen mṛṣā brūyuḥ Mn_8.263a
sāmantāś caiva coditāḥ Nar_19.22b
sāmantās tadviniścaye Nar_11.7b
sāmantāṃś caiva coditān Mn_9.272b
sāmantāḥ sādhanaṃ pūrvam K_746a
sāmantāḥ sthavirādayaḥ Yj_2.150b
sāmantāḥ svāminaṃ viduḥ K_891b
sāmantebhyo viniścayaḥ Nar_11.2b
sāmanteṣv arthagauravāt K_739b
sāmabāṇārtaniḥsvane Yj_1.148b
sāmabhedādibhir mārgair K_192c
sāmavedavid eva ca Mn_12.112b
sāmavedaḥ smṛtaḥ pitryas Mn_4.124c
sāmādibhir upakramaiḥ Mn_7.107[108M]d
sāmādibhir upakramaiḥ Mn_7.159[160M]b
sāmādibhir upakramaiḥ Yj_1.345d
sāmādīnām upāyānāṃ Mn_7.109[110M]a
sāmādyupāyasādhyatvāc Nar_M1.12a
sāmāni tṛptiṃ kuryāc ca Yj_1.43c
sāmāni vividhāni ca Mn_11.264[263M]b
sāmānyadravyaprasabha- Yj_2.230a
sāmānyam asvatantratvam Nar_5.04a
sāmānyaṃ yad ato 'nyathā K_873d
sāmānyaṃ saṃdhivigraham Mn_7.56b
sāmānyārthasamutthāne Yj_2.120a
sāmudrā viṃśakaṃ śatam Yj_2.38b
sā mṛtā narakaṃ yāti Par_4.14c
sā mṛtā labhate svargaṃ Par_4.31c
sāmnā dānena bhedena Mn_7.198[199M]a
sāmnāṃ vā sarahasyānāṃ Mn_11.262[261M]c
sāmnaiva parisādhayet Mn_8.187d
sāmnaivaikena śudhyati Par_11.18d
sāmyaṃ kaṇṭakatastasya Ang_1.581a
sāmyaṃ tv alpadhane smṛtam K_858d
sāmyaṃ saumyecchasīti kim Mn_11.195[194M]d
sā yathākāmam aśnīyād Nar_1.24c
sāyaM: prātaś ca juhuyāt Mn_2.186c
sāyaṃ caiva tu vaiṣṇavīm YS182v_4.50d
sāyaṃ tv annasya siddhasya Mn_3.121[111M]a
sāyaṃ pratyarpayet tathā Yj_2.164b
sāyaṃ prātar vidhīyate Mn_3.121[111M]d
sāyaṃ saṃgopanārthaṃ ca Par_9.27c
sāyaṃ saṃgopanārthaṃ ca YS99v_52c
sāyaṃ saṃgopanārthaṃ tu Ang_2,10.12c
sāyaṃ snāyāt prage tathā Mn_6.6b
sāyāhne 'nabhilakṣitaḥ Yj_3.59b
sāyāhne pratyupānayet Nar_6.12d
sārabhāṇḍaṃ ca kṛtrimam Yj_2.247b
sārabhūtaṃ padaṃ muktvā K_222a
sārasaṃ rajjuvālaṃ ca Mn_5.12c
sārasaikaśaphān haṃsān Yj_1.172c
sāras tu vyavahārāṇāṃ Nar_M1.6a
sārānubandhāv ālokya Nar_19.45c
sārāparādho cālokya Mn_8.126c
sārāsāraṃ ca bhāṇḍānāṃ Mn_9.331a
sāriṣṭaiḥ kutapaṃ tathā Yj_1.186d
sārundhatīsamācārā K_837c
sārdraś ca sa palāśaś ca YS99v_41c
sārdraśca sapalāśaśca Ang_2,10.2c
sārdhayāmatrayaṃ yāma- Ang_1.287c
sārdhasāhasramajjanaiḥ Ang_1.190b
sārdhaṃ tair eka eva vā Mn_7.151[152M]d
sārdhāḥ svedāyanaiḥ saha Yj_3.103d
sārvakālaṃ gṛhītavyaṃ Ang_2,8.12c
sārvavarṇikam annādyaṃ Mn_3.244[234M]a
sārvavedasadakṣiṇām Yj_3.56b
sāvadhānas tad abhyāsāt Yj_3.112c
sāvadhāno 'vadhāraya YS78v_78d
sāvitrāñ śāntihomāṃś ca Mn_4.150a
sāvitrī nātivartate Mn_2.38b
sāvitrīpatitā vrātyā Mn_2.39c
sāvitrīpatitā vrātyā Yj_1.38c
sāvitrīm apy adhīyīta Mn_2.104c
sāvitrīm aśucau dṛṣṭe Yj_3.279c
sāvitrīmātrasāraistu Ang_2,4.5a
sāvitrīmātrasāro 'pi Mn_2.118a
sāvitrīm ārkadarśanāt Mn_2.101b
sāvitrīṃ ca japen nityaṃ Mn_11.225[224M]a
sāvitrīṃ tu sakṛj japet Par_6.22d
sāvitrīṃ vyāhṛtīṃ vāpi Ang_2,12.3a
sāvitryāś cāpi gāyatryāḥ Par_8.3a
sāvitryās tu paraṃ nāsti Mn_2.83c
sā vidyamānā bhāryaiva Ang_1.401c
sā vṛttiḥ sadvigarhitāḥ Mn_10.84b
sā vai putraistadudbhūtaiś Ang_1.205a
sāśītipaṇasāhasro Yj_1.366a
sā śunī jāyate mṛtvā Par_4.16c
sā satyā sājarāmarā Mn_2.148d
sā sadyaḥ saṃniroddhavyā Mn_9.83c
sā sadyo mauṇḍyam arhati Mn_8.370b
sā syāt pāle 'bhṛte bhṛtiḥ Mn_8.231d
sāhasasteyapāruṣya- Yj_2.12a
sāhasasteyapāruṣya- K_152a
sāhasasya naraḥ kartā Mn_8.345c
sāhasaṃ ca bhaved evaṃ K_796c
sāhasaṃ pūrvam āpnoti YSS_2.49c
sāhasaṃ sthāpitaṃ purā K_181b
sāhasākhyaṃ pravartate K_797b
sāhasātyayike caiva K_365c
sāhasī dṛṣṭadoṣaś ca Yj_2.71c
sāhasī bhedakārī ca K_672a
sāhasī vṛṣalīpatiḥ YSS_2.18b
sāhasenānṛte sthitāḥ Nar_11.8d
sāhase vartamānaṃ tu Mn_8.346a
sāhaseṣu ca sarveṣu Mn_8.72a
sāhaseṣu ca sarveṣu Nar_1.171a
sāhaseṣu ya evoktas Nar_14.20a
sāhaseṣu vicārayet K_231b
sāhaseṣv abhiśāpe ca Nar_M1.39c
sāhaseṣv abhiśāpe ca Nar_20.4c
sāhasro mānasaḥ smṛtaḥ Mn_2.85d
sāhasro vai bhaved damaḥ Mn_8.383d
sā hi pañcadaśatvataḥ Ang_1.691d
sā hy asya kṛtakṛtyatā Mn_4.17d
sā hy asya kṛtakṛtyatā Mn_10.122d
sāṃnidhye 'pi pituḥ putrair K_550a
sāṃparāyikakalpena Mn_7.185[186M]c
sāṃrājyakṛt sajātyeṣu Mn_8.387c
sāṃvatsarikam āptaiś ca Mn_7.80a
sicyamāna iva drumaḥ Mn_9.255d
sitāsitāḥ karburūpāḥ Yj_3.166c
siddham annam idaṃ punaḥ YSS_2.68d
siddhaṃ naiva tu kārayet K_657b
siddhaṃ vastu gṛhe vasan Ang_2,9.6d
siddhimanto rujāyatām Ang_2,2.5d
siddhim ekasya saṃpaśyan Mn_6.42c
siddhir atrobhayasyāsya Nar_1.119c
siddhir uktāṣṭamād varṣāt Nar_1.150a
siddhir gūḍhasya sākṣiṇaḥ Nar_1.151b
siddhir deśasthites tayoḥ K_249d
siddhir deśasthites tayoḥ Nar_1.115d
siddhiś ca paramā yathā Mn_7.1d
siddhiṃ gacchati karhi cit Mn_2.97d
siddhenārthena saṃyojyo K_262a
siddhe yoge tyajan deham Yj_3.203c
siddhyartham asahāyavān Mn_6.42b
siddhyarthaṃ viniyojitaḥ Yj_1.271b
sidhyantyeva na saṃśayaḥ Ang_1.165b
sisṛkṣur vividhāḥ prajāḥ Mn_1.8b
siṃhakarkaṭayormadhye Ang_1.917a
siṃhatuṇḍakarohitāḥ Yj_1.177d
siṃhavac ca parākrame Mn_7.106[107M]b
siṃhavyāghrahato vāpi Nar_11.33a
siṃhā vyāghrā varāhāś ca Mn_12.43c
siṃhe śuni varāhe ca Ang_2,10.15c
sītādravyāpaharaṇe Mn_9.293a
sīdadbhiḥ kupyam icchadbhir Mn_10.113a
sīdanti cāgnihotrāṇi Par_1.31a
sīdanti hi pramāṇāni Nar_1.64c
sīdann icched dhanaṃ kṣudhā Yj_1.130b
sīmante yac ca mūrdhani Yj_1.283b
sīmācaṅkramaṇe kośe K_751a
sīmājñāne nṛṇāṃ vīkṣya Mn_8.249c
sīmātikramaṇe tathā Yj_2.155b
sīmāpatraṃ vidhīyate K_257b
sīmāpatraṃ vidhīyate K_301b
sīmāmadhye tu jātānāṃ K_760a
sīmāyā na ca lakṣaṇam Nar_11.11b
sīmāyām aviṣahyāyāṃ Mn_8.265a
sīmāliṅgāni kārayet Mn_8.249b
sīmāvādavinirṇayaḥ Mn_8.253d
sīmāvinirṇayaṃ kuryuḥ Mn_8.258c
sīmāvivādadharmaś ca Mn_8.6a
sīmāvivāde nirṇīte K_257a
sīmāvivāde nirṇīte K_301a
sīmāsaṃdhiṣu kāryāṇi Mn_8.248[M250c]c
sīmāsaṃdhiṣu lakṣaṇam Mn_8.261b
sīmāsetuvinirṇayaḥ Mn_8.262d
sīmāṃ prati samutpanne Mn_8.245a
sīsasyāgnau viśodhanam Par_7.25d
sīṃāvṛkṣāṃś ca kurvīta Mn_8.246a
sīṃno vivāde kṣetrasya Yj_2.150a
sukarās svalpasaṃśaye Nar_20.4b
sukṛtaṃ duḥkṛtaṃ loken(a) Nar_20.22c
sukṛtaṃ yat tvayā kiṃcij Yj_2.75a
sukṛtī pitṛtārakaḥ Ang_1.492b
sukṛtaiḥ śāpithāḥ svaiḥ Mn_8.256c
sukṣetre ca supātre ca hy Par_1.47c
sukṣetre vāpayed bījaṃ Par_1.47a
sukhaduḥkhasamanvitāḥ Mn_1.49d
sukhaduḥkhādibhiḥ prajāḥ Mn_1.26d
sukham akṣayyam annadaḥ Mn_4.229[230M]b
sukham atyantam aśnute Mn_5.46d
sukhasaṃyogam akṣayam Mn_6.64d
sukhasya nityaṃ dāteha Mn_5.153[151M]c
sukhaṃ ca pratibudhyate Mn_2.163b
sukhaṃ carati loke 'sminn Mn_2.163c
sukhaṃ cehecchatātyantaṃ Mn_3.79[69M]c
sukhaṃ duḥkhaṃ ca janmasu Mn_12.13d
sukhaṃ svapiti nirvṛtaḥ Mn_1.54d
sukhaṃ hy avamataḥ śete Mn_2.163a
sukhākaraḥ śubhakaro Ang_1.597c
sukhānāṃ śevadhir bhavet K_836d
sukhābhyudayikaṃ caiva Mn_12.88a
sukhārthī vicared iha Mn_6.49d
sukhārthī saṃyato bhavet Mn_4.12b
sukhāsīnaṃ mahātejā Par_1.8c
sukhena yadi jīryate Nar_20.39b
sugurv apy apahanty eno Mn_11.256[255M]c
sutatvādyanubandhakam Ang_1.128b
sutabhrātṛpitṛvyāṇāṃ Ang_1.1035a
sutavinyastapatnīkas Yj_3.45a
sutaścejjātamātrakaḥ Ang_1.403d
sutasānnidhyameva ca Ang_1.485b
sutasya sutadārāṇāṃ K_471a
sutasvīkaraṇe yā ''rāt Ang_1.390a
sutaṃ bandhuṣu vānyeṣu Ang_1.337a
sutaṃ sūte tathāvidham Mn_9.9b
sutānāṃ caiva vikrayaḥ Yj_3.236d
sutāś caiṣāṃ prabhartavyā Yj_2.141c
sutāṃ kurvīta putrikām Mn_9.127b
sute gauṇasutāḥ pare Ang_1.431d
sute sati sa eva syāt Ang_1.437c
sudāḥ paijavanaś caiva Mn_7.41c
sudīrgheṇāpi kālena Nar_1.149a
sudīrgheṇāpi kālena Nar_1.153c
sudhanvācārya eva ca Mn_10.23b
sudhiyaṃ satkulodbhavam Ang_1.771b
sunardaṃ ṣaṇḍhavarjitam Par_2.4b
suniścitabalādhānas tv Nar_M2.1a
sundaraḥ parvatāśrayaḥ Ang_1.523b
suparīkṣitam annādyam Mn_7.217[221M]c
suparṇakinnarāṇāṃ ca Mn_3.196[186M]c
supātre nikṣiped dhanam Par_1.47b
supīnaṃ śṛṅgasaṃbhavam K_446b
supuṣpābharaṇāmbaraiḥ K_054b
suptapramattamattebhyaḥ Nar_14.16c
suptamattopagamanāt Nar_12.43c
suptān pramattāṃś ca narā Nar_19.4c
suptāṃ mattāṃ pramattāṃ vā Mn_3.34a
suptvā kṣutvā ca bhuktvā ca Mn_5.145[143M]a
suptvā bhuktvā ruditvā vā Ang_1.259a
suprakāśeṣu setuṣu Mn_8.245d
