GRETIL CUMULATIVE PADA INDEX OF METRIC DHARMA TEXTS AND TEXT PORTIONS presently including the Smrtis of: - AÇgiras (Ang_) - B­haspati (reconstructed): व्यवहारकाण्ड (Brh_1.) - कात्यायन (K_) - मनु (Mn_) - नारद (Nar_) - पराशर (Par_) - विष्णु [metric portions] (Vi_) - YÃj¤avalkya (Yj_) - Yama, version with 78 verses (YS78v_) - Yama, version with 99 verses (YS99v_) - Yama, version with 185 verses in 5 adhyÃyas (YS182v_) - Yama, South Indian recension (YSS_) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ akatra प्रतिवासिनः (?) K_892b अकन्येति तु यः कन्यां Mn_8.225a अकन्येति तु यः कन्यां Nar_12.34a अकर्ता नित्ययज्ञानां YSS_2.9a अकल्पा परिषद्यत्र Ang_2,6.2a अकस्मात् कारणं विना K_843d अकामकृतपापस्य Par_8.1c अकामतस् तु यो भुङ्क्ते Par_11.25c अकामतस् तु राजन्यं Mn_11.127[126M]a अकामतः कामचारे Yj_2.162c अकामतः कृतं पापं Mn_11.46[45M]a अकामतः कृते पापे Mn_11.45[44M]a अकामम् अननुज्ञातम् K_525a अकामस्य क्रिया का चिद् Mn_2.4a अकामः स्वयम् अर्जितम् Mn_9.209d अकामाद् उद्धृतं भुवि K_811b अकारणे च विक्रोष्टा Yj_2.234c अकारणे परित्यक्ता Mn_3.157[147M]a अकारश् चास्य नाम्नो ऽन्ते Mn_2.125c अकारं चाप्य् उकारं च Mn_2.76a अकार्यकरणं कृतम् K_482b अकार्यकरणेष्वेषु Ang_1.171a अकार्यकारिणां दानं Yj_3.32a अकार्यम् अन्यत् कुर्याद् वा Mn_11.96[95M]c अकालभुक्तिराशौचे Ang_1.47a अकाले काल एव वा Mn_7.164[165M]b अकाले क्रयविक्रयी Mn_8.400b अकाले ऽपि बृहस्पतिः K_152d अकाले प्राणसंक्षयः Yj_3.165d अकाले वाहयेन् नरः K_789b अकिंचनैर्दुर्बलैर्वा Ang_1.633a अकुर्वतस् तु तद् धानि K_541c अकुर्वन् दण्डम् अर्हति K_657d अकुर्वन् विहितं कर्म Mn_11.44[43M]a अकुर्वंस् तत् तथा दण्ड्यस् K_673c अकूटं कूटकं ब्रूते Yj_2.241a अकूटैर् आयुधैर् यान्ति Yj_1.324c अकृतं च कृतात् क्षेत्राद् Mn_10.114a अकृतं तद् इति प्राहुः Nar_1.35c अकृतं परिचक्षते Nar_1.25b अकृतः षड्विधश् चापि Nar_1.131a अकृतः स तु विज्ञेयो Mn_8.199c अकृतान्नं तु शल्यकः Mn_12.65d अकृतान् मनुर् अब्रवीत् Mn_8.168d अकृता वा कृता वापि Mn_9.136a अकृते तर्पणे भूयः Ang_1.881a अकृते प्रत्यवायो न Ang_1.843a अकृत्वा कुलसंततिम् Mn_5.159[157M]d अकृत्वा तु समीपे तु Ang_1.957a अकृत्वा नित्यकर्माणि Ang_1.260a अकृत्वा पितृतर्पणम् Par_12.13d अकृत्वा प्रेतसंस्कारं Ang_1.142a अकृत्वा भैक्षचरणम् Mn_2.187a अकृत्वा वपनं तस्य Par_9.54a अकृत्वा वपनं तेषां YS99v_56c अकृत्वा वैश्वदेवं तु Par_1.56a अकृत्वैव तदा श्राद्धं Ang_1.67a अकृत्वैव निवृत्तिं यः Ang_2,8.9a अकॢप्तश्चेत्तु यो भवेत् Ang_1.636b अकॢप्ता इति सूरिभिः Ang_1.656b अकॢप्तान्येव केवलम् Ang_1.657b अकॢप्तो ऽन्येन चेद्भवेत् Ang_1.635d अक्रमोढासुतश् चैव K_862a अक्रमोढासुतस् त्व् ऋक्थी K_863a अक्रव्यादस् तु वत्सिकाम् Yj_3.272d अक्रव्यादान् वत्सतरीम् Mn_11.137[136M]c अक्रुद्धो ऽपरितुष्टश् च Yj_3.53c अक्रूरो मधुरः स्निग्धः K_065a अक्रोधनश्च सुमुखो Ang_1.773c अक्रोधनान् सुप्रसादान् Mn_3.213[203M]a अक्रोधनाः शौचपराः Mn_3.192[182M]a अक्लेशेन शरीरस्य Mn_4.3c अक्लेशेनार्थिने यस् तु K_022a अक्षता च क्षता चैव Yj_1.67a अक्षताभिः सपुष्पाभिर् Nar_5.41a अक्षतायां क्षतायां वा Yj_2.130a अक्षतालूषके श्रोणी- Yj_3.87c अक्षतो ब्राह्मणो व्रजेत् Mn_8.124d अक्षभङ्गे च यानस्य Mn_8.291c अक्षमाला वसिष्ठेन Mn_9.23a अक्षयायोपकल्पते Mn_3.202[192M]d अक्षयांल् लभते लोकान् Par_3.31c अक्षयोदकमित्यपि Ang_1.887d अक्षयो ऽयं निधी राज्ञां Yj_1.315c अक्षय्या नात्र संशयः Yj_3.331d अक्षय्या वृद्धिर् एतेषां Nar_1.94c अक्षय्योदकम् एव च Yj_1.243d अक्षरं दुष्करं ज्ञेयं Mn_2.84c अक्षवर्ध्रशलाकाद्यैर् Nar_17.1a अक्षारलवणं मितम् Mn_11.109[108M]b अक्षारलवणं रूक्षं Ang_2,11.1c अक्षारलवणान्नाः स्युर् Mn_5.73[72M]a अक्षिकर्णचतुष्कं च Yj_3.99a अक्षिण्वन् न्यासधारिणम् Mn_8.196d अक्षिण्वन् योगतस् तनुम् Mn_2.100d अक्षुद्रो ऽपरुषस् तथा Yj_1.310b अक्षेण शष्पैर्मन्त्रैर्वा Ang_1.630c अक्षेत्रे बीजम् उत्सृष्टम् Mn_10.71a अक्सारलवणं चैव Mn_3.257[247M]c अगम्यागमनीयं तु Mn_11.169[168M]c अगम्या गमने चैव Par_10.1c अगम्यागमने विप्रो YS99v_30a अगम्यागामिनः शास्ति Nar_12.76a अगरीयसि वा पुनः Nar_19.42b अगस्त्यो ह्य् आचरत् पुरा Mn_5.22d अगारदाही गरदः Mn_3.158[148M]a अगारम् उपसंव्रजेत् Mn_6.51d अगाराद् अभिनिष्क्रान्तः Mn_6.41a अगुप्तम् अङ्गसर्वस्वैर् Mn_8.374c अगुप्ते क्षत्रियावैश्ये Mn_8.385a अगुरुः क्षत्रियाणां तु Ang_2,5.9a अगृहीतं प्रदास्यति K_184b अगृहीते समं दाप्यः Yj_2.292c अगृहीते समं दाप्यो Yj_2.193c अग्नयेति च तत्परम् Ang_1.810d अग्निकार्यं ततः कुर्यात् Yj_1.25c अग्निकार्यात् परिभ्रष्टाः Par_12.32(31)a अग्निचित् कपिला सत्री Par_12.47(46)a अग्निदग्धानग्निदग्धान् Mn_3.199[189M]a अग्निदानां च ये लोका Yj_2.74a अग्निदान् भक्तदांश् चैव Mn_9.278a अग्निधामा धरानाथो Ang_1.518a अग्निना चोपचूलनम् Par_5.6d अग्निना दग्धम् एव वा Mn_8.189b अग्निपक्वाशनो वा स्यात् Mn_6.17a अग्निर् आपश् च वेदाश् च Par_12.21(20)a अग्निर् आपस् तथैव च Mn_7.209म्ब् अग्निर् जलं वा शूद्रस्य Yj_2.98c अग्निर् मूर्धा दिवः ककुत् Yj_1.300b अग्निवर्णं न्यसेत् पिण्डं Yj_2.105c अग्निवर्णं सुरां पिबेत् Par_12.76(75)d अग्निवर्णां सुरां पिबेत् Mn_11.90[89M]b अग्निवायुरविभ्यस् तु Mn_1.23a अग्निविद्युद्विपन्नानां Par_9.42c अग्निष्टोमफलं हि तत् Par_6.52b अग्निष्टोमादिकान् मखान् Mn_2.143b अग्निष्वात्ताश् च देवानां Mn_3.195[185M]c अग्निष्वात्तांश् च सौम्यांश् च Mn_3.199[189M]c अग्निसंस्करणे तेषां Par_3.16/1c अग्निहोत्रपरायणः Mn_4.10b अग्निहोत्रम् उपासते Mn_11.42[41M]b अग्निहोत्रस्वरूपिणः Ang_1.301b अग्निहोत्रं च जुहुयाद् Mn_4.25a अग्निहोत्रं यथाविधि Mn_6.9b अग्निहोत्रं समादाय Mn_6.4a अग्निहोत्री स एव स्याद् Ang_1.625a अग्निहोत्रोपकरणम् Par_5.22a अग्निहोत्र्य् अपविध्याग्नीन् Mn_11.41[40M]a अग्निं प्रविश्य शुध्यन्ति YS99v_31c अग्निं प्रविश्य शुध्यन्ति YSS_1.25c अग्निं वाहारयेद् एनम् Mn_8.114a अग्नीन् आत्मनि वैतानान् Mn_6.25a अग्नीन् आरोप्य चात्मनि Yj_3.56d अग्नीन्धनं भैक्षचर्याम् Mn_2.108a अग्नीन् वाप्य् आत्मसात्कृत्वा Yj_3.54a अग्नींश् चैवाविलम्बयन् Yj_1.89d अग्नेर् इन्द्रस्य सोमस्य Nar_18.24c अग्नेर्मन्वे ऽनुवाकस्य Ang_1.767c अग्नेश् च वरुणस्य च Mn_7.4b अग्नेः सकाशाद् विप्राग्नौ Yj_1.316c अग्नेः सोमयमाभ्यां च Mn_3.211[201M]a अग्नेः सोमस्य चैवादौ Mn_3.85[75M]a अग्नौकरणहोमे ऽपिं Ang_1.1075c अग्नौ करिष्यन्न् आदाय Yj_1.236a अग्नौ कुर्याद् अनुज्ञातो Mn_3.210[200M]c अग्नौ कुर्यान्न लौकिके Ang_1.399b अग्नौ प्रास्ताहुतिः सम्यग् Mn_3.76[66M]a अग्नौ सुवर्णम् अक्षीणं Yj_2.178a अग्न्यगारे गवां गोष्ठे Mn_4.58a अग्न्यगारे गवां गोष्ठे Ang_2,8.15c अग्न्यभावे तु विप्रस्य Mn_3.212[202M]a अग्न्यम्बुसुकृतादिभिः K_237d अग्न्यम्बुसुकृतादिभिः Nar_1.218d अग्न्यादिभिर्भोजनेन Ang_1.962c अग्न्याधेयस्य दक्षिणाम् Mn_11.38[37M]b अग्न्याधेयं पाकयज्ञान् Mn_2.143a अग्रतो विकिरन् भुवि Mn_3.244[234M]d अग्रं नवेभ्यः सस्येभ्यो Nar_18.34a अग्रं राजन्य उच्यते Mn_11.83[82M]b अग्रानीकेषु योजयेत् Mn_7.193[194M]d अग्राह्याभेद्यमूर्तीनां Ang_1.228a अग्राह्याभेद्यमूर्तीनां Ang_1.231c अग्रे माहिषकं दृष्ट्वा YS182v_3.16a अग्रे माहिषिकं दृष्ट्वा YS78v_35a अग्र्यः सर्वेषु वेदेषु Yj_1.219a अग्र्याः सर्वेषु वेदेषु Mn_3.184[174M]a अग्र्यो मध्यो जघन्यश् च Mn_12.30c अघमर्षणसूक्तं वा YS99v_32c अघमर्षविधानतः Ang_1.176d अघशंस्यात्मविक्रेतृ- Nar_1.165c अघं स केवलं भुङ्क्ते Mn_3.118[108M]a अङ्गच्छेदी वियोज्यः स्यात् K_968c अङ्गच्छेदे तद् अर्धं तु K_964c अङ्गप्रत्यङ्गसंपूर्णे YS99v_44a अङ्गप्रत्यङ्गसंपूर्णो Par_9.16c अङ्गम् अब्राह्मणस्य तु Yj_2.215b अङ्गविद् धर्मपाठकः Par_8.27b अङ्गविद्धर्मपाठकः Ang_2,5.1b अङ्गशुद्धिश् च जायते Par_3.3b अङ्गहीनादि जन्मनः Yj_3.163d अङ्गानि तत्तत्कालेषु Ang_1.103a अङ्गापकर्षणं नैव Ang_1.102a aÇgÃvapŬanÃyÃæ च Mn_8.287a अङ्गिरा इदमब्रवीत् Ang_2,1.1d अङ्गीकुर्मश्च सांप्रतम् Ang_1.578b अङ्गुलानां शतद्वयम् Nar_20.16b अङ्गुलीर् ग्रन्थिभेदस्य Mn_9.277a अङ्गुलीषु दशैव तु Par_5.16d अङ्गुल्यङ्गुष्ठयोर् वधः Nar_19.39b अङ्गुल्यां यः पवित्राणि YS182v_3.32a अङ्गुल्योर् एव वा छेदं Mn_8.370c अङ्गुष्ठमात्रस्थूलस् तु Par_9.10a अङ्गुष्ठमात्रस्थूलस् तु YS99v_41a अङ्गुष्ठमात्रं स्थूलः स्याद् Ang_2,10.2a अङ्गुष्ठमूलस्य तले Mn_2.59a अङ्गुष्ठार्धं तु गोमयम् Par_11.30d अङ्गेषु व्यक्तदेशेषु YSS_2.55a अङ्गैर् उन्मील्यते शनैः Par_8.19b अङ्गैरुन्मील्यते शनैः Ang_2,4.10b अचक्षुर्विषयं दुर्गं Mn_4.77a अचञ्चलं स्थिरं तुष्टं Ang_1.386c अचिन्त्यस्याप्रमेयस्य Mn_1.3c अचिरात् तं दुरात्मानं Mn_8.174c अचिरेनैव सीदति Mn_7.134[135M]d acƬÃn नैशिकी स्मृता Yj_3.23b अचोदितो हन्ति नरस्त्रियं वा YSS_1.50c अचोराद् दापितं द्रव्यं K_821a अचौरश् चौरतां प्राप्तो Nar_M1.36c अचौरे दापिते मोषं Nar_19.27a अच्छलेनैव चान्विच्छेत् Mn_8.187a अच्छिद्रम् इति यद् वाक्यं Par_6.51c अच्छिद्रं सद्गुणं साङ्गं Ang_1.904a अछिन्नाग्राः शुकत्विषः Par_11.34d अजडश् चेद् अपोगण्डो Mn_8.148a अजडश् चेद् अपोगण्डो Nar_1.72a अजदन्तं सुशोभनं YSS_2.66b अजप्त्वाग्निम् अहूय च Par_12.44(43)b अजमेषाव् अनड्वाहं Mn_11.136[135M]c अजश्रीरजचर्माख्यो Ang_1.511c अजः शरीरग्रहणात् Yj_3.69c अजातदन्ता ये बाला Par_3.14a अजातश् चास्मि तत्काल K_169c अजातश् चास्मि तत्काल Nar_M2.5c अजातेष्व् एव सस्येषु K_666a अजातौ जातिकरणे Yj_2.246c अजानन् यस्तु विब्रूयाज् Ang_2,6.13a अजानानस् तु लेखयेत् Nar_1.149d अजानानां च दात्ःणाम् Ang_2,6.14a अजाविकवधस् तथा Mn_11.68[67M]b अजाविकं तु विषमं Mn_9.119c अजाविकं सैकशफं Mn_9.119a अजाविके तथारुद्धे Nar_6.16a अजाविके तु संरुद्धे Mn_8.235a अजाविके सवत्से तु Nar_11.28c अजाविको माहिषश् च YS182v_3.26a अजाशृङ्गनिभं श्यामं K_446a अजाश्वयोर् मुखं मेध्यं Yj_1.194a अजिनं मेखला दण्डो Par_12.3a अजिह्मस्याशठस्य च Mn_3.246[236M]b अजिह्मः क्रोधनो ऽरिषु Yj_1.334b अजिह्माम् अशठां तथा Yj_1.123d अजिह्माम् अशथां शुद्धां Mn_4.11c अजीगर्तः सुतं हन्तुम् Mn_10.105a अजीर्णवमने स्नानम् Ang_1.173a अजीर्णः स्यात्तदा दोषः Ang_1.291a अजीवन् हर्तुम् अर्हति Mn_11.18[17M]d अजीवंस् तु यथोक्तेन Mn_10.81a अज्ञं हि बालम् इत्य् आहुः Mn_2.153c अज्ञातग्रामतातादिर् Ang_1.1050a अज्ञातग्रामसंभवः Ang_1.1051d अज्ञातदोषेणोढा या Nar_12.96a अज्ञातपितृको यश् च Nar_13.17a अज्ञातभुक्तशुद्ध्यर्थं Mn_5.21c अज्ञातं च सदा शुचि Yj_1.191d अज्ञातं चैव सूनास्थम् Mn_11.155[154M]c अज्ञातं विद्यते त्वया Nar_20.22d अज्ञातार्थे च वस्तुनि K_157b अज्ञातांश् च मृगद्विजान् Mn_5.17b अज्ञातांश् च मृगद्विजान् Yj_1.174d अज्ञातेन कृतं यदा YS182v_5.10b अज्ञात्वा धर्मशास्त्राणि Par_8.6a अज्ञात्वा धर्मशास्त्राणि YS182v_4.29a अज्ञात्वा पूर्ववृत्तान्तं Ang_1.354c अज्ञाननाशितं चैव K_596c अज्ञानभुक्तं तूत्तार्यं Mn_11.160[159M]c अज्ञानाच् च कृतं सर्वं YS182v_5.12a अज्ञानाच् चैकभक्तेन त्व् Par_6.25c अज्ञानात् कृच्छ्रम् उद्दिष्टं YS182v_2.2c अज्ञानात् कृषिकर्तारो Par_8.3c अज्ञानात् क्षेत्रिकस्य तु Mn_8.243d अज्ञानात् तु द्विजश्रेष्ठ YS78v_78a अज्ञानात् तु सुरां पीत्वा Yj_3.255a अज्ञानात् प्राश्य विण्मूत्रं Mn_11.150[149M]a अज्ञानात् प्राश्य विण्मूत्रं Par_12.2a अज्ञानात् स्पृशते यदि Par_12.55(54)d अज्ञानाद् अविचक्षणः YS99v_65b अज्ञानाद् आपदापि वा Par_11.5b अज्ञानादुपदेष्टव्यः Ang_2,7.3c अज्ञानाद् ऐन्दवद्वयम् YS99v_28d अज्ञानाद् ऐन्दवद्वयम् YS99v_29d अज्ञानाद् ऐन्दवद्वयम् YS99v_34d अज्ञानाद् ऐन्दवद्वयम् YSS_1.14d अज्ञानाद् ऐन्दवं स्मृतं YSS_1.33d अज्ञानाद् द्विशतो दमः Mn_8.264d अज्ञानाद् द्वे शते पूर्णे Mn_8.121c अज्ञानाद् बालभावाच् च Mn_8.118c अज्ञानाद् ब्राह्मणो भुक्त्वा YS99v_26a अज्ञानाद् भुञ्जते द्विजः Par_11.10b अज्ञानाद् भुञ्जते विप्राः Par_11.16a अज्ञानाद् यदि वा ज्ञानात् Mn_11.232[231M]a अज्ञानाद् वारुणीं पीत्वा Mn_11.146[145M]a अज्ञानिनां ज्ञानिनां च Ang_1.14c अज्ञानेन तु यो गच्छेत् Par_10.11a अज्ञानोक्तौ दण्डयित्वा K_741c अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा Mn_12.103a अज्ञो भवति वै बालः Mn_2.153a अज्ञौ दातृप्रतीच्छकौ Mn_4.194d अज्येष्ठवृत्तिर् यस् तु स्यात् Mn_9.110c अटन् धावन् खलन् भ्रमन् Ang_1.463d अणीयांसम् अणोर् अपि Mn_12.122b अण्डाजाः पक्षिणः सर्पा Mn_1.44a अण्व्यो मात्रा विनाशिन्यो Mn_1.27a अत ऊर्ध्वं तु छन्दांसि Mn_4.98a अत ऊर्ध्वं तु यत्स्नातः Ang_2,9.13a अत ऊर्ध्वं तु ये विप्राः Par_8.15a अत ऊर्ध्वं तु ये विप्राः Ang_2,4.8a अत ऊर्ध्वं तु स्नातानां Ang_2,9.4a अत ऊर्ध्वं त्रयो ऽप्य् एते Mn_2.39a अत ऊर्ध्वं त्रिरात्रं स्याद् Par_12.53(52)c अत ऊर्ध्वं पतन्त्य् एते Yj_1.38a अत ऊर्ध्वं प्रवक्ष्यामि Mn_8.214c अत ऊर्ध्वं प्रवक्ष्यामि Mn_8.218c अत ऊर्ध्वं प्रवक्ष्यामि Mn_8.266c अत ऊर्ध्वं प्रवक्ष्यामि Mn_8.278c अत ऊर्ध्वं प्रवक्ष्यामि Mn_11.98[97M]c अत ऊर्ध्वं प्रवक्ष्यामि Nar_20.15a अत ऊर्ध्वं प्रवक्ष्यामि Ang_2,2.1a अत ऊर्ध्वं प्रवक्ष्यामि Ang_2,12.1a अत ऊर्ध्वं प्रसूतिः स्याद् Par_3.16c अत ऊर्ध्वं रजस्वला Par_7.5b अत ऊर्ध्वं रजस्वला YS182v_3.21d अत ऊर्ध्वं रहस्यानां Mn_11.247[246M]c अत ऊर्ध्वं सकुल्यः स्याद् Mn_9.187c अतथ्यं तथ्यभावेन K_295c अतथ्यं श्रावितं राजा K_778a अतपास् त्व् अनधीयानः Mn_4.190a अतश् च सुतदाराणां K_641a अतस्तद्द्विविधं स्मृतम् Ang_1.680d अतस् तु विपरीतस्य Mn_7.34a अतस्मिन् तत्त्वमारोप्य Ang_1.123a अतः क्रिया तदा प्रोक्ता K_211c अतः परं गृहस्थस्य Par_2.1a अतः परं प्रवक्ष्यामि Mn_9.56c अतः परं प्रवक्ष्यामि Mn_10.131c अतः परं प्रवक्ष्यामि Par_6.1a अतः परं प्रवक्ष्यामि Nar_20.25a अतः परं प्रवक्ष्यामि Nar_20.32a अतः परं प्रवक्ष्यामि Nar_20.41a अतः परं प्रवक्ष्यामि YS182v_5.1a अतः परीक्ष्यम् उभयम् Nar_M1.62a अतः पुत्रेण जातेन Nar_1.06a अतः प्रत्यक्षमार्गेण Nar_M1.35c अतः शुद्धिं प्रवक्ष्यामि Par_3.1a अतः शृणुध्वं मांसस्य Yj_1.178c अतः षट्त्रिंशत्कसंख्या Ang_1.505c अतः स्वल्पीयसि द्रव्ये Mn_11.8[07M]a अतिकृच्छ्रं चरन् द्विजः Mn_11.213[212M]d अतिकृच्छ्रं च रुधिरे Par_11.54a अतिकृच्छ्रं निपातने Mn_11.208[207M]b अतिकृच्छ्रः स उच्यते Par_11.55b अतिकृच्छ्रे त्रयोदश Par_9.25d अतिकृच्छ्रो निपातने Yj_3.292b अतिकोपं विवर्जयेत् Par_9.61d अतिक्रमं व्रतस्याहुर् Mn_11.120[119M]c अतिक्रमे ऽपयाते च K_119a अतिक्रान्ते दशाहे च Mn_5.76[75M]a अतिक्रान्ते सप्तरात्रे K_194c अतिक्रामन् देशकालौ Mn_8.156c अतिक्रामेत् प्रमत्तं या Mn_9.78a अतिक्रौर्यं कलावपि Ang_1.98b अतिक्षुद्रैककालेषु Ang_1.213a अतिक्षुधातुरो रोगी Ang_1.259c अतिचातुर्यतो ऽतीव Ang_1.582a अतितुष्टा महातुष्टाः Ang_1.1088c अतितृप्त्यैककारकः Ang_1.615d अतिथित्वेन वर्णानां Yj_1.107a अतिथिभ्यो ऽग्र एवैतान् Mn_3.114[104M]c अतिथिर् ब्राह्मणः स्मृतः Mn_3.102[92M]b अतिथिर् यस्य भग्नाशस् Par_1.46c अतिथिर् यस्य भग्नाशो Par_1.45a अतिथिस् त्व् इन्द्रलोकेशो Mn_4.182c अतिथिं चाननुज्ञाप्य Mn_4.122a अतिथिं तत्र संप्राप्तं Par_1.43a अतिथिं तं विजानीयान् Par_1.41c अतिथिं पूर्वम् आशयेत् Mn_3.94[84M]b अतिथिं यन् न भोजयेत् Mn_3.106[96M]b अतिथिं श्रोत्रियं तृप्तम् Yj_1.113a अतिथौ तद्दिनभ्रान्त्या Ang_1.948a अतिदाहे चरेत् पादं Par_9.29a अतिदाहे ऽतिवाहे च Par_9.28a अतिदुःखैकजीवितम् Ang_1.1056b अतिप्रशस्यं चोवाच Ang_1.590c अतिप्रसक्तिं चैतेषां Mn_4.16c अतिबाल्ये ततो भूयो Ang_1.1056c अतिमानाद् अतिक्रोधात् Par_4.1a अतिमानिनमग्राह्यं Ang_1.746c अतिवादांस् तितिक्षेत Mn_6.47a अतिवृष्टिहतानां च Par_9.43c अतिशुद्धमतिश्रेष्ठं Ang_1.243c अतिसाहसम् आक्रम्य Nar_14.11c अतिहर्षं गताः सद्यस् Ang_1.564c अतीतानां च सर्वेषां Mn_7.178[179M]c अतीतायाम् अप्रजसि Yj_2.144c अतीतार्थस्मृतिः कस्य Yj_3.150c अतीते कार्यशेषज्ञः Mn_7.179[180M]c अतीते क्षपणं स्मृतम् Mn_5.71[70M]b अतीतो यदि पक्षः स Ang_1.712c अतीत्याप्राप्य तत्कालं Ang_1.643c अतुष्टिकरम् एव च Mn_4.217[218M]d अतृप्ता एव नो ते स्युर् Ang_1.1093a अतैजसानि पात्राणि Mn_6.53a अतो न रोदितव्यं हि Yj_3.11c अतो नान्येन हीयते K_306d अतो ऽन्यगमने स्त्रीणाम् Nar_12.102c अतो ऽन्यतमम् आस्थाय Mn_11.86[85M]a अतो ऽन्यतमया वृत्त्या Mn_4.13a अतो ऽन्यथा क्लेशभाक् स्यान् Nar_11.19a अतो ऽन्यथा तु प्रहरन् Mn_8.300c अतो ऽन्यथा प्रवृत्तिस् तु Mn_5.31c अतो ऽन्यथा भवेद् दोषस् Par_6.56a अतो ऽन्यथा भावनीयाः K_383c अतो ऽन्यथा महाक्षान्त्या Nar_M2.10c अतो ऽन्यथा वर्तमानः Nar_12.88a अतो ऽन्यथा वर्तमानो Mn_8.397c अतो ऽन्यथांशभाजो हि Nar_13.23c अतो ऽन्येषु विवादेषु K_405c अतो ऽन्येषु सभामध्ये K_435c अतो ऽन्यैर् यत् कृतं कार्यम् K_068a अतो ऽपत्यं द्वयोर् इष्टं Nar_12.59c अतो ऽप्रवृत्ते रजसि Nar_12.27a अतो बालतरस्यापि YS182v_3.2a अतो बालतरस्यापि YS78v_16a अतो बालतरस्यास्य YSS_1.21a अतो यतेत तत्प्राप्त्यै Yj_1.352c ato yad anyad vibrÆyur Mn_8.78c ato yad anyad vibrÆyur K_393c ato yad आत्मनो ऽपथ्यं Yj_3.65c अतो ऽर्थान् न प्रमाद्यन्ति Mn_2.213c अतो ऽर्वाक्पण्यदोषस् तु K_695a अत्यक्रमं चात्यशास्त्रं Ang_1.98c अत्यन्तचपलं श्रान्तम् Ang_1.756a अत्यन्ततृप्तिमुक्त्यैक- Ang_1.477c अत्यन्तपितृतृप्त्यैक- Ang_1.603a अत्यन्तं श्रीर् निषेवते K_003d अत्यन्तावश्यको न स्याद् Ang_1.636a अत्यन्तैकपवित्रा हि Ang_1.910a अत्यन्यायमतिद्रोहम् Ang_1.98a अत्यर्थं वेदयंश् चैव YSS_2.57a अत्यल्पम् अतिभूरि च K_173b अत्यल्पम् अतिभूरि च K_188b अत्युच्छ्रितं तथात्मानं Mn_7.170[171M]c अत्युत्क्रान्तिप्रवृत्तस्य Ang_1.295a अत्युष्णं सर्वम् अन्नं स्याद् Mn_3.236[226M]a अत्र केचित्पुनः प्रोचुः Ang_1.983c अत्र गाथा वायुगीताः Mn_9.42a अत्र पितरो ऽमुत्र च Ang_1.855a अत्र विष्णुर्मतं स्वस्य Ang_1.997a अत्र संस्कारशब्दतः Ang_1.141d अत्रानुक्तैर्महाकाल- Ang_1.844a अत्राहम् अमुकः साक्षी Yj_2.87c अत्रेर् विष्णोश् च संवर्ताद् Par_1.13c अत्रैव पशवो हिंस्या Mn_5.41c अत्रैव पितृयज्ञश्च Ang_1.615a अत्रोक्ताः किल कर्मणि Ang_1.818b अथ कार्यविपत्तिस् तु K_609a अथ चेत् प्रतिभूर् नास्ति K_117a अथ चेत् स द्विभार्यः स्यान् K_908a अथ चेद् अनृतं ब्रूयुः Nar_11.7a अथ चेन् मत्र[न्त्र]विद्युक्तो YS182v_3.39a अथ तत्कर्तृतो ऽखिलम् Ang_1.430d अथ त्रयाणां वक्ष्यामि Ang_2,1.2a अथ दैवविसंवादात् K_456a अथ पञ्चत्वम् आपन्नो K_285a अथ पुत्रस्य पौत्रेण Mn_9.137c अथ प्रच्छन्नपापानां Nar_19.57c अथ प्राग् एव दत्ता स्यात् K_649a अथ भवत्य् एव पापम् YSS_2.74c अथ मूलम् अनाहार्यं Mn_8.202a अथर्वाङ्गिरसः पठन् Yj_1.44b अथर्वाङ्गिरसे तथा Yj_1.313d अथ वसेद् यदा रात्राव् YS99v_65a अथवा कालनियमो Nar_1.152a अथ वा कितवो राज्ञे K_939a अथवा तं त्रियम्बकम् Ang_1.837b अथवानुमतो यः स्याद् Nar_1.174a अथवा पञ्चसंख्यया Ang_1.680b अथ वाप्य् अभ्यसन् वेदं Yj_3.204a अथवा ब्राह्मणास् तुष्टाः Par_6.54c अथवा वामदैव्येन Par_11.18c अथ वा स्याच् छिखाजटः Mn_2.219b अथ विंशतिवर्षाणि K_300a अथवैतद्दिने तु यैः Ang_1.617d अथ शक्तिविहीनः स्याद् Nar_1.112a अथ सर्पेण दष्टो वा Nar_11.32c अथ svahastenÃrƬhas K_370a अथातो द्रव्यशुद्धिस् तु Par_7.1a अथातो यमधर्मस्य YS182v_1.1a अथातो हिमशैलाग्रे Par_1.1a अथातो ह्य् अस्य धर्मस्य YS78v_1a अथावेद्य प्रयुक्तस् तु K_763c अथोपगमयेद् एनं Nar_5.30c अथोपपातकाश्चिन्त्यास् Ang_2,12.9a अथो वा रजतान्वितैः Mn_3.202[192M]b अदग्धः शुद्धिम् आप्नुयात् Yj_2.107b अदग्धः सर्वतो यस् तु Nar_20.20c अदग्धो यो विभाव्यते Nar_20.21b अदण्डं तं विसर्जयेत् K_826d अदण्ड्या गर्भिणी गौश् च Nar_11.29c अदण्ड्यान् दण्डयन् राजा Mn_8.128a अदण्ड्या हस्तिनो ऽश्वाश् च Nar_11.29a अदण्ड्यो मुच्यते राज्ञा Mn_8.202c अदण्ड्यौ च प्रकीर्तितौ Nar_1516.21b अदत्तत्यक्तविक्रीतं K_614c अदत्तं तद् अपि स्मृतम् Nar_4.10d अदत्तं तु भयक्रोध- Nar_4.08a अदत्तं षोडशात्मकम् Nar_4.03d अदत्तादाननिरतः Yj_3.136a अदत्तादायको दण्ड्यस् Nar_4.11c अदत्तानाम् उपादानं Mn_12.7a अदत्तान्य् अग्निहीनस्य Yj_1.160c अदत्तान्य् उपयुञ्जान Mn_4.202[203M]c अदत्ते ऽन्यत्र समयान् Nar_8.10c अदत्त्वा तु मृते दाप्यस् K_566c अदत्त्वा तु मृते दाप्यस् K_654c अदत्त्वा तु य एतेभ्यः Mn_3.115[105M]a अदत्त्वैव दिशं व्रजेत् K_507b अदत्ःणां च जानताम् Ang_2,6.14b अददत् कारयित्वा तु Nar_6.7c अददद् धि समाप्नोति Yj_2.36c अददद् याच्यमानस् तु Nar_1.101c अदर्शने वृश्चिकस्य Ang_1.714a अदर्शयन् स तं तस्मै K_535c अदर्शयन् स तं तस्य Mn_8.158c अदर्शयित्वा तत्रैव Mn_8.155a अदातरि पुनर् दाता Mn_8.161a अदाता कर्षकश् चैव Par_2.10a अदायिकं राजगामि K_931a अदास इति चोक्त्वा त्रिः Nar_5.41c अदासं दासजीवनम् Mn_10.32b अदासं प्रीतमानसः Nar_5.40b अदित्संस् त्यागम् अर्हति Mn_10.113d अदीयमाना भर्तारम् Mn_9.91a अदीर्घसूत्रः स्मृतिमान् Yj_1.310a अदुष्टम् एव काले तु K_686c अदुष्टश् चेद् वरो राज्ञा Nar_12.32c अदुष्टस्यैव यो दोषान् K_774a अदुष्टं व र्त्विजं याज्यो Nar_3.09c अदुष्टाम् उत्सृजेद् वरः Nar_12.35b अदुष्टा संतता धारा Par_7.35a अदुष्टां तु त्यजन् दण्ड्यो Yj_1.66c अदुष्टां योषितं हत्वा K_806c अदूषितानां द्रव्याणां Mn_9.286a अदूष्यं चैव विप्रेन्द्रं YS182v_3.40c अदृष्टम् अद्भिर् निर्णिक्तं Mn_5.127[125M]c अदृष्टाश्रावितं च यत् K_292b अदेयम् अथ देयं च Nar_4.02a अदेयं स्याद् अतो ऽन्यथा K_640d अदेयान्य् आहुर् आचार्या Nar_4.05c अदेशकालदत्तानि K_437a अदेशकालदृष्टत्वाद् Nar_19.17c adeÓakÃlasaæbhëaæ Yj_2.284c अदेश्यं यश् च दिशति Mn_8.53a अदैवं पार्वणश्राद्धं Ang_1.876c अदैवं भोजयेच् छ्राद्धं Mn_3.247[237M]c अदैवं भोजयेच् छ्राद्धं YS99v_81c अदैविकानि च पुनस् Ang_1.681c अदैविकानि प्रोक्तानि Ang_1.683c अद्भिर् एव द्विजाग्र्याणां Mn_3.35a अद्भिर् एव विशुध्यति Mn_5.112[111M]b अद्भिर् गात्राणि शुध्यन्ति Mn_5.109[108M]a अद्भिर् मूलफलेन वा Mn_3.267[257M]b अद्भिर् मूलफलेन वा Mn_4.29b अद्भिस् तीर्थेन धर्मवित् Mn_2.61b अद्भिस् तु प्रकृतिस्थाभिर् Yj_1.20c अद्भिस् तु प्रोक्षणं शौचं Mn_5.118[117M]a अद्भिः कुर्वीत केवलम् Ang_2,11.3b अद्भिः खानि च संस्पृशेत् Mn_2.53d अद्भिः प्रक्षालनं प्रोक्तम् Par_5.6c अद्भिः प्राणान् उपस्पृशेत् Mn_4.143b अद्भिः शौचं विधीयते Mn_5.118[117M]d अद्भ्यो गन्धगुणा भूमिर् Mn_1.78c अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् Mn_9.321a अद्याच् चैतद् अकुत्सयन् Mn_2.54b अद्यात् काकः पुरोडाशं Mn_7.21a अद्यात् सम्यक् सुतार्थिनी Mn_3.262[252M]d अद्यान् मन्त्रैर् विषापहैः Mn_7.217[221M]d अद्रव्यो भरणं स्त्रियाः Yj_1.76d अद्रिराजो धर्मदेशी Ang_1.518c अद्रोहेण च भूतानां Mn_4.148c अद्रोहेणैव भूतानाम् Mn_4.2a अद्वारेण च नातीयाद् Mn_4.73a अद्वितीया गता चैव Par_10.32a अधनस्य ह्य् अपुत्रस्य Nar_1.19a अधनास् त्रय एवोक्ता Nar_5.39a अधमर्णाद् विभावितम् Mn_8.47d अधमर्णार्थसिद्ध्यर्थम् Mn_8.47a अधमं याचमानाय Par_1.29c अधमान् अधमांस् त्यजेत् Mn_4.244[245M]d अधमा मध्यमाग्र्या च Mn_12.41c अधमोत्तममध्यमाः Yj_2.155d अधमोत्तममध्यानां K_665a अधमो भारवाहः स्याद् Nar_5.21c अधर्मतः प्रवृत्तं तु K_074a अधर्मदण्डनं लोके Mn_8.127a अधर्मदण्डनं स्वर्ग- Yj_1.357a अधर्मदण्डसाहसं YSS_2.14b अधर्मनियमाय च Mn_8.122d अधर्मप्रभवं चैव Mn_6.64a अधर्माद् अपि षड्भागो Mn_8.304c अधर्माय यदा राजा K_078a अधर्मेण च यः प्राह Mn_2.111a अधर्मेणैधते तावत् Mn_4.174a अधर्मो नृपतेर् दृष्टो Mn_9.249c अधर्मो विद्यते भुवि Mn_8.381b अधस्ताद् अश्नता तथा Yj_1.106b अधस्तान् नोपदध्याच् च Mn_4.54a अधःशयनम् एव च Nar_12.91b अधःशय्यां गुरोर् हितम् Mn_2.108b अधःशाय्य् अनलङ्कृतः Nar_5.09b अधार्मिकं तस्करं च Mn_4.133c अधार्मिकं त्रिभिर् न्यायैर् Mn_8.310a अधार्मिकानां पापानाम् Mn_4.171c अधार्मिको नरो यो हि Mn_4.170a अधिकस्य च भागौ द्वौ YS182v_5.23a अधिकं वापि विद्येत Mn_11.7[06M]c अधिकान् शोधयेद् अर्थान् K_130a अधिकारच्युतं च यत् K_944b अधिकारप्रभेदेन Ang_1.288a अधिकारित्वसिध्यर्थं Ang_1.116a अधिकारो न चान्यस्य Ang_1.161a अधिकारो ऽभियुक्तस्य K_090a अधिकारो मिलितयोर् Ang_1.384a अधिका वन्दनीयाश्च Ang_1.230a अधिकाशमतृप्तं च Ang_1.751a अधिका संप्रकल्पिता K_498b अधिक्रियत इत्य् आधिः Nar_1.108a अधिगच्छेद् यदि स्वयम् Mn_9.91b अधितिष्ठेन् न केशांस् तु Mn_4.78a अधियज्ञं ब्रह्म जपेद् Mn_6.83a अधिविन्नस्त्रियै दद्याद् Yj_2.148a अधिविन्ना तु भर्तव्या Yj_1.74a अधिविन्ना तु या नारी Mn_9.83a अधिष्ठाता ऋणं दाप्यस् K_568c अधिं यः कर्म कारयेत् K_525b अधीतञ् च द्विजादिभिः YSS_2.28b अधीतवेदो जपकृत् Yj_3.57a अधीतस्य च नाशनम् Yj_3.228d अधीत्य चानुवर्तन्ते Mn_6.93c अधीत्य विधिवद् वेदान् Mn_6.36a अधीयानस्य नित्यशः Par_12.34(33)b अधीयानाद् अवाप्नुयात् Mn_2.116b अधीयानो विवर्जयेत् Mn_4.101b अधीयीरंस् त्रयो वर्णाः Mn_10.1a अधीष्व भो इति ब्रूयाद् Mn_2.73c अधैर्यं च मलावहम् Mn_11.70[69M]d अधोदृष्टिर् नैष्कृतिकः Mn_4.196[197M]a अध्यक्षान् कुशलान् शुचीन् Yj_1.322b अध्यक्षान् विविधान् कुर्यात् Mn_7.81a अध्यग्न्यध्यावहनिकं Nar_13.8a अध्यग्न्यध्यावाहनिकं Mn_9.194a अध्यग्न्यध्यावाहनिकं K_894a अध्यात्मरतिर् आसीनो Mn_6.49a अध्यापनम् अध्ययनं Mn_1.88a अध्यापनम् अध्ययनं Mn_10.75a अध्यापनं च कुर्वाणः Mn_4.101c अध्यापनं ब्रह्मयज्ञः Mn_3.70[60M]a अध्यापनं याजनं च Mn_10.77c अध्यापयन् गुरुसुतो Mn_2.208c अध्यापयाम् आस पितॄन् Mn_2.151a अध्याप्या धर्मतः साधु Yj_1.28c अध्यायज्ञाः प्रचक्षते Mn_4.102d अध्यायानाम् उपाकर्म Yj_1.142a अध्यावहनिकं चैव K_896c अध्येतव्यं प्रयत्नतः Mn_1.103b अध्येतव्यं प्रयत्नेन Par_12.[82](81)c अध्येतव्यो ऽप्य् एकदेशो Par_12.33(32)c अध्येष्यमाणस् त्व् आचान्तो Mn_2.70a अध्येष्यमाणं तु गुरुर् Mn_2.73a अध्वगं सार्ववेदसम् Mn_11.1b अध्वगः क्षीणवृत्तिश्च Ang_2,9.9c अध्वनीनो ऽतिथिर् ज्ञेयः Yj_1.111a अध्वानं नैव गच्छति Par_9.51b अध्वानं वा प्रयातस्य Ang_2,9.10c अनग्नम् अमृतं चैव Yj_1.106c अनग्निको न पुत्री स्याद् Ang_1.320a अनग्निर् अनिकेतः स्याद् Mn_6.43a अनग्निर् अनिकेतः स्यान् Mn_6.25c अनडुत्सहितां गां च Par_4.6c अनडुत्सहितां गां च Par_12.76(75)a अनडुहः श्रियं पुष्टां Mn_4.231[232M]c अनड्वान् योक्त्रयन्त्रितः Par_9.30b अनदन्न् अन्नम् अह्नैव Mn_5.102[101M]c अनधीत्य द्विजो वेदान् Mn_6.37a अनध्यायम् अहर्निशम् Mn_4.126d अनध्यायवषट्कृतम् Mn_2.106d अनध्यायान् ऋताव् अपि Mn_4.105d अनध्यायो रुद्यमाने Mn_4.108c अनध्यायौ प्रयत्नतः Mn_4.127b अनन्तरम् अरिं विद्याद् Mn_7.158[159M]a अनन्तरं विप्रभुक्तेः Ang_1.1096a अनन्तरः सपिण्डाद् यस् Mn_9.187a अनन्तरः स्मृतः पुत्रः Nar_12.104a अनन्तरः स्मृतः सूतो Nar_12.114a अनन्तरासु जातानां Mn_10.7a अनन्तं नात्र संशयः YS182v_3.43f अनन्तं वेदपारगे Mn_7.85d अनन्तं सुखम् अश्नुते Mn_4.149d अनन्ता रश्मयस् तस्य Yj_3.166a अनन्ताश् च यथा भावाः Yj_3.132a अनन्यपूर्विकां कान्ताम् Yj_1.52c अनन्यविषयं कृत्वा Yj_3.111a अनपत्यस्य पुत्रस्य Mn_9.217a अनपाकृत्य मोक्षं तु Mn_6.35c अनपेक्षितमर्यादं Mn_8.309a अनभिख्यातदोषस् तु Yj_3.300c अनभिज्ञो जितो मोच्यो K_941a अनभ्यर्च्य पितॄन् देवांस् Mn_5.52c अनभ्यासेन वेदानाम् Mn_5.4a अनयन् भाटयित्वा तु Nar_6.8a अनयन् वाहको ऽप्य् एवं Nar_6.9a अनयैवावृता कार्यं Mn_3.248[238M]c अनर्घेणोपरुन्धताम् Yj_2.250b अनर्चयित्वा यो भुङ्क्ते YS182v_3.25c अनर्चितं वृथामांसम् Mn_4.213[214M]a अनर्चितं वृथामांसं Yj_1.167a अनर्थशीलां सततं Nar_12.93a अनर्थितैरनाहुतैर् Ang_2,7.5a अनर्हः सर्वकर्मसु Ang_1.54d अनर्हान् मनुर् अब्रवीत् Mn_3.150[140M]d अनलज्वालया शुद्धिर् Par_6.75c अनलप्रभवं भृगुम् Mn_5.1d अनवाप्तं यद् आप्नुयात् Mn_9.209b अनस्थ्नां चैव हिंसायां Mn_11.141[140M]c अनंशौ क्लीबपतितौ Mn_9.201a अनाकारितम् अप्य् ऊर्ध्वं Nar_1.96c अनाकालभृतस् तद्वद् Nar_5.24c अनाकालभृतो दास्यान् K_731c अनाकालभृतो दास्यान् Nar_5.29a अनाक्षारितपूर्वो यस् त्व् K_804c अनाक्षेपः परेभ्यश् च Nar_18.35c अनाख्याय ददद् दोषं Yj_1.66a अनाख्याय प्रयच्छति Mn_8.224b अनाख्याय प्रयच्छति Nar_12.33b अनाख्यायोपपादयेत् Mn_9.73b अनागमं भुज्यते यन् Nar_1.77a अनागमं भुज्यमानं Nar_1.75c अनाचरन्न् अकार्याणि Mn_10.98c अनातुरः सप्तरात्रम् Mn_2.187c अनातुरः स्वानि खानि Mn_4.144a अनाथप्रेतसंस्काराद् Ang_1.141a अनाथं ब्राह्मणं प्रेतं Par_3.39a अनाथास् ते तु निर्दिष्टास् K_962c अनादिर् आत्मा कथितस् Yj_3.117a अनादिर् आत्मा संभूतिर् Yj_3.125a अनादिर् आदिमांश् चैव Yj_3.183a अनादिश् चाप्य् अनन्तश् च Nar_18.13a अनादिष्टस्य चैव हि Yj_3.305d अनादिष्टेषु पापेषु Yj_3.326a अनादृतास् तु यस्यैते Mn_2.234c अनादेयस्य चादानाद् Mn_8.171a अनादेयं नाददीत Mn_8.170a अनादेर् आदिम् इच्छतः Yj_3.74d अनापत्सु चरेद्भैक्ष्यं Ang_2,9.6c अनापदिस्थः शक्तः सन् K_729c अनाम्ना तानि कार्याणि K_951a अनाम्नातेषु धर्मेषु Mn_12.108a अनाम्नायप्रकल्पितम् Nar_10.7b अनायव्ययतस् तथा Nar_14.17d अनारोग्यम् अनायुष्यम् Mn_2.57a अनार्य इति निश्चयः Mn_10.67d अनार्यता निष्ठुरता Mn_10.58a अनार्यम् आर्यकर्माणम् Mn_10.73a अनार्यान् आर्यलिङ्गिनः Mn_9.260d अनार्यायां समुत्पन्नो Mn_10.66a अनाविष्कृतपापांस् तु Mn_11.226[225M]c अनावृते चेत् तन्नाशे Nar_11.35c अनावेद्य तु यो राज्ञे Nar_M1.40a अनाशकानलाघात- Yj_3.154c अनाहिताग्नयो ये ऽन्ये Par_8.12a अनाहिताग्नितापण्य- Yj_3.234c अनाहिताग्निता स्तेयम् Mn_11.65[64M]a अनाहिताग्निर् भवति Mn_11.38[37M]c अनाहिताग्निर् वर्तेत YS78v_48c अनिकेतो निमिग्रीवो Ang_1.519a अनिक्षेप्तारम् एव च Mn_8.190b अनिग्रहाच् चेन्द्रियाणां Yj_3.219c अनिच्छतः प्राभवत्याद् Mn_8.412c अनिच्छन्तं च दापयेत् K_504d अनित्यम् आगतो यस्मात् Par_1.42c अनित्यं हि स्थितो यस्मात् Mn_3.102[92M]c अनित्यो विजयो यस्माद् Mn_7.199[200M]a अनिधायैव तद् द्रव्यम् Mn_5.143[141M]c अनिन्दितैः स्त्रीविवाहैर् Mn_3.42a अनिन्द्या भवति प्रजा Mn_3.42b अनिन्द्यामन्त्रणाद् ऋते Yj_1.112b अनिन्द्येषु विवाहेषु Yj_1.90c अनिन्द्येष्व् आत्मवृत्तये Yj_1.29d अनिपाते त्व् अनाशिनौ Mn_8.185d अनिबद्धप्रलापी च Yj_3.135c अनियम्यांशकर्तॄणां K_637c अनियुक्तस् तु कार्यार्थम् K_653a अनियुक्ता तु या नारी Nar_12.83a अनियुक्तासुतश् चैव Mn_9.143a अनियुक्तां च बन्धुभिः Nar_12.82d अनियुक्तो भ्रातृजायां Yj_3.287a अनिरुद्धो यथाकालं K_755c अनिर्णीते तु यद्य् अर्थे K_070a अनिर्दशं च प्रेतान्नम् Mn_4.217[218M]c अनिर्दशाया गोः क्षीरम् Mn_5.8a अनिर्दशाहां गां सूतां Mn_8.242a अनिर्दिष्टस् तु साक्षित्वे Nar_1.143a अनिर्दिष्टस्वरूपकम् K_520b अनिर्दिष्टं च तद् भवेत् K_520d अनिर्दिष्टं च निर्दिष्टम् K_519a अनिर्दिष्टं तु विज्ञेयं K_491c अनिर्दिष्टांश् चैकशफांष् Mn_5.11c अनिर्देशश् च देशस्य K_248a अनिर्वाच्यो ऽखिलैः शास्त्रैर् Ang_1.702c अनिर्वृतं नियोगार्थं Mn_9.61c अनिवारयतां तेषां Par_9.47c अनिवेदितविज्ञातो Yj_2.35c अनिवेद्य नृपे दण्ड्यः Yj_2.172c अनिवेद्य नृपे शुध्येत् Yj_3.258a अनिश्चित्य भृतिं यस् तु Yj_2.194c अनिषेद्धाक्षमो यः स्यात् K_834a अनिष्टं चाप्य् अनिष्टेषु Mn_7.13c अनिष्टैः संप्रयुज्यते Yj_3.129d अनिष्टोक्तौ गुणान्विताः K_746b अनिष्ट्वा च हुताशनं YSS_2.33b अनिष्ट्वा चैव यज्ञैश् च Mn_6.37c अनिसृष्टं प्रवेशयेत् K_527b अनीशास् ते हि जीवतोः Mn_9.104d अनीशाः स्त्रीधनस्योक्ता K_915c अनीहमानाः सततम् Mn_4.22c अनुकल्पस् त्व् अयं ज्ञेयः Mn_3.147[137M]c अनुकुर्याद् अनुब्रूयाद् K_768c अनुकूलाम् अवाग्दुष्टां Nar_12.95a अनुक्तनिष्कृतीनां तु Mn_11.209[208M]a अनुक्तमन्त्रपठनात् Ang_1.806c अनुक्तमन्त्रैः काश्चित्तु Ang_1.803a अनुक्तम् एतन् मन्यन्ते K_181c अनुक्तं साधु कल्पितम् K_953d अनुक्ताबाधकं न तु Ang_1.800d अनुक्रमात् त्रयस्यास्य Nar_12.14c अनुगच्छन्तु देवताः Ang_1.894d अनुगच्छेत्तयोः श्राद्धं Ang_1.993c अनुगच्छेन् नीयमानं Par_3.45c अनुगम्याम्भसि स्नात्वा Yj_3.26c अनुगम्येच्छया प्रेतं Mn_5.103[102M]a अनुगम्येच्छया प्रेतं Par_3.42a अनुगृह्णाति दानेन Nar_18.29c अनुग्रहं तु वक्ष्यामि Ang_2,8.4c अनुग्राह्यो ह्य् अहं तव Par_1.12b अनुच्छिष्टेन शूद्रेण Par_7.21c अनुच्छिष्टेन संस्पृष्टे YS78v_42a अनुच्छिष्टेन संस्पृष्टे YS99v_15a अनुज्ञया तस्य वरं Nar_12.22c अनुज्ञातस् ततो द्विजैः Mn_3.253[243M]d अनुज्ञातस् तु कुर्वीत Par_4.29c अनुज्ञाप्य च पर्षदम् Ang_2,7.6b अनुतापरतस्य च YS182v_4.40b अनुतापाद्य[पो य]दा पुंसां[सो] YS182v_4.28a अनुतिष्ठन् समाहितः Mn_6.94b अनुतिष्ठन् हि मानवः Mn_2.9b अनुत्तीर्णाश् च नासेध्या K_108c अनुत्पन्नप्रजायास् तु Nar_12.79a अनुत्पाद्य तथा सुतान् Mn_6.37b अनुत्सारितनिर्णिक्ते Nar_M2.42c अनुत्सृष्टा हि लोकस्य YSS_2.19c अनुद्वेगकरं स्थिरम् K_064b अनुद्वेगकरा नॄणां Mn_2.47c अनुपघ्नन् पितृद्रव्यं Mn_9.208a अनुपस्थापयन् मूलं K_619a अनुपस्थापयंस् तथा Nar_1.105d अनुपाकृतमांसानि Mn_5.7c अनुपाकृतमांसानि Yj_1.171c अनुपेतो ऽप्यसौ यद्यप्य् Ang_1.430c अनुबध्नाति यः पुनः Nar_1516.11b अनुबन्धं परिज्ञाय Mn_8.126a अनुभावी तु यः कश् चित् Mn_8.69a अनुभूतं तु यद् भवेत् K_346b अनुभूय च दुःखास् Nar_1.200a अनुभूय पुमान् स्त्रियम् Nar_6.20d अनुमन्ता विशसिता Mn_5.51a अनुमन्येत तत् तथा Nar_10.3d अनुमानं विदुर् हेतुं K_242c अनुमानाद् गुरुः सक्षी K_315a अनुमार्गेण कार्येषु K_611a अनुमासिकभोक्तारं Ang_1.760a अनुमासिके ऽत्र कर्तव्य Ang_1.951c अनुरक्तं स्थिरारम्भं Mn_7.209[213M]c अनुरक्तः शुचिर् दक्षः Mn_7.64a अनुरागापरागौ च Mn_7.154[155M]c अनुरुन्ध्याद् अघं त्र्यहम् Mn_5.63[62M]d अनुव्रज्य विधानेन Ang_1.897c अनुव्रज्या च शुश्रूषा Mn_2.241c अनुव्रज्याम् उपासनाम् Mn_3.107[97M]b अनुशास्यश् च गुरुणा Nar_5.12a अनुशास्याथ विश्वास्यः Nar_5.13c अनुशिष्टौ विसर्गे च Nar_1.34c अनुशिष्य स्त्रिया सह Nar_12.86d अनुष्ट्रांश् चैकतोदतः Mn_5.18d अनुष्ठेया हि सन्ततम् Ang_1.1113b अनुष्णाभिर् अफेनाभिर् Mn_2.61a अनुसृत्य गृहीतव्या Nar_19.6c अनुस्मृत्य ब्रवीमि वः Par_1.35b अनूचाने तथा गुरौ Mn_5.82[81M]d anƬhà न पृथक् कन्या YS99v_84a अनूदकं तु तत्सर्वं Ang_2,8.11a अनूपे नौ द्विपैस् तथा Mn_7.192[193M]b अनृचां यत्र भुञ्जते Mn_3.131[121M]b अनृतस्यापवादैश् च Nar_1.182c अनृतस्यैनसस् तस्य Mn_8.105c अनृतं च समुत्कर्षे Mn_11.55[54M]a अनृतं तु वदन् दण्ड्यः Mn_8.36a अनृतं मौर्ख्यचोदितम् Ang_1.374b अनृताख्यानशीलानां K_778c अनृताव् ऋतुकाले च Mn_5.153[151M]a अनृते तु पृथग् दण्ड्या Yj_2.153a अनृतौ चाभ्रदर्शने Mn_4.104d अनृतौ तु स्त्रियं गत्वा YS99v_16c अनेकधर्मशास्त्रज्ञः Ang_2,5.5c अनेकपदसंकीर्णः K_136c अनेकपितृकाणां तु Yj_2.120c अनेकविप्रपक्षे तु Ang_1.697c अनेकानि सहस्राणि Mn_5.159[157M]a अनेकार्थाभियोगे ऽपि K_473a अनेके यस्य ये पुत्राः YS182v_5.14a अनेन क्रमयोगेन Mn_2.164a अनेन क्रमयोगेन Mn_6.85a अनेन तु विधानेन Mn_9.128a अनेन नारी वृत्तेन Mn_5.166[164M]a अनेन पितृदिङ्मुखाः Yj_3.3d अनेन विधिना कार्यो Nar_20.21e अनेन विधिना गोघ्नो Ang_2,11.9a अनेन विधिना जातः Yj_1.69c अनेन विधिना ज्ञेयं K_447c अनेन विधिना देहं Yj_1.50a अनेन विधिना नित्यं Mn_5.169[167M]a अनेन विधिना यच् च K_945c अनेन विधिना यस् तु Mn_11.115[114M]a अनेन विधिना युक्तं K_043a अनेन विधिना राजा Mn_8.178a अनेन विधिना राजा Mn_8.343a अनेन विधिना लब्धं K_645c अनेन विधिना लेख्यं K_264a अनेन विधिना श्राद्धं Mn_3.281[271M]a अनेन विधिना सर्वांस् Mn_6.81a अनेन विधियोगेन Mn_8.211c अनेन विधिर् आख्यात Yj_2.265c अनेन विप्रो वृत्तेन Mn_4.260[261M]a अनेना भवति स्तेनः Nar_19.54a अनेनैव तु मन्त्रेण Ang_1.788c अनौरसेषु पुत्रेषु Yj_3.25a अन्ततश् च समेत्य् ऋचा Mn_11.119[118M]b अन्तरप्रभवानां च Mn_1.2c अन्तरागमने विद्याद् Mn_4.126c अन्तरा जन्ममरणे Yj_3.20a अन्तरा दशाहस्य Par_3.28a अन्तरा पतिते पिण्डे Yj_2.107c अन्तरा ब्राह्मणं कृत्वा Ang_2,5.12c अन्तरा मृतसूतके Par_3.27b अन्तरिक्षगतांश् चैव Mn_7.29c अन्तरिक्षम् ऋतौ तथा Par_12.62(61)b अन्तरे च तयोर् यः स्यात् Yj_2.239c अन्तरैव विनश्यति Mn_10.71b अन्तर्गतशवे ग्रामे Mn_4.108a अन्तर्जल उभे संध्ये Par_6.4c अन्तर्जला खेयतोया Ang_1.933a अन्तर्जले विशुध्येत Yj_3.301c अन्तर्जानु शुचौ देश Yj_1.18a अन्तर्दशाहे भुक्त्वान्नं Ang_2,9.1a अन्तर्दशाहे विप्रस्य ह्य् Par_12.29(28)c अन्तर्दशाहे स्यातां चेत् Mn_5.79[78M]a अन्तर्धानं स्मृतिः कान्तिर् Yj_3.202a अन्तर्भवन्ति क्रमशस् Mn_12.87c अन्तर्वेद्यां तु दैवः स्याद् Nar_12.41c अन्तर्वेश्मनि रात्रौ च K_367a अन्तर्वेश्मनि शस्त्रभृत् Mn_7.223[227M]b अन्तर्वेश्मनि साहसे Nar_M2.30b अन्तर्वेश्मन्य् अरण्ये वा Mn_8.69c अन्तर्वेश्मन्य् अरातिषु Nar_M1.37b अन्तश् चरसि पावक Yj_2.104b अन्तश्चरसि साक्षिवत् Nar_20.22b अन्तःक्षय उदाहृतः Nar_9.14d अन्तःपुरप्रचारं च Mn_7.153[154M]c अन्तःप्रच्छन्नपापानां Ang_2,6.7c अन्तःसंज्ञा भवन्त्य् एते Mn_1.49c अन्ते नैव वदेदपि Ang_1.1076d अन्ते वार्धुषिकं दृष्ट्वा YS182v_3.16c अन्ते वार्धुषिकं दृष्ट्वा YS78v_35c अन्तेवासी गुरुप्राप्त- Yj_2.184c अन्तेवासी निवर्तयेत् Nar_5.19d अन्तेवासी समाचरेत् K_714b अन्तेवासी समाप्नुयात् Nar_5.18b अन्ते स्वाहासमन्वितैः Yj_1.285d अन्त्यजैर् गर्दभैर् उष्ट्रैः Yj_1.273c अन्त्यपक्षिस्थावरतां Yj_3.131a अन्त्यस्यार्यागमे वधः Yj_2.294d अन्त्याद् अज्ञानतो भुक्त्वा YSS_1.6a अन्त्यानाम् अन्त्ययोनयः Mn_8.68d अन्त्यानाम् अन्त्ययोनयः K_351d अन्त्याभिगमने त्व् अङ्क्यः Yj_2.294a अन्धः शत्रुकुलं गच्छेद् Mn_8.93c अन्धे तमसि मज्जति Par_4.2b अन्धो ऽचिकित्स्यरोगाद्या Yj_2.140c अन्धो जडः पीठसर्पी Mn_8.394a अन्धो मत्स्यान् इवाश्नाति Mn_8.95a अन्धो मत्स्यान् इवाश्नाति Nar_M3.13a अन्नत्यागं ततः कृत्वा Ang_1.955c अन्नत्यागं प्रकुर्वीत Ang_1.971a अन्नदानहिरण्यकैः YS182v_3.59d अन्नपानसमादानैः Nar_19.10a अन्नपानेन्धनादीनि Mn_7.118[119M]c अन्नम् अद्यात् समाहितः Mn_2.53b अन्नम् अद्याद् अनापदि Yj_1.32b अन्नम् अभ्युद्यतं च यत् Mn_4.247[248M]b अन्नम् अश्नंश् च सर्वदा Mn_5.138[136M]d अन्नमाज्येनाभिघार्य Ang_1.815c अन्नम् आदाय तृप्ताः स्थ Yj_1.241a अन्नमादाय पक्वात्तु Ang_1.809a अन्नम् इष्तं हविष्यं च Yj_1.240a अन्नम् उच्छिष्टितं यदा Par_11.6b अन्नम् एव प्रयत्नतः Mn_9.333d अन्नम् एषां पराधीनं Mn_10.54a अन्नशुद्धिस् तथैव च Par_6.67d अन्नशेषं निवेदयेत् Mn_3.253[243M]b अन्नशेषो ऽखिलः पुनः Ang_1.895b अन्नस्योद्धृत्य तन्.मात्रं Par_6.72c अन्नहर्तामयावित्वं Mn_11.51[50M]a अन्नहर्तामयावी स्यान् Yj_3.210c अन्नं च पायसं भक्ष्यं Ang_1.813c अन्नं चैव यथाशक्ति Mn_3.99[89M]c अन्नं पक्वात् समुद्धृत्य Ang_1.240c अन्नं पर्युषितं भोज्यं Yj_1.169a अन्नं पितृमनुष्येभ्यो Yj_1.104a अन्नं भुक्त्वा द्विजः कुर्याद् Par_12.60(59)c अन्नं भूमौ श्वचाण्डाल- Yj_1.103c अन्नं वस्तूनि यानीह Ang_1.819c अन्नं वासस् तिलान् घृतम् Mn_4.188b अन्नं वासः सरक्षणम् Yj_3.296d अन्नं शूद्रस्य भोज्यं वा YS78v_21a अन्नादे भ्रूणहा मार्ष्टि Mn_8.317a अन्नाद्यजानां सत्त्वानां Mn_11.143[142M]a अन्नाद्ये कीटसम्युक्ते Par_6.64c अन्नाद्येनासकृच् चैतान् Mn_3.233[223M]c अन्नाद्येनोदकेन वा Mn_3.82[72M]b अन्नाभिमर्शने प्रोक्तम् Ang_1.829a अन्नेनैव प्रकुर्वीत Ang_1.277c अन्यक्षेत्रे तु जातानां K_761a अन्यगोत्रपरिग्रहात् Ang_1.178d अन्यगोत्रप्रदत्तश्चेत् Ang_1.999a अन्यग्रामे त्रिपक्षकम् K_703b अन्यत्कबलितं तया Ang_1.37d अन्यत्र कुरुते श्रमम् Mn_2.168b अन्यत्र kulaÂëaï¬ha- Yj_1.215c अन्यत्र तु न कारयेत् Ang_1.305b अन्यत्र दण्डपारुष्य- K_163c अन्यत्र पतिना सह Ang_1.663b अन्यत्र पुत्राच् छिष्याद् वा Mn_4.164c अन्यत्र ब्राह्मणात् किंतु Nar_13.49a अन्यत्र रजकव्याध- K_570a अन्यत्र रजकव्याध- Nar_1.16a अन्यत्र श्रावितं यत् स्यात् Nar_1.82c अन्यत्र स्थावरेषु तु K_387d अन्यत्र स्वामिसंदेशान् Nar_1.25c अन्यत्राङ्कनलक्ष्मभ्यां Par_9.27a अन्यत्राङ्कनलक्ष्मभ्यां Ang_2,10.12a अन्यथा कारिता वृद्धिर् K_498e अन्यथा किल्विषी नृपः K_816d अन्यथा कुरुते किंचित् Par_1.64c अन्यथा कुर्वते कर्म त्व् Par_5.25a अन्यथा तत् प्रकोपयेत् Yj_1.356d अन्यथा तु यथाक्रमम् K_513d अन्यथा तुल्यदोषः स्यान् K_777a अन्यथा ते वृथा भवेत् Ang_2,3.10d अन्यथा दूरतः कार्यं K_295a अन्यथा न प्रवर्तेत K_639c अन्यथा न बृहस्पतिः K_346d अन्यथा न भवेदेव Ang_1.63c अन्यथा न विशुद्धः स्याद् Nar_20.27a अन्यथा निष्कृतिर्नास्ति Ang_1.183c अन्यथा नैव वक्तव्यं K_080c अन्यथा पतितो भवेत् Ang_2,9.8b अन्यथाबाधनं यत्र K_043c अन्यथाभावदोषेण YS182v_2.5c अन्यथा भ्रूणहा भवेत् Par_6.61b अन्यथा वादिनो यस्य Yj_2.79c अन्यथा सत्सु bhëate Mn_4.255[256M]b अन्यथाहारदोषेण YS78v_9c अन्यथैष विधिः सताम् Nar_12.27d अन्यदा त्व् अशुची रात्रिस् Par_12.23(22)c अन्यद् उक्तं लिखेद् अन्यद् K_132a अन्यद् उत्पद्यते ध्रुवम् Mn_12.16d अन्यद् उप्तं जातम् अन्यद् Mn_9.40a अन्यद्गुरुतरं यदि K_191b अन्यद्रव्यव्यवहितं Nar_2.02a अन्यद्वक्ष्यामि शोभनम् Ang_1.992d अन्यपक्षाश्रयस् तेन K_195c अन्यपक्षाश्रयेण च K_208b अन्यपात्रे च पनसं Ang_1.531c अन्यप्रकाराद् उचिताद् Nar_18.45a अन्यप्राणिलयं कुर्वन् YSS_1.24a अन्यवादीआदिहीनेभ्य K_265a अन्यवादी क्रियाद्वेषी Nar_M2.33a अन्यवादी पणान् पञ्च K_202a अन्यसंज्ञानुयोगी वा K_773c अन्यस् तत् कर्म निस्तरेत् Nar_3.08b अन्यस्मिन् वचनान् मम K_611b अन्यस्मिन् हि नियुञ्जाना Mn_9.64c अन्यस्य गुणतः सुतः Ang_1.127d अन्यस्याम् यो मनुष्यः स्याद् Nar_12.18a अन्यहस्तात् परिभ्रष्टम् K_811a अन्यहस्ते च विक्रीय Yj_2.257a अन्यं वापि तथाविधम् Mn_8.274b अन्यं वापि तथाविधम् Nar_1516.19b अन्यं होमं तु तद्दिने Ang_1.1022b अन्याक्षरनिवेशेन Nar_M2.17a अन्याथा भावदोषेण Par_10.3c अन्याद् अपि परं धर्मं Mn_2.238c अन्यान् अपि प्रकुर्वीत Mn_7.60a अन्यान् मौलादिभिः सह K_742b अन्यापदेशवादी च K_774c अन्यायं वा करोत्य् अयम् K_139b अन्यायेन कृतं तु तत् K_068b अन्यायेन तु यो जीवेत् Par_12.46(45)c अन्यायेन नृपो rëÂrÃt Yj_1.340a अन्यायेन हि यो rëÂrÃt K_019a अन्यायेनापि तं यान्तं K_075a अन्यायेषु प्रवर्तते K_021d अन्यायोपार्जितं न्यस्तं K_971a अन्यार्थगमनेन च Nar_M2.17b अन्यार्थम् अर्थहीनं च Nar_M2.8a अन्यार्थं चातिदोषवत् K_173d अन्यासु पितृगोत्रासु YS99v_37a अन्यां चेद् दर्शयित्वान्या Mn_8.204a अन्यांश् च वनचारिणः Mn_8.260d अन्ये कलियुगे नॄणां Mn_1.85c अन्ये कलियुगे नॄणां Par_1.22c अन्ये कृतयुगे धर्मास् Mn_1.85a अन्ये कृतयुगे धर्मास् Par_1.22a अन्ये धर्मविदो जनाः K_710d अन्येन हारयेद् दिव्यं K_436c अन्येन हि कृतः साक्षी K_360a अन्येनैव च कारयेत् Mn_8.207d अन्ये ऽपि शङ्कया ग्राह्या Yj_2.267a अन्ये पुनर् अनिर्दिष्टाः K_356a अन्ये ये वानुगन्तारः Par_4.5c अन्येषां चैवमादीनां Mn_8.329a अन्येषां चैव सर्वेषाम् Nar_1.94a अन्येषां ब्राह्मणाद् ऋते Nar_18.39d अन्येषां लग्नकोपेतं K_628c अन्येषु चातिपापेषु K_093c अन्येषु धर्मखातेषु Par_9.40c अन्येषु न नदीमुखे Par_9.5b अन्येष्व् अपरिपूतेषु Mn_8.330c अन्येष्व् अपि तु कालेषु Mn_7.183[184M]a अन्यैर् अपि व्यभिचारैः Nar_12.64c अन्योदर्यस् तु संसृष्टी Yj_2.139a अन्योन्यगुणवैशेष्यान् Mn_9.296c अन्योन्यव्यतिषक्ताश् च Mn_10.25c अन्योन्यस्याव्यभिचारो Mn_9.101a अन्योन्यं त्यजतोर् नागः Nar_12.90a अन्योन्यं त्यजतोस् तयोः Nar_12.31d अन्योन्यं स्पृशते(तः) क्वचित् YS99v_13b अन्योन्यं स्पृशतो यदि Ang_1.960b अन्योन्यापहृतं द्रव्यं Yj_2.126a अन्योन्यापहृतं द्रव्यं K_886a अन्यो ब्रूयात् तु दैविकीम् K_218b अन्यो वापि च बान्धवः Par_5.23b अन्यो वासति दायादे Nar_3.07c अन्वक्षं चात्मघातिनाम् Yj_3.21b अन्वये लिङ्गतो ऽर्थाद्वा Ang_1.8a अन्वष्टकाम् अष्टकां वा YSS_2.50a अन्वहं चाभिवादनम् Mn_2.217b अन्वहं तु प्रवर्तते Par_7.16d अन्वहं शक्तितो द्विजः Yj_1.44d अन्वाधेयकम् एव च Yj_2.144b अन्वाधेयं च यद् दत्तं Mn_9.195a अन्वाधेयं तद् उक्तं तु K_899c अन्वाधेयं तु तद् भृगुः K_900d अन्वाहार्यं विदुर् बुधाः Mn_3.123[113M]b अन्वाहितं याचितकम् Nar_4.04a अन्वाहितं हृतं न्यस्तं Nar_1.79a अन्विता यान्त्य् अचरित- Yj_3.225c अन्वेव भोजनं तषां Ang_1.1094c अप एव समाश्रित्य Ang_1.1111a अप एव ससर्जादौ Mn_1.8c अपकारस्य कारकः Yj_2.233b अपकृष्टप्रसूतयः Mn_9.24b अपक्वाशी दिनं तिष्ठेत् Par_6.5c अपक्षपतितं वचः Nar_M3.1b अपचस्य च भुक्त्वान्नं Par_11.46a अपचस्य च यद् दानं Par_11.46c अपचः परिकीर्तितः Par_11.50b अपचारक्रिय्ययुक्ता K_928e अपण्यानां च विक्रयः Mn_11.62[61M]d अपत्यम् उत्पादयितुस् Nar_12.54a अपत्यलोभाद् या तु स्त्री Mn_5.161[159M]a अपत्यस्य च विक्रयः Mn_11.61[60M]d अपत्यस्यैव चापत्यं Mn_6.2c अपत्यं गर्भम् अङ्गना Yj_1.275d अपत्यं तन्मयो द्विजः YSS_2.63b अपत्यं दायम् अर्हति Mn_9.203d अपत्यं धर्मकार्याणि Mn_9.28a अपत्यार्थं स्त्रियः सृष्टाः Nar_12.19a अपदिश्यापदेश्यं च Mn_8.54a अपदेशैश् च संन्यस्य Mn_8.182c अप नः शोशुचद् अघम् Yj_3.3c अपपात्राश् च कर्तव्या Mn_10.51c अपराजितां वास्थाय Mn_6.31a अपराधवशाद् इमे Yj_1.367d अपराधस्य यत्नतः K_102b अपराधस्य यत्नतः K_490b अपराधं परिज्ञाय Nar_19.45a अपराधे प्रवर्तते K_804d अपराधो यदा भवेत् K_959b अपरान्तकम् उल्लोप्यं Yj_3.113a अपरास् ते न च स्पृश्यास् YS78v_13c अपराह्णस् तथा दर्भा Mn_3.255[245M]a अपराह्णे समभ्यर्च्य Yj_1.226a अपराह्णो विशिष्यते Mn_3.278[268M]d अपराह्ने च मध्याह्ने Ang_1.73c अपराह्ने न मध्याह्ने Ang_1.283c अपरिज्ञातवर्णकः Ang_1.465d अपरे क्षेत्रिणं विदुः Mn_9.32d अपरे ब्रह्म शाश्वतम् Mn_12.123d अपरेभ्यस् त्रयस् त्रिभ्या Nar_12.106c अपवित्रसहस्रेभ्यो Ang_1.911a अपविद्धः स उच्यते Mn_9.171d अपश्चात्तापिनः कष्टान् Yj_3.221c अपश्यता कार्यवशाद् Yj_2.3a अपसव्यम् अग्नौ कृत्वा Mn_3.214[204M]a अपसव्यम् अतन्द्रिणा Mn_3.279[269M]b अपसव्यं ततः कृत्वा Yj_1.232c अपसव्यं तथा शून्य- Ang_1.666a अपसव्येन हस्तेन Mn_3.214[204M]c अपस्नातो दिवास्नातः YSS_2.12a अपहता इति तिलान् Yj_1.234a अपहृत्य च निःक्षेपं Mn_11.88[87M]c अपहृत्य च विप्रस्वं Mn_12.60c अपहृत्य बलान् नरः Mn_12.68b अपहृत्य सुवर्णं तु Mn_11.250[249M]c अपहृत्य सुवर्णं तु Par_12.77(76)c अपह्नवे तद्द्विगुणं Mn_8.139c अपह्नवे ऽधमर्णस्य Mn_8.52a अपः करनखस्पृष्टाः YS78v_65a अपः पश्यंस् तथैव गाः Mn_4.48b अपः पुष्पं मणीन् दधि Mn_4.250[251M]b अपः शस्त्रं विषं मांसं Mn_10.88a अपः सुराभाजनस्था Mn_11.147[146M]a अपाङ्क्तदाने यो दातुर् Mn_3.169[159M]a अपाङ्क्तास् ते च विज्ञेयाः YS182v_4.62c अपाङ्क्तेयान् द्विजाधमान् Mn_3.167[157M]b अपाङ्क्तेयैर् यद् अन्यैश् च Mn_3.170[160M]c अपाङ्क्त्यानां त्व् अकल्याणां YSS_2.69a अपाङ्क्त्यानां विशोधनम् Mn_11.200[199M]d अपाङ्क्त्योपहता पङ्क्तिः Mn_3.183[173M]a अपाङ्क्त्यो यावतः पङ्क्त्यान् Mn_3.176[166M]a अपात्रीकरणं ज्ञेयम् Mn_11.69[68M]c अपात्रीकरणे ऽन्यत्र Ang_1.168c अपात्रे पात्रम् इत्य् उक्ते Nar_4.10a अपाम् अग्नेश् च संयोगाद् Mn_5.113[112M]a अपामार्गो ऽथ पिप्पलः Yj_1.302b अपारसंसारसमुद्रसेतवः Ang_2,12.16c अपावृत्ते तृतीये च Ang_1.84a अपास्य श्रोत्रियद्रव्यं K_931c अपां मध्येन चाच्छिन्द्य Ang_1.851c अपां समीपे नियतो Mn_2.104a अपां स्थानं च शाश्वतं Mn_1.13d अपि कर्ता कृतार्थः स्यात् Ang_1.492a अपि कृच्छ्रगतो नरः Ang_1.277b अपि चाल्पम् अतः परम् K_685d अपि चेत् स्युर् अरक्तानि Mn_10.87c अपि जीवत्पिता पिण्ड- Ang_1.104a अपिण्डकानि ख्यातानि Ang_1.690c अपि तान् घातयेद् राजा Nar_1516.15c अपित्र्य इति धारणा Mn_9.205d अपित्र्यं द्रविणं प्राप्तं K_865c अपि दुष्कृतकर्मणः Mn_4.248[249M]d अपि दुष्कृतकर्मणः Yj_1.215b अपि नः स कुले भूयाद् Mn_3.274[264M]a अपि पातकिनामपि Ang_1.156d अपि प्राप्ते ऽपि वमने Ang_1.1079c अपि भ्राता सुतो ऽर्घ्यो वा Yj_1.358a अपि भ्रूणहनं मासात् Mn_11.248[247M]c अपि यत् सुकरं कर्म Mn_7.55a अपि वाग्भूतृणोदकैः Yj_1.107d अपि वा मार्गमालम्ब्य Ang_2,5.12a अपि वा शास्त्रदृष्टितः Ang_1.298d अपि शक्तो ऽपि तन्न्यूने Ang_1.279c अपि शास्त्रकृतं कर्म Ang_1.146a अपि स्नानं समाचरेत् Ang_1.138d अपुण्यं लोकविद्विष्टं Mn_2.57c अपुत्रदत्तवृत्या यः Ang_1.329a अपुत्रस्य च पुत्राः स्युः YS182v_5.16c अपुत्रस्य च विज्ञेया YS182v_5.19a अपुत्रस्य पितुर् हरेत् Mn_9.132b अपुत्रस्याखिलं धनम् Mn_9.131d अपुत्रस्याथ कुलजा K_927a अपुत्राणां पितृव्यानां Ang_1.725a अपुत्रापि दिवं व्रजेत् K_925d अपुत्रायां मृतायां तु Mn_9.135a अपुत्रायाः कृतं तु तत् Ang_1.444b अपुत्रा योषितश् चैषां Yj_2.142a अपुत्रा वा सपुत्रा वा Ang_1.398c अपुत्रा शयनं भर्तुः K_921a अपुत्रां गुर्वनुज्ञातो Yj_1.68a अपुत्रेण परक्षेत्रे Yj_2.127a अपुत्रेभ्यो न संशयः YS182v_5.21d अपुत्रो ऽनग्निमान् स्मृतः Ang_1.320b अपुत्रो ऽनेन विधिना Mn_9.127a अपुष्पाः फलवन्तो ये Mn_1.47a अपूजितं तु तद् भुक्तम् Mn_2.55c अपूपम् अन्नं मांसञ् च YSS_2.45a अपूर्णषोडशाब्दस्य YSS_1.20a अपूर्वश् चातितिहिर् यथा Par_1.49b अपूर्वः सुव्रती विप्रो ह्य् Par_1.49a अपृच्छन्न् ऋषयः पुरा Par_1.1d अपृच्छन्न् ऋषयो गत्वा YSS_1.1c अपृष्टः सर्ववचने K_402a अपृष्टैर् अर्थिना सदा K_368b अपृष्टैश्च यथाविधि Ang_2,7.5b अपृष्टो बहु bhëate Nar_1.178b अपृष्ट्वा चैव भर्तारं Par_4.18a अपृष्ट्वा स्वामिनं तु यः Nar_11.17b अपेक्षं भोजनं स्मृतम् K_113b अपेक्षितं मृतस्यात्र Ang_1.472c अपेयश् च महोदधिः Mn_9.314b अपेयं तद् विजानीयात् Par_11.40c अप्यन्ये कुलजा एव Ang_1.912c अप्ययं मुख्यकर्ता न Ang_1.445c अप्ययं वयसाधिकः Ang_1.380b अप्यागतं तेन तद्धि Ang_1.28a अप्य् ऋतौ स्नातको द्विजः Mn_4.128d अप्रकाशानि कारयेत् Mn_8.251d अप्रकाशाश् च तस्कराः Nar_19.5d अप्रकाशाश् च विज्ञेया Nar_19.4a अप्रचोदित एव वा Mn_2.191b अप्रजस्त्रीधनं भर्तुर् Yj_2.145a अप्रजायाम् अतातायां K_919c अप्रजायाम् अतीतायां Mn_9.196c अप्रजायाम् अतीतायां Mn_9.197c अप्रज्ञातम् अलक्षणम् Mn_1.5b अप्रणोद्यानि मेध्यानि Ang_2,8.18c अप्रणोद्यो ऽतिथिः सायम् Yj_1.107c अप्रणोद्यो ऽतिथिः सायं Mn_3.105[95M]a अप्रतर्क्यम् अविज्ञेयं Mn_1.5c अप्रतर्क्यम् अविज्ञेयं Mn_12.29c अप्रतिष्ठं तु वार्धुषौ Mn_3.180[170M]d अप्रत्ता भगिनी तथा Nar_13.13d अप्रत्यक्षं च यद् भुक्तं Nar_1.79c अप्रत्यक्षं सभां गतः Mn_8.95d अप्रत्यक्षा हि पितरो Ang_1.865a अप्रदुष्टां स्त्रियं हत्वा Yj_3.269a अप्रपन्नापि सा दाप्या K_547c अप्रमत्तश् चरेद् भैक्षं Yj_3.59a अप्रमेयप्रमाणस्य Ang_2,1.4c अप्रमोदात् पुनः पुंसः Mn_3.61c अप्रयच्छन् समाप्नोति Yj_1.64a अप्रयच्छंस् तदा शुल्कम् Nar_6.20c अप्रयत्नः सुखार्थेषु Mn_6.26a अप्रवृत्तौ स्मृतः धर्म Nar_12.101a अप्रशस्तं तु कृत्वाप्सु Mn_11.255[254M]c अप्रशस्तं निशि स्नानं Par_12.22(21)c अप्रशस्ता न ते स्पृश्यास् YS182v_2.8c अप्रशस्तास् तु तं स्पृष्ट्वा YSS_1.17c अप्रसिद्धं तद् उत्तरम् K_176d अप्रसिद्धं निराबाधं K_140a अप्रसिद्धं विरुद्धं यद् K_173a अप्रसूता तु चत्वारि Nar_12.98c अप्रसूता समात्रयम् Nar_12.99b अप्राणाहुतिपूर्वकम् Ang_1.245b अप्राणिभिर् यत् क्रियते Mn_9.223a अप्राप्तव्यवहारश् च Nar_M1.48a अप्राप्तव्यवहारश् चेत् K_553a अप्राप्तव्यवहारश् चेत् Nar_1.27a अप्राप्तव्यवहारं च Yj_2.243c अप्राप्तव्यवहाराणां च K_845:1a अप्राप्ताम् अपि तां तस्मै Mn_9.88c अप्राप्ते न तु दाप्यते K_606d अप्राप्ते ऽर्थक्रियाकाले K_684a अप्राप्ते वै स काले तु K_609c अप्राशनोत्पन्नमृति- Ang_1.295c अप्रियस्य च यो वक्ता K_955c अप्रियेषु च दुष्कृतम् Mn_6.79b अप्रीतिकरम् आत्मनः Mn_12.28b अप्रोक्ष्यापरिषिच्यैवम् Ang_1.245a अप्र्वृत्तं कृतं यत्र K_051a अप्सु चैनं निमज्जयेत् Mn_8.114b अप्सु प्रवेशने यस्य K_444c अप्सु प्रवेश्य तं दण्डं Mn_9.244a अप्सु प्रास्य विनष्टानि Mn_2.64c अप्सु भूमिवद् इत्य् आहुः Mn_8.100a अप्सु शुद्धवधेन वा Mn_9.279b अफालकृष्टम् अश्नीयाद् Par_6.14c अफालकृष्तेनाग्नींश् च Yj_3.46a अबन्ध्यं यश् च बध्नाति Yj_2.243a अबलानां च रक्षणात् Mn_8.172b अबाधत्यागमात्रेण K_161c अबान्धवं शवं चैव Mn_10.55c अबीजकम् अपि क्षेत्रं Mn_10.71c अबीजविक्रयी चैव Mn_9.291a अबीजं पापरोगिणम् Mn_9.79b अब्जम् अश्ममयं चैव Mn_5.112[111M]c अब्जेषु चैव रत्नेषु Mn_8.100c अब्दम् एकं समाहितः Mn_11.105[104M]d अब्दं दृष्ट्वा ततो यत्नात् Ang_1.50c अब्दं हुत्वा घृतं द्विजः Mn_11.256[255M]b अब्दार्धम् अब्दम् एकं वा Par_4.10c अब्दार्धम् इन्द्रम् इत्य् एतद् Mn_11.255[254M]a अब्दुर्गं वार्क्षम् एव वा Mn_7.70b अब्देन स विशुध्यति Mn_11.123[122M]d अब्भक्षो मासम् आसीत Yj_3.285c अब्राह्मणः संग्रहणे Mn_8.359a अब्राह्मणाद् अध्यायनम् Mn_2.241a अब्रुवन् दण्डम् अर्हति K_398d अब्रुवन् विब्रुवन् वापि Mn_8.13c अब्रुवन् विब्रुवन् वापि Nar_M3.9c अब्रुवन् हि नरः साक्ष्यम् Yj_2.76a अब्रुवंश् चापि संसदि Nar_M1.52b अब्लिङ्गानि जपेच् चैव Yj_3.30c अभक्षस्य च भक्षणम् Par_1.66b अभक्ष्यभक्षणे चैव K_094c अभक्ष्याणाम् अपेयानाम् YS182v_3.62a अभक्ष्याणाम् अपेयानाम् YS78v_46a अभक्ष्याणां च भक्षणे Ang_1.167d अभक्ष्याणि द्विजातीनाम् Mn_5.5c अभक्ष्येण द्विजं दूष्यो Yj_2.296a अभयस्य हि यो दाता Mn_8.303a अभावयन् धनम् दाप्यः K_384a अभावे ज्ञातयस् तेषां Yj_1.85c अभावे ज्ञातृचिह्नानां Yj_2.153c अभावे तद् अपत्यानां K_920c अभावे तस्य सूत्रस्य Ang_1.55a अभावे तु दुहितॄणां Nar_13.48a अभावे ऽपि विवादयेत् K_390b अभावे बीजिनो माता Nar_1.33c अभावे भ्र्तृगामि तत् K_918d अभावे राजगामि तत् Nar_13.48d अभावे ऽर्थहरा ज्ञेया K_932c अभावे हि पितुः सुताः K_885d अभिगच्छति यो द्विजः Par_10.5b अभिगच्छंस् तु तिष्ठतः Mn_2.196b अभिगन्तास्मि भगिनीं Yj_2.205a अभिगम्य कृते दानं Par_1.28a अभिगम्य महर्षयः Mn_1.1b अभिगम्योत्तमं दानम् Par_1.29a अभिघाते तथा छेदे Yj_2.223a अभिचारम् अहीनं च Mn_11.197[196M]c अभिचारेषु सर्वेषु Mn_9.290a अभिजिद्विश्वजिद्भ्यां वा Mn_11.74[73M]c अभिज्ञातैश् च वल्मीक- Nar_11.5a अभिज्ञैः पापभीरुभिः K_705b अभितो रम्यताम् इति Mn_3.251[241M]d अभिद्रोहेण कुर्वतः Mn_8.271b अभिद्रोहेण कुर्वतः Nar_1516.23b अभिधाय गते दिशम् K_578d अभिपूजितलाभांस् तु Mn_6.58a अभिपूजितलाभैश् च Mn_6.58c abhibhëate कारणात् Mn_8.355b abhibhëeta धर्मवित् Mn_2.128d अभिमन्तारम् ईश्वरम् Mn_1.14d अभिमन्येत कर्हि चित् Mn_10.95d अभिमृश्य ततः पुनः Ang_1.824d अभियाति परान् राजा Nar_18.26c अभियुक्तश् च रुद्धश् च K_111a अभियुक्तस् तथान्येन Nar_M1.46c अभियुक्तस् तु कालभाक् K_134d अभियुक्तस् तुलाश्रितः Yj_2.100b अभियुक्तस् त्व् अनन्तरम् K_121b अभियुक्तं च नान्येन Yj_2.9c अभियुक्तं तु यत्नेन K_456c अभियुक्तं विदुर् बुधाः K_111d अभियुक्ताय दातव्यं K_244c अभियुक्ताय दातव्यं K_411c अभियुक्तेन धर्मतः Yj_3.43d अभियुक्तेन वै भाव्यं Nar_M2.31c अभियुक्तो बृहस्पतिः K_474d अभियुक्तो ऽभियोक्तारम् K_163a अभियुक्तो ऽभियोगस्य K_167a अभियुक्तो ऽभियोगस्य Nar_M2.26a अभियुज्य परं वदेत् K_196b अभियुञ्जीत कर्हिचित् K_163b अभियोक्ता दिशेद् देश्यं Mn_8.52c अभियोक्ता दिशेद् देश्यं Nar_M2.26c अभियोक्ता धनं कुर्यात् K_613a अभियोक्ता न चेद् ब्रूयाद् Mn_8.58a abhiyokt­abhiyuktÃnÃæ K_260c अभियोगम् अनिस्तीर्य Yj_2.9a अभियोगाद् धनं वहेत् Yj_2.11d अभियोगे ऽथ साक्ष्ये वा Yj_2.15c अभिरम्यताम् इति वदेद् Yj_1.252c अभिलेख्यात्मनो वंश्यान् Yj_1.319c अभिवन्द्य च गुर्वादीन् K_054c अभिवादनशीलस्य Mn_2.121a अभिवादयेद् वृद्धांश् च Mn_4.154a अभिवादं न जानते Mn_2.123b अभिवादात् परं विप्रो Mn_2.122a अभिवाद्य प्रसादयेत् Mn_11.204[203M]d अभिवाद्य प्रसादयेत् Par_11.52b अभिशस्तस्य षण्ढस्य Mn_4.211[212M]a अभिशस्तांस् तु वर्जयेत् Mn_2.185d अभिशस्तो मृषा कृच्छ्रं Yj_3.286a अभिशापाद् गुरो रोगाद् Nar_12.12c अभिशापे समागते K_256b अभिशापे समुत्तीर्णे K_255a अभिश्रवणमेवं स्याद् Ang_1.1074c अभिषह्य तु यः कन्यां Mn_8.367a अभिषिक्तो यदा भवेत् YS182v_4.46b अभिषेकं कारयित्वा Ang_1.85a अभिषेकं समन्त्रकैः Ang_1.87d अभीक्ष्णं चोद्यमानो ऽपि K_235a अभीक्ष्णं चोद्यमानो यः Nar_1.216a अभीक्ष्णं निश्वसत्य् अपि Nar_1.176b अभीप्सितानाम् अर्थानां Mn_7.204[205M]c अभीरून् अविकारिणः Mn_7.190[191M]d अभूतम् अप्य् अभिहितं Nar_M1.56a अभूतैर् वाथ भूतैर् वा K_770c अभोगभुक्तिः सीमा च K_732c अभोज्यभोजनेष्वेवं Ang_1.170c अभोज्यम् अन्नं नात्तव्यम् Mn_11.160[159M]a अभोज्यस्यान्नम् एव च Par_11.4b अभोज्यानां तु भुक्त्वान्नं Mn_11.152[151M]a अभोज्यान्नं दुरागसम् Ang_1.756d अभोज्याश् चाप्रतिग्राह्या YS182v_2.9a अभोज्याश् चाप्रतिग्राह्या YS78v_14a अभ्यक्तश्च तथा स्नायाच् Ang_1.251a अभ्यग्रचिह्नो विज्ञेयो Nar_1.157a अभ्यङ्गम् अञ्जनं चाक्ष्णोर् Mn_2.178a अभ्यञ्जनं स्नापनं च Mn_2.211a अभ्यनुज्ञापि परमा Ang_1.684c अभ्यन्तरस् तु निक्षेपे K_353a अभ्यसेद् वेदसंहिताम् Yj_3.260d अभ्यस्याब्दं पावमानीर् Mn_11.257[256M]c अभ्यस्येन् नियतेन्द्रियः Mn_11.106[105M]b अभ्याघातेषु मध्यस्था Nar_19.22c अभ्याघातेषु madhyasthä Mn_9.272c अभ्यादध्युश् च këÂhÃni Mn_8.372c अभ्युपेताद् ऋते यद्वा Nar_1.13c अभ्युपेत्य तु शुश्रूषां Nar_5.01a अभ्रातृको हरेत् सर्वं Yj_2.134c अभ्रिं कार्ष्णायसीं दद्यात् Mn_11.133[132M]a अमतेनैव पुत्रस्य K_571a अमत्या क्षपणं त्र्यहम् Mn_4.222[223M]b अमत्यैतानि षड् जग्ध्वा Mn_5.20a अमधःशायी भवेत्सदा Ang_2,12.4d अमनुष्यः स्वयोषिति Nar_12.18b अमन्त्रकं विधानेन Ang_1.812a अमन्त्राय प्रयच्छति Ang_1.737b अमन्त्रिका तु कार्येयं Mn_2.66a अमन्त्रो ब्राह्मणस् तथा Par_8.17d अमात्यमुख्यं धर्मज्ञं Mn_7.141[142M]a amÃtyarëÂradurgÃrtha- Mn_7.157[158M]a अमात्यं कार्यचिन्तकम् K_011b अमात्यान् सुपरीक्षितान् Mn_7.60d अमात्याः prìvivÃko वा Mn_9.234a अमात्ये दण्ड आयत्तो Mn_7.65a अमादीन्यखिलान्यपि Ang_1.682d अमानुषीषू पुरुष Mn_11.173[172M]a अमानुषेषु प्रथमो Mn_9.284c अमामनुयुगक्रान्ति- Ang_1.606a अमाययैव वर्तेत Mn_7.104[105M]a अमायां तु न भुञ्जीत YS182v_2.6c अमायां तु सहस्रकम् Ang_1.707d अमावाक्यस्य सांप्रतम् Ang_1.609d अमावास्या गुरुं हन्ति Mn_4.114a अमावास्याचतुर्दश्योः Mn_4.113c अमावास्या द्वादश स्युर् Ang_1.610a अमावास्याम् अष्टमीं च Mn_4.128a अमावास्यामासिके च Ang_1.952c amÃvÃsyëÂakà वृद्धिः Yj_1.217a अमावास्यास्तत्र कॢप्ता Ang_1.614c अमावास्यां न भुञ्जीत YS78v_10c अमावास्यां न भुञ्जीत ह्य् Par_10.2c अमावास्यां विना सदा Ang_1.877d अमाव्याख्यानमुच्यते Ang_1.609b अमितौजा महात्मभिः Mn_1.4b अमित्राद् अपि सद्वृत्तम् Mn_2.239c अमित्रान् भूयशः पश्येद् Nar_1.184c अमी मदमतः परम् Ang_1.855b अमुत्रार्थम् उपार्जितम् Mn_7.95[96M]b अमृतत्वाय कल्पते Mn_6.60d अमृतत्वाय कल्पते Yj_3.203d अमृतस्येव चाकाङ्क्षेद् Mn_2.162c अमृतं स्याद् अयाचितम् Mn_4.5b अमृतीभवति द्विजः Yj_3.61d अमृतोपस्तराणकम् Ang_1.829b अमेध्यकुणपाशी च Mn_12.71c अमेध्यपार्ष्णिनिष्ठ्यूत- Yj_2.213c अमेध्यप्रभवानि च Mn_5.5d अमेध्यरेतो गोमांसं Par_11.1a अमेध्यलिप्तम् अन्यद् वा Mn_4.56c अमेध्यलिप्तं तु भवेच् छरीरम् YS78v_44b अमेध्यशवशूद्रान्त्य- Yj_1.148c अमेध्यं चाशु शोधयेत् Mn_9.282d अमेध्यं शोधयित्वा तु K_758c अमेध्याक्तस्य मृत्तोयैः Yj_1.191a अमेध्याद् अपि käcanam Mn_2.239d अमेध्यानि तु सर्वाणि Par_8.23a अमेध्येन तु संस्पृष्टो YSS_1.4Aa अमेध्येन सदा शुचि YS99v_97b अमेध्येन सदा शुचि YSS_1.4b अमेध्ये वा पतेन् मत्तो Mn_11.96[95M]a अमेयैः संवृतो वेदः Ang_1.159a अम्बष्ठः शूद्र्यां निषादो Yj_1.91c अम्बष्ठानां चिकित्सनम् Mn_10.47b अम्बष्ठोग्रौ तथा पुत्राव् Nar_12.110c अम्बष्ठोग्रौ यथा स्मृतौ Mn_10.13b अम्बष्ठो नाम जायते Mn_10.8b अम्बष्ठो मागधश् चैव Nar_12.107a अम्भस्य् अश्मप्लवेनेव Mn_4.190c अम्मूलफलभिक्षाभिर् Mn_6.7c अयच्छन्तं च दापयेत् K_192b अयज्वनां तु यद् वित्तम् Mn_11.20[19M]c अयज्वा च सहस्रगुः Mn_11.14[13M]b अयथोक्तप्रयुक्तं तु K_439c अयनग्रहणे मुख्ये Ang_1.286a अयनं देवलोकं च Yj_3.193c अयने द्वे च विषुवे Ang_1.645a अयने द्वे च विषुवौ Ang_1.639a अयम् उक्तो विभागो वः Mn_9.220a अयम् एवातिकृच्छ्रः स्यात् Yj_3.319c अयशो महद् आप्नोति Mn_8.128c अयसो ऽनियमः क्षये Nar_9.12d अयं तु परमो धर्मो Yj_1.8c अयं द्विजैर् हि विद्वद्भिः Mn_9.66a अयं मे वज्र इत्य् एवं Yj_1.136a अयं वो विष्टरश्चेति Ang_1.787c अयं हि परमो मन्त्रः Ang_1.789a अयःकांस्योपलानां च Mn_11.167[166M]c अयःसन्दानगुप्तास् तु K_825a अयाचिताशी मितभुक् Yj_3.204c अयाचिताश्य् एकम् अहर् Par_8.37c अयाचिताहृतं ग्राह्यम् Yj_1.215a अयाज्ययाजनैश् चैव Mn_3.65a ayÃjyÃnä च याजकः YS78v_30d अयाज्यानां च याजकः YS182v_3.35d अयाज्यानां च याजकाः YS182v_4.62b अयाज्यानां च याजनम् Yj_3.237b अयुक्तं चैव यो ब्रूते K_671c अयुक्तं तत्र यो ब्रूयात् K_206e अयुक्तं शपथं कुर्वन्न् Yj_2.235c अयुक्तं साहसं कृत्वा Nar_1.223a अयुक्ते कारणे यस्मात् K_572c अयुक्षु तु पितॄन् सर्वान् Mn_3.277[267M]c अयुध्यमानस्योत्पाद्य Mn_4.167a अयोग्यत्वं तथाविधम् Ang_1.584d अयोग्यं सततं स्याद्धि Ang_1.232a अयोग्यो योग्यकर्मकृत् Yj_2.235d अयोनौ क्रमते यस् तु Nar_6.21a अयोनौ गच्छतो योषां Yj_2.293a अयोमुखेन këÂhena Par_2.9a अरक्षिता गृहे रुद्धाः Mn_9.12a अरक्षितारम् अत्तारं Mn_8.309c अरक्षितारं राजानं Mn_8.308a अरक्ष्यमाणाः कुर्वन्ति Yj_1.337a अरणिं कृष्णमार्जारं Par_12.48(47)a अरणीं मुष्कयोर् अपि Par_5.19b अरण्ये këÂhavat त्यक्त्वा Mn_5.69[68M]c अरण्ये नियतो जप्त्वा Yj_3.249a अरण्ये निर्जने रात्राव् Nar_M2.30a अरण्ये निर्जले देशे Yj_3.212c अरण्ये निःशलाके वा Mn_7.147[148M]c अरण्ये वा त्रिर् अभ्यस्य Mn_11.258[257M]a अरण्येषु विशेषतः Par_9.56d अरत्निद्वयम् उत्सृज्य K_754c अराजके हि लोके ऽस्मिन् Mn_7.3a अराजदैविकं नष्टं Yj_2.197a अराजदैविकेनापि K_598a अराजन्यप्रसूतितः Mn_4.84b अरिक्थभाजस् ते सर्वे Nar_13.18c arirëÂraæ प्रति प्रभुः Mn_7.181[182M]b अरिर् मित्रम् उदासीनो Yj_1.345a अरिसेविनम् एव च Mn_7.158[159M]b अरीणां चोपजापकान् Mn_9.275d अरीन् योधयताम् अपि Mn_7.194[195M]d अरेर् अनन्तरं मित्रम् Mn_7.158[159M]c अरोगः पृथिवीपतिः Mn_7.226[230M]b अरोगाम् अपरिक्लिष्टां Yj_1.208c अरोगाः सर्वसिद्धार्थाश् Mn_1.83a अरोगिणीं भ्रातृमतीम् Yj_1.53a अरोगित्वं यशो वीत- Yj_1.266c अर्कश्रुतिव्यतीपात- Ang_1.180c अर्कः पलाशः खदिर Yj_1.302a अर्घप्रक्षेपणाद् विंशं Yj_2.261a अर्घश् चेद् अपहीयेत Nar_8.5a अर्घसंस्थापनं नृपः Mn_8.402d अर्घस्य ह्रासं वृद्धिं वा Yj_2.249c अर्घो ऽनुग्रहकृत् कार्यः Yj_2.253c अर्घ्यपात्रे निवेशिताः Yj_1.248b अर्घ्यं कृत्वा कृतः प्रोक्तः Ang_1.792c अर्घ्याक्षेपातिक्रमकृद् Yj_2.232a अर्घ्यार्थं पितृपात्रेषु Yj_1.253c अर्घ्यासनप्रदानेन Par_1.43c अर्चयेद् आश्रमागतान् Mn_6.7d अर्चयेद् दैवपूर्वकम् Mn_3.209[199M]d अर्चिष्यन् देवतातिथीन् Mn_4.251[252M]b अर्तिमान् धरणीं व्रजन् Ang_2,2.8b अर्थ एवेह वा श्रेयस् Mn_2.224c अर्थकामेष्व् असक्तानां Mn_2.13a अर्थकालबलापेक्षम् Nar_1.218c अर्थकालबलापेक्षैर् K_237c अर्थतः शब्दतो वापि K_166c अर्थदण्डास् त्व् अनेकधा Nar_19.60d अर्थशास्त्रविशारदैः K_057d अर्थशास्त्रात् तु बलवद् Yj_2.21c अर्थशास्त्रोक्तम् उत्सृज्य K_020a अर्थशास्त्रोक्तम् उत्सृज्य Nar_M1.33c अर्थशौचं परं स्मृतं Mn_5.106[105M]b अर्थश् cÃmitrapŬanÃt Nar_18.17d अर्थसंपादनार्थं च Mn_7.168[169M]a अर्थस्य संग्रहे चैनां Mn_9.11a अर्थस्य संचयं कुर्यात् Yj_3.47c अर्थस्योपरि वक्तव्यं K_389a अर्थं चापह्नुयाद् वादी Nar_1.214c अर्थानर्थाव् उभौ बुद्ध्वा Mn_8.24a अर्थानाम् उद्धरेत् पदम् Nar_1.78b अर्थानां छन्दतः सृष्टिर् Yj_3.203a अर्थानां भूरिभावाच् च Nar_18.39a अर्थार्थी चान्यविषये K_331c अर्था वै वाचि नियता Nar_1.208a अर्थिना प्रहितश् च यः K_357b अर्थिना प्रहितश् च यः Nar_1.132b अर्थिना प्रहितः साक्षी K_353c अर्थिनाभ्यर्थितो यस् तु K_336a अर्थिना संनियुक्तो वा K_091a अर्थिना संनियुक्तो वा Nar_M2.22a अर्थिना स्वयम् आनीतो K_371a अर्थिना स्वार्थसिद्द्यर्थं K_374a अर्थिप्रत्यर्थिनोर् अपि K_135d अर्थिप्रत्यर्थिवाक्यानि K_259a अर्थिप्रत्यर्थिसंनिधौ Mn_8.79b अर्थिप्रत्यर्थिसंनिधौ K_342b अर्थिप्रत्यर्थिसांनिध्याद् K_346a अर्थिप्रत्यर्थिसांनिध्ये K_388a अर्थी तु लेखयेत् तावद् Nar_M2.7c अर्थी तृतीयपादे तु K_215c अर्थी तृतीयपादे तु Nar_M2.3c अर्थी तृतीयपादे तु Nar_M2.27c अर्थी यत्र विपन्नः स्यात् K_377a अर्थी स्वार्थप्रचोदितः Nar_M2.1b अर्थे ऽपव्ययमानं तु Mn_8.51a अर्थे ऽविशेषिते ह्य् एषु Nar_1.106c अर्थेष्व् अधिकृतो यः स्यात् Nar_5.22a अर्थे ऽस्मिन्न् इति bhëitum K_178b अर्थ्युक्ताः साक्ष्यम् अर्हन्ति Mn_8.62c अर्द्धकृच्छ्रन् तु खाते स्यात् YS78v_69c अर्धकृच्छ्रं चरेत् पूर्वा Par_7.13a अर्धकृच्छ्रं चरेत् पूर्वा YS182v_3.66c अर्धक्षयात् तु परतः Nar_9.9a अर्धतृप्ता हि पितरो Ang_1.1084c अर्धत्रयोदशपणः Yj_2.165c अर्धपादविकर्तनम् Nar_19.40d अर्धभाग् रक्षणाद् राजा Mn_8.39c अर्धरात्रात्तदूर्ध्वं वा Ang_1.648a अर्धरात्रादधस्तूष्णे Ang_1.177c अर्धरात्रे ऽतिमारुते Yj_1.149d अर्धं कोशे प्रवेशयेत् Mn_8.38d अर्धं क्षिपेद्विप्रपात्रे Ang_1.812c अर्धं चान्द्रायणं चरेत् Par_11.2b अर्धं द्वयोर् अपहृतं K_622c अर्धाधिके क्रयः सिध्येद् K_711a अर्धेन नारी तस्यां स Mn_1.32c अर्धेन पुरुषो ऽभवत् Mn_1.32b अर्धे भुक्ते तु यो विप्रस् Par_12.41(40)a अर्धोदये महोदये Ang_1.914a अर्धो ऽधर्मेषु द्विगुणः Yj_2.206a अर्बुदैश् च द्विसप्ततिः Yj_3.89d अर्यम्णाम् इति च तृचम् Mn_11.254[253M]d अर्वाक् चतुर्दशाद् अह्नो Yj_2.113a अर्वाक्तु द्वादशादब्दात् Ang_2,10.20c अर्वाक्तु लाजहोमस्य Ang_1.77a अर्वाक्तु शेषहोमस्य Ang_1.83a अर्वाक् त्र्यब्दाद् धरेत् स्वामी Mn_8.30c अर्वाक्सपिण्डीकरणं Yj_1.255a अर्वाक् संचयनाद् अस्थ्नां Mn_5.59c अर्वाक् संवत्सरात् स्वामी Yj_2.173c अर्हणं तत् कुमारीणाम् Mn_3.54c अर्हति स्वर्गवासे ऽपि Ang_1.977a अर्हत्तमाय विप्राय Mn_3.128[118M]c अर्हन्ति न कदाचन K_383b अर्हयेत् प्रथमं गवा Mn_3.3d अर्हयेन् मधुपर्केण Mn_3.119[109M]c अर्हाव् अभोजयन् विप्रो Mn_8.392c अलकालर्ककारूषा- Ang_1.504a अलङ्कारश् च वेश्म च Mn_9.150b अलङ्कारं नाददीत Mn_9.92a अलङ्कारो धृतो भवेत् Mn_9.200b अलङ्कृत्य सुतादानं Mn_3.28c अलब्धम् इच्छेद् दण्डेन Mn_7.101[102M]a अलब्धम् ईहेद् धर्मेण Yj_1.317a अलब्धं चैव लिप्सेत Mn_7.99[100M]a अलर्कश्चाजरास्त्रयः Ang_1.504d अलंकृतश् च संपश्येद् Mn_7.222[226M]a अलंकृतां हरन् कन्याम् Yj_2.287a अलंकृत्य शुचौ भूमाव् Mn_5.68[67M]c अलं तारयितुं शक्तास् Nar_1.202c अलाबुं दारुपात्रं च Mn_6.54a अलाभे त्व् अन्यगेहानां Mn_2.184c अलाभे न विषदी स्याल् Mn_6.57a अलिङ्गी लिङ्गिवेषेण Mn_4.200[201M]a अलुब्धं सत्यवादिनम् K_024d अलुब्धा धनवन्तश् च K_071a अलुब्धो वेद तत् परः YS182v_3.43b अलुभ्दाह्लादनिष्पापा YS182v_4.54a अलेख्यसाक्षिके दैवीं K_224c alehyÃnä च भक्षणे YS78v_46b अलेह्यानां च भक्षणे YS182v_3.62b अलोलुपमदाम्भिकम् Ang_1.770b अल्पकालमृतायां तु Ang_1.1048a अल्पद्रोहेण वा पुनः Mn_4.2b अल्पं परित्यजेत् तत्र Par_6.75a अल्पं महदशक्यं वा Ang_1.370c अल्पं वा बहु वा कालं K_147c अल्पं वा बहु वा प्रेत्य Mn_7.86c अल्पं वा बहु वा यस्य Mn_2.149a अल्पान्नाभ्यवहारेण Mn_6.59a अल्पेषु च नरः श्रेष्ठः Nar_20.3c अल्पोनस्यापि कर्मणः Mn_8.217d अल्पो ऽप्य् एवं महान् वापि Mn_3.53c अवकाशेषु चोक्षेषु Mn_3.207[197M]a अवकीर्णिवर्ज्यं शुद्ध्यर्थं Mn_11.117[116M]c अवकीर्णिव्रतं चरेत् Mn_2.187d अवकीर्णी कुण्डगोलौ Yj_1.222c अवकीर्णी तु काणेन Mn_11.118[117M]a अवकीर्णी भवेद् गत्वा Yj_3.280a अवकृष्टान् निहत्य तु Yj_3.262b अवक्रयस् त्रिभागेन K_711c अवगाहेत सागरम् Par_12.71(70)d अवगाह्य तु वारुणम् Par_12.10b अवगाह्य पिता शुचिः Par_3.23d अवगूरणनिःसङ्ग- Nar_1516.5c अवगूर्य चरेत् कृच्छ्रम् Mn_11.208[207M]a अवगूर्य त्व् अब्दशतं Mn_11.206[205M]a अवगूर्य त्व् अहोरात्रं Par_11.53c अवघुष्य च सर्वत्र Nar_19.12c अवजिघ्रेच् च तान् पिण्डान् Mn_3.218[208M]c अवटश् चैवम् एतानि Yj_3.98c अवतार्य ततो धटात् Nar_20.10d अवतीर्णो न सन्देह Ang_1.495c अवधूतम् अवक्षुतम् Mn_5.125[123M]b अवधूनोति यः केशान् Par_12.15a अवधेनाथवा हन्यात् Nar_5.12c अवनिष्ठीवतो दर्पाद् Mn_8.282a अवनिष्ठीवतो दर्पाद् Nar_1516.27a अवमन्ता विनश्यति Mn_2.163d अवमानस्य सर्वदा Mn_2.162d अवमूत्रयतः शिश्नम् Nar_1516.27c अवमूत्रयतो मेढ्रम् Mn_8.282c अवरुद्धासु दासीसु Yj_2.290a अवरुह्याभिवादयेत् Mn_2.202d अवलेपं तथाविधम् Ang_1.582d अवलेपैकरहितश् Ang_1.592c अवशर्धयतो गुदम् Mn_8.282d अवशर्धयतो गुदम् Nar_1516.27d अवशादेति चाखिलम् Ang_1.310b अवशाद्दैवयोगतः Ang_1.39b अवशाद्वह्नितो वापि Ang_1.59a अवशिष्टं तु दम्पती Mn_3.116[106M]d अवशिष्टं प्राशयेच्च Ang_1.76a अवशेनैव दैवात् तु K_959c अवश्यकार्याः संस्कारा Nar_13.34c अवश्यत्वेन कर्तव्यं Ang_1.726a अवश्यं याति तिर्यक्त्वं Mn_12.68c अवष्टम्भाभियुक्तस्य K_454a अवसन्नश् चतुर्विधः Nar_M2.32d अवसीदन्न् अपि क्षुधा Mn_4.187d अवस्करस्थलश्वभ्र- Nar_11.13a अवस्थाभेदतः सर्वे Ang_1.1055c अवहार्यो भवेच् चैव Mn_8.198a अवहार्यौ भवेतां तौ Mn_8.145c अवाक्शिरसम् उत्क्षिप्य Nar_1.199c अवाक्शिरास् तमस्य् अन्धे Mn_8.94a अवाङ् नरकम् अभ्येति Mn_8.75c अवाच्यो दीक्षितो नाम्ना Mn_2.128a अवाप्नोति परः परः Mn_1.20b अविक्रेयाणि विक्रीणन् Nar_1.63a अविज्ञातक्रयो दोषस् K_623a अविज्ञातस् तु चण्डालो Par_6.34a अविज्ञातहतस्याशु Yj_2.280a अविज्ञातं तु यत् क्रीतं K_688a अविज्ञाता तु तिष्ठति Par_6.44d अविज्ञाताश्रयात् क्रीतं K_621c अविज्ञातोपलब्ध्यर्थं K_644a अविद्यमाने तु गुरौ Nar_12.86a अविद्यमाने पित्र्ये ऽर्थे Nar_13.34a अविद्यमाने सर्वस्वं Mn_11.116[115M]c अविद्यमाने सर्वस्वं Ang_2,11.10c अविद्यानां तु सर्वेषां Mn_9.205a अविद्वान् याजको वा स्यात् K_828a अविद्वांश् चैव विद्वांश् च Mn_9.317a अविद्वांसम् अलं लोके Mn_2.214a अविद्वांसो नराधमाः Mn_12.52d अविन्दंस् तत्त्वतः सत्यं Mn_8.109c अविप्लुतब्रह्मचर्यो Mn_3.2c अविप्लुतब्रह्मचर्यो Yj_1.52a अविप्लुतमतिः सम्यक् Yj_3.161c अविभक्ते धनांशे तु K_922c अविभक्ते न तु स्मृतम् Yj_2.52d अविभक्ते ऽनुजे प्रेते K_855a अविभक्तैः कुटुम्बार्थे Yj_2.45a अविभज्य पृथग्भूतैः K_624c अविभाज्यं च बन्धुभिः K_881d अविरुद्धं प्रकल्पयेत् Mn_8.46d अविरोधेन धर्मस्य K_669a अविरोधेन मार्गतः Nar_M1.31b अविलग्नगतिस्वरः Nar_12.9d अविलुप्तक्रमाक्षरम् Nar_1.116d अविलुप्ताक्षरक्रमम् K_252b अविवाह्याः सगोत्राः स्युः Nar_12.7c अविवाह्याः सुताश् चैव YSS_1.38c अविशेषेण पार्थिवः Mn_8.192d अविशेषेण वर्णानां Nar_1.47c अविशेषेण सर्वेषाम् Nar_14.8a अवीचिम् अन्धतामिस्रं Yj_3.224a अवीचिवासिनो ये तु K_009c अवीरापतिमेव च Ang_1.756b अवीरायाश् च योषितः Mn_4.213[214M]b अवीरास्त्रीस्वर्णकार- Yj_1.163a अवृतस्तेन तत्प्रेष्य- Ang_1.134c अवृत्ताव् एकरात्रिकम् Mn_4.223[224M]d अवृत्तिकर्शिता हि स्त्री Mn_9.74c अवृत्तिकर्षितः सीदन्न् Mn_10.101c अवृषेण बृहस्पतिः YS78v_27b अवेक्षणं जागरूक- Ang_1.1009a अवेक्षेत गतीर् नॄणां Mn_6.61a अवेक्ष्य बीजं कार्या स्यान् K_723c अवेक्ष्या गर्भवासाश् च Yj_3.63a अवेत्य् ऋचं जपेद् अब्दं Mn_11.252[251M]c अवेदयानो नष्टस्य Mn_8.32a अवेद्यावेदनेन च Mn_10.24b अवेर् बस्तस्य घातकः Par_6.14b अवेलास्थानसंस्थितिः K_829b अव्यक्तम् आत्मा क्षेत्रज्ञः Yj_3.178a अव्यक्तं विषयात्मकम् Mn_12.29b अव्यक्तो व्यञ्जयन्न् इदम् Mn_1.6b अव्यङ्गाङ्गीं सौम्यनाम्नीं Mn_3.10a अव्यापकं व्यस्तपदं K_174a अव्याप्ताश् चेद् अमेध्येन Mn_5.128[126M]c अव्याप्यसारं संदिग्धं K_187c अव्यायच् छन्नविक्रोशन् Nar_6.14a अव्याहता त्रिपुरुषी K_315c अव्रणाः सौम्यदर्शनाः Mn_2.47b अव्रतं षट्त्रिंशदाब्दिकम् K_331b अव्रतः सव्रतो वापि Par_5.5a अव्रतानाम् अमन्त्राणां Mn_12.114a अव्रतानाम् अमन्त्राणां Par_8.4a अव्रता ह्य् अनधीयाना Par_1.60a अव्रती सव्रती वापि Ang_2,9.14a अव्रतैर् यद् द्विजैर् भुक्तं Mn_3.170[160M]a अशक्तप्रेतनष्टेषु K_765a अशक्तप्रेतनष्टेषु Nar_11.20a अशक्तश्चेत्तदाचरेत् Ang_1.250d अशक्तस् तु वदन्न् एवं Yj_2.209a अशक्तस् तूर्णम् आगम्य Nar_6.13c अशक्तस्य कदाचन Ang_1.265d अशक्तितो न दद्याच् चेत् K_764a अशक्तो ऽधः शयीत वा Mn_11.224[223M]b अशक्तो ऽन्येन कारयेत् Yj_2.265b अशक्तौ बन्धनागारं K_479c अशक्तौ भेषजस्यार्थे Nar_1.62a अशक्नुवंस् तु शुश्रूषां Mn_10.99a अशक्य आगमो यत्र K_352a अशक्यं चाप्रमेयं च Mn_12.94c अशनानशनात्मनाम् Yj_3.123d अशासनात् तु तद् राजा Nar_19.56c अशासनात् तु पापानां K_961c अशासंस् तस्करान् यस् तु Mn_9.254a अशासित्वा तु तं राजा Mn_8.316c अशास्त्रविहितं यच् च K_952a अशास्त्रोक्तेषु चान्येषु Nar_18.7a अशित्वा चैव तत् सर्वं YS99v_8c अशिरांसि च दिव्यानि K_414c अशीतिभागं गृह्णीयान् Mn_8.140c अशीतिभागो वृद्धिः स्यान् Yj_2.37a अशीतिर्यस्य चापूर्णा Ang_2,10.21a अशीतिर् यस्य वर्षाणि YSS_1.19a अशीतीर्यस्य वर्षाणि YS78v_17a अशीतेस् तु विनाशे वै K_418c अशीत्यधिकवर्षाणि YS182v_3.3a अशुचिर् ब्राह्मणः क्वचित् YS99v_7b अशुचिर् वचनाद् यस्य Nar_18.49a अशुचिं परसूतकम् Ang_1.754d अशुद्धं स्यात् ततो ऽन्यथा Nar_7.8d अशुद्धः कितवो नान्यद् Nar_17.5a अशुद्धा बान्धवाः सर्वे Mn_5.58c अशुद्धाश्च कदाचित्स्युः Ang_1.909c अशुद्धो दण्डभाग् भवेत् K_459b अशुभं कर्म कारयेत् K_590b अशुभं कर्म विज्ञेयं Nar_5.07c अशुभं कारिताः कर्म YS182v_5.6a अशुभं दासकर्मोक्तं Nar_5.05c अशुभं शुभम् एव च Nar_5.05b अशुल्कोपगतायां तु Nar_13.19c अशुल्कोपनतायां तु Nar_12.54c अशुश्रूषाभ्युपेत्य च Nar_M1.16d अशुश्रूषाभ्युपेत्यैतद् Nar_5.01c अशृतं चारनालं च Ang_2,8.17c अशेषतो ऽप्य् आददीत Mn_8.37c अशेषं तत्र निक्षिपेत् Par_5.22b अशौचभुक्तावाशौचि- Ang_1.947c अशौचमरणे तथा Par_12.62(61)d अशौचं बान्धवैः सह Mn_11.183[182M]d अश्नतश् चेद् विरेकः स्याद् YS99v_9a अश्नन्ति पितरस् तावद् YS78v_38c अश्नन्न् अपि यतस् ततः Mn_11.261[260M]b अश्नुवीत स तत्फलम् K_765d अश्नुवीत स तत्फलम् Nar_11.20d अश्मकुट्टो भवेद् वापि Mn_6.17c अश्मनो लवणं चैव Mn_10.86c अश्मनो लोहम् उत्थितम् Mn_9.321b अश्मनो ऽस्थीनि गोवालांस् Mn_8.250[M248]a अश्रुतार्थम् अदृष्टार्थं Nar_1.121a अश्रेयान् श्रेयसीं जातिं Mn_10.64c अश्रोत्रियकलत्राणां Ang_1.710c अश्रोत्रियसुतं कारु- Ang_1.757a अश्रोत्रियः पिता यस्य Mn_3.136[126M]a अश्रोत्रिये त्व् अहः कृत्स्नम् Mn_5.82[81M]c अश्रोत्रियो वा पुत्रः स्यात् Mn_3.136[126M]c अश्रौतस्मार्तविहितं YS99v_59a अश्लीकम् एतत् साधूनां Mn_4.206[207M]a अश्लीलं न्यङ्गसंज्ञितम् K_769d अश्लीलं न्यङ्गसंयुतम् Nar_1516.3b अश्लीला सा बुधैः स्मृता K_771d अश्वमेधफलं तस्य Yj_3.333c अश्वमेधफलं लभेत् Ang_1.141b अश्वमेधसहस्रं च Nar_1.192a अश्वमेधसहस्राद् धि Nar_1.192c अश्वरत्नमनुष्यस्त्री- Yj_3.230a अश्वश् चक्षुस् त्वचं वासो Mn_4.189c अश्वस्तनविधानेन Mn_11.16[15M]c अश्वस्तनिक एव वा Mn_4.7d अश्वस्थानाद् गजस्थानाद् Yj_1.279a अश्वस्य हन्ता पुरुषस्य हन्ता YSS_1.40a अश्वान् आयुश् च विधिवद् Yj_1.267c अश्विसालोक्यम् अश्वदः Mn_4.231[232M]b अष्टका द्वादश स्मृताः Ang_1.611d अष्टका द्वादश स्मृताः Ang_1.659b अष्टका नवदेवताः Ang_1.662b अष्टकायाम् अथापि वा Yj_1.143b अष्टकासु च पुण्यासु Ang_1.584a अष्टकासु च वृद्धौ च Ang_1.662c अष्टकासु त्व् अहोरात्रम् Mn_4.119c अष्टकासु यथा दर्श- Ang_1.730a अष्टकां पितृयज्ञतः Ang_1.104d अष्टमे मास्य् अतो गर्भो Yj_3.82c अष्टम्यां राहुसूतके Yj_1.146b अष्टवर्षा भवेद् गौरी Par_7.4c अष्टवर्षा भवेद् गौरी YS182v_3.21a अष्टशाल्यां मृता ये च YS182v_4.30c अष्टशाल्यां मृतो विप्रः YS182v_4.31c अष्टाङ्गः स उदाहृतः Nar_M1.15d अष्टाङ्गो ऽष्टादशपदः Nar_M1.9a अष्टादश क्रियाभेदाद् K_029c अष्टादशदिनाद् अर्वाक् Par_12.53(52)a अष्टादशपदः स्मृतः Nar_M1.19d अष्टादशसु मार्गेषु Mn_8.3c अष्टादशसु मार्गेषु Mn_9.250c अष्टानां लोकपालानां Mn_5.96[95M]c अष्टापाद्यं तु शूद्रस्य Mn_8.337a अष्टापाद्यं तु शूद्रस्य Nar_19.58a अष्टाभिर् मण्डलैर् एवम् Nar_20.16a अष्टाभिश् च गुणैर् युताः Yj_3.185b अष्टाव् अष्टौ समश्नीयात् Mn_11.218[217M]a अष्टाव् इमान् समासेन Mn_3.20c अष्टाविंशतिर् एव वा Yj_1.303b अष्टाविंशत्प्रभृति वै Ang_1.934a अष्टाव् एनस्य मांसेन Mn_3.269[259M]c अष्टोत्तरशतश्राद्ध- Ang_1.497a अष्टोत्तरशतानि स्युस् Ang_1.607c अष्टोत्तरशतानि स्युः Ang_1.613c अष्टोत्तरशतेष्वपि Ang_1.574d अष्टोत्तरशतैरुत Ang_1.481b अष्टोत्तरसहस्रं चेत् Ang_1.89a अष्टोत्तराणि ख्यातानि Ang_1.731c अष्टौ ग्रासान् वने वसन् Mn_6.28b अष्टौ चान्याः समाख्याता Mn_7.156[157M]c अष्टौ त्रपुणि सीसे च Yj_2.178c अष्टौ भुञ्जीत वाग्यतः Yj_3.55b अष्टौ मासान् यथादित्यस् Mn_9.305a अष्टौ वर्षाण्य् उदीक्षेत Nar_12.98a अष्टौ विवाहा वर्णानां Nar_12.38a असकृच् च यदा ज्ञात्वा YS182v_4.43c असकृत्पठितानि स्युर् Ang_1.163c असकृद्गमनाच्चापा- Ang_1.68c असकृद् गमनाच् चैव YS182v_4.44a असकृद् गर्भवासेषु Mn_12.78a असगोत्रमपि प्रेतं Ang_1.149a असगोत्रम् अबन्धुं च Par_3.41a असगोत्रसुतं तस्मान् Ang_1.357c असगोत्रस्तु न ग्राह्यो Ang_1.340a असगोत्रा च या पितुः Mn_3.5b asacchëÂrÃdhigamanaæ Mn_11.65[64M]c असच्छास्त्राधिगमनम् Yj_3.242a असच् छूद्रेषु अन्नाद्यं YS182v_3.11a असतश् च जनाद् रहः Nar_7.3b असतां निग्रहस् तथा Nar_18.17b असतां पतितानां च Ang_1.139a असतो दृष्टदर्शनम् Nar_1.122d असत्कार्यपरिग्रहः Mn_12.32b असत्कार्यरतो ऽधीर Yj_3.138a असत्पुत्रो ऽपि वा भवेत् Mn_9.154b असत्यवादिनं वादे YSS_2.32a असत्यस्य च bhëaïam Mn_11.69[68M]d असत्याः सत्यसंकाशाः Nar_M1.63a असत् सद् इति यः पक्षः K_495a असत्सद् इव दृश्यते K_308b असत्सन्तस् तु विज्ञेयाः Yj_1.95c असत्संसर्गकारणात् Nar_19.18b असत्सु देवरेषु स्त्री Nar_12.48a असदालापकस् तथा YS182v_3.36d असदालापकस् तथा YS78v_31d असद्ब्राह्मणके ग्रामे Par_5.9a असद्व्ययात् पूर्वचौर्याद् Nar_19.18a असन्निधौ सन्निधौ वा Ang_1.434c असपिण्डं द्विजं प्रेतं Mn_5.101[100M]a असपिण्डा च या मातुर् Mn_3.5a असपिण्डां यवीयसीम् Yj_1.52d असपिण्डेषु सर्वेषु Mn_5.100[99M]c असमर्थस्य तु प्रोक्तो Ang_1.732a असमानार्षगोत्रजान् Yj_1.53b असमावर्तको द्विजः Mn_11.157[156M]b असमाहार्यमूलस् तु K_618a असमिध्य च पावकं Mn_2.187b असमीक्ष्य प्रणीतस् तु Mn_7.19c असम्यक्कारिणश् चैव Mn_9.259a असवर्णप्रसूतश् च K_863c असवर्णासु नारीषु YSS_1.37Aa असवर्णास् तु सम्पूज्याः Mn_2.210c असवर्णास्व् अयं ज्ञेयो Mn_3.43c असवर्णेषु तत्कुर्वन् Ang_1.338a असहन्नेव केवलम् Ang_1.573b असह्योष्णं महोष्णं वा Ang_1.241c असंख्याकान्यनन्तानि Ang_1.158a असंख्या मूर्तयस् तस्य Mn_12.15a असंदिग्धं स्फुटाक्षरम् K_253b असंदिग्धं स्फुटाक्षरम् K_267b असंदिग्धे प्रतिश्रुते K_104b असंदितानां संदाता Mn_8.342a असंदिष्टश् च यत् कुर्यात् Nar_3.05c असंनिधाव् अयं ज्ञेयो Mn_5.74[73M]c असंपङ्क्त्याविवाहिकाः YS182v_2.9b असंपाठ्या अविवाहिनः YSS_1.18b असंपाठ्या 'विवाहिनः Mn_9.238b असंपाठ्या विवाहिनः YS78v_14b असंबद्धकृतश् चैव Mn_8.163c असंबद्धकृतश् चैव Yj_2.32c असंबद्धप्रलापश् च Mn_12.6c असंबन्धा च योनितः Mn_2.129b असंभष्यो ह्य् अपाङ्क्तेयः YS182v_3.19c asaæbhëyaÓ च कर्तव्यस् Nar_19.52c asaæbhëya÷ प्रयत्नेन Ang_1.766a asaæbhëye साक्षिभिश् च Mn_8.55a asaæbhëyo ह्य् अपाङ्क्तेयः Par_7.8a asaæbhëyo ह्य् अपाङ्क्तेयः YS78v_24c असंभोज्या अप्रतिग्राह्या YSS_1.18a असंभोज्या ह्य् असंयाज्या Mn_9.238a असंमोहार्थम् आर्याणां K_935c असंशयं प्रकुर्वीत Ang_1.883c असंश्रवे चैव गुरोर् Mn_2.203c असंसृष्ट्य् अपि वादद्यात् Yj_2.139c असंस्कारात् तु नापितः Par_11.22d असंस्कृतप्रमीतानां Mn_3.245[235M]a असंस्कृतप्रमीतानां YS99v_98c असंस्कृतान् पशून् मन्त्रैर् Mn_5.36a असंस्कृतास् तु संस्कार्या Yj_2.124a असंस्कृतो दत्तसूनुः Ang_1.305c असाक्षिकहते चिह्नैर् Yj_2.212a असाक्षिकेषु त्व् अर्थेषु Mn_8.109a असाक्षिणस् ते दुष्टत्वात् Nar_1.141c असाक्षिणस् ते वचनान् Nar_1.140c असाक्षिणो ये निर्दिष्टा Nar_1.170a असाक्षिप्रत्ययास् त्व् अन्ये Nar_1.154a असाक्षिप्रत्यया ह्य् एते Nar_1.157c असाक्षिमत्साक्षिमच् च K_249c असाक्षिमत् साक्षिमच् च Nar_1.115c असाक्षिव्यवहारेषु YS182v_5.26c असाक्ष्य् अपि हि शास्त्रेषु Nar_1.137a असाक्ष्य् एको ऽपि साक्षित्वे Nar_1.174c असाधुजननं क्रूरं K_933c असाध्यं वा विरुद्धं वा K_140c असामर्थ्यात् स्मृतेर् अपि Nar_M1.38b असारम् इति तत्त्वेन K_186c असाराणि बहून्य् अपि K_222b असावर्धोदयो योगः Ang_1.181a असाव् अहम् इति ब्रुवन् Mn_2.216d असाव् अहम् इति ब्रुवन् Yj_1.26b असाव् अहम् इति ब्रूयात् Mn_2.130c असिचर्मायुधैः स्थले Mn_7.192[193M]d असिद्धो ऽपि हि मन्यते Yj_3.152d असिपत्रवनं चैव Mn_4.90c असिपत्रवनं चैव Yj_3.224c असिपत्रवनादीनि Mn_12.75c असिभिः शातयिष्यन्ति Nar_1.198c असूयकाय मां मादास् Mn_2.114c असृजत् पूर्वम् ईश्वरः Mn_7.14d असृजन् भूरितेजसः Mn_1.36b असेव्यासेविनो विप्रा YS182v_4.62a असौ नामाहम् अस्मीति Mn_2.122c असौ स्वर्गाय लोकाय Par_5.22c अस्कन्नम् अव्यथं चैव Yj_1.316a अस्तंगते यदा सूर्ये Par_7.9c अस्तं गते यदा सूर्ये YS182v_3.8a अस्तं गतो यदा सूर्यश् YS78v_18a अस्तिनास्तित्वम् एव च K_732b अस्तेयं मनुर् अब्रवीत् Mn_8.339d अस्तेयं सपरिग्रहात् Nar_18.35b अस्त्वित्यपि च तद्धस्ते Ang_1.888a अस्थिचर्मादि पतितं Par_11.41c अस्थिदन्तमयस्य च Mn_5.121[120M]b अस्थिभङ्गं गवां कृत्वा Ang_2,10.8a अस्थिभङ्गे तथा ӭङ्ग- Ang_2,10.10a अस्थिमतां तु सत्त्वानां Mn_11.140[139M]a अस्थिमतां सहस्रं तु Yj_3.269c अस्थि संचयनं कार्यं YS99v_87c अस्थिसंचयनं प्रोक्तं YS99v_88c अस्थिसंचयनात् पूर्वं Par_12.29(28)a अस्थिसंचयनाद् ऋते Mn_5.68[67M]d अस्थिस्थूणं स्नायुयुतं Mn_6.76a अस्नात्वा नैव भुञ्जीता Par_12.44(43)a अस्नेहा अपि गोधूम- Yj_1.169c अस्नेहाक्तं द्विजातिभिः Mn_5.25b अस्पष्टस्पष्टवर्णे वा Ang_1.469c अस्पृश्यत्वं न सूत्यां स्याद् Ang_1.45c अस्पृश्यधूर्तदासानां K_783a अस्पृश्यस्पर्शने चैवम् Ang_1.167c अस्पृश्याधमदासानां K_433a अस्मत्कार्यविरोधि तत् Ang_1.374d अस्मत्पितैव प्रष्टव्य Par_1.4c अस्माकमपि सन्ति हि Ang_1.569d अस्माकं चैव सर्वेषां Ang_2,3.2c अस्माद् अप्रच्युतो विप्रः Mn_12.116c अस्माद् धर्मान् न च्यवेत Mn_7.98[99M]c अस्मार्ते ऽनुगमाभावात् K_321c अस्मिन् कलियुगे सदा Par_1.31d अस्मिन् धर्मो ऽखिलेनोक्तो Mn_1.107a अस्मिन् मन्वन्तरे धर्माः Par_1.16a अस्मिन् स्नातो चापकोटौ Ang_1.181c अस्मै दत्तं मया सार्धं K_182a अस्य नित्यम् अनुष्ठानं Mn_7.100[101M]c अस्य शास्त्रस्य धारणात् Yj_3.332d अस्य सर्वस्य शृणुत Mn_12.2c अस्रं गमयति प्रेतान् Mn_3.230[220M]a अस्वतन्त्रकृतं कार्यं K_465a अस्वतन्त्रकृताः सिद्धिं K_467c अस्वतन्त्रस् तथैव च Nar_1.35b अस्वतन्त्रः स हेतुतः Nar_1.36d अस्वतन्त्रः स्मृतः शिष्य Nar_1.29c अस्वतन्त्राः प्रजाः सर्वाः Nar_1.29a अस्वतन्त्राः स्त्रियः कार्याः Mn_9.2a अस्वतन्त्राः स्त्रियः पुत्रा Nar_1.30a अस्वतन्त्रेण मुग्धेन K_692c अस्वर्ग्यं च परत्रापि Mn_8.127c अस्वर्ग्यं चातिभोजनम् Mn_2.57b अस्वर्ग्यं लोकविद्विष्टं Yj_1.156c अस्वर्ग्या लोकनाशाय K_044a अस्वर्ग्या ह्य् आहुतिः सा स्याच् Mn_5.104[103M]c अस्वस्थ इव लक्ष्यते Nar_1.175b अस्वस्थमत्तोन्मत्तार्त- K_096c अस्वस्थस् त्रिशतं जपेत् YS99v_9b अस्वस्थः सर्वम् एतत् तु Mn_7.226[230M]c अस्वातन्त्र्यम् अतस् तासां Nar_13.30c अस्वामिकम् अदायादं Nar_3.16a अस्वामिना कृतो यस् तु Mn_8.199a अस्वामिविक्रयं दानम् K_612a अस्वाम्यनुमताद् दासाद् Nar_7.3a अस्वाम्यनुमतेनैव K_762a अहन्य् अहन्य् अवेक्षेत Mn_8.419a अहन्य् एकादशे नाम Yj_1.12a अहम् अद्यैव तत् सर्वम् Par_1.35a अहम् एषाम् इति स्थितिः Yj_3.153b अहस् तत्रोदगयनं Mn_1.67c अहस्ताश् च सहस्तानां Mn_5.29c अहस् त्व् अदत्तकन्यासु Yj_3.24a अहंकारश् च बुद्धिश् च Yj_3.177c अहंकारः स्मृतिर् मेधा Yj_3.174a अहंकारेण मनसा Yj_3.164a अहं तन् न विजानामि Par_12.37(36)c अहं दुष्कृतकर्मा वै Par_12.67(66)c अहं प्रजाः सिसृक्षुस् तु Mn_1.34a अहः कृत्स्नं प्रकीर्तितम् Ang_1.642b अहः शुक्लं तथोत्तरम् Yj_3.193b अहःशेषं सहासीत Yj_1.113c अहःसंक्रमणे पुण्यम् Ang_1.642a अहार्यं ब्राह्मणद्रव्यं Mn_9.189a अहार्यैः परिचारकैः Mn_7.217[221M]b अहितं शस्त्रधारणम् Nar_10.5b अहिनक्रविघाती च Par_6.3c अहिंसया च भूतानाम् Mn_6.60c अहिंसयेन्द्रियासङ्गैर् Mn_6.75a अहिंसयैव भूतानां Mn_2.159a अहिंसा गुरुसेवा च Mn_12.83c अहिंसाम् एव तां विद्याद् Mn_5.44c अहिंसा सत्यम् अक्रोधम् Mn_11.222[221M]c अहिंसा सत्यम् अस्तेयं Mn_10.63a अहिंसा सत्यम् अस्तेयं Yj_1.122a अहिंसा स्तेयमाधुर्ये Yj_3.312c अहिंस्रो दमदानाभ्यां Mn_4.246[247M]c अहीनक्रमचिह्नं च K_253c अहीनक्रमचिह्नं च K_267c अहुतं च हुतं चैव Mn_3.73[63M]a अहोढान् विमृशेच् चौरान् Nar_19.15a अहोभिः सद्विगर्हितैः Mn_3.46d अहोरात्रम् अभोजनम् Par_6.8d अहोरात्रम् उपासीरन्न् Mn_11.183[182M]c अहोरात्रम् उपोष्य सः Par_6.14d अहोरात्रं तु तावतः Mn_1.64d अहोरात्रं भुक्तिहैन्यं Ang_1.46c अहोरात्रान्तरान् नरः Par_12.61(60)d अहोरात्रेण निष्क्रमेत् Par_10.18d अहोरात्रेण शुध्यति Par_6.2d अहोरात्रेण शुध्यति Par_6.10d अहोरात्रेण शुध्यति Par_6.25d अहोरात्रेण शुध्यति Par_10.15d अहोरात्रेण शुध्यति Par_10.34b अहोरात्रेण शुध्यति YS182v_3.49b अहोरात्रे विभजते Mn_1.65a अहोरात्रोषितस् तिष्ठेज् Par_6.15c अहोरात्रोषितः स्नात्वा Par_6.21c अहोरात्रोषितो भूत्वा YS99v_5c अहोरात्रोषितो भूत्वा YS99v_6c अह्ना चैकेन रात्र्या च Mn_5.64[63M]a अह्ना रात्र्या च yä जन्तून् Mn_6.69a अह्नि द्वितीययामे वै Ang_1.84c अह्नो मासस्य षण्णां वा Yj_3.47a अंशम् अंशं यवीयांस Mn_9.117c अंशं शूद्रासुतो हरेत् Mn_9.151d अंशं शूद्रासुतो हरेत् Mn_9.153d आकण्ठसंमिते कूपे Par_10.18a आकरान् कोशम् एव च Mn_8.419d आकरेष्व् अधिकारिता Yj_3.242b आकारकस्य सर्वत्र K_113c आकारम् इङ्गितं चेष्टां Mn_7.67c आकारैर् इङ्गितैर् गत्या Mn_8.26a आकारो ऽङ्गितचेष्टाभिस् K_385a आकालिकम् अनध्यायम् Mn_4.103c आकालिकम् अनध्यायं Mn_4.118c आकाशपवनज्योतिर्- Yj_3.172c आकाशभूतम् आदध्याद् K_520c आकाशम् इव पङ्केन Mn_10.104c आकाशम् एकं हि यथा Yj_3.144a आकाशरूपमापन्नाः Ang_1.865c आकाशं जायते तस्मात् Mn_1.75c आकाशं वायुर् अग्निश् च Par_10.41a आकाशात् तु विकुर्वाणात् Mn_1.76a आकाशाल् लाघवं सौक्ष्म्यं Yj_3.76a आकाशे च क्षिपेद् वारि YS99v_94a आकाशेशास् तु विज्ञेया Mn_4.184a आकीर्णं भिक्षुकैर् वान्यैर् Mn_6.51c आकुलं च क्रियादानं Nar_M2.17c आकृष्णेन इमं देवा Yj_1.300a आकृष्यो ऽसौ नृपाज्ञया K_028d आकृष्यो ऽसौ नृपाज्ञया K_103d आक्रन्दे चाप्य् अपैहीति Mn_8.292c आक्रामन् वधम् अर्हति