subaddhajatrujānvasthiḥ Nar_12.9a
subaddhāṃsaśirodharaḥ Nar_12.9b
subījaṃ caiva sukṣetre Mn_10.69a
subrahmaṇyāsv api smṛtam Mn_9.126b
subhagā mahiṣīti ca Ang_1.458b
subhage bhaginīti ca Mn_2.129d
sumaṅgalīnāṃ kathitaṃ Ang_1.710a
sumahākṣayakārakaḥ Ang_1.541b
sumahān prabhavedapi Ang_1.291b
sumukhāṃ praviśet sabhām K_054d
sumukho nimir eva ca Mn_7.41d
suyuddham eva tatrāpi Mn_7.176[177M]c
surayā yan na lipyate Par_7.22d
surākāmadyūtakṛtaṃ Yj_2.47a
surācihnaṃ lalāṭake YSS_2.11b
surāṇāmapi caivaṃ hi Ang_1.227c
surāṇām arcanaṃ tathā Par_9.57d
surādhyakṣaś cyutaḥ svargān K_008a
surānyamadyapānena YS78v_11a
surāpavratam ācaran Yj_3.258b
surāpaḥ śyāvadantakaḥ Yj_3.209b
surāpaḥ śyāvadantatām Mn_11.49[48M]b
surāpānasamāni tu Yj_3.229d
surāpānasamāni ṣaṭ Mn_11.56[55M]d
surāpānasya niṣkṛtiḥ Mn_11.98[97M]b
surāpānaṃ tu yoṣitāṃ YSS_1.34b
surāpānaṃ sakṛt kṛtvā Par_12.76(75)c
surāpānāpanuttyarthaṃ Mn_11.92[91M]c
surāpāne dhvajaḥ smṛtaḥ Nar_19.51b
surāpāne surādhvajaḥ Mn_9.237b
surāpīnāṃ ca yoṣitām Mn_5.90[89M]d
surāpī vyādhitā dhūrtā Yj_1.73a
surāpo gurutalpagaḥ Ang_2,7.8b
surāpo nātra saṃśayaḥ Yj_3.207d
surāpo 'nyatamaṃ pītvā Yj_3.253c
surāpo 'pi viśudhyati Mn_11.249[248M]d
surāpo brāhmaṇo vrajet Mn_12.56d
surāpya ātmatyāginyo Yj_3.6c
surāmadyapāne kṛte YSS_1.15a
surāmātreṇa saṃspṛṣṭaṃ Par_7.23a
surāmbughṛtagomūtra- Yj_3.253a
surāyāḥ saṃprapānena YS182v_2.3a
surā vai malam annānāṃ Mn_11.93[92M]a
surāsaṃspṛṣṭam eva ca Mn_11.150[149M]b
surāsaṃspṛṣṭam eva ca Par_12.2b
surāṃ ca trividhām api Yj_1.288b
surāṃ pibati suvyaktaṃ YS78v_65c
surāṃ pītvā dvijo mohād Mn_11.90[89M]a
surūpaṃ vā virūpaṃ vā Mn_9.14c
surūpā vā vayo 'dhikā Ang_1.448b
sulabhāyāvadatkila Ang_1.997b
suvarṇakartur veṇasya Mn_4.215[216M]c
suvarṇacauraḥ kaunakhyaṃ Mn_11.49[48M]a
suvarṇam āṣakaṃ dadyāt YS99v_63c
suvarṇarajatasya ca K_510b
suvarṇarajatādīnām Mn_8.321c
suvarṇarajatādīnām Nar_19.34a
suvarṇaśatam ekaṃ tu K_964a
suvarṇasalilena ca Par_6.73d
suvarṇasteyakṛd vipro Mn_11.99[98M]a
suvarṇasteyajaṃ malam Mn_11.101[100M]b
suvarṇasteyaniṣkṛtim Mn_11.98[97M]d
suvarṇasteyasammitam Yj_3.230d
suvarṇasya kṣayo nāsti Nar_9.11a
suvarṇaṃ daṇḍam arhati Mn_8.361d
suvarṇaṃ pañcagavyaṃ ca Par_10.20c
suvarṇāny api dakṣiṇā Par_4.13d
suvarṇodakam abhyukṣya Par_6.73a
suvāsinīḥ kumārīś ca Mn_3.114[104M]a
suśīlā vastrasaṃyutā Yj_1.204b
susamṛddo 'pi dāpyaḥ syāt K_563c
susahāyena dhīmatā Mn_7.31d
susahāyena dhīmatā Yj_1.355d
susaṃgṛhītarāṣṭre hi Mn_7.113[114M]c
susaṃskṛtopaskarayā Mn_5.150[148M]c
sustha indau sakṛt putraṃ Yj_1.80c
sustho jyotirgaṇān divā Mn_4.142d
suhṛtsv ajihmaḥ snigdheṣu Mn_7.32c
suhṛdbhir bandhubhiś caiṣāṃ K_334a
sūkarī ca punaḥ punaḥ Par_4.16d
sūkarī copajāyate Yj_3.256d
sūktaṃ vābdaivataṃ japet Mn_11.132[131M]d
sūkṣma ātmātmani sthitaḥ Yj_3.64d
sūkṣmatāṃ cānvavekṣeta Mn_6.65a
sūkṣmatvāt sākṣidharmasya Nar_1.210c
sūkṣmam apy artham utsṛjet Mn_8.170d
sūkṣmaṃ sthūlaṃ ca vistarāt Par_1.18b
sūkṣmaṃ sthūlaṃ ca vistarāt Par_1.19b
sūkṣmābhyo mūrtimātrābhyaḥ Mn_1.19c
sūkṣme tu tripalā matā Yj_2.179d
sūkṣmebhyo 'pi prasaṅgebhyaḥ Mn_9.5a
sūkṣmo 'vyaktaḥ sanātanaḥ Mn_1.7b
sūkṣmo hi bhagavān dharmaḥ Nar_M1.35a
sūcakaḥ pūtivaktratām Mn_11.50[49M]b
sūcakaḥ sa udāhṛtaḥ K_034d
sūcakāśucir eva ca Mn_4.71d
sūcīty uktaḥ sa śāstreṣu Nar_1.143c
sūcyā vajreṇa caivaitān Mn_7.191[192M]c
sūcyā vā garuḍena vā Mn_7.187[188M]d
sūtakatrayato yadi Ang_1.53d
sūtakasya nirantaram Ang_1.50b
sūtakaṃ tatsamāpanāt Ang_1.92d
sūtakaṃ tu praśasyate YS182v_3.55d
sūtakaṃ tu bhavet tasya Par_3.25c
sūtakaṃ mātur eva syād Mn_5.62[61M]c
sūtakaṃ mātur eva syād Par_3.24c
sūtakaṃ mātur eva hi Yj_3.18d
sūtakaṃ yadi madhyataḥ Ang_1.27d
sūtakādiṣu sarveṣu Ang_1.169a
sūtakānte punaḥprāpta- Ang_1.50a
sūtakānte śūnyatithi- Ang_1.274a
sūtakānnādyam eva ca Mn_4.112d
sūtake ca tathocyate Mn_5.58d
sūtake tu yadā vipro Ang_2,8.19a
sūtake tu samutpanne YS99v_75a
sūtakena na lipyeta YS182v_4.21a
sūtakena na lipyeta YS182v_4.21c
sūtake 'pi tathā ' 'caret Ang_1.28d
sūtake mṛtake caiva YS182v_4.18a
sūtake mṛtake 'pi vā Par_11.16b
sūtake mṛtake 'pi vā Ang_2,9.1b
sūtake vartamāne 'pi YS182v_3.55a
sūtavaidehakā api Nar_12.106b
sūtaś ca māgadhaś caiva Nar_12.113a
sūtaṃ hatvātikṛcchraṃ tu YSS_1.22c
sūtādyāḥ pratilomās tu Nar_12.109a
sūtānām aśvasārathyam Mn_10.47a
sūtikāgantukādayaḥ Yj_2.163b
sūtikā cābhisāriṇī Nar_11.29d
sūtikāṃ spṛśataś caiva Par_7.10a
sūtiprajananasthāna- Ang_1.386a
sūtiprajananasthānā- Ang_1.385a
sūte dasyur ayogave Mn_10.32d
sūte vaidehakaṃ sutam Nar_12.115b
sūto bhavati jātitaḥ Mn_10.11b
sūto vaidehakaś caiva Mn_10.26a
sūtyāśauce na tanmatam Ang_1.47b
sūtyāśauce mṛtāśauce Ang_1.45a
sūtrakarpāsakiṇvānāṃ Nar_1.93a
sūtrakārasya vedasya Ang_1.842c
sūtrakārpāsakiṇvānāṃ Mn_8.326a
sūtrakārpāsikorṇānāṃ Nar_9.13c
sūtrasyaiva bhavenmantraḥ Ang_1.56a
sūtreṇāveṣṭya hastayoḥ Nar_20.17d
sūnācakradhvajavatāṃ Mn_4.84c
sūnādoṣair na lipyate Mn_3.71[61M]d
sūpasthānaḥ surāspadaḥ Ang_1.523d
sūpaṃ tu pariveṣayet Ang_1.814b
sūribhiḥ parikīrtitaḥ Nar_1.131b
sūrmīṃ jvalantīṃ svāśliṣyen Mn_11.103[102M]c
sūryadṛṣṭirhimaṃ yathā Ang_2,6.11d
sūryamaṇḍalabhedinau Par_3.30b
sūryarāśikramaṇataś Ang_1.638c
sūryavarcāḥ sahasrakaḥ Yj_3.119d
sūryasya cāpy upasthānaṃ Yj_1.22c
sūryaḥ somo mahīputraḥ Yj_1.296a
sūryād vṛṣṭir athauṣadhiḥ Yj_3.71b
sūrye caivācirodite Mn_3.280[270M]d
sūryeṇa hy abhinirmuktaḥ Mn_2.221a
sūryoḍho gṛhamedhinā Mn_3.105[95M]b
sūryodaya upoṣitam Yj_2.97b
sūryo divi virājate Ang_2,12.10d
sūryo nābhyudiyāt kva cit Mn_2.219d
sūryo mānuṣadaivike Mn_1.65b
sṛkkiṇī parileḍhi ca Yj_2.13b
sṛgālayoniṃ cāpnoti Mn_9.30c
sṛjaty amṛtam uttamam Yj_3.123b
sṛjaty ātmānam ātmā ca Yj_3.148c
sṛjaty ekottaraguṇāṃs Yj_3.70c
sṛjed vittavivardhinīm Mn_8.140b
sṛjyamānaḥ punaḥ punaḥ Mn_1.28d
sṛtāḥ praṇihitā api Nar_19.11b
sṛtīś cāsyāntarātmanaḥ Mn_6.63d
sṛṣṭavantaḥ prajāḥ svāḥ svā Mn_1.61c
sṛṣṭaṃ śuddhaikavigraham Ang_1.589b
sṛṣṭaṃ sthāvarajaṅgamam Mn_1.41d
sṛṣṭir eṣā prajāpateḥ Nar_12.102b
sṛṣṭir mṛṣṭir dvijāś cāgryāḥ Mn_3.255[245M]c
sṛṣṭiṃ sasarja caivemāṃ Mn_1.25c
sṛṣṭvā paridade paśūn Mn_9.327b
sekād ullekhanāl lepād Yj_1.188c
sekenollekhanena ca Mn_5.124[122M]b
setihāsāni śaktitaḥ Yj_1.101b
setukedāramaryādā- Nar_11.1a
setubandhapathe bhikṣāṃ Par_12.66(65)c
setubhettā samīpagaḥ Nar_1.156b
setubhedakarīṃ cāpsu Yj_2.278c
setur na pratiṣidhyate Nar_11.14b
setuvalmīkaniṃnāsthi- Yj_2.151c
setus tu dvididho jñeyaḥ Nar_11.15a
setusnānasahasrakam Ang_1.203d
setuṃ dṛṣṭvā viśuddhātmā tv Par_12.71(70)c
setuṃ dṛṣṭvā samudrasya Par_12.71(70)a
setuṃ pravartayet kaścin Nar_11.17c
setuḥ kalyāṇakārakaḥ Yj_2.156b
setau vivādatāṃ nṛṇām Mn_8.263b
sedhāgodhākacchapaśallakāḥ Yj_1.177b
senākāle tu sainikaḥ K_109b
senānyā saha cintayet Yj_1.329d
senāpatibalādhyakṣau Mn_7.189[190M]a
senāpatyaṃ ca rājyaṃ ca Mn_12.100a
sevakāś cāpi viprāṇāṃ YS182v_4.61a
sevate dharmam alpaśaḥ Mn_12.21b
sevamāno vrajaty adhaḥ Mn_6.35d
sevayā dīyate kalau Par_1.28d
sevādānaṃ tu niṣphalam Par_1.29d
sevānūpaṃ nṛpo bhaikṣam Yj_3.42c
sevā śvavṛttir ākhyātā Mn_4.6c
sevitavyaḥ prayatnataḥ Mn_6.91d
sevetemāṃs tu niyamān Mn_2.175a
seha kīrtim avāpnoti Yj_1.75c
seha kīrtim avāpnoti Yj_1.87c
seha nindām avāpnoti Mn_5.161[159M]c
sairindhraṃ vāgurāvṛttiṃ Mn_10.32c
saiva tasya vibhāvanā Nar_20.43f
saivāsya dharmapatnī syād Ang_1.447c
saisakaṃ caikamāṣakam Mn_11.133[132M]d
so 'gnir bhavati vāyuś ca Mn_7.7a
so 'gnirvai kavyavāhanaḥ Ang_1.736d
so 'cirād bhraśyate rājyāj Mn_7.111[112M]c
so 'cirād vigataśrīko Yj_1.340c
so 'jyeṣṭhaḥ syād abhāgaś ca Mn_9.213c
so 'tithiḥ svargasaṃkramaḥ Par_1.58d
so 'tithiḥ svargasaṃgramaḥ Par_1.40d
sottaro 'nuttaraś caiva Nar_M1.4a
sottaro 'bhyadhiko yatra Nar_M1.4c
sodakaṃ ca kamaṇḍalum Mn_4.36b
sodakumbhamadharmakam Ang_1.876d
sodakumbhaśrāddhamātraṃ Ang_1.263c
sodakumbhasya nāndyāśca Ang_1.266a
sodakumbhāni kṛtsnaśaḥ Ang_1.683d
sodayaṃ tasya dāpyo 'sau Yj_2.254c
sodayaṃ paṇyam āvahet Nar_8.5b
sodarasya tu sodaraḥ Yj_2.138b
sodaryā vibhajeraṃs taṃ Mn_9.212a
sodaryāsutamātulāḥ K_362b
so 'dhikarmakaro jñeyaḥ Nar_5.22c
so 'nibaddhaḥ pramoktavyo K_584c
so 'nujñāto hared aṃśam Mn_9.179c
so 'nubhūyāsukhodarkān Mn_12.18a
so 'numānena lakṣyate K_385d
so 'nuyojyo yathāvidhi Mn_8.31b
so 'ntar daśāhāt tad dravyaṃ Mn_8.222c
sopakāre ca hāpite Yj_2.59b
so 'patyaṃ bhrātur utpādya Mn_9.146c
sopavāsaś ca khādeta Nar_20.38c
sopavāsas tryahaṃ vaset Yj_1.175d
sopavāsaḥ samāhitaḥ Nar_11.10b
sopavāsām akiṃcanām Yj_3.261d
so 'paviddho bhavet sutaḥ Yj_2.132b
so 'pāṅkteyaḥ prakīrtitaḥ Nar_1.56d
sopānatkaś ca yad bhuṅkte Mn_3.238[228M]c
so 'pi kṛcchradvayaṃ kuryād Par_6.17c
so 'pi taddviguṇaṃ dāpyo Nar_8.8c
so 'pi pātityamāpnuyāt Ang_1.123d
so 'pi yatnena saṃrakṣyo Yj_2.186c
so 'pi yasmin dine samyag Ang_1.653c
so 'pyekaścedavāpnoti Ang_1.127a
so 'bhidheyo jitaḥ pūrvaṃ K_171c
so 'bhidhyāya śarīrāt svāt Mn_1.8a
so 'bhiyuktas tad uddharet K_324b
so 'bhiyuktas tam uddharet Yj_2.28b
so 'bhiyoktāram āvrajet Nar_M1.50d
soma ity ucyate tadā Nar_18.27d
somagrahe tathaivoktaṃ Par_12.30(29)c
somatṛptyaikajanakaṃ Ang_1.1101c
somadā mahilā kalā Ang_1.928b
somapānasamaṃ bhavet Par_12.31(30)d
somapā nāma viprāṇāṃ Mn_3.197[187M]a
somapās tu kaveḥ putrā Mn_3.198[188M]a
somaputro bṛhaspatiḥ Yj_1.296b
somapuṣpaphalapalāḥ Nar_1.58b
somam asthi tathā madhu YSS_2.45b
somamārgaṃ vilokya ca Par_7.10d
somamārgeṇa sā pūtā Ang_2,9.16c
somayājī sarvayājī Ang_1.625c
somavikrayiṇas tathā Yj_1.165d
somavikrayiṇe viṣṭhā Mn_3.180[170M]a
somasūryānilās tathā Par_12.21(20)b
somasūryāṃśumārutaiḥ Yj_1.194d
somaṃ gandhāṃś ca sarvaśaḥ Mn_10.88b
somaṃ grastāstagaṃ sūryam Ang_1.298c
somaḥ kṣīre ghṛte raviḥ Par_11.39d
somaḥ pitḥṇāmādhāraḥ Ang_1.1100c
somaḥ śaucaṃ dadāv āsāṃ Yj_1.71a
somāgnyarkānilendrāṇāṃ Mn_5.96[95M]a
somāya rājñe satkṛtya Mn_9.129c
somāyeti huneddhaviḥ Ang_1.810b
somāyaiva tu hūyate Ang_1.1100d
somāraudraṃ tu bahvenāḥ Mn_11.254[253M]a
some dṛṣṭiṃ nipātayet Ang_2,9.15b
so 'yametādṛśo mahān Ang_1.567d
so 'yaṃ saṃbhūya kurvatām K_636f
so 'yaṃ hi pitṛbhiḥ prītas Ang_1.1101a
so 'rkaḥ somaḥ sa dharmarāṭ Mn_7.7b
so 'rthas tūpanidhiḥ smṛtaḥ K_592d
sollekhanaṃ vā labhate K_133a
soṣarodakagomūtraiḥ Yj_1.186a
so 'sahāyena mūḍhena Mn_7.30a
so 'saṃvṛtaṃ nāma tamaḥ Mn_4.81c
so 'sṛjat prāṇināṃ prabhuḥ Mn_1.22b
so 'sya kāryāṇi saṃpaśyet Mn_8.10a
so 'syā dadyād ṛṇaṃ bhartur Nar_1.18c
saukhyavighnakaraṃ bhavet Ang_1.664b
saudāyikaṃ dhanaṃ prāpya K_905a
saudāyike sadā strīṇāṃ K_906a
saunaṃ vallūram eva ca Mn_5.13d
saunaṃ vallūram eva ca Yj_1.175b
saubhāgyavad avvaidhavya- K_835c
saumyayāmyāyanadvandve Ang_1.643a
saumyayāmyāyane nūnaṃ Ang_1.641a
sauraṃ dhāmopanīyate Yj_3.122d
saurān mantrān yathotsāhaṃ Mn_5.86[85M]c
sauvarṇarājatābjānām Yj_1.182a
skandhadvayam udāhṛtam K_032b
skandhasarvavidāraṇe Yj_2.227b
skandhād ādāya tasyāpi Nar_5.40c
skandhenādāya musalaṃ Mn_8.315a
skannaṃ reto 'bhimantrayet Yj_3.278b
stanāntaraṃ bhruvor madhyaṃ Yj_3.278c
stanyapāne na doṣo 'sti Ang_1.284c
stambhanād rodha ucyate (p. 259) Par_9.5d
stambhanoccāṭanādibhiḥ Ang_1.293d
stambhopatāpapaiśunya- K_002a
stāvako hīnasevakaḥ Nar_1.169b
stutibhiḥ samapūjayat Par_1.9d
stena ātmāpahārakaḥ Mn_4.255[256M]d
stena eva sa ucyate YSS_2.30b
stenagāyanayoś cānnaṃ Mn_4.210[211M]a
stenam astenamāninam Mn_8.197d
stenasāhasikodvṛtta- K_650a
stenasyātaḥ pravakṣyāmi Mn_8.301c
stenasyāpnoti kilbiṣam Mn_8.316d
stenasyāpnoti kilbiṣam Nar_19.56d
stenaṃ rājā nihanyate YSS_2.20d
stenaḥ piśunavaktā ca YSS_2.18a
stenaḥ steyād vimucyate Mn_8.316b
stenaḥ syād anivedayan Nar_7.7d
stenāṅgena viceṣṭate Nar_19.41b
stenādyā doṣadarśanāt Nar_1.138b
stenānāṃ nigrahād asya Mn_8.302c
stenānāṃ nigrahe nṛpaḥ Mn_8.302b
stenānāṃ pāpabuddhīnāṃ Mn_9.263c
stenānāṃ ye prasarpatām Nar_14.18b
stenān rājā nigṛhṇīyāt Mn_9.312c
stenā syād yadi taṃ haret Mn_9.92d
stenāḥ sāhasikāś caṇḍāḥ Nar_1.141a
stene nipātayed daṇḍaṃ Nar_19.42c
steneṣv alabhyamāneṣu Nar_14.26a
steno nṛṣu viceṣṭate Mn_8.334b
steno mucyate kilbiṣāt Nar_19.56b
steno rājani kilbiṣam Mn_8.317d
steno vipraḥ sahasraśaḥ Mn_12.57d
steyagurvaṅganāgame K_093b
steyadaṇḍaṃ ca so 'rhati Nar_7.4d
steyadoṣāpahartṝṇāṃ Mn_11.161[160M]c
steyapāruṣyayoś caiva K_366c
steyam āhur manīṣiṇaḥ Nar_14.16d
steyam āhuś chalena tu Nar_14.11d
steyam uktaṃ vinihnavaḥ K_796d
steyasaṃgrahaṇātyayāt K_163d
steyasaṃgrahaṇeṣu ca Mn_8.72b
steyasaṃgrahaṇeṣu ca Nar_1.171b
steyasāhasayor api Nar_1.220b
steyasāhasayor divyaṃ K_416c
steyaṃ kṛtvānyaveśmataḥ Mn_11.164[163M]b
steyaṃ gurvaṅganāgamaḥ Mn_11.54[53M]b
steyaṃ ca sāhasaṃ caiva Mn_8.6c
steyaṃ tat parikīrtitam K_810d
steyī ca gurutalpagaḥ Mn_9.235b
steye ca śvapadaṃ kāryaṃ Mn_9.237c
steye tu śvapadaṃ kṛtvā Nar_19.51c
steye brāhmaṇahiṃsane Nar_19.50d
steye bhavati kilbiṣam Mn_8.337b
steye bhavati kilbiṣam Nar_19.58b
stobhakaḥ sa udāhṛtaḥ K_033d
stomavāhīni bhāṇḍāni Nar_6.23a
stomaṃ dattvā vaset tu yaḥ Nar_6.22b
striya eva hi nurna tu Ang_1.180b
striyam ārtavadarśane Mn_4.40b
striyam eva prakurvāṇaṃ YSS_2.14c
striyaś caiva viśeṣeṇa Mn_7.150[151M]c
striyas tu na balāt kāryā Nar_20.28a
striyaṃ tathāśvavad gacchamś YSS_2.57c
striyaṃ nirvāsayed gṛhāt Nar_12.92d
striyaṃ nirvāsayed budhaḥ Nar_12.93d
striyaṃ putravatīṃ vandhyāṃ Nar_12.82a
striyaṃ rakṣet prayatnataḥ Mn_9.9d
striyaṃ vā yas tu ghātayet Par_6.16b
striyaṃ vṛttavatīṃ patiḥ Yj_1.89b
striyaṃ spṛśed adeśe yaḥ Mn_8.358a
striyaṃ spṛśed adeśe yaḥ Nar_12.65a
striyaḥ śriyaś ca geheṣu Mn_9.26c
striyaḥ sarvās tathaiva ca Mn_2.123d
striyaḥ striṣu ca sākṣiṇaḥ Nar_1.135d
striyā klībena ca hute Mn_4.205[206M]c
striyāpy asaṃbhāve kāryaṃ Mn_8.70a
striyā vā puruṣasya vā YS182v_4.2d
striyā samyaṅ niyuktayā Mn_9.59b
striyāṃ tu yad bhaved vittaṃ Mn_9.198a
striyāṃ tu rocamānāyāṃ Mn_3.62a
striyai tasmin mṛte 'pi tat Nar_1.24b
striyo na pratilomataḥ Nar_12.77d
striyo nāhvānayen nṛpaḥ K_096d
striyo 'nyās tisra eva tu Nar_12.5b
striyo 'py etena kalpena Mn_12.69a
striyo 'yugmāsu rātriṣu Mn_3.48b
striyo rakṣyā yataḥ smṛtāḥ Yj_1.81d
striyo rakṣyā viśeṣataḥ Mn_9.5b
striyo ratnāny atho vidyā Mn_2.240a
striyo rātriṣu varjayan Mn_3.50b
striyo rogiṇa eva ca YS78v_17d
striyo rogiṇa eva ca YSS_1.19d
striyo vṛddhāś ca bālāś ca Par_7.35c
striyo vyādhita eva ca YS182v_3.3d
striyo hatvāviśeṣeṇa YSS_1.23a
strīkṛtāny apramāṇāni Nar_1.22a
strīkṣīraṃ caiva varjyāni Mn_5.9c
strī kṣetraṃ bījinaḥ prajāḥ Nar_12.19b
strījitagrāmayājinām Yj_1.163b
strījitānāṃ ca sarvaśaḥ Mn_4.217[218M]b
strī jñātiguṇadarpitā Mn_8.371b
strīṇām asaṃskṛtānāṃ tu Mn_5.72[71M]a
strīṇām ā jīvitakṣayāt Nar_13.25b
strīṇām āvṛd aśeṣataḥ Mn_2.66b
strīṇāṃ kṣetragṛhasya ca Mn_11.163[162M]b
strīṇāṃ ca prekṣaṇālambham Mn_2.179c
strīṇāṃ caiva na saṃśayaḥ YS182v_4.36b
strīṇāṃ dharmān nibodhata Mn_5.146[144M]d
strīṇāṃ pṛthaṅ na kartavyā Ang_1.998c
strīṇāṃ preṣyajanasya ca Mn_7.125[126M]b
strīṇāṃ bhoge ca maithune Mn_8.100b
strīṇāṃ rajasvalānān tu YS78v_56a
strīṇāṃ rajasvalānāṃ ca YS182v_3.64a
strīṇāṃ varam anusmaran Yj_1.81b
strīṇāṃ śīlābhiyogeṣu Nar_1.220a
strīṇāṃ sākṣyaṃ striyaḥ kuryur Mn_8.68a
strīṇāṃ sākṣyaṃ striyaḥ kuryur K_351a
strīṇāṃ sukhodyam akrūraṃ Mn_2.33a
strīṇāṃ svātantryam iṣyate K_905b
strīdravyavṛttikāmo vā Yj_2.281a
strīdhanabhraṣṭasarvasvāṃ Nar_12.92a
strīdhanasyeti dharmo 'yaṃ K_917c
strīdhanaṃ ca narendrāṇāṃ Nar_1.75a
strīdhanaṃ caiva yat smṛtam K_877b
strīdhanaṃ tadapatyānāṃ Nar_13.9a
strīdhanaṃ tad udāhṛtam K_896d
strīdhanaṃ dāpayed daṇḍaṃ K_970a
strīdhanaṃ parikīrtitam Yj_2.143d
strīdhanaṃ parikīrtitam K_895d
strīdhanaṃ paitṛkaṃ striyā K_920b
strīdhanaṃ bhakṣayed balāt K_912b
strī dhanaṃ sā na cārhati K_929b
strīdhanāni tu ye mohād Mn_3.52a
strīdhane prabhaviṣṇavaḥ K_911d
strīdharmayogaṃ tāpasyaṃ Mn_1.114a
strīnaktamantarāgāra- Yj_2.31c