Nar_M2.35d आक्रुष्टः कुशलं वदेत् Mn_6.48b आक्रोशन्यङ्गसंहितम् Nar_1516.1b आक्षारयञ् शतं दाप्यः Mn_8.275c आक्षिकं सौरिकां च यत् Mn_8.159b आक्षिप्तमोघबीजाभ्याम् Nar_12.16a आक्षिप्तो मोघबीजश् च Nar_12.13c आक्षेपो निष्ठुरं ज्ञेयम् K_769c आख्यातव्यं तु तत् तस्मै Mn_11.17[16M]c आख्यानानीतिहासांश् च Mn_3.232[222M]c आगच्छन्तु मे पितरो YS99v_92c आगच्छन्त्विति तां चापि Ang_1.799a आगतास् तैर् विना नृपः Yj_2.264d आगमवर्जितं दोषं Nar_M2.12a आगमस् तु कृतो येन Yj_2.28a आगमं निर्गमं स्थानं Mn_8.401a आगमं वाप्य् अपां भिन्द्यात् Mn_9.281c आगमः कारणं तत्र Mn_8.200c आगमः कारणं तत्र Nar_1.76c आगमः प्रथमं कार्यो Nar_M1.30a आगमेन विनाकृता Yj_2.29d आगमेनोपभोगेन Yj_2.171a आगमे ऽपि बलं नैव Yj_2.27c आगमो ऽभ्यधिको भोगाद् Yj_2.27a आगमो लेख्यतः स्मृतः Nar_1.114d आगर्भसंभवाद् गच्छेत् Yj_1.69a आगःसु ब्राह्मणस्यैव Mn_9.241a आगामिभद्रनृपति- Yj_1.318c आगामिसूतकं ज्ञात्वा Ang_1.101c आगोमैथुनम् आसेव्यः YSS_1.27c आग्नेयं भस्मना स्नानम् Par_12.10a आग्नेयं वारुणं ब्राह्मं Par_12.9c आचक्षाणेन तत् स्तेयम् Mn_8.314c आचक्षाणेन तत्स्तेयम् Nar_19.53c आ चतुर्थाद् भवेत् स्रावः Par_3.16a आचतुर्दशकाद् अह्नो K_463a आ चतुर्विंशतेर् विशः Mn_2.38d आचम्य प्रयतो नित्यम् Mn_2.222a आचम्य प्रयतो नित्यं Mn_5.86[85M]a आचम्य प्राङ्मुखः शुचिः Mn_2.51d आचम्याग्न्यादि सलिलं Yj_3.13a आचम्यैव तु निःस्नेहं Mn_5.87[86M]c आचम्योदक्परावृत्य Mn_3.217[207M]a आचरन् विचरेद् इह Mn_4.18d आचरेत् त्रीणि कृच्छ्राणि YS78v_49a आचरेत् सदृशीं वृत्तिम् Yj_1.123c आचरेद् यवमध्यमे Mn_11.217[216M]b आचान्तः पुनर् आचामेद् Yj_1.196c आचान्तः पुनर् आचामेद् Par_12.18c आचान्तः शुचिताम् इयात् Mn_5.143[141M]d आचान्तांश् चानुजानीयाद् Mn_3.251[241M]c आचान्तो ऽप्य् अशुचिर् भवेत् Par_12.16d आचामेत् प्रयतो ऽपि सन् Mn_5.145[143M]d आचामेद् एव भुक्त्वान्नं Mn_5.144[142M]c आचामेद् वा जलस्थे ऽपि Par_12.15c आचारद्रव्यदानेष्ट- K_160a आचारभ्रष्टदेहानां Par_1.37c आचारम् अग्निकार्यं च Mn_2.69c आचारश् चैव शाश्वतः Mn_1.107d आचारश् चैव साधूनाम् Mn_2.6c आचारस्य च वर्जनात् Mn_5.4b आचारहीनः क्लीबश् च Mn_3.165[155M]a आचारं जगृहुः परम् Mn_1.110d आचारः परमो धर्मः Mn_1.108a आचाराद् ईप्सिताः प्रजाः Mn_4.156b आचाराद् धनम् अक्षय्यम् Mn_4.156c आचाराद् विच्युतो विप्रो Mn_1.109a आचाराल् लभते ह्य् आयुर् Mn_4.156a आचारेण तु संयुक्तः Mn_1.109c आचारेण न चोक्तितः Ang_1.842b आचारेण श्रुतेन च Ang_2,4.9b आचारेणावसन्नो ऽपि K_171a आचारो धर्मपालकः Par_1.37b आचारो हन्त्य् अलक्षणम् Mn_4.156d आचार्यतनयां तथा Yj_3.232d आचार्यत्वं श्रोत्रियश् च Yj_1.276a आचार्यपत्नीं स्वसुतां Yj_3.233a ÃcÃryapit­upÃdhyÃyÃn Yj_3.15a आचार्यपुत्रः शुश्रूषुर् Mn_2.109a आचार्यश् च पिता चैव Mn_2.225a आचार्यश् चेति शिल्पिनः K_632b आचार्यस् त्व् अस्य यां जातिं Mn_2.148a आचार्यस्य च सर्वदा Mn_2.228b आचार्यस्य पितुर् भ्रातुः YSS_2.34a आचार्यस्य पितुर् मातुर् K_481a आचार्यस्य वसेद् अन्ते Nar_5.15c आचार्यस्य हितेषु च Mn_2.191d आचार्यस्यैव तत् फलम् K_714d आचार्यस्यैव तत्फलम् Nar_5.18d आचार्यं च प्रवक्तारं Mn_4.162a आचार्यं स्वम् उपाध्यायं Mn_5.91[90M]a आचार्यः शिक्षयेद् एनं Nar_5.16a आचार्यः शिष्य एव वा Mn_9.187d आचार्यः स उदाहृतः Yj_1.34d आचार्याणां शतं पिता Mn_2.145b आचार्ये तु खलु प्रेते Mn_2.247a आचार्ये तु स्वतन्त्रता Nar_1.29d आचार्ये संस्थिते सति Mn_5.80[79M]b आचार्योपासनं वेद- Yj_3.156a आचार्यो ब्रह्मणो मूर्तिः Mn_2.226a आचार्यो ब्रह्मलोकेशः Mn_4.182a आचार्यो लतया विना K_794b आचितेषु पणान् दश Yj_2.238d आ cƬÃn नैषिकी स्मृता Par_3.17b आच्छाद्य चार्चयित्वा च Mn_3.27a आच्छिन्द्युर् इतरासु तु Nar_13.25d आच्छेदो यत्र योषितः K_909b आजानु क्षालयेत्परम् Ang_1.781d आजीवनार्थं धर्मस् तु Mn_10.79c आजीवन् स्वेच्छया दण्ड्यो Yj_2.67a आज्ञयापि क्रयश् चापि K_701c आज्ञा तेजः पार्थिवानां Nar_18.19a आज्ञायां चास्य तिष्ठेत Nar_18.30c आज्ञा लेखः पट्टकः शासनं वा Nar_M2.38a आज्ञासंपादिनीं दक्षां Yj_1.76a आज्ञासेधव्यतिक्रमः K_949b आज्यस्थलीं तु चक्षुषोः Par_5.21b ìhyasya निकटस्थस्य K_291a आततायिनम् आयान्तं Mn_8.350c आततायिनि चोत्कृष्टे K_801a आतर्पणं विधानेन Ang_1.29a आतिथ्यं वैश्वदेवं च Par_1.39c आतिथ्येन बहिष्कृताः Par_1.57b आतिरैक्यं तु मिश्रकः Mn_11.50[49M]d आतिष्ठत्य् अनसूयकः Mn_10.128b आतिष्ठेद् यत्नम् उत्तमम् Mn_9.252d आतिष्ठेद् यत्नम् उत्तमम् Mn_9.333b आतुराम् अभिशस्तां वा Mn_11.112[111M]a आतुरामभिशस्तां वा Ang_2,11.6a आतुरे स्नानसम्प्राप्ते YS78v_53a आतुरे स्नानोत्पन्ने Par_7.19c आतुलश्रोत्रियेषु च Yj_3.24d आ तृतीयात् तथा वर्षात् Nar_1.151a आतृप्तेस् तु पवित्राणि Yj_1.240c आत्मकृच्छ्रं ततः कृत्वा Par_8.30c आत्मज्ञः शौचवान् दान्तस् Yj_3.137a आत्मज्ञानस्य न क्षमः Yj_3.141d आत्मज्ञानं परं स्मृतम् Mn_12.85b आत्मज्ञाने शमे च स्याद् Mn_12.92c आत्मतुल्यं सुवर्णं वा Yj_3.258c आत्मतृप्तिः प्रशस्यते Ang_1.1038d आत्मनश् च परित्राणे Mn_8.349a आत्मनश् चाभिरक्षणम् Nar_18.31d आत्मनस् तु जगत् सर्वं Yj_3.117c आत्मनस् तुष्टिर् एव च Mn_2.6d आत्मनस् त्यागिनां चैव Mn_5.89[88M]c आत्मनः शुद्धिम् इच्छता Mn_11.160[159M]b आत्मनः श्रेय इच्छता Yj_1.201d आत्मनि प्रतिमुञ्चति Nar_1.186d आत्मनैव तु योजयेत् K_638d आत्मनैव सहायेन Mn_6.49c आत्मनो ज्ञानहेतवः Yj_3.190d आत्मनो ऽनुग्रहस्य च Ang_2,6.16d आत्मनो ब्राह्मणानां च Ang_1.849a आत्मनो यदि वान्येषां Mn_11.114[113M]a आत्मनो यदि वान्येषां Par_8.33a आत्मनो यदि वान्येषां Ang_2,11.8a आत्मनो ऽर्थे क्रियारम्भो Yj_3.239a आत्मनो वृत्तिम् अन्विच्छन् Mn_4.252[253M]c आत्मन्य् अग्नीन् समारोप्य Mn_6.38c आत्मन्य् अन्तर्दधे भूयः Mn_1.51c आत्मबुद्ध्या प्रचोदिताः Par_5.25b आत्ममेढ्रनिकर्तनम् Par_10.10d आत्मवृत्त्यर्थम् एव च Yj_1.216d आत्मशुद्धिविधाने च K_412c आत्मसंभाविनं शपम् Ang_1.746b आत्मसंसिद्धये श्रुतीः Mn_6.29d आत्मा गृह्णात्य् अजः सर्वं Yj_3.78c आत्मा दीप इवाचलः Yj_3.109b आत्मानम् अथ साक्षिणः Mn_8.45b आत्मानम् अर्पयेद् यस्मै Mn_9.177c आत्मानम् आत्मना यास् तु Mn_9.12c आत्मानं घातयेद् यस् तु YS99v_20a आत्मानं च पशुं चैव Mn_5.42c आत्मानं च महीपतिः Yj_1.319d आत्मानं चाशुचिं द्विजः Mn_4.127d आत्मानं चैकविंशकम् Mn_3.37b आत्मानं चोपघातयेत् Par_12.41(40)d आत्मानं पातयिष्यति Nar_1.203d आत्मानं पातयेद्धोरे Ang_1.71a आत्मानं मन्यते द्विजः Yj_3.309b आत्मानं शिर एव च Mn_2.60d आत्मानं सततं रक्षेद् Mn_7.213[217M]c आत्मानः प्रभवन्ति हि Yj_3.67d आत्मान्यकायं स्पृश्येन्न Ang_1.227a आत्मार्थम् अविचारयन् Mn_7.212[216M]d आत्मार्थं च क्रियारम्भो Mn_11.64[63M]c आत्मार्थं विनियुक्तं वा K_674c आत्मार्थे किं न कुर्यात् स Nar_1.207c आत्मा सर्वग ईश्वरः Yj_3.176d आत्मा हि जनयत्य् एषां Mn_12.119c आत्मीयं चात्मना कृतम् K_849b आत्मीये संस्थिता धर्मे K_009a आत्मैव देवताः सर्वाः Mn_12.119a आत्मैव ह्य् आत्मनः साक्षी Mn_8.84a आत्रेयीम् एव च स्त्रियम् Mn_11.87[86M]d आथर्वणेन हन्ता च K_802c आदत्ते युगपत् प्रभुः Yj_3.72d आददानस् तु तल् लोभात् Mn_9.243c आददानः परक्षेत्रान् Mn_8.341c आददानो ददत् चैव Mn_8.223c आददीत न शूद्रो ऽपि Mn_9.98a आददीत यतो ज्ञानं Mn_2.117c आददीत स पापभाक् K_019d आददीताग्र्यम् अग्रजः Mn_9.114b आददीताथ षड्भागं Mn_7.131[132M]a आददीताथ षड्भागं Mn_8.33a आददीतामम् एवास्माद् Mn_4.223[224M]c आददीतार्थम् एवं तु K_586a आददीतावराद् अपि Mn_2.238b आदद्याद् ब्राह्मणीं यस् तु K_726a आदध्यात् तत् कथं न स्याच् K_521c आ दन्तजन्मनः सद्य Par_3.17a आदन्तजन्मनः सद्या Yj_3.23a आदातुश् च विशुद्ध्यर्थम् Yj_3.250c आदाननित्याच् चादातुर् Mn_11.15[14M]a आदानम् अप्रियकरं Mn_7.204[205M]a आदानं päcabhautikam Yj_3.175d आदाने वा विसर्गे वा K_911c आदाय गच्छत्य् अविशिष्टबुद्धिः YSS_1.47b आदायार्षस् तु गोद्वयम् Yj_1.59b आदाव् अन्ते च सर्वदा Mn_2.74b आदावन्त्ये च पाद्ये च Ang_1.782a आदाव् एव चतुर्युगम् Mn_1.71b आदित्यम् अवलोकयेत् Par_6.24b आदित्यम् उपतिष्ठते Mn_3.76[66M]b आदित्यस्य सदा पूजां Yj_1.294a आदित्या इति तद्गणाः Ang_1.674d आदित्याज् जायते वृष्टिर् Mn_3.76[66M]c आदित्याश्चैव कृत्स्नशः Ang_1.32b आदित्याश् चैव देवताः Par_12.24(23)b आदिदेव उदाहृतः Yj_3.126b आदिमध्यावसानकम् Ang_2,3.4d आदिमध्यावसानेषु Yj_1.30a आदिष्टी नोदकं कुर्याद् Mn_5.88[87M]a आदेयस्य च वर्जनात् Mn_8.171b आदौ तु कारणं मध्ये K_322a आदौ मध्ये ऽवसाने वा Nar_6.2c आदौ संकल्प्य प्रयतः Ang_1.772c आद्यदत्तैकतद्दत्त- Ang_1.351c आद्यन्ते द्युनिशोः सदा Mn_4.25b आद्यम् एकादशे ऽहनि Yj_1.256d आद्यश्राद्धे तु भुञ्जान- Ang_1.949c आद्यं यत् त्र्यक्षरं ब्रह्म Mn_11.265[264M]a आद्याद् अह्नो ऽष्टभागाद् यद् K_062a आद्याद्यस्य गुणं त्व् एषाम् Mn_1.20a आद्याश् चतस्रस् तु वर्जयेत् Yj_1.79d आद्यौ तु वितथे दाप्याव् Yj_2.53c आद्यौ तु वितथे दाप्यौ K_536a आद्रस् तु सपलाशश् च Par_9.10c आ द्वाविंशात् क्षत्रबन्धोर् Mn_2.38c आधत्त पितरश्चेति Ang_1.869c आधत्तः स्वामिना च यः Nar_5.24d आधत्तो ऽपि धनं दत्त्वा Nar_5.30a आधयो व्याधयः क्लेशा Yj_3.63c आधर्यं गुरुर् अब्रवीत् K_170d आधर्यं पूर्वपक्षस्य Nar_1.146a आधाता चाधिम् आप्नुयात् K_527d आधाता यत्र न स्यात् तु K_529a आधानसहितं यत्र K_302a आधानं नैव कारयेत् Par_4.29b आधानं विक्रयं वापि Yj_2.247c आधानं विक्रयो दानं K_518a आधारभूतः प्रक्षेपस् Nar_3.02c आधारेण च विप्राणां Par_6.42c आधिकेख्यं विनाशयेत् K_528d आधिक्यं तत्प्रकथितं Ang_1.939a आधिक्यं तत्सुतात्परम् Ang_1.441d आधिक्यं ध्रुवम् आत्मनः Mn_7.169[170M]b आधिक्यं न्यूनता चांशे K_732a आधिदैविकम् एव च Mn_6.83b आधिभोगस् त्व् अशेषो यो K_501a आधिभोगः स उच्यते K_501d आधिम् अन्यं स दाप्यः स्याद् K_524c आधिम् एकं द्वयोर् यस् तु K_517a आधिर् अन्यो ऽधिकर्तव्यो Nar_1.111c आधिर् भुक्तः सुनिश्चितम् K_300b आधिर् यो द्विविधः प्रोक्तो Nar_1.119a आधिवेदनिकं समम् Yj_2.148b आधिवेदनिकाद्यं च Yj_2.143c आधिश् चोपनिधिश् चोभौ Mn_8.145a आधिसीमोपनिक्षेप- Yj_2.25a आधिस् तु भुज्यते तावद् Yj_2.90c आधिस्तेनो ऽन्यथा भवेत् Mn_8.144d आधिं च विनिवर्तयेत् K_612b आधिं दुष्टेन लेख्येन K_528a आधिं भूङ्क्ते ऽविचक्षणः Mn_8.150b आधिः पत्त्रं विक्रयो वा क्रयो वा Nar_M2.38b आधिः प्रणश्येद् द्विगुणे Yj_2.58a आधिः साधारणं च यत् Nar_4.04b आधिः सीमा बालधनं Mn_8.149a आधिः सीमा बालधनं Nar_1.73a आधिः स्तेनो ऽन्यथा भवेत् Yj_2.62b आधीकृतं तु यत् किंचिद् K_523a आधेः स्वीकरणात् सिद्धी Yj_2.60a आधौ प्रतिग्रहे क्रान्ते YS182v_5.23c आधौ प्रतिग्रहे क्रीते Yj_2.23c आधौ विकृतिम् आगते Nar_1.110b आध्यात्मिकं च सततं Mn_6.83c आध्यादीनां विहर्तारं Yj_2.26a आध्यादीन्य् अपि जीर्यन्ते Nar_1.74c आनन्तर्यात् स्वयोन्यां तु Mn_10.28c आनन्त्यायैव कल्प्यन्ते Mn_3.272[262M]c आनन्दसागरे मग्ना Ang_1.558a आ निपाताच् छरीरस्य Mn_6.31c आ निपाताद् अजिह्मगः Mn_11.104[103M]d आनीय विप्रसर्वस्वं Yj_3.246a आनीयान्यो जवी नरः Yj_2.109b आनुपूर्व्यांल् लभन्ति ते Par_3.39d आनुलोम्ये तु मध्यमः Yj_2.286b आनुलोम्येन तत्रैको Nar_12.107c आनुलोम्येन वर्णानां Nar_12.103a आनुलोम्येन वर्णानां Nar_12.112c आनुलोम्येन संभूता Mn_10.5c आनृण्यं कर्मणा गच्छेद् Mn_9.229c आनृशंस्यं च केवलम् Mn_3.54d आनृशंस्यं प्रयोजयन् Mn_3.112[102M]d आनृशंस्याद् ब्राह्मणस्य Mn_1.101c आन्वीक्षिकीं चात्मविद्यां Mn_7.43c आप एव विशेषतः Ang_1.1110b आपक्षान्तस्य केवलम् Ang_1.695d आ पञ्चमात् तथा सिद्धिर् Nar_1.150c आपत्कल्पेन यो धर्मं Mn_11.28[27M]a आपत्कालकृता नित्यं K_498c आपत्काले तु कर्तव्यं K_639a आपत्काले तु निस्तीर्णे Par_7.38a आपत्काले विधीयते Mn_2.241b आपत्कालेषु विप्रेण Par_11.20a आपत्कृताद् ऋते पुंसां K_569c आपत्कृताद् ऋते पुंसां Nar_1.15c आपत्तौ जीवनानि तु Yj_3.42d आपत्सु च त्र्यहं चरेत् Ang_2,9.7b आपत्सु मरणाद् भीतैर् Mn_11.29[28M]c आपत्स्व् अनन्तरा वृत्तिर् Nar_1.52a आपत्स्व् अपि हि कष्टासु Nar_1.98c आपत्स्व् अपि हि कष्टासु Nar_4.05a आपदर्थं धनं रक्षेद् Mn_7.213[217M]a आपदं निस्तरेद् वैश्यः Nar_1.98a आपदं ब्राह्मणस् तीर्त्वा Nar_1.55a आपद्गतः संप्रगृह्णन् Yj_3.41a आपद्गतो ऽथ वा वृद्धा Mn_9.283a आपद्धर्मं च वर्णानां Mn_1.116c आपद्धर्माः प्रकीर्तिताः Mn_10.130b आपद्य् अपत्यप्राप्तिश् च Mn_9.103c आपद्य् अपि समाचरेत् Mn_5.43d आपद्य् अपि हि कर्हि चित् Mn_2.40b आपद्यपि हि कष्टायां Yj_3.29c आपद्य् अपि हि घोरायां Mn_2.113c आपद्य् अपि हि तिष्ठतोः Mn_3.14b आपद्य् अपि हि यस् तेषां Mn_9.336c आपन्नो येन वा धर्मो Ang_2,5.14a आपस् तद् घ्नन्तु सर्वदा Yj_1.283d आपस्तम्बकृता धर्मा Par_1.14c आपः पितृगणास् तथा YS99v_95b आपः शुद्धा भूमिगता Mn_5.128[126M]a आपाद्यः स चतुर्गुणः K_784b आपो देवगणाः प्रोक्ता YS99v_95a आपो नरा इति प्रोक्ता Mn_1.10a आपो नोन्मज्जयन्ति च Mn_8.115b आपो रसगुणाः स्मृताः Mn_1.78b आपो राजा tathëÂama÷ Nar_18.51d आपो वै नरसूनवः Mn_1.10b आपोशनं न कुर्वीत Ang_1.239c आपोशनेनोपरिष्टाद् Yj_1.106a आपोशानक्रियापूर्वं Yj_1.31c आपो hi«Â÷ety ऋगभिषिक्ता YS182v_3.58a आपो हि ष्ठेति च ब्राह्मं Par_12.10c आपोहिष्ठेति चालोड्य Par_11.34a आप्तधर्मेषु यत्प्रोक्तं Ang_2,3.7a आप्तभावेन कुर्वीत Nar_6.4c आप्तः शक्तो ऽर्थदः साधुः Mn_2.109c आप्तास् ते तु न साक्षिणः K_361d आप्ताः शुद्धा विशिष्टा ये K_347c आप्ताः सर्वेषु वर्णेषु Mn_8.63a आप्नोति श्राद्धदः सदा Yj_1.263d आप्यायस्वेति च क्षीरं Par_11.32c आब्दिकं चैव शूद्रस्य YS182v_4.13c आब्दिके तु परे ऽह्न्येव Ang_1.969c आब्दिके वानुमासे वा Ang_1.968a आब्राह्मणविसर्जनम् Ang_1.79d आभान्त्येतत्समाचरेत् Ang_1.74d आभीरो ऽम्बष्ठकन्यायाम् Mn_10.15c आभीषणेन दण्डेन K_780a आभ्यः कुर्याद् देवताभ्यो Mn_3.84[74M]c आमन्त्रितस् तु यः श्राद्धे Mn_3.191[181M]a आमपात्रम् इवाम्भसि Mn_3.179[169M]d आमश्राद्धगृहीतारं Ang_1.764a आमं मांसं दधि घृतं Ang_2,8.16c आमं वा यदि वा पक्वं Ang_2,8.5a आमाशयो ऽथ हृदयं Yj_3.95a आ मूलात् तद्विदो जनाः Nar_14.21d आमृत्योर् इति कौशिकः K_825d आ मृत्योः श्रियम् अन्विच्छेन् Mn_4.137c आमृत्योः श्रियम् आकाङ्क्षेन् Yj_1.153c आमो ऽत्वरतरस्तराम् Ang_1.773b आयतिं सर्वकार्याणां Mn_7.178[179M]a आयत्यां गुणदोषज्ञस् Mn_7.179[180M]a आयनं तदमुख्यकम् Ang_1.280b आयन्तु न इतीव वै Ang_1.799d आयन्त्वित्यभिमन्त्र्य च Ang_1.852b आयव्ययविशोधितात् Yj_2.122d आयव्ययौ च नियताव् Mn_8.419c आयसं दण्डम् एव वा Mn_8.315d आयसेष्व् आयसानां च Par_7.25c आयस् तत्क्रेतुर् एव च K_685b आयस्या योषिता स्वपेत् Yj_3.259b आयुधानां च सर्वेषां Nar_1.93c आयुधान्य् आयुधीयानां Nar_18.11a आयुधीयं पुनर् जनम् Mn_7.222[226M]b आयुधीयाश् च विग्रहे Nar_M1.46d आयुर् धर्मो यशो बलम् Mn_2.121d आयुर्बीजहरी राज्ञां K_044c आयुर् विप्रापवादेन Mn_4.237[238M]c आयुर् ह्रसति पादशः Mn_1.83d आयुश् चैव प्रवर्धते Mn_4.42d आयुश् चैव प्रहीयते Mn_4.41d आयुष्कामस् तथैवायुः Yj_3.330c आयुष्कामेन वप्तव्यं Mn_9.41c आयुष्मन्तं सुतं सूते Mn_3.263[253M]a आयुष्मान् भव सौम्येति Mn_2.125a आयुष्यसूक्तं हुत्वाथ Ang_1.89c आयुष्यं प्राङ्मुखो भुङ्क्ते Mn_2.52a आयुष्यं हरते भर्तुः Par_4.17c आयुः कीर्तिं प्रजाः पशून् Mn_11.40[39M]b आयुः प्रजां धनं विद्यां Yj_1.270a आयुः सुवर्णकारान्नं Mn_4.218[219M]c आयोगवश् च क्षत्ता च Mn_10.16a आयोगव्यां तु धिग्वणः Mn_10.15d आरक्षकान् rëÂrikÃæÓ च Nar_19.25c आरक्षकांश् च दिक्पालान् K_813c आरण्यकम् अथाविकम् Yj_1.170d आरण्यकम् अधीत्य च Mn_4.123d आरण्यकम् अधीत्य च Yj_1.145d आरण्यका ये यदि दंष्ट्रिणस् तु YSS_1.54a आरण्यपशुहिंसनम् Mn_10.48d आरण्यानां च सर्वेषां Mn_5.9a आरण्यांश् च पशून् सर्वान् Mn_10.89a आरभेत ततः कार्यं Mn_9.299c आरभेतैव कर्माणि Mn_9.300a आरम्भकृत्सहायश् च K_832a आरम्भरुचिताधैर्यम् Mn_12.32a आरम्भात् संग्रहं यावत् K_110c आरम्भी विषयी च यः Yj_3.138b आरम्भे प्रधमं दद्यात् K_960c आराधयितुमव्ययम् Ang_2,12.15b आराधितस् तु यः कश्चिद् Par_9.37a आरान्न्यक् सोदरसुतस् Ang_1.302c आरामश् च विशेषेण YS99v_69c आरामस्य गृहस्य च Mn_8.262b आरामायतनग्राम- Yj_2.154a आरामेषु वनेषु च Nar_12.63b आरुह्य संशयं यत्र K_876a ÃrƬhapatitÃj जातो YSS_1.36a आरोग्यबलसंपन्नो Yj_1.308अच् आर्जवं च समाचरेत् Mn_11.222[221M]d आर्तस् तु कुर्यात् स्वस्थः सन् Mn_8.216a आर्तानां मार्गमाणानां Ang_2,7.1a आर्तो विप्रो निमन्त्रितः Par_3.22b आर्त्या गत्या तथागत्या Yj_3.170c आर्त्विज्यं प्रीतिपूर्वकम् Nar_3.10d आर्द्रकं षट्छतसमं Ang_1.533a आर्द्रपादस् तु भुञ्जानो Mn_4.76c आर्द्रपादस् तु भुञ्जीत Mn_4.76a आर्द्रवासास् तु हेमन्ते Mn_6.23c आर्द्रवासास् तु हेमन्ते Yj_3.52c आर्द्रशुष्कप्रभेदेन Ang_1.507c आर्धिकः कुलमित्रं च Mn_4.253[254M]a आर्यता पुरुषज्ञानं Mn_7.211[215M]a आर्यप्रायम् अनाविलम् Mn_7.69b आर्यरूपम् इवानार्यं Mn_10.57c आर्यं चानार्यकर्मिणम् Mn_10.73b आर्यः प्रात्ययिकः शुचिः K_584b आर्याद् आर्यो भवेद् गुणैः Mn_10.67b आर्यावर्तनिवासिनः Mn_10.34d आर्यावर्तं विदुर् बुधाः Mn_2.22d आर्षश् चैवाथ दैवश् च Nar_12.39a आर्षं धर्मोपदेशं च Mn_12.106a आर्षे गोमिथुनं शुल्कं Mn_3.53a आर्षोढाजः सुतस् त्रींस् त्रीन् Mn_3.38c आर्षो धर्मः स उच्यते Mn_3.29d आर्हतसौगतानां तु K_681a आलस्याद् अन्नदोषाच् च Mn_5.4c आलोड्य प्रणवेनैव Par_11.36c आवन्त्यवाटधानौ च Mn_10.21c आ वर्षाद् अष्टमाच् छिषुः Nar_1.31b आवश्यक्यत्र परमा Ang_1.686c आवहेयुर् अरक्षिताः Mn_9.5d आवहेयुर् भयं घोरं Nar_10.6c आवासदा देशिकदास् Nar_19.20c आवाहनं च तत्पूर्वं Ang_1.795c आवाहनाग्नौकरण- Yj_1.251c आवाहने विश्वेदेवा Ang_1.797c आवाहयेद् अनुज्ञातो Yj_1.229c आवाह्य तदनुज्ञातो Yj_1.233c आविकं संधिनीक्षीरं Mn_5.8c आ विद्याग्रहणाच् छिष्यः Nar_5.08a आवृतो नाम जायते Mn_10.15b आवृत्तानां गुरुकुलाद् Mn_7.82a आवेदयति चेद् राज्ञे Yj_2.5c आवेदयति यः पूर्वं K_033c आवेद्य तु नृपे कार्यम् K_104a आवेद्य प्रगृहीतार्थाः K_210a आ वै संवत्सरात् सिद्धिं Nar_1.151c आ वो राजानमन्त्रं वा Ang_1.837c आ व्रतस्य समापनात् Mn_5.88[87M]b आशरत्सपवित्रकः Ang_1.508d आ शरीरविमोक्षणात् Mn_2.243d आशा[शै]वालकुडे[ण्डे] वा 'पि YS182v_4.3c आशासते कुटुम्बिभ्यस् Mn_3.80[70M]c आशिषश् चैव कर्मणाम् Mn_1.84b आशीर्भिर् अभिनन्दितः Yj_1.332d आशीर्भिरेनं सततं Ang_1.1019a आशीर्भिश्च प्रशस्ताभिः Ang_1.565a आशीर्वादाभिधानवत् Mn_2.33d आशु गच्छति सान्वयः Mn_2.168d आशुगैर् लक्षणान्वितैः Mn_4.68b आशुद्धेः संप्रतीक्ष्यो हि Yj_1.77c आशु पश्यन् विपर्ययम् Mn_4.171d आशौचं न भवत्य् एव YS182v_5.9a आशौचं मरणोद्दिश्य Ang_1.987a आशौचादशुचित्वं हि Ang_1.44c आशौचे तु भवेद्धि तत् Ang_1.45d आशौचे वर्तमानस्य Ang_1.48c आश्मशानाद् अनुव्रज्य Yj_3.1c आश्रमस्थं सुखासीनं YSS_1.1a आश्रमाद् आश्रमं गत्वा Mn_6.34a आश्रमाद्वृद्ध उच्यते Ang_2,5.6b आश्रमान् परिपालयेत् Nar_18.5b आश्रमे वृक्षमूले वा Mn_11.78[77M]c आश्रमेषु द्विजातीनां Mn_8.390a आश्रयः शस्त्रदाता च K_832c आश्रयेद् द्यूतमण्डलम् Nar_17.5b आश्रितस् तदृणं दद्याद् K_574c ëìhÅmavadhiæ कृत्वा Ang_1.708a ëo¬aÓÃd आद्वाविंशाच् Yj_1.37a आ षोदशाद् ब्राह्मणस्य Mn_2.38a आसनं चात्र कारणम् Mn_5.94[93M]d आसनं चैव यानं च Mn_7.161[162M]a आसनं शल्यविद्धं स्याद् Ang_2,12.4c आसनं संश्रयं तथा Yj_1.347b आसनाच् छयनाद् यानात् Par_12.79(78)c आसनावसथौ शय्याम् Mn_3.107[97M]a आसनाशनशय्याभिर् Mn_4.29a आसने तु समासीन YSS_2.35a आसने पादम् ÃrƬho YS182v_3.31a आसनेश्व् आसनं दद्यान् YS182v_3.30a आसनेषूपकॢप्तेषु Mn_3.208[198M]a आसनेषूपवेशयेत् Yj_1.226d आसनेष्व् अजुगुप्सितान् Mn_3.209[199M]b आसपक्षादिवृद्धिमत् K_268b आसपिण्डक्रियाकर्म Mn_3.247[237M]a आ सप्तमात् पञ्चमाद् वा Nar_12.7a आसमाप्तेर्विधानेन Ang_1.806a आ समाप्तेः शरीरस्य Mn_2.244a आ समावर्तनात् कुर्यात् Mn_2.108c आ समुद्राच् च पश्चिमात् Mn_2.22b आ समुद्रात् तु वै पूर्वाद् Mn_2.22a आ संस्काराद् भजेद् एनां Nar_13.26c आसाम् अन्यतमां गत्वा Nar_12.74a आसां महर्षिचर्याणां Mn_6.32a आसिद्धस् तं परासेधम् Nar_M1.43c आसिध्येत ह्रियेत वा K_661b आसीत गुरुणा सार्धं Mn_2.204c आसीताभिमुखं गुरोः Mn_2.193d आसीता मरणात् क्सान्ता Mn_5.158[156M]a आसीद् इदं तमोभूतम् Mn_1.5a आसीनस्य स्थितः कुर्याद् Mn_2.196a आसीनः प्राङ्मुखः स्थित्वा K_055c आसीनः स्थित एव वा Mn_8.10d आसीनासु तथासीनो Mn_11.111[110M]c आसीनो ऽधो गुरोः कूर्चे Nar_5.11c आसीनो न वदेद् द्विजः Par_12.40(39)b आसीनो मुनिपुङ्गवः Par_1.10d आसीमन्तम् अनुव्रजेत् Yj_1.113b आसुरस्वं तद् उच्यते Mn_11.20[19M]d आसुरं वैश्यशूद्रयोः Mn_3.24d आसुरादिषु च त्रिषु Nar_12.29d आसुरादिषु यल् लब्धं K_920a आसुरो द्रविणादानाद् Yj_1.61a आसुरो धर्म उच्यते Mn_3.31d आसेद्धा दण्डभाग् भवेत् Nar_M1.44d आसेद्धा दण्डभाग् भवेत् Nar_M1.44d आसेधकाल आसिद्ध Nar_M1.44a आसेधकाल आसिद्ध Nar_M1.45a आसेधम् यो व्यतिक्रमेत् Nar_M1.44b आसेधम् यो व्यतिक्रमेत् Nar_M1.45b आसेधयंस् त्व् अनासेध्यं K_110e आसेधयेद् अनासेध्यं K_106c आसेधयेद् विवादार्थी Nar_M1.41c आसेधयोग्य आसिद्ध K_105a आस्तिकः श्रद्दधानश् च Yj_1.268c आस्यताम् इति चोक्तः सन्न् Mn_2.193c आस्यात् तपस् तप्त्वादितो ऽसृजत् Mn_1.94b आस्ये च मैथुनं कृत्वा YSS_1.32अच् आ स्वदेशसमागमात् K_158b आस्व् एव तु भुजिष्यासु Nar_12.78a आहतो भयतः शुभम् Ang_2,6.8d आहरेत् त्रीणि वा द्वे वा Mn_11.13[12M]a आहरेद् अप्रयच्छतः Mn_11.15[14M]b आहरेद् अविचारयन् Mn_11.14[13M]d आहरेद् यज्ञसिद्धये Mn_11.12[11M]d आहरेद् यावद् अर्थानि Mn_2.182c आहरेद् विधिवद् दारान् Yj_1.89c आहरेन् मूलम् एवासौ K_617c आहर्ता भुक्तियुक्तो ऽपि K_323a आहर्ता लभते तत् तु K_319c आहर्तैवाभियुक्तः सन्न् Nar_1.78a आहर्त्रा तत्सुतेन वा K_316b आहवेषु मिथो ऽन्योन्यं Mn_7.89[90M]a आहवेषु विपन्नानाम् Par_3.29c आह सुस्वागतं ब्रूहीत्य् Par_1.10c आहारकाले रात्रौ च K_582c आहारं मैथुनं निद्रां YS78v_76c आहाराज् जायते व्याधिः YS78v_77a आहिण्डिको निषादेन Mn_10.37c आहिताग्निर्दशसुतो Ang_1.429c आहिताग्निर् द्विजः कश्चित् Par_5.13c आहिताग्निर् मृतो विप्रो Par_5.10c आहिताग्निर्विशेषेण Ang_2,8.9c आहिताग्निश् च यो द्विजः Par_3.21b आहिताग्निस्तु यो विप्रः Ang_2,8.1a आहिताग्निस्त्रिरात्रेण Ang_2,9.3a आहिताग्नेर् द्विजन्मनः Mn_3.282[272M]d आहिताग्न्यावृतार्थवत् Yj_3.2d आहुत्याप्यायते सूर्यः Yj_3.71a आहुर् उत्पादकं के चिद् Mn_9.32c आहुर् गार्गीयमानवाः K_649d आहुर् धर्मार्थहारकान् K_804b आहुः शाल्यवतो मृगम् Mn_9.44d आहुः शास्त्रविदो जनाः Nar_1.152d आहूतप्रपलायिनम् K_203b आहूतप्रपलायी च K_202e आहूतप्रपलायी च Nar_M2.33c आहूतश् चाप्य् अधीयीत Yj_1.27a आहूतस् त्व् अवमन्येत K_100a आहूतः पालयन् प्रजाः Mn_7.87[88M]b आहूय दानं कन्याया Mn_3.27c आहूय श्रावयेदेको Ang_2,3.9c आहूय साक्षिणः पृच्छेन् K_345a आहूय साक्षिणः पृच्छेन् Nar_1.180a आहूयैव तु मध्यमम् Par_1.29b आहृताभ्युद्यतां भिक्षां Mn_4.248[249M]a आहृत्य परतन्त्रार्ह्त- K_944c आहृत्य प्रणवेनैव ह्य् YS99v_73a आहृत्य स्त्रीधनं तत्र K_573c आ हैव स नखाग्रेभ्यः Mn_2.167a आ होमात्करणं स्मृतम् Ang_1.721b आह्वानाद् अनुपस्थानात् K_199a आह्वानार्थम् अतः परम् K_088b इङ्गिताकारचेष्टज्ञं Mn_7.63c इच्छतां तत्क्षणाच् छुद्धिः Yj_3.14c इच्छन्ति पितरः पुत्रान् Nar_1.05a इच्छन्ति पितरः सुतान् K_551d इच्छन्तीम् इच्छते प्राहुर् Nar_12.42a इच्छन्त्या सह संगतः Mn_8.378d इच्छया च ततो दद्याद् Par_1.52c इच्छया चैव बध्यते Yj_3.155d इच्छयान्योन्यसंयोगः Mn_3.32a इच्छया विभजेत् सुतान् Yj_2.114b इच्छंस्तदन्यथयितुं Ang_1.371c इच्छा धारणजीविते Yj_3.174d इच्छाहंकार एव च Yj_3.73d इज्याचारदमाहिंसा- Yj_1.8a इज्याध्ययनदानानि Yj_1.118a इज्याध्ययनम् एव च Mn_1.89b इज्याध्ययनम् एव च Mn_1.90b इज्याश् च प्रतिगृह्णन्ति Mn_11.242[241M]c इतरस्य सुता अपि Yj_2.53d इतराद् दशकं शतम् Yj_2.199d इतरान् अपि सख्यादीन् Mn_3.113[103M]a इतरे कृतवन्तस् तु Mn_9.242a इतरेण निधौ लब्धे Yj_2.35a इतरेतरकाम्यया Mn_3.35d इतरेभ्यः(?) समासतः YS182v_5.23b इतरेभ्यो बहिर्वेदि Mn_11.3c इतरेषाम् अहोरात्रं Par_10.39c इतरेषां तु पण्यानां Mn_10.93a इतरेषां तु वर्णानाम् Mn_3.35c इतरेषां तु वर्णानां Mn_8.379c इतरेषां तु वर्णानां Mn_9.189c इतरेषां प्रदीयते K_265b इतरेषु तु शिष्टेषु Mn_3.41a इतरेषु त्व् अपाङ्क्त्येषु Mn_3.182[172M]a इतरेषु ससंध्येषु Mn_1.70a इतरेष्व् आगमाद् धर्मः Mn_1.82a इतरैः सर्वपित्र्याणां Ang_1.618c इतरो ज्ञातिभिर् वृतः Yj_3.1d इतरो ऽप्य् अभियुक्तेन K_090c इतरो वर्तयेच् छिरः Yj_2.96b इतिकर्तव्यता नृभिः Mn_7.61b इतिकर्तव्यम् आत्मनः Mn_7.142[143M]b इति कात्यायनो ऽब्रवीत् K_519d इति चिन्तापरा देवा Ang_1.185c इति चेत् संशयो भवेत् Mn_9.122d इति चोवाच लोकेशं Ang_1.588a इति तत्त्वविदो विदुः K_113d इति तस्य विधिः क्रमात् Nar_1.39d इति धर्मस्य धारणा Mn_8.184d इति धर्मे व्यवस्थितिः Mn_9.18b इति धर्मो व्यवस्थितः Mn_3.265[255M]d इति धर्मो व्यवस्थितः Mn_9.117d इति धर्मो व्यवस्थितः Mn_9.120d इति धर्मो व्यवस्थितः Mn_9.179d इति धर्मो व्यवस्थितः Mn_10.68b इति धर्मो व्यवस्थितः K_316d इति धर्मो व्यवस्थितः Nar_19.48d इति धर्मो व्यवस्थितः YS99v_99d इति निर्दोष उत्तरे K_212b इति पात्राभिमन्त्रणम् Yj_1.238b इति प्राह स्वयं यमः YS182v_3.39d इति प्राह स्वयं यमः YS182v_4.21b इति प्राह स्वयं यमः YS182v_4.34d इति प्रोचुश्च तत्कृतौ Ang_1.1038b इति ब्रह्मा शिवो हरिः Ang_1.495d इति ब्राह्मणपादेषु Ang_1.886a इति मिथ्या चतुर्विधम् K_169d इति यच् चातिभूरि तत् K_179d इति वक्त्ःन् दुरात्मनः Ang_1.375b इति vÃcÃnubhëya च Mn_3.30b इति वै लोकसंस्थितिः Ang_1.622b इति व्यासः सुतो ऽब्रवीत् Par_1.4d इति ÓÃkalabhëitam Ang_1.178b इति शातातपो ऽब्रवीत् YS182v_5.17b इति शातातपो ऽब्रवीत् YS99v_11d इति शास्त्रविनिश्चयः K_639d इति शास्त्रेषु निश्चयः Nar_1.66d इति सर्वे त्रयो लोकास् Ang_1.620c इति संचिन्त्य दण्डयेत् YSS_2.74d इति संचिन्त्य नृपतिः Yj_1.360a इति संश्रुत्य गच्छेयुर् Yj_3.12a इति स्तुतः पूजितश्च Ang_1.602c इतिहासांस् तथा विद्याः Yj_1.45c इतिहासैः पुरातनैः Yj_3.7d इतीयं वैदिकी श्रुतिः Mn_2.15d इत्य् अन्यार्थम् इदं त्रिधा Nar_M2.9d इत्य् असाक्षी मृतान्तरः Nar_1.144d इत्य् असाक्षी मृतान्तरः Nar_1.144*1d इत्य् अस्यैतन् निदर्शनम् Mn_9.20d इत्य् आह भगवान् मनुः Nar_20.5d इत्य् आह भगवान् यमः YS182v_3.49d इत्य् आह भगवान् यमः YS182v_4.28d इत्य् आह भगवान् यमः YS182v_4.32d इत्य् आह भगवान् यमः YS182v_4.55b इत्य् आह भगवान् यमः YS182v_4.58d इत्युक्तस्तु ततो भूयः Ang_1.896a इत्य् उक्त्वा चरतां धर्मं Yj_1.60a इत्युक्त्वा ' 'bhëya ते तेन Ang_1.566c इत्य् उक्त्वोक्त्वा प्रिया वाचः Yj_1.247a इत्युद्वास्य तु तान् पश्चाद् Ang_1.895a इत्यूचुः प्रणिपत्य तम् Ang_1.1d इत्य् एतत् तपसो देवा Mn_11.244[243M]a इत्य् एतद् अस्थिरं वर्ष्म Yj_3.107c इत्य् एतद् एनसाम् उक्तं Mn_11.247[246M]a इत्य् एतन् नोपपद्यते Mn_9.40b इत्य् एतन् मानवं शास्त्रं Mn_12.126a इत्येवमतिदैन्येन Ang_1.571a इत्य् एवमादयो ज्ञेया Nar_19.5c इत्य् एवमादयो ज्ञेयाः Nar_19.3c इत्येवमेनं जहृषुः Ang_1.492c इत्य् एवं त्रिविधो भृतः Nar_5.21d इत्येवं दक्षिणे हस्ते Ang_1.776c इत्य् एवं मनुर् अब्रवीत् Par_4.18d इत्य् एवं मनुर् अब्रवीत् Par_12.38(37)d इत्य् एषा त्रिविधा गतिः Mn_12.40d इत्य् एषा वैदिकी श्रुतिः Mn_7.97[98M]b इत्य् एषा सृष्टिर् आदितः Mn_1.78d इदम् अन्विच्छतां स्वर्गम् Mn_6.84c इदम् आनन्त्यम् इच्छताम् Mn_6.84d इदम् ऊचुर् महात्मानम् Mn_5.1c इदम् ऊचुर् महात्मानं Yj_3.328c इदमूचुर्वचो दुःखाद् Ang_1.569c इदम् एव विजानताम् Mn_6.84b इदं तु वृत्तिवैकल्यात् Mn_10.85a इदं बुद्धिविवर्धनम् Mn_1.106b इदं यशस्यम् आयुष्यम् इदं Mn_1.106c इदं वचनम् अब्रुवन् Mn_1.1d इदं विष्णुर्व्याहृतीर्वा Ang_1.836a इदं शरणम् अज्ञानाम् Mn_6.84a इदं शास्त्रम् अकल्पयत् Mn_1.102d इदं शास्त्रम् अधीयानो Mn_1.104a इदं शास्त्रं तु कृत्वासौ Mn_1.58a इदं सर्वं चराचरम् Mn_1.57b इदं सामासिकं ज्ञेयं Mn_12.34c इदं स्वस्त्ययनं श्रेष्ठम् Mn_1.106a इदानीं भागनिर्णयम् YS182v_5.20c इन्दुद्वयेन शुद्ध्यन्ति YS78v_4c इन्दुद्वयेन शुध्यन्ति YS182v_1.5c इन्द्रम् एके परे प्राणम् Mn_12.123c इन्द्रस्थाने ऽभिशस्तानां K_434a इन्द्रस्यार्कस्य वायोश् च Mn_9.303a इन्द्रानिलयमार्काणाम् Mn_7.4a इन्द्रान्तकाप्पतीन्दुभ्यः Mn_3.87[77M]c इन्द्राय सोमसूक्तेन Ang_1.962a इन्द्राय सोमसूक्तेन Ang_1.963a इन्द्रियाणां च संयमः Mn_12.83b इन्द्रियाणां जये योगं Mn_7.44a इन्द्रियाणां तु सर्वेषां Mn_2.99a इन्द्रियाणां निरोधेन Mn_6.60a इन्द्रियाणां प्रसङ्गेन Mn_2.93a इन्द्रियाणां प्रसङ्गेन Mn_12.52a इन्द्रियाणां विचरतां Mn_2.88a इन्द्रियाणि निवर्तयेत् Mn_6.59d इन्द्रियाणि मनः प्राणो Yj_3.73a इन्द्रियाणि यशः स्वर्गम् Mn_11.40[39M]a इन्द्रियान्तरसंचार Yj_3.174c इन्द्रियार्थेषु सर्वेषु Mn_4.16a इन्द्रियेष्व् एव जुह्वति Mn_4.22d इन्धनार्थम् अशुष्काणां Mn_11.64[63M]a इन्धनार्थं द्रुमछेदः Yj_3.240a इमं कर्मविधिं विद्यात् Mn_9.325c इमं धर्मं समाचरेत् Mn_10.101d इमं लोकं मातृभक्त्या Mn_2.233a इमं हि सर्ववर्णानां Mn_9.6a इमान् अप्य् अनुयुञ्जीत Mn_8.259c इमान् नित्यम् अनध्यायान् Mn_4.101a इमाः क्षत्रियजातयः Mn_10.43b इमाः शृणुत निष्कृतीः Mn_11.179[178M]d इमाः स्युः क्रमशो ऽवराः Mn_3.12d इमे लोका एष चात्मा Yj_3.145c इयं भूमिर् हि भूतानां Mn_9.37a इयं विशुद्धिर् उदिता Mn_11.89[88M]a इयं स्याद् अंशकल्पना Mn_9.116d इरावती इदं विष्णुर् Par_11.35c इषवस् तस्य नश्यन्ति Nar_11.19c इष्टकानां तथैव च Nar_1.94b इष्टतः स्वामिनश् चाङ्गैर् Nar_5.07a इष्टं स्यात् क्रतुभिस् तेन Yj_1.359c इष्टान् कांश्चिद्विशेषकान् Ang_1.1012d इष्टापूर्तं तु कर्तव्यं YS99v_68a इष्टिं वैश्वानरीं द्विजः Yj_1.126b इष्टिं वैश्वानरीं नित्यं Mn_11.27[26M]a इष्टीः पार्वायणान्तीयाः Mn_4.10c इष्टेन लभते स्वर्गं YS99v_68c इष्टैर् वैश्वानरी स्मृता Yj_3.250d इष्टैः पुत्रैर्बन्धुभिश्च Ang_1.1085c इष्टैः पुत्रैश्च बन्धुभिः Ang_1.1093b इष्टो वा यदि वा द्वेष्यो Par_1.40a इष्ट्वा च शक्तितो यज्ञैर् Mn_6.36c इह कर्मोपभोगाय Yj_3.169c इह कीर्तिम् अवाप्नोति Mn_2.9c इह चानुत्तमां कीर्तिं Mn_8.81c इह चामुत्र वर्धते Mn_9.322d इह चामुत्र वा काम्यं Mn_12.89a इह जन्मनि शूद्रत्वं YS182v_3.14c इह दुश्चरितैः के चित् Mn_11.48[47M]a इह दैवेन साध्यन्ते Mn_7.209म्च् इह यास्यस्य् अभव्यासु Nar_1.200c इह यो गोवधं कृत्वा Par_9.59a इहलोके परत्र च Par_12.77(76)b इह लोके परत्र च YS182v_2.7d इह लोके परत्र च YS78v_12d इहलोके परत्र च YSS_1.16d इह लोके यशः प्राप्य Yj_3.329c इह वामुत्र वैकेषां Yj_3.133c इहाग्र्यां कीर्तिम् आप्नोति Mn_5.166[164M]c इहैव तस्य देवत्वं Nar_1.196c इहैव लोके तिष्ठन् स Mn_12.102c इहैव सा शुनी गृध्री Yj_3.256c इहैवास्ते तु सा लोके Mn_3.141[131M]c ईक्षितं भुक्तमिश्रितं YSS_2.68b ईदृशं तु विधिं कुर्याद् Par_5.24a ईर्ष्यापण्डश् च सेव्यश् च Nar_12.13a ईर्ष्यापण्डादयो ये ऽन्ये Nar_12.15a ईर्ष्यासूयसमुत्थे तु Nar_12.89a ईर्ष्यासूयार्थदूषणम् Mn_7.48b ईशन्ते स्वधनस्य ते Nar_13.42d ईशः सर्वस्य जगतो Mn_9.245c ईशानादिमुखान्येवं Ang_1.538c ईशानो दक्षिणास्पदः Ang_1.520d ईशो दण्डस्य वरुणो Mn_9.245a ईश्रवः सर्वभूतस्थः Yj_3.178c ईश्वरं चैव रक्षार्थं Mn_4.153c ईश्वरः स कथं भावैर् Yj_3.129c ईश्वरः सर्वभूतानां Mn_1.99c ईहातश् चेद् धनं भवेत् Mn_9.205b ईहेत न यतस् ततः Yj_1.129b उक्तदण्डविनिश्चयः K_492d उक्तप्रायं विजानीयाद् Ang_1.938a उक्तम् उत्तमसाहसम् Nar_12.69b उक्तम् उत्तमसाहसम् Nar_14.5d उक्तलाभो दशाधिकः K_711b उक्तवाक्यस्य साक्षिणः Mn_8.108b उक्तश् चैव विशेषतः YS182v_5.4d उक्तं च न विभावयेत् Mn_8.56b उक्तं तुष्टिकरं यत् तु K_565c उक्तं पराशरेणैव ह्य् Par_9.30c उक्तः कर्मविधिः शुभः Mn_9.336b उक्ताद् अल्पतरे हीने K_709c उक्तान्य् एतानि दिव्यानि Nar_20.6c उक्ताः प्रत्यङ्गदक्षिणाः Mn_8.208b उक्ते तु साक्षिणो राज्ञा K_392c उक्ते ऽपि न तथा भवेत् K_646d उक्ते ऽपि साक्षिभिः साक्ष्ये Yj_2.80a उक्तेर् अर्थे साक्षिणो K_379a उक्तो धर्मस् त्वयानघः Mn_12.1b उक्तो राज्ञः सनातनः Mn_9.325b उक्तो वः सर्ववर्णानां Mn_5.146[144M]c उक्त्वा चैवानृतं साक्ष्ये Mn_11.88[87M]a उक्त्वा दद्यात्तदन्नकम् Ang_1.840d उक्त्वानृतं महाघोरं Nar_1.197c उक्त्वान्यथा ब्रुवाणाश् च K_406a उक्त्वा वचो विब्रुवंश् च Nar_M1.52c उग्रः पारशवश् चैव Nar_12.105a उग्रान्नं सूतिकान्नं च Mn_4.212[213M]c उग्रो नाम प्रजायते Mn_10.9d उच्चावचानि भूतानि Mn_12.15c उच्चावचेषु भूतेषु Mn_6.73a उच्चावचेषु भूतेषु Mn_12.14c उच्चैः saæbhëaïaæ हस्त- Ang_1.1027a उच्चैःस्थानं घोररूपं Mn_7.121[122M]c उच्छिन्दन् ह्य् आत्मनो Mn_7.139[140M]c उच्छिष्टत्वे ऽशुचित्वे च YS99v_4c उच्छिष्टपिण्डदाने च Ang_1.782c उच्छिष्टपिण्डं च दद्याद् Ang_1.841c उच्छिष्टभाजनं येन YS182v_3.45a उच्छिष्टम् अन्नं दातव्यं Mn_10.125a उच्छिष्टमप्यकृत्वैव Ang_1.245c उच्छिष्टमिति नाम तत् Ang_1.906d उच्छिष्टसलिलस्रावं YSS_2.42a उच्छिष्टसंनिधौ पिण्डान् Yj_1.242c उच्छिष्टस्पर्शनं ज्ञात्वा Ang_1.958a उच्छिष्टं तं द्विजं यस् तु YS182v_3.49a उच्छिष्टं भागधेयं स्याद् Mn_3.245[235M]c उच्छिष्टं शिवनिर्माल्यं Ang_1.905c उच्छिष्टः श्राद्धभुक् चैव Mn_4.109c उच्छिष्टान्ननिषेकं च Mn_4.151c उच्छिष्टेन च संस्पृष्टा YS99v_14a उच्छिष्टेन तु संस्पृष्टो Mn_5.143[141M]a उच्छिष्टेन तु संस्पृष्टो Ang_1.954a उच्छिष्टे वमनं यदि Ang_1.951d उच्छिष्टोच्छिष्टसंस्पर्शे Ang_1.961a उच्छिष्टोच्छिष्टसंस्पृष्टः Par_7.20c उच्छिष्टोच्छिष्टसंस्पृष्टः YS182v_3.44a उच्छिष्टोच्छिष्टसंस्पृष्टः YS182v_3.47a उच्छिष्टोच्छिष्टसंस्पृष्टो YS182v_3.46a उच्छिष्टोच्छिष्तसंस्पृष्टः YS78v_41a उच्छीर्षके श्रियै कुर्याद् Mn_3.89[79M]a उच्छेद्याः सर्व एवैते K_672c उच्छेषणं तु तत् तिष्ठेद् Mn_3.265[255M]a उच्छेषणां भूमिगतम् Mn_3.246[236M]a उच्छ्रयेण प्रकीर्तितौ Nar_20.8b उच्छ्रायाः पतनानि च Yj_1.308b उच्छ्वसन् न स जीवति Mn_3.72[62M]d उच्यते ब्रह्मवादिभिः Ang_1.1059b उतथ्यतनयस्य च Mn_3.16b u([तुरु])पासनपरो हि सः YS182v_4.52d उत्कर्षं चापकर्षं च Mn_10.42c उत्कर्षं योषितः प्राप्ताः Mn_9.24c उत्कर्षे च वचो ऽनृतम् Yj_3.229b उत्कृत्याधाय cäjalau Mn_11.104[103M]b उत्कृष्टजातिशीलानां K_084c उत्कृष्टस्यापकृष्टजः Mn_8.281b उत्कृष्टस्यावकृष्टजः Nar_1516.26b उत्कृष्टं चापकृष्टं च Nar_1.54a उत्कृष्टं या निषेवते Mn_5.163[161M]b उत्कृष्टायाभिरूपाय Mn_9.88a उत्कृष्टां जातिम् अश्नुते Mn_9.335d उत्कृष्टेनापि गोहन्ता YS182v_4.9c उत्कोचकाश् चाउपधिका Mn_9.258a उत्कोचजीविनो द्रव्य- Yj_1.339a उत्कोचं यम् अवाप्नुयात् K_653b उत्कोचा स्यात् प्रतिश्रुता K_648b उत्कोटकाः साहसिकाः Nar_19.2c उत्क्रम्य तु वृतिं यत्र Nar_11.25a उत्क्रामन्तं च तद्वचः Nar_M1.41b उत्क्रामन् दण्डम् अर्हति K_105b उत्क्रामन् नापराध्नुयात् Nar_M1.43d उत्क्रोशतां जनानां च Nar_14.19a उत्क्षेपकग्रन्थिभेदौ Yj_2.274a उत्तमर्णाधमर्णेभ्यो Nar_1.05c उत्तमर्णेन चोदितः Mn_8.47b उत्तमर्णो ऽधमर्णिकात् Mn_8.50b उत्तमस् त्व् आयुधीयो ऽत्र Nar_5.21a उत्तमं चेति शास्त्रेषु Nar_14.2c उत्तमं ह्य् अन्यथाधमम् Yj_2.287b उत्तमः पितृकृत्येषु Ang_1.460a उत्तमा इति ताः प्रोक्ता Ang_1.938c उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् Mn_1.93a उत्तमा च पुनर्भुवाम् Nar_1.21b उत्तमाधममध्यमः Mn_12.3d उत्तमानां च वाससाम् Mn_8.321d उत्तमानां च वाससाम् Nar_19.34b उत्तमान् उत्तमान् एव Mn_4.245[246M]a उत्तमायां वधस् तथा Yj_2.288d उत्तमायां वधस् त्व् एव Nar_12.70c उत्तमा स्वैरिणी या स्याद् Nar_1.21a उत्तमां सात्त्विकीम् एतां Mn_12.50c उत्तमां सेवमानस् तु Mn_8.366a उत्तमेभ्यस् त्रयस् त्रिभ्यः Nar_12.105c उत्तमेषु च सर्वेषु K_231a उत्तमेषु समस्तेषु K_256a उत्तमेषूत्तमं कुर्याद् Mn_3.107[97M]c उत्तमेष्व् अधमेषु च Mn_6.65d उत्तमे ऽस्मिन्न् अवस्थिते YSS_2.35b उत्तमैर् उत्तमैर् नित्यं Mn_4.244[245M]a उत्तमो मध्यमो ऽधमः Nar_5.20b उत्तमो वाधमो वापि Yj_2.277c उत्तरक्षणजीवने Ang_1.315d उत्तरत्वं प्रपद्यते K_211b उत्तरं गीतकानि च Yj_3.113d उत्तरं तद्विदो विदुः K_185d उत्तरं दापयेन् नृपः K_164d उत्तरं व्यवहारतः K_167d उत्तरं व्यवहारतः K_184d उत्तरं स्याच् चतुर्विधम् K_165d उत्तरं स्याच् चतुर्विधम् Nar_M2.4d उत्तरं स्याच् चतुर्विधम् Nar_M2.6d उत्तरः पूर्वबाधकः Nar_M1.10d उत्तरः प्रतिलोमतः Mn_10.68d उत्तरः स्याच् चतुर्विधः YS182v_5.25b उत्तरान्तर्गतं चापि K_193c उत्तरापोशनं ततः Ang_1.841d उत्तरायण एव वै Ang_1.648d उत्तरायणमेव हि Ang_1.654b उत्तरौ तु विसंवादे K_536c उत्तानं किंचिद् उन्नाम्य Yj_3.198c उत्तारका व्याहृतयो Ang_1.15a उत्तिष्ठत पितरो मनो Ang_1.858c उत्तिष्ठतेति पितरः Ang_1.894c उत्तिष्ठेच् च गतक्लमः Mn_7.255[229M]d उत्तिष्ठेत् प्रथमं चास्य Mn_2.194c उत्थानद्वयम् उच्यते K_030d उत्थाप्य प्रणवेन च YS99v_73b उत्थाय पश्चिमे यामे Mn_7.145[146M]a उत्थाय षट्पदं गच्छेत् YS99v_46c उत्थायावश्यकं कृत्वा Mn_4.93a उत्थितस् तु यदा गच्छेत् Par_9.11c उत्पत्तिजातिसंज्ञां च K_251a उत्पत्तिप्रभृतिस्थैर्य- Ang_1.941c उत्पत्तिर् एव विप्रस्य Mn_1.98a उत्पत्तिव्यञ्जकः पुण्यः Mn_2.68c उत्पत्स्यते हि तत् पात्रं Mn_4.228[229M]c उत्पद्यते गृहे यस् तु Mn_9.170a उत्पद्यन्ते च्यवन्ते च Mn_12.96a उत्पन्नसाहसान्यस्मै Nar_12.52c उत्पन्ने क्षुब्धयोर् द्वयोः Nar_1516.8b उत्पन्ने चौरसे पुत्रे K_857a उत्पन्ने मरणे वापि Ang_2,10.3c उत्पन्ने स्वामिनो भोगस् Yj_2.157c उत्पन्नो वेण उच्यते Mn_10.19d उत्पादकब्रह्मदात्रोर् Mn_2.146a उत्पादनम् अपत्यस्य Mn_9.27a उत्पादयति यो हिंसां K_028a उत्पादयति यो हिंसां K_103a उत्पादयति सावित्र्या Mn_2.148c उत्पादयेत् पुनर् भूत्वा Mn_9.175c उत्पाद्यापुश् चराचरम् Mn_1.63d उत्सर्गं छन्दसां बहिः Mn_4.97b उत्सर्गं विधिवद् बहिः Yj_1.143d उत्सादनं च गात्राणां Mn_2.209a उत्साहवान् अलुब्धश् च K_065c उत्सिक्तमनसां तथा Mn_8.71d उत्सृजन्तं सकिल्बिषम् Nar_19.54d उत्सृजेत् क्षत्रवृत्तिं तां Nar_1.55c उत्सृजेद् वा तथैव ताम् Nar_1.18d उत्सृष्टम् अपि केन चित् Mn_6.16b उत्सृष्टाग्निस् तु यो विप्रस् YSS_2.8a उत्सृष्टो गृह्यते यस् तु Yj_2.132a उत्स्रष्टव्यः साहसिकस् Nar_19.46c उदकस्यागमेन च Mn_8.252d उदकं चैव दासश् च K_882c उदकं निनयेच् छेषं Mn_3.218[208M]a उदकं पतितास् तथा Yj_3.5d उदकं पिण्डदानं च Par_3.13c उदकान्तम् उपस्थिताः Par_3.47b उदकाभ्युक्षणं मतम् Par_7.29d उदकुम्भं सुमनसो Mn_2.182a उदके मध्यरात्रे च Mn_4.109a उदके स्नानम् आचरेत् YS99v_66d उदक्या दृष्टिपातेन YS182v_3.51a उदक्या पतितेन च YS78v_63b उदक्यायाम् अयोनिषु Mn_11.173[172M]b उदक्याशुचिभिः स्नायात् Yj_3.30a उदक्यास्पृष्टसंघुष्टं Yj_1.168a उदक्यां सूतिकां वापि YS99v_11a उदक्याः स्पर्शने चैव YS182v_3.54a उदग् एकैकम् एव वा Yj_1.228b उदग्भागगतं पिण्डं Ang_1.982c उदङ्मुखस्तु देवानां Ang_1.784a उदङ्मुखान् प्राङ्मुखान् वा Mn_8.87c उदङ्मुखान् प्राङ्मुखान् वा K_344c उदधिर् दैवतानि च Yj_3.10b उदयो ऽप्य् अस्य तद्विधः Nar_1.41d उदरं च गुदौ कोष्ठ्यौ Yj_3.95c उदश्वित्केशपिण्याक- Nar_1.59c उदासीनगुणोदयः Mn_7.211[215M]d उदासीनप्रचारं च Mn_7.155[156M]c उदासीनं तयोः परम् Mn_7.158[159M]d उदितं ग्रहनक्षत्रं Par_5.7c उदितं दैविकं युगम् Mn_1.79b उदितं ब्राह्मणं हितम् K_024b उदितः स्यात् स तेनैव K_884:2c उदिते ग्रहनक्षत्रे YS182v_1.2c उदिते ऽनुदिते चैव Mn_2.15a उदितो ऽयं विस्तरशो Mn_9.250a उद् इत्य् ऋचा वा वारुण्या Mn_8.106c उदुम्बरः शमी दूर्वा Yj_1.302c उद्गच्छन्ति हि नक्षत्राण्य् YS99v_66a उद्गाता चाप्य् अनः क्रये Mn_8.209d उद्गूरणे तु हस्तस्य K_785a उद्गूर्णे प्रथमो दण्डः Yj_2.215c उद्गूर्णे हस्तपादे तु Yj_2.216a उद्दिश्य पितृपाकं च YS182v_5.8c उद्देशत्यागकाले च Ang_1.1076a उद्देशत्यागमात्रं च Ang_1.811a उद्धरन्ति ततो यस्माद् K_745c उद्धरेद् इष्टतः स्वयम् Nar_11.11d उद्धरेद् दीनम् आत्मानं Par_7.37c उद्धरेद् यन्त्रयुक्तितः Nar_M3.15b उद्धरेद् व्यवहारतः Nar_M3.15d उद्धारं ज्यायसे दत्त्वा Mn_9.156c उद्धारादिकम् आदाय K_591a उद्धारे ऽनुद्धृते त्व् एषाम् Mn_9.116c उद्धारो न दशस्व् अस्ति Mn_9.115a उद्धारो नात्र संशयः K_739d उद्धृतास् ते ततः स्मृतः K_745d उद्धृते दक्षिने पाणाव् Mn_2.63a उद्धृत्य पुनर् आहरेत् Par_7.25b उद्धृत्य प्रणवेनैव Par_11.37a उद्धृत्य प्रोक्ष्य तत्पात्रे Ang_1.794a उद्धृत्य वै घटशतं Par_7.4a उद्धृत्य वैश्वदेवार्थं Par_1.50c उद्बध्नीयात् स्त्री पुमान् वा Par_4.1c उद्बबर्हात्मनश् चैव Mn_1.14a उद्बुध्यस्वेति च ऋचो Yj_1.300c उद्भिज्जाः स्थावराः सर्वे Mn_1.46a उद्यतानां तु पापानां K_800a उद्यतासिविषाग्निश् च K_802a उद्यतैर् आहवे शस्त्रैः Mn_5.98[97M]a उद्यतो निधने दाने Par_3.22a उद्युक्तं क्रोधवर्जितम् K_064d उद्युक्तः कर्षकः सस्ये K_110a उद्वर्तनम् अपस्नानं Mn_4.132a उद्वहन्तो द्विजातयः Mn_3.15b उद्वहेत द्विजो भार्यां Mn_3.4c उद्विजेत विषाद् इव Mn_2.162b उद्वेजनकरैर् दण्डैश् Mn_8.352c उद्वेजनकरैर् नृपः Mn_9.248d उन्नेया ज्येष्ठतः परम् Ang_1.408d उन्मत्तजडमूकाश् च Mn_9.201c उन्मत्तं दुर्बलं सन्नं Ang_1.754a उन्मत्तं पतितं क्लीबम् Mn_9.79a उन्मत्तः पतितः क्लीबो Nar_12.37a उन्मत्तेनैव मत्तेन K_464a उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् Mn_3.161[151M]c उन्मानञ् च तथामानं YSS_2.36a उपकाराद् इति स्थितिः Mn_8.265d उपकुर्वीत धर्मवित् Mn_2.245b उपक्रान्तस्य तस्यास्य Ang_1.27c उपक्रुश्य तु राजानं Nar_1516.29a उपगच्छेत् परं कामात् Nar_12.50c उपगृह्यास्पदं चैव Mn_7.184[185M]c उपघातं परस्य च Mn_2.179d उपचारक्रिया केलिः Mn_8.357a उपचार्यः स्त्रिया साध्व्या Mn_5.154[152M]c उपछन्नानि चान्यानि Mn_8.249a उपजप्यान् उपजपेद् Mn_7.197[198M]a उपजिह्वास्फिजौ बाहू Yj_3.97c उपजीवन्ति बान्धवाः Mn_3.52b उपजीव्यद्रुमाणां च Yj_2.227c उपजीव्य धनं मुञ्चंस् Yj_2.301c उपतिष्ठताम् अक्षय्य- Yj_1.252a उपतिष्ठन्ति तान् द्विजान् Mn_3.189[179M]b उपतिष्ठेत् ततो ऽम्बिकाम् Yj_1.290b उपदिष्टं मनीषिभिः Mn_2.190b उपधर्मो ऽन्य उच्यते Mn_2.237d उपधर्मो ऽन्य उच्यते Mn_4.147d उपधाभिश् च यः कश् चित् Mn_8.193a उपधौ कौटसाक्ष्ये च K_151c उपनीतस्तु चेदुप- Ang_1.131a उपनीतः कलत्री वा Ang_1.379a उपनीतो द्विजोत्तमः Mn_2.49b उपनीतो भवेदहो Ang_1.330b उपनीय गुरुः शिष्यं Mn_2.69a उपनीय गुरुः शिष्यं Yj_1.15a उपनीय तु तत् सर्वं Mn_3.228[218M]a उपनीय तु यः शिष्यं Mn_2.140a उपनीय ददद् वेदम् Yj_1.34c उपन्यस्ते तु यल् लब्धं K_868a उपन्यासं निबोधत Mn_9.31d उपपत्तिम् avasthä च YS78v_51c उपपद्येत तत्पिबेत् Ang_2,12.6b उपपन्नो गुणैः सर्वैः Mn_9.141a उपपातकजातानाम् Yj_3.305c उपपातकजैस् तथा Yj_3.225b उपपातकनाशनम् Ang_2,11.11d उपपातकयुक्ते तु Yj_2.210c उपपातकयुक्तो यो YSS_2.4a उपपातकर्मसक्तो Ang_2,11.1a उपपातकशुद्धिः स्याद् Yj_3.265a उपपातकसंयुक्तो Mn_11.108[107M]a उपपातकास्त्वसंख्यातास् Ang_2,7.9e उपपातकिनस् तथा YSS_1.2b उपपातकिनस् त्व् एवम् Mn_11.107[106M]c उपपातकिनां चैव YS182v_4.24c उपपातकिनो द्विजाः Mn_11.117[116M]b उपपापेषु पञ्चाशत् Ang_2,7.7c उपप्लवनिमित्ते च K_542c उपभुङ्क्ते शुभाशुभम् Mn_12.8b उपभोगेन शाम्यति Mn_2.94b उपभोगो यथा यथा Mn_8.285b उपभोगो यथा यथा K_793b उपरिष्टाच् च ये ग्रहाः YS99v_66b उपरुध्यारिम् आसीत Mn_7.195[196M]a उपर्युपरि bhëate K_375b उपलब्धिक्रियालब्धं K_644c उपलब्धे लभेरंस् ते K_821c उपलभ्य पृथक् पृथक् Mn_7.57b उपवासकृशं तं तु Mn_11.195[194M]a उपवासम् अथापि वा YS182v_4.25d उपवाससमा स्मृता Mn_2.188d उपवासं विनिर्दिशेत् Par_6.50d उपवासः स विज्ञेयः Ang_1.975a उपवासेन चैवायं Yj_3.318c उपवासेन शुध्यति YS99v_8b उपवासैर् व्रतैः पुण्यैः Par_10.40a उपवासो व्रतं चैव Par_6.63c उपवासो व्रतं होमो Par_6.54a उपविष्ट उदङ्मुखः Yj_1.18b उपविष्टः शुचिस्थले Ang_1.248d उपवीतम् अलङ्कारं Mn_4.66c उपवीतं कमण्डलुम् Mn_2.64b उपवीत्य् उच्यते द्विजः Mn_2.63b उपवेश्य तु तान् विप्रान् Mn_3.209[199M]a उपवेश्यासने शुभे Ang_2,2.9d उपश्रवणसंभोग- K_745a उपसर्जनं प्रधानस्य Mn_9.121a उपसंग्रहणं गुरोः Mn_2.72b उपसेवेत तं नित्यं Mn_7.175[176M]c उपस्थम् उदरं जिह्वा Mn_8.125a उपस्थम् उदरं जिह्वा Nar_19.44a उपस्थानम् अथान्ततः Nar_5.07b उपस्थानविधिश् च यः Nar_10.3b उपस्थानव्रनादेश- Ang_2,1.5c उपस्थानं ततः कुर्यात् Yj_3.282a उपस्थानं ततः शीघ्रम् Ang_2,2.8a उपस्थानं पित्ःणां तु Ang_1.896c उपस्थानाय दानाय Nar_1.104a उपस्थानार्चनो सूर्यं YSS_2.8c उपस्थाय च भास्करम् Mn_2.48b उपस्थितस्य मोक्तव्य Yj_2.62a उपस्थितं गृहे विद्याद् Mn_3.103[93M]c उपस्थितान् परीक्षेत K_340a उपस्थितो हि न्यायेन Ang_2,2.1c उपस्पृशंस् त्रिषवणम् Mn_11.216[215M]c उपस्पृशंस् त्रिषवणं Mn_6.24a उपस्पृशंस् त्रिषवणं त्व् Mn_11.123[122M]c उपस्पृशेत् त्रिषवणं Par_12.59(58)a उपस्पृशेत् स्रवन्त्यां वा Mn_11.132[131M]c उपस्पृश्य द्विजो नित्यम् Mn_2.53a उपस्पृश्य पिता शुचिः Mn_5.62[61M]d उपस्पृश्य पिता शुचिः Par_3.24d उपस्पृष्टोदकान् सम्यग् Mn_3.208[198M]c उपस्पृस्यैव शुध्यति Mn_5.63[62M]b उपहन्येत वा पण्यं K_690a उपहन्येत वा पण्यं Nar_8.6a उपाकर्मणि चोत्सर्गे Mn_4.119a उपाकर्मणि चोत्सर्गे Yj_1.144c उपाकृत्य यथाविधि Mn_4.95b उपाध्यायस्य योषितः YS182v_3.5b उपाध्यायः स उच्यते Mn_2.141d उपाध्यायान् दशाचार्य Mn_2.145a उपानच्छत्रधारणम् Mn_2.178b उपानयेत् गा गोपाय Nar_6.12a उपानहौ च वासश् च Mn_4.66a उपायाः साम दानं च Yj_1.346a उपायैर् विविधैर् एषां Nar_14.16a उपायैश् चोद्यमानस् तु K_194a उपायैश् शुद्धिम् आयाति YSS_2.71c उपायैः प्रथमैस् त्रिभिः Mn_7.108[109M]b उपायैः शास्त्रविहितैश् Nar_18.5c उपायैः सामभेदाद् यैर् K_952c उपावृत्तिस्तु पाकेभ्यो Ang_1.974a उपासते द्विजाः सत्यं Yj_3.192c उपासते ये गृहस्थाः Mn_3.104[94M]a उपासने तु विप्राणाम् Par_3.3a उपासर्पद् बुभुक्षितः Mn_10.105b उपासीत यथाविधि Mn_2.222d उपास्य पश्चिमां संध्यां Yj_1.114a उपास्याम् e[सीतै]व यत्नतः YS182v_4.50b उपांशुः स्याच् छतगुणः Mn_2.85c उपेक्षको यो राजा तु YSS_2.72a उपेक्षको ऽसंकुसुको Mn_6.43c उपेक्षमाणाः सनृपा K_074c उपेक्षमाणो ह्य् एनस्वी Nar_14.26c उपेक्षाकार्ययुक्तश् च K_833c उपेक्षां कुर्वतस् तस्य Nar_1.71a उपेतारम् उपेयं च Mn_7.215[219M]a उपेयात् साक्षिणं रहः Nar_1.147b उपेयाद् ईश्वरं चैव Yj_1.100a उपोष्य द्विजसंस्कारं YS182v_3.50c उपोष्य रजनीम् एकां Par_7.21a उपोष्य रजनीम् एकां YS182v_3.44c उपोष्य रजनीम् एकां YS182v_3.48a उपोष्य रजनीमेकां Ang_1.961c उपोष्य रजमीम् एकां YS78v_41c उपोष्य व्रतम् आचरेत् Par_4.17b उप्तं दत्तं न नश्यति Par_1.47d उप्यते यद् धि यद् बीजं Mn_9.40c उभयत्र प्रकथितं Ang_1.798a उभयत्र विवर्जयेत् Mn_3.167[157M]d उभयत्र शुचिर् भवेत् Par_12.17d उभयं तु समं यत्र Mn_9.34c उभयं नाशयेद् इदम् Mn_2.55d उभयानुमतः साक्षी Yj_2.72a उभयाभ्यर्थितेनैतन् Yj_2.88a उभयावसितः पापः YS99v_24a उभयावसिताः पापा YS182v_1.5a उभयावसिताः पापा YS78v_4a उभयावासिनः पापा YSS_1.9a उभयोर् अप्य् असाध्यं चेत् Yj_2.196c उभयोर् अप्य् असौ रिक्थी Yj_2.127c उभयोर् ईप्सितः क्वचित् K_747b उभयोर्भोजनं कुर्यान् Ang_1.46a उभयोर् लिखिते वाच्ये K_206c उभयोर् हस्तयोर् मुक्तं Mn_3.225[215M]a उभयोर्हि तयोर्दोषः Ang_2,6.13c उभयोस् ताम्रकांस्ययोः Par_6.39b उभयोस्तु तदा नित्यं Ang_1.81c उभयोः प्रतिभूर् ग्राह्यः Yj_2.10c उभयोः सप्त दातव्या Mn_5.136[134M]c उभयोः सूतकं भवेत् YS78v_75b उभाभ्याम् अप्य् अजीवंस् तु Mn_10.82a उभाभ्यां तर्पणे दद्याद् YS99v_99c उभाव् अपि तु ताव् एव Mn_8.377a उभाव् अपि हि तौ धर्मौ Mn_2.14c उभाव् अप्य् अशुची स्यातां YS99v_17a उभे त एकशुल्केन Mn_8.204c उभे यानासने चैव Mn_7.162[163M]c उभे संध्ये समाहितः Mn_2.222b उभे स्पृष्ट्वा समाचान्त Par_12.17c उभौ तौ गुरुतल्पगौ Nar_12.84d उभौ तौ नार्हतो भागं Mn_9.143c उभौ निगृह्य दाप्यः स्याद् Mn_8.184c उरगेष्व् आयसो दण्डः Yj_3.273a उरसि क्षिप्य दृषदं Par_5.20c उरः सप्तदशास्थीनि Yj_3.90c उर्वारुस्तादृशः प्रोक्तः Ang_1.603c उलूकस्य च घातकः Par_6.5b उल्कानिर्घातकेतूंश् च Mn_1.38c उल्काहस्तो ऽग्निदो ज्ञेयः Nar_1.155a उल्लप्यं यस्य विश्रम्भात् K_376a उल्लिख्य तद् गृहं पश्चात् Par_10.36c उशना मुनिर् अब्रवीत् Par_12.53(52)d उशन्तस्त्विति युग्मकम् Ang_1.797d उषन्तस् त्वेत्य् ऋचा पितॄन् Yj_1.233b उषितस्य शुचेर् अपि Nar_20.17b उषित्वाद्यं गुरौ द्विजाः Mn_4.1b उषित्वा परिवत्सरम् Mn_1.12b उष्ट्रयानं समारुह्य Mn_11.201[200M]a उष्ट्रं हत्वा तु कृष्णलम् Mn_11.137[136M]d उष्ट्रीक्षीरम् अविक्षीरम् Par_11.10a उष्ट्रे गुञ्जा हये ऽंशुकम् Yj_3.273d उष्णेन भवने विप्र- Ang_1.250a उष्णेन शक्तो न स्नायाद् Ang_1.250c उष्णे वर्षति शीते वा Mn_11.113[112M]a उष्णे वर्षति शीते वा Par_8.32a उष्णे वर्षति शीते वा Ang_2,11.7a Ƭhayà कन्यया वापि K_901a ƬhÃjÃte«v अनुक्रमात् Nar_13.14d ऊनद्विवर्ष उभयोः Yj_3.18c ऊनद्विवर्षं निखनेन् Yj_3.1a ऊनद्विवार्षिकं प्रेतं Mn_5.68[67M]a ऊनम् अभ्यधिकं चार्थं Nar_1.213a ऊनम् अभ्यधिकं वार्थं K_401a ऊनमासिकभोक्तारं Ang_1.760c ऊनं वाभ्यधिकं वापि Yj_2.295a ऊनाधिकं तु यत्र स्यात् K_398a ऊने वाप्य् अधिके वार्थे K_396c ऊनैकादशवर्षस्य YS182v_3.1a ऊनैकादशवर्षस्य YS78v_15a ऊरुस्थोत्तानचरणः Yj_3.198a ऊर्ज वहन्तीमनुं ततः Ang_1.858b ऊर्ध्वपात्रग्रहाश्मनाम् Yj_1.182b ऊर्ध्वम् आचमनं भवेत् Par_12.29(28)d ऊर्ध्वम् एकः स्थितस् तेषां Yj_3.167a ऊर्ध्वम् एव व्यवस्थितम् Yj_3.168b ऊर्ध्वं तिर्यक् च वीक्षते Nar_1.177d ऊर्ध्वं तु कालाद् एतस्माद् Mn_9.90c ऊर्ध्वं दक्षिणतोमुखम् Ang_2,10.6b ऊर्ध्वं नाभेर् मेध्यतरः Mn_1.92a ऊर्ध्वं नाभेर् यानि खानि Mn_5.132[130M]a ऊर्ध्वं नाभेः करौ मुक्त्वा YS78v_45a ऊर्ध्वं पितुश् च मातुश् च Mn_9.104a ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति Mn_2.120a ऊर्ध्वं भागत्रयं भवेत् K_062b ऊर्ध्वं मासत्रयात् तस्य K_503c ऊर्ध्वं रिक्थम् ऋणं समम् Yj_2.117b ऊर्ध्वं लब्धं तु यत् किंचित् K_900a ऊर्ध्वं लोकं न यातो वै Ang_1.372a ऊर्ध्वं विभागाज् जातस् तु Mn_9.216a ऊर्ध्वं संवत्सरात् तस्य K_502c ऊर्ध्वं संवत्सरात् त्व् एनां Mn_9.77c ऊर्ध्वं स्नानम् अधः शौचं YS78v_45c ऊर्ध्वोच्छिष्टम् अधोच्छिष्टम् Par_12.62(61)a ऊष्मणश् चोपजायन्ते Mn_1.45c ऊष्मभागा हि पितरश् Ang_1.821c ऋक्थं तस्या हरेत् सर्वं Nar_1.17c ऋक्षेष्ट्याग्रयणं चैव Mn_6.10a ऋक्संहितां त्रिर् अभ्यस्य Mn_11.262[261M]a ऋग्गाथा पाणिका दक्ष- Yj_3.114a ऋग्यजुःसामभिस्तराम् Ang_1.832b ऋग्यजुःसामलक्षणम् Mn_1.23d ऋग्यजुः सामविहितं Yj_3.122c ऋग्वेदविद् यजुर्विच् च Mn_12.112a ऋग्वेदं धारयन् विप्रो Mn_11.261[260M]c ऋग्वेदो देवदैवत्यो Mn_4.124a ऋचा युक्तास्तया पुनः Ang_1.15b ऋचो ऽधीते च यो ऽन्वहम् Yj_1.41d ऋचो यजूंषि चान्यानि Mn_11.264[263M]a ऋजवस् ते तु सर्वे स्युर् Mn_2.47a ऋणभाग् यो धनं हरेत् Nar_1.20b ऋणम् आधौ तदा खलु Yj_2.64b ऋणमेवं धनं धान्यं Ang_1.1025c ऋणम् एवंविधं देयं K_546c ऋणम् एवंविधं puträ K_549c ऋणम् एवंविधं शोध्यं K_849c ऋणवत् स्त्रीधनं सुतैः K_916b ऋणवान् म्रियते यदि Nar_1.07b ऋणं च कारयेद् वापि K_627c ऋणं तयोः पतिकृतं Nar_1.21c ऋणं तु दापयेत् पुत्रं K_557a ऋणं दद्यात् पतिस् तेषां Yj_2.48c ऋणं दद्यात् पितृव्ये वा Nar_1.11c ऋणं दद्युर् यथांशतः Nar_1.02b ऋणं दातुम् अशक्तो यः Mn_8.154a ऋणं दाप्यो दमं च सः Mn_8.108d ऋणं दाप्यो दमं च सः K_457d ऋणं देयम् अदेयं च Nar_1.01a ऋणं देयं विभावितम् K_550b ऋणं देयं सबन्धकम् K_628b ऋणं पितृकृतं सुतैः K_548d ऋणं पुत्रकृतं तथा Nar_1.13b ऋणं पुत्रकृतं पित्रा K_544a ऋणं पौत्रेण यत्नतः K_560b ऋणं प्रीतिप्रदानं च K_850a ऋणं लेख्यकृतं देयं Yj_2.90a ऋणं लेख्ये निवेशितम् K_302b ऋणं वोढुः स भजते Nar_1.19c ऋणं सदशबन्धकम् Yj_2.76b ऋणं सर्वत्र पैतृकम् K_561d ऋणात् ताभ्य ऋते ऽन्वयः Yj_2.117d ऋणादानम् इति स्मृतम् Nar_1.01d ऋणादानं ह्य् उपनिधिः Nar_M1.16a ऋणादिवादेषु धनं K_403c ऋणादिषु नरो ऽगदः Mn_8.107b ऋणादिषु परीक्षेत K_365a ऋणादिषु विवादेषु K_396a ऋणादिषु हरेत् कालं Nar_M1.38c ऋणानाम् अनपक्रिया Mn_11.65[64M]b ऋणानां चानपाक्रिया Yj_3.234b ऋणानां सार्वभौमो ऽयं Nar_1.90a ऋणानि त्रीण्य् अपाकृत्य Mn_6.35a ऋणान्मुक्तिर्न जायते Ang_1.325b ऋणान्मुक्तो भवेदयम् Ang_1.324b ऋणान् मुच्येत चर्णिकः K_590d ऋणान् मुच्येत नर्णिकः K_524d ऋणार्थम् आहरेत् तन्तुं K_572a ऋणार्थं कर्म कारयेत् Yj_2.43b ऋणिकस् तं प्रतिभुवे Nar_1.107c ऋणिकं न्यायवादिनम् K_589b ऋणिकायोदयं धनी Nar_1.101b ऋणिकेन तु या वृद्धिर् K_498a ऋणिकैस् तस्य तद् भवेत् Yj_2.56d ऋणिको यदि निह्नते K_282b ऋणिष्व् अप्रतिकुर्वत्सु Nar_1.105a ऋणिसाक्षिलेखकानाम् K_268c ऋणिसाक्षिलेखकानां K_284c ऋणिस्वहस्तसंदेहे K_286a ऋणी कालविपर्ययात् Nar_1.112b ऋणी दास्यात् प्रमुच्यते Nar_5.31b ऋणी न स्याद् यथा पिता Nar_13.32d ऋणे देये प्रतिज्ञाते Mn_8.139a ऋणे धने च सर्वस्मिन् Mn_9.218a ऋणे लेख्यं साक्षिणो वा K_233a ऋतम् उञ्छशिलं ज्ञेयम् Mn_4.5a ऋतं भुङ्क्ते ह्य् उदङ्मुखः Mn_2.52d ऋतामृताभ्यां जीवेत् तु Mn_4.4a ऋतुकालाभिगामी स्यात् Mn_3.45a ऋतुत्रयमतन्द्रितः Ang_1.199d ऋतुत्रयस्यापरिष्टात् K_507c ऋतुप्रस्रवणेन च Par_10.25d ऋतुसंधिषु भुक्त्वा वा Yj_1.146c ऋतुस्नातदिने सो ऽयं Ang_1.323a ऋतुस्नाता तु या नारी Par_4.14a ऋतुस्नातां तु यो भार्यां Par_4.15a ऋतुः संवत्सरो ऽपि वा K_148b ऋतुः स्वाभाविकः स्त्रीणां Mn_3.46a ऋतूनां प्रतिरोधनात् Mn_9.93d ऋते त्व् आधेः स्थिराश्रयात् Nar_1.118d ऋतौ तु गर्भशङ्कित्वात् YS99v_16a ऋत्वन्तासु च रात्रिषु Mn_4.119d ऋत्विक्कर्षककर्मिणाम् Yj_2.265d ऋत्विक् तु त्रिविधो दृष्टः Nar_3.10a ऋत्विक्त्वेन वृते तस्मिन् Ang_1.110c ऋत्विक्पुरोहिताचार्यैर् Mn_4.179a ऋत्विक्पुरोहिताचार्यैर् Yj_1.332c ऋत्विक्पुरोहितापत्य- Yj_1.158a ऋत्विग् यज्ञकृद् उच्यते Yj_1.35b ऋत्विग् यदि वृतो यज्ञे Mn_8.206a ऋत्विग् याज्यम् अदुष्टं Nar_3.09a ऋत्विग् याज्यौ च भोजयेत् Mn_3.148[138M]d ऋत्विङ्न्यायेन यल् लब्धम् K_872c ऋत्विजस् ते हि शूद्राणां Mn_11.42[41M]c ऋत्विजं यस् त्यजेद् याज्यो Mn_8.388a ऋत्विजां दीक्षितानां च Yj_3.28a ऋत्विजां व्यसने ऽप्य् एवम् Nar_3.08a ऋत्विजे कर्म कुर्वते Mn_3.28b ऋत्विजे कर्म कुर्वते Nar_12.41d ऋषभैकसहस्रा गा Yj_3.266a ऋषभैकादशा गाश्च Ang_2,11.10a ऋषयश् चक्रिरे धर्मं Mn_2.154c ऋषयः पितरो देवा Mn_3.80[70M]a ऋषयः संयतात्मानः Mn_11.236[235M]a ऋषयो दीर्घसंध्यत्वाद् Mn_4.94a ऋषिभिर् धर्मतत्त्वज्ञैर् Par_11.50a ऋषिभिर् ब्राह्मणैश् चैव Mn_6.30a ऋषिभिः पावनं कृतम् Yj_1.281b ऋषिभिः संप्रकीर्तिताः K_743d ऋषिभ्यः पितरो जाताः Mn_3.201[191M]a ऋषियज्ञं देवयज्ञं Mn_4.21a ऋषिं व्यासं पुरस्कृत्य Par_1.5c ऋषिः शातातपो ऽब्रवीत् YS182v_5.20d ऋषीणाम् अपि च स्मृताः Nar_1.221b एक एव च दुष्कृतम् Mn_4.240[241M]d एक एव चरेन् नित्यं Mn_6.42a एक एव प्रमाणं स K_354c एक एव प्रलीयते Mn_4.240[241M]b एक एव यदा विप्रो Ang_1.969a एक एव सुहृद् धर्मो Mn_8.17a एक एवाउरसः पुत्रः Mn_9.163a एककालं चरेद् भैक्षं Mn_6.55a एकक्रियाविरुद्धं तु K_518c एकचित्यां samÃrƬhau Ang_1.980a एकच्छायाप्रविष्टानां K_538a एकच्छायाश्रितेष्व् एषु Yj_2.55c एकच्छायाश्रिते सर्वं K_537a एकजातिर् द्विजातींस् तु Mn_8.270a एकजातिशलाटुतः Ang_1.506b एकत्र च विलेखितम् K_519b एकत्रैव प्रकुर्वीत Ang_1.994c एकत्रैव हि तिष्ठति Ang_1.120b एकत्रैव हि तिष्ठति Ang_1.423b एकत्वं सा व्रजेद् भर्तुः YS99v_86c एकदा वै भविष्यति Ang_1.282b एकदेशम् उपाध्याय Yj_1.35a एकदेशं तु वेदस्य Mn_2.141a एकदेशे च कारणम् K_189b एकदेशे विभावितः Yj_2.20b एकदैव समाक्रान्तः Ang_1.53c एकदैव हि देया स्यान् Ang_1.697a एकद्वित्रिचतुर् गा वा Par_11.3c एकद्वित्रिचतुर्नारी- Ang_1.48a एकद्वित्रिचतुर्भागान् K_632c एकद्वित्रिचतुर् विप्रान् Par_2.5c एकद्वित्रिचतुःपञ्च- Ang_1.212c एकद्वित्र्यार्षकं तथा Ang_1.346d एकधैव भवेद्धि वै Ang_1.805d एकपङ्क्त्युपविष्टानां Par_11.7a एकपात्रे च वा पङ्क्त्यां K_673a एकपादं चरेद् रोधे Par_9.3c एकपादं यथाविधि Par_9.30d एकपिण्डास् तु दायादाः Par_3.7a एकभक्तं चरेत् पश्चाद् Par_10.21a एकभक्तं तथा नक्तम् YS182v_4.25c एकभक्तेन नक्तेन Yj_3.318a एकभागातिरिक्तं वा K_706c एकम् अप्य् आशयेद् विप्रं Mn_3.83[73M]a एकम् उत्पादयेत् पुत्रं Mn_9.60c एकम् एव तु शूद्रस्य Mn_1.91a एकम् एव दहत्य् अग्निर् Mn_7.9a एकम् एव मृते ऽहनि YS99v_83d एकमेव वदेद्गोत्रम् Ang_1.346c एकम् एवाद्वितीयं तत् Nar_1.191a एकमेवेति केचन Ang_1.658d एकरात्रम् अशौचकम् Par_3.29d एकरात्रं जले वसेत् Par_10.19d एकरात्रं तु निवसन्न् Mn_3.102[92M]a एकरात्रोपवासश् च Mn_11.212[211M]c एकरात्रोपवासश् च Yj_3.317c एकरात्रोपवासश् च Yj_3.321c एकरात्रोपवासश् च Par_10.28a एकरात्रोपवासश् च YS182v_1.13c एकरूपा द्विरूपा वा K_938a एकविप्राख्यपक्षस्य Ang_1.695a एकविप्रानेकविप्र- Ang_1.694c एकविंशतिभिश्चान्यैः Ang_2,4.4c एकविंशतिम् ऊरुभ्यां Par_5.18a एकविंशतीम् आजातीः Mn_4.166c एकशास्त्रम् अधीयानो K_066a एकशेषजमल्पकम् Ang_1.117b एकशेषजमल्पकम् Ang_1.424b एकश् चेत् पुत्रवान् भवेत् Mn_9.182b एकश् चेद् उन्नयेत् सीमां Nar_11.10a एकस् तान् मन्त्रवित् प्रीतः Mn_3.131[121M]c एकस्थानासनाहाराः K_829e एकस्थालीसहायारि- Nar_1.162c एकस्मिन्नेव तत्पिण्डे Ang_1.394a एकस्मिन्नेव दिवसे Ang_1.272a एकस्मिन्नेव दिवसे Ang_1.948c एकस्य चेत् स्याद् व्यसनं Nar_3.07a एकस्य बहुभिः सार्धं Nar_M2.12c एकं गोमिथुनं द्वे वा Mn_3.29a एकं घ्नतां बहूनां च Yj_2.221a एकं चेद् वहवो हन्युः K_798a एकं यत्र प्रभेदयेत् K_204b एकं वृषभम् उद्धारं Mn_9.123a एकः प्रजायते जन्तुर् Mn_4.240[241M]a एकः शतं योधयति Mn_7.74a एकः शयीत सर्वत्र Mn_2.180a एकाकिनश् चात्ययिके Mn_7.165[166M]a एकाकी चिन्तयानो हि Mn_4.258[259M]c एकाकी चिन्तयेन् नित्यं Mn_4.258[259M]a एकाक्षरं परं ब्रह्म Mn_2.83a एकाङ्गम् अपि दर्शयेत् Nar_20.27b एका चेत् पुत्रिणी भवेत् Mn_9.183b एका चेद् बहुभिः काचिद् Par_9.49a एकादश किला 'ष्टकाः Ang_1.729b एकादशगुणं दाप्यो Yj_2.190c एकादश यथोदितान् Mn_9.180b एकादशविधः साक्षी Nar_1.129a एकादशं मनो ज्ञेयं Mn_2.92a एकादशाहे प्रेतस्य YS99v_89a एकादशे द्वादशे वा Ang_1.879c एकादशेन्द्रियाण्य् आहुर् Mn_2.89a एकादशे स्त्रीजननी Mn_9.81c एकाधिकं हरेज् ज्येष्ठः Mn_9.117a एकान्तरस् तु दौष्षन्तो Nar_12.111a एकान्तरे त्व् आनुलोम्याद् Mn_10.13a एकान्तेनैव वृद्धिं तु K_499a एकान्ते प्रागुदङ्मुखः Mn_2.61d एकापायेन वर्तन्ते Mn_1.70c एकारामः परिव्रज्य Yj_3.58c एकार्घ्यैकपवित्रकम् Yj_1.251b एका लिङ्गे गुदे तिस्रस् Mn_5.136[134M]a एकाविधिष्टया (?) Nar_M2.13b एकाशौचेन वा पश्चाद् Ang_1.54a एकाहद्व्याहाद्यपेक्षं K_112a एकाहम् अशुचिर् भूत्वा Par_3.43c एकाहम् एकभक्ताशी Par_8.37a एकाहं चोदके वसेत् Mn_11.157[156M]d एकाहं नक्तभोजनः Par_8.37b एकाहं मारुताशनः Par_8.37d एकाहं लोहवाससाम् K_694d एकाहं लोहवाससाम् Nar_9.6d एकाहं वाग्निहोत्रवान् Ang_2,9.11d एकाहाच् छुध्यते विप्रो Par_3.5a एकाहेन तु वैश्यस् तु Par_11.45a एकाहे लिखितं यत् तु K_513a एकांशश् च प्रधानतः Mn_9.150d एकेन बहुभिस् तथा Nar_13.18b एकेनाङ्गेन यज्वनः Mn_11.11[10M]b एकेनैव हि कारितम् Ang_1.1074d एके श्रुतिनिदर्शनात् Mn_11.45[44M]d एकैकम् अपि विद्वांसं Mn_3.129[119M]a एकैकम् उपपातकम् Yj_3.242d एकैकम् उभयत्र वा Mn_3.125[115M]b एकैकशश् चरेत् कृच्छ्रम् YS99v_44c एकैकशश् चरेत् कृच्छ्रं Mn_11.139[138M]c एकैकशश् चरेत् कृच्छ्रं YS99v_42c एकैकशो युगानां तु Mn_1.68c एकैकस्य त्व् अष्टशतम् Yj_1.303a एकैकस्य यथाक्रमम् Yj_3.322b एकैकस्य विशुद्धये Yj_3.274d एकैकं कारयेत् कर्म Mn_7.138[139M]c एकैकं ग्रासम् अश्नीयात् Mn_11.213[212M]a एकैकं ग्रासम् अश्नीयाद् Par_6.33a एकैकं चोपधावति Nar_1.175d एकैकं प्रत्यहं पिबेत् Yj_3.317b एकैकं वर्द्धयेच् छुक्ले YS78v_10a एकैकं वर्धयेद् ग्रासं YS182v_2.6a एकैकं वादयेत् तत्र K_395c एकैकं ह्रासयेत् कृष्ने Yj_3.323c एकैकं ह्रासयेत् पिण्डं Mn_11.216[215M]a एकैकं ह्रासयेद् ग्रासं Par_10.2a एकैके तु कृते पापे YSS_1.12a एकैकेन दिनत्रयम् Par_6.37d एकोत्तरगुणानि च Yj_3.179d एकोद्दिष्टस्य केतनम् Mn_4.110b एकोद्दिष्टं देवहीनम् Yj_1.251a एकोद्दिष्टं षोडशं च Ang_1.980c एकोद्दिष्टं षोडशं च Ang_1.991a एकोद्दिष्टं स्त्रिया अपि Yj_1.254d एको धर्मः प्रवर्तते Nar_13.37b एकोनत्रिंशल्लक्षाणि Yj_3.101a एकोनविंशतिदिन- Ang_1.930c एको ऽनुभुङ्क्ते सुकृतम् Mn_4.240[241M]c एको ऽन्यः क्षत्रियापतिः Nar_12.6d एको ऽपि परिषद् भवेत् Par_8.13d एको ऽपि परिषद्भवेत् Ang_2,4.5f एको ऽपि वेदविद् धर्मं Mn_12.113a एको यद्वन् नयेत् सीमाम् K_747a एको ऽलुब्धस् तु साक्षी स्याद् Mn_8.77a एको वाध्यात्मवित्तमः Yj_1.9d एको हतो यैर् बहुभिः समेतैर् Par_9.48a एको हतो यो बहुभिः समेतैः YSS_1.55a एको ऽहम् अस्मीत्य् आत्मानं Mn_8.91a एको ह्य् अनीशः सर्वत्र K_854c एतच् चतुर्विधं प्राहुः Mn_2.12c एतच् चतुर्विधं विद्यात् Mn_7.100[101M]a एतच् चाण्द्रायणं स्मृतम् Mn_11.216[215M]d एतच् छौचं गृहस्थानां Mn_5.137[135M]a एतत् कष्टतमं विद्याच् Mn_7.50c एतत् कार्यं प्रजापतेः Nar_12.18d एतत् तु न परे चक्रुर् Mn_9.99a एतत्तु विहितं पुण्यं Ang_2,12.7a एतत् ते कथितं सर्वं YS182v_4.11a एतत् ते कथितं सर्वं YS78v_68a एतत्तेति च मन्त्रेण Ang_1.854a एतत् त्रयं समाश्रित्य Mn_7.215[219M]c एतत् त्रयं हि पुरुषं Mn_4.136a एतत्त्रयात्पूर्वकस्य Ang_1.675a एतत्पातकयुक्तानां Ang_2,12.8a एतत् पाराशरं शास्त्रं Par_12.[81(80)]c एतत् सपिण्डीकरणम् Yj_1.254c एतत्समष्टिर्लोकानां Ang_1.495a एतत्सर्वं चैकपात्रे Ang_1.531a एतत् सर्वं पिता पुत्रैर् K_866c एतत् सर्वं प्रदातव्यं K_543c एतत् सर्वं विभागे तु K_877c एतद् अकुलम् इत्य् उक्तम् K_185c एतद् अक्षरम् एतां च Mn_2.78a एतदन्तास् तु गतयो Mn_1.50a एतद् अर्थं कृतो नृपः K_015d एतदस्ति ह्यनुष्ठानं Ang_1.711c एतद् उक्तं द्विजातीनां Mn_5.26a एतदुच्चारणाशक्तौ Ang_1.827c एतद् एव चरेद् अब्दं Mn_11.129[128M]a एतद् एव विधिं कुर्याद् Mn_11.188[187M]a एतद् एव व्रतं कुर्युर् Mn_11.117[116M]a एतद् एव व्रतं कृत्स्नं Mn_11.130[129M]a एतद् एव व्रतं चरेत् Mn_11.87[86M]b एतद् एव व्रतं चरेत् Mn_11.155[154M]d एतद् एवानिमन्त्रणे Yj_2.263d एतद् गोचर्मदानेन Par_12.50(49)c एतद् दण्डविधिं कुर्याद् Mn_8.221a एतद् दिनचतुष्केण YS182v_4.26a एतद् देशप्रसूतस्य Mn_2.20a एतद् द्वयं समाख्यातं K_623c एतद् द्वादशसाहस्रं Mn_1.71c एतद् धि जन्मसाफल्यं Mn_12.93a एतद् धि मत्तो ऽधिजगे Mn_1.59c एतद्धै वरणं प्रोक्तं Ang_1.777a एतद् भास्वतिर् अब्रवीत् YS78v_33d एतद् यथाक्षरं लेख्ये K_260a एतद्योगप्रधानाय Ang_2,6.5a एतद् यो न विजानाति Yj_3.197a एतद् राज्ञा विशेषतः Nar_M1.62b एतद् रुद्रास् तथादित्या Mn_11.221[220M]a एतद् वः सारफल्गुत्वं Mn_9.56a एतद् विदन्तो विद्वांसो Mn_4.91a एतद् विद्यात् समासेन Mn_4.160c एतद् विद्याधनं प्राहुः K_873c एतद् विद्याधनं भृगुः K_872d एतद् विद्वन्तो विद्वांसस् Mn_4.125a एतद्विधानम् आतिष्ठेद् Mn_7.226[230M]a एतद् विधानम् आतिष्ठेद् Mn_8.244a एतद् विधानं विज्ञेयं Mn_9.148a एतद्विरुद्धं तत्सर्वं Ang_1.673a एतद् वो ऽभिहितं शौचं Mn_5.100[99M]a एतद् वो ऽभिहितं सर्वं Mn_3.286[276M]a एतद् वो ऽभिहितं सर्वं Mn_12.116a एतद् वो ऽयं भृगुः शास्त्रं Mn_1.59a एतद् व्याप्तिमद् एतेषां Mn_12.26c एतन्मन्त्रत्रयं वाचा Ang_1.826a एतन्मन्त्रत्रयं श्राद्धे Ang_1.826c एतन्मात्रे कृते तु चेत् Ang_1.617b एतन् मांसस्य मांसत्वं Mn_5.55c एतन् मुक्तस्य लक्षणम् Mn_6.44d एतम् एके वदन्त्य् अग्निं Mn_12.123a एतम् एव विधिं कृत्स्नम् Mn_11.217[216M]a एतया र्चा विसंयुक्तः Mn_2.80a एतयोर् उभयोर् अपि Nar_1516.7b एतस्मिन्नन्तरे तत्र Ang_1.586a एतस्मिन्न् एनसि प्राप्ते Mn_11.122[121M]a एतस्मिन् पनसे लब्धे Ang_1.541c एतस्य परमो मुख्यस् Ang_1.1039c एतं सामासिकं धर्मं Mn_10.63c एता गत्वा स्त्रियो मोहात् YS182v_3.5c एताणि यतिपात्राणि Mn_6.54c एतां द्विजातयो देशान् Mn_2.24a एतादृशेषु कृत्येषु Ang_1.217a एता दृष्ट्वास्य जीवस्य Mn_12.23a एतान् आकालिकान् विद्याद् Mn_4.105c एतान् आहुः कौटसाक्ष्ये Mn_8.122a एतानि मान्यस्थानानि Mn_2.136c एतानि वादिनोर् अर्थस्य K_205c एतानि शमये नृपः K_952d एतानि सततं पश्येन् Nar_18.52a एतानि सतां सकृत् Mn_9.47d एतान् एके महायज्ञान् Mn_4.22a एतान् एव महायज्ञान् Mn_6.5c एतान् दशापराधांस् तु K_948c एतान् दोषान् अवेक्ष्य त्वं Mn_8.101a एतान् नियोजयेद् यस् तु YS78v_34a एतान् प्रक्षालयेज् जलैः Par_7.26d एतान्य् अपि प्रमाणानि Nar_1.23a एतान्य् अपि सतां गेहे Mn_3.101[91M]c एतान्य् एनांसि सर्वाणि Mn_11.71[70M]a एतान् विगर्हिताचारान् Mn_3.167[157M]a एतान् सर्वान् समाहृत्य Yj_1.289c एताभिश् चैव होतव्यं Par_11.36a एतावन्त्येव भूतले Ang_1.349d एतावन्त्येव सर्वत्र Ang_1.351a एतावान् एव पुरुषो Mn_9.45a एता वै दक्षिणाः स्मृताः Yj_1.306d एताश् चान्याश् च लोके ऽस्मिन्न् Mn_9.24a एताश् चान्याश् च सेवेत Mn_6.29a एतासां तनयाः सर्वे Ang_1.457a एतास् तिस्रस् तु भार्यार्थे Mn_11.172[171M]a एतास् तु मोहितो गत्वा Par_10.9c एतांश् चारैः सुविदितान् K_950c एतांस् तात्कालिकान् विदुः Yj_1.151d एतांस् तु ब्राह्मणः स्पृष्ट्वा Par_12.28(27)c एतांस् त्व् अभ्युदितान् विद्याद् Mn_4.104a एताः प्रकृतयो मूलं Mn_7.156[157M]a एते कर्मकराः प्रोक्ता Nar_5.03c एते कालविशेषकाः Ang_1.652b एते गृहस्थप्रभवाश् Mn_6.87c एते चतुर्णां वर्णानाम् Mn_10.130a एते दोषा भवन्तीह Ang_2,8.4a एतेन सर्वपालानां Nar_6.19a एतेनैव गृहोद्यान- Nar_11.12a एतेनैव प्रकारेण Nar_14.4c एते ब्राह्मणकुत्साः स्युस् YS182v_5.3c एतेभ्यो हि द्विजाग्र्येभ्यो Mn_11.3a एते मनूंस् तु सप्तान् यान् Mn_1.36a एते महापातकिनो Yj_3.227c एते मान्या यथापूर्वम् Yj_1.35c एते rëÂre वर्तमाना Mn_9.226a एते वर्ज्याः प्रयत्नेन YS182v_3.38a एते वर्ज्याः प्रयत्नेन YS78v_33c एते शूद्रास् तु भोज्यान्ना YS182v_3.10c एते शूद्रेषु भोज्यान्ना Mn_4.253[254M]c एते शूद्रेषु भोज्यान्ना Par_11.21c एते शूद्रेषु भोज्यान्ना YS78v_20c एते श्राद्धे च दाने च YS182v_3.37a एते श्राद्धे च दाने च YS78v_a एते ष सदृशान् varïä Mn_10.27a एतेषाम् अपराधेषु K_481c एतेषामम्लयोगेन Ang_1.528a एतेषाम् उदकं पीत्वा YS182v_3.63c एतेषाम् उदकं पीत्वा YS78v_47c एतेषाम् एव जन्तूनां Mn_12.69c एतेषाम् एव वर्णानां Mn_1.91c एतेषां तु प्रवर्तयेत् K_013b एतेषां निग्रहो राज्ञः Mn_8.387a एतेषां पुनरेव वै Ang_1.528d एतेषां मासजानां स्याद् Ang_1.506a एतेषां विहितं पुण्यं Ang_2,11.11a एतेषां स्पर्शनात् पापं YS182v_3.53a एतेषां स्वस्य केवलम् Ang_1.1069b एतेषु ख्यापयन्न् एनः Par_12.69(68)c एतेषु द्वादशाब्दं च YS182v_4.23c एतेषु मनुर् अब्रवीत् Mn_4.103d एतेष्व् अविद्यमानेषु Mn_2.248a एतेष्व् एवाभियोगश् चेन् K_367c एतेष्व् एवाभियोगेषु K_429a एते सनाभयस् तूक्ताः K_362c एते सन्तं जनं नृषु Nar_1516.14b एते सर्वे पृथग् ज्ञेया Mn_9.235c एते हि शपथाः प्रोक्ताः Nar_20.4a एतैर् उद्धृत्य होतव्यं Par_11.35a एतैर् उपाययोगैस् तु Mn_9.10c एतैर् उपायैर् अन्यैश् च Mn_9.312a एतैर् उपायैः संशुद्धः Yj_3.159c एतैर् एव गुणैर् युक्तम् K_011a एतैर् एव गुणैर् युक्तः Yj_1.55a एतैर् एव नियुक्तानां K_430a एतैर् जितैश् च जयति Mn_4.181c एतैर् द्विजातयः शोध्या Mn_11.226[225M]a एतैर्मन्त्रैर्भवेद्धि तत् Ang_1.830d एतैर् लिङ्गैर् नयेत् सीमां Mn_8.252a एतैर् विवादान् संत्यज्य Mn_4.181a एतैर् व्रतैर् अपोहेत Mn_11.102[101M]a एतैर् व्रतैर् अपोहेत Mn_11.169[168M]a एतैर् व्रतैर् अपोहेयुर् Mn_11.107[106M]a एतैर् व्रतैर् अपोह्यं स्याद् Mn_11.145[144M]a एतैश्च गावो न हि बन्धनीया Ang_2,10.9c एतैस् तु गावो न निबन्धनीया Par_9.33c एतैः प्रभूतैः शूद्रो ऽपि Yj_1.116c एतैः समापराधानां K_969a एतैः संयुज्यते यो ऽन्यः Ang_2,7.8c एतौ वर्षास्व् अनध्यायाव् Mn_4.102c एधोदकं मूलफलम् Mn_4.247[248M]a एध्येन लिप्तं तु भवेत् कदाचित् YS182v_3.61b एनसः स्यात् तुरीयभाक् Mn_4.202[203M]d एनसां स्थूलसूक्ष्माणां Mn_11.252[251M]a एनस्विभिर् अनिर्णिक्तैर् Mn_11.189[188M]a एनस्वी सप्तकं जपेत् Mn_11.255[254M]b एनो गच्छति कर्तारं Mn_8.19c एनो गच्छति कर्तारं Nar_M3.12c एनो विख्याप्य शुध्यति Mn_11.83[82M]d एनो हिंसासमुद्भवम् Mn_11.145[144M]b एभिर् नानाविधैर् व्रतैः Mn_11.107[106M]d एभिश् च व्यवहर्ता यः Yj_2.240c एभिस् तु संवसेद् यो वै Yj_3.261a एभ्यस् तूत्कृष्टमूल्यानां Nar_19.32c एभ्यो माता गरीयसी Yj_1.35d एव च क्षत्रजातिश् च Mn_10.26d एवम् अन्ये तु विज्ञेयाः Nar_19.64c एवमन्येषु नवसु Ang_1.406a एवम् अन्वेषणं भवेत् Par_9.50d एवम् अस्त्व् इति होवाच Yj_3.334c एवम् अस्यान्तरात्मा च Yj_3.220c एवम् आचारतो दृष्ट्वा Mn_1.110a एवमादीन् विजानीयात् Mn_9.260a एवम् आद्यान् विजानीयात् K_803c एवमाह पितामहः Ang_1.377d एवमाह पुरा भृगुः Ang_1.223d एवम् आह प्रजापतिः Par_4.4b एवमाह प्रजापतिः Ang_1.300d एवम् उक्तो हि भगवान् YS182v_4.19c एवम् उक्त्वा विषं शार्ङ्गं Yj_2.111a एवमुद्दिश्य वर्णेषु Ang_2,5.10a एवमेतत्समासाद्य Ang_2,6.4a एवम् एतद् अनाद्यन्तं Yj_3.124c एवम् एतैर् इदं सर्वं Mn_1.41a एवम् एनः शमं याति Yj_1.13a एवमेव क्षुरस्नानं Ang_1.255c एवमेव तथान्यो ऽपि Ang_1.1051a एवम् एव तु नारीणां YS78v_74c एवम् एव द्विगुणिता YSS_2.60c एवमेव पुनस्त्वथ Ang_1.408b एवमेव प्रकर्तव्यो Ang_1.700c एवमेव भवेदन्यस् Ang_1.331a एवम् एव यमो ऽब्रवीत् YS182v_3.38b एवम् एव हि नारीणां YS99v_54c एवम् एवागमा सर्वे Nar_18.43c एवं कर्तास्मि शाधि माम् Nar_19.53d एवं कर्मविशेषेण Mn_11.52[51M]a एवंकर्मास्मि शाधि माम् Mn_8.314d एवं कृतेषु तेष्वेषु Ang_1.335c एवं क्षत्रियवैश्ययोः Nar_12.110d एवं गच्छन् स्त्रियं क्षामां Yj_1.80a एवं गृहाश्रमे स्थित्वा Mn_6.1a एवं चतुष्पदानां च Par_6.15a एवं चरति यो विप्रो Mn_2.249a एवं चरन् सदा युक्तो Mn_9.324a एवं चरेत् सदा युक्तो K_973a एवं च वेदविद् विप्रः Par_8.22c एवं चान्द्रायणेन वा Yj_3.265b एवं जातानि गोत्राणि Ang_1.348c एवंजातीयका ये स्युस् Ang_1.1068a एवं तत्र निरस्येत K_042c एवं तुलायां त्रितयं Ang_1.533c एवं तैः समनुज्ञातः Ang_2,3.5a एवं दाता न मुह्यति YS99v_79d एवं दुष्टं नृपस्थाने K_279a एवं दृढव्रतो नित्यं Mn_11.81[80M]a एवं दोषो न विद्यते K_939d एवं दोषो न विद्यते Nar_12.102d एवं द्विगुणतां दद्यात् YSS_2.53a एवं द्वित्रिविभेदतः Ang_1.404d एवं धर्मविदो विदुः K_742d एवं धर्मं विजानीमः Mn_9.46c एवं धर्मासनस्थेन K_475a एवं धर्मो दशाहात् तु K_684c एवं धर्मो न हीयते Nar_3.16d एवं धर्म्याणि कार्याणि Mn_9.251a एवं धृतिश्च पातश्च Ang_1.656c एवं नारीकुमारीणां Par_9.55a एवं निर्वपणं कृत्वा Mn_3.260[250M]a एवं निष्कृतिरीरिता Ang_1.192d एवं पक्षद्वयं स्मृतम् Ang_1.985d एवं पञ्चत्रिंशवर्ष- Ang_1.151a एवं पञ्चदशार्षं च Ang_1.348a एवं पञ्च विशाद् राजा YSS_2.75a एवं परिषदादेशान् Par_8.9c एवं पश्यन् सदा राजा Nar_M1.65a एवं पापात्समुद्धृत्य Ang_2,7.4c एवं पितामहे जीवे Ang_1.107a एवं पितृव्यतनय- Ang_1.409c एवं पुरुषकारेण Yj_1.351c एवं पूर्वं मयाप्युक्तं Ang_2,4.6a एवं पृष्टः स यद् ब्रूयात् K_087c एवं प्रत्यर्थिनोक्ते तु K_277c एवं प्रदक्षिणावृत्को Yj_1.250a एवं प्रयत्नं कुर्वीत Mn_7.220[224M]a एवं प्रवर्तते यस् तु K_018a एवं भवेन्महादोषस् Ang_2,6.14c एवं मातामहाचार्य- Yj_3.4a एवं मातुः सपिण्डे तु Ang_1.1006a एवं मिथ्या चतुर्विधा Nar_M2.5d एवं यथोक्तं विप्राणां Mn_5.2a एवं यद्य् अप्य् अनिष्टेषु Mn_9.319a एवं यः सर्वभूतानि Mn_3.93[83M]a एवं यः सर्वभूतेषु Mn_12.125a एवं वर्षाष्टके ऽतीते Ang_1.64a एवं विचारयन् राजा K_421c एवं विजयमानस्य Mn_7.107[108M]a एवंविधान् नृपो देशान् Mn_9.266a एवं विनायकं पूज्य Yj_1.293a एवंवृत्तस्य नृपतेः Mn_7.33a एवं वृत्तां सवर्णां स्त्रीं Mn_5.167[165M]a एवंवृत्तो ऽविनीतात्मा Yj_3.155a एवं शुद्धस् ततः पश्चात् Par_6.41a एवं शुद्धिम् अवाप्नुयात् Nar_1516.25d एवं स जाग्रत्स्वप्नाभ्याम् Mn_1.57a एवं सत्यत्र कालतः Ang_1.354b एवं सत्यत्र जनने Ang_1.343a एवं सत्यत्र यः कश्चिद् Ang_1.555a एवं सत्यत्र यो मर्त्यः Ang_1.543a एवं स बन्धनात् तस्मान् Nar_1.187c एवं स भगवान् देवो Mn_12.117a एवं समुद्धृतोद्धारे Mn_9.116a एवं सम्यग्ग् हविर् हुत्वा Mn_3.87[77M]a एवं सर्वम् इदं राजा Mn_7.216[220M]a एवं सर्वं विधायेदम् Mn_7.142[143M]a एवं सर्वं स सृष्ट्वेदं Mn_1.51a एवं सर्वान् इमान् राजा Mn_8.420a एवं सर्वैकनिश्चयः Ang_1.624b एवं सह वसेयुर् वा Mn_9.111a एवं संचिन्त्य मनसा Mn_11.231[230M]a एवं संन्यस्य कर्माणि Mn_6.96a एवं स्त्री पतिम् उद्धृत्य Par_4.33c एवं स्थितं पुनर्वच्मि Ang_1.289c एवं स्याद्ग्रहणश्राद्धं Ang_1.480c एवं स्वभावं ज्ञात्वासां Mn_9.16a एवं स्वायंभुवो ऽब्रवीत् Nar_19.59b एष e[वमे]व तु नारीणां YS182v_4.17c एष एव विधिर् ज्ञेयः Yj_2.203c एष एव विधिर् ज्ञेयो Yj_2.154c एष एव विधिर् ज्ञेयो K_310c एष एव विधिर् दृष्टः Nar_1.220c एष एव विधिर् दृष्टो Nar_2.07a एष चान्द्रायणो विधिः Par_10.2d एष चान्द्रायणो विधिः YS182v_2.6d एष चान्द्रायणो विधिः YS78v_10d एष ज्ञेयस् त्रिवृद्वेदो Mn_11.264[263M]c एष दण्डविधिः प्रोक्तो Mn_8.278a एष दण्डविधिः स्मृतः Nar_14.8b एष दण्डो हि दासस्य K_963c एष दायविधिः स्मृतः Nar_13.49d एष दैवो विधिः स्मृतः Mn_5.31b एष दोषगणो वरे Nar_12.37d एष धर्मविधिः कृत्स्नश् Mn_10.131a एष धर्मः परः साक्षाद् Mn_2.237c एष धर्मः परः स्त्रियाः Yj_1.77b एष धर्मः सनातनः Mn_4.138d एष धर्मः सनातनः Par_2.15d एष धर्मः सनातनः Par_3.47d एष धर्मः सनातनः Nar_18.44d एष धर्मः समासेन Mn_9.101c एष धर्मः स्मृतो राज्ञाम् Nar_18.17c एष धर्मो ऽखिलेनोक्तो Mn_8.218a एष धर्मो गवाश्वस्य Mn_9.55a एष धर्मो ऽनुशिष्टो वो Mn_6.86a एष धर्मो भृगुस्मृतः K_482d एष धर्म्यो धनागमः Nar_1.51b एष नौयायिनाम् उक्तो Mn_8.409a एष प्रोक्तो द्विजातीनाम् Mn_2.68a एष प्रोषितयोषिताम् Nar_12.101b एष ब्रह्मर्षिदेशो वै Mn_2.19c एष मे मण्डलं भित्त्वा Par_3.32c एष लेख्यविधिः स्मृतः Nar_1.126d एष वृद्धिविधिः प्रोक्तः Nar_1.97a एष वै प्रथमः कल्पः Mn_3.147[137M]a एष वो ऽभिहितो धर्मो Mn_6.97a एष शौचस्य वः प्रोक्तः Mn_5.110[109M]a एष सर्वः समुद्दिष्टस् Mn_12.51a एष सर्वः समुद्दिष्टः Mn_12.82a एष सर्वाणि भूतानि Mn_12.124a एष साक्षिविनिश्चयः K_401d एष साक्ष्यविधिः स्मृतः Nar_1.213d एष सामासिको नयः Mn_7.180[181M]d एष स्त्रीपुंसयोर् उक्तो Mn_9.103a एषा गोघ्नस्य निष्कृतिः YS99v_44d एषा धर्मस्य वो योनिः Mn_2.25a एषा पापकृताम् उक्ता Mn_11.179[178M]a एषाम् अन्नं न भोक्तव्यं Yj_1.165c एषामन्यतमं यच्चाप्य् Ang_2,12.6a एषाम् अन्यतमाभावे Yj_2.22c एषाम् अन्यतमे स्थाने Mn_8.119a एषाम् अन्यतमो यत्र K_338a एषाम् अन्यतमो यस्य Mn_3.146[136M]a एषाम् अपतितान्योन्य- Yj_2.237c एषाम् अभावे पूर्वस्य Yj_2.136a एषाम् असंभवे कुर्याद् Yj_1.126a एषाम् आहुर् मनीषिणः Nar_1.154d एषाम् आहुर् मनीषिणः Nar_5.04b एषाम् इति विनिश्चयः Yj_2.233d एषामेव तु वृद्धानां Ang_2,5.6c एषाम् एव प्रभेदो ऽन्यः Nar_M1.20a एषा विचित्राभिहिता Mn_11.98[97M]a एषां कर्माश्रया भृतिः Nar_5.20d एषां गत्वा तु योषां वै YS78v_55a एषां तु धर्म्यास् चत्वारो Nar_12.44a एषां त्रिरात्रम् अभ्यासाद् Yj_3.322a एषां भुक्त्वा च पीत्वा च YSS_1.32Aa एषां भुक्त्वा स्त्रियो गत्वा YSS_1.23Aa एषां भुक्त्वा स्त्रियो गत्वा YSS_1.33a एषां लघुषु कार्येषु Ang_2,4.7a एषां शौचविधिः कृत्स्नो Mn_5.146[144M]a एषां हि बाहुगुण्येन Mn_7.71c एषां हि विरहेण स्त्री Mn_5.149[147M]c एषु चैको ऽथवा न चेत् Ang_1.494d एषु वादेषु दिव्यानि K_432a एषु स्थानेषु भूयिष्ठं Mn_8.8a एषो ऽखिलः कर्मविधिर् Mn_9.325a एषो ऽखिलेनाभिहितो Mn_8.266a एषो ऽखिलेनाभिहितो Mn_8.301a एषोदिता गृहस्थस्य Mn_4.259[260M]a एषोदिता लोकयात्रा Mn_9.25a एषो ऽनाद्यादनस्योक्तो Mn_11.161[160M]a एषो ऽनापदि वर्णानाम् Mn_9.336a एषो ऽनुपस्कृतः प्रोक्तो Mn_7.98[99M]a एष्व् अर्थेषु पशून् हिंसन् Mn_5.42a ऐणरौरववाराह- Yj_1.259a ऐन्दवाभ्यां विशुध्यन्ति YSS_1.9c ऐन्द्रजालिकलुब्धोग्र Nar_1.166c ऐन्द्रं स्थानम् अभिप्रेप्सुर् Mn_8.344a ऐन्द्रं स्थानम् उपासीत Par_1.54c ऐन्द्रं स्थानम् उपासीना Mn_5.93[92M]c ऐश्वर्यम् अभयप्रदः Mn_4.232[233M]b ओकारं वेदमेव च Ang_2,11.5d ओघवाताहृतं बीजं Mn_9.54a ओघवाताहृतं बीजं Par_4.22a ओघवाताहृतं बीजं Nar_12.56a ओजस् तस्य प्रधावति Yj_3.82b ओदनश्राद्धमात्रस्य Ang_1.650c ओषध्यः पशवो वृक्षास् Mn_5.40a ओषध्यः फलपाकान्ता Mn_1.46c ओष्ठशोषाभिमर्शने K_386b ओंकारपूर्विकास् तिस्रो Mn_2.81a ओंकारमादितः कृत्वा Ang_2,12.3c ओंकाराभिष्टुतं सोम- Yj_3.306a ओं तथेति च चोदिते Ang_1.777d ओं भूर्भुवः सुवरिति Ang_1.787a ओं स्वधामिति वै वदेत् Ang_1.891b औत्तरे ह्ययने सम्यक् Ang_1.655c औदकेनैव विधिना Mn_3.215[205M]c औपनायनिको विधिः Mn_2.68b औपासनं विना होमम् Ang_1.1022a औपासने त्वनारब्धे Ang_1.85c औरभ्रिको माहिषिकः Mn_3.166[156M]a औरभ्रेणाथ चतुरः Mn_3.268[258M]c औरसक्षेत्रजौ पुत्रौ Mn_9.165a औरसक्षेत्रजौ सुतौ Mn_9.162b औरसं ब्रह्मवादिनः Ang_1.414d औरसः कथितो बुधैः Ang_1.413d औरसः क्षेत्रजश् चैव Mn_9.159a औरसः क्षेत्रजश् चैव Par_4.24a औरसः क्षेत्रजश् चैव Nar_13.43a औरसा अपि नैते ऽंशं Nar_13.20c औरसाः क्षेत्रजास् त्व् एषां Yj_2.141a औरसेन समा ज्ञेया YS182v_5.20a औरसेन समा हि ते Ang_1.413b औरसेनैव तुलितौ Ang_1.421a औरसो धर्मपत्नीजस् Yj_2.128a औरसो धर्मपत्नीजो Ang_1.446c औरसो नात्र संशयः Ang_1.380d औरसो वयसा न्यूनो Ang_1.378a औरसो विभजन् दायं Mn_9.164c औरसो ह्यतिरिच्यते Ang_1.446b और्णनेत्रपटानां च Par_7.28c और्णे कार्पाससौत्रिके Yj_2.179b औवेणकं सरोबिन्दुम् Yj_3.113c औषधं स्नेहम् आहारं YS99v_50a औषधं स्नेहमाहारं Ang_2,10.14a औषधादिक्रियावशात् Ang_1.173b औषधान्य् अगदो विद्या Mn_11.237[236M]a औष्ट्रम् ऐकशफं तथा Mn_5.8b औष्ट्रम् ऐकशफं स्त्रैणम् Yj_1.170c औष्ण्यं रूपं प्रकाशिताम् Yj_3.77b कक्षं धान्यं च रक्षति Mn_7.110[111M]b कक्षास्थानेन तं तुल्यम् Nar_20.10c कक्षे शोणितलेशेन Nar_M1.32c कक्षे स्थाप्य सुनिश्चला Nar_20.11d कक्ष्यानन्तरनिष्ठेन Ang_1.470a कटिनं चैव तल्लक्षणात् K_447b कटिभङ्गे तथैव च Par_9.19b कटिभङ्गे तथैव च Ang_2,10.10b कटुतिक्तरसादिभिः Ang_1.175b कट्यां कृटाङ्को निर्वास्यः Nar_1516.26c कट्यां कृताङ्को निर्वास्यः Mn_8.281c कट्वेर् वारौ यथापक्वे Yj_3.142a कणशः कणशः सद्भ्यः Ang_1.334c कणान् वा भक्षयेद् अब्दं Mn_11.92[91M]a कण्टकानां च शोधनम् Mn_1.115d कण्टकानां च शोधनम् K_015b कण्टकानां च शोधनात् Mn_9.253b कण्टकानां तु कथितं YSS_2.76a कण्टकानां तु सर्वेषां YSS_2.73a कण्टकानां समुद्धरेत् YSS_2.75b कण्टकानि ततो भूयः Ang_1.570a कण्टकोद्धरणे नित्यम् Mn_9.252c कण्ठगाभिस् तु भूमिपः Mn_2.62b कण्ठतो वापि यत्नेन Ang_1.247c कण्ठहृत् कनकप्रभः Ang_1.517b कण्ठाभरणभूषणैः Par_9.6b कण्ठे ऽक्षमालाम् आसज्य Nar_17.6c कण्ठे बद्ध्वापि वाससा Par_11.52d कण्ठे वाबध्य वाससा Mn_11.205[204M]b कण्डनी चोदकुम्भश् च Mn_3.68[58M]c कण्डूयेद् आत्मनः शिरः Mn_4.82b कतम् अप्य् अकृतं प्राहुर् K_710c कथञ्चित् काममोहितः YS99v_60b कथम् अन्यो धनं हरेत् Mn_9.130d कथम् एतद् विमुह्यामः Yj_3.118a कथयस्व यथा तथम् YS182v_4.19b कथया तृप्तिरेतेषां Ang_1.1020a कथंचित् पत्युर् आभवेत् K_569b कथंचित् पत्युर् आभवेत् Nar_1.15b कथं चिद् अप्य् अतिक्रामन् Mn_3.190[180M]c कथं तत्कर्मकरणं Ang_1.185a कथं तत्र विभागः स्याद् Mn_9.122c कथं तस्मिन् वदस्व नः Yj_3.118d कथं धर्मं वदाम्य् अहं Par_1.4b कथं मृत्युः प्रभवति Mn_5.2c कथं राजा न दैवतम् Nar_18.49d कथं शुद्धिर् भवेत् तासां YS182v_4.35c कथं शुद्धिर् विधीयते Par_7.10b कथं शुद्धिर् विधीयते Par_12.5d कथं स्याद् इति चेद् भवेत् Mn_10.82b कथं स्याद् इति चेद् भवेत् Mn_12.108b कथाः काश्चन सन्ततम् Ang_1.1012b कथितं जन्ममोचकम् Ang_1.485d कथितः परमो महान् Ang_1.702b कथितास्ता रजस्वलाः Ang_1.927d कथिताः किल सर्वाण्यप्य् Ang_1.657a कदन्नं वा कुवासश् च Nar_12.91c कदर्यबद्धचौराणां Yj_1.161a कदल्यादिद्रुमैः सह Ang_1.545b कदाचित्तु परस्परम् Ang_1.382d कदाचित्तु विशेषतः Ang_1.731d कदाचित् स्त्री रजस्वला YS99v_14b कदाचित् स्रवते गुदम् YS99v_4b कदाचिदधिकस्तथा Ang_1.598d कदाचिदपि नो लभेत् Ang_1.397d कदा चिद् अपि भाजने Mn_4.65b कदाचिद्दैवयोगतः Ang_1.290d कदाचिद्धर्मकृत्यानां Ang_1.218a कदाचिन्न पृथक्त्वेन Ang_1.384c कदाचिन्न भवत्येव Ang_1.274c कनिष्ठादेशिन्यङ्गुष्ठ- Yj_1.19a कनिष्ठायां च पूर्वजः Mn_9.122b कनिष्ठो धर्मतो दत्तो ह्य् Ang_1.380a कनिष्ठो वाविभक्तस्वो K_466c कनीनिके चाक्षिकूटे Yj_3.96a कन्दमूलादिकान् कांश्चिद् Ang_1.1013c कन्धराबाहुसक्थ्नां च Yj_2.220c कन्यकानां त्व् अदत्तानां K_858a कन्या कुर्यात् स्वयंवरम् Yj_1.64d कन्यागतं तु तद् वित्तं K_879c कन्यादातुर् दुरात्मनः Mn_9.73d कन्यादानं च तत् कार्यं YS182v_5.11a कन्यादानं पितृश्राद्धं Ang_1.742a कन्यादानं विशिष्यते Mn_3.35b कन्यादूषक एव च Mn_3.164[154M]b कन्यादूषी गवां च हा Ang_2,7.9b कन्यादूष्य् अभिशस्तकः Yj_1.223b कन्यादोषाः प्रकीर्तिताः Nar_12.36d कन्यादोषौ च यौ पूर्वौ Nar_12.37c कन्या नर्तुम् उपेक्षेत Nar_12.25a कन्यानां संप्रदानं च Mn_7.152[153M]c कन्यान्यं वरयेद् वरम् Nar_12.24d कन्याप्रदः पूर्वनाशे Yj_1.63c कन्याप्रदानम् अभ्यर्च्य Mn_3.30c कन्या प्रदानसमये YS182v_5.10c कन्याप्रदानं तस्यैव Yj_3.238c कन्याप्रदानं विधिवद् Mn_3.29c कन्याप्रदानं स्वाच्छन्द्याद् Mn_3.31c कन्याम् ऋतुमतीं हरन् Mn_9.93b कन्याया दूषणं चैव Mn_11.61[60M]a कन्याया दूषणे स्तेये K_151a कन्यायाम् असकामायां Nar_12.70a कन्यायाम् प्राप्तशुल्कायां Nar_12.30a कन्यायाश् च वरस्य च Mn_3.32b कन्यायास् तद् धनं सर्वम् K_881c कन्यायां दत्तशुल्कायां Mn_9.97a कन्यायाः कृच्छ्र एव च Par_4.26b कन्यायै चैव शक्तितः Mn_3.31b कन्या राजानम् आव्रजेत् Nar_12.22b कन्यावैवाहिकं चैव K_543a कन्यासंदूषणं चैव Yj_3.238a कन्या सा वृषली स्मृता YS182v_3.18d कन्यास्व् एव प्रतिष्ठिताः Mn_8.226b कन्याहरणदूषणे K_094d कन्यां कन्यावेदिनश् च Yj_1.262a कन्यां ताम् एव चोद्वहेत् Nar_12.35d कन्यां तु हरतो वधः Nar_19.35d कन्यां दद्यात् पिता सकृत् Nar_12.27b कन्यां दद्याद् यथाविधि Mn_9.88d कन्यां भजन्तीम् उत्कृष्टं Mn_8.365a कन्यां यो न प्रयच्छति YS182v_3.20b कन्यां समुद्वहेद् एषां Yj_3.261c कन्यैव कन्यां या कुर्यात् Mn_8.369a कन्यैवाक्षतयोनिर् या Nar_12.46a कपालग्रहणं स्मृतम् YSS_1.13b कपालं तुषम् एव च YSS_2.41b कपालं वृक्षमूलानि Mn_6.44a कपालेषु च संस्थितिम् Yj_1.139d कपिलाक्षीरपानेन Par_1.67a कपिला चेत् तारयति Yj_1.205c कपिला नीललोहिताः Yj_3.166d कपिलाया घृतं ग्राह्यं Par_11.30a कपिलाया घृतं ग्राह्यं YS99v_72a कपिलाया वधे तथा YS182v_4.8b कपिला वा तथेतरा YS182v_4.7d कबले तु सुभुञ्जाने Ang_1.952a कम्पः स्वेदो ऽथ वैकल्यम् K_386a करका कलुषघ्नी या Ang_1.922c करणं परिवर्तयेत् Mn_8.154d करणं वान्यद् उद्दिशेत् Mn_8.52d करणाच् छूद्रभिक्षितात् Yj_1.127b करणाज्जातकादीनां Ang_1.207a करणान् मोक्षसंज्ञितम् Yj_3.114d करणीय उदीर्यते Ang_1.776b करणे कूटदेविनाम् K_942b करणेन विभावितम् Mn_8.51b करणैर् अन्वितस्यापि Yj_3.130a करतोया कालतोया Ang_1.932c करपाददतो भङ्गे Yj_2.219a करपादैकहीनकौ Yj_2.274d करप्रतिभुवा सह K_704b करम्भवालुकातापान् Mn_12.76c करशौचार्थम् अम्बु च Yj_1.232b करसंदंशहीनकौ Yj_2.274b करं दण्डं च पार्थिवः K_019b करं शुल्कं च पार्थिवः Mn_8.307b करार्थं करदक्षेत्रं K_704c करिष्य इति वागुक्ति- Ang_1.268c करिष्यंश् चैव लज्जति Mn_12.35b करिष्ये कर्म चैवेति Ang_1.775a करीषम् इष्टकाङ्गारांश् Mn_8.250[M248]c करोति किंचिद् अभ्यासाद् Yj_3.68c करोति t­ïam­tkëÂhair Yj_3.146c करोति तृप्तिं कुर्याच् च Yj_1.46c करोति पितृतृप्तये Ang_1.486d करोति पुनरावृत्तिस् Yj_3.194c करोति यः स sammƬho Yj_3.8c करोति वैदिकं कर्म Ang_1.256c करोत्य् अङ्गेन तस्करः K_822:1b करोम्येवं न संशयः Ang_1.363b करौ विमृदितव्रीहेर् Yj_2.103a कर्णकारो ऽक्षिरोगघ्नः Ang_1.516a कर्णनासाकरादिषु K_829d कर्णश्रवे ऽनिले रात्रौ Mn_4.102a कर्णे चोलूखलं दद्यात् Par_5.20a कर्णे नेत्रे मुखे घ्राणे Par_5.21c कर्णौ चर्म च वालांश् च Mn_8.234a कर्णौ तत्र पिधातव्यौ Mn_2.200c कर्णौ शङ्खौ भ्रुवौ दन्त- Yj_3.96c कर्णौष्ठघ्राणपादाक्षि- K_781a कर्तव्य इति चेत्ततः Ang_1.792d कर्तव्यत्वेन चोदितः Ang_1.615b कर्तव्यत्वेन शास्त्रतः Ang_1.262b कर्तव्यम् अन्यल् लेख्यं स्याद् Nar_1.126c कर्तव्यं तु नृपाज्ञया K_669d कर्तव्यं तेन तन् नित्यं K_008c कर्तव्यं धर्मकोविदैः Par_1.17d कर्तव्यं परिरक्षणम् Mn_7.2d कर्तव्यं रक्षता प्रजाः Mn_7.36b कर्तव्यं वचनं तेषां Yj_2.191c कर्तव्यं वचनं सर्वैः Yj_2.188a कर्तव्यं श्रुतिचोदनात् Mn_2.35d कर्तव्यं ह्य् आत्मरक्षणम् Par_12.46(45)b कर्तव्यः पुत्रसंग्रहः Ang_1.304d कर्तव्यः स्वयम् अन्वहम् Mn_11.222[221M]b कर्तव्याग्रयणेष्टिश् च Yj_1.125c कर्तव्या न प्रदुष्टास् तु K_740c कर्तव्या न्यायदर्शिनः K_059b कर्तव्या भ्रातृभिस् तेषां Nar_13.33c कर्तव्या मन्त्रवन्तश् च Yj_1.299c कर्तव्याशयशुद्धिस् तु Yj_3.62a कर्तव्याश् च सुरक्षिताः Yj_1.78d कर्तव्या स्वल्पनिष्कृतिः Par_8.28d कर्तव्यांशप्रकल्पना Mn_8.211d कर्तव्यो द्विशतो दमः Mn_9.290b कर्तव्यो ऽनुपरोधतः Mn_4.32d कर्तव्यो राहुदर्शने Par_12.23(22)b कर्तव्यो वाचिकः परः Ang_1.269d कर्ता कारयिता चापि Ang_1.99c कर्ता कारयिता स्वाङ्गैर् YSS_2.55c कर्ता तु विवदेत् स्वयम् K_095d कर्ता 'नाचम्य यद्भोक्ता Ang_1.783a कर्तानुमन्ता 'प्य् उपदेशदाता YSS_1.42a कर्ता बोद्धा गुणी वशी Yj_3.69b कर्ता ममायं कर्मेति Nar_4.09c कर्ता यदि विपद्यते YS182v_2.7b कर्ता यदि विपद्यते YS78v_12b कर्ता यदि विपद्यते YSS_1.16b कर्तारं तु कलौ युगे Par_1.25d कर्तारः सांपरायणाः YS182v_5.16d कर्तुम् इच्छेत् पुनः क्रियाम् Mn_8.154b कर्तुर् अङ्गं न तूच्यते K_462b कर्तुर्धर्मेण शास्त्रतः Ang_2,6.6b कर्तुर् भवति निष्फलः Mn_4.173d कर्तुर् मूलानि कृन्तति Mn_4.172d कर्तुं पापविनिग्रहः Mn_9.263b कर्तुं वर्षशतैर् अपि Mn_2.227d कर्तुः श्राद्धस्य का गतिः Ang_1.954d कर्तुः संपद्यते किल Ang_1.266b कर्तृभोक्तृमहादोष- Ang_1.900a कर्तृषु ब्रह्मवेदिनः Mn_1.97d कर्तॄन् अथो साक्षिणश् च Nar_M1.13a kardamìhya÷ कर्दमाधः Ang_1.523c कर्मकाले तदाशौचं Ang_1.24c कर्म किंचित् स्वभावतः Yj_3.68b कर्म कुर्यात् तथा क्रियाः Yj_3.49d कर्म कुर्यात्प्रमादतः