strīnarendradhanād ṛte Nar_1.74d
strī niṣedhe śataṃ dadyād Yj_2.285a
strīpaśūnāṃ ca saṃtatiḥ Nar_1.92d
strīpiṇḍaṃ bhartṛpiṇḍena Ang_1.977c
strīpiṇḍaṃ bhartṛpiṇḍena Ang_1.996a
strī pumāṃś ca sameyātāṃ Nar_12.63c
strīpuṃgogajavājinaḥ Nar_14.15b
strīpuṃdharmo vibhāgaś ca Mn_8.7a
strīpuṃsayoganāmaitad Nar_12.1c
strīpuṃsayor nigūḍhāyā Nar_12.90c
strīpuṃsayoś ca saṃbandho Nar_M1.18c
strīpuṃsayos tu saṃbandhād Nar_12.2a
strīpuṃsayos tu saṃyoge Yj_3.72a
strīpuṃsau tu kṛtakriyau Mn_9.102b
strī prasūtāprasūtā vā Nar_12.49a
strīprasūś cādhivettavyā Yj_1.73c
strībālabrāhmaṇaghnāṃś ca Mn_9.232c
strībālabhṛtyagovipreṣv Par_9.61c
strībālavṛddhakitava- Yj_2.70a
strībālābhyupapattau ca Mn_10.62c
strībālonmattavṛddhānāṃ Mn_9.230a
strībuddher asthiratvāt tu Mn_8.77c
strī bhavaty adhike striyāḥ Mn_3.49b
strībhir antaḥpure saha Mn_7.221[225M]b
strībhir bālāsvatantraiś ca K_271c
strībhir bhartṛvacaḥ kāryam Yj_1.77a
strībhiś ca puruṣāḥ kalau Par_1.30d
strībhyo 'nṛtam iti sthitiḥ Mn_9.18d
strībhyo manur akalpayat Mn_9.17d
strīmām etāny api dhruvam Yj_3.297d
strīm ṛkṣaḥ stokako vāri Mn_12.67c
strīmlecchavyādhitavyaṅgān Mn_7.149[150M]c
strīyonis tv eva kutra cit Mn_9.34b
strīratnaṃ duṣkulād api Mn_2.238d
strīrogivaracakriṇām Yj_1.117b
strī vinaśyati garve[bhe]ṇa YS182v_4.60c
strīviprābhyupapattau ca Mn_8.349c
strīvivāhān nibodhata Mn_3.20d
strīvṛto 'ntaḥpuraṃ punaḥ Mn_7.224[228M]d
strīśulkānugrahārthaṃ ca Nar_4.07c
strīśulkeṣu na vṛddhiḥ syāt K_508c
strīśūdrapatitāṃś caiva Mn_11.223[222M]c
strīśūdraviṭkṣatravadho Mn_11.66[65M]c
strīśūdraviṭkṣatravadho Yj_3.236a
strī śūdras tu sakṛt sakṛt Mn_5.139[137M]d
strīśūdrocchiṣṭam eva ca Mn_11.152[151M]b
strīṣu prajanane tathā K_150b
strīṣu rātrau bahir grāmād Nar_M1.37a
strīṣu vṛttopabhogaḥ syāt K_830a
strīṣv anantarajātāsu Mn_10.6a
strīsaṅge sāhase caurye K_397c
strīsaṃgrahaṇam eva ca Mn_8.6d
strīsaṃparkādikaṃ sarvaṃ YS182v_5.2a
strīsaṃbandhe daśaitāni Mn_3.6c
strīhantṝṃś ca na saṃvaset Mn_11.190[189M]d
strīhārī dhaniputrayoḥ Nar_1.20d
strīhiṃsāuṣadhajīvanam Yj_3.240b
stryālokālambhavigamaḥ Yj_3.157a
sthalajāudakaśākāni Mn_6.13a
sthalajāny audakāni ca Mn_1.44d
sthalanimnonnatādibhiḥ Nar_11.5b
sthalāṅgāratuṣadrumaiḥ Yj_2.151b
sthale dadyāj jalāñjalīn YS99v_98d
sthāṇucchedasya kedāram Mn_9.44c
sthānabhraṣṭās tv apaṅktisthāḥ K_269a
sthānamāhavanīyake Ang_1.775d
sthānalābhanimittaṃ hi Nar_1.86a
sthānasaṃbhāṣaṇāmodās Nar_12.62c
sthānaṃ karmānurūpataḥ Mn_7.125[126M]d
sthānaṃ jātyākṛtī vayaḥ K_124d
sthānaṃ viprasya tatsmṛtam Ang_1.973d
sthānaṃ vīrāsanaṃ śaktaḥ Ang_2,12.4a
sthānaṃ samudayaṃ guptiṃ Mn_7.56c
sthānāc calati bhāskaraḥ Par_3.32b
sthānāt sthānāntaraṃ gacched Nar_1.175c
sthānād anyatra dahyate K_441b
sthānād anyatra vā gacched Nar_20.27c
sthānāny atra śarīrake Yj_3.98d
sthānāsanavihāravān Mn_2.248b
sthānāsanavihārair vā Yj_3.51c
sthānāsanābhyāṃ viharet Mn_6.22c
sthānāsanābhyāṃ vihared Mn_11.224[223M]a
sthānāsedhaḥ kālakṛtaḥ Nar_M1.42a
sthāne yuddhe ca kuśalān Mn_7.190[191M]c
sthāne vipravisarjane Yj_1.252b
sthāneṣu dviguṇo damaḥ Yj_2.226d
sthāneṣūkteṣu kartane Yj_2.229d
sthāpanaṃ kriyate yena Ang_1.500c
sthāpanaṃ panasākhyasya Ang_1.482c
sthāpayanti tu yāṃ vṛddhiṃ Mn_8.157c
sthāpayitvā vidhānena Ang_1.545c
sthāpayet tatra tadvaṃśyaṃ Mn_7.202[203M]c
sthāpayetpālayedapi Ang_1.1018b
sthāpayed agnisaṃnidhau Par_11.33d
sthāpayed āsane tasmin Mn_7.141[142M]c
sthāpayed vā parasya tat K_120d
sthāpayennikṣipedevaṃ Ang_1.1016c
sthāpitaṃ jñānavibhramāt K_295d
sthāpitāni mahātmabhiḥ K_759b
sthāpite puṣkale tathā YS78v_67b
sthāpyaṃ kṣīraṃ ca mṛnmaye Yj_3.17b
sthāpyaṃ bhadrāsanaṃ tataḥ Yj_1.280d
sthāpyo vāvedya rakṣiṇaḥ K_583d
sthāyinām eṣa niyamo Nar_8.5c
sthālaiḥ saha catuḥṣaṣṭir Yj_3.85a
sthāvarasya kṣayaṃ dāpyo Nar_8.4c
sthāvarasya viśeṣataḥ Yj_2.176b
sthāvaraṃ ca pṛthagvidham Mn_1.40d
sthāvaraṃ jaṅgamaṃ caiva Mn_5.28c
sthāvarāṇi ca bhūtāni Mn_11.240[239M]c
sthāvarāṇi carāṇi ca Mn_7.15b
sthāvarāḥ kṛmikīṭāś ca Mn_12.42a
sthāvare vikrayādhāne K_311a
sthāvare ṣaṭprakāre 'pi K_737c
sthāvareṣu vivādeṣu K_128c
sthāvareṣu vivādeṣu K_240a
sthāvareṣv abhijāyate Yj_3.136d
sthitaṃ taṃ vyāpya tiṣṭhataḥ Mn_12.14d
sthitaṃ patraṃ sthiraṃ bhavet K_298d
sthitaḥ so 'rtho 'numoditaḥ K_144d
sthitā bhavati nānyathā Ang_1.390d
sthitāyāṃ yeyamūḍhā syād Ang_1.452a
sthitā sā 'mbāsya vai bhavet Ang_1.390b
sthitir eṣā purātanī Nar_20.21d
sthitiḥ kāryārthasiddhaye Mn_7.167[168M]b
sthitiḥ samaya ucyate Nar_10.1b
sthitvā vā mahati kratau YS99v_31d
sthiraprāyeṣu niścitam K_396b
sthirabheṣvarkasaṃkrāntir Ang_1.640a
sthirāṅgaṃ nīrujaṃ tṛptaṃ Par_2.4a
sthirā ṣaṣṭyābdikī matā K_318d
sthūrāyāś chedanaṃ bhavet Nar_19.40b
sthūlaghāṭas tanūrutvag Nar_12.9c
sthūlasūtravatāṃ teṣāṃ Nar_9.14a
sthūlāntraṃ guda eva ca Yj_3.95b
sthairyaṃ caturthe tv aṅgānāṃ Yj_3.80a
sthaulalakṣyaṃ ca satatam Mn_7.211[215M]c
snapanaṃ tasya kartavyaṃ Yj_1.277a
snātakavratakalpaś ca Mn_4.259[260M]c
snātakavratalope ca Mn_11.203[202M]c
snātakasya ca rājñaś ca Mn_2.138c
snātakasya yathoditān Mn_5.1b
snātakasya vratāni ca Mn_1.113b
snātakācāryapārthivāḥ Yj_1.110b
snātakācāryayos tathā Mn_4.130b
snātako nṛpamānabhāk Mn_2.139d
snātasnānena kurvīta Ang_1.264c
snātasya sārṣapaṃ tailaṃ Yj_1.284a
snātasyārdrapaṭasya ca Nar_20.42b
snātān apavadeyus tān Yj_3.7c
snātāyāṃ samanantaram Ang_1.80d
snātā rajasvalā yā tu Par_7.15c
snātāṃ puṃsavane śuciḥ Nar_12.87b
snātuṃ yāntaṃ dvijaṃ sarve Par_12.12a
snāto bhavati mānavaḥ Par_12.11d
snātvā kālena śuddhyati YS78v_57d
snātvā kālena śudhyati YS78v_61d
snātvā kuryādamantrakam Ang_1.466b
snātvā japet sa gāyatrīṃ Par_5.1c
snātvā tiṣṭhann ahaḥ śeṣam Par_11.52a
snātvā tu vipro digvāsāḥ Mn_11.201[200M]c
snātvā tenaiva vidhinā Ang_1.487a
snātvā triṣavaṇaṃ vipraḥ YS99v_3c
snātvā devān pitṝṃś caiva Yj_1.100c
snātvānaśnann ahaḥ śeṣam Mn_11.204[203M]c
snātvā pītvā kṣute supte Yj_1.196a
snātvā pītvā kṣute supte Par_12.18a
snātvā pītvā śucir bhavet Par_12.4d
snātvā puṇye jalāśaye Mn_11.186[185M]d
snātvā bhuñjīta kāmataḥ Yj_1.327d
snātvā yas tūtsṛjen malam Par_12.15b
snātvārkam arcayitvā triḥ Mn_2.181c
snātvāvalokayet sūryam Par_12.55(54)c
snātvā vipro viśudhyati Mn_5.87[86M]b
snātvā śuddhim avāpnuyāt YS99v_7d
snātvā sacailaṃ spṛṣṭvāgniṃ Par_3.42c
snātvā sacailaḥ spṛṣṭvāgniṃ Mn_5.103[102M]c
snātvā samyak samantrakam Ang_1.23d
snātvā snātvā spṛśet tan tu YS78v_53c
snātvā snātvā spṛśed enaṃ Par_7.20a
snānataḥ sarvakarmāṇi Ang_1.165a
snānadānādikarmasu Par_12.30(29)d
snānam abdaivatair mantrair Yj_1.22a
snānamabhyañjanaṃ snānam Ang_1.265c
snānamātraṃ ca kathitaṃ Ang_1.679a
snānamātraṃ vidhīyate YS78v_42b
snānamūlamidaṃ jagat Ang_1.166b
snānamūlamidaṃ tapaḥ Ang_1.165d
snānamūlamidaṃ brāhmaṃ Ang_1.165c
snānamūlākhilā yajñāḥ Ang_1.166a
snānameva paraṃ proktaṃ Ang_1.169c
snānameva paraṃ matam Ang_1.166d
snānam eva rajasvalā Par_12.53(52)b
snānam eva vidhīyate Par_12.1d
snānasaṃdhyārcanādibhiḥ Par_10.40b
snānasya ca paraṃ vidhim Mn_1.111d
snānahīnas tathaiva ca YS182v_4.51d
snānahīno malāśī syāt YS182v_4.52a
snānaṃ kṛtvā tu tādṛśam Ang_1.253d
snānaṃ kṛtvā prārabhecca Ang_1.164a
snānaṃ kṛtvā viśudhyati Par_7.11b
snānaṃ tatsamudāhṛtam Ang_1.170d
snānaṃ tīrthaṃ japas tapaḥ Par_6.63d
snānaṃ dānaṃ japo homaḥ Par_12.23(22)a
snānaṃ devārcanaṃ dānaṃ YS182v_3.51c
snānaṃ dvādaśasaṃkhyayā Par_12.63(62)d
snānaṃ maithuninaḥ smṛtam Mn_5.144[142M]d
snānaṃ maithuninaḥ smṛtam YS99v_16b
snānaṃ maunopavāsejyā- Yj_3.313a
snānaṃ yena vidhīyate YS99v_15b
snānaṃ samācaren nityaṃ Mn_4.203[204M]c
snānād vāpi hayakratau YSS_1.25d
snānād vā śuddhim āpnuyāt Yj_3.244d
snānāni pañca puṇyāni Par_12.9a
snānena lepopahatasya śuddhiḥ YS78v_44d
snānena strī rajasvalā Mn_5.66[65M]d
snānena strī rajasvalā YS99v_77d
snānenaiva viśudhyati Ang_2,9.13b
snāne prasādhane caiva Mn_7.220[224M]c
snāpanocchiṣṭabhojane Mn_2.209b
snāpayitvāyudhodakam K_452b
snāpayitvā vidhānena Ang_1.78a
snāpayec cāgnisannidhau YS78v_63d
snāpayed agnisaṃnidhau YS182v_3.69d
snāyād vā tadanujñayā Yj_1.51b
snāyān nadīdevakhāta- Yj_1.159c
snāsyaṃs tu guruṇājñaptaḥ Mn_2.245c
snuṣāgagurutalpagau Mn_9.63d
snuṣā jyeṣṭhasya sā smṛtā Mn_9.57d
snehasyotpavanena ca Par_6.75b
snehaṃ kledaṃ samārdavam Yj_3.77d
snehāktaṃ cirasaṃsthitam Yj_1.169b
snehāt pratyupakārataḥ Nar_4.07b
snehād ajñānato vāpi K_079a
snehād vā bhaktavatsala Par_1.11d
snehād vā yadi vā bhayāt Par_4.1b
snehād vā yadi vā lobhād Par_6.56c
snehābhyaṅgaśca pāṇinā Ang_2,10.9b
snehābhyaṅgas tu pāṇinā Par_9.20b
snehāṃś ca phalasaṃbhavān Mn_6.13d
snehena ca tathā 'paraḥ YS182v_5.17d
snehe 'po gāṃ ca mūrtiṣu Mn_12.120d
sneho vā goraso vāpi Par_6.74c
sparśane dviguṇas tataḥ Yj_2.213d
sparśamātraḥ prakartavyas Ang_1.472a
sparśayed brāhmaṇāya gām Mn_11.135[134M]d
sparśaś caiva bhaved yadi YS182v_3.64b
sparśād vāyur mukhāc chikhī Yj_3.127d
sparśeṇāvaravarṇajaḥ Mn_3.241[231M]d
sparśe medhyāni nirdiśet Mn_5.133[131M]d
sparśe snānaṃ vidhīyate Par_7.21d
sparśe snānaṃ vidhīyate Ang_2,8.20d
sparśo bhūṣaṇavāsasām Mn_8.357b
spaṣṭameva prabhavati Ang_1.229a
spaṣṭo yasya bhavettarām Ang_1.769d
spṛśanti bindavaḥ pādau Mn_5.142[140M]a
spṛśet putrādimastakam K_420d
spṛśeyuḥ susamāhitāḥ Mn_7.219[223M]d
spṛṣṭaṃ tena pramādāc ca YS182v_3.45c
spṛṣṭāny antyaśvavāyasaiḥ Yj_1.197b
spṛṣṭā rajasvalā caiva YS78v_61a
spṛṣṭāspṛṣṭi yadā bhavet YS78v_56b
spṛṣṭo vā marśayet tathā Nar_12.65b
spṛṣṭo vā marṣayet tayā Mn_8.358b
spṛṣṭva dattvā ca madirāṃ Mn_11.148[147M]a
spṛṣṭvāgniṃ ghṛtabhuk śuciḥ Yj_3.26d
spṛṣṭvā ca pratigṛhya ca Ang_2,8.3b
spṛṣṭvā rajasvalā kaiścit YS78v_62a
spṛṣṭvā rajasvalānyonyaṃ Par_7.11c
spṛṣṭvā rajasvalānyonyaṃ Par_7.12c
spṛṣṭvā rajasvalānyonyaṃ Par_7.13c
spṛṣṭvā rajasvalānyonyaṃ Par_7.14c
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.65a
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.66a
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.67a
spṛṣṭvā rajasvalā 'nyonyaṃ YS182v_3.68a
spṛṣṭvā rajasvalānyonyaṃ YS78v_58a
spṛṣṭvā rajasvalānyonyaṃ YS78v_59a
spṛṣṭvā rajasvalānyonyaṃ YS78v_60a
spṛṣṭvā rajasvalāṃ yāntu YS78v_57a
spṛṣṭvā voḍhvā ca dagdhvā ca Par_5.11c
spṛṣṭvā snānena śudhyati Mn_5.85[84M]d
spṛṣṭvaitān aśucir nityam Mn_4.143a
spṛṣṭvaivāpo viśudhyati Mn_5.76[75M]d
sphigdeśaṃ vāsya kartayet Nar_1516.26d
sphicaṃ vāsyāvakartayet Mn_8.281d
sphītād api na saṃcāri- Yj_1.54c
sphyaśūrpaśakaṭānāṃ ca Mn_5.117[116M]c
sphyaśūrpājinadhānyānāṃ Yj_1.184a
smaraty evaṃ prayuktasya K_251c
smartḥṇāmatra kevalam Ang_1.394d
smāritasyeha sākṣiṇaḥ Nar_1.150b
smāritaḥ patrakād ṛte K_371d
smārtakāle kriyā bhūmeḥ K_321a
smāryate hy arthinā sākṣī K_372c
smṛtā dvādaśajātayaḥ Ang_1.505b
smṛtā barhiṣado 'trijāḥ Mn_3.196[186M]d
smṛtā vyāhṛtayaḥ kila Ang_1.7d
smṛtimatsākṣisāmyaṃ tu Nar_1.210a
smṛtimān deśakālavit Mn_7.64b
smṛtivākyaṃ na laṅghayet K_005d
smṛtiśāstravidaḥ sthitāḥ K_263b
smṛtiśāstraṃ tu yat kiṃcit K_036a
smṛtiśīle ca tadvidām Mn_2.6b
smṛtiḥ śrotraṃ ca nityaśaḥ Nar_1.153b
smṛto dviprastha āḍhakaḥ Par_6.70d
smṛtyapekṣaṃ hi sākṣitvam Nar_1.152c
smṛtyapetādikāriṇaḥ Yj_2.4b
smṛtyācāravyapetena Yj_2.5a
smṛtyoktyā vacanādapi Ang_1.1020b
smṛtyor virodhe nyāyas tu Yj_2.21a
smṛtvā dadau tadā te 'pi Ang_1.563c
syandanāśvaiḥ same yudhyed Mn_7.192[193M]a
syāc cāmnāyaparo loke Mn_7.80c
syāc ced govyasanaṃ gopo Nar_6.13a
syātāṃ tau patitau dhruvam Ang_1.382b
syātāṃ saṃvyavahāryau tau Nar_14.10a
syāt kṣetram aṭavīsamam Nar_11.23d
syāt tu nāsāntiko viśaḥ Mn_2.46d
syāt turīyaṃ tu yavīyasaḥ Mn_9.112d
syāt tu sabhyas tato 'naghaḥ K_077d
syāt pāpe hīne vadho bhṛguḥ K_801d
syāt sāhasaṃ tv anvayavat Mn_8.332a
syād anākāritā kvacit Nar_1.96b
syād anyonyaviruddhayoḥ Nar_12.90b
syād eṣa dviguṇo vidhiḥ Nar_12.101d
syād oṣadhivṛthāchede Yj_3.276c
syād yasya duhitā tasyāḥ Nar_13.26a
syād rājā bhṛtyavargeṣu Yj_1.334c
syād vāpy aṣṭamakālikaḥ Mn_6.19d
syān naro 'patyavikrayī Mn_3.51d
syurvai nirayagāminaḥ Ang_1.193d
syus ta eva ca sākṣiṇaḥ Nar_17.4d
syuste kulasahasrakam Ang_1.912d
syuḥ vipralambhān nṛpasya te K_210d
sragviṇaṃ talpa āsīnam Mn_3.3c
sragviṇo raktavāsasaḥ Mn_8.256b
srajaṃ karakam eva ca Mn_4.66d
sravate vāpi yoṣitaḥ Par_3.15b
sravaty anoṃkṛtaṃ pūrvaṃ Mn_2.74c
sravantyām ācaran snānam Mn_11.254[253M]c
sraṣṭāraṃ dvijasattamāḥ Mn_1.33d
sraṣṭum icchann imāḥ prajāḥ Mn_1.25d
sruveṇaudumbareṇa tu Yj_1.284b
srotasāṃ bhedako yaś ca Mn_3.163[153M]a
svakarma khyāpayan brūyān Mn_11.99[98M]c
svakarma jahyād vaiśyas tu Nar_18.15c
svakarmaṇāṃ ca tyāgena Mn_10.24c
svakarmaṇi dvijas tiṣṭhed Nar_18.48a
svakarmaṇi ratān nityaṃ Par_11.15c
svakarma parikīrtayan Mn_11.122[121M]d
svakarma parihāpayan Mn_8.207b
svakarma parihāpayet Mn_8.206b
svakarmapratipādanāt Nar_19.54b
svakarmabhyo nivartante Mn_1.53c
svakarmarataviprāṇāṃ Par_8.2c
svakarma vyākhyāyaṃs tena Yj_3.257c
svakarmasthā dvijātayaḥ Mn_10.1b
svakaṃ doṣaṃ prakāśayet Par_10.17d
svakaṃ pāpaṃ nivedayet Par_8.2d
svakaṃ pitaram āśayet Mn_3.220[210M]d
svakaṃ saṃsādhayan dhanam Mn_8.50d
svakād api ca vittād dhi Mn_9.199c
svakād dharmād dhi vicyutam Mn_9.273d
svakāryagṛhakhateṣu Par_9.41c
svakāryaparamo 'spṛhaḥ Mn_6.96b
svakāryāya purā proktvā Ang_1.371a
svakāle cāparāṃ ciram Mn_4.93d
svakīyajanaśūnyataḥ Ang_1.1053b
svakuṭumbād yathārhataḥ Mn_10.124b
svakuṭumbān mahīpatiḥ Mn_11.22[21M]b
svakulyasyāsya nivapet Nar_1.99c
svakṛtaṃ yacca tatpāpaṃ Ang_1.197c
svakośaṃ yo 'bhivardhayet Yj_1.340b
svakriyāvamane sadyaḥ Ang_1.172c
svakṣetrādikam āpnuyāt K_516f
svakṣetre saṃskṛtāyāṃ tu Mn_9.166a
svaguṇenobhayātmakam Mn_2.92b
svagṛhasyāntime tyajet Ang_1.897d
svagṛhād dattabhojanam Nar_5.16b
svagotrād bhraśyate tataḥ YS99v_84d
svagotrād bhraśyate nārī YS99v_78a
svagotre na praveśayet Ang_1.342b
svagotraireva yojanam Ang_1.1003b
svagrāme daśarātraṃ syād K_703a
svacaryāvasitānāṃ tu Nar_M2.40c
svacaryāvasito 'pi san Nar_M2.41b
svacchandanaḥ pradeyāni Ang_1.1088a
svacchandavidhavāgāmī Yj_2.234a
svacchaṃ kurvīta tatkṣaṇāt K_449b
svajanān preṣayitvā ca Ang_1.261c
svajane duḥkhajīvini Mn_11.9[08M]b
svajātijānantarajāḥ Mn_10.41a
svajātiṃ prati tattvataḥ Mn_8.277b
svajātīyagṛhād eva Mn_11.162[161M]c
svajātyatikrame puṃsāṃ Nar_12.69a
svajātyaś ca patiḥ striyāḥ Nar_12.4d
svajātyā kanyayā saha K_879b
svajātyā śreyasī bhāryā Nar_12.4c
svajīvanaprakāraṃ yo Ang_1.1052a
svajñānaśaṃsanād vādāl K_869c
svatantras tatra tu gṛhī Nar_1.30c
svatantrasyātmano dānād K_715a
svatantraḥ pitarau vinā Nar_1.32b
svatantraḥ pṛthivīpatiḥ Nar_1.29b
svatantraḥ san narādhamaḥ Nar_5.35b
svatantrāḥ sarva evaite Nar_1.34a
svatantreṇa pṛthak pṛthak Par_5.13b
svatantro 'pi hi na rṇabhāk Nar_1.27b
svatantro 'pi hi yat kāryaṃ Nar_1.36a
svatantro 'pīha narṇabhāk K_553b
svadāranirataś caiva Yj_1.81c
svadāranirataḥ sadā Mn_3.45b
svadāsam icched yaḥ kartum Nar_5.40a
svadāsīṃ yas tu saṃgacchet K_723a
svadeśaghātino ye syus K_820a
svadeśaghātino ye syus Nar_19.14a
svadeśapaṇye tu śataṃ Yj_2.252a
svadeśāt proṣite 'pi vā K_548b
svadeśe 'pi sthito yas tu K_504a
svadeśe yasya yat kiṃcid K_815a
svadeśe vā videśe vā Mn_8.167c
svadravyaṃ yatra viśrambhān Nar_2.01a
svadhanād eva tad dadyān Mn_8.162c
svadhanānveṣaṇaṃ tataḥ K_332b
svadharmatyāgino 'nyatra Nar_5.37c
svadharmam anutiṣṭhatām Mn_5.2b
svadharmam anurakṣatā Nar_M1.60b
svadharmasya ca śāsitā Mn_2.150b
svadharmaṃ pratipādayet Mn_8.41d
svadharmaṃ pratipādayet Mn_8.391d
svadharmaṃ satataṃ caret Par_9.61b
svadharmaḥ pālyatām iti Yj_2.185d
svadharmāc calitān rājā Yj_1.361c
svadharmān na calanti ca Mn_7.15d
svadharmeṇa niyuktāyāṃ Mn_9.167c
svadharme niviśeta vai Mn_2.8d
svadharme bandhanena tu K_968d
svadharmeṣu vyavasthitāḥ K_668d
svadharmo vijayas tasya Mn_10.119a
svadhākāram udāharet Yj_1.244b
svadhākāraḥ parā hy āṣīḥ Mn_3.252[242M]c
svadhā namastarpayāmi Ang_1.1104c
svadhāninayanād ṛte Mn_2.172b