Ang_1.129b कर्म कुर्यात् प्रयत्नतः Ang_1.137d कर्म कुर्यात्प्रयत्नतः Ang_1.311d कर्मकृद्दत्तकस्तदा Ang_1.435d कर्मक्षयात् प्रजायन्ते Yj_3.206c कर्म चावस्करोञ्झनम् Nar_12.91d कर्मचेष्टास्व् अहः कृष्णः Mn_1.66c कर्मजं दोषम् आत्मनः Mn_12.101d कर्मजा गतयस् तथा Yj_3.63b कर्मजा गतयो नॄणाम् Mn_12.3c कर्मठाश्चापि वा भवन् Ang_1.1057b कर्मणस्तस्य केवलम् Ang_1.90d कर्मणा क्षत्रविश्शूद्रान् K_586c कर्मणा द्वेषमोहाभ्याम् Yj_3.155c कर्मणापि समं कुर्याद् Mn_8.177a कर्मणा ब्राह्मणा धनम् Mn_11.193[192M]b कर्मणा मनसा गिरा Yj_3.151d कर्मणा मनसा वाचा Yj_1.156a कर्मणाम् आफलोदयात् Yj_1.344d कर्मणाम् ईश्वरो ऽपि सन् Yj_3.181d कर्मणामेकतो धनम् Ang_1.333d कर्मणा व्यवहारेण K_585c कर्मणां च विवेकार्थं Mn_1.26a कर्मणां पारगः करः K_462d कर्मणां प्रेत्य चेह च Mn_12.86b कर्मणां फलनिर्वृत्तिं Mn_12.1c कर्मणां फलम् आप्नोति Yj_1.293c कर्मणां वः फलोदयः Mn_12.82b कर्मणां समतिक्रमे Mn_11.203[202M]b कर्मणां संनिकर्षाच् च Yj_3.160c कर्मणो ऽकरणे जात- Ang_1.15c कर्मणो बाधकायैव Ang_1.847c कर्मणो यद् विनिश्चितम् Nar_6.2d कर्मणो वैदिकस्यैवं Ang_1.42a कर्म तत्पुरतो नूनं Ang_1.444c कर्मतः पुनराचरेत् Ang_1.146d कर्मदुष्टाश् च निन्दिताः Yj_1.224d कर्मदोषसमुद्भवाः Mn_6.61b कर्मदोषान् अपानुदन् Mn_6.95b कर्मदोषैर् न लिप्यते Mn_1.104d कर्मनिष्ठास् तथापरे Mn_3.134[124M]d कर्मनिष्ठास् तपोनिष्ठाः Yj_1.221a कर्म नैमित्तिकं तस्माद् Ang_1.252a कर्मन्दी ब्रह्मभूतस्य Ang_1.112c कर्मप्रयोगेन तथा युधेन YSS_1.49b कर्मभिर् न निबध्यते Mn_6.74b कर्मभिश् च शुभाशुभैः Yj_3.171b कर्मभिः सत्कृतेष्वपि Ang_1.459d कर्मभिः स्वशरीरोत्थैस् Yj_3.9c कर्मभिः स्वैर् विभावयेत् Mn_10.57d कर्ममध्याधिकत्वतः Ang_1.803d कर्ममध्ये पुराणोक्त- Ang_1.6a कर्ममध्ये पैतृके ऽस्मिन् Ang_1.899c कर्ममात्रस्य सर्वत्र Ang_1.268a कर्ममात्रं विशेषतः Ang_1.144b कर्मयोगश् च वैदिकः Mn_2.2d कर्मयोगस्य निर्णयम् Mn_12.2d कर्मयोगं निबोधत Mn_2.68d कर्मयोगं निबोधत Mn_6.86d कर्मयोगं शरीरिणाम् Mn_12.119d कर्मविद्याविशेषतः Mn_12.41d कर्म शरीरम् एव च Mn_8.273b कर्मशेषं समापयेत् Ang_1.90b कर्म संभूय कुर्वताम् Nar_3.02b कर्म संभूय कुर्वते Nar_3.01b कर्मसाद्गुण्यमप्यति Ang_1.902b कर्मसिद्धिर् व्यवस्थिता Yj_1.349b कर्म स्मार्तं विवाहाग्नौ Yj_1.97a कर्मस्व् अभ्युद्यतस् त्रेता Mn_9.302c कर्मस्वामी यथाक्रमम् Nar_6.2b कर्माकुर्वन् प्रतिश्रुत्य Nar_6.5a कर्माचारं कलौ युगे Par_2.1b कर्माणि कानि ख्यातानि Ang_1.660c कर्माणि च पृथक् पृथक् Mn_1.21b कर्माणि मनुभिश्चरेत् Ang_1.5b कर्माण्य् अन्यानि कारयेत् K_713b कर्माण्य् आरभमाणं हि Mn_9.300c कर्मात्मनां च देवानां Mn_1.22a कर्मात्मानः शरीरिणः Mn_1.53b कर्मान्तान् वाहनानि च Mn_8.419b कर्मापि द्विविधं ज्ञेयम् Nar_5.05a कर्मायोग्यं प्रचक्षते Ang_1.255d कर्मारम्भं तु यः कृत्वा K_657a कर्मारस्य निषादस्य Mn_4.215[216M]a कर्मा शुद्धो भवेत्ततः Ang_1.182b कर्मेन्द्रियाणि जानीयान् Yj_3.92c कर्मेन्द्रियाणि पञ्चैषां Mn_2.91c कर्मैवं सोदयां भृतिम् Nar_6.7d कर्मोक्तं पुरुषं प्रति Mn_12.84d कर्मोपकरणं चैषां Nar_6.4a कर्मोपकरणाः शूद्राः Mn_10.120c कर्षकं वार्धुषिं वृषम् Ang_1.755b कर्षकः खलयज्ञेन Par_2.11a कर्षकः फलम् आप्नुयात् K_764d कर्षकान् क्षत्रविश्शूद्रान् K_480a कर्षन्ति च महद् यशः Mn_3.66d कलत्रे सति पुत्रे वा Ang_1.451c कलत्रैः परिवारैश्च Ang_1.863a कलविङ्कं प्लवं हंसं Mn_5.12a कलविङ्कं सकाकोलं Yj_1.174a कलहं सुतबान्धवाः Yj_2.280b कलहापहृतं देयं Yj_2.221c कलहे समुदाहृतः Yj_2.222d कलहे साहसे निधौ K_151b कलहे साहसेषु च Yj_2.10b कलां नार्हन्ति षोडशीम् Mn_2.86d कलिका वरुणा वामा Ang_1.928a कलिङ्गः कलिवारुकः Ang_1.511b कलिः प्रसुप्तो भवति Mn_9.302a कलौ त्व् अन्नादिषु स्थिताः Par_1.32d कलौ पतति कर्मणा Par_1.26d कलौ पाराशराः स्मृताः Par_1.24d कलौ संवत्सरेण तु Par_1.27d कल्पकोटिशतं मर्त्यस् K_643c कल्पयित्वास्य वृत्तिं च Mn_11.23[22M]a कल्पयेत् तु कदाचन K_414b कल्पयेत् सततं करान् Mn_7.128[129M]d कल्पस्य परिषद्बलम् Ang_2,6.1b कल्पार्धं तु न संशयः K_010d कल्पितं मूल्यम् इत्य् आहुर् K_706a कल्पितः पूर्ववादिना K_143b कल्पितैर् मण्डलैर् एवम् Nar_20.17a कल्पितो यस्य यो दण्डस् त्व् K_102a कल्पितो यस्य यो दण्डस् त्व् K_490a कल्पे कल्पे क्षयोत्पत्त्या Par_1.20a कल्पो वा परिषद्विना Ang_2,6.2b कल्याणवार्ताकोपादि- Ang_1.1026a कल्याणं तत्र वै ध्रुवम् Mn_3.60d कल्याणाधार ईशान Ang_1.520c कल्याणे विंशतिद्विजे Mn_8.392b कल्याणेषु नवेषु च Ang_1.593b कविं चैव द्वितीयके Ang_1.608d कव्यानि च हवींषि च Mn_3.132[122M]b कव्यानि चैव पितरः Mn_1.95c कश्चिच् चेत् प्रव्रजेत् तु वा Nar_13.24b कश्चिच् चेत् संचरन् देशात् Nar_3.14a कश्चिच् चेद् द्वेष्यताम् इयात् Nar_1.136b कश्चित् कृत्वात्मनश् चिह्नं Nar_1.158a कश् चिद् अप्य् अभिवीक्षितुम् Mn_7.6d कश् चिद् अस्ति परिग्रहः Mn_11.13[12M]d कश्चिन् मार्गे ऽवतिष्ठते Nar_M1.57d कश्यपाय त्रयोदश Mn_9.129b कष्टम् आहुर् अरिं बुधाः Mn_7.210[214M]d कष्टम् एतत् त्रिकं सदा Mn_7.51d कष्टेन वर्तमानो ऽपि YS182v_4.15a कस् तस्मात् तद् अपोहति Mn_8.414d कस्मिंश् चिद् अपि वृत्तान्ते Mn_3.14c कस्मै चिद् याचते धनम् Mn_8.212b कस्मैचिद्विप्रपुत्राय Ang_1.561c कस्य चिद् दर्शयेद् बुधः Mn_4.59d कस्यचिद्ब्राह्मणस्य वै Ang_1.964b कः क्षिण्वंस् तान् समृध्नुयात् Mn_9.315d कः परित्यज्य गां दुष्टां Par_8.25c काकणी तु चतुर्भागा K_493c काकणी तु चतुर्भागो Nar_19.66c काकण्यादिस् तु यो दण्डः Nar_19.62a काकण्यादिस् त्व् अर्थदण्डः Nar_19.61a काकतां वा शतं समाः Mn_11.25[24M]d काकयोनिं व्रजन्ति च Par_1.57d kÃkaÓvÃnÃvalŬhaæ तु Par_6.69c kÃkaÓvÃnÃvalŬhaæ तु Par_6.71c काकश्वानोपघातितम् Par_6.68d काकस्य दन्ता नो सन्ति K_186a काके हंसे च गृध्रे च Ang_2,10.16a काकोलं खञ्जरीटकम् Mn_5.14b काकोलूकैश् च भक्षणम् Mn_12.76b काको वा स्पृशते यदि YS182v_3.48d काङ्क्षन् गतिम् अनुत्तमाम् Mn_2.242d काङ्क्षन्ती तम् अनुत्तमम् Mn_5.158[156M]d काचिद्भवति कस्यचित् Ang_2,12.14b का चिन्ता मरणे रणे Par_3.37d काणम् अप्य् अथवा खञ्जम् Nar_1516.19a काणं वाप्य् अथ वा खञ्जम् Mn_8.274a काणः पौनर्भवस् तथा Yj_1.222b काण्डपृष्ठश् च्युतो मार्गात् Nar_1.56c का तृप्तिरिति वै तराम् Ang_1.1091d कात्यायनकृताश् चैव Par_1.15a कात्यायनबृहस्पती Yj_1.4d कानिचिच्छुष्कभेदतः Ang_1.529d कानीनश् च सहोढश् च Mn_9.160a कानीनश् च सहोढश् च Nar_13.16a कानीनश् च सहोढश् च Nar_13.43c कानीनः कन्यकाजातो Yj_2.129c कानीनो 'nƬhamÃt­ka÷ Nar_13.17b कान्तारगास् तु दशकं Yj_2.38a कापालिकान्नभोक्तॄणां YS182v_2.2a कापालिकान्नभोक्तॄणां YS99v_29a कापालिकान्नभोक्तॄणां YSS_1.14a कामकारकृते ऽप्य् आहुर् Mn_11.45[44M]c कामकृत् कामवारकः Ang_1.510b कामक्रोधवशानुगम् Mn_2.214d कामक्रोधसुराद्यूत- Nar_1.08c कामक्रोधाभियुक्तार्त- Nar_1.37a कामक्रोधास्वतन्त्रार्त- K_647a कामक्रोधौ तु संयम्य Mn_8.175a कामक्रोधौ तु संयम्य Mn_12.11c कामजान् इतरान् विदुः Mn_9.107d कामजानिति चोचिरे Ang_1.415b कामजेषु प्रसक्तो हि Mn_7.46a कामजो दशको गणः Mn_7.47d कामतस् तु कृतं मोहात् Mn_11.46[45M]c कामतस् तु कृतं यत् स्यान् Par_12.79(78)a कामतस् तु प्रवासनम् Mn_9.242d कामतस् तु प्रवृत्तानाम् Mn_3.12c कामतो न विवादयेत् K_207b कामतो नाभिनन्देत Nar_12.94c कामतो ब्राह्मणवधे Mn_11.89[88M]c कामतो रेतसः सेकं Mn_11.120[119M]a कामतो व्यवहार्यस् तु Yj_3.226c कामतो ऽंशहरो भवेत् Yj_2.133d कामनीया कलावती Ang_1.922b कामप्रं कामदं कम्रः Ang_1.511a कामम् अभ्यर्थितो ऽश्नीयाद् Mn_2.189c कामम् आ मरणात् तिष्ठेद् Mn_9.89a कामम् उत्पाद्य कृष्यां तु Mn_10.90a कामवाही कामदूरः Ang_1.510c कामं क्रोधम् अनार्जवम् M:अनार्यताम्] Mn_9.17b कामं क्रोधं च लोभं च Mn_2.178c कामं च क्रोधम् एव च Mn_1.25b कामं तत्त्वबुभुत्सया Nar_M1.38d कामं तद् अपि गृह्णीयाद् K_137c कामं तम् अपि भोजयेत् Mn_3.111[101M]d कामं तु क्सपयेद् देहं Mn_5.157[155M]a कामं तु खलु धर्मार्थं Mn_10.117c कामं तु गुरुपत्नीनां Mn_2.216a कामं वार्धुषकर्मणा Nar_1.98b कामं वा समनुज्ञातः Mn_3.222[212M]c कामं विस्तारयेद् बहून् Mn_7.191[192M]b कामं शूद्रस्य वेश्मनः Mn_11.13[12M]b कामं श्राद्धे ऽर्चयेन् मित्रं Mn_3.144[134M]a कामं स्याद् ब्राह्मणब्रुवः Mn_8.20b कामाकामकृतक्रोधो Par_9.9a कामाकामकृतं च यत् Par_9.7b कामाकामकृतं तथा Par_9.1d कामात् क्रोधाच् च लोभाच् च Nar_M1.21a कामात् क्रोधात् तथैव च Mn_8.118b कामात्तद्द्विगुणं भवेत् Ang_2,10.18b कामात् तु संश्रितां यस् तु K_727a कामात् पुरीषं कुर्याच् च K_757c कामात्मता न प्रशस्ता Mn_2.2a कामात्मा विषमः क्षुद्रो Mn_7.27c कामात् समाश्रयेद् अन्यं Nar_12.49c कामाद् अकामतो वा 'पि YS182v_3.65c कामाद् अकामतो वापि YS78v_57c कामाद् अवरवर्णजम् Mn_9.248b कामाद् उत्पादयेत् सुतम् Mn_9.178b कामाद् दशगुणं पूर्वं Mn_8.121a कामाद् धि स्कन्दयन् रेतो Mn_2.180c कामान् माता पिता चैनं Mn_2.147a कामान् मोहात् तु या गच्छेत् Par_10.30c कामान् संवर्धयन्ति च Mn_11.242[241M]d कामार्ता स्वैरिणी या तु K_831a कामार्थं त्रींस् तु वत्सरान् Mn_9.76d कामार्थौ धर्म एव च Mn_2.224b कामावकीर्ण इत्य् आभ्यां Yj_3.281c कामिनीषु विवाहेषु Mn_8.112a कामी चेन्न तु भोजनम् Ang_1.299d कामैर् इन्द्रव्रतं चरन् Mn_9.304d कामोदकं सखिप्रत्ता- Yj_3.4c कामोपहतचेतनः Mn_9.67d काम्बोजा यवनाः शकाः Mn_10.44b काम्यया भर्तृभक्तया K_835d काम्येषु सकलेष्वपि Ang_1.593d काम्यो हि वेदाधिगमः Mn_2.2c कायकृत्यविशेषजाः Ang_1.900d कायक्लेशांश् च तन्मूलान् Mn_4.92c कायत्रैदशिकाभ्यां वा Mn_2.58c कायदण्डस् तथैव च Mn_12.10b कायम् अङ्गुलिमूले ऽग्रे Mn_2.59c काययोरेव संबन्धः Ang_1.226a कायस्थैश् च विशेषतः Yj_1.336d कायाविरोधिनी शश्वत् Nar_1.88a कायिकं पातकं स्मृतम् YS182v_4.49b कायिका कालिका चैव Nar_1.87a कायेनैव च कायिकम् Mn_12.8d कारकः किल कारितः Ang_1.603b कारकाणि महातृप्तेस् Ang_1.474c कारणप्रतिपत्त्या च Nar_M2.31a कारणं जगतस् तथा Yj_3.173d कारणं भुक्तिर् एवैका K_322c कारणात् पूर्वपक्षो ऽपि ह्य् K_211a कारणाद् अनिमित्तं वा Nar_18.25a कारणान्तरसंगत्या Ang_1.40c कारणान्य् एवम् आदाय Yj_3.148a कारण्डवचकोराणां Par_6.7a कारयेज्ज्येष्ठमुखतस् Ang_1.431a कारयेत् क्रयविक्रयौ Mn_8.401d कारयेत् तत् करपदम् K_935d कारयेत् स चतुर्गुणम् Yj_2.231d कारयेत् सज्जनैस् तानि K_432c कारयेत् स महीक्षिता Yj_2.194d कारयेत् सर्वदिव्यानि Yj_2.97c कारयेद् गृहम् आत्मनः Mn_7.76b कारयेद् दासकर्माणि K_718c कारयेद्विप्रमुखतः Ang_1.832a कारयेन् नान्यथा बुधः Nar_20.7f कार रे रे कृती भव Ang_1.577b कारवल्ली त्रयी कारुः Ang_1.510a कारवल्ल्यादयो यूयं Ang_1.577c कारवः शिल्पिनस् तथा Mn_10.120d कारश्च कारवल्लीकः Ang_1.568c कारावरो निषादात् तु Mn_10.36a कारिणश्चाप्युपस्थानं Ang_2,6.1c कारिता कायिका च या Mn_8.153d कारिता च तथा स्मृता Nar_1.87b कारुकः कालिको करुत् Ang_1.568d kÃrukä शिल्पिनश् चैव Mn_7.138[139M]a कारुकान्नं प्रजां हन्ति Mn_4.219[220M]a कारुकावेशनानि च Mn_9.265b कारुण्यश्राद्धमाचरेत् Ang_1.1036d कारुण्यः कनकप्रियः Ang_1.513b कारुण्यानामिति स्थितिः Ang_1.1042b कारुण्यानां यदा पुनः Ang_1.1035d कारुण्यानां समाचरेत् Ang_1.275b कारुषश् च विजन्मा च Mn_10.23c कारुहस्तः शुचिः पण्यं Yj_1.187c कार्पासकीटजोर्णानां Mn_11.168[167M]a कार्पासतान्तवं क्रौञ्चो Mn_12.64c कार्पासम् उपवीतं स्याद् Mn_2.44a कार्मिके रोमबद्धे च Yj_2.180a कार्मुकः कर्मकृत्कार्यो Ang_1.513c कार्यगौरवम् आसाद्य Nar_1.170c कार्यतत्त्वार्थवित् प्रभो Mn_1.3d कार्यदर्शनम् आरभेत् Mn_8.23d कार्यम् अध्यगतस् तथा K_376d कार्यम् अन्नं द्विजन्मना Yj_1.106d कार्यम् आत्ययिकं हि तत् K_149d कार्यशेषं तथैव च Mn_7.153[154M]b कार्यस्य निर्णयं सम्यग् K_080a कार्यं तु आब्दिकं चैव YS182v_4.32a कार्यं तु कार्यिणाम् एव K_081c कार्यं तु साधयेद् यो वै K_954c कार्यं तेन कृतं मया K_179b कार्यं ना 'वेदिनां तराम् Ang_1.734d कार्यं पैतृकम् एव तत् YS182v_5.8d कार्यं भवति तच्छ्राद्धं Ang_1.1032a कार्यं वाप्य् अधिकं भवेत् K_122b कार्यं वाप्यन्यथोक्तं वा Ang_2,6.2c कार्यं वा विनिवेदितम् K_376b कार्यं वीक्ष्य प्रयुञ्जीत Mn_7.161[162M]c कार्यं वीक्ष्य महीपतिः Mn_7.140[141M]b कार्यं श्रेयो ऽनुशासनम् Mn_2.159b कार्यं सर्वप्रयत्नेन Ang_2,3.11c कार्यं सो ऽवेक्ष्य शक्तिं च Mn_7.10a कार्यं हि साध्यम् इत्य् उक्तं K_216a कार्यः शरीरसंस्कारः Mn_2.26c कार्यः सर्ववर्णिनाम् K_119d कार्यः स्याच् छपथः ततः Nar_19.19d कार्यः स्यात्तु न चान्यतः Ang_1.629d कार्याकार्यविनिश्चिताः Ang_2,4.3d कार्याख्यानोपचिह्निताः K_745b कार्याणां च बलाबलम् K_147b कार्याणां च बलाबलम् Ang_2,3.7d कार्याणां च विनिर्णयम् Mn_1.114d कार्याणां निर्णयं नृपः K_060b कार्याणां निर्णयार्थे तु K_036c कार्याणां निर्णयो दृश्यो K_475c कार्याणि नियमेन वै Ang_1.731b कार्याणि परिशोधने Ang_2,6.5b कार्याणि समतां नयेत् Mn_8.178d कार्याण्य् आहुर् अनापदि Nar_1.22b कार्याण्येव समन्त्रतः Ang_1.1104b कार्यातिक्रमणं हि तत् K_830d कार्यार्थं शपथाः कृताः Mn_8.110b कार्यार्थे कार्यनाशः स्याद् K_971c कार्या विप्रस्य मेखला Mn_2.42b कार्याः कार्येषु साक्षिणः Mn_8.63b कार्ये चाधर्मसंहिते Nar_4.10b कार्ये चैवम् उपस्थिते YS182v_3.56d कार्ये चैव विशेषेण YS182v_5.5a कार्ये प्राप्ते यदृच्छया Mn_7.165[166M]b कार्ये विवदतां मिथः Mn_8.390b कार्येष्व् अभ्यन्तरो यश् च K_357a कार्येष्व् अभ्यन्तरो यः स्याद् Nar_1.132a कार्ये ऽस्मिंश् चेष्टितं मिथः Mn_8.80b कार्ये ऽस्मिंश् चेष्टितं मिथः K_343b कार्यो दत्त्वा भृतिं बलात् Nar_6.5b कार्यो द्वादशको दमः K_785b कार्यो मध्यमसाहसः Mn_9.241b कार्यो विप्रस्य पञ्चमे Mn_2.37b कार्यौ द्वितीयापराधे Yj_2.274c कार्षापणपरस् तु सः Nar_19.62d कार्षापणप्रमाणं तु Nar_19.67c कार्षापणस् तु विज्ञेयस् Mn_8.136c कार्षापणं भवेद् दण्ड्यो Mn_8.336a कार्षापणाद्या ये प्रोक्ताः Nar_19.64a कार्षापणापराद्यस् तु Nar_19.63a कार्षापणो ऽण्डिका ज्ञेयाश् Nar_19.68a कार्षापणोण्डिका ज्ञेयास् K_494c कार्षापणो दक्षिणस्यां Nar_19.65a कार्षिकस् ताम्रिकः पणः Yj_1.365d कार्ष्णरौरवबास्तानि Mn_2.41a कार्ष्णायसम् अलङ्कारः Mn_10.52c कालकर्मात्मबीजानां Yj_3.163a कालकूटम् अलंबुं च Nar_20.34c कालदेशविरोधे तु K_436a कालपक्वभुग् एव वा Mn_6.17b कालपक्वैः स्वयं शीर्णैर् Mn_6.21c कालभेदेषु सन्ततम् Ang_1.865d कालम् आसाद्य कार्यं च Mn_8.324c कालम् आसाद्य कार्यं च Mn_9.293c कालम् एव प्रतीक्षेत Mn_6.45c कालशाकं महाशल्काः Mn_3.272[262M]a कालसूत्रगतो भवेत् Ang_1.194d कालसूत्रम् अवाक्शिराः Mn_3.249[239M]d कालसूत्रम् असंशयम् Par_9.59d कालस्नानेन शुध्यति YS99v_12d कालस्य तु यथोक्तस्य Ang_2,12.9c कालहीनं तु वर्जयेत् K_601b कालहीनं ददद्दण्डं K_601c कालं कालविभक्तीश् च Mn_1.24a कालं कालेन pŬayan Mn_1.51d कालं कृत्वा सुनिश्चितम् Nar_5.15d कालं तत्र न कुर्वीत K_149c कालं परिनियम्य वा K_606b कालं बलम् अथापि वा Yj_1.368b कालं विवादे याचेत K_145c कालं शक्तिं विदित्वा तु K_147a कालं संवत्सराद् अर्वाक् K_156a कालः प्रमाणं दानं च K_320c कालः संवत्सरः स्मृतः Nar_12.14d कालातिहरणाद् भुक्तिर् Nar_1.66c कालातीतेषु वा कालं K_153c कालात् पुरुषकारतः Yj_1.350b कालाद् आयकसाहसी YSS_2.74b कालाद् गोक्रमणात् तथा Yj_1.188b कालाद् भूमिर् न भक्षयेत् Mn_8.251b काले कार्यार्थिनं पृच्छेत् K_086a काले कालकृतो नश्येत् Yj_2.58c काले काले त्व् अनातुरः YSS_2.33d काले काले यथोदयम् Nar_1.112d काले काले शनैः शनैः Ang_1.863d काले च क्रियया स्वया Mn_2.80b काले चेद् अन्यथा न तु K_688d काले ऽतिपन्ने पूर्वोक्ते Nar_1.71c काले तु विधिना देयं K_552c काले ऽदाता पिता वाच्यो Mn_9.4a कालेन हीयते लेख्यं K_224a कालेनानेन शुध्यति Yj_3.262d कालेनेयाद् असारताम् Nar_1.111b कालेनेह र्णिकस्य चेत् Nar_1.114b कालेनैव शुचिर् भवेत् YS182v_4.15b काले ऽपूर्णे त्यजेत् कर्म Nar_6.6a काले प्राप्तस् त्व् अकाले वा Mn_3.105[95M]c काले युक्तं प्रशस्यते Mn_7.204[205M]d काले व्यतीते प्रतिभूर् K_533a काले शास्त्रप्रदर्शनात् K_275d कालो ऽग्निः कर्म मृद् वायुर् Yj_3.31a कालो ऽन्यत्रेच्छया स्मृतः Yj_2.12d कालोप्तानि कृषीवलैः Mn_9.38b कालो विद्यार्थिनां स्मृतः K_333b कालौपनायनिकः परः Yj_1.37d काव्यश्रीः श्रीकरः श्रीगः Ang_1.524c काव्यान् बर्हिषदस् तथा Mn_3.199[189M]b काशा दशविधा दर्भा Ang_1.536a këÃyavÃsasaÓ चैव Yj_1.273a këÂhakÃï¬at­ïÃdÅnÃæ Nar_19.29a këÂhabhÃrasahasreïa Par_1.46a këÂhabhÆtaphalÃnyapi Ang_1.247d këÂhamÆlakandabhÃï¬a- Ang_1.1025a këÂhalo«ÂakapëÃïai÷ Par_9.23a këÂhalo«Âamaye«u Mn_8.289b këÂhalo«Âasamaæ क्षितौ Mn_4.241[242M]b këÂhalo«ÂÃÓmabhir गावः YS99v_48a këÂhalo«Âe«upëÃïa- Yj_2.298c këÂhavalkalavÃsasÃm Yj_2.246b këÂhà त्रिंशत् तु ताः कला Mn_1.64b këÂhe वनस्पतौ रोध- YS78v_67c këÂhe सांतपनं कुर्यात् YS99v_49a këÂhaiÓchÃyÃbhireva च Ang_1.501b कासते ऽनिभृतो ऽकस्माद् Nar_1.176a कां कां योनिं गमिष्यति Par_12.37(36)d कांस्यं हंसो जलं प्लवः Mn_12.62b कांस्यात् कार्या ग्रहाः क्रमात् Yj_1.297d कांस्यानि दश भस्मभिः Par_10.38b किञ् चिद् आ मौञ्जिबन्धनात् Mn_2.171d कितवग्रामयाजकाः Nar_1.160d कितवस्य पराजयम् Nar_17.3d कितवानां तथैव च K_426b कितवानां तपस्मिनाम् K_943b कितवान् कुशीलवान् क्रूरान् Mn_9.225a कितवा वधकास् तथा Nar_1.141b कितवाः पण्ययोषितः Nar_19.2d कितवाः संशयं प्रति Nar_17.4b कितवेष्व् एव तिष्ठेयुः Nar_17.4a कितवो मद्यपस् तथा Mn_3.159[149M]b कितावात् तु न संशयः K_937d किन्नरान् वानरान् मत्स्यान् Mn_1.39a किमन्येषां कर्मणां तु Ang_1.19c किमर्थं नाकरोर्विभो Ang_1.570d किराता दरदाः खशाः Mn_10.44d किल्बिषं पर्षदि व्रजेत् Par_8.6d किल्बिषं भुञ्जते भोक्ता Ang_2,8.5c किल्बिषं यस्य तस्य तत् Yj_2.36d किल्बिषात् प्रतिमुच्यते Mn_10.118d किल्बिषी नरकं व्रजेत् Mn_8.94b किल्बिषी स्याद् अनिग्रहात् Nar_12.88d किल्बिषी स्याद् विपर्यये Nar_1.219d किं कार्यं का च ते pŬà K_086c किं चिच् छ्रेयस्करतरं Mn_12.84c किंचित् साधारणं वद Par_1.17b किंचित् सास्थिवधे देयं Yj_3.275c किं चिद् आत्मनि लक्षयेत् Mn_12.27b किं चिद् एव तु दाप्यः स्यात् Mn_8.363a किं चिद् एव तु विप्राय Mn_11.141[140M]a किं चिद् कार्यं गृहेष्व् अपि Mn_5.147[145M]d किंचिद् दत्त्वा पृथक् क्रिया Yj_2.116b किं चिद् दत्त्वोपजीवनम् Mn_9.207d किं चिद् राजनि धर्मवित् Mn_11.31[30M]b किंचिन् न्यूनं प्रदाप्यः स्याद् K_597c किं तु तूष्णीं तदम्बुवत् Ang_1.246d किंतु राज्ञा विशेषेण Nar_M1.60a किं तु राज्यं महोदयम् Mn_7.55d किं तु सो ऽयमपुत्रवान् Ang_1.319d किं ते कार्यं किमर्थं वा Ang_2,2.10a किं तेनैव सदा देयं K_185a किं त्वग्नौकरणाद्ब्रह्म- Ang_1.631a किंत्व् अलंकृत्य सत्कृत्य Nar_12.71c किं भवेदिति साधुभिः Ang_1.845d किं भूतम् अधिकं ततः Mn_1.95d किं वाच्यमस्ति तज्ज्ञात्वा Ang_1.411a किं वा मृगयसे द्विज Ang_2,2.10b कीटो भवति मत्सरी Mn_2.201d कीताश् चाहिपतंगाश् च Mn_11.240[239M]a कीनाशो गोवृषो यानम् Mn_9.150a कीर्तनीयानि संसदि K_320d कीर्तयन्ति पुराविदः Mn_9.42b कीर्तयेत् प्रपितामहम् Mn_3.221[211M]d कीर्तयेद् दोषकारणात् K_774b कीर्तितानि द्वादश हि Ang_1.613a कीर्तितानि मनीषिभिः Par_12.9b कीर्तिते यदि भेदः स्याद् K_741e कीर्तिलोकविनाशनम् Yj_1.357b कुकर्मस्थास् तु ये विप्रा YS182v_4.55c कुकृतं पुनर् उद्धरेत् K_496d कुक्कुटः श्वा तथैव च Mn_3.239[229M]b कुक्कुटाण्डकमात्रं तु YS182v_2.5a कुक्कुटाण्डप्रमाणन् तु YS78v_9a कुक्कुटाण्डप्रमाणं तु Par_10.3a कुक्कुटानां च भक्षणे Mn_11.156[155M]b कुक्षौ तिष्ठति यस्यान्नं Ang_1.735a कुचेलम् असहायता Mn_6.44b कुञ्जराणां च हारिणः Yj_2.273b कुञ्जरारोहम् ऋद्धिमत् Par_1.54b कुटीं कृत्वा वने वसेत् Mn_11.72[71M]b कुटुम्बभरणाद् द्रव्यं Nar_4.06a कुटुम्बभरणाधिकम् K_640b कुटुम्बभरणाय च Nar_1.09b कुटुम्बस्य तथोपरि Nar_5.22b कुटुम्बहेतोर् उत्क्षिप्तं Nar_1.10c कुटुम्बं च तदाश्रयम् K_570d कुटुम्बं च तदाश्रयम् Nar_1.16d कुटुम्बं बिभृयाद् भ्रातुर् Nar_13.10a कुटुम्बात् तस्य तद् द्रव्यम् Mn_11.12[11M]c कुटुम्बात्प्रच्युतस्य च Ang_2,9.10b कुटुम्बाद् बहुमध्यगात् Mn_9.199b कुटुम्बार्थम् अशक्तेन K_542a कुटुम्बार्थम् ऋणं कृतम् K_545b कुटुम्बार्थम् ऋणं कृतम् K_846b कुटुम्बार्थे कृतो व्ययः Mn_8.166b कुटुम्बार्थे ऽध्यधीनो ऽपि Mn_8.167a कुटुम्बार्थेषु चोद्युक्तस् Nar_13.35a कुटुम्बार्थे हि विस्तरः K_569d कुटुम्बार्थो हि विस्तरः Nar_1.15d कुटुम्बिने दरिद्राय Par_12.51(50)a कुटुम्बे ऽतिथिधर्मिणौ Mn_3.112[102M]b कुटुम्बेन कृतं प्रभोः K_543d कुड्मलं प्रतिमूर्तिकम् Mn_4.89d कुड्यान्तर्जलवल्मीक- YS99v_67a कुण्डकं गोलकं व्रात्यम् Ang_1.754c कुण्डगोलकम् एव च YSS_1.22d कुण्डाशी वृषलात्मजः Yj_1.224b कुण्डाशी सोमविक्रयी Mn_3.158[148M]b कुण्डाः ते गोलकाः स्मृताः YSS_1.37अद् कुण्डो ऽकुण्डो गुडप्रियः Ang_1.514b कुण्डो जीवति भर्तरि YSS_1.37b कुतपस्य तु यत्र स्याल् Ang_1.654c कुतपं चासनं दद्यात् Mn_3.234[224M]c कुतपं नावलोकयेत् Ang_1.687b कुतपानाम् अरिष्टकैः Mn_5.120[119M]b कुतपे तद्दिने भूयस् Ang_1.785c कुतपे तद्धि कुर्वीत Ang_1.649c कुतपे ऽस्मिन् तथा ' 'चरेत् Ang_1.655d कुतपैकशफा मृदः Nar_1.59b कुतपो मुख्य उच्यते Ang_1.651b कुतपो वेदवचसा Ang_1.653a कुत्सवत्साग्निभरत- Ang_1.490c कुद्दालपाणिर् विज्ञेयः Nar_1.156a कुनखं श्यावदन्तकम् Ang_1.743d कुनखी श्यावदन्तकः Mn_3.153[143M]b कुनखी श्यावदन्तकः Yj_1.222d कुनखी श्यावदन्तकः YS182v_3.34b कुनखी श्यावदन्तकः YS78v_29b कुनखी श्यावदन् श्वित्रि- Nar_1.166a कुपुत्रैः संतरंस् तमः Mn_9.161d कुप्यं गा अप्य् अजाविकम् Yj_1.267b कुप्यं पञ्चगुणं भूमिस् K_512a कुप्लवैः संतरञ् जलम् Mn_9.161b कुबन्धेन प्रवासयेत् Yj_2.294b कुबेरश् च धनैश्वर्यं Mn_7.42c कुब्जवामनषण्ढेषु Par_4.27a कुमारब्रह्मचारिणाम् Mn_5.159[157M]b कुमाराणां च रक्षणं Mn_7.152[153M]d कुमारी च न भर्तारम् Yj_1.275c कुमारी तु रजस्वला YS78v_25d कुमारीभाग एव सः Mn_9.131b कुमारीष्व् अन्त्यजासु च Mn_11.58[57M]b कुमारीष्व् अन्त्यजासु च Mn_11.170[169M]d कुमार्यश् च प्रसूयन्ते Par_1.31c कुमार्य् ऋतुमती सती Mn_9.90b कुम्भकारो यथा घटम् Yj_3.146b kumbhìa÷ कुण्डली चक्रः Ang_1.520a कुम्भीधान्यक एव वा Mn_4.7b कुम्भीपाकं तथैव च Yj_3.224b कुम्भीपाकांश् च दारुणान् Mn_12.76d कुम्भीपाकेषु पच्यन्ते YS182v_4.61c कुम्भैर् आयतनैर् द्रुमैः Nar_11.4d कुम्भोद्भवो दधीचिर्वा Ang_1.493c कुरङ्गं वानरं सिंहं Par_6.13a कुररं रज्जुदालकम् Yj_1.174b कुरुक्षेत्रं च मत्स्याश् च Mn_2.19a कुरुक्षेत्रांश् च मत्स्यांश् च Mn_7.193[194M]a कुरुते धर्मम् अन्वहम् Mn_7.136[137M]b कुरुते धर्मसिद्ध्यर्थं Mn_7.10c कुरुते ऽनापदि द्विजः Mn_11.28[27M]b कुरुते फलभागिनः Mn_3.143[133M]b कुरुते यो ऽग्रजे स्थिते Mn_3.171[161M]b कुरुष्वेत्य् अभ्यनुज्ञातो Yj_1.236c कुर्याच् च समयक्रियाम् Mn_7.202[203M]d कुर्याच् चान्द्रायणद्वयम् Par_10.11b कुर्याच् चान्द्रायणं षष्ठे Par_4.12c कुर्याच् छास्त्रप्रणीतेन K_060c कुर्याच्छ्राद्धं महालयम् Ang_1.704b कुर्याच् छ्वशुरयोः पाद- Yj_1.83c कुर्याज्जप्यं तु नित्यशः Ang_2,12.2d कुर्यात् का प्रतिपद् भवेत् K_517b कुर्यात् कार्यविनिर्णयम् Mn_8.8d कुर्यात् क्षेत्रादिनिर्णयम् K_735b कुर्यात्तत्र न सूतकी Ang_1.103b कुर्यात्तद्विधिना नो चेत् Ang_1.1003c कुर्यात् त्रिषवणस्नायी Yj_3.325a कुर्यात् पथो व्यपेतानां Nar_18.14c कुर्यात् पर्वसु नित्यशः Mn_4.150b कुर्यात् पात्रचतुष्टयम् Yj_1.253b कुर्यात् पिष्टपशुं तथा Mn_5.37b कुर्यात्पुत्रस्य संग्रहम् Ang_1.411d कुर्यात् प्रत्यभियोगं च Yj_2.10a कुर्यात् प्रदक्षिणं देव- Yj_1.133c kuryÃtpräjalinà द्विजः Ang_1.896d कुर्यात् प्रियहिते रतः Mn_2.235d कुर्यात् सर्वार्थचिन्तकम् Mn_7.121[122M]b कुर्यात् सर्वेषु विक्रयम् Par_1.65d कुर्यात् संवत्सराद् अपि Yj_1.308अब् कुर्यात् साक्ष्यं विवादिनाम् Mn_8.69b कुर्याद् अध्ययने यत्नम् Mn_2.191c कुर्याद् अन्यन् न वा कुर्यान् Mn_2.87c कुर्याद् अप्रकृतिं गतः Nar_1.36b कुर्याद् अर्घ्यादि पूर्ववत् Yj_1.234d कुर्याद् अहरहः श्राद्धम् Mn_3.82[72M]a कुर्यादहरहः श्राद्धम् Ang_1.877c कुर्यादाचमनक्रियाम् Ang_1.783b कुर्यादाब्दिकपर्यन्तं Ang_1.877a कुर्याद् आवरणं महत् K_666b कुर्यादासनमेव वा Ang_2,12.4b कुर्यादिति मनोर्मतम् Ang_1.102b कुर्याद् इत्य् अविचारयन् Mn_11.33[32M]b कुर्यादेकादशे ऽहनि Ang_1.111d कुर्यादेव पितुः श्राद्ध- Ang_1.717a कुर्यादेवेति सा श्रुतिः Ang_1.706b कुर्यादेवेति हारीतो Ang_1.264a कुर्याद् घृतपशुं सङ्गे Mn_5.37a कुर्याद् दर्पेण मानवः Mn_8.367b कुर्याद् द्रव्येषु यो नरः K_807b कुर्याद् ब्रह्मणभोजनम् Par_10.4b कुर्याद् ब्राह्मणतर्पणम् Par_6.41b कुर्याद् ब्राह्मणभोजनम् Par_8.41b कुर्याद् ब्राह्मणभोजनम् Par_10.22b कुर्याद् ब्राह्मणभोजनम् Par_12.73(72)b कुर्याद् ब्राह्मणभोजनम् Par_12.75(74)d कुर्याद् ब्राह्मणभोजनम् YS99v_61b कुर्याद् यथास्य न विदुः Yj_1.344c कुर्याद् यो ऽरिबलस्य च Mn_7.175[176M]b कुर्याद् रजो निवृत्तौ तु Par_7.16a कुर्याद् rëÂrasya संग्रहम् Mn_7.114[115M]d कुर्याद्वा कारयेद्वापि Ang_1.183a कुर्याद् वाक्यं द्विजानां तु Par_6.61a कुर्याद्वा न तु वा द्वयम् Ang_1.711b कुर्यान् निर्विषयं ततः K_407d कुर्यान् मासानुमासिकम् Mn_3.122[112M]d कुर्यान् मूत्रपुरीषे च Yj_1.16c कुर्यान्स्नानशतं यदि Ang_1.181d कुर्याश् चेत् सत्यम् अन्यथा Nar_1.205d कुर्युर् अप्रतिवारिताः Mn_8.360d कुर्युर् अर्घं यथापण्यं Mn_8.398c कुर्युर् ब्राह्मणभोजनम् Par_4.6b कुर्युर् भयाद् वा लोभाद् वा K_750c कुर्युर् यथेष्टं तत् सर्वम् Nar_13.42c कुर्युर् वैतानिकानि च Mn_7.78d कुर्युस् तस्य परिग्रहम् Mn_11.196[195M]d कुर्युस्ते बान्धवास्तया Ang_1.990b कुर्युस् ते ऽव्यभिचारेण K_625c कुर्युस् ते ऽव्यभिचारेण Nar_3.04c कुर्युस् तेषां समागमम् Mn_9.268d कुर्युस् तेषां समागमम् Nar_19.10d कुर्युः कर्माणि नृपतेर् K_825c कुर्वता हितम् आत्मनः Mn_8.312d कुर्वद्भिर् इह मानवैः Mn_8.211b कुर्वन् këÂhÃdibhir नरः Yj_2.218b कुर्वन्ति कुशला जनाः K_308d कुर्वन्ति क्षेत्रिणाम् अर्थं Mn_9.51c कुर्वन्ती भोजनं भर्तुर् Ang_1.871a कुर्वन्तीह न संशयः K_437d कुर्वन्तो ऽप्य् अनुमोदिताः K_468d कुर्वन्त्य् अनुग्रहं ये तु Par_6.57a कुर्वन्न् अगम्या गमनं Par_1.66c कुर्वन्न् एवं स दोषभाक् Nar_12.94d कुर्वन् षड्भागदण्डभाक् Yj_2.258d कुर्वन् सिद्धिम् अवाप्नुयात् Yj_1.294d कुर्वन् स्त्रीशूद्रदम्भनम् Mn_4.198[199M]d कुर्वन् स्ववृत्या प्रयतन् Ang_1.547c कुर्वाणः स्तेननिग्रहम् Mn_8.343b कुर्वाणा निष्कृतिं पराम् Mn_8.105d कुर्वाणो वपनं यदि YSS_2.54d कुर्वीत चैषां प्रत्यक्षम् Mn_8.402c कुर्वीत जीवनं येन K_855c कुर्वीत धनसंचयम् Mn_4.3d कुर्वीत प्रत्यहं गृही Yj_1.97b कुर्वीत प्रायणं रणे Mn_9.323d कुर्वीत प्रायणं वने K_972d कुर्वीत मनसा संध्यां Ang_1.95c कुर्वीत शासनं राजा Mn_9.262c कुर्वीतैव तथा दर्शं Ang_1.880c कुलकोटिसहस्रकैः Ang_1.547d कुलगोत्रे निवेदयेत् Mn_3.109[99M]b कुलजे वृत्तसंपन्ने Mn_8.179a कुलधर्मं तु तं प्राहुः K_085c कुलधर्मांश् च शाश्वतान् Mn_1.118b कुलभूतैर् अधिष्ठितम् K_058d कुलम् आत्मानम् एव च Mn_9.7b कुलमित्रार्धसीरिणः Yj_1.166b कुलमित्रार्धसीरिणः YS182v_3.10b कुलमित्रार्धसीरिणः YS78v_20b कुलमित्रार्धसीलिणः Par_11.21b कुलरूपवयःश्रुतैः Nar_12.23b कुलशीलवयोवृत्त- K_058a कुलशीलसमन्वितः Ang_2,5.5b कुलसंख्यां च गच्छन्ति Mn_3.66c कुलं कारी मनुर्मानी Ang_1.512a कुलं कुलविवादेषु Nar_1.132c कुलं तस्य विनश्यति Ang_1.399d कुलं तारयते तेषां Ang_1.735c कुलं दहति राजाग्निः Mn_7.9c कुलाचारस्मृतो येषां YSS_1.34a कुलादयो विवादस्य YSS_2.77a कुलादिभिर् निश्चिते ऽपि K_496a कुलानां वा ततः परम् K_261b कुलानि जातीः श्रेणीश् च Yj_1.361a कुलानि परिवर्जयेत् Mn_3.6d कुलानि श्रेणयश् चैव K_082a कुलानि श्रेणयश् चैव Nar_M1.7a कुलान्य् अकुलतां यान्ति Mn_3.63c कुलान्य् अल्पधनान्य् अपि Mn_3.66b कुलान्य् आशु विनश्यन्ति Mn_3.65c कुलान्य् एव नयन्त्य् आशु Mn_3.15c कुलालानां पुरोहितः Ang_1.765b कुलीनः सत्यवाक् शुचिः Yj_1.309d कुलीना ऋजवः शुद्धा Nar_1.133a कुलीनार्यविशिष्ट्तेषु K_965a कुलीनाः सत्यवादिनः Yj_2.68b कुलीनाः सत्यवादिनः Nar_M3.4b कुले जाता अपि स्त्रियः Nar_13.30b कुले जातां प्रसूतिकाम् K_097b कुले ज्येष्ठस् तथा श्रेष्ठः Nar_1.38a कुले तदवशेषे तु Nar_12.85a कुले न्यस्याधिम् आप्नुयात् Yj_2.62d कुले महति भोगिनः Yj_3.218b कुले महति संभूतां Mn_7.77c कुले मुख्ये ऽपि जातस्य Mn_10.60a कुले विनीतविद्यानां K_874a कुल्यानां वचनं तत्र K_358c कुल्याः कुलविवादेषु K_357c कुल्याः संबन्धिनश् चैव K_363a कुविवाहैः क्रियालोपैर् Mn_3.63a कुशकाशैस्तु बध्नीयाद् Ang_2,10.6a कुशलं सम्यग् इत्य् उक्त्वा Par_1.11a कुशलः कर्मसुखकृत् Ang_1.517a कुशवारि पिबेत् त्र्यहम् Mn_11.148[147M]d कुशान् आस्तीर्य सर्वतः Yj_1.286d कुशाश् च समिधः क्रमात् Yj_1.302d कुशाश्मन्तकबल्वजैः Mn_2.43b कुशाश्वत्थपलाशकाः YS78v_47b कुशाश्वत्थपलाशयोः YS182v_3.63b कुशाः शाकं पयो मत्स्या Yj_1.214a कुशीलवो ऽवकीर्णी च Mn_3.155[145M]a कुशूलकुम्भीधान्यो वा Yj_1.128a कुशेन चोद्धृतं तोयं Par_12.31(30)c कुशेनोपस्पृशेद् द्विजः Par_12.31(30)b कुशैर् द्रव्यं पृथक् पृथक् YS99v_72d कुशैस् तु पुरुषाकृतिम् Par_5.15b कुशैः काशैश् च बध्नीयाद् Par_9.34a कुशैः पूतं तु यत् स्नानं Par_12.31(30)a कुष्ठिनां वर्जयेद् अग्निं K_425a कुसीदकृषिवाणिज्य- Yj_1.119c कुसीदकृषिवाणिज्य- Nar_1.42a कुसीदपथम् आहुस् तं Mn_8.152c कुसीदवृद्धिर् द्वैगुण्यं Mn_8.151a कुसीदं कृषिम् एव च Mn_8.410b कुसीदं शकटं गिरिः Yj_3.42b कुसुम्भगुडकार्पास- Par_6.40a कुसूलधान्यको वा स्यात् Mn_4.7a कुसूलेषु दुकूलेषु Ang_1.1016a कुहकः प्रत्यवसितस् Nar_1.167c कुह्वै चैवानुमत्यै च Mn_3.86[76M]a कूटकृत् साक्षिणस् तथा Yj_2.81b कूटकृद्विकलेन्द्रियाः Yj_2.70d कूटकृन्नाणकस्य च Yj_2.240b कूटचिह्नकृतो भयात् Yj_2.212d कूटतां यान्ति ते यथा K_276b कूटमानतुलाश्रिताः Nar_19.2b कूटलेख्यकृतो जनाः Nar_M1.60d कूटलेख्यं तदा भवेत् K_269d कूटलेख्यं प्रकीर्तितम् K_277d कूटशासनकर्तॄंश् च Mn_9.232a कूटसाक्षी स विज्ञेयस् Nar_1.178c कूटसाक्ष्यधिको हि सः Nar_1.179d कूटसाक्ष्य् अपि निर्वास्यो K_968a कूटस्वर्णव्यवहारी Yj_2.297a कूटं यश् चाप्य् अकूटकम् Yj_2.241b कूटाक्षदेविनः पापान् Nar_17.6a कूटाक्षोपधिदेविनः Yj_2.202d कूटाः स्युः पूर्वसाक्षिणः Yj_2.80d कूटोक्तौ साक्षिणां वाक्याल् K_290a कूपखाटे तटाबन्धे Par_9.39a कूपखाते तटाखाते Par_9.40a कूपवापीजलानां च Mn_11.163[162M]c कूपस्थाने तथारण्ये Ang_2,8.16a कूपाद् उत्क्रमणे चैव Par_9.38a कूपे च पतितं दृष्ट्वा Par_11.41a कूपे यदि निमज्जति Par_11.43b कूपे वा चावटे ऽपि वा YS182v_4.3b कूपोद्यानगृहाणि च Mn_4.202[203M]b कूपोपवनसेतुषु K_734b कूश्माण्डो राजपुत्रश् चेत्य् Yj_1.285c कूष्माण्डगणपाठतः Ang_1.190d कूष्माण्डादीन् पठंस्तथा Ang_1.200d कूष्माण्डीभिर् घृतं शुचिः Yj_3.303b कूष्माण्डैर् वापि जुहुयाद् Mn_8.106a कृच्छार्धं चैव बान्धवाः Par_10.33d कृच्छ्रकृद् धर्मकामस् तु Yj_3.327a कृच्छ्रचान्द्रायणादिकम् Par_9.58b कृच्छ्रत्रयं गुरुः कुर्यान् Yj_3.283c कृच्छ्रत्रयं प्रकुर्वीत Par_12.62(61)c कृच्छ्रद्वयं प्रकुर्वीत YS99v_36c कृच्छ्रपादं चरेत् पूर्वा YS78v_60c कृच्छ्रमङ्गिरसा स्वयम् Ang_2,11.11b कृच्छ्रमङ्गिरसा स्वयम् Ang_2,12.7b कृच्छ्रम् एकं चरेद् द्विजः YS99v_27d कृच्छ्रम् एकं प्रकल्पितम् Par_12.64(63)b कृच्छ्रं चान्द्रायणं चरेत् Par_11.1d कृच्छ्रं चान्द्रायणं चैव Mn_11.177[176M]c कृच्छ्रं चान्द्रायणं तथा Yj_3.325b कृच्छ्रं चान्द्रायणं व्रतम् Par_10.23b कृच्छ्रं चापि चरेन् नित्यं YSS_1.24c कृच्छ्रं चैवातिकृच्छ्रं च Yj_3.264a कृच्छ्रं देव्य् अयुतं चैव Par_12.63(62)a कृच्छ्रं वा पादिकं चरेत् Yj_3.270d कृच्छ्रं विधानतः कृत्वा Ang_1.202a कृच्छ्रं वै द्वादशाब्दिकम् YS182v_4.25b कृच्छ्रं सान्तपनं चरेत् Mn_5.20b कृच्छ्रं सान्तपनं चरेत् Yj_3.314d कृच्छ्रं सांतपनं कुर्याद् YSS_1.22a कृच्छ्रं सांतपनं चरेत् Mn_11.173[172M]d कृच्छ्रं सांतपनं चरेत् Par_4.11d कृच्छ्रं सांतपनं चरेत् Par_6.28d कृच्छ्रं सांतपनं चरेत् Par_10.27b कृच्छ्रं सांतपनं चरेत् YS99v_37d कृच्छ्रं सांतपनं चरेत् YSS_1.10d कृच्छ्रं सांतपनं तथा Par_11.8d कृच्छ्रं सांतपनं स्मृतम् Mn_11.212[211M]d कृच्छ्रं सांतपनं स्मृतम् Par_10.28b कृच्छ्रं सांतपनं स्मृतम् YS182v_1.13d कृच्छ्रं सांतपनादिकम् YS182v_1.10d कृच्छ्रः शेषव्रतानि च Yj_3.282d कृच्छ्रः सौम्यो ऽयम् उच्यते Yj_3.321d कृच्छ्रातिकृच्छ्रः पयसा Yj_3.320a कृच्छ्रातिकृच्छ्रो ऽसृक्पाते Yj_3.292c कृच्छ्रातिकृच्छ्रौ कुर्वीत Mn_11.208[207M]c कृच्छ्रातिकृच्छ्रौ दातुस् तु Par_4.26c कृच्छ्राद् ग्राहाद् विमुच्यते Mn_6.78d कृच्छ्राब्दम् अब्दकृच्छ्रं वा YSS_1.23अच् कृच्छ्राब्दम् आचरेज् ज्ञानाद् YS99v_28c कृच्छ्राब्दम् आचरेज् ज्ञानाद् YS99v_29c कृच्छ्राब्दम् आचरेज् ज्ञानाद् YS99v_34c कृच्छ्राब्दं सम्प्रकुर्वीत YSS_1.11c कृच्छ्राब्देन विशुध्यति Mn_11.162[161M]d कृच्छ्रार्द्धं संप्रकुर्वीत YS78v_6c कृच्छ्रार्धं संप्रकुर्वीत YS182v_1.7c कृच्छ्रार्धं संप्रकुर्वीत YS99v_62c कृच्छ्रार्धेन विशुध्यति Par_6.20d कृच्छ्रेण वस्त्रघाते ऽपि YS78v_71a कृच्छ्रेण शुद्धिम् आप्नोति YS99v_14c कृच्छ्रेण शुध्यते पूर्वा Par_7.15a कृच्छ्रेण शुध्यते पूर्वा YS78v_58c कृच्छ्रेण शुध्यते शूद्री YS182v_3.68c कृच्छ्रैर् वा वर्तयेत् सदा Yj_3.50b कृच्छ्रो ऽभ्यन्तरशोणिते Yj_3.292d कृच्छ्रो ऽभ्यन्तरशोणिते Par_11.54b कृछ्रेभ्यो ऽपि विशिष्यते Ang_1.43b कृतकर्मत्रयकृतो Ang_1.303a कृतकार्यविनिश्चयः Nar_M2.1d कृतकार्यान् विसर्जयेत् Yj_2.189b कृतकालव्यतिक्रमात् Nar_20.44d कृतकालश् च नान्तरा K_109d कृतकालं गुरोर् गृहे Yj_2.184b कृतकालाभ्युपगमात् Nar_5.31c कृतकालोपनेयश् च Nar_1.108c कृतकृत्यः सुखीतराम् Ang_1.466d कृतको ऽपि विमुच्यते Nar_5.31d कृतघ्नवधजीविनाम् Yj_1.164b कृतघ्नसहितान् इमान् Yj_3.298d कृतघ्नस्यान्नम् एव च Mn_4.214[215M]d कृतघ्ना दुष्टचारिणः YS182v_4.6b कृतघ्ने क्लीबकुत्सिते Nar_20.45b k­tacƬe च संस्थिते Mn_5.58b k­tacƬe च संस्थिते Par_3.16/1b कृतज्ञं धृतिमन्तं च Mn_7.210[214M]c कृतज्ञाद्रोहिमेधावि- Yj_1.28a कृतज्ञो वृद्धसेवकः Yj_1.309b कृतत्रयविवाहस्य Ang_1.402a कृतत्रेतादिके युगे Par_1.16b कृतदारः कृतक्रियः Ang_1.126d कृतदारः कृतक्रियः Ang_1.135d कृतदारो गृहे वसेत् Mn_4.1d कृतदारो गृहे वसेत् Mn_5.169[167M]d कृतदारो ऽपरान् दारान् Mn_11.5a कृतदुर्गश् च शास्त्रतः Mn_9.252b कृतनित्यक्रियस्य वै Ang_1.161d कृतनिर्णेजनांश् चैव Mn_11.189[188M]c कृतप्रत्युपकारार्थस् K_653c कृतप्राया इति तथा Ang_1.730c कृतबुद्धिषु कर्तारः Mn_1.97c कृतमन्यैः पुनः क्रियां Ang_1.124d कृतम् अप्य् अकृतं भवेत् K_709b कृतम् अस्वामिना यच् च K_270c कृतम् आश्वयुजे त्यजेत् Yj_3.47d कृतरक्षः समुत्थाय Yj_1.327a कृतवापनो निवसेद् Mn_11.78[77M]a कृतवापो वसेद् गोष्ठे Mn_11.108[107M]c कृतवैवाहिकस्य सा Ang_1.450d कृतशिल्पो ऽपि निवसेत् Yj_2.184a कृतशौचविधिर् द्विजः Yj_1.98b कृतशौचः समाहितः Mn_4.93b कृतशौचः समाहितः Mn_7.145[146M]b कृतसर्वपितृक्रियः Ang_1.307d कृतसंज्ञान् समन्ततः Mn_7.190[191M]b कृतं कर्म हि दत्तेन Ang_1.442c कृतं चापि पुनश्चरेत् Ang_1.273d कृतं चाप्य् अकृतं भवेत् Mn_8.117d कृतं चेत्कर्म तद्भूयः Ang_1.135a कृतं चेत्तत्पुरं सम्यक् Ang_1.880a कृतं तद् धर्मतो विद्यान् Mn_9.233c कृतं त्रेतायुगं चैव Mn_9.301a कृतं भवति तत्कर्म Ang_1.631c कृतं लेख्यं न सिध्यति K_271d कृतं वा यद् ऋणं कृच्छ्रे Nar_1.09c कृतं हीति विभावयेत् K_281d कृतः पञ्चविधस् तेषां Nar_1.129c कृता एव भवेन्नूनं Ang_1.729c कृताकृतविवादेषु K_283a कृताकृतं प्रकथितम् Ang_1.800c कृताकृतांस् तण्डुलांश् च Yj_1.287a कृतागस्य् अपि दुर्मतिः Nar_1516.30b कृताग्निकार्यो भुञ्जीत Yj_1.31a k­täjalipuÂo भूत्वा Par_1.9a k­täjalir उपासीत Mn_4.154c कृताध्ययनसंपन्नम् K_024c कृतानुसाराद् अधिका Mn_8.152a कृतान्नम् उदकं स्त्रियः Mn_9.219b कृतान्नं च कृतान्नेन Mn_10.94c कृतान्नं च तिलैः सह Mn_10.86b कृतान्नं देयम् उच्यते Mn_11.3d कृतायाम् अस्य धर्मतः Mn_3.248[238M]b कृतार्थतां प्रापयति Ang_1.339a कृतार्धक्षुरकर्माणं Ang_1.753a कृतावस्थो धनैषिणा Mn_8.60b कृतावापो वने गोष्ठे Ang_2,11.2a कृता विप्रेण चैव हि YS182v_4.45b कृतासंवादितं यच् च K_579c कृताः स्युस्ताः क्रियास्ततः Ang_1.803b कृतिनः काल एककः Ang_1.652d कृते कर्मणि तस्य स्याद् Ang_1.441c कृते ऽकृते वा सापिण्ड्ये Ang_1.875c कृते गर्भे स्नुषैव सा Nar_12.87d कृते तात्कालिकः शापस् Par_1.27a कृते तु मानवा धर्मास् Par_1.24a कृते त्रेतादिषु ह्य् एषां Mn_1.83c कृते त्व् अस्थिगताः प्राणास् Par_1.32a कृतेन धनदानेन Ang_1.333a कृते ऽनन्तरे त्व् अहोरात्रं Yj_1.147c कृते नैव प्रदापयेत् K_684b कृते पितुः सपिण्डत्वे Ang_1.997c कृते ऽभ्युदयमुच्यते Ang_1.842d कृते सर्वं कृतं भवेत् Ang_1.1079b कृते saæbhëaïÃd एव Par_1.26a कृतोदकान् समुत्तीर्णान् Yj_3.7a कृतोपकाराद् आप्तं च Nar_1.42c कृतोपनयनस्यास्य Mn_2.173a कृतोपनयनो द्विजः Mn_2.108d कृतो वादी स हीयते K_195d कृत्तिकादिभरण्यन्तं Yj_1.268a कृत्यं कर्मकरा वा स्युः Nar_19.16c कृत्यं घोरं हि दुष्टं तत् Ang_1.97c कृत्यं शूद्रैकजीविनम् Ang_1.744d कृत्यं सर्वं पृथक् पृथक् Ang_1.994b कृत्यं सर्वं यथा लभेत् Ang_1.655b कृत्यासु विविधासु च Mn_9.290d कृत्योपस्थाननिर्णये K_160b कृत्रिमः स्यात् स्वयंकृतः Yj_2.131b कृत्वर्णं भक्षितं भवेत् K_674b कृत्वा कर्म विगर्हितम् Mn_11.232[231M]b कृत्वा कामाद् द्विजोत्तमः Mn_11.162[161M]b कृत्वा गन्धान् समर्च[र्प]येत् YS182v_3.32b कृत्वा गोभिः प्रमापयेत् Yj_2.279d कृत्वा 'घमर्षणं पक्षं YS182v_1.15c कृत्वा च यावकाहारा Ang_1.204a कृत्वा च शपथं gìhaæ Ang_1.387c कृत्वा च शपथं bìhaæ Ang_1.362a कृत्वा च स्त्रीसुहृद्वधम् Mn_11.88[87M]d कृत्वा चान्द्रसहस्रकम् Ang_1.206b कृत्वाचार्यं प्रदक्षिणम् Nar_5.19b कृत्वा चैवावसक्थिकाम् Mn_4.112b कृत्वा तत्प्रारभेत्कर्म Ang_1.254c कृत्वा तामधरद्यतः Ang_1.907d कृत्वा तु ब्रह्महा शुचिः Yj_3.245d कृत्वा तु मण्डलं शुद्धं Ang_1.778a कृत्वा तु वरणं पश्चाद् Ang_1.777c कृत्वा दारपरिग्रहम् Mn_9.326b कृत्वान्नेनापि तद्दिनम् Ang_1.276b कृत्वान्यतमम् इच्छया Mn_11.124[123M]b कृत्वा पत्रपुटं त्वरन् Ang_1.561b कृत्वा पापं न गूहेत Ang_2,2.4a कृत्वा पापं हि संतप्य Mn_11.230[229M]a कृत्वा पापानि मानवः Ang_2,10.18d कृत्वा पापानि मानवाः Mn_8.318b कृत्वा पापानि मानवाः Nar_19.55b कृत्वा पावनम् आत्मनः Nar_1.55d कृत्वा पूर्वमुदाहार्य Ang_2,1.7a कृत्वाप्यायनम् आदितः Mn_3.211[201M]b कृत्वाभ्यञ्जनतः परम् Ang_1.263d कृत्वा मूत्रं पुरीषं वा Mn_5.138[136M]a कृत्वा यत्नात्सुखोष्णं च Ang_1.243a कृत्वा लेख्यं तु कारयेत् Yj_1.318b कृत्वा विधानं मूले तु Mn_7.184[185M]a कृत्वा विप्रान् विसर्जयेत् Yj_1.248d कृत्वा वै कांस्यभाजने Par_7.24d कृत्वा शवशिरो ध्वजम् Mn_11.72[71M]d कृत्वाशौचं द्विरात्रं च Par_3.44c कृत्वाश्मनि पदं शनैः Yj_3.13d कृत्वा सत्येन संविदम् Mn_8.219b कृत्वा सांतपनं कृच्छ्रं Par_10.24c कृत्वा सुखोष्णं संस्कृत्य Ang_1.241a कृत्वा स्वं लभते धनम् K_614d कृत्वा हि रेतोविण्मूत्र- Yj_3.306c कृत्वेदं विष्णुर् इत्य् अन्ने Yj_1.238c कृत्वैतद् बलिकर्मैवम् Mn_3.94[84M]a कृत्वैव पश्चात्तच्छ्राद्धं Ang_1.1042a कृत्वोद्धारम् अदत्त्वा यो K_503a कृत्वोपस्करम् एव च YSS_2.22b कृत्स्न एवोच्यते ऽधुना Ang_1.733d कृत्स्नक्रियाविशेषेषु Ang_1.594a कृत्स्नम् उद्विजते जगत् Mn_7.103[104M]b कृत्स्नम् एव लभेतांशम् Mn_8.207c कृत्स्नं cëÂavidhaæ कर्म Mn_7.154[155M]a कृत्स्नं यज्ञोपवीतकम् Ang_1.801d कृत्स्नं वेदमनु विना Ang_1.685d कृत्स्नाम् एको ऽपि सो ऽर्हति Mn_1.105d कृत्स्नायाः संकटे ऽपि वा Ang_1.58d कृत्स्नार्षेयं त्वेकगोत्रे Ang_1.345c कृत्स्नेष्वशुचिषु स्नानं Ang_1.167a कृमयो ऽमेध्यभक्षिणः Mn_12.59b कृमिकीटपतङ्गत्वं Yj_3.208a कृमिकीटपतङ्गानां Mn_12.56a कृमिकीटपतङ्गांश् च Mn_1.40a कृमिकीटवयोहत्या Mn_11.70[69M]a कृमिदुष्टः शुचिर् भवेत् Par_6.49d कृमिभिर् ब्रह्मसंयुक्तं YS182v_1.7a कृमिभिर् व्रणसंभूतैर् YS78v_6a कृमिभिर् व्रणसंभूतैर् YS99v_62a कृमिभिर् व्रणसंभूतैर् YSS_1.11a कृमिभुक्तब्रणे मौञ्जी- YS78v_7c कृमिभूतः श्वविष्ठायां Mn_10.91c कृमिर् उत्पद्यते यस्य Par_6.48c कृशम् अप्य् आयतिक्षमम् Mn_7.208[212M]d कृशस्यापि बलात् कुर्यात् Nar_20.28d कृशान् अपि कदा चन Mn_4.135d कृषिकर्म च कारयेत् Par_2.2d कृषिकर्म च वाणिज्यं Par_1.63c कृषिगोरक्षम् आस्थाय Mn_10.82c कृषिगोरक्षवाणिज्यैः Nar_1.50c कृषिजीवी श्लीपदी च Mn_3.165[155M]c कृषिवाणिज्यशिल्पकम् Par_2.14b कृषिं चापि कृषीवलः Yj_1.276d कृषिं यत्नेन वर्जयेत् Mn_10.83d कृषिं साध्व् इति मन्यन्ते Mn_10.84a कृषिः शिल्पं भृतिर् विद्या Yj_3.42a कृष्टजानाम् ओषधीनां Mn_11.144[143M]a कृष्णपक्षे च ह्रासयेत् YS78v_10b कृष्णपक्षे दशम्यादौ Mn_3.276[266M]a कृष्णपक्षे यदा सोमो Par_5.8a कृष्णपक्षेषु संपठेत् Mn_4.98d कृष्णपक्षो ऽयनद्वयम् Yj_1.217b कृष्णलः पञ्च ते mëas Yj_1.363c कृष्णलैश् चोक्तम् एव स्याद् K_492c कृष्णसारस् तु चरति Mn_2.23a कृष्णं च तस्य विज्ञेयः Nar_1.40c कृष्णा गौर् आयसं छाग Yj_1.306c कृष्णा चैकादशी च या Par_3.13b कृष्णाजिनं समास्तीर्य Par_5.15a कृष्णाया गोः शकृत् तथा YS99v_71b k­«ïëÂamÅ त्व् अमावास्या Par_3.13a कृष्णेभो ऽनलो ग्रहाः Ang_1.637b कृष्णे शुक्ले च वर्धयेत् Mn_11.216[215M]b कृष्णे शुक्ले च वर्धयेत् Par_10.2b कृष्या राजोपसेवया Mn_3.64d कृसरं भोजयेद् विप्रान् Par_6.9c कॢप्तकेशनखश्मश्रुर् Mn_4.35a कॢप्तकेशनखश्मश्रुः Mn_6.52a कॢप्तस्यावृत्तिरित्येव Ang_1.636c कॢप्तानां पशुसोमानां Mn_11.27[26M]c केचनात्रापरामृचम् Ang_1.798b केचिच् चैवावकीर्णिनः YS99v_39d केचित्तमेव पिण्डं तु Ang_1.982a केचित्तु मातृकं प्राहुर् Ang_1.985c केचित्पत्न्याः पितृव्यस्य Ang_1.1037a के चित् पूर्वकृतैस् तथा Mn_11.48[47M]b केचिदत्र पृथक्प्रोचुस् Ang_1.979c के चिद् आहुर् मृषैव तत् Mn_3.53b केचिद् दैवात् स्वभावाद् वा Yj_1.350a केचिद् ब्रह्महणो व्रतम् YS99v_39b केचिद्रात्रौ तु पूर्वेद्युस् Ang_1.785a केचिद् वदन्त्य् एवम् इदं प्रमानम् YSS_1.56b केतितस् तु यथान्यायं Mn_3.190[180M]a केतुश् चेति ग्रहाः स्मृताः Yj_1.296d केतुं कृण्वन्न् इमांस् तथा Yj_1.301d केदाराराममार्गैश् च Nar_11.5c केदारारामयोर् अपि K_749b केन कस्मिन् कदा कस्मात् K_087a केन वायं गतः सह Yj_2.281b केनेदं शुध्यते चेति Par_6.69a केवलं नामधारकाः Par_8.15b केवलं नामधारकाः Ang_2,4.8b केवलं रहिताक्षरे Ang_1.469b केवलं स्थण्डिलं भवेत् Mn_10.71d केवला निर्वपेत् सदा Mn_4.10d केवलेनात्मना कृतम् K_546b केवलैर् वर्तयेत् सदा Mn_6.21b केशकीटसमन्वितम् Yj_1.167b केशकीटावपन्नं च Mn_4.207[208M]c केशकीटावपन्नं च Mn_11.159[158M]c केशग्रहान् प्रहारांश् च Mn_4.83a केशतक्रविषक्षितिः Yj_3.37d केशभस्मतुषाङ्गार- Yj_1.139c केशश्मश्रुनखः शुचिः Yj_1.131b केशाकेशिगृहीतश् च Nar_1.155c केशाकेशि परस्त्रिया Yj_2.283b केशानां च प्रसाधनम् Mn_2.211d केशानां रक्षणार्थं च YS99v_57a केशानां रक्षणार्थाय Par_9.52c केशान्तश् चैव षोडशे Yj_1.36d केशान्तः षोडशे वर्षे Mn_2.65a केशान्तिको ब्राह्मणस्य Mn_2.46a केशांश् च परिरक्षयेत् YS99v_58b केशेषु गृह्णतो हस्तौ Mn_8.283a केशेषु गृह्णतो हस्तौ Nar_1516.28a केषांचिद् इह जायते Yj_3.133b कैलासाद्धरणीधरात् Ang_1.587b कैवर्तम् इति यं प्राहुर् Mn_10.34c कैवर्तमेदभिल्लाश् च YS78v_54c कैवर्तमेदभिल्लाश् च YS99v_33c कैवर्तश् चैव शैलूषो YSS_1.32c कैवर्तान् मूलखानकान् Mn_8.260b कैश्चित्तत्र महर्षिभिः Ang_1.987d कोकिलाखञ्जरीटके Par_6.6b कोट्यर्कग्रहसंनिभः Ang_1.181b कोणे ऽप्य् अधिगता शास्त्रैर् YSS_2.77c कोणैकदेशसंस्पृष्टे Ang_1.286c को न नश्येत् प्रकोप्य तान् Mn_9.314d को ऽन्यथैकेन नेत्रेण Yj_3.149c कोप आश्रमिणाम् अपि Nar_18.3d कोपितः करणे वदेत् K_129b कोपितः करणे वदेत् Nar_M2.18b कोपिनं कुनखं रतम् Ang_1.754b कोपो ऽरीन् अनृतं शुनः Mn_3.230[220M]b कोयष्टिनखविष्किरान् Mn_5.13b कोयष्टिप्लवचक्राह्व- Yj_1.173a कोले घृतघटो देय Yj_3.273c को वा स्वप्नस्य कारकः Yj_3.150d को विधिः स विनिर्दिष्टः YS182v_4.19a कोशदण्डौ सुहृत् तथा Mn_9.294b कोशपानं विधीयते K_419d कोशपानं विधीयते Nar_20.42d कोशपानं विवर्जयेत् Nar_20.45d कोशम् एव प्रदापयेत् K_415d कोशशौर्यसमन्वितः K_001b कोशस्य विधिम् उत्तमम् Nar_20.41b कोशहीनो ऽपि पार्थिवः Mn_7.148[149M]d कोशं gƬhe ऽब्रवीद् भृगुः K_842d कोशं वा कोशकारकः Yj_3.147d कोशः प्राज्ञैर् न दातव्यो K_426c कोशो दण्डस् तथैव च Yj_1.353b कोषे कोषं निवेशयेत् K_971b कोष्ठागारायुधागार- Mn_9.280a को हिंस्यात् tä जिजीविषुः Mn_9.316d कौटसाक्ष्यं कृतं भवेत् Mn_8.117b कौटसाक्ष्यं तु कुर्वाणांस् Mn_8.123a कौटसाक्ष्यं सुहृद्वधः Mn_11.56[55M]b कौटिल्यं व्रतलोपनम् Yj_3.238d कौत्सं जप्त्वाप इत्य् एतद् Mn_11.249[248M]a कौमारं पतिम् उत्सृज्य Nar_12.47a कौशीलव्यस्य च क्रिया Mn_11.65[64M]d कौशेयनीललवण- Yj_3.38a कौशेयं तित्तिरिर् हृत्वा Mn_12.64a कौशेयाविकयोर् ऊषैः Mn_5.120[119M]a कौशेये वाल्कलेषु च Yj_2.180d कौषेयवल्कलानां तु Nar_9.15c कौसीदीं वृद्धिम् आप्नुयात् Mn_8.143b kïÂhakeÓÃï चलग्राहः K_829c क्रतुतुल्यफलं पृथक् Yj_1.360b क्रतुदीक्षां च कारयेत् Par_2.6d क्रतुविक्रयिणस् तथा Mn_4.214[215M]b क्रमतः पूर्वम् अभ्यस्य Mn_4.125c क्रमम् अप्य् अष्टकादेशात् YSS_2.51a क्रमयोगं च जन्मनि Mn_1.42d क्रमशश् चोदितं शृणु YSS_2.1d क्रमशस् तन् निबोधत Mn_1.68d क्रमशस् तन् निबोधत Mn_9.336d क्रमशः क्षेत्रजादीनां Mn_9.220c क्रमशः परिकीर्तिताः Mn_4.221[222M]b क्रमशः सर्व एव वा Ang_2,7.3d क्रमशो गुणलक्षणम् Mn_12.34d क्रमशो गुरुतल्पगः Yj_3.208d क्रमशो मण्डलं चिन्त्यं Yj_1.345c क्रमशो याति लोके ऽस्मिंस् Mn_12.53c क्रमशो वर्धयंस् तपः Mn_6.23d क्रमशो वैश्यशूद्रयोः Mn_9.325d क्रमागतं प्रीतिदायः Nar_1.47a क्रमागतेष्व् एष धर्मो Nar_3.11a क्रमात् ते संभवन्तीह Yj_3.196c क्रमात् ते संभवन्त्य् अर्चिर् Yj_3.193a क्रमात् त्रिपुरुषागतम् Nar_1.81d क्रमात् त्रिपुरुषागता K_321d क्रमात् पितॄणां नामानि K_126a क्रमाद् अभ्यागतं द्रव्यं Yj_2.119a क्रमाद् अव्याहतं प्राप्तं Nar_1.04a क्रमाद् आयाति धर्मतः K_085b क्रमाद् दण्डं प्रकल्पयेत् K_460d क्रमाद् दद्याद् विशुद्धये Yj_3.268d क्रमाद् ध्य् एते प्रपद्येरन् Nar_13.46a क्रमायातं पितामहात् K_555b क्रमेण विधिपूर्वकम् Mn_2.173d क्रमेणाचार्यसच्छिष्य- Yj_2.137c क्रमेणैतेन सर्वशः Par_11.44b क्रमेणैव परं यावत् Ang_1.678c क्रमेणोक्ता द्विजन्मनाम् Mn_10.14b क्रमोढायां च यो भवेत् K_863d क्रयम् एव विशोधयेत् K_618b क्रयविक्रयणे क्रय्यं K_707c क्रयविक्रयधर्मेषु Nar_8.2c क्रयविक्रयधर्मो ऽपि K_702c क्रयविक्रयम् अध्वानं Mn_7.127[128M]a क्रयविक्रयम् एव च Mn_9.332d क्रयविक्रयम् एव च K_506b क्रयविक्रयानुशयो Mn_8.5c क्रयविक्रायणे सति K_708d क्रयसिद्धिः कृता भवेत् K_712b क्रयं केता स्वबन्धुभिः K_613d क्रयं वाप्य् अविशोधयन् K_619b क्रयी हस्तम् उपागते K_687b क्रयेण पञ्चषान् गृह्य Ang_1.556c क्रयेण स विशुद्धं हि Mn_8.201c क्रयो नैव प्रदुष्यति K_709d क्रयो वा निःस्रवस् तस्माद् Yj_2.251c क्रव्यादपक्षिदात्यूह- Yj_1.172a क्रव्यादसूकरोष्ट्राणां Mn_11.156[155M]a kravyÃdä शकुनान् सर्वांस् Mn_5.11a क्रव्यादादिनिपातितम् Yj_1.192d क्रव्यादां दंष्ट्रिणाम् अपि Mn_12.58b क्रव्यादांश् चाधिरोहति Yj_1.273b क्रव्यादांस् तु मृगान् हत्वा Mn_11.137[136M]a क्रव्याद्भिश् च हतस्यान्यैश् Mn_5.131[129M]c क्रान्तयो द्वादश स्मृताः Ang_1.610d क्रान्ते विष्णुं बले हरम् Mn_12.121b क्रियतां किमिति प्रोक्ते Ang_1.895c क्रियते कृतिना तत्तु Ang_1.623a क्रियते दर्भपत्रकैः Ang_1.860b क्रियते धर्मतत्त्वज्ञैर् Nar_20.31a क्रियते पितृतृप्तिः स्याद् Ang_1.501c क्रियते येन केन वा Ang_1.622d क्रियमाणोपकारे तु Yj_3.283Aa क्रियमाणो भवेद् हि सः Yj_3.65b क्रियया प्रतिपादयेत् K_215d क्रियया प्रतिपादयेत् Nar_M2.27d क्रियया प्रतिवादिना K_383d क्रियया भेषजेन तु YS99v_52b क्रियया रूपतः श्रिया Nar_8.3d क्रिययैव च कर्मणाम् Mn_9.298b क्रिय र्णादिषु सर्वेषु Nar_1.85a क्रियाकरणम् इष्यते K_212d क्रियाकारेषु सर्वेषु K_390c क्रिया चैवाकुला भवेत् Nar_M2.17d क्रिया ज्ञेया मनीषिभिः K_198b क्रियाद्वेषी पणान् दश K_202b क्रियाद्वेषी स उच्यते K_198d क्रिया न दैविकी प्रोक्ता K_223a क्रियापादश् च तेनायं K_031c क्रियापि द्विविधा प्रोक्ता Nar_M2.28a क्रियाफलम् उपाश्नुते Mn_6.82d क्रियाभेदान् मनुष्याणां Nar_M1.20c क्रियाभ्युपगमात् त्व् एतद् Mn_9.53a क्रियालोपान् मनीषिणः Mn_9.180d क्रियावन्तौ शुचिव्रतौ Par_11.12b क्रियावसन्नो ऽप्य् अर्हेत Nar_M2.41c क्रियावादांश् च वादिनाम् K_951b क्रिया विद्येत मानुषी K_219b क्रियाशतसहस्रकात् Ang_1.120d क्रियाशतसहस्रकात् Ang_1.423d क्रियाश् च श्रुतिचोदनात् Yj_3.17d क्रियासमूहकर्तृत्वे K_415c क्रियास्थित्यनुरूपस् तु K_148c क्रिया स्याद् वादिनोर् द्वयोः K_190b क्रियां कुर्याज्जडमतिः Ang_1.122c क्रियां प्रति यद् आहृतम् Nar_6.4b क्रियां बलवतीं मुक्त्वा K_221a क्रियाः कार्याः स्वशक्तितः Yj_3.11d क्रियाः संभोग एव च Nar_1.44d क्रियेते संस्कृतात्मनाम् Mn_10.110b क्रियैषा बहुषु स्थिता Nar_11.9d krŬann इवैतत् कुरुते Mn_1.80c krŬÃkarmeva बालानां Ang_2,1.10c krŬÃrtham अपि यद् ब्रूयुः Par_8.26c krŬÃæ शरीरसंस्कारं Yj_1.84a क्रीणंस् तद्दोषभाग् भवेत् Nar_7.3d क्रीणीयाद् यस् त्व् अपत्यार्थं Mn_9.174a क्रीत पण्यं च यः क्रयी K_691b क्रीतम् अक्रीतम् एव वा Mn_8.413b क्रीतम् अक्रीतम् एव वा K_722b क्रीतलब्धाशना भूमौ Yj_3.16a क्रीतश् च ताभ्यां विक्रीतः Yj_2.131a क्रीतं तत् स्वामिने देयं K_688c क्रीतं पण्यं च यः क्रयी Nar_8.9b क्रीतः पौनर्भवस् तथा Mn_9.160b क्रीत्वा गच्छन्न् अनुशयं K_687a क्रीत्वा धनम् अयच्छति K_227d क्रीत्वा नानुशयं कुर्याद् Nar_9.16a क्रीत्वा नानुशयः कार्यः Yj_2.258c क्रीत्वानुशय इत्य् एतद् Nar_9.1c क्रीत्वानुशय एव च Nar_M1.17d क्रीत्वानुशयवान् पण्यं K_686a क्रीत्वा प्राप्तं न गृह्णीयाद् K_683a क्रीत्वा मूल्येन यत् पण्यं K_698a क्रीत्वा मूल्येन यत् पण्यं Nar_9.2a क्रीत्वा मूल्येन यः पण्यं Nar_9.1a क्रीत्वा विक्रीय वा किं चिद् Mn_8.222a क्रीत्वा स्वयं वाप्य् उत्पाद्य Mn_5.32a क्रुद्धो नैनं निपातयेत् Mn_4.164b क्रुद्ध्यन्तं न प्रतिक्रुध्येद् Mn_6.48a क्रूरकर्मकृतां चैव Mn_12.58c क्रूरगर्भश् च मैथुने YS78v_77b क्रूरग्रहातितप्तस्य Ang_1.293a क्रूरता निष्क्रियात्मता Mn_10.58b क्रूरस्योच्छिष्टभोजिनः Mn_4.212[213M]b क्रूराचारविहारवान् Mn_10.9b क्रूराचारैर् असंवसन् Mn_4.246[247M]b क्रूरोग्रपतितव्रात्य- Yj_1.162c क्रेता न बहु मन्यते Nar_9.1b क्रेता पण्यं परीक्षेत Nar_9.4a क्रेता मूल्यम् अवाप्नुयात् K_695d क्रेता मूल्यम् अवाप्नोति Yj_2.170c क्रेतारश् चैव भाण्डानां K_827c क्रेतारश् चैव भाण्डानां Nar_19.21a क्रेतुर् एव हि सा भवेत् Yj_2.255d क्रेतुर् दोषो ऽप्रकाशिते Yj_2.168b क्रेतुर् नैव प्रयच्छति Yj_2.254b क्रेतुर् मूल्यं च तत्कृतम् Nar_7.5b क्रेतुर् यन् न प्रदीयते Nar_8.1b क्रेतुर् यो न प्रयच्छति Nar_8.4b क्रेतुर् विक्रेतुर् एव च Yj_2.253d क्रेतुः स्तेयं रहः क्रयात् Nar_7.2d क्रोधजे ऽपि गणे विद्यात् Mn_7.51c क्रोधजेष्व् आत्मनैव तु Mn_7.46d क्रोधजो ऽपि गणो ऽष्टकः Mn_7.48d क्रोधलोभविवर्जितः Yj_2.1d क्रोधलोभविवर्धकम् K_933b क्रोधं तैक्ष्ण्यं च वर्जयेत् Mn_4.163d क्रोधात् तु कुरुते यदा K_771b क्रोधात् तु त्रिगुणं परम् Mn_8.121b क्रोधाद् अज्ञानतो वापि YS99v_2c क्रोधाद् daï¬Ãditìità Par_10.31d क्रोधाद् द्रव्यं विनाश्य वा K_565b क्रोशन्तम् अपरायणम् Nar_1.199b क्रोशन्तीं रुदन्तीं गृहात् Mn_3.33b क्रोशस्थितनदीस्नानान् Ang_1.266c क्रौञ्चसारसहंसांश् च Par_6.2a क्रौञ्चं हत्वा त्रिहायनम् Mn_11.134[133M]d क्लान्तसाहसिकश्रान्त- Nar_1.164a क्लिन्नवासाः समाहितः Ang_2,2.7b क्लिष्टरूपं मलीमसम् K_696b क्लिष्टरूपं मलीमसम् Nar_9.7b क्लीबरङ्गावतारिणाम् Yj_1.161b क्लीबस्य क्षमकस्य च Nar_12.61b क्लीबस्य व्याधितस्य वा Mn_9.167b क्लीबं विहाय पतितं K_860a क्लीबादीनां कथं चन Mn_9.203b क्लीबे च पतिते पतौ Par_4.30b क्लीबे च पतिते पतौ Nar_12.97b क्लीबो ऽथ पतितस् तज्जः Yj_2.140a क्लीबो दुःखी च कुष्ठी च Par_9.60c क्लीबोन्मत्तप्रमोहितैः K_647b क्लेशांश् च विविधांस् तांस् तान् Mn_12.80c क्व चिद् भर्तोपदिश्यते Mn_5.162[160M]d क्वचिल्लिखितपूर्वके K_310b क्व तद् वदतु साक्षित्वम् Nar_1.144c क्व तद् वदतु साक्षित्वम् Nar_1.144*1c क्वाथयित्वा पिबेज् जलम् Par_10.20d क्षणध्वंसिनि काये ऽस्मिन् Par_3.37c क्षणश्च क्रियतामिति Ang_1.791b क्षणं कृत्वा प्रसादो ऽद्य Ang_1.776a क्षणं दद्यात्तु दर्भेण Ang_1.791c क्षणं ध्यात्वाब्रवीन् मुनीन् Yj_1.2b क्षणाद् भवति निर्मलः Mn_11.250[249M]d क्षणिता वा प्रयत्नतः YS182v_5.8b क्षणेन यान्त्य् एव हि तत्र वीराः Par_3.36c क्षतयोन्या अपि स्त्रियाः Nar_12.15d क्षतं भङ्गोपमर्दौ च K_807a क्षत्ता च क्षत्रियासुताः Nar_12.107b क्षत्तारं क्षत्रिया शूद्रात् Nar_12.115c क्षत्तुर् जातस् तथोग्रायां Mn_10.19a क्षत्तृवैदेहकौ तद्वत् Mn_10.13c क्षत्त्रिण्यां विश एव वा YS182v_4.47b क्षत्त्रियो ब्राह्मणीसक्तः YS182v_4.47a क्षत्त्रियो वैश्य एव च YS182v_3.47b क्षत्त्रुग्रपुक्कसानां तु Mn_10.49a क्षत्रजास् त्रिद्व्येकभागा Yj_2.125c क्षत्रधर्महतस्य च Mn_5.98[97M]b क्षत्रधर्मेषु तिष्ठतः Ang_2,5.12b क्षत्रबन्धुम् अनामयम् Mn_2.127b क्षत्रम् आराधयेद् यदि Mn_10.121b क्षत्रविट्शूद्रयोनिस् तु Mn_9.229a क्षत्रविश्शूद्रधर्मस् तु K_718a क्षत्रविश्शूद्रयोनयः Mn_8.62b क्षत्रवृत्त्या हृतैर् धनैः Nar_1.55b क्षत्रशूद्रवपुर् जन्तुर् Mn_10.9c क्षत्रस्य चतुरो ऽवरान् Mn_3.23b क्षत्रस्य द्वादशाहानि Yj_3.22a क्षत्रस्यातिप्रवृद्धस्य Mn_9.320a क्षत्रं हि ब्रह्मसंभवम् Mn_9.320d क्षत्रियश् चापि वैश्यश् च Par_11.12a क्षत्रियस् तु दिनद्वयात् Par_11.44d क्षत्रियस्य च रक्षणम् Mn_10.80b क्षत्रियस्य तु मौर्वी ज्या Mn_2.42c क्षत्रियस्य परो धर्मः Mn_7.144[145M]a क्षत्रियस्य बलान्वितम् Mn_2.31b क्षत्रियस्य वधे स्मृतः Mn_11.126[125M]b क्षत्रियस्य समासतः Mn_1.89d क्षत्रियस्य हि बालिश्याद् Mn_11.21[20M]c क्षत्रियस्याभिशंसने Mn_8.268b क्षत्रियस्याभिशंसने Nar_1516.17b क्षत्रियस्यार्धमाप्तं तु Ang_2,9.2a क्षत्रियं चैव वैश्यं च Mn_8.411a क्षत्रियं चैव सर्पं च Mn_4.135a क्षत्रियं तत्र योजयेत् K_067b क्षत्रियं तु सहस्रिणम् Mn_8.376d क्षत्रियं मृतम् अज्ञानाद् Par_3.43a क्षत्रियं वाहनायुधैः Mn_8.113b क्षत्रियं वाहनायुधैः Nar_1.181b क्षत्रियः कटपूतनः Mn_12.71d क्षत्रियः क्षात्रम् उत्सृजेत् Nar_18.15b क्षत्रियाच् छूद्रकन्यायां Mn_10.9a क्षत्रियाच् छूद्रकन्यायां Par_11.23a क्षत्रियाज् जातम् एवं तु Mn_10.65c क्षत्रियाणां तु पाठकः Ang_2,5.8b क्षत्रियाणां तु वीर्यतः Mn_2.155b क्षत्रियाणां हविर्भुजः Mn_3.197[187M]b क्षत्रियात् सूत एव तु Mn_10.17b क्षत्रियादिषु दर्शनम् Ang_2,5.10b क्षत्रियाद् विप्रकन्यायां Mn_10.11a क्षत्रिया मागधं वैश्याच् Yj_1.94a क्षत्रियायाम् अगुप्तायां Mn_8.384a क्षत्रियायाम् अनन्तरः Nar_12.110b क्षत्रियायां विशः स्त्रियाम् Yj_1.91b क्षत्रिया शूद्रजा तथा YS78v_59b क्षत्रिया ष समास् तिष्ठेद् Nar_12.99a क्षत्रियेण कदा चन Mn_11.18[17M]b क्षत्रियेण यथाविधि Mn_7.2b क्षत्रियेणापि वैश्येन Par_6.20a क्षत्रिये त्व् एव मध्यमः Mn_8.276d क्षत्रियो गृहम् आव्रजेत् Mn_3.111[101M]b क्षत्रियो घ्नन् रणे रिपून् Mn_7.98[99M]d क्षत्रियो दण्डम् अर्हति Mn_8.267b क्षत्रियो दण्डम् अर्हति Nar_1516.16b क्षत्रियो दण्डम् एव वा Mn_8.384d क्षत्रियो द्वादशाहेन Par_3.2a क्षत्रियो ऽपि कृषिं कृत्वा Par_2.13c क्षत्रियो ऽपि सुवर्णस्य Par_6.50a क्षत्रियो बाहुवीर्येण Mn_11.34[33M]a क्षत्रियो भागम् आपदि Mn_10.118b क्षत्रियो वाटखादिरौ Mn_2.45b क्षत्रियो वाथ वैश्यो वा Par_10.7a क्षत्रियो वाथ वैश्यो वा Ang_2,2.7c क्षत्रियो वाहनायुधम् Mn_5.99[98M]b क्षत्रियो विजयी भवेत् Yj_3.332b क्षत्रियो हि प्रजा रक्षञ् Par_1.61a क्षन्तव्यं प्रभुणा नित्यं Mn_8.312a क्षपयेत् तत् कुले ऽन्यथा K_907d क्षपेयुस् त्र्यहम् एव तु Mn_5.69[68M]d क्षमायातो विचक्षणः K_065b क्षमालिङ्गानि चान्यानि K_126c क्षयवृद्धी उदाहृते Nar_9.13b क्षयव्ययौ तथा वृद्धिस् Nar_3.03c क्षयश्वित्रादिरोगिणः K_550d क्षयस् स्यात् त्रपुसीसयोः Nar_9.11d क्षयं याति न संशयः YS182v_4.20b क्षयं वृद्धिं च वणिजा Yj_2.258a क्षयः कर्मकृतस्य तु Nar_9.15b क्षयः संस्क्रियमाणानां Nar_9.10c क्षयातिसारविस्फोटास् K_458a क्षयामयाव्यपस्मारि- Mn_3.7c क्षयी चाप्यायितः सोमः Mn_9.314c क्षरन्ति सर्वा वैदिक्यो Mn_2.84a क्षात्रं धर्मम् अनुस्मरन् Mn_7.87[88M]d क्षात्रेण कर्मणा जीवेद् Yj_3.35a क्षान्त्या शुध्यन्ति विद्वांसो Mn_5.107[106M]a क्षाराम्लोदकवारिभिः Mn_5.114[113M]d क्षाराम्लोदकवारिभिः Yj_1.190b क्षालयेन्मण्डलोपरि Ang_1.779d क्षितिम् आरोप्य मूर्धनि Nar_11.10d क्षितिं धर्मेण पालयेत् Par_1.61d क्षिपतां कार्यिणां नृणाम् Mn_8.312b क्षिपन् प्राणहरं तथा Yj_2.224b क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि Mn_3.88[78M]b क्षिपेन्मात्रादिषु त्रिषु Ang_1.978b क्षिपेन्मात्रादिषु त्रिषु Ang_1.996d क्षिप्तं लोष्टं विनश्यति Mn_11.263[262M]b क्षिप्ते तु मज्जनं कार्यं K_443a क्षिप्रम् एव प्रवासयेत् Mn_9.289d क्षिप्रम् एव प्रवासयेत् Mn_10.96d क्षिप्रम् एव विनश्यति Mn_10.61d क्षिप्रं चौरान् प्रशासयेत् Nar_19.13d क्षिप्रं नश्यति सान्वयः Mn_3.205[195M]d क्षिप्रं निर्वासयेत् पुरात् Mn_9.225d क्षिप्रं राज्ञे निवेदयेत् Nar_7.7b क्षिप्रं हीयेत पार्थिवः K_012d क्षीणस्य चैव क्रमशो Mn_7.166[167M]a क्षीणे ऽल्पे च विपर्ययः Mn_3.49d क्षीयन्ते प्राणिनां यथा Mn_7.112[113M]b क्षीयन्ते rëÂrakar«aïÃt Mn_7.112[113M]d क्षीरगोमूत्रयावकम् Par_6.36b क्षीरं क्षीरविकारञ् च YSS_2.44a क्षीरं क्षौद्रं दधि घृतं Mn_10.88c क्षीरं वा यदि वा दधि Ang_2,8.14d क्षीरं सप्तपलं दद्याद् Par_11.31a क्षीराशी गोऽनुगो दिनम् Yj_3.276d क्षीरिणश् चैव पादपान् Mn_8.246d क्षीरिणी गौः सदक्षिणा Yj_1.204d क्षीरैः प्रक्षालयेद् द्विजः Par_5.12d क्षुते निष्ठीवने चैव Par_12.19a k«utt­«ïÃpŬitastarÃm Ang_1.463b क्षुत्पिपासातुरा च या Nar_12.51b क्षुत्पिपासाभयार्दितः Par_12.58(57)b क्षुत्प्रतीकारम् आचरन् Mn_10.105d क्षुद्रकाणां पशूनां तु Mn_8.297a क्षुद्रजीवं कार्यजीवं Ang_1.758c क्षुद्रद्रव्यम् उदाहृतम् Nar_14.13d क्षुद्रमध्यमहाद्रव्य- Yj_2.275a क्षुद्रमध्योत्तमानां तु Nar_14.12c क्षुद्रा दीर्घा जलैर्युताः Ang_1.935d क्षुद्रान्त्रं वृक्ककौ बस्तिः Yj_3.94c क्षुधार्तश् चात्तुम् अभ्यागाद् Mn_10.108a क्षुधा शक्तः कथं चन Mn_4.34b क्षुधितं तृषितं श्रान्तं Par_2.3a क्षुन्मूलो क्षुन्निवारणः Ang_1.517d क्षुरस्नानात्परं यस्तु Ang_1.256a क्षुरिका काशिका श्यामा Ang_1.924c क्षुवतीं जृम्भमाणां वा Mn_4.43c क्षेत्रकूपतडागानाम् Mn_8.262a क्षेत्रकूपतडागानां K_749a क्षेत्रजः क्षेत्रजातस् तु Yj_2.128c क्षेत्रजादीन् सुतान् एतान् Mn_9.180a क्षेत्रजेष्व् अपि पुत्रेषु Nar_13.14a क्षेत्रजो ऽस्य भवेत् सुतः Yj_1.69d क्षेत्रज्ञस्येश्वरज्ञानाद् Yj_3.34c क्षेत्रज्ञो नाभिशङ्कते Mn_8.96b क्षेत्रदोषगुणस्य च Mn_9.330b क्षेत्रबीजसमायोगात् Mn_9.33c क्षेत्रभूता स्मृता नारी Mn_9.33a क्षेत्रम् अन्येन कारयेत् Yj_2.158d क्षेत्रम् अन्ये मनीषिणः Mn_10.70b क्षेत्रवास्तुतडागेषु K_734a क्षेत्रवेश्मवनग्राम- Yj_2.282a क्षेत्रसीमाविरोधेषु Nar_11.2a क्षेत्रस्य हरणे दण्डा Yj_2.155c क्षेत्रस्यास्य निगद्यते Yj_3.178b क्षेत्रस्वामिषु निर्दिशेत् K_760d क्षेत्रं क्षेत्रस्य कीर्तितम् K_736b क्षेत्रं चापि तथा ज्ञेयं Ang_1.939c क्षेत्रं चेद् विकृषेत् कश्चिद् K_765c क्षेत्रं चेद् विकृषेत् कश्चिद् Nar_11.20c क्षेत्रं तथा धान्यधनं शरीरम् YSS_1.41c क्षेत्रं त्रिपुरुषं यत् स्याद् Nar_11.24a क्षेत्रं बीजवते देयं Nar_12.19c क्षेत्रं वा भीषया हरन् Mn_8.264b क्षेत्रं साधारणं त्यक्त्वा K_889a क्षेत्रं हिरण्यं गाम् अश्वं Mn_2.246a क्षेत्रादीणां तथैव स्युर् K_469a क्षेत्राधिकारा यत्र स्युर् Nar_11.1c क्षेत्रारामगृहादीनां K_705c क्षेत्रारामविवीतेषु K_664a क्षेत्रिकस्य तु तद् बीजं Mn_9.145c क्षेत्रिकस्य मतेनापि K_859a क्षेत्रिकस्य यद् अज्ञातं Nar_12.55a क्षेत्रिकस्येति धारणा Mn_8.241d क्षेत्रिकस्यैव तत् फलम् Nar_12.54d क्षेत्रिकस्यैव तद् बीजं Mn_9.54c क्षेत्रिकस्यैव तद् भवेत् Nar_12.55d क्षेत्रिकः पुनर् आव्रजेत् K_766b क्षेत्रिकः पुनर् आव्रजेत् Nar_11.21b क्षेत्रिकानुमतं बीजं Nar_12.58a क्षेत्रिकेष्व् अनिवारितः K_765b क्षेत्रिकेष्व् अनिवारितः Nar_11.20b क्षेत्रिणां बीजिनां तथा Mn_9.52b क्षेत्रियस्यात्यये दण्डो Mn_8.243a क्षेत्रे कालोपपादिते Mn_9.36b क्षेत्रे दोषो न विद्यते Yj_2.162b क्षेत्रे बीजं प्रदीयते Nar_12.55b क्षेत्रे यस्य प्ररोहति Nar_12.56b क्षेत्रेष्व् अन्येषु तु पशुः Mn_8.241a क्षेत्रे सेतुं प्रवर्तयेत् Yj_2.157b क्षेत्रो ऽग्नेस्तु सुसंभूतो Ang_2,12.12c क्षेत्रोपकरणस्य च Nar_14.3b क्षेप उत्तमसाहसः Yj_2.211b क्षेपं करोति चेद् दण्ड्यः Yj_2.204c क्षेप्ता च सुदृढं क्षिपेत् K_442d क्षेप्स्यन्त्य् अग्निह्रदेषु च Nar_1.199d क्षोभयेताम् इदं जगत् Mn_8.418d क्षौमकार्पासवाससाम् Par_7.28b क्षौमवच् छङ्खशृङ्गाणाम् Mn_5.121[120M]a क्षौमं हृत्वा तु दर्दुरः Mn_12.64b क्षौमाणां गौरसर्षपैः Mn_5.120[119M]d क्सेम्यां सस्यप्रदां नित्यं Mn_7.212[216M]a खङ्गलोहामिषं मधु Mn_3.272[262M]b खञ्जो वा यदि वा काणो Mn_3.242[232M]a खट्वाङ्गी चीरवासा वा Mn_11.105[104M]a खड्गकूर्मशशांस् तथा Mn_5.18b खड्गपात्रं हि कुतपो Ang_1.944a खड्गं दशविधं मांसं Ang_1.536c खड्गे श्याममृगे वृके Ang_2,10.15b खड्दामिषं महाशल्कं Yj_1.260a खद्योतो havyavì इव Nar_M1.64b खननाच्चाधिकजला Ang_1.940c खननोत्पन्नसलिला Ang_1.940a खनित्वा याममात्रं वा Ang_1.220c खनित्वैव विनिक्षिप्य Ang_1.875a खन्यन्ते च तदा तदा Ang_1.934d खमण्डलाद् असौ सूर्यः Yj_3.123a खरगोमहिषोष्ट्रादीन् K_789c खरपुल्कसवेनानां Yj_3.207c खरयानं तु कामतः Mn_11.201[200M]b खरयानोष्ट्रयानगः Yj_3.290b खरं हत्वैकहायनम् Mn_11.136[135M]d खराजमेषेषु वृषो Yj_3.271c खराणि सुमहान्त्यपि Ang_1.570b खराश्वसूकरादीनं YSS_2.53c खराश्वोष्ट्रमृगेभानाम् Mn_11.68[67M]a खरीं च सूकरीं गत्वा Par_10.14c खरेणोद्वहनं तथा Mn_8.370d खरोष्ट्रयानहस्त्यश्व- Yj_1.151a खरोष्ट्रं महिषीसमम् Yj_2.160d खर्जूरबदरादीनां K_822:2c खर्वात्मकास्ता विज्ञेयास् Ang_1.37a खलयज्ञे विवाहे च Par_12.25(24)a खलात् क्षेत्राद् अगाराद् वा Mn_11.17[16M]a खलु मिश्रित्य वा पुनः YSS_2.39b खले वा कण एव वा Ang_2,8.12b खसो द्रविड एव च Mn_10.22d खं संनिवेशयेत् खेषु Mn_12.120a खातं वापी तथा कूप- YS182v_4.1a खाते च पतिता या गौः YS182v_4.3a खादकश् चेति घातकाः Mn_5.51d खादन् मांसं न दुष्यति Mn_5.32d खादन् मांसं न दोषभाक् Yj_1.179d खानि चैव स्पृशेद् अद्भिर् Mn_2.60c खान्य् अद्भिः समुपस्पृशेत् Yj_1.20b खान्य् आचान्त उपस्पृशेत् Mn_5.138[136M]b खिन्नः कार्येक्षणे नृणाम् Mn_7.141[142M]d खिलं तद् वत्सरैस् त्रिभिः Nar_11.23b खिलार्थो यत् कृतो व्ययः K_764b खिलोपचारं तत् सर्वं Nar_11.21c खेयो बन्ध्यस् तथैव च Nar_11.15b खे विद्धम् अनुविध्यतः Mn_9.43b ख्यातं तच्शृङ्गिणां विषम् K_446d ख्यातिम् इच्छति पुष्कलाम् Mn_12.36b ख्यातो महालयः सद्भिः Ang_1.700a ख्यापनेनानुतापेन Mn_11.227[226M]a ख्यापयेद् अभयानि च Mn_7.201[202M]d ख्यापितं चेद् द्वितीये ऽह्नि K_272a गङ्गातोयेषु तिष्ठति YS99v_91b गङ्गा तोयेषु यस्यास्थि YS99v_90a गङ्गाद्याः सरितस् तथा Par_12.20b गङ्गा पतितपावनी Ang_1.908d गच्छतस्तावुभौ mƬhau Ang_2,6.12c गच्छतः पृष्ठतो ऽन्वियात् Mn_4.154d गच्छताप्रस्थितेन तु YSS_2.35d गच्छत्य् अमरलोकताम् Mn_2.5b गच्छत्य् आ सप्तमाद् युगात् Mn_10.64d गच्छन्तं चानुयानेन Par_1.44c गच्छन् पूर्वात् स हीयते Nar_M1.49d गच्छन् हीनांस् तु वर्जयन् Mn_4.245[246M]b गच्छंश् चान्द्रायणं चरेत् Yj_3.287b गच्छंस् तथाजयोनौ तु YSS_2.59a गच्छंस् तु गुरुतल्पगः Yj_3.233b गच्छेतां वैश्यपार्थिवौ Mn_8.376b गच्छेत् सम्यगविज्ञाय K_010a गच्छेद् बन्धुजनं ततः K_910d गच्छेद् वापि दिगन्तरम् Nar_1.148b गच्छेद् वावर्ष्मसंक्षयात् Yj_3.55d गच्छेन् मुसलम् आदाय Par_12.78(77)a गजच्छाया तथा चैका Ang_1.612a गजच्छाया 'त्र नो भवेत् Ang_1.691b गजच्छाया प्रकीर्तिता Ang_1.660b गजवासी मनस्विनी Ang_1.931d गजस्य च तुरङ्गस्य Par_6.12a गजादीनाम् अशक्नुवन् Yj_3.274b गजे नीलवृषाः पञ्च Yj_3.271a गजे वाजिनि वा व्याघ्रे Ang_2,10.15a गणद्रव्यविनाशकः K_672b गणद्रव्यं hared yas tu Yj_2.187a गणधर्मविपर्ययाः Nar_18.2d gaïapëaï¬apÆgÃÓ च K_682a गणपौरादिकस्थितिः K_254b गणम् उद्दिश्य यत् किंचित् K_674a गणवृद्धादयस् त्व् अन्ये Nar_11.8a गणस् त्व् अधिकृतो नृपः K_082b गणः संपरिकीर्तितः K_680b गणानाम् अप्य् अयं विधिः Yj_2.192b गणानाम् आधिपत्ये च Yj_1.271c गणानां चैव याजकः Mn_3.164[154M]d गणानां श्रेणिवर्गाणां K_675a गणान् जानपदान् अपि Yj_1.361b गणान्नं गणिकान्नं च Mn_4.209[210M]c गणान्नं गणिकान्नं च Mn_4.219[220M]c गणाभ्यन्तर एव च Mn_3.154[144M]d गणार्थे वा ऋणं कृतम् K_677b गणाश् चाधिकृतो नृपः Nar_M1.7b गणिकागणदीक्षिणाम् Yj_1.161d गणिमं तुलिमं मेयं Nar_8.3c गणिमानां च सर्वशः Nar_19.32b गण्डूषं पादशौचं च Par_7.24c गण्डे नासा घनास्थिका Yj_3.89b गतप्रत्यागतापि वा Mn_9.176b गतप्रत्यागते चैव Mn_7.186[187M]c गतमेव भविष्यति Ang_1.35b गता बदरिकाश्रमम् Par_1.5d गताः स्युर् ये तु मध्यताम् K_675b गतिदा गणवारिता Ang_1.929d gatibhëitace«Âitam Mn_2.199d गतिम् अस्यान्तरात्मनः Mn_6.73d गतिम् आहुर् मनीषिणः Mn_12.50d गतिर् आत्मा तथात्मनः Mn_8.84b गतिरूर्ध्वं न विद्यते Ang_2,8.7d गतिर् ऊर्ध्वा न विद्यते Par_12.34(33)d गतिर् एषा विधीयते Par_4.1d गतीः स्वेनैव चेतसा Mn_12.23b गते तस्मिन् निमग्नाङ्गं Yj_2.109c गते तस्मिन् पुनस्तथा Ang_1.103d गते ऽन्नश्राद्धमाचरेत् Ang_1.279b गतोपगमनाद् एव YSS_2.62c गत्या कर्मफलेन च Yj_3.164b गत्वा कक्षान्तरं त्व् अन्यत् Mn_7.224[228M]a गत्वा चान्द्रायणं कुर्यात् YS182v_2.1c गत्वा चान्द्रायणं चरेत् Mn_11.171[170M]d गत्वा चैव दिवा स्त्रियम् Yj_3.290d गत्वा तु प्रविशेद् अग्निं YS182v_3.7c गत्वा तु प्रविशेद् अग्निं YSS_1.29c गत्वा नदीतटे विप्रो Par_11.13c गत्वानृण्यं यथाविधि Mn_4.257[258M]b गत्वा पुंसां शतं याति Par_10.35a गत्वारण्यं समाहितः Mn_2.104d गत्वैतांश् च सगोत्रां च YSS_1.31c गत्वैताः प्रविशेद् अग्निं YS99v_35c गत्वोदक्यां विशुध्यति Yj_3.287d गदाधरमहेश्वरौ Ang_1.538d गद्गदेषु जडेषु च Par_4.27b गन्तव्यं वा ततो ऽन्यतः Mn_2.200d गन्त्री वसुमती नाशम् Yj_3.10a गन्धद्रव्यैरकावेत्र- Nar_1.60c गन्धद्वारेति गोमयम् Par_11.32b गन्धधान्यगुडादिषु Yj_2.245b गन्धम् आघ्राय सोमपः Mn_11.149[148M]b गन्धमादनसंस्थस्य Nar_M2.16a गन्धमाल्यम् अदत्तं तु Nar_M2.35a गन्धमाल्यविवर्जितम् Ang_2,8.11b गन्धमाल्यैः सुरभिभिर् Mn_3.209[199M]c गन्धरूपरसस्पर्श- Yj_3.91a गन्धर्वश् च शुभां गिरम् Yj_1.71b गन्धर्वा गुह्यका यक्षा Mn_12.47a गन्धर्वाप्सरसो ऽसुरान् Mn_1.37b गन्धर्वोरगरक्षसाम् Mn_3.196[186M]b गन्धलेपक्षयकरं Yj_1.17c गन्धवर्णरसान्वितम् Nar_20.35b गन्धवर्णरसान्विताः Mn_5.128[126M]d गन्धं माल्यं रसान् स्त्रियः Mn_2.177b गन्धाक्षतयवादिकम् Ang_1.801b गन्धाक्षतसुमादिकम् Ang_1.794d गन्धानां च रसानां च Mn_9.329c गन्धान् छुच्छुन्दरी शुभान् Yj_3.213d गन्धाश् च बलयश् चैव Yj_1.299a गन्धाः पुष्पं दधि क्षितिः Yj_1.214b गन्धैर् मण्डलकेषु वा Yj_1.298b गन्धोदकतिलैर् युक्तं Yj_1.253a गन्धो लेपश् च तत्कृतः Mn_5.126[124M]b गन्धो लेपश् च तिष्ठति Mn_4.111b गन्धौषधिरसानां च Mn_7.131[132M]c गमनं समकालिकम् K_443b गमनाद् एव शूद्रायां त्व् YSS_2.63a गमनीयतमो भवेत् Mn_7.174[175M]b गमने त्व् आगमः कार्यः K_443c गमयत्य् उत्तमं गतिम् Mn_5.42d गम्यं त्व् अभावे दातॄणां Yj_1.64c गम्या अपि हि नोपेयास् Nar_12.78c गम्यास्व् अपि पुमान् दाप्यः Yj_2.290c गम्याः स्युर् आनुलोम्येन Nar_12.77c गयस्य सुमहात्मनः Ang_1.488d गयादिपुण्यक्षेत्राणि Ang_1.537c गयाफल्गुनिकाशाक- Ang_1.489a गयायां च मृते ऽहनि Ang_1.662d गयाश्राद्धमथापरम् Ang_1.480d गयाश्राद्धशताधिकम् Ang_1.904d गयाश्राद्धशताधिकात् Ang_1.564b गयाश्राद्धसमः को ऽपि Ang_1.702a गयाश्राद्धसहस्रकृत् Ang_1.544d गयाश्राद्धं च फल्गुन्याः Ang_1.476a गयो रामो ऽथवा श्रीमान् Ang_1.494c गरदाग्निदकीनाश- Nar_1.163c गरदूषो गणत्रिगः Ang_1.526b गरीयसि गरीयांसम् Nar_19.42a गरीयान् ब्रह्मदः पिता Mn_2.146b गरीयो यद् यद् उत्तरम् Mn_2.136d गर्गेया गौतमीयाश् च Par_1.13a गर्तप्रस्रवणेषु च Mn_4.203[204M]d गर्ते देयं तथैव च K_947b गर्दभं पशुम् आलभ्य Yj_3.280c गर्दभेन चतुष्पथे Mn_11.118[117M]b गर्धभाजाविकानां तु Mn_8.298a गर्भपातं च या कुर्यान् Par_4.19c गर्भभर्तृद्रुहां चैव Mn_5.90[89M]c गर्भभर्तृवधादौ च Yj_1.72c गर्भविस्रंसिनीं तथा Nar_12.92b गर्भसंस्रवणे मासे YS99v_76c गर्भस्थैः सदृशो ज्ञेय Nar_1.31a गर्भस्य पातने स्तेनो K_806a गर्भस्य वैकृतं दृष्टम् Yj_3.163c गर्भस्रावे मासतुल्या Yj_3.20c गर्भस्रावे विशुध्यति Mn_5.66[65M]b गर्भस्रावे विशुध्यति YS99v_77b गर्भहा च यथावर्णं Yj_3.251c गर्भात् तु द्वादशे विशः Mn_2.36d गर्भाद् एकादशे राज्ञो Mn_2.36c गर्भाधानम् ऋतौ पुंसः Yj_1.11a गर्भाधानविधानतः Ang_1.91d garbhëÂame ऽब्दे कुर्वीत Mn_2.36a garbhëÂame ऽष्टमे वाब्दे Yj_1.14a गर्भिणी तु द्विमासादिस् Mn_8.407a गर्भिणी बाल एव वा Mn_9.283b गर्भिण्यातुरकन्यकाः Yj_1.105b गर्भे जाते परित्यागो YS182v_4.36c गर्भे त्यागो विधीयते Yj_1.72b गर्भे रेतः समन्विते YS99v_44b गर्भे विन्नः सहोढजः Yj_2.131d गर्भो दोषम् अवाप्नुयात् Yj_3.79b गर्भो ऽपि संपतेद् यदि YS99v_42b गर्भो भूत्वेह जायते Mn_9.8b गर्हणां याति साधुषु Mn_2.80d गर्हणीयान्यथा भवेत् Yj_1.86d गर्हिताद् वा प्रतिग्रहात् Mn_10.103b गर्हितानाद्ययोर् जग्धिः Mn_11.56[55M]c गर्हितान्नाशनासु च Mn_10.35b गर्ह्यन्ते ब्रह्मवादिभिः Mn_4.199[200M]b गर्ह्यः स पापो दण्ड्यश् च K_670c गर्ह्या दण्ड्याश् च धर्मतः K_402d गर्ह्ये कुर्याद् उभे कुले Mn_5.149[147M]d गवत्रं गोमिने देयं Nar_11.34e गवाक्षान् नोपरोधयेत् K_752b गवाघ्रातं खरेण वा Par_6.71d गवाघ्रातानि कांस्यानि Par_7.23c गवा चान्नम् उपघ्रातं Mn_4.209[210M]a गवादिग्रहणं च यत् K_720d गवादिप्राणिहिंसनम् YS182v_5.6b गवादिषु प्रणष्टेषु Nar_14.21a गवाशनेषु विक्रीणंस् Par_9.36c गवां कोटिप्रदानेन Par_12.52(51)c गवां च परिपालनम् Par_1.63b गवां च परिवासेन Mn_5.124[122M]c गवां च यानं पृष्ठेन Mn_4.72c गवां च [वि]घातम् उत्तमम् YS182v_4.11b गवां चैवानुगमनं Par_12.[81(80)]a गवां द्वादशकस्य च Yj_3.244b गवां निपातने चैव YS99v_42a गवां प्रचारे गोपालाः Nar_M1.47a गवां बन्धनयोक्त्रेषु Par_8.1a गवां भक्ष्ये तथेन्धने Mn_8.112b गवां मध्ये वसेद् रात्रौ Par_8.31c गवां मध्ये वसेद् रात्रौ YS182v_4.15c गवां मूत्रपुरीषेण Par_6.49a गवां शतं सैकवृषं Par_12.49(48)a गवां शताद् वत्सतरी Nar_6.11a गवां शृङ्गोदकैः स्नानं Par_5.2a गवां संरक्षणार्थाय Par_9.1a गव्यमेव भवेद्दधि Ang_2,12.5b गव्यस्य पयसो ऽलाभे Ang_2,12.5a गहनत्वाद् विवादानाम् Nar_M1.38a गात्रं च कम्पते यस्य K_455c गात्राणि चैव सर्वाणि Mn_4.143c गात्रे मुखे च प्रविशेच् च सम्यक् YS78v_44c गात्रैर् गात्राण्य् असंस्पृशन् Nar_12.81d गात्रैश्च शिरसा चैव Ang_2,2.8c गात्रोत्सादनम् एव च Mn_2.211b गान्धर्वश् चासुरस् तथा Nar_12.39b गान्धर्वः स तु विज्ञेयो Mn_3.32c गान्धर्वः समयान् मिथः Yj_1.61b गान्धर्वो नाम पञ्चमम् Nar_12.42b गान्धर्वो राक्षसश् चैव Mn_3.21c गान्धर्वो राक्षसश् चैव Mn_3.26c गाम् आलभ्य विशुध्यति Mn_11.202[201M]d गाम् आलभ्य विशुध्यति YS182v_3.9d गाम् आलभ्यार्कम् ईक्ष्य वा Mn_5.87[86M]d गाम् एकां ब्राह्मणे ददन् Par_10.15b गायकं व्रणिनं क्षुद्र- Ang_1.757c गायत्रीजप्यनिरतः Yj_3.289c गायत्रीदशसाहस्र- Ang_1.150c गायत्रीब्रह्मतत्त्वज्ञाः Par_8.24c गायत्रीरहितो विप्रः Par_8.24a गायत्री शोधनं परं Par_11.56b गायत्रीस्मरणाच् छुचिः Par_6.23d गायत्रीं जपमानस् तु Par_10.27a गायत्रीं मनसा सकृत् Yj_3.30d गायत्रीं वा विधानतः Ang_1.836b गायत्रीं वेदमातरम् Ang_1.201b गायत्रीं वैष्णवीमपि Ang_1.836d गायत्रीं शिरसा सार्धं Yj_1.23a गायत्रीं सर्वशून्यदाम् Ang_1.838d गायत्रो हरिलोचनः Ang_1.512d गायत्र्यष्टसहस्रेण Par_11.17a गायत्र्या चाभिमन्त्रयेत् Yj_3.325d गायत्र्या चायुतत्रयम् YS182v_4.38b गायत्र्यादाय गोमूत्रं Par_11.32a गायत्र्या प्रोक्ष्य तत्परम् Ang_1.815d गायत्र्या प्रोक्ष्य वै ततः Ang_1.822d गायत्र्या वाचनं तथा Yj_3.309d गायत्र्या वा जपो नो चेन् Ang_1.155c गायत्र्या व्याहृतिभिश् च YS182v_3.59a गायत्र्या शोधनं परम् YS182v_3.46d गायत्र्याश् च विशेषतः Yj_3.308b गायत्र्याः प्रत्यहं जपः Yj_1.22d गायत्र्याः शोधनं परम् YS99v_9d गायनास् तु समांशिनः K_636d गायन्तो वेदपारगाः Par_6.35b गारुत्मता गतिमती Ang_1.929c गार्भैर् होमैर् जातकर्म- Mn_2.27a गालवस्तु पुरा विप्रो Ang_1.556a गावयं सौप्रतीकं च Par_11.42c गावः क्षेत्रं समाश्रिताः Nar_11.31b गावो दूरप्रचारेण YS182v_4.60a गावो म्रियन्ते यदि ता अदग्धाः YSS_1.54b गावो येनाभिघातिताः Par_9.17b गाश्चैवानुव्रजेन्नित्यं Ang_2,11.4a गाश् चैवैकशतं दद्याच् Par_12.73(72)c गां गोधाग्निं बकस् तथा Yj_3.215b गां दत्त्वा विधिवद् गुरोः Mn_3.95[85M]b गां विप्रम् अजम् अग्निं वा Mn_3.260[250M]c गिरिदुर्गं विशिष्यते Mn_7.71d गिरिदुर्गं समाश्रयेत् Mn_7.71b गिरिपृष्ठं समारुह्य Mn_7.147[148M]a गिर्य् अग्रात् पतितो ऽपि वा Nar_11.32d गीतज्ञो यदि योगेन Yj_3.116a गीतनृत्यैश् च भुञ्जीत Yj_1.330c गुग्गुलुं चाप्सु निक्षिपेत् Yj_1.279d गुच्छगुल्मं तु विविधं Mn_1.48a गुडपिष्टं समोदकम् Yj_1.289b गुडमुद्गादिकान् मधु Ang_1.1013b गुडस्य लवणस्य च K_511d गुडस्य लवणस्य च Nar_1.95d गुडो रसस्तथोदश्विद्- Ang_2,8.17a गुडौदनं पायसं च Yj_1.304a गुणदोषपरीक्षणम् Mn_1.117d गुणदोषविचक्षणम् Mn_9.169b गुणदोषौ च कर्मणाम् Mn_1.107b गुणदोषौ च तत्त्वतः Mn_7.178[179M]d गुणदोषौ च यस्य यौ Mn_3.22b गुणदोषौ विजानता Mn_2.212d गुणहीनाय कर्हि चित् Mn_9.89d guïìhyà गुणदा शेषा Ang_1.930a गुणानां त्रिषु तिष्ठताम् Mn_12.34b गुणानां यः फलोदयः Mn_12.30b गुणान् सर्वान् प्रचोदयन् Mn_3.228[218M]d गुणापेक्षं भवेद् दानम् Nar_12.29c गुणास् तस्यैव कीर्तिताः Yj_3.182b गुणांश् च सूपशाकाद्यान् Mn_3.226[216M]a गुणिद्वैधे तु वचनं Yj_2.78c गुणिद्वैधे द्विजोत्तमान् Mn_8.73d गुणैर् वा परिवर्जितः Mn_5.154[152M]b गुणैश् च परिचोदयेत् Mn_3.233[223M]d गुप्तं सर्वर्तुकं शुभ्रं Mn_7.76c गुप्तं सर्वेण हीयते Mn_8.374d गुप्तां विप्रां बलाद् व्रजन् Mn_8.378b गुप्त्यर्थं स महाद्युतिः Mn_1.87b गुरवे तु वरं दत्त्वा Yj_1.51a गुरवे प्रीतिम् आवहेत् Mn_2.246d गुरुआचार्यनृपादीनां K_756c गुरुकार्येषु दण्डः स्यान् K_101c गुरुणानुमतः स्नात्वा Mn_3.4a गुरुणा ब्रह्मणापि वा Ang_1.502b गुरुणा यदि गच्छता K_469d गुरुतल्पग उच्यते Nar_12.74b गुरुतल्पव्रतं कुर्याद् Mn_11.170[169M]a गुरुतल्पव्रतं केचित् YS99v_39a गुरुतल्पसमं विदुः Mn_11.58[57M]d गुरुतल्पसमं स्मृतम् Yj_3.231d गुरुतल्पापनुत्तये Mn_11.106[105M]d गुरुतल्पे भगः कार्यः Mn_9.237a गुरुतल्पे भगः कार्यः Nar_19.51a गुरुतल्पे सुरापाने Nar_19.50c गुरुतल्प्य् abhibhëyainas Mn_11.103[102M]a गुरुत्वाद् अस्य धर्मस्य Nar_11.9c गुरुदारेषु कुर्वीत Mn_2.217c गुरुदारे सपिण्डे वा Mn_2.247c गुरुदेवद्विजार्चकः Mn_11.224[223M]d गुरुद्रोहिणमेव च Ang_1.749b गुरुपत्नी तु युवतिर् Mn_2.212a गुरुपत्न्य् अनुजस्य सा Mn_9.57b गुरुपत्न्या न कार्याणि Mn_2.211c गुरुपात्नीं स्नुषां चैव Par_10.12c गुरुपुत्रे गुणान्विते Mn_2.247b गुरुपुत्रे तथैव च Nar_5.08d गुरुपुत्रेषु चार्येषु Mn_2.207c गुरुपूजा प्रणश्यति Par_1.31b गुरुप्रियो विनीतश्च Ang_1.592a गुरुभिर् या प्रदीयते Nar_12.52b गुरुभृत्यार्थम् एव वा Yj_1.216b गुरुमातृपितृत्यागः Mn_11.59[58M]c गुरुर् आत्मवतां शास्ता Nar_19.57a गुरुरात्मवतां शास्ता Ang_2,6.7a गुरुर् आहवनीयस् तु Mn_2.231c गुरुवच् च स्नुषावच् च Mn_9.62c गुरुवत् प्रतिपूज्याः स्युः Mn_2.210a गुरुवद् वृत्तिम् आचरेत् Mn_2.205b गुरुवद् वृत्तिम् आचरेत् Mn_2.247d गुरुवन् मानम् अर्हति Mn_2.208d गुरुवह्न्यतिथीनां तु Ang_2,8.6a गुरुशुश्रूषणे रता K_923b गुरुशुश्रूषया त्व् एवं Mn_2.233c गुरुषु त्व् अभ्यतीतेषु Mn_4.252[253M]a गुरुस्त्रीगमनीयं तु Mn_11.102[101M]c गुरुं चैवाप्य् उपासीत Yj_1.26c गुरुं ज्योतिर्विदं वैद्यान् K_053c गुरुं पावकम् एव च Mn_11.121[120M]b गुरुं वा बालवृद्धौ वा Mn_8.350a गुरुं हुंकृत्य त्वंकृत्य Yj_3.291a गुरूणाम् अध्यधिक्षेपो Yj_3.228a गुरून् एव च पर्वसु Mn_4.153d गुरून् भृत्यांश् चोज्जिहीर्षन्न् Mn_4.251[252M]a गुरू राजा यमो वापि Ang_2,6.8a गुरोर् गुरौ सन्निहिते Mn_2.205a गुरोर् यत्र परिवादो Mn_2.200a गुरोश् चालीकनिर्बन्धः Mn_11.55[54M]c गुरोश् चैव स्वबन्धुषु Mn_2.207d गुरोस् tìayitus तथा Yj_2.303b गुरोस् तु चक्षुर्विषये Mn_2.198c गुरोः कुले न भिक्षेत Mn_2.184a गुरोः प्रेतस्य शिष्यस् तु Mn_5.65[64M]a गुरौ त्रैवेदिकं व्रतम् Mn_3.1b गुरौ वसन् सञ्चिनुयाद् Mn_2.164c गुरौ शिष्यश् च याज्यश् च Mn_8.317c गुर्वन्तेवास्यनूचानम् Yj_3.24c गुर्वर्थं पितृमात्रर्थं Mn_11.1c गुर्वाचार्यतपस्विनाम् K_084d गुर्वाचार्याङ्गनासु च Nar_1516.12d गुर्वी गर्भा गरा धरा Ang_1.924b गुर्वेभ्यस् तूत्तरोत्तरम् K_082d गुर्वेभ्यस् तूत्तरोत्तरम् Nar_M1.7d गुल्फेषु च चतुष्टयम् Yj_3.86b गुल्मगुच्छक्षुपलता- Yj_2.229a गुल्मवल्लीनगेषु च Mn_8.330b गुल्मवल्लीलतानां च Mn_11.142[141M]c गुल्महृत् कटुमूलकः Ang_1.521d गुल्मान् veïÆæÓ ca विविधान् Mn_8.247a गुल्मांश् च स्थापयेद् आप्तान् Mn_7.190[191M]a गुल्मैः स्थावरजङ्गमैः Mn_9.266b गुहावासो गुहाश्चयं Ang_1.526c गुह्याङ्गस्पर्शनोच्छिष्ट- Nar_5.06c gƬhacÃrÅ स विज्ञेयः K_376c gƬhajas तु सुतः स्मृतः Yj_2.129b gƬhadravyÃbhiÓaÇkÃyÃæ K_841c gƬhapraïihitair नरैः Nar_19.6d gƬhaÓ चोत्तरसाक्षी च Nar_1.130c gƬhasÃk«Å स उच्यते K_374d gƬhasÃhasikÃnÃæ तु K_230a gƬhÃyÃæ यश् च जायते Nar_13.16b gƬhÃs तु प्रकटाः सभ्यैः K_275c gƬhe युक्ततरो भवेत् Mn_7.186[187M]b gƬhais तत्कर्मकारिभिः Mn_9.261b gƬhotpannas तथैव च Nar_13.43d gƬhotpanno ऽपविद्धश् च Mn_9.159c गूहमानस् तु दौरात्म्याद् Nar_1.224a गूहेत् कूर्म इवाङ्गानि Mn_7.105[106M]c गूह्यमानं तु वर्धते Ang_2,2.4b गृध्रकाकादियोनिषु Nar_1.200d गृध्रश्येनशशादानाम् Par_6.5a गृध्रेभ्यो वा निवेदयेत् Ang_1.687d गृध्रोच्छिष्टेन जीवति Mn_11.26[25M]d गृध्रो द्वादशजन्मानि Par_12.38(37)a गृहकर्मणि चैव हि Par_7.18b गृहकारी ह्य् उपस्करम् Mn_12.66b गृहकारी ह्य् उपस्करम् Yj_3.214d गृहकार्ये च दक्षया Mn_5.150[148M]b गृहक्षेत्रपरिग्रहाः Nar_13.38b गृहक्षेत्रादिकं सर्वं Ang_1.100c गृहक्षेत्रैश् च यौतकैः Yj_2.149d गृहजः क्रीतदत्त्रिमौ Mn_8.415b गृहजातस् तथा क्रीतो Nar_5.24a गृहदाहं न कुर्वीत Par_6.45c गृहदो ऽग्र्याणि वेश्मानि Mn_4.230[231M]c गृहद्वाराशुचिस्थान- Nar_5.06a गृहद्वारेषु तिष्ठामि Par_12.68(67)a गृहधान्याभयोपानच्- Yj_1.211a गृहप्रासादावसथ- K_749c गृहमेधिषु चान्येषु Mn_6.27c गृहयानानि वर्जयेत् Yj_1.160b गृहवार्यापणादीणि K_663a गृहसंवेशको दूतो Mn_3.163[153M]c गृहस्थ उच्यते श्रेष्ठः Mn_6.89c गृहस्थधर्मा यो विप्रो Par_11.49c गृहस्थस् तु दयायुक्तो Par_12.45(44)a गृहस्थस्तु द्विरात्रं वाप्य् Ang_2,9.11c गृहस्थस् तु यथा पश्येद् Mn_6.2a गृहस्थः कामतः कुर्याद् Par_12.64(63)c गृहस्थः शेषभुग् भवेत् Mn_3.117[107M]d गृहस्थानां यशस्विनाम् Mn_9.334b गृहस्थाश्रमम् आवसेत् Mn_3.2d गृहस्थेनैव धार्यन्ते Mn_3.78[68M]c गृहस्थे यान्ति संस्थितिम् Mn_6.90d गृहस्थैर् एव सेविताः Mn_6.30b गृहस्थो ऽपि हि मुच्यते Yj_3.205d गृहस्याभ्यन्तरं गच्छेच् Par_6.46a गृहं क्षेत्रं चतुष्पदम् K_841b गृहं क्षेत्रं च विज्ञेयं Nar_11.37a गृहं गृहस्य निर्दिष्ट K_736c गृहं तडागम् आरामं Mn_8.264a गृहं बालपुरःसराः Yj_3.12b गृहं मार्जनलेपनात् Yj_1.188d गृहं वा गृहकारकः Yj_3.146d गृहं वा सपरिच्छदम् Mn_11.76[75M]d गृहं वा स्यात् क्रमागतम् Nar_11.24b गृहात् तोषः फलं क्षेत्राद् K_500a गृहात् प्रतिनिवर्तते Par_1.45b गृहान्न इति मन्त्रं च Ang_1.858a गृहार्थो ऽग्निपरिक्रिया Mn_2.67d गृहालंकरण न तु Ang_1.667d गृहालंकरणं चापि Ang_1.669a गृहालंकरणं भवेत् Ang_1.1093d गृहिणः पुत्रिणो मौलाः Mn_8.62a गृहित्वञ् च चिकीर्षति YS78v_48d गृहीत असगोत्रश्चेत् Ang_1.338c गृहीतम् इति वाच्ये तु K_179a गृहीतमूल्यं यः पण्यं Yj_2.254a गृहीतवेतनः कर्म Yj_2.193a गृहीतवेतना वेश्या Yj_2.292a गृहीतशिल्पः समये Nar_5.19a गृहीतशिश्नश् चोत्थाय Yj_1.17a गृहीतं व्याधितेन वा K_542b गृहीतं स्त्रीधनं भर्ता Yj_2.147c गृहीतः शङ्कया चौर्ये Yj_2.269a गृहीतानुक्रमाद् दाप्यो Yj_2.41a गृहीतान् परिशङ्कया Nar_19.15b गृहीतुः स्यात्स एव हि Ang_1.340b गृहीतो मिथ एव वा Mn_8.195b गृहीतो वरुणाय तम् Yj_2.307b गृहीत्वाग्निं समारोप्य Par_11.47c गृहीत्वा तस्य तद्द्रव्यम् K_826c गृहीत्वा तस्य सर्वस्वं K_407c गृहीत्वा बन्धकं यत्र K_534a गृहीत्वा भाटकेन यः K_662b गृहीत्वा भाटकेन यः K_663b गृहीत्वा मुसलं राजा Mn_11.100[99M]a गृहीत्वा स्वयम् अर्पयेत् Yj_2.169d गृहीत्वांशं तु विंशकम् Nar_1.113d गृहीत्वोत्कृत्य वृषणौ Yj_3.259c गृहीत्वोपगतं दद्याद् Nar_1.101a गृहीत्वोरू जलं वशेत् Yj_2.108d गृहीत्वोरू सुसंयतः Nar_20.29b गृही न रात्रौ स्नायीत Ang_1.249c गृही यः परिमुञ्चति YSS_2.42b गृहे कन्या र्तुमत्य् अपि Mn_9.89b गृहे क्षेत्रे खले ऽथ वा Par_8.33b गृहे क्षेत्रे ऽथ वा खले Mn_11.114[113M]b गृहेक्षेत्रे ऽथवा खले Ang_2,11.8b गृहे गुराव् अरण्ये वा Mn_5.43a गृहे चैतानि रक्षयेत् Par_12.48(47)d गृहे तु मुषितं राजा K_813a गृहे ऽपि निवसन् विप्रो Yj_1.181c गृहे प्रच्छन्न उत्पन्नो Yj_2.129a गृहेभ्यः प्रयतो ऽन्वहम् Mn_2.183d गृहे यत्नेन तद्दिने Ang_1.873d गृहे राजन्य उच्यते Mn_3.110[100M]b गृहे वापि वने वापि Par_9.6c गृहे वै मुषिते राजा Nar_19.25a गृहेषु पशुवाटिषु K_664b गृहेषु सततं तिष्ठेच् Par_9.58c गृहोद्यानतटाकानां K_762c गृहोपकरणस्य च Nar_14.4b गृहोपस्करवाह्यानां K_898a गृहोपस्करवाह्याश् च K_842a गृह्णञ् शुल्कं हि लोभेन Mn_3.51c गृह्णन्त्व् etä jaläjalÅn YS99v_92d गृह्णन् दाप्यः पणान् दश Yj_2.263b गृह्णन्न् अनिवसन् स्वयम् Nar_18.37b गृह्णन् प्रदातारम् अधो Yj_1.202c गृह्णात्य् अदत्तं यो लोभाद् Nar_4.11a गृह्णानो वृषलालयात् YSS_2.51b गृह्णीतान्यानि मन्त्रवत् Mn_2.64d गृह्णीयत् कुलसंनिधौ Mn_8.201b गृह्णीयाच् च पराजयात् K_936d गृह्णीयाच् छुल्कम् अण्व् अपि Mn_3.51b गृह्णीयातां च दम्पती Ang_1.303d गृह्णीयातां सुतं ततः Ang_1.388d गृह्णीयात् क्षत्रिया शरम् Yj_1.62b गृह्णीयात् तत्र तं शुद्धम् Nar_7.8c गृह्णीयात् तत् स्वयं नष्टं K_815c गृह्णीयात्तु तदन्तर्वै Ang_1.237a गृह्णीयात् साधुतः सदा Mn_4.252[253M]d गृह्णीयादन्यजातिषु Ang_1.337b गृह्णीयाद् धूर्तकितवाद् Yj_2.199c गृह्णीयुः पापचेतसः Mn_7.124[125M]b गृह्यते ऽन्तर्गतं मनः Mn_8.26d गृह्यं कर्म यथाविधि Mn_3.67[57M]b गृह्यं चाग्निपरिच्छदम् Mn_6.4b गृह्यार्थम् अपि वा द्विजः YSS_2.64b गृह्ये ऽग्नौ विधिपूर्वकम् Mn_3.84[74M]b गेयम् एतत् तदभ्यास- Yj_3.114c गोकर्णशिथिलं चरन् Nar_1.186b गोकुमारीदेवपशु- K_791a गोकुलेषु वसेच् चैव Par_12.68(67)c गोक्षत्त्रियं तथा वैश्यं YS182v_2.4a गोगजोष्ट्रहयादिषु Mn_8.296d गोगामी च त्रिरात्रेण Par_10.15a गोघातकस्य तस्यार्थं Par_9.22c गोघ्नश् चान्द्रायणं चरेत् Par_9.52b गोघ्नश् चेति विशुद्ध्यति YS78v_71b गोघ्नस्य केचिद् इच्छन्ति YS99v_39c गोघ्नः शुद्धो न संशयः Par_8.41/1b गोघ्नो गाम् अनुगच्छति Mn_11.115[114M]b गोघ्नो मासं यवान् पिबेत् Mn_11.108[107M]b गोघ्नो मुञ्जीत यावकम् Ang_2,11.1b गोघ्नो ऽहम् इति वाचयेत् YS182v_4.14d गोघ्रातं शकुनोच्छिष्टं Yj_1.168c गोघ्राते ऽन्ने तथा केश- Yj_1.189a गोचरे यस्य मुष्येत Nar_19.23a गोचर्मपरिकीर्तितम् Par_12.49(48)d गोऽजाविधनधान्यतः Mn_3.6b गोऽजाविमृगपक्षिणां Mn_12.55b गोत्रनामानुबन्धानां Ang_1.130a गोत्रमेकं भवेदेवं Ang_1.347c गोत्ररिक्थानुगः पिण्डो Mn_9.142c गोत्ररिक्थांशभागिनः Mn_9.165d गोत्ररिक्थे जनयितुर् Mn_9.142a गोत्रस्थितिस् तु या तेषां K_085a गोत्रं तत्प्रभवेदपि Ang_1.348b गोत्रं वर्ज्यं विवाहादाव् Ang_1.354a गोत्रं सम्यक् ततः परम् Ang_1.1002b गोत्राणि शास्त्रसिद्धानि Ang_1.350a गोत्राश्चेत्तु ततः पुनः Ang_1.410d गोत्रिणस्तान्विचार्य च Ang_1.349b गोत्रे तज्जनकस्य च Ang_1.354d गोदक्षिणां तु वैश्यस्याप्य् Par_6.50c गोदण्डः परिकीर्तितः YS99v_41d गोदावरी भीमरथी Ang_1.918a गोदो ब्रध्नस्य विष्टपम् Mn_4.231[232M]d गोद्वयं दक्षिणां ददत् Par_6.19d गोद्वयं दक्षिणां दद्यच् Par_10.22c गोद्वयं दक्षिणां दद्याच् Par_10.6c गोद्वयं दक्षिणां दद्याच् Par_10.13c गोद्वयं दक्षिणां दद्याच् Par_12.8a गोद्वयं दक्षिणां दद्यात् Par_10.39a गोद्वयं वस्त्रयुग्मं च Par_10.4c गोधा गां वाग्गुदो गुडम् Mn_12.64d गोधान्यं क्षत्रियादपि Ang_2,8.10b गोधोलूकांश् च वायसान् YSS_2.5b गोपतिर् मृत्युम् आप्नोति Par_9.8a गोपनाविकयोषिताम् K_568b गोपयः परिवर्जयेत् Yj_1.170b गोपयित्वैव यत्नेन Ang_1.1018a गोपयेच्छ्राद्धहेतवे Ang_1.1015b गोपशाकुनिकव्याधा Nar_11.3c गोपशुं दक्षिणामुखम् Par_9.34b गोपशौण्डिकयोषिताम् K_570b गोपशौण्डिकयोषिताम् Nar_1.16b गोपशौण्डिकशैलूष- Yj_2.48a गोपस् tìyaÓ च गोमी तु Yj_2.161c गोपः क्षीरभृतो यस् तु Mn_8.231a गोपायैव निपातयेत् Nar_6.15d गोपालो दासनापितौ Mn_4.253[254M]b गोपाः सीमाकृषाणा ये Yj_2.150c गोप्ता गोर् ब्राह्मणस्य च Mn_11.79[78M]d गोप्ता गोर् ब्राह्मणस्य च Par_8.35d गोप्तारं धर्मम् आत्मजम् Mn_7.14b गोप्याधिभोगे नो वृद्धिः Yj_2.59a गोप्यो भोग्यस् तथैव च Nar_1.109b गोप्रचारश् च रक्षा च K_884:1a गोप्रदानेन शुध्यति Yj_3.263d गोबालैश् च फलोद्भवान् Par_10.37d gobÅjakäcanair वैश्यं Mn_8.88c gobÅjakäcanair वैश्यं Mn_8.113c gobÅjakäcanair वैश्यं Nar_1.181c गोबीजरजतानि च Nar_20.2b गोब्राह्मणगृहं दग्धा YS99v_27a गोब्राह्मणजिघांसा च K_948a गोब्राह्मणस्य चैवार्थे Mn_5.95[94M]c गोब्राह्मणहतं दग्धं YS182v_1.6a गोब्राह्मणहतं दग्ध्वा YSS_1.10a गोब्राह्मणहनं दग्धा YS78v_5a