svadhāśabdaṃ pitṛsthāne Ang_1.788a
svadhāstā vācyatāmiti Ang_1.890d
svadhāstv ity eva taṃ brūyur Mn_3.252[242M]a
svadhaiṣām astv iti bruvan Mn_3.223[213M]d
svapāde tasya likhyate Nar_M2.21d
svaputrahitamicchantyo Ang_1.372c
svapet pratyakśirā na ca Yj_1.136d
svapeyus te pṛthak kṣitau Yj_3.16b
svapne 'vagāhate 'tyarthaṃ Yj_1.272c
svapne siktvā brahmacārī Mn_2.181a
svapno 'nyagehavāsaś ca Mn_9.13c
svapyād bhūmau śucī rātrau Yj_3.51a
svabhāryā tena varṣmaṇā Ang_1.69d
svabhāva eṣa nārīṇāṃ Mn_2.213a
svabhāvayuktam avyāptam YS99v_97a
svabhāvayuktam avyāptam YSS_1.4a
svabhāvād vikṛtiṃ gacchen Yj_2.15a
svabhāvenaiva yad brūyus Mn_8.78a
svabhāvenaiva yad brūyus K_393a
svabhāvoktaṃ vacas teṣāṃ K_392a
svamataṃ tatpravacmyaham Ang_1.986b
svam apy arthaṃ tathā naṣṭaṃ Nar_7.8a
svamātṛvattyrañjaliṃ sā Ang_1.397c
svamātrasya śucirbhavet Ang_1.207b
svamāṃsaṃ paramāṃsena Mn_5.52a
svam ucchiṣṭam asau bhuṅkte Par_6.66a
svamudroparicihnitam Yj_1.319b
svam eno 'vabhṛthasnāto Mn_11.82[81M]c
svam eva brāhmaṇo bhuṅkte Mn_1.101a
svayam annasya vardhitam Mn_3.224[214M]b
svayam abhyupapannaś ca Nar_M2.32c
svayam abhyupapanno 'pi Nar_M2.41a
svayam ātmani yojayet K_368d
svayam āptaṃ ca yad bhavet K_866b
svayam āsannamṛtyunā Nar_1.82d
svayam īhitalabdhaṃ tan Mn_9.208c
svayamukter anirdiṣṭaḥ Nar_1.139a
svayamukter mṛtāntaraḥ Nar_1.137d
svayam utpādayed dhi yam Mn_9.166b
svayam eva kṛṣīvalaḥ Mn_10.90b
svayam eva tu yaḥ pāpaṃ YSS_2.2a
svayam eva tu yau dadyān Mn_8.186a
svayam eva na kartavyaṃ Par_8.28c
svayameva piturdattaḥ Ang_1.311c
svayam eva prakāmayet K_831b
svayameva bhavettāvat Ang_1.1008c
svayam eva yathepsitam K_156b
svayam eva rtuparyaye Mn_1.30b
svayam eva vrataṃ kṛtvā Par_6.59c
svayameva śrāddhahetor Ang_1.1058a
svayam eva samācaret Mn_3.222[212M]d
svayam eva svayam bhuvā K_722d
svayam eva svayaṃbhuvā Mn_5.39b
svayam eva svayaṃbhuvā Mn_9.138d
svayam evātmano dhyānāt Mn_1.12c
svayam evaitya yo vadet Nar_1.139b
svayam evaitya yo vadet Nar_1.143b
svayaṃ karma samācaret Ang_1.440d
svayaṃ kāryavinirṇayam K_063b
svayaṃ kāryāṇi kurvīta K_027c
svayaṃkṛtaś ca kāryārtham Mn_7.164[165M]a
svayaṃkṛtaṃ vā yad ṛṇaṃ Yj_2.49c
svayaṃ kṛtvānubhāṣate Mn_11.228[227M]b
svayaṃkṛṣṭe tathā kṣetre Par_2.6a
svayaṃ caṇḍālatāṃ budhyā Ang_1.1063c
svayaṃ caiva tathā bhavet Mn_10.2d
svayaṃ copagataḥ putrā Nar_13.44c
svayaṃ copārjite pitrā K_839c
svayaṃ tadbhinnagotro 'pi Ang_1.1000c
svayaṃ triṃśadguṇīkṛtam Yj_2.307d
svayaṃ dakṣaḥ prajāpatiḥ Mn_9.128d
svayaṃdattaś ca śaudraś ca Mn_9.160c
svayaṃdattas tu sa smṛtaḥ Mn_9.177d
svayaṃ nopānahau haret Mn_4.74b
svayaṃ patnyā bhakṣayitvā Ang_1.557a
svayaṃ paramukhāttathā Ang_1.834b
svayaṃ paśyati dharmataḥ K_014b
svayaṃ putraḥ samācaret Ang_1.108d
svayaṃ prakṛtyā ca mahān Ang_1.591c
svayaṃ yadyasamarthaścen Ang_1.817a
svayaṃ rājā nivārayet K_950d
svayaṃ rājaiva dharmavit Mn_8.265b
svayaṃ vā na dvijo yadi YSS_2.65d
svayaṃ vā śiṣṇavṛṣaṇāv Mn_11.104[103M]a
svayaṃ vipramukhena vā Ang_1.222d
svayaṃ śīrṇaṃ ca vidalaṃ Nar_1.61a
svayaṃ ṣaṇṇavatiṃ paṇān Mn_8.224d
svayaṃ sādhayitum sphuṭam K_213b
svayaṃ hitvā priyāpriye Mn_8.173b
svayoniṣv antyajāsu ca Yj_3.231b
svaradveṣau bhavābhavau Yj_3.74b
svarandhragoptānvīkṣikyāṃ Yj_1.311a
svarabhedaś ca duṣṭasya K_386e
svaravarṇeṅgitākāraiś Mn_8.25c
svarāṣṭraparipālane Yj_1.342b
svarāṣṭrād vipravāsayet Yj_2.270d
svarāṣṭre nyāyavṛttaḥ syād Mn_7.32a
svarāṣṭre para eva ca Mn_9.312d
svarucyā tu parasparam Yj_2.84b
svarūpam iti dhāraṇā Mn_4.38d
svarūpaṃ pratipādayet K_816b
svarūpaṃ vacmi pūrvataḥ Ang_1.695b
svargakāmā divaṃ prati Yj_3.184d
svargakīrtijayāvaham Yj_1.357d
svargam akṣayam icchatā Mn_3.79[69M]b
svargaloke mahīyate YS99v_89d
svargaloke mahīyate YS99v_91d
svargaṃ gacchaty aputrāpi Mn_5.160[158M]c
svargaṃ mokṣaṃ sukhāni ca Yj_1.270b
svargaṃ yānty aparāṅmukhāḥ Mn_7.89[90M]d
svargaṃ hy apatyam ojaś ca Yj_1.265a
svargaḥ svapnaś ca bhāvānāṃ Yj_3.175a
svargāc ca parihīyate Mn_9.254d
svargāyuṣyayaśasyāni Mn_4.13c
svargārtham ubhayārthaṃ vā Mn_10.122a
svarge tiṣṭhati dharmataḥ K_056d
svarge sukham upāśnute Mn_12.20d
svarge sthānaṃ ca śāśvatam Nar_M1.27d
svargaiṣiṇo vātra yathā yānti Par_3.36b
svargyaṃ vātithipūjanam Mn_3.106[96M]d
svarjitā gosavena vā Mn_11.74[73M]b
svarṇarūpye sakupyake Yj_1.263b
svarṇasteyī gurudruhaḥ YS182v_4.22d
svarṇahārī samāpnuyāt Yj_3.208b
svaryātasya hy aputrasya Yj_2.136c
svaryāte svāmini strī tu K_922a
svar yāty avyasanī mṛtaḥ Mn_7.53d
svalpakenāpy avidvān hi Mn_4.191c
svalpakṣetrobahūdakaḥ Yj_2.156d
svalpabhogeṣu tadviduḥ K_302d
svalpam annaṃ tyajed vipraḥ Par_6.72a
svalpasāhasakarttā yaḥ YSS_2.74a
svalpaṃ vātha prabhūtaṃ vā Ang_2,2.4c
svalpaṃ svalpaṃ yathoṣmakam Ang_1.820d
svalpaṃ svalpeṣu niścayaḥ Ang_2,7.7d
svalpākṣaraḥ prabhūtārtho K_142a
svalpenāpi ca yat karma K_605a
svalpenāpi svayoniṣu Mn_2.134d
svalpe 'parādhe devānāṃ K_452a
svalpe 'py arthe naro budhaḥ Mn_8.111b
svalpe 'py arthe pradāpayet K_416d
svavarṇair vā paṭe lekhyā Yj_1.298a
svavākyahīno yas tu syāt K_209c
svavittasyāṃśam aṣṭamam Mn_8.36b
svavīryaṃ balavattaram Mn_11.32[31M]b
svavīryād rājavīryāc ca Mn_11.32[31M]a
svavīryeṇaiva tāñ śiṣyān Mn_11.31[30M]c
svavṛttiparituṣṭo ye Par_8.14c
svavṛtyā parituṣṭānāṃ Ang_2,4.6c
svavṛṣaṃ yā parityajyāny YS78v_27a
svaśaktiṃ paraśaktiṃ ca Mn_9.298c
svaśaktyapahṛtaṃ naṣṭaṃ K_866a
svaśākhāśrotriye tathā Yj_1.144d
svaśākhīyānnivedayet Ang_1.741d
svaśilpam icchann āhartuṃ Nar_5.15a
svasamāyā vicakṣaṇaḥ Ang_1.401b
svasāraṃ ca pitur mātuḥ YSS_1.30a
svasāraṃ duhitāṃ tathā YS182v_3.7b
svasāraṃ duhitāṃ tathā YSS_1.29b
svasīṃni dadyād grāmas tu Yj_2.272a
svasutāṃ mātulasya ca YSS_1.30b
svasṛduhitarau snuṣām YS99v_35b
svastikurvanti ye dvijāḥ Par_12.43(42)b
svasti brūteti vācoktvā hy Ang_1.887c
svastivācyaṃ tataḥ kuryād Yj_1.243c
svastivācyā dvijāḥ śubhāḥ Yj_1.278d
svasthas trīṇi sahasrāṇi YS99v_9c
svasthasya mūḍhāḥ kurvanti Par_6.58c
svasthenārtena vā dattaṃ K_654a
svasthenārtena vā deyaṃ K_566a
svastho dharmaṃ samācaret Par_7.38d
svasya ca priyam ātmanaḥ Mn_2.12b
svasya ca priyam ātmanaḥ Yj_1.7b
svasya taṃ tādṛśaṃ kila Ang_1.738b
svasya nāmno 'bhivādane Mn_2.124b
svasya bhartur anājñayā Mn_9.199d
svasyaivāntarapūruṣaḥ Mn_8.85d
svasrīyartvijjāmātṛ- Yj_1.220a
svasrīyaśvaśurartvijām Yj_3.4d
svasrīyaṃ śvaśuraṃ gurum Mn_3.148[138M]b
svasrīyāṃ mātur eva ca Mn_11.171[170M]b
svasvīkṛtaśrāddhatithir Ang_1.1059a
svahastakālasaṃpannaṃ Yj_1.320c
svahastaparicihnitam Yj_2.93d
svahastalikhitaṃ tu yat Yj_2.89b
svahastalikhitādibhiḥ Yj_2.92b
svahastalekhyaṃ vijñeyaṃ K_250c
svahastaṃ tatra dāpayet K_263d
svahastānyakṛtaṃ tathā K_249b
svahastānyakṛtaṃ tathā Nar_1.115b
svahastena niveśayet Yj_2.86b
svaṃ kuṭumbāvirodhena Yj_2.175a
svaṃ ca dharmaṃ prayatnena Mn_9.7c
svaṃ nāma parikīrtayet Mn_2.122d
svaṃ labhetānyavikrītaṃ Yj_2.168a
svaṃ vaste svaṃ dadāti ca Mn_1.101b
svaṃ svaṃ caritraṃ śikṣeran Mn_2.20c
svāgatenāgatāṃs tu tān Yj_1.226b
svācārā vijitendriyā Yj_1.87b
svā caiva kuryāt sarveṣāṃ Mn_9.86c
svājīvyaṃ deśam āvaset Mn_7.69d
svātantryakaraṇāya ca Yj_3.62d
svātantryaṃ tu smṛtaṃ jyeṣṭhe Nar_1.27c
svātantryaṃ parikīrtitam K_906b
svātantryaṃ hi smṛtaṃ jyeṣṭhe K_553c
svātantryād vipraṇaśyanti Nar_13.30a
svāta vāpyos tathā kūpe YS78v_66a
svāt svād aṃśāc caturbhāgaṃ Mn_9.118c
svādānād varṇasaṃsargāt tv Mn_8.172a
svāduṣaṃ sada ityataḥ Ang_1.896b
svādhiṣṭhānaka eva vai Ang_2,1.6b
svādhīnaṃ karma kārayet K_479b
svādhīnā eva sarvadā Ang_1.317b
svādhīnā tāmṛcaṃ no ced Ang_1.838c
svādhyāyañ ca caturthakam YS78v_76d
svādhyāyabhūmiṃ cāśuddham Mn_4.127c
svādhyāyavān dānaśīlaḥ Yj_3.48c
svādhyāyasya virodhinaḥ Mn_4.17b
svādhyāyaṃ caivam abhyaset Par_2.5b
svādhyāyaṃ śaktito 'nvaham Mn_2.167d
svādhyāyaṃ śrāvayet pitrye Mn_3.232[222M]a
svādhyāyaṃ satataṃ kuryān Yj_1.104c
svādhyāyāgnisutatyāgo Yj_3.239c
svādhyāyāgnyoḥ sutasya ca Mn_11.59[58M]d
svādhyāyātithisatkriyāḥ Yj_1.102b
svādhyāyārthaṃ samāhitaḥ Yj_1.26d
svādhyāyārthy upatāpinaḥ Mn_11.1d
svādhyāye caiva naityake Mn_2.105b
svādhyāye caiva yuktaḥ syān Mn_4.35c
svādhyāyena vratair homais Mn_2.28a
svādhyāyenārcayeta rṣīn Mn_3.81[71M]a
svādhyāye nityayuktaḥ syād Mn_3.75[65M]a
svādhyāye nityayuktaḥ syād Mn_6.8a
svādhyāye bhojane caiva Mn_4.58c
svādhyāye maraṇaṃ dhruvam YS78v_77d
svādhyāyopasthanigrahāḥ Yj_3.313b
svāni karmāṇi kārayet Mn_8.411d
svāni karmāṇi kārayet Mn_8.418b
svāni karmāṇi kurvāṇā Mn_8.42a
svāni svāny abhipadyante Mn_1.30c
svān gurūn abhivādayet Mn_2.205d
svān bhāgān yadi dadyus te Nar_13.42a
svābhiprāyakṛtaṃ karma Ang_2,1.10a
svāmigotreṇa kartavyās YS99v_78c
svāmitulyaṃ bhavet tasya YS182v_3.55c
svāmitvaṃ tena kīrtitam K_017b
svāmidoṣād apākrāman Nar_6.6c
svāminaṃ taṃ vijānīyād K_761c
svāminaḥ sakhyureva vā Ang_1.1042d
svāminaḥ svasya śaṃsati Mn_8.233d
svāminaḥ svasya śaṃsati Nar_6.18d
svāminādhikṛtas tathā K_114b
svāminā nirṇaye sati K_227b
svāmināṃ ca paśūnāṃ ca Mn_8.244c
svāmine cānivedayan Nar_6.14b
svāmine tan nivedayet Nar_6.13d
svāmine na dadāti yaḥ K_591b
svāmine nārpayed yāvat K_663c
svāmine mātulāya ca Ang_1.688d
svāmine yo 'nivedyaiva Yj_2.157a
svāmino dravyam eva ca Yj_2.165d
svāmino dvidaśāḥ samāḥ Nar_1.74b
svāmiprāṇaprado bhakta- Yj_2.182c
svāmī tad dravyam arhati Mn_8.31d
svāmī tasya prabhuḥ smṛtaḥ K_724b
svāmī tu vivaded yatra K_665c
svāmī datvārdhamūlyaṃ tu K_622a
svāmī dravyaṃ nṛpo damam Yj_2.170b
svāmīyagaus tasya na khaṇḍanīyaḥ YSS_1.50d
svāmī yady enam uddharet Nar_5.30b
svāmyadhīnaḥ prabhur yataḥ K_725d
svāmyanugrahapālitaḥ Nar_5.42b
svāmy amātyā jano durgaṃ Yj_1.353a
svāmyamātyau puraṃ rāṣṭraṃ Mn_9.294a
svāmyarthe jīvitaṃ tyaktvā K_878e
svāmyaṃ kimapi labhyate Ang_1.443d
svāmyaṃ ca na syāt kasmiṃś cit Mn_7.21c
svāyaṃbhuvasyāsya manoḥ Mn_1.61a
svāyaṃbhuvādyāḥ saptaite Mn_1.63a
svāyaṃbhuvo manur dhīmān Mn_1.102c
svārājyam adhigacchati Mn_12.91d
svārociṣaś cottamaś ca Mn_1.62a
svārthabhyo grāma eva tu YSS_2.72d
svārtham utsṛjya yatnataḥ Nar_1.06b
svārthasādhanatatparaḥ Mn_4.196[197M]b
svārthasiddhau praduṣṭeṣu K_739a
svārthahetor yatas tataḥ Nar_1.05b
svālakṣaṇyaparīkṣārthaṃ Mn_9.19c
svāsu yoniṣu śāmyati Mn_9.321d
svāhāntamantro vai tataḥ Ang_1.787b
svāhāmapi ca saṃprārthya Ang_1.889a
svāhety ekāhutiṃ sakṛt Par_5.22d
svāṃ dṛṣṭvāmbugatāṃ japet Yj_3.279b
svāṃ prasūtiṃ caritraṃ ca Mn_9.7a
svāṃ vācaṃ puruṣādhamaḥ Nar_1.207b
svāṃśād uddhṛtya vā punaḥ Nar_13.34b
svīkārāya tato yatan Ang_1.868b
svīkāreṇa na cānyataḥ Ang_1.125b
svīkuryāttanayaṃ tataḥ Ang_1.363d
svīkuryāttu tadā naktam Ang_1.248c
svīkṛtabhrātṛsūnośca Ang_1.376c
svīkṛtaścora eva saḥ Ang_1.360d
svīkṛto vayasādhikaḥ Ang_1.378d
svīkṛtya paraputraṃ yaḥ Ang_1.364c
svīkṛtya śirasā gṛhya Ang_1.887a
svīkṛtyārṣadvayaṃ tena Ang_1.346a
svīyagotraparityāgād Ang_1.178c
svīyagotraparityāgo Ang_1.179c
svecchayā yaḥ pratiśrutya K_642a
svecchayopeyuṣo dārān Nar_12.61c
svecchādeyaṃ hiraṇyaṃ tu K_629a
svecchāpramādād yadi te mriyante YSS_1.53b
svedajaṃ daṃśamaśakaṃ Mn_1.45a
svedenollikhitaṃ tathā K_312d
svena bhartrā saha śrāddhaṃ YS99v_80a
svenaiva prapitāmahī YS99v_80d
svebhyaḥ svebhyas tu karmabhyaś Mn_12.70a
svebhyo 'ṃśebhyas tu kanyābhyaḥ Mn_9.118a
sveṣāṃ kaṇṭakasāmyataḥ Ang_1.577d
sveṣu bhṛtyeṣu caiva hi Mn_3.116[106M]b
sveṣu vargeṣu vargiṇaḥ Nar_1.135b
sveṣv anyeṣu ca sādarān Yj_1.332b
sve sve karmaṇi tattvataḥ Mn_9.262b
sve sve karmaṇy avasthitāḥ Mn_8.42d
sve sve dharme niviṣṭānāṃ Mn_7.35a
sve sve 'ntare sarvam idam Mn_1.63c
svairiṇī tu caturvidhā Nar_12.45d
svairiṇīnāṃ ca kīrtitaḥ Nar_12.53b
svairiṇī yā patiṃ hitvā Yj_1.67c
svairiṇy abrāhmaṇī veśyā Nar_12.77a
svairiṇyo gaṇikāś ca yāḥ K_098b
svair nayeyus te samañjasam Mn_8.256d
svaiḥ karmabhir agarhitaiḥ Mn_4.3b
svaiḥ svairaṅgairvināpyete Ang_2,5.2c
svaiḥ svair bhartṛguṇaiḥ śubhaiḥ Mn_9.24d
svokta ekavidhaḥ smṛtaḥ K_246d
svo 'dhyāpyā daśa dharmataḥ Mn_2.109d
hatam aśraddhayetarat Mn_4.225[226M]d
hataśrāddhaṃ tathaiva ca Ang_1.682b
hataṃ daivaṃ ca pitryaṃ ca Par_12.41(40)c
hatānāṃ nṛpagoviprair Yj_3.21a
hatānāṃ vidyutā tathā Yj_3.27b
hatānāṃ vipalāyinām Yj_1.325d
hatās tatra sabhāsadaḥ Mn_8.14d
hatās tatra sabhāsadaḥ K_073d
hatās tatra sabhāsadaḥ Nar_M3.7d
hate tu rudhiraṃ dṛśyaṃ Par_9.50a
hato mukto 'pi vāśuciḥ Yj_3.257d
hato hanti na saṃśayaḥ K_072d
hatvā kakaraṃ divā tu YSS_2.43a
hatvā kūrmaṃ ca śalyakam Par_6.10b
hatvā garbham acetanam Par_9.13d
hatvā garbham acetanam YS99v_43d
hatvā garbham avijñātam Mn_11.87[86M]a
hatvā gāṃ kṣatriyaṃ vaiśyaṃ YSS_1.23c
hatvā ca kṛmikīṭakān Par_2.10d
hatvā cāndrāyaṇaṃ tasya Par_6.18c
hatvā chittvā ca bhittvā ca Mn_3.33a
hatvā tryahaṃ pibet kṣīraṃ Yj_3.270c
hatvā baddhvā balād bhayāt Par_10.24b
hatvā mūṣakamārjāra- Par_6.9a
hatvā lokān apīmāṃs trīn Mn_11.261[260M]a
hatvā śatam avāpnoti YSS_2.5c
hatvā saṃkīrṇayonijam YSS_1.22b
hatvā haṃsaṃ balākāṃ ca Mn_11.135[134M]a
hanuvālaṃ ca sīdati K_455b
hanti kāṣṭham ayomukham Mn_10.84d
hanti jātān ajātāṃś ca Mn_8.99a
hanti jātān ajātāṃś ca Nar_1.190a
hanti sākṣye 'nṛtaṃ vadan Mn_8.97b
hanti sākṣye 'nṛtaṃ vadan Nar_1.188b
hantur doṣo na vidyate K_800b
hantur bhavati kaś cana Mn_8.351b
hanty alpadakṣiṇo yajñas Mn_11.40[39M]c
hanty avidhinā paśūn Yj_1.180d
hantvyo brāhmaṇo 'pi hi K_806d
hanyate prekṣamāṇānāṃ Mn_8.14c
hanyate prekṣamāṇānāṃ K_073c
hanyate prekṣamāṇānāṃ Nar_M3.7c
hanyāc ca paripanthinaḥ Mn_7.110[111M]d
hanyāc citrair vadhopāyair Mn_9.248c
hanyāc cauram iveśvaraḥ Mn_9.278d
hanyād upāyair nipuṇair gṛhītān Nar_19.69c
hanyād evāvicārayan Mn_8.350d
hanyād evāvicārayan Mn_9.280d
hanyād evāvicārayan K_799d
hanyād dviṭsevinas tathā Mn_9.232d
hanyuḥ kāryāṇi kāryiṇām Mn_9.231b
hayamedhaphalaṃ tathā Yj_1.181b
hayamedhe vimucyate Mn_11.82[81M]d
hayājāvipaśuṣv api YSS_1.27b
haraṇaṃ hāra ucyate K_026b
haraṇāt sāhasaṃ smṛtam Yj_2.230b
haraṇe phalapuṣpayoḥ Nar_19.30b
haraṇe vadham arhati Mn_8.323d
haraṇe sārato damaḥ Yj_2.275b
harato 'bhyadhikaṃ vadhaḥ Mn_8.320b
harato 'bhyadhikaṃ vadhaḥ Nar_19.33b
haranti na ca naśyati Mn_7.83b
haranti ramayanti ca Par_3.34d
haraṃs tāṃ coradaṇḍabhāk Yj_1.65b
haridaśvo hayagrīvaḥ Ang_1.513a
haridrāṃ hariṇīṃ kalyāṃ Ang_1.456c
harināmāni yāvanti Ang_1.157c
hariścandro 'thavā mahān Ang_1.494b
hareta parato nṛpaḥ Yj_2.173d
haretaivāvicārayan Mn_9.135d
haret tatra niyuktāyāṃ Mn_9.145a
hared bhindyād dahed vāpi K_808a
hared vṛṣabhaṣoḍaśāḥ Mn_9.124b
hareyus te yathottaram K_632d
hartavyaṃ hīnakarmaṇaḥ Mn_11.16[15M]d
hartāraṃ grāhayen naram Yj_2.169b
harṣayed brāhmaṇāṃs tuṣṭo Mn_3.233[223M]a
hale vā śakaṭe paṅktau Par_9.7c
havanaṃ ca praṇaśyati YS182v_3.51d
havanaṃ ca prayatnena YS182v_4.38a
havirguṇā na vaktavyāḥ YS182v_3.28a
havirguṇā na vaktavyāḥ YS78v_39a
havirdānena vidhivat Mn_3.211[201M]c
havir yac cirarātrāya Mn_3.266[256M]a
haviṣā kṛṣṇavartmeva Mn_2.94c
haviṣpāntīyam abhyasya Mn_11.251[250M]a
haviṣmatīti mantreṇa Ang_1.77c
haviṣmanto 'ṅgiraḥsutāḥ Mn_3.198[188M]b
haviṣmanmantrasecanāt Ang_1.86b
haviṣyabhug vānusaret Mn_11.77[76M]a
haviṣyaṃ kṣīraṣāṣṭikam Yj_1.304b
haviṣyāṇi ca sarvaśaḥ Mn_3.256[246M]b
haviṣyānnena vai māsaṃ Yj_1.258a
haviṣyeṇa yavāgvā vā Mn_11.106[105M]c
haviḥśeṣaṃ ca yad bhavet Mn_5.24d
havyakavyāni dātṛbhiḥ Mn_3.128[118M]b
havyakavyābhivāhyāya Mn_1.94c
havyakavye niyoktavya YS182v_3.39c
havyakavyeṣu nityaśaḥ Par_11.12d
havyakavyeṣu mantravit YS78v_40b
havyakavyeṣv amantravit Mn_3.133[123M]b
havyakavyeṣv amantritaḥ YS182v_3.29b
havyāni tu yathānyāyaṃ Mn_3.135[125M]c
havyāni tridivaukasaḥ Mn_1.95b
havye kavye ca karmaṇi YS78v_34b
havye kavye dvijottamaḥ Mn_3.190[180M]b
hasangrāsaṃ ca yo bhuṅkte YS182v_3.33a
hastacchedanam iṣyate Mn_8.322b
hastapādāyudhādibhiḥ Nar_1516.4b
hastayor ubhayor api Yj_2.105d
hastasaṃsparśanena vā Ang_1.791d
hastāṅgam lekhyam ucyate K_268d
hastābhyāṃ piṇḍam ādāya Nar_20.18c