गोब्राह्मणहिते रतः Mn_11.78[77M]d गोब्राह्मणहिते रतः Ang_2,5.11b गोब्राह्मणानलान्नानि Yj_1.155a गोब्राह्मणार्थं संग्रामे Yj_3.27c गोभिर् अश्वैश् च यानैश् च Mn_3.64c गोभिर् विप्रैर् हतो यदि Par_5.10b गोभिर् हतं तथोद्बद्धं Par_4.4c गोऽभिशापात्यये स्त्रियाम् Yj_2.12b गोऽभिशापे तथात्यये K_152b गोभिस् तु भक्षितं धान्यं Nar_11.34a गोभिः प्रवर्तिते तीर्थे Mn_11.196[195M]c गोभूतिलहिरण्यादि Yj_1.201a गोभूहिरण्यस्त्रीस्तेय- Nar_M1.39a गोमतीं च जपेद्विद्वान् Ang_2,11.5c गोमयस्य गुडस्य च Mn_8.326b गोमयं गौरसर्षपान् Yj_3.13b गोमयेन तु संमिश्रैर् Par_6.47c गोमयेन विधानतः Ang_1.778b गोमयेनोपलेपयेत् Mn_3.206[196M]b गोमये हव्यवाहनः Par_11.39b गोमयोदककर्दमे Par_10.18b गोमायुविरुते तथा Mn_4.115b गोमायोः कपिकाकयोः Mn_11.154[153M]b गोमांसभक्षणे कृते YS182v_2.3b गोमांसभक्षणे कृते YS78v_11b गोमांसभक्षणे ऽपि वा YSS_1.15b गोमिनाम् एव ते वत्सा Mn_9.50c गोमूत्रम् अग्निवर्णं वा Mn_11.91[90M]a गोमूत्रयावकस्य च Par_6.33b गोमूत्रयावकाहारस् Par_6.26c गोमूत्रयावकाहारः YS182v_1.8c गोमूत्रयावकाहारो Par_6.32c गोमूत्रयावकाहारो Par_6.43c गोमूत्रयावकाहारो YS99v_26c गोमूत्रयावकाहारो YSS_1.6c गोमूत्रं कृष्णवर्णायाः Par_11.29a गोमूत्रं गोमयं क्षीरं Mn_11.212[211M]a गोमूत्रं गोमयं क्षीरं Yj_3.314a गोमूत्रं गोमयं क्षीरं Par_10.27c गोमूत्रं गोमयं क्षीरं Par_11.28a गोमूत्रं गोमयं क्षीरं YS182v_1.13a गोमूत्रेण तु संयुक्तं Ang_2,12.6c गोमूत्रेण विधीयते Ang_2,11.2d गोमूत्रेणाचरेत् स्नानं Mn_11.109[108M]c गोमूत्रेणोदकेन वा Mn_5.121[120M]d गोयाने ऽप्सु दिवा चैव Mn_11.174[173M]c गोर् अकृत्वा तु शक्तितः Mn_11.113[112M]d गोर् अकृत्वा तु शक्तितः Par_8.32d गोरकृत्वा स्वशक्तितः Ang_2,11.7d गोरक्षकान् वाणिजकांस् K_423a गोरक्षकान् वाणिजिकांस् Mn_8.102a गोरक्ष्यं विपणिः कृषिः Mn_10.116b गोरसस्य विधीयते Par_6.75d गोरसेक्षुविकाराणां Nar_19.30c गोरूपं ब्राह्मणस्याग्रे Par_9.21c गोवधस्यानुरूपेण Par_8.36a गोवधे चैव यत् पापं YS182v_4.2a गोवधो ऽयाज्यसंयाज्यं Mn_11.59[58M]a गोवधो व्रात्यता स्तेयम् Yj_3.234a गोवर्जं पशवस् तथा Nar_14.14b गोवर्तपतिता गावः YS182v_4.10c गोवाटे वा गृहे वापि Par_9.4c गोवालैश् चावघर्षणम् Yj_3.60d गोवालैः फलसंभुवाम् Yj_1.185b गोविंशद् दक्षिणां ददेत् Par_6.17d गोवृषाणां विपत्तौ च Par_9.47a गोव्रजात् पुनर् आगतम् Mn_11.195[194M]b गोशकृद्रसम् एव वा Mn_11.91[90M]d गोशकृन्मृत्तिकाकुशान् Mn_2.182b गोशृङ्गमाट्रम् उद्धृत्य YS99v_93c गोऽश्वोष्ट्रयानप्रासाद- Mn_2.204a गोषु ब्राह्मणसंस्थासु Mn_8.325a गोषु ब्राह्मणसंस्थासु Nar_19.40a गोषु मैथुनकारिणः YSS_1.28b गोष्ठे निवसनं कार्यं YS182v_4.14c गोष्ठे वसन् ब्रह्मचारी Yj_3.289a गोष्ठेशयो गोऽनुगामी Yj_3.263c गोसहस्रैर्विधानेन Ang_1.1066c गोस्वाम्यनुमते भृत्यः Mn_8.231c गौडी पैष्टी च माध्वी च Mn_11.94[93M]a गौणमातरि मातृत्वं Ang_1.121a गौतमानाम् अनिष्टं यत् K_823c गौर् अजाविकम् एव च Mn_10.114b गौर् अन्धेवैकवेश्मनि Mn_3.141[131M]d गौरवं मूर्तिम् एव च Yj_3.78b गौरवानुक्रमाद् अस्य Nar_1516.2c गौरवेणातिरिच्यते Mn_2.145d गौर् अश्वः सूर्यरश्मयः Mn_5.133[131M]b गौर् अश्वो वसुधानिलः Yj_1.193b गौरसर्षपकल्केन Yj_1.277c गौरस् तु ते त्रयः ष ते Yj_1.363a गौरीदानं तथैवेति Ang_1.489c गौरीदानं वृषोत्सर्गः Ang_1.482a गौरीवाक्येन केवलम् Ang_1.588d गौर् देया कर्मणो ऽस्यान्ते Yj_3.304c गौस् तदर्धम् अजाविकम् Yj_2.159d गौः प्रसूता दशाहात् च Nar_11.27a ग्रन्थिभ्यो धारिणो वराः Mn_12.103b ग्रयानं च समाचरेत् Ang_1.68d ग्रसेद् अर्थं कथं चन Mn_8.43d ग्रहणश्राद्धमेव च Ang_1.475d ग्रहणं चन्द्रसूर्ययोः Yj_1.218b ग्रहणं तत्प्रविष्टानां K_664c ग्रहणं न वधः स्मृतः K_800d ग्रहणं पितृतृप्तिदम् Ang_1.281d ग्रहणं रक्षणं लाभम् K_513c ग्रहणं समवाप्नुयात् K_635b ग्रहणादिषु शक्तश्चेद् Ang_1.278a ग्रहणान्तः प्रकीर्तितः K_333d ग्रहणान्तिकम् इत्य् एके Yj_1.36c ग्रहणान्तिकम् एव वा Mn_3.1d ग्रहणे श्राद्धकालेषु Ang_1.258a ग्रहप्रदानेषु निरुद्धबद्धाः YSS_1.51c ग्रहयज्ञं समाचरेत् Yj_1.295b ग्रहसंयोगजैः फलैः Yj_3.171d ग्रहस्पर्शादथ यतन् Ang_1.486a ग्रहस्य चाक्रिकस्यास्य Ang_1.282c ग्रहाणाम् इदम् आतिथ्यं Yj_1.308Aa ग्रहाधीना नरेन्द्राणाम् Yj_1.308a ग्रहांश् चैव विधानतः Yj_1.293b ग्रहीतग्रहणो न्याये K_120a ग्रहीतव्यं तथैव च K_629d ग्रहीता नैव दाप्यते K_599d ग्रहीता प्रतिदाप्यः स्यान् K_595c ग्रहीता मूल्यम् आहरेत् K_600d ग्रहीता मूल्यम् आहरेत् K_607d ग्रहीता यदि नष्टः स्यात् Mn_8.166a ग्रहीतुर् आभवेद् भग्नं Nar_6.23c ग्रहीतुः सह भाण्डेन K_598c ग्रहीतुः सह यो ऽर्थेन Nar_2.06a ग्रहे मुहूर्तद्वितये Ang_1.279a ग्रहोपरागे संक्रान्तौ YS99v_83a ग्रामघाते शरौघेण Par_9.43a ग्रामघाते हिताभङ्गे Mn_9.274a ग्रामचण्डालकर्मसु Ang_1.763d ग्रामजातिसमूहेषु Mn_8.221c ग्रामदोषान् समुत्पन्नान् Mn_7.116[117M]a ग्रामभर्तुर् अनिर्गते Yj_2.271b ग्रामम् अन्नार्थम् आश्रयेत् Mn_6.43b ग्रामयाजकमेव च Ang_1.747b ग्रामयाजिकृते तथा Mn_4.205[206M]b ग्रामश् च प्राङ्विवाकश् च K_356c ग्रामश् च prìvivÃkaÓ च Nar_1.131c ग्रामसीमासु च तथा K_735c ग्रामसीमासु च बहिर् Nar_11.3a ग्रामस्थानं यथा शून्यं Par_8.17a ग्रामस्य स्यात् समन्ततः Mn_8.237b ग्रामस्याधिपतिं कुर्याद् Mn_7.115[116M]a ग्रामं ग्रामशताध्यक्षः Mn_7.119[120M]c ग्रामं वापि यदा भवेत् K_522b ग्रामं वा वेश्म वावृतम् Mn_4.73b ग्रामादयश् च लिख्यन्ते K_522c ग्रामाद् अरण्यं निःसृत्य Mn_6.4c ग्रामाद् आहृत्य वा ग्रासान् Yj_3.55a ग्रामाद् आहृत्य वाश्नीयाद् Mn_6.28a ग्रामाद् बहिः प्रकुर्वीत YSS_2.26c ग्रामाध्यक्षं प्रदापयेत् K_814b ग्रामान्तरे हृतं द्रव्यं K_814a ग्रामान्तीये ऽथ वा पुनः Mn_8.240b ग्रामान्ते गोव्रजे ऽपि वा Mn_4.116b ग्रामान्ते गोव्रजे ऽपि वा Mn_11.78[77M]b ग्रामाः सामन्तवासिनः Mn_8.258b ग्रामिकस् तान्य् अवाप्नुयात् Mn_7.118[119M]d ग्रामिकः शनकैः स्वयम् Mn_7.116[117M]b ग्रामीयककुलानां च Mn_8.254a ग्रामे क्षेत्रान्तरं भवेत् Yj_2.167b ग्रामे त्र्यहम् अपालयन् K_660d ग्रामे वा वृषळीपतिं YSS_2.72b ग्रामे व्रजे विवीते वा Nar_14.22a ग्रामेषु नगरेषु च Mn_4.107b ग्रामेषु नगरेषु च Mn_10.54d ग्रामेषु नगरेषु वा Par_12.68(67)d ग्रामेषु नगरेषु वा Nar_M2.29b ग्रामेष्व् अन्वेषणं कुर्युश् Nar_14.25a ग्रामेष्व् अपि च ये के चिच् Mn_9.271a ग्रामो ग्रामस्य सामन्तः K_736a ग्रामोपान्ते च यत् क्षेत्रं Nar_11.35a ग्राम्येच्छया गोप्रचारो Yj_2.166a ग्राम्यैः क्रव्याद्भिर् एव च Mn_11.199[198M]b ग्रासञ्च परिकल्पयेत् YS78v_9b ग्रासं च परिकल्पयेत् YS182v_2.5b ग्रासं वा यदि गृह्णीयात् Par_9.12a ग्रासं वा यदि गृह्णीयात् YS99v_47a ग्रासं वै परिकल्पयेत् Par_10.3b ग्रासाच्छादनभागिनी K_922b ग्रासाच्छादनभाजनाः K_857d ग्रासाच्छादनम् अत्यन्तं Mn_9.202c ग्रासाच्छादनम् अत्यन्तं K_864c ग्रासाच्छादनवासानाम् K_909a ग्रासाछादनवाहनैः Nar_13.35d ग्रासार्थं चोदितो वापि Par_9.51a ग्राहकस्य न कुर्वीत Ang_1.136a ग्राहकस्य हि यद् दोषान् K_600a ग्राहकावेव संततम् Ang_1.421d ग्राहकेण स्वहस्तेन K_250a ग्राहकैर् गृह्यते चौरो Yj_2.266a ग्राहयेच्छ्राद्धकर्मणि Ang_1.762b ग्राहयेच् शूद्रवद् द्विजान् K_423d ग्राहितं स्मारितं तथा K_305b ग्राह्मभैद्यशरीरिणाम् Ang_1.228b ग्राह्यकायसुराणां वै Ang_1.229c ग्राह्यभेद्यनिवेदितम् Ang_1.231d ग्राह्यमौषधमेव च Ang_2,8.18b ग्राह्यस् तूपनिधिः काले K_601a ग्राह्यं यद् दोषवर्जितम् K_392b ग्राह्यं ये गुणवत्तमाः Yj_2.78d ग्राह्यं संग्रहणं भवेत् Nar_12.63d ग्राह्यं स्याद् द्विगुणं द्रव्यं K_509a ग्रीवा पञ्चदशास्थिः स्याज् Yj_3.88c ग्रीवायां वृषणेषु च Mn_8.283d ग्रीवायां वृषणेषु च Nar_1516.28d ग्रीष्ममृत्युंजयस्य च Ang_1.596b ग्रीष्मे पञ्चतपास् तु स्याद् Mn_6.23a ग्रीष्मे पञ्चाग्निमध्यस्थो Yj_3.52a ग्लहे यस्याक्षदेविनः Nar_17.3b ग्लहे शतिकवृद्धेस् तु Yj_2.199a घटादिषु पृथग् भवेत् Yj_3.144b घटिकाद्वयमेव वा Ang_1.220d घटे ऽपवर्जिते ज्ञाति- Yj_3.299a घात एवानुशासनम् Nar_1516.13b घातयित्वा नरान् परान् Ang_1.260d घातयेद् अविचारयन् Mn_9.270d घातयेद् धार्मिको नृपः Mn_9.270b घातयेद् विविधैर् दण्डैर् Mn_9.275c घातयेद् विविधैर् वधैः Yj_2.270b घातश् चेति चतुर्विधम् Par_9.3b घातार्थं चेत् समागतः Yj_3.252b घातिते ऽपहृते दोषो Yj_2.271a घुष्टान्नं च विशेषतः Mn_4.209[210M]b घृतकुम्भशतेन च Par_1.46b घृतकुम्भं वराहे तु Mn_11.134[133M]a घृतप्राशनम् आचरेत् Mn_5.144[142M]b घृतप्राशो विशोधनम् Mn_11.143[142M]d घृतबिन्दुर् इवाम्भसि Mn_7.34d घृतम् अग्नौ यथाविधि Mn_8.106b घृतम् एकपलं दद्यात् Par_11.31c gh­tasyëÂaguïà वृद्धिः Nar_1.92c घृतं कुशोदकं पीत्वा Par_5.4c घृतं तेजस् तिलाः प्रजाः Mn_4.189d घृतं तैलं तथा क्षीरं Par_11.13a घृतं प्राश्य विशुध्यति Mn_5.103[102M]d घृतं प्राश्य विशुध्यति Mn_11.149[148M]d घृतं प्राश्य विशुध्यति Yj_3.277d घृतं प्राश्य विशुध्यति Par_3.42d घृतं प्राश्य विशुध्यति Par_3.46d घृतं प्राश्य विशुध्यति Par_5.3d घृतं मधु चतुष्पथम् Mn_4.39b घृतं मधु मधूच्छिष्टं Nar_1.57c घृतं योन्यां क्षिपेद् घोरं YS182v_4.37c घृताक्तो वाग्यतो निशि Mn_9.60b घृताभ्यक्त ऋताव् इयात् Yj_1.68d घृताहुत्या ÓatëÂakaæ YS182v_3.58d घृतेन योजितं श्लक्ष्णं K_450c घृतेनाभ्यज्य गात्राणि Nar_12.81a घोरस् तस्य प्रतिग्रहः Mn_4.86d घोरायां भ्रूणहत्यायां Par_4.15c घोरे ऽस्मिन् भूतसंसारे Mn_1.50c घ्नन् धर्मेण न दुष्यति Mn_8.349d घ्राणेन सूकरो हन्ति Mn_3.241[231M]a घ्रातिर् अघ्रेयमद्ययोः Mn_11.67[66M]b घ्रात्वा पीत्वा निरीक्ष्याथ Ang_2,8.3a -घ्राय वा तत्परं पुनः Ang_1.856b चक्रभङ्गे तथैव च Mn_8.291d चक्रवद् भ्राम्यते ह्य् असौ Yj_3.182d चक्रवल्ली निपानकृत् Ang_1.521b चक्रवाकं च कुक्कुटम् Par_6.2b चक्रवृद्द्यां प्रदातव्यं K_712c चक्रवृद्धिर् उदाहृता Nar_1.89d चक्रवृद्धिश् च शास्त्रेषु Nar_1.87c चक्रवृद्धिं samÃrƬho Mn_8.156a चक्रवृद्धिः कालवृद्धिः Mn_8.153c चक्रं संपरिवर्तते Yj_3.124d चक्राह्वं ग्रामकुक्कुटम् Mn_5.12b चक्रिके ग्रहणे तथा Ang_1.914b चक्रिणो दशमीस्थस्य Mn_2.138a चक्षुर् नासा च कर्णौ च Mn_8.125c चक्षुर् नासा च कर्णौ च Nar_19.44c चक्षुषश् च दिवाकरः Yj_3.128b चक्षुषः कायकर्म यत् Nar_1.128d चक्षुषा चेष्टितेन च Mn_8.25d चक्षूंषि च मनांसि च Mn_7.6b चण्डाळोत्सृष्टम् उत्सृजेत् YSS_2.22d चण्डालखातवापीषु Par_6.25a चण्डालघटसंस्थं तु Par_6.27a चण्डालत्वं भजेत वै Ang_1.205b चण्डालदर्शने सद्य Par_6.24a चण्डालपुक्कसानां च Mn_12.55c चण्डालपुक्कसानां च YS99v_28a चण्डालभाण्डसंस्पृष्टं Par_6.26a चण्डालमुष्टिकाश् चैव YSS_1.32 ब चण्डालवधकादयः Nar_14.25b चण्डालश् च नराधमः Mn_10.26b चण्डालश् चाधमो नृणाम् Mn_10.12b चण्डालश् चाधमो नृणाम् Mn_10.16b चण्डालश् चोत्तमान् स्पृशेत् Yj_2.234d चण्डालश्वपचानां तु Mn_10.51a चण्डालश्वपचैः स्पृष्टे YS99v_64a चण्डालस्पर्शने चैव Par_6.24c चण्डालस्य वधे प्राप्ते Par_6.20c चण्डालहस्ताद् आदाय Mn_10.108c चण्डालं पतितं स्त्रियम् Par_7.9d चण्डालं पतितं स्पृशेत् YS99v_2b चण्डालं हतवान् कश्चिद् Par_6.19a चण्डालः प्रेत्य जायते Mn_11.24[23M]d चण्डालः सोमविक्रयी Par_12.28(27)b चण्डालात् पाण्डुसोपाकस् Mn_10.37a चण्डालाद्यासु नारीषु YSS_1.28a चण्डालाद्यैश् च दस्युभिः Mn_5.131[129M]d चण्डालान्त्यस्त्रियो गत्वा Mn_11.175[174M]a चण्डालान्नम् अथापि वा Par_11.1b चण्डालान्नं कथञ्चन YSS_1.6b चण्डालान्नं कथंचन Par_6.32b चण्डालान्नं कदाचन YS99v_26b चण्डालीं गच्छतो यदि Par_10.7b चण्डालीं वा श्वपाकीं वा ह्य् Par_10.5a चण्डालेन तु सोपाको Mn_10.38a चण्डालेन श्वपाकेन Par_5.10a चण्डालेष्वेव निष्कम्पं Ang_1.357a चण्डालैकपथं गत्वा Par_6.23c चण्डालैः श्वपचैः स्पृष्टो YS99v_10a चण्डालैः सह संपर्कं Par_6.43a चण्डालैः सह संपर्कं Par_10.17a चण्डालैः सह सुप्तं तु Par_6.23a चण्डालो यदि कस्यचित् Par_6.46b चण्डालौ ताव् उभौ ज्ञेयौ YSS_1.36c चतस्रस् तास् तु धानकः Nar_19.68b चतस्रस् तु यदि स्त्रियः Mn_9.149b चतस्रः कोट्य एव च Yj_3.103b चतस्रः षडशीतयः Ang_1.639b चतस्रः षडशीतयः Ang_1.645b चतस्रो विष्णुपद्यश्च Ang_1.639c चतस्रो विष्णुपद्यश्च Ang_1.645c चतुगुर्णं शूद्रयोगाद् Ang_1.192c चतुरहं चैकभक्ताशी Par_8.40a चतुरहं नक्तभोजनः Par_8.40b चतुरहं मारुताशनः Par_8.40d चतुरः पञ्च मानुषे Yj_2.174b चतुरः प्रातर् अश्नीयात् Mn_11.219[218M]a चतुरो ब्राह्मणस्याद्यान् Mn_3.24a चतुरो व्रतिनो ऽभ्येति Mn_11.121[120M]c चतुरो ऽस्तम् इते सूर्ये Mn_11.219[218M]c caturo 'æÓÃn hared vipras Mn_9.153a caturo 'æÓÃæs tato haret K_634b catur गोमिथुनं ददेत् Par_10.8d चतुर्णाम् अपि चैतेषां Mn_4.8a चतुर्णाम् अपि चैतेषां Mn_9.236a चतुर्णाम् अपि निष्कृतिः Mn_11.179[178M]b चतुर्णाम् अपि पण्डिताः Mn_7.109[110M]b चतुर्णाम् अपि वर्णनां YS182v_3.64c चतुर्णाम् अपि वर्णानं Mn_3.20a चतुर्णाम् अपि वर्णानाम् Mn_1.107c चतुर्णाम् अपि वर्णानाम् Par_1.37a चतुर्णाम् अपि वर्णानाम् Par_2.15c चतुर्णाम् अपि वर्णानां Mn_5.57c चतुर्णाम् अपि वर्णानां Mn_8.359c चतुर्णाम् अपि वर्णानां Mn_11.138[137M]c चतुर्णाम् अपि वर्णानां K_484a चतुर्णाम् अपि वर्णानां Par_1.17c चतुर्णाम् अपि वर्णानां YS182v_1.1c चतुर्णाम् अपि वर्णानां YS78v_1c चतुर्णाम् अपि वर्णानां YSS_1.35a चतुर्णामपि वेदानां Ang_2,5.2a चतुर्णाम् आश्रमाणां च Mn_7.17c चतुर्णाम् आश्रमाणां च Nar_M1.12c चतुर्णां करणाद् एषां Nar_M1.14c चतुर्तो भाग इष्यते K_858b चतुर्थ एकजातिस् तु Mn_10.4c चतुर्थकालम् अश्नीयाद् Mn_11.109[108M]a चतुर्थकालिको वा स्यात् Mn_6.19c चतुर्थदिवसे कुर्याद् Ang_1.87c चतुर्थपुरुषेण तु Par_3.8b चतुर्थम् आददानो ऽपि Mn_10.118a चतुर्थम् आयुषो भागम् Mn_4.1a चतुर्थम् आयुषो भागं Mn_6.33c चतुर्थस् त्व् अधिकर्मकृत् Nar_5.03b चतुर्थस्य सकृत्किल Ang_1.675b चतुर्थं पथि संत्यजन् Yj_2.198b चतुर्थं वावशेषयेत् Nar_19.49b चतुर्थः समवाप्नुयात् K_327d चतुर्थः संप्रदातैषां Mn_9.186c चतुर्थांशहराः सुताः K_857b चतुर्थांशाश् च पादिनः Mn_8.210d चतुर्थे गोद्वयं स्मृतम् Par_9.15d चतुर्थे दशरात्रं स्यात् Par_3.9a चतुर्थे दशरात्रं स्यात् Par_4.12a चतुर्थेन न दातव्यं K_560c चतुर्थे पञ्चमे चैव YS99v_88a चतुर्थे मासि कर्तव्यं Mn_2.34a चतुर्थे मासि निष्क्रमः Yj_1.12b चतुर्थे सशिखं वपेत् YS78v_72d चतुर्थे ऽहनि रात्रिषु YS99v_86b चतुर्थे ऽहनि शुध्यति Par_7.15d चतुर्थे ऽहनि शुध्यति Par_7.19b चतुर्दशपदानि च Ang_1.538b चतुर्दश प्रथमजः Yj_1.59c चतुर्दशविधः शास्त्रे Nar_12.11a चतुर्दश्यां विशेषेण Ang_1.709c चतुर्दिनम् अयाची स्याच् Par_8.40c चतुर्भिर् अपि चैवैतैर् Mn_6.91a चतुर्भिर् इतरैः सार्धम् Mn_3.46c चतुर्भिः कलशैर् ह्रदात् Yj_1.280b चतुर्भिः प्रकृतैस् तथा Nar_18.5d चतुर्भिः साधनैश्चैव Ang_2,1.6c चतुर्वर्षशतायुषः Mn_1.83b चतुर्वर्षाधिकस्य च YSS_1.20b चतुर्विद्योपपन्नस् तु Par_12.65(64)c चतुर्विधः कर्मकरस् Nar_5.02c चतुर्विधः स्याद् आसेधो Nar_M1.42c चतुर्विधा क्रिया प्रोक्ता YSS_2.76c चतुर्विध्येषु दक्षिणाम् Par_12.73(72)d चतुर्विंशतिकः पृथक् Yj_2.291d चतुर्विंशतिको दण्डस् Yj_2.293c चतुर्विंशतिवार्षिकम् Ang_1.1060b चतुर्विंशत् समाख्यातं Nar_20.16c चतुर्विंशद्दिनाधिकाः Ang_1.36b चतुर्विंशाच् च वत्सरात् Yj_1.37b चतुर्विंशावरः पूर्वः Nar_19.37a चतुर्व्यापी ततः स्मृतः Nar_M1.13d चतुर्ष्व् एवानुपूर्वशः Mn_3.39b चतुर्हस्तौ तुलापादाव् Nar_20.8a चतुर्हितश् चतुर्व्यापी Nar_M1.8c चतुष्कं कामजे गणे Mn_7.50d चतुष्कारी च कीर्त्यते Nar_M1.8d चतुष्कारी प्रकीर्तितः Nar_M1.14d चतुष्कुलैकपर्यन्तं Ang_1.1007a चतुष्टयमिति क्रमात् Ang_1.287d चतुष्पञ्चकम् अन्यथा Yj_2.37d चतुष्पथसुरस्थान- Nar_11.13c चतुष्पथाश् चैत्यवृक्षाः Nar_19.7c चतुष्पथांश् चैत्यवृक्षाः Mn_9.264c चतुष्पदेष्व् अयं धर्मो K_389c चतुष्पात् सकलो धर्मः Mn_1.81a चतुष्पात् समुदाहृतः K_031d चतुष्पादकृतो दोषो Yj_2.298a चतुष्पाद् व्यवहारो ऽयम् Nar_M1.10c चतुष्पाद् व्यवहारो ऽयं Yj_2.8c चतुस्त्रिद्विगुणा परा Yj_2.39d चतुस्त्रिद्व्येकभागाः स्युर् Yj_2.125a चतुस्त्रिद्व्येकम् एवं च K_461c चतुःकार्षापणः परः Nar_19.63b चतुःकृत्वो ऽर्धम् एव च Nar_9.8d चतुःषष्टिकुलान्यस्य Ang_1.328c चतुःसाधन उच्यते Nar_M1.12b चतुःसाधन एव च Nar_M1.8b चतुःसुवर्णान् षण्निष्कांश् Mn_8.220c चतुःसौवर्णिको निष्को Mn_8.137c चतुःस्व् अङ्को विधीयते Nar_19.50b चत्वारश् चाश्रमाः पृथक् Mn_12.97b चत्वारस् तूपचीयन्ते Mn_8.169c चत्वारः कथिताः सद्भिर् Ang_1.1056a चत्वारः पतिता प्रोक्ता Ang_2,7.9c चत्वारः पृथग् आश्रमाः Mn_6.87d चत्वारः समुदाहृताः Nar_5.23b चत्वारः समुदाहृताः Nar_12.15b चत्वारि खलु कर्माणि YS78v_76a चत्वारि तस्य वर्धन्ते Mn_2.121c चत्वारि शिरसस् तथा Yj_3.90b चत्वारिंशच् च पञ्च च Yj_3.88b चत्वारिंशच् छतद्वयम् Yj_3.324b चत्वारिंशच् छिरे दद्याच् Par_5.16a चत्वारिंशति वै घटम् K_419b चत्वारिंशद्घृताहुतीः Yj_3.302d चत्वारिंशद्देवताकम् Ang_1.680a चत्वारो ऽप्य् अविशेषतः YS99v_31b चत्वारो ऽप्य् अविशेषतः YSS_1.25b चत्वारो मूत्रम् एव च Yj_3.106b चत्वारो वा त्रयो वापि Par_8.7a चत्वारो वा त्रयो वापि Par_8.11a चत्वारो वा त्रयो वापि Ang_2,4.3a चत्वारो वेदधर्मज्ञाः Yj_1.9a चत्वारो ऽष्टौ दशापि वा Yj_2.152b चत्वार्यरत्निकास्थीनि Yj_3.86c चत्वार्य् आहुः सहस्राणि Mn_1.69a चन्दनं सुमणिं घृतम् Par_12.48(47)b चन्दनात् स्वर्णकाद् उभौ Yj_1.297b चन्दनैर् यश् च लिंपति Yj_3.53b चन्दनैः स्पन्दनैर्नीपैस् Ang_1.546c चन्द्रवित्तेशयोश् चैव Mn_7.4c चन्द्रस्याग्नेः पृथिव्याश् च Mn_9.303c चन्द्रस्यैति सलोकताम् Mn_11.220[219M]d चन्द्रस्यैति सलोकताम् Yj_3.326d चन्द्रार्काग्नियमानिलाः Mn_8.86b चन्द्रार्काद्या ग्रहा वायुर् Mn_7.209म चमसानाम् इवाध्वरे Mn_6.53d चमसानां ग्रहाणां च Mn_5.116[115M]c चम्पकैः पाटलीभिश्च Ang_1.546a चरज्ञातिसनाभयः Nar_1.162d चरन्तीनां च कामतः Mn_5.90[89M]b चरन्तीनां मिथो वने Mn_8.236b चरन्तीनां मिथो वने Nar_6.17b चरन्न् अलक्षितैर् वापि K_812c चरमं चैव संविशेत् Mn_2.194d चरवः प्रतिदैवतम् Yj_1.299d चरंश् चान्द्रायणं व्रतम् Mn_11.217[216M]d चरं स्थाण्व् अनुपूर्वशः Mn_3.201[191M]d चराणाम् अन्नम् अचरा Mn_5.29a चरा ह्य् उत्साहयेयुस् तांस् Nar_19.9c चरितव्यम् अतो नित्यं Mn_11.53[52M]a चरितव्रत आयाते Yj_3.295a चरित्रबन्धककृतं Yj_2.61a चरित्रं कल्प्यते नृपैः K_042b चरित्रं तत्प्रकीर्तितम् K_037d चरित्रं तु नृपाज्ञया K_042d चरित्रं पुस्तकरणे Nar_M1.11c चरित्रं राजशासनम् Nar_M1.10b चरुणा लाजतो ऽपि वा Ang_1.89d चरुस्रुक्स्रुवसस्नेह- Yj_1.183c चरुः सारस्वतो द्विजैः Yj_2.83d चरूणां स्रुक्स्रुवाणां च Mn_5.117[116M]a चरेच् चान्द्रायणद्वयम् YS182v_4.44b चरेच् चान्द्रायणव्रतम् YS182v_3.11d चरेच् चान्द्रायणव्रतम् YSS_1.23b चरेच् चान्द्रायणं व्रतम् YS182v_2.4d चरेच् चान्द्रायणं व्रतम् YS78v_8d चरेच् चान्द्रायणं व्रतम् YS78v_21d चरेच् चान्द्रायणानि च YS78v_49b चरेत् कृच्छ्रं द्विजोत्तमः Mn_5.21b चरेत् सर्वं निपातने Par_9.4b चरेत् सर्वं निपातने Par_9.18d चरेत् सर्वं निपातने Par_9.29d चरेत्सर्वं निपातने Ang_2,10.4d चरेत् सांतपनं këÂhe Par_9.24a चरेत् सांतपनं कृच्छ्रं Mn_11.124[123M]c चरेत् सांतपनं कृच्छ्रं Mn_11.164[163M]c चरेत् सांतपनं विप्रः Par_6.29a चरेत् सांतपनं विप्रः YS182v_1.11a चरेद् आग्नेयम् एव वा Yj_3.286b चरेदेव न संदेहस् Ang_1.300a चरेद् ब्रह्महणि व्रतम् Yj_3.251b चरेद् ब्रह्महणो व्रतम् Mn_11.101[100M]d चरेद् भैक्षं यथाविधि Mn_2.48d चरेद्यत्नेन शुध्यर्थं Ang_1.172a चरेद्यदि विशेषेण Ang_1.701a चरेद् वापि समाहितः Yj_3.264b चरेद् वै मूल्यतो ऽपि वा Mn_9.287b चरेद् व्रतम् अहत्वापि Yj_3.252a चरेयुस् ते पृथक् पृथक् Par_9.49d चरेयुः पृथिवीं दीनाः Mn_9.238c चर्मकारः प्रसूयते Mn_10.36b चर्मचार्मिकभाण्डेषु Mn_8.289a चर्मणस् ताम्रलोहयोः Nar_1.93d चर्मणा तेन संवृतः Mn_11.108[107M]d चर्मणा तेन संवृतः Ang_2,11.2b चर्मणां वैदलस्य च Mn_7.132[133M]b चर्मण्य् आनडुहे रक्ते Yj_1.280c चर्मनिर्मोचने तथा Ang_2,10.11b चर्मसस्यासवद्यूते K_508a चर्माणि ब्रह्मचारिणः Mn_2.41b चर्मावनद्धं दुर्गन्धि Mn_6.76c चर्याशुद्धिप्रकाशनम् Ang_2,1.5d चा 'कॢप्ता इत्युदीरिताः Ang_1.638d चाक्रिकं ग्रहणं मुख्यम् Ang_1.280a चाक्षुषश् च महातेजा Mn_1.62c चाटतस्करदुर्वृत्त- Yj_1.336a cÃÂupÃru«yabhëaïam Ang_1.1026b चाण्डालघटभाण्डस्थं YS182v_1.9a चाण्डालभाण्डसंस्पृष्टं YS182v_1.8a चाण्डालमूर्तिका ये च YS182v_1.14a चाण्डालम् ऋतुमत्स्त्रियः YS182v_3.8b चाण्डालरजकस्त्रियः YS78v_18b चाण्डालश् च वराहश् च Mn_3.239[229M]a चाण्डालश्वपचादीनां K_681c चाण्डालसूतिकोदक्या- Par_12.54(53)c चाण्डालान्नं भक्षयित्वा YS182v_1.12a चाण्डालिकासु नारीषु YS182v_1.15a चाण्डालैर् अरजस्वला YS78v_62b चाण्डालो जायते यज्ञ- Yj_1.127a चाण्डालो जायते शूद्राद् Nar_12.116c चाण्डाल्या तावद् एव तु Mn_8.373d चातुर्मास्यानि चाहरेत् Mn_6.10b चातुर्मास्यानि चैव हि Yj_1.125d चातुर्वर्ण्यसमाचारं Par_1.17a चातुर्वर्ण्यसमाचारं Par_1.35c चातुर्वर्ण्यस्य कीर्तितः Mn_10.131b चातुर्वर्ण्यस्य कृत्स्नो ऽयम् Mn_12.1a चातुर्वर्ण्यस्य च गृहे त्व् Par_6.44c चातुर्वर्ण्यस्य नारीणां Par_10.23a चातुर्वर्ण्यं त्रयो लोकाश् Mn_12.97a चातुर्वर्ण्यात् समाचरेत् Par_12.66(65)d चातुर्वर्ण्याश्रमागतम् Par_2.1d चातुर्वर्ण्ये प्रसूयते Mn_10.30d चातुर्वर्ण्ये ऽब्रवीन् मनुः Mn_10.63d चातुर्वर्ण्येषु सर्वेषु Par_10.1a चातुर्वेद्या इति स्मृताः Ang_2,5.2d चातुर्वेद्यो विकल्पी च Par_8.27a चातुर्वेद्यो विकल्पी चे Ang_2,5.1a चात्रुविद्यपुरश्रेणी- K_254a चादग्ध्वा न निवर्तते Yj_1.341d चाद्यप्रभृति भूतले Ang_1.592d चाधीयानस्य नित्यशः Ang_2,8.7b चान्द्रायणत्रयं कुर्याच् Par_10.10a चान्द्रायणम् अथापरम् Yj_3.324d चान्द्रायणम् अथापि वा Mn_11.117[116M]d चान्द्रायणम् अथापि वा YS182v_1.12d चान्द्रायणविधानैर् वा Mn_6.20a चान्द्रायणं चरेत् सर्वान् Yj_3.262a चान्द्रायणं चरेन् मासं Mn_11.41[40M]c चान्द्रायणं यावकं तु Par_12.80(79)c चान्द्रायणं वा त्रीन् मासान् Mn_11.106[105M]a चान्द्रायणं वा त्रीन् मासान् Yj_3.260c चान्द्रायणादीनि हि पावनानि YSS_1.57a चान्द्रायणाभ्यां शुध्येत YS99v_24c चान्द्रायणे ततश् चीर्णे Par_12.75(74)c चान्द्रायणेन शुद्ध्यन्ति YS78v_3c चान्द्रायणेन शुध्यन्ति YS182v_1.4c चान्द्रायणेन शुध्यन्ति YS99v_23c चान्द्रायणेन शुध्यन्ति YSS_1.8c चान्द्रायणैर् नयेत् कालं Yj_3.50a चापलक्रोधवर्जितः K_002b चापल्ये चानृते ऽपि च Yj_3.279d चापाग्रयानतः पश्चात् Ang_1.206c चापाग्रयानं कृत्वादौ Ang_1.189a चापाग्रस्नानशनकैर् Ang_1.1066a चापाग्रं तद्भवेच्छुचिः Ang_1.222b चापाग्रे स्नानमाचरेत् Ang_1.143b चापोद्यतकरस् तथा K_802b चारचक्षुर् महीपतिः Mn_9.256d चारणाश् च सुपर्णाश् च Mn_12.44a चारयित्वा प्रदीयते Ang_2,4.2b चाराणां gƬhabhëitam Yj_1.330b चारान् सम्यग् विधाय च Mn_7.184[185M]d चारिणां रिक्थभागिनः Yj_2.137b चारेणोत्साहयोगेन Mn_9.298a चारैर् ज्ञात्वा विचेष्टितम् Yj_1.338b चारैर् विनेयान्य् एतानि Nar_19.8c चारैश् चानेकसंस्थानैः Mn_9.261c चारैश् चाप्य् अनुचारयेत् Mn_9.266d चारैस् तत्कर्मकारिभिः Nar_19.6b चाशैकरणमारभेत् Ang_1.808b cëamaï¬ÆkamÃrjÃra- YSS_2.5a cëaæ मण्डूकम् एव च Mn_11.131[130M]b cëÃæÓ च रक्तपादांश् च Yj_1.175a चासनादि समर्चयेत् Ang_1.970d चाहमस्मीति सूक्तकम् Ang_1.816b चिकित्सकस्य मृगयोः Mn_4.212[213M]a चिकित्सकातुरक्रुद्ध- Yj_1.162a चिकित्सकानां सर्वेषां Mn_9.284a चिकित्सकान् देवलकान् Mn_3.152[142M]a चिकित्सा समुदाहृता K_472b चिकित्स्यश् चाचिकित्स्यश् च Nar_12.11c चिकीर्षन्न् अपनोदनम् Mn_11.252[251M]b चिकीर्षन् हितम् आत्मनः Mn_8.390d चिक्रीणीत तथैव च K_726b चित्तं निश्चय उच्यते Ang_2,4.1b चित्तापनयनं चैव K_337c चित्रकर्म यथानेकैर् Par_8.19a चित्रकर्म यथानेकैर् Ang_2,4.10a चित्रं व्याघ्रं तु घातयन् Par_6.13b चिन्तयन्नेव तच्चरेत् Ang_1.316b चिन्तयेद् आत्मनो हितम् Yj_1.115b चिन्तयेद् धर्मकामार्थान् Mn_7.151[152M]c चिन्तितं ब्राह्मणार्थाय Par_1.36c चिन्तितार्थैकदायिनी Ang_1.10d चिबुके गलशुण्डिके Yj_3.98b चिरकाले तु तद्भवेत् Ang_1.175d चिरकालोपभोगे ऽपि K_324c चिरत्यक्तान्धसस्तथा Ang_1.295b चिरन्तनम् अविज्ञातं K_325a चिरस्थितम् अपि त्व् आद्यम् Mn_5.25a चिरं तिष्ठति सेन्द्रियः Mn_1.55b चिरात् तेन विनिश्चयः K_134b चिराद्भ्रान्त्यादिकृच्छ्रतः Ang_1.205d चिह्नं कुर्याद् धटस्य तु Nar_20.10b चिह्नाकारसहस्रं तु K_176a चिह्नान्य् आहुर् मनीषिणः K_386f चिह्नितं बलवत्तरम् K_521d चिह्निता राजशासनैः Mn_10.55b चीऋणाः पीताश् च ता गोपः Nar_6.12c चीरवासा द्विजो ऽरण्ये Mn_11.101[100M]c चीरी लवणहारकः Yj_3.215d चीरीवाकस् तु लवणं Mn_12.63c चीर्णवेदव्रतैर्द्विजैः Ang_2,4.5b चीर्णव्रतान् अपि सतः Yj_3.298c चीर्णान्ते चैव गां दद्याद् Par_12.59(58)c चुल्लिस्थानि भवेयुर्हि Ang_1.820a चुल्ली पेषण्य् उपस्करः Mn_3.68[58M]b चुंबयन् गुह्यम् एव वा YSS_2.57d cƬÃkarma द्विजातीनां Mn_2.35a cƬà कार्या यथाकुलम् Yj_1.12d चूर्णकल्कप्रभेदेन Ang_1.530c चेतनो वाप्य् अचेतनः Par_9.8d चेतसा तु वयं तथा Ang_1.1090d चेन्मनस्तच्चरेन्ननु Ang_1.386d चेलचर्मामिषाणां च Mn_11.166[165M]c चेलं वाजिनमेव वा Ang_1.55b चेलं वा 'नुग्रहादिकम् Ang_1.1025d चेष्टनस्पर्शने ऽनिलम् Mn_12.120b चेष्टया bhëitena च Mn_8.26b चेष्टाभोजनवाग्रोधे Yj_2.220a चेष्टायै कर्मणाम् अहः Mn_1.65d चेष्टाश् चैव विजानीयाद् Mn_7.194[195M]c चेष्टैः स उपभुज्यताम् Ang_1.895d चैकार्षेयाणि कानिचित् Ang_1.350b चैकोद्दिष्टं न पार्वणम् Ang_1.689d चैत्यद्रुमश्मशानेषु Mn_10.50a चैत्यवृक्षश् चितिर् यूपश् Par_12.28(27)a चैत्यश्मशानसीमासु Yj_2.228a चैत्याद्यैर् उपलक्षिताम् Yj_2.151d चैलधावसुराजीव- Yj_1.164c चैलनिर्णेजकस्य च Mn_4.216[217M]b चैलपिण्डे नियोज्येत् K_923d चैलवच् चर्मणां शुद्धिर् Mn_5.119[118M]a चैलाशकश् च भवति Mn_12.72c चैव धर्मो ऽखिलो महान् Ang_1.461d चैवमित्यपि वै पुनः Ang_1.362d चैवं धर्मो न हीयते Ang_2,7.6d चोदना प्रतिकालं च K_234a चोदना प्रतिकालं च Nar_1.215a चोदनाप्रतिघाते तु K_236a चोदनाप्रतिघाते तु Nar_1.217a चोदना सैव नान्या सा Ang_1.4c चोदितं ब्रह्मवादिभिः Ang_1.69b चोदितः स्मृतिकर्तृभिः Ang_1.616b चोदितो गुरुणा नित्यम् Mn_2.191a चोद्यमानं सिसृक्षया Mn_1.75b चोपस्तीर्य ततः पुनः Ang_1.809b चोपस्थानस्य लक्षणम् Ang_2,2.1b चोरतः सलिलाद् अग्नेर् K_631a चोरभक्तप्रदो हि सः Par_1.60d चोरवद्दण्डम् अर्हति K_620d चोरव्याघ्रादिभिर्भयैः Ang_2,11.6b चोराणां भक्तदा ये स्युस् K_827a चोराणां मुख्यभूतस् तु K_634a चोराणां शिल्पिनां तथा K_637b चोरैर् उपद्रुते ग्रामे Mn_4.118a चोरौ श्वपाकचण्डालौ Par_6.21a चोर्वारुर्मम का गतिः Ang_1.587d चोष्मशून्यं न पैतृकम् Ang_1.821d चौडमौञ्जीनिबन्धनैः Mn_2.27b चौरग्रहणतत्परैः Nar_19.8d चौरग्राहांस् तु दापयेत् K_813b चौरग्राहांस् तु दापयेत् Nar_19.25b चौरदण्डः स्मृटस् तथा Nar_11.30d चौरदण्डेन दण्डयेत् Yj_2.269d चौरवच् छासयेत् तं तु K_132c चौरवत् किल्बिषं भवेत् Mn_8.296b चौरवद् दण्डम् अर्हति Yj_2.162d चौरव्याघ्रादिभिर् भयैः Mn_11.112[111M]b चौरश् चायात्य् अचौरताम् Nar_M1.36b चौरस्याप्नोति किल्बिषम् Mn_8.40d चौरहृतं प्रयत्नेन Nar_19.28a चौरं चौरेति वा पुनः Nar_1516.22b चौरं प्रदाप्यापहृतं Yj_2.270a चौराणां भक्तदायकाः Mn_9.271b चौराणां भक्तदा ये स्युस् Nar_19.20a चौरान्वेषणतत्परैः K_821b चौरापहृतविक्रीता Nar_5.36a चौरिकानृतमायाभिर् Mn_1.82c चौरेण वा परिक्षिप्तं K_811c चौरे लब्धे लभेयुस् ते Nar_19.27c चौरैर् हृतं जलेनोढम् Mn_8.189a चौरैर् हृतं प्रयत्नेन K_816a चौरैः स्वाम्याज्ञयाहृतम् K_633b चौरोद्धर्ता विवीतके K_814d चौरोद्धर्तुर् अवीतके Yj_2.271d चौर्यपारुष्यसाहसे Yj_2.72d चौर्यवैशोध्यकारणात् Nar_19.27b चौलस्याकरणे ततः Ang_1.16d चौषधातिक्षुदश्नतः Ang_1.292d च्छलेनैव प्रदापयेत् K_478b च्छलेनैव प्रसाधयेत् K_587d च्छेदने जप्यम् ऋक्शतम् Yj_3.276b च्छेदयेद् अङ्गुलद्वयम् Par_9.54d च्छेदयेद् अङ्गुलद्वयम् YS182v_4.17b च्छेदयेद् अङ्गुलद्वयम् YS99v_54b च्युतचूतानरामराः Ang_1.504b च्युतः स्वधर्मात् कुलिकः Nar_1.169a च्युता वर्णा ह्य् अनापदि Mn_12.70b छतम् अष्टोत्तरेण हि YS182v_4.38d छतमानं च राजकम् Mn_8.220d छतं कण्ठे तु विन्यसेत् Par_5.16b छत्रमाल्यानुलेपनम् Yj_1.211b छत्राकं ग्रामकुक्कुटम् Yj_1.176b छत्राकं विड्वराहं च Mn_5.19a छत्रोपानद्विवर्जितः Par_12.67(66)b छत्रोपानहम् आसनम् Mn_2.246b छद्मना चरितं यच् च Mn_4.199[200M]c छद्मना चोपपादिताम् Mn_9.72d छन्दस्कृतं पठेत् Mn_4.100b छन्दोगं तु समाप्तिकम् Mn_3.145[135M]d छन्नम् अन्येन cÃrƬhaæ K_309c छन्नं दुहितृविक्रयम् Mn_9.98d छन्नं दुहितृविक्रयम् Mn_9.100d छपथैश् चैव वैदिकैः Mn_8.190d छरीरारोग्यहेतवे Ang_1.251b chardayitvÃtitìita÷ Ang_1.260b छर्दिमूत्रपुरीषाद्यैर् K_784a छर्दिश् च न भवेत् पथि YSS_2.16b छलयित्वापकर्षणम् Nar_14.16b छलं तत्र न कारयेत् K_160d छलं निरस्य भूतेन Yj_2.19a छलेनाचरितेन च Mn_8.49b छस्त्रेण च परिक्षते Mn_4.122d छाद्मिको लोकदम्भकः Mn_4.195b छायायाम् अन्धकारे वा Mn_K4.51[52M]a छाया स्वो दासवर्गश् च Mn_4.185a छाश्वतं विधिम् आस्थितः Mn_5.36d छाश्वती साप्तपौरुषी Mn_3.146[136M]d छास्त्रतः कृतपावनम् Nar_1516.20b छित्त्वा जिह्वां प्रवासयेत् Yj_2.302d छिद्रदाता विलंभने YSS_2.29b छिद्रप्रदाता स्तेनानां YSS_2.30a छिद्रं च वारयेत् सर्वं Mn_8.239c छिद्रितं वीतम् एव वा K_312b छिन्द्याद् अङ्गं नृपस् तस्य K_822:1c छिन्ननस्येन यानेन Yj_2.299a छिन्ननास्ये भग्नयुगे Mn_8.291a छिन्नभिन्नहृतोन्मृष्ट- Nar_1.126a छिन्नयित्वा प्रवासयेत् Mn_8.352d छिफाश् चैवाप्नुयाद् दश Mn_8.369d छिश्नच्छेदेन शुध्यति Par_10.10b छुचिर् नियमम् आचरेत् Par_9.58d छुच्छुन्दरिः शुभान् गन्धान् Mn_12.65a छुद्धिं तस्य विनिर्दिशेत् Yj_2.111d छुद्धिं पारशरो ऽब्रवीत् Par_10.11d छुद्धिं पाराशरो ऽब्रवीत् Par_10.6d छुद्धिं पाराशरो ऽब्रवीत् Par_10.22d छुद्धिं स्वायंभुवो ऽब्रवीत् Par_12.8b छुध्यते नात्र संशयः Par_10.13d छुरिकायाश् च भेदने Mn_8.325b छूद्रसंस्पर्शदूषिता Mn_5.104[103M]d छूद्रात् क्षत्तारम् एव च Yj_1.94b छूद्रापुत्राय धर्मतः Mn_9.154d छूद्रे द्वादशको दमः Mn_8.268d छूद्रे द्वादशको दमः Nar_1516.17d छूद्रो दानेन शुध्यति Par_6.51b छूद्रो दानेन शुध्यति Par_11.27b छेत्तव्यं तद् तद् एवास्य Mn_8.279c छेत्ता तरूणां घटसेवितानां YSS_1.40b छेदने कर्णनासयोः Yj_2.219b छेदने चैव यन्त्राणां Mn_8.292a छेदने चोत्तमो दण्डो K_781c छेदने जप्यम् ऋक्शतम् Mn_11.142[141M]b छेदयेत् प्रथमे ग्रहे Mn_9.277b छेदयेद् अङ्गुलिद्वयम् YS78v_74b छेदयेद् अविचारयन् Mn_8.283b छेदयेद् अविचारयन् Nar_1516.28b छेदयेल् लवशः क्षुरैः Mn_9.292d छेदवर्जं प्रणयनं Mn_8.277c छेषाद् भूतबलिं हरेत् Yj_1.103b छेषेषु पितृगामि तत् Yj_2.145d छ्राद्धकर्ता न तेन सः Ang_1.109b छ्राद्धमित्रो द्विजाधमः Mn_3.140[130M]d छ्राद्धशेषं समापयेत् Ang_1.1080b छ्राद्धानुष्ठानमुच्यते Ang_1.1044b छ्राद्धे व्रतम् apŬayan Yj_1.32d छ्रावितं श्रावितं च यत् Nar_1.120b छ्रुतोपक्रियया तया Mn_2.149d छ्रेयांश् चेद् वर आव्रजेत् Yj_1.65d छ्रोत्रियाणां महाकुलात् Yj_1.54b छ्रोत्रियो विषये वसन् Mn_7.133[134M]d छ्लाघया वा स्वयं वदेत् Nar_12.67b जकारपञ्चकं त्वेकं Ang_1.475a जकारपञ्चकं प्रोक्तं Ang_1.485c जकारपञ्चकं वत्सः Ang_1.483c जगच् च सचराचरम् Yj_3.128d जगतश् च समुत्पत्तिं Mn_1.111a जगतश् चात्मसंभवः Yj_3.117d जगद् आनन्दयेत् सर्वम् Yj_1.356c जगदुद्भूतम् आत्मा च Yj_3.118c जगदुर्ब्रह्मवादिनः Ang_1.456d जगद् भोगाय कल्पते Mn_7.22d जगामाभ्यर्हणीयताम् Mn_9.23d जग्ध्वा चान्द्रायणं चरेत् Yj_1.176d जग्ध्वा चैवाहुतं हविः Mn_12.68d जग्ध्वा परे ऽह्न्य् उपवसेत् Yj_3.314c जग्ध्वा मांसम् अभक्ष्यं च Mn_11.152[151M]c जग्ध्वा श्वनकुलस्य च Mn_11.159[158M]b जग्ध्वा ह्य् अविधिना मांसं Mn_5.33c जग्मुः किल सुरोत्तमैः Ang_1.567b जघनाद् अन्तरिक्षं च Yj_3.128c जघन्यकर्मभाजस् तु Nar_5.23c जघन्यप्रभवो हि सः Mn_8.270d जघन्यशायी सर्वेषां Nar_5.09c जघन्यस् तद् अवाप्नुयात् Nar_13.46d जघन्यं सेवमानां तु Mn_8.365c जघन्या तामसी गतिः Mn_12.42d जघन्या राजसी गतिः Mn_12.45d जघन्यो यो य उत्तरः Nar_13.45d जघन्यो वधम् अर्हति Mn_8.366b जङ्गमस्य क्रियाफलम् Nar_8.4d जङ्गमं स्थावरं तथा Nar_8.2b जङ्गमं स्थावरं वापि K_516c जङ्गमः स्थावरस् तथा Nar_1.119b जङ्घयोस् तावद् एव तु Yj_3.86d जङ्घोरुषु च पिण्डिका Yj_3.97d जटालोमभृद् आत्मवान् Yj_3.46d जटाश् च बिभृयान् नित्यं Mn_6.6c जटिलं चानधीयानं Mn_3.151[141M]a जटी ब्रह्महणो व्रतम् Mn_11.128[127M]b जडतैलिकमूलिकाः Nar_1.164d जडबालधनैर् विना Yj_2.25b जडमूकान्धबधिरा Mn_11.52[51M]c जडमूकान्धबधिरांस् Mn_7.149[150M]a जडवल् लोक आचरेत् Mn_2.110d जडोन्मत्तान्धपङ्गवः Nar_13.21b जडोन्मत्तार्तलिङ्गिनाम् K_575b जडो भ्रान्तश्च दुर्मनाः Ang_1.464d जत्र्व् एकैकं तथा हनुः Yj_3.88d जनकञ् जनकाध्यक्षो YSS_2.46a जनकस्यैव गोत्रे तान् Ang_1.341c जनकं शुऌबसंस्पृष्टं YSS_2.70a जनकाशौचमोचने Ang_1.301d जनकेन सहात्मजः. Ang_1.976b जनकोशात्मगुप्तये Yj_1.321d जननक्रमतश्चेदं Ang_1.672c जननीत्वादिना भवेत् Ang_1.119d जनने ऽप्य् एवम् एव स्यान् Mn_5.61c जनने मरणे तथा Par_3.1b जनने मरणे तथा Par_3.19b जनन्यां संस्थितायां तु Mn_9.192a जनयन्ति विगर्हितान् Mn_10.29d जनयन्ति स्वयोनिषु Mn_10.27b जनयन्त्य् अव्रतांस् तु यान् Mn_10.20b जनयामास वै सुतम् Yj_1.94d जनयित्वा सुतं तस्यां Mn_3.17c जनस्य यदि तद् भवेत् K_457b जनानाम् अहितं च यत् Nar_18.8b जनानां पुरतो दृढम् Ang_1.371b जनार्दनमहास्मृतिः Ang_1.484d जनितुर्मुख्यसूनुः स्याद् Ang_1.127c जन्तूनां जन्ममोचनी Ang_1.916b जन्मकर्मपरिभ्रष्टः Par_3.6a जन्मज्येष्ठेन चाह्वानं Mn_9.126a जन्मतः कर्मतो ऽर्थतः Nar_1.133b जन्मतो ज्येष्ठता स्मृता Mn_9.126d जन्मतो ज्यैष्ठ्यम् उच्यते Mn_9.125d जन्मनाम् अपरिज्ञाने K_890c जन्मना मरणेन च Yj_3.170b जन्मनाम्नोर् अवेदने Mn_5.60d जन्मन्य् अपि विपत्तौ च Par_3.7c जन्मन्य् एकोदकानां तु Mn_5.71[70M]c जन्मप्रभृति यत् किं चित् Mn_8.90a जन्मभूम्यादिकं तत्र Ang_1.478a जन्मवृद्धिक्षयैर् नित्यं Mn_12.124c जन्मशारीरविद्याभिर् Ang_2,4.9a जन्मसिद्धातिसुश्रियः Ang_1.572d जन्मान्तरशतैः कृतम् Yj_2.75b जपच् छिद्रं तपच् छिद्रं Par_6.52c जपतां जुह्वतां चैव Mn_4.146c जपतां जुह्वतां चैव Ang_2,12.12a जपतो जुह्वतो वापि Par_12.34(33)c जपतो जुह्वतो वापि Ang_2,8.7c जपद्भिर् लौकिकाग्निना Yj_3.2b जपन्न् आसीत सावित्रीं Yj_1.24c जपन्न् उपवसेद् दिनम् Mn_2.220d जपन् वान्यतमं वेदं Mn_11.75[74M]a जपन् व्याहृतिपूर्विकाम् Mn_2.78b जपयज्ञप्रसिद्ध्यर्थं Yj_1.101c जपहोमदयादानैः Par_10.40c जपहोमपरं तथा K_957b जपहोमपरायणम् K_486b जपहोमव्रतादिकान् Ang_1.1023b जपहोमैर् अपैत्य् एनो Mn_10.111a जपहोमैर् द्विजोत्तमः Mn_11.34[33M]d जपंस्तप्ताख्यकं शिवम् Ang_1.201d जपंस् तरत्समन्दीयं Mn_11.253[252M]c जपः प्रच्छन्नपानानां Yj_3.33c जपित्वा त्रीणि सावित्र्याः Mn_11.194[193M]a जपित्वा पातमानीयं Ang_2,10.7c जपित्वा पावनीं देवीं Par_9.35c जपित्वा पौरुषं सूक्तं Mn_11.251[250M]c जपेच् च जुहुयाच् चैव Mn_4.145c जपेद् अशुचिदर्शने Mn_5.86[85M]b जपेदष्टसहस्रकम् Ang_2,12.3b जपेद् आयन्तु नस् ततः Yj_1.233d जपेद् वा नियताहारस् Mn_11.77[76M]c जपेद् वै जातवेदसम् Par_6.15d जपेद् वै वेदमातरम् Par_8.30d जपेद् व्याहृतिपूर्विकाम् Yj_1.23b जपेन् मन्त्रान् समाहितः Yj_1.99b जपो गोदानमेव च Ang_1.150d जपो ऽहुतो हुतो होमः Mn_3.74[64M]a जप्त्वाघमर्षणं पक्षं YSS_1.28c जप्त्वाघमर्षणं सूक्तं YSS_1.26c जप्त्वा पूर्वजपं तथा Yj_1.240d जप्त्वा यथासुखं वाच्यं Yj_1.239c जप्त्वा वा नम इत्य् ऋचम् Mn_11.256[255M]d जप्त्वा सहस्रं गायत्र्याः Yj_3.311c जप्त्वैता व्याहृतीर्दिव्याः Ang_1.20c जप्यं देवार्चनं होमं Par_2.5a जप्येन तपसैव च Mn_11.193[192M]d जप्येनैव तु संसिध्येद् Mn_2.87a जम्बुकेन वृकेण वा Par_5.7b जम्बूकेन वृकेण वा YS182v_1.2b जयपत्रं ततो दद्यात् K_476c जयप्रेप्सुर् अपेतभीः Mn_7.197[198M]d जयश् चैवावसायश् च K_032c जयं तस्यापरस्याहुः Nar_17.3c जयिने चापि देयं स्याद् Nar_M2.43c जयेत् स्वर्गं तथाव्रतः Mn_4.246[247M]d जरया चाभिभवनं Mn_6.62c जरयापि समन्वितः Nar_1.32d जरा रूपविपर्ययः Yj_3.63d जराशोकसमाविष्टं Mn_6.77a जरां चैवाप्रतीकारां Mn_12.80a जलक्षीरघृतानिलान् Mn_11.214[213M]b जलतीरेषु चैव हि Mn_3.207[197M]b जलतैलादिभिर् हतम् Nar_M2.14b जलप्रपतनोद्यमी Yj_3.154d जलबुद्बुदसंकाशं Ang_1.315a जलबुद्बुदसंनिभे Yj_3.8d जलभूतिमिरैस् तथा Yj_3.172d जलमध्ये जलं क्षिपेत् YS99v_93d जलम् एकाहम् आकाशे Yj_3.17a जलवत्संप्रशीर्यते Ang_2,6.10d जलवाहादिके तथा K_226b जलवाहादिसंशये K_314b जलवृक्षसमन्वितम् Mn_7.76d जलशौचेन वस्त्राणां Par_6.39c जलस्थलशिखण्डिनः Yj_3.272b जलस्थश् च बहिःस्थले Par_12.17b jalasyäjalayo दश Yj_3.105b जलं तत्रैव वर्तन्ते Ang_1.1111c जलं तु प्रसृतित्रयम् Yj_2.112d जलं दधि घृतं पयः Par_11.25b जलं दधि पयः पिबेत् Par_6.30b जलं पिबेन् näjalinà Yj_1.138a जलं प्लवः पयः काको Yj_3.214c जलं भूमिगतं कथम् Ang_1.562b जलं भूश् चेति धातवः Yj_3.145b जलं मुण्डांश् च पश्यति Yj_1.272d जलाग्निपतने चैव Par_12.5a जलाग्निबन्धनभ्रष्टाः YS182v_1.3a जलाग्न्युद्बन्धनभ्रष्टाः YSS_1.7a जलाग्न्युद्वन्धनभ्रष्टाः YS78v_2a जलाद्युद्बन्धनभ्रष्टाः YS99v_22a जलाधारेष्व् इवांशुमान् Yj_3.144d जलान्ते छन्दसां कुर्याद् Yj_1.143c जलार्धं जाह्नवीतीरं Ang_1.484c जला लवणशम्बराः Ang_1.936b जलावगाहनात् तेषां Par_3.40c जले दद्याज् jaläjalÅn YS99v_98b जलेश त्रातुम् अर्हसि Nar_20.31d जले स्थलस्थो नाचामेज् Par_12.17a जले स्थित्वाभिजुहुयाच् Yj_3.302c जलैः प्रोक्षेद् गृहं तथा Par_6.47d जागरैः स्वप्नजैर् अपि Yj_3.172b जाङ्गलं देशम् आवसेत् Yj_1.321b जाङ्गलं सस्यसंपन्नम् Mn_7.69a जातकर्म विधीयते Mn_2.29b जातकर्मादिना तस्य Ang_1.306c जातकर्मादिभिः प्रोक्तैः YS78v_49c जातकादि समाचरेत् Ang_1.221b जातके नैव मृतकं YS182v_4.20a जातके वर्तमाने ऽपि YS182v_4.18c जातके सू([मृ])तके वा 'पि YS182v_5.12c जातदन्तस्य वा कुर्युर् Mn_5.70[69M]c जातद्रुमाणां द्विगुणो Yj_2.228c जातपुत्रो ऽथवा यजन् Ang_1.379b जातपुत्रो ऽप्याहिताग्निर् Ang_1.428c जातब्राह्मणशब्दस्य Mn_10.122c जातम् अन्त्यजसंज्ञकम् YS182v_5.2b जातमात्रे धर्मपत्नी- Ang_1.431c जातरूपं सुवर्णञ् च YS78v_19a जातरूप्यं सुवर्णं तु YS182v_3.9a जातवेदः सुवर्णं च Par_7.10c जातस्य च मृतस्य च Yj_2.138d जातस्य परिपालनम् Mn_9.27b जातहोमात्परं पृथक् Ang_1.406b जातं धर्मेण पूर्वजम् Ang_1.381b जातं संपद्यते यथा Mn_10.69b जातः पारशवो ऽपि वा Yj_1.91d जातः पुत्रो यथाउरसः Mn_9.145b जातः पौनर्भवः सुतः Yj_2.130b जातः प्राणैर् वियुज्यते Yj_3.82d जातानां च स्वयं वने Mn_11.144[143M]b जातानां pÃïipŬane Ang_1.343b जातानां सङ्कटं महत् Ang_1.1007b जाता ये त्व् अनियुक्तायाम् Nar_13.18a जातिकर्मकृतस् तूक्तो Nar_5.04c जातिजानपदान् धर्मान् Mn_8.41a जातिनामादिनिह्नवैः Yj_2.267b जातिभ्रष्टानकर्मिष्ठान् Ang_1.139c जातिभ्रंशकरं कर्म Mn_11.124[123M]a जातिभ्रंशकरं स्मृतम् Mn_11.67[66M]d जातिभ्रंशकरादिषु Ang_1.168d जातिभ्रंशकारी वाथ K_772c जातिमात्रोपजीविनाम् Mn_12.114b जातिमात्रोपजीविनाम् Par_8.4b जातिमात्रोपजीवी वा Mn_8.20a जातिरूपवयोवृत्त- Yj_3.151a जातिसंज्ञाधिवासानाम् Nar_1.114c जातिहीनांश् च नाक्षिपेत् Mn_4.141d जातिहीनाः पृथक् त्रयः Mn_10.35d जातिहीनौ तथाइव तौ YSS_1.37d जातिं स्मरति पौर्विकीम् Mn_4.148d जातिः संज्ञा निवासश् च K_127c जाते तत्पितरः परम् Ang_1.714b जातेन शुध्यते जातं YS99v_76a जाते नष्टे च पितरि Ang_1.1047c जाते ऽपि चौरसे भूयः Ang_1.363a जातो ऽधिकः प्रदत्तात्तु Ang_1.1011a जातो नार्याम् अनार्यायाम् Mn_10.67a जातो निषादाच् छूद्रायां Mn_10.18a जातो ऽपि दास्यां शूद्रेण Yj_2.133c जातो ऽप्य् अनार्याद् आर्यायाम् Mn_10.67c जातौ विप्रो दशाहेन Par_3.4a जात्यन्धपतितोन्मत्त- K_550c जात्यन्धबधिरौ तथा Mn_9.201b जात्यन्धे बधिरे मूके Par_4.27c जात्या ज्ञेयास् त एव ते Mn_10.5d जात्या भवति पुक्कसः Mn_10.18b जात्युत्कर्षो युगे ज्ञेयः Yj_1.96a जानता चात्मना लेख्यं Nar_1.149c जानतो दम उत्तमः Yj_2.249d जानतो दम उत्तमः Yj_2.276d जानद्भिरपि च द्विजैः Ang_2,7.5d जानद्भिः पर्षदः पन्था Ang_2,7.2c जानन्तो न प्रयच्छन्ति Ang_2,7.1c जानन्न् अपि नराधमः Yj_2.77b जानन्न् अपि हि मेधावी Mn_2.110c जानन्न् अप्य् अन्य्था नरः Mn_8.103b जानन्वाप्यन्यथा वदेत् Ang_2,6.13b जानीयाद् अस्थिरां वाचम् Mn_8.71c जानीयाद् व्यसनं महत् Mn_9.295d जामयो ऽप्सरसां लोके Mn_4.183a जामयो यानि गेहानि Mn_3.58a जामिसंबन्धिमातुलैः Yj_1.157b जायते जीवजीवकः Mn_12.66d जायते ऽन्यासु योनिषु Yj_3.134d जायते वर्णसंकरः Mn_8.353b जायते वर्णसंकरः Nar_12.117b जायते विफलं सर्वं YSS_2.28c जायते व्यवहारिता K_844d जायते श्राद्धवारकः Ang_1.51d जायते हेमकर्तृषु Mn_12.61d जायन्ते दुर्विवाहेषु Mn_3.41c जायन्ते ऽनिष्कृतैनसः Mn_11.53[52M]d जायन्ते लक्षणभ्रष्टा Yj_3.217c जायन्ते वर्णदूषकाः Mn_10.61b जायन्ते वर्णसंकराः Mn_10.12d जायन्ते वर्णसंकराः Mn_10.24d जायन्ते विद्ययोपेता Yj_3.218c जायन्ते शिष्टसम्मताः Mn_3.39d जायन्ते सद्विगर्हिताः Mn_11.52[51M]b जायन्ते हि सजातयः Yj_1.90b जायायास् तद् धि जायात्वं Mn_9.8c जायायास् तु अगम्यताम् Par_12.57(56)b जायां रक्षन् हि रक्षति Mn_9.7d जारजातककामजौ Mn_9.143d जारजातम् अरिक्थीयं Nar_12.83c जारजातः सवर्णायां YSS_1.37a जारस्यैव तु तद् गृहम् Par_10.36b जारं चौरेत्य् अभिवदन् Yj_2.301a जारेण जनयेद् गर्भं Par_10.28c जालपादं च शरभम् Par_6.2c जालपादान् खञ्जरीटान् Yj_1.174c जालसूर्यमरीचिस्थं Yj_1.362a जालान्तरगते भानौ Mn_8.132a जाह्नवी सरितां मुख्या Ang_1.921c जिघांसन्तो महीक्षितः Mn_7.89[90M]b जिघांसया ब्राह्मणस्य Mn_11.206[205M]c जितक्रोधो जितेन्द्रियः Mn_8.173d जितम् उद्ग्राहयेज् जेत्रे Yj_2.200c जितश् चैव मयायं प्राक् K_172c जितं वै सभिकस् तत्र K_940c जितं ससभिके स्थाने Yj_2.201c जितः पुरा मयायं च त्व् K_178a जिताद् ग्राह्यं त्रिपक्षकम् K_937b जिताश् चोरैश् च राजानः Par_1.30c जितेन लभ्यते लक्ष्मीर् Par_3.37a जितेन्द्रियो हि शक्नोति Mn_7.44c जितो धर्मो ह्य् अधर्मेण Par_1.30a जितो ऽसौ दातुम् अर्हति K_194d जित्वा संपूजयेद् देवान् Mn_7.201[202M]a जिह्मं त्यजेयुर् निर्लाभम् Yj_2.265a जिह्वाच्छेदो विशोधनम् K_778d जिह्वाछेदाद् भवेच् छुद्धिः Nar_1516.29c जिह्वापाण्यङ्घ्रिवर्जितः K_311d जिह्वा पादौ च पञ्च वै Yj_3.92b जिह्वाम् उत्कृत्य दारुणाः Nar_1.198b जिह्वायमितरस्य च Ang_1.740b जिह्वायाः प्राप्नुयाच् छेदं Mn_8.270c जिह्वाशिश्नकरस्य च K_781b जीनकार्मुकबस्तावीन् Mn_11.138[137M]a jÅrïakëÃyadhÃraïam Yj_3.157d जीर्णशक्तिमतो नुश्चेत् Ang_1.290a जीर्णस्यानियमः क्षये Nar_9.9d जीर्णानि चैव वासांसि Mn_6.15c जीर्णानि वसनानि च Mn_10.125b जीर्णाश् चैव परिच्छदाः Mn_10.125d जीर्णोद्यानान्य् अरण्यानि Mn_9.265a जीवच्छ्राद्धं तु तत्प्रोक्तं Ang_1.679c जीवतश् च मृतस्य च Mn_11.10[09M]d जीवताम् अपि दातव्यं K_575c जीवताम् अपि दापयेत् K_549d जीवति श्रूयमाणे तु Nar_12.101c जीवतो द्विशतं दमः YS99v_20d जीवतोर् अस्वतन्त्रः स्याज् Nar_1.32c जीवतो वा मृतस्य वा Mn_5.156[154M]b जीवतो वा मृतस्य वा K_286b जीवतो ऽष्टशतो दमः Yj_2.304d जीवत्तातो ऽपि कर्ता स्याद् Ang_1.721a जीवत्स्व् अधिकृतैः कृतम् Nar_1.12b जीवत्स्व् अपि हि साक्षिषु Nar_1.68b जीवत्स्व् अपि हि साक्षिषु Nar_1.121d जीवद्विभागे तु पिता K_843a जीवन्तस् त्व् एव साक्षिणः Nar_1.66b जीवन्ति च शतं समाः Mn_3.40d जीवन्तीनां तु तासां ये Mn_8.29a जीवन्त्याः पतिपुत्रास् तु K_915a जीवन्न् अपि विशुध्यति Yj_3.246d जीवन्न् अपि विशुध्यति Yj_3.248d जीवन्नेव भवेच्छूद्रो Ang_2,8.8c जीवन् वापि पिता यस्य K_116c जीवमानो ऽपि वा शस्त्रैः YSS_2.9c जीवसंज्ञो ऽन्तरात्मान्यः Mn_12.13a जीवंस् तु स्नातको द्विजः Mn_4.13b जीविताच् च सबान्धवः Mn_7.111[112M]d जीवितात्ययम् आपन्नो Mn_10.104a जीवितान्तस् तथैव च Nar_19.61d जीवेच् चापि पितामहः Mn_3.221[211M]b जीवेच् छिल्पैर् अगर्हितैः Mn_9.75d जीवेत् कारुककर्मभिः Mn_10.99d जीवेत् क्षत्रियधर्मेण Mn_10.81c जीवेत् स शरदः शतम् Yj_1.308अद् जीवेद् उत्कृष्टकर्मभिः Mn_10.96b जीवेद् एतेन राजन्यः Mn_10.95a जीवेद् ब्राह्मणजीविकाम् Mn_4.11d जीवेद् वापि शिलोञ्छेन Yj_1.128c जीवेद् वैश्यस्य जीविकाम् Mn_10.82d जीवेन् नियमम् आस्थिता Mn_9.75b जीवे पितरि चेच्छ्राद्धे Ang_1.106a जुगुप्सेतैव सर्वशः Mn_6.58b जुगुप्सेरन् न चाप्य् एनं Yj_3.295c जुहुयात् सर्पिषाहुतीः Mn_11.119[118M]d जुहुयात् सर्पिषाहुतीः YS99v_6d जुहुयात्संस्कृतं घृतम् Ang_1.79b जुहुयाद् आहुतिद्वयम् Yj_3.281d जुहुयान् मूर्धनि कुशान् Yj_1.284c जुहूं च दक्षिणे हस्ते Par_5.19c जुहोतियजतिक्रियाः Mn_2.84b जुह्वन्तः स च यस्य तत् Mn_11.37[36M]b जेतुर् दद्यात् स्वकं द्रव्यं K_937a जैह्म्यं च मैथुनं पुंसि Mn_11.67[66M]c जैह्म्येन वर्तमानस्य K_162c ज्ञातजातिर्जनोक्तितः Ang_1.1050b ज्ञातयो गुरुर् एव च Mn_3.110[100M]d ज्ञातयो न स विक्रयः Mn_3.54b ज्ञातयो ऽभ्युपयन्त्य् अपः Yj_3.3b ज्ञातयो वा हरेयुस् तद्- Yj_2.264c 'ज्ञातवासिभिरेव वै Ang_1.633d ज्ञातस्य तु विषेशतः Mn_5.21d ज्ञाताज्ञातापि वा सती Mn_9.173b ज्ञाताज्ञातैकगोत्रकः Ang_1.1049d ज्ञातित्वेनानुपेयास् ताः Mn_11.172[171M]c ज्ञातिप्रायं प्रकल्पयेत् Mn_3.264[254M]b ज्ञातिभिर् nëÂiko धनम् K_620b ज्ञातिभिर् भागलेख्यैश् च Nar_13.36c ज्ञातिभिः स्त्रीधनं स्त्रियै K_902b ज्ञातिभ्यः सत्कृतं दत्त्वा Mn_3.264[254M]c ज्ञातिभ्यो द्रविणं दत्त्वा Mn_3.31a ज्ञातिभ्यो वा तद् अर्पयेत् Nar_3.15b ज्ञातिम् अज्ञातिम् एव च Mn_5.103[102M]b ज्ञातिम् अज्ञातिम् एव वा Par_3.42b ज्ञातिर्त्विग्गुरुसंनिधौ Mn_11.182[181M]d ज्ञातिश्रैष्ठ्यं सर्वकामान् Yj_1.263c ज्ञातिसंबन्धिबान्धवैः Mn_4.179d ज्ञातिसंबन्धिभिस् त्व् एते Mn_9.239a ज्ञातिसंबन्धियोषितः Mn_2.132d ज्ञातिसंबन्धिसुहृदाम् K_628a ज्ञातिसाधारणं भवेत् Ang_1.311b ज्ञात्यादीन् अननुज्ञाप्य K_702a ज्ञात्वा चित्तं महीपतेः K_076b ज्ञात्वा चैव व्रतद्वयम् YS182v_2.2d ज्ञात्वा तद्धृदयं सर्वम् Ang_1.582c ज्ञात्वा तं सर्वसुन्दरम् Ang_1.590b ज्ञात्वा तु निष्कृतिं कुर्यात् Par_6.45a ज्ञात्वा तूष्णीं व्यवस्थिताः Ang_1.581d ज्ञात्वा द्रव्यवियोगं तु K_599a ज्ञात्वा धर्मं समाचरेत् YS78v_51d ज्ञात्वा नष्टे बलाबलम् Yj_2.181b ज्ञात्वा निसृष्टं यत् प्रीत्या K_914c ज्ञात्वापराधं देशं च Yj_1.368a ज्ञात्वा बाल्येन केवलम् Ang_1.1057d ज्ञात्वा भुङ्क्ते विशेषेण YS78v_8c ज्ञात्वा राजा कुटुम्बं च Yj_3.44c ज्ञात्वा लिङ्गैः प्रवासयेत् YSS_2.31d ज्ञात्वा विप्रस् त्व् अहोरात्रं Par_11.11c ज्ञात्वा विशेषेण ततश् YS182v_2.4c ज्ञात्वा सत्ये च सद्गुणान् Nar_1.201b ज्ञात्वा सभ्यस् ततो वदेत् K_080b ज्ञात्वा समाचरेत् कृच्छ्रं Par_11.5c ज्ञात्वा संख्यां सुवर्णानां K_418a ज्ञात्वा हेम प्रकल्पयेत् K_417b ज्ञात्वैतान् अनृते दोषाञ् Nar_1.201a ज्ञानतो ऽज्ञानतो ऽपि वा Mn_8.288b ज्ञानदो धार्मिकः शुचिः Mn_2.109b ज्ञाननिष्ठा द्विजाः के चित् Mn_3.134[124M]a ज्ञाननिष्ठेषु कव्यानि Mn_3.135[125M]a ज्ञाननिष्ठो ऽतिथिप्रियः Yj_3.205b ज्ञानप्रदीपेन तमो ऽन्धकारे YSS_1.57d ज्ञानम् आयुः सुखं धृतिः Yj_3.73b ज्ञानमूलां क्रियाम् एषां Mn_4.24c ज्ञानविज्ञानवेदिना Mn_9.41b ज्ञानं तपो ऽग्निर् आहारो Mn_5.105[104M]a ज्ञानाज्ञानकृतं कृत्स्नं Mn_11.145[144M]c ज्ञानाज्ञानत एव वै Ang_1.899d ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् YSS_1.14c ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् YSS_1.33c ज्ञानात् साम्यं तु गच्छति Mn_11.175[174M]d ज्ञानाय किल तत्परम् Ang_1.344b ज्ञानिभ्यो व्यवसायिनः Mn_12.103d ज्ञानेन परिगृह्य तान् Mn_2.151d ज्ञानेना 'ज्ञानतो वा 'पि Ang_1.544a ज्ञानेनान्नेन चान्वहम् Mn_3.78[68M]b ज्ञानेनैवापरे विप्रा Mn_4.24a ज्ञानोत्कृष्टाय देयानि Mn_3.132[122M]a ज्ञानोत्पत्तिनिमित्तत्वात् Yj_3.62c ज्ञा[स्ना]नेन लेपोपहतस्य शुद्धिः YS182v_3.61d ज्ञेय उत्तमसाहसे Nar_14.10d ज्ञेयज्ञे प्रकृतौ चैव Yj_3.154a ज्ञेयस् सहायस् तु सुखासुखेषु YSS_1.49d ज्ञेयं चारण्यकम् अहं Yj_3.110a ज्ञेयं योगम् अभीप्सता Yj_3.110d ज्ञेयः कार्षापणस्य तु K_493b ज्ञेयः कार्षापणस्य तु Nar_19.66b ज्ञेयः पञ्चदशाहिकः Yj_3.322d ज्ञेयः पञ्चशतावरः Nar_14.6d ज्ञेयः स्त्रीपुंसयोः परः Mn_9.101d ज्ञेया विष्णुपदाह्वया Ang_1.640b ज्ञेयास् त्व् अप्रकृतिं गताः Nar_1.37d ज्ञेयो नान्यस्य कस्य चित् Mn_2.16d ज्यायसे मानवर्धनम् Mn_9.115d ज्यायसो ज्यायसो ऽभावे Nar_13.46c ज्यायस्यां च स्वसर्य् अपि Mn_2.133b ज्यायान् परः परो ज्ञेयो Mn_4.8c ज्यायांश् चेद् वर आव्रजेत् Nar_12.30b ज्यायांसम् अनयोर् विद्याद् Mn_3.137[127M]a ज्यायांसम् अभिवादयन् Mn_2.122b ज्येष्ठ एव तु गृह्णीयात् Mn_9.105a ज्येष्ठ एव न संशयः Ang_1.378b ज्येष्ठता च निवर्तेत Mn_11.185[184M]a ज्येष्ठता नास्ति हि स्त्रियाः Mn_9.134d ज्येष्ठपुत्र इति स्मृतः Ang_1.450b ज्येष्ठभ्राता तथैव च YS182v_3.22b ज्येष्ठया न विनेतरा Yj_1.88d ज्येष्ठश् चैव कनिष्ठश् च Mn_9.113a ज्येष्ठसामग एव च Mn_3.185[175M]d ज्येष्ठस् तु जातो ज्येष्ठायां Mn_9.124a ज्येष्ठस्य विंश उद्धारः Mn_9.112a ज्येष्ठस्यैव विधीयते Mn_9.119d ज्येष्ठं वा श्रेष्ठभागेन Yj_2.114c ज्येष्ठं श्रेष्ठविभागेन Nar_13.4c ज्येष्ठः कनीयान्न भवेत्तथैको Ang_1.426c ज्येष्ठः कुर्वीत यौतकम् Mn_9.214d ज्येष्ठः कुलं वर्धयति Mn_9.109a ज्येष्ठः पूज्यतमो लोके Mn_9.109c ज्येष्ठः सद्भिर् अगर्हितः Mn_9.109d ज्येष्ठाय तु वरः स्मृतः Nar_13.13b ज्येष्ठायास्तत्कनिष्ठाजः Ang_1.440c ज्येष्ठायांशो ऽधिको देयः Nar_13.13a ज्येष्ठावाप्यं च यद् धनम् Mn_11.185[184M]b ज्येष्ठांशं प्राप्नुयाच् चास्य Mn_11.185[184M]c ज्येष्ठेन जातमात्रेण Mn_9.106a ज्येष्ठेन दत्तपुत्रेण Ang_1.441a ज्येष्ठेन वा कनिष्ठेन YS182v_5.21a ज्येष्ठेन हि कृतं सर्वं YS182v_5.14c ज्येष्ठे भ्रातरि धर्मतः Mn_9.108d ज्येष्ठे भ्रातर्य् अथापि वा Nar_1.11d ज्येष्ठे मासि नयेत् सीमां Mn_8.245c ज्येष्ठो भ्राता तथैव च Par_7.6d ज्येष्ठो भ्राता तथैव च YS78v_23b ज्येष्ठो भ्राता यथा पिता Nar_13.5b ज्येष्ठो भ्राता यदा तिष्ठेद् Par_4.29a ज्येष्ठो भ्रातॄण् यवीयसः Mn_9.108b ज्येष्ठो यवीयसो भार्यां Mn_9.58a ज्येष्ठ्यं पूजा च वेश्म च Mn_9.85d ज्यैष्ठे गुणवयःकृतम् K_553d ज्यैष्ठ्यकानिष्ठ्यवर्जितः Ang_1.126b ज्यैष्ठ्यं गुणवयःकृतम् Nar_1.27d ज्यैष्ठ्यं तत्र न विद्यते Mn_9.210d ज्योतिर् उत्पद्यते भास्वत् Mn_1.77c ज्योतिषश् च विकुर्वाणाद् Mn_1.78a ज्योतिषामयने चैव Ang_2,5.4c ज्योतिषां चोपसर्जने Mn_4.105b ज्योतींष्य् उच्चावचानि च Mn_1.38d ज्वलनाम्बुसमा हि ते Mn_10.103d ज्वलनार्कसमो हि सः Yj_3.41d ज्वलनो जननोत्पन्न- Ang_1.485a ज्वलन्तम् अपि पातयेत् Par_12.35(34)d ज्वलन्न् आस्ये दशाङ्गुलः Mn_8.271d झल्ला मल्ला नटाश् चैव Mn_12.45a झल्लो मल्लश् च राजन्याद् Mn_10.22a टिट्टिभं च विवर्जयेत् Mn_5.11d टिट्टिभे खञ्जरीटके Ang_2,10.16b डामरे समरे वापि Par_10.16a डिम्भाहवहतानां च Mn_5.95[94M]a त एते किल सर्वेपि Ang_1.1054a त एते तनयाः सदा Ang_1.1067d त एते तनयाः सर्वे Ang_1.332c त एते दिव्यशाकाः स्युः Ang_1.527c त एते निखिला धर्मा Ang_1.1081c त एते निखिलाः पराः Ang_1.477b त एव कथिताः पराः Ang_1.468b त एव तस्य द्रष्टारः Nar_17.4c त एव त्रय आश्रमाः Mn_2.230b त एव नान्ये कर्तव्याः Ang_1.696c त एव पिण्डाः पितरस् Ang_1.864a त एव व्रतदाः स्मृताः Ang_2,5.8d त एव हि त्रयो लोकास् Mn_2.230a त एव हि त्रयो वेदास् Mn_2.230c त एवोक्तास् त्रयो ऽग्नयः Mn_2.230d तक्राभावे तु यावकम् Ang_2,12.5d तक्षचर्मोपजीविनः YS182v_3.52d तक्षणं दारुशृङ्गास्थ्नां Yj_1.185a तक्षणाच् छुद्धिर् इष्यते Par_7.1d तक्ष्णो वार्धुषिकस्य च Mn_4.210[211M]b तग्गृहं चैव यो भिन्द्यात् K_808c तच् च तस्मिन् समाहरेत् Mn_8.319d तच् चतुर्थान् निवर्तते Nar_1.04d तच्च पञ्चशताब्दानाम् Ang_1.282a तच् च शोध्यम् इति स्थितिः Mn_9.283d तच् च संग्रहणं भवेत् Nar_12.65d तच् च सोदयम् आवहेत् Nar_2.05d तच् च स्याज् जयपत्रकम् K_265d तच्चाक्रिकमिति प्रोक्तं Ang_1.281c तच्चाण्डालं प्रकीर्तितम् Ang_1.97b तच्चापि वैष्णवं धाम Ang_1.913a तच् चामिषेणा कर्तव्यं Mn_3.123[113M]c तच्चावश्यकमुच्यते Ang_1.1075d तच् चेद् अविकृतं भवेत् Nar_1.61d तच्चैत्रामलको ग्राह्य Ang_1.508c तच् चैनां चारयेद् व्रतम् Mn_11.176[175M]d तच्छताधिकमुच्यते Ang_1.1112d तच्छान्तिस्तेन नान्येन Ang_1.190a तच्छायापत्रमूलकैः Ang_1.500d तच्छायाभिश्च तत्फलैः Ang_1.546d तच्छास्त्राधिककृत्यतः Ang_1.850d तच् छुद्धं तत्प्रदेयं तन् K_023c तच्छुध्यर्थं रसायां तु Ang_1.220a तच्छेषतिलदर्भैस्तु Ang_1.719a तच्छेषेण यमायेति Ang_1.810c तच्छेषेण समापनम् Ang_1.72d तच्छ्राद्धं भवतीत्याहुर् Ang_1.41a तच् छ्रुत्वा ऋषिवाक्यं तु Par_1.3a तच्छ्रेष्ठा वै स्मृताखिलैः Ang_1.940d तच्छ्रोतारः प्रमाणं स्युः Nar_1.148c तच् शेषम् आप्नुयात् तस्मात् K_819c तज्जकारस्य पञ्चकम् Ang_1.478b तज्जपस्तस्य निष्कृतिः Ang_1.19b तज्जलं श्राद्धकर्मणि Ang_1.942d तज् जलं सागरोपमम् Par_1.53d तज्जं तत्प्रपितामहम् Ang_1.1002d तज्जः पुनात्य् उभयतः Yj_1.58c तज्जातानां विवाहस्य Ang_1.344c तज्जानां संप्रकीर्तितम् Ang_1.676d तज्जाव् एताव् उभौ गणौ Mn_7.49d तज्ज्ञातिगतमेव वै Ang_1.312b तज् ज्ञेयं विदुषा सर्वं Mn_12.35c तज् ज्ञेयं सन्धिपत्रकम् K_256d तटाकस्याथ दुष्टस्य Par_11.43c तटाकोद्यानतीर्थानि K_758a तडागभेदकं हन्याद् Mn_9.279a तडागस्योदकं हरेत् Mn_9.281b तडागं पूर्तम् उच्यते YS99v_69b तडागान्य् उदपानानि Mn_8.248[M250c]a तडागारामदाराणाम् Mn_11.61[60M]c तडागारामविक्रयः Yj_3.237d तडागेषु सरःसु च Mn_4.203[204M]b तण्डुलाज्यतिलान् मुखे Par_5.20d तण्डुलान् दधितक्राज्य- Ang_1.1024c तण्डुलैरक्षतैः पुष्पैस् Ang_1.860c तण्डुलैर् न नियुञ्जीत K_424e तत ओंकारम् अर्हति Mn_2.75d ततश्च क्रान्तयः स्मृताः Ang_1.638b ततश्च श्राद्धमेककम् Ang_1.716d ततश्चेत्पुत्रकामुकः Ang_1.868d ततस् त ऋषयः सर्वे Par_1.5a ततस् तथा स तेनोक्तो Mn_1.60a ततस् तद्वचनाद् गच्छेद् Nar_12.86c ततस् तद्वचसि स्थेयं Nar_18.23c ततस् तान् पुरुषो ऽभ्येत्य Yj_3.194a ततस्तां बिभृयादपि Ang_1.207d ततस्ते प्रणिपातेन Ang_2,2.9a ततस् तोयं विशिष्यते Nar_20.30d ततः कर्म समाचरेत् YS182v_3.59b ततः कर्म समारभेत् Mn_7.59d ततः पत्रे विशोधितम् K_131d ततः परिषदं व्रजेत् Ang_2,2.7d ततः प्रभृति यो मोहात् Mn_9.68a ततःप्रभृति वक्तव्यः Nar_5.42a ततः प्राप्नोति गोवधम् Par_9.36d ततः शुक्लाम्बरधरः Yj_1.292a ततः शुद्धा भवेत्सा तु Ang_1.191c ततः शुद्धिम् अवाप्नोति Par_12.78(77)c ततः शुद्धिर् विधीयते YS99v_63d ततः शुद्धो भवेदेवं Ang_1.198c ततः शुद्ध्येत आतुरः YS78v_53d ततः शुध्येत् स आतुरः Par_7.20b ततः श्राद्धैकसाद्गुण्य- Ang_1.893a ततः सजात्याः सर्वेषाम् Nar_13.48c ततः सपत्नान् जयति Mn_4.174c ततः संतुष्टहृदयः Par_1.10a ततः संनिधिमात्रेण Par_12.55(54)a ततः सा नियता शुचिः Ang_1.869d ततः सिद्धिं निगच्छति Mn_2.93d ततः सिद्धिं नियच्छति Mn_12.11d ततः स्वमातृतः शेषा Mn_9.124c ततः स्वयं च नित्यं वै Ang_1.209a ततः स्वयंभूर् भगवान् Mn_1.6a ततः स्वैरविहारी स्यान् Yj_1.329a ततो गृहबलिं कुर्याद् Mn_3.265[255M]c ततो ऽग्नौ करणं कुर्याद् Ang_1.802c ततो ऽग्नौ जुहुयाच्चरुम् Ang_1.971b ततो ज्येष्ठस्य चेत्पुत्रस् Ang_1.407a ततो दद्यात्तिलोदकम् Ang_1.853b ततो दुर्गं च rëÂraæ च Mn_7.29a ततो देवलकश् चैव YS78v_33a ततो droïìhakasyÃnnaæ Par_6.71a ततो ऽधिको यज्ञदत्तस् Ang_1.332a ततो ध्येयः स्थितो यो ऽसौ Yj_3.201a ततो निष्कल्मषीभूताः Yj_3.218a ततो ऽन्ये त्रिगुणा मताः K_746d ततो ऽन्यो नास्त्य् अपुण्यकृत् Mn_5.52d ततो ऽपरे ज्येष्ठवृषास् Mn_9.123c ततो ऽपि द्विगुणः परः Ang_1.331d ततो ऽप्य् अधिकदूषितान् Mn_10.29b ततो ऽप्य् उञ्छः प्रशस्यते Mn_10.112d ततो भद्राणि पश्यति Mn_4.174b ततो ऽभिवादयेद् वृद्धान् Yj_1.26a ततो भुक्तवतां तेषाम् Mn_3.253[243M]a ततो भूयः सगोत्रिणः Ang_1.677b ततो मातामहानां च Ang_1.665a ततो मां त्वम् अधो नय Yj_2.102b ततो ऽर्थी लेखयेत् सद्यः Yj_2.7c ततो ऽर्धदण्डो भृत्यानाम् Mn_8.243c ततो ऽर्धं मध्यमस्य Mn_9.112c ततो विद्वान् महात्मा यो Ang_1.1050c ततो विस्तारयेद् बलम् Mn_7.188[189M]b ततो विंशतिवर्षाणि K_298c ततो विंशं नृपो हरेत् Mn_8.398d ततो ऽस्य व्रतमादिशेत् Ang_2,5.12d ततो ऽहंकारसंभवः Yj_3.179b तत्करेण न pŬayet Ang_1.235d तत्कर्ता चोरदण्डभाक् K_517d तत्कर्ता नरके वसेत् Mn_11.207[206M]d तत्कर्तृकाणि श्राद्धानि Ang_1.108c तत्कर्मकरणं तथा Nar_18.1d तत्कर्मणाम् अनुष्ठानं Yj_3.156c तत्कर्मणि न चेतरः Ang_1.437d तत्कर्मणि पुनः प्राप्ते Ang_1.119c तत्कर्ममध्ये न पुनः Ang_1.807c तत्कलावृद्धिजनकं Ang_1.1102a तत् कापालिकम् अस्याग्रं YSS_1.13c तत्कार्यकरणं तद्वद् Ang_1.475c तत्कार्यं कुरुते च यः Nar_13.35b तत् कार्यं नृगुणान्वितैः K_744b तत् कार्यं पुनर् उद्धरेत् Nar_M1.56d तत्कालकृतमूल्यो वा Yj_2.63a तत्कालभक्षणमपि Ang_1.294c तत्कालभक्षणावृत्तिर् Ang_1.296a तत्कालं न विवादयेत् K_110d तत्कालः पुण्यदः स्मृतः Ang_1.644b तत्कालाजीर्णराहित्ये Ang_1.289a तत्कालाजीर्णशून्यता Ang_1.297b तत्कालावेदितं धनम् K_536b तत्काले केवले ऽपि वा Ang_1.284d तत्काले क्षुद्भवेद्यदि Ang_1.290b tatkëÂhapatrakusuma- Ang_1.549a तत्कांक्षितानि वस्तूनि Ang_1.1087c तत्किंचिद्विगुणीभूयात् Ang_1.804a तत्किं तामरसं कश्चिद् K_184a तत्कुलं तदनन्तरम् Ang_1.339b तत्कुलं स्वकुलं च ते Ang_1.70d तत् कुसीदम् इति प्रोक्तं Nar_1.86c तत्कृतं स्यात् कृतं कार्यं Nar_1.38c तत्कृताचारम् एतॄणां K_943c तत् कृष्णं समुदाहृतम् Nar_1.43d तत्क्रमेणैव कर्तव्यं Ang_1.272c तत्क्रान्तियुग्मश्राद्धादि- Ang_1.655a तत्क्रियाकरणे तत्तु Ang_1.23a तत्क्रिया बलिषड्भागं K_017c तत्क्रियामथ कुर्वीत Ang_1.24a तत्क्रिया मन्त्रपूर्वैवं Ang_1.480a तत्क्रियार्थं प्रथमतः Ang_1.23c तत्क्षणात् क्षिपते यस् तु Par_6.27c तत्क्षणात्प्रापितं भवेत् Ang_1.913b तत्क्षणाल्लभते ऽखिलम् Ang_1.142d तत् क्षणे ऽसौ विधीयते YS182v_3.25d तत्क्षनात् क्षिपते यस् तु YS182v_1.9c तत्क्षेत्रस्य पितुस्तु वा Ang_1.441b तत् क्षेत्रं दशगणितं Par_12.49(48)c तत्तत्कर्म समाचरेत् Ang_1.132d तत्तत्कर्म समारभेत् Ang_1.21b तत्तत्कर्मसु कर्तारो Ang_1.468c तत्तत्कर्मैकपूर्तये Ang_1.332d तत् तत् कामस्य चेष्टितम् Mn_2.4d तत् तत् कार्यं निवर्तेत Mn_8.117c तत्तत्कालेषु विधिवच् Ang_1.109a तत्तत्क्रियाविशेषेषु Ang_1.843c तत् तत् तेनैव भावेन Mn_4.234[235M]c तत् तत् पितॄणां भवति Mn_3.275[265M]c तत् तत् फलम् उपाश्नुते Mn_12.81d तत् तत् सर्वं निबोधत Mn_12.53d तत्तत्सर्वं प्रयत्नतः Ang_1.1095d तत्तत्संकल्पकर्मसु Ang_1.805b तत् तत् सेवेत यत्नतः Mn_4.159d तत् तथा वो ऽभिधास्यामि Mn_1.42c तत् तथा स्थापयेद् राजा Mn_8.261c तत् तद् अङ्गं विशिष्यते Mn_9.297b तत् तद् अस्य व्रतेष्व् अपि Mn_2.174d तत्तदुच्चारणं कृत्वा Ang_1.132c तत् तद् एव प्ररोहति Mn_9.40d तत् तद् एव हरेत् तस्य Mn_8.334c तत् तद् एवाग्रतो देयं K_514c तत् तद् एवास्य छेत्तव्यं Nar_19.41c तत्तद्ग्रामस्थितैरपि Ang_1.1048b तत् तद् दद्याद् अमत्सरः Mn_3.231[221M]b तत्तद्यत्नेन कर्तव्यम् Ang_2,3.10c तत् तद् यत्नेन वर्जयेत् Mn_4.159b तत्तद्वाङ्मूलमप्यलम् Ang_1.215d तत् तद् वो ऽहं प्रवक्ष्यामि Mn_7.36c तत्तन्नामाङ्किताः स्मृताः Ang_1.1055d तत् तन् निवेदयेत् तेभ्यो Mn_2.236c तत्तन्मन्त्रा संभवन्ति Ang_1.8c तत्तन्मातुस्तत्तनया Ang_1.467c तत् तस्मिञ् श्रेष्ठम् उच्यते Mn_9.297d तत् तस्मिन् प्रतिपादयेत् Mn_9.190d तत् तस्य स्वयम् आविशत् Mn_1.29d तत् तस्यैव धनं भवेत् Mn_9.206b तत् तस्यैव धनं भवेत् Yj_2.123b तत् तारयत्य् अनन्तं स्याद् K_022c तत् तु कुर्याद् ऋणं समम् K_513b तत् तु नैवोत्तरं भवेत् K_188d तत् तुर्ये पञ्चमे षष्टे K_708a तत् तेनैव विभावयेत् K_354b तत् तेभ्यो विनिवर्तयेत् Nar_10.4d तत् ते सर्वं शुनो गच्छेद् Mn_8.90c तत्तैव विहितो ऽयं हि Ang_1.628a तत्त्यागी चेत्पतत्यधः Ang_1.629b तत्त्यागी ब्रह्मघातकः Ang_1.625d तत्त्यागे नास्ति किल्बिषम् Nar_3.11d तत्त्यागे बुद्धिपूर्वके Ang_1.14b तत्त्वस्मृतेर् उपस्थानात् Yj_3.160a तत्त्वं तस्यास्तु विज्ञाय Ang_1.214a तत्त्वं होढादिदर्शनात् Nar_M1.22d तत्त्वागमितसाहसम् K_824b तत्पञ्चमे ऽथ दिवसे Ang_1.91a तत्पतिः पितृभिः सार्धं Ang_1.194c तत्पत्नीकर्मकर्ता चेद् Ang_1.433c तत्पत्नीनां च सर्वासां Ang_1.725c तत्पत्नी वापि पत्न्यपि Ang_1.1039d तत्पत्न्याश्च ततः परम् Ang_1.1034b तत्पत्न्याश्च समागमम् Ang_1.1037b तत्पत्न्यास्तस्य च श्राद्ध- Ang_1.136c तत् पत्रम् उपधादुष्टैः K_274c तत् पत्रं दोषवर्जितम् K_299d तत्पत्राणि पवित्राणि Ang_1.560a तत्पदं चक्रपाणिनः Ang_1.566d तत्परं त्वौरसस्य वै Ang_1.478d तत्परं प्रातरेव स्याद् Ang_1.178a तत्परे ऽहनि तान् यजेत् Ang_1.718d तत् पर्युषितम् अप्य् आद्यं Mn_5.24c तत्पश्चात्तु त्रिरात्रकम् Ang_1.870d तत्पश्चाद्या कुलीना वा Ang_1.448a तत्पात्रं च विहाय च Ang_1.958b तत्पात्रं परिहत्याथ Ang_1.958c तत् पापम् अपसेधति Mn_11.198[197M]d तत् पापस् तु प्रणश्यति YS78v_11d तत्पापं क्व नु तिष्ठति Ang_2,6.9d तत् पापं तेषु गच्छति Par_6.57b तत् पापं न प्रणश्यति YS182v_3.60b तत् पापं न प्रणश्यति YS78v_43d तत् पापं पर्षदं व्रजेत् YS182v_4.29d तत्पापं शतधा भूत्वा Mn_12.115c तत् पापं शतधा भूत्वा Par_8.5c तत् पापं शतधा भूत्वा Par_8.29c तत् पापं शतधा भूत्वा YS99v_60c तत्पापं शतधा भूत्वा Ang_2,6.15c तत्पावनाय निर्वाप्यश् Yj_2.83c तत्पिण्डाग्रं प्रयच्छेत Mn_3.223[213M]c तत्पितामहमध्यकम् Ang_1.670b तत्पित्रादिसपिण्डनम् Ang_1.999d तत्पित्रोर्ग्राहकेण या Ang_1.368b तत्पित्रोर्मानसं तदा Ang_1.361b तत् पुण्यफलम् आप्नोति Mn_3.95[85M]c तत्पुत्रश्चेत्ततो वृद्ध- Ang_1.1005c तत्पुत्रस्य च मर्यादा Ang_1.362c तत्पुत्रः प्रपितामहम् Ang_1.1005b तत्पुत्रास्तत्समा हि यत् Ang_1.412b तत्पुत्रास् त्व् अंशभागिनः Nar_13.21d तत् पुनर् द्वादशविधं Nar_1.46a तत् पुनस् ते समैर् अंशैर् Yj_2.126c तत् पुनस् त्रिविधं ज्ञेयं Nar_1.40a तत् पुनस् त्रिविधं ज्ञेयं Nar_14.2a तत्पुरस्कृत्य चेत्कर्म Ang_1.124c तत्पुरो ज्यायसो ऽस्य चेत् Ang_1.442b तत्पुरोहित एव च Ang_1.768d तत्पूजा विहिता परा Ang_1.788d तत्पूजां विधिना कुर्यात् Ang_1.868c तत्पूर्वकक्रियां चरेत् Ang_1.804d तत्पूर्वकृतसंकल्प- Ang_1.803c तत्पूर्वं चेत्तु दैवके Ang_1.965b तत्पूर्वं तत्समाचरेत् Ang_1.302b तत्पूर्वं लवमात्रं वा Ang_1.1096c तत्पूर्वं सा न सिध्यति Ang_1.309b तत्पैतृकमहासङ्ग- Ang_1.664a तत्प्रतिष्ठः स्मृतो धर्मो Nar_M3.5a तत् प्रत्याकलितं नाम Nar_M2.21c तत्प्रदेशानुमानाच् च Nar_11.6c तत्प्रधानानि यस्य तु Mn_3.18b तत् प्रमाणम् इति स्थितिः Nar_18.21d तत्प्रमाणं तु सर्वेषां Ang_2,1.8c तत् प्रमाणं स्मृतं लेख्यम् Nar_1.116c तत् प्रमाणं स्मृतं लेख्यं Yj_2.89c तत् प्रयत्नेन कुर्वीत Mn_4.161c तत्प्रयत्नेन पालयेत् K_593b तत् प्रवक्ष्याम्य् अशेषतः Mn_3.266[256M]d तत्प्रविश्यैव पुत्राणां Ang_1.867c तत्प्रसिद्धानि दिव्यानि K_433e तत् प्राज्ञेन विनीतेन Mn_9.41a तत्प्रेतकृतपापौघं Ang_1.142c तत्प्रेतपर्पटं साक्षात् Ang_1.943c तत्प्रेष्यत्वेन कुर्वीत Ang_1.134a तत्फलस्य हि षड्भागं K_016c तत्र ऋणं सोदयं दाप्यो K_523c तत्र कण्टकशोधनम् Nar_1516.6d तत्र कर्म च यत् कुर्याद् K_714c तत्र कर्म च यत् कुर्याद् Nar_5.18c तत्र का परिदेवना Yj_3.9d तत्र कालेन जायन्ते Mn_9.246c तत्र कालो भवेत् पुंसाम् K_158a तत्र गत्वावतिष्ठन्ते Yj_3.188c तत्र चैतासु याः क्रूराः Ang_1.585a तत्र जातास्तु चेत्ततः Ang_1.356d तत्र तत्र च निष्णातान् Yj_1.322a तत्र तत्र च ये द्विजाः Par_1.33b तत्र तत्र तिलैर् होमो Yj_3.309c तत्र तत्र प्रचोदिताः Ang_1.297d तत्र तत्र विपश्चितः Mn_7.81b तत्र तत्रा 'प्रदक्षिणम् Ang_1.666d तत्र तत्रास्य वै शिशोः Ang_1.471d तत्र तिष्ठेद् अवृद्धिकः Yj_2.63b तत्र दण्डं न कल्पयेत् K_959d तत्र दण्डो ऽविचारितः Mn_8.295d तत्र दह्येत पापकृत् Mn_8.372d तत्र दुर्गाणि कुर्वीत Yj_1.321c तत्र दैवम् अभिव्यक्तं Yj_1.349c तत्र धर्मा यथोक्तितः Ang_1.1082b तत्र धर्माव् उभौ स्मृतौ Mn_2.14b तत्र धर्मो विहन्यते K_043d तत्र धर्मो ह्य् अधर्मेण K_072c तत्र निक्षिप्य तच्चाम्भस् Ang_1.795a तत्र पक्षे यतीनां तु Ang_1.709a तत्र पात्रमधोबिलम् Ang_1.793b तत्र पूजा प्रकर्तव्या Ang_1.686a तत्र पूर्वश् चतुर्वर्गो Nar_5.27a तत्र भुक्त्वा पुनः किं चित् Mn_7.255[229M]a तत्र यत् प्रीतिसंयुक्तं Mn_12.27a तत्र यद् ब्रह्मजन्मास्य Mn_2.170a तत्र यद् रिक्थजातं स्यात् Mn_9.190c तत्र युक्तं परीक्षणम् Nar_1.158d तत्र ये भोजनीयाः स्युर् Mn_3.124[114M]a तत्र राजा भवेद् दण्ड्यः Mn_8.336c तत्र लब्धं तु यत् किञ्चित् K_876e तत्र वक्तव्यम् अनृतं Mn_8.104c तत्र विद्या न वप्तव्या Mn_2.112c तत्र व्रतम् अकुर्वाणं YSS_2.3c तत्र शिष्टं छलं राजा Nar_M1.25a तत्रशुद्धिः कथं भवेत् Par_6.74d तत्र शोध्याः स्वकैर् नरैः K_430d तत्र श्राद्धं च कारयेत् Par_3.13d तत्र सत्यं ब्रुवन् साक्षी Mn_8.74c तत्र सत्ये स्थितो धर्मो Nar_M1.11a तत्र सभ्यो ऽन्यथावादी K_079c तत्र संबध्यते यथा Nar_1516.7d तत्र साक्षात्कनिष्ठस्य Ang_1.403c तत्र साक्षिकृतं चैव K_779c तत्र साक्षी मृतान्तरः K_377b तत्र साक्ष्य् अनृतं वदेत् Yj_2.83b तत्र साधुसमाचारा K_014c तत्र स्थितः प्रजाः सर्वाः Mn_7.146[147M]a तत्र स्थित्वा निराहारा त्व् Par_10.18c तत्र स्नात्वा तु गङ्गायां Par_12.11c तत्र स्नानशतं चरेत् Ang_1.189b तत्र स्यात्तु प्रदक्षिणम् Ang_1.668b तत्र स्यात् सदृशं स्वाम्यं Yj_2.121c तत्र स्यात् स्वामिनश् छन्दो Yj_2.195c तत्र स्यादप्रदक्षिणम् Ang_1.665d तत्र स्याद् व्यवहारतः K_622d तत्र स्वम् आददीत स्त्री K_909c तत्र स्वामी भवेद् दण्ड्यो Mn_8.293c तत्र हीनं तु दापयेत् Yj_2.18b तत्र ह्यष्टाव् अदेयानि Nar_4.03a तत्रात्मभूतैः कालज्ञैर् Mn_7.217[221M]a तत्रात्मा हि स्वयं किंचित् Yj_3.68a तत्रादौ तु त्रिदैवत्यं Ang_1.661c तत्रादौ याः सरिद्वराः Ang_1.917d तत्राद्याव् अप्रतीकरौ Nar_12.14a तत्रापरिवृतं धान्यं Mn_8.238a तत्रापि च विशेषेण Nar_19.59c तत्रापि दण्ड्यः स भवेत् Nar_2.05c तत्रापि दोषञ् च पशुप्रमाणं YSS_1.53c तत्रापि दोषं न वदन्ति तज्ज्ञाः YSS_1.47c तत्रापि नाशुभं किंचित् K_719c तत्रापि परिशुद्धस्य Ang_1.161c तत्रापि परिशुद्धस्य Ang_1.162a तत्राप्य् एवं प्रकल्पयेत् K_969b तत्राप्य् एवं प्रकल्प्यते K_377d तत्राभियोक्ता प्राग् ब्रूयाद् K_121a तत्रायं जायते स्वयम् Yj_1.56d tatrëÂÃÓÅtisÃhasra- Yj_3.186a तत्रासीनः स्थितो वापि Mn_8.2a तत्रास्य माता सावित्री Mn_2.170c तत्रेयं तु व्यवस्थितिः Mn_10.70d तत्रैव विकिरेत्पात्र- Ang_1.841a तत्रैव विसृजेत्पाद्यं Ang_1.779c तत्रैव शुद्धश् च तथैव दण्ड्यः YSS_1.47d तत्रैव सकला धर्मा Ang_1.1113a तत्रोक्तस् त्रिविधो विधिः Nar_1.214d तत् स गृह्णीत नेतरः Mn_9.191d तत् सत्त्वगुणलक्षणम् Mn_12.37d तत् सत्यं वद कल्याणि Yj_2.101c तत्सपिण्डेषु वासत्सु Nar_13.28c तत् सभ्यैर् ब्राह्मणः सहः K_087d तत्समं चाप्नुयाद् दमम् K_589d तत्समं दण्डम् अर्हति Mn_8.32d तत्समं दण्डम् अर्हति Yj_2.33d तत्समं दापयेद् दमम् Mn_8.192b तत् समं सूतकं याति YS99v_85c तत्समः पुत्रिकासुतः Yj_2.128b तत्समापनपर्यन्तं Ang_1.93c तत्समापनपर्यन्तं Ang_1.94a तत्समा सा प्रकीर्तिता Ang_1.398d तत्समुत्थो हि लोकस्य Mn_8.353a तत्समेना 'थवा भ्रात्रा Ang_1.470c तत्समो नात्र संशयः YS182v_4.23b तत् सर्वम् आचरेद् युक्तो Mn_2.223c तत् सर्वं तस्य जानीहि Yj_2.75c तत् सर्वं निर्दहन्त्य् आशु Mn_11.241[240M]c तत् सर्वं प्रतिपद्यते Mn_3.191[181M]d तत् सर्वं प्रतिपद्यते Mn_7.94[95M]d तत्सर्वं प्रीतये तेषां Ang_1.1095a तत् सर्वं विनिवर्तयेत् Mn_8.165d तत् सर्वं विनिवर्तयेत् K_655d तत् सर्वं विप्रणश्यति Yj_3.307d तत् सर्वं सफलं भवेत् YS182v_5.12d तत् सर्वं समतां नयेत् Mn_9.218d तत् सर्वं स्यात् प्रकीर्णके Nar_18.4d तत्सर्वं स्यान्निरर्थकम् Ang_2,1.10d तत्सल्लापादि वर्जयेत् Ang_1.1026d तत्सहायश्च सर्वे ते Ang_1.100a तत्सहायैर् अनुगतैर् Mn_9.267a तत्संभूतमहादोष- Ang_1.1070a तत् संभूयसमुत्थानं Nar_3.01c तत् संसक्तास् तथोत्तराः K_738b तत्संसक्ताः प्रकीर्तिताः K_740b तत्संसक्तैस् तु कर्तव्य K_739c तत्संसर्गविशुद्धये Mn_11.181[180M]d तत् साक्ष्यं तत्र वर्जयेत् K_398b तत् साध्यं साधनं येन K_213c तत् साध्यं साध्यते ऽखिलम् K_213d तत्सान्निध्यस्पर्शमात्रात् Ang_1.473a तत्सान्निध्यं च केवलम् Ang_1.472b तत्साम्यचेतसो यस्माद् Ang_1.578a तत्साम्यमिच्छुरारान्मे Ang_1.573c तत्साम्यं तत्त्रयस्यैव Ang_1.579a तत्साम्ये शुचयो ग्राह्यास् Nar_1.209c तत्साम्ये स्मृतिमत्तराः Nar_1.209d तत्सायुज्यमवाप्नुयात् Ang_1.548b तत् साहसम् इति प्रोक्तं Nar_14.1c तत् साहसम् उदाहृतम् K_795b तत्सिद्धौ सिद्धिम् आप्नोति Yj_2.8a तत्सिध्यर्थं तु यल् लेख्यं K_254c तत् सुतं रिक्थभागिनम् K_855b तत्सुता गोत्रजा बन्धु- Yj_2.135c तत्सुतापतिरिष्यते Ang_1.435b तत्सुतो नात्र संशयः K_566d तत्सुतो नात्र संशयः K_654d तत्सुतो भुक्तिदोषांस् तु K_323c तत्सूक्तजपहोमाभ्यां Ang_1.966c तत्सेवाहितकारिणः K_361b तत् सोमपानेन किलास्य तुल्यं Par_3.38c तत्स्त्रीणाम् उपभोक्ता तु K_567c तत्स्त्रीद्रव्यसमाश्रितैः K_575d तत्स्थाननामगोत्रेण Ang_1.955a तत्स्थाननामगोत्रेण Ang_1.970c तत्स्थाने वरणं कृत्वा Ang_1.786c तत्स्थाने सर्वशून्ये तु Ang_1.62c तत्स्नानं कथितं सद्भिर् Ang_1.251c तत् स्नानं दिव्यम् उच्यते Par_12.11b तत्स्नानोदकम् आहरेत् Yj_2.112b तत् स्याद् आयुधसंपन्नं Mn_7.75a तत् स्याद् वैकालिकं मतम् Par_7.17b तत् स्वयं नृपतिः कुर्यात् Mn_9.234c तत्स्वहस्तकृतैर् अन्यैः K_286c तत्स्वहस्तक्रियाचिह्न- Nar_1.123c तत्स्वहस्तादिभिस् तेषां K_285c तत्स्वहस्तैः प्रसाधयेत् K_370d तत्स्वामिनः प्राणिधनैर् विमुच्यः YSS_1.52b तत्स्वामी समम् आप्नुयात् Nar_11.26b तथाऐव सप्तमे भक्ते Mn_11.16[15M]a तथा कर्माणि देहिनः Mn_1.30d तथा कारुकुशीलवान् Mn_8.102b तथा कारुकुशीलवान् K_423b तथा कार्यप्रसाधनात् K_645b तथा कार्यं विचक्षणैः Par_5.23d तथा कालं समादिशेत् Ang_2,12.9b तथा कुठारपाणिश् च Nar_1.156c तथाक्रन्दं च मण्डले Mn_7.207[211M]b तथा क्षत्त्रियवैश्यौ वा YS182v_4.42c तथा गुरुगतां विद्यां Mn_2.218c तथा गृहस्थम् आश्रित्य Mn_3.77[67M]c तथाग्न्युदकदायकाः K_827b तथाग्न्युदकदायकाः Nar_19.20b तथा ग्रामनिवासिनः Mn_5.11b तथा ग्रामशतानां च Mn_7.114[115M]c तथा ग्रामान्तरेषु च Nar_11.12d तथाघमर्षणं सूक्तं Mn_11.260[259M]c तथा घोषः प्रकर्तव्यः Ang_1.834a तथा च प्रकृते ततः Ang_1.774b तथाचमनबिन्दवः Yj_1.195b तथा चर्मोपजीविनीम् YS182v_2.1d तथा च वृषलीपतिः YS182v_3.26b तथा च श्रुतयो बह्व्यो Mn_9.19a तथा चाक्रिकबन्दिनाम् Yj_1.165b तथा चात्ययकर्मणि Par_12.26(25)b तथा चान्येष्वभोज्येषु Ang_2,9.6a तथा चापरिपालनम् K_623b तथा चारैः प्रवेष्टव्यं Mn_9.306c तथा चाशुद्धवासकः Yj_2.266d तथा चेत्कर्म तत्परम् Ang_1.431b तथा चैव तु मोहितः YS182v_3.53b तथा चोशनसा स्मृताः Par_1.13b तथा चौर्यापदेशैश् च Nar_19.10c तथाच्छादनदानं च Yj_1.232a तथाजाविकवत्सानां K_667c तथा ज्ञानाग्निना पापं Mn_11.246[245M]c तथा तत् स्यात् प्रमाणं तु K_272c तथा तथा कुशलता Mn_12.73c तथा तथा त्वचेवाहिस् Mn_11.228[227M]c तथा तथा दमः कार्यो K_793c तथा तथा विजानाति Mn_4.20c तथा तथा विधातव्यं K_852c तथा तथा शरीरं तत् Mn_11.229[228M]c तथा तथेमं चामुं च Mn_10.128c तथा तस्मात्तु तच्चरेत् Ang_1.473d तथा तस्मात्समाचरेत् Ang_1.63d तथा तस्मान्न चाचरेत् Ang_1.815b तथा तुष्टिकरं देयं K_787c तथातो नाचरेद्बुधः Ang_1.257b तथात्मा एको ह्य् अनेकश् च Yj_3.144c तथात्मा कर्मजास् तनूः Yj_3.162d तथात्मानं निवेदयेत् Mn_4.254[255M]d तथा त्यजन्न् इमं देहं Mn_6.78c तथात्रेयीनिषूदकः Yj_3.251d तथादत्ते भवन्न् अपि Yj_3.70d तथा दहति वेदज्ञः Mn_12.101c तथा दानेन चापदि Mn_11.227[226M]d तथा दानेन शक्तितः Par_6.31d तथा दाप्यश् चतुर्गुणं YSS_2.38d तथा दाप्यो भवेच् छतं YSS_2.58d तथा दासकृतं कार्यम् Nar_1.25a तथा दीर्घप्रवासिनाम् K_549b तथा दुर्गनिवासिषु K_040b तथा दुश्चरितं सर्वं Mn_11.263[262M]c तथादेयस्य दायकः Nar_4.11d तथा देवलकश् चैव YS182v_3.37c तथा दोषाः प्रयोक्तव्या K_276c तथा धरिममेयानां Mn_8.321a तथा धर्मपथे स्थितः Ang_2,5.13b तथा धर्मपदं नयेत् Nar_M1.32d तथा धर्मो न हीयते Mn_9.188d तथा धारणिकस्य वा K_273d तथाध्यात्मिकम् एव वा Mn_2.117b तथा नव शतानि च Yj_3.101b तथा नश्यति वै क्षिप्रं Mn_9.43c तथानस्थिमताम् अनः Yj_3.269d तथा नामाख्यकर्मणः Ang_1.16b तथा नित्यं यतेयातां Mn_9.102a तथा निमज्जतो ऽधस्ताद् Mn_4.194c तथानियुक्तो भार्यायां Nar_12.84a तथा निवेदितं भूयो Ang_1.234a तथानिष्टानि चिन्तयन् Yj_3.134b तथानृचे हविर् दत्त्वा Mn_3.142[132M]c तथान्नप्राशनस्यापि Ang_1.16c तथान्यस्मिंश् चतुर्गुणम् Nar_1.91b तथान्यहस्ते विक्रीय Nar_8.8a तथान्ये पतयस् त्रयः Nar_12.5d तथा पञ्च शतानि च K_461b तथा पन्थावरोधिनः Nar_19.14b तथा पल्लविकं क्रूरम् Ang_1.746a तथा पाठीनराजीव- Yj_1.178a तथा पातकिनां चैव YS182v_4.24a तथा पापान् निगृह्णीयाद् Mn_9.308c तथा पिण्डप्रदानस्य Ang_1.827a तथा पिण्डोदके ऽपि च YS99v_85d तथा पित्रादिकान् सर्वान् Ang_1.1053c तथापि पुनरेककम् Ang_1.417b तथा पुरीषम् उद्दिष्टं YSS_2.16a तथा पौनर्भवे द्विजे Mn_3.181[171M]d तथा प्रकृतयो यस्मिन् Mn_9.309c तथा प्रयत्नम् आतिष्ठेद् Mn_7.68c तथा प्रव्रजितागमे Yj_2.293d तथा प्रव्रजितो मुनिः Mn_8.407b तथा प्रहुतम् एव च Mn_3.73[63M]b तथा प्राचेतसान् मुनेः Par_1.15b तथा प्राह श्रुतिः शिवा Ang_1.270b तथा बाह्यतरं बाह्यश् Mn_10.30c तथा बाह्येष्व् अपि क्रमात् Mn_10.28d तथा भग्नयुगादिना Yj_2.299b तथा भावान्तरेण वा K_464b तथाभिवर्षेत् स्वं rëÂraæ Mn_9.304c तथा भोक्ता च मासिकं YSS_2.50d तथा भोजयिता स्वं वा YSS_2.56c तथा महति पातके Yj_1.72d तथा महालयश्राद्धे Ang_1.953a तथा मातरि तत्परम् Ang_1.1047d तथा मार्गनिरोधकाः K_820b तथा मार्गानुदेशकः K_832b तथा मांसं श्वचण्डाल- Yj_1.192c तथा यशो ऽस्य प्रथते Mn_11.15[14M]c तथा युध्येत संपन्नो Mn_7.200[201M]c तथा योज्यानि बन्धुभिः K_883d तथा रक्षेन् नृपो rëÂraæ Mn_7.110[111M]c तथारयो न हिंसन्ति Mn_7.73c तथा राज्ञा नियन्तव्याः Mn_9.307c तथा राज्ञाम् अपि प्राणाः Mn_7.112[113M]c tathÃrƬhavivÃdasya Nar_1.80a तथा र्त्वन्ते द्विजो ऽध्वरैः Mn_4.26b तथार्याज् जात आर्यायां Mn_10.69c तथा लवणतैलयोः Nar_19.30d तथा लेख्यस्य बिम्बानि K_308c तथाल्पाल्पो ग्रहीतव्यो Mn_7.129[130M]c तथा वर्णोत्तमाम् अपि YS99v_36b तथा वर्षात्रयोदश्यां Yj_1.261c तथावस्थाप्रभेदतः Ang_1.1051b तथा वः कथितो मया Yj_3.181b तथा वापि गुणस्य वा K_440b तथाविधम् अवाप्नोति Nar_1.45c तथाविपक्वकरण Yj_3.141c तथा विप्रो ऽनृचो ऽफलः Mn_2.158d तथा विप्रो ऽनृचो ऽफलः Par_8.18d तथा वृद्धिक्षयाव् उभौ Mn_8.401b तथावेक्ष्य नृपो rëÂre Mn_7.128[129M]c तथा वेदान्तवेदिनः Par_12.61(60)b तथा वै बालवृद्धयोः Par_6.55d तथा वै शून्यवक्तारं YSS_2.31c तथा शक्तः प्रतिभुवं Yj_2.209c तथा शस्त्रावकाशदान् Mn_9.278b तथा शालकटङ्कटौ Yj_1.285b तथा शून्यतिथौ यत्नात् Ang_1.273c तथा शून्यललाटं च Ang_1.667a तथाशौचम् इति स्थितिः Mn_5.98[97M]d तथा श्येनंश् च कुक्कुटं YSS_2.6b तथा श्राद्धस्य पूर्वाह्णाद् Mn_3.278[268M]c तथाश्वमेधावभृथ- Yj_3.244c tathëÂaguïam अन्यस्मिन् Nar_1.91c tathëÂau क्रोधजानि च Mn_7.45b तथासत्यप्रवर्तनात् K_650d तथा सर्वं संविदध्याद् Mn_7.180[181M]c तथा सर्वाणि भूतानि Mn_9.311c तथा संकीर्णयोनिजाः YSS_1.32 ब्ब् तथा संवत्सरस्य वा Yj_3.47b तथासीनान् उपासते Mn_3.189[179M]d तथा सीमा न नश्यति Mn_8.247d तथा स्त्रीणां च दापयेत् YS182v_4.32b तथा स्त्रीणां विगर्हितम् YS182v_4.35b तथा स्यात्प्रिपितामहे Ang_1.107d तथा स्यां वीर्यवत्तमा Mn_2.114d तथा स्विष्टकृते ऽन्ततः Mn_3.86[76M]d तथा हरेत् करं rëÂrÃn Mn_9.305c तथा ह्य् आयुर् न हीयते Nar_18.52d तथेदं यूयम् अप्य् अद्य Mn_1.119c तथेन्द्रियाणां दह्यन्ते Mn_6.71c तथैकत्र करे दश Mn_5.136[134M]b तथैव किल्बिषं सर्वं Par_8.23c तथैव क्रयविक्रये K_150d तथैव क्षत्रियो वैश्यो ऽप्य् Par_11.2a तथैव गर्भिणीनाथम् Ang_1.756c तथैव गुरुतल्पगः Yj_3.227b तथैव च विडम्बनम् K_963b तथैव तृणजातयः Mn_1.48b तथैव दण्डपारुष्ये K_786c तथैव धर्मान् स्मरति Par_1.21c तथैव परिपाल्यो ऽसौ Yj_1.343c तथैव पश्चात्कुर्वीत Ang_1.396a तथैव प्रतिगृह्य च YSS_1.23अब् तथैव प्रतिगृह्य च YSS_1.33b तथैव प्रतिलोमतः Nar_12.104d तथैव प्राणिजातयः Yj_3.216d तथैव भोज्यवैभाज्य- K_676a तथैव मन्त्रविद्युक्तः YS182v_3.41a तथैव मातृवर्गे ऽपि Ang_1.672a तथैव वडवाभृतः Nar_5.26b तथैव वनबर्हिणं YSS_2.6d तथैव वरणं गौर्या Ang_1.476c तथैव वेदान् ऋषयस् Mn_11.243[242M]c तथैवं वैश्ययोषिता YSS_2.71b तथैवाक्षेत्रिणो बीजं Mn_9.51a तथैवाग्निं समाधाय Ang_1.970a तथैवाध्यापनाद् अपि Mn_10.109b तथैवानाश्रमे वासः Yj_3.241c तथैवान्नात् परिस्रुतः Yj_1.301b तथैवान्याङ्गनास्व् अपि Mn_9.48d तथैवान्ये प्रणिहिताः Nar_19.9a तथैवा पुत्रजन्मतः Nar_12.80b तथैवाप्रियवादिनीम् Nar_12.93b तथैवाप्सरसः सर्वा Mn_12.47c तथैवाभिचरन्न् अपि Yj_1.295d तथैवायाचितेन च Yj_3.318b तथैवाश्रमिणः सर्वे Mn_6.90c tathaivëÂaguïà मता K_512b तथैवास्वामिविक्रयः Nar_M1.17b तथैवाहं वदामि वः Par_6.68b तथैवेच्छाप्रवर्तकः K_116d तथैवोण्डेरकस्रजः Yj_1.288d तथैवोत्तरदायकाः Nar_19.20d तथोत्कोचपरीहास- Nar_4.08c तथोन्मत्तेन pŬitai÷ K_271b तथोन्मादः प्रजायते K_458d तथोपनिधिराजस्त्री- Yj_2.25c तथोपनिधिहर्तारम् Mn_8.192c तथौष्ठौ निर्भुजत्य् अपि Yj_2.14d तथ्येनापि ब्रुवन् दाप्यो Mn_8.274c तथ्येनापि ब्रुवन् दाप्यो Nar_1516.19c तद् अकर्मवियुतो ऽसौ K_967c तदङ्गच्छेद इत्य् उक्तो Nar_14.7c तदङ्गतर्पणं कार्यं Ang_1.1106a तदङ्गस्नानतः सद्यः Ang_1.267c तद् अङ्गं तस्य छेत्तव्यम् Nar_1516.25c तद् अण्डम् अकरोद् द्विधा Mn_1.12d तद् अण्डम् अभवद् धैमं Mn_1.9a तदधीनकुटुम्बिन्यः K_098a तद् अध्यग्निकृतं सद्भिः K_895c तद् अध्यास्योद्वहेद् भार्यां Mn_7.77a तद् अनुक्तं विदुर् बुधाः K_399d तदन्त एव कुर्वीत Ang_1.39c तदन्तरा स्पृशेच् चापस् Par_6.65a तदन्ते करणं ननु Ang_1.35d तदन्ते चेत्कृताकृतम् Ang_1.40d तदन्नमपि यत्नेन Ang_1.244c तदन्नं तद्धृदि स्थितम् Ang_1.738d तदन्नं तस्य कुक्षिस्थं Ang_1.737c तदन्नं द्विगुणं दाप्यो Mn_8.393c तद् अन्नं परिवर्जयेत् Par_12.40(39)d तद् अन्नं भस्मना स्पृशेत् Par_6.65b तद् अन्नं रसरूपेण Yj_3.71c तद् अन्नं विकिरेद् भूमौ Yj_1.241c तदन्नं शिष्टमुद्धृतम् Ang_1.812b तद् अन्यत् कारयेल् लेख्यं K_312c तदन्यथाकृतं तच्चेत् Ang_1.133a तदन्यथाकृतं तच्चेत् Ang_1.275c तदन्यस्तूपचारतः Ang_1.3b तदन्यस्मिन् तथाविधे Ang_1.713b तदन्यस्मिन् तादृशे वै Ang_1.713a तदन्यस्य पुनर्यदि Ang_1.377b तद् अन्यार्थम् इतीरितम् K_181d तद् अन्वयस्यागतस्य K_891c तदपत्यतया भृगोः Mn_3.16d तदपत्यस्य वा भवेत् Mn_9.198d तदपत्यं द्वयोर् एव Nar_12.58c तद् अपि त्रिविधं प्रोक्तं Nar_14.12a तद् अपि त्रिविधं स्मृतम् K_769b तद् अपि त्रिविधं स्मृतम् Nar_1516.2b तद् अप्य् अकृतम् एवाहुर् Nar_1.26c तद् अप्य् अकृतम् एवाहुर् Nar_1.36c तद् अप्य् अक्षयम् एव स्याद् Mn_3.273[263M]c तद् अप्य् अनुक्तं विज्ञेयम् Nar_1.213c तद् अप्य् अन्यायविहितं Nar_18.9c तद् अप्य् अपार्थं लिखितम् Nar_1.118c तद् अप्य् अयुक्तं विज्ञेयम् K_401c तद् अप्य् एकेन दुष्करम् Mn_7.55b तद् अप्रमाणकरणं Nar_1.117c तदभावे च योषितः K_562b तदभावे तु चिह्नस्य K_391c तदभावे तु तद्धनात् K_558b तदभावे तु दुहिता K_926c तदभावे तु पूर्वजः Nar_1.33d तदभावे तु मूल्यं स्याद् K_816c तदभावे तु मूल्यं स्याद् Nar_19.28c तदभावे नियुक्तो वा K_360c तदभावे पिता माता K_927c तदभावे प्रतिश्रवम् Nar_1.102b तदभावे महीपतेः Yj_2.157d तदभावे सुगुप्तं तद् Nar_3.15c तदभावे ऽस्य तनये Yj_1.49c तदभावे ऽस्य बन्धुषु Nar_1.99d तदभ्यनुज्ञया तत्तु Ang_1.146c तदभ्यनुज्ञारहितं Ang_1.147c तदयोगेन च द्विधा Ang_1.528b तदर्थस्य समाधकम् Mn_7.207म्द् तदर्द्धन् तु तथोत्तरा YS78v_60d तदर्धम् अधमः स्मृतः Yj_1.366d तदर्धं तु चरेद् वैश्यः Par_6.29c तदर्धं तु चरेद् वैश्यः YS182v_1.11c तदर्धं न्यायवर्तिनः Yj_3.22d तदर्धं मध्यमः प्रोक्तस् Yj_1.366c तदर्धं योषितो दद्युर् K_487c तदर्धार्धस्य तन्दुलाः K_420b तदर्धार्धस्य नाशे तु K_420c तदर्धार्धस्य नाशे तु K_421a तदर्धिकं पादिकं वा Mn_3.1c तदर्धेनार्धिनो ऽपरे Mn_8.210b तद् अर्पिते भोक्तरि नानुशेयं YSS_1.43c तदवश्यककृत्येषु Ang_1.262a तद् अवाप्नोत्य् अयत्नेन Mn_5.47c तद् अवाप्य नृपो दण्डं Yj_1.354a तद् अशुद्धं गृहं भवेत् Par_10.35d तदष्टभागहीनं तु K_764c तदष्टभागापचयाद् K_767a तदष्टभागापचयाद् Nar_11.22a तद् असृग्दर्शनाद् ध्रुवम् Yj_3.19b तद् अस्याः पावनं स्मृतम् Mn_11.177[176M]d तद् अहर् न प्रदुष्येत Yj_3.19c तद् अहर् यो ऽधिगच्छति Mn_3.250[240M]b तद् अहः शुद्धिकारणम् Yj_3.25d तदा कार्यं निवर्तयेत् K_078d तदा कुर्वीत विग्रहम् Mn_7.170[171M]d तदाग्निर् अभिधीयते Nar_18.25d तद् आग्नेयं व्रतं स्मृतम् Mn_9.310d तदा चेत्तन्मृताहं तु Ang_1.1040c तदा जाता हि पश्यताम् Ang_1.532d तदा तत्र न संनिधिः K_169b तदा तत्र न संनिधिः Nar_M2.5b तदा तत्र नियुञ्जीत K_063c तदा तत्स्नानतः परम् Ang_1.82d तदा तदा तु विहिता Ang_1.652a तदा तदा पालितो यो Ang_1.1048c तदा तद्वाक्यशोधनम् K_409b तदा तस्मिन्नियोजयेत् Ang_1.112d तदा तस्य तु तत् पापं YS99v_65c तदा तु तद्धनं सर्वं Ang_1.311a तदा तु पनसः किंचिद् Ang_1.532a तदा तु यानम् आतिष्ठेद् Mn_7.181[182M]a तदा तु संश्रयेत् क्षिप्रं Mn_7.174[175M]c तदा तेनैव बाध्यते K_041d तदात्वं च विचारयेत् Mn_7.178[179M]b तदा त्व् आयतिसंयुक्तः Mn_7.163[164M]c तदात्वे क्षिप्रनिश्चयः Mn_7.179[180M]b तदात्वे चाल्पिकां pŬÃæ Mn_7.169[170M]c तदा दण्डं प्रकल्पेत K_958c तदा दद्यात् स्वजातिभ्यस् Nar_1.100c तदा दर्शादिकं पुरा Ang_1.1041d तदादाय घृतेन वा Ang_1.234d तदा दिव्यं नियोजयेत् K_417d तदा दिव्यैः परीक्षेत Nar_20.1c तद् आदिष्टं विनिर्दिशेत् K_520f तद् आदौ तु लिखेत् सर्वं Nar_M2.18c तदा द्विधा बलं कृत्वा Mn_7.173[174M]c तदा न व्यवहारो ऽभून् Nar_M1.1c तदा नियुञ्ज्याद् विद्वांसं Mn_8.9c तदानीं समुपस्थिते Ang_1.1007d तदानीं स्वीकृतसुतो Ang_1.392c तदानेन विधानेन Mn_7.181[182M]c तदान्नेनैवं यच्छ्राद्धं Ang_1.486c तदा पुनस्तत्संपाद्य Ang_1.72a तदा पूर्वमुदीरितम् Ang_1.373d तदा प्रव्रजितः स्वयम् Ang_2,9.13d तदा मूर्तिं विमुञ्चति Mn_1.56d तदा यद्याहितो गर्भो Ang_1.67c तदायं सर्वभूतात्मा Mn_1.54c तदा यायाद् रिपुं प्रति Mn_7.171[172M]d तदा यायाद् विगृह्यैव Mn_7.183[184M]c तदारण्यं समाश्रयेत् Mn_6.2d तदा राजा द्वयोः सीमाम् Nar_11.11c तदारादेव केवलम् Ang_1.391b tadÃrƬhÃæs तु निर्दिशेत् K_283d तदार्षद्वयमाचरेत् Ang_1.344d तद् आलभ्याप्य् अनध्यायः Mn_4.117c तदा विद्याद् अनध्यायम् Mn_4.104c तद् आविशन्ति भूतानि Mn_1.18a तदा वैवस्वतः यमः Nar_18.28d तदा व्याहृतिभिश्चरेत् Ang_1.796b तदा शाकसहस्रकम् Ang_1.497d तदा शुद्धिप्रकाशनम् Ang_2,3.11b तदा सकृत्सन्निपाते Ang_1.68a तदा स धनदः स्मृतः Nar_18.29d तदा सर्वं निमीलति Mn_1.52d तदा संधिं समाश्रयेत् Mn_7.169[170M]d तदा संवत्सरं दृष्ट्वा Ang_1.52a तदा सिद्धिम् अवाप्नुयात् K_522d तदासीत प्रयत्नेन Mn_7.172[173M]c तदा सुखम् अवाप्नोति Mn_6.80c तदा सूक्तजपाद्धि सा Ang_1.964d तदासेधं प्रयुञ्जीत K_104c तदा स्नानं विधानतः Ang_1.176b तद् इत्य् ऋचो ऽस्याः सावित्र्याः Mn_2.77c तदिष्टित्रयतः शुद्धो Ang_1.601c तद् इहाव्यापकं स्मृतम् K_182d tadÅyak­tyasaæbhëÃ- Ang_1.1020c तदीयोदकसंबन्धाद् Ang_1.910c तदुक्तितत्कथातृप्ताः Ang_1.1018c तदुच्चारणतः क्षणात् Ang_1.162d तदुच्चारणलक्षणम् Ang_1.670d तदुच्छिष्टं न कुर्वीत Ang_1.235c तद् उत्कोचाख्यम् उच्यते K_651b तदुत्तरक्षणाद्गङ्गा Ang_1.916c तदुदेति स्वयं पुनः Ang_1.25b तदुद्दिश्यैव तत्क्रिया Ang_1.128d तदूनं कर्म कामतः K_719b तद् ऊनं चोत्तरं स्मृतम् K_178d तदूनानां स्वमातृतः Mn_9.123d तदूर्ध्वमिति विज्ञेयं Ang_1.677c तद् ऊर्ध्वं चैव तत्समः Par_4.10d तदूर्ध्वं पतितो भवेत् Ang_1.151d तदूर्ध्वं स्थापयेच् शिल्पी K_603c तद् ऋणं धनिने देयं K_847a तदृणं प्राप्नुयात् सर्वं Mn_8.107c तदेकमथ तारकम् Ang_1.481d तद् एकसप्ततिगुणं Mn_1.79c तद् एकाहेन लाङ्गली Par_2.9b तदेतत् कथितं परम् Ang_1.800b तदेतत्किल देवेशो Ang_1.487c तदेतत्परमं शुद्धं Ang_1.237c तद् एनं संशयापन्नं Nar_20.24c तदेन्द्रः स उदाहृतः Nar_18.26d तदेव तत्तिलैः सदा Ang_1.1102d तद् एव द्विगुणं भवेत् Mn_8.269d तद् एव द्विगुणं भवेत् Nar_1516.18d तदेव द्विगुणं भवेत् Ang_2,9.12b तदेव द्विगुणं वक्त्रे Ang_2,9.12c तदेव परमं स्थलम् Ang_1.1111d तदेव परिकीर्तितम् Ang_1.170b तदेव प्रकृतिः प्रोक्ता Ang_1.619c तद् एव बन्धनं विद्यात् Par_9.7a तद् एव यद्य् अनुज्ञाप्य K_913a तद् एव संशयापन्नं Nar_20.14c तद् एवं चेष्टते जगत् Mn_1.52b तदेवं सप्तपूर्षाख्यं Ang_1.676a तद् एवान्त्यावसायिषु Nar_12.75d तद् evëÂaguïÅk­tam Yj_2.301d तद् एवास्य धनं भवेत् Mn_9.155d तद् एवास्य धनं स्मृतम् Nar_1.19d तदेवाहुः प्रधानकम् Ang_1.985b तद् एवैकम् अहर्निशम् Mn_4.97d तदेवोचुश्च निखिला Ang_1.1107c तद् एवोभयम् आप्नुयात् Nar_M3.2d तदैव ऋषिभिर् दृष्टं Par_3.22c तदैषु सर्वम् अप्य् एतत् Mn_8.130c तदोत्क्रामति मूर्तितः Mn_1.55d तदोपदंशं स्वीकुर्यान् Ang_1.238c तद् ओम् इति लिखेत् सर्वं K_129c तद् औपनिधिकं स्मृतम् Nar_2.02d तदौपासनहोमः स्यात् Ang_1.82a तद्गङ्गात्यवलेपहा Ang_1.907b तद् गच्छत्य् अयथातथम् Mn_3.240[230M]d तद्गतं लभते व्ययम् K_763d तद्गृहक्षेत्रमनसां Ang_1.92a तद्गृहे तु द्विजैर् भोज्यं Par_11.12c तद्गोत्रद्वयजास्तु ते Ang_1.342d तद्गोत्रद्वययुक्त्यर्थ- Ang_1.344a तद्गोत्रे योजयेच्च तम् Ang_1.1000d तद्ग्रहश्राद्धमुच्यते Ang_1.487b तद्ग्राह्यम् उभयोर् अपि K_193d तद् ग्राह्यं व्यावहारिकम् Mn_8.78b तद् ग्राह्यं व्यावहारिकम् K_393b तद् ग्राह्यं साक्षिणो वाक्यम् K_346c तद्दत्तं कव्यमुत्तमम् Ang_1.1101b तद् ददत् समवाप्नोति Yj_1.212c तद् दातव्यं ससाक्षिकम् Yj_2.94d तद् दानं शुभकारकम् Par_12.51(50)d तद्दाने तत्प्रतिग्रहे Ang_1.304b तद्दाने तत्प्रतिग्रहे Ang_1.384d तद् दाशैर् एव दातव्यं Mn_8.408c तद्दिने क्रियते तु यत् Ang_1.1094d तद्दिने चोपवासः स्यात् Ang_1.949a तद्दिने नावलोकयेत् Ang_1.764b तद्दिने प्रातरेव च Ang_1.785b तद्दिने वा परेद्युर्वा Ang_1.984a तद्दिनेषु विशेषतः Ang_1.1089d