hastigo'śvoṣṭradamako Mn_3.162[152M]a
hastinaś ca turaṅgāś ca Mn_12.43a
hastipavrātyadāreṣu Nar_1516.12c
hastenauṣadhibhāve vā Yj_1.142c
haste 'nyasya yad arpyate Yj_2.65b
hasteśv āsanadāne ca YS182v_3.30c
hasteṣv arghyaṃ vinikṣipet Yj_1.231b
hastoktyā sādhayet tataḥ K_284d
hastau kṛtvā susaṃyuktau YS99v_93a
hastau pādau ca pañcamam Mn_8.125b
hastau pādau ca pañcamam Nar_19.44b
hastau pāyur upasthaṃ ca Yj_3.92a
hastyaśvagokharoṣṭrādīn K_662a
hastyaśvarathanausthitāḥ K_107b
hastyaśvarathahartṝṃś ca Mn_9.280c
hastyaśvānāṃ tathānyeṣāṃ K_805c
hastyaśvāyudhajīvinām K_350b
haṃsavāraṇagāminīm Mn_3.10b
haṃsaścaiva kare sthitaḥ Ang_1.659d
haṃsaśyenakapikravyāj Yj_3.272a
hānir vikretur evāsau Yj_2.256c
hānir viṃśativārṣikī Yj_2.24b
hāniś cet kretṛdoṣeṇa Yj_2.255c
hāsyakāraṃ naṭaṃ nāṭya- Ang_1.758a
hāsyaṃ paragṛhe yānaṃ Yj_1.84c
hāsyārtham api buddhimān Mn_9.227d
hi kaiścidbrahmavādibhiḥ Ang_1.619d
hiṅguñ ca vṛkṣaniryāsaiḥ YSS_2.38c
hitaṃ tasyācaren nityaṃ Yj_1.27c
hitāya kṣaṇamañjasā Ang_1.867d
hitāyā 'tra bhuvaḥ sthale Ang_1.495b
hitāhitā nāma nāḍyas Yj_3.108c
hitāhiteṣu bhāveṣu Yj_3.153c
hitāṃ vakṣyāmi niṣkṛtim Par_10.1b
hiteṣu caiva lokasya Mn_9.324c
hiteṣu caiva lokasya K_973c
hinasti bhāryāṃ sasutaṃ kalatram YSS_1.41b
hinasti vratam ātmanaḥ Mn_2.180d
hinasty ajñānato yatiḥ Mn_6.69b
hinasty ātmasukhecchayā Mn_5.45b
himavadvindhyayor madhyaṃ Mn_2.21a
hiraṇyakakṣyāmantrāṇāṃ Ang_1.309c
hiraṇyadā haimavatī Ang_1.931c
hiraṇyadhānyavastrāṇāṃ Nar_1.92a
hiraṇyabhūmilābhebhyo Yj_1.352a
hiraṇyabhūmisaṃprāptyā Mn_7.208[212M]a
hiraṇyam agnir udakam Nar_M1.15c
hiraṇyamadhusarpiṣām Mn_2.29d
hiraṇyam āyur annaṃ ca Mn_4.189a
hiraṇyaratnakauśeya- Nar_14.15a
hiraṇyavarjaṃ lohaṃ ca Nar_14.14c
hiraṇyaśakalaṃ nyaset Par_5.21d
hiraṇyaṃ cāpi devānāṃ Ang_1.894a
hiraṇyaṃ caiva māṣakam Mn_8.393d
hiraṇyaṃ tasya tattvataḥ Mn_8.182d
hiraṇyaṃ dhānyam annaṃ ca Mn_10.114c
hiraṇyaṃ parivartayet Mn_8.155b
hiraṇyaṃ bhūmim aśvaṃ gām Mn_4.188a
hiraṇyaṃ lobhalipsayā YS182v_4.60b
hiraṇyaṃ vyāpṛtānītaṃ Yj_1.328a
hiraṇyaṃ sarpir āditya Nar_18.51c
hiraṇyārthe 'nṛtaṃ vadan Mn_8.99b
hiraṇyārthe 'nṛtaṃ vadan Nar_1.190b
hiṃsakaś cāvidhānena Yj_3.136c
hiṃsakān saṃvasen na tu Yj_3.298b
hiṃsane svāmy adoṣabhāk Yj_2.299d
hiṃsā caivāvidhānataḥ Mn_12.7b
hiṃsāprāyāṃ parādhīnāṃ Mn_10.83c
hiṃsāyām iti dhāraṇā Mn_8.285d
hiṃsāyām iti dhāraṇā K_793d
hiṃsāyāṃ dviśataṃ damam Mn_8.293d
hiṃsāyāṃ dviśato damaḥ Mn_8.297b
hiṃsārataś ca yo nityaṃ Mn_4.170c
hiṃsauṣadhīnāṃ stryājīvo Mn_11.63[62M]c
hiṃsyāc cec chreṣṭham antyajaḥ Mn_8.279b
hiṃsrayantravidhānaṃ ca Yj_3.240c
hiṃsraḥ sarvābhisaṃdhakaḥ Mn_4.195d
hiṃsrāṇāṃ ca piśācānāṃ Mn_12.57c
hiṃsrāṇāṃ caiva sattvānāṃ Mn_12.56c
hiṃsrā bhavanti kravyādāḥ Mn_12.59a
hiṃsrārthaghnī ca sarvadā Mn_9.80d
hiṃsrāhiṃsre mṛdukrūre Mn_1.29a
hiṃsro vṛṣalavṛttiś ca Mn_3.164[154M]c
hīna eva sa vādataḥ Nar_M1.52d
hīnakalpaṃ na kurvīta Yj_1.126c
hīnakratur asomapaḥ Mn_11.12[11M]b
hīnakriyaṃ niṣpuruṣaṃ Mn_3.7a
hīnaklībakuśīlavāḥ Nar_1.161d
hīnajātistriyaṃ mohād Mn_3.15a
hīnajātiṃ parikṣīṇam Yj_2.43a
hīnajātau prajāyeta Yj_3.213a
hīnadeho bhavet tadā Par_9.22b
hīnamadhyottamānāṃ tu Nar_1516.6a
hīnamūlyam avelāyāṃ Nar_7.3c
hīnamūlyaṃ tu tat sarvaṃ K_709a
hīnamūlyaṃ bhayena vā K_692b
hīnayoniniṣevaṇam Yj_3.241b
hīnavarṇakarāṇi tu Yj_3.40d
hīnavādī sa vai naraḥ Nar_M2.24d
hīnasya gṛhyate vādo K_208c
hīnaṃ tam api nirdiśet Mn_8.57d
hīnaṃ tam api nirdiśet K_196d
hīnaṃ tam iti nirdiśet K_204d
hīnaṃ puruṣakāreṇa Mn_8.232c
hīnaṃ puruṣakāreṇa Nar_6.15c
hīnaṃ vānucitaṃ smṛtam K_706d
hīnaṃ vāpy adhikaṃ punaḥ K_197b
hīnaṃ hīneṣu kalpayet K_461d
hīnaḥ klībaḥ sa ucyate K_861d
hīnaḥ pañcavidhaḥ smṛtaḥ Nar_M2.33d
hīnāṅgabhagavṛttayaḥ Nar_1.165d
hīnāṅgaṃ vyādhitaṃ klībaṃ Par_2.3c
hīnāṅgān atiriktāṅgān Mn_4.141a
hīnātiriktagātro vā Mn_3.242[232M]c
hīnād raho hīnamūlye Yj_2.168c
hīnādhikā bhaved vyarthā Nar_M2.13c
hīnā na syād vinā bhartrā Yj_1.86c
hīnān kṛtvā vivāsayet Yj_1.339b
hīnānnavastraveṣaḥ syāt Mn_2.194a
hīnābhiḥ phenabudbudaiḥ Yj_1.20d
hīnā hīnān prasūyante Mn_10.31c
hīnāṃ strīṃ gāṃ ca madhyamam Yj_2.289d
hīne karmāṇi pañcāśan- K_101a
hīne yadi vinirvṛtte K_708c
hīneṣv ardhadamo moha- Yj_2.214c
hīyate likhitaṃ kvacit K_306b
hīyate vyavahārataḥ Yj_2.19d
hīyate hīyamāne ca Nar_11.38c
hīyamānasya lakṣaṇam Nar_M1.51d
hīyetāṃśapradānataḥ Mn_9.211b
hīyetaivaṃ samācaran Nar_1.147d
huṅkāraṃ brāhmaṇasyoktvā Mn_11.204[203M]a
huṅkāraḥ kāsanaṃ caiva K_768a
hutaśeṣaṃ tu bhuñjāno Par_1.38c
hutaśeṣaṃ pibed dvijaḥ Par_11.36b
hutaśeṣaṃ pradadyāt tu Yj_1.237a
hutahomo jitendriyaḥ Mn_6.34b
hutaṃ vipramukhāgniṣu Mn_3.98[88M]b
hutaṃ śreṣṭham ihocyate Yj_1.316d
hutāgnir brāhmaṇāṃś cārcya Mn_7.145[146M]c
hutāśanena saṃspṛṣṭaṃ Par_6.73c
hutāśasamayaḥ smṛtaḥ Nar_20.21f
hutāśenaiva tāpayet Par_6.73b
hutvāgnīn sūryadaivatyān Yj_1.99a
hutvāgnīṃs tān upāsya ca Yj_1.114b
hutvāgnau pitṛyajñavat Yj_1.236d
hutvāgnau vidhivad dhomān Mn_11.119[118M]a
hutvā prāṇādibhiścarum Ang_1.72b
hunedaṣṭottaraṃ śatam Ang_1.88d
huṃkāraṃ brāhmaṇasyoktvā Par_11.51c
hūyate ca hutāśanaḥ Par_3.18b
hūyamānaś ca yajñeṣu Mn_9.318c
hṛtam apy uddharet tu yaḥ Yj_2.119b
hṛtavittaṃ vivāsayet YSS_2.21d
hṛtaṃ ghātita eva vā Yj_3.246b
hṛtaṃ naṣṭaṃ ca yal labdhaṃ K_887c
hṛtaṃ pranaṣṭaṃ yo dravyaṃ Yj_2.172a
hṛtaṃ bhagnaṃ pradāpyās te K_788c
hṛtādhikārāṃ malināṃ Yj_1.70a
hṛtkaṇṭhatālugābhis tu Yj_1.21a
hṛtvā doṣam avāpnuyuḥ Mn_12.69b
hṛtvā dhanāni dīnānāṃ Ang_1.261a
hṛtvāpavyayate ca yat Mn_8.332d
hṛtvā lobhena mānavaḥ Mn_12.61b
hṛdayaṃ tannibodhata Ang_1.289b
hṛdayaṃ viṣṭhayā liptaṃ YSS_2.23c
hṛdayād abhiniḥsṛtāḥ Yj_3.108b
hṛdaye kalpayed devaṃ Par_1.48c
hṛdaye dīpavat prabhuḥ Yj_3.111d
hṛdaye dīpavat prabhuḥ Yj_3.201b
hṛdayenānucintayet YS99v_92b
hṛdayenābhyanujñāto Mn_2.1c
hṛdgābhiḥ pūyate vipraḥ Mn_2.62a
hṛdyāni caiva māṃsāni Mn_3.227[217M]c
hṛdyāṃ dvādaśavārṣikīm Mn_9.94b
hṛdyāṃ rūpaguṇānvītām Mn_7.77d
hṛṣṭarūpo yadā nṛpaḥ Nar_18.27b
hṛṣṭavāhanapūruṣaḥ Yj_1.348d
hṛṣṭaṃ puṣṭaṃ balaṃ svakam Mn_7.171[172M]b
hṛṣṭā vyayaparāṅmukhī Yj_1.83b
hetave tatpunaścaret Ang_1.148d
hetave dakṣiṇāṃ mudā Ang_1.893b
hetavo 'khilaśākakāḥ Ang_1.503b
hetavo hi vibhāvakāḥ K_337d
hetimūlo niśāpriyaḥ Ang_1.522d
hetuādibhir na paśyec ced K_779a
hetur agnikriyāvidhau Nar_9.10b
hetuśāstrāśrayād dvijaḥ Mn_2.11b
hetvantarakṛtaṃ bhavet Nar_1.124b
hetvantarakṛtaṃ bhavet Nar_1.124*1b
hetvarthagatisāmarthyais Nar_1.158c
hemakāraṃ tu pārthivaḥ Mn_9.292b
hemadhānyarasādinā K_626b
hemantagrīṣmavarṣāsu Mn_3.281[271M]c
hemantavanarājanyaḥ Ang_1.597a
hemante nāpsu majjayet Nar_20.48b
hemapramāṇayuktaṃ tu K_417c
hemamātram upādāya Yj_3.147a
hema vāso hayaḥ kramāt Yj_1.306b
hemaśṛṅgī śaphai raupyaiḥ Yj_1.204a
hemahārī tu kunakhī Yj_3.209c
haitukaḥ śūdrayājī ca YS182v_3.35c
haitukaḥ śūdrayājī ca YS78v_30c
haitukān bakavṛttīṃś ca Mn_4.30c
hoḍhe 'saty upabhogataḥ Nar_14.17b
hotavyā madhusarpirbhyāṃ Yj_1.303c
hotā cāndrāyaṇaṃ caret Par_4.26d
hotā vāpi hared aśvam Mn_8.209c
hotā syād agnihotrasya Mn_11.36[35M]c
hotā syād vedapāragaḥ Mn_11.37[36M]d
homajapyena śudhyati Par_6.42b
homamantreṣu caiva hi Mn_2.105d
homaśeṣaṃ samāpyātha Ang_1.90a
homaśeṣaṃ samāpyātha Ang_1.956c
homaśeṣaṃ samāpyātha Ang_1.972a
homaṃ kuryādyathāvidhi Ang_1.950b
homaṃ kuryādyathāvidhi Ang_1.970b
homaṃ dadhyañjalistasyā- Ang_1.727c
homāgneya iti trayam Ang_1.828b
homāś ca sakalā nityam Mn_11.200[199M]c
homena sa viśuddhyati YS78v_7d
homenaiva tadā jñeyā Ang_1.966a
home pradāne bhojye ca Mn_3.240[230M]a
homair devān yathāvidhi Mn_3.81[71M]b
homo daivo balir bhauto Mn_3.70[60M]c
hmāsanādi tathārcayet Ang_1.955b
hradaprasravaṇeṣu ca Yj_1.159d
hriyante dasyubhiḥ prajāḥ Mn_7.143[144M]b
hriyamāṇāni viṣayair Mn_6.59c
hriyamāṇe dhane 'pi ca Nar_14.19b
hrīḥ śaucaṃ dhīr dhṛtir damaḥ Yj_3.66b
hlādanī pāvanī kāmā Ang_1.922a
hlādi mūtraṃ ca phenilam Nar_12.10b