तद्दिने समुपस्थिते Ang_1.1097d तद्दिनोपोषणं भवेत् Ang_1.968b तद् दृश्यमानं विभजेन् K_848c तद् देयम् उपहृत्यान्यद् Nar_4.06c तद् देशकुलजातीनाम् Mn_8.46c तद्दैवत्यं तु पाययेत् Nar_20.43b तद्दोषगुणविद् धि सः Mn_8.338d तद्दोषपरिहाराय Ang_1.356c तद्दोषपरिहाराय Ang_1.781c तद्दोषशमनायाथ Ang_1.143a तद्दोषशमनायाथ Ang_1.195c तद्दोषशमनायैव Ang_1.188c तद्दोषशमनायैव Ang_1.199a तद्दोषशमनायैव Ang_1.211c तद् द्रव्यम् ऋणिकेनैव K_515c तद्द्रव्यहरणेच्छया Ang_1.93b तद्द्रव्यं कर्णसंयोगाद् Ang_2,6.5c तद् द्रव्यं सोदयं दाप्यो K_594c तद्द्रव्यैरनिशं भक्त्या Ang_1.555c तद्द्वादश सुवर्णस्य Nar_19.68c तद् धनस्यापहारकः K_332d तद् धनं ज्ञातृभिः स्वकम् K_614b तद्धनं तु न चेत्सद्यस् Ang_1.312a तद् धनं पुत्रपुत्रैर् वा K_558c तद्धनं वृद्धिम् आप्नुयात् K_502d तद्धनं वृद्धिम् आप्नुयात् K_503d तद्धनं वृद्धिम् आप्नुयात् K_507d तद् धरेयुः स्वबान्धवाः Mn_8.29b तद् धर्मस्य प्रसाधनम् Mn_7.87म्द् तद्धर्मैरखिलैर्वृतः Ang_1.278d तद्धस्ते ऽर्घ्यं प्रदापयेत् Ang_1.795b तद्धस्ते सलिलं क्षिपेत् Ang_1.892d तद्धातूनाम् अनेकत्वाद् Nar_9.12c तद्धानौ हीयते वादी Nar_M1.6c तद् धि कुर्वन् यथाशक्ति Mn_4.14c तद् धि पात्रं प्रकीर्तितम् Yj_1.200d तद् धि मूलं कुटुम्बिनाम् Nar_11.37d तद् धिरण्यं यथाविधि Mn_8.184b तद् धि सत्याद् विशिष्यते Mn_8.104d तद्धि स्नानं प्रकीर्तितम् Ang_1.255b तद् धि हेतुर् निपातने Par_9.9d तद् ध्य् अग्र्यं सर्वविद्यानां Mn_12.85c तद् ध्वजाहृतम् उच्यते K_878f तद्बन्धुभिस्तेन राज्ञा Ang_1.369a तद्बन्धुसुहृदो भृत्या K_361c तद् ब्राह्मणेन नात्तव्यं Mn_11.95[94M]c तद् ब्रूत सर्वं सत्येन Mn_8.80c तद् ब्रूत सर्वं सत्येन K_343c तद्भक्षणे जपेन् नित्यं YS182v_3.12c तद्भर्ता तत्कृतं कार्यं K_470c तद् भवत्य् असुखोदर्कं Mn_11.10[09M]c तद् भवत्य् अस्य निष्फलम् Mn_10.123d तद् भवान् अनुमन्यताम् Yj_3.333d तद् भवेत् तस्य निष्फलम् Par_1.64d तद् भवेत् स्थितिपत्रकम् K_254d तद्भार्गतनुसंभवा Ang_1.916d तद्भार्याकर्मकर्ता चेत् Ang_1.435a तद्भार्या द्वञ्जलिं लभेत् Ang_1.398b तद्भार्याभिस्तत्तनयैर् Ang_1.369c तद्भार्याया (अथापि वा) Ang_1.419b तद्भिन्नस्नानदानादि- Ang_1.651c तद्भिन्नस्य तु चेदयम् Ang_1.649d तद्भिन्नानां तु सर्वेषां Ang_1.724c तद्भिन्ना सप्त याश्च ताः Ang_1.909b तद्भिन्ने ऽपरपक्षके Ang_1.712d तद्भिन्नैकादशानां च Ang_1.506c तद् भूतम् अपि हीयते Nar_M1.55d तद् भैक्षभुग् जपन् नित्यं Mn_11.178[177M]c तद् भैक्षभुग् जपेन् नित्यं YS78v_26c तद् भैक्ष्यं मेरुणा तुल्यं Par_1.53c तद् यत्नेन विचारयेत् K_294b तद्युक्तप्रतिलेख्येन K_307a तद्योगं च प्रणश्यति Ang_2,6.4b तद्योग्या भवतैव वै Ang_1.578d तद्रजोदर्शनात्परम् Ang_1.402d तद् रजो प्रतीपं विद्यात् Mn_12.28c तद्राक्षसं भवेच्छ्राद्धं Ang_1.815a तद्राज्ञः श्रावितं यदि K_238b तद् राज्ञाप्य् अनुमन्तव्यम् Nar_18.44c tadrëÂraæ न विनाशयेत् K_021b तद् रूपगुणम् उच्यते Mn_1.77d तद्रूपाः पितरः सर्वे Ang_1.32c तद्रूपेण स्थिताः परम् Ang_1.864b तद्वक्तॄन् अधिगच्छति Par_8.5d तद्वक्तॄन् अनुगच्छति Mn_12.115d तद्वज् जातेषु धर्मतः Nar_13.14b तद्वत् परस्त्रियाः पुत्रौ Par_4.23a तद्वत्फलानां च पुन- Ang_1.508a तद्वत् सलिलम् एव च YS182v_1.12b तद् वदन् धर्मतो ऽर्थेषु Mn_8.103a तद्वद् एते ऽप्य् अनन्तराः Nar_12.113d तद्वद् राज्ञो धनागमः Nar_18.42d तद्वद्वच्छति कार्त्स्न्येन Ang_2,6.6c तद् वधं तु न तं विद्यात् Par_9.1c तद्वन् नगरदेशयोः K_735d तद्वर्गे जन्मिनां महत् Ang_1.1008d तद् वंश्यस्यागतस्यांशः K_889c तद्वंश्यानामर्भकाणां Ang_1.1087a तद्वंश्ये वापि मानवे Nar_11.18b तद् वः सर्वं प्रवक्ष्यामि Mn_3.22c तद् विज्ञेयं तु राजसम् Mn_12.36d तद्विनाशप्रदर्शकः K_833b तद् विप्रलुम्पन्त्य् असुराः Mn_3.225[215M]c तद्विरुद्धमिदं परम् Ang_1.673b तद् विवादपदं बुधैः Nar_13.1d तद् विवादपदं स्मृतम् Nar_4.01d तद् विवादपदं स्मृतम् Nar_6.1d तद् विवादपदं स्मृतम् Nar_10.1d तद्विशिष्टेन वा सदा K_307b तद्विसृष्टः स पुरुषो Mn_1.11c तद्वीथ्यां तेन तच्छ्राद्धं Ang_1.26a तद्वृत्तिजीविनो ये च K_361a तद्वृत्तिनियमस् तथा Nar_18.4b तद्वृत्तिर् गुरुदारेषु Nar_5.08c तद्वृत्तिं लभते पराम् Ang_1.308b तद्वृत्तौ का कथा पुनः Ang_1.306b तद्वैगुण्यत एव वै Ang_1.804b तद् वै युगसहस्रान्तं Mn_1.73a तद् वै रक्षांसि भुञ्जते Mn_3.170[160M]d तद् वै रक्षांसि भुञ्जते Mn_3.238[228M]d तद् वै रक्षांसि भुञ्जते Par_1.59d तद् व्यस्तपदम् उच्यते K_183d तद्व्रतो रतिकाम्यया Mn_3.45d तनयस्तु ततो ऽधिकः Ang_1.330d तनयः परलोकदः Ang_1.331b तनयः पितृवल्लभः Ang_1.332b तनयः पुण्यलोककृत् Ang_1.329d तनयः पुरुषत्रयम् Ang_1.338d तनयः स्वपितुस्ततः Ang_1.999b तनयागामिनां तथा YS182v_2.2b तनयानुद्भवान् ततः Ang_1.341b तनयाश्च पृथग्विधाः Ang_1.409d तनयाः शास्त्रमार्गेण Ang_1.409a तनयेषु मया विधिः Yj_2.133b तनुलोमकेशदशनां Mn_3.10c तन्तुवायश्ववृत्तिनाम् Yj_1.163d तन्तुवायो दशपलं Mn_8.397a तन्त्रं वा वैश्वदेविकम् Yj_1.228d तन्द्रालस्यविवर्जनम् Yj_3.158b तन्नारीगामिनां तथा YS99v_29b तन्नारीगामिनां तथा YSS_1.14b तन्नार्यः कामतः प्राप्ताः Ang_2,10.20a तन् निक्षेप्तुर् असंनिधौ Mn_8.181d तन्निमित्तमिदं रूपं Ang_1.101a तन्निमित्तं क्षतः शस्त्रैर् Yj_3.246c तन्निर्माल्यं ततो गङ्गा Ang_1.908a तन् निर्यात्य् आत्मशुद्धये Mn_11.164[163M]d तन्निवेदितमत्यर्थं Ang_1.230c तन् निषेवेत यो नरः Mn_9.228b तन् नो ब्रूहि महामुने YSS_1.2d तन्न्यूनसमयस्थिते Ang_1.286d तन्न्यूना एव कथिताः Ang_1.410a तन्न्यूना कथिता तथा Ang_1.940b तन्न्यूनो नात्र संशयः Ang_1.407b तन्मध्यगतपैतृकम् Ang_1.37b तन् मनोर् अनुशासनम् Mn_8.139d तन् मनोर् अनुशासनम् Mn_8.279d तन् मनोर् अनुशासनम् Mn_9.239d तन् मनोर् अनुशासनम् Nar_19.41d तन् मनोर् अनुशासनम् Nar_19.52d तन्मन्त्रस्य च भेत्तारं Yj_2.302c तन् मम स्यात् स्वधाकरम् Mn_9.127d तन्महादोषम् आप्नुयात् Par_2.8b तन्मात्रस्य समीचीन- Ang_1.845a तन्मात्रादीन्य् अहंकाराद् Yj_3.179c तन् मात्रेणैव शुद्ध्यति YS78v_45d तन्मालाबद्धशेखरं YSS_2.25b तन्मुखं नावलोकयेत् Ang_1.313d तन्मुल्याद् द्विगुणो दमः Mn_8.329d तन्मूलत्वात् तु ते मौला K_743c तन्मूले द्वे ललाटाक्षि- Yj_3.89a तन्मूल्यं वाथ राजनि K_102d तन्मूल्यं वाथ राजनि K_490d तन्मूल्याद् द्विगुणो दण्डो Yj_2.230c तन् मे रेतः पिता वृङ्क्ताम् Mn_9.20c तन्मोक्षणार्थं यद् दत्तं K_635c तपत्य् आदित्यवच् चैष Mn_7.6a तपनं संप्रतापनम् Mn_4.89b तपश् चरंश् चोग्रतरं Mn_6.24c तपश् चैवाग्निहोत्रं च Nar_1.07c तपसश् च परस्येह Yj_1.48c तपसश् चरणैश् चोग्रैः Mn_6.75c तपसः पुण्यम् उत्तमम् Mn_11.244[243M]d तपसा किल्बिषं हन्ति Mn_12.104c तपसाध्ययनेन च Mn_11.227[226M]b तपसापनुनुत्सुस् तु Mn_11.101[100M]a तपसा प्रतिपेदिरे Mn_11.243[242M]d तपसा ब्रह्मचर्येण Yj_3.188a तपसा वापि पात्रता Yj_1.200b तपसा वेदवित्तमाः Mn_5.107[106M]d तपसा हतकिल्बिषम् Mn_4.243[244M]b तपसैव तपोधनाः Mn_11.241[240M]d तपसैव प्रपश्यन्ति Mn_11.236[235M]c तपसैव प्रसिध्यन्ति Mn_11.237[236M]c तपसैव विशुद्धस्य Mn_11.242[241M]a तपसैव सुतप्तेन Mn_11.239[238M]c तपसैवासृजत् प्रभुः Mn_11.243[242M]b तपस्तप्त्वा वरेणाथ Ang_1.503c तपस् तप्त्वा सुदुश्चरम् Mn_1.34b तपस् तप्त्वासृजद् ब्रह्मा Yj_1.198a तपस् तप्त्वासृजद् यं तु Mn_1.33a तपस् तप्स्यन् द्विजोत्तमः Mn_2.166b तपस् तेषां हि साधनम् Mn_11.237[236M]d तपस्विनां तु कार्याणि K_083a तपस्विनो दानशीलाः Yj_2.68a तपस्वी चाग्निहोत्री च Nar_1.07a तपस्वी विजितेन्द्रियः Yj_3.137b तपःक्रीताः प्रजा राज्ञा Nar_18.23a तपः क्षत्रस्य रक्षणम् Mn_11.235[234M]b तपः क्षरति विस्मयात् Mn_4.237[238M]b तपः परम् इहोच्यते Mn_2.166d तपः परं कृतयुगे Mn_1.86a तपः परं कृतयुगे Par_1.23a तपः शूद्रस्य सेवनम् Mn_11.235[234M]d तपः सर्वं समाप्यते Mn_2.228d तपःस्वाध्यायजन्मतः K_801b तपःस्वाध्यायनिष्ठाश् च Mn_3.134[124M]c तपोनिश्चयसंयोगात् Ang_2,4.1c तपोनिष्ठास् तथापरे Mn_3.134[124M]b तपोऽन्तं वेददर्शिभिः Mn_11.234[233M]d तपोबीजप्रभावैस् तु Mn_10.42a तपोमध्यं बुधैः प्रोक्तं Mn_11.234[233M]c तपोमूलम् इदं सर्वं Mn_11.234[233M]a तपो वनेषु तीर्थेषु Par_12.69(68)a तपो वाचं रतिं चैव Mn_1.25a तपो विद्या च विप्रस्य Mn_12.104a तपोविशेषैर् विविधैर् Mn_2.165a तपोवृद्ध्यर्थम् आत्मनः Mn_2.175d तपो वेदविदां क्षान्तिर् Yj_3.33a तपो हि दुरतिक्रमम् Mn_11.238[237M]d तप्तकृच्छ्र उदाहृतः Yj_3.317d तप्तकृच्छ्रञ् चरेद् विप्रस् YS78v_11c तप्तकृच्छ्रद्वयं चरेत् YS182v_1.6d तप्तकृच्छ्रद्वयेन च YS182v_1.4d तप्तकृच्छ्रद्वयेन वा YS78v_3d तप्तकृच्छ्रद्वयेन वा YS99v_23d तप्तकृच्छ्रद्वयेन वा YSS_1.8d तप्तकृच्छ्रपरिक्लिष्टो YSS_1.15c तप्तकृच्छ्रपरिक्षिप्तो YS99v_30c तप्तकृच्छ्रशतं चरेत् Ang_1.198b तप्तकृच्छ्रसहस्राणि Ang_1.221c तप्तकृच्छ्रं चरन् विप्रो Mn_11.214[213M]a तप्तकृच्छ्रं चरेद् विप्रो YS182v_2.3c तप्तकृच्छ्रं तु pëÃïe Par_9.24c तप्तकृच्छ्रं तु pëÃïe YS99v_49c तप्तकृच्छ्रं विधीयते Par_4.8d तप्तकृच्छ्रं विशोधनम् Mn_11.156[155M]d तप्तकृच्छ्रं समाचरेत् YS182v_1.14d तप्तकृच्छ्रं समाचरेत् YS182v_3.4d तप्तकृच्छ्रं समाचरेत् YS78v_5d तप्तकृच्छ्रं समाचरेत् YS78v_55b तप्तकृच्छ्रं समाचरेत् YSS_1.32अद् तप्तकृच्छ्रं समाचरेत् Ang_2,5.9d तप्तकृच्छ्रेण शुद्धास् ते Par_4.6a तप्तकृच्छ्रेण शुध्यन्तीत्य् Par_4.4a तप्तकृच्छ्रे भवन्त्य् अष्टाव् Par_9.25c तप्तक्षीरघृताम्बूनाम् Yj_3.317a taptamëakadivye च K_460c तप्तम् आसेचयेत् तैलं Mn_8.272c तप्तम् आसेचयेत् तैलं Nar_1516.24c तप्तः स्याद् यावकैस् त्र्यहम् Mn_11.125[124M]d तप्ता तापा तापसा च Ang_1.926c तप्ते ऽयःशयने सार्धम् Yj_3.259a तप्ते स्वप्याद् अयोमये Mn_11.103[102M]b तम् अगाराद् विनिर्वास्य Par_6.46c तम् अतीर्त्वार्थम् अन्यतः Nar_M1.49b तम् अदत्त्वा दिशं व्रजेत् K_502b तम् अनेन विधानेन Mn_8.228c तम् अपीह गुरुं विद्याच् Mn_2.149c तम् अप्य् अपनयेत् पुनः Mn_3.242[232M]d तम् अर्थं दण्डम् एव च K_456d तम् अर्थं प्रीतिपूर्वकम् Mn_8.187b तम् अशुद्धं विनिर्दिशेत् K_455d तम् अष्टभागहीनं K_451c तम् अष्टभागहीनं तु Nar_20.37c तमसा बहुरूपेण Mn_1.49a तमसो लक्षणं कामो Mn_12.38a तमस् तद् उपधारयेत् Mn_12.29d तमस् तरति दुस्तरम् Mn_4.242[243M]d तमस्य् उग्रे निमज्जतः Nar_1.202d तम् आचार्यं प्रचक्षते Mn_2.140d तम् आद्यं दण्डयेद् राजा Mn_8.333c तम् आयान्तं पुनर् जित्वा Yj_2.306c तम् आहुर् धर्मवादिनः Nar_12.83d तम् आहुः सर्वलोकस्य Mn_8.308c तमुत्तरायणे कुर्याद् Ang_1.654a तमेनं ब्रह्मघातकम् Ang_1.626b तमेनं भूरितेजसम् Ang_1.564d तम् एव कृत्स्नम् आप्नोति Yj_1.342c तम् एव परिसर्पति YS99v_60d तमोनिष्ठा हि ताः स्मृताः Mn_12.95d तमो ऽयं तु समाश्रित्य Mn_1.55a तम् औरसं विजानीयात् Mn_9.166c तया चेत्तेषु कृत्येषु Ang_1.219a तयाजीवन् वणिग् भवेत् Yj_1.120b तयाथं संगमो मासाद् Ang_1.91c तया प्राप्तं धनं यत् तु K_867c तया वानुगतो वनम् Yj_3.45b तया श्राद्धं प्रकुर्वते Ang_1.786b तया षड्विधया भवेत् Ang_1.692b तया स काये निर्दग्धे Mn_11.90[89M]c तयोर् अनियतं प्रोक्तं Nar_12.3a तयोर् अन्ते सदस्यास्तु K_121c तयोर् अन्नम् अदत्त्वा तु Par_1.51c तयोर् अन्यतरः प्रइति Mn_2.111c तयोर् अन्यतरेण वा Mn_9.171b तयोर् अपि कुटुम्बाभ्याम् Mn_11.14[13M]c तयोर् अपि पिता श्रेयान् Nar_1.33a तयोर् अपि विना क्वचित् K_389b तयोर् एव च याजनम् Mn_11.60[59M]d तयोरेवाधिकारो ऽयं Ang_1.304a तयोर् एवान्तरं गिर्योर् Mn_2.22c तयोर् जयपराजयौ K_091d तयोर् जयपराजयौ Nar_M2.22d तयोर् दण्डः शतं शतम् Mn_8.388d तयोर् दानं च कन्यायास् Mn_11.60[59M]c तयोर् दैवम् अचिन्त्यं तु Mn_7.205[206M]c तयोर् नित्यं प्रतीघाते Mn_9.222c तयोर् नित्यं प्रियं कुर्याद् Mn_2.228a तयोर्नो चेद्यतेरपि Ang_1.144d तयोर्मानसमन्त्रतः Ang_1.47d तयोर् यद् यस्य पित्र्यं स्यात् Mn_9.191c तयोर् हि मातापितरौ Mn_9.133c तयोश् चैव विवादिनोः Mn_8.254d तयोश् चैव समस्तयोः Mn_3.85[75M]b तयोः कर्म न विद्यते Nar_1.54b तयोः पुण्यफलं समम् Mn_5.53d तयोः पूर्वकृतं ग्राह्यं K_517c तरक्षुश्वानघातकः Par_6.11b तरस्य यदि कर्मकृत् Ang_1.419d तरंस् ताम् उत्तरो भवेत् Nar_M1.6d तरिकः स्थलजं शुल्कं Yj_2.263a तरेद् आपदम् आत्मनः Mn_11.34[33M]b तरेष्व् अशुल्कदानं च Nar_18.36c तर्कप्रमाणैः प्रतितर्कयित्वा YSS_1.56a तर्कं चैव मनीषिणः K_242d तर्णकः कर्मवर्जितः Ang_1.302d तर्पणस्याधिकार्ययम् Ang_1.719d तर्पणं स दिवौकसाम् Yj_1.46b तर्पणादिषु ते स्मृताः Ang_1.651d तर्पणे द्वञ्जली लभेत् Ang_1.397b तर्पणे ऽधिकृतो भवेत् Ang_1.720b तर्पयेद् अर्चयेत् तथा Yj_1.100d तर्पयेद् यो ऽन्वहं पठेत् Yj_1.43b तलवद् दृश्यते व्योम Nar_M1.64a तल्लभन्ते सुतोद्भवे Ang_1.412d तल् लभेतैव वेतनम् Mn_8.216d तल्लेपक्षालनं परम् Ang_1.174b तल्लोकाकामिनः परम् Ang_1.300b तल् लोके द्यूतम् उच्यते Mn_9.223b तवाहम् इति चात्मानं K_730a तवाहम् इति चात्मानं Nar_5.38a तवाहम् इत्य् उपगतः Nar_5.25c तवाहम् इत्य् उपगता Nar_12.51c तवाहम् इत्य् उपगतो Nar_5.32a तवाहंवादिनं क्लीबं Yj_1.326a तवैष हृदि स्थितः Mn_8.92b तस्करज्ञानकारणात् Yj_2.203b तस्करप्रतिषेधार्थं Mn_9.266c तस्करान् पूर्वतस्कराः Nar_19.9d तस्करो राजपूरुषः Nar_1.167d तस्माच् च पापिना ग्राह्यं YS182v_4.7a तस्माच् च सचराचरम् Yj_3.145d तस्माच् चित्तं प्रबोद्धव्यं K_005a तस्माच् छरीरम् इत्य् आहुस् Mn_1.17c तस्माच् छास्त्रानुसारेण K_045a तस्माच् छास्त्रानुसारेण YS182v_4.30a तस्माच् छूद्रस् तु यज्ञार्थं YSS_2.64a तस्माच्छूद्रं समासाद्य Ang_2,5.13a तस्माच्छ्राद्धमुपक्रान्तं Ang_1.28c तस्माच् शिष्यो निवर्तते K_713d तस्माज्जनैः प्रदातव्यम् Ang_2,7.6a तस्माज्ज्ञात्वा वदेत्सदा Ang_2,6.14d तस्माज् ज्येष्ठाश्रमो गृही Mn_3.78[68M]d तस्मात् कार्यं प्रियं स्त्रियाः Yj_3.79d तस्मात्कुर्वीत मानवः Ang_1.325d तस्मात्तत्कार्यकृद्भवेत् Ang_1.417d तस्मात्तत्कृत्यरोधनम् Ang_1.96d तस्मात्तत्तु पुनश्चरेत् Ang_1.271d तस्मात् तत् परिवर्जयेत् Mn_2.57d तस्मात् तत् परिवर्जयेत् Mn_4.206[207M]d तस्मात् तत् परिवर्जयेत् Mn_8.127d तस्मात्तत्परिवर्जयेत् Ang_1.783d तस्मात् तत्रादृतो भवेत् Mn_7.150[151M]d तस्मात्तत्रैव तच्चरेत् Ang_1.274d तस्मात् तत् संप्रवर्तेत K_050a तस्मात् तद् विनिर्वर्तते K_560d तस्मात् तन् नाक्षिपेद् राजा Nar_11.37c तस्मात्तन्मन्त्रमुच्चरेत् Ang_1.905b तस्मात् तयोः स्वयोन्यैव Mn_5.113[112M]c तस्मात् तस्याशुचिर् ध्वनिः Mn_4.124d तस्मात् तं न विचारयेत् Par_1.54d तस्मात् तं नावजानीयान् Nar_18.30a तस्मात्तादृक्तु किल्बिषी Ang_1.184b तस्मात् तां न तु दूषयेत् Par_10.23d तस्मात् तां परिवर्जयेत् Mn_4.6d तस्मात् तां परिवर्जयेत् Par_12.23(22)d तस्मात् ताः परिवर्जयेत् Mn_4.114d तस्मात्तु कॢप्ता इत्युक्तास् Ang_1.638a तस्मात्तु न तथा ' 'चरेत् Ang_1.6d तस्मात् तु नृपतेर् अर्धं Yj_1.337c तस्मात्तु मनुमुत्तमम् Ang_1.902d तस्मात् तेनेह कर्तव्यं Yj_3.220a तस्मात्तेनैव तं यजेत् Ang_1.116b तस्मात्तेषु तथाचरेत् Ang_1.336b तस्मात्त्वं श्राद्धकर्मसु Ang_1.576d तस्मात् न लभते कालम् K_134c तस्मात् पश्येत् तु नित्यशः Par_12.47(46)d तस्मात् पापात् प्रमुच्यते Mn_11.230[229M]b तस्मात् पापाद् विशुद्ध्यर्थं YS182v_4.49c तस्मात् पारशवः स्मृतः Mn_9.178d तस्मात् पुत्र इति प्रोक्तः Mn_9.138c तस्मात्पुत्रस्य जातस्य Ang_1.324c तस्मात् पूज्यतमा ग्रहाः Yj_1.308d तस्मात् प्रकाशयेत् पापं Par_9.61a तस्मात् प्रजाविशुद्ध्यर्थं Mn_9.9c तस्मात् प्रत्यक्षदृष्टो ऽपि Nar_M1.65a तस्मात्प्रत्युपकारैक- Ang_1.771c तस्मात्प्रब्रूहि यत्सत्यम् Ang_2,3.4c तस्मात् प्राप्नोति रक्षितात् Mn_11.23[22M]d तस्मात्सगोत्रे तनयं Ang_1.1009c तस्मात् सत्यं हि वक्तव्यं Mn_8.83c तस्मात् सत्येन भगवञ् Nar_20.31c तस्मात्सन्तस्तिलोदकम् Ang_1.1106d तस्मात्सन्तः किलैतेषां Ang_1.333c तस्मात् सभ्यः सभां प्राप्य Nar_M3.14a तस्मात् समागमे तेषाम् Mn_11.83[82M]c तस्मात्सर्वत्र ता दृष्टाः Ang_1.13a तस्मात् सर्वप्रयत्नेन Par_3.26c तस्मात् सर्वप्रयत्नेन YS182v_3.40a तस्मात् सर्वाणि भूतानि Mn_7.103[104M]c तस्मात्संकल्पयित्वा 'थ Ang_1.808a तस्मात् साक्ष्यं वदेद् ऋतम् Mn_8.82d तस्मात् साधारणो धर्मः Mn_9.96c तस्मात् साहसिनो राजा YSS_2.73c तस्मात्सोमहुतं हविः Ang_1.1101d तस्मात्स्नानानि सर्वत्र Ang_1.154c तस्मात् स्वेनैव वीर्येण Mn_11.32[31M]c तस्मादग्निप्रदः स तु Ang_1.460b तस्मादङ्गिरसा पुण्यं Ang_2,1.5a तस्माद् अतिथिर् उच्यते Mn_3.102[92M]d तस्माद् अतिथिर् उच्यते Par_1.42d तस्मादन्नं समुद्धृत्य Ang_1.242c तस्माद् अन्नात् पुनर् यज्ञः Yj_3.124a तस्माद् अन्यद् व्यपोह्यं स्याद् Nar_M2.19c तस्माद् अप्सु जलं देयं YS99v_95c तस्माद् अभिभवत्य् एष Mn_7.5c तस्माद् अर्थात् स हीयते Mn_8.56d तस्माद् अर्थात् स हीयते K_206f तस्माद् अर्थात् स हीयेत K_589c तस्माद् अर्धार्धहानितः Yj_2.207d तस्माद् अवश्यं श्राद्धेषु YSS_2.67a तस्माद् अविद्वान् बिभियाद् Mn_4.191a तस्माद् अस्ति परो देहाद् Yj_3.176c तस्माद् अस्मिन् सदा युक्तो Mn_1.108c तस्माद् अस्य वधं राजा Mn_8.381c तस्मादात्महितं नित्यं Ang_1.316a तस्मादार्तं समासाद्य Ang_2,7.2a तस्मादुद्धृत्य पश्चात्तु Ang_1.221a तस्मादृतुमतीं भार्यां Ang_1.322a तस्मादेतत्त्रयस्य च Ang_1.505d तस्माद् एतत् त्रयं नित्यं Mn_4.136c तस्माद् एतत् परं मन्ये Mn_12.99c तस्मादेतत्प्रभृति ते Ang_1.574a तस्माद् एतान् न मज्जयेत् Nar_20.28f तस्माद् एताः सदा पूज्या Mn_3.59a तस्माद् एते द्विजाः स्मृताः Yj_1.39d तस्मादेतेषु चैककम् Ang_1.491d तस्माद् एतैर् अधिक्षिप्तः Mn_4.185c तस्मादेव तथाचरेत् Ang_1.833b तस्माद् एवंविधं पौत्रैर् K_556c तस्मादौरस एव सः Ang_1.465b तस्माद्दत्तजपुत्रास्तान् Ang_1.352c तस्माद्दत्तसुतः स्वस्व- Ang_1.341a तस्माद्दत्तः स्वयं पश्चाज् Ang_1.381a तस्माद् दानं तु तद्ग्रहे Par_12.24(23)d तस्माद् दुर्गं विधीयते Mn_7.74d तस्माद् देशे च काले च Nar_8.12a तस्माद् द्यूतं न सेवेत Mn_9.227c तस्माद् द्विजेभ्यो दत्त्वार्धम् Mn_8.38c तस्माद् धर्मं न लोपयेत् Mn_8.16d तस्माद् धर्मं यम् इष्टेषु Mn_7.13a तस्माद् धर्मं सहायार्थं Mn_4.242[243M]a तस्माद् धर्मासनं प्राप्य Nar_M1.28a तस्माद् धर्मेण तं भजेत् Mn_9.121d तस्माद् धर्मो न हन्तव्यो Mn_8.15c तस्माद् धर्म्या पृथक्क्रिया Mn_9.111d तस्माद् बह्वागमः कार्यो K_066c तस्माद्बालमनोरथम् Ang_1.1089b तस्माद् बीजं प्रशस्यते Mn_10.72d तस्माद् ब्राह्मण([ण्य])m उत्तमम् YS182v_5.3d तस्माद्ब्राह्मणपुंगवाः Ang_1.1110d तस्माद् ब्राह्मणराजन्यौ Mn_11.93[92M]c तस्माद् यज्ञे वधो ऽवधः Mn_5.39d तस्माद् यत्नेन कर्तव्या K_007a तस्माद्यत्नेन महता Ang_1.828a तस्माद्यथारुचिपरम् Ang_1.1038c तस्माद् यथोक्तविधिना K_439a तस्माद् यम इव स्वामी Mn_8.173a तस्माद् यस् तस्य विक्रयी Yj_2.170d तस्माद्यामद्वयं सर्वैर् Ang_1.291c तस्माद् युक्तं परीक्षणम् Nar_M1.62d तस्माद् युग्मासु पुत्रार्थी Mn_3.48c तस्माद् युद्धं विवर्जयेत् Mn_7.199[200M]d तस्माद् राजा निवर्तेत K_934c तस्माद् राज्ञा निधातव्यो Mn_7.83c तस्माद् राज्ञा विशेषेण Nar_12.117c तस्माद्विद्वान् सूत्रवेद- Ang_1.848a तस्माद् विमुक्तिम् अन्विच्छन् Mn_11.232[231M]c तस्माद् वृषलभीतेन Par_12.33(32)a तस्माद् वैतानकुशलो Mn_11.37[36M]c तस्माद्वैदिककृत्यानां Ang_1.13c तस्मान् न देवाः श्रेयांसं Mn_8.96c तस्मान् न pŬayed वस्त्रं Par_12.13c तस्मान् नानुग्रहः स्मृतः Par_6.56b तस्मान् नाल्पधनो यजेत् Mn_11.40[39M]d तस्मान् निन्द्यान् विवर्जयेत् Mn_3.42d तस्मान् नेहेत विस्तरम् Mn_3.126[116M]d तस्मान्न्यूनः प्रजायते Ang_1.405d तस्मान्न्यूनो भवेत्पुत्र Ang_1.404c तस्मान् मत्स्यान् विवर्जयेत् Mn_5.15d तस्मान् मन्त्रं सुरक्षितम् Yj_1.344b तस्मान् मांसं विवर्जयेत् Mn_5.48d तस्मान् मेध्यतमं त्व् अस्य Mn_1.92c तस्माल् लेख्यस्य दुष्टस्य K_288c तस्मिञ् जज्ञे स्वयं Mn_1.9c तस्मिन् कर्मणि तुष्टेन K_876c तस्मिन् काले यदा भवेत् K_161b तस्मिन् जनपदे न चेत् Ang_1.367b तस्मिन् दमो न प्रयोज्यो YSS_2.2c तस्मिन् देशे य आचारः Mn_2.18a तस्मिन् धनिकपूर्वकम् Yj_2.84d तस्मिन् धर्मान् निबोधत Yj_1.2d तस्मिन्न् अण्डे स भगवान् Mn_1.12a तस्मिन्न् अपि पसिद्धे ऽर्थे K_648c तस्मिन्न् अर्थे प्रभुस् तु सः K_470b तस्मिन् नष्टे वापि K_607c तस्मिन् नष्टे हृते वापि K_600c तस्मिन्न् असति चार्थिनि Nar_1.144b तस्मिन्न् असति चार्थिनि Nar_1.144*1b तस्मिन्निवेदिते कार्ये Ang_2,3.5c तस्मिन्नुत्सारिते पापे Ang_2,3.6a तस्मिन्न् ऋषिसभामध्ये Par_1.8a तस्मिन्न् एवं कृते सा चेत् Nar_20.11c तस्मिन्न् एवाह्न्य् अविक्षतम् Nar_9.2d तस्मिन्न् एवाह्न्यवीक्षितम् K_698d तस्मिन्नो चेत्परे ऽहनि Ang_1.113d तस्मिन् पात्रे जलं पिबेत् Par_12.41(40)b तस्मिन् प्रेते न वाच्यो ऽसौ K_326c तस्मिन् भोगः प्रयोक्तव्यः K_733a तस्मिन् मोषे तु संशयः Nar_19.26b तस्मिन् युक्तस्यैति नित्यं Mn_3.127[117M]c तस्मिन् युग्मासु संविशेत् Yj_1.79b तस्मिन् योगे ऽवतीर्यते Ang_2,6.3d तस्मिन् श्राद्धदिने भक्त्या Ang_1.115a तस्मिन् सपिण्डीकरणे Ang_1.1007c तस्मिन् स्थाने न चान्यथा K_940b तस्मिन् स्वपिति तु स्वस्थे Mn_1.53a तस्मिंश् चेद् दाप्यमानानां K_818a तस्मिंस् तस्मिन् क्रियाविधौ Mn_12.87d तस्मिंस् तावत् तपः कुर्याद् Mn_11.233[232M]c तस्मै दत्तं महाफलम् Mn_3.128[118M]d तस्मै दद्यात् तु पार्थिवः K_262d तस्मै नाकुशलं ब्रूयान् Mn_11.35[34M]c तस्मै मां ब्रूहि विप्राय Mn_2.115c तस्मै हव्यं न दातव्यं Mn_3.168[158M]c तस्य कर्म त्रिलक्षणम् Nar_18.47b तस्य कर्मविवेकार्थं Mn_1.102a तस्य कर्मानुरूपेण Mn_8.206c तस्य कार्ये व्रतादेशः Ang_2,7.3a तस्य कालस्य का क्रिया YS182v_3.57b तस्य कुर्यान् नृपो दण्डं Mn_8.224c तस्य कुर्यान् नृपो दण्डं K_100c तस्य कुर्यान् नृपो दण्डं Nar_12.33c तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः Nar_M2.38d तस्य तत्र तथाविधाः Nar_3.03d तस्य तद् वर्धते नित्यं Mn_9.255c तस्य तद् वितथं कुर्यात् Mn_9.73c तस्य तस्य धनं भवेत् Mn_9.187b तस्य तस्याप्नुयात् फलम् Yj_1.47d तस्य तावच् छती संध्या Mn_1.69c तस्य तेजोमया लोका Mn_6.39c तस्य ते नेतरस्य तु Mn_9.181d तस्य ते प्रतिगृह्णन्तो Nar_18.50c तस्य ते यस्य ता गावो Nar_12.57c तस्य दण्डविकल्पः स्याद् Mn_9.228c तस्य दण्डविशेषांस् तु Mn_8.119c तस्य दण्डस् तु mëaka÷ K_757d तस्य दण्डः क्रियापेक्षः Nar_14.6a तस्य देयो न संशयः K_145d तस्य देहाद् विमुक्तस्य Mn_6.40c तस्य दोषम् अदर्शयन् K_673d तस्य दोषाः प्रवक्तव्या K_301c तस्य दोषो न विद्यते K_653d तस्य नित्यं क्षरत्य् एष Mn_2.107c तस्य निर्वासनं पुरात् Nar_14.9b तस्य पक्षो न सिध्यति K_139d तस्य पुण्यफलं वक्तुं Ang_1.502a तस्य पुत्राः प्रजायन्ते K_018c तस्य पुत्रे च पत्न्यां च Mn_5.80[79M]c तस्य प्रक्षुभ्यते rëÂraæ Mn_9.254c तस्य प्रेत्य फलं नास्ति Mn_3.139[129M]c तस्य भागो न लुप्यते Mn_9.211d तस्य भावं विभावयेत् K_385b तस्य भूयो ऽपि दापयेत् K_441d तस्य भृत्यजनं ज्ञात्वा Mn_11.22[21M]a तस्य भोगस्य निष्कृतिः Mn_8.150d तस्य मध्ये सुपर्याप्तं Mn_7.76a तस्य मूर्तिं मनीषिणः Mn_1.17d तस्य यः कुरुते ह्य् अलम् Mn_8.16b तस्य यो न ददाति ताम् Nar_12.26d तस्य रिक्थी तम् उद्धरेत् Yj_2.29b तस्य वक्ष्यामि निष्कृतिम् YS99v_2d तस्य वर्णा यथाक्रमम् Yj_3.126d तस्य वर्षशते पूर्णे Nar_1.187a तस्य वा तत्समर्प्यं स्यात् K_120c तस्य वारि प्रसीदति Mn_6.67d तस्य वृत्तं कुलं शीलं Yj_3.44a तस्य वृत्तिः प्रजारक्षा Nar_18.31a तस्य वृद्धिश् चतुर्विधा Nar_1.87d तस्य व्यपैति ब्राह्मण्यं Mn_11.97[96M]c तस्य व्यवहितश्च चेत् Ang_1.404b तस्य शब्दं गुणं विदुः Mn_1.75d तस्य शास्त्रे ऽधिकारो ऽस्मिञ् Mn_2.16c तस्य शीघ्रं विधायैव Ang_1.959a तस्य शुद्धिं विनिर्दिशेत् Par_9.23d तस्य शौचं विनिर्दिशेत् YS99v_4d तस्य श्राद्धं ततः कार्यं Ang_1.1061a तस्य षड्भागभाग् राजा Mn_8.305c तस्य षोढा शरीराणि Yj_3.84a तस्य सकामायाः स्त्रिया अपि Yj_3.233d तस्य सर्वाणि भूतानि Mn_7.15a तस्य सीदति तद् rëÂraæ Mn_8.21c तस्य सूनुस्तथा न्यून Ang_1.408a तस्य सो ऽहर्निशस्यान्ते Mn_1.74a तस्य स्तेयस्य निष्कृतिः Mn_8.213d तस्य स्याद् द्यूतकारिता Nar_17.2d तस्य स्याद् यस्य तल्पजः Mn_9.170d तस्य स्युर् निर्व्रणानि च Mn_6.53b तस्य स्वामी निवर्तयेत् K_465b तस्य हृत्वा तु सर्वस्वं YSS_2.30c तस्य होमो निरर्थकः Par_1.46d तस्य ह्य् आशु विनाशाय Mn_7.12c तस्या अपि कृतं भवेत् Ang_1.998b तस्या अपि पुनः कदा Ang_1.39d तस्या औपासने श्राद्धम् Ang_1.399a तस्यागूश्च समापनम् Ang_1.73b तस्याग्निर् वसते गृहे Par_5.14b tasyä चैव प्रसूतस्य YS78v_28c तस्याददीत षड्भागं Mn_8.35c तस्यादिस् तु शरीरकम् Yj_3.117b तस्या दोषम् अदर्शयन् Mn_8.225d तस्या दोषम् अदर्शयन् Nar_12.34d तस्यानुरूपं मूल्यं वा K_792c तस्यानुरूपं मूल्यं वा Par_9.26c तस्यापि तत् क्षुधा rëÂram Mn_7.134[135M]c तस्यापि दृष्टं त्रैविध्यं Nar_1516.5a तस्यापि वारको यागः Ang_1.30a तस्याप्य् अन्नं यथाशक्ति Mn_3.108[98M]c तस्याप्य् अन्नं सोदकुम्भं Yj_1.255c तस्याप्यन्नं सोदकुम्भं Ang_1.876a तस्याप्य् अष्टगुणो दमः Yj_2.239d तस्याप्य् एष भवेद् धर्मः Nar_2.08c तस्याप्य् एष विधिर् दृष्टो Nar_13.7c तस्याभावे पुरन्ध्रिहृत् K_576d तस्याम् अप्रकृतिस्थायां Nar_12.21c तस्याम् आत्मनि तिष्ठन्त्यां Mn_9.130c तस्याम् एव तु यो वृत्तौ Nar_1.56a तस्यार्थिवादो दातव्यो K_123c तस्यार्थे सर्वभूतानां Mn_7.14a तस्यार्धविनयः स्मृतः Nar_1.223d तस्याशु कर्त्ये अङ्गुल्यौ Mn_8.367c तस्यास् तु यो भवेद् भर्ता YS182v_3.24c तस्यास् तु साधनं लेख्यं K_225c तस्यास् त्यागो विधीयते Par_4.20d तस्यास्य दिव्यरूपस्य Ang_1.498a तस्याहुः संप्रणेतारं Mn_7.26a तस्यां चैव प्रसूतस्य Mn_3.19c तस्यां चैव प्रसूतस्य YS182v_3.15c तस्यां जाताः समांशाः स्युर् Mn_9.157c तस्यां तु शुक्लसेक्तारं YSS_2.27a तस्यां त्व् अरोचमानायां Mn_3.62c तस्यां पौनर्भवो जातो K_860c तस्यां भक्त्या जपन्वसेत् Ang_1.208b तस्यांशो दशमः स्मृतः Nar_3.06d तस्यांशो दशमो देयः K_631c तस्याः को वा vimƬhadhÅ÷ Ang_1.400d तस्याः पिण्डोदकं क्रियाः YS99v_78d तस्याः पुत्रो न रिक्थभाक् K_864b तस्याः पुरीषे तं मासं Mn_3.250[240M]c तस्याः षडब्दं संप्रोक्तं Ang_1.187c तस्याः स्याद् द्विशतो दमः Mn_8.369b तस्येत्य् उक्तवतो लौहं Yj_2.105a तस्येह त्रिविधस्यापि Mn_12.4a तस्येह भागिनौ तौ तु K_859c तस्येह भागिनौ दृष्टौ Mn_9.53c तस्यैकस्य न सर्वस्य K_457a तस्यैतत्कथितं दिव्यं Ang_1.9c तस्यैतद् आत्मजं सर्वम् Yj_3.74c तस्यैताः कथिताः सद्भिः Ang_1.20a तस्यैव भेदः स्तेयं स्याद् Nar_14.11a तस्यैव वा निधानस्य Mn_8.36c तस्यैव स्वामिनो भवेत् K_609b तस्यैवाक्रोशकारिणम् Yj_2.302b तस्यैवाचरणं पूर्वं K_669c तस्यैष व्यभिचारस्य Mn_9.21c तस्योक्तं लक्षणं पृथक् Nar_14.2d तस्योत्सर्गेण शुध्यन्ति Mn_11.193[192M]c तस्योद्धारं विदुर् बुधाः K_209b तस्योद्धारो न विद्यते K_209d तस्योपनयनं भूयश् Ang_1.69a तं करोति शरीरिणम् Mn_12.25d तं कानीनं वदेन् नाम्ना Mn_9.172c तं कामजम् अरिक्थीयं Mn_9.147c तं कालं निनयेदपि Ang_1.872b तं क्षेत्रज्ञं प्रचक्षते Mn_12.12b तं ग्रामं दण्डयेद् राजा Par_1.60c तं घातयेत् मुद्गरपातघातैः YSS_1.41d तं चेद् अभ्युदियात् सूर्यः Mn_2.220a तं ज्यायान् न विचालयेत् Mn_8.167d तं ततो ऽकारितां वृद्धिम् K_504c तं तस्य पितरः सर्वे Ang_1.552a तं तं ज्ञात्वा च saæbhëya Ang_1.215c तं तं दृष्ट्वा स्वतो मार्गात् Nar_18.6c तं तु विद्याद् अजाविकम् YS182v_3.24d तं दापयित्वा धनिने नृपेण YSS_1.52a तं देवनिर्मितं देशं Mn_2.17c तं देवाः स्थविरं विदुः Mn_2.156d तं देशकालौ शक्तिं च Mn_7.16a तं देशाद्धार्मिको राजा Ang_1.366c तं धर्मं न विचालयेत् Mn_7.13d तं धर्मं न विचालयेत् Mn_12.110d तं धर्मं न विचालयेत् K_040d तं न द्रुह्येत् कदा चन Mn_2.144d तं पक्षं प्रवदाम्यहम् Ang_1.979d तं पापं विनयेन् नृपः Nar_1.178d तं पितुर्विनियोजयेत् Ang_1.981d तं पितुर्विनियोजयेत् Ang_1.992b तं पूर्वम् अभिवादयेत् Mn_2.117d तं प्रतीक्ष्य यथान्यायम् K_164c तं प्रतीतं स्वधर्मेण Mn_3.3a तं प्रवक्ष्याम्य् अशेषतः Mn_12.30d तं प्रवक्ष्याम्य् अहं पूर्वं Par_2.2a तं प्रवक्स्याम्य् अशेषतः Mn_3.169[159M]d तं प्राश्य विधिनाचम्य Ang_1.870c तं मां वित्तास्य सर्वस्य Mn_1.33c तं यत्नेन जयेल् लोभं Mn_7.49c तं यस् तु द्वेष्टि संमोहात् Mn_7.12a तं योगं सुसमीक्ष्येत Ang_1.184a तं राजा निर्धनं कृत्वा Mn_10.96c तं राजा प्रणयन् सम्यक् Mn_7.27a तं राजा विनयेद् भृशम् Nar_M1.58d तं rëÂrÃd विप्रवासयेत् Mn_8.219d तं rëÂrÃd विप्रवासयेत् Yj_2.187d तं विगर्हन्ति साधवः Mn_9.68d तं विद्याद् आततायिनम् K_804f तं शुश्रूषेत जीवन्तं Mn_5.151[149M]c तं शूद्रं वर्जयेद् विप्रः Par_11.14c तं श्राद्धे भोजयेद् द्विजम् Mn_3.138[128M]d तं हि स्वयंभूः स्वाद् Mn_1.94a तं हीनवेगम् अन्यस्त्री- Nar_12.17c तं ह्य् अस्याहुः परं धर्मम् Mn_4.147c ता च नित्ये स्मृते तराम् Ang_1.1009b ता ज्ञातिप्रभुकाः स्मृताः K_097d tä शिष्याच् चौरदण्डेन Mn_8.29c tìanaæ दण्डम् अर्हति K_970d tìanaæ नार्थतो दमः K_783d tìanaæ वन्धनं चैव K_963a tìanaæ वा बृहस्पतिः K_664d tìanaæ हसनं वृथा Ang_1.1027b tìayitvà कपोलयोः Ang_1.375d tìayitvà तृणेनापि Mn_4.166a tìayitvà तृणेनापि Mn_11.205[204M]a tìayitvà तृणेनापि Par_11.52c tìayitvà प्रवासयेत् Ang_1.366d ताणि निर्हरतो लोभात् Mn_8.399c तातस्तद्धर्मपत्नी च Ang_1.436c ताते जीवति दत्तकः Ang_1.434d ताते भ्रष्टे च संन्यस्ते Ang_1.722c ताते सति कलत्रस्य Ang_1.442a तादृक्कर्मैककरण- Ang_1.1062c तादृक्च्छ्राद्धकरस्तु यः Ang_1.1067b तादृक् छ्राद्धं न चाचरेत् Ang_1.279d तादृक् तद्यजनं चास्य Ang_1.115c तादृक्पत्नीत्वमेव हि Ang_1.118b तादृक्पत्नीत्वमेव हि Ang_1.425b तादृक्पितृक्रियाकर्ता Ang_1.1061c तादृग्गुणा सा भवति Mn_9.22c तादृग्दत्तसुतः पितुः Ang_1.1000b तादृग् रोहति तत् तस्मिन् Mn_9.36c तादृशश्राद्धकर्ता 'पि Ang_1.703a तादृशस्य दुरात्मनः Ang_1.1061b तादृशस्यास्य पापिनः Ang_1.183d तादृशस्यास्य वेदस्य Ang_1.159c तादृशस्यास्य वेदस्य Ang_1.160c तादृशं कर्म कुर्याच्चेत् Ang_1.70c तादृशं कर्म तत्कृतम् Ang_1.439d तादृशं तमिमं यो वै Ang_1.604a तादृशं तं समुद्वीक्ष्य Ang_1.588c तादृशं न तदाचरेत् Ang_1.97d तादृशं पितरं मृतम् Ang_1.1064b तादृशं प्रयतं द्वान्तम् Ang_1.770a तादृशं फलम् आप्नोति Mn_9.161c तादृशान् संप्रवक्ष्यामि Mn_8.61c तादृशेन शरीरेण Mn_12.81c तादृशैर्दिव्यवर्णकैः Ang_1.158d तान् अनन्तरनाम्नस् तु Mn_10.14c तान् अब्रवीद् ऋषीन् सर्वान् Mn_1.60c तान् आनयेद् वशं सर्वान् Mn_7.107[108M]c तानि कारुककर्माणि Mn_10.100c तानि कुर्यात्तु मोहेन Ang_1.96a तानि कृत्याहतानीव Mn_3.58c तानि पश्येद् अतन्द्रितः Mn_7.120[121M]d तानि मेध्यानि सर्वशः Mn_5.132[130M]b तानि लोमानि धारयेत् Ang_1.63b तानि शिष्टानि सर्वाणि ह्य् Ang_1.729a तानि सम्यक् प्रवक्ष्यामि Mn_2.89c तानि सम्यङ् निबोधत Mn_11.71[70M]d तानि सर्वाणि कृत्स्त्रशः Ang_1.452d तानि सर्वाणि सर्वत्र Ang_1.1077c तानि सर्वाण्यवाप्नोति Ang_1.455c तानि संधिषु सीमायाम् Mn_8.251c तानि स्वकरतः शीघ्रं Ang_1.561a तानीमानि च भण्यते Ang_1.681d तानीमानि ततः पुनः Ang_1.607d तानीमानि ततः सदा Ang_1.171d तानीमानि प्रवच्म्यतः Ang_1.605d तानीमानि स्मृतानि हि Ang_1.474d तानीमानि स्मृतानि हि Ang_1.482d तानीमान्य् आश्रयन्ति ष Mn_1.17b तानेतांस्तादृशान्विभुः Ang_1.571d तान् एव विप्रान् आसीनान् Mn_3.219[209M]c तान्तवस्य च संस्कारे Nar_9.13a तान् दोषान् क्षमते यस् तु YS182v_3.17c तान् दोषान् क्षमते यस् तु YS78v_36c तान् धर्मविघ्नकर्तॄंश् च YS99v_59c तान् निबोधत कार्त्स्न्येन Mn_3.183[173M]c तान् निःस्वान् कारयेन् नृपः Mn_9.231d तान् प्रजापतिर् आहइत्य Mn_4.225[226M]a तान् प्रवक्ष्याम्य् अशेषतः Mn_3.124[114M]d तान् प्रवक्ष्याम्य् अशेषतः Mn_10.25d तान् प्रसह्य नृपो हन्यात् Mn_9.269c तान् प्राज्ञो ऽहम् इति ब्रूयात् Mn_2.123c तान् भुक्तिः कुरुते वशे Nar_1.69d तान्यकृत्वैव मौर्ख्यतः Ang_1.262d तान्य् अर्वाक्कालिकतया Mn_12.96c तान्येकवेदवर्णः स्यात् Ang_1.158c तान्य् एव पञ्च भूतानि Mn_12.22c तान् राजेभेन घातयेत् Mn_8.34d तान् vitìya विडम्ब्य च Nar_19.12b तान् विदित्वा सुकुशलैश् Nar_19.6a तान् विदित्वा सुचरितैर् Mn_9.261a तान् विद्याद् आत्मवान् नृपः Nar_19.1d तान् वो ऽभ्युपायान् वक्ष्यामि Mn_11.210[209M]c तान् समासेन वक्ष्यामि Mn_12.39c तान् सर्वान् अभिसंदध्यात् Mn_7.159[160M]a तान् सर्वान् घातयेद् राजा Mn_9.224c तान् सहस्रं च दण्डयेत् Mn_9.234d तान् सावित्रीपरिभ्रष्टान् Mn_10.20c तान् हव्यकव्ययोर् विप्रान् Mn_3.150[140M]c तापनं चैकविंशकम् Yj_3.224d तापसा यतयो विप्रा Mn_12.48a तापसेष्व् एव विप्रेषु Mn_6.27a तापी पयोष्णी दिव्या स्युर् Ang_1.918c ताभिर् अग्निम् अतन्द्रितः Mn_2.186d ताभिः सार्धम् इदं सर्वं Mn_1.27c ताभ्यामाच्छाद्य तत्परम् Ang_1.83d ताभ्यामाच्छाद्य तत्पश्चात् Ang_1.87a ताभ्यां धर्मो हि निर्बभौ Mn_2.10d ताभ्यां स शकलाभ्यां च Mn_1.13a ताभ्यां सा द्विविधा स्मृता K_472d ताम् अनेन विधानेन Mn_9.69c तामसं गुणलक्षणम् Mn_12.33d तामसं गुणलक्षणम् Mn_12.35d तामसीषूत्तमा गतिः Mn_12.44d तामसो रैवतस् तथा Mn_1.62b तामिस्रम् अन्धतामिस्रं Mn_4.88a तामिस्रं लोहशङ्कुं च Yj_3.222a तामिस्रादिषु चोग्रेषु Mn_12.75a तामुदन्तादिभिर्ह्यदन् Ang_1.249b ताम्बूलं सक्तवस्तिलाः Ang_2,8.17d ताम्बूलेक्षुफले चैव Par_7.33a ताम्रकात् स्फटिकाद् रक्त- Yj_1.297a ताम्रमम्लेन शुध्यति Par_7.2b ताम्ररूप्यसुवर्णानां Mn_8.131c ताम्रस्य रजतस्य च Mn_11.167[166M]b ताम्राणि पञ्चगव्येन Par_10.38a ताम्रायःकांस्यरैत्यानां Mn_5.114[113M]a ताम्रायाश् च पयो ग्राह्यं YS99v_71c ताम्रिकः कार्षिकः पणः Mn_8.136d ताम्रे पञ्च दशायसि Yj_2.178d ताम्रे पञ्चपलं विद्याद् Nar_9.12a ताम्रे वा मृन्मये शुभे YS99v_74d ता यद् अस्यायनं पूर्वं Mn_1.10c तारकं परिकीर्तितम् Ang_1.167b तारकाणि महात्मभिः Ang_1.474b तारतम्यं च तत्परम् Ang_1.228d तारतम् येन दातव्यम् YS182v_4.34c तारतम् येन दातव्यं YS182v_4.41a तारतम् येन वा द्विजैः YS182v_5.6d तारपूर्वेण वै वदेत् Ang_1.792b तारयिष्यति किंवास्मान् Nar_1.203c ता राजसर्षपस् तिस्रस् Mn_8.133c तारानक्षत्रसंचारैर् Yj_3.172a तार्तीयीकाश्रमं व्रजेत् Ang_1.64b तार्तीयीके च वर्गके Ang_1.672b तार्यं दाप्यानि सारतः Mn_8.405b तालज्ञश् चाप्रयासेन Yj_3.115c तालज्ञो लभते ह्य् अर्धं K_636c तालुस्थाचलजिह्वश् च Yj_3.199c तालूदरं बस्तिशीर्षं Yj_3.98a tÃlvasthiparipŬanam K_458b तावच्चीर्णव्रतस्यापि YS182v_3.60a तावच् चीर्णव्रतस्यापि YS78v_43c तावतः शूलान् ग्रसति Ang_1.739c तावतः संख्यया तस्मिन् Mn_8.97c तावतः संख्यया तस्मिन् Nar_1.188c तावतां न फलं तत्र Mn_3.176[166M]c तावतां न भवेद् दातुः Mn_3.168[168M]c तावतीं दातुम् अर्हति Mn_8.155d तावतीं रात्रिम् एव च Mn_1.72d तावतो ग्रसते पिण्डान् YS78v_40c तावतो ग्रसते प्रेतो Mn_3.133[123M]c तावतो ग्रसते प्रेत्य YS182v_3.29c तावतो ऽतन्द्रितान् दक्षान् Mn_7.61c तावतो ऽब्दान् अमुत्रान्यैः Mn_4.168c तावत्कालं वसेत् स्वर्गे Par_4.32c तावत्कृत्वो ह मारणम् Mn_5.38b तावत्तत्तु समाचरेत् Ang_1.713d तावत् तत् सूतकं गोत्रे Par_3.8a तावत् तस्य तु वेतनम् Yj_2.196b तावत् तं पोषयेन् नरः Par_9.21b तावत् तिष्ठेत् निराहारा YS78v_61c तावत् तिष्ठेन् निराहारा Par_7.12a तावत्तु सूतकं सर्वं Ang_1.676c तावत्तेषां न सूतकम् Ang_1.24b तावत्पर्यन्तमेव वै Ang_1.678d तावत्यो भ्रूणहत्याः स्युस् Nar_12.26c तावत्स तु मृतो तातः Ang_1.462c तावत् संवसते बहिः Par_10.21d तावत् सा बन्धने स्थाप्या K_489c तावत् सूत्रेण वेष्टयेत् Yj_2.103d तावत् स्यात् क्षेत्रिणः फलम् Yj_2.161b तावत् स्याद् अशुचिर् विप्रो Mn_5.79[78M]c तावत् स्याद् अशुचिर् विप्रो Par_3.28c तावदेव ततो भक्त्या Ang_1.715c तावदेव प्रकुर्वीत Ang_1.848c तावद् एवाशुचिर् भवेत् Mn_5.75[74M]d तावद्गोपुच्छलोमानि Ang_1.60a तावद् गौः पृथिवी ज्ञेया Yj_1.207c तावद् दाप्यः सभाटकम् K_663d तावद् ब्रह्म न कीर्तयेत् Mn_4.111d तावद् भवत्य् अप्रयतो Mn_11.153[152M]c तावद् राजानुपालयेत् Mn_8.27b तावद्वर्षसहस्राणि YS99v_91c तावन्त एव मुनयः Yj_3.187c तावन्त्य् अब्दसहस्राणि Mn_11.207[206M]c तावन् नान्यं समाचरेत् Mn_2.235b तावन् नैवाधमर्णिकः K_563d तावन्मात्रेण केवलम् Ang_1.728d तावन्मात्रेण च ततः Ang_1.872c तावन्मात्रेण तत्कर्म Ang_1.903c तावन्मात्रेण तत्तातः Ang_1.466c तावन्मात्रेण ते चापि Ang_1.557c तावन्मात्रेण ते परम् Ang_1.1088b तावन्मात्रेण पितरो Ang_1.554c तावन्मात्रेण संतुष्टा Ang_1.564a तावन् मृद्वारि चादेयं Mn_5.126[124M]c ताव् अपूर्वौ दिने दिने Par_1.49d तावान् एव स विज्ञेयो Mn_8.194c तावानेवात्र केवलम् Ang_1.846d तावान् वध्यस्य मोक्षणे Mn_9.249b तावान् वध्यस्य मोक्षणे Nar_19.47b ताव् उभाव् अप्य् असंस्कार्याव् Mn_10.68a ताव् उभौ गच्छतः स्वर्गं Mn_4.235[236M]c ताव् उभौ चौरवच् छास्यौ Mn_8.191c ताव् उभौ दण्डम् अर्हतः Mn_8.382d ताव् उभौ पतितौ स्यातां Mn_9.63c ताव् उभौ भूतसंपृक्तौ Mn_12.14a ताव् एवोभौ महौजसौ Mn_12.18d ता वै निरयभाजिनः Ang_1.373b ताश् चतस्रस् तु धानकः K_494d ताश् च स्वा चाग्रजन्मनः Mn_3.13d ताश् चिरं नरकवेदनाः Nar_1.200b ताश् चेद् अन्यपरिग्रहाः Nar_12.78d तासाम् अपि यथार्हतः Mn_9.193b तासाम् आद्याश् चतस्रस् तु Mn_3.47a तासाम् आह्वानम् इष्यते K_098d तासां क्रमेण सर्वासां Mn_3.69[59M]a तासां च पितरः सर्वे Ang_1.393a तासां चेद् अवरुद्धानां Mn_8.236a तासां चैवानिरुद्धानां Nar_6.17a तासां पुत्रेषु जातेषु Mn_9.149c तासां भर्तृक्रियासु तत् K_568d तासां भवति तस्मात्तु Ang_1.118c तासां भवति तस्मात्तु Ang_1.425c तासां मध्ये शशिप्रभम् Yj_3.108d तासां या शुल्कतो हृता Nar_12.54b तासां वर्णक्रमेण स्याज् Mn_9.85c तासां शृणुत निष्कृतीः Mn_9.19d तासु तास्व् इह योनिषु Mn_12.74d तासु तास्व् इह योनिषु Yj_3.148b तासु वीर्यम् अवासृजत् Mn_1.8d तास्ताः पुण्यतमाः स्मृताः Ang_1.644d तास्व् एव भूतमात्रासु Mn_12.17c तां क्रियां द्वेष्टि यो मोहात् K_198c तां जह्यात् सारवर्जिताम् K_222d तां जह्याद् दूरतः क्रियाम् K_222f तां त्यक्त्वा मातृवत्तु ताम् Ang_1.355d तां त्यजेद् अपरे rëÂre Par_10.29a तां दिशं तु विलोकयेत् Ang_2,9.16b तां दिशं वावलोकयेत् Par_5.8d तां निरीक्ष्य विनिर्णयेत् K_049b तां ब्रूयाद् भवतीत्य् एवं Mn_2.129c तां यत्नेन विवर्जयेत् Nar_M2.13d तां विवर्जयतस् तस्य Mn_4.42a तांश्चण्डालेषु विन्यसेत् Ang_1.208d तांश् च श्राद्धे न भोजयेत् Mn_3.151[141M]d तांश् च सम्यक् परीक्षयेत् Mn_7.194[195M]b तांश् चारयित्वा त्रीन् कृच्छ्रान् Mn_11.191[190M]c तां श्वभिः खादयेद् राजा Mn_8.371c तां साध्वीं बिभृयान् नित्यं Mn_9.95c तांस् तु देवाः प्रपश्यन्ति Mn_8.85c तांस् तु यः स्तेनयेद् वाचं Mn_4.256[257M]c ताः प्रवक्ष्याम्य् अशेषतः Mn_8.131d तित्तिरौ तु तिलद्रोणं Yj_3.274a तिथिर् न ज्ञायते यदि Par_3.12d तिथिवृद्ध्या चरेत् पिण्डान् Yj_3.323a तिथिः काल इति प्रोक्तो Ang_1.271a तिथी मन्वादयः स्मृताः Ang_1.637d तिथ्यग्नी न तिथिस्तिथ्याशे Ang_1.637a तिथ्यर्कौ न शिवो ऽश्वो ऽमा- Ang_1.637c तिरश्चां चाम्बुचारिणाम् Mn_12.57b तिरस्कर्तुं न शक्यते Ang_1.368d तिरस्कुर्वन्ति सहसा Ang_1.373a तिरस्कृत्योच्चरेत् këÂha- Mn_K4.49[50M]a तिरोधानं जटारण्ये Ang_1.907c तिर्यक्त्वं कालपर्ययात् Yj_3.217b तिर्यक्त्वं तामसा नित्यम् Mn_12.40c तिर्यक्प्रतिमुखागते Mn_8.291b तिर्यक्षु प्रथमं दमम् Yj_2.242b तिर्यगूर्ध्वनिरीक्षणम् K_386d तिर्यग्जा ऋषयो ऽभवन् Mn_10.72b तिर्यग्योनिं च गच्छति Ang_2,8.1d तिर्यग्योनौ च जायते Mn_4.200[201M]d तिर्यग्योनौ च जायते K_643d तिर्यञ्चः पक्षिणस् तथा Mn_5.40b तिलकल्कं विशेषतः Ang_1.1098b तिलकं स्वामिनस् तथा Yj_1.294b tilakäcanasarpi«Ãm Mn_4.233[234M]d तिलचूर्णं तैलपिष्टं Ang_1.1098c तिलतर्पणमित्यपि Ang_1.878d तिलदर्भोदकैः प्रोक्ष्य Par_11.6c तिलद्रोणव्रयं कुर्यात् Ang_1.1097c तिलद्रोणं तु तित्तिरौ Mn_11.134[133M]b तिलप्रदः प्रजाम् इष्टां Mn_4.229[230M]c तिलप्रस्थं द्विजे दद्याद् Par_6.11c तिलभर्जनमप्युत Ang_1.1098d tilamëavrÅhiyavà Ang_1.535c tilamëavrÅhiyavÃn Ang_1.1013a तिलसर्पिःप्रतिश्रयान् Yj_1.210b तिला धान्येन तत्समाः Mn_10.94d तिला धान्येन तत्समाः Yj_3.39d तिला धान्येन तत्सामाः Nar_1.62d तिलान् कृष्णाजिनं छागं Par_12.48(47)c तिला mëÃs तथा यवाः Mn_9.39b तिला रसा न विक्रेया Par_2.7a तिलार्चनं तिलमुखं Ang_1.1099a तिलार्द्रकबृहत्ककम् Ang_1.534d तिला स्युस्तादृशाः किल Ang_1.1108d तिलाः शतसमं तराम् Ang_1.533b तिलाः सर्वत्र तूष्णीका Ang_1.685c तिलाः स्युः सोमदेवताः Ang_1.1100b तिलैरपि यवैस्तथा Ang_1.860d तिलैर्जलविमिश्रितैः Ang_1.1103d तिलैर्विकिरणं कुर्याद् Ang_1.1099c तिलैर् व्रीहियवैर् mëair Mn_3.267[257M]a तिलैर्हस्तोदकं कार्यं Ang_1.884c तिलैश् च विकिरेन् महीम् Mn_3.234[224M]d तिलौदनरसक्षारान् Yj_3.36c तिष्ठति द्विगुणा वृद्धिः K_510c तिष्ठ तिष्ठेति वा ब्रुयात् Nar_12.68c तिष्ठत्सु चान्यापुत्रेषु Ang_1.459c तिष्ठत्स्व् अपि हि साक्षिषु K_292d तिष्ठन्ति किल तत्पूजा- Ang_1.868a तिष्ठन्ति किल तेन वै Ang_1.1092b तिष्ठन्तीष्वनुतिष्ठेच्च Ang_2,11.4c तिष्ठन्तीष्व् अनुतिष्ठेत् तु Mn_11.111[110M]a तिष्ठन्न् ऊर्ध्वं रजः पिबेत् Mn_11.110[109M]b तिष्ठंश् चैकः स एव तु K_370b तिष्ठेज्जनकयोर्न तु Ang_1.422b तिष्ठेत् तेषां च शासने Mn_7.37d तिष्ठेद् आसूर्यदर्शनात् Yj_1.25b तिष्ठेद् भर्तृकुले या तु K_916c तिष्ठेद् युक्तैर् अधिष्ठितम् Mn_8.34b तिष्ठेद् वापि गुरुं क्वचित् Nar_5.10b तिष्ठेद् वा प्रपदैर् दिनम् Mn_6.22b तिष्ठेयुश् च नृपाज्ञया K_111b तिस्रस्ताभ्यस्तु या न्यूनास् Ang_1.36c तिस्रः कोट्यो ऽर्धकोटी च Par_4.32a तिस्रो रात्री रजस्वलाः Ang_1.923b तिस्रो रात्रीरापगास्ता Ang_1.929a तिस्रो रात्रीर्मनीषिभिः Ang_1.926b तिस्रो वर्णानुपूर्व्येण Yj_1.57a तिस्रो ऽशीतीः समाहितः Mn_11.220[219M]b तिस्रो ऽष्टका गजच्छाया Ang_1.606c तीक्ष्णश् चैव मृदुश् च स्यात् Mn_7.140[141M]a तीक्ष्णश् चैव मृदुश् चैव Mn_7.140[141M]c तीक्ष्णस्यापि महीपतेः Nar_18.41d तीक्ष्णे शूले निवेशयेत् Mn_9.276d तीरितं चानुशिष्टं च Mn_9.233a तीरितं चानुशिष्टं च Nar_M1.57a तीरितः सो ऽनुशिष्टस् तु K_495c तीर्त्वानेन विधानेन Nar_20.20a तीर्थजीवी तदावासी Ang_1.768c तीर्थप्रतिग्रही दृष्टो Ang_1.768a तीर्थभूता हि साधवः Par_6.61d तीर्थं तद् धव्यकव्यानां Mn_3.130[120M]c तीर्थादिषु विशिष्यते Ang_1.154d तीर्थाभिगमनेन च Par_12.6b तीर्थे ऽरण्ये वने ऽपि वा Mn_8.356b तीव्रम् आहुर् मनीषिणः K_769f तीव्रम् आहुर् मनीषिणः Nar_1516.3d तीव्रा सा प्रथिता तु वाक् K_772d तीव्रो दण्डश् च पात्यते Nar_1.224d तुङ्गभद्रा च वेणिका Ang_1.918b तुच्छं विकसितमेहनम् Ang_1.753b तुरायणं च क्रमशो Mn_6.10c तुरीयो ब्रह्महत्यायाः Mn_11.126[125M]a तुर्यभागः सगोत्रादेर् Ang_1.377c तुर्यांशो ऽपि समांशः स्यात् Ang_1.439c तुलयामास पाणिना Ang_1.531d तुलयित्वा नरं पूर्वं Nar_20.10a तुलयित्वा विषं पूर्वं Nar_20.32c तुलाकोशे च तण्डुले K_460b तुलाग्न्यापो विषं कोशो Yj_2.95a तुलादीनि नियोजयेत् K_412b तुलादीनि नियोज्यानि K_413c तुलाधरिममेयानां Nar_19.32a तुलाधारणविद्वद्भिर् Yj_2.100a तुलापुरुष इत्य् एष Yj_3.322c तुलापुरुष एव च Par_12.80(79)d तुलामानप्रतिमान- K_812a तुलामानं प्रतीमानं Mn_8.403a तुलाम् इत्य् अभिमन्त्रयेत् Yj_2.102d तुलामेषोभयं ज्ञेयं Ang_1.641c तुलायोगांश् च सर्वशः Mn_9.330d तुलाशासनमानानां Yj_2.240a तुला स्त्रीबालवृद्धान्ध- Yj_2.98a तुलितस्तेन स स्मृतः Ang_1.712b तुलितं यं च कंचन Ang_1.705d तुलितो यदि वर्धेत Nar_20.12a तुल्यत्वेनैव कथितं Ang_1.400c तुल्यदोषे विदण्डनम् YSS_2.3b तुल्यसंतानदर्शनात् Nar_13.47b तुल्यं प्रत्यब्दमेव वै Ang_1.717b तुल्यं शाकसहस्रस्य Ang_1.534c तुल्यैर् अतुल्यैर् वा द्रव्यैः YSS_2.40a तुल्यो दण्डेन चैव हि Yj_2.77d तुषाङ्गारकपालैश् च Nar_11.4c तुषान् भस्म कपालिकाः Mn_8.250[M248]b तुष्टप्रकृतिम् एव च Mn_7.209[213M]b तुष्टं कृत्वाम्बरादिभिः Ang_1.387b तूर्यघोषैः प्रहर्षितः Mn_7.255[229M]b तूलमूलतुशाद् ऋते Nar_1.60d तूलिका उपधानानि YS78v_50a तूलिकाद्युपधानानि Par_7.30a तूष्णीकं मन्त्रवर्जनात् Ang_1.86d तूष्णीकं मन्त्रवर्जितम् Ang_1.83b तूष्णीकं वेदमन्त्रकैः Ang_1.843d तूष्णीमास्ये विनिक्षिपेत् Ang_1.236d तूष्णीम् एताः क्रियाः स्त्रीणां Yj_1.13c तूष्णीं तिष्ठन्ति केवलम् Ang_1.620d तूष्णीं तिष्ठेन्महाजडः Ang_1.551d तूष्णीं ध्यायन्त आसते Nar_M3.10b तूष्णीं भूतस्य तिष्ठतः Nar_1.71b तूष्णीं वा तद्यथारुचि Ang_1.802b तृचेनाब्दैवतेन तु Yj_1.24b तृचेनाब्दैवतेन वा Mn_8.106d t­ïakëÂhadrumÃïÃæ च Mn_11.166[165M]a t­ïakëÂhasya रज्जूणाम् Par_7.29c t­ïakëÂhÃdivikraya÷ Par_2.7d t­ïakëÂhe«ÂakÃdikam Nar_6.22d तृणगुल्मलतात्वं च Yj_3.208c तृणगुल्मलतानां च Mn_12.58a तृणं च गोभ्यो ग्रासार्थम् Mn_8.339c तृणाग्निर् इव शाम्यति Mn_3.168[158M]b तृणाग्रेणापि संस्पृष्ट्वा YS182v_3.26c तृणानि भूमिर् उदकं Mn_3.101[91M]a तृतीयश् च प्रतिग्रहः Mn_10.77d तृतीयस् तु प्रतिग्रहः Nar_18.47d तृतीयं तत्पितुः पितुः Mn_9.140d तृतीयं धनदण्डं तु Mn_8.129c तृतीयं भागम् आयुषः Mn_6.33b तृतीयं यज्ञदीक्षायां Mn_2.169c तृतीयः पञ्चमो वापि K_890a तृतीयः शपथश् चोक्तस् Nar_1.215c तृतीयः शपथः प्रोक्तः K_234c तृतीया प्रकीर्तिता Nar_12.48d तृतीयिनस् तृतीयांशाश् Mn_8.210c तृतीये ऽङ्गेन्द्रियैर् युतः Yj_3.75d तृतीये चैव पक्षे तु Par_4.11c तृतीयेति च तां विदुः Ang_1.455d तृतीये तु शिखा धार्या YS78v_72c तृतीये रजकी प्रोक्ता Par_7.19a तृतीये वधम् अर्हति Mn_9.277d तृतीये वा चतुर्थके YS99v_87b तृतीये स्पन्दते ततः Yj_3.78d तृप्ता जातास्तथा त्वं च Ang_1.1091a तृप्तान् आचामयेत् ततः Mn_3.251[241M]b तृप्ता भूम न चेन्नो ऽद्य Ang_1.1091c तृप्तास् तु द्विजपूजनात् K_006d तृप्ताः स्थेति तथा प्रोक्ते Ang_1.1090a तृप्ताः स्थेति द्विवारं तद् Ang_1.840c तृप्तिदं फाल्गुनीश्राद्धम् Ang_1.481a तृप्तिर् द्वादशवार्षिकी Mn_3.271[261M]d तृप्तिस्तेषां भविष्यति Ang_1.33d तृप्तिं चैव विनिर्दिशेत् Ang_1.952b तृप्तो यदि तदा वयम् Ang_1.1091b तृप्त्यकृत् पातकी भवेत् Ang_1.555d तृप्त्यर्थं पितृदेवानां Yj_1.198c तृप्त्यै सतरणायापि Ang_1.484a तृषार्ताः सलिलार्थिनः Par_12.12d ते ऽकुलाचारिकाः स्मृताः YSS_1.34d ते गच्छन्ति युगे युगे Mn_10.42b ते गृहीत्वा न तुर्याशं Ang_1.412c ते च गोघ्नादयस्तथा Ang_2,7.9f ते च भागहराः स्मृताः Nar_13.16d ते च यान्ति समं तु तैः Ang_2,7.1d ते च स्वा चैव राज्ञश् च Mn_3.13c ते चात्रापि वदाम्युत Ang_1.945d ते चापि बाह्यान् सुबहूंस् Mn_10.29a ते चेन् न दद्युस् तां भर्त्रे Nar_12.25c तेजस्कामो द्विजोत्तमः Mn_4.44d तेजोमूर्तिः पथा र्जुना Mn_3.93[83M]d तेजोवृत्तं नृपश् चरेत् Mn_9.303d तेजो ऽसि शुक्रम् इत्य् आज्यं Par_11.33a ते तथा तत्र कल्पेयुर् Ang_2,3.6c ते तम् अर्थम् अपृच्छन्त Mn_2.152a ते तस्य विघ्नकर्तारः Par_6.59a ते तृप्तास् तर्पयन्त्य् एनं Yj_1.47a ते ते स्युर् ब्रुवतो मृषा Mn_8.89d ते त्रयो गौरसर्षपः Mn_8.133d तेदां वाक्योदकेनैव Par_6.62a ते द्वादश सुवर्णास् तु K_494e ते द्विजा पापकर्माणः Par_8.20c तेन क्रयो विक्रयश् च Nar_1.44a तेन गच्छन् न रिष्यति Mn_4.178d तेन चेत् क्षत्रविप्राणां K_485c तेन चेद् अविवादस् ते Mn_8.92c तेन चैवापि जीव्यते Mn_4.6b तेन चौराः प्रयत्नतः Nar_19.23b तेन तुल्यफलो भवेत् Ang_2,7.4d तेन तुल्यः स्मृतो राजा Mn_4.86c तेन ते प्रेत्य पशुतां Mn_3.104[94M]c तेन त्वाम् अभिषिञ्चामि Yj_1.281c तेन दत्तं च bhƤjÅta Nar_7.7c तेन दुष्टं भवेल् लेख्यं K_280c तेन देवशरीराणि Yj_3.168c तेन दोषश्च सुमहान् Ang_1.1004a तेन दोषेण लिप्यते Mn_9.243d तेन धर्मेण ते सदा K_668b तेन धर्मेण पार्थिवः K_041b तेन नारायणः स्मृतः Mn_1.10d तेन नित्यं समाचरेत् YSS_2.40d ते न नीचास्तु तेन वै Ang_1.230b तेन पातित्यमाप्नुयात् Ang_1.227b तेन पापेन कर्मणा Mn_4.197[198M]d तेन प्राधानिकं कर्म Ang_1.460c तेन प्रायो ऽशुचिर् जनः Nar_14.24b तेन भक्तं प्रदापयेत् K_112d तेन भूयो ऽपि शक्रत्वं K_007c तेन भूर्भारवत्यलम् Ang_1.366b तेन यद् यत् सभृत्येन Mn_7.36a तेन याति परां गतिम् Yj_3.167d तेन यायात् सतां मार्गं Mn_4.178c तेन यावत्कृतं न तु Ang_1.462b तेन रूपेण तं तथा Ang_1.114d तेन लेख्येन तत् सिद्धिर् K_300c तेन वृत्तिः कुसीदिनाम् Nar_1.86d तेन वैकल्यदोषा ये Ang_1.832c तेन सार्धं विनिश्चित्य Mn_7.59c तेन स्नात्वा च पीत्वा च YS182v_3.9c तेन स्नात्वा च पीत्वा च YS78v_19c तेन स्वर्गे महीयते Mn_5.155[153M]d तेन स्वर्गे महीयते Mn_8.313b तेन हन्याद् अरीन् द्विजः Mn_11.33[32M]d तेनाग्निहोत्रिणो यान्ति Yj_3.184c तेनाग्राह्याः सुरास्तु ये Ang_1.229b तेनाधर्मेण मुच्यते Mn_11.228[227M]d तेनाधर्मेण मुच्यते Mn_11.229[228M]d तेनानामिकया स्पृशेत् Yj_3.278d तेनानुभूय ता यामीः Mn_12.17a तेनापराधः सुमहान् Ang_1.231a तेनाप्य् अंशेन हीयेत K_710a तेनाप्युदकमात्रेण Ang_1.623c तेनायं श्राद्धकर्ता स्यान्न Ang_1.105c तेनायुर् वर्धते राज्ञो Mn_7.136[137M]c तेनार्धवृद्धिर् मोक्तव्या Mn_8.150c तेनास्य क्षरति प्रज्ञा Mn_2.99c ते निन्दितैर् वर्तयेयुर् Mn_10.46c तेनैतत्कर्म नाचरेत् Ang_1.254d तेनैव कृत्स्नम् आप्नोति Mn_3.283[273M]c तेनैव सह मोदते Yj_3.116d तेनैव सह मोदते Par_4.33d तेनैव सार्धं प्रास्येयुः Mn_11.186[185M]c तेनैवोच्छिष्टसंस्पृष्टः YS78v_42c तेनैवोच्छिष्टसंस्पृष्टः YS99v_15c तेनोच्छिष्टेन संस्पृष्टः Par_7.22a तेनोत्तिष्ठेयुर् अंशतः Nar_3.02d तेनोपसृष्टो यस् तस्य Yj_1.272a तेनोपसृष्टो लभते Yj_1.275a ते पतन्त्य् अन्धतामिस्रे Mn_4.197[198M]c ते पापा यान्त्य् अधोगतिम् Mn_3.52d ते ऽपि तत्र प्रमोदन्ते K_006c ते ऽपि तद्दोषभागिनः Nar_14.18d ते ऽपि तद्दोषभागिनः Nar_14.19d ते ऽपि तद्भागिनस् तस्माद् K_075c ते ऽपि तेनैव मार्गेण Yj_3.185c ते ऽपि भोगाय कल्पन्ते Mn_7.23c ते ऽपि सत्ये प्रतिष्ठिताः Ang_2,3.2b ते ऽपि सर्वे विगर्हिताः YS78v_13d ते पृष्टास् तु यथा ब्रूयुः Mn_8.255a ते पृष्टास् तु यथा ब्रूयुः Mn_8.261a ते भवतः स्वागतैर् धनैः Mn_4.226[227M]d ते ऽभिसार्य गृहीतव्याः Nar_19.11c तेभ्य एव न साक्षी स्याद् Nar_1.136c तेभ्यस् तत्र प्रदीयते Yj_1.264d तेभ्यः कार्यं विजानता Mn_3.80[70M]d तेभ्यः क्रियापराः श्रेष्ठास् Yj_1.199c तेभ्यः पात्रेभ्य एव वै Ang_1.820b तेभ्यः स तु ततः प्रीत्या Ang_1.2a तेभ्यः साक्षिसमन्वितम् K_255d ते ऽभ्यासात् कर्मणां तेषां Mn_12.74a तेभ्यो दत्तम् अनन्तं हि YS182v_4.55a तेभ्यो दत्तं निष्फलं स्यान् YS182v_4.56c तेभ्यो दद्यात्तु तत्पौत्रस् Ang_1.107c तेभ्यो दद्यात्तु तत्सुतः Ang_1.106d तेभ्यो दद्यात्तु तत्सुतः Ang_1.722b तेभ्यो दद्यात् तु यद् वसु K_497d तेभ्यो ऽधिगच्छेद् विनयं Mn_7.39a तेभ्यो ऽप्य् अध्यात्मवित्तमाः Yj_1.199d तेभ्यो रक्षेद् इमाः प्रजाः Mn_7.123[124M]d तेभ्यो लब्धेन भैक्षेण Mn_11.123[122M]a ते यद् ब्रूयुर् असत् सद् वा Nar_18.19c ते यान्ति परमां गतिम् Mn_6.93d ते यान्ति परमां गतिम् Par_5.24d ते यास्यन्ति त्रिविष्टपम् Yj_3.329d ते वनस्पतयः स्मृताः Mn_1.47b ते विनेया विशेषतः Nar_10.6b ते वृद्धाः परिकीर्तिताः K_744d ते वै सस्यस्य जातस्य Mn_9.49c ते शस्त्रवद्ध्या न विहीनदण्ड्याः YSS_1.40d ते शिष्टा ब्राह्मणा ज्ञेयाः Mn_12.109c तेषामकरणात्सो ऽयं Ang_1.109c तेषाम् अद्भिः स्मृतं शौचं Mn_6.53c तेषाम् अनुपरोधेन Mn_2.236a तेषाम् अपि न बालः स्यान् Nar_1.172a तेषाम् अपीह विज्ञेयं Mn_3.200[190M]c तेषाम् अप्य् एतद् आदिशेत् Mn_11.192[191M]d तेषाम् अभावे सामन्त- K_737a तेषाम् अर्थे नियुञ्जीत Mn_7.62a तेषाम् आद्यम् ऋणादानं Mn_8.4a तेषाम् आरक्षभूतं तु Mn_3.204[194M]a तेषाम् इदं तु सप्तानां Mn_1.19a तेषाम् इह न विद्यते Yj_3.194d तेषाम् उक्तो विधिः क्रमात् Nar_12.11d तेषामुच्चारणं भवेत् Ang_1.672d तेषाम् उत्पन्नतन्तूनाम् Mn_9.203c तेषाम् उदकम् आनीय Mn_3.210[200M]a तेषाम् उद्विजते पापं Par_8.8c तेषाम् ऋषीणां सर्वेषां Mn_3.194[184M]c तेषाम् एको ऽन्यथावादी K_359c तेषाम् एव स इष्यते Nar_13.23b तेषां ग्राम्याणि कार्यानि Mn_7.120[121M]a तेषां च विश्वेदेवास्ते Ang_1.671a तेषां च समुपार्जनम् Mn_7.152[153M]b तेषां चावरणे रतः Mn_3.163[153M]b तेषां चासंभवे त्रयः Par_8.14b तेषां चेत् प्रसृतानां यो K_635a तेषां चैव विशेषतः YS182v_4.35d तेषां छित्त्वा नृपो हस्तौ Mn_9.276c तेषां जिह्वां समुत्कृत्य Nar_M2.37c तेषां तत्प्रत्यया वृत्तिः Nar_1.16c तेषां तत्सूतकं ततः Ang_1.677d तेषां तत् सूतकं भवेत् Par_3.7d तेषां तत्सूतकं भवेत् Ang_1.93d तेषां तामाशिषं गृह्य Ang_1.897a तेषां तु तत्परा वृत्तिः K_570c तेषां तु समावेतानां Mn_2.139a तेषां तेषां क्रियाभेदाच् Ang_1.1044a तेषां तेषूपजायते Mn_12.73d तेषां त्रयाणां शुश्रूषा Mn_2.229a तेषां त्रिः सप्तको गणः Nar_12.109d तेषां त्रेताग्निना दग्धं Ang_2,6.11a तेषां त्वगस्थिरोमाणि Mn_4.221[222M]c तेषां त्व् अवयवान् सूक्ष्मान् Mn_1.16a तेषां दण्डस् तु tìanam K_962d तेषां दण्डं व्रतञ् चापि YSS_2.1c तेषां दत्त्वा च भुक्त्वा च YS182v_1.14c तेषां दत्त्वा तु हस्तेषु Mn_3.223[213M]a तेषां दासास् त्रिपञ्चकाः Nar_5.02d तेषां दृष्टो ऽग्निसंगमात् Nar_9.10d तेषां दोषान् अभिख्याप्य Mn_9.262a तेषां धर्मान् यथोदितान् Mn_7.203[204M]b तेषां न दद्याद् यदि तु Mn_8.184a तेषां निन्दा न कर्तव्या Par_1.33c तेषां निन्दा न कर्तव्या Par_11.51a तेषां निष्ठा तु विज्ञेया Mn_8.227c तेषां भुक्त्वा च पीत्वा च Par_10.34a तेषां ये ये परे परे Ang_2,4.6b तेषां राजा न मर्षयेत् Nar_10.5d तेषां वादः स्ववर्गेषु K_350e तेषां वृत्तं परिणयेत् Mn_7.122[123M]c तेषां वेदविदो ब्रूयुस् Mn_11.85[84M]a तेषां वै मन्त्रतः क्रियाः Yj_1.10d तेषां वोढापिता ज्ञेयस् Nar_13.16c तेषां शङ्कानिरासाय Ang_1.882a तेषां शुद्ध्यर्थम् एवात्र YS182v_4.33c तेषां श्राद्धे त्यागमात्रात् Ang_1.1079a तेषां श्राद्धैककरणम् Ang_1.1069a तेषां षड् बन्धुदायादाः Mn_9.158c तेषां षड् बन्धुदायादाः Nar_13.45a तेषां स एव धर्मः स्यात् Nar_13.15c तेषां सततम् अज्ञानां Mn_11.43[42M]a तेषां सर्वत्रगं तेजः Mn_9.321c तेषां सर्वस्वम् आदाय Mn_7.124[125M]c तेषां सर्वस्वम् आदाय K_820c तेषां सर्वस्वम् आदाय Nar_19.14c तेषां साक्ष्यम् असंशयम् K_347d तेषां स्थानचतुष्टयम् Yj_3.85d तेषां स्नात्वा विशुद्ध्यर्थं Mn_6.69c तेषां स्यान् मध्यमं धनम् Mn_9.113d तेषां स्वसमयैर् धर्म- K_047c तेषां स्वं स्वम् अभिप्रायम् Mn_7.57a तेषां स्वामी न दण्डभाक् Nar_11.27d तेषु तेषु च ये द्विजाः Par_11.50d तेषु तेषु तु कर्मसु Ang_1.8d तेषु तेषु तु कृत्येषु Mn_9.297a तेषु दर्भेषु तं हस्तं Mn_3.216[206M]c तेषु सत्यं न विद्यते Nar_1.141d तेषु सम्यग् वर्तमानो Mn_2.5a तेषु सर्वेषु संचिन्त्य Ang_2,10.21e ते षोडश स्याद् धरणं Mn_8.136a ते ऽष्टौ लिक्षा तु तास् तिस्रो Yj_1.362c तेष्व् असत्स्व् अप्सु निक्षिपेत् Nar_1.100d तेष्व् एव त्रिषु तुष्टेषु Mn_2.228c तेष्व् एव नित्यं शुश्रूषां Mn_2.235c ते सम्यग् उपजीवेयुः Mn_10.74c ते सर्वार्थेष्व् अमीमांस्ये Mn_2.10c ते सर्वे देवताः किल Ang_1.673d ते सर्वे धर्मतत्पराः Ang_1.1068b ते सर्वे पनसस्त्वेकः Ang_1.541a ते सर्वे ऽपि विगर्हिताः YS182v_2.8d ते सर्वे स्मरणात्तस्य Ang_1.901c ते संकराः श्वपाकाद्यास् Nar_12.109c ते सुवर्णस् तु षोडश Mn_8.134d ते सुवर्णस् तु षोडश Yj_1.363d ते ऽस्य गृह्याणि कर्माणि Mn_7.78c ते ऽस्य सर्वाण्य् अवेक्षेरन् Mn_7.81c ते स्युर् दाप्या ऋणं तथा K_403d ते स्युर् भेदाद् असाक्षिणः Nar_1.142d ते स्युर् भ्रूणहभिः समाः Nar_12.25d ते स्वर्गं योगिनो यथा Yj_1.324d ते हि पापकृतां वैद्या Ang_2,2.5a ते ऽहोरात्रविदो जनाः Mn_1.73d ते ह्य् एनं कुपिता हन्युः Mn_9.313c तैजसानां मणीनां च Mn_5.111[110M]a तैर् अप्य् अनुष्ठितो धर्म YS182v_5.4c तैर् ऋणं साधयेत् क्रमात् K_234d तैरेतैः कर्मभिः शुभैः Ang_1.191d तैर् एव चावृतो भूतैः Mn_12.20c तैर् एव प्रहितो न चेत् Nar_1516.31d तैर् एवं साधयेत् क्रमात् Nar_1.215d तैर्जनैर्दातृदापकैः Ang_1.369b तैर् तैर् उपायैः संगृह्य Mn_8.48c तैर् दत्तम् उपजीवनम् K_905d तैर् भूतैः स परित्यक्तो Mn_12.21c तैर्यग्योनान् वयोऽतिगान् Mn_7.149[150M]b तैर्यग्योनास् तथैव च Mn_7.150[151M]b तैलद्रोण्यां विनिक्षिप्य Ang_1.989c तैलबिन्दुर् इवाम्भसि Mn_7.33d तैलबिन्दुर् इवाम्भसि Par_12.80(79)b तैलभैषज्यपाने च YS99v_51a तैलस्य च घृतस्य च Mn_8.328b तैलहृत् तैलपायी स्यात् Yj_3.211c तैलं तैलपकः खगः Mn_12.63b तैलं मधु गुडं कुशान् Mn_10.88d तैलं वा मिश्रितं घृतैः YSS_2.37d तैलानां चैव सर्वेषां K_511a तैलानां चैव सर्वेषां Nar_1.95a तैलिकः कूटकारकः Mn_3.158[148M]d तैलेन लवणेनापि Ang_1.235a तैलेनाविकृतेन वा Nar_12.81b तैश् चापि संयतैर् भाव्यं Yj_1.225c तैस्तैस्ते निखिला ज्ञेया Ang_1.298a तैः संसरति सो ऽवशः Yj_3.169d तैः सार्धं चिन्तयेद् राज्यं Yj_1.312c तैः सार्धं चिन्तयेन् नित्यं Mn_7.56a तोयप्रवर्तनान् खेयो Nar_11.15c तोयमध्ये मनुष्यस्य Nar_20.29a तोयस्य विधिम् उत्तमम् Nar_20.25b तोयस्यागमने तथा K_110b तोयं पिबति वक्त्रेण Par_12.56(55)c तोयं वापि पिबेद् यदि Par_9.12b तोयं वापि पिबेद् यदि YS99v_47b तोयं हरति रश्मिभिः Mn_9.305b तोयाग्नी स्पष्टकृत्तमौ Nar_20.30b तोषयित्वा प्रदानाद्यैर् Ang_1.361c तोषयेद्ब्राह्मणान् सदा Ang_2,12.15d तोषयेद्यः सुनिश्चितम् Ang_2,10.19d तौ उभौ चोरदण्डेन K_828c तौ तु जातौ परक्षेत्रे Mn_3.175[165M]a तौ द्वौ निरयगामिनौ Par_11.47b तौ धर्मं पश्यतस् तस्य Mn_12.19a तौ नृपेण ह्य् अधर्मज्ञौ Mn_8.59c तौर्यत्रिकं वृथाट्या च Mn_7.47c तौल्यगणिममेयानाम् K_390a तौ विना तत्सुतौ तथा K_536d तौ हि च्युतौ स्वकर्मभ्यः Mn_8.418c तौ हीदं बिभृतो जगत् Nar_1516.21d त्यक्तभार्यं दत्तपुत्रं Ang_1.748c त्यक्तव्याः कृतलक्षणाः Mn_9.239b त्यक्तस्नानं त्यक्तसंध्यं Ang_1.752c त्यक्ताग्निर् वार्धुषिस् तथा Mn_3.153[143M]d त्यक्ताग्निं सर्वम् आदाय YSS_2.24c त्यक्तात्मा मनुर् अब्रवीत् Nar_19.46d त्यक्तावारिता विज्ञेयाः YSS_2.18c त्यक्तो वा स्याद् अकारणात् Mn_9.177b त्यक्त्वा च शरणागतम् Yj_3.288d त्यक्त्वा तं ग्राममादरात् Ang_1.50d त्यक्त्वा दुष्टांस् तु सामन्तान् K_742a त्यक्त्वान्यतमया तनुम् Mn_6.32b त्यक्त्वा पितामहं त्वन्य- Ang_1.1002a त्यक्त्वा बन्धून् सुतान् पतिम् Par_10.30d त्यक्त्वा saÇgä शनैः शनैः Mn_6.81b त्यक्त्वा सम्यग्विचायैव Ang_1.1003a त्यक्वा सङ्गान् परिव्रजेत् Mn_6.33d त्यजतां हि स्वतन्त्रताम् K_716d त्यजतो धर्मनैपुणं Mn_10.85b त्यजन्तो ऽपतितान् बन्धून् YS99v_19a त्यजन् दाप्यस् तृतीयांशम् Yj_1.76c त्यजन् द्विगुणम् आवहेत् Yj_2.193b त्यजन्न् अपतितान् एतान् Mn_8.389c त्यजन् भार्याम् अवस्थाप्यो Nar_12.95c त्यजेच् च मृण्मयं पात्रं Par_10.37a त्यजेत् कन्यां विगर्हिताम् Mn_9.72b त्यजेत् पथि सहायं यः K_660a त्यजेत्पितामहं यत्नात् Ang_1.1005a त्यजेत् प्रोषितभर्तृका Yj_1.84d त्यजेद् अन्यद् वदेद् असौ K_195b त्यजेद् आश्वयुजे मासि Mn_6.15a त्यजेद्घटप्रहारेण Ang_1.140c त्यजेद् देशं कृतयुगे Par_1.25a त्यजेद् दोह्यादि यो नरः K_686b त्यजेद्वर्षत्रयं तथा Ang_1.762d त्यजेन् नष्टश्रुतां तथा Par_10.33b त्यजेयुस् तां तु गोत्रिणः Par_10.35b त्ययलक्षणलक्षिता Ang_1.4b त्यागः परिग्रहाणां च Yj_3.157c त्यागात् तन् निष्क्रयाद् अपि Yj_2.182d त्यागिनां कुलयोषिताम् Mn_3.245[235M]b त्यागिनो ऽयाज्ययाजकाः Nar_1.162b त्यागी च शतदण्डभाक् Yj_2.237d त्यागेन तपसैव च Mn_10.111d त्याज्यं तस्य पुनर् भवेत् K_692d त्याज्या वा कुलसंनिधौ Mn_9.83d त्याज्या सा बन्धुभिश् चैव YS182v_4.39c त्याज्यैति परिकीर्तिता YS182v_3.24b त्युक्तुं न शक्यते श्राद्धं Ang_1.634c त्रपुणः सीसकस्य च Mn_5.114[113M]b त्रपुषः सीसकस्य च Nar_1.93b त्रपुषे वारुके द्वे तु K_822:2a त्रपुसीसकताम्राणां Yj_1.190a त्रय एवाधनाः स्मृताः Mn_8.416b त्रयप्रोषितनिक्षिप्त- K_592a त्रयम् एतद् विवादकृत् Nar_M1.21d त्रयश् च आश्रमो मुख्याः Par_8.27c त्रयश् चाश्रमिणः पूर्वे Mn_12.111c त्रयश्चाश्रमिणो मुख्या Ang_2,5.1c त्रयस् ते नरकं यान्ति Par_7.7a त्रयस् ते नरकं यान्ति YS182v_3.22c त्रयस् ते नरकं यान्ति YS78v_23c त्रयस् ते नामधारकाः Par_8.16d त्रयस् ते नाम बिभ्रति Mn_2.157d त्रयस्त्रिंशत्कोटिसंख्य- Ang_1.602a त्रयं ब्रह्म सनातनम् Mn_1.23b त्रयं सुविदितं कार्यं Mn_12.105c त्रयः परार्थे क्लिश्यन्ति Mn_8.169a त्रयः संग्रहणक्रमाः Nar_12.62d त्रयः स्वतन्त्रा लोके ऽस्मिन् Nar_1.28a त्रयाणाम् अपि चैतेषां Mn_12.30a त्रयाणाम् अपि चैतेषां Mn_12.34a त्रयाणाम् अप्य् उपायानां Mn_7.200[201M]a त्रयाणाम् उदकं कार्यं Mn_9.186a त्रयाणां यः प्रमाणज्ञः Ang_2,5.3c त्रयीनिष्कर्षम् अन्वहम् Mn_4.125b त्रयी यस्मिन् प्रतिष्ठिता Mn_11.265[264M]b त्रयी रक्ष्या तु संकरात् Nar_12.117d त्रयोदशकमार्षकम् Ang_1.347d त्रयोदश तृतीये स्याद् Ang_1.609a त्रयोदश त्रयोदश Ang_1.611b त्रयोदशी च शेषास् तु Mn_3.47c त्रयोदशीप्रभृत्येता Ang_1.927c त्रयो धर्मा निवर्तन्ते Mn_10.77a त्रयो ऽधर्म्यास् त्व् अतः परे Nar_12.44d त्रयो ऽपि विधिवत् कृताः Mn_6.70b त्रयो ऽप्य् एनः सुनिष्कृतिम् Mn_11.85[84M]b त्रयो लक्षास् तु विज्ञेयाः Yj_3.102a त्रयो वर्णा द्विजातयः Mn_10.4b त्रयो वर्णा द्विजातयः Mn_11.150[149M]d त्रयो वर्णा द्विजातयः Yj_3.255d त्रयो वर्णा द्विजातयः Par_12.2d त्रयो वर्णा द्विजादयः K_721b त्रय्यां चैव नराधिपः Yj_1.311d त्रसरेणवो ऽष्टौ विज्ञेया Mn_8.133a त्रसरेणुं प्रचक्षते Mn_8.132d त्रसरेणू रजः स्मृतम् Yj_1.362b त्रायते पितरं सुतः Mn_9.138b त्रायस्वास्माद् अभीशापात् Yj_2.110c त्रिकालं मारुताशनः Par_6.5d त्रिगुणं क्षत्त्रियस्यैव YS182v_4.14a त्रिगुणं वैश्ययोगतः Ang_1.192b त्रिगुणं स्याद् वनस्थानां Mn_5.137[135M]c त्रिगुणो नगरस्य तु Mn_8.237d त्रिचतुःपञ्चकृत्वो वा K_336c त्रिचतुःपञ्चकृत्वो वा Nar_1.216c त्रिणाचिकेतदौहित्र- Yj_1.220c त्रिणाचिकेतः पञ्चाग्निस् Mn_3.185[175M]a त्रिण्य् आद्यान्य् आश्रितास् त्व् एषां Mn_7.72a त्रिदण्डम् एतन् निक्षिप्य Mn_12.11a त्रिदण्डीति स उच्यते Mn_12.10d त्रिदण्डी सकमण्डलुः Yj_3.58b त्रिदिनं चैकदिवसं Ang_1.678a त्रिदिनं चैकभक्ताशी Par_8.39a त्रिदिनं नक्तभोजनः Par_8.39b त्रिदिनं मारुताशनः Par_8.39d त्रिदैवत्यानि केवलम् Ang_1.660d त्रिपक्षपक्षसप्ताहं K_751c त्रिपक्षं परतो भवेत् K_155d त्रिपक्षात् परतः सो ऽर्थं K_539c त्रिपक्षाद् अब्रुवन् साक्ष्यम् Mn_8.107a त्रिपञ्चाब्दं विधीयते YS182v_4.24d त्रिपणं ब्राह्मणो भवेत् YSS_2.43b त्रिपदा चैव सावित्री Mn_2.81c त्रिपलं तु पयः पिबेत् Par_4.8b त्रिपलं तु सुसूक्ष्माणाम् Nar_9.14c त्रिपादकृच्छ्रो विज्ञेयः YS182v_4.26c त्रिपादं चैव कर्णे तु Par_9.18c त्रिपादे गोवृषं दद्याच् Par_9.15c त्रिपादे तु शिखा वर्जं Par_9.14c त्रिपादे तु शिखावर्जं YS99v_53c त्रिपुरुषी या स्वतन्त्रा K_317c त्रिपूर्षचर्यावृत्तान्तः Ang_1.769c त्रिप्रकारस्य कर्मणः Mn_12.51b त्रिप्रायकविधौ तथा Ang_1.76b त्रिभागो मूल्यम् उच्यते K_700b त्रिभिर् अन्यः प्रवर्तते Mn_4.9b त्रिभिर् एतैर् अविच्छिन्ना K_318c त्रिभिर् एव तु या भुक्ता K_327a त्रिभिर् मासैर् व्यपोहति Mn_11.115[114M]d त्रिभिर्मासैर्व्यपोहति Ang_2,9.2d त्रिभिर् वर्नैर् अतन्द्रितः YS182v_5.5b त्रिभिर् वर्षैर् विशुध्यति Par_7.9b त्रिभिर् वर्षैर् व्यपोहति Mn_11.178[177M]d त्रिभिर् वर्षैर् व्यपोहति YS182v_3.12d त्रिभिर् वर्षैर् व्यपोहति YS78v_26d त्रिभिः कृच्छ्रैर् व्यपोहति Mn_11.197[196M]d त्रिभिः पञ्चभिर् एव वा Mn_2.43d त्रिभ्य एव तु वेदेभ्यः Mn_2.77a त्रिभ्यो यस्मात् प्रवर्तते Nar_M1.21b त्रिमधुस् त्रिसुपर्णकः Yj_1.219d त्रिमासयावकाहारा Ang_1.224c त्रियवं त्व् एककृष्णलम् Mn_8.134b त्रियुगं च चतुर्युगम् Par_12.54(53)b त्रियोनिर् द्व्यभियोगश् च Nar_M1.9c त्रियोनिः कीर्त्यते तेन Nar_M1.21c त्रिर् अब्दस्येह निर्वपेत् Mn_3.281[271M]b त्रिर् अयं प्राणसंयमः Yj_1.23d त्रिर् अह्नस् त्रिर् निशायां च Mn_11.223[222M]a त्रिर् अह्नो ऽभ्युपयन्न् अपः Mn_11.259[258M]b त्रिर् आचामेद् अपः पूर्वं Mn_2.60a त्रिर् आचामेद् अपः पूर्वं Mn_5.139[137M]a त्रिरात्रफलदा नद्यः Ang_1.913c त्रिरात्रम् अशुचिर् भवेत् Mn_5.76[75M]b त्रिरात्रम् अशुचिर् भवेत् Mn_5.81[80M]b त्रिरात्रम् अशुचिर् भवेत् Par_3.16/1d त्रिरात्रम् अशुचिर् भवेत् Par_3.45d त्रिरात्रम् आव्रतादेशाद् Yj_3.23c त्रिरात्रम् आ व्रतादेशाद् Par_3.17c त्रिरात्रम् आहुर् आशौचम् Mn_5.80[79M]a त्रिरात्रम् उपवासयेत् Par_6.23b त्रिरात्रम् उपवासित्वा Par_10.5c त्रिरात्रम् उपवासित्वा त्व् Par_10.19c त्रिरात्रम् उपवासी स्याद् Par_11.55a त्रिरात्रम् उपवासेन Par_11.10c त्रिरात्रं क्षितिपातने Par_11.53d त्रिरात्रं क्षेपणं स्मृतम् Mn_4.119b त्रिरात्रं तत्र कारयेत् YS182v_3.50b त्रिरात्रं तु प्रकुर्वीत YS99v_10c त्रिरात्रं दशरात्रं वा Yj_3.18a त्रिरात्रं प्रथमे पक्षे Par_4.11a त्रिरात्रं स्याद् अभोजनम् Mn_11.166[165M]d त्रिरात्राच् चुद्धिर् इष्यते YS182v_3.65d त्रिरात्राच् छुद्धिम् आप्नुयात् Par_6.26d त्रिरात्राच् छुद्धिर् इष्यते Mn_5.67[66M]d त्रिरात्राच् छुद्धिर् इष्यते Mn_5.71[70M]d त्रिरात्रान्ते घृतं प्राश्य Yj_3.287c त्रिरात्रेण विशुद्धिः स्याद् YS99v_11c त्रिरात्रेणैव शुध्यति Mn_5.88[87M]d त्रिरात्रेणैव शुध्यति Par_7.12b त्रिरात्रेणैव शुध्यति YS99v_8d त्रिरात्रे तु ततः पूर्णे Par_3.46a त्रिरात्रैर् एव च त्रिभिः Mn_5.64[63M]b त्रिरात्रोपोषणं भुङ्क्ते Ang_2,8.20c त्रिरात्रोपोषितो जप्त्वा Yj_3.301a त्रिरात्रोपोषितो हुत्वा Yj_3.303a त्रिर् आयम्य शनैर् असून् Mn_3.217[207M]b त्रिर् आहूतम् अनायान्तम् K_203a त्रिर् जपित्वाघमर्षणम् Mn_11.259[258M]d त्रिर् वित्तपूर्णपृथिवी- Yj_1.48a त्रिर् वै वेदस्य संहिताम् Mn_11.77[76M]d त्रिर् वै वेदस्य संहिताम् Yj_3.249b त्रिवर्ग इति तु स्थितिः Mn_2.224d त्रिवर्गस् तत्र वर्धते Yj_1.74d त्रिवर्गेणाभिवर्धते Mn_7.27b त्रिवारं पितृसूनुना Ang_1.1090b त्रिवारं प्रतिरोद्धा वा Mn_11.80[79M]a त्रिवारं श्राद्धमूचिरे Ang_1.785d त्रिविधस् त्रिविधः कृत्स्नः Mn_12.51c त्रिविधस्यापि लेख्यस्य K_284a त्रिविधस्यास्य दृष्टस्य Nar_1.67a त्रिविधं कर्म मानसम् Mn_12.5d त्रिविधं कर्मसंभवम् Mn_1.117b त्रिविधं क्षत्रियस्यापि Nar_1.49a त्रिविधं पापशुद्ध्यर्थं YS182v_4.51a त्रिविधः प्रतिभूर् दृष्टस् Nar_1.104c त्रिविधः साहसेष्व् एव Nar_19.38c त्रिविधा त्रिविधैषा तु Mn_12.41a त्रिविधा वा समासतः Ang_2,1.3d त्रिवृताग्निष्टुतापि वा Mn_11.74[73M]d त्रिवृता ग्रन्थिनैकेन Mn_2.43c त्रिशतं दण्डम् अर्हति K_405d त्रिषडादिदिनात्मकाः Ang_1.36d त्रिषु दण्डो मनीषिभिः Nar_14.20b त्रिषु पिण्डः प्रवर्तते Mn_9.186b त्रिषु वर्णेषु यानि स्युर् Mn_8.124c त्रिषु वर्णेषु यानि स्युर् Nar_19.43c त्रिषु वर्णेषु विज्ञेयं K_715c त्रिषु स्थानेषु तत्परम् Ang_1.853d त्रिष्व् अप्य् एतेषु दत्तं हि Mn_4.193a त्रिष्व् अप्रमाद्यन्न् एतेषु Mn_2.232a त्रिष्व् एतेष्व् इतिकृत्यं हि Mn_2.237a त्रिष्व् एवार्थेषु सूरिभिः Nar_1.104d त्रिसप्ताहात् तु दापयेत् K_456b त्रिसहस्रेण क्षत्रिये Par_11.17d त्रिसंध्यम् अवगाहनम् Par_6.12d त्रिसंध्यम् अवगाहनम् Par_6.36d त्रिसंध्यम् अवगाहनम् Par_8.31b त्रिसंध्यं स्नानम् इत्य् उक्तं Par_9.57c त्रिसुपर्णः षडङ्गवित् Mn_3.185[175M]b त्रिंशतं गोवृषं चैकं Par_6.41c त्रिंशत्कर्कटके nìyo Ang_1.646a त्रिंशत् कला मुहूर्तः स्याद् Mn_1.64c त्रिंशत् पणम् अवाप्नोति YSS_2.6c त्रिंशद् गोश् चैव दक्षिणाम् Par_6.18d त्रिंशद्दिनानि शूद्रस्य Yj_3.22c त्रिंशद्भागः क्षयो मतः Yj_2.180b त्रिंशद्रात्रात् परेण तु K_207d त्रिंशद्वर्षं त्यक्तपितृ- Ang_1.182a त्रिंशद्वर्षो वहेत् कन्यां Mn_9.94a त्रिंशांशो रोमविद्धस्य Nar_9.15a त्रिः चतुः पञ्चकृत्वो वा K_235c त्रिः प्राश्यापो द्विर् उन्मृज्य Yj_1.20a त्रीणि कर्माणि जीविका Mn_10.76b त्रीणि कृच्छ्राणि संचरेत् Par_10.9d त्रीणि चात्र प्रशंसन्ति Mn_3.235[225M]c त्रीणि देवाः पवित्राणि Mn_5.127[125M]a त्रीणि वर्षाण्य् अतन्द्रितः Mn_2.82b त्रीणि वर्षाण्य् उदीक्षेत Mn_9.90a त्रीणि श्राद्धे पवित्राणि Mn_3.235[225M]a त्रीण्य् अहानि विनिर्दिशेत् YS99v_76d त्रीण्य् उत्तराणि क्रमशः Mn_7.72c त्रीण्य् एतानि सकृत् सकृत् Nar_12.28d त्रीण्य् एतान्य् अविभाज्यानि Nar_13.6c त्रीण्य् एव साहसान्य् आहुस् Nar_1516.6c त्रीन् अंशान् क्षत्रियासुतः Mn_9.153b त्रीन् ऋतून् समतिक्रम्य Nar_12.24c त्रीन् कृच्छ्रान् आचरेद् व्रात्य- Yj_3.288a त्रीन् पणान् दाप्यते दमं YSS_2.34d त्रीन् पादांस् तु समाचरेत् Par_9.38d त्रीन् मासान् हारिणेन तु Mn_3.268[258M]b त्रीन् लोकान् विजयेद् गृही Mn_2.232b त्रीन् वर्णान् धार्मिको नृपः Mn_8.123b त्रीन् विद्याद् आत्मनो गुणान् Mn_12.24b त्रींस् तु तस्माद् धविःशेषात् Mn_3.215[205M]a त्रेतायां गौतमाः स्मृताः Par_1.24b त्रेतायां ग्रामम् उत्सृजेत् Par_1.25b त्रेतायां ज्ञानम् उच्यते Mn_1.86b त्रेतायां ज्ञानम् उच्यते Par_1.23b त्रेतायां दशभिर् दिनैः Par_1.27b त्रेतायां द्वापरे ऽपरे Mn_1.85b त्रेतायां द्वापरे युगे Par_1.22b त्रेतायां मांसम् आश्रिताः Par_1.32b त्रेतायां स्पर्शनेन च Par_1.26b त्रेतास्व् आहूय दीयते Par_1.28b त्रेधा विभज्य तत्पिण्डं Ang_1.978a त्रेधा विभज्य तं पिण्डं Ang_1.996c त्रैकाल्यसंध्याकरणात् Yj_3.307c त्रैलोक्यं तारयन्त्य् एते Par_8.21c त्रैलोक्यं सचराचरम् Mn_11.236[235M]d त्रैवार्षिकाधिकान्नो यः Yj_1.124a त्रैविद्यनृपदेवानां Yj_2.211a त्रैविद्यप्रहितं तत्र K_352c त्रैविद्यवृद्धान् विदुषस् Mn_7.37c त्रैविद्यं वृत्तिमद् ब्रूयात् Yj_2.185c त्रैविद्याः शुचयो दान्तास् Mn_9.188c त्रैविद्येनेज्यया सुतैः Mn_2.28b त्रैविद्येभ्यस् त्रयीं विद्यां Mn_7.43a त्रैविद्यैर् एव कारयेत् K_083b त्रैविद्यो हेतुकस् तर्की Mn_12.111a त्र्यङ्गहीनस् तु कर्तव्यो Yj_2.297c त्र्यधिष्ठानस्य देहिनः Mn_12.4b त्र्यब्दपूर्वं श्रोत्रियाणां Mn_2.134c त्र्यब्दं चरेद् वा नियतो Mn_11.128[127M]a त्र्यवरा परिषज् ज्ञेया Mn_12.112c त्र्यवरा वापि वृत्तस्था Mn_12.110c त्र्यवराः साक्षिणो ज्ञेयाः Yj_2.69a त्र्यवराः साक्षिणो ऽनिन्द्याः Nar_1.133c त्र्यवरैः साक्षिभिर् भाव्यो Mn_8.60c त्र्यवरो द्वादशोत्तरः Nar_19.63d त्र्यष्टवर्षो ऽष्टवर्षां वा Mn_9.94c त्र्यहम् अद्याद् अयाचितम् Mn_11.211[210M]b त्र्यहम् उष्णं पयः पिबेत् Par_4.7b त्र्यहम् उष्णं पिबेत् सर्पिर् Par_4.7c त्र्यहम् उष्णं पिबेद् वारि Par_4.7a त्र्यहम् एकाहम् एव वा Mn_5.59d त्र्यहमेवं समाचरेत् Ang_2,9.11b त्र्यहं क्षीरेण भुञ्जीत Par_6.37c त्र्यहं चोपवसेद् अन्त्यम् Mn_11.213[212M]c त्र्यहं तूपवसेद् युक्तस् Mn_11.259[258M]a त्र्यहं दोह्यं परीक्षेत K_693a त्र्यहं न कीर्तयेद् ब्रह्म Mn_4.110c त्र्यहं परं च नाश्नीयात् Mn_11.211[210M]c त्र्यहं प्रातस् त्र्यहं सायं Mn_11.211[210M]a त्र्यहं प्रेतेष्व् अनध्यायः Yj_1.144a त्र्यहं भुञ्जीत दध्ना च Par_6.37a त्र्यहं भुञ्जीत सर्पिषा Par_6.37b त्र्यहं वा गुरुलाघवात् K_146b त्र्य् अहं सप्ताहम् एव वा K_133b त्र्यहं सप्ताहम् एव वा Nar_M2.3b त्र्यहं स्नात्वा च पीत्वा च Par_6.49c त्र्यहाच् छुध्यन्ति बान्धवाः Mn_5.72[71M]b त्र्यहाणि त्रीणि पूर्ववत् Mn_11.213[212M]b त्र्यहात् केवलवेदस् तु Par_3.5c त्र्यहाद् उदकदायिनः Mn_5.64[63M]d त्र्यहाद् दोह्यं परीक्षेत Nar_9.5a त्र्यहेण शूद्रो भवति Mn_10.92c त्र्यहैहिको वापि भवेद् Mn_4.7c त्र्यंशं दायाद् धरेद् विप्रो Mn_9.151a त्र्याहिको ऽश्वस्तनो ऽपि वा Yj_1.128b त्वक्सारव्यवहारवान् Mn_10.37b त्वग्भेदकः शतं दण्ड्यो Mn_8.284a त्वङ्मांसस्मृतिमान् अपि Yj_3.81d त्वचञ् च विक्रयं कुर्वन् YSS_2.45c त्वचेवाहिर् विमुच्यते Mn_2.79d त्वज्जातीयकषोडशैः Ang_1.599b त्व् अनृतं कुर्वते तमः YSS_2.19d त्वन्मित्रेणेह शत्रुवत् Nar_M2.10b त्वम् अग्ने सर्वभूतानाम् Yj_2.104a त्वम् अग्ने सर्वभूतानाम् Nar_20.22a त्वमस्मत्परितृप्तिकृत् Ang_1.566b त्वमस्माकं तु तत्साम्यं Ang_1.570c त्वम् इहावेदितो मया Nar_M2.10d त्वमुर्वारो स्थाणुसृष्टो Ang_1.591a त्वम् एको ह्य् अस्य सर्वस्य Mn_1.3a त्वम् एव धट जानीषे Nar_20.13e त्वम्कारं च गरीयसः Mn_11.204[203M]b त्वयि साक्षित्वम् आगते Nar_1.203b त्वरमाण इवाबद्धम् Nar_1.178a त्वरमाणाः प्रधावन्ति Par_3.35c त्वरिता लुलिता तारा Ang_1.928c त्वष्टिस् त्व् आयोगवस्य च Mn_10.48b त्व् अस्नातो ऽमन्त्रतो ऽपि वा YSS_2.8b त्वंकारं च गरीयसः Par_11.51d त्वं कृतार्थो महानसि Ang_1.565d त्वं तुले सत्यधामासि Yj_2.101a त्वं विष ब्रह्मणः पुत्रः Yj_2.110a त्वं विष ब्रह्मणः पुत्रः Nar_20.40a त्वं वेत्सि सर्वभूतानां Nar_20.13c त्वेन तद्दूरगे सति Ang_1.134d त्वेन तानि च सांप्रतम् Ang_1.612d त्वौपासनपरिग्रहः Ang_1.91b दक्यया पतितेन वा YS182v_3.69b दक्षस्यायनम् एव च Mn_6.10d दक्षं कुलीनमध्यस्थम् K_064a दक्षं दातारम् एव च Mn_7.210[214M]b दक्षाद् अङ्गिरसस् तथा Par_1.13d दक्षां साध्वीं प्रजावतीम् Nar_12.95b दक्षिणस् तत्र विज्ञेयः K_462c दक्षिणं श्रवणं स्पृशेत् Par_12.19d दक्षिणाग्निं विधानतः Ang_1.823b दक्षिणा च प्रदातव्या Ang_1.698c दक्षिणा दिक् तथैव च YS99v_94d दक्षिणानां च संगरे Mn_8.349b दक्षिणाप्रवणे तथा Yj_1.227d दक्षिणाभिमुखो रात्रौ Mn_K4.50[51M]c दक्षिणाभिश्च ताम्बूलैर् Ang_1.862a दक्षिणायनकालकः Ang_1.653d दक्षिणायनकाले तु Ang_1.920a दक्षिणायनम् एव च Yj_3.195d दक्षिणार्थम् तु यो विप्रः Par_12.39(38)a दक्षिणासु च दत्तासु Mn_8.207a दक्षिणां दिशम् आकाङ्क्षन् Mn_3.258[248M]c दक्षिणे तु सरिद्वराः Ang_1.918d दक्षिणेन च दक्षिणः Mn_2.72d दक्षिणेन मृतं शूद्रं Mn_5.92[91M]a दक्षिनं पाणिम् उद्धरेत् Mn_4.58d दक्षिनाप्रवणं चैव Mn_3.206[196M]c दग्धदेशे मृता गावः Par_9.5c dagdhamƬhaæ जलेन वा K_659b दग्धव्यास् तु कटाग्निना Yj_2.282d दग्धव्यौ वा कटाग्निना Mn_8.377d दग्धास्थीनि पुनर् गृह्य Par_5.12c दग्धे दुर्लिखिते हृते Nar_1.122b दण्ड इत्य् अभिधीयते Par_9.10d दण्ड इत्यभिधीयते Ang_2,10.2d दण्ड उत्तमसाहसः Yj_1.366b दण्ड उत्तमसाहसः Yj_2.250d दण्ड उत्तमसाहसः Yj_2.303d दण्ड उत्तमसाहसः Nar_19.35b दण्ड उत्तमसाहसः Nar_19.36b दण्ड उत्तमसाहसे Nar_14.7d दण्ड एवाभिरक्षति Mn_7.18b दण्डनीतिं च शाश्वतीम् Mn_7.43b दण्डनीत्यां च कुशलम् Yj_1.313c दण्डनीत्यां तथैव च Yj_1.311b दण्डनीयः पणान् दश Yj_2.209b दण्डनीया तदर्धं तु Yj_2.159c दण्डनेतृत्वम् एव च Mn_12.100b दण्डपारुष्यकारणम् K_779b दण्डपारुष्यकृन् नरः Nar_1.157b दण्डपारुष्यनिर्णयम् Mn_8.278d दण्डपारुष्यनिर्णयः Mn_8.301b दण्डपारुष्यम् उच्यते Nar_1516.4d दण्डपारुष्यम् एव च Nar_M1.19b दण्डप्रणयनं कार्यं Yj_2.206c दण्डभाक् तद्व्यतिक्रमात् Nar_1516.20d दण्डभाग् यो ऽतिवर्तते Nar_1516.8d दण्डम् अर्हति mëakam Mn_8.392d दण्डम् एषां प्रकल्पयेत् K_834d दण्डयेत् तं païëÂakam K_119b दण्डयेत् पूर्वसाहसम् K_758d दण्डलेशं च शक्तितः Mn_8.51d दण्डव्यूहेन तन् मार्गं Mn_7.187[188M]a दण्डशुल्कावशिष्टकम् Yj_2.47b दण्डशुल्कावशेषं च Mn_8.159c दण्डश् च द्विगुणस् ततः Yj_2.221d दण्डश् चरति पापहा Mn_7.25b दण्डश् च व्यवहारतः Nar_1.49d दण्डस् तत्र तु नैव स्याद् K_482c दण्डस् तु द्विविधः स्मृतः Nar_19.60b दण्डस् त्व् अगतिका गतिः Yj_1.346d दण्डस्य पातनं चैव Mn_7.51a दण्डस्य हि भयात् सर्वं Mn_7.22c दण्डस्येति विनिश्चयः Mn_8.277d दण्डं कार्षापणावरम् Mn_8.274d दण्डं कुर्यात् तथा तथा Mn_8.286d दण्डं कुर्यात् तथा तथा K_782d दण्डं च तत्समं राज्ञे Yj_2.26c दण्डं च स्वपणं चैव Yj_2.18c दण्डं चार्हति षट्शतम् Mn_8.367d दण्डं चैकादशगुणम् K_649c दण्डं चैव समाप्नुयात् K_912d दण्डं तत्र प्रकल्पयेत् K_665d दण्डं दण्ड्येषु पातयन् Nar_18.18d दण्डं दण्ड्येषु पातयेत् Mn_8.126d दण्डं दण्ड्येषु पातयेत् Yj_1.368d दण्डं दण्ड्येषु पातयेत् Nar_18.7d दण्डं दण्ड्येष्व् अतन्द्रितः Mn_7.20b दण्डं दद्यात् सवर्णासु Yj_2.287c दण्डं दातुम् अशक्नुवन् Mn_9.229b दण्डं दाप्यश् च तत्समम् Nar_19.28d दण्डं दाप्याः पृथक् पृथक् Nar_11.8b दण्डं दाप्यो ऽब्रवीन् मनुः Nar_19.33d दण्डं द्विगुणम् आवहेत् YSS_2.17d दण्डं धत्ते यदा नृपः Nar_18.28b दण्डं धर्मं विदुर् बुधाः Mn_7.18d दण्डं धर्म्यं प्रकल्पयेत् Mn_9.236d दण्डं धर्म्यं प्रकल्पयेत् K_484d दण्डं राजा प्रकल्पयेत् Mn_8.324d दण्डं राज्ञे च तत्समम् K_116b दण्डं स दाप्यो द्विशतं Yj_2.244c दण्डं स्वामिनि पातयेत् Nar_11.26d दण्डः कार्यः प्रमाणतः Mn_2.46b दण्डः कार्यो विजानता Mn_8.276b दण्डः क्षुद्रपशूनां तु Yj_2.225c दण्डः पूर्वश् च साहसः Nar_19.39d दण्डः प्रथमसाहसः Mn_9.286d दण्डः प्राणान्तिको भवेत् Mn_8.379d दण्डः प्रोक्तः स्वयंभुवा Nar_19.38d दण्डः शास्ति प्रजाः सर्वा Mn_7.18a दण्डः सुप्तेषु जागर्ति Mn_7.18c दण्डः स्यात् पञ्चकृष्णलः Mn_8.330d दण्डः स्यात् pa¤camëika÷ Mn_8.298b दण्डः स्याद् ardhamëaka÷ Nar_11.28d दण्डाख्याः पञ्च चापराः Mn_7.157[158M]b दण्डाजिनोपवीतानि Yj_1.29a दण्डाद् ऊर्ध्वप्रहारेण YS99v_40a दण्डादूर्ध्वं तु यत्नेन Ang_2,10.1a दण्डाद् ऊर्ध्वं यद् अन्येन Par_9.2a दण्डान् अर्हन्ति धर्मतः Mn_2.45d दण्डान् एतान् प्रकल्पयेत् Nar_19.45d दण्डार्धं तस्य कल्पयेत् K_775d दण्डित्वा साक्षिणं नृपः YSS_2.32b दण्डेनाभिहतस् तथा YS99v_46b दण्डेनाभिहितः स तु Par_9.11b दण्डेनैव च हिंसतः Mn_8.345b दण्डेनैव तम् अप्य् ओषेत् Mn_9.273c दण्डेनैव nipŬitÃ÷ Mn_7.23d दण्डेनैव निहन्यते Mn_7.27d दण्डेनैव prasahyaitä Mn_7.108[109M]c दण्डेनैव प्रसाधयेत् Mn_7.103[104M]d दण्डे वैनयिकी क्रिया Mn_7.65b दण्डैर् हन्याद् अथोपलैः Par_9.9b दण्डो दशपणः स्मृतः Yj_2.213b दण्डो दशपणः स्मृतः Yj_2.291b दण्डो दाप्यस् तु तद्धनम् K_162d दण्डो नैव विधीयते K_481d दण्डो ऽप्य् अत्र क्रमाद् गुरुः Nar_1516.2d दण्डो भवति धर्मतः K_485b दण्डो मध्यमसाहसः Yj_2.210b दण्डो यच् चावहारकम् Nar_M2.36b दण्डो यत्र प्रवर्तितः K_491b दण्डो राज्ञा प्रचोदितः Nar_12.76b दण्डो विधीयते Yj_2.165b दण्डो हि सुमहत्तेजो Mn_7.28a दण्ड्य उत्तमसाहसम् Yj_1.66b दण्ड्य उत्तमसाहसम् Yj_2.296b दण्ड्यश् च न ददाति यः K_610d दण्ड्यस् तच् चाकृतं भवेत् K_727d दण्ड्यः स पापो वध्यश् च Nar_18.10c दण्ड्यः स राज्ञा दाप्यश् च Nar_2.04c दण्ड्यः सो ऽपि नराधमः K_404d दण्ड्या उत्तमसाहसम् YS99v_19b दण्ड्या द्वादशकं नारी YS99v_18c दण्ड्यास् तत् पुत्रमित्राणि YS99v_21a दण्ड्यास् तूत्तमसाहसम् K_741f दण्ड्यास् त्व् अपहरन्ति ये K_915d दण्ड्या स्युः सर्व एव ते K_726d दण्ड्यांश् चैवाप्य् अदण्डयन् Mn_8.128b दण्ड्याः स्युर् वाक्छलान्विताः K_406b दण्ड्यो दाप्यश् च तद्धनम् Yj_2.40d दण्ड्यो वा द्विगुणं दमम् K_486d दण्ड्यो वा द्विगुणं दमम् K_957d दण्ड्यो ऽसभ्यः स्मृतो हि सः K_079d दत्तजो वाथ तज्जो वा Ang_1.342c दत्ततत्कार्यतो ऽपि च Ang_1.432d दत्तपुत्रोद्भवश्चरेत् Ang_1.1006b दत्तपुत्रोद्भवो यत्नात् Ang_1.1004c दत्तपौत्रस्य पितरं Ang_1.1001c दत्तम् अध्यग्न्युपागतम् Yj_2.143b दत्तमूल्यस्य पण्यस्य Nar_8.10a दत्तसूनुर्धर्मपत्न्याः Ang_1.418c दत्तसूनुस्तयोरन्य- Ang_1.419c दत्तसूनुः पित्रान्येन Ang_1.310c दत्तस्य तद्भूलाभः स्यात् Ang_1.309a दत्तस्य पितरौ प्रोक्तौ Ang_1.421c दत्तस्य पुनर् आदानम् Nar_M1.16c दत्तस्याच्छादनेन च K_643b दत्तस्यानपकर्म च Mn_8.4d दत्तस्यापह्नवो यत्र K_416a दत्तस्यैषोदिता धर्म्या Mn_8.214a दत्तं च प्रीतिकर्मणि Mn_9.194b दत्तं च प्रीतितः स्त्रियैः K_894b दत्तं चादत्तम् एव च Nar_4.02b दत्तं दानविदो विदुः Nar_4.07d दत्तं लेख्ये स्वहस्तं तु K_282a दत्तं सप्तविधं विद्याद् Nar_4.03c दत्तः कृत्रिम एव च Mn_9.159b दत्तः कृत्रिमकः सुतः Par_4.24b दत्तः स्यादधिकः सुतात् Ang_1.444d दत्तादत्ते ऽथ भृत्यानां K_227a दत्ताद्गौरवमाप्नुयात् Ang_1.415d दत्तानि सुकृतानि च Nar_20.2d दत्तानि हव्यकव्यानि Mn_3.175[165M]c दत्तान्य् अपि यथोक्तानि K_438c दत्ताप्रदानिकं नाम Nar_4.01c दत्ताम् अपि हरेत् पूर्वाच् Yj_1.65c दत्तावृत्त्युद्भवानि वै Ang_1.348d दत्तां विवाह्य तज्ज्ञात्वा Ang_1.211a दत्ते त्व् अर्धं प्रकल्पयेत् Yj_2.148d दत्तेन तत्कलत्रस्य Ang_1.438c दत्तेन पितरः सदा Mn_3.207[197M]d दत्तेन मासं तृप्यन्ति Mn_3.267[257M]c दत्तेन यदि तत्परम् Ang_1.445b दत्ते ऽपि काले देयं स्यात् K_158c दत्ते वृत्ते ऽथ वा द्रव्ये K_310a दत्तैर् इह पितामहाः Yj_1.259d दत्तो जातं तदौरसम् Ang_1.379d दत्तो ऽधिकश्चेद्भवति Ang_1.434a दत्तो भवति पुत्रकः Ang_1.406d दत्तो ऽयमसगोत्रश्चेत् Ang_1.312c दत्तो रिक्थमवाप्नोति Ang_1.340c दत्त्व र्णं पैतृकं च यत् Nar_13.32b दत्त्वा अर्घ्यं संस्रवांस् तेषां Yj_1.235a दत्त्वा उदकं गन्धमाल्यं Yj_1.231c दत्त्वा कन्यां हरन् दण्ड्यो Yj_2.146a दत्त्वा क्रीतं त्यजेद् बुधः K_687d दत्त्वा क्षेत्रमवाप्नुयात् K_766d दत्त्वा गां च पयस्विनाम् Yj_3.301d दत्त्वाग्नीन् अन्त्यकर्मणि Mn_5.168[166M]b दत्त्वा चौरस्य वा हन्तुर् Yj_2.276c दत्त्वा तु दक्षिणां शक्त्या Yj_1.244a दत्त्वा तु ब्राह्मणायैव Yj_2.41c दत्त्वा तु सोदयम् ऋणं Nar_5.31a दत्त्वात्मा तु स्वयंदत्तो Yj_2.131c दत्त्वात्यन्तं सुखी भवेत् Yj_1.211d दत्त्वा दत्त्वा र्णिको धनम् Yj_2.93b दत्त्वा द्रव्यम् असम्यग् यः Nar_4.01a दत्त्वा धनं तद् विप्रेभ्यः K_972a दत्त्वा धनं तु विप्रेभ्यः Mn_9.323a दत्त्वा धेनुं तथा वृषम् YS182v_1.5d दत्त्वा धेनुं तथा वृषम् YS182v_4.5d दत्त्वा धेनुं तथा वृषम् YS78v_4d दत्त्वा धेनुं तथा वृषम् YS99v_24d दत्त्वा धेनुं तथा वृषं YSS_1.9d दत्त्वा नापहरेत् पुनः Yj_2.176d दत्त्वान्नं पृथिवीपात्रम् Yj_1.238a दत्त्वा न्यायेन यः कन्यां Nar_12.32a दत्त्वा पुनः प्रयच्छन् हि Mn_9.71c दत्त्वा भागं यथोदितम् K_939b दत्त्वा भूमिं निबन्धं वा Yj_1.318a दत्त्वार्घ्यं पूर्णम् अञ्जलिम् Yj_1.290d दत्त्वा र्णं पाटयेल् लेख्यं Yj_2.94a दत्त्वा शुद्धिम् अवाप्नुयात् Yj_3.250b दत्त्वा शेषं विभाजयेत् K_850b दत्त्वा स्वक्षेत्रम् आप्नुयात् Nar_11.21d दत्त्वा स्वद्रव्यम् आप्नुयात् K_683d दत्त्वा स्वर्गे महीयते Yj_1.210d दत्त्वांशं तु तुरीयकम् Yj_2.124d datväjanÃbhya¤jane च Ang_1.857a दत्वा हस्तोदकं ततः Ang_1.812d ददद् गोब्राह्मणेषु तु YS99v_50b ददद् दोषम् अवाप्नुयात् Nar_4.06d ददाति परिवर्जितः Par_11.49d ददात्य् अर्चितम् एव वा Mn_4.235[236M]b ददौ स दश धर्माय Mn_9.129a दद्याच् चतुष्पथे शूर्पे Yj_1.286c दद्याच् च भिक्षात्रितयं Par_1.52a दद्याच् च सर्वभूतानाम् Mn_9.333c दद्याच् चापः सकृत् सकृत् Yj_1.241d दद्याच् चैकशतं गवाम् Mn_11.129[128M]d दद्याच् चैव हुताशनम् K_418d दद्याच् चैवाददीत वा Mn_8.222d दद्याच् चैवासनं स्वकम् Mn_4.154b दद्याच् छक्त्या च दक्षिणाम् YSS_1.24b दद्याच् छोद्ये घृतप्लुतान् Nar_20.36d दद्याच् छ्रेयांस् तु तच् छनैः Mn_8.177d दद्यातां दम्पती पुत्रं Ang_1.303c दद्यात् क्षत्रवधे पुमान् Yj_3.266b दद्यात् तत्पक्षसंबद्धं K_143c दद्यात् तत्प्रतिरूपकम् K_792b दद्यात् तत् प्रतिरूपकम् Par_9.26b दद्यात् तदृणम् एव हि K_567d दद्यात् तम् अथ वा चौरं K_817c दद्यात्तमर्घ्यं देवेभ्यः Ang_1.797a दद्यात् तस्यापि मिश्रितं YSS_2.39d दद्यात् तस्यैव तद्धनम् Mn_9.146d दद्यात् तु प्रोषिते सुतः K_537b दद्यात् तेषां च दक्षिणाम् YS99v_61d दद्यात् त्रिरात्रं चोपोष्य Yj_3.264c दद्यात् पापीयसे ऽल्पिकाम् Mn_10.117d दद्यात्पिण्डत्रयं पुनः Ang_1.854b दद्यात् पिण्डं हरेद् धनम् Mn_9.136d दद्यात् पुत्रस् तु पैतृकम् Nar_1.08b दद्यात् पुत्रस्य तत् पिता Nar_1.09d दद्यात् पुत्रेण वा भृगुः K_545d दद्यात् पुत्रो ऽथवा भ्राताप्य् Par_5.23a दद्यात् प्रत्यर्थिने प्रभुः K_147d दद्यात् प्रत्यर्थिने प्रभुः K_153d दद्यात् सत्यं वचः क्षमी Yj_2.200d दद्यात्संवत्सरं द्विजः Ang_1.876b दद्यात् संवत्सरं द्विजे Yj_1.255d दद्यात् सुचरितव्रतः Mn_11.116[115M]b दद्यात् सुचरितव्रतः Mn_11.127[126M]d दद्यात्सुचरितव्रतः Ang_2,11.10b दद्याद् अक्रोधनो ऽत्वरः Yj_1.240b दद्याद् अग्नौ जले ऽपि वा Yj_1.257b दद्याद् अपहरेच् चांशं Yj_2.138c दद्याद् अपुत्रा विधवा Nar_1.14a दद्याद् अष्टौ वृषणयोः Par_5.17c दद्याद् अस्थिमतां वधे Mn_11.141[140M]b दद्याद् अंशं स्वतो धनात् Nar_13.11b दद्याद् आचमनं ततः Yj_1.243b दद्याद् आत्मेच्छया तु सः K_914d दद्याद् आव्रणरोपणात् K_787f दद्याद् इत्य् अब्रवीन् मनुः K_792d दद्याद् इत्य् अब्रवीन् मनुः Par_9.26d दद्याद् ऋते कुटुम्बार्थान् Yj_2.46c दद्याद् एकपलाधिकम् Mn_8.397b दद्याद् एकेन पाणिना YS99v_99b दद्याद् एको धनं नरः K_627b दद्याद् गां käcanaæ महीम् Yj_1.333b दद्याद्गोब्राह्मणे हितम् Ang_2,10.14b दद्याद् गोमिथुनद्वयम् Par_10.7d दद्याद् ग्रहक्रमाद् एवं Yj_1.305a दद्याद् दण्डं तथा राज्ञे Nar_7.5c दद्याद्दर्भान् द्विजस्य वै Ang_1.776d दद्याद् दूताय वेतनम् K_117d दद्याद् भोगान् धनानि च Mn_7.79d दद्याद् यस् ताम् उपाश्नुते Nar_1.21d दद्याद् राजाभियुक्तानां Nar_20.46c दद्याद् वा विप्रतुष्टिकृत् Yj_3.258d दद्याद् वा स्थावराद् ऋते Nar_1.24d दद्याद् विप्राद्यनुक्रमात् Par_11.3d दद्याद् विप्राय गाः सिताः Mn_11.130[129M]d दद्याद् विप्रेषु दक्षिणाम् Par_6.41d दद्याद् विप्रेषु दक्षिणाम् Par_10.4d दद्याद् विप्रेषु दक्षिणाम् Par_12.76(75)b दद्याद् वेश्मनि पावकम् Par_6.40d दद्याद् वैकशतं गवाम् Yj_3.267b दद्याद्वै पितृतृप्तये Ang_1.550d दद्याद् वै पितृयज्ञवत् Yj_1.242d दद्यान् माता पिता वापि Par_4.24c दद्यान् माता पिता वा यं Yj_2.130c दद्यास् त्वम् इति यो दत्तः K_611c दद्युर् दानाय यः स्थितः Yj_2.54d दद्युर् वा स्वकृतां वृद्धिं Yj_2.38c दद्युर् विप्राय दक्षिणाम् Par_4.6d दद्युस् तद् रिक्थिनः प्रेते Yj_2.45c दद्युस् तद् रिक्थिनो ऽखिलम् Nar_1.03d दद्युस् ते बीजिने पिण्डं Nar_13.19a दद्युस् ते ऽर्थं यथाकृतम् Nar_1.106b दद्युः कन्यां स्वजातयः Nar_12.21d दद्युः पैतामहं पौत्रास् Nar_1.04c दद्युः प्रतिभुवो धनम् Yj_2.55b दधि कालाद् रसान्वितम् K_328b दधिक्राव्णस् तथा दधि Par_11.32d दधिक्षीरस्य त्रिपलं Par_6.38c दधि क्षीरं घृतं जलम् Yj_3.36d दधितक्रं घृतं पयः Par_1.65b दधि त्रिपलम् उच्यते Par_11.31b दधिनान्नं च प्रच्छाद्य Ang_1.816a दधि भक्ष्यं च शुक्तेषु Mn_5.10a दधिश्राद्धं तृणश्राद्धम् Ang_1.682c दधि सर्पिः कुशोदकम् Mn_11.212[211M]b दधि सर्पिः कुशोदकम् Yj_3.314b दधि सर्पिः कुशोदकम् Par_10.27d दधि सर्पिः कुशोदकम् Par_11.28b दधि सर्पिः कुशोदकम् YS182v_1.13b दध्नः क्षीरस्य तक्रस्य Mn_8.326c दध्ना क्षीरेण वा युताः Yj_1.303d दध्ना क्षीरेण सर्पिषा Par_6.49b दध्ना च सर्पिषा चैव Par_6.36a दध्ना वा पयसापि वा Ang_2,8.13d दध्नि वायुः समुद्दिष्टः Par_11.39c दध्य् अन्नं पायसं चैव Yj_1.289a दध्यभावे भवेत्तक्रं Ang_2,12.5c दध्याज्ये वस्त्रमेव च Ang_1.686d दध्योदनं हविश् चूर्णं Yj_1.304c दन्तजाते ऽनुजाते च Mn_5.58a दन्तजाते ऽनुजाते च Par_3.16/1a दन्तधावनपूर्वकम् Yj_1.98d दन्तधावनम् अञ्जनम् Mn_4.152b दन्तम् अस्थि तथा भृङ्गं Par_7.26a दन्ता वै विंशतिर् नखाः Yj_3.85b दन्तैर् दन्तान् असंस्पृशन् Yj_3.199b दन्तैर् नोत्पाटयेन् नखान् Mn_4.69d दन्तोच्छिष्टे तथानृते Par_12.19b दन्तोलूखलिकः काल- Yj_3.49a दन्तोलूखलिको ऽपि वा Mn_6.17d दन्दशूकः पतङ्गो वा Yj_3.197c दप्याः स्युर् त्रिशतं दमम् K_403b दमदानरता नित्यम् K_925c दमश् चतुर्गुणः प्रोक्तस् YSS_2.40c दमश् चेति यमाः स्मृताः Yj_3.312d दमश् चैकादशाधिकम् K_652d दमं पणम् अवाप्नोति YSS_2.46c दमो वृक्षे च विश्रुते Yj_2.228d दम्पती दम्पतीचित्तं Ang_1.387a दम्पती निधनं गतौ Ang_1.980b दम्पती विवदेयातां Nar_12.89c दम्पत्योरुभयोरपि Ang_1.384b दम्भिहैतुकपाखण्डि- Yj_1.130c दरिद्रस्य धनागमः K_950b दरिद्रं व्याधितं मूर्खं Par_4.16a दरिद्राणां च रोगिणाम् Mn_9.230b दरिद्राः पुरुषाधमाः Yj_3.217d दर्पणस्थं यथा बिम्बम् K_308a दर्पात् कर्म यथोदितम् Mn_8.215b दर्पाद् वा यदि वा मोहाच् Nar_12.67a दर्पाल् लोभेन वा पुनः Mn_8.213b दर्भपाणिः कृतप्राणाय्- Ang_1.773a दर्भानास्तीर्य भूपृष्ठे Ang_1.793a दर्भान् मूलैः सकृद्धतैः Ang_1.851d दर्भाः पवित्रं पूर्वाह्णो Mn_3.256[246M]a दर्भेषु विकिरश् च यः Mn_3.245[235M]d दर्भैराच्छिद्य वै ततः Ang_1.793d दर्भैस्तैर्दक्षिणाग्रकैः Ang_1.808d दर्विम्यश्च समुद्धृत्य Ang_1.820c दर्श एव न चापरः Ang_1.627b दर्शनप्रतिभूर् यत्र Yj_2.54a दर्शनप्रतिभूर्यस् तं K_531a दर्शनप्रातिभाव्ये तु Mn_8.160a दर्शनस्पर्शनध्यानैर् Ang_1.916a दर्शनं व्यवहाराणाम् Nar_18.31c दर्शनं स्याच् चतुर्विधम् Nar_M1.30d दर्शनाद् वृत्तनष्टस्य K_650c दर्शनायेह मानवः Mn_8.158b दर्शनायेह मानवः K_535b दर्शनेन विहीनस् तु Mn_6.74c दर्शने प्रत्यये दाने Yj_2.53a दर्शने ऽस्य स्थितो भवेत् K_534b दर्शम् अस्कन्दयन् पर्व Mn_6.9c दर्शमात्रे ऽनुष्ठिते ऽस्मिन् Ang_1.621c दर्शयाज्यक्षयान्यपि Ang_1.625b दर्शश्चापि तथाविधः Ang_1.632b दर्शसिद्धिस्तावता स्याद् Ang_1.1031a दर्शः संत्यज्यते परः Ang_1.621b दर्शादिकमनुष्ठेयम् Ang_1.1038a दर्शादिकं प्रकुर्वीत Ang_1.1041a दर्शादिकं समाप्यैव Ang_1.1036c दर्शादिकानि श्राद्धानि Ang_1.1104a दर्शादि न कदाचन Ang_1.136b दर्शादिश्राद्धपरतो Ang_1.1046c दर्शादिश्राद्धपरतो Ang_1.1068c दर्शादिषु मृताहश्चेन् Ang_1.1028c दर्शादिषु मृताहं वै Ang_1.1037c दर्शादिष्वागतानां चेन् Ang_1.1036a दर्शादिष्वेव कथितं Ang_1.973a दर्शानुष्ठानतः सर्व- Ang_1.620a दर्शितं प्रतिकालं यच् Nar_1.120a दर्शितं प्रतिकालं यद् K_305a दर्शेन चार्धमासान्ते Mn_4.25c दर्शे वा यदि मासिके Ang_1.969d दर्शे समागतं मन्वा- Ang_1.1030c दर्शो मृताहश्च समौ Ang_1.628c दशकं तु शतं वृद्धिस् Nar_17.2c दशकं तु शते वृद्धिं K_936c दशकं धर्मलक्षणम् Mn_6.92d दशकं पारदेश्ये तु Yj_2.252c दश कामसमुत्थानि Mn_7.45a दशकृत्वो ह्य् अनातुरः Par_7.19d दशकृत्वो ह्य् अनातुरः YS78v_53b दश गोमिथुनं दद्याच् Par_10.11c दशग्रामपतिं तथा Mn_7.115[116M]b दशग्राम्य् अथ वा पुनः Yj_2.272d दशचक्रसमो ध्वजः Mn_4.85b दशजन्मानि सूकरः Par_12.38(37)b दश जीवनहेतवः Mn_10.116d दशतश् चाप्नुयाद् वरम् Mn_9.114d दशतुल्यं व्यतीपाते Ang_1.707a दशधा परिकल्प्य च Mn_9.152b दशध्वजसमो वेशो Mn_4.85c दशपूरुषविख्याताच् Yj_1.54a दश पूर्वान् दशा 'परान् Ang_1.735d दश पूर्वान् परान् वंश्यान् Mn_3.37a दश प्रोक्ता रजस्वलाः Ang_1.924d दशबन्धं च सर्वतः Mn_8.107d दशभागम् अवाप्नुयात् K_656b दशभागं समाप्नुयुः Nar_6.3b दशमं द्वादशं वापि Mn_8.33c दशमासांस् तु तृप्यन्ति Mn_3.270[260M]a दशमीप्रभृति प्रोक्तास् Ang_1.926a दशमे तु दिने प्राप्ते Par_10.32c दशमे तु मृतप्रजा Mn_9.81b दशयोजनविस्तीर्णं Par_12.70(69)a दशरात्रम् अतः परम् Yj_3.23d दशरात्रम् अतः परम् Par_3.17d दशरात्रं चरेद्वज्रम् Ang_2,9.7a दशरात्रं पिबेद्वज्रं Ang_2,10.11c दशरात्रं पिवेद्वज्रं Ang_2,9.1c दशरात्रेण शुध्यति Mn_5.65[64M]d दशरात्रेण शुध्यति Par_6.32d दशरात्रेण शुध्यति YSS_1.6d दशरुद्रीं जपेत् पश्चाद् YS182v_3.46c दशलक्षणकं धर्मम् Mn_6.94a दशलक्षणको धर्मः Mn_6.91c दशलक्षणयुक्तस्य Mn_12.4c दश लक्षणानि धर्मस्य Mn_6.93a दशवर्षस्थितं ततः Nar_3.16b दशवर्षाणि पञ्च च Mn_4.249[250M]b दश वर्षाणि पञ्च च Par_1.45d दशवर्षा भवेत् कन्या Par_7.5a दशवर्षा भवेत् कन्या YS182v_3.21c दशविंशतिकौ दमौ Yj_2.216b दशवेशसमो नृपः Mn_4.85d दश शान्तिषु कामपि Ang_1.838b दशसाहस्रम् अभ्यस्ता Par_11.56a दश सूणासहस्राणि Mn_4.86a दशसूनासमं चक्रं Mn_4.85a दश स्थानानि दण्डस्य Mn_8.124a दश स्थानानि दण्डस्य Nar_19.43a दश हन्ति गवानृते Mn_8.98b दश हन्ति गवानृते Nar_1.189b दशातिवर्तनान्य् आहुः Mn_8.290c दशापरे तु क्रमशो Mn_9.165c दशाब्दं विनिवर्तयेत् K_701d दशाब्दाख्यं पौरसख्यं Mn_2.134a दशार्धानां तु याः स्मृताः Mn_1.27b दशार्षेयावधीतरे Ang_1.352b दशावरा वा परिषद् Mn_12.110a दशास्वेव फलानां च Ang_1.595a दशाहतो भर्तुरघस्य शुद्धिः Ang_1.988c दशाहं न त्यजेन् नारीं Par_10.33a दशाहं नियमस्थस्य Par_6.33c दशाहं शावम् आशौचं Mn_5.59a दशाहं सर्वबीजानाम् K_694c दशाहं सर्वबीजानाम् Nar_9.6c दशाहं सूतकं भवेत् Par_3.16d दशाहं सूतकी भवेत् Par_3.6d दशाहं सूतकी भवेत् Ang_1.149d दशाहाच् छुध्यते माता त्व् Par_3.23c दशाहेनैव शुध्यति Mn_5.102[101M]b दशी कुलं तु भुञ्जीत Mn_7.119[120M]a दशेति च तथापरे Ang_1.658b दशेशो विंशतीशिने Mn_7.116[117M]d दशैकपञ्चसप्ताह- Yj_2.177a दशैतानि निवेशयेत् K_128d दष्टश्वोष्ट्रादिवायसैः Yj_3.277b दष्टः स्नात्वा शुचिः सद्यो YS99v_25c दष्टः स्नात्वा शुचिः सद्यो YSS_1.5c दष्टो यस् तु द्विजोत्तमः Par_5.1b दस्युनिष्क्रिययोस् तु स्वम् Mn_11.18[17M]c दस्युवृत्ते यदि नरे Nar_19.19a दहञ् छश्वद् इमाः प्रजाः Nar_18.18b दहत्य् आर्द्रान् अपि द्रुमान् Mn_12.101b दहनादि तयोर्न तु Ang_1.987b दहन्ति ये द्विजास् तं तु Par_5.24c दहानात् तु विपद्यते Par_9.30a दहेत् तं ब्राह्मणं विप्रो Par_5.11a दह्यन्ते ध्मायमानानां Mn_6.71a दह्यमानं तु भर्तारं Ang_1.993a दह्येतापह्रियेत वा K_690b दह्येतापह्रियेत वा Nar_8.6b दंपती शयनं गतौ YS99v_17b दंपत्याचार्यशिष्यकाः Yj_2.237b दंपत्योः शेषभोजनम् Yj_1.105d दंष्ट्रिणश् च वयांसि च Mn_10.89b दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः Mn_5.29b दंष्ट्रिणां चाततायिनाम् K_805b दंष्ट्रिणां शृङ्गिणां तथा Yj_2.300b दाक्षायणी ब्रह्मसूत्री Yj_1.133a दातव्यम् अपृथग्जितम् Mn_7.97[98M]d दातव्यस् तत्र कालः स्याद् K_135c दातव्यं गृहमेधिना Mn_4.32b दातव्यं तस्य नान्यथा K_515d दातव्यं न तु तत्क्वचित् K_561b दातव्यं पापमुक्त्यर्थं YS182v_4.27c दातव्यं प्रत्यहं पात्रे Yj_1.203a दातव्यं बान्धवैस् तत् स्यात् Mn_8.166c दातव्यं सर्ववर्णेभ्यो Mn_8.40a दातव्यं स्थावराद् ऋते K_902d दातव्या कारिता तु सा K_498d दातव्या गोतजैर् मही K_891d दातव्या सव्रताय च Yj_1.108b दाता च नरकं व्रजेत् YS99v_58d दाता चाङ्गारशयन- Ang_1.195a दाता दुर्गाणि संतरेत् Mn_11.43[42M]d दाता न लभते तत् तु K_497c दाता नित्यम् अनादाता Mn_6.8c दाता प्रतिग्रहीता च Par_11.47a दाता प्राप्नोति बालिशः Mn_3.176[166M]d दाता यत्र विनिक्षिपेत् K_599b दातारो नो ऽभिवर्धन्तां Mn_3.259[249M]a दातारो नो ऽभिवर्धन्तां Yj_1.246a दाता सेतुगतः सद्यो Ang_1.196a दातास्याः स्वर्गम् आप्नोति Yj_1.205a दातास्याः स्वर्गम् आप्नोति Yj_1.206c दाता स्वर्गे महीयते Yj_1.208d दातुर् नष्टं तद् उच्यते K_598d दातुर् नाशयते फलम् Mn_3.177[167M]d दातुर् भवत्य् अनर्थाय Mn_4.193c दातुर् यद् दुष्कृतं किं चित् Mn_3.191[181M]c दातुश् चास्य कुतः फलम् Par_11.46d दातुं शक्त्या मनीषिणा Mn_9.202b दातुः प्रेष्यो ऽपि वा भवेत् Mn_3.242[232M]b दातृब्रह्मविदां तथा Yj_3.28d दातृयाजकपञ्चमाः Mn_3.172[162M]d दातृयाजकपञ्चमाः Par_4.25d दातृहस्तं च छिन्दन्ति Ang_1.740a दातॄन् प्रतिग्रहीतॄंश् च Mn_3.143[133M]a दात्यूहं शुकसारिके Mn_5.12d दात्रा पृष्टा हविर्गुणान् Mn_3.236[226M]d दात्ःनेवोपतिष्ठति Ang_2,6.15d दानकाले ऽथवा तूष्णीं K_144c दानग्रहणधर्माच् च Nar_1.01c दानग्रहणपश्वन्न- Nar_13.38a दानग्रहणम् इष्यते Nar_1.86b दानच्छेदोपवर्णनम् Yj_1.320b दानतीर्थव्रतादिभ्यः Ang_1.43a दानतो नाशमेष्यतः Ang_1.119b दानदः कटुकः क्षमी Ang_1.514d दानधर्मक्रियासु च K_676b दानधर्मं निषेवेत Mn_4.227[228M]a दानधर्मादिकं चरेत् Ang_1.1071d दानप्रतिभुवि प्रेते Mn_8.160c दानम् अध्ययनं यजिः Mn_10.79d दानम् अध्ययनं यज्ञस् Nar_18.47a दानमात्रेण जायते Ang_1.110b दानमार्गश् चतुर्विधः Nar_4.02d दानम् एकं कलौ युगे Mn_1.86d दानम् एव कलौ युगे Par_1.23d दानस्य फलम् अश्नुते Mn_7.86d दानस्य फलम् अश्नुते Yj_1.48b दानस्वाध्यायकर्मणाम् Yj_1.8b दानहेतुस् तथा कालाद् K_328c दानहोमात्परं तस्मात् Ang_1.422c दानं ग्रहणम् एव च Nar_1.44b दानं ग्रहणम् एव च Nar_13.39b दानं च परिकीर्तनात् Mn_4.237[238M]d दानं च प्रियकारकम् Mn_7.204[205M]b दानं चाप्य् अनिरूपितम् K_303b दानं तद्ग्रहणं भवेत् Ang_1.385d दानं दमो दया क्षान्तिः Yj_1.122c दानं दातुं चरेत् कृच्छ्रम् Yj_3.274c दानं पुण्यम् अकृत्वा तु Par_12.58(57)c दानं प्रज्ञापना भेदः K_337a दानं प्रतिग्रहश् चैव Mn_10.75c दानं प्रतिग्रहं चैव Mn_1.88c दानं यत्र निरूपितम् K_644b दानं विक्रय एव वा K_639b दानं विद्याविशेषतः Mn_11.2d दानं सत्यम् अकल्कता Yj_3.312b दानादानविधिक्रमः Nar_6.1b दानादानविधिः स्मृतः Nar_8.3b दानाधमनविक्रयाः K_467b दानाधमनविक्रयाः Nar_1.22d दानाधमनविक्रये K_854d दानाधमनविक्रये K_924d दानाध्ययनदेवार्चा- Ang_1.1023a दानेन वधनिर्णेकं Mn_11.139[138M]a दानेनाकार्यकारिणः Mn_5.107[106M]b दानेनैवाधमाद् ऋणात् K_551b दाने विवाहे यज्ञे च Yj_3.29a दानैर्वाप्युपवासैर्वा Ang_2,5.11c दानोपस्थानवादेषु K_530a दान्तस् त्रिषवणस्नायी Yj_3.48a दान्तः शुक्लाम्बरः शुचिः Mn_4.35b दान्तो मैत्रः समाहितः Mn_6.8b दापनीया न बान्धवाः K_865d दापयित्वा हृतं द्रव्यं Yj_2.269c दापयेच् शिल्पिदोषात् तत् K_604c दापयेत् करसंज्ञितम् Mn_7.137[138M]b दापयेत् तत् स्वम् इष्टतः Nar_17.5d दापयेत् तु महीपतिः Nar_20.3b दापयेत् तु यथेष्टतः K_817d दापयेत् पणपादं गां K_667a दापयेद् अधमर्णिकम् Mn_8.48d दापयेद् अन्यथा न तु Yj_2.201d दापयेद् अभियोजकम् K_454d दापयेद् द्विगुणं दमम् Yj_2.306d दापयेद् धनिकस्यार्थम् Mn_8.47c दापयेद् धनिकस्यार्थं Mn_8.51c दाप्य उत्तमसाहसम् Yj_2.241d दाप्यश् चोत्तमसाहसम् Yj_2.297d दाप्यस् तत् सोदयं भवेत् K_608b दाप्यस् तस्य च तद् धनम् Mn_8.176d दाप्यस् तस्य च तद् धनम् Mn_8.320d दाप्यस् तं चापि सोदयम् Yj_2.67b दाप्यस् तं दण्डम् एव च Yj_2.35d दाप्यस् तु दशमं भागं Yj_2.194a दाप्यस् तूत्तमसाहसम् Mn_9.279d दाप्यस् त्व् अर्धकृते ऽपि तत् K_609d दाप्यस् त्व् अष्टगुणं यश् च Yj_2.262c दाप्यः क्षेमाय तस्य तु Yj_2.209d दाप्यः पञ्चशतं दमम् Yj_2.301b दाप्यः ..... पणं YSS_2.41d दाप्यः परर्णम् एको ऽपि Nar_1.12a दाप्यः प्रथमसाहसम् Yj_2.210d दाप्यः सर्वं नृपेणार्थं Yj_2.20c दाप्यः स्यात् तद् ऋणं सुतः K_534d दाप्यः स्यात् पूर्वसाहसं YSS_2.56d दाप्यः स्यात् प्रथमं दमं YSS_2.55d दाप्यः स्याद् द्विशतं दमम् Mn_8.273d दाप्यास् तूत्तमसाहसम् Mn_9.240d दाप्यास् तूत्तमसाहसम् K_750d दाप्याः स्युर् द्विशतं दमम् Mn_8.257d दाप्यो गुप्ते तु ते व्रजन् Mn_8.383b दाप्यो तद्द्विगुणं दमम् Mn_8.59d दाप्यो तस् तत्र दृश्यते K_538b दाप्यो दण्डं च तत्समम् Yj_2.66d दाप्यो दण्डं च यो यस्मिन् Yj_2.222c दाप्यो दैवहते ऽपि तत् K_603d दाप्यो द्वादशकं दमम् Mn_8.397d दाप्यो भृतिचतुर्भागं Nar_6.8c दाप्यो यत् तत्र नष्टं स्याद् Nar_6.10c दाप्यो ऽष्टगुणम् अत्ययम् Mn_8.400d दाप्यो ऽष्टगुणम् अत्ययम् Nar_3.13d दाप्यौ वा तत्समं दमम् Mn_8.191d दाम्भिकोच्छिष्टभोजिनाम् Yj_1.162d दाम्भिको रसविक्रयी Mn_3.159[149M]d दायकालाहृते वापि Yj_1.97c दायधर्मं निबोधत Mn_9.103d दायभाग इति प्रोक्तं Nar_13.1c दायभागं प्रकल्पयेत् K_884:2d दायभागो ऽथ साहसम् Nar_M1.18d दायं हृत्वा न संवसेत् Mn_9.77d दायादा ऊर्ध्वम् आप्नुयुः K_921d दायादान् अपि दापयेत् Mn_8.160d दायादा नात्र संशयः YS182v_5.19b दायादानां न तद् भवेत् Yj_2.118d दायादानां विनिर्णये Nar_13.36b दायादानां विभागे तु K_840c दायादा बान्धवाश् च ष Mn_9.159d दायादाः स्थावरे समाः K_854b दायादेभ्यो न तद् दद्याद् Yj_2.119c दायादेभ्यो यथा क्रमात् YS182v_5.22d दायादे ऽसति बन्धुभ्यो Nar_3.15a दायादो ऽस्य तद् आप्नुयात् Nar_3.07b दायाद्यस्य प्रदानं च Mn_11.184[183M]c दायाद् विच्छेदम् आप्नोति Par_3.8c दायो लाभः क्रयो जयः Mn_10.115b दायो विक्रय एव वा Mn_8.199b दारकर्मणि मैथुने Mn_3.5d दारवद् दासता मता Nar_5.37d दारवाणां च तक्षणम् Mn_5.115[114M]d दारवाणां पात्राणां Par_7.1c दाराग्निहोत्रसम्योगे Par_4.28c दाराग्निहोत्रसंयोगं Mn_3.171[161M]a दाराधिगमनं चैव Mn_1.112a दाराधीनस् तथा स्वर्गः Mn_9.28c दारान् रक्षेद् धनैर् अपि Mn_7.213[217M]b दारा रक्ष्यतमाः सदा Mn_8.359d दाराः पुत्राश् च सर्वस्वम् K_638c दारिद्र्यनाशिनी देया Ang_1.925a दारुको धर्मदो दमः Ang_1.511d दारुचर्मतृणादि यत् Nar_14.13b दारुणा घातने कृच्छ्रं YS78v_69a दारैर् अपि धनैर् अपि Mn_7.213[217M]d दार्व् अग्न्यर्थं तथैव च Mn_8.339b दार्वलाबुमयानि च Yj_3.60b dÃrvasthiÓ­ÇgapëÃïair YSS_2.54a दावाग्निग्रामघातेषु Par_9.44c दाशापराधतस् तोये Mn_8.409c dëÅkumbhaæ बहिर्ग्रामान् Yj_3.294a दास आमरणान्तिकम् Yj_2.183b दासचारणमल्लानां K_350a दासत्वं क्षत्रविड् नृपः K_721d दासत्वं तेषु नेष्यते Nar_5.36d दासत्वं दारवद् भृगुः K_715b दासत्वं न विधीयते Nar_5.37b दासत्वं नैव कारयेत् K_717b दासत्वं ये च संस्थिताः K_962b दासत्वात् स विमुच्येत Nar_5.28c दासत्वान् न विमुच्यते Nar_5.27b दासनापितगोपाल- Par_11.21a दासनापितगोपाल- YS182v_3.10a दासनापितगोपाल- YS78v_20a दासनैकृतिकादयः Nar_1.170b दासनैकृतिकाश्रद्ध- Nar_1.160a दासवर्गस्य का क्रिया YS182v_3.55b दासवर्गस्य तत् पित्र्ये Mn_3.246[236M]c दासस्त्रीमातृशिष्यैर् वा K_545c दासस्य तु धनं यत् स्यात् K_724a दासं नौकर्मजीविनम् Mn_10.34b दासः कर्मकरस् तथा K_466d दासः पुत्रश् च तौ समौ Nar_1.26d दासाश् च सपरिग्रहाः Nar_1.30b दासाश्वरथहर्ता च Mn_8.342c दासास् तु गृहजादयः Nar_5.03d दासाः कर्मकराः शिष्या K_092a दासाः पञ्चदशा स्मृताः Nar_5.26d दासीगर्भविनाशकृत् Yj_2.236d दासी घटम् अपां पूर्णं Mn_11.183[182M]a दासीदासाश् च नापिताः Par_3.20b दासी निष्कासिनी च या Nar_12.77b दासीम् इव भुनक्ति यः K_728b दासीं कुर्यात् कुलस्त्रियम् K_727b दासीं तु हरतो नित्यम् Nar_19.40c दासीं विक्रेतुम् इच्छति K_729b दासेन भृतकेन वा Mn_8.70d दासेनोढा स्वदासी या K_725a दास्यम् एषां क्रमागतम् Nar_5.27d दास्यं तु कारयंल् लोभाद् Mn_8.412a दास्यं न प्रतिलोमतः Yj_2.183d दास्यं न प्रतिलोमतः K_716b दास्यं विप्रस्य न क्वचित् K_715d दास्यं शूद्रं द्विजन्मनाम् Mn_8.410d दास्यामीति वदेन्न वा Ang_1.1097b दास्यायैव हि सृष्टः स K_722c दास्यायैव हि सृष्टो ऽसौ Mn_8.413c दास्यां वा दासदास्यां वा Mn_9.179a दास्युष्ट्राजाविकस्य च Mn_9.55b दाहयित्वाग्निहोत्रेण Yj_1.89a दाहयेद् अग्निहोत्रेण Mn_5.167[165M]c दाहयेद्यः कथंचन Ang_1.149b -दिकं श्राद्धं समाचरेत् Ang_1.1030d दिक्पालांश् चैव दापयेत् Nar_19.24d दिगन्तरप्रपन्ने वा K_157a दिग्लाभं वा दिगागते Yj_2.254d दिग्लाभो दिग्विचारिणाम् Nar_8.5d दिग्वासं गमयेद् राजा YSS_2.25c दिनत्रयचतुष्पञ्च- Ang_1.18c दिनत्रयम् अयाची स्यात् Par_8.39c दिनत्रयमसंस्पृश्यास् Ang_1.917c दिनत्रयं वर्जयित्या Ang_1.759c दिनत्रयेण शुध्यन्ति Par_3.1c दिनद्वयम् अयाची स्याद् Par_8.38c दिनद्वयं चैकभक्तो Par_8.38a दिनभेदेन तन्न्यूनो Ang_1.406c दिनम् एकम् अभोजनम् Par_12.60(59)d दिनम् एकं पयोव्रतः Mn_11.144[143M]d दिनवत् स्नानम् आचरेत् Par_12.27(26)d दिनं तावत् तु सूतकम् Par_3.15d दिनं मासार्धमासौ वा K_148a दिनानि पशुरोमभिः Yj_1.180b दिने दिने गयातुल्य Ang_1.706c दिने श्राद्धं समाचरेत् Ang_1.113b दिनैकसाध्याः कथितास् Ang_1.16a दिवसद्वयसाध्या याः Ang_1.17a divasasyëÂamaæ भागं K_061a दिवसं मारुताशनः Yj_3.302b दिवसात् प्रभृति प्रोक्तास् Ang_1.923a दिवसानेकविंशतिम् Yj_3.320b दिवसे ऽथ चतुर्थके Ang_1.84b दिवसैः परिनिश्चितैः K_603b दिवं गतानि विप्राणाम् Mn_5.159[157M]c दिवं भूमिं च निर्ममे Mn_1.13b दिवं यान्ति तपोबलात् Mn_11.240[239M]d दिवः पुनर् इहायाता K_836c दिवाकीर्तिम् उदक्यां च Mn_5.85[84M]a दिवाकीर्त्यपुरोहितः Ang_1.764d दिवा कुर्याद् उदङ्मुखः Mn_K4.50[51M]b दिवा कृते कार्यविधौ Nar_M2.29a दिवा गा वै(?) ह्य् अनुव्रजेत् YS182v_4.15d दिवा गाश् चाप्य् अनुव्रजेत् Par_8.31d दिवाचरेभ्यो भूतेभ्यो Mn_3.90[80M]c दिवा चरेयुः कार्यार्थं Mn_10.55a दिवा चैवार्कसंस्पृष्टं YS182v_3.70a दिवानीतं च यज् जलम् YS78v_19b दिवा 'ऽनीतेन तोयेन YS182v_3.69c दिवानीतेन तोयेन YS78v_63c दिवानुगच्छेद् गास् तास् तु Mn_11.110[109M]a दिवा पांसुसमूहने Mn_4.102b divÃrÃtramasaæbhëyo Ang_1.764c दिवारात्रम् इति स्थितिः Mn_5.80[79M]d दिवार्क रश्मिसंस्पृष्टं YS78v_64a दिवा वक्तव्यता पाले Mn_8.230a दिवा वातार्कसंस्पृष्टं YSS_1.3a दिवा वाहृत्य शक्तितः Mn_6.19b दिवासंध्यासु कर्णस्थ- Yj_1.16a दिवा संध्यासु रात्रिषु YS99v_25d दिवा संप्रपदैर् नयेत् Yj_3.51b दिवा सूर्यांशुभिस् तप्तं YS99v_96a दिवा स्नानं प्रशस्याते Par_12.22(21)b दिवा 'ऽहृतं च यज् जलं YS182v_3.9b divjasaæbhëaïaæ कुर्यात् Par_6.22c दिव्यचन्दनखण्डकम् Ang_1.1014b दिव्यम् आलम्बते वादी K_232e दिव्यशाकविशेषकाः Ang_1.497b दिव्यं दिव्यविशारदैः K_244d दिव्यं दिव्यविशारदैः K_411d दिव्यं दिव्यविशारदैः K_447d दिव्यं देयं चतुष्पथे K_435b दिव्यं देयं यथा विधि YS182v_5.26d दिव्यं देयं विदुर् बुधाः K_435d दिव्यं देयं विशारदैः K_439b दिव्यं न परिकल्पयेत् K_239b दिव्यं प्रकल्प्येन् नैव K_429c दिव्यं यत्र विवर्जितम् K_039b दिव्यं वा विनियोजयेत् K_779d दिव्यः पञ्चविधो ज्ञेय Nar_20.5c दिव्या न भवति क्रिया Nar_M2.29d दिव्यानि परिधारयेत् K_240b दिव्यानीह विशुद्धये Yj_2.95b दिव्यानीह विषादयः K_214d दिव्यान्यतमम् उच्यते Yj_2.22d दिव्या संभवति क्रिया Nar_M2.30d दिव्या स्पष्टपदाक्षरा Ang_1.186b दिव्ये तण्डुलभक्षणे K_453b दिव्येन तेषाम् उपलभ्य हन्ता Par_9.48c दिव्येन तेषाम् उपलभ्य हन्ता YSS_1.55c दिव्येन शुद्धं पुरुषं K_454e दिव्येन शोधयेत् तत्र K_238c दिव्येनैव तु निश्चयम् K_241b दिव्येषु विनियोजयेत् K_244b दिव्येषु विनियोजयेत् K_411b दिव्यैस् तत्रापि शोधयेत् K_232b दिव्योशीरं गुग्गुलुं च Ang_1.1014c दिशं वीक्ष्य तु मूत्रयन् YSS_2.17b दिशि रौप्यः प्रवर्तते Nar_19.65b दिशेत्य् उक्तो दिशेन् न यः Mn_8.57b दीक्षाप्राप्त्या तु भूयिष्ठा Ang_1.33c दीक्षामध्यमृतानपि Ang_1.41b दीक्षामहत्यस्ता ज्ञेयाश् Ang_1.36a दीक्षा या न भविष्यति Ang_1.34b दीक्षा विप्रो वने वसन् Mn_6.29b दीक्षावृद्धौ कथंचन Ang_1.38d दीक्षितस्य कदर्यस्य Mn_4.210[211M]c दीक्षितानां च सर्वेषां Ang_2,9.4c दीक्षिताः कारवस् तथा Mn_8.360b दीनः शत्रुगृहं गच्छेद् Nar_1.183c दीनारश् चित्रकः स्मृतः K_494f दीनारश् चित्रकः स्मृतः Nar_19.68d दीनारादि हिरण्मयम् Nar_M2.34b दीपदश् चक्षुर् उत्तमम् Mn_4.229[230M]d दीपनाशे तथैव च Ang_1.946d दीपपुष्पाणि केवलाः Ang_1.685b दीपवद् यः स्थितो हृदि Yj_3.166b दीप्तशूलर्ष्ट्ययोगुडान् Mn_3.133[123M]d दीप्ताग्निर् यं न दहति Nar_1.219a दीप्तान् ग्रासान् अयोमयान् YS182v_3.29d दीप्तिमत्वाच् छुचित्वाच् च Nar_18.13c दीप्तो ऽग्निः सर्वभक्षकः Par_8.22b दीप्यमानः स्ववपुषा Mn_2.232c दीयते शक्त्यलंकृता Yj_1.58b दीयते ह्य् अग्निसंनिधौ K_895b दीयमानं न गृह्णाति Yj_2.44a दीयमानं न गृह्णाति K_691a दीयमानं न गृह्णाति Nar_8.9a दीयमानं न दुष्यति Par_3.27d दीयमाने विपत्तिः स्यात् YS99v_50c दीर्घकालम् अभीप्सति K_201b दीर्घकालम् अवस्थितौ Mn_8.145d दीर्घकालं वसेन् नरः K_331d दीर्घकुत्सितरोगार्ता Nar_12.36a दीर्घखाते तथैव च Par_9.40b दीर्घतीव्रामयग्रस्तं Yj_3.245a दीर्घतीव्रामयग्रस्ता Nar_13.21a दीर्घप्रवासिनिर्बन्धु- K_575a दीर्घम् आयुर् अवाप्नुयात् Mn_4.76d दीर्घम् आयुर् अवाप्नुयुः Mn_4.94b दीर्घम् आयुर् जिजीविषुः Mn_4.27d दीर्घम् आयुर् जिजीविषुः Mn_4.78d दीर्घम् आयुर् हिरण्यदः Mn_4.230[231M]b दीर्घाध्वनि यथादेशं Mn_8.406a दीर्घांल् लघूंश् चैव नरान् Mn_7.193[194M]c दुग्धं यच्छुचिना भवेत् Ang_2,8.13b दुदोह यज्ञसिद्ध्यर्थम् Mn_1.23c दुराचारस्य विप्रस्य Par_12.60(59)a दुराचारो हि पुरुषो Mn_4.157a दुरात्मनां विशेषेण Ang_1.1072c दुरालापं दुष्टलोक- Ang_1.1027c दुर्गप्रेरणयोक्त्रं च Par_9.31c दुर्गुणा वा विवाहिता Ang_1.447b दुर्गे जनपदे तथा Nar_10.2d दुर्गे वाप्य् असमस्थले Par_9.4d दुर्ज्ञेयाम् अकृतात्मभिः Mn_6.73b दुर्दृष्टांस् तु पुनर् दृष्ट्वा Yj_2.305a दुर्दृष्टे व्यवहारे तु Nar_M1.58a दुर्देशोपप्लवादिषु Nar_M1.43b दुर्धरश् चाकृतात्मभिः Mn_7.28b दुर्बलश्चेद्विशेषतः Ang_1.326b दुर्बलानां हितेच्छवः Ang_1.1107d दुर्बलान् बलवत्तराः Mn_7.20d दुर्बलान् बलवत्तराः Nar_18.16d दुर्बलां यो ऽवलम्बते K_221b दुर्बले ऽनुग्रहः प्रोक्तस् Par_6.55c दुर्बालं कितवं तथा Mn_3.151[141M]b दुर्भगस् त्यक्तबान्धवः Nar_12.37b दुर्भगो हि तथा षण्डः YS78v_30a दुर्भगो हि तथा षण्ढः YS182v_3.35a durbhik«avyÃdhipŬitam Mn_8.22d दुर्भिक्षे डामरे तथा Par_6.53d दुर्भिक्षे धर्मकार्ये च Yj_2.147a दुर्भिक्षे वा जनक्षये Par_10.16b दुर्मतेर् विद्यते फलम् Mn_11.30[29M]d दुर्मृतानां चरेत्क्रियाम् Ang_1.709d दुर्मृत्युमरणं प्राप्ता YS182v_4.33a दुर्लभं पुत्रिणी चरेत् Ang_1.321b दुर्लभायां स्वशाखायां Ang_1.741a दुर्लभे तु सगोत्रेषु Ang_1.336c दुर्लभो हि शुचिर् नरः Mn_7.22b दुर्वर्णं च कुरूपिणम् Ang_1.744b दुर्वादं दाम्भिकं जडम् Ang_1.751b दुर्विभक्तं च यद् भवेत् K_886b दुर्विवक्ता स तां वसेत् Nar_1.185d दुर्वृत्तब्रह्मविट्क्षत्र- Yj_3.268a दुर्वृत्तं कुरुते तु या Par_4.19b दुर्वृत्तेषु निपातयेत् Yj_1.354b दुश्चर्मा गुरुतल्पगः Yj_3.209d दुष्कृतं कर्म गर्हति Mn_11.229[228M]b दुष्कृतांशेन लिप्यते Mn_4.201[202M]d दुष्कृतीन् अवधूननम् Mn_3.230[220M]d दुष्क्रीतं मन्यते क्रयी K_698b दुष्क्रीतं मन्यते क्रयी Nar_9.2b दुष्टचारित्रतत्परम् Ang_1.743b दुष्टसामन्तहिंस्रश् च Mn_9.310c दुष्टस्त्रीदर्शनेनैव YS182v_4.37a दुष्टस्य द्विगुणो दमः Mn_8.373b दुष्टस्यापि नरेन्द्रस्य K_021a दुष्टं पश्चाद् विभावितम् K_688b दुष्टं वादुष्टवद् यदि Yj_2.257b दुष्टः स परिकीर्तितः Yj_2.15d दुष्टा दशगुणं पूर्वात् Yj_1.141c दुष्टान् saæpŬya दापयेत् K_477d दुष्टान् saæpŬya दापयेत् K_588d दुष्टैर् दुष्टं भवेल् लेख्यं K_274a दुष्टैर् लेख्यं प्रदुष्यात K_276d दुष्येयुः सर्ववर्णाश् च Mn_7.24a दुहिता कृपणं परम् Mn_4.185b दुहिताचार्यभार्या च Nar_12.73a दुहितारं तदन्वयः Nar_13.2d दुहितुः स्थावरं धनम् K_919b दुहितॄणाम् अभावे तु K_918a दुहितॄणां प्रसूता चेच् Yj_2.145c दुहितॄणां सुताद् ऋते Yj_2.134d दुहित्रा दासवर्गेण Mn_4.180c दुहेच् छीलवतीं खरीम् Par_8.25d दुःखप्रायासु नित्यशः Mn_12.77b दुःखभागी च सततं Mn_4.157c दुःखम् उत्पादयेद् यस् तु Yj_2.222a दुःखमूलं विपर्ययः Mn_4.12d दुःखयोगं शरीरिणाम् Mn_6.64b दुःखस्यैव यथा वैद्याः Ang_2,2.5c दुःखं सुमहद् आप्नोति Mn_4.167c दुःखाय प्रहते सति K_782b दुःखाय प्रहृते सति Mn_8.286b दुःखिता मलिना तथा Ang_1.871d दुःखिता यत्र दृश्येरन् Mn_9.288c दुःखे च शोणितोत्पादे Yj_2.225a दुःखेनाधिगमो भवेत् Ang_2,1.4d दुःखेनेह निवार्यन्ते K_666c दुःखोत्पादि गृहे द्रव्यं Yj_2.224a दुःशीलो ऽपि द्विजः पूज्यो Par_8.25a दुःश्रुतं परुषं क्रूरम् Ang_1.374c दुःस्वप्नं यदि पश्येत् तु Par_12.1a दूत एव हि संधत्ते Mn_7.66a दूतसंप्रेषणं चैव Mn_7.153[154M]a दूतस् तत् कुरुते कर्म Mn_7.66c दूतं चैव प्रकुर्वीत Mn_7.63a दूताय साधिते कार्ये K_112c दूतीप्रस्थापनैश् चैव Nar_12.64a दूते संधिविपर्ययौ Mn_7.65d दूतो दानोन्मुखो व्रती Nar_M1.48b दूतोपचारयुक्तश् चेद् K_829a दूतो राज्ञः प्रशस्यते Mn_7.64d दूयमानन मनसा Ang_1.1092a दूरतस्तु विनिक्षिपेत् Ang_1.80b दूरतः परिवर्जयेत् Mn_4.73d दूरभार्यो ऽपि सूतकी Ang_1.383d दूरस्थस्यैत्य चान्तिकम् Mn_2.197b दूरस्थो नार्चयेद् एनं Mn_2.202a दूरं गत्वा पिपासितः Ang_1.259b दूराच् छ्रान्तं भयग्रस्तं YS182v_3.25a दूरात् पादावसेचनम् Mn_4.151b दूराद् आवसथान् मूत्रं Mn_4.151a दूराद् आहृत्य समिधः Mn_2.186a दूराद् उच्छिष्टविण्मूत्र- Yj_1.154a दूराद् एव परीक्षेत Mn_3.130[120M]a दूराद् एव समाचरेत् Mn_4.151d दूराध्वोपगतं श्रान्तं Par_1.41a दूरे सन्तो ऽपि मानवाः Mn_8.42b दूर्वासर्षपपुष्पाणां Yj_1.290c दूर्वासाजनको ऽथवा Ang_1.493b दूषणं स्वक्रियोत्पत्तेः K_247c दूषणे तु करच्छेद Yj_2.288c दूषणे दर्शनं पुनः Nar_M2.40b दूषणे भेदने तथा Mn_9.286b दूषयंस् तु मृषा शतम् Yj_1.66d दूषयेच् चास्य सततं Mn_7.195[196M]c दूषयेत् सिद्धतीर्थानि K_759a दूषितं केशकीटैश् च Mn_5.125[123M]c दूषितं न भवेदपि Ang_1.26b दूषितं न्यायतस् तथा K_224b दूषितानां विशोधनम् Nar_20.31b दूषितानां विशोधने Nar_20.6d दूषिते पत्रके वादी K_283c दूषितेषु कथंचन Par_7.3d दूषितो ऽपि चरेद् धर्मं Mn_6.66a दृढकारी मृदुर् दान्तः Mn_4.246[247M]a दृढयित्वा स्वयं पश्चात् Ang_1.363c दृतिं धनुर् बस्तम् अविं Yj_3.268c दृतेः पादाद् इवोदकम् Mn_2.99d दृश्यते च जयस् तस्य K_938c दृश्यते नेह कर्हि चित् Mn_2.4b दृश्यते युध्यमानयोः Mn_7.199[200M]b दृश्यते वा सचेतनः Par_9.16b दृश्यन्ते ब्राह्मणाः सप्त- Ang_1.352a दृश्यन्ते विविधा भावास् Nar_M1.63c दृश्यमानं विभज्येत K_841a दृश्यमाना विभज्यन्ते K_842c दृश्याद् वा तद् विभागः स्याद् Yj_2.122c दृष्टम् अन्येन पश्यति Yj_3.149d दृष्टमात्राणि चेत्तदा Ang_1.1017b दृष्टमात्राः पुनन्त्य् एते Par_12.47(46)c दृष्टमात्रे तु तस्मात्तु Ang_1.552c दृष्टमात्रे ऽथवा भक्त्या Ang_1.550c दृष्टमात्रैर्बाल्य एव Ang_1.1049a दृष्टश् चेत् प्राणिभिर् नरः K_445b दृष्टश्रुतानुभूतत्वात् Nar_1.127c दृष्टं वैरकरं महत् Mn_9.227b दृष्टं संग्रहणं तज्ज्ञैर् Nar_12.60c दृष्टः पञ्चविधो बुधैः Nar_1.137b दृष्टाग्निं हूयमानं तु Ang_2,9.14c दृष्टान्तत्वेन शास्त्रान्ते K_945a दृष्टिपातं प्रणालीं च K_753c दृष्टिपूतं न्यसेत् पादं Mn_6.46a दृष्टिः श्रोत्रज्ञता तथा Yj_3.202b दृष्टे पत्रे स्फुटान् दोषान् K_298a दृष्ट्वा कन्यां रजस्वलाम् Par_7.7b दृष्ट्वा कन्यां रजस्वलाम् YS182v_3.22d दृष्ट्वा कन्यां रजस्वलाम् YS78v_23d दृष्ट्वा कार्यं पुनः पुनः K_372b दृष्ट्वा ज्योतिर्विदो वैद्यान् Yj_1.333a दृष्ट्वा तं समुपस्थितम् Ang_2,2.9b दृष्ट्वा[दिष्ट्या] निवृत्तपापौघः YS182v_4.42a दृष्ट्वा नारी पतिव्रता Ang_1.993b दृष्ट्वापत्यं तु शूद्रायां YSS_2.65a दृष्ट्वा पथि निरातङ्कं Yj_3.245c दृष्ट्वा बीजानि भक्तितः Ang_1.556b दृष्ट्वार्कं च नतस्तूष्णीं Ang_1.559c दृष्ट्वा विभूतिं परमाम् Ang_1.573a दृष्ट्वा सद्यः शुचिर् भवेत् Par_5.7d दृष्ट्वा सद्यः शुचिर् भवेत् YS182v_1.2d दृष्ट्वा सद्यो महामनाः Ang_1.548d दृष्ट्वा समागतं पापं Ang_1.626c दृष्ट्वा समादायैतानि Ang_1.560c दृष्ट्वा हृष्यन्ति मानवाः Mn_9.309b दृष्ट्वा हृष्येत् प्रसीदेच् च Mn_2.54c दृष्यते यस्य तस्य स्वं YSS_2.36c देयत्वाच् च महात्मनाम् Nar_18.39b देयम् अन्नं सदक्षिणम् Mn_11.3b देयम् अप्य् अन्वहं जलम् Yj_1.104b देयम् एकविधं स्मृतम् Nar_4.03b देयम् एतद् धिमागमे Nar_20.32d देयं कालः परेण तु K_148d देयं चौरहृतं द्रव्यं Yj_2.36a देयं तत् समयाद् ऋते K_712d देयं तत्स्वामिने तदा K_558d देयं तद्धनिके द्रव्यं K_559c देयं तद्बन्धुभिर् मतम् K_864d देयं तैर् एव तद् भवेत् K_674d देयं दद्याच् च तत्कृतम् Nar_17.2b देयं दद्यात् स्वयं नृपे K_936b देयं दारसुताद् ऋते Yj_2.175b देयं पक्षत्रयं परम् K_532b देयं पुत्रकृतं तत् स्याद् K_579a देयं पैतामहं तु तत् K_554b देयं पैतामहं समम् K_556d देयं पौत्रैस् तु तद्भृगुः K_555d देयं प्रतिश्रुतं चैव Yj_2.176c देयं प्रतिश्रुतं यत् स्यात् K_544c देयं भार्याकृतम् ऋणं K_578a देयं मयेति वक्तव्ये K_180a देयं यत् तु प्रतिश्रुतम् K_564b देयं वा धनिने धनम् Nar_1.111d देयं वा न प्रयच्छति K_028b देयं वा न प्रयच्छति K_103b देयं विद्याधनात् क्वचित् K_875b देयं वैद्येन तद् धनम् K_875d देयं शक्त्यानुपूर्वशः Yj_1.107b देयं सभ्येन तत् तदा K_081b देयं स्याद् भिन्नभाजने Mn_10.54b देयः कालस् तु साक्षिणाम् K_341b देयः क्रौञ्चे त्रिहायनः Yj_3.271d देयाप्रदानं हिंसा चेत्य् K_030c देयो योजनसंख्यया K_615d देयो ऽंशः सहकर्तृभिः Mn_8.206d देवकन्यास् तु तं वीरं Par_3.34c देवक्रोधात् तथैव च Nar_12.12d देवतागारभेदकान् Mn_9.280b देवतातिथिपूजकः Par_1.38b देवतातिथिपूजनम् Par_1.39b देवतातिथिभृत्यानां Mn_3.72[62M]a देवतानां गुरो राज्ञः Mn_4.130a देवतानां च कुत्सनम् Mn_4.163b देवतानां च पूजनम् Mn_4.152d देवतानां पितॄणां च YS99v_98a देवतापितृपादाश् च Nar_20.2c देवताभिर् अधिष्ठितम् Par_11.38d देवताभ्यर्चनं चैव Mn_2.176c देवताभ्यस् तु तद् धुत्वा Mn_6.12a देवतायतनाग्रतः Par_8.30b देवतायतनानि च Mn_8.248[M250c]d देवतायतनानि च Nar_19.8b देवतायतनानि च YS99v_70b देवतायतनावृतम् Par_1.7b देवताराधनं तथा YS182v_4.22b देवतार्थं हविः शिग्रुं Yj_1.171a देवतासहितान्यपि Ang_1.681b देवतास्नानपानीय- K_453a देवतीर्थान्य् अनुक्रमात् Yj_1.19d देवत्वं सात्त्विका यान्ति Mn_12.40a देवदत्तां पतिर् भार्यां Mn_9.95a देवदानवगन्धर्वा Mn_7.23a देवदारुवनालये Par_1.1b देवद्रोण्यस् तथैव च YS99v_69d देवद्रोही श्रुतिद्रोही Ang_1.605a देवनद्योर् यद् अन्तरम् Mn_2.17b देवनं जिह्मकारितम् Nar_17.1b देवनापितृभूतानां Ang_2,12.14a देवनामान्यनन्तानि Ang_1.163a देवपूजाविधानतः Ang_1.784d देवब्रह्मस्वयोन्यस् तु YSS_2.29a देवब्राह्मणराज्ञां च Nar_14.15c देवब्राह्मणसन्निधौ Ang_1.388b देवब्राह्मणसंनिधौ Nar_20.38d देवब्राह्मणसांनिध्ये Mn_8.87a देवब्राह्मनसान्निध्ये K_344a देवरं पुत्रकाम्यया Nar_12.79d देवरः पुत्रकाम्यया Yj_1.68b देवराजधनेषु च K_330b देवराजप्रियः पणः Ang_1.525d देवराज् जनयेत् सुतम् Nar_12.83b देवराद् वाप्य् अवाप्नुयात् Mn_9.147b देवराद् वा सपिण्डाद् वा Mn_9.59a देवरान् अप्य् अपास्य तु Nar_12.50b देवराय प्रदातव्या Mn_9.97c देवराः पितृबान्धवाः K_915b देवर्त्विक्स्नातकाचार्य- Yj_1.152a देवर्षिपितृतर्पणम् Mn_2.176b देवर्षिपितृसेवितान् Mn_11.210[209M]d देवलोकस्य च र्त्विजः Mn_4.182d देवलोकं समाश्रिताः Yj_3.187b देववद् दिवि मोदते Mn_2.232d देवसृष्टो ऽतिसुन्दरः Ang_1.586b देवस्य त्वा कुशोदकम् Par_11.33b देवस्वकवकानि च Par_11.9d देवस्वं तद् विदुर् बुधाः Mn_11.20[19M]b देवस्वं ब्राह्मणस्वं वा Mn_11.26[25M]a देवं त्रिभुवनेश्वरम् Ang_2,1.1b देवं पित्र्यं तयोर् अधः Mn_2.59d देवाङ्गनासहस्राणि Par_3.35a देवातिथिअर्चनकृते Yj_1.216a देवान् आगतमन्यवः Mn_2.152b देवानामपि तद्भोज्यं Ang_1.238a देवानाम् अपि दैवतम् Mn_11.84[83M]b देवानामपि नार्चनम् Ang_1.252b देवानाम् अश्नता हविः Mn_11.95[94M]d देवानाम् एति साम्यताम् Mn_12.90b देवानां चैकविंशकम् Par_2.12d देवानां पुरतो विभुः Ang_1.590d देवानां प्रतिमां यदि K_808b देवानां प्रियम् आचरन् Mn_9.95d देवानां युगम् उच्यते Mn_1.71d देवानां वल्लभो भव Ang_1.602b देवानां शृण्वतां चापि Ang_1.576c देवानां शृण्वतां तदा Ang_1.569b देवानां सुमहाभेदस् Ang_1.228c देवान् उग्रान् समभ्यर्च्य Yj_2.112a देवान् ऋषीन् मनुष्यांश् च Mn_3.117[107M]a देवान् कुर्युर् अदेवांश् च Mn_9.315c देवान् देवनिकायांश् च Mn_1.36c देवान्नानि हवींषि च Mn_5.7d देवान् पितॄन् समभ्यर्च्य Yj_1.179c देवान् पितॄंश् चार्चयित्वा Mn_5.32c देवान् विप्रान् पुरोहितान् K_053d देवान् विप्रांश् च पूजयेत् Par_2.13d देवान् संतर्प्य स रसो Yj_3.121c देवाय नरकी भवेत् Ang_1.242b देवाय विनिवेदयेत् Ang_1.244b देवार्थे प्रजपन्ति वै Ang_1.799b देवा वो ऽर्ध्यमिति ब्रुवन् Ang_1.796d देवाश्च पितरस्ततः Ang_1.887b देवाश्चापि तथा पुनः Ang_1.891d देवाश् चैतान् समेत्योचुर् Mn_2.152c देवाः पितृगणैः सह Par_12.12b देवाः स्वर्गनिवासिनः K_006b देवेभ्यश् च हुताद् अन्नाच् Yj_1.103a देवेभ्यस् तु जगत् सर्वं Mn_3.201[191M]c देशकालवयःशक्ति Yj_2.275c देशकालवयःशक्त्याद्य्- K_113a देशकालवयोद्रव्य- Nar_1.212a देशकालविधानेन Mn_7.87म देशकालविहीनश् च K_138a देशकालव्यवस्थितः Mn_8.156b देशकालातिपत्तौ च Yj_2.169c देशकालाद्यपेक्षया K_112b देशकालार्थदर्शिनः Mn_8.157b देशकालार्थसंबन्ध- K_236c देशकालार्थसंबन्ध- Nar_1.217c देशकालौ च तत्त्वतः Mn_7.10b देशकालौ च तत्त्वतः Mn_8.126b देशकालौ च तत्त्वतः Nar_19.45b देशग्रामगृहघ्नाश् च Nar_19.5a देशचिह्नविभाविते K_445d देशजातिकुलादीनाम् Nar_1516.1a 'देशदाताप्रतिश्रयः YSS_2.61d देशदृष्टः स उच्यते K_046d देशदृष्टेन सन्नयेत् K_045d देशदृष्टेस् तथैव च K_038b deÓadharmä जातिधर्मान् Mn_1.118a देशधर्मान् अपेक्ष्य स्त्री Nar_12.52a देशपत्तनगोष्ठेषु K_047a देशभङ्गे प्रवासे वा Par_7.36a देशश् चैव तथा स्थानं K_127a देशस्थित्या प्रदातव्यं K_629c देशस्य जातेः सङ्घस्य K_884:2a देशस्याचरणान् नित्यं K_037c देशस्यानुमतेनैव K_048a देशं कालं च तत्त्वतः Mn_8.32b देशं कालं च भोगं च Yj_2.181a देशं कालं च यो ऽतीयाल् Yj_2.195a देशं कालं च संकीर्त्य Ang_1.774a देशं कालं तथात्मानं YS78v_51a देशं कालं दिशं जातिं Nar_19.16a देशं कालं धनं संख्यां K_399a देशं कालं वयः शक्तिं Yj_3.293a देशं रूपं च कालं च Mn_8.45c देशः कालश्च संकल्पे Ang_1.270c देशाचारयुतं वर्षम् K_268a देशाचारविधिस् त्व् अन्यो Nar_1.90c देशाचारविरुद्धं यत् K_270a देशाचारस्थितियुतं K_252c देशाचारस्थितिर् यथा K_580d देशाचाराविरुद्धं यद् Nar_1.116a देशाचारेण चान्यांस् तु K_477c देशाचारेण दाप्याः स्युर् K_588c देशाद् देशान्तरं याति Yj_2.13a देशान् अलब्धांल् लिप्सेत Mn_9.251c देशानां च गुणागुणान् Mn_9.331b देशान्तरगते प्रेते Yj_2.264a देशान्तरगतो विप्रः Par_3.12a देशान्तरमृतः कश्चित् Par_3.11a देशान्तरमृते तथा Par_3.10b देशान्तरस्थे दुर्लेख्ये Yj_2.91a देशे काल उपायेन Yj_1.6a देशे काले न दर्शयेत् K_531b देशे देशे ऽवतिष्ठते Nar_1.91d 'देशे वा भवतो मिथः Nar_12.62b देशे ऽशुचाव् आत्मनि च Yj_1.149a देशे saæbhëate मिथः Mn_8.55b देहत्यागो ऽनुपस्कृतः Mn_10.62b देहनाशम् अनुप्राप्तस् Par_3.12c देहनाशम् अनुप्राप्तस् Par_5.14a देहभेदम् अवाप्नोति YSS_2.29c देहस्पर्शो विधीयते Par_3.3d देहाच् चैव मलाश् च्युताः Mn_5.132[130M]d देहाद् उत्क्रमणं cëmÃt Mn_6.63a देहीत्य् उक्तस्य संसदि Mn_8.52b देही विन्दति वेदनाम् Yj_3.143b देहे तिष्ठति देहिनाम् Par_11.37d देहेन्द्रियविनाशे तु K_787a देहेषु च समुत्पत्तिम् Mn_6.65c दैत्यदानवयक्षाणां Mn_3.196[186M]a दैवकर्मणि युक्तो हि Mn_3.75[65M]c दैवकार्याद् द्विजातीनां Mn_3.203[193M]a दैवज्ञम् उदितोदितम् Yj_1.313b दैवतस्करराजोत्थे Nar_3.06a दैवतान्य् अभिगच्छेत् तु Mn_4.153a दैवतैक्येन केवलम् Ang_1.1031b दैवतैक्ये पृथङ् न तु Ang_1.1031d दैवपात्रे ऽभिघार्याथ Ang_1.813a दैवपित्र्यातिथेयानि Mn_3.18a दैवपित्र्यादि कर्म च Par_7.16b दैवमानुषकं सुखम् Mn_11.234[233M]b दैवयोगेन चिद्वृद्धेर् Ang_1.40a दैवयोगेन विद्वांसः Ang_1.1057a दैवराजकृतं दोषं K_162a दैवराजकृताद् अन्यो K_593c दैवराजकृताद् ऋते Yj_2.59d दैवराजकृताद् ऋते K_531d दैवराजकृताद् ऋते Nar_1.110d दैवराजकृताद् ऋते Nar_6.10d दैवराजकृताद् विना K_594d दैवराजकृते तद्वन् Nar_2.06c दैवराजकृते ऽपि सः K_595b दैवराजकृतो दोषस् K_161a दैवराजपरिप्लुताः Yj_2.163d दैवराजिकम् इष्यते K_751d दैवसाध्ये पौरुषेयीं K_224e दैवं धर्मं प्रचक्षते Mn_3.28d दैवं पैतृकमेव च Ang_1.778d दैवं हि पितृकार्यस्य Mn_3.203[193M]c दैवाज्जीवन्प्रवर्धितः Ang_1.1048d दैवात् पूर्वकृतेन वा Mn_7.166[167M]b दैवात् पूर्वकृतेन वा Mn_11.47[46M]b दैवात्संप्राप्तजीवनाः Ang_1.1054d दैवाद् यद्य् अपि शास्त्रतः K_068d दैवाद्यन्तं तद् ईहेत Mn_3.205[195M]a दैवाद् व्यापादिता यदि Par_9.49b दैविकं पैतृकं च यत् YS182v_5.12b दैविकं पैतृकं तथा YS182v_5.7d दैविकानां युगानां तु Mn_1.72a दैविका व्याधयो नृणाम् K_458f दैविकी न च मानुषी K_616d दैविकी मानुषी तथा K_216d दैविकी वदतां नृणाम् K_219d दैविकी वा क्रिया प्रोक्ता K_233c दैविकीं वर्जयेत् क्रियां K_217b दैविकीं हीयते ततः K_217d दैविके नास्ति निग्रहः Mn_8.409d दैविकेषु च पित्र्येषु Ang_1.593a दैवी च विविधा स्थितिः Mn_11.237[236M]b दैवीं वाचं वदन्ति ताम् Mn_8.103d दैवे कर्मणि धर्मवित् Mn_3.149[139M]b दैवे चैवेह कर्मणि Mn_3.75[65M]b दैवेन विधिना युक्तं Mn_7.207म दैवे पित्र्ये च कर्मणि YS182v_3.43d दैवे पित्र्ये च भोजकः Yj_2.235b दैवे पित्र्ये च भोजयेत् Mn_3.129[119M]b दैवे पुरुषकारे च Yj_1.349a दैवे रात्र्यहनी वर्षं Mn_1.67a दैवे रुचितम् इत्य् अपि Mn_3.254[244M]d दैवे हविषि पित्र्ये वा Mn_3.169[159M]c दैवे हविषि पित्र्ये वा Mn_3.240[230M]c दैवोढाजः सुतश् चैव Mn_3.38a दैहिकानां मलानां च Mn_5.134[132M]c दोषकारी तु कर्तृत्वं K_035a दोषम् आरोप्य यत्नतः K_958d दोषम् आहुर् मनीषिणः Nar_1516.13d दोषम् ऋच्छत्य् असंशयम् Mn_2.93b दोषवक्त्रनुमोककः K_833d दोषवत् करणं यत् स्याद् Nar_10.7a दोषस् त्व् अन्यथा दमः Yj_2.288b दोषं संश्रयकारितम् Mn_7.176[177M]b दोषः स्यात् परदारवत् Nar_12.78b दोषानुरूपं संग्राह्यः K_206a दोषान् विषयसङ्गजान् Mn_12.18b दोषाय भोजनत्याग Ang_1.300c दोषाः प्राणस्य निग्रहात् Mn_6.71d दोषे कृते तेन नरेण कर्ता YSS_1.43b दोषेणैव तु दूषयेत् K_278b दोषेणैव तु दूषयेत् K_380b दोषे तु सति नागः स्याद् Nar_12.31c दोषेष्व् एतेषु सोमपाः YSS_2.53b दोषैर् मातुस् तथैव च Yj_3.163b दोषैश् चान्ये ऽपि ये वृताः Mn_8.77d दोषैः प्रयाति जीवो ऽयं Yj_3.131c दोषो भवति विप्राणां Mn_10.103c दोषो मिथ्याभियोगिनः Nar_M1.51b दोषो यत्र विभावयेत् K_776d दोषो ऽयं श्राद्धकर्मणः Ang_1.274b दोह्यपुंसां परीक्षणम् Yj_2.177d दोह्याभरणकर्मिणः K_842b दोह्याभरणकर्मिणाम् K_898b दौरात्म्याद् अप्रकुर्वती YS99v_18b दौर्बल्यं ख्याप्यते राज्ञः Mn_8.171c दौर्बल्ये स्वस्य संजाते Ang_1.314c दौश्चर्म्यं गुरुतल्पगः Mn_11.49[48M]d दौहित्र एव च हरेद् Mn_9.131c दौहित्रं विट्पतिं बन्धुम् Mn_3.148[138M]c दौहित्रः कुतपस् तिलाः Mn_3.235[225M]b दौहित्रः कुतपस्तिलाः Ang_1.906b दौहित्रो ऽपि ह्य् अमुत्रैनं Mn_9.139c दौहित्रो यदि दत्तः स्याद् Ang_1.420c दौहित्रो वा पुनः स्मृतः Ang_1.944b दौहित्रो ह्य् अखिलं रिक्थम् Mn_9.132a दौहृदस्याप्रदानेन Yj_3.79a द्यूतधर्मं निबोधत Mn_9.220d द्यूतपानप्रसक्ताश् च Mn_12.45c द्यूतम् आह्वय एव च Mn_8.7b द्यूतम् एकमुखं कार्यं Yj_2.203a द्यूतम् एतत् पुरा कल्पे Mn_9.227a द्यूतस्त्रीपानसक्ताश् च Yj_2.267c द्यूतं कृषिं वाणिज्यां च Yj_1.262c द्यूतं च जनवादं च Mn_2.179a द्यूतं नैव तु सेवेत K_933a द्यूतं प्रकीर्णकं चैवेत्य् Nar_M1.19c द्यूतं समाह्वयं चैव Mn_9.221a द्यूतं समाह्वयं चैव Mn_9.224a द्यूते यस्याक्षदेविनः K_938b द्यूते समाह्वये चैव K_228a द्यौर् भूमिर् आपो हृदयं Mn_8.86a द्रवाणां चैव सर्वेषां Mn_5.115[114M]a द्रविणं rëÂram एव च Mn_7.136[137M]d द्रविणार्हश् च धुर्यश् च K_557c द्रव्यकालादिसंभवाः Ang_1.900b द्रव्यजात्यादिभेदतः K_410f द्रव्यदातुस् तु संततिः Mn_11.5d द्रव्यप्रकारा हि यथा Yj_3.216c द्रव्यप्रदानेन समासमेन YSS_1.49a द्रव्यप्रमाणहीनं यत् Nar_M2.11a द्रव्यभाक्स्वाम्युदाहृतः K_807d द्रव्यम् अज्ञाननाशितम् K_597d द्रव्यम् अव्याकृतं च यत् Nar_2.02b द्रव्यम् अस्वामिविक्रीतं Nar_7.2a द्रव्यलोपेषु कृत्स्नशः Ang_1.1099d द्रव्यशुद्धिस् तथैव च Mn_5.146[144M]b द्रव्यशुद्धिं तथैव च Mn_5.57b द्रव्यसंख्याविवर्जितः K_138b द्रव्यस्वं पञ्चधा कृत्वा K_700a द्रव्यहस्तः कथं चन Mn_5.143[141M]b द्रव्यहानिकरं बुद्धैः K_623d द्रव्यहृद् दाप्यते तत्र K_576c द्रव्यं गृहीत्वा यल् लेख्यं K_309a द्रव्यं गृहीत्वा वृद्ध्यर्थं K_516a द्रव्यं तद् औपनिधिकं Yj_2.65c द्रव्यं दायादबान्धवाः Yj_2.264b द्रव्यं द्रव्यप्रयोजनम् YS78v_51b द्रव्यं ब्राह्मणसंपत्तिर् Yj_1.217c द्रव्यं यस् तु समाहरेत् K_631b द्रव्यं विज्ञेयम् उत्तमम् Nar_14.15d द्रव्यं श्रद्धासमन्वितम् Mn_7.87म्ब् द्रव्यं श्रद्धासमन्वितम् Yj_1.6b द्रव्याणाम् अपकर्षणात् Nar_14.12d द्रव्याणाम् अल्पसाराणां Mn_11.164[163M]a द्रव्याणाम् समतिक्रमात् Nar_1516.6b द्रव्याणां कुशला ब्रूयुर् Yj_2.181c द्रव्याणां शुद्धिम् एव च Mn_1.113d द्रव्याणां स्थानयोगांश् च Mn_9.332c द्रव्याणि स्तेनयेन् नरः Mn_8.333b द्रव्याणि हिंस्याद् यो यस्य Mn_8.288a द्रव्यात् स्वल्पं तु स्वामिना K_819b द्रव्यापेक्षं मनीषिभिः Nar_14.12b द्रव्यार्जनं च नाशं च Mn_12.79c द्रव्येषु त्रिष्व् अनुक्रमात् Nar_14.20d द्रव्येष्व् अपहृतेषु वा Nar_14.21b द्रव्यैर्वा विपुलैर्विप्रान् Ang_2,10.19c द्रव्योपादानम् आचरेत् Mn_8.417b द्रष्टव्यस् त्व् अथ मन्तव्यः Yj_3.191c द्रष्टव्यो व्यवहारस् तु Yj_2.212c द्रष्टा च व्यवहाराणां Nar_M1.2c द्रष्टारो व्यवहाराणां Yj_2.202a द्रंष्ट्राभिर् भक्षिता ये च YS182v_4.31a द्रुपदां नाम गायत्रीं Ang_1.201a द्रुपदां वा जपेच् छतम् Par_11.20d द्रुमाणाम् अवपातनम् Mn_11.64[63M]b द्रुमांसमधुसर्पिषाम् Mn_7.131[132M]b द्रोणप्रियो द्रोणराजो Ang_1.521c द्रोणान्नं न परित्यजेत् Par_6.69d द्रोहभावं कुचर्यां च Mn_9.17c द्वन्द्वैर् अयोजयच् चेमाः Mn_1.26c द्वयमेतत्प्रकथितं Ang_1.180a द्वयं यामत्रयं तथा Ang_1.287b द्वयं वाथ पुनश्चैकं Ang_1.828c द्वयं संबध्यते ततः YSS_2.23b द्वयोरपि हि निर्णयः Ang_1.990d द्वयोर् अप्य् एतयोर् मूलं Mn_7.49a द्वयोर् आत्मास्य जायते Mn_10.28b द्वयोर् आपन्नयोस् तुल्यम् Nar_1516.11a द्वयोर्यदि तदा पुनः Ang_1.966b द्वयोर् यस् तत्र हीयते Nar_M1.5b द्वयोर् विवदतोर् अर्थे Nar_1.145a द्वयोर् विवदमानयोः Nar_M1.3d द्वयोर् विवदमानयोः Nar_1.127b द्वयोर् विवदमानयोः Nar_1.174b द्वयोर् विवादे सामन्तः K_734c द्वयोर् हि कुलयोः शोकम् Mn_9.5c द्वयोस् त्रयाणां पञ्चानां Mn_7.114[115M]a द्वयोः सत्सु च साक्षिषु Nar_1.145b द्वात्रिशदाहुतेः पश्चात् Ang_1.72c द्वात्रिंशतं पणान् दण्ड्यो Yj_2.218c द्वात्रिंशत् क्षत्रियस्य च Mn_8.337d द्वात्रिंशत् क्षत्रियस्य तु Nar_19.58d द्वात्रिंशदङ्गुलानि तु Nar_20.15c द्वादशानां तथान्येषां Ang_1.651a द्वादशाब्दमलभ्यैतं Ang_1.402c द्वादशाब्दानि पञ्च वा Yj_1.36b द्वादशाहम् अथापि वा Par_4.9d द्वादशाहम् अभोजनम् Mn_11.215[214M]b द्वादशाहं कणान्नता Mn_11.167[166M]d द्वादशाहः सपिण्डानाम् K_685c द्वादशाहेन भूमिपः Mn_5.83[82M]b द्वादशाहेन भूमिपः Par_3.4b द्वादशाहोपवासेन Yj_3.320c द्वादशे ऽहनि संप्राप्ते Ang_1.981a द्वादशे ऽहनि संप्राप्ते Ang_1.991c द्वादशैत उदाहृताः Nar_13.44d द्वादशैते नृणां मलाः Mn_5.135[133M]d द्वादशैव तु ताः स्मृताः Mn_7.156[157M]d द्वादशैव व्यतिक्रमे Mn_8.269b द्वादशैव व्यतिक्रमे Nar_1516.18b द्वादश्यां वास्य कारयेत् Mn_2.30b द्वादश्यां शतमित्याहुर् Ang_1.707c द्वादश्यां श्राद्धमाचरेत् Ang_1.709b द्वापरं कलिर् एव च Mn_9.301b द्वापरे कुलम् एकं तु Par_1.25c द्वापरे चैकमासेन Par_1.27c द्वापरे त्व् अन्नम् आदाय Par_1.26c द्वापरे यज्ञम् एवाहुर् Mn_1.86c द्वापरे यज्ञम् एवाहुः Par_1.23c द्वापरे याचमानाय Par_1.28c द्वापरे रुधिरं चैव Par_1.32c द्वापरे शाङ्खलिखिताः Par_1.24c द्वाभ्याम् एकश् चतुर्थस् तु Mn_4.9c द्वाभ्यां जातौ स्त्रिया धने Mn_9.191b द्वाभ्यां पिण्डोदके पृथक् Nar_13.22b द्वारमार्गक्रियाभोग- K_226a द्वाराणां चैव भङ्क्तारं Mn_9.289c द्वारावस्थिततोरणम् K_935b द्वारे कृत्वा तु धान्यानि Par_6.40c द्वाव् अधर्म्यौ स्मृताव् इह Mn_3.25b द्वाव् अप्य् एतौ धृतव्रतौ Nar_18.40b द्वाव् अंशौ क्षत्रियासुतः Mn_9.151b द्वाव् आंशौ प्रतिपद्येत Nar_13.12a द्वाव् इक्षू द्वे च मूलके Mn_8.341b द्वाव् इक्षू पञ्च मूलकान् Nar_18.37d द्वाव् इमौ पुरुषौ लोके Par_3.30a द्वाविंशतिदिनादितः Ang_1.932b द्वाव् एव वर्जयेन् नित्यम् Mn_4.127a द्वाव् ओष्ठौ छेदयेन् नृपः Mn_8.282b द्वाव् ओष्ठौ छेदयेन् नृपः Nar_1516.27b द्वासप्ततिसहस्राणि Yj_3.108a द्विकं त्रिकं चतुष्कं च Mn_8.142a द्विकं शतं वा गृह्णीयात् Mn_8.141a द्विकं शतं हि गृह्णानो Mn_8.141c द्विगतिः स उदाहृतः Nar_M1.24b द्विगुणत्रिगुणा दमाः Yj_2.207b द्विगुणस् तूत्तमेषु च Yj_2.214b द्विगुणं गर्भपातने Par_4.20b द्विगुणं गोवधे चरेत् Par_9.2d द्विगुणं गोव्रतं चरेत् Par_9.16d द्विगुणं गो व्रतं तस्य YS99v_40c द्विगुणं गोव्रतं तस्य Ang_2,10.1c द्विगुणं च प्रदाप्यते K_601d द्विगुणं चेन् न दत्तं च YS99v_58a द्विगुणं तत् तृतीये ऽह्नि Nar_9.3c द्विगुणं तत्र दापयेत् K_821d द्विगुणं तस्य सूतके YSS_2.48d द्विगुणं तृतीये ऽह्नि K_699c द्विगुणं त्रिगुणं चैव Nar_1.91a द्विगुणं त्रिगुणं वापि Yj_3.200c द्विगुणं दण्डम् आप्नोति YSS_2.16c द्विगुणं दण्डम् आप्नोति YSS_2.42c द्विगुणं दण्डम् आस्थाय Nar_M1.57c द्विगुणं दर्शने ऽसृजः Yj_2.218d द्विगुणं दापयेद् दमं YSS_2.14d द्विगुणं निखिलं कृत्यं Ang_1.212a द्विगुणं प्रतिदातव्यम् Yj_2.56c द्विगुणं प्रतिदापयेत् Yj_2.61d द्विगुणं प्रतिदापयेत् K_541b द्विगुणं प्रतिपादयेत् Nar_1.107d द्विगुणं प्रतिपादिताः Nar_19.27d द्विगुणं pratipŬÃnÃæ YSS_2.52c द्विगुणं ब्रह्मचारिणाम् Mn_5.137[135M]b द्विगुणं ब्राह्मणब्रुवे Mn_7.85b द्विगुणं राजयोगेन Ang_1.192a द्विगुणं लब्धुम् अर्हति K_539d द्विगुणं व्रतम् आचरेत् Par_9.52d द्विगुणं व्रतम् आदिशेत् YS99v_57b द्विगुणं सवनस्थे तु Yj_3.252c द्विगुणा दक्षिणा भवेत् Par_9.53b द्विगुणा वा चतुःषष्टिस् Mn_8.338c द्विगुणा वान्यथा ब्रूयुः Yj_2.80c द्विगुणास् तूत्तरा ज्ञेया K_746c द्विगुणां तु भृतिं दाप्यः Nar_6.9c द्विगुणां भृतिम् आवहेत् Nar_6.5d द्विगुणांस् तु कुशान् दत्त्वा ह्य् Yj_1.233a द्विगुणे तु व्रते चीर्णे YS99v_57c द्विगुणे व्रत आदिष्टे Par_9.53a द्विगुणैव तु दक्षिणा YS99v_57d द्विगुणो द्विगुणो भवेत् K_485d द्विजपूजा सदा नृपैः K_007b द्विजवेश्यापुरोहितः Ang_1.766d द्विजशुश्रूषणरतान् Par_11.15a द्विजशुश्रूषणे रतः Ang_2,5.11d द्विजशुश्रूषयोज्झिताः Par_2.14d द्विजश् चान्द्रायणं चरेत् Mn_11.154[153M]d द्विजश् चान्द्रायणं चरेत् Par_11.46b द्विजश् चान्द्रायणं चरेत् YS182v_3.31d द्विजसंपादितानि वै Par_6.54b द्विजसंपादितैर् इह Par_6.55b द्विजस् तृणैधःपुष्पाणि Yj_2.166c द्विजस्य श्रुतिचोदनात् Mn_2.169d द्विजः पापापनुत्तये Mn_11.139[138M]d द्विजः शुक्रम् अकामतः Mn_2.181b द्विजः शूद्रान्नभोजनः Par_12.37(36)b द्विजाग्र्यान् पङ्क्तिपावनान् Mn_3.183[173M]d द्विजाङ्गुष्ठं निवेशयेत् Yj_1.238d द्विजातय इवेज्याभिः Mn_8.311c द्विजातयः सवर्णासु Mn_10.20a द्विजातिप्रवरो विद्वान् Mn_3.167[157M]c द्विजातिमुख्यवृत्तीनां Mn_3.286[276M]c द्विजातिर् वधकाम्यया Mn_4.165b द्विजातिहितम् आचरन् Yj_1.120d द्विजातिः पूर्वमारिणीम् Mn_5.167[165M]b द्विजातिः प्रतिभूहीनो K_118a द्विजातीनां च वर्णानां Mn_8.348c द्विजातीनां तु निष्कृतिः Par_6.31b द्विजातेः संस्थितस्य तु Mn_3.247[237M]b द्विजानाम् अपमृज्यते Mn_2.27d द्विजानाम् अस्य कुर्वतः Nar_1516.24b द्विजानाम् एव कर्मभिः Mn_10.46d द्विजानां करशुद्धये Ang_1.884b द्विजानां गृहमेधिनाम् Mn_4.8b द्विजानां पूजनं चैव K_015c द्विजानां यज्ञयाजिनाम् Par_8.13b द्विजानां शूद्रयोनयः Nar_M2.37b द्विजानां सदृशा द्विजाः Mn_8.68b द्विजानां सदृशा द्विजाः K_351b द्विजान् नोत्पद्यते भयम् Mn_6.40b द्विजान् पर्वसु पर्वसु Yj_3.333b द्विजाः कुर्वन्त्य् अनुग्रहम् Par_6.34d द्विजेभ्यो भोजनं बुधः Yj_1.305b द्विजेभ्यो ऽर्धं द्विजः पुनः Yj_2.34b द्विजेषु वनवासिषु Mn_6.27d द्विजैर् उत्पादितान् सुतान् Mn_10.6b द्विजैर् उत्पादिताश् च ये YSS_1.37अब् द्विजैस् तदानुगन्तव्या Par_3.47c द्विजोच्छिष्टं च भोजनम् Mn_5.140[138M]d द्विजोच्छिष्टं न मार्जयेत् Yj_1.257d द्विजो ऽध्वगः क्षीणवृत्तिर् Mn_8.341a द्विजो नित्यम् उपस्पृशेत् Yj_1.18d द्विजो भवति नान्यथा Mn_12.93d द्विजो मैथुनकारकः YS182v_1.15b द्विजो युक्तो ह्य् अनापदि Mn_4.100d द्विजो वार्धुषिकश् च यः Nar_1.168d द्वितीयदिवसे यदि Ang_1.85d द्वितीयम् आयुषो भागं Mn_4.1c द्वितीयम् आयुषो भागं Mn_5.169[167M]c द्वितीयम् एके प्रजनं Mn_9.61a द्वितीयं तु पितुस् तस्यास् Mn_9.140c द्वितीयं न समाचरेत् Mn_11.232[231M]d द्वितीयं मौञ्जिबन्धनात् Yj_1.39b द्वितीयं मौञ्जिबन्धने Mn_2.169b द्वितीया käcanÃhvayà Ang_1.453b द्वितीयातनयश्चेत्तु Ang_1.435c द्वितीयातनयस्य सः Ang_1.433d द्वितीयादिपुरोद्भूता Ang_1.432a द्वितीयादिसमुद्भूतो Ang_1.414a द्वितीयादिसुतस्य वा Ang_1.479b द्वितीयादिसुतानां स्यात् Ang_1.433a द्वितीयादिसुतान् सर्वान् Ang_1.415a द्वितीयादिसुतास्तु चेत् Ang_1.416b द्वितीयादिसुतो गृही Ang_1.428b द्वितीयादिसुतो युवा Ang_1.429b द्वितीया भोगिनी नारी Ang_1.449c द्वितीया सात्त्विकी गतिः Mn_12.49d द्वितीये कृच्छ्रम् आचरेत् Par_4.11b द्वितीये चैव तच्छेषं Nar_19.39c द्वितीये तत्र नैव सा Ang_1.74b द्वितीये नास्ति दोषस् तु YS99v_75c द्वितीये ब्रह्मघातिनी Par_7.18d द्वितीये श्मश्रु वापयेत् YS78v_72b द्वितीये समुपस्थिते YS99v_75b द्वितीये ऽहनि दुर्बुद्धेर् K_200c द्वितीये हस्तचरणौ Mn_9.277c द्वितीये ऽह्नि ददत् क्रेता K_699a द्वितीये ऽह्नि ददत् क्रेता Nar_9.3a द्वितीयो मध्यमं दमम् Yj_2.224d द्वित्र्यब्दं हि विशिष्यते YS182v_4.33d द्विदिनं चैकभोजनः Par_8.38b द्विदिनं मारुताशनः Par_8.38d द्विद्वारः समुदाहृतः Nar_M1.23b द्विद्वारो द्विगतिस् तथा Nar_M1.9d द्विधा कृत्वात्मनो देहम् Mn_1.32a द्विनवत्या समायुक्तं Par_12.[81(80)]e द्विनेत्रभेदिनो राज- Yj_2.304a द्विपणप्रभृतिः क्रमात् Yj_2.225d द्विपणे द्विशतो दण्डो Yj_2.248c द्विपणो द्वादशपणो K_790a द्विपदस्थावरेषु च K_389d द्विपदाम् अर्धमासं तु K_694a द्विपदाम् अर्धमासं स्यात् Nar_9.6a द्विपदां च चतुष्पदाम् K_705d द्विपदां पृथिवीपतिः Nar_18.13b द्विपदे साध्यभेदात् तु K_029a द्विपात् संप्रतिपत्तिषु K_245d द्विपादे कांस्यभाजनम् Par_9.15b द्वि पादे श्मश्रुकेवलम् YS99v_53b द्विपादे श्मश्रुणो ऽपि च Par_9.14b द्विभार्यके क्रियाकृच्चेत् Ang_1.419a द्विभेदा सा पुनर्ज्ञेया K_216c द्वियोजने तीर्थयात्रा Par_12.64(63)a द्विरभ्यस्ताः पतन्त्य् अक्षा Nar_17.3a द्विर् अष्टापाद्यं वैश्यस्य Nar_19.58c द्विरामुष्यायणा दद्युर् Nar_13.22a द्विविधं कर्म वैदिकम् Mn_12.88d द्विविधं कीर्त्यते द्वैधं Mn_7.167[168M]c द्विविधं यानम् उच्यते Mn_7.165[166M]d द्विविधं स्मृतम् आसनम् Mn_7.166[167M]d द्विविधः परिकीर्तितः Ang_1.694b द्विविधः संश्रयः स्मृतः Mn_7.162[163M]d द्विविधः संश्रयः स्मृतः Mn_7.168[169M]d द्विविधास् तस्करा ज्ञेयाः Nar_19.1a द्विविधांस् तस्करान् विद्यात् Mn_9.256a द्विविधो विग्रहः स्मृतः Mn_7.164[165M]d द्विशतं जानुजङ्घयोः Par_5.18b द्विशतं तु दमं दाप्यः Mn_8.368c द्विशतं तु दमं पुमान् Yj_2.285b द्विशतं तूदरे तथा Par_5.17b द्विशफैकशफस्य च Mn_11.168[167M]b द्विशफैकशफांस् तथा Yj_1.262d द्विषता हि हविर् भुक्तं Mn_3.144[134M]c द्विषदन्नं नगर्यन्नं Mn_4.213[214M]c द्विषन्तीं योषितं पतिः Mn_9.77b द्विष्टादेशकृतस् तथा Yj_2.304b द्विसप्ताहात् त्रिसप्त वा K_410d द्विसप्ताहात् परं यस्य Nar_20.44a द्विसप्ताहेन वा पुनः Nar_20.43d द्विस्वभावेषु राशिषु Ang_1.640d द्विहीनो दशभिर् दिनैः Par_3.5d द्विः पादस् त्रिस् त्रिभागस् तु Nar_9.8c द्विः प्रमृज्यात् ततो मुखम् Mn_2.60b द्विः प्रमृज्यात् ततो मुखम् Mn_5.139[137M]b द्विः समो भूतवादिनः Yj_3.284b द्वी पुत्रौ वैश्यशूद्रयोः Nar_12.114d द्वे कृष्णले rÆpyamëo Yj_1.364c द्वे कृष्णले समधृते Mn_8.135c द्वे च संधिशते तथा Yj_3.102d द्वे तथैका यथाक्रमम् Yj_1.57b द्वे तिस्रो वा स्थिताश्चेत्तु Ang_1.391a द्वे तु मिथ्याभिशंसने Yj_2.289b द्वे द्वे जानुकपोलोरु- Yj_3.87a द्वेधा कृत्वा ततः परम् Ang_1.982b द्वे पितुः पिण्डदानं स्यात् YS99v_79a द्वे फले समुदाहृते K_032d द्वे भार्ये क्षत्रियस्यान्ये Nar_12.6a द्वे शते खर्वटस्य स्यान् Yj_2.167c द्वेषं दम्भं च मानं च Mn_4.163c द्वेषात् परम् उपद्रवेत् Nar_1.158b द्वेषो बुद्धिः सुखं धृतिः Yj_3.174b द्वेष्टारः सर्व एव ते Nar_1.136d द्वे समे त्व् इतरा वसेत् Nar_12.99d द्वे सहस्रे तु दापयेत् Par_11.18b द्वैजातं वर्णम् आवसन् Mn_8.374b द्वैधं संश्रयम् एव च Mn_7.161[162M]d द्वैधीभावं गुणान् एतान् Yj_1.347c द्वैधीभावं संश्रयं च Mn_7.160[161M]c द्वैधे बहूनां वचनं Yj_2.78a द्वैविध्यं किल संप्राप्तं Ang_1.507a द्वैविध्यं समुपागतम् Ang_1.507d द्वैविध्यं समुपागतम् Ang_1.508b द्वौ कृच्छ्रौ परिवित्तेस् तु Par_4.26a द्वौ ज्ञेयौ चानुलोमजौ Nar_12.108d द्वौ ज्ञेयौ प्रतिलोमतः Nar_12.107d द्वौ तु यौ विवदेयातां Mn_9.191a द्वौ दैवे पितृकार्ये त्रीन् Mn_3.125[115M]a द्वौ दैवे प्राक् त्रयः पित्र्य Yj_1.228a द्वौ दोषौ पृथिवीक्षिताम् Mn_9.221d द्वौ पादाव् अस्थिभञ्जने Par_9.18b द्वौ पादौ गर्भसंमिते Par_9.13b द्वौ पादौ गात्रसंभवे YS99v_43b द्वौ पादौ नेत्रघातने Par_9.17d द्वौ पादौ बन्धने चरेत् Par_9.3d द्वौ पादौ बन्धने चरेत् Ang_2,10.4b द्वौ पादौ महिषीं तथा K_667b द्वौ पादौ वाहने चरेत् Par_9.29b द्वौ mëau महिषीं तथा Nar_11.28b द्वौ मासौ नियतेन्द्रियः Mn_11.109[108M]d द्वौ मासौ पञ्चगव्येन YS182v_3.6c द्वौ मासौ भक्ष्य भोज्यं च YS182v_3.6a द्वौ मासौ मत्स्यमांसेन Mn_3.268[258M]a द्वौ मासौ यावकेन तु YS182v_3.6b द्वौ मासौ स्नानमभ्यङ्गं Ang_2,11.2c द्वौ विधी संप्रकीर्तितौ Nar_M1.3b द्वौ विप्रौ विसृजेदन्नं Ang_1.960c द्वौ शङ्खकौ कपालानि Yj_3.90a द्वौ साक्षिणौ त्व् अलिखितौ K_373c द्वौ सुतौ कुण्डगोलकौ Mn_3.174[164M]b द्वौ स्मृतौ कुण्डगोलकौ Par_4.23b द्व्यन्तरश् चानुलोम्येन Nar_12.104c द्व्यन्तरः प्रातिलोम्येन Nar_12.116a द्व्यभियोगस् तु विज्ञेयः Nar_M1.22a द्व्यवरो ऽष्टापरश् चान्यस् Nar_19.63c द्व्यंशहरो ऽर्धहरो वा K_851a द्व्याङ्गुलस्यावकर्तनम् Nar_12.70b द्व्यार्षेयाणि त्र्यार्षेयाणि Ang_1.350c द्व्येकान्तरासु जातानां Mn_10.7c धट इत्य् अभिधीयसे Nar_20.13b धटादिर् दैविकी स्मृता Nar_M2.28d धटे कर्कटके दृढे Nar_20.9d धटो ऽग्निर् उदकं चैव Nar_20.6a धनकामो धनं तथा Yj_3.330b धनतो यस्य यो लोके ह्य् Ang_1.330a धनत्यागं गृहे कृत्वा Ang_2,10.19a धनदण्डो वधस् तथा Yj_1.367b धनदानासहं बुद्ध्वा K_479a धनधान्यसमन्विताः Yj_3.218d धनधान्येन वाहनैः Mn_7.75b धनभाग् उत्तरोत्तरः Yj_2.136b धनभाग् वा धनी भवेत् Yj_2.60d धनमूलाः क्रियाः सर्वा Nar_1.39a धनम् एवंविधं सर्वं K_880c धनम् एषां मलात्मकम् Nar_1516.15b धनम् एषां श्वगर्दभम् Mn_10.51d धनलोभेन वा पुनः K_027b धनवन्तं प्रजावन्तं Mn_3.263[253M]c धनवन्तो यशस्विनः Mn_3.40b धनवृत्तिगृहक्षेत्र- Ang_1.148c धनसंख्यां च लेखयेत् K_251b धनसंग्रहणोद्युक्त- Ang_1.749c धनस्त्रीहारिपुत्राणाम् Nar_1.20a धनस्य दशवार्षिकी Yj_2.24d धनस्वामी स्वकं धनम् K_035b धनस्वीकरणे येन Nar_1.65c धनं ज्येष्ठो ऽधिगच्छति Mn_9.204b धनं तत् पुत्रिकाभर्ता Mn_9.135c धनं तस्यैव तद् भवेत् K_887b धनं दाप्यो दमं च सः K_619d धनं दुहितृभिर् विना K_571d धनं देहस् तथैव च Mn_8.125d धनं देहस् तथैव च Nar_19.44d धनं धान्यं पशून् स्त्रियः Mn_7.96[97M]b धनं पत्रनिविष्टं तु K_882a धनं यद्य् आश्रितं स्त्रियाम् K_547d धनं यागार्थताम् इयात् K_852b धनं यो बिभृयाद् भ्रातुर् Mn_9.146a धनं राज्ञे च तत्समम् Yj_2.11b धनं वेदान् भिषक्सिद्धिं Yj_1.267a धनं व्ययविवर्जितम् K_845:1b धनं शक्तः स्वकर्मणा Mn_9.207b धनं शौर्येण तद् भवेत् K_876f धनं सप्तविधं शुक्लम् Nar_1.41c धनं हि जीवनायालं Mn_11.76[75M]c धनानि तु यथाशक्ति Mn_11.6a धनिकर्णिकयोर् एवं Nar_1.102c धनिकर्णिकलेखकाः Nar_1.118b धनिकस्य यथारुचि Yj_2.55d धनिकस्योपधादोषात् K_273c धनिकायाधमर्णिकः Mn_8.177b धनिकेन स्वहस्तेन K_281a dhanikenopapŬita÷ Nar_1.107b धनिकैर् vopapŬitam K_914b धनिनश् छन्दतः क्रिया Nar_1.106d धनिनं वाप्य् उपाराध्य Mn_10.121c धनिनाम् अधमर्णकः K_523d धनिनाम् अधमर्णिकः Yj_2.41b धनिने दापयेद् धनम् Yj_2.26b धनिने धनम् एव च Yj_2.18d धनी धनम् उपाश्नुते Nar_1.65d धनी बन्धं निवेदयेत् K_529b धनी वोपगतं दद्यात् Yj_2.93c धनुर्मासे तु संप्राप्ते Ang_1.714c धनुष्कोट्यां समाहितः Ang_1.196b धनुःशतं परीणाहो Yj_2.167a धनुःशतं परीहारो Mn_8.237a धनुःशराणां कर्ता च Mn_3.160[150M]a धनेन वैश्यशूद्रौ तु Mn_11.34[33M]c धने यदि न मोक्ष्यते Yj_2.58b धने वा पृथिवीपतिः Mn_10.113b धनैः कार्यो ऽस्य संग्रहः Mn_3.138[128M]b धनोष्मणा पच्यमानास् Mn_9.231c धन्यं यशस्यम् आयुष्यं Mn_3.106[96M]c धन्यानि च हितानि च Mn_4.19b धन्वदुर्गं महीदुर्गम् Mn_7.70a धन्वन्तरय एव च Mn_3.85[75M]d धमनीनां शते द्वे तु Yj_3.100c धरणं षोडशैव ते Yj_1.364d धरणानि दश ज्ञेयः Mn_8.137a धरणैः पलम् एव तु Yj_1.365b धरा धारयते समम् Mn_9.311b धरावासो धराश्रयः Ang_1.518b धरेद् भिन्द्याच् च यः प्रपाम् Mn_8.319b धर्म एव हतो हन्ति Mn_8.15a धर्मकामार्थकोविदम् Mn_7.26d धर्मकार्यं च नैत्यकम् Mn_9.86b धर्मकार्यं न कारयेत् Yj_1.88b धर्मकृद् वेदविद्यावित् Yj_3.137c धर्मकोशस्य गुप्तये Mn_1.99d धर्मक्रियात्मचिन्ता च Mn_12.31c धर्मज्ञस्य कृतज्ञस्य Nar_18.41a धर्मज्ञं च कृतज्ञं च Mn_7.209[213M]a धर्मज्ञानं विधीयते Mn_2.13b धर्मज्ञा ब्रह्मवादिनः Mn_11.120[119M]d धर्मज्ञाः पापसंकरात् Par_6.35d धर्मज्ञाः शुचयो ऽलुब्धा Yj_2.191a धर्मज्ञाः सत्यवादिनः Yj_2.2b धर्मज्ञाः सत्यवादिनः K_071b धर्मज्ञेन महात्मना Ang_1.314d धर्मज्ञे सत्यवादिनि Mn_8.179b धर्मज्ञैस्तत्त्वदर्शिभिः Ang_1.42d धर्मज्ञैः कथिता हि सा Ang_1.458d धर्मतत्त्वार्थकाङ्क्षिणः Par_1.5b धर्मतश्च समाचरेत् Ang_1.221d धर्मतस् त्रातुम् अर्हसि Nar_20.14d धर्मतस् त्रातुम् अर्हसि Nar_20.24d धर्मतः प्रसवश् च सः Mn_9.145d धर्मतः सर्वकर्मसु Ang_1.1011b धर्मतो ऽधर्मतश् चैव Mn_12.23c धर्मतो नोपपद्यते Mn_9.121b धर्मतो नोपपद्यते Mn_10.102d धर्मतो ब्राह्मणः प्रभुः Mn_1.93d धर्मतो लोकजित्तमः Mn_4.8d धर्मध्वजी सदा लुब्धश् Mn_4.195a धर्मनैपुण्यकामानां Mn_4.107c धर्मन्यूनो नोपनयेद् Ang_1.381c धर्मपत्नी च केवलम् Ang_1.446d धर्मपत्नीजसन्निधिः Ang_1.475b धर्मपत्नी न सोच्यते Ang_1.449d धर्मपत्नीसमुद्भूतो Ang_1.450a धर्मपत्नीसमुद्भूतो ह्य् Ang_1.465c धर्मपत्नीसुतं प्राहुर् Ang_1.414c धर्मपत्नीसुतान्न्यूना Ang_1.457c धर्मपत्नीसुते बाले Ang_1.469a धर्मपत्नीसुतैः समाः Ang_1.416d धर्मपत्नीसुतो ज्यैष्ठ्यं Ang_1.415c धर्मपत्नीसुतोत्पत्या Ang_1.432c धर्मपत्नीसुतो बालो Ang_1.429a धर्मपत्नीसुतो बालो Ang_1.459a धर्मपत्नीसुतो वर्णी Ang_1.428a धर्मपत्न्यभिचोदिता Ang_1.451b धर्मपत्न्यां समुद्भूत Ang_1.413c धर्मपत्न्यै समन्त्रकम् Ang_1.869b धर्मपर्यायवचनैर् Nar_20.13a धर्मप्रधानं पुरुषं Mn_4.243[244M]a धर्मप्रधाना ऋजवः Yj_2.68c धर्मप्रवक्ता नृपतेर् Mn_8.20c धर्मभ्रात्रेकतीर्थिनः Yj_2.137d धर्मम् अन्यं समाचरेत् Mn_2.229d धर्मम् अर्थं तथायुष्यं YSS_2.75c धर्ममूलम् इदं स्मृतम् Yj_1.7d धर्ममूलश् च पार्थिवः Nar_M3.5b धर्ममूलं निषेवेत Mn_4.155c धर्ममूला यतः श्रियः Nar_M1.25d धर्मम् एव वदेत् ततः Nar_M3.6d धर्मम् एवानुचिन्तयेत् Par_12.45(44)b धर्मम्य पर्षदश्चैव Ang_2,5.3a धर्मविद्भिरनूचानैर् Ang_2,11.11c धर्मविद्भिरुदाहृता Ang_1.447d धर्मविद्भिः सनातनैः Ang_1.650b धर्मविद्भ्यो निवेदयेत् Ang_2,2.4d धर्मवेदविवर्जितम् Ang_2,5.13d धर्मवेदाङ्गपारगाः Ang_2,6.16b धर्मव्यावृत्तिलक्षणः K_339d धर्मशास्त्रप्रयोजकाः Yj_1.5d धर्मशास्त्रम् अतन्द्रिताः Yj_3.329b धर्मशास्त्रमनुत्तमम् Ang_2,1.8b धर्मशास्त्रम् इति स्थितिः Yj_2.21d धर्मशास्त्रमिदं कृतम् Ang_2,1.5b धर्मशास्त्रम् इदं तथा Par_12.[82](81)b dharmaÓÃstrarathÃrƬhà Par_8.26a धर्मशास्त्रविचारेण K_052a धर्मशास्त्रविरोधे तु Nar_M1.34a धर्मशास्त्रस्य संग्रहः Par_12.[81(80)]f धर्मशास्त्रं तु वै स्मृतिः Mn_2.10b धर्मशास्त्रं पुरस्कृत्य Nar_M1.29a धर्मशास्त्रं प्रवर्तते YS78v_1d धर्मशास्त्रं विजानताम् Par_8.2b धर्मशास्त्राङ्गमिश्रिताः Yj_1.3b धर्मशास्त्राणि चैव हि Mn_3.232[222M]b धर्मशास्त्रानुपालकैः Par_6.70b धर्मशास्त्रानुसारेण Yj_2.1c धर्मशास्त्रानुसारेण YS182v_4.27a धर्मशास्त्रार्थकुशलाः Nar_M3.4a धर्मशास्त्रार्थकुशलैर् K_057c धर्मशास्त्रार्थशास्त्रयोः Nar_M1.33b धर्मशास्त्रार्थशास्त्राभ्याम् Nar_M1.31a धर्मशास्त्रार्थशास्त्रे तु K_032a धर्मशास्त्रोक्तम् आचारेत् Nar_M1.33d धर्मशास्त्रोक्तम् आव्रजेत् K_020b धर्मशुद्धिम् अभीप्सता Mn_12.105d धर्मश् च व्यवहारश् च Nar_M1.10a धर्मश् चापैति पादशः Mn_1.82d धर्मश् चार्थश् च कीर्तिश् च Nar_M1.27a धर्मश् चैव प्रवर्धते Mn_11.15[14M]d धर्मसंरक्षणाय च Yj_1.198d धर्मसंशयनिर्णये Mn_12.112d धर्मसंस्थापनाय च Par_1.36d धर्मस् तम् अनुगच्छति Mn_4.241[242M]d धर्मस् तिष्ठति केवलः Mn_4.239[240M]d धर्मस् तु विनियच्छतः Mn_9.249d धर्मस् तु विनियच्छतः Nar_19.47d धर्मस् तु व्यवहारेण K_039c धर्मस् तेनावहीयते Nar_M1.34d धर्मस्थः कारणैर् एतैर् Mn_8.57c धर्मस्थैः सुविचारितम् Nar_M2.19b धर्मस्य च चतुर्दश Yj_1.3d धर्मस्य दर्शनार्थाय Ang_2,1.1c धर्मस्य निर्णयं प्राह Par_1.19a धर्मस्य नृपतिः पदम् Mn_8.44d धर्मस्य परमं गुह्यं Mn_12.117c धर्मस्य पर्षदश्चैव Ang_2,1.2c धर्मस्य प्रतिभूः स्मृतः Mn_7.17d धर्मस्य ब्राह्मणो मूलम् Mn_11.83[82M]a धर्मस्य मुनयो गतिं Mn_1.110b धर्मस्यार्थस्य यशसो Nar_M1.14a धर्मस्याव्यभिचारार्थम् Mn_8.122c धर्मस्यासेवनेन च Mn_12.52b धर्मं कथय मे तात Par_1.12a धर्मं चाप्य् असुखोदर्कं Mn_4.176c धर्मं जिज्ञासमानानां Mn_2.13c धर्मं पृच्छामि तत्त्वेन Ang_2,6.9c धर्मं प्रति पराजितः Mn_8.58d धर्मं शनैः संचिनुयाद् Mn_4.238[239M]a धर्मं शाश्वतम् आश्रित्य Mn_8.8c धर्मं समयभेदिनाम् Mn_8.218d धर्मं साधारणं शक्त्या Par_2.1c धर्मं स्त्रीपुंसयोर् अपि Mn_1.115b धर्मं हन्युः सनातनम् Mn_9.64d धर्मः कोशश् च वर्धते Nar_11.38b धर्मः प्रोक्तः सनातनः Ang_2,1.6d धर्मः शौचं subhëitam Mn_2.240b धर्मः सत्येन वर्धते Mn_8.83b धर्मः सद्भिर् उदाहृतः K_636b धर्मः सर्व उदाहृतः Yj_3.66d धर्मः सीमाविनिर्णये Mn_8.266b धर्मः स्याच्चोदना प्रोक्तस् Ang_1.3a धर्माख्ये न्यायविस्तरे K_025b धर्माद् अर्थाच् च हीयते Nar_14.26d धर्माद् विचलितं हन्ति Mn_7.28c धर्माद् विचलितः स्वकात् Yj_1.358d धर्माधर्मविचक्षणः Mn_10.106b धर्माधर्मविचक्षणः Mn_10.108d धर्माधर्माव् ऋतानृते Mn_1.29b धर्माधर्मोभयात्मकम् Yj_3.68d धर्माधर्मौ च केवलौ Mn_8.24b धर्माधर्मौ व्यवेचयत् Mn_1.26b धर्माधिकरणं हि तत् K_052d धर्मान् नो वक्तुम् अर्हसि Mn_1.2d धर्मान् वक्ष्यामि शाश्वतान् Mn_9.1d धर्मापदेशं दर्पेण Nar_1516.24a धर्मार्थकामप्रतिपत्तिहेतोर् YSS_1.46c धर्मार्थकामसंयुक्तं Nar_12.30c धर्मार्थकामान् स्वे काले Yj_1.115c धर्मार्थप्रभवं चैव Mn_6.64c धर्मार्थम् अचिरस्थितान् Mn_10.90d धर्मार्थवादेषु गवादयो हि YSS_1.53a धर्मार्थसहितं वचः K_077b धर्मार्थं च निरूपितम् K_882b धर्मार्थं च बृहस्पतिः K_884:1d धर्मार्थं चैव विप्रेभ्यो Mn_7.79c धर्मार्थं तद् अपार्थकम् Mn_8.78d धर्मार्थं तद् अपार्थकम् K_393d धर्मार्थं दानम् ईदृशम् K_022d धर्मार्थं प्रीतिदत्तं च K_848a धर्मार्थं यश् चरेद् एतच् Yj_3.326c धर्मार्थं येन दत्तं स्यात् Mn_8.212a धर्मार्थं विक्रयं नेयास् Yj_3.39c धर्मार्थाभ्यां न हीयते Mn_8.74d धर्मार्थाभ्यां न हीयते K_421d धर्मार्थाव् उच्यते श्रेयः Mn_2.224a धर्मार्थौ चानुचिन्तयेत् Mn_4.92b धर्मार्थौ यत्र न स्यातां Mn_2.112a धर्माश्रयकरः praràAng_1.518d धर्मासनगतः श्रीमान् Nar_18.28a धर्मासनम् अधिष्ठाय Mn_8.23a धर्मेण ग्रामयोर् द्वयोः Mn_8.261d धर्मेण च द्रव्यवृद्धाव् Mn_9.333a धर्मेण च यथोक्तेन Ang_2,4.9c धर्मेण व्यवहारेण Mn_8.49a धर्मेण हि सहायेन Mn_4.242[243M]c धर्मेणाधिगतो यैस् तु Mn_12.109a धर्मेणापि नियुक्तायां Mn_3.173[163M]c धर्मेणैव स निर्णयः K_035d धर्मेणोद्धरतो राज्ञो Nar_M1.26a धर्मे दध्यात् सदा मनः Mn_12.23d धर्मेप्सवस् तु धर्मज्ञाः Mn_10.127a धर्मे वर्त्मनि तिष्ठतोः Mn_9.1b धर्मे सीदति सत्वरः Mn_9.94d धर्मैकतानाः पुरुषा Nar_M1.1a धर्मो ग्रामस्य यो भृगुः K_884:2b धर्मोत्सुकान् अभ्युदये K_096a धर्मो नैश्रेयसः परः Mn_9.334d धर्मोपदेशं दर्पेण Mn_8.272a धर्मो यत्रोपरुध्यते Mn_8.348b धर्मो रक्षति रक्षितः Mn_8.15b धर्मो राजकृतश् च यः Yj_2.186d धर्मो विद्धस् त्व् अधर्मेण Mn_8.12a धर्मो वो रतिसंहितः Mn_9.103b धर्मो हि दण्डरूपेण Yj_1.354c धर्म्यम् अप्य् आचरेन् न तु Yj_1.156d धर्म्यम् आहारयेद् बलिम् Mn_10.119d धर्म्यं वाधर्म्यम् एव वा K_037b धर्म्यं विद्याद् इमं विधिम् Mn_10.7d धर्म्यं विभागं कुर्वीत Mn_9.152c धर्म्यः पितृकृतः स्मृतः Yj_2.116d धर्म्यां वृत्तिं प्रकल्पयेत् Yj_3.44d धर्म्ये पथि निवेशयेत् Mn_8.228d धर्म्यौ क्षत्रस्य तौ स्मृतौ Mn_3.26d धातूनाम् एव च क्षितौ Mn_8.39b धातूनां हि यथा मलाः Mn_6.71b धात्रैव सृष्टा ह्य् आद्याश् च Mn_5.30c धाना मत्स्यान् पयो मांसं Mn_4.250[251M]c धान्यकुप्यपशुस्तेयम् Yj_3.237a धान्यकुप्यपशुस्तेयं Mn_11.66[65M]a धान्यचौरो ऽङ्गहीनत्वम् Mn_11.50[49M]c धान्यदः शाश्वतं सौख्यं Mn_4.232[233M]c धान्यद्रोणस् तु मासिकः Mn_7.126[127M]d धान्यद्वेषी दरिद्रहृत् Ang_1.516d धान्यम् अब्राह्मणाद् हरेत् Yj_3.43b धान्यमिश्रो 'tiriktäga÷ Yj_3.211a धान्यवच् छुद्धिर् इष्यते Mn_5.119[118M]d धान्यं क्षीरमयौषधम् Ang_2,8.16d धान्यं तत्कर्षिकस्य तु Nar_11.34f धान्यं त्रिगुणम् एव च Yj_2.57b धान्यं दशभ्यः कुम्भेभ्यो Mn_8.320a धान्यं दशभ्यः कुम्भेभ्यो Nar_19.33a धान्यं pulÃkapëÃïai÷ YSS_2.39a धान्यं यत् तत्र वापितम् Nar_11.34d धान्यं शाकं च वासांसि Mn_2.246c धान्यं हृत्वा भवत्य् आखुः Mn_12.62a धान्यानाम् अष्टमो भागः Mn_7.130[131M]c धान्यानां मार्जनाद् अपि Par_7.27d धान्यान्नधनचौर्याणि Mn_11.162[161M]a धान्ये ऽष्टमं विशां शुल्कं Mn_10.120a धान्ये सदे लवे वाह्ये Mn_8.151c धान्यैश् च स्वयमर्जितैः Par_2.6b धारणं शुद्धवाससाम् Ang_1.174d धारणा प्रेरणं दुःखम् Yj_3.73c धारणाभिश् च किल्बिषम् Mn_6.72b धारणां धारयन् बुधः Yj_3.201d धारयति विधानेन Ang_1.55c धारयन्त्य् अमितौजसः Nar_18.24b धारयेत् तत्र चात्मानं Yj_3.201c धारयेद् दशतीः समाः Nar_3.15d धारास्वहस्तं प्रवदन्ति पापं YSS_1.54d धारां तां प्रवदेत्पराम् Ang_1.889d धारिभ्यो ज्ञानिनः श्रेष्ठा Mn_12.103c धार्मिकं बलिनं नृपम् Mn_7.174[175M]d धार्मिकः पृथिवीपतिः Mn_8.29d धार्मिकः पृथिवीपतिः Mn_8.221b धार्मिकः पृथिवीपतिः Mn_8.244b धार्मिकः पृथिवीपतिः Mn_11.21[20M]b धार्मिकः पृथिवीपतिः K_132d धार्मिकः पृथिवीपतिः K_970b धार्मिकांश् च द्विजोत्तमान् Mn_4.153b धार्मिके सति राजनि Mn_11.11[10M]d धार्मिकैश् च द्विजातिभिः Mn_8.46b धार्मिको ऽव्यसनश् चैव Yj_1.310c धार्यमाणस्य देहिनः K_581b धार्याण्येव विधानतः Ang_1.60b धार्यो ऽवरुद्धस् त्व् ऋणिकः K_580a धावतः पूतिगन्धे च Yj_1.150c धावनावसरे सुते Ang_1.1047b 'धिकं देयं कृते ऽधिके Yj_2.195d -धिकं शास्त्रविरोधि यत् Ang_1.849d धिग्दण्डस् त्व् अथ वाग्दण्डो Yj_1.367a धिग्दण्डं तदनन्तरम् Mn_8.129b धिग्वणानां चर्मकार्यं Mn_10.49c धितं चोपदिशत्स्व् अपि Mn_2.206d धीने हीनं समे समम् Mn_3.107[97M]d धीनो दण्ड्यश् च स स्मृतः Yj_2.16d धीर् विद्या सत्यम् अक्रोधो Mn_6.92c धुरिलोचनसंयुक्तं Ang_1.704a धूपदानं सदीपकम् Yj_1.231d धूपदीपदुकूलादि Ang_1.801c धूपदीपादिभिस्तथा Ang_1.862b धूपितं मिश्रितं तथा Nar_20.34b धूपो देयश् च गुग्गुलुः Yj_1.299b धूमं निशां कृष्णपक्षं Yj_3.195c धृतदण्डं विकारिषु K_003b धृतदण्डो ऽप्य् असंभोज्यो Nar_14.10c धृतदण्डौ तु पूर्वयोः Nar_14.10b धृतम् अन्यैर् न धारयेत् Mn_4.66b धृतयज्ञोपवीतवान् Ang_1.53b धृतयश्चापि पाताश्च Ang_1.611a धृतवस्त्रं च दुःशठम् Ang_1.757b धृतं देयं नृपेण तु K_815b धृतं वस्त्रम् अलंकारो K_883a धृतिपातमहालयाः Ang_1.606b धृतिर् भैक्षं कुसीदं च Mn_10.116c धृतिः क्षमा दमो ऽस्तेयं Mn_6.92a धृत्वा पुण्ड्रं विधानतः Ang_1.1077d धृष्टान्यगतभावा च Nar_12.36c धेनाव् अनडुहि क्षेत्रे K_150a धेना सेना सना सोमा Ang_1.927a धेनुर् उष्ट्रो वहन्न् अश्वो Mn_8.146c धेनुर् दद्याद् दशाथ वा Yj_3.267d धेनुं दद्यात् पयस्विनीम् Mn_11.137[136M]b धेनुं वाधेनुम् एव वा Yj_1.208b धेनुः शङ्खस् तथानड्वान् Yj_1.306a धेनुः स्याद् द्विशताद् भृतिः Nar_6.11b धैमं रौप्यं च निर्बभौ Mn_5.113[112M]b धैर्यदो मानकृत् कुणिः Ang_1.513d ध्यानयोगेन संपश्येत् Yj_3.64c ध्यानयोगेन संपश्येद् Mn_6.73c ध्यानिकं सर्वम् एवैतद् Mn_6.82a ध्यानेनानीश्वरान् गुणान् Mn_6.72d ध्यायत्य् अनिष्टं यत् किं चित् Mn_9.21a ध्यायिनामात्मवेदिनाम् Ang_2,4.5d ध्येय आत्मा स्थितो यो ऽसौ Yj_3.111c ध्रियमाणे तु पितरि Mn_3.220[210M]a ध्रुवस् तस्य पराजयः Yj_2.79d ध्रुवं द्यूतात् कलिर् यस्माद् K_934a ध्वजाहृतं भवेद् यत् तु K_878a ध्वजाहृतो भक्तदासो Mn_8.415a ध्वजिवेश्यानराधिपाः Yj_1.141b न कथंचन कुर्वीत Nar_1.53a न कथं चन दुर्योनिः Mn_10.59c न कथं चन मायया Mn_7.104[105M]b न कदा चन कुर्वीत Mn_4.48c न कदाचन जीर्यते Nar_1.75b न कदाचित्तु शक्यते Ang_1.628d न कदाचित् प्रबाध्यते K_288b न कदा चिद् द्विजे तस्माद् Mn_4.169a न कन्यायाः पिता विद्वान् Mn_3.51a न करोति यथा पुनः K_822:1d न कर्णिभिर् नापि दिग्धैर् Mn_7.90[91M]c न कर्णौ नापि नासिका K_444b न कर्तव्यौ कदा चन Mn_3.25d न कर्म निष्फलं कुर्यान् Mn_4.70c न कर्षको बीजकाले K_109a न कव्याय भवेदेव Ang_1.323c न कश् चित् पश्यतीति नः Mn_8.85b न कश्चित् प्रभुताम् इयात् K_853b न कश्चिद् अभियोक्तारं K_244a न कश्चिद् अभियोक्तारं K_411a न कश् चिद् योषितः शक्तः Mn_9.10a न कश्चिद् विनिवर्तयेत् K_272b न कश्चिद् वेदकर्ता च Par_1.21a न कंचिन् मर्मणि स्पृशेत् Yj_1.153d नकारकस् तु प्रभुर् एष धर्मः YSS_1.48d न कारुककुशीलवौ Mn_8.65b न कार्पासास्थि न तुषान् Mn_4.78c न कार्यम् आवसथ्येन Par_4.21a न कार्यमिति वाच्यं किं Ang_1.38c न कार्यो धनसंचयः Mn_10.129b न कालहरणं कार्यं K_339a न कालात्ययम् अर्हतः Mn_8.145b न काले क्रयविक्रयी Nar_3.13b न किल्बिषेणापवदेच् Nar_1516.20a न किं चिद् अतिरिच्यते Mn_9.296d न किं चिद् अपि कीर्तयेत् Mn_2.203d न किं चिद् अपि दापयेत् Mn_8.365b न कुप्येन् नानृतं वदेत् Mn_3.229[219M]b न कुर्याच्छ्राद्धदिवसे Ang_1.1023c न कुर्यात् केन चित् सह Mn_4.139d न कुर्यात्तत्तु सर्वदा Ang_1.261b न कुर्यात् परवेश्ममु K_753d न कुर्यात् संकरं यदि Par_3.23b न कुर्यात् स्वानुबन्धतः Ang_1.133d न कुर्यादनुमासिके Ang_1.878b न कुर्याद् उदकं ततः Yj_3.1b न कुर्यादेव विधिना Ang_1.1022c न कुर्यादेव सहसा Ang_1.263a न कुर्याद् गुरुपुत्रस्य Mn_2.209c न कुर्याद्भूरिभोजनम् Ang_1.1073b न कुर्याद् यदि शुश्रूषां K_923c न कुर्याद् यो न कारयेत् Yj_2.158b न कुर्याद् वैदिकीं श्रुतिम् YS182v_4.16d न कुर्याद् वैदिकीं श्रुतिम् YS78v_73d न कुर्यान्न च कारयेत् Ang_1.98d न कुर्यान्मोहतस्तूष्णीं Ang_1.1084a न कुर्युः शुभकर्म च Ang_1.94b न कुर्वीत कथंचन Ang_1.259d न कुर्वीत क्रियां यत्नाद् Ang_1.138c न कुर्वीत वृथाचेष्टां Mn_4.63a न कुर्वीतात्मनस् त्राणं Mn_11.113[112M]c न कुर्वीतात्मनस् त्राणं Par_8.32c न कुर्वीतात्मनस्त्राणं Ang_2,11.7c न कूटैर् आयुधैर् हन्याद् Mn_7.90[91M]a न केनापि च तस्मात्तु Ang_1.621a न कोशं पाययेन् निशि Nar_20.48d नक्तं चान्नं समश्नीयाद् Mn_6.19a नक्तंचारिभ्य एव च Mn_3.90[80M]d नक्तं रात्रौ तु जनिता YSS_2.31a न क्रयेण प्रयोजनम् K_617d नक्रा मत्स्याश् च कच्छपाः Mn_1.44b न क्रुद्धो नान्तिके स्त्रियाः Mn_2.202b न क्रुद्धो नापि तस्करः Mn_8.67d न क्लीबं न k­täjalim Mn_7.91[92M]b न क्व चित् सुखम् एधते Mn_5.45d नक्षत्रजीवनं दास- Ang_1.744c नक्षत्राणाम् इव ग्रहम् Mn_7.121[122M]d नक्षत्राणि ग्रहांस् तथा Mn_1.24b नक्षत्राणि च दैत्याश् च Mn_12.48c नक्षत्रे वा गुणान्विते Mn_2.30d नक्षत्रैर् यश् च जीवति Mn_3.162[152M]b न क्षयो न च वृद्धिश् च Yj_2.180c न k«utt­«ïopapŬita÷ Mn_8.67b न क्षेत्रगृहदासानां K_467a नखखादी च यो नरः Mn_4.71b न खण्डयेच्छब्दयेच्च Ang_1.246c न खण्डयेन्मिथो ऽज्ञानान् Ang_1.236a न खद्योते हुताशनः Nar_M1.63d नखरोम्णां च संभवः Yj_3.80d नखिनां शृण्गिणां चैव K_805a नखैर् विलिखितस्य च Par_5.6b न गच्छन्तीम् अनुव्रजेत् YS99v_55d न गच्छन्न् अपि न स्थितः Mn_4.47b न गच्छेद् गर्भिणीं निन्द्याम् Nar_12.82c न गच्छेन् नापि संविशेत् Mn_4.55b नगरग्रामगणिनो Nar_11.2c नगरग्रामदेशेषु K_364a नगरस्य चतुःशतम् Yj_2.167d नगरे नगरे चैकं Mn_7.121[122M]a नगरे प्रतिरुद्धः सन् Nar_1.184a न गात्रात् स्रावयेद् असृक् Mn_4.169d न गूहेतागमं क्रेता Nar_7.4a न गृह्णन्ति महात्मानो Ang_1.334a न गोर् न नरजा मलाः Yj_1.194b नग्नत्वपरिमर्दनम् K_720b नग्नश्राद्धे वर्षमात्रं Ang_1.761a नग्नः स्नात्वा च भुक्त्वा च Yj_3.290c नग्नां नेक्षेत च स्त्रियम् Mn_4.53b नग्नो मुण्डः कपालेन Nar_1.183a नग्नो मुण्डः कपालेन च Mn_8.93a न ग्रामजातान्य् आर्तो ऽपि Mn_6.16c न ग्राह्यस् त्व् अनिवेदितः Yj_2.20d न ग्राह्याः सप्त मृत्तिकाः YS99v_67d न च कार्योदकक्रिया Mn_5.69[68M]b न च किंचिदुदाहरेत् Ang_2,2.8d न च क्षुधास्य संसीदेच् Mn_7.133[134M]c न च k«udhvyÃdhipŬitai÷ Mn_4.67b न च गोव्रजनं स्मृतम् YS182v_4.16b न च गोष्ठे निवासं च YS99v_55c न च गोष्ठे वसेद् रात्रौ Par_9.56a न च गोष्ठे वसेद् रात्रौ YS182v_4.16c न च छन्दांस्य् अधीयीत Mn_3.188[178M]c न च ज्ञायेत कस्य सः Mn_9.170b न च तत्कर्म कुर्वाणः Mn_5.84[83M]c न च तत्कारणं ब्रूयात् K_379c न च तद्दण्डपारुष्ये Nar_1516.13c न च तां भजते पुनः K_908b न च तैः सह संवसेत् Yj_3.15d न च दत्तो ऽप्यहीनो ऽति- YS182v_5.17c न च दायापवर्तनम् Mn_9.79d न च दोषो ऽस्ति गोमिनाम् Nar_11.33d न च द्विजातयो ब्रूयुर् Mn_3.236[226M]c न च धर्मव्यतिक्रमः Nar_12.100b न च नग्नः शयीतेह Mn_4.75c न च पर्वतमस्तके Mn_4.47d न च पातयेताप्राप्तः Nar_20.19c न च पादौ प्रतापयेत् Mn_4.53d न च पुत्रो धनं हरेत् K_559b न च पूर्वापरं विद्यात् Mn_8.56c न च प्राणिवधः स्वर्ग्यस् Mn_5.48c न च प्रापितम् अन्येन Mn_8.43c न च बीजं विनास्ति तत् Nar_12.59b न च भार्याकृतम् ऋणं K_569a न च भार्याकृतम् ऋणं Nar_1.15a न च भीषननामिकाम् Mn_3.9d न च मिथ्याभियुञ्जीत Nar_M1.51a न च मूत्रं पुरीषं वा Yj_1.135c न च यं साधिगच्छति Mn_9.91d न च याचेत यः कश्चिल् K_630c न च या स्पृष्टमैथुना Mn_8.205b न च योनिगुणान् कांश् चिद् Mn_9.37c न च रक्तो विरावयेत् Mn_4.64d न च रात्रौ वसेद् गोष्ठे YS78v_73c न च वासांसि वासोभिर् Mn_8.396c न च वीरासनं तथा YS99v_55b न च वैश्यस्य कामः स्यान् Mn_9.328a न च शुध्येत कर्हिचित् Ang_2,3.3d न च शोचत्य् असंपत्तौ Mn_12.36c न च संबन्धिबान्धवाः Nar_1.100b न च संसृष्टमैथुनाम् Yj_1.135b न च संस्कारम् अर्हति Mn_10.126b न च सा गाम् अनुव्रजेत् YS78v_73b न च स्नायाद् विना ततः Mn_4.82d न च स्वर्गं स गच्छति Mn_3.18d न च स्वं कुरुते कर्म Mn_1.55c न च हन्यात् sthalÃrƬhaæ Mn_7.91[92M]a न च हव्यं वहत्य् अग्निर् Mn_4.249[250M]c न चाचक्षीत कस्य चित् Mn_4.59b न चाण्डालैर् न पुल्कसैः Mn_4.79b न चादत्त्वा कनिष्ठेभ्यो Mn_9.214c न चादृष्टां पुनर् हरेत् Mn_8.153b न चादेयं समृद्धो ऽपि Mn_8.170c न चाधेः कालसंरोधान् Mn_8.143c न चानिसृष्टो गुरुणा Mn_2.205c न चान्यत् कारयेत् कर्म Nar_5.16c न चान्यायेन पृच्छतः Mn_2.110b न चान्येषु प्रजल्पत्सु Ang_2,7.6c न चापि पश्येद् अशुचिः Mn_4.142c न चाप्य् अन्यपरिग्रहे Mn_5.162[160M]b न चाप्येकद्वित्रिभेदाद् Ang_1.407c न चाभियुक्तम् अन्येन Nar_M1.49c न चाभ्यक्ताम् अनावृताम् Mn_4.44b न चारके निरोद्धव्य K_584a न चार्तिम् ऋच्छति क्षिप्रं Mn_8.115c न चार्थसिद्धिर् उभयोर् K_190c न चालिप्यत पापेन Mn_10.105c न चासारं न च न्यूनं Mn_8.203c न चासीनां यथासुखम् Mn_4.43d न चास्य व्रतम् आदिशेत् Mn_4.80d न चास्योपदिशेद् धर्मं Mn_4.80c न चाहं सर्वतत्त्वज्ञः Par_1.4a न चाहूतो वदेत् किंचिद् Yj_2.16c न चित्यां न च पर्वते Mn_4.46b न चिरं पर्वते वसेत् Mn_4.60d न चेच्चण्डालतां व्रजेत् Ang_1.631d न चेच् छक्त्या निवारयेत् Nar_11.25d न चेच्छ्राद्धं भवेन्नैतद् Ang_1.830c न चेज्जलचरेभ्यो वा Ang_1.688a न चेत्काले तु मध्यमे Ang_1.253b न चेत्किं वात्र शुध्यति Ang_1.172b न चेत् कृत्यं तु तन्न तु Ang_1.145d न चेत् तज् जिह्मकारितम् Nar_2.06d न चेत्तत्करशुद्धिश्च Ang_1.885a न चेत्तप्तशतं कुर्यात् Ang_1.203a न चेत् तस्मिन् गृहे वसेत् Mn_5.102[101M]d न चेत्तस्य कुलं तराम् Ang_1.863b न चेत् तान् pŬayed राजा YS99v_60a न चेत्तु पौरुषं सूक्तम् Ang_1.837a न चेत्तु वामदेवाय Ang_1.898c न चेत्ते केवला यदि Ang_1.1041b न चेत् तेन तद् आहृतम् Nar_13.11d न चेत् त्रिपक्षात् प्रब्रूयाद् Mn_8.58c न चेत् पुत्रेषु नप्तृषु Mn_4.173b न चेत् प्रत्यभिजानीयात् K_370c न चेत्सर्वत्र ताः प्रोक्ताः Ang_1.898a न चेत् सो ऽन्यत्र तन् नयेत् Nar_14.22d न चेद् अनुविधीयते Nar_5.12b न चेदयं गयाश्राद्ध- Ang_1.705c न चेदस्य तु केवलम् Ang_1.1070d न चेद् आपद् गरीयसी Nar_1.51d न चेदामादिना शुद्धस् Ang_1.278c न चेदुक्थ्यं समाचरेत् Ang_1.143d न चेदेकस्य संकल्प Ang_1.805c न चेद्दोषश्च कीर्तितः Ang_1.733b न चेद्दोषो महानेव Ang_1.364a न चेद्दोषो महान् भवेत् Ang_1.716b न चेद्दोषो महान् भवेत् Ang_1.834d न चेद्दोषो महान् भवेत् Ang_1.883d न चेद्दोषो महान् भवेत् Ang_1.1069d न चेद् धनिकदोषेण K_524a न चेद् वाणिज्यम् अस्य तत् Nar_18.36d न चेद् विशल्यः क्रियते Nar_M3.8c न चेन्नैवोपपद्यते Ang_1.62b न चेमं देहम् आश्रित्य Mn_6.47c न चेह जायते पुनः Mn_2.249d न चेहाजायते पुनः Yj_1.50d न चैकत्र क्रियाद्वयम् K_190d न चैकस्मिन् विवादे तु K_190a न चैतद् अवधूनयेत् Mn_3.229[219M]d न चैनम् अभिलङ्घयेत् Mn_4.54b न चैनम् अभिलङ्घयेत् Yj_1.137d न चैनं पादतः कुर्यान् Mn_4.54c न चैनं भुवि शक्नोति Mn_7.6c न चैनान् आह्वयेन् नृपः Nar_M1.47d न चैव प्रलिखेद् भूमिं Mn_4.55c न चैवात्यन्तवासिनः K_115b न चैवात्यशनं कुर्यान् Mn_2.56c न चैवात्राशयेत् किं चिद् Mn_3.83[73M]c न चैवास्यानुकुर्वीत Mn_2.199c न चैवेहास्त्य् अकामता Mn_2.2b न चैवैनां प्रयच्चेत् तु Mn_9.89c न चोच्छिष्टः क्व चिद् व्रजेत् Mn_2.56d न चोच्छिष्टः क्व चिद् व्रजेत् Mn_4.75d न चोत्पातनिमित्ताभ्यां Mn_6.50a न चोदके निरीक्षेत Mn_4.38c न छिन्द्यात् करजैस् तृणम् Mn_4.70b न छिन्द्यान् नखरोमाणि Mn_4.69c न जघन्या कथंचन Nar_1.52d न जहाति न हीयते Mn_6.42d न जातु कामः कामानाम् Mn_2.94a न जातु परयोषिति Mn_9.41d न जातु ब्राह्मणं हन्यात् Mn_8.380a न जातु ब्राह्मणं हन्यात् K_483a न जातु ब्राह्मणं हन्यात् Nar_19.48a न जातु विषमं भजेत् Mn_9.119b न जातु स्यात् कुतूहली Mn_4.63d न जिह्मेन प्रवर्तेत Nar_8.12c न जिह्मेन समाचरेत् Nar_6.4d न जीर्णदेवायतने Mn_4.46c न जीर्णमलवद्वासा Mn_4.34c न जुगुप्सेत कर्हि चित् Mn_11.189[188M]d न ज्ञातिकुलबन्धुषु Mn_2.184b न ज्ञातिषु न राजनि Nar_12.89d न ज्ञायते कस्य मृतोपघातैः YSS_1.55b न ज्ञायते यस्य हतो ऽभिघातात् Par_9.48b न ज्येष्ठातनयो यदि Ang_1.436b नटश् च करणश् चैव Mn_10.22c नटां [टीं] शैलूषिकां चैव YS182v_2.1a नटो बुरुड एव च YS99v_33b नटो बुरुड एव च YSS_1.32b नटो वुरुड एव च YS78v_54b न तच् छक्यम् अपाकर्तुं Nar_1.81c न तच् छुध्येत कर्मणा Nar_5.29d न तच्छून्या कदाचन Ang_1.1113d न तत्कार्ये प्रभुर्भवेत् Ang_1.418b न तत् कालेन हीयते K_334d न तत्पुत्रा ऋणं दद्युर् Yj_2.54c न तत् पुत्रैर् भजेत् सार्धम् Mn_9.209c न तत्पूर्वं समाचरेत् Ang_1.59d न तत् प्रवर्तयेद् राजा Nar_18.8c न तत्प्रोक्षणमाचरेत् Ang_1.236b न तत्फलम् अवाप्नुयात् Mn_8.156d न तत्फलमवाप्नुयात् Ang_1.256d न तत् फलम् अवाप्नोति Mn_5.54c न तत्र कारणं भुक्तिर् Yj_2.29c न तत्र गोमिनो दण्डः Nar_11.31c न तत्र दोषः पालस्य Nar_11.33c न तत्र प्रणयेद् दण्डं Mn_8.238c न तत्र बीजिनो भागः Nar_12.55c न तत्र रोपयेत् किंचिन् K_756a न तत्र विद्यते किं चिद् Mn_8.183c न तत्र साक्षाच्छ्राद्धं च Ang_1.622c न तत्रान्या क्रिया प्रोक्ता K_616c न तत् सत्यं यच् छलेनानुविद्धम् Nar_M3.17d न तत्साम्यमवाप्नुयात् Ang_1.414b न तत् सिद्धिम् अवाप्नुयात् K_293d न तत् सिद्धिम् अवाप्नोति K_292c न तत्सुतस् तत्सुतो वा Yj_2.28c न तत् स्त्रीधनम् इष्यते K_903d न तथा जाह्नवी शिवा Ang_1.915d न तथैतानि शक्यन्ते Mn_2.96a न तदा तस्य वाधिक्यं Ang_1.443c न तदूर्ध्वं तु तच्चरेत् Ang_1.285d न तद्धनमवाप्नोति Ang_1.306a न तद् भूयो निवर्तयेत् Mn_9.233d न तद्भोगः परं नयेत् Nar_11.24d न तद् भोगो ऽतिवर्तते Nar_1.77b न तद्वचनम् अन्यथा Par_6.63b न तद्विनयभाङ् नृपः Nar_1516.14d न तद् व्यतिहरेद् राज्ञां Nar_3.12c न तन् निगदितं भवेत् K_400d न तन् निगदितं भवेत् Nar_1.211d न तन्मातृत्वमुच्चरेत् Ang_1.425d न तन्मातृत्वमुच्यते Ang_1.118d न तमं ह इतीति च Mn_11.251[250M]b न तयोर्द्वन्द्वभावो ऽस्ति Ang_1.382c न तलं विद्यते व्योम्नि Nar_M1.64c न तवास्मीति वादिनम् Mn_7.91[92M]d न तस्मिन् धारयेद् दण्डं Mn_11.21[20M]a न तस्य निष्कृतिः शक्या Mn_2.227c न तस्य पुनर् आवृत्तिर् YS99v_90c न तस्य प्रतिमोक्षो ऽस्ति Nar_5.33c न तस्य वचने कोपम् K_013a न तस्य वेतनं देयम् Mn_8.217c न तस्य हरणं पुनः Nar_18.46d न तस्यागमनं पुनः Par_10.30b न तस्याज्ञाम् अतिक्रम्य Nar_18.20c न तस्यान्येन कर्तव्यम् K_111c न तस्यापि परस्य वा Ang_1.218b न तस्याप्नोति तत्फलम् Mn_11.8[07M]d न तं नयेत साक्ष्यं तु Mn_8.197c न तं भजेरन् दायादा Mn_9.200c न तं भोगो ऽतिवर्तते Nar_1.80d न तं विप्रकृतिं नयेत् Nar_M1.50b न तं स्तेना न चामित्रा Mn_7.83a न tìayet तृणेनापि Mn_4.169c न तादृशं भवत्य् एनो Mn_5.34a नतानां दण्डधारणात् K_961d न तान् शूद्रान् त्यजेद् द्विजः Par_11.15d न तापसैर् ब्राह्मणैर् वा Mn_6.51a न तां saæbhëayet क्वचित् Par_4.19d न तिष्ठति तदन्यत्र Ang_1.120c न तिष्ठति तदन्यत्र Ang_1.423c न तिष्ठति तु यः पूर्वां Mn_2.103a न तिष्ठन् न पराङ्मुखः Mn_2.195d न तु कर्ता भवेदयम् Ang_1.110d न तु ग्राह्यः प्रतिग्रहः Yj_1.202b न तु तृप्येत् स्वयं ततः Mn_4.251[252M]d न तु दण्डो विधीयते YSS_2.15b न तु दाप्यो हृतं चोरैर् K_659a न तु दैवीं क्रियां नृपः K_218d न तु नामापि गृह्णीयात् Mn_5.157[155M]c न तु माता कदाचन YS99v_19d न तु मातामहो भवेत् Ang_1.396d न तु मेहेन् नदीछाया- Yj_1.134a न तु यानासनाशनात् Mn_11.180[179M]d न तु शूद्रः कथं चन Mn_8.20d न तु शूद्राङ्गनां गतः YSS_2.71d न तु शूद्रो जितेन्द्रियः Par_8.25b न तु सा शम्भुसंबन्धान् Ang_1.921a न तु हस्ते कदाचन YS182v_3.30b न ते कृत्येषु संमताः Nar_13.41d न तेन वृद्धो भवति Mn_2.156a न तेनायं हि दुर्बलः Ang_1.438b न तेषाम् अग्निसंस्कारो Par_3.14c न तेषाम् अशुभं किंचित् Par_3.40a न तेषां परिकल्पयेत् Ang_1.230d न तेषां वारकं भवेत् Ang_1.23b न तेषां सूतकं भवेत् Par_3.18d न तैर् अनभ्यनुज्ञातो Mn_2.229c न तैर् आप्रयतो भवेत् Mn_5.142[140M]d न तैः समयम् अन्विच्छेत् Mn_10.53a न तौ प्रति हि तान् धर्मान् Mn_10.78c न त्यजेत् तु कदाचन Par_6.47b न त्यागो ऽस्ति द्विषन्त्याश् च Mn_9.79c न त्याज्यं धर्मतो ऽखिलैः Ang_1.726b न त्रिरात्रम् अहोरात्रं Par_3.11c न त्व् अन्यत इति स्थितिः Mn_4.33d न त्व् अन्यो ऽन्यद् अथान्यस्माद् Nar_M2.9c न त्व् अयज्ञ इति स्थितिः Mn_3.120[110M]d न त्व् अल्पदक्षिणैर् यज्ञैर् Mn_11.39[38M]c न त्व् अहोढान्विताश् चौरा Nar_19.13a नत्वा द्विवारं यत्नेन Ang_1.78c नत्वा baddhäjalipuÂaÓ Ang_1.587c न त्व् एनाम् इरिणे वपेत् Mn_2.113d न त्व् एव ज्यायंसीं वृत्तिम् Mn_10.95c न त्व् एव तु कृतो ऽधर्मः Mn_4.173c न त्व् एव तु वृथा हन्तुं Mn_5.37c न त्व् एव लवणं रसैः Mn_10.94b न त्व् एवाधौ सोपकारे Mn_8.143a न दग्धं तु विदुर् देवास् K_441c न दण्डस् tìanaæ दमः K_969d न दण्डं दातुम् अर्हति Mn_8.341d न दण्डं मनुर् अब्रवीत् Mn_8.292d न दण्ड्यान् मनुर् अब्रवीत् Mn_8.242d न दत्तं रोगिभिः स्थितैः K_556b न दत्तं स्त्रीधनं यस्यै Yj_2.148c न दत्तं स्त्रीधनं यासां Yj_2.115c न दत्त्वा कस्य चित् कन्यां Mn_9.71a न दत्त्वा परिकीर्तयेत् Mn_4.236[237M]d न ददाति हि यः साक्ष्यं Yj_2.77a न दद्याच्छ्राद्धकृद्वाचा Ang_1.1097a न दद्यात्तु खलेष्वपि Ang_1.874b न दद्यात् प्रतियाचितः K_610b न दद्याद् उत्तरं तु यः K_194b न दद्याद् ऋणव दाप्यः K_642c न दद्याद् धनिने धनम् Nar_1.113b न दद्याद् यदि तस्मात् स Mn_8.189c न दद्याद्याचमानेभ्यः Ang_1.1024a न दद्याद् याचितः क्वचित् K_504b न दद्याद् याचितो ऽपि सन् K_607b न दद्यान् नापि दापयेत् Mn_8.223b न दन्तान्तरधिष्ठितम् Mn_5.141[139M]d न दन्तैरपि pŬayet Ang_1.237b न दन्तैः परिघट्टयेत् Ang_1.246b न दर्शादिकमाचरेत् Ang_1.137b न दर्शादिषु विज्ञेयास् Ang_1.1082a न दर्शेन विना श्राद्धम् Mn_3.282[272M]c न दस्युर् न विकर्मकृत् Mn_8.66b न दातव्या कथंचन K_498f न दाता तत्र दण्ड्यः स्यान् K_651c न दातारं prapŬya च Nar_18.38d न दाता लभते फलम् Mn_3.142[132M]d न दानं न च विक्रयः K_853d न दानं पैतृकाद् धनात् K_848d न दाप्यास् तारिकं तरे Mn_8.407d न दाप्याः केन चित् करम् Mn_8.394d न दाप्यो ऽपहृतं तं तु Yj_2.66a न दासः प्रभुर् आत्मनः Nar_1.25d न दासी सान्वया तु सा K_723d न दिवा गा अनुव्रजेत् Par_9.56b न दिवीन्द्रायुधं दृष्ट्वा Mn_4.59c न दिव्यं न च लेख्यकम् K_228d न दिव्यं न च साक्षिणः K_223d न दिव्यं न च साक्षिणः K_225d न दिव्यैः साक्षिभिर् वापि K_306a नदीकान्तारमन्तिके YS78v_71d नदीकूलं यथा वृक्षो Mn_6.78a नदीगाः सिन्धुगा वापि Ang_1.935a नदी च सजला ज्ञेया Ang_1.1113c नदीति नित्यं कथ्यन्ते Ang_1.934c नदीतीरं विशेषेण Ang_1.1112c नदीतीरेषु तद् विद्यात् Mn_8.406c नदीनां प्रवरा गङ्गा Ang_1.942c नदीनां वापि संभेदे Mn_8.356c नदीनां संगमे तीर्थेष्व् Nar_12.63a नदीनां सिन्धुसंगतः Ang_1.938d नदीपर्वतसंचारे Par_9.28c नदीप्रस्रवणेषु वा Par_12.69(68)b नदीप्रस्रवणोपेतं Par_1.6c नदीबन्धे प्रपासु च Par_9.39b नदीयुग्मैकमेलनात् Ang_1.939d नदीविप्रगृहेषु च Ang_2,8.15d नदी वेगेन शुध्यति Mn_5.108[107M]b नदी वेगेन शुध्येत Par_7.3a नदीषु देवखातेषु Mn_4.203[204M]a नदीषु संगमे चैव Par_9.56c नदीष्व् अथ समुद्रेषु त्व् Par_9.5a नदीष्व् अवेतनस् तारः Nar_18.36a नदीसंतारकान्तार- Nar_M1.43a नदीस्नानानि सर्वत्र Ang_1.153a नदीं गत्वा समुद्रगाम् Par_3.46b नदीं गत्वा समुद्रगाम् Par_12.75(74)b न दुष्यति कदाचन Ang_1.294d न दुष्यन्ति कदाचन Par_7.35d न दुष्येच् छूद्रजातीनां Par_1.65c न दुष्येद् रोधबन्धयोः Par_9.1b न दुष्येद् रोधबन्धयोः Par_9.27d न दुष्येद्रोधबन्धयोः Ang_2,10.12d न दुःखेन तदाचरेत् Ang_1.630d न दूरेण तिरोहितम् Mn_8.203d न दूरे शयनाशनम् Par_9.55d न दृश्येत कदाचन Par_5.8b न दृश्येतागमः क्व चित् Mn_8.200b न दृश्येतागमः क्वचित् Nar_1.76b न दृष्टदोषाः कर्तव्या Mn_8.64c न दृष्टदोषाः प्रष्टव्याश् Nar_1.159c न दृष्टं यच् च पूर्वेषु Nar_18.4c न दृष्टं साक्षिभिस् तथा K_277b न दृष्टः साक्षिणं प्रति Nar_1.152b न देयम् इति धर्मतः K_544b न देयं चास्य वेतनम् Mn_8.215d न देयं तस्य तद् भवेत् Mn_8.212d न देयं तेषु दिव्यं तु K_431c न देया स्यात् कथंचन K_648d न देया स्यात्तदा तदा Ang_1.697b न देयौ प्रत्यनन्तरे Mn_8.185b न देवाय निवेदयेत् Ang_1.233b न देवास् तृप्तिम् आयान्ति Par_12.43(42)c न दैवं ब्राह्मणात्परम् Ang_2,12.11d न दोषस्तत्र विद्यते Ang_2,10.13d न दोषं प्राप्नुयात् किं चिन् Mn_8.355c न दोषः कथितः सद्भिः Ang_1.290c न दोषः परिवेदने Par_4.27d न दोषः परिवेदने Par_4.28d न दोषः साहसो भवेत् Nar_12.61d न दोषाय भवेदयम् Ang_1.296b न दोषो रोध बन्धयोः YS99v_52d न द्रव्याणाम् अविज्ञाय Mn_4.187a न द्वितीयश् च साध्वीनां Mn_5.162[160M]c न द्वितीयं कथं चन Mn_9.60d न द्विषो न च नास्तिकात् Nar_18.38b न द्वेषो नापि मत्सरः Nar_M1.1d न धनानि महान्त्य् अपि Nar_1.202b न धर्मपत्नी भवति Ang_1.453c न धर्मस्यापदेशेन Mn_4.198[199M]a न धर्मात् परिहीयते Nar_M1.64d न धर्मात् प्रतिषेधनम् Mn_10.126d न धर्मो न च शुध्यति Par_10.3d न नक्तं क्षेत्रतीर्थयोः Ang_1.258d न नक्षत्राङ्गविद्यया Mn_6.50b न नग्नं न निरायुधम् Mn_7.92[93M]b न नग्नः स्नानम् आचरेत् Mn_4.45b न नदीतीरम् आसाद्य Mn_4.47c न नश्यन्ति कदा चन Mn_8.146b न नामग्रहणाद् एव Mn_6.67c न नारिकेलेन न फालकेन Ang_2,10.9a न नारिकेलैर् न च शाणवालैः Par_9.33a न नावं न खरं नोष्ट्रं Mn_4.120c न निक्षेप्तुश् च बन्धुभिः Mn_8.186d न नित्यं तेन नाचरेत् Ang_1.251d न नित्यं नियमान् बुधः Mn_4.204[205M]b न नित्यं शुभकारिणः Ang_1.100d न nindÃtìane कुर्यात् Yj_1.155c न निमज्ज्याप्सु वैश्यश् च Nar_20.47c न निर्वपति पञ्चानाम् Mn_3.72[62M]c न निर्हारं स्त्रियः कुर्युः Mn_9.199a न निवर्तेत संग्रामात् Mn_7.87[88M]c न निवेद्य नृपे यदि K_763b न निशान्ते परिश्रान्तो Mn_4.99c न निषेध्यो ऽल्पबाधस् तु Yj_2.156a न निष्क्रयविसर्गाभ्यां Mn_9.46a न नृत्येद् अथ वा गायेन् Mn_4.64a न नेत्रचपलो ऽनृजुः Mn_4.177b न नेयाः स्युर् अनिच्छवः K_638b 'नन्तरस् तत्परः परः Yj_1.345b न पक्ष्यहिप्रेष्यनाम्नीं Mn_3.9c न पचेद् अन्नम् आत्मने Yj_1.104d न पतिः स्त्रीकृतं तथा Yj_2.46d न परद्रोहकर्मधीः Mn_2.161b न परद्रोहकर्मधीः Mn_4.177d न परीक्षेत साक्षिणः Mn_8.72d न परीक्षेत साक्षिणः K_366d न परीक्षेत साक्षिणः K_367d न परीक्षेत साक्षिणः Nar_1.171d न परेण समागतम् Mn_7.92[93M]d न परेण समुद्दिष्टम् Nar_1.147a न परेषामयं योग्य Ang_1.223c न पश्यतस्तल्लपनम् Ang_1.325a न पश्येत् प्रसवन्तीं च Mn_4.44c न पाणिपादचपलो Mn_4.177a न पाणिस्थं न चासने Mn_4.74d न पातके ऽर्त्थदण्डो ऽस्ति YSS_2.3a न पातव्या द्विजोत्तमैः Mn_11.94[93M]d न पादेन स्पृशेद् अन्नं Mn_3.229[219M]c न पादौ धावयेत् कांस्ये Mn_4.65a न पारक्यः स्वनुष्ठितः Mn_10.97b न पालस् तत्र किल्बिषी Mn_8.236d न पालस् तत्र किल्बिषी Nar_6.17d न पालस्य व्यतिक्रमः Nar_11.35d न पालो दातुम् अर्हति Mn_8.233b न पालो दातुम् अर्हति Nar_6.18b न pëaï¬igaïÃkrÃnte Mn_4.61c न पिता भ्रातरो न च K_911b न पितृव्यादिकं मतम् Ang_1.34d न पित्रोः श्राद्धमाचरेत् Ang_1.266d न पित्र्येण कदा चन Mn_2.58d न पुत्रदारं न ज्ञातिर् Mn_4.239[240M]c न पुत्रभागं विषमं Mn_9.215c न पुत्रर्णं पिता दद्याद् Nar_1.08a न पुत्रवानपत्नीकः Ang_1.319c न पुत्रस् त्यागम् अर्हति Mn_8.389b न पुत्रः स्वाम्यम् अर्हति K_839d न पुत्रेण कृतं पिता Yj_2.46b न पुत्रो दातुम् अर्हति Mn_8.159d न पुत्रो न नियोगकृत् Nar_M2.23b न पुनः करणं कुर्याच् Ang_1.1080a न पुमान् अपि दुर्बलः Nar_20.28b न पूर्वं गुरवे किं चिद् Mn_2.245a न पूर्वाह्णे न मध्याह्ने Nar_20.33a न पृच्छेत् तत्र साक्षिणः K_232f न पृच्छेद् गोत्रचरणे Par_1.48a न पैतृयज्ञियो होमो Mn_3.282[272M]a न प्रजानुमतो यस्माद् K_021c न प्रत्यग्न्यर्कगोसोम- Yj_1.134c न प्रत्यब्दे कथंचन Ang_1.973b न प्रदुष्यन्ति दर्भाश् च Par_10.41c न प्रधावेच् च वर्षति Mn_4.38b न प्रपद्येत कर्हि चित् Mn_4.77b न प्रवर्त्यो महीभृता K_120b न प्रष्टव्याः पुनः पुनः K_392d न प्रसज्जेत विस्तरे Mn_3.125[115M]d न प्रसज्जेत विस्तरे Mn_6.55b न प्रसज्येत कामतः Mn_4.16b न प्राणाबाधम् आचरेत् Mn_4.54d न प्रेतं नैव सूतकम् Par_3.19d न फलं हि विनैकतः K_859d न फालकृष्टम् अश्नीयाद् Mn_6.16a न फालकृष्टे न जले Mn_4.46a न बकव्रतिके पापे Mn_4.192c न बान्धवा न सुहृदो Nar_1.202a न बान्धवो न चारातिर् Nar_1.172c न बालातुरवृद्धेषु Nar_20.36a न बाहुभ्यां नदीं तरेत् Mn_4.77d न बीजी फलभाग् भवेत् Nar_12.56d न बीजी भागम् अर्हति Par_4.22d न बीजी लभते फलम् Mn_9.51d न ब्रह्मचारिणः कुर्युर् Yj_3.5c न ब्राह्मणक्षत्रिययोर् Mn_3.14a न ब्राह्मणवधाद् भूयान् Mn_8.381a न ब्राह्मणसमं क्षेत्रं Ang_2,12.11a न ब्राह्मणसमो ऽनलः Ang_2,12.11b न ब्राह्मणस्य त्व् अतिथिर् Mn_3.110[100M]a न ब्राह्मणं परीक्षेत Mn_3.149[139M]a न ब्राह्मणो वेदयेत Mn_11.31[30M]a न ब्रूयात् सत्यम् अप्रियम् Mn_4.138b न ब्रूयाद् अक्षरसमं K_400c न ब्रूयाद् अक्षरसमं Nar_1.211c न भक्षयति यो मांसं Mn_5.50a न भक्षयेद् एकचरान् Mn_5.17a न भजेत् स्त्री स्वतन्त्रताम् Mn_5.148[146M]d न भर्ता नैव च सुतो K_911a न भर्त्रा विवदेतान्यो K_465c न भवत्य् अर्थकिल्बिषी Mn_8.141d न भवत्य् एव चान्यथा YS182v_4.48d न भवेत् स पराजितः K_161d न भवेदेव केवलम् Ang_1.885b न भस्मनि न गोव्रजे Mn_4.45d न भस्मास्थिकपालिकाः Mn_4.78b न भार्यादर्शने ऽश्नीयान् Yj_1.131c न भावप्रतिदूषिते Mn_4.65d न भिद्याद् यां च सूकरः Nar_11.36d न भिन्नगोत्रो न सगोत्रविद्वि Ang_1.426d न भिन्नभाण्डे भुञ्जीत Mn_4.65c न भिन्नशृङ्गाक्षिखुरैर् Mn_4.67c न भीतं न परावृत्तं Mn_7.93[94M]c न भुक्तमात्रे नाजीर्णे Mn_4.121c न भुङ्क्ते पितृसेवितम् Ang_1.1085b न भुञ्जीत कदा चन Mn_4.207[208M]b न भुञ्जीत स्वयं ततः Ang_2,8.6d न भुञ्जीतानुपस्थितः Ang_2,2.2b न भुञ्जीतोद्धृतस्नेहं Mn_4.62a न भेद इति गोभिलः Ang_1.979b न भोक्तव्यो बलाद् आधिर् Mn_8.144a न भोगस् तत्र कारणम् Nar_1.76d न भोगं कल्पयेत् स्त्रीषु K_330a न भोगेन प्रणश्यति Mn_8.149d न भोजनार्थं स्वे विप्रः Mn_3.109[99M]a न भोजयेत्प्रयत्नेन Ang_1.759a न भ्रातरो न पितरः Mn_9.185a न मण्डलम् अतिक्रामेन् Nar_20.19a न मद्ये न च मैथुने Mn_5.56b न मध्यं नभसो गतम् Mn_4.37d न मन्त्रस्तत्र विद्यते Ang_1.55d न मयाभिहितं कार्यम् K_196a न मर्कटे च तत्स्वामी Nar_1516.31c नमस्कारसमन्वितैः Yj_1.286b नमस्कारान् समाचरेत् Ang_1.857d नमस्कारेण मन्त्रेण Yj_1.121c नमस्कृत्य स्वयंभुवे Yj_3.334d नमस्कृत्वा विसर्जयेत् Par_9.21d नमस्येद् अर्चयेच् च तान् Nar_18.52b न मातरं पितृत्वेन Ang_1.116c न माता न पिता न स्त्री Mn_8.389a न मातृतो ज्यैष्ठ्यम् अस्ति Mn_9.125c न मांसभक्षणे दोषो Mn_5.56a न मित्रकारणाद् राजा Mn_8.347a न मित्रकारणाद् राज्ञा Nar_19.46a न मुक्तकेशं नासीनं Mn_7.91[92M]c न मूत्रं पथि कुर्वीत Mn_4.45c न मूत्रं फेनिलं यस्य K_861a न मूर्खैर् नावलिप्तैश् च Mn_4.79c न मृद्वारिशुचिः शुचिः Mn_5.106[105M]d न मृल्लोष्ठं च मृद्नीयान् Mn_4.70a नमोद्वादशसंयुक्तं Ang_1.903a नमो ब्रह्मण्यमन्त्रं वा Ang_1.838a नमो व इति मन्त्रेण Ang_1.857c नमो वः पितरो मन्त्र- Ang_1.835c न मौञ्जिना नापि च वल्कलेन Ang_2,10.9b न यज्ञार्थं धनं शूद्राद् Mn_11.24[23M]a नयतो दण्डकल्पना Yj_2.247d नयत्य् आत्मानम् एव च Yj_1.202d न यथाङ्गारकारकः Par_1.62d न यथा प्रथमे तथा Nar_19.42d न यथेष्टासनो भवेत् Mn_2.198d नयन्ति परमां गतिम् Mn_6.88d न यः पूर्वं निवेदयेत् K_122d न यः पूर्वं निवेदयेत् K_123d न युद्धेन कदा चन Mn_7.198[199M]d न ये के चिद् अनापदि Mn_8.62d नयेच् छुद्धिं न यः कूटं K_290c नयेत् तथानुमानेन Mn_8.44c नयेयुर् एते सीमानं Yj_2.151a नयेयुः क्षितिधारिणः Yj_2.152d न योषित्पतिपुत्राभ्यां Yj_2.46a नरकं कालसूत्रं च Mn_4.88c नरकं चैव गच्छति Mn_8.128d नरकं तु विपर्यये Mn_4.235[236M]d नरकं तेन कर्मणा Ang_2,6.12d नरकं तेन गच्छति Mn_8.313d नरकं प्रतिगच्छति YS182v_3.53d नरकं प्रतिपत्स्यते Nar_1.197d नरकं प्रतिपद्यते Mn_2.116d नरकं प्रतिपद्यते Mn_11.206[205M]d नरकं प्रतिपद्यते Par_4.2d नरकं यान्त्य् अधोमुखाः K_074d नरकाकखराणां च Mn_11.156[155M]c नरकान् एकविंशतिम् Mn_4.87d नरकान् प्राप्य तत्क्षयात् Mn_12.54b नरकान् प्राप्य दारुणान् Yj_3.206b नरकान् यान्ति दारुणान् Yj_3.221d नरके परिवर्तते Mn_4.165d नरके रौरवाभिधे Ang_1.71b नरकेषु च पच्यन्ते YS182v_4.6c नरकेषु विवर्तनम् Mn_12.75b नरके हि पतन्त्य् एते Mn_11.37[36M]a न रक्षेयं पशून् इति Mn_9.328b नरदेवसमागमे Mn_11.82[81M]b नररूपेण तिष्ठति Mn_7.8d नरस्य ह्य् उपगच्छतः Mn_4.41b नरं कलुषयोनिजम् Mn_10.57b नरं दुरुपसर्पिणम् Mn_7.9b नरं समयलङ्घिनं YSS_2.25d नरं संसर्गपातकं YSS_2.26d नरः पतनम् ऋच्छति Yj_3.219d नरः प्रत्ययवान् अपि Nar_11.9b नरः संध्यादिरात्रिषु YSS_1.5d न राजा तु विशित्वेन K_027a न राजा हर्तुम् अर्हति Nar_18.12d न राज्ञः प्रतिगृह्णन्ति Mn_4.91c न राज्ञः प्रतिगृह्णीयाद् Mn_4.84a न राज्ञः प्रतिगृह्णीयाल् Yj_1.140c न राज्ञा धृतदण्डं च Nar_1516.20c न राज्ञाम् अघदोषो ऽस्ति Mn_5.93[92M]a न राज्यं राजनन्दनः Yj_1.275b नराणाम् अविजानताम् Mn_3.97[87M]b नराणाम् अविवादिनाम् K_027d नराणाम् इह दूषणम् Mn_2.213b नराणां द्रव्यनाशनम् K_933d नरा रूपविपर्ययम् Mn_11.48[47M]d नराश्वरजतस्य च Mn_11.57[56M]b नराश्वोष्ट्रवराहैश् च Mn_11.199[198M]c नरास्तानुल्लङ्घयत Ang_1.389c न रिक्थं तेषु चार्हति K_862d न रेतः स्कन्दयेत् क्व चित् Mn_2.180b नरेन्द्रत्वं पुनः पुनः K_007d नरेन्द्रास् त्रिदिवं यान्ति Mn_9.253c नरेषु ब्राह्मणाः स्मृताः Mn_1.96d नरेष्व् अन्यायवर्तिषु Mn_7.16d नरो देशान्तरं व्रजेत् Nar_12.24b नरो भवति किल्बिषी Mn_8.13d नरो भवति किल्बिषी Nar_M3.9d नरो मध्यमम् एव वा Mn_9.287d नरो ऽल्पम् अपि वा बहु Mn_10.60d नरो वार्य् अधिगच्छति Mn_2.218b न र्क्षवृक्षनदीनाम्नीं Mn_3.9a नर्तकानाम् एष एव K_636a नर्तनं गीतवादनम् Mn_2.178d नर्ते क्षेत्रं भवेत् सस्यं Nar_12.59a न लङ्घयेत् पशुर् नाश्वो Nar_11.36c न लङ्घयेद् वत्सतन्त्रीं Mn_4.38a न लभन्ते फलं क्व चित् Mn_9.49d नलसंचयसंचितम् Par_12.70(69)d न लिङ्गं धर्मकारणम् Mn_6.66d नलिनी निर्मला नारा Ang_1.924a न लिप्यते तथा राजा Nar_18.18c न लिप्यते यथा वह्निर् Nar_18.18a न लिप्यन्ते द्विजातयः Nar_18.50d न लिप्येतैनसा विप्रो Yj_3.41c न लेखकेन लिखितं K_277a न लेखयति यत् त्व् एवं K_139c न लेख्यं न च साक्षिणः K_226d न लेख्यं वा प्रयोजयेत् K_224f न लेख्यं सिद्धिम् आप्नोति Nar_1.121c न लोकवृत्तं वर्तेत Mn_4.11a न लोके प्रियतां याति Mn_5.50c न लोहशिल्पिनाम् अग्निं K_424a न लोहं क्षत्रियो हरेत् Nar_20.47b न लोहं हारयेद् ग्रीष्मे Nar_20.48c न वक्तव्यः स किंचन K_618d नव छिद्राणि तान्य् एव Yj_3.99c नवदैवतकेनापि Ang_1.703c नवदैवत्यकानि च Ang_1.661b नवदैवत्यमेव वा Ang_1.699d न वधं प्राप्नुयान् नरः Mn_8.364d न वधं ब्राह्मणो ऽर्हति Nar_14.8d नव नद्यो रजस्वलाः Ang_1.925d नव नद्यो रजस्वलाः Ang_1.927b न वप्ता लभते फलम् Mn_3.142[132M]b न वप्ता लभते फलम् Mn_9.54d न वमित्वा न शुक्तके Mn_4.121d नवमे ऽति च शुध्यह्नि YS182v_2.5d नवमे दशमे वापि Yj_3.83a नवम्यां तु ततो भक्त्या Ang_1.728a नवम्यां श्राद्धमेककम् Ang_1.710b न वर्धते क्षीयते च Ang_1.863c न वर्धयेद् अघाहानि Mn_5.84[83M]a न वर्षेत्किल पर्जन्यः Ang_1.367c न वल्मीके कदा चन Mn_4.46d नववर्षा च रोहिणी YS182v_3.21b नववर्षा तु रोहिणी Par_7.4d नवश्राद्धे तदर्धकम् Ang_1.761b न वसेत् तत्र रात्रौ तु YS99v_64c नव स्नायुशतानि च Yj_3.100b न वाचम् अनृतां वदेत् Mn_6.48d न वाचाटां न पिङ्गलाम् Mn_3.8d न वाच्यो नृपतेर् भवेत् Yj_2.40b न वादित्राणि वादयेत्] Mn_4.64b नवान्नम् अद्यान् मांसं वा Mn_4.27c नवान्नामिषगर्धिनः Mn_4.28d न वापि मौञ्जैर् न च वल्कशृङ्खलैः Par_9.33b न वारयेद् गां धयन्तीं Mn_4.59a न वार्य् अञ्जलिना पिबेत् Mn_4.63b न वार्य् अपि प्रयच्छेत् तु Mn_4.192a न वालधिविरूपितैः Mn_4.67d न वासोभिः सहाजस्रं Mn_4.129c नवाहम् अतिकृच्छ्री स्यात् Par_11.54c न विक्रेतुर् अतिक्रमः Nar_8.10d न विगर्ह्य कथां कुर्याद् Mn_4.72a न विज्ञायेत वा पिता Mn_3.11b न विण्मूत्रम् उदीक्षेत Mn_4.77c न वित्तेन न बन्धुभिः Mn_2.154b न विदुर् यानि मानुषाः Nar_20.13f न विद्धं वेद्धुम् अर्हति Nar_M1.48d न विद्यमानेष्व् अर्थेषु Mn_4.15c न विद्यया केवलया Yj_1.200a न विद्यात् कार्यनिश्चयम् K_066b न विनश्यति कर्हि चित् Mn_7.39d न विनश्यति कर्हि चित् Mn_7.84b न विनश्यति कर्हिचित् Ang_2,12.13b न विप्रदुष्टभावस्य Mn_2.97c न विप्रं स्वेषु तिष्ठत्सु Mn_5.104[103M]a न विब्रूयान् नृपो धर्मं Mn_8.390c न विभाज्यं प्रचक्षते Mn_9.219d न विभाज्यं बृहस्पतिः K_871d न विरुद्धप्रसङ्गेन Yj_1.129c न विरुद्धेन कर्मणा Mn_4.15b न विवादे न कलहे Mn_4.121a न विवाहविधाव् उक्तं Mn_9.65c न विविक्तासनो भवेत् Mn_2.215b न विशुद्धिः कथंचन Nar_5.33d न विशुद्धो भवेन् नरः Nar_20.12d न विशेषो ऽस्ति कश् चन Mn_9.26d न विशेषो ऽस्ति धर्मतः Mn_9.133b न विषं न तुलां तथा Yj_2.99b न विषं ब्राह्मणे दद्यान् Nar_20.47a न विस्मयेत तपसा Mn_4.236[237M]a न वृक्षं न च हस्तिनम् Mn_4.120b न वृथा शपथं कुर्यात् Mn_8.111a न वृद्धिः प्रीतिदत्तानां Nar_1.96a न वृद्धो न शिशुर् नैको Mn_8.66c न वेत्ति नष्टजनको Ang_1.1052c न वेदफलम् अश्नुते Mn_1.109b नवेनानर्चिता ह्य् अस्य Mn_4.28a न वै कन्या न युवतिर् Mn_11.36[35M]a नवैकादशकार्षकम् Ang_1.347b न वै तान् स्नातकान् विद्याद् Mn_11.2a नवैते पुत्रवत्पाल्याः YS182v_5.19c नवैते प्रत्यवसिताः YS182v_1.4a नवैते प्रत्यवसिताः YS99v_23a नवैते प्रत्यवसिताः YSS_1.8a न वैदिकः पुराणोक्तैः Ang_1.5a न वै स्वयं तद् अश्नीयाद् Mn_3.106[96M]a न व्याधिबहुले भृशम् Mn_4.60b न व्याध्यार्ता न दूषिताः Mn_8.64d न व्याध्यार्ता न दूषिताः Nar_1.159d न व्याहतिसमं तपः Ang_1.12b न व्याहतिसमो यज्ञो Ang_1.12c न व्याहृतिसमस्तीर्थो Ang_1.12a न व्याहृतिसमाः क्रियाः Ang_1.12d न व्याहृतिसमो जपः Ang_1.11d न व्याहृतिसमो मन्त्रो Ang_1.11c न व्रतं नाप्य् उपोषणम् Mn_5.155[153M]b न व्रतेन वियुज्यते Mn_5.91[90M]d न शक्तं तस्य साधने K_439d न शक्त्या विप्रपूजितम् Ang_2,3.11d न शक्यो न्यायतो नेतुं Mn_7.30c न शङ्कासु शिरः कोशे K_414a न शयानं प्रबोधयेत् Yj_1.138b न शयीत तया सह Mn_4.40d न शिरस् तत्र कल्पयेत् K_412d न शिरस् तत्र वै भृगुः K_413d न शिष्यो ऽध्ययनं तथा Yj_1.276b न शुष्कां गिरम् ईरयेत् Mn_11.35[34M]d न शूद्रजनसन्निधौ Mn_4.99b न शूद्रराज्ये निवसेन् Mn_4.61a न शूद्रं भोजयेच्छ्राद्धे Ang_1.873c न शूद्राय मतिं दद्यान् Mn_4.80a न शूद्रायाः स्मृतः कालो Nar_12.100a न शूद्री वृषली भवेत् YS78v_27d न शूद्रे पातकं किं चिन् Mn_10.126a न शूद्रो न द्विजः क्वचित् Yj_3.26b न शोचन्ति तु यत्रैता Mn_3.57c न श्मश्रूणि गतान्य् आस्यं Mn_5.141[139M]c नश्यतीति न संदेह YS182v_4.58c नश्यतीषुर् यथा विद्धः Mn_9.43a नश्यते नात्र संदेहः Ang_2,6.11c नश्यतो विनिपाते ताव् Mn_8.185c नश्यन्ति हव्यकव्यानि Mn_3.97[87M]a नश्येत्तु वैदिकं कर्म Ang_1.6c नश्येद् अभ्युदकेन तु Nar_11.16b नश्येद् अर्थस् त्व् अलेखितः K_251d नश्येद् ऋणपरीमाणं Nar_1.114a न श्रमार्तो न कामार्तो Mn_8.67c न श्राद्धानि कदाचन Ang_1.264d न श्राद्धे भोजयेन् मित्रं Mn_3.138[128M]a न श्रेयांसं प्रबोधयेत् Mn_4.57b न श्रोत्रियो न लिङ्गस्थो Mn_8.65c न Óvavä शुनि दण्डभाक् Nar_1516.31b न श्ववृत्त्या कदा चन Mn_4.4d नष्टक्रियैर्नष्टधनैर् Ang_1.634a नष्टक्षुत्काः पितामहाः Ang_1.911d नष्टचिह्नासु भूमिषु Nar_11.6b नष्टदुर्लिखितेषु च Nar_1.126b नष्टपित्रादिकजना Ang_1.1054c नष्टमेव भवेत्सद्यस् Ang_1.271c नष्टविनष्टं कृमिभिः Nar_6.15a नष्टस्यान्वेषणार्थं तु K_532a नष्टं चान्यत्र संप्लवात् Nar_6.23d नष्टं चेद् भृतकस्य तत् K_605b नष्टं तु ग्राहकस्य तत् K_600b नष्टं देवलके दत्तम् Mn_3.180[170M]c नष्टं भाव्यम् अतो ऽन्यथा Yj_2.171b नष्टं लब्ध्वापहृत्य वा Nar_7.1b नष्टं विनष्टं कृमिभिः Mn_8.232a नष्टापहृतम् आसाद्य Yj_2.169a नष्टापहृतम् आहृतम् Yj_2.173b नष्टाशौचस्य चेत्पुनः Ang_1.48b नष्टे तु पालके ताते Ang_1.378c नष्टे त्रिप्रायके श्राद्धे Ang_1.71c नष्टे दाप्यश् च तत्समम् Nar_2.04d नष्टे धर्मे मनुष्येषु Nar_M1.2a नष्टे ऽन्यत्र निपातिते Nar_19.24b नष्टे मृते प्रव्रजिते Par_4.30a नष्टे मृते प्रव्रजिते Nar_12.97a नष्टो देयो विनष्टश् च Yj_2.59c नष्टो नष्टः स दायिनः Nar_2.06b नष्टोन्मृष्टे हृते तथा Yj_2.91b न सङ्गेभ्यो विनिर्गतः Mn_8.65d न स तत्फलभाग् भवेत् Nar_11.17d न स तत्र विशुद्ध्यति YS78v_9d न स तल् लब्धुम् अर्हति Mn_8.147d न स तल् लब्धुम् अर्हति Nar_1.70d न स तं प्राप्नुयात् कामं K_730c न स तं प्राप्नुयात् कामं Nar_5.38c न स पापेन लिप्यते Mn_10.104d न स पुण्येन युज्यते Par_6.60b न सभायाः प्रवेशनम् Ang_1.95b न सभ्यः किल्विषी भवेत् K_076d न समस्तेन चोदितः Ang_1.429d न समस्तेन वर्णिना Ang_1.428d न समौ नासमाव् इति Mn_10.73d न स राज्ञाभियोक्तव्यः Mn_8.50c न स राज्ञाभियोक्तव्यो Mn_8.186c न सर्वस्वं प्रदापयेत् K_941d न सर्वासु विधीयते K_264f न सर्वे निर्णयं यदि K_750b न ससत्त्वेषु गर्तेषु Mn_4.47a न स साक्षित्वम् अर्हति Nar_1.143d न सहाया न वैरिणः Mn_8.64b न सहाया न वैरिणः Nar_1.159b न संकल्पं विना कर्म Ang_1.269a न संध्यायां तु धर्मवित् Nar_20.33b न saæbhëÃæ परस्त्रीभिः Mn_8.361a न संभोग इति स्थितिः Mn_8.200d न संवसेच् च पतितैर् Mn_4.79a न संशयं प्रपद्येत Yj_1.132a न संसर्गं व्रजेत् सद्भिः Mn_11.47[46M]c न संस्कुर्यान्नापि पश्येत् Ang_1.41c न संहताभ्यां पाणिभ्यां Mn_4.82a न संहरति किं चन Mn_8.189d न साक्षी नृपतिः कार्यो Mn_8.65a न साक्ष्यं तेषु विद्येत K_368c न साक्ष्यं साक्षिभिर् वाच्यम् K_368a न सा तद्गा भवेद्ध्रुवम् Ang_1.121d न सा पितृकुले वसेत् K_916d न सायं प्रातराशितः Mn_4.62d न सा सभा यत्र न सन्ति वृद्धा Nar_M3.17a न सास्य धर्मपत्नी स्याद् Ang_1.448c न साहसिकदण्डघ्नो Mn_8.386c न सांपरायिकं तस्य Mn_11.30[29M]c न सीदन्न् अपि धर्मेण Mn_4.171a न सीदेत् स्नातको विप्रः Mn_4.34a न सुखार्थं कदाचन K_572b न सुप्तं न विसंनाहं Mn_7.92[93M]a न सेनायां न संगरे Mn_4.121b न सेवेत चतुष्पथम् Mn_4.131d न सोपधान् नानिमित्तं Nar_18.38c न स्कन्दते न व्यथते Mn_7.84a न स्कन्दते न व्यथते Ang_2,12.13a नस्तः प्राणा दिशः श्रोत्रात् Yj_3.127c न स्तेनः स्यान् न वार्धुषी Yj_1.132d न स्त्रिया वपनं कार्यं YS99v_55a न स्त्रियाः केशवपनं Par_9.55c न स्त्रियै दातुम् अर्हति Yj_2.147d न स्त्रीणाम् अजिनं वासो Par_9.57a न स्त्रीणां वपनं कुर्यात् YS78v_73a न स्त्रीणां वपनं कुर्यान् YS182v_4.16a न स्त्री पतिकृतं दद्याद् Nar_1.13a न स्त्रीभ्यो दासबालेभ्यः K_497a न स्त्री स्वातन्त्र्यम् अर्हति Mn_9.3d न स्त्री स्वातन्त्र्यम् अर्हति Nar_13.31d न स्नानम् आचरेद् भुक्त्वा Mn_4.129a न स्नायात् परवारिषु Yj_1.159b न स्नायाद् धि कदा चन Mn_4.201[202M]b न स्पृशन्तीह पापानि Yj_3.310c न स्पृशेच् चैतद् उच्छिष्टो Mn_4.82c न स्पृशेत् पाणिनोच्छिष्टो Mn_4.142a न स्पृशेद् अनिमित्ततः Mn_4.144b न स्याद् वाक्चपलश् चैव Mn_4.177c न स्याल् लेख्यं न साक्षिणः Nar_1.214b न स्वयं कोपकारणात् K_083d न स्वर्गाच् च्यवते लोकाद् Mn_8.103c न स्ववाक्यजितस्य तु K_208d न स्वस्थस्य कदाचन Par_6.58b न स्वातन्त्र्यं क्वचित् स्त्रियाः Yj_1.85d न स्वातन्त्र्येण कर्तव्यं Mn_5.147[145M]c न स्वादूनि च भक्षयेत् Ang_1.95d न स्वाध्यायविरोध्यर्थम् Yj_1.129a न स्वाध्यायं न वा होमं Ang_1.95a न स्वाध्यायं श्रुतं तथा Par_1.48b न स्वामिना निसृष्टो ऽपि Mn_8.414a न स्वामी धनम् अर्हति K_724d न स्वामी न च वै शत्रुः K_114a न स्वीकारश्च सत्क्रिया Ang_1.359b न स्वीकुर्यात्कथंचन Ang_1.357d न स्वीकुर्यात्स्वयं यदि Ang_1.248b न स्वीकुर्याद्दूरगं वा Ang_1.360c न हन्याद् विनिवृत्तं च Yj_1.326c न हरेद् दत्त्रिमः क्व चित् Mn_9.142b न हातव्यः पराङ्मुखैः Ang_2,7.2d न हापयति शक्तितः Mn_3.71[61M]b न हायनैर् न पलितैर् Mn_2.154a न हि जातु विना दण्डं Nar_M1.58c न हि तस्य व्यतिक्रमः Mn_8.355d न हि तस्यास्ति किं चित् स्वं Mn_8.417c न हि तेषामतिक्रम्य Ang_2,1.9a न हि दण्डाद् ऋते शक्यः Mn_9.263a न हि प्रत्यर्थिनि प्रेते Nar_1.83a न हि प्रमाणं जन्तूनाम् Ang_1.315c न हि भस्मनि हूयते Mn_3.168[158M]d न हि भिक्षुकृतान् दोषान् Par_1.55c न हि शूद्रस्य यज्ञेषु Mn_11.13[12M]c न हि स्नानेन सदृशी Ang_1.154a न हि हस्ताव् असृग्दिग्धौ Mn_3.132[122M]c न हिंस्याद् ब्राह्मणान् गाश् च Mn_4.162c न हीदृशम् अनायुष्यं Mn_4.134a न हीनपक्षां युवतिं K_097a नहुषश् चैव पार्थिवः Mn_7.41b न हृष्यति ग्लायति वा Mn_2.98c न हेम्नान्नेन होमेन Ang_1.630a न होढेन विना चौरं Mn_9.270a न होढेनैव केवलम् Nar_19.18d न होमादिश्च कार्यो वै Ang_1.359c न ह्य् अनध्यात्मवित् कश् चित् Mn_6.82c न ह्य् अस्मिन् युज्यते कर्म Mn_2.171c न ह्य् उत्तरं नैव कृतं कृतास् ते YSS_1.39d नाकन्यासु क्व चिन् नॄणां Mn_8.226c नाकस्माद् अप्रियं वदेत् Yj_1.132b नाकामो दातुम् अर्हति Mn_9.208d नाकिनां पुरतो भूयः Ang_1.572a नाकृत्वा प्राणिनां हिंसां Mn_5.48a नाक्रामेत् कामतश् छायां Mn_4.130c नाक्रामेद् रक्तविण्मूत्र- Yj_1.152c नाक्रोशेन् न विशेषयेत् Nar_18.30b नाक्षत्रं ब्रह्म वर्धते Mn_9.322b नाक्षैर् दीव्येत् कदा चित् तु Mn_4.74a नाक्षैः krŬen न धर्मघ्नैर् Yj_1.138c नागतायाः स्वयं गृहे Nar_12.60d नागान् सर्पान् सुपर्णांश् च Mn_1.37c नागाश्चैतास्तुरीयकात् Ang_1.922d नाग्निज्वलिततेजनैः Mn_7.90[91M]d नाग्निर् ददाह रोमापि Mn_8.116c नाग्निहोत्रेण वा पुनः Par_4.21b नाग्निं मुखेनोपधमेन् Mn_4.53a नाङ्क्या राज्ञा ललाटे स्युर् Mn_9.240c नाङ्गं किं चिद् अपि स्पृशेत् Mn_4.83d नाङ्गुलिच्छेदम् आप्नुयात् Mn_8.368b नाचक्षते धर्मविदस् तथैव YSS_1.53d नाचक्षीत धयन्तीं गां Yj_1.140a नाचरेत् किं चिद् अप्रियम् Mn_5.156[154M]d नाचरेद् ब्राह्मणः सह Mn_2.40d नाज्ञातेन समं गच्छेन् Mn_4.140c नाज्ञानाम् उदितो ऽयुतैः Mn_12.113d नाज्ञानेन हि मुच्यन्ते K_741a näjayantÅæ स्वके नेत्रे Mn_4.44a nìÅsnÃyuÓirÃyuta÷ Yj_3.81b nìyastÆbhayato दश Ang_1.646d नाततायिवधे दोषो Mn_8.351a नातथ्येन प्रमाणं तु K_278a नातथ्येन प्रमाणं तु K_380a नातः परतरो धर्मो Yj_1.323a नातिकल्यं नातिसायं Mn_4.140a नातिक्रामति पञ्चताम् Mn_8.151d नातिक्रूरेण धनुषा Nar_20.25c नातितृप्त्याथ संविशेत् Yj_1.114d नातिथिः पूर्वम् आगतः Par_1.41d नातिनीचोच्छ्रितासनः Yj_3.200b नातिप्रगे नातिसायं Mn_4.62c नातिमध्यंदिने स्थिते Mn_4.140b नातिसांवत्सरीं वृद्धिं Mn_8.153a नातिसौहित्यम् आचरेत् Mn_4.62b नातुरो न महानिशि Mn_4.129b नात्ता दुष्यत्य् अदन्न् आद्यान् Mn_5.30a नात्मनो ऽपहरेत् स्रजम् Mn_4.55d नात्मनोरस्ति संबन्धो Ang_1.226c नात्मानम् अवमन्येत Mn_4.137a नात्मानं चेद् विशोधयेत् Yj_2.269b नात्येति सकृद् आहृता Mn_8.151b नात्र कार्या विचारणा K_737d नात्र कार्याविचारणा YS182v_4.56d नात्र कार्या विचारणा YS182v_5.9b नात्र कार्या विचारणा Ang_1.163d नात्र कार्या विचारणा Ang_1.319b नात्र कार्या विचारणा Ang_1.392d नात्र कार्या विचारणा Ang_1.693d नात्र कार्या विचारणा Ang_1.864d नात्र हेतुर् उदाहृतः Nar_1.140d नात्रिवर्षस्य कर्तव्या Mn_5.70[69M]a नाथवत्या परगृहे Nar_12.60a नादण्ड्यो नाम राज्ञो ऽस्ति Mn_8.335c नादण्ड्यो नाम राज्ञो ऽस्ति Yj_1.358c नादत्ते यः प्रतिग्रहम् Yj_1.213b नाददीत नृपः साधुर् Mn_9.243a नादद्यान् न च गृह्णीयाद् K_697c नादुष्टं दूषयेद् वरम् Nar_12.31b नादुष्टां दूषयेत् कन्यां Nar_12.31a नाद्याच् छूद्रस्य पक्वान्नं Mn_4.223[224M]a नाद्याद् अविधिना मांसं Mn_5.33a नाद्याद् अस्तम् इते रवौ Mn_4.75b नाद्याद् एतत् तथान्तरा Mn_2.56b नाद्याद् विप्रः कदा चन Mn_5.36b नाद्वारेण विशेत् क्वचित् Yj_1.140b नाधर्मश् चरितो लोके Mn_4.172a नाधर्मिके वसेद् ग्रामे Mn_4.60a नाधर्मे कुरुते मनः Mn_12.118d नाधर्मेणागमः कश् चिन् Mn_1.81c नाधार्मिकजनावृते Mn_4.61b नाधिकं दशमाद् दद्याच् Mn_9.154c नाधिकाङ्गीं न रोगिणीम् Mn_3.8b नाधिगच्छेन् न चाश्रयेत् K_583b नाधितिष्ठेत् तु कामतः Mn_4.132d नाधीयीत कदा चन Mn_4.123b नाधीयीत श्मशानान्ते Mn_4.116a नाधीयीतामिषं जग्ध्वा Mn_4.112c नाधीयीताश्वम् ÃrƬho Mn_4.120a नाध्यधीनो न वक्तव्यो Mn_8.66a नाध्यापनाद् याजनाद् वा Mn_10.103a nÃníïasamavÃye तु K_514a नानाकर्मप्रवेदिभिः Mn_9.267b नानादैवतकेन वै Ang_1.701b नानापण्योपजीविनः Mn_9.257b नानापुष्पलताकीर्णं Par_1.6a नानापौरसमूहस् तु K_678a नानायुधधरा व्राताः K_678c नानारूपाणि कुर्वाणस् Yj_3.162c नानारूपाणि जायन्ते Mn_9.38c नानाविधानां द्रव्याणां Mn_5.110[109M]c नानाशाकविशेषकैः Ang_1.547b नानासंदेहहरणाद् K_026c नानास्त्रीषु निबोधत Mn_9.148d नानिष्ट्वा नवसस्येष्ट्या Mn_4.27a नानुरूपं तु यद् भवेत् K_883b नानुरोधो ऽस्त्य् अनध्याये Mn_2.105c नानुशासनवादाभ्यां Mn_6.50c नानुशुश्रुम जात्व् एतत् Mn_9.100a नानूच्येत यथाविधि Mn_11.191[190M]b नानृतात् पातकं परम् Nar_1.206b नान्तरेणोदकं सस्यं Nar_11.16a नान्त्यपर्वतनामिकाम् Mn_3.9b नान्त्यैर् नान्त्यावसायिभिः Mn_4.79d नान्त्यो न विकलेन्द्रियः Mn_8.66d नान्दिं ताभ्यां प्रकुर्वीता- Ang_1.265a नान्दीश्राद्धं तु सर्वदा Ang_1.721d नान्दीश्राद्धे च सन्ततम् Ang_1.720d नान्नम् अद्याद् अनापदि Yj_1.160d नान्नम् अद्याद् एकवासा Mn_4.45a नान्नसूक्तं त्यागकाले Ang_1.1075a नान्यतो यत्र कुत्रचित् Ang_1.1083b नान्यत् पक्षान्तरं गच्छेद् Nar_M1.50c नान्यत्र तु विनिक्षिपेत् Ang_1.688b नान्यत्रेत्य् अब्रवीन् मनुः Mn_5.41d नान्यत्रैव विधीयते Par_12.25(24)d नान्यत् स्त्री दातुम् अर्हति Yj_2.49d नान्यथा कर्तुम् अर्हति K_470d नान्यथा तत्कृतं स्त्रिया K_546d नान्यथा तत् पुनः कार्यं K_051c नान्यथा तं समाचरेत् Ang_1.700d नान्यथा दापयेत् सुतम् K_557d नान्यथा मम bhëitam YS182v_4.36d नान्यथा yamabhëitam YS182v_4.39d नान्यथा yamabhëitam YS182v_4.53b नान्यथा वधम् अर्हति Par_12.79(78)b नान्यथैव कदाचन K_243b नान्यथैव प्रदापयेत् K_847b नान्यथैव प्रवर्तयेत् K_050b नान्यथैव प्रवादयेत् K_391d नान्यथोपहृतं क्वचित् K_023d नान्यद् अन्येन संसृष्ट- Mn_8.203a नान्यद्रव्यस्य सर्वदा K_016b नान्यमातृसमुद्भवाः Ang_1.468d नान्यशुद्धिर् विधीयते YSS_1.29d नान्यस् तत्र विधीयते Nar_12.74d नान्यस्त्रीगो न दुष्टवाक् Mn_8.386b नान्यस्मिन् विधवा नारी Mn_9.64a नान्यं ज्ञातिजनं तथा Ang_1.360b नान्यं प्रत्यब्रवीद् यमः YS182v_3.56b नान्यानेवं समाचरेत् Ang_1.140d नान्या भार्या विधीयते Mn_9.157b नान्या वै तत्समा सरित् Ang_1.910b नान्या शुद्धिर् विधीयते YS182v_3.7d नान्या शुद्धिर् विधीयते YS99v_35d नान्योत्पन्ना प्रजास्तीह Mn_5.162[160M]a नान्योदर्यो धनं हरेत् Yj_2.139b नान्यो दोषो ऽस्ति वै द्विजे Par_3.26b नान्वये सति सर्वस्वं Yj_2.175c नापक्वकरणे ज्ञता Yj_3.142d नापराधो न पातकम् YS182v_3.2b नापराधो न पातकम् YS78v_16b नापराधो न पातकं YSS_1.21b नापरे जातु साधवः Mn_9.99b नापहार्यं तु तत् क्वचित् K_319d नापात्रे विदुषा किंचिद् Yj_1.201c नापुत्रस्य तु लोको ऽस्ति Ang_1.316c नापृष्टः कस्य चिद् ब्रूयान् Mn_2.110a नापेहीति प्रजल्पतः Yj_2.298b नाप्नुयाद् द्वेषकिल्बिषे Nar_M3.2b नाप्नोति परमं पदम् Yj_3.116b नाप्यकुर्म स्वीकरणम् Ang_1.375a नाप्य् अर्वाक् पादयेत् पदम् Nar_20.19b नाप्राप्तव्यवहारेण K_552a नाप्सु मूत्रं पुरीषं वा Mn_4.56a नाबीजी क्षेत्रम् अर्हति Nar_12.19d नाब्रह्म क्षत्रम् ऋध्नोति Mn_9.322a नाब्राह्मणे गुरौ शिष्यो Mn_2.242a नाभिदघ्नोदकस्थस्य Yj_2.108c नाभिनन्देत जीवितम् Mn_6.45b नाभिनन्देत मरणं Mn_6.45a nÃbhibhëeta कर्हि चित् Mn_11.223[222M]d नाभिमात्रे जले स्थित्वा YS99v_92a नाभिमानसुतो भवेत् Ang_1.427d नाभियुक्तो ऽभियुञ्जीत Nar_M1.49a नाभियोगं तु सो ऽर्हति K_197d नाभियोज्यः स विदुषां Nar_20.44c नाभिरूपम् अपि त्व् अरिम् Mn_3.144[134M]b नाभिर् ओजो गुदं शुक्रं Yj_3.93a नाभिवाद्यः स विदुषा Mn_2.126c नाभिवाद्येह पादयोः Mn_2.212b नाभिव्याहारयेद् ब्रह्म Mn_2.172a नाभिशस्तं त्यजेन् मनुः K_432d नाभिशस्तान् न पतितान् Nar_18.38a नाभिं पाणितलेन तु Mn_4.143d नाभिः क्लोम यकृत् प्लिहा Yj_3.94b नाभेरूर्ध्वं तु दष्टस्य Ang_2,9.12a नाभ्यञ्जनं प्रकुर्वीत Ang_1.257c नामकं प्रतिपद्यते Ang_1.195b नामगोत्रेण वाग्यताः Yj_3.5b नामगोत्रैकसंयुक्तान् Ang_1.1105c नामजातिग्रहं तेषाम् Nar_1516.23a नामजातिग्रहं त्व् एषाम् Mn_8.271a नामजातिस्वगोत्रकैः Yj_2.85b नामजात्यादिचिह्नितम् Yj_2.6d नामधारकविप्रस् तु Par_3.6c नामधेयस्य ये के चिद् Mn_2.123a नामधेयं दशम्यां तु Mn_2.30a नामन्त्रज्ञान् बहून् अपि Mn_3.129[119M]d नामभिर् बलिमन्त्रैश् च Yj_1.286a नाममात्रेण कथितास् Ang_1.1041c नाम वा संप्रतिश्रयम् Nar_19.16b नामाद्येन कदाचन Ang_1.277d नामुत्र हि सहायार्थं Mn_4.239[240M]a नामेध्यं प्रक्षिपेद् अग्नौ Mn_4.53c नाम्ना वज्रमिति स्मृतम् Ang_2,12.7d नाम्नां स्वरूपभावो हि Mn_2.124c नाम्नि वापि कृते सति Mn_5.70[69M]d नाम्नोर्व्याहतयः स्मृताः Ang_1.15d नायका वर्गिणस् तथा K_350d नायत्याम् असुखोदयम् Mn_4.70d नायन्त्रितस् त्रिवेदो ऽपि Mn_2.118c नायं भ्रष्टपिता भवेत् Ang_1.1062b नायुधव्यसनप्राप्तं Mn_7.93[94M]a नायुध्यमानं पश्यन्तं Mn_7.92[93M]c नारदेन पुनः प्रोक्ताः Nar_20.7c नारदो लिकुचो नटः Ang_1.519d नारं तु कुणपं काकं Par_11.42a नारं स्पृष्ट्वास्थि सस्नेहं Mn_5.87[86M]a नाराशंसीश् च गाथिकाः Yj_1.45b नारिं न मित्रं यं विद्यात् Mn_3.138[128M]c नारी खल्व् अननुज्ञाता K_930a नारीणां च विशेषतः Mn_8.323b नारीपुरुषहन्ता च Ang_2,7.9a नारी यानानि वस्त्रं वा Mn_3.52c नारीर् हत्वानवस्थिताः Mn_11.138[137M]d नारी वा 'पि कुमारो वा YS182v_4.5a नारीसंदूषणानि ष Mn_9.13d नारुंतुदः स्याद् आर्तो ऽपि Mn_2.161a नार्तं नातिपरिक्षतं Mn_7.93[94M]b नार्तेनाप्य् अवमन्तव्या Mn_2.225c नार्तो न मत्तो नोन्मत्तो Mn_8.67a नार्तो नासंस्कृतस् तथा Mn_11.36[35M]d नार्तो ऽप्य् अपवदेद् विप्रान् Mn_4.236[237M]c नार्त्याम् अपि यतस् ततः Mn_4.15d नार्थदण्डेन दण्डयेत् Nar_1516.15d नार्थदण्डो विधीयते K_963d नार्थसंबन्धिनो नाप्ता Mn_8.64a नार्थसंबन्धिनो नाप्ता Nar_1.159a नार्थं किं चित् सहाचरेत् Mn_11.189[188M]b नार्द्रपादस् तु संविशेत् Mn_4.76b नार्पयेत् कृतकृत्यार्थः K_662c नार्यां जातो ऽविधानतः Mn_9.144b नार्याः कर्णादिकर्तनम् Yj_2.286d नार्वाग् विंशतिमाद् वर्षात् Nar_1.11a नार्हन्ति भ्रातरो धनम् Mn_9.214b नालकं कारकः खाद्यो Ang_1.512c नालोक्यां ताम् उदीरयेत् Mn_2.161d नालोमिकां नातिलोमां Mn_3.8c नाल्पविद्यो न बालिशः Mn_11.36[35M]b नावगाहः प्रकर्तव्यस् Ang_1.174a नावज्ञेयाः कदाचन Yj_1.153b नावमन्येत कं चन Mn_6.47b नावमन्येत बुद्धिमान् Mn_4.136d नावमन्येत वै भूष्णुः Mn_4.135c नावमान्या च कर्हि चित् Mn_9.82d नावः पन्थास् तृणानि च Par_7.34b नावायस तृणानि च YS78v_52b नाविज्ञाते जलाशये Mn_4.129d नाविज्ञातो ग्रहीतव्यः K_116e नाविद्यानां तु वैद्येन K_875a नाविनीतैर् भजेद् धुर्यैर् Mn_4.67a नाविभक्ता परस्परम् Nar_13.39d नाविभक्ताः कदाचन YS182v_5.16b नाविस्पष्टम् अधीयीत Mn_4.99a नावेक्ष्या एव चैते वै Ang_1.767a नावेदविदि धर्मवित् Mn_4.192d नावेदविहितां हिंसाम् Mn_5.43c नाशक्तो धनिने दातुं K_116a नाशम् एति सबान्धवः Yj_1.340d नाशयन्ति प्रदायिनाम् Mn_3.175[165M]d नाशयन्त्य् आशु पापानि Mn_11.245[244M]c नाशयेत् तस्य दुष्कृतम् Par_8.9d नाशुचिः सा ततस् तेन Par_7.17a नाशुची राहुतारकाः Yj_1.135d नाशौचं नोदकक्रिया Par_3.14d नाशौचं नोदकं नाग्निं Par_4.3a नाशौचोदकभाजनाः Yj_3.6d नाश्नन्ति पितरस् तस्य Mn_4.249[250M]a नाश्नन्ति पितृदेवास् तन् Mn_3.18c नाश्नीयात् संधिवेलायां Mn_4.55a नाश्नीयाद् भार्यया सार्धं Mn_4.43a नाश्रमः कारणं धर्मे Yj_3.65a नाश्रुपातं च कारयेत् Par_4.3b नाश्रोत्रियतते यज्ञे Mn_4.205[206M]a nëÂikas तु प्रकुर्वीत K_614a nëÂiko लभते धनम् Mn_8.202d नासत्कच्छेभ्य एव वै Ang_1.742d नासद्भ्यः प्रतिगृह्णीयाद् Nar_18.48c नासवर्णेषु तद्ग्रहम् Ang_1.337d नासहस्राद् धरेत् फालं Yj_2.99a नासंदिष्टः प्रतिष्ठेत Nar_5.10a नासाकर्णकरादिषु Yj_2.208d नासां वयसि संस्थितिः Mn_9.14b नासिका चैव पञ्चमी Mn_2.90b नासिकाभेदने तथा Par_9.28b नासिका लोचने जिह्वा त्वक् Yj_3.91c नासिक्ये पदहीनं तु Par_9.29c नासिद्धस् तं विलङ्घयेत् Nar_M1.42d नासीत गुरुणा सह Mn_2.203b नासीनो न च भुञ्जानो Mn_2.195c नासेध्याः कार्यसाधकैः K_107d नासौ धर्मो यत्र न सत्यम् अस्ति Nar_M3.17c नास्तं यान्तं कदा चन Mn_4.37b नास्तिकव्रात्यदाराग्नि- Nar_1.162a नास्तिकव्रात्यदासेषु Nar_20.45c नास्तिकं किंभविष्यन्त- Ang_1.752a नास्तिकं परदूषकम् Ang_1.750b नास्तिकं विप्रलुंपकम् Mn_8.309b नास्तिकाक्रान्तम् अद्विजम् Mn_8.22b नास्तिकानां विशेषतः K_427d नास्तिकेषु विशेषतः K_431b नास्तिको याचकस् तथा Yj_3.139b नास्तिको वेदनिन्दकः Mn_2.11d नास्तिक्यं चोपपातकम् Mn_11.66[65M]d नास्तिक्यं भिन्नवृत्तिता Mn_12.33b नास्तिक्यं वेदनिन्दां च Mn_4.163a नास्तिक्यं व्रतलोपश् च Yj_3.236c नास्तिक्येन च कर्मणाम् Mn_3.65b नास्ति पौनर्भवो विधिः Nar_M2.40d नास्ति सत्यात् परो धर्मो Nar_1.206a नास्ति स्त्रीणां क्रिया मन्त्रैर् Mn_9.18a नास्ति स्त्रीणां पृथग् यज्ञो Mn_5.155[153M]a नास्फोटयेन् न च क्ष्वेडेन् Mn_4.64c नास्य kaÓ cid vased gehe Mn_4.29c नास्य कार्यो ऽग्निसंस्कारो Mn_5.69[68M]a नास्य छिद्रं परो विद्याद् Mn_7.105[106M]a नास्य सूतकिता भवेत् YS78v_75d नास्याधिकारो धर्मे ऽस्ति Mn_10.126c नास्यानश्नन् गृहे वसेत् Mn_3.105[95M]d नास्याशौचं विधीयते Mn_5.97[96M]b नास्रम् आपातयेज् जातु Mn_3.229[219M]a नास्वजातिः कथं चन Mn_9.86d नास्वतन्त्रकृतं कृतम् Nar_1.38d नास्वतन्त्राः स्त्रियो ग्राह्याः K_488a नाहम् एवं पुनर् वक्ष्ये K_775c नाहवे स्यात् पराङ्मुखः Mn_10.119b नाहितं नानृतं चैव Yj_1.132c नाहूतो नापि दर्शितः K_404b निकर्षन् विषमोपमे YSS_2.46b निकृष्टेष्व् अनुसारतः K_965b निक्षिपत्य् अविशङ्कितः Nar_2.01b निक्षिपेच्चावनीतले Ang_1.1014d निक्षिप्तस्य धनस्यैवं Mn_8.196a निक्षिप्तं यत्र नाशितम् K_598b निक्षिप्तं यस्य यत् किंचित् K_593a निक्षिप्तं वा परद्रव्यं Nar_7.1a निक्षिप्तं वृद्धिशेषं च K_506a निक्षिप्य तदुपर्येवं Ang_1.793c निक्षिप्यते परगृहे Nar_2.02c निक्षेपस्य च सर्वं हि Yj_3.230c निक्षेपस्यापहरणं Mn_11.57[56M]a निक्षेपस्यापहर्तारम् Mn_8.190a निक्षेपस्यापहर्तारं Mn_8.192a निक्षेपं न प्रयच्छति Nar_2.04b निक्षेपं निक्षिपेद् बुधः Mn_8.179d निक्षेपः पुत्रदारं च Nar_4.04c निक्षेपादिष्व् अयं विधिः Yj_2.67d निक्षेपेष्व् एषु सर्वेषु Mn_8.188a निक्षेपो नाम तत् प्रोक्तं Nar_2.01c निक्षेपोपनिधिः स्त्रियः Mn_8.149b निक्षेपोपनिधी नित्यं Mn_8.185a निक्षेपोपनिधी स्त्रियः Nar_1.73b निक्षेपो यः कृतो येन Mn_8.194a निक्षेपो ऽस्वामिविक्रयः Mn_8.4b निक्षेप्तुर् अननुज्ञया Nar_2.05b निक्षेप्तुर् न प्रयच्छति Mn_8.181b निक्षेप्यो ऽयोमयः शङ्कुर् Mn_8.271c निखनेत्कांश्चिदप्युत Ang_1.1016d निखिलं ज्ञानचक्षुषा Mn_2.8b निखिलागमशास्त्रौघ- Ang_1.499c निखिलानि समाचरेत् Ang_1.5d निखिलान्यघहानि वै Ang_1.163b निखिला मातरो ज्ञेया Ang_1.392a निखिलाः प्रपितामहाः Ang_1.33b निखिलेभ्यो सुतेभ्यो ऽसाव् Ang_1.446a निखेयो ऽयोमयः शङ्कुः Nar_1516.23c निगमांश् चैव वैदिकान् Mn_4.19d निगिरन्यदि मेहेत YS99v_6a निगीता निगमेष्व् अपि Mn_9.19b निगुणो वा गुणज्ञताम् K_773b nigƬhacÃriïaÓ चान्यान् Mn_9.260c nigƬhÃrthaæ तथाकुलम् K_174b nigƬhÃrthaæ तथाकुलम् K_175b nigƬhÃrthaæ तु तत् प्रोक्तम् K_184c nigƬhÃÓ चारयन्ति च Mn_8.362d निगृह्णीयात् पथश् च्युताम् Nar_13.29d निगृह्णीयात् प्रयत्नतः Mn_8.310b निगृह्णीयाद् अरीन् द्विजः Mn_11.32[31M]d निगृह्य दापयेच् चैनं Mn_8.220a निग्रहं प्रकृतीनां च Mn_7.175[176M]a निग्रहाद् वडवायाश् च Nar_5.34c निग्रहीतुं न शक्नुयात् Mn_8.130b निग्रहेण हि पापानां Mn_8.311a निजधर्माविरोधेन Yj_2.186a निजलालासमायोगात् Yj_3.147c निजं शरीरम् उत्सृज्य Yj_3.202c निजापत्यप्रमापणीम् Yj_2.279b निजैर् एवाङ्गलक्षणैः Nar_12.8b निजो विन्देत देवरः Mn_9.69d नित्यकर्माणि यानि वा Ang_1.1077b नित्यकर्मापरोधस् तु K_119c नित्यकल्याणकारकः Ang_1.597d नित्यकाम्यादिकं चरेत् Ang_1.269b नित्यकालम् अतन्द्रितः Mn_2.73b नित्यकालम् उपस्पृशेत् Mn_2.58b नित्यतृप्ता भवन्ति वै Ang_1.554d नित्यतृप्ता भवेयुर्वै Ang_1.33a नित्यतृप्ताः सुतोषिताः Ang_1.542b नित्यम् अग्निम् अतन्द्रितः Mn_4.145d नित्यम् अद्वेषरागिभिः Mn_2.1b नित्यम् अन्वष्टकासु च Mn_4.150d नित्यम् अर्कव्रतं हि तत् Mn_9.305d नित्यमाकाशरूपास्ते Ang_1.866a नित्यम् आचारम् आचरेत् Yj_1.154d नित्यम् आत्महितेषु च Mn_4.35d नित्यम् आश्रमिभिर् द्विजैः Mn_6.91b नित्यम् आस्यं शुचि स्त्रीणां Mn_5.130[128M]a नित्यम् उद्धृतपाणिः स्यात् Mn_2.193a नित्यम् उद्यतदण्डस्य Mn_7.103[104M]a नित्यम् उद्यतदण्डः स्यान् Mn_7.102[103M]a नित्यम् एव समाचरेत् Mn_2.207b नित्यम् ऐष्टिकपौर्तिकम् Mn_4.227[228M]b नित्ययाचकमेव च Ang_1.745d नित्ययुक्तः सदा योग्यः Ang_1.594c नित्यवेतनजीविनम् Ang_1.758d नित्यशुद्धा प्रकीर्तिता Ang_1.921b नित्यश्रीको नित्यपुष्पो Ang_1.522a नित्यं कुर्याद् अतन्द्रितः Mn_4.14b नित्यं कुर्याद् अतन्द्रितः Mn_4.226[227M]b नित्यं च प्रयतात्मनाम् Mn_4.146b नित्यं च सलिलाकाङ्क्षी Ang_1.464a नित्यं छिद्रानुसार्य् अरेः Mn_7.102[103M]d नित्यं तस्मिन् समाश्वस्तः Mn_7.59a नित्यं तेषां मृताहेषु Ang_1.1071c नित्यं त्रिवारं तत्रैव Ang_1.191a नित्यं त्रिषवणस्नायी Ang_1.196c नित्यं नैमित्तिकं काम्यं YS99v_82a नित्यं नैमित्तिकं काम्यं Ang_1.94c नित्यं पञ्चशतावरः K_101d नित्यं प्रतिग्रहे लुब्धो YS182v_3.36a नित्यं प्रतिग्रहे लुब्धो YS78v_31a नित्यं प्रियपुरःसरम् Ang_1.189d नित्यं मेध्यम् इति स्थितिः Mn_5.129[127M]d नित्यं याचनकस् तथा Mn_3.165[155M]b नित्यं राजा समाहितः Nar_18.32b नित्यं rëÂrÃbhiv­ddhaye Mn_7.109[110M]d नित्यं लोके विपर्ययम् Mn_8.249d नित्यं वामृतभोजनः Mn_3.285[275M]b नित्यं विद्यान् महीपतिः Mn_9.298d नित्यं विवृतपौरुषः Mn_7.102[103M]b नित्यं वृद्धोपसेविनः Mn_2.121b नित्यं वै गार्हपत्यं च Ang_1.823c नित्यं शाकसहस्रस्य Ang_1.579c नित्यं शास्त्राण्य् अवेक्षेत Mn_4.19c नित्यं शुद्धः कारुहस्तः Mn_5.129[127M]a नित्यं सततयायिनि Mn_1.50d नित्यं सदसदात्मकं Mn_1.11b नित्यं संचिनुयाच् छनैः Mn_4.242[243M]b नित्यं संवृतसंवार्यो Mn_7.102[103M]c नित्यं स्त्रीपुंसयोः शुभा Mn_9.25b नित्यं स्थितस् ते हृद्य् एष Mn_8.91c नित्यं स्नात्वा शुचिः कुर्याद् Mn_2.176a नित्यं स्यात् पापकर्मसु Mn_9.310b नित्यं स्याद् आत्मवान् द्विजः Mn_1.108d नित्यं स्याद् गुरुसन्निधौ Mn_2.198b नित्यं स्वाध्यायवान् द्विजः Yj_1.48d नित्याग्निं पूर्ववयसं Ang_1.771a नित्यानध्याय एव स्याद् Mn_4.107a नित्यानन्दः प्रजायते Ang_1.467b नित्यान्तजीवो म्रियते कदाचिद् YSS_1.56c नित्या 'प्रयतवर्ष्माणं Ang_1.744a नित्याभिवन्दने सन्ध्या- Ang_1.345a नित्याम्लयुक्तो वर्तस्व Ang_1.577a नित्या वृत्तिः स्वयोनिषु Mn_2.206b निदध्युर् बान्धवा बहिः Mn_5.68[67M]b निदानानीति तान् जगुः Ang_1.477d निदेशे चैव तिष्ठतः Mn_2.197d निद्रालुः क्रूरकृल् लुब्धो Yj_3.139a निद्रा श्रियो निवर्त्तन्ते YS78v_77c निधानस्य पवित्रस्य Ang_1.500a निधाने ऽप्य् अनुयाति यः Mn_8.17b निधाय किल पद्मजः Ang_1.531b निधिपायाप्रमादिने Mn_2.115d निधिर् निष्फलवित्तं च K_950a निधिर् ब्राह्मो ऽभिधीयते Mn_7.82d निधिं सत्येन मानवः Mn_8.35b निधीनां तु पुराणानां Mn_8.39a निनयेरन् नवं घटम् Yj_3.295b निनयेरन् स्वबान्धवाः Yj_3.294b निनीषुः कुलम् उत्कर्षम् Mn_4.244[245M]c निन्दार्हो यत्र निन्द्यते Mn_8.19d निन्दार्हो यत्र निन्द्यते Nar_M3.12d निन्दा वापि प्रवर्तते Mn_2.200b निन्दितस्य च सेवनात् Yj_3.219b निन्दितं च समाचरन् Mn_11.44[43M]b निन्दितान्नादनं तथा Mn_11.64[63M]d निन्दितार्थोपजीवनम् Yj_3.236b निन्दितेभ्यो धनादानं Mn_11.69[68M]a निन्दिते ऽहनि सायाह्ने Mn_11.182[181M]c निन्दितैकादशी च या Mn_3.47b निन्दितैर् निन्दिता नॄणां Mn_3.42c निन्द्यास्व् अष्टासु चान्यासु Mn_3.50a निन्द्येष्व् एव च यत्नतः K_429b निन्द्यैर् हि लक्षणैर् युक्ता Mn_11.53[52M]c निन्द्यैव सा भवेल् लोके Mn_5.163[161M]c निपतेद् वा म्रियेत वा K_524b निपानकर्तुः स्नात्वा तु Mn_4.201[202M]c निपानायतनादिषु Nar_11.12b निपानोद्यानवेश्मसु Yj_2.154b निपुणं शुद्धिम् इच्छताम् Mn_5.61d निपुणः सर्वकर्मसु Ang_1.560d निपुणाश्च विचक्षणाः Ang_1.582b निपुणाः पण्ययोषितः Mn_9.259d निपुणैः पूर्वतस्करैः Mn_9.267d निबद्धम् असमञ्जसम् K_944d निबद्धम् इह वै तया Nar_19.67d निबद्धं वा समुत्सृजेत् K_581d निबद्धं स्वेषु कर्मसु Mn_4.155b निबद्धः शपथेन वा K_584d निबद्धानि पृथक् पृथक् Mn_8.3d निबध्नीयात् तथा सीमां Mn_8.255c निबन्धम् आवहेत् तत्र K_531c निबन्धे प्रतिभूः स्थितः K_582d निबन्धो द्रव्यम् एव वा Yj_2.121b निबन्धो यः क्रमागतः K_882d निभृतं चरतां क्षितौ Mn_9.263d निमज्जतश् च मत्स्यादान् Mn_5.13c निमज्जत्य् उदके तरन् Mn_4.194b निमज्जेयुश् च ते त्र्यहम् Mn_5.73[72M]b निमज्ज्योत्प्लवते यस् तु K_445a निमन्त्रणदिनात्परम् Ang_1.759b निमन्त्रणं च पूर्वेद्युः Ang_1.734a निमन्त्रयेत त्र्यवरान् Mn_3.187[177M]c निमन्त्रयेत पूर्वेद्युर् Yj_1.225a निमन्त्रितान् हि पितर Mn_3.189[179M]a निमन्त्रितो द्विजः पित्र्ये Mn_3.188[178M]a निमित्तग्रहणश्राद्धं Ang_1.276a निमित्तम् अक्षरः Yj_3.69a निमित्तशाकुनज्ञान- Yj_3.171c निमित्तं तत्र विद्यते Ang_2,10.3d निमित्तानि वधस्य ष Par_9.31d निमित्ती नैव लिप्यते YS99v_45d निमित्तेषु विशेषतः Yj_1.203b निमीलिताक्षः सत्त्वस्थो Yj_3.199a निमेषश् चेतना यत्न Yj_3.175c निमेषा दश cëÂau च Mn_1.64a निम्नगापहृतोत्सृष्ट- Nar_11.6a निम्लोचेद् वाप्य् अविज्ञानाज् Mn_2.220c नियतब्रह्मचारिणम् Mn_2.115b नियतं दारलक्षणम् Mn_8.227b नियतं दारलक्षणम् Nar_12.3d नियतं प्राप्यते सुखम् Ang_2,3.3b नियतं स्यात् स दोषभाक् Nar_1516.10b नियतं स्वर्गगामिना Par_12.[82](81)d नियतात्मा भवेत् सदा Mn_3.188[178M]b नियतात्मा यावकाशी Ang_1.222a नियतात्मा हविष्याशी Mn_11.218[217M]c नियता द्वारि वेश्मनः Yj_3.12d नियताद् व्यवहारिकात् Mn_8.164d नियताद् व्यवहारिकात् Nar_M2.15d नियता ब्रह्मचारिणी Mn_5.158[156M]b नियतास्मिंश् चराचरे Mn_5.44b नियतो धारयेत् सदा Mn_7.218[222M]d नियतो वाग्यतः शुचिः Mn_3.258[248M]b नियतो वीतमत्सरः Mn_11.111[110M]d नियतो वेदम् अभ्यस्य Mn_6.95c नियन्तव्यश् च राजभिः Mn_9.213d नियमस्य च धारणात् Mn_10.3b नियमा गुरुशुश्रूषा Yj_3.313c नियमान् केवलान् भजन् Mn_4.204[205M]d नियमाश् च तपांसि च Mn_2.97b नियमैस् तान् निबोधत Mn_3.193[183M]d नियमो ऽयमुदाहृतः Ang_1.1072b नियमो ऽयं प्रकथितो Ang_1.285c नियम्य प्रयतो वाचम् Mn_2.185c नियम्य प्रयतो वाचं Mn_K4.49[50M]c नियम्य präjalis तिष्ठेद् Mn_2.192c नियम्य शपथैर् भृशम् K_345b नियम्य शपथैर् भृशम् Nar_1.180b नियम्यः शुचिर् अन्यथा K_452d नियम्यो ऽशुचिर् अन्यथा K_453d नियुक्तस् तु यथान्यायं Mn_5.35a नियुक्ता गुरुभिर् गच्छेद् Nar_12.79c नियुक्ता बान्धवास् तथा K_092b नियुक्तायाम् अपि पुमान् Mn_9.144a नियुक्ता या मुमूर्षुणा Nar_1.14b नियुक्ता ये पदेषु च K_364b नियुक्ताव् अप्य् अनापदि Mn_9.58d नियुक्तेन तु वक्तव्यम् Nar_M3.1a नियुक्तैर् अपि विज्ञेयं K_068c नियुक्तो गुरुभिर् गच्छेद् Nar_12.85c नियुक्तो यस् तु कार्येषु K_652a नियुक्तौ यौ विधिं हित्वा Mn_9.63a नियुक्तौ हव्यकव्ययोः Mn_5.16b नियुञ्जीत विवादिनाम् K_078b नियुञ्ज्यात् सुपरीक्षितान् Nar_M3.3b नियोक्तव्या द्विजातिभिः Mn_9.64b नियोगः कीर्त्यते क्व चित् Mn_9.65b नियोगोत्पादितः सुतः Yj_2.127b नियोजयत्य् अपत्यार्थं Mn_9.68c निरन्वयं भवेत् स्तेयं Mn_8.332c निरन्वये शतं दण्डः Mn_8.331c निरन्वयो ऽनपसरः Mn_8.198c निरपेक्षः परिव्रजेत् Mn_6.41d निरपेक्षः सकण्टकान् Nar_M3.13b निरपेक्षो निरामिषः Mn_6.49b निरयं यान्त्य् असंशयं Par_2.15b निरये चैव पतनं Mn_6.61c निरयेषु च ते शश्वज् Nar_1.198a निरर्थं निष्प्रयोजनम् K_140b निरष्टे वाप्य् अमरणे Nar_13.3c निरस्ता तु क्रिया यत्र K_264c निरस्य तु pumä शुक्रम् Mn_5.63[62M]a निरस्यान्येन न क्वचित् K_307d निराकुलावबोधाय Nar_M2.19a निरादिष्ट इति स्थितिः Mn_8.162d निरादिष्टधनश् चेत् तु Mn_8.162a निराया व्ययवन्तश् च Yj_2.268c निराशास् ते निवर्तन्ते Par_12.13a निराशाः पितरस् तथा Par_12.43(42)d निराशाः पितरस् तस्य YS182v_3.38c निराशाः पितरस् तस्य YS78v_34c निराशाः पितरो गताः YS182v_3.16d निराशाः पितरो गताः YS182v_3.30d निराशाः पितरो गताः YS78v_35d निराहारा शुचिस् तिष्ठेत् YS99v_12c निरिन्द्रिया ह्य् अमन्त्राश् च Mn_9.18c निरुच्यमानं प्रश्नं च Mn_8.55c निरुद्धप्रेतकृत्यानां Ang_1.92c निरुद्धप्रेतकृत्या ये Ang_1.93a निरुद्धो दण्डितश् चैव K_114c निरुन्ध्याद् एकवेश्मनि Mn_11.176[175M]b निरुप्तमन्योद्देशेन Ang_1.233a निरोधनेन बन्धेन Mn_8.310c निर्गच्छेद् रुषिता गृहात् Mn_9.83b निर्गतं राजशासनम् K_669b निर्गता नान्यम् आश्रिता Nar_12.96b निर्गते तु पदे तस्मिन् Nar_19.24a निर्गुणो ऽपि यथा स्त्रीणां Nar_18.22a nirgƬheÇgitace«Âitai÷ Mn_7.67b निर्घाते भूमिचलने Mn_4.105a निर्जित्य परसैन्यानि Par_1.61c निर्णयश् च यथा तस्य K_259c निर्णयं तु यदा कुर्यात् K_041a निर्णयः स्वधनार्थं हि K_289a निर्णिक्तव्यवहाराणां Nar_M1.55c निर्णिक्तव्यवहारेषु Nar_M1.54a निर्णीता विष्णुना पुरा Ang_1.11b निर्णेको गुणवत्तरः Mn_5.113[112M]d निर्णेतारश् च सर्वदा Par_1.20d निर्दयं दानविमुखं Ang_1.750a निर्दया निर्नमस्कारास् Mn_9.239c निर्दशं ज्ञातिमरणं Mn_5.77[76M]a निर्दहेद् अवमानितम् Mn_4.136b निर्दिश्यापह्नुते च यः Mn_8.53b निर्दिष्टफलभोक्ता हि Mn_7.144[145M]c निर्दिष्टं पञ्चगव्यं तु Par_11.28c निर्दिष्टानां च वादिना K_359b निर्दिष्टाः कूटसाक्षिणः K_407b निर्दिष्टेष्व् अर्थजातेषु K_400a निर्दिष्टेष्व् अर्थजातेषु Nar_1.211a निर्देशो ऽदेशकालयोः K_248b निर्दोषं दर्शयित्वा तु K_689a निर्दोषं दर्शयित्वा तु Nar_8.7a निर्दोषं नोद्धृतं पुत्रैर् K_555c निर्दोषं प्रथितं यत् तु K_297a निर्दोषं यो ऽभिघातयेत् Par_6.17b निर्दोषा भागहारिणः Yj_2.141b निर्दोषा सैव कथिता Ang_1.909a निर्धनान्त्यावसायिनः Nar_1.164b निर्धना प्राप्तदोषा स्त्री K_970c निर्धना बन्धने स्थाप्या K_966a निर्धनैर् अनपत्यैस् तु K_567a निर्धूताद्यास् त्व् असाक्षिणः Yj_2.71d निर्बन्धुः स्वयम् आश्रयेत् Nar_12.96d निर्बीजान्योन्यभागिनः K_932d निर्बीजिष्व् इतरान् इयात् Nar_13.23d निर्भजेद् द्यूतमण्डलात् Nar_17.6b निर्भयं तु भवेद् यस्य Mn_9.255a निर्भाजयेन् न चैवैकम् K_843c निर्भोगो यत्र दृश्येत Nar_1.76a निर्मणुष्ये निराश्रये Nar_13.28b निर्मत्सरः सदाचारः YS182v_3.42a निर्मन्थ्य प्रणवेन तु Par_11.36d निर्मलाः स्वर्गम् आयान्ति Mn_8.318c निर्मलाः स्वर्गम् आयान्ति Nar_19.55c निर्माल्यमतिदुर्लभम् Ang_1.237d निर्मूलो बहुपुष्पकः Ang_1.522b निर्मृज्याल् लेपभागिनाम् Mn_3.216[206M]d निर्लज्जया लोकपुरः Ang_1.200c निर्लज्जा वार्थनाशिका K_928f निर्लेपं käcanaæ भाण्डम् Mn_5.112[111M]a निर्वत्यैव विधानतः Ang_1.252d निर्वपेत् तु पुरोडाशं Yj_3.286c निर्वपेत् त्रीन् नरः पिण्डान् YS99v_83c निर्वपेत् पञ्च यज्ञांश् च Par_2.6c निर्वपेत् पुत्रिकासुतः Mn_9.140b निर्वपेद् अब्दपर्यये Mn_11.27[26M]b निर्वपेद् उदकं भुवि Mn_3.214[204M]d निर्वपेद् दक्षिणामुखः Mn_3.215[205M]d निर्वपेद् विधिपूर्वकम् Mn_6.5d निर्वर्तेतास्य यावद्भिर् Mn_7.61a निर्वासं कारयेत् कामम् Nar_19.48c निर्वासं कारयेद् विप्रं K_721c निर्वास्या व्यभिचारिण्यः Yj_2.142c निर्वास्याः सपरिच्छदाः Mn_9.274d निर्विशङ्कः समाचरेत् Mn_7.176[177M]d nirv­ttacƬakÃnÃæ तु Mn_5.67[66M]c निर्वृत्ते तु यथाविधि Mn_9.62b निर्वेशं भृतको यथा Mn_6.45d निर्वेष्टुकामो रोगार्तो Nar_M1.46a निर्हरेन् न च वासयेत् Mn_8.396d निर्हरेयुर् इति स्थितिः Mn_10.55d निर्हृत्य तु व्रती प्रेतान् Mn_5.91[90M]c निर्हृत्यापि व्रती व्रती Yj_3.15b निर्हेतिं परसंगतम् Yj_1.326b निवर्तनीयो नृपसंनियुक्तैः Par_9.48d निवर्तनीयो नृपसंनियुक्तैः YSS_1.55d निवर्तन्ते द्विजातीनां Mn_11.151[150M]c निवर्तन्ते द्विजातीनां Par_12.3c निवर्तेत च शक्तिमान् Mn_10.98d निवर्तेतोदकक्रिया Mn_5.89[88M]d निवर्तेरन्न् इति स्थितिः Mn_10.78b निवर्तेरंश् च तस्मात् तु Mn_11.184[183M]a निवर्त्यं तत्प्रमाणं स्याद् K_295e निवसन्न् आत्मवान् द्विजः Mn_5.43b निवसेदेव सततं Ang_1.465a निवसेद् वृत्तिकर्शितः Mn_2.24d निवसेन् नियतेन्द्रियः Mn_6.4d निवसेयुः सुखं प्रजाः K_014d निवार्यास् तु प्रयत्नेन Nar_11.27c निवासराजनि प्रेते Yj_3.25c निवासं साध्यनाम च K_125d निविशेत सदा स्वयम् Mn_7.188[189M]d निवीती कण्ठसज्जने Mn_2.63d निवृत्तक्षुरकर्मकम् Ang_1.752d निवृत्तम् उपदिश्यते Mn_12.89d निवृत्तश् च प्रतिग्रहात् Yj_3.48b निवृत्तं सेवमानस् तु Mn_12.90c निवृत्तास् तु यद् आरम्भाद् K_800c निवृत्तिस् तु महाफला Mn_5.56d निवृत्तिः परतो भवेत् K_856f निवृत्तेन न पातव्यं Ang_2,8.15a निवृत्त्या पूयते तु सः Mn_11.230[229M]d निवेदनादथ पुनस् Ang_1.234c निवेदितमहाक्षणे Ang_1.238d निवेदितस्य हविषो Ang_1.239a निवेदितानि वस्तूनि Ang_1.246a निवेदितान्नतः पञ्च- Ang_1.1078a निवेदितेन रुच्यर्थं Ang_1.233c निवेद्य गुरवे ऽश्नीयाद् Mn_2.51c निवेद्य दद्याद् विप्रेभ्यः Yj_2.307c निवेद्य व्रतम् आचरेत् YSS_2.2b निवेशसमयाद् ऊर्ध्वं K_753a निवेश्य कालं वर्षं च K_124a निशायाम् अथ वा दिवा K_810b निशायां वा दिवा वापि Yj_3.307a निशाः शुद्धेस् तु कारणम् Yj_3.20d निशि बन्धनिरुद्धेषु Par_9.42a निशि स्नानं विधीयते YS99v_64b निश्चयं स्मृतिशास्त्रस्य K_261c निश्चयो न तु राजनि K_433d निश्चयो न तु राजनि K_943d निश्चितं न विचालयेत् K_081d निश्चितं लोकसिद्धं च K_141c निश्छन्दो रोमशार्शसम् Mn_3.7b निषादश् चानुलोमतः Nar_12.105b निषादस्त्री तु चण्डालात् Mn_10.39a निषादः शूद्रकन्यायां Mn_10.8c निषादो नाम जायते Nar_12.111d निषादो मार्गवं सूते Mn_10.34a निषिद्धभक्षणं जैह्म्यम् Yj_3.229a निषिद्धाचरणस्य च Par_12.60(59)b निषिद्धो bhëamÃïas तु Mn_8.361c निषेकादिर् द्विजन्मनाम् Mn_2.26b निषेकादिश्मशानान्तो Mn_2.16a निषेकादीनि कर्माणि Mn_2.142a निषेकाद्याः श्मशानान्तास् Yj_1.10c निष्कं सुवर्णाश् चत्वारः Yj_1.365c निष्कामं ज्ञातपूर्वं तु Mn_12.89c निष्कामो भोजनं चरेत् Ang_1.299b निष्कुला याश् च पतितास् K_098c निष्कृतित्वेन विप्राणां Ang_1.153c निष्कृतिर् न विधीयते Mn_3.19d निष्कृतिर् न विधीयते Mn_11.89[88M]d निष्कृतिर् न विधीयते Par_10.26d निष्कृतिर् न विधीयते YS182v_3.15d निष्कृतिर् नैव विद्यते YS78v_28d निष्कृतिर्विहिता सद्भिर् Ang_1.156c निष्कृतिर्विहितास्ति हि Ang_1.154b निष्कृतिः कथिता सद्भिः Ang_1.152c निष्कृतीनाम् अकरणम् K_949a निष्कृत्यर्थम् असंभवे Mn_11.27[26M]d निष्कृत्यर्थं महर्षिभिः Mn_3.69[59M]b निष्क्रियं वेदनिन्दकम् Ang_1.746d निष्ठीव्योक्त्वानृतानि च Mn_5.145[143M]b निष्ठुरा वाक्स्मृता बुधैः K_770d निष्ठुराश्लीलतीव्रत्वात् K_769a निष्ठुराश्लीलतीव्रत्वात् Nar_1516.2a निष्पतन्ति शरीरतः Mn_12.15b निष्पद्यन्ते च सस्यानि Mn_9.247a निष्पन्नसर्वगात्रस् तु Par_9.16a निष्पाद्यमानं यैर् दृष्टं K_744a निष्पापकः पातकशुद्धिकार्यात् YSS_1.55अब् निष्फलं याति तत्कर्म Ang_1.123c निष्फलान्य् अनृतानि च Mn_12.96d निष्फलाः प्रावृषो गुणाः Nar_M1.55b निसर्गजं हि तत् तस्य Mn_8.414c निसर्गपण्डो वध्रिश् च Nar_12.12a निसर्गो ऽस्ति न विक्रयः Mn_8.143d निसृष्टार्थस् तु यो यस्मिन् K_470a निसृष्टाः कृत्यकरणे K_469c निस्तारयति दुर्गाच् च Mn_3.98[88M]c निस्तीर्य ताम् अथात्मानं Yj_3.35c निहन्ता क्रयविक्रयी Mn_5.51b निह्नवः सम्यग् उच्यते Mn_9.21d निह्नवे तु चतुर्गुणः Yj_2.230d निह्नवे भावितो दद्याद् Yj_2.11a निह्नवे साक्षिभावितम् Yj_2.50d निह्नुते तत् तमोवृतः Yj_2.82b निह्नुते लिखितं नैकम् Yj_2.20a निःशल्यकरणे चैव YS99v_51c निःशेषमिति बोद्धव्यं Ang_1.673c निःश्रेयसकरं परम् Mn_12.83d निःश्रेयसकरं परम् Mn_12.104b निःश्रेयसकरं परम् Mn_12.116b निःश्रेयसकरः परः Yj_1.40d निःश्रेयसं कर्मणां च Mn_1.117c निःश्रेयसं परम् Mn_1.106d निःश्वासोपगतस्य च YS182v_3.15b निःश्वासोपहतस्य च Mn_3.19b निःश्वासोपहतस्य च YS78v_28b निःसङ्गे बन्धने विशेत् K_967b निःसरन्ति यथा लोह- Yj_3.67a निःसंदिग्धो निराकुलः K_142b निःसारे सारमार्गणम् Yj_3.8b निःसार्यते बाण इव Yj_3.83c निःस्वायाः पुत्र एव तु Nar_1.17d निःस्वेभ्यो देयम् एतेभ्यो Mn_11.2c नीचकर्मप्रवर्तकम् Par_11.14b नीचं शय्यासनं चास्य Mn_2.198a नीचाभिगमनं गर्भ- Yj_3.297a नीतिज्ञः पृथिवीपतिः Mn_7.177[178M]b नीत्वा ह्य् उभयम् एव वा Yj_1.51d नीयते रश्मिभिस् ततः Yj_3.122b नीयमाना पितुर् गृहात् K_896b नीरजस्काम् अनिच्छन्तीम् Nar_12.82b नीरजस्तमसा सत्त्व- Yj_3.159a नीलनेत्रो मरुत्पतिः Ang_1.519b नीलीकौषेयचर्मास्थि- Nar_1.59a नीवीस्तनप्रावरण- Yj_2.284a नीहारे बाणशब्दे च Mn_4.113a -नुकल्पेनैव तत्स्मृतम् Ang_1.265b 'नुगच्छेद् गाः समाहितः Mn_11.257[256M]b -नुष्ठानं जायतेतराम् Ang_1.619b नृणाम् ak­tacƬÃnÃæ Mn_5.67[66M]a नृणां कार्याणि कुर्वताम् Mn_7.81d नृणां साक्षिणम् उत्तमम् Mn_8.84d नृत्यगीतैर् अलंकृतम् Par_1.7d नृदुर्गं गिरिदुर्गं वा Mn_7.70c नृपतिर् यत्नवान् भवेत् Mn_9.222d नृपतिः कार्यदर्शनम् Mn_8.9b नृपतिः पशुरक्षिणाम् Mn_8.238d नृपतिः स्वयम् अन्विषेत् K_948d नृपतेजो विहन्यते K_717d नृपतेर् अजितात्मनः Mn_7.34b नृपतेर् वर्णयोर् द्वयोः Mn_10.10b नृपतेस् तदनन्तरम् Yj_2.41d नृपतेः स्युः सभासदः Nar_M3.4d नृपतौ koÓarëÂre च Mn_7.65c नृपदेवगृहेषु च K_749d नृपद्रोहे तथैव च K_095b नृपद्रोहे ऽथ पातके Yj_2.96d नृपद्रोहे प्रवृत्तानां K_434c नृपब्राह्मणसंनिधौ Mn_8.60d नृपब्राह्मणसंनिधौ Yj_2.97d नृपभक्तं कुलोद्वहम् K_011d नृपम् एव सबान्धवम् Mn_7.28d नृपरूपेण तिष्ठति K_008b नृपवृत्तिं वैश्यवृत्तिं Ang_1.755c नृपवैश्यश्राद्धभिस्सा- Ang_1.763a नृपस्य सूचयेज् ज्ञात्वा K_034c नृपं दुर्गसमाश्रितम् Mn_7.73d नृपं विद्याद् अधोगतिम् Mn_8.309d नृपाणाम् अक्षयो ह्य् एष Mn_7.82c नृपाणां यद् रणार्जितम् Yj_1.323b नृपापराधिनां चैव K_334c नृपार्थेष्व् अभिशापे च Yj_2.99c नृपाः पूज्याः सुरैर् अपि K_960b नृपाः शक्रत्वम् आप्नुयुः K_009b नृपेण धनिने धनम् Yj_2.33b नृपेणाधिकृताः पूगाः Yj_2.30a नृपेणैव नियुक्तो यः K_034a नृपे पश्यति यत् कार्यं K_355c नृपो दमं दापयित्वा K_528c नृभेदेन विवक्षिताः Ang_1.298b नृयज्ञं पितृयज्ञं च Mn_4.21c नृयज्ञो ऽतिथिपूजनम् Mn_3.70[60M]d नृशंसराजरजक- Yj_1.164a नृशंसानृतवादिनः Mn_3.41b नॄणां स्वायंभुवो मनुः Mn_9.158b नॄन् प्रशंसत्य् अजस्रं Mn_10.33c नेक्षेतार्कं न नग्नां स्त्रीं Yj_1.135a नेक्षेतोद्यन्तम् आदित्यं Mn_4.37a नेक्षेरन्न् अश्नतो द्विजान् Mn_3.239[229M]d नेच्छन्ति साधवो यत्र K_430c नेच्छन्ती द्विगुणं वहेत् Yj_2.292b नेच्छन्ती द्विस् तद् आवहेत् Nar_6.20b नेच्छन्ती पापकर्मभिः Par_10.25b नेच्छेद् यश् चापि निष्पतेत् Mn_8.55d नेच्छेद् विरहम् आत्मनः Mn_5.149[147M]b नेजकस् तु परांशुकम् Yj_2.238b नेतरस्यास्त्य् असङ्गतेः K_090b नेतराव् इति निश्चयः Mn_10.1d नेतरैस् तु सहस्रशः Par_8.7d नेता चेत् साधु पश्यति Mn_7.25d नेतृत्वेनैव तत्क्रिया Ang_1.131b नेत्ररुग्गलरोगश् च K_458c नेत्रवक्त्रविकारैश् च Mn_8.26c नेत्रादिप्रतिभेदने Yj_2.220b नेनिज्यान् नेजकः शनैः Mn_8.396b नेरिणस्थो न यानगः Mn_4.120d नेह नामुत्र तद् भवेत् Mn_3.181[171M]b नेहासौ सुखम् एधते Mn_4.170d नेहेतार्थान् प्रसङ्गेन Mn_4.15a नैकग्रामीणम् अतिथिं Mn_3.103[93M]a नैकग्रामीणम् अतिथिं Par_1.42a नैकवासा न संस्थितः Yj_1.131d नैकस्य तनयास्ते स्युस् Ang_1.336a नैकं पुत्रं विशेषयेत् K_843b नैकः प्रपद्येताध्वानं Mn_4.60c नैकः समुन्नयेत् सीमां Nar_11.9a नैकः सुप्याच् छून्यगेहे Mn_4.57a नैकान्नादी भवेद् व्रती Mn_2.188b नैको दद्यान् नराधमः K_697b नैको न वृषलैः सह Mn_4.140d नैको न स्त्री न कूटकृत् Nar_1.172b नैगमस्थैस् तु यत् कार्यं K_049c नैगमः परिकीर्तितः K_678b नैतत् कर्म विधीयते Mn_2.190d नैतन् मम मतं यस्मात् Yj_1.56c नैतयोर् अन्तरं किंचित् Nar_18.40c नैतस्मात्तु परं श्राद्धं Ang_1.616c नैतानि कुर्याद्यत्नेन Ang_1.1028a नैता रूपं परीक्षन्ते Mn_9.14a नैते मन्त्रा याजमाना Ang_1.818a नैते योज्याः कदाचन K_753b नैतेषां तुल्यमपरं Ang_1.491a नैतेषु भक्तप्रददोषम् आहुः YSS_1.45d नैतैर् अपूतैर् विधिवद् Mn_2.40a नैत्यकं विधिम् आस्थितः Mn_2.104b नैत्यके नास्त्य् अनध्यायो Mn_2.106a नैनं ग्रामे ऽभिनिम्लोचेत् Mn_2.219c नैनं प्रत्यभियोजयेत् Yj_2.9b नैनः किं चिद् अवाप्नोति Mn_9.91c नैनः प्राप्नोति किं चन Mn_11.261[260M]d नैनाम् ईक्षेत चाश्नतीम् Mn_4.43b नैनां मन्येत दुर्लभाम् Mn_4.137d नैमित्तिके च तासां स्याद् Ang_1.584c नैमित्तिकेषु नित्येषु Ang_1.593c नैरुक्तो धर्मपाठकः Mn_12.111b नैरृतं स विशुध्यति Yj_3.280d नैरृतीं दिशम् आतिष्ठेद् Mn_11.104[103M]c नैरृत्यां चोत्सृजेत् तनुम् Yj_3.259d नैव गच्छति कर्तारं Par_8.10a नैव गच्छति कर्तारं Ang_2,6.10a नैव गच्छति पर्षदम् Par_8.10b नैव गच्छति पार्षदम् Ang_2,6.10b नैव दास्यात् प्रमुच्यते Nar_5.35d नैव देयम् ऋणं क्वचित् K_554d नैव याचेत ऋणिकं K_293c नैव रिक्थी न रिक्तश् च K_115a नैव वृद्धिर् न च क्षयः Nar_9.15d नैव स्वल्पापराधिषु Nar_20.36b नैवं कुर्यां पुनर् इति Mn_11.230[229M]c नैवानेनेति वै मनुः Ang_1.264b नैवान्यस्तं विवादयेत् K_360b नैवार्हः पैतृकं रिक्थं Mn_9.144c नैवेशिकं स्वर्णधुर्यं Yj_1.210c नैवेशिकानि च ततः Yj_1.333c नैशम् एनो व्यपोहति Mn_2.102b नैशं पा([नश्येत्पा])पं हि यां ध्यात्वा YS182v_4.52c नैष चारणदारेषु Mn_8.362a नैष्ठिको ब्रह्मचारी तु Yj_1.49a नैस्नेह्याच् च स्वभावतः Mn_9.15b नैःश्रेयसकरं कर्म Mn_12.82c नैःश्रेयसम् इदं कर्म Mn_12.107a नैःश्रेयसिकम् एव च Mn_12.88b नोक्तव् आनृणिको यदि K_298b नोक्तं विप्रकृतिं नयेत् Yj_2.9d नोच्च्छिष्टो न पदा स्पृशेत् Yj_1.155b नोच्छिद्यन्ते कदा चन Mn_3.101[91M]d नोच्छिन्द्याद् आत्मनो Mn_7.139[140M]a नोच्छिष्टं कस्य चिद् दद्यान् Mn_2.56a नोच्छिष्टं कुर्वते मुख्या Mn_5.141[139M]a नोच्छिष्टं कृमिदूषितम् Par_6.38b नोच्छिष्टं धर्मतो विदुः Par_7.33d नोच्छिष्टं न हविष्कृतम् Mn_4.80b नोच्छिष्टं मनुर् अब्रवीत् Par_7.31d नोच्छिष्टं मनुर् अब्रवीत् Par_7.32d नोत्कृष्टश् चावकृष्टस् तु K_348c नोत्तमाङ्गे कथं चन Mn_8.300b नोत्तमाङ्गे न वक्षसि Nar_5.13b नोत्तरं शस्यते बुधैः K_174d नोत्तरं स्वार्थसिद्धये K_175d नोत्पादकः प्रजाभागी Mn_9.48c नोत्पादयेत् स्वयं कार्यं Mn_8.43a नोत्सङ्गे भक्षयेद् भक्ष्यान् Mn_4.63c nodakyayÃbhibhëeta Mn_4.57c नोदाहरेद् अस्य नाम Mn_2.199a नोद्वहेत् कपिलां कन्यां Mn_3.8a नोद्वाहिकेषु मन्त्रेषु Mn_9.65a नोन्मत्ताया न कुष्ठिन्या Mn_8.205a नोपगच्छेत् प्रमत्तो ऽपि Mn_4.40a नोपदेशं प्रकल्पयेत् K_084b नोपभोगेन जीर्यते Nar_1.73d नोपभोगे बलं कार्यम् K_316a नोपयच्छेत तां प्राज्ञः Mn_3.11c नोपयच्छेत् तु बुद्धिमान् Mn_11.172[171M]b नोपसृष्टं न वारिस्थं Mn_4.37c नोपस्थाता दश द्वौ च K_202c नोपस्थाता निरुत्तरः Nar_M2.33b नोपस्थितो यदा कश्चिच् K_160c नोपस्षृटे ऽन्त्यजैर् नृभिः Mn_4.61d नोपहन्यात् तु केनचित् K_756b नोपहिंसन्ति शत्रवः Mn_7.73b नोपास्ते यश् च पश्चिमाम् Mn_2.103b नोपेक्षेत क्षणम् अपि Mn_8.344c नोपेक्षेरन् सभासदः K_074b नोपेयाच्च स्त्रियं तराम् Ang_1.67b नोपेयात्तत्प्रविष्टः सन् Ang_1.70a नोपेयात्तस्य तामपि Ang_1.70b नोभयोस्तु तथा विधिः Ang_1.127b नउवृक्षेरिणरोहणे Yj_1.151b न्यक्कृत्य गुरुबान्धवान् Ang_1.261d न्यक्कृत्य वाचा धिक्कृत्य Ang_1.375c न्यग्भावकरणं वाचा K_771a न्यग्रोधाश्वत्थकिंशुकान् Mn_8.246b न्ययुङ्क्त प्रथमं प्रभुः Mn_1.28b न्यसेयुर् बन्धुमित्रेषु K_845:1c न्यस्तकर्मा वने वसन् Yj_3.204b न्यस्तशस्त्रा महाभागाः Mn_3.192[182M]c न्यायतो लभते धनम् Mn_8.201d न्यायमार्गाद् अपेतं तु K_076a न्यायवर्ती सुबुद्धिमान् Par_12.45(44)d न्यायशास्त्रम् अतिक्रम्य K_072a न्यायशास्त्राविरोधेन K_038a न्यायस्थं नेच्छते कर्तुम् K_139a न्यायागतधनस् तत्त्व- Yj_3.205a न्यायापेतं यद् अन्येन Nar_18.9a न्यायापेतं विवर्जयेत् K_051d न्यायेन परिपालयन् Yj_1.335b न्यायेन प्रथमेन यः YSS_2.76b न्यायेनाक्रम्य यल्लब्धं K_023a न्यायेनापि पराजितः Yj_2.306b न्यायोपार्जितवित्तेन Par_12.46(45)a न्याय्यं तद्राजशासनम् K_038d न्याय्यं वः शिशुर् उक्तवान् Mn_2.152d न्याय्यं सुपरिनिष्ठितम् K_013d न्यासदोषाद् विनाशः स्याच् K_604a न्यासस्यापह्नवे चैव Nar_M2.30c न्यासादिकं परद्रव्यं K_596a न्यासे याचितके दत्ते K_150c न्युप्य पिण्डांस् ततस् तांस् तु Mn_3.216[206M]a न्युब्जं पात्रं करोत्य् अधः Yj_1.235d न्यूनं त्व् एकादशगुणं Nar_19.33c न्यूना एव भवन्ति ते Ang_1.409b न्यूनाङ्गेन्द्रियरोगिणाम् Yj_2.204b न्यूनाधिकम् असङ्गतम् K_187b न्यूनाधिकविभक्तानां Yj_2.116c न्यूनांश् च प्रतिपूरयेत् K_130b न्यूनो ऽपि वयसा ज्येष्ठः Ang_1.380c न्वाहुवेति मन्त्रकम् Ang_1.858d पक्तिदृष्ट्योः परं तेजः Mn_12.120c पक्तिं चान्वाहिकीं गृही Mn_3.67[57M]d पक्वपात्रगमैव वा Ang_1.241d पक्वमन्नं तु गर्हितम् Ang_2,9.9b पक्वं विप्रगृहे भुक्तं Par_11.19c पक्वान्नवर्ज विप्रेभ्यो Ang_2,8.10a पक्वान्नस्वामिनाव् उभौ Par_1.51b पक्वान्नानां कृतान्नानां Nar_19.31a पक्वान्नानां च सर्वेषां Mn_8.329c पक्वाशी वाश्मकुट्टकः Yj_3.49b पक्वेन जलतैलाभ्यां Ang_1.530a पक्वेष्टकचितानि च Yj_1.197d पक्वेष्टकचितानि च Par_7.34d पक्वेष्टकचितानि च YS78v_52d पक्षद्वयं साधयेद् या K_222e पक्षद्वयाभिसंबन्धाद् Nar_M1.23a पक्षद्वयावसाने तु Nar_13.29a पक्षपण्डस् तथैव च Nar_12.12b पक्षमध्ये तु विंशतिः Ang_1.707b पक्षमात्रं परित्यजेत् Ang_1.760b पक्षमात्रं प्रयत्नेन Ang_1.189c पक्षयोरुभयोरपि Ang_2,6.13d पक्षवातेन कुक्कुटः Mn_3.241[231M]b पक्षसंख्याप्रमाणेन Par_4.13c पक्षं पक्षविदो विदुः K_141d पक्षं संकीर्त्य कल्पयेत् K_126d पक्षाख्यो मासम् आचरेत् Nar_12.14b पक्षान् उत्सार्य कार्यस् तु Nar_M2.42a पक्षान्तयोर् वाप्य् अश्नीयाद् Mn_6.20c पक्षान्ते श्राद्धदक्षिणा Ang_1.696d पक्षाभासं विवर्जयेत् K_140d पक्षिगन्धौषधीनां च Mn_11.168[167M]c पक्षिजग्धं गवा घ्रातम् Mn_5.125[123M]a पक्षिणां चैव सर्वेषाम् Par_6.8c पक्षिणां पोषको यश् च Mn_3.162[152M]c पक्षे गते वाप्य् अश्नीयान् Yj_3.50c पक्षेण केनचित्कुर्यात् Ang_1.705a पक्षे पक्षे ऽथ वा गते Mn_8.402b पक्षैकदेशव्याप्येव K_188c पक्षैकदेशे यत् सत्यम् K_189a पक्षो ऽनादेय इष्यते K_138d पङ्के गौर् इव पश्यतः Mn_8.21d पङ्के गौर् इव सीदति Mn_4.191d पङ्केषु वृषलीपतिः YSS_2.69d पङ्क्ताव् उच्छिष्टभोजने Par_11.8b पङ्क्तिपावन एव सः YS182v_3.41d पङ्क्तौ च न पठेद् द्विजः Mn_4.115d पङ्क्तौ तुल्यो ऽपि च द्विजः YSS_2.69b पङ्गुताम् अश्वहारकः Mn_11.51[50M]d पङ्गुब्राह्मणरोगिणाम् Yj_2.98b पङ्गुर् उन्मत्तको जडः Yj_2.140b पञ्चकं च शतं दाप्यः Yj_2.42c पञ्चकं च शतं समम् Mn_8.142b पञ्चकं शतम् अर्हति Mn_8.139b पञ्चकं शतम् अर्हति Mn_8.152d पञ्चकृष्णलको mëas Mn_8.134c पञ्च कॢप्ता महायज्ञाः Mn_3.69[59M]c पञ्चगव्यम् ऋचा पूतं Par_11.33c पञ्चगव्यस्तिलैः श्वेतैः Ang_1.88a पञ्चगव्यस्य प्राशनम् Ang_2,8.20b पञ्चगव्यं च कुर्वीत Par_12.4c पञ्चगव्यं च शोधनम् Par_10.39d पञ्चगव्यं पिबेच् छूद्रो Par_11.3a पञ्चगव्यं पिबेद् गोघ्नो Yj_3.263a पञ्चगव्यं यथाविधि Par_11.35b पञ्चगव्यं विशोधनम् Mn_11.165[164M]d पञ्चगव्येन शुद्धिः स्याद् YS182v_3.49c पञ्चगव्येन शुद्ध्यति YS78v_41d पञ्चगव्येन शुध्यति Par_3.43d पञ्चगव्येन शुध्यति Par_6.21d पञ्चगव्येन शुध्यति Par_7.4b पञ्चगव्येन शुध्यति Par_7.21b पञ्चगव्येन शुध्यति Par_11.10d पञ्चगव्येन शुध्यति YS182v_3.44d पञ्चगव्येन शुध्यति YS182v_3.48b पञ्चगव्येन शुध्यति YS182v_3.50d पञ्चगव्येन शुध्यति YS182v_3.63d पञ्चगव्येन शुध्यति YS99v_3d पञ्चगव्येन शुध्यति YS99v_5d पञ्चगव्येन शुध्यति Ang_1.961d पञ्चगव्येन शुध्यति Ang_2,9.16d पञ्चगव्येन सेचयेत् Par_10.36d पञ्चग्रामी बहिः क्रोशाद् Yj_2.272c पञ्च त्रयो वा धर्मज्ञाः Par_8.12c पञ्चत्वं च गतो भवेत् YS182v_5.9d पञ्च दद्याच् छतानि च Mn_9.285d पञ्चदश्यां चतुर्दश्याम् Yj_1.146a पञ्च दिव्यानि धर्मवित् Nar_20.46b पञ्चधातून् स्वयं षष्ठ Yj_3.72c पञ्चधा संभृतः कायो Yj_3.9a पञ्चनद्याः प्रदेशे तु K_494a पञ्च नीलान् वृषान् गजम् Mn_11.136[135M]b पञ्च पश्वनृते हन्ति Mn_8.98a पञ्च पश्वनृते हन्ति Nar_1.189a पञ्च पिण्डान् अनुद्धृत्य Yj_1.159a पञ्च पूर्वं मया प्रोक्तास् Par_8.14a पञ्च पेशीशतानि च Yj_3.100d पञ्चप्रकारं दैवं स्यान् K_220a पञ्च प्राणाहुतौ मन्त्राः Ang_1.829c पञ्चबन्धो दमस् तस्य Yj_2.171c पञ्चभिर् व्याप्य मूर्तिभिः Mn_12.124b पञ्चभ्य एव मात्राभ्यः Mn_12.16a पञ्चमः सत्यम् उच्यते K_700d पञ्चमात् सप्तमाद् ऊर्ध्वं Yj_1.53c पञ्चमादि यथाक्रमम् Ang_1.1008b pa¤camëÃn प्रदाय तु Par_6.50b पञ्च मेध्रे तु विन्यसेत् Par_5.17d पञ्चमेन बलेन च Mn_8.49d पञ्चमे शोणितोद्भवः Yj_3.80b पञ्चमो नोपपद्यते Mn_9.186d पञ्चमो वात्मवंशजः Par_3.8d पञ्चम्यां श्रावणस्य तु Yj_1.142d पञ्चयज्ञक्रियापरम् Yj_3.310b पञ्चयज्ञरताश् च ये Par_8.21b पञ्चयज्ञविधानं च Mn_3.67[57M]c पञ्चयज्ञान् न निर्वपेत् Par_11.47d पञ्चयज्ञान् न हापयेत् Mn_5.169[167M]b पञ्चयज्ञान् न हापयेत् Yj_1.121d पञ्चयज्ञान् प्रचक्षते Mn_3.73[63M]d पञ्चयज्ञान् स्वयं कृत्वा Par_11.48c पञ्चयोजनपर्यन्त- Ang_1.941a पञ्चरात्रम् अतिक्रान्तं K_203c पञ्चरात्रं कुशोदकम् YS99v_38d पञ्चरात्रं चरेद्भुक्त्वा Ang_2,9.3c पञ्चरात्रं चरेद्वज्रं Ang_2,9.9c पञ्चरात्रं पिबेत् पीत्वा Mn_11.147[146M]c पञ्चरात्रे पञ्चरात्रे Mn_8.402a पञ्च रूपाणि राजानो Nar_18.24a पञ्चवर्गं च तत्त्वतः Mn_7.154[155M]b पञ्चवर्षात् परस्य च YS182v_3.1b पञ्चवर्षात् परस्य च YS78v_15b पञ्चवर्षावसन्नं तु Nar_11.23c पञ्च वापि प्रकीर्तितम् Yj_1.364b पञ्चविंशतिकं दमम् Yj_2.205d पञ्चविंशतिवर्षेभ्यः Ang_1.1064c पञ्चविंशत्यादितो वै Ang_1.933c पञ्च सप्त दशैव वा Par_9.11d पञ्चसप्तार्षकं वैतन् Ang_1.347a पञ्च संतपने गावः Par_9.25a पञ्च सूना गृहस्थस्य Mn_3.68[58M]a पञ्च स्नानसहस्राणि Ang_1.222c पञ्चस्व् आपत्सु नारीणां Par_4.30c पञ्चस्व् आपत्सु नारीणां Nar_12.97c पञ्चस्व् एषु विधिः स्मृतः Nar_12.29b पञ्चाग्निर् ब्रह्मचारिणः Yj_1.221b पञ्चाग्नीन् अपि जुह्वतः Mn_3.100[90M]b पञ्चाधिकस्य वा नाशे K_420a पञ्चानां तु त्रयो धर्म्या Mn_3.25a पञ्चानां त्रिषु वर्णेषु Mn_2.137a पञ्चानां विषये स्वके Mn_8.387b पञ्चाब्दाख्यं कलाभृताम् Mn_2.134b पञ्चाम्रं pa¤cadìimam K_822:2b पञ्चार्षेयाणि सन्ति हि Ang_1.350d pa¤cÃlä शूरसेनजान् Mn_7.193[194M]b पञ्चालाः शूरसेनकाः Mn_2.19b पञ्चाशतस् त्व् अभ्यधिके Mn_8.322a पञ्चाशत् तु भवेद् दण्डः Mn_8.297c पञ्चाशत् पणिकं दमम् Yj_2.290d पञ्चाशत्पणिको दण्ड Yj_2.233c पञ्चाशत्पलम् संमितम् Nar_20.18b पञ्चाशत् पलिकं समम् Yj_2.105b पञ्चाशदाब्दिको भोगस् K_332c पञ्चाशद् ब्राह्मणो दण्ड्यः Mn_8.268a पञ्चाशद्भाग आदेयो Mn_7.130[131M]a पञ्चाहं वा दशाहं वा Par_4.9c पञ्चाहाद् वाह्यम् एव तु Nar_9.5b पञ्चेन्द्रियरता अपि Par_8.21d पञ्चैतान् यो महाअयज्ञान् Mn_3.71[61M]a पञ्चैतान् विस्तरो हन्ति Mn_3.126[116M]c पञ्चैते ग्रामकण्टकाः YSS_2.18d पञ्चैते ब्रह्मपुरतो Ang_1.569a पञ्चैवेति त्रयं चेति Ang_1.658c पटे वा ताम्रपट्टे वा Yj_1.319a पठनात्कृतकृत्यता Ang_1.767d पठनात्तत्त्रयं पुनः Ang_1.309d पठनात् सर्वकिल्बिषैः Ang_1.159d पठनीयं सकृत्किल Ang_1.903b पठने ब्राह्मणस्य वै Ang_1.160d पठितानि द्विजातिभिः Ang_1.157d पठेत् स्वाध्यायम् एव च Yj_1.330d पठेयुर्वै विधानेन Ang_1.461c पठ्यते धर्मपाठकः Ang_2,5.5d païakrŬà वयोभिश् च Nar_17.1c पणञ् चतुर्दशाप्नोति YSS_2.48c पणन् तावद् अवाप्नुयात् YSS_2.49b पणपाद्या तु कायिका Nar_1.88b पणं यानं तरे दाप्यं Mn_8.404a païä चतुर्दशाप्नोति YSS_2.50c पणान् अर्धत्रयोदशान् Yj_2.204d पणानां ग्रहणं तु स्यात् K_102c पणानां ग्रहणं तु स्यात् K_490c पणानां द्वे शते सार्धे Mn_8.138a पणान् एकशफे दद्याच् Yj_2.174a पणान् ग्राह्यस् तु विंशतिम् K_202f पणान् दाप्यस् तु षोडश Yj_2.245d पणान् दाप्यः पञ्च दश Yj_2.223c पणे तु पर्षपकल्पस्य Ang_2,6.1a पणे तु शतम् उच्यते Yj_2.248b पणैर् निबद्धः पूर्वस्यां Nar_19.65c पणो देयो ऽवकृष्टस्य Mn_7.126[127M]a पण्डके त्रपु सीसकम् Yj_3.273b पण्यमूल्यं भृतिर् न्यासो Nar_M2.36a पण्यमूल्यं भृतिस् तुष्ट्या Nar_4.07a पण्यमूल्ये च सर्वदा K_508b पण्यस्योपरि संस्थाप्य Yj_2.253a पण्यं गृहीत्वा यो मूल्यम् K_507a पण्यानाम् अविजानता Yj_2.258b पण्यानाम् आगमं तथा Nar_9.16d पण्यानां क्रयविक्रये K_468b पण्ये दोषम् उपागते Yj_2.256b पण्ये यच् च प्रसारितम् Mn_5.129[127M]b पण्येषु क्रयविक्रयः Nar_8.11b पण्येषु प्रक्षिपन् हीनं Yj_2.245c पतङ्गकृमिदर्दुराः Par_7.31b पतति ह्य् उपयन्न् अधः Mn_11.172[171M]d पतत्य् अज्ञानतो विप्रो Mn_11.175[174M]c पतत्य् अर्धं शरीरस्य Par_10.26a patatriïÃvalŬhaæ च Mn_4.208[209M]c पतनीयकृते क्षेपे Yj_2.210a पतनीयानि विक्रये Yj_3.40b पतनीये हि ते तयोः Nar_1.53d पतनीयैर् उपाक्रोशैस् K_769e पतन्तम् उद्धरेयुस् तं Par_6.35c पतन्ति नरके ऽशुचौ Par_1.56d पतन्ति नरके ऽशुचौ Par_5.25d पतन्ति नरके ऽशुचौ Par_6.59b पतितक्षेत्रसंभूताः YSS_1.34c पतितस् तेन कीर्तनम् K_776b पतितस् त्व् अन्यथा भवेत् Yj_1.69b पतितस्य च विप्रस्य YS182v_4.40a पतितस्य बहिः कुर्युः Yj_3.294c पतितस्योदकं कार्यं Mn_11.182[181M]a पतितं पतितेत्य् उक्त्वा Nar_1516.22a पतितं सूतिकां तथा Mn_5.85[84M]b पतितः कूटकारकः Nar_1.167b पतितादिष्व् अकामतः Par_4.9b पतितानाम् अधः क्रमात् Par_12.54(53)d पतितानाम् एष एव Yj_3.296a पतितानां च विप्राणां YS182v_4.35a पतितानां च सर्वेषां Ang_2,9.7c पतितानां च saæbhëe Par_12.19c पतितानां विकर्मिणाम् Ang_1.138b पतितानि भुवः स्थले Ang_1.560b पतितान्नम् अवक्षुतम् Mn_4.213[214M]d पतितान् मातरं सुतम् Ang_1.139d पतितान्य् उद्धरेद् यस् तु YS99v_70c पतिताप्तार्थसंबन्धि- Yj_2.71a पतिताया भवान् यथा YS182v_4.47d पतितार्धशरीरस्य Par_10.26c पतितां पङ्कमग्नां वा Par_8.34c पतितां पङ्कलग्नं वा Mn_11.112[111M]c पतितां पङ्कलग्नां वा Ang_2,11.6c पतितां पापकारिणीम् Par_10.29b पतिताः स्युर् अदित्सवः Mn_9.118d पतितेन सहाचरन् Mn_11.180[179M]b पतितेभ्यस् तथा द्विषः Yj_1.215d पतितैः सह पञ्चमः Ang_2,7.8d पतितैः संप्रयुक्तानाम् Mn_11.179[178M]c पतितोत्पादितो हि सः Mn_9.144d पतितो ह्य् अददद् भवेत् Mn_9.202d पतितौ भवतो गत्वा Mn_9.58c पतिना सह कर्तव्यं Ang_1.663c पतिपक्षः प्रभुः स्त्रियाः Nar_13.27b पतिप्रियहिते युक्ता Yj_1.87a पतिभिर् देवरैस् तथा Mn_3.55b पतिमातृगृहं यच् च Par_10.36a पतिमेव मिथो ऽसतः Ang_1.140b पतिर् अन्यः स्मृतो नार्या Nar_12.16c पतिर् अन्यो विधीयते Par_4.30d पतिर् अन्यो विधीयते Nar_12.97d पतिर् भार्यां संप्रविश्य Mn_9.8a पतिलोकम् अभीप्सन्ती Mn_5.156[154M]c पतिलोकं न सा याति Yj_3.256a पतिलोकं परत्र च Mn_5.166[164M]d पतिव्रता त्वन्यदिने ऽनुगच्छेद् Ang_1.988a पतिव्रता धर्मपत्नी Mn_3.262[252M]a पतिव्रतासु च स्त्रीषु Mn_8.28c पतिसेवा गुरौ वासो Mn_2.67c पतिं या नाभिचरति Mn_5.165[163M]a पतिं या नाभिचरति Mn_9.29a पतिं शुश्रूषते येन Mn_5.155[153M]c पतिं हित्वापकृष्टं स्वम् Mn_5.163[161M]a पतिः पुत्रास् तु वार्धके Yj_1.85b पतिः प्रेयाद् यदि स्त्रियाः Nar_12.79b पतीन् प्रजानाम् असृजं Mn_1.34c पतेदेवाशु तैः सह Ang_1.204d पत्नी चेदार्तवा यदि Ang_1.989b पत्नी तनयराहित्य- Ang_1.450c पत्नी दुहितरश् चैव Yj_2.135a पत्नी दुहितरो ऽपि वा K_927b पत्नी पुत्रो ऽथवा मौर्ख्याद् Ang_1.374a पत्नी भर्तुर् धनहरी K_926a पत्नी यस्य रजस्वला YS182v_5.7b पत्नीष्व् अक्षतयोनिषु Mn_10.5b पत्नीं दृष्ट्वा चिरं पृथक् Ang_1.402b पत्न्य् अमन्त्रं बलिं हरेत् Mn_3.121[111M]b पत्न्यः कार्याः समांशिकाः Yj_2.115b पत्न्यादीनामलंकारः Ang_1.1094a पत्न्यां वैश्वानरे ऽपि वा Yj_1.49d पत्न्याः कुर्यादपुत्रायाः Ang_1.975c पत्यन्यनरयोगस्य Ang_1.186c पत्यन्येन चिति व्रजेत् Ang_1.184d पत्या च विरहो ऽटनम् Mn_9.13b पत्या चाप्य् अवियोगिन्या K_835a पत्या प्रीतेन चैव यत् Mn_9.195b पत्याव् अप्रतिकर्मणि Nar_12.16b पत्या वा सह यत् कृतम् Yj_2.49b पत्याव् एव तु जीवति Nar_12.49b पत्युर्मात्रादिभिः सह Ang_1.975d पत्यौ जीवति कुण्डः स्यात् Par_4.23c पत्यौ जीवति कुण्डः स्यान् Mn_3.174[164M]c पत्यौ जीवति यः स्त्रीभिर् Mn_9.200a पत्यौ जीवति या नारी Par_4.17a पत्यौ जीवति वृत्तायाः Mn_9.195c पत्यौ प्रेते परस्य तु Mn_5.157[155M]d पत्यौ भार्यापचारिणी Mn_8.317b पत्रतस्त्रिविधो ज्ञेयः Ang_1.529c पत्रदोषान् निरूपयेत् K_279d पत्रपुष्पमहावल्ली- Ang_1.586c पत्रशाकतृणानां च Mn_7.132[133M]a पत्रशाकं तु बर्हिणः Mn_12.65b पत्रशाकं शिखी हत्वा Yj_3.213c पत्रस्थैः साक्षिभिर् वाच्यो K_282c पत्रं दूषयति स्वयम् K_289b पत्रं वा कुसुमं फलम् Par_10.20b पत्रं वै लेखकस्य वा K_273b पत्रेण च फलेन वा Ang_1.553b पत्रे विलिख्य तान् सर्वान् K_382c पत्रैस् तल्लेख्यनिर्णयः K_286d पत्रैः पुष्पैश्च tatkëÂhair Ang_1.547a पत्र्चाहद् वाह्यम् एव तु K_693b पथि क्षेत्रे परिवृते Mn_8.240a पथि क्षेत्रे वृतिः कार्या Nar_11.36a पथि ग्रामविवीतान्ते Yj_2.162a पथि ग्रामस्य विक्षेप्ता YSS_2.41c पथिघ्ना ग्रन्थिमोचकाः Nar_19.5b पथि मोषाभिदर्शने Mn_9.274b पथि युग्यकृतं त्यजन् Nar_6.7b पथि श्रान्ताय तुल्याय YSS_2.61a पददोषम् अवेक्षितुम् K_034b पदं द्यूतसमाह्वयम् Nar_17.1d पदं यदि न निर्गतम् Nar_19.23d पदं वा यत्र गच्छति Yj_2.272b पदानि क्रतुतुल्यानि Yj_1.325a पदान्य् अष्टादशैतानि Mn_8.7c पदा मस्तकम् आक्रम्य Mn_11.43[42M]c padëÂÃdaÓatÃæ गते K_029b पदा स्पृष्टं च कामतः Mn_4.207[208M]d पदा स्पृष्टं च कामतः Yj_1.168d पदेनान्वेषणं कुर्युर् Nar_14.21c पदे पदे यज्ञफलम् Par_3.39c पदे pramƬhe भग्ने वा Nar_14.23a पद्धस्तहृदयानि च Yj_3.99b पद्मकापिलषष्ठ्यां वा Ang_1.914c पद्माकाराः प्रकीर्तिताः K_738d पद्मेन चैव व्यूहेन Mn_7.188[189M]c पद्मोडुम्बरविल्वाश् च YS78v_47a पद्मोदुम्बरबिल्वानां YS182v_3.63a पनसस्थापकं तु तम् Ang_1.492d पनसस्थापकं प्रोचुः Ang_1.496a पनसस्थापको हृदा Ang_1.543b पनसस्य त्वकामयन् Ang_1.581b पनसं कार्तिके ऽवशात् Ang_1.559b पनसं यत्र कुत्रापि Ang_1.548c पनसं सहकारैश्च Ang_1.545a पन्था देयो ऽथवाश्रमं YSS_2.61b पन्था देयो नृपस् तेषां Yj_1.117c पन्था देयो वरस्य च Mn_2.138d पन्थानश् च विशुध्यन्ति Yj_1.194c पन्थानं चाददद् गुरोः Mn_8.275d पन्थानं शाल्मलीं नदीम् Mn_4.90b पन्नयुग्मद्वयस्य चेत् Ang_1.385b पयश् च ताम्रवर्णाया Par_11.29c पयसश् चैव विक्रिया Mn_5.25d पयसा पायसेन च Mn_3.271[261M]b पयसाम् अग्निसंनिभम् Yj_3.253b पयसा वापि मासेन Yj_3.265c पयसो वत्सपीतत्वाद् Ang_1.906c पयः पिबेत् त्रिरात्रं वा Mn_11.132[131M]a पयो घृतं वा मरणाद् Mn_11.91[90M]c पयो दधि घृतं मधु Mn_2.107d पयो दधि घृतं मधु Mn_3.226[216M]b पयो मधु घृतं चान्ते Ang_1.814a पयोमूलफलैर् वापि Mn_3.82[72M]c परकायप्रवेशनम् Yj_3.202d परकीयनिपानेषु Mn_4.201[202M]a परकुड्यान् निवेशयेत् K_754d परक्षेत्रप्रवापिणः Mn_9.49b परक्षेत्रप्रवापिणः Mn_9.51b परक्षेत्रस्य मध्ये तु Nar_11.14a परगात्रेष्व् अभिद्रोहो Nar_1516.4a परतन्त्राश् च ये केचिद् K_962a परतन्त्रेषु सर्वदा Nar_1.34b परतः क्रेतुर् एव तत् K_699d परतः क्रेतुर् एव तत् Nar_9.3d परतः स्वामिने तु तत् K_764f परतो ऽनुशयो न तु K_684d परतो ऽन्यं समाश्रयेत् Nar_12.98d परतो बिभृयात् पतिः Nar_13.26d परतो ऽर्थं तम् आवहेत् Nar_1.216d परतो ऽर्थं समाचरेत् K_235d परतो व्यवहारज्ञः Nar_1.32a परत्र भीरुं धर्मिष्ठम् K_064c परत्रादातुर् एव च Mn_4.193d परत्रानन्तम् अक्षयम् Mn_3.275[265M]d परत्रेति विचारितम् Mn_11.28[27M]d परदारपरं दुष्टं Ang_1.748a परदारप्रधर्षणम् Nar_14.5b परदाराभिमर्दनम् K_947d परदाराभिमर्शने K_094b परदाराभिमर्शेषु Mn_8.352a परदारे नरे षण्डे YSS_1.27a परदारेषु जायेते Mn_3.174[164M]a परदारेषु सर्वेषु YS99v_37c परदारैकचिन्तकम् Ang_1.748b परदारोपसेवकः Yj_3.136b परदारोपसेवनम् Mn_4.134d परदारोपसेवा च Mn_12.7c परदेशाद् धृतं द्रव्यं K_826a परदेशे स्थिता यदा K_157d परद्रव्यगृहाणां च Yj_2.268a परद्रव्यं हरेन् नरः Mn_8.193b परद्रव्याण्य् अभिध्यायंस् Yj_3.134a परद्रव्यापहारकान् Mn_9.256b परद्रव्यापहारिणः Nar_19.1b परद्रव्येष्व् अभिध्यानं Mn_12.5a परधर्मेण जीवन् हि Mn_10.97c परनारीसुतस् तथा Par_4.28b परपत्नी तु या स्त्री स्याद् Mn_2.129a परपत्नीषु सर्वासु YSS_1.37अच् परपाकनिवृत्तस्य Par_11.45c परपाकनिवृत्तो ऽसौ Par_11.48a परपाकम् अबुद्धयः Mn_3.104[94M]b परपाकरतस् तु सः Par_11.49b परपाकरतस्य च Par_11.45d परपाकरुचिर् न स्याद् Yj_1.112a परपुंसगता हि या YS182v_4.37d परपुंसा विवर्जिता Par_10.34d परपुंसा समन्विता Par_10.29d परपुंसि रताः पृथक् Yj_2.280d परपूर्वस्त्रियै यत् तु K_564c परपूर्वापतिस् तथा Mn_3.166[156M]b परपूर्वापतिः स्तेनः Yj_1.224c परपूर्वाः स्त्रियस् त्व् अन्याः Nar_12.45a परपूर्वेति चोच्यते Mn_5.163[161M]d परप्रेष्यत्वम् एव च Mn_12.78d परभक्तोपयोगेन K_867a परभूमिं हरन् कूपः Yj_2.156c परमं तप उच्यते Mn_2.229b परमं तप्यते तपः Mn_2.167b परमं तृप्तिकारकम् Ang_1.903d परमं दैवतं हि तत् Mn_9.319d परमं यत्नम् आतिष्ठेत् Mn_8.302a परमं यत्नम् आतिष्ठेत् Mn_9.16c परमाक्षिपति क्वचित् K_770b परमा चोत्तमा चेति Ang_1.942a परमाः कारणानीह Ang_1.1110c परमेष्ठी पुनः पुनः Mn_1.80d परमेष्ठी प्रजापतिः Mn_2.77d परमो धर्म उच्यते Par_1.64b पररत्नापहारकः Yj_3.213b परराजचिकीर्षितम् Mn_7.68b pararëÂraæ तदा व्रजेत् Yj_1.348b pararëÂraæ वशं नयन् Yj_1.342d pararëÂrÃd धनं यत् स्याच् K_633a परर्णं दातुम् अर्हति Nar_1.12d परर्णं न बृहस्पतिः K_537d परलोकगतस्य तत् Ang_1.483d परलोकदिदृक्षवः Ang_1.334b परलोकप्रदा ह्य् अमी YS182v_5.19d परलोकसहायार्थं Mn_4.238[239M]c परलोकं नयत्य् आशु Mn_4.243[244M]c परलोकं न विन्दति Ang_1.462d परलोकाच् च हीयते Mn_5.161[159M]d परलोकानुकूला या Ang_1.479c परलोके च योषितः Mn_5.153[151M]d परवाक्योपपादनम् K_247d परशय्यासनोद्यान- Yj_1.160a परश् च हीन आत्मा च Yj_1.348c परसौनपुरोहितः Ang_1.766b परस् तद् ऋणी भवेत् (?) K_336d परस्ताच् च विशीर्यति Mn_2.74d परस्ताद् एव कुर्वते Mn_3.261[251M]b परस्त्रियं यो ऽभिवदेत् Mn_8.356a परस्त्रिया सहाकाले Nar_12.62a परस्त्रीषूत्तमेषु च Yj_2.206b परस्परविरुद्धानां Mn_7.152[153M]a परस्परविरोधतः Ang_1.92b परस्परविशुद्धये Nar_1.222d परस्परस्य दारेषु Mn_10.29c परस्परस्यानुमते Mn_8.358c परस्परस्यानुमते Nar_12.65c परस्परं तु सर्वेषां Yj_2.216c परस्परादिनः स्तेनाः Mn_12.59c परस्परोपघातं च Nar_10.5c परस्मिन्नपि गोत्रके Ang_1.345d परस्मै संप्रदीयते K_309b परस्य दण्डं नोद्यच्छेत् Mn_4.164a परस्य दारेषु च ये प्रसक्ताः YSS_1.40c परस्य पत्न्या पुरुषः Mn_8.354a परस्य योषितं हृत्वा Yj_3.212a परस्य विपरीतं च Mn_7.171[172M]c परस्यैव च योषितम् Mn_12.60b परस्यैव च योषितं Mn_4.133d परस्वादायिनः शठाः Mn_7.123[124M]b परहस्ताद् अवाप्नुयात् Yj_2.172b परं तद्ग्रहणात्पुत्रस् Ang_1.405c परं तृप्ताः शताब्दकात् Ang_1.557d परं तृप्ताः स्मेति चोक्त्वा Ang_1.565c परं त्रिदिनपर्यन्तं Ang_1.920c परं त्रिरात्राद्दहनं Ang_1.990a परं त्वेषा परा न तु Ang_1.217d परं निरस्य यल् लब्धं K_871a परं पुत्रः स शास्त्रतः Ang_1.1064d परं प्राप्तैकगोत्रिणः Ang_1.353b परं ब्रह्माधिगच्छति Mn_6.85d परं ब्रह्माधिगच्छति Yj_3.112d परं वस्त्रद्वयं दत्वा Ang_1.86c परं वा तत्कृताकृतम् Ang_1.795d परं श्रेयो ऽधिगच्छति Mn_4.258[259M]d परं सभ्यावधारणम् Nar_M2.41d परं स्थानं प्रयास्यति Par_3.32d परः पञ्चशतावरः Nar_19.38b परः षण्णवतिर् भवेत् Nar_19.37b पराकं कृच्छ्रम् आचरेत् YSS_1.31d पराकः पञ्चमे मतः Par_4.12b पराकः परिकीर्तितः Yj_3.320d पराकातिशतैरपि Ang_1.1065d पराकेणाथ वा पुनः Yj_3.265d पराकैः शोधितस् त्रिभिः Mn_11.258[257M]d पराको नाम कृच्छ्रो ऽयं Mn_11.215[214M]c पराको मोहसंगमात् YSS_1.11d परागश्रुतिदीपनः Ang_1.524d पराङ्मुखस्याभिमुखो Mn_2.197a पराजयश् च द्विविधः K_246a पराजयश् च संग्रामे Mn_7.199[200M]c पराजिरे गृहं कृत्वा Nar_6.22a पराणि तत्कलत्राणि Ang_1.437a परा दुर्वर्णनामानि Ang_1.455a परानीकभयावहा K_044b परान्नपरिपुष्टता Yj_3.241d परान्नम् अपि वात्मनः YSS_2.12b परान्निनं पराधीनं Ang_1.755a परान्नेनोपजीवति Par_11.48d पराब्दिकाम् पाकविधौ प्रवृत्तिं YSS_1.45c पराम् अप्य् आपदं प्राप्तो Mn_9.313a परार्थवादी दण्ड्यः स्याद् Nar_M2.23c परावरश् चैव परे ऽपरे च YSS_1.44b परावृत्तहतस्य तु Mn_7.95[96M]d परा व्याहृतयः शिवाः Ang_1.898b परा व्याहृतयः स्मृताः Ang_1.17b पराशरमतं पुण्यं Par_1.36a पराशरमहामुनिः Par_1.10b पराशरवचो यथा Par_2.2b पराशरवचो यथा Par_3.2d पराशरवचो यथा Par_7.1b पराशरव्यासशङ्ख- Yj_1.5a पराशरेण चाप्य् उक्तं Par_1.34c पराशरेन पूर्वोक्ता Par_6.1c परां सिद्धिम् अवाप्नुयात् Yj_3.204d परिक्लेशेन महता Mn_7.207म्च् परिक्षीणे पतिकुले Nar_13.28a परिक्षीणो ऽपि पार्थिवः Mn_8.170b परिखाणां च पूरकम् Mn_9.289b परिचर्या सुरार्चनम् Yj_1.209b परिचारकपत्नीं वा K_728c परिज्ञानाय पार्थिवः Yj_1.318d परिज्ञानाय पार्थिवः K_476d परितुष्टाः प्रहर्षिताः Ang_1.1088d परितुष्टेन भावेन Mn_4.227[228M]c परितो वापि किं पुनः Ang_1.62d परितोषो ऽन्तरात्मनः Mn_4.161b परित्यजेद् अर्थकामौ Mn_4.176a परित्यजेन् नृपो भूमिम् Mn_7.212[216M]c परित्यागेन मृण्मयम् Par_6.39d परित्यागो विशिष्यते Mn_2.95d परित्राता यदा गच्छेत् Par_3.33c परिपाल्यानि यत्नतः Nar_1.64b (परिपूताः) ततः सद्यस् Ang_1.21a परिपूतेषु धान्येषु Mn_8.331a परिपूर्णं यथा चन्द्रं Mn_9.309a paribhëaïam अर्हन्ति Mn_9.283c परिभुक्तं च यद् वासः Nar_9.7a परिभुक्तं तु यद् वासः K_696a परिभूताम् अधःशय्यां Yj_1.70c परिभोक्ता कृमिर् भवति Mn_2.201c परिमाणक्रियादिभिः K_236d परिमाणक्रियादिभिः Nar_1.217d परियाप्य खराजिनं YSS_2.21b परिरक्षेद् इमाः प्रजाः Mn_7.142[143M]d परिवादं तथानृतम् Mn_2.179b परिवादः स्त्रियो मदः Mn_7.47b परिवादादि वर्जयेत् Yj_1.33d परिवित्तितानुजे 'nƬhe Mn_11.60[59M]a परिवित्तिस् तु पूर्वजः Mn_3.171[161M]d परिवित्तिः परिवेत्ता Mn_3.172[162M]a परिवित्तिः परिवेत्ता Par_4.25a परिविन्दकयाजनम् Yj_3.238b परिवृत्तीति तामेके Ang_1.456a परिवेत्ता निराकृतिः Mn_3.154[144M]b परिवेत्ता स विज्ञेयः Mn_3.171[161M]c परिवेत्रादिभिस् तथा Mn_3.170[160M]b परिवेदनम् एव च Mn_11.60[59M]b परिवेषयेत प्रयतो Mn_3.228[218M]c परिव्रजति यो द्विजः Mn_6.85b परिव्रज्या च नित्यशः Mn_10.52d parivrì ब्रह्मचारिणाम् Par_1.52b parivrì योगयुक्तश् च Par_3.30c परिशुष्यत्स्खलद्वाक्यो Yj_2.14a परिशोध्योभयव्ययम् Yj_2.146d परिषच्चिन्त्य तत्सर्वं Ang_2,3.8c परिषत्कल्पतो कार्या Ang_2,6.3a परिषत्त्वमुदाहृतम् Ang_2,4.6d परिषत्त्वं न तेष्व् अस्ति Par_8.15c परिषत्त्वं न तेष्वस्ति Ang_2,4.8c परिषत्त्वं न विद्यते Mn_12.114d परिषत्त्वं न विद्यते Par_8.4d परिषत् संपदश्चैव Ang_2,3.7c परिषत् सा प्रकीर्तिता Par_8.12d परिषत् सा प्रकीर्तिता Par_8.14d परिषत् साभिधीयते Par_8.11d परिषत् स्याद् दशावरा Mn_12.111d परिषद्दशधा प्रोक्ता Ang_2,1.3c परिषद्ब्राह्मणानां च Ang_2,5.7a परिषद्यत्र वर्तते Ang_2,2.2d परिषिच्य ततः पश्चाद् Ang_1.959c परिषिच्याप्रदक्षिणम् Ang_1.811d परिषिञ्चति मन्त्रतः Ang_1.823d परिषिञ्चेन्नैवमेव Ang_1.236c परिसंवत्सरात् पुनः Mn_3.119[109M]d परिस्तृते शुचौ देशे Yj_1.227c परिहाय द्विजोत्तमः Mn_12.92b परिहाराय वा न चेत् Ang_1.1070b परीक्षा कुत्रचित् स्मृता K_365d परीक्षिताः स्त्रियश् चैनं Mn_7.219[223M]a परीक्षेत पुनर् नरम् K_440d परीक्षेत प्रयत्नतः Mn_3.149[139M]d परीक्ष्यकारिणं धीरम् K_003c परीक्ष्य ज्ञापयन् अर्थान् Nar_M1.65c परीक्ष्यः पुरुषः पुंस्त्वे Nar_12.8a परीक्ष्याभिमतं क्रीतं Nar_9.4c परीक्ष्या साध्वसाधुता Nar_M1.59d परीतं वोत्तरं वासः YSS_2.14a परीप्सेत् केन हेतुना Mn_8.161d परीवादात् खरो भवति Mn_2.201a परीहारैकवर्जिताः Ang_1.901b परेण तु दशाहस्य Mn_8.223a परेण निहितं लब्ध्वा Nar_7.6a परेण नृपतिर् हरेत् Mn_8.30d परेण भुज्यमानाया Yj_2.24c परेद्युर्वा प्रयत्नेन Ang_1.1073c परेद्युस्तत्पुनश्चरेत् Ang_1.275d परे ऽपरे लोभहतास् ततस् तु YSS_1.44a परे ऽप्य् अपसदास् त्रयः Mn_10.17d परेषाम् अन्त्यकर्म च Mn_11.197[196M]b परेषां न तद् आचरेत् Yj_3.65d परेषां शूद्रतुल्यो ऽयं Ang_1.207c परेषां स्नानसंयमान् Yj_3.14d परे ऽहनि पुनःश्राद्धं Ang_1.968c परे ऽहन्येव तर्पणम् Ang_1.718b परोक्तः स्याद् दशविधः K_246c परोक्तः स्वोक्त एव च K_246b परोक्षम् अपि केवलम् Mn_2.199b परोक्षम् अर्थवैकल्याद् Nar_M3.13c परोक्षं न कथंचन K_388d परोक्षो दुर्विचारणः Nar_M1.35b परो धर्माधिकारिणि K_089b परोपकृतम् एव वा Mn_5.32b पर्णकृच्छ्र उदाहृतः Yj_3.316d पर्णपृष्ठे न भुञ्जीत Par_12.44(43)c पर्णोदुम्बरराजीव- Yj_3.316a पर्यङ्के संस्थितो ऽपि वा Par_6.66d पर्यन्तं किल सर्वदा Ang_1.601b पर्यन्तं चित्तमुच्यते Ang_1.151b पर्यन्तं दशमादितः Ang_1.18b पर्यस्येत् प्रेतवत् पदा Mn_11.183[182M]b पर्याचान्तम् अनिर्दशम् Mn_4.212[213M]d पर्याप्तभोगा धर्मिष्ठा Mn_3.40c पर्याप्तस्य स वै भवेत् K_960f पर्याप्तं दित्सतस् तस्य K_605c पर्याप्तं भृत्यवृत्तये Mn_11.7[06M]b पर्यायान्नं च वर्जयेत् Yj_1.168b पर्वणोर्योगकालेषु Ang_1.766c पर्वतादिसमुद्भवाः Ang_1.935b पर्ववर्जं व्रजेच् चैनां Mn_3.45c पर्वोत्सवमहालये YS99v_83b पर्षत् त्रैविद्यम् एव वा Yj_1.9b पर्षदा क्रियते यत्तत् Ang_2,4.2c पर्षदि ब्रूहि तत्सर्वं Ang_2,2.10c पर्षद् एषा दशावरा Par_8.27d पर्षदेषा दशावरा Ang_2,5.1d पर्षदो ऽनुमतं व्रतम् Yj_3.300b पर्षद्वच्च व्रतं स्मृतम् Ang_2,5.7d पलम् एकं कुशोदकम् Par_11.31d पलम् एकं पिबेत् सर्पिस् Par_4.8c पललौदनम् एव च Yj_1.287b पलं एकं घृतस्य तु Par_6.38d पलं सुवर्णाश् चत्वारः Mn_8.135a पलं सुवर्णाश् चत्वारः Yj_1.364a पलाण्डुवृक्षनिर्यास- Par_11.9c पलाण्डुं कवकानि च Mn_5.5b पलाण्डुं गृञ्जनं चैव Mn_5.19c पलाण्डुं विड्वराहं च Yj_1.176a पलानि धरणं दश Mn_8.135b पलायते य आहूतः Nar_M1.53a पलायते य आहूतो Nar_M2.32a पलायनानुत्तरत्वाद् K_208a पलायिते तु करदे K_704a पलालभारकं षण्ढे Mn_11.133[132M]c पलालं चैव शुध्यति Mn_5.122[121M]b पलाशानां च वृन्ततः Par_5.15d पवित्रपाणिर् आचान्तान् Yj_1.226c पवित्रं त्रिषु लोकेषु Par_11.38c पवित्रं दुष्यतीत्य् एतद् Mn_10.102c पवित्रं परमं पुण्यं K_005c पवित्रं पापनाशनम् Par_1.36b पवित्रं पापशोधनम् Par_11.28d पवित्रं यच् च पूर्वोक्तं Mn_3.256[246M]c पवित्रं सर्वदा जलम् YS182v_3.70d पवित्रं सर्वदा जलम् YS78v_64d पवित्रं सर्वदा जलम् YS99v_96d पवित्रं सर्वदा जलम् YS99v_97d पवित्रं सर्वदा जलम् YSS_1.3d पवित्राणि च शक्तितः Mn_11.225[224M]b पवित्राणि जपेत् पिण्डान् Yj_3.325c पवित्राणि जपेद् द्विजः Par_8.41d पवित्रा विदुषां हि वाक् Mn_11.85[84M]d पवित्रां वेदमातरम् Par_5.1d पवित्रे श्राद्धकर्मणि Ang_1.534b पवित्रैश् चैव पावितः Mn_2.75b पवित्रोपचितो मुनिः Mn_6.41b पशवश् च मृगाश् चैव Mn_1.43a पशवश् च मृगाश् चैव Mn_12.42c पशवश् च वयांसि च Mn_11.240[239M]b पशवो ये च मानुषाः Mn_10.86d पशुगन्धांस् तथैव च Yj_3.38d पशुधर्मो विगर्हितः Mn_9.66b पशुना चाग्निमान् द्विजः Mn_4.27b पशुना त्व् अयनस्यादौ Mn_4.26c पशुबन्धं च तद्दिने Ang_1.30d पशुभिर् वा रथेन वा Mn_8.295b पशुमण्डूकनकुल- Yj_1.147a पशुमण्डूकमार्जार- Mn_4.126a पशुम् इच्छेत् कदा चन Mn_5.37d पशुयोन्याम् अतिक्रामन् Nar_12.75a पशुर् वा जायते गृहे K_591d पशुवृद्धिकरीम् अपि Mn_7.212[216M]b पशुवेष्यादिगमने Par_10.14a पशुषु स्वामिनां चैव Mn_8.229a पशुषु स्वामिनां दद्यान् Mn_8.234c पशुस्त्रीपुरुषादीनाम् K_316c पशुस्त्रीभूम्यृणादाने Nar_M2.25c पशुहव्येन चाग्नयः Mn_4.28b पशुः प्रत्ययनं तथा Yj_1.125b पशूनां चैव tìane K_665b पशूनां चैव रक्षणे Mn_9.326d पशूनां परिवर्धनम् Mn_9.331d पशूनां रक्षणं चैव Mn_8.410c पशूनां रक्षणं दानम् Mn_1.90a पशूनां हरणे चैव Mn_8.325c पशून् गच्छन् शतं दाप्यो Yj_2.289c पशून् मृगान् मनुष्यांश् च Mn_1.39c पशून् वै सत्सुतान् अपि Yj_1.262b पश्चाच्चतुर्थदिवसे Ang_1.80c पश्चाच् च न तथा तत् स्यान् Mn_8.212c पश्चाच् चैवापसरता Yj_2.299c पश्चाच्छाखादिभिर्यजेत् Ang_1.241b पश्चाच्छुद्धिमवाप्नोति Ang_1.90c पश्चाच्छ्राद्धं समाचरेत् Ang_1.31b पश्चाज्जातः कनिष्ठो ऽपि Ang_1.416a पश्चाज्जातौरसस्य च Ang_1.376d पश्चात् कारनिबद्धं यत् K_294a पश्चात्कारं विदुर् बुधाः K_264b पश्चात्कारो भवेत् तत्र K_264e पश्चात्कार्यानुसारेण Ang_2,1.7c पश्चात्कृच्छ्रत्रयं चरेत् Ang_1.356b पश्चात्तज्जातजन्मनाम् Ang_1.185b पश्चात्तन्त्रं प्रयोक्तव्यम् Ang_1.79c पश्चात् तापो निराहारः Yj_3.31c पश्चात्तु दह्यात्तापेन Ang_2,10.18c पश्चात्तु प्राकृतं चरेत् Ang_1.191b पश्चात्पत्न्या प्रकीर्तितम् Ang_1.1034d पश्चात्पिण्डप्रदाने ऽपि Ang_1.831a पश्चात् प्रतिभुवि प्रेते Mn_8.161c पश्चात् प्राप्तं विभज्येत K_886c पश्चात्सपत्नीमातुः स्यात् Ang_1.1034c पश्चात् सर्वं यथा विधि YS182v_5.11d पश्चात् संतर्पयेत् पितॄन् Mn_3.211[201M]d पश्चात् साक्ष्यं विशोधयेत् Nar_M2.39d पश्चात्स्नानं च बोधितम् Ang_1.678b पश्चात् स्नानं समाचरेत् Par_2.4d पश्चात्स्याद्भूरिभोजनम् Ang_1.76d पश्चादन्नं यथा पुरा Ang_1.822b पश्चाद् अप उपस्पृशेत् YS99v_5b पश्चादभ्यञ्जनस्नानं Ang_1.253a पश्चाद् आत्मविशुध्यर्थं K_613c पश्चादाराधनं कुर्यात् Ang_1.113c पश्चाद् उक्तान् न दूषयेत् K_378d पश्चादुदभवद्वाणी Ang_1.186a पश्चाद्दद्यात्समाहितः Ang_1.244d पश्चाद्दर्शं प्रकुर्वीत Ang_1.1029a पश्चाद् दृश्येत यत् किं चित् Mn_9.218c पश्चाद् देशान्तरं गताः K_743b पश्चाद् धर्मं समाचरेत् Par_7.36d पश्चाद् धावंस् तु धावतः Mn_2.196d पश्चाद् यः सो ऽप्य् असत्कारी Nar_1516.10c पश्चाद् वेदम् अधीयते Mn_4.125d पश्चान्मातामहस्यापि Ang_1.1034a पश्चान्मौञ्जी प्रकर्तव्या Ang_1.17c पश्चिमां तु समासीनः Mn_2.101c पश्चिमां तु समासीनो Mn_2.102c पश्चिमोत्तरपूर्वैस् तु Mn_5.92[91M]c पश्यतश्चक्षुषी चैव Ang_1.740c पश्यतस्तस्य पुरतो Ang_1.567a पश्यतो ऽब्रुवतो भूमेर् Yj_2.24a पश्यत्य् असंस्कृता रजः YS182v_3.18b पश्यत्य् आत्मानम् आत्मना Mn_12.125b पश्यन्तो ज्ञानचक्षुषा Mn_4.24d पश्यन्तो धर्मतस् तयोः Mn_9.61d पश्यन्तो धर्मम् उत्तमम् Mn_9.6b पश्येच् चारांस् ततो दूतान् Yj_1.328c पश्येच् चेच् छुद्धिम् आप्नुयात् Yj_2.109d पश्येत् कार्याणि कार्यिणाम् Mn_8.2d पश्येत् कार्याणि कार्यिणाम् Mn_8.24d पश्येत् कार्याणि कार्यिणाम् K_055d पश्येत्सद्यो मुखं पुमान् Ang_1.324d पश्येद् आयव्ययौ स्वयम् Yj_1.327b पश्येमेति विलोकयेत् Ang_1.769b 'पसार्यो यस्तु कार्यवान् Ang_2,3.5d पाकधर्मागमव्ययाः Nar_13.38d पाकयज्ञविधानेन Mn_11.118[117M]c पाकस्यारम्भतो ऽखिलम् Ang_1.29b पाकारम्भसमारम्भः Ang_1.21c पाकारम्भस्य पूर्वं तत् Ang_1.26c पाकारम्भात्परं तु न Ang_1.27b पाक्षिको ऽयं महालयः Ang_1.482b पाखण्डी वेदनिन्दकः YS182v_3.35b पाखण्ड्यनाश्रिताः स्तेना Yj_3.6a päcanadyÃ÷ प्रदेशे तु Nar_19.67a päcayaj¤ikam अन्वहम् Mn_3.281[271M]d पाठीनरोहिताव् आद्यौ Mn_5.16a पाणाव् एवोपपादयेत् Mn_3.212[202M]b पाणिग्रहणदूषिता Nar_12.46b पाणिग्रहणमन्त्राभ्यां Nar_12.3c पाणिग्रहणमन्त्राभ्यां YS99v_84c पाणिग्रहणसंस्कारः Mn_3.43a पाणिग्रहणिका मन्त्रा Mn_8.227a पाणिग्रहणिका मन्त्राः Mn_8.226a पाणिग्राहस्य चेतसा Mn_9.21b पाणिग्राहस्य यौवने Mn_5.148[146M]b पाणिग्राहस्य साध्वी स्त्री Mn_5.156[154M]a पाणिच्छेदनम् अर्हति Mn_8.280b पाणिना मुक्तभाजने Par_6.66b पाणिना यज्ञकर्मणि Mn_5.116[115M]b पाणिना यज्ञकर्मणि Yj_1.185d पाणिना शकलेन वा Mn_6.28d पाणिपादशलाकाश् च Yj_3.85c पाणिपूरान्नभोजनः Yj_3.319d पाणिपूरान्नभोजनः Par_11.54d पाणिप्रक्षालनं दत्त्वा Yj_1.229a पाणिभ्यां तूपसंगृह्य Mn_3.224[214M]a पाणिम् उद्यम्य दक्षिणम् Mn_8.2b पाणिम् उद्यम्य दण्डं वा Mn_8.280a पाणिर् ग्राह्यः सवर्णासु Yj_1.62a पाणौ यश् च निगृह्णीयद् Nar_12.68a पाण्डुलेखेन फलके K_131c पाण्यास्यो हि द्विजः स्मृतः Mn_4.117d पातकी नात्र संशयः Ang_1.160b पातकेन तु लिप्तेन YS78v_75c पातकेषु शतं पर्षत् Ang_2,7.7a पातनक्षतदर्शनैः Nar_1516.5d पातनं चैव शृङ्गस्य Ang_2,10.8c पातनं भर्तृहिंसनम् Yj_3.297b पातनीयैर् उपक्रोशैस् Nar_1516.3c पातने चोत्तमो दमः Yj_2.277b पातनेषु स्वजातिषु K_785d पातयेच् छातयेत् तथा K_809b पातः पञ्चमषष्ठयोः Par_3.16b पातित्यं तु प्रचक्षते YSS_2.63d पात्या दण्डा यथाक्रमम् K_786d पात्रभूतो द्विजोत्तमः YS182v_3.42d पात्रम् आसाद्य शक्तितः Mn_4.227[228M]d पात्रस्य हि विशेषेण Mn_7.86a पात्राणां चमसानां च Yj_1.183a पात्राण्य् उष्णेन वारिणा Yj_1.183d पात्राय जलकांक्षिणे Ang_1.561d पात्री दण्डी कुसुम्भवान् Mn_6.52b पात्रीभूताश् च विज्ञेया YS182v_4.54c पात्रे कृत्वा विधानतः Yj_1.235b पात्रेण सह केवलम् Ang_1.819d पात्रे दातव्यम् अर्चितम् Yj_1.201b पात्रे धनं वा पर्याप्तं Yj_3.250a पात्रे प्रदीयते यत् तत् Yj_1.6c पात्रे प्रदीयते यत् तु Mn_7.87म्च् पात्रेभ्यो ऽपि तथा ग्राह्यं Ang_2,8.14a पाथसि स्नानमुच्यते Ang_1.177d पाथेयाख्यस्य सूरिभिः Ang_1.675d पादकृच्छ्रन् तु पादपे YS78v_69d पादकृच्छ्रश् च जायते YS182v_4.26b पादकृच्छ्रं तथोत्तरा YS182v_3.66d पादकृच्छ्रः प्रकीर्तितः Yj_3.318d पादकेशांशुककरोल्- Yj_2.217a पादच्छेदनम् अर्हति Mn_8.280d पादप्रक्षालनं श्राद्धे Ang_1.780a पादप्रक्षालनार्थाय Ang_1.1081a पादप्रक्षालने तेषां Ang_1.1080c पादप्रक्षालनेन च Par_1.43d पादप्रक्षालने भवेत् Ang_1.781b पादम् उत्पन्नमात्रे तु YS99v_43a पादम् एकम् अनन्तरा Par_7.13b पादम् एकम् अनन्तरा Par_7.14b पादमेकं चरेद्रोधे Ang_2,10.4a पादम् एकं तथोत्तरा YS182v_3.67d पादमेकं समाचरेत् Ang_2,10.21f पादयोर् अन्तरं हस्तं Nar_20.9a पादयोर् dìhikÃyÃæ च Mn_8.283c पादयोर् नासिकायां च Nar_1516.28c पादयोश् चावनेजनम् Mn_2.209d पादवन्दनिकं चैव K_897c पादशस् त्व् अवरोपितः Mn_1.82b पादशौचक्रिया कार्या Ang_2,11.3a पादशौचं द्विजोच्छिष्ट- Yj_1.209c पादस्पर्शस् तु रक्षांसि Mn_3.230[220M]c पादस्पर्शे तथैव च K_751b पादहीनं चरेत् पूर्वा Par_7.14a पादहीनं चरेत् पूर्वा YS182v_3.67c पादहीनं चरेत् पूर्वा YS78v_59c पादं पशुश् च योषिच् च Mn_8.404c पादं पादम् अजाविके Yj_2.174d पादं पादम् अदूदुहत् Mn_2.77b पादं पादं तु हत्यायाश् Par_9.49c पादं शूद्रस् तद् आचरेत् Par_6.29d पादं शूद्रस्य दापयेत् YS182v_1.11d पादं हस्तेन संस्पृशेत् Par_6.65d पादः सभासदः सर्वान् Mn_8.18c पादः सभासदः सर्वान् Nar_M3.11c पादः साक्षिणम् ऋच्छति Mn_8.18b पादः साक्षिणम् ऋच्छति Nar_M3.11b पादाङ्गुलीषु षड् दद्याद् Par_5.18c पादाध्यासे शतं दमः Yj_2.217d पादाम्भांसि समुत्सृजेत् Yj_1.154b पादार्द्धन् तु तथोत्तरा YS78v_59d पादार्धं रिक्तकः पुमान् Mn_8.404d पादांशापचयः क्रमात् Nar_9.9b पादुकास्थो न भुञ्जीत Par_6.66c पादुकेति राजोक्तं तद् Nar_M2.35c पादे ऽङ्गरोमवपनं Par_9.14a पादे चैवास्य रोमाणि YS99v_53a पादेन प्रहरन् कोपात् Mn_8.280c पादे वस्त्रयुगं चैव Par_9.15a पादो दण्डः प्रकीर्तितः K_667d पादो ऽधर्मस्य कर्तारं Mn_8.18a पादो ऽधर्मस्य कर्तारं Nar_M3.11a पादोनं कृच्छ्रम् आचष्टे YS99v_43c पादोनं व्रतम् उद्दिष्टं Par_9.13c पादो राजानम् ऋच्छति Mn_8.18d पादो राजानम् ऋच्छति Nar_M3.11d पादौ ग्राह्यौ गुरोः सदा Mn_2.71b पादौ प्रतापयेन् नाग्नौ Yj_1.137c पानम् अक्षाः स्त्रियश् चैव Mn_7.50a पानसद्रव्यमुत्तमम् Ang_1.552d पानसैराम्रकैः शिवैः Ang_1.598b पानं दुर्जनसंसर्गः Mn_9.13a पानानि सुरभीणि च Mn_3.227[217M]d पानीयपाने कुर्वीत Ang_2,8.20a पानीयस्य तृणस्य च Mn_8.326d पानीयस्याशरत्समम् Ang_1.285b पानीयं पावनं नृणां YSS_1.4d पानीयेषु विपन्नानां Par_9.39c पापकृद्भ्यो धनागमम् Mn_9.246b पापकृन् मुच्यते पापात् Mn_11.227[226M]c पापक्शयकरः स्मृतः YS182v_4.26d पापप्रख्यापनं कुर्वन् Ang_1.209c पापमर्धं समादिशेत् Ang_2,10.20b पापयुक्तेषु कर्मसु Nar_18.7b पापयोनिषु जायते Mn_4.166d पापयोनिषु जायते Yj_3.129b पापरोगी सहस्रस्य Mn_3.177[167M]c पापरोगैश् च pŬyate Mn_5.164[162M]d पापरोगैश् च pŬyate Mn_9.30d पापरोग्य् अभिशस्तश् च Mn_3.159[149M]c पापं कृत्वा व्रतं चरेत् Mn_4.198[199M]b पापं चातन्द्रितौ सह Mn_12.19b पापं चावेक्ष्य यत्नतः Yj_3.293b पापं न क्षीयते हन्तुर् YS99v_58c पापं नश्यति तोयवत् Par_8.10d पापं मर्त्यो न चा ' 'चरेत् Ang_1.101b पापं वा शुभकर्मणाम् Par_3.40b पापं स्तेयकृतं द्विजः Mn_11.102[101M]b पापं स्तेयकृतं द्विजः Mn_11.169[168M]b पापः सूकरतां व्रजेत् Mn_3.190[180M]d पापाचारपरो भवेत् YS182v_4.41d पापाच् चैव निवृत्तस्य YS182v_4.40c पापात्मा भूर्जकण्टकः Mn_10.21b पापानाम् अपनुत्तये Mn_11.209[208M]b पापानाम् अल्पबुद्धयः Mn_12.74b पापानि सुकृतानि च Nar_20.13d पापानि सुकृतानि च Nar_20.23b पापान् निरोद्धुं न च पाशदातुः YSS_1.54c पापान्य् एतान्य् अकामतः Mn_9.242b पापान् संयान्ति संसारान् Mn_12.52c पापान् संसृत्य संसारान् Mn_12.70c पापाभ्यासप्रवर्तिनाम् K_428d पापाभ्यासरतेषु च K_431d पापाभ्यासाच् च कूटकृत् Nar_1.173b पापा यद् इच्छन्ति हिताय कर्तुम् YSS_1.57b पापिष्ठः सति संकरे Nar_12.116b पापी प्रख्यापयेत् पापं YS182v_4.5c पापीयान् रिक्थम् अर्हति Mn_9.184b पापेषु निरता नराः Yj_3.221b पापैकबहुलेषु च Ang_1.213b पापो नरकनिर्भयः Nar_1.207d पापो वा यदि चण्डालो Par_1.58a पाप्मा च मलम् उच्यते Mn_11.93[92M]b पामरत्राट [स]शङ्क्तिता YS182v_4.12b पायसं मधुसर्पिर्भ्यां Mn_3.274[264M]c पायसापूपम् एव च Mn_5.7b पायसापूपशष्कुलीः Yj_1.173d पायसेन तु वत्सरम् Yj_1.258b पायूपस्थं हस्तपादं Mn_2.90c पायो दधि च मद्यं च Yj_3.40c पाय्यो विकारे चाशुद्धो K_452c पाय्वादीनि प्रचक्षते Mn_2.91d पारगा ये द्विजोत्तमाः Ang_2,5.2b पारजायिकशंसनात् K_650b पारत्र्यं यद् यद् आचरेत् Mn_2.236b पारदापह्लवाश् चीनाः Mn_10.44c पारदारिकचौरं वा Yj_2.295c पारदार्यं पारिवित्त्यं Yj_3.235c पारदार्यात्मविक्रयः Mn_11.59[58M]b पारमेश्वरसायुज्यं Ang_1.912a पारम्पर्यक्रमागतः Mn_2.18b पारम्पर्येण केवलम् Ang_1.351d पारंपर्यक्रमागतः K_164b पारंपर्येण संकीर्णा YSS_1.35c पारावतकपिञ्जलौ Par_6.8b पारावारस्य नौर् इव Nar_1.191d पारिणाह्यस्य वेक्षणे Mn_9.11d पारुष्यदोषावृतयोर् Nar_1516.9a पारुष्यम् अनृतं चैव Mn_12.6a पारुष्ययोश् चाप्य् उभयोर् Nar_1.171c पारुष्यात्ययिकेषु च Nar_M1.39b पारुष्ये कूटकरणे K_095a पारुष्ये तु परीक्षणम् Nar_1.157d पारुष्ये दण्डवाचिके Mn_8.6b पारुष्ये दण्डवाचिके K_229b पारुष्ये सति संरम्भाद् Nar_1516.8a पार्थिवः सुखम् एधते Mn_7.113[114M]d पार्थिवैः शङ्कितानां तु K_412a पार्थिवो न तथैधते Mn_7.208[212M]b पार्वणं चेति विज्ञेयं YS99v_82c पार्वणं तद्विधानेन Ang_1.112a पार्श्वकाः स्थालकैः सार्धम् Yj_3.89c पार्श्वतः परितो वापि Ang_1.61c पार्श्विकद्यूतदौत्यार्ति- Nar_1.43a पार्षतेन च सप्त वै Mn_3.269[259M]b पार्षदत्वं समागतैः Ang_2,4.4d पार्ष्णिग्राहं च संप्रेक्ष्य Mn_7.207[211M]a पालकस्य प्रकुर्वीत Ang_1.999c पालदोषविनाशे तु पाले Yj_2.165a पालयन्ती गुरौ स्थिता K_921b पालयेत् तं तथैव तु K_085d पालयेदेव धर्मेण Ang_1.356a पालस् तं दण्डम् अर्हति Nar_11.31d पालस्याङ्कादिदर्शनात् Nar_6.19d पालः शास्यो भवेत् तत्र Nar_11.25c पालानां च व्यतिक्रमे Mn_8.229b पालानां च व्यतिक्रमे Mn_8.244d पालाशे मध्यमे पर्णे YS99v_74a पालितं वर्धयेन् नीत्या Yj_1.317c पाले तत्किल्बिषम् भवेत् Nar_6.16d पाले तत् किल्बिषं भवेत् Mn_8.235d पालो येषां न ते मोच्या Yj_2.163c पालो वक्तव्यताम् इयात् Mn_8.230d पावकप्रतिमं साक्षान् Ang_1.1a पावकस्य तु धीमतः Ang_2,6.11b पावकः सर्वमेध्यत्वं Yj_1.71c पावकास्तारकाः पराः Ang_1.14d पावके जुहुयाच्चरुम् Ang_1.955d पावको नैव दुष्यति Mn_9.318b पावनं परमं प्रोक्तं Ang_1.943a पावनः प्रेत्य चेह च Mn_2.26d पावनी नर्मदा चैव Ang_1.919a पावमानीश् च शक्तितः Mn_5.86[85M]d पावमानीस् त्र्यहं जपेत् YSS_1.27d पावमान्यः पुनन्तु ते Yj_1.281d पावयित्वा न्यसेत् पथि Yj_3.35d पाव्यते यैर् द्विजोत्तमैः Mn_3.183[173M]b पाशको मत्स्यघाती च Par_2.9c पाशच्छेदकराश् च ये Par_4.5d पाशच्छेदकरास् तथा Par_4.3d पाशम् एकं प्रमुच्यते Nar_1.187b पाशलग्नाग्निदग्धासु Par_9.34c पाशलग्ने तथा दाहे Ang_2,10.6c पाशं छित्त्वा ततस् तस्य YS182v_1.6c पाशं तस्यैव छित्त्वा तु YS78v_5c पाशंश् छित्त्वा तथा तस्य YSS_1.10c pÃÓìhya÷ पाशदुःसहः Ang_1.525b पाशांश् छित्त्वा तथा तस्य YS99v_27c पाशुपाल्यं विशः स्मृतम् Yj_1.119d pëaï¬agaïadharmÃæÓ च Mn_1.118c pëaï¬anaigamaÓreïÅ- Nar_10.2a pëaï¬anaigamaÓreïÅ- Nar_18.2c pëaï¬anaigamÃdÅnÃæ Nar_10.1a pëaï¬am आश्रितानां च Mn_5.90[89M]a pëaï¬asthÃæÓ च मानवान् Mn_9.225b pëaï¬Ã÷ परिकीर्तिताः K_679d pëaï¬Å वेदनिन्दकः YS78v_30b pëÃïe तु पुनर् घर्षः Par_7.27a pëÃïenÃtha दण्डेन Par_9.17a pëÃïe वा गवां रुजा YS99v_45b pëÃïe शस्त्रघातिते YS182v_4.1b pëÃïair द्विगुणं भवेत् YS78v_69b pëÃïai÷ शस्त्रघातनैः YS78v_66b pëÃï¬ino विकर्मस्थान् Mn_4.30a पास्यामि सलिलं वेति Ang_1.562c पांसुप्रवर्षे दिग्दाहे Yj_1.150a पांसुवर्षे दिशां दाहे Mn_4.115a पिङ्गलाकुररस्य च Par_6.7b पिण्डकाले तु ते पुनः Ang_1.867b पिण्डगोलकसंयोगे Ang_1.946c पिण्डदाता च धर्मतः Yj_2.127d पिण्डदानं च दक्षिणा Ang_1.686b पिण्डदानं यथाविधि Ang_1.957d पिण्डदानं समाचरेत् Ang_1.105b पिण्डदानात्परं यस्य Ang_1.964a पिण्डदानेन मन्त्रतः Ang_1.630b पिण्डदा वोढुर् एव ते Nar_13.19d पिण्डदो ऽंशहरश् चैषां Yj_2.132c पिण्डनिर्वपणं के चित् Mn_3.261[251M]a पिण्डनिर्वपनं सुतैः Mn_3.248[238M]d पिण्डमात्रोपजीविनाम् Yj_1.70b पिण्डम् एकं च निर्वपेत् Mn_3.247[237M]d पिण्डम् एकं तु निर्वपेत् YS99v_81d पिण्डमेकं द्वयोः क्षिपेत् Ang_1.981b पिण्डमेकं द्वयोः क्षिपेत् Ang_1.991d पिण्डयज्ञावृता देयं Yj_3.16c पिण्डस्थे पादम् एकं तु Par_9.13a पिण्डं चान्द्रायणं चरन् Yj_3.323d पिण्डं रिक्थं हरेत च Nar_13.17d पिण्डात् तप्तात् स्फुलिङ्गकाः Yj_3.67b पिण्डानि वायसेभ्यो वा Ang_1.687c पिण्डान् कृत्वा समाहितः Mn_3.215[205M]b पिण्डान् मध्यंदिने स्थिते Mn_11.218[217M]b पिण्डान्वा निक्षिपेत्तेषां Ang_1.394c पिण्डान्वाहार्यकं श्राद्धं Mn_3.122[112M]c पिण्डान् विप्रः समाहितः Mn_11.219[218M]b पिण्डास्त्रीनव निर्वपेत् Ang_1.75d पिण्डांस्तान्पूजयेत्ततः Ang_1.859d पिण्डांस् तांस् तदनन्तरम् Mn_3.260[250M]b पिण्डांस् तु गोऽजविप्रेभ्यो Yj_1.257a पिण्डे गोत्रे च सूतके YS99v_84b पिण्डे गोत्रे च सूतके YS99v_86d पिण्डे च विदलीकृते Ang_1.946b पिण्डे पिण्डे द्विनामता YS99v_79b पिण्डेभ्यस् त्व् अल्पिकां मात्रां Mn_3.219[209M]a पिण्याकं वा कणान् वापि Yj_3.254c पिण्याकं वा सकृन् निशि Mn_11.92[91M]b पिण्याकाचामतक्राम्बु- Yj_3.321a पितरश् चैव साध्याश् च Mn_12.49c पितरस् तर्पितास् तेन Par_12.14c पितरस्तस्य केवलम् Ang_1.881b पितरस् तस्य नाश्नन्ति Par_1.45c पितरस् तस्य शेरते Mn_3.250[240M]d पितरस् तावद् अश्नन्ति Mn_3.237[227M]c पितरस् तावद् अश्नन्ति YS182v_3.27c पितरस्तुन्दिलाः सद्यो Ang_1.542c पितरस् त्व् अवलम्बन्ते Nar_1.203a पितरं च पितामहम् Ang_1.1104d पितरं परिचक्षते Mn_2.171b पितरं भ्रातरं पत्नीं Ang_1.140a पितरं मातरं गुरुम् Mn_4.162b पितरं मातरं गुरुम् Mn_5.91[90M]b पितरः पूर्वदेवताः Mn_3.192[182M]d पितरः श्राद्धदेवताः Yj_1.269b पितरावस्य तौ मतौ Ang_1.422d पितरि प्रोषिते प्रेते Yj_2.50a पितरि प्रोषिते सुतः Nar_1.11b पितरो नित्यतृप्तास्ते Ang_1.911c पितरो नित्यमेव वै Ang_1.1018d पितरो नैव तृप्ताः स्युर् Ang_1.1086a पितरो भ्रातरश् चैव K_838c पितरो यत्र तर्पिताः YS78v_39b पितरो यान्त्य् अतर्पिताः YS182v_3.28b पितरो यान्त्य् अधोगतिम् YS182v_4.37b पितरौ तु न दापयेत् K_572d पितरौ भ्रातरस् तथा Yj_2.135b पितर्य् उपरतस्पृहे Nar_13.3d पितर्य् उपरते क्वचित् K_552b पितर्य् उपरते पुत्रा Nar_1.02a पितर्य् ऊर्ध्वं मृते पुत्रा Nar_13.2a पिता चापि प्रकथ्यते Ang_1.1063b पिताचार्यः सुहृन् माता Mn_8.335a पिता त्व् आचार्य उच्यते Mn_2.170d पिता दद्यात् कथं चन Mn_9.215d पिता दद्यात् स्वयं कन्याम् Nar_12.20a पिता पितामहो भ्राता Yj_1.63a पिता पिबति शोणितम् YS182v_3.20d पिता पिबति शोणितम् YS78v_22d पिता पुत्रम् इवाउरसम् Mn_7.135[136M]d पितापुत्रविरोधे तु Yj_2.239a पितापुत्रौ विजानीयाद् Mn_2.135c पिता प्रधानं प्रजने Mn_9.121c पिता बन्धुः पितृव्यश् च K_363c पिता भवति धर्मतः Mn_2.150d पिता भवति मन्त्रदः Mn_2.153b पितामहादिपिण्डेषु Ang_1.981c पितामहादिपिण्डेषु Ang_1.992a पितामहादिभिः सम्यक् Ang_1.1001a पितामहादिवत्कृत्वा Ang_1.953c पितामहास्ततः किल Ang_1.892b पितामहे तत्परस्मिन् Ang_1.965c पितामहेभ्य एव च Ang_1.890b पितामहो वा तच्छ्राद्धं Mn_3.222[212M]a पितामह्य् अपि स्वेनैव YS99v_80c पिता माता च तिष्ठतः Mn_4.239[240M]b पिता मूर्तिः प्रजापतेः Mn_2.226b पिता मोक्षितव्य ऋणाद् Nar_1.06c पिता यस्य निवृत्तः स्याज् Mn_3.221[211M]a पिता यस्य बभूव वै Ang_1.1059d पिता रक्षति कौमारे Mn_9.3a पिता रक्षति कौमारे Nar_13.31a पिता वा 'न्यो ऽपि बान्धवः YS182v_3.1d पिता वान्यो ऽपि बान्धवः YS78v_15d पिता वान्यो ऽपि बान्धवः YSS_1.20d पिता वै गार्हपत्यो ऽग्निर् Mn_2.231a पिता स्याद् वेदपारगः Mn_3.136[126M]d पितास्वतन्त्रः पितृमान् K_466a पिता हरेद् अपुत्रस्य Mn_9.185c पिता हि पतितः कामं YS99v_19c पितुरुच्छिष्टपात्राणि Ang_1.874c पितुर् ऊर्ध्वं विभजतां Yj_2.123c पितुर् एव नियोगाद् यत् Nar_1.09a पितुरेव सपिण्डत्वे Ang_1.998a पितुर् गेहे तु या कन्या YS182v_3.18a पितुर् भगिन्यां मातुश् ca Mn_2.133a pitur mÃtà hared dhanam Mn_9.217d pitur मातुश् च धर्मतः Nar_12.59d पितुर्मातुः समन्त्रकम् Ang_1.994d पितुर्मातुः स्वसुस्तथा Ang_1.689b पितुर्मृततिथिं यो वा Ang_1.1057c पितुर्यदि पुनस्तराम् Ang_1.434b पितुर्वियोगात्परतः Ang_1.105a पितुश्चाप्यकृतक्रियः Ang_1.305d पितुस्तु भ्रंशमात्रेण Ang_1.1062a पितुः कर्म कृतं तु चेत् Ang_1.443b पितुः कर्म कृतं तेन Ang_1.445a पितुः पात्रादिकं कर्म YS182v_5.11c पितुः पिण्डप्रदानेन Ang_1.111a पितुः पुत्रस्य चैव हि Yj_2.52b पितुः पुत्रस्य चैव हि Yj_2.121d पितुः पुत्रस्य चोभयोः K_839b पितुः श्राद्धसमत्वेन Ang_1.1030a पितुः श्राद्धं प्रथमतो Ang_1.1033c पितुः श्राद्धात्परं श्राद्धं Ang_1.275a पितुः स नाम सङ्कीर्त्य Mn_3.221[211M]c पितुः संतानकारकौ Nar_13.47d पितुः सिद्धेरनन्तरम् Ang_1.112b पितुः स्वसारं मातुश् च Yj_3.232a पितृकार्यं विशिष्यते Mn_3.203[193M]b पितृकृत्यं प्रेतकृत्यं Ang_1.144c पितृक्रियादिनप्राप्त- Ang_1.31c पितृगामीतरेषु तु Nar_13.9d पितृतृप्तिनिमत्तकम् Ang_1.553d पितृतृप्तिमकृत्वैव Ang_1.551c पितृतृप्तिं चकार ह Ang_1.557b पितृतो भागकल्पना Yj_2.120d पितृत्वमपि दत्तेन Ang_1.422a पितृत्वमपि मातृत्वम् Ang_1.120a पितृत्वमपि मातृत्वम् Ang_1.423a पितृत्वमपि मातृत्वं Ang_1.119a पितृत्वं जनितर्येव Ang_1.124a पितृत्वं मातरि गतम् Ang_1.117a पितृत्वं मातरि गतम् Ang_1.424a पितृदारान् समारुह्य Par_10.12a पितृदेवमनुष्याणां Mn_12.94a पितृदैवतकर्मणि Mn_5.41b पितृद्रव्यं तद् आप्नुयात् K_865b पितृद्रव्यं तद् आश्रित्य Nar_13.11c पितृद्रव्याविरोधेन Yj_2.118a पितृद्वि पतितः पण्डो Nar_13.20a पितृनामकपूर्वकम् Yj_2.87b पितृनामादिचिह्नितम् Yj_2.85d पितृनाशदिनेन वै Ang_1.400b पितृपक्षः प्रभुः स्त्रियाः Nar_13.28d पितृपत्न्या विचक्षणः Ang_1.440b पितृपात्रं तदुत्तानं Yj_1.248c पितृपिण्डार्चनं यैस्तु Ang_1.860a पितृपुत्रविवादश् च Nar_18.3a पितृपुत्रस्वसृभातृ- Yj_2.237a पितृपूजनतत्परा Mn_3.262[252M]b पितृपूर्वं विसर्जनम् Yj_1.247d पितृपैतामहं चैव K_128a पितृप्राणैकरूपिणः Ang_1.498b पितृप्रीत्यै पित्ःन् महान् Ang_1.563b पितृप्रीत्यै बुभुक्षितः Ang_1.556d पितृभक्त्या तु मध्यमम् Mn_2.233b पितृभिर् भ्रातृभिश् चैताः Mn_3.55a पितृभिस् तर्पितैः पश्चाद् YS182v_3.28c पितृभिस् तर्पितैः पश्चाद् YS78v_39c पितृभिः सह मज्जति Mn_10.91d पितृभ्य इति वै पुनः Ang_1.854d पितृभ्यश्च क्रमेण वै Ang_1.797b पितृभ्यश्च प्रथमतः Ang_1.890a पितृभ्यः प्रीतिम् आवहन् Mn_3.82[72M]d पितृभ्यः स्थानम् असीति Yj_1.235c पितृभ्यां चैव यद् दत्तं K_919a पितृभ्यां यस्य तद् दत्तं Yj_2.123a पितृभ्यो देवमानवाः Mn_3.201[191M]b पितृभ्यो प्रवदेत्तराम् Ang_1.839d पितृभ्यो बलिशेषं तु Mn_3.91[81M]c पितृभ्यो भ्रातृपुत्रेभ्यो YS182v_5.22c पितृभ्यो विधिवद् दत्तं Mn_3.266[256M]c पितृभ्रातृमुखैः खलैः Ang_1.193b पितृमातृपतिभ्रातृ- Yj_2.143a पितृमातृपतिभ्रातृ- K_902a पितृमातृपराश् चैव Yj_1.221c पितृमातृप्रदर्शिताः Mn_10.40b पितृमातृसुतत्यागस् Yj_3.237c पितृमातृसुतभ्रातृ- Yj_1.86a पितृमेधं समाचरन् Mn_5.65[64M]b पितृयज्ञक्रियाफलम् Mn_3.283[273M]d पितृयज्ञमुखादेव Ang_1.627c पितृयज्ञस् तु तर्पणम् Mn_3.70[60M]b पितृयज्ञं तु निर्वर्त्य Mn_3.122[112M]a पितृयज्ञं समाचरेत् Ang_1.104b पितृयज्ञः श्रुतीरितः Ang_1.628b पितृयानो ऽजवीथ्याश् च Yj_3.184a पितृरिक्थस्य भागिनौ Mn_9.165b पितृलोकं चन्द्रमसं Yj_3.196a पितृलोके च ते ऽनिशम् Ang_1.1019d पितृवर्गस्तु पूर्वं स्यान् Ang_1.664c पितृवर्गे नियोजयेत् Ang_1.982d पितृवर्गो यत्र पूर्वं Ang_1.665c पितृवर्णा न ते स्मृताः YSS_1.38b पितृवेश्मनि कन्या तु Mn_9.172a पितृव्यत्वेन तादृशे Ang_1.132b पितृव्यपत्न्यादीनां स्यात् Ang_1.118a पितृव्यपत्न्यादीनां स्यात् Ang_1.425a पितृव्यपुत्रः सापत्नः Par_4.28a पितृव्यभ्रातृभार्यां च YS182v_3.4a पितृव्यसखिशिष्यस्त्री Nar_12.72c पितृव्यसूनुस्त्वथवा सगोत्रः Ang_1.426b पितृव्यात् तस्य वा सुतात् K_856b पितृव्यादिकमुच्चार्य Ang_1.129c पितृव्येणाविभक्तेन Nar_1.03a पितृव्यो यदि केवलम् Ang_1.1039b पितृश्राद्धसमानतः Ang_1.726d पितृसूक्तविशेषकाः Ang_1.537b पितृसूक्तानि सर्वाणि Ang_1.539c पितृस्थान उशन्तस्त्वा Ang_1.799c पितृस्थानस्य वा किमु Ang_1.1079d पितृस्थानस्य विप्रस्य Ang_1.967a पितृहेतुप्रपाठनात् Ang_1.308d pit̤ श्राद्धैश् च नॄन् अन्नैर् Mn_3.81[71M]c पितॄणाम् अनृणश् चैव Mn_9.106c पितॄणाम् अप्रदक्षिणम् Yj_1.232d पितॄणाम् आत्मनश् च यः Mn_3.72[62M]b पितॄणाम् आत्मनश् च ह Mn_9.28d पितॄणाम् एतद् ईप्सितम् Mn_3.231[221M]d पितॄणां तस्य तृप्तिः स्याच् Mn_3.146[136M]c पितॄणां तस्य तृप्तिः स्याद् Yj_3.331c पितॄणां तं परीक्ष्यति YSS_2.66d पितॄणां नोपतिष्ठेत YS182v_3.32c पितॄणां परिकीर्तिताः Mn_3.200[190M]b पितॄणां मधुसर्पिषा Yj_1.43d पितॄणां मधुसर्पिषा Yj_1.46d पितॄणां मासिकं श्राद्धम् Mn_3.123[113M]a पितॄणांश् च पृथग्गणम् Mn_1.37d पितॄणां सूनुभिर् जातैर् K_551a पितॄणां स्थानम् आकाशं YS99v_94c पितॄणां हितम् इच्छता YS99v_95d पितॄन् एव च मन्त्रवत् Mn_3.217[207M]d पितॄन् गृह्याश् च देवताः Mn_3.117[107M]b पितॄन् देवातिथीन् अपि Yj_3.46b पितॄन् देवांश् च तर्पयेत् Mn_6.24b पितॄन् मधुघृताभ्यां च Yj_1.41c पितॄन् श्राद्धेन तर्पिताः Yj_1.269d पितॄन् स्नात्वा द्विजोत्तमः Mn_3.283[273M]b पितॄंश् च मधुसर्पिर्भ्याम् Yj_1.44c pitÌæÓ caivëÂakÃsv arcen Mn_4.150c pitety eva tu mantradam Mn_2.153d piteva पालयेत् पूत्रान् Mn_9.108a पितैव वा स्वयं पुत्रान् Nar_13.4a पित्तश्लेष्मवतां नित्यं K_425c पित्तात् तु दर्शनं पक्तिम् Yj_3.77a पित्रन्त एव कथितं Ang_1.670c पित्रर्णे विद्यमाने तु K_559a पित्रर्थे päcayaj¤ike Mn_3.83[73M]b पित्रंशं तु मृते सुतः K_538d पित्रंशो भरणे मतः Nar_13.26b पित्रात्यन्तैककलहे Ang_1.1047a पित्रा दत्तं कथं चन Mn_9.198b पित्रादिभिन्नश्राद्धानां Ang_1.1035c पित्रादिभ्यो निवेदयेत् Ang_1.825b पित्रा दृष्टम् ऋणं यत् तु K_555a पित्रादेर्वमनं यदि Ang_1.953b पित्राद्यन्तं त्व् ईहमानः Mn_3.205[195M]c पित्राद्यन्तं न तद् भवेत् Mn_3.205[195M]b पित्रा भर्त्रा सुतेन वा K_930b पित्रा भर्त्रा सुतैर् वापि Mn_5.149[147M]a पित्रा भुक्तं तु यद् द्रव्यं K_326a पित्रा भ्रात्राथ वा पत्या K_903c पित्रा विवदमानश् च Mn_3.159[149M]a पित्रा विवदमानश् च Nar_1.169c पित्रुद्वामनतः परम् Ang_1.1096b पित्रे न दद्याच् छुल्कं तु Mn_9.93a पित्रे मातामहाय च Mn_9.132d पित्रैव तु विभक्ता Nar_13.15a पित्रोरेवायमुच्यते Ang_1.1029b पित्रोर्मृताहस्त्वन्नेन Ang_1.629c पित्रोर्मृताहं सततम् Ang_1.277a पित्रोर्मृताहः कथितो Ang_1.608a पित्रोर्व्यत्यासतः कृतः Ang_1.948d पित्रोस् तु सूतकं मातुस् Yj_3.19a पित्रोस्त्यक्ते तु पैतृके Ang_1.152b पित्रोः श्राद्धमुपस्थितम् Ang_1.272b पित्रोः श्राद्धस्य षण्मासात् Ang_1.1011c पित्रोः श्राद्धं स्वपत्न्याश्च Ang_1.723c पित्रोः श्राद्धे विशेषेण Ang_1.741c पित्र्यम् आ निधनात् कार्यं Mn_3.279[269M]c पित्र्यम् एव हरेद् धनम् Mn_9.216b पित्र्यर्णं शोधयेन् मनुः K_573d पित्र्यस्य वसुनः प्रभुः Mn_9.163b पित्र्यं कन्या स्वयंवरा Mn_9.92b पित्र्यं धनम् अशेषतः Mn_9.105b पित्र्यं नाम विधुक्षये Mn_3.127[117M]b पित्र्यं पञ्चमम् एव वा Mn_9.164d पित्र्यं पित्र्यर्णसंशुद्धम् K_849a पित्र्यं वा भजते शीलं Mn_10.59a पित्र्याकर्षणवर्ष्मणः Ang_1.500b पित्र्यादिक्रियया कालाद् Ang_1.416c पित्र्ये कर्मणि तु प्राप्ते Mn_3.149[139M]c पित्र्ये कर्मण्य् अथ र्षिवत् Mn_2.189b पित्र्ये ऽयुग्मांस् तथैव च Yj_1.227b पित्र्ये रात्र्यहनी मासः Mn_1.66a पित्र्ये स्वदितम् इत्य् एव Mn_3.254[244M]a पित्ःणामतितृप्तये Ang_1.535b पित्ःणामतिवल्लभाः Ang_1.540d पित्ःणामपि सर्वेषां Ang_1.483a पित्ःणामर्चने महान् Ang_1.789b पित्ःणामेवमेव वै Ang_1.777b पित्ःणां च क्रमो मुख्यो Ang_1.669c पित्ःणां च प्रसादकम् Ang_1.886d पित्ःणां च प्रसादतः Ang_1.885d पित्ःणां तां समाचरेत् Ang_1.549d पित्ःणां दक्षिणामुखः Ang_1.784b पित्ःणां दुःखवारकम् Ang_1.943d पित्ःणां नरकं घोरं Ang_1.780c पित्ःणां पनसः श्रीमान् Ang_1.568a पित्ःणां रजतं परम् Ang_1.893d पित्ःणां श्राद्धसंपदे Ang_1.708d पित्ःणां सर्वदात्यन्तं Ang_1.595c पित्ःणां संकरो भवेत् Ang_1.1003d पित्ःन् देवान् प्राकृतान्वै Ang_1.774c पिबतः पतितं तोयं Par_11.40a पिबत्यनेकतरसा Ang_1.563a पिबन्तं चैव वत्सकम् Mn_11.114[113M]d पिबन्तं चैव वत्सकम् Par_8.33d पिबन्तं चैव वत्सकम् Ang_2,11.8d पिबन्ति पितरः स्वयम् Par_7.6b पिबन्तीषु पिबेत् तोयं Par_8.34a पिबंस्तद्विधिना रुदन् Ang_1.200b पिबेच् च प्रणवेन तु Par_11.37b पिबेत्पानीयमज्ञानाद् Ang_2,8.19c पिबेत् पुष्करपर्णे वा YS99v_74c पिबेद् आचमने द्विजः YS78v_65b पिबेद् उदकम् एव वा Mn_11.91[90M]b पिबेद् ब्रह्मसुवर्चलाम् Mn_11.159[158M]d पिशाचावेशिनस्तथा Ang_1.293b पिशुनश् चैव राजनि K_802d पिशुनं खरम् आरोप्य YSS_2.21c पिशुनः परुषस् तथा Yj_3.135b पिशुनः पूतिनासिकः Yj_3.211b पिशुनः पौतिनासिक्यं Mn_11.50[49M]a पिशुनानृतिनोश् चान्नं Mn_4.214[215M]a पिशुनानृतिनोश् चैव Yj_1.165a पिशुना विषयात्मकाः YS182v_4.56b पिशुनो मत्सरस् तथा YS78v_29d पिशुनो मत्सरी तथा YS182v_3.34d पिष्टं त्रिंशद्गुणेन तु K_450d pŬanÃni च सर्वाणि Mn_9.299a pŬanenoparodhena K_585a pŬayan दण्डभाग् भवेत् K_752d pŬayet तु धनी यत्र K_589a pŬayed भत्सयेच् चैव K_526c pŬÃkar«ÃæÓukÃve«Âa- Yj_2.217c pŬÃæ चाहर्तृदायकौ K_126b pŬitasya विशेषेण Ang_1.294a pŬita÷ प्रतिभावितः K_539b pŬyamÃnasya शत्रुभिः Mn_7.168[169M]b pŬyamÃnÃ÷ प्रजा रक्षेत् Yj_1.336c पीतमातृस्तनरसो Ang_1.301c पीतं स्याद् उदकं यदि Par_11.43d पीत्वा कूपगतं जलम् Par_6.26b पीत्वा चान्द्रायणं चरेत् Par_11.40d पीत्वापः प्रतिगृह्य च YS99v_34b पीत्वापो ऽध्येष्यमाणश् च Mn_5.145[143M]c पीत्वा भूमिगतं जलम् YS182v_1.8b पीत्वामेध्या अपो द्विजः Par_11.41d पीत्वा मेध्यान्य् अपि द्विजः Mn_11.153[152M]b पीत्वा वापिददं द्विजः YSS_2.56b पीत्वा सकृत् सुतप्तं च YS99v_38c पीत्वा सलिलम् अग्रजः Par_6.25b पीयूषं श्वेतलशुनं Par_11.9a पुक्कस्यां जायते पापः Mn_10.38c पुटगर्भविधानतः Ang_1.206d पुटगर्भविधानेन Ang_1.202c पुण्यकाल उदाहृतः Ang_1.643d पुण्यकाले tvasaæbhëya÷ Ang_1.765a पुण्यक्षेत्रादिना तथा Ang_1.939b पुण्यक्षेत्रेषु नियतं Ang_1.210a पुण्यतीर्थे ऽनार्द्रशिरः Par_12.63(62)c पुण्यतीर्थोपशोभितं Par_1.6d पुण्यपापेक्षिता मुनिः Mn_8.91d पुण्यवैदिकदीक्षासु Ang_1.258c पुण्यस्थाने सुरालये Yj_2.228b पुण्यं गत्वा तु सागरम् Par_12.69(68)d पुण्यं चान्द्रायणत्रयम् Ang_1.199b पुण्यं भद्र त्वया कृतम् Mn_8.90b पुण्यं श्राद्धविशेषं वै Ang_1.706a पुण्यात् षड्भागम् आदत्ते Yj_1.335a पुण्यानि पावनीयानि K_759c पुण्यान्य् अन्यानि कुर्वीत Mn_11.39[38M]a पुण्यायां विष्णुपद्यां च Ang_1.647c पुण्या व्याहृतयश्चेति Ang_1.10a पुण्ये तदयनद्वये Ang_1.913d पुण्ये तिथौ मुहूर्ते वा Mn_2.30c पुण्ये ऽह्नि विधिपूर्वकम् Yj_1.277b पुण्यो ऽक्षयफलः प्रेत्य Mn_6.97c पुत्र एकान्तरस् तथा Nar_12.104b पुत्रका इति होवाच Mn_2.151c पुत्रग्रहणकाले तु Ang_1.361a पुत्रग्रहणतुष्ट्यैव Ang_1.391c पुत्रग्रहः प्रकथितो Ang_1.403a पुत्रजन्मनि यज्ञे च Par_12.26(25)a पुत्रतुल्यांशभागिनी K_851d पुत्रत्वं नान्यथा मतम् Ang_1.306d पुत्रत्वं समवाप्नोति Ang_1.126c पुत्रत्वेनोदरपरो Ang_1.427c पुत्रदारस्य वाप्य् एनं Mn_8.114c पुत्रदारात्ययं प्राप्तो Mn_10.99c पुत्रपौत्रप्रपौत्रकैः Yj_1.78b पुत्रपौत्रम् अनन्तकम् Mn_3.200[190M]d पुत्रपौत्रादिभिः सह Ang_1.862d पुत्रपौत्रैर् ऋणं देयं Yj_2.50c पुत्रप्रतिनिधीन् आहुः Mn_9.180c पुत्रप्रदानसमये Ang_1.368a पुत्रप्रदानसमये Ang_1.370a पुत्रभागं लभेत च Nar_5.28d पुत्रमत्या सदैव हि YS182v_5.22b पुत्रम् अन्त्यावसायिनम् Mn_10.39b पुत्रम् उत्पादयेद् यदि Mn_9.120b पुत्रम् एकान्तरं तथा Nar_12.115d पुत्रयत्रं सदा कुर्याद् Ang_1.321c पुत्रवच् चापि वर्तेरन् Mn_9.108c पुत्रवच् चैनम् आचरेत् Nar_5.16d पुत्रवन्तो धनान्विताः Yj_2.68d पुत्रवानग्निमान्नित्यं Ang_1.317c पुत्रवान् अन्नदो ऽग्निमान् Yj_3.57b पुत्रवानेव भाग्यवान् Ang_1.318b पुत्रवान् यदि तद्भवेत् Ang_1.323d पुत्रवान् श्रोत्रियः स्मृतः Ang_1.317d पुत्रविक्रयिणं तथा Ang_1.748d पुत्रवित्तार्जनात् पिता K_851b पुत्रश् च दुहिता चोक्तौ Nar_13.47c पुत्रसंपादनं धीमान् Ang_1.326a पुत्रस् तस्माद् अनन्तरम् K_577b पुत्रस्य भार्यां गत्वा तु YSS_1.30c पुत्रस्वीकरणादथ Ang_1.1010d पुत्रहीनस्य रिक्थिनः Yj_2.51d पुत्रं न प्रतिगृह्णीयाद् Ang_1.383c पुत्रं पुत्रगुणैर् युक्तं Mn_9.169c पुत्रं प्रत्युदितं सद्भिः Mn_9.31a पुत्रं प्राथमकल्पिकम् Mn_9.166d पुत्रं शिष्यं च tìayet Yj_1.155d पुत्रं श्रैष्ठ्यं च सौभाग्यं Yj_1.265c पुत्रं स्त्री यान्यम् आश्रयेत् Nar_1.17b पुत्रः कनिष्ठो ज्येष्ठायां Mn_9.122a पुत्रः पत्युर् अभावे वा Nar_1.23c पुत्रः स्याद् वेदपारगः Mn_3.136[126M]b पुत्राचार्यस् तथैव च Mn_3.160[150M]d पुत्राणाम् अविशेषतः Mn_9.125b पुत्राणां च क्रियाविधिः Mn_9.220b पुत्राणां तु त्रयो भागाः K_858c पुत्राणां भर्तरि प्रेते Mn_5.148[146M]c पुत्राणां स्यान् मृते पतौ Nar_13.12d पुत्रान् देहि धनं देहि Yj_1.291c पुत्रान् द्वादश यान् आह Mn_9.158a पुत्रापराधे न पिता Nar_1516.31a पुत्राभावे तु दातव्यम् K_560a पुत्राभावे तु दुहिता Nar_13.47a पुत्राभावे पिता हरेत् K_928b पुत्रा ये ऽनन्तरस्त्रीजाः Mn_10.14a पुत्रा रक्षन्ति वैधव्ये Nar_13.31c पुत्रा रिक्थहराः पितुः Mn_9.185b पुत्राव् आयोगवस् तथा Nar_12.113b पुत्रा ह्य् एते प्रकीर्तिताः Nar_12.112d पुत्रांश् चोत्पादयेत् ततः Nar_12.23d पुत्रांश् चोत्पाद्य धर्मतः Mn_6.36b पुत्राः पितृगणाः स्मृताः Mn_3.194[184M]d पुत्राः संतानवर्धनाः Yj_1.90d पुत्रिकाधर्मशङ्कया Mn_3.11d पुत्रिकापुत्र एव च Nar_13.43b पुत्रिकायां कथं चन Mn_9.135b पुत्रिकायां कृतायां तु Mn_9.134a पुत्रिणस्तु त्रिविष्टपम् Ang_1.316d पुत्रिणी तु समुत्सृज्य Nar_1.17a पुत्रिणो मनुर् अब्रवीत् Mn_9.182d पुत्रिण्याप्तश् च देवरात् Mn_9.143b पुत्री भवति मानवः Mn_9.106b पुत्री साक्षाद्ब्रह्मविच्च Ang_1.318a पुत्रे जाते ततो भूयः Ang_1.1010c पुत्रे जाते निवर्तेत Nar_12.80c पुत्रेण च कृतं कार्यं Nar_1.26a पुत्रेण जातमात्रेण Ang_1.324a पुत्रेण दुहिता समा Mn_9.130b पुत्रेण lokä जयति Mn_9.137a पुत्रेण विदिनात्मना Ang_1.1060d पुत्रेण सो ऽर्थः संशोध्यो Nar_1.80c पुत्रेण स्थावरं दानं Ang_1.320c पुत्रेणापि समं देयम् K_561c पुत्रेणैतेन तत्क्षणात् Ang_1.318d पुत्रेणैवापहार्यं तद्- K_571c पुत्रे राज्यं समासज्य K_972c पुत्रे राज्यं समासृज्य Mn_9.323c पुत्रेषु भार्यां निक्षिप्य Mn_6.3c पुत्रेषु सत्सु दत्तेन Ang_1.443a पुत्रे सर्वं समासज्य Mn_4.257[258M]c पुत्रैर् यत्र प्रकल्प्यते Nar_13.1b पुत्रैर् यन् नर्णम् उद्धृतम् Nar_1.04b पुत्रैश् च तदभावे ऽन्यै K_562c पुत्रैश्वर्ये सुखं वसेत् Mn_6.95d पुत्रो ज्ञातिमतो दत्तः Ang_1.307c पुत्रो दद्यान् न पैतृकम् Yj_2.47d पुत्रो ऽध्यर्धं ततो ऽनुजः Mn_9.117b पुत्रो ऽनन्याश्रितद्रव्यः Yj_2.51c पुत्रो यस्य तु दत्त्रिमः Mn_9.141b पुत्रो वात्यन्तनिर्धनः K_577d पुत्रो ऽसतोः स्त्रीधनिनोः Nar_1.20c पुनन्तु मां ब्राह्मणपादपांसवः Ang_2,12.16d पुनन्त्य् अहर् अहः कृताः Mn_11.248[247M]d पुनर् अन्नं पुनः क्रतुः Yj_3.124b पुनर् अन्यस्य दीयते Mn_9.99d पुनरन्यानि केवलम् Ang_1.843b पुनरन्ये तथाविधाः Ang_1.540b पुनरन्येषु ताः पुनः Ang_1.914d पुनरप्युपकारिणः Ang_1.1043d पुनर् अप्येति भागशः Mn_12.22d पुनरागमनं भवेत् Par_10.32b पुनर् आजायते न तु Yj_3.109d पुनर् आदातुम् इच्छति Nar_4.01b पुनर् आधानम् एव च Mn_5.168[166M]d पुनर् आरोपयेन् नरः Nar_20.11b पुनरावर्तिनो बीज- Yj_3.186c पुनर् आसाद्य तत् समम् K_885b पुनर् इच्छति चेद् एनां Par_12.57(56)c पुनर् उक्तक्रियास्थितम् K_945b पुनरुपनयात्परम् Ang_1.203b पुनर् एव परीक्षयेत् Mn_8.403d पुनर् एव विनिर्णयेत् K_295b पुनर् एव व्रजन्ति च Yj_3.196d पुनर् गर्भे च संभवम् Mn_6.63b पुनर् दद्याद् विचक्षणः Mn_9.71b पुनर् दहेत् स्वाग्निना तु Par_5.13a पुनर् दारक्रियां कुर्यात् Mn_5.168[166M]c पुनर् देयानि तानि वै K_438f पुनर् धात्रीं पुनर् घर्मम् Yj_3.82a पुनर्न इति भूयश्च Ang_1.859a पुनर्निरूप्यते स्पष्टम्- Ang_1.609c पुनर् न्याये निवेशयेत् Nar_18.9d पुनर्भुवां एष विधिः Nar_12.53a पुनर्भूर् भण्यते हि सा YS182v_4.45d पुनर्भूर् विकृता येन YS182v_4.45a पुनर्भूस् त्रिविधा तासां Nar_12.45c पुनर्भूः प्रथमा सोक्ता Nar_12.46c पुनर्भूः संस्कृता पुनः Yj_1.67b पुनर् मरणजन्मनी Mn_5.79[78M]b पुनर् मरणजन्मनी Par_3.28b पुनर् माम् इत्य् ऋचं जपेत् Mn_2.181d पुनर् यस् त्व् अपधावति Mn_8.54b पुनर् लेखयते यदि K_171b पुनर् लेपनखातेन Par_6.42a पुनर् वादी क्रयं वदेत् K_617b पुनर्वादो न विद्यते K_206b पुनर्विवाहिता mƬhai÷ Ang_1.193a पुनर्विवाहिता सा तु Ang_1.194a पुनर्विवाहितेनैव Ang_1.398a पुनर्विशेषः को ऽप्यस्ति Ang_1.1045a पुनर् वृद्धिं प्रकल्पयेत् K_509d पुनस् तत्र निमज्जेत् स K_445c पुनस् तं हारयेल् लोहं Nar_20.21c पुनस् तान् प्रतिपद्यते Mn_2.120d पुनस् तां नाप्नुयात् क्रियाम् K_221d पुनःकरणसंप्राप्तौ Ang_1.945a पुनः कर्तव्यताम् इयात् Nar_M1.37d पुनः कामाद्विवाहिता Ang_1.449b पुनः कार्यस्य गौरवात् K_158d पुनः कार्याणि चिन्तयेत् Mn_7.221[225M]d पुनः कुम्भघटेषु च Ang_1.1016b पुनः कुर्यात्तु तां क्रियाम् Ang_1.129d पुनः कुर्याद्यथाविधि Ang_1.130d पुनः पक्षान्तरं प्रोक्तं Ang_1.987c पुनः पत्युर् गृहम् यायात् Nar_12.47c पुनः पाकं प्रकुर्वीत Ang_1.957c पुनःपाकान् महीमयम् Yj_1.187b पुनः पाकेन तच्छ्राद्ध- Ang_1.967c पुनःपाकेन मृन्मयम् Mn_5.122[121M]d पुनःपाकेन मृन्मयम् Mn_5.123d पुनः पाकेन सद्यो वै Ang_1.972c पुनः प्रत्यागते वेश्म Par_12.72(71)c पुनः प्रेतत्वशङ्कया Ang_1.881d पुनः शब्दसमागमम् Nar_M2.6b पुनः श्राद्धं परे ऽहनि Ang_1.949b पुनः श्वानो भविष्यति YS182v_3.14d पुनः समेतं तत्प्रोचुर् Ang_1.680c पुनः संकल्पमाचरेत् Ang_1.806d पुनः संकल्पयित्वैव Ang_1.804c पुनःसंधानविधिना Ang_1.1021c पुनः संश्रुत्य संश्रुताम् Yj_3.150b पुनःसंस्कार एव हि Ang_1.59b पुनःसंस्कारकर्मणि Mn_11.151[150M]d पुनः संस्कारकर्मणि Par_12.3d पुनःसंस्कारतस्तथा Ang_1.152d पुनःसंस्कारतः पुनः Ang_1.202b पुनःसंस्कारतः शुद्धः Ang_1.57c पुनःसंस्कारतो ऽपि तत् Ang_1.66b पुनः संस्कारम् अर्हति Mn_9.176d पुनः संस्कारम् अर्हति Nar_12.46d पुनः संस्कारम् अर्हति YS78v_49d पुनः संस्कारम् अर्हन्ति Mn_11.150[149M]c पुनः संस्कारम् अर्हन्ति Yj_3.255c पुनः संस्कारम् अर्हन्ति Par_12.2c पुनः सीमां विचारयेत् K_741d पुनःस्नानं यथाविधि Ang_1.254b पुनः स्नानान्तरं विना Ang_1.256b पुनाति पङ्क्तिं वंश्यांश् च Mn_1.105a पुनात्य् उत्तरजश् च ष Yj_1.59d पुमान् अन्यो जले विशेत् K_443d पुमान् अप्य् एवम् एव हि Yj_2.292d पुमान् इत्य् एव भुञ्जते Mn_9.14d पुमान् पुंसो ऽधिके शुक्रे Mn_3.49a पुमान् संग्रहणे ग्राह्यः Yj_2.283a पुमान् स्त्री वापि कामतः Nar_12.88b पुमान् स्यांल् लक्षणैर् एतैर् Nar_12.10c पुमांश् चेद् अविकल्पेन Nar_12.8c पुमांसश् चापरिच्छदाः Mn_8.405d पुमांसं दाहयेत् पापं Mn_8.372a पुमांसं न प्रमोदयेत् Mn_3.61b पुमांस् तत्रापराध्यति K_488b पुरग्रामेषु वासिनाम् K_047b पुरद्वारेण निर्हरेत् Mn_5.92[91M]b पुरप्रदानं संभेदः Nar_18.2a purarëÂravirodhakam Nar_M2.12d पुरस्कृत्यार्थलोभतः Ang_1.121b पुरस्ताद् अप्रचोदिताम् Mn_4.248[249M]b पुरा किल पितृतृप्ति- Ang_1.503a पुरा कुशवने पुण्ये Ang_1.558c पुरा गृहीतं यद् द्रव्यम् K_179c पुरा चक्रे ऽथ पुत्रिकाः Mn_9.128b पुराणन्यायमीमांसा- Yj_1.3a पुराणश् चैव राजतः Mn_8.136b पुराणस्मृतिचोदिता Ang_1.4d पुराणं निहितं क्षितौ Mn_8.38b पुराणानि खिलानि च Mn_3.232[222M]d पुराणेष्व् अपि यज्ञेषु Mn_5.23c पुराणैर् धर्मवचनैः Nar_1.182a पुराणैः सेतुभिस् तथा Nar_11.5d पुराणोक्तेष्वेषु सत्सु Ang_1.7a पुरात् शीघ्रं प्रवासयेत् K_965d पुरा देवैर् विनिर्मिता Yj_2.101b पुरान् निर्वासनाङ्कने Nar_14.7b पुरा पृष्टो मनुर् मया Mn_1.119b पुरा भ्रात्रा यवीयसा Mn_8.116b पुरा मयायम् इति यत् K_178c पुरा संस्कृतयोः पुरा Ang_1.226b पुरीषंश् च तथा मुञ्चन् YSS_2.17c पुरीषाधानम् एव च Yj_3.94d पुरुषकारेण वर्जितम् Mn_7.208म्ब् पुरुषघ्नीम् अगर्भिणीम् Yj_2.278b पुरुषद्वेषिणी तथा Yj_1.73d पुरुषसूक्तजपो वापि Ang_1.156a पुरुषसूक्तेन जुहुयाद् Ang_1.956a पुरुषस्त्रीप्रमापणे Yj_2.277d पुरुषस्य समाप्यते Mn_2.237b पुरुषस्य स्त्रियाश् चैव Mn_9.1a पुरुषस्यास्थिसंग्रहः Yj_3.90d पुरुषं वाभिमेहतः Yj_2.293b पुरुषं वा समादिशेत् K_088d पुरुषं व्यञ्जयन्तीह Mn_10.58c पुरुषं श्रीर् निषेवते Mn_9.300d पुरुषं हरतः पात्यो Nar_19.35a पुरुषः परिकीर्तितः Mn_1.92b पुरुषः शुद्धिम् इच्छति Nar_20.24b पुरुषाणां कुलीनानां Mn_8.323a पुरुषाणां महौजसाम् Mn_1.19b पुरुषान् एकविंशतिम् Yj_1.58d पुरुषान् वनगोचरान् Mn_8.259d पुरुषार्थप्रयोजनम् Mn_7.100[101M]b पुरुषाश् चैव दाम्भिकाः Mn_12.44b पुरुषाः शस्त्रवृत्तयः Mn_12.45b पुरुषाः सन्ति ये लोभात् Nar_M1.61a पुरुषेण यवीयसा Nar_20.26b पुरुषेषूत्तमं दमम् Yj_2.242d पुरुषैर् आप्तकारिभिः Mn_9.12b पुरुषैर् भू यथाविधि K_327b पुरुषैस् त्रिभिर् एव तु Yj_2.90b पुरुषैः स्वैर् दिवानिशम् Mn_9.2b पुरुषो दृश्यते हि यः Yj_3.119b पुरुषो धर्मम् आचरन् Mn_10.53b पुरुषो ऽनृतवादी च Yj_3.135a पुरुषो रक्षणं प्रति Mn_9.16d पुरुषो ह्यर्धभाग्भवेत् Ang_2,10.20d पुरे च rëÂre निगृह्णीयात् पापान् Nar_19.69d पुरोक्तान्यन्यथाकृत्वा Ang_1.365a puro¬ÃÓÃæÓ carÆæÓ caiva Mn_6.11c पुरोहितं च कुर्वीत Mn_7.78a पुरोहितं प्रकुर्वीत Yj_1.313a पुरोहिताचार्ययोश्च Ang_1.1043a पुर्वाभिर् असमृद्धिभिः Mn_4.137b पुलस्त्यस्याज्यपाः पुत्रा Mn_3.198[188M]c पुलस्त्यं पुलहं क्रतुम् Mn_1.35b पुलाकाश् चैव धान्यानां Mn_10.125c पुष्करार्थे समागताः Nar_1.222b पुष्कलं फलम् आप्नोति Mn_3.129[119M]c पुष्टं शूद्रनिकेतनम् Ang_1.745b पुष्पधः शैख एव च Mn_10.21d पुष्पमूलफलस्य च Mn_7.131[132M]d पुष्पमूलफलानां च Mn_11.165[164M]c पुष्पमूलफलानि च Mn_6.13b पुष्पमूलफलेषु च Mn_8.289d पुष्पमूलफलैर् वापि Mn_6.21a पुष्पमूलफलैः शुभैः Mn_5.10d पुष्पमूलफलैः शुभैः Mn_5.157[155M]b पुष्पवन्मण्डलसम- Ang_1.280c पुष्पं चित्रं सुगन्धं च Yj_1.288a पुष्पं पुष्पं विचिनुयान् Par_1.62a पुष्पं रक्ताम्बराणि च YS78v_50b पुष्पिणः फलिनश् चैव Mn_1.47c पुष्पितानां च वीरुधाम् Mn_11.142[141M]d पुष्पेषु हरिते धान्ये Mn_8.330a पुष्ये तु छन्दसां कुर्याद् Mn_4.96a पुंनाम्नो नरकाद् यस्मात् Mn_9.138a पुंश्चलीमत्तविद्विषाम् Yj_1.162b पुंश्चलीवानरखरैर् Yj_3.277a पुंश्चल्या दाम्भिकस्य च Mn_4.211[212M]b पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् Mn_4.220[221M]b पुंसा परपरिग्रहे Mn_9.42d पुंसां च षोडशे वर्षे K_844c पुंसां तद् द्विगुणं स्त्रियाः K_694b पुंसां तद्द्विगुणं स्त्रियाः Nar_9.6b पुंसि योषिति वा द्विजः Mn_11.174[173M]b पुंसोपगतसेविनी YS182v_4.39b पुंसो यदि गृहे गच्छेत् Par_10.35c पुंसो यो ऽर्थदमः स्मृतः K_487b पुंस्त्वस्य प्रतिघातकृत् Yj_2.236b पूगव्रातगणादिषु Nar_10.2b पूगश्रेणिगणादीनां K_225a पूगः संपरिकीर्तितः K_679b पूजनीया विशेषतः Ang_1.1103b पूजयित्वा ततः पश्चाद् Mn_3.117[107M]c पूजयित्वा महीपतिः Yj_2.189d पूजयेत् स्वागतादिना Par_1.43b पूजयेद् अशनं नित्यम् Mn_2.54a पूजयेद् धव्यकव्येन Mn_4.31c पूजान्ते होमयेत् पश्चाद् YS182v_3.58c पूजार्हा गृहदीप्तयः Mn_9.26b पूजितं ह्य् अशनं नित्यं Mn_2.55a पूजिताश् च प्रशस्ताश् च Mn_10.72c पूजिताश्च भविष्यन्ति Ang_1.1089a पूजिताः पूजयिष्यथ Yj_1.307d पूज्य एव नराधिपः Nar_18.22d पूज्य एव पतिः सदा Nar_18.22b पूज्या भूषयितव्याश् च Mn_3.55c पूतस् तद् अहरेद् वापि YS182v_2.7c पूतस् तद् अहर् एवापि YS78v_12c पूतिगन्धे च सर्वदा Mn_4.107d पूतिवक्त्रस् तु सूचकः Yj_3.211d पूपस्य स्थानके ततः Ang_1.727d पूयते मानवस् त्र्यहात् Mn_11.253[252M]d पूयन्ते तद्व्रते पूर्णे YSS_1.18c पूयन्ते तु व्रते चीर्णे YS182v_2.9c पूयन्ते ऽनुव्रते चीर्णे YS78v_14c पूयन्ते सततं नृपाः Mn_8.311d पूयन्ते सत्यसाक्षिणः Mn_8.257b पूयशोणित सम्भवे YS78v_7b पूयशोणितसंपूर्णे त्व् Par_4.2a पूयशोणितसंभवे Par_6.48b पूयं चिकित्सकस्यान्नं Mn_4.220[221M]a पूरयित्वा जलेन च YS99v_93b पूरयेत्पितृतृप्त्यर्थं Ang_1.1089c पूर्णकालान्य् उपानयेत् Nar_6.23b पूर्णकुम्भम् अपां नवम् Mn_11.186[185M]b पूर्णपात्रं शर्मपात्रं Ang_1.524a पूर्णविंशतिवर्षेण Mn_2.212c पूर्णं मूत्रपुरीषयोः Mn_6.76d पूर्णं वापि शतं भवेत् Mn_8.338b पूर्णे चानस्य् अनस्थ्नां तु Mn_11.140[139M]c पूर्णे दत्त्वोदकं शुचिः Yj_3.21d पूर्ते मोक्षं समश्नुते YS99v_68d पूर्वकर्मापराधी च Yj_2.266c पूर्वक्रेतर्य् अगृह्णति Yj_2.255b पूर्वगोत्रे प्रवेशयेत् Ang_1.352d पूर्वजुष्टः स्वयंकृतः Nar_3.10b पूर्वजैश् च महर्षिभिः Mn_9.31b पूर्वतः पृष्ठतो ऽपि वा Ang_1.61b पूर्वदृष्टस् तथैव सः Mn_9.87d पूर्वद्वये तु सततं Ang_1.721c पूर्वधर्मं विनिक्षिप्य Ang_1.208a पूर्वन्यायविधिश् चैवम् K_165c पूर्वपक्षप्रसाधिनी K_211d पूर्वपक्षश् चोत्तरं च K_031a पूर्वपक्षश्रुतार्थस् तु K_159a पूर्वपक्षश्रुतार्थस् तु Nar_M2.2a पूर्वपक्षस्य साधकौ K_373d पूर्वपक्षं स्वभावोक्तं K_131a पूर्वपक्षाद् विशिष्यते Mn_3.278[268M]b पूर्वपक्षार्थसंबन्धम् Nar_M2.6c पूर्वपक्षार्थसंबन्धं K_159c पूर्वपक्षार्थसंबन्धं Nar_M2.2c पूर्वपक्षे ऽधरीभूते Yj_2.17c पूर्वपक्षे ऽधरीभूते YS182v_5.26a पूर्वपक्षे विरोधिते Nar_M2.31b पूर्वपक्षो न सिद्ध्यति K_136d पूर्वपक्षो भवेत् तस्य K_122c पूर्वपक्षो भवेद् यस्य Nar_1.145c पूर्वपादे विवर्जयेत् Nar_M2.12b पूर्वपादे हि लिखितं Nar_M2.27a पूर्वप्रवृत्तम् उत्सन्नम् Nar_11.17a पूर्वभुक्त्या च सततम् Mn_8.252c पूर्वम् आक्षारयेद् यस् तु Nar_1516.10a पूर्वम् आक्षारितो दोषैः Mn_8.354c पूर्वम् आप्यायनं स्मृतम् Mn_3.203[193M]d पूर्वम् आवेदितं न चेत् Nar_M1.53d पूर्वम् उक्तं स्वयंभुवा Nar_M2.44b पूर्वम् उत्तरणं तथा Nar_18.36b पूर्वमेव तदा तदा Ang_1.1011d पूर्वमेव दिने कुर्याद् Ang_1.648c पूर्वराजानुकीर्तनम् K_128b पूर्ववच्च तिलोदकम् Ang_1.856d पूर्ववच्च विधानतः Ang_1.813b पूर्ववच् चाधरोत्तरम् Yj_1.96d पूर्ववत्तु समाचरेत् Ang_1.211d पूर्ववद्दोषशान्तये Ang_1.1072d पूर्ववादस् तयोः पक्षः Nar_M1.23c पूर्ववादं परित्यज्य Nar_M2.24a पूर्ववादी क्रियां यावत् K_183a पूर्ववादे ऽपि लिखिते K_215a पूर्ववृत्तिं च पालयेत् Yj_2.192d पूर्ववृत्ते ऽथ विज्ञाते Ang_1.355c पूर्वव्याधिप्रनष्टानां YS99v_47c पूर्वव्रतम् अनिर्दिष्टं YS182v_4.20c पूर्वसंकल्पितं द्रव्यं Par_3.27c पूर्वसाक्षिविशोधनम् Nar_M2.39b पूर्वसाहसचोदितम् Nar_12.33d पूर्वस्मिन् हविषि क्वचित् Ang_1.71d पूर्वस्मृताद् अर्धदण्डः Yj_2.229c पूर्वस्वामी लभेत तम् K_730d पूर्वस्वामी लभेत तम् Nar_5.38d पूर्वं कृत्वा ततः परम् Ang_1.1037d पूर्वं कृत्वा ततः पुनः Ang_1.1040d पूर्वं कृत्वा द्विजः शौचं YS99v_5a पूर्वं cÃpŬito वाथ K_780c पूर्वं ज्ञानं कथं च न Yj_3.130b पूर्वं तज्जनकस्य च Ang_1.353d पूर्वं तेषां प्रकर्तव्यं Ang_1.1078c पूर्वं दद्याद् धनग्राहः K_577a पूर्वं दैवं नियोजयेत् Mn_3.204[194M]b पूर्वं दोषान् अभिख्याप्य Mn_8.205c पूर्वं नैमित्तिकं कार्यं Ang_1.1032c पूर्वं न्यासविधिश् चैव YS182v_5.25a पूर्वं पञ्चदशेति वै Ang_1.657d पूर्वं पश्चात्तु वा तथा Ang_1.1074b पूर्वं पूर्वम् अदोषवत् Mn_10.114d पूर्वं पूर्वं गुरु ज्ञेयं Yj_2.30c पूर्वं पूर्वं गुरु ज्ञेयं Nar_1.67c पूर्वं पूर्वं गुरुतरं Mn_7.52c पूर्वं पूर्वं गुरुतरं Mn_9.295c पूर्वं पूर्वं विवर्जयेत् Mn_2.184d पूर्वं भुङ्क्ते ऽविचक्षणः Mn_3.115[105M]b पूर्वं यामत्रयं नरैः Ang_1.282d पूर्वं व्याध्युपसृष्टश् चेत् Par_9.12c पूर्वं सूर्योदयस्य वै Ang_1.719b पूर्वः क्षुद्रपशुं हरन् Nar_19.36d पूर्वः पूर्वः स्मृतः श्रेयाज् Nar_13.45c पूर्वा तु बलवत्तरा Yj_2.23d पूर्वा तु बलवत्तरा YS182v_5.23d पूर्वाद् एते यथाक्रमम् Yj_1.141d पूर्वापदानैर् दृष्टो वा Nar_14.24c पूर्वा पूर्वा गरीयसी Nar_1.85d पूर्वा पूर्वाजघन्यासां Nar_12.53c पूर्वाभावे परः परः Yj_2.132d पूर्वाभावे परेणैव K_243a पूर्वावेदकसंनिधौ Yj_2.7b पूर्वाशिनीं च या भर्तुः Nar_12.93c पूर्वाह्ण एव कुर्वीत Mn_4.152c पूर्वाह्ण एव कुर्वीत Ang_1.687a पूर्वाह्णे प्रथमे ऽहनि Mn_4.96d पूर्वाह्णे वै शुचिः शुचीन् Mn_8.87d पूर्वाह्णे वै शुचिः शुचीन् K_344d पूर्वाह्णे शीतले देशे K_450a पूर्वाह्णे सोपवासस्य Nar_20.42a पूर्वां संध्यां जपंस् तिष्ठन् Mn_2.102a पूर्वां संध्यां जपंस् तिष्ठेत् Mn_4.93c पूर्वां संध्यां जपांस् तिष्ठेत् Mn_2.101a पूर्वाः स्युः कूटसाक्षिणः K_408f पूर्वेण विधिना ददत् Yj_1.206d पूर्वे तु विनयो गुरुः Nar_1516.10d पूर्वेद्युर् अपरेद्युर् वा Mn_3.187[177M]a पूर्वेषाम् एव निर्वपेत् Mn_3.220[210M]b पूर्वेषां जन्मकारणात् Yj_3.19d पूर्वेष्व् अपि हि जन्मसु Mn_9.100b पूर्वोक्तस्यार्धम् एव च Par_6.45b पूर्वोक्तं दण्डम् अर्हति Yj_2.161d पूर्वोक्ताद् उक्तशेषं च K_946c पूर्वोक्ताद् उक्तशेषं स्याद् K_944a पूर्वोक्तानाम् असंभवे Mn_2.185b पूर्वोक्तानाम् असंभवे Mn_7.200[201M]b पूर्वोक्तेनैव मन्त्रेण Ang_1.790c पूर्वोक्तेनैव विधिना Nar_12.87a पूर्वोच्छिष्टं तथैव च Par_11.4d पूर्वोत्तरविरुद्धता K_247b पूर्वोत्थायी गुरोर् गृहे Nar_5.09d पूर्वोपनिहितं निधिम् Mn_8.37b पूर्वो वा यदि वेतरः Nar_1516.11d पृच्छका gƬhacÃriïa÷ Yj_2.268b पृच्छति प्राङ् इति स्थितिः K_069b पृच्छते यदि पृच्छति Mn_11.17[16M]d पृच्छत्य् अन्नं घृतप्लुतम् Yj_1.236b पृच्छेत् पापस्य कारणम् K_958b पृच्छेद् एवं सभागतः K_087b पृच्छेद् वापि जनं शनैः Yj_2.281d पृथक्कर्मगुणोपेता Nar_13.41c पृथक्कर्माण्य् अकल्पयत् Mn_1.87d पृथक्कार्यप्रवर्तनात् Nar_13.36d पृथक्कार्याणि चैव हि Mn_7.120[121M]b पृथक्त्वेन कृते यदि Ang_1.663d पृथक्त्वेन महाभागैस् Ang_1.151c पृथक्त्वेन समष्टितः Ang_1.530b पृथक् पाकात्तस्यं भुक्तिर् Ang_1.74a पृथक्पात्रे निधाय च Ang_1.242d पृथक्पात्रे नियुज्य च Ang_1.240d पृथक् पिण्डं पृथक् श्राद्धं YS182v_5.15c पृथक्पिण्डे च संस्थिते Mn_5.78[77M]b पृथक् पृथग् दण्डनीयाः Yj_2.81a पृथक् पृथग् वा मिश्रौ वा Mn_3.26a पृथक् संस्थाश् च निर्ममे Mn_1.21d पृथक्सान्तपनद्रव्यैः Yj_3.315a पृथक्स्थानां पृथक्स्थिताः K_932b पृथगग्नौ स्थापिते ऽथ Ang_1.79a पृथगेकादशे ऽहनि Ang_1.980d पृथगेकादशे ऽहनि Ang_1.993d पृथग् एभिः पयस्विनी Yj_3.304d पृथग् गणांश् च ये भिन्द्युस् Nar_10.6a पृथग् दद्याद् विशुद्धये Mn_11.138[137M]b पृथग्दारनिकेतनाः Par_3.7b पृथग्धर्माः पृथक्क्रियाः K_893b पृथग्धर्माः पृथक्क्रियाः Nar_13.41b पृथग् वा धर्मकाम्यया Mn_9.111b पृथग् विवर्धते धर्मस् Mn_9.111c पृथिवी तेति किंचन Ang_1.828d पृथिवी तेति तत्सर्वम् Ang_1.824c पृथिवी पादतस् तस्य Yj_3.127a पृथिवीम् अपि चैवेमां Mn_1.105c पृथिव्यादीनि चैव हि Yj_3.177d पृथिव्याम् अधिजायते Mn_1.99b पृथिव्यां दण्डधारणम् Nar_18.16b पृथिव्यां मातृमातुलौ Mn_4.183d पृथिव्यां सर्वमानवाः Mn_2.20d पृथुकानां तु केवलम् Ang_1.284b पृथुस् तु विनयाद् राज्यं Mn_7.42a पृथोर् अपीमां पृथिवीं Mn_9.44a पृष्टस् तत्रापि तद् ब्रूयाद् Mn_8.76c पृष्टस्याकथने तथा K_402b पृष्टः सन् धर्मनिश्चये Mn_8.94d पृष्टः सन् नाभिनन्दति Mn_8.54d पृष्टो ऽपव्ययमानस् तु Mn_8.60a पृष्ट्वा गत्वा विचार्य च Ang_1.213d पृष्ट्वा तत्संशयस्त्याज्य Ang_1.349c पृष्ट्वा स्वदितम् इत्य् एवं Mn_3.251[241M]a पृष्ठतस् तु शरीरस्य Mn_8.300a पृष्ठतो वानुगन्तव्यो K_581c पृष्ठवास्तुनि कुर्वीत Mn_3.91[81M]a पृष्ठे च मुसलं न्यसेत् Par_5.20b पृष्ठे वा pŬito नरैः Par_9.7d पेयं चैव पयो दधि Ang_2,8.16b पैतामहं च पित्र्यं च K_840a पैतामहं तु यत् पुत्रैर् K_556a पैतामहं समानं स्यात् K_839a पैतृकं कर्म विद्यते Ang_1.491b पैतृकं तत्सुतश्चरेत् Ang_1.723b पैतृकं तु पिता द्रव्यम् Mn_9.209a पैतृकं निखिलं भवेत् Ang_1.1109d पैतृकं मरणं यत्र Ang_1.985a पैतृकाद् एव ते धनात् Nar_13.33d पैतृकी चापि संमता K_318b पैतृकोद्देशतो ऽपि वा Ang_1.232d पैतृस्वसेयीं भगिनीं Mn_11.171[170M]a पैत्रिको दण्डदासश् च Mn_8.415c पैलवाउदुम्बरौ वैश्यो Mn_2.45c पैशाचश् cëÂamo ऽधमः Mn_3.21d पैशाचश् cëÂamo ऽधमः Mn_3.34d पैशाचश् चासुरश् चैव Mn_3.25c पैशाचस् त्व् अष्टमः स्मृतः Nar_12.39d पैशाचस् त्व् अष्टमो ऽधमः Nar_12.43d पैशाचः कन्यकाछलात् Yj_1.61d पैशाची दक्षिणा द्विजैः Mn_3.141[131M]b पैशुन्यं चापि सर्वशः Mn_12.6b पैशुन्यं साहसं द्रोह Mn_7.48a पोगण्डश् चापि शब्द्यते Nar_1.31d पोषितं स्तेनकार्येण YSS_2.20c पोष्यवर्गार्थसिद्ध्यर्थं Par_12.45(44)c पौगण्डाः परतस् तं तु K_845:2e पौण्ड्रकाश् चौड्रद्रविडाः Mn_10.44a पौत्रदौहित्रयोर् लोके Mn_9.133a पौत्रदौहित्रयोर् लोके Mn_9.139a पौत्री मातामहस् तेन Mn_9.136c पौत्रेणानन्त्यम् अश्नुते Mn_9.137b पौत्रे नप्तरि सन्ततौ Ang_1.451d पौनर्भवश् च काणश् च Mn_3.155[145M]c पौनर्भवेन भर्त्रा सा Mn_9.176c पौनर्भवो ऽपविद्धश् च Nar_13.44a पौनःपुन्यगते सकृत् Ang_1.286b पौनःपुन्येन केवलम् Ang_1.571b पौरुषं पौर्वदेहिकम् Yj_1.349d पौरुषेण नयेन च Mn_7.159[160M]d पौरुषेण प्रयत्नतः Mn_7.209म्द् पौरुषो ऽर्धपणं तरे Mn_8.404b पौर्णमासश्च दार्शिकः Ang_1.30b पौर्णमासं च दर्शं च Ang_1.30c पौर्णमासं च योगतः Mn_6.9d पौर्णमासीं चतुर्दशीम् Mn_4.128b पौर्णमास्यष्टकासु च Mn_4.113d पौर्णामासेन चैव हि Mn_4.25d पौर्वापर्यविशेषवित् Ang_1.358b पौर्विकीं संस्मरन् जातिं Mn_4.149a पौषमासस्य रोहिण्याम् Yj_1.143a पौंश्चल्याच् चलचित्ताच् च Mn_9.15a 'प्यस्य मातामहाः स्मृताः Ang_1.393b 'प्युत्तरोत्तरदुर्बलाः Ang_1.457b प्रकर्तव्यं प्रयत्नेन Ang_1.174c प्रकर्तव्यं विधानतः Ang_1.734b प्रकर्तव्या विशेषेण Ang_1.1082c प्रकल्प्या तस्य तैर् वृत्तिः Mn_10.124a प्रकारान्तरतः किल Ang_1.983d प्रकाशक्रयशोधितः Mn_8.202b प्रकाशम् एतत् तास्कर्यं Mn_9.222a प्रकाशलोकवञ्चकाः Nar_19.3d प्रकाशवञ्चकास् तत्र Nar_19.2a प्रकाशवञ्चकास् तेषां Mn_9.257a प्रकाशं क्रयतः शुद्धिः Nar_7.2c प्रकाशं च क्रयं कुर्यात् K_616a प्रकाशं जनसंसदि K_580b प्रकाशं देवनं कुर्याद् K_939c प्रकाशं धनिनो धनम् Yj_2.56b प्रकाशं वा क्रयं कुर्यान् K_615a प्रकाशं वाप्रकाशं वा Mn_8.351c प्रकाशं विक्रयाद् यत् तु K_724c प्रकाशं विविधैर् वधैः Mn_8.193d प्रकाशाश् चाप्रकाशाश् च Nar_19.1c प्रकाशांल् लोककण्टकान् Mn_9.260b प्रकाशांश् चाप्रकाशांश् च Mn_9.256c प्रकीर्णके पुनर् ज्ञेया Nar_18.1a प्रकुर्यात् सेतुकर्म तत् Nar_11.18d प्रकुर्याद् आयकर्मान्त- Yj_1.322c प्रकुर्युः सर्वकर्माणि K_668c प्रकुर्वन् स्वजनैस्तिष्ठेद् Ang_1.1012c प्रकुर्वीत द्विजोत्तमः K_719d प्रकुर्वीत परीक्षितान् Mn_7.54d प्रकुर्वीत विचक्षणान् Mn_7.61d प्रकुर्वीत विशुद्धये K_442b प्रकृतित्वं तदीरितम् Ang_1.627d प्रकृतिश्चेति वै जगुः Ang_1.618b प्रकृतिश्राद्धमात्रश्च Ang_1.627a प्रकृतिस्थश् च यो भवेत् Nar_1.38b प्रकृतिस्थं महीगतम् Yj_1.192b प्रकृतिस्थः परः परः Yj_1.63d प्रकृतिं स्वां नियच्छति Mn_10.59d प्रकृतीनां च दूषकान् Mn_9.232b प्रकृतीनां तथैव च Nar_18.2b प्रकृतीनां प्रकोपश् च K_951c प्रकृते पैतृके किल Ang_1.806b प्रकृतेभ्यः स्वधोच्यताम् Yj_1.244d प्रकृतौ यदि वर्तते Nar_12.21b प्रकृत्यवमतं च यत् Nar_10.4b प्रकृत्यान्नं यथाशक्ति Mn_3.113[103M]c प्रकृत्या हविर् उच्यते Mn_3.257[247M]d प्रक्रान्ते सप्तमं भागं Yj_2.198a प्रक्रान्ते साहसे वादे K_229a प्रक्षालनेन त्व् अल्पानाम् Mn_5.118[117M]c प्रक्षिपन्त्य् अनले ऽप्सु वा Mn_3.261[251M]d प्रक्षिपेच् च द्विजानले Par_8.23d प्रक्षिपेत् सत्सु विप्रेषु Yj_1.257c प्रक्षिप्यन्ते यथोदके Par_8.23b प्रक्षेप्तव्यं विशुद्धये Yj_1.189d प्रक्साल्य हस्ताव् आचाम्य Mn_3.264[254M]a प्रख्यातकुलशीलाश् च K_347a प्रगतस् त्व् अंशभाङ् न तु K_676d प्रगल्भः सन्नतोदग्रः K_002c प्रगृह्णीत स्वक धनम् K_622b प्रगृह्याच् छिन्नम् आवेद्य K_824c prag­hyäjalinà भक्त्या Ang_1.870a प्रचारं मण्डलस्य च Mn_7.154[155M]d प्रचेतसं वसिष्ठं च Mn_1.35c प्रचेता अत्र चोवाच Ang_1.986a प्रच्छन्नपापा जप्येन Mn_5.107[106M]c प्रच्छन्नपापिनो ये स्युः YS182v_4.6a प्रच्छन्नवञ्चकास् त्व् एते Mn_9.257c प्रच्छन्नं वा प्रकाशं वा Mn_9.228a प्रच्छन्नं वा प्रकाशं वा K_810a प्रच्छन्नानि मनुष्याणां Nar_20.23a प्रच्छन्नेषु विशेषतः Nar_20.5b प्रच्छादयितुम् इच्छति Par_9.59b प्रच्छादितं यदि धनं K_885a प्रच्युतं स्थापयेत् पथि Nar_18.6d प्रच्युतो धर्मजीवनः Mn_9.273b प्रछन्ना वा प्रकाशा वा Mn_10.40c प्रजनं न प्रवर्तते Mn_3.61d प्रजनार्थं महाभागाः Mn_9.26a प्रजनार्थं स्त्रियः सृष्टाः Mn_9.96a प्रजने च प्रजापतिम् Mn_12.121d प्रजपेयुः केचनात्र Ang_1.800a प्रजा दहति भूपालस् Nar_18.25c प्रजाधर्मान् निबोधत Mn_9.25d प्रजाधर्माभिरक्षणात् Nar_18.40d प्रजानां चैव पालनम् Mn_7.88[89M]b प्रजानां दर्शनं याति Nar_18.27c प्रजानां परिपालनम् Yj_1.119b प्रजानां परिपालनम् Yj_1.335d प्रजानां परिरक्षार्थम् Mn_5.94[93M]c प्रजानां रक्षणं दानम् Mn_1.89a प्रजानां रक्षणं नित्यं K_015a प्रजानां विगुणो ऽप्य् एवं Nar_18.22c प्रजानां हितकाम्यया K_233d प्रजापतय एव च Mn_3.86[76M]b प्रजापतिनिसर्गजम् Mn_9.16b प्रजापतिपितृब्रह्म- Yj_1.19c प्रजापतिभ्यो ह्यभिमानसूनुः Ang_1.426a प्रजापतिर् अकल्पयत् Mn_5.28b प्रजापतिर् अकल्पयत् Nar_13.30d प्रजापतिर् इदं शास्त्रं Mn_11.243[242M]a प्रजापतिर् हि वैश्याय Mn_9.327a प्रजापालनतत्पराः Mn_9.253d प्रजापालनवेतनम् Nar_18.45d प्रजापाला हि ते स्मृताः Nar_11.29b prajÃpŬanasaætÃpÃt Yj_1.341a प्रजाप्रवृत्तौ भूतानां Nar_12.102a प्रजाभ्यश् चाभयं सदा Yj_1.323d प्रजाभ्यो बहुमानश् च Nar_M1.27c प्रजायास् तद् धनं भवेत् Mn_9.195d प्रजायां संप्रवर्तते K_952b प्रजा रक्षन् परं शक्त्या Mn_10.118c प्रजासु च यथा पिता Yj_1.334d प्रजास् तत्र न मुह्यन्ति Mn_7.25c प्रजास् तद् धि यमव्रतम् Mn_9.307d प्रजास् तम् अनुवर्तन्ते Mn_8.175c प्रजां प्राप्नोति पुष्कलाम् Mn_3.277[267M]d प्रजेप्सिताआधिगन्तव्या Mn_9.59c प्रज्ञप्तिर् वा कृता भवेत् K_304b प्रज्ञातांश् च वनस्पतीन् Mn_4.39d प्रज्ञा तेजो बलं चक्षुर् Mn_4.41c प्रज्ञा तेजो बलं चक्षुर् Mn_4.42c प्रज्ञा नश्यति मेहतः Mn_K4.52[49M]d प्रज्ञानैरपि विद्वद्भिः Ang_2,1.9c प्रज्ञां यशश् च कीर्तिं च Mn_4.94c प्रणतं पुरतः स्थितम् K_086b प्रणतं प्रति पृच्छेयुः Mn_11.195[194M]c प्रणम्य तु शयानस्य Mn_2.197c प्रणम्य लोकपालेभ्यः Mn_8.23c प्रणम्य शिरसा ग्राह्यम् Par_6.52a प्रणवात्त समारम्भो Ang_2,12.7c प्रणवेन तु संपिबेत् YS99v_73d प्रणवेन समालोड्य YS99v_73c प्रणष्टस्वामिकं रिक्थं Mn_8.30a प्रणालीं गृहवास्तुं च K_752c प्रणिधीनां च चेष्टितम् Mn_7.153[154M]d प्रणिधीनां च चेष्टितम् Mn_7.223[227M]d प्रणिपत्य प्रसादयेत् Mn_11.205[204M]d प्रणिपत्य प्रसादयेत् Par_11.53b प्रणिपत्य भवेत् पूतो Par_5.5c प्रणिपत्य विधानतः Ang_1.897b प्रणिपत्य विसर्जयेत् Yj_1.247b प्रणीतश् चाप्रणीतश् च Mn_9.317c प्रणेतुं शक्यते दण्डः Mn_7.31c प्रतद्विष्णुमन्त्रमिरा- Ang_1.839a प्रताना वल्ल्य एव च Mn_1.48d प्रतानौषधिवीरुधाम् Yj_2.229b प्रतापयुक्तस् तेजस्वी Mn_9.310a प्रतिकल्पैकपठितं Ang_1.810a प्रतिकालं ददात्य् एव K_499c प्रतिकुर्याच् च तत् सर्वं Mn_9.285c प्रतिकुलां च सर्वदा Nar_12.94b प्रतिकूलं गुरोः कृत्वा Yj_3.283a प्रतिकूलं च यद् राज्ञः Nar_10.4a प्रतिकूलं वर्तमाना बाह्या Mn_10.31a प्रतिकूला च या भवेत् Mn_9.80b प्रतिकूलास् तथैव च Yj_2.142d प्रतिकूलेषु च स्थितान् Mn_9.275b प्रतिगु प्रतिवातं च Mn_K4.52[49M]c प्रतिगृह्णन्न् अविद्वांस् तु Mn_4.188c प्रतिगृह्णाति पोगण्डं Nar_2.08a प्रतिगृह्णाति शूद्रतः Ang_2,8.1b प्रतिगृह्णीत वै द्विजः Ang_2,8.11d प्रतिगृह्य च यः कन्यां Nar_12.24a प्रतिगृह्य ततस्ततः Ang_1.334d प्रतिगृह्य तद् आख्येयम् Yj_3.43c प्रतिगृह्य तु यः कन्याम् Nar_12.35a प्रतिगृह्य द्विजो विद्वान् Mn_4.110a प्रतिगृह्य पुटेनैव Mn_6.28c प्रतिगृह्य प्रदातव्यं Ang_2,8.6c प्रतिगृह्याप्रतिग्राह्यं Mn_11.253[252M]a प्रतिगृह्येप्सितं दण्डम् Mn_2.48a प्रतिग्रहनिमित्तं तु Mn_10.111c प्रतिग्रहपरीमाणं Yj_1.320a प्रतिग्रहरुचिर् द्विजः Mn_4.190b प्रतिग्रहविलोपश् च Nar_18.3c प्रतिग्रहसमर्थो ऽपि Mn_4.186a प्रतिग्रहसमर्थो ऽपि Yj_1.213a प्रतिग्रहस् तु क्रियते Mn_10.110c प्रतिग्रहः प्रकाशः स्यात् Yj_2.176a प्रतिग्रहः प्रत्यवरः Mn_10.109c प्रतिग्रहाच् च विप्रो वै YS182v_3.53c प्रतिग्रहाच् छिलः श्रेयांस् Mn_10.112c प्रतिग्रहाद् याजनाद् वा Mn_10.109a प्रतिग्रहाधिक्रीतेषु Nar_1.85c प्रतिग्रहेण यल्लब्धं Nar_1.48c प्रतिग्रहेण ह्य् अस्याशु Mn_4.186c प्रतिग्रहे सूनिचक्रि- Yj_1.141a प्रतिग्रहो ऽधिको विप्रे Yj_1.118c प्रतिग्राहिण एव च K_827d प्रतिग्राहिण एव च Nar_19.21b प्रतिग्राह्याणि नित्यशः Ang_2,8.18d प्रतिज्ञातार्थसाधनम् Yj_2.7d प्रतिज्ञादोषनिर्मुक्तं K_141a प्रतिज्ञाय प्रयातश् च K_109c प्रतिज्ञा समुदाहृता Nar_M1.6b प्रतिज्ञा साक्षिवाक् तथा K_259b प्रतिज्ञां स जयी भवेत् Yj_2.79b प्रतित्र्यहं पिबेद् उष्णान् Mn_11.214[213M]c प्रतिदत्तं तदर्धं यत् K_182c प्रतिदत्तं मया न हि K_177b प्रतिदत्तं मया बाल्ये K_177a प्रतिदानं तथैवास्य Nar_1.109c प्रतिदानं तथैवास्य Nar_2.03c प्रतिदाप्यस् तथा बलात् K_649b प्रतिदाप्यः स तद्बलात् K_908d प्रतिदेयं तथैव तत् Yj_2.65d प्रतिनन्देच् च सर्वशः Mn_2.54d प्रतिनन्द्य विसर्जयेत् Mn_7.146[147M]b प्रतिनित्यं च bìavÃ÷ Ang_1.697d प्रतिनित्यं पञ्चगव्यं Ang_1.200a प्रतिनित्यं पृथक् पृथक् Ang_1.698b प्रतिन्यासे तथैव च Nar_2.07d प्रतिपक्षस् तदुत्तरम् Nar_M1.23d प्रतिपक्षं न लङ्घयेत् K_187d प्रतिपक्षं निवेदयेत् K_159d प्रतिपक्षं निवेशयेत् Nar_M2.2d प्रतिपत्तिर् उदाहृता K_168b प्रतिपत्तिं च वादिनोः Nar_M2.20d प्रतिपत्तौ तु साक्षित्वम् K_383a प्रतिपत्तौ द्वयोस् तथा Yj_2.283d प्रतिपत्प्रभृतिष्व् एकां Yj_1.264a प्रतिपन्नश् च यः स्वयम् K_089d प्रतिपन्नं स्त्रिया देयं Yj_2.49a प्रतिपूज्य यथान्यायम् Mn_1.1c प्रतिपूर्षं पृथक् पृथक् Ang_1.698d प्रतिप्रणवसंयुक्तां Yj_1.23c प्रति प्रति च वर्णानां Nar_1.28c प्रतिबुद्धश् च सृजति Mn_1.74c प्रतिबुध्येत् तथैव च Yj_1.331b प्रतिभागं च दण्डं च Mn_8.307c प्रतिभूत्वक्रियां प्रति K_116f प्रतिभूर् आधिर् एव च Nar_1.103b प्रतिभूर् दापितो यत् तु Yj_2.56a प्रतिभूस् तत् समाप्नुयात् K_540d प्रतिभूस् तद् ऋणं दद्याद् Nar_1.105c प्रतिभूः स्याद् अलंधनः Mn_8.162b प्रतिमानसमीभूतो Yj_2.100c प्रतिमानां च भेदकः Mn_9.285b प्रतिमासजभेदेन Ang_1.505a प्रतिमासदिनं हृष्टम् Ang_2,9.8a प्रतिमासं तदा दर्शं Ang_1.883a प्रतिमासं तु वत्सरम् Yj_1.256b प्रतिमासं पृथक् पृथक् Ang_1.880d प्रतिमासं प्रकर्तव्य- Ang_1.612c प्रतिमासं स्रवति या Nar_1.88c प्रतिरुध्य गुरुं तथा Mn_11.88[87M]b प्रतिरूपकराश् चैव Nar_19.3a प्रतिरूपकलक्षितैः K_812b प्रतिरूपकसाहसैः Nar_1.43b प्रतिरूपस्य कर्तारः K_956a प्रतिरोद्धा गुरोश् चैव Mn_3.153[143M]c प्रतिरोधिकृतो मतः K_090d प्रतिलाभेच्छया च यत् Nar_4.09d प्रतिलोमप्रसूतानां K_783c प्रतिलोमप्रसूता या K_864a प्रतिलोमप्रसूतेषु K_040a प्रतिलोमानुलोमजाः Mn_10.25b प्रतिलोमानुलोमजाः Yj_1.95d प्रतिवर्गं न चेद्विप्रा Ang_1.699a प्रतिवर्णं भवेयुस् ते Nar_1.134c प्रतिवर्णाश्रयात् स्मृतम् Nar_1.46b प्रतिवर्षं च चान्द्रतः Ang_1.635b प्रतिवर्षं प्रयत्नेन Ang_1.137a प्रतिवर्षं प्रयत्नेन Ang_1.614a प्रतिवाक्यगतं ब्रूयात् K_191c प्रतिवाते ऽनुवाते च Mn_2.203a प्रतिवादिसमीपगान् Yj_2.73b प्रतिवादी तदोत्तरम् K_143d प्रतिवादी न दातव्यः K_095c प्रतिवादी न दीयते K_093d प्रतिवादी भवेद् धीनः K_385c प्रतिवादी यदा तत्र K_408c प्रतिवादी स विज्ञेयः K_089c प्रतिवृद्धस्य धर्मतः Nar_1.97b प्रतिवेदं ब्रह्मचर्यं Yj_1.36a प्रतिवेश्यानुवेश्यौ च Mn_8.392a प्रतिशीर्षप्रदानेन Nar_5.32c pratiÓrÃvaïasaæbhëe Mn_2.195a प्रतिश्रुतस्यादानेन K_643a प्रतिषिद्धकृतं च यत् Nar_3.05b प्रतिषिद्धम् अनादिष्टं Yj_2.260a प्रतिषिद्धः समाचरेत् Mn_8.361b प्रतिषिद्धानि यत्नतः K_432b प्रतिषिद्धानि यानि च Mn_8.399b प्रतिषिद्धापि चेद् या तु Mn_9.84a प्रतिषेधत्सु चाधर्माद् Mn_2.206c प्रतिषेधे तयोर् दण्डो Yj_2.285c प्रतिष्ठाप्यानि यत्नतः Mn_3.135[125M]b प्रतिष्ठा व्यवहाराणां K_082c प्रतिष्ठा व्यवहाराणां Nar_M1.7c प्रति सम्वत्सरं गोपे Nar_6.11c प्रतिसंवत्सरं चैवम् Yj_1.256c प्रतिसंवत्सरं त्व् अर्घ्याः Yj_1.110a प्रतिसंवत्सरं द्विजः Ang_1.732d प्रतिसंवत्सरं पश्चात् Ang_1.1067a प्रतिसंवत्सरं वापि Ang_2,9.8c प्रतिसंवत्सरं सिद्धि- Ang_1.113a प्रतिसंवत्सरं सोमः Yj_1.125a प्रतिसोमोदकद्विजम् Mn_K4.52[49M]b प्रतिस्रोतः सरस्वतीम् Mn_11.77[76M]b प्रतिस्रोतः सरस्वतीम् Yj_3.249d प्रतिहन्यान् न तद्वचः K_235b प्रतिहन्यान् न तद्वचः Nar_1.216b प्रतिहन्यान् न सभिकं Nar_17.5c प्रतीक्ष्यो ऽष्टौ नरः समाः Mn_9.76b प्रतीत्य वरयेत् स्वयम् Nar_12.22d प्रतीपम् एतद् देवानां Mn_4.206[207M]c प्रतीपम् एते जायन्ते Mn_10.17c प्रतीयात् स्वगृहान् एषा Nar_5.14c प्रतीहारी वलीमुखः Ang_1.516b pratudä जालपादांश् च Mn_5.13a प्रतोदेनातुदन् भृशम् Mn_4.68d प्रतोदो वैश्यकन्यया Mn_3.44b प्रत्तासु भगिनीषु च Nar_13.3b प्रत्यक्षचारकाणां तु Nar_11.30c प्रत्यक्षपरिभोगाच् च Nar_1.74a प्रत्यक्षम् अनुमानेन K_288a प्रत्यक्षं क्षेत्रिणाम् अर्थो Mn_9.52c प्रत्यक्षं चानुमानं च Mn_12.105a प्रत्यक्षं देशयेत् सक्ष्यं K_388c प्रत्यक्षं स्त्री निबन्धनम् Mn_9.27d प्रत्यक्षेणैनमीक्ष्य ते Ang_1.565b प्रत्यग् आतारकोदयात् Yj_1.24d प्रत्यग् एव प्रयागाच् च Mn_2.21c प्रत्यग्निं प्रतिसूर्यं च Mn_K4.52[49M]a प्रत्यब्दधर्मा निखिलाः Ang_1.717c प्रत्यब्दमपि पित्रोस्तन् Ang_1.34c प्रत्यब्दमागतं प्रत्या- Ang_1.1033a प्रत्यब्दमासस्तन्मास- Ang_1.34a प्रत्यब्दस्य परे ऽह्न्येव Ang_1.973c प्रत्यब्दं श्राद्धमात्रं स्यात् Ang_1.726c प्रत्यब्दं सर्वम् आदाय YSS_2.13c प्रत्यब्दादिककर्म वै Ang_1.1078d प्रत्यब्दे तु विशेषतः Ang_1.1028b प्रत्यब्दे यदि तत्तदा Ang_1.1032d प्रत्ययस् तत्र कीर्तितः K_841d प्रत्ययः सर्ववस्तुषु K_734d प्रत्ययः स्याद् विपर्यये Nar_2.03d प्रत्ययाय तथैव च Nar_1.104b प्रत्यये वा विवादिते Nar_1.105b प्रत्यये स्वामिना कृते K_819d प्रत्यर्थिनार्थिना वापि K_381a प्रत्यर्थिनो ऽग्रतो लेख्यं Yj_2.6a प्रत्यर्थिनो ऽर्थिनो वापि K_212c प्रत्यर्थिप्रहितो ऽपि वा K_091b प्रत्यर्थिप्रहितो ऽपि वा Nar_M2.22b प्रत्यर्थिवचनं स्फुटम् K_374b प्रत्यर्थी कारणाद् यदि K_145b प्रत्यर्थी च मृतो यत्र K_377c प्रत्यर्थी तदनन्तरम् K_159b प्रत्यर्थी तदनन्तरम् Nar_M2.2b प्रत्यर्थी न निवेशयेत् Nar_M2.7b प्रत्यर्थी यदि तं तथा K_170b प्रत्यर्थी साक्षिणः स्फुटम् K_384b प्रत्यवस्कन्दनं तथा K_165b प्रत्यवस्कन्दनं तथा YS182v_5.24d प्रत्यवस्कन्दने तथा K_245b प्रत्यवस्कन्दम् एव वा Nar_M2.4b प्रत्यवस्कन्दितो न चेत् Nar_M2.26d प्रत्यवायेन शूद्रताम् Mn_4.245[246M]d प्रत्यवायैकरहितं Ang_1.904c प्रत्यवायैकशून्याय Ang_1.1069c प्रत्यहं कल्पयेद् वृत्तिं Mn_7.125[126M]c प्रत्यहं गृहमेधिनाम् Mn_3.69[59M]d प्रत्यहं ग्रामवासिभिः Mn_7.118[119M]b प्रत्यहं तेन विक्रयः Yj_2.251b प्रत्यहं देशदृष्टैश् च Mn_8.3a प्रत्यहं पणम् आप्नुयात् YSS_2.9d प्रत्यहं रजनीक्षये Nar_6.12b प्रत्यहं लोकयात्रायाः Mn_9.27c प्रत्याकलितम् एव च K_031b प्रत्याखेयं न वारि च Yj_1.214d प्रत्यात्मिकं तु यत्किंचित् Nar_20.43e प्रत्यादेशाय पार्थिवः Mn_8.334d प्रत्यानीतस्य तस्याथ Nar_20.26c प्रत्यापत्तिं भजेत यः Nar_1.223b प्रत्यावसितवर्णानां Par_12.5c प्रत्यावृत्तौ तु यो द्विजः Ang_2,10.17b प्रत्यासत्तिप्रभेदतः Ang_1.1043b प्रत्याहारेण संसर्गान् Mn_6.72c प्रत्युत्थानं नरो ऽकुर्वन्स् YSS_2.34c प्रत्युत्थानाभिवादनैः Mn_2.210d प्रत्युत्थानाभिवादाभ्यां Mn_2.120c प्रत्युत्थाय यवीयसः Mn_2.130d प्रत्युत्थायाभिवादयेत् Mn_2.119d प्रत्युद्गम्य त्व् आव्रजतः Mn_2.196c प्रत्युवाच महातेजाः Par_1.3c प्रत्युवाचार्च्य तान् सर्वान् Mn_1.4c प्रत्यूहेन् नाग्निषु क्रियाः Mn_5.84[83M]b प्रत्येकं कथिता ह्य् एताः Mn_7.157[158M]c प्रत्येकं पणिकं दमम् YS99v_21b प्रत्येकं प्रत्यहं पीतैः Yj_3.316c प्रत्येकैकं समूहानां K_350c प्रथमस्य कृता क्रिया Ang_1.438d प्रथमस्य शतावरः Nar_14.6b प्रथमं ज्ञातिभिः स्वकम् K_613b प्रथमं तत् प्रमाणानां Mn_8.132c प्रथमं दर्शनं प्रातः Nar_18.33c प्रथमं मध्यमं तथा Nar_14.2b प्रथमं शूद्रम् अर्धिकम् Yj_2.296d प्रथमं साहसं दद्याद् Yj_2.300c प्रथमं साहसं स्मृतम् Nar_14.3d प्रथमः साहसः स्मृतः Mn_8.138b प्रथमा धर्मपत्नी च Ang_1.458a प्रथमाब्दे न कर्तव्यं Ang_1.878c प्रथमा सात्त्विकी गतिः Mn_12.48d प्रथमा स्वैरिणी तु सा Nar_12.49d प्रथमे ग्रन्थिभेदानाम् Nar_19.39a प्रथमेनैव शुध्यति YS99v_75d प्रथमे ऽब्दे तृतीये वा Mn_2.35c प्रथमे मासि संक्लेद- Yj_3.75a प्रथमे ऽहनि चण्डाली Par_7.18c प्रथमे ऽह्नि द्वितीये वा YS99v_87a प्रथमो ग्रामदेशयोः Yj_2.211d प्रथमोद्वाहकस्यैव Ang_1.217c प्रथितं धर्मसाधकैः K_036b प्रथिता प्रेतकृत्यैषा Mn_3.127[117M]a प्रथितो प्राणतरणो Ang_1.525c प्रथितो भव सर्वेषां Ang_1.598a प्रदक्षिणनमस्कारैः Ang_1.862c प्रदक्षिणम् अनुव्रज्य Yj_1.249a प्रदक्षिणं च कुर्वीत Nar_18.52c प्रदक्षिणं परीत्याग्निं Mn_2.48c प्रदक्षिणानि कुर्वीत Mn_4.39c प्रदक्षिणाभिवादैश् च Par_1.9c प्रददेत्पुरतः स्थितः Ang_1.840b प्रदद्यात् तु त्रयोदशीम् Mn_3.273[263M]b प्रदद्यात् तु प्रजीवनम् Mn_9.163d प्रदद्यात् परिहारार्थं Mn_7.201[202M]c प्रदद्यात्पार्वणे सर्वं Ang_1.784c प्रदद्यात् पाल एव तु Mn_8.232d प्रदद्यात् पैतृकाद् धनात् Mn_9.164b प्रदद्यादर्भकेभ्यो वै Ang_1.248a प्रदद्याद् आसनोदके Mn_3.99[89M]b प्रदद्याद्विष्टरं तथा Ang_1.787d प्रदद्यान् न बलिं हरेत् Mn_3.108[98M]d प्रदद्युर् भ्रातरः पृथक् Mn_9.118b प्रदर्शनार्थम् एतत् तु Yj_3.216a प्रदातव्यो न संशयः K_889d प्रदाता दण्डम् अर्हति Mn_8.205d प्रदानं स्वाम्यकारणम् Mn_5.152[150M]d प्रदानेभ्यो ऽधिकं यतः Yj_1.212b प्रदाने सो ऽतिथिः स्मृतः Mn_3.130[120M]d प्रदाने हव्यकव्ययोः Mn_3.147[137M]b प्रदाप्यस् त्याजको ऽपि च Yj_2.198d प्रदाप्यः कृतवेतनः Yj_2.164d प्रदाप्यो द्विगुणां भृतिम् Yj_2.197d प्रदाय गुरुदक्षिणाम् Nar_5.14b प्रदिशेद् भूमिम् एकेषाम् Mn_8.265c प्रदीप्ताग्निर् इवेन्धनम् Par_11.38b प्रदुष्टत्यक्तदारस्य Nar_12.61a प्रदुष्टाः स्वामिगामिनः Nar_M2.34d प्रदुष्येत् स्थितिमत्य् अपि Mn_9.74d प्रदूरीकृत्य तज्ज्ञातीन् Ang_1.310a प्रदेयमुदकं परम् Ang_1.1081b प्रदेयं प्रीतिपूर्वकम् Mn_9.193d प्रदेयं स्यात्प्रयत्नेन Ang_1.742c प्रदोषपश्चिमौ यामौ Par_12.27(26)c प्रद्वेषागःप्रदूषितम् Ang_1.147b प्रधना यान्यम् आश्रयेत् K_571b प्रधानकमिहोच्यते Ang_1.826d प्रधानपुरुषैः सह Mn_7.203[204M]d प्रधानमेतद्धोमश्च Ang_1.825c प्रधानं क्षत्रिये कर्म Yj_1.119a प्रधानाङ्गे च तत्स्मृतम् Ang_1.667b प्रनष्टपितृकश्चेत्तु Ang_1.719c प्रनष्टः प्रभवेद्दोषस् Ang_1.945c प्रनष्टागमलेख्येन K_320a प्रनष्टाधिगतं देयं Yj_2.33a प्रनष्टाधिगतं द्रव्यं Mn_8.34a प्रनष्टाधिगतान् नृपः Mn_8.33b प्रपठेदत्र विधिना Ang_1.816c प्रपद्य कारणं पूर्वम् K_191a प्रपद्य कारणं ब्रूयाद् K_170c प्रपन्नं साधयन्न् अर्थं Yj_2.40a प्रपालयेद्विशेषेण Ang_1.225c प्रपितामहपूर्वं स्यात् Ang_1.670a प्रपितामहमुख्यकैः Ang_1.1001d प्रपितामहमेव वै Ang_1.1005d प्रपितामहमेवं च Ang_1.1105a प्रपितामहाश्च कथिता Ang_1.674c प्रपितामहाश्च पितरस् Ang_1.892c प्रपितामहांस् तथादित्यान् Mn_3.284[274M]c प्रपितामहेभ्यश्च तद्वत् Ang_1.890c प्रपूज्याः परमाः परम् Ang_1.229d प्रबलैः सूतिमारुतैः Yj_3.83b प्रब्रज्यानशनच्युताः YS78v_2b प्रब्रूयात्पक्षतो यच्च Ang_2,6.12a प्रब्रूयाद् इतरेभ्यश् च Mn_10.2c प्रब्रूयाद् ब्राह्मणस् त्व् एषां Mn_10.1c प्रब्रूयुर् यत्र साक्षिणः Nar_1.213b प्रब्रूयुः साक्ष्यम् अन्यथा Nar_M1.61b प्रभक्षितम् उपेक्षितम् K_596b प्रभवत्येव सुमहन् Ang_1.693c प्रभवेच्छ्राद्धवारकम् Ang_1.26d प्रभवेत्किल केवलम् Ang_1.355b प्रभवेत्पतितः सद्यः Ang_1.179a प्रभवेत्सद्य एवैवं Ang_1.902c प्रभवेदिति वै मनुः Ang_1.420b प्रभवेदेव दुर्घटः Ang_1.1004b प्रभवेद्धि विशेषेण Ang_1.22a प्रभवेन्न तथाचरेत् Ang_1.231b प्रभवेन्नात्र संशयः Ang_1.57d प्रभावश् च शरीरिणाम् Mn_1.84d प्रभासादीनि तीर्थानि Par_12.20a प्रभुणा शासनीयास् ता K_488c प्रभुत्वाच् च विशेषतः K_004b प्रभुर् आसां ततो नृपः Nar_18.23b प्रभुः कर्म समादिशत् Mn_1.91b प्रभुः प्रथमकल्पस्य Mn_11.30[29M]a प्रभूतैधोदकग्रामः Ang_1.1112a प्रभृत्येता रजस्वलाः Ang_1.930d प्रभेदः सप्तधा पृथक् Nar_1.40d प्रमदासु विपश्चितः Mn_2.213d प्रमदा ह्य् उत्पथं नेतुं Mn_2.214c प्रमाणत्रयम् इष्यते K_313b प्रमाणदेशदृष्टं तु K_050c प्रमाणम् अफलं तथा Nar_M1.54d प्रमाणम् अफलं भवेत् Nar_M1.54b प्रमाणमार्गं मार्गन्तो Par_8.8a प्रमाणम् एव लिखितं K_304c प्रमाणवर्जितं नाम Nar_M2.11c प्रमाणस्य यथाक्रमम् Nar_1.67b प्रमाणस्य हि ये दोषा K_275a प्रमाणं क्षेत्रनाम च K_127d प्रमाणं चैव लोकस्य Mn_11.84[83M]c प्रमाणं तत्र कल्पयेत् K_416b प्रमाणं तत्स्मृतं बुधैः K_250d प्रमाणं तद्विपर्यये K_358d प्रमाणं त्रिविधं विदुः K_214b प्रमाणं त्रिविधं स्मृतम् K_242b प्रमाणं त्रिविधं स्मृतं Nar_1.65b प्रमाणं नैव तद् भवेत् K_464d प्रमाणं परमं श्रुतिः Mn_2.13d प्रमाणं परिमाणतः Nar_20.8d प्रमाणं बहवो यतः Nar_1.209b प्रमाणं मृतसाक्षिकम् K_303d प्रमाणं लिखितं तदा K_294d प्रमाणं लिखितं भुक्तिः Yj_2.22a प्रमाणं विधिमादितः Ang_2,1.2b प्रमाणं सभिकस् तत्र K_942c प्रमाणं सर्व एवैते K_468a प्रमाणं साक्षिणां वचः Nar_1.83b प्रमाणं स्याद् विनिश्चये Nar_1.83d प्रमाणं ह्य् उत्तरक्रिया Nar_1.148d प्रमाणाकृतिजातिषु Nar_1.212b प्रमाणागमवर्जितम् Nar_M2.8b प्रमाणानि च कुर्वीत Mn_7.203[204M]a प्रमाणानि प्रमाणस्थैः Nar_1.64a प्रमाणाभिहितं यत्तु Ang_2,1.4a प्रमाणार्थं हि दातृभिः Ang_2,7.3b प्रमाणेन तु कूटेन K_954a प्रमाणेनैव कर्तव्यं Ang_2,2.3c प्रमाणेनैव वादिना K_264d प्रमाणे व्यक्तिकारके Nar_1.103d प्रमाणेषु स्मृता भुक्तेः K_313c प्रमाणेष्व् इति निश्चयः K_314d प्रमाणैर् अव्यवस्थितैः Nar_1.64d प्रमाणैर् भोगदर्शनैः Nar_11.6d प्रमाणैर् वादिनिर्दिष्टैर् K_243c प्रमाणैर् हेतुना वापि K_241a प्रमादमृतनष्टांश् च Yj_2.164c प्रमादवान् भिन्नवृत्तो Yj_3.139c प्रमादस्थानम् उत्तमम् YS78v_68b प्रमादाकरणे कृत्स्ने Ang_1.14a प्रमादाच् च हता येन YS182v_4.7c प्रमादाद् धनिनस् तद्वद् Nar_1.110a प्रमादाद् धनिनो यत्र Nar_1.214a प्रमादाद् यच् च नाशितम् Yj_2.260b प्रमादान् नाशितं दाप्यः Nar_3.05a प्रमादाभिहितं छलम् Nar_M1.24d प्रमादेन ह्युपनयेत् Ang_1.382a प्रमादोच्छिष्टसंस्पृष्टः YS182v_3.47c प्रमापणे प्राणभृतां K_792a प्रमापणे प्राणभृतां Par_9.26a प्रमापयति चाव्ययः Mn_1.57d प्रमापयेत् प्राणभृतस् Mn_8.295c प्रमाप्य वैश्यं वृत्तस्थं Mn_11.129[128M]c प्रमाप्याकामतो द्विजम् Mn_11.89[88M]b प्रमीतपतिकां स्त्रियम् Mn_9.68b प्रमुखा द्व्यंशम् अर्हन्ति K_636e प्रमृतं कर्षणं स्मृतम् Mn_4.5d प्रयच्छन्ति तथा राज्यं Yj_1.270c प्रयच्छेत् क्वचिद् उद्धृतम् K_497b प्रयच्छेत् स्वधनाद् ऋणम् Mn_8.158d प्रयच्छेत् स्वधनाद् ऋणम् K_535d प्रयच्छेन्मध्यमं पिण्डं Ang_1.869a प्रयतात्मा जितेन्द्रियः Mn_4.145b प्रयता राजसंनिधौ Mn_8.258d प्रयतेतार्थसिद्धये Mn_7.215[219M]d प्रयतो विधिपूर्वकम् Mn_3.216[206M]b प्रयतो वेदसंहिताम् Mn_11.258[257M]b प्रयत्न आकृतिर् वर्णः Yj_3.74a प्रयत्नसाध्ये विच्छिन्ने K_025a प्रयत्नाच् छुक्लम् उत्सृज्य YSS_2.58a प्रयत्नेन विचारयेत् K_778b प्रयत्नेन विवर्जयेत् Mn_5.6d प्रयत्नेन विवर्जयेत् Mn_7.45d प्रयत्नेनातिभक्तितः Ang_1.238b प्रयत्नेनोपपादयेत् Mn_3.206[196M]d प्रयमश्राद्धमेवोचुः Ang_1.1107a प्रयश्चित्तं तथा प्राप्तं YS78v_21c प्रयाणं गर्दभेन च Nar_14.9d प्रयान्ति त्व् आपदं महत् YSS_2.65b प्रयान्ति स चतुष्पथः K_755b प्रयासात् कालकारितात् Par_3.12b प्रयासाधिक्यतः फलम् Ang_1.693b प्रयुक्तं धनिनां सदा K_509b प्रयुक्तं यः स्वकं धनम् Yj_2.44b प्रयुक्तं साधयेद् अर्थं Mn_8.49c प्रयुक्ते शान्तलाभे तु K_293a प्रयुज्यते विवाहे तु Mn_5.152[150M]c प्रयुञ्जानो ऽग्निशुश्रूषां Mn_2.248c प्रयुञ्जीत चतुष्टयम् Mn_8.130d प्रयोक्तव्यश्चतुर्ष्वपि Ang_1.671d प्रयोक्तव्यः श्राद्धदिने Ang_1.789c प्रयोगं कुर्वते ये तु K_626a प्रयोगः कर्मयोगश् च Mn_10.115c प्रयोगो यत्र चैवं स्याद् K_501c प्रयोजके ऽसति धनं Yj_2.62c प्रयोजनार्थम् आनीतः K_373a प्रयोज्यं न विभज्येत K_884:1c प्रयोज्या धर्मम् इच्छता Mn_2.159d प्ररोहिशाखिनां शाखा- Yj_2.227a प्रर्णसङ्करलोपनम् K_949d प्रलपंस्तद्दुरुक्तानि Ang_1.365c प्रलीयन्ते विभागशः Mn_12.17d प्रवक्ता चानवस्थितः K_828b प्रवक्ष्याम्यत्र तं पुनः Ang_1.1045b प्रवक्ष्याम्य् अनुपूर्वशः Mn_8.119d प्रवदन्ति मनीषिणः Mn_5.55d प्रवदन्ति मनीषिणः YS182v_4.48b प्रवदामि विनिर्णयम् Ang_1.288d प्रवदामि समुद्भूतस् Ang_1.417c प्रवदेत्तेन मनुना Ang_1.899a प्रवरः कथितः सद्भिस् Ang_1.404a प्रवर्तन्ते यतस्तस्मात् Ang_1.497c प्रवर्तन्ते स्वरिक्थिनाम् Nar_13.40b प्रवर्तमानम् अन्याये Mn_9.292c प्रवर्तेताधरोत्तरम् Mn_7.21d प्रवसन् कालचोदितः Par_5.13d प्रवसेत् कार्यवान् नरः Mn_9.74b प्रवहत्सलिलोत्तमा Ang_1.941b प्रवाच्या श्राद्धकर्मणि Ang_1.830b प्रवारासु च योनिषु Mn_10.27d प्रवासयेद् दण्डयित्वा Mn_8.123c प्रवासात् कर्मणस् तथा Nar_M1.42b प्रवास्यस् त्व् अस्थिभेदकः Mn_8.284d प्रवाहनादिकर्माणि Ang_1.81a प्रविभक्ते यथाविधि Mn_9.218b प्रविभक्तैर् अपि स्वतः Mn_8.166d प्रविभागस् तयोः पुनः Mn_1.67b प्रविभागस् तु पक्षयोः Mn_1.66b प्रविवेदं द्वादशाब्दः K_333a प्रविशेत् स शुभां सभाम् Mn_7.145[146M]d प्रविशेद् भोजनार्थं च Mn_7.224[228M]c प्रविशेयुः समालभ्य Yj_3.13c प्रविश्य भवनं स्वकम् Mn_11.187[186M]b प्रविश्य सर्वभूतानि Mn_9.306a प्रविष्टपरकायेन Ang_1.224a प्रविष्टपरकायो यः Ang_1.69c प्रविष्टपरवर्ष्माणं Ang_1.225a प्रविष्टे द्विगुणे धने Yj_2.64d प्रवृत्तचक्रतां चैव Yj_1.266a प्रवृत्तम् अपि तद् राजा Nar_10.7c प्रवृत्तं कर्म कीर्त्यते Mn_12.89b प्रवृत्तं कर्म संसेव्यं Mn_12.90a प्रवृत्तं च निवर्तयेत् Nar_18.8d प्रवृत्तं च निवृत्तं च Mn_12.88c प्रवृत्तः सार्वकालिकः K_046b प्रवृत्तानां तु वक्ष्यामि Ang_2,5.10c प्रवृत्तान् नॄन् महीपतिः Mn_8.352b प्रवृत्तिर् एषा भूतानां Mn_5.56c प्रवृत्तिष्व् अघदर्शनम् Yj_3.158d प्रवृत्तौ मध्यमः स्मृतः K_960d प्रवेशनादिकं कर्म Yj_3.14a प्रवेशस् त्व् अनिवारितः Nar_18.34d प्रवेश्यो ब्राह्मणाद् ऋते K_479d प्रव्रजत्य् अभयं गृहात् Mn_6.39b प्रव्रजन् प्रेत्य वर्धते Mn_6.34d प्रव्रज्याग्निर् निरापदि YS78v_48b प्रव्रज्यानाशकच्युताः YS182v_1.3b प्रव्रज्यानाशकच्युताः YS99v_22b प्रव्रज्यानाशकच्युताः YSS_1.7b प्रव्रज्यानाशकेषु च Par_12.5b प्रव्रज्यावसितश् चैव K_862c प्रव्रज्यावसितं शूद्रं K_486a प्रव्रज्यावसितं शूद्रं K_957a प्रव्रज्यावसितः कृतः Nar_5.25d प्रव्रज्यावसिता यत्र K_721a प्रव्रज्यावसिता ये तु K_679c प्रव्रज्यावसितो दासो K_731a प्रव्रज्यावसितो नरः Nar_5.33b प्रव्रज्यावसितो राज्ञो Yj_2.183a प्रव्रज्यासु च तिष्ठताम् Mn_5.89[88M]b प्रशमं यान्ति ये मिथः K_210b प्रशस्तं नान्यदा निशि Par_12.26(25)d प्रशस्ता दशरात्रयः Mn_3.47d प्रशस्ता दारकर्मणि Mn_3.12b प्रशस्तानां स्वकर्मसु Mn_2.183b प्रशस्तान् कवयो विदुः Mn_3.24b प्रशस्ता मृगपक्षिणः Mn_5.22b प्रशस्तेन प्रयत्नतः Mn_3.123[113M]d प्रशस्य स्वस्ति चेत्युक्त्वा Ang_2,8.3c प्रशंसां प्राप्नुवन्ति च Mn_10.127d प्रशान्तम् इव शुद्धाभं Mn_12.27c प्रशासितारं सर्वेषाम् Mn_12.122a प्रष्टव्यः स्यात् स संसदि Nar_1.174d प्रष्टव्या योषितश् चास्य Yj_2.280c प्रष्टव्यास् ते विनिग्रहे Nar_19.16d प्रष्टव्याः साक्षिणस् तत्र Nar_1.146c प्रष्टव्याः सीमलिङ्गानि Mn_8.254c प्रसक्तश् चेन्द्रियार्थेषु Mn_11.44[43M]c प्रसङ्गविनिवृत्तये Mn_8.368d प्रसङ्गविनिवृत्त्यर्थं K_620c प्रसङ्गं तत्र वर्जयेत् Mn_4.186b प्रसङ्गाद् अन्यबीजजाः Mn_9.181b प्रसङ्गाद् आगतश् च यः K_373b प्रसभं कर्म कुर्वते K_876b प्रसभं कर्म यत् कृतम् Mn_8.332b प्रसमीक्ष्य निवर्तेत Mn_5.49c प्रसमीक्ष्यात्मनो राजा Nar_18.7c प्रसमीक्ष्यापदो भृशम् Mn_7.214[218M]b प्रसवे गृहमेधी तु Par_3.23a प्रसवे च गुणागुणान् Mn_3.22d प्रसह्य कन्याहरणं Mn_3.33c प्रसह्यघातिनश् चैव Yj_2.273c प्रसह्य दापयेद् देयं K_940a प्रसह्य दास्यभिगमे Yj_2.291a प्रसह्य परिरक्षितुम् Mn_9.10b प्रसह्य पुरुषो यदा K_830b प्रसह्य स विनेयः स्यात् Nar_M1.40c प्रसह्य हरणं च यत् K_796b प्रसह्य हरणाद् उक्तो Nar_12.43a प्रसंगात्तत्स्वरूपस्य Ang_1.937c प्रसंगादिदमीरितम् Ang_1.679b प्रसादं वा रहोगतः Mn_7.147[148M]b प्रसादः स्वामिना कृतः K_876d प्रसादाद् स्वामिनो ऽन्यत्र Nar_5.27c प्रसादो यश् च पैतृकः Nar_13.6d प्रसाद्यैव विशुध्यति Yj_3.283b प्रसाद्योपवसेद् दिनम् Yj_3.291d प्रसाधनोपचारज्ञम् Mn_10.32a प्रसिद्धे धूर्तमण्डले Yj_2.201b प्रसुप्तम् इव सर्वतः Mn_1.5d प्रसुप्तः प्रतिबुध्यते Mn_1.74b प्रसूता च भवेत् ततः K_723b प्रसूता वा न कार्य च YS182v_5.7c प्रसूतिर् गुणकर्मतः Mn_12.98d प्रसूतिः प्रथमं भवेत् YSS_2.47d प्रस्खलत्य् अभियुक्तश् चेत् K_441a प्रस्तरेषु कटेषु च Mn_2.204b प्रस्तुताद् अल्पम् अव्यक्तं K_187a प्रस्तुतार्थोपयोगित्वाद् K_381c प्रस्था द्वात्रिंशतिर् द्रोणः Par_6.70c प्रस्थानविघ्नकृच् चैव Yj_2.197c प्रस्थाने द्विगुणां भृतिम् K_658b प्रस्थाने वा पिता तस्य YS182v_5.9c प्रस्थाने विघ्नम् आचरन् Nar_6.9d प्रस्रवे च शुचिर् वत्सः Mn_5.130[128M]c प्रहरेत्तु निपातयेत् Ang_2,10.1b प्रहरेद् यस् तु मानवः K_780b प्रहर्षयेद् बलं व्यूह्य Mn_7.194[195M]a प्रहसन् वाक्यमब्रवीत् Ang_1.572b प्रहाराद् यदि पातयेत् Par_9.2b प्रहुतो भौतिको बलिः Mn_3.74[64M]b प्रहृता वा मृता वापि Par_9.9c प्राकारपरिखास् तथा Mn_7.196[197M]b प्राकारस्थो धनुर्धरः Mn_7.74b प्राकारस्य च भेत्तारं Mn_9.289a प्राकारं भेदयेद् यस् तु K_809a प्राक्कूलान् पर्युपासीनः Mn_2.75a प्राक् च ते पूर्वसाहसात् Nar_19.64d प्राक् छाये कुञ्जरस्य च Mn_3.274[264M]d प्राक्तनस्य धनर्णस्य K_675c प्राक् पश्चादपि षोडश Ang_1.647d प्राक् पश्चान् नामचिह्नितम् K_521b प्राक् प्रजापतिनिर्मितम् Mn_9.46d प्राक्सौमिकीः क्रियाः कुर्याद् Yj_1.124c प्राक् स्वयं गुणदोषतः Nar_9.4b प्राग् उक्तं च पुनर् भजेत् K_887d प्राग्दृष्टदोषशैलूष Nar_1.163a प्राग् वा ब्राह्मेण तीर्थेन Yj_1.18c प्राग्विप्राणां विसर्जनात् Ang_1.1023d प्राङ् नाभिवर्धनात् पुंसो Mn_2.29a प्राङ्न्यायविधिसाध्यं वा Nar_M2.4c प्राङ्न्यायस् तु स उच्यते K_171d प्राङ्न्यायस्त्रिप्रकारकः K_172d प्राङ्न्याये स च विज्ञेयो K_245c प्राङ्मुखं तम् अथोत्सृजेत् Nar_5.41d प्राङ्मुखी मौनमाश्रिता Ang_1.870b प्राङ्विवाको नियुञ्जीत K_342c प्राचीनावीतिकं न तु Ang_1.1075b प्राचीनावीतिना सम्यग् Mn_3.279[269M]a प्राचीनावीतिनैव वै Ang_1.811b प्राचीं तां कल्पयेद् दिशम् Mn_7.189[190M]d प्राजकश् चेद् भवेद् आप्तः Mn_8.294a प्राजको दण्डम् अर्हति Mn_8.294b प्राजानाम् एव पालनम् Mn_7.144[145M]b प्राजापत्यत्रयं चरेत् Par_10.13b प्राजापत्यत्रयं चरेत् Ang_1.68b प्राजापत्यद्वयं कुर्याद् Par_10.7c प्राजापत्यद्वयं कृत्वा Par_6.16c प्राजापत्यद्वयं चरेत् Par_10.6b प्राजापत्यद्वयं चरेत् Par_10.39b प्राजापत्यद्वयं चरेत् Par_12.7d प्राजापत्यद्वयेन हि YS182v_4.44d प्राजापत्यद्वयेनैव Par_12.6a प्राजापत्यप्रपूर्वकम् Ang_1.57b प्राजापत्यम् अदत्त्वाश्वम् Mn_11.38[37M]a प्राजापत्यम् अनन्तरः Par_6.29b प्राजापत्यम् अनिच्छया Mn_11.124[123M]d प्राजापत्यम् इति स्थितिः Nar_19.49d प्राजापत्यम् इति स्थितिः YSS_1.24d प्राजापत्यव्रतं चरेत् Par_10.14d प्राजापत्यस् तथासुरः Mn_3.21b प्राजापत्यस् तथैव च Nar_12.38d प्राजापत्यं चरन् द्विजः Mn_11.211[210M]d प्राजापत्यं चरेत् कृच्छ्रम् Mn_11.105[104M]c प्राजापत्यं चरेत् कृच्छ्रं Yj_3.260a प्राजापत्यं चरेत् कृच्छ्रं Par_6.19c प्राजापत्यं चरेत् कृच्छ्रं Par_10.8c प्राजापत्यं चरेत् पश्चाद् Par_5.12a प्राजापत्यं ततः कृच्छ्रं Par_8.36c प्राजापत्यं तु क्षत्त्रियः YS182v_1.11b प्राजापत्यं तु लोष्टके Par_9.24b प्राजापत्यं तु लोष्टके YS99v_49b प्राजापत्यं न दातव्यं Par_6.28c प्राजापत्यं न दातव्यं YS182v_1.10c प्राजापत्यं निरुप्येष्टिं Mn_6.38a प्राजापत्यं विनिर्दिशेत् Par_8.36b प्राजापत्यं समाचरेत् Par_6.27d प्राजापत्यं समाचरेत् Par_7.22b प्राजापत्यं समाचरेत् Par_11.2d प्राजापत्यं समाचरेत् Par_12.4b प्राजापत्यं समाचरेत् YS182v_3.45d प्राजापत्यं समाचरेत् YS78v_42d प्राजापत्यं समाचरेत् YS99v_15d प्राजापत्यां तदन्ते तान् Yj_3.56c प्राजापत्ये तथा त्रयः Par_9.25b प्राजापत्येन कृच्छ्रेण YS78v_62c प्राजापत्येन शुध्यति YS182v_1.9d प्राजापत्येन शुध्यति Ang_1.58b प्राजापत्येन शुध्येत Par_10.25c प्राजापत्ये पिता प्रभुः Mn_4.182b प्राजापत्येषु यद् वसु Mn_9.196b प्राजापत्यैस् त्रिभिः कृच्छ्रं YS182v_4.25a प्राजापत्यो ऽयम् उच्यते Yj_3.319b प्राजापत्यो विधिः स्मृतः Mn_3.30d प्राजापत्यो विधीयते Nar_12.40d प्राज्ञं कुलीनं शूरं च Mn_7.210[214M]a प्राज्ञं दान्तं कुलोद्गतम् Mn_7.141[142M]b प्राज्ञः प्रतिग्रहं कुर्याद् Mn_4.187c प्राज्ञः शूरो रहस्यवित् Yj_1.310d प्राज्ञान् मौलान् स्थिरान् शुचीन् Yj_1.312b प्राज्ञैर् मौलैर् द्विजोत्तमैः K_057b prìvivÃkamate स्थितः Nar_M1.29b prìvivÃkas ततः परम् K_121d prìvivÃkas ततः स्मृतः K_069d prìvivÃkas तथा शल्यम् Nar_M3.15c prìvivÃko ऽथ दण्ड्यः स्यात् K_070c prìvivÃko ऽनुयुञ्जीत Mn_8.79c prìvivÃko ऽभिलेखयेत् K_131b प्राणत्यागाख्यकर्मणः Ang_1.188d प्राणद्रव्यापहारे च K_804e प्राणबाधभयेषु च Mn_K4.51[52M]d प्राणभृत्सु महत्स्व् अर्धं Mn_8.296c प्राणयात्रिकमात्रः स्यान् Mn_6.57c प्राणवृत्तिं चरत्यलम् Ang_1.329b प्राणसंशयम् आपन्नं K_646a प्राणस्यान्नम् इदं सर्वं Mn_5.28a प्राणस्यायतनानि तु Yj_3.93d प्राणस्यायतनानि तु Yj_3.99d प्राणात्यये तथा श्राद्धे Yj_1.179a प्राणात्यये तु यत्र स्याद् K_482a प्राणादिपञ्चभिर्मन्त्रैर् Ang_1.971c प्राणान् अप्सु त्रिर् आयम्य Mn_11.149[148M]c प्राणानाम् एव चात्यये Mn_5.27d प्राणानायम्य मन्त्रतः Ang_1.268b प्राणान् आयम्य संप्रोक्ष्य Yj_1.24a प्राणानां परिरक्षार्थं Mn_10.106c प्राणान् एवात्तुम् इच्छन्ति Mn_4.28c प्राणान्तं दण्डम् अर्हति Mn_8.359b प्राणान्तिकम् इति स्थितिः Mn_11.146[145M]d प्राणान्तिकविवादेषु K_232c प्राणान् सुयुद्धेन परित्यजन्तः Par_3.36d प्राणायमैर् दहेद् दोषान् Mn_6.72a प्राणायामम् उपक्रमेत् Yj_3.200d प्राणायामशतद्वयम् Par_12.63(62)b प्राणायामशतं कार्यं Yj_3.305a प्राणायामशतं कृत्वा Par_3.46c प्राणायामशतेन च YS78v_62d प्राणायामस् त्व् अनस्थिके Yj_3.275d प्राणायामं जले कृत्वा Yj_3.277c प्राणायामः परं तपः Mn_2.83b प्राणायामान् षड् आचरेत् Mn_6.69d प्राणायामान् षड् आचरेत् Par_3.44d प्राणायामा ब्राह्मणस्य Mn_6.70a प्राणायामास् तु षोडश Mn_11.248[247M]b प्राणायामी जले स्नात्वा Yj_3.290a प्राणायामेन शुध्यति Mn_11.141[140M]d प्राणायामेन शुध्यति Mn_11.199[198M]d प्राणायामेन शुध्यति Mn_11.201[200M]d प्राणायामेन शुध्यति Par_3.41d प्राणायामेन शुध्यति Par_6.4d प्राणायामैस् त्रिभिः पूतस् Mn_2.75c प्राणायामैस् त्रिभिः सह Par_12.65(64)b प्राणायेत्यादिका पराः Ang_1.829d प्राणालाभे विमुच्यते Mn_11.80[79M]d प्राणिद्यूते समाह्वये Yj_2.203d प्राणिनां चैव हिंसनम् Mn_2.177d प्राणिनां न चिकीर्षति Mn_5.46b प्राणिनां पापकारिणाम् YS182v_4.27d प्राणिनां प्राणवृत्त्यर्थं Ang_2,10.14c प्राणिनां बुद्धिजीविनः Mn_1.96b प्राणिनो ऽत्तार एव च Mn_5.30d प्राणिनो ऽहन्यहन्य् अपि Mn_5.30b प्राणिनौ प्रेत्य चेह च Mn_3.175[165M]b प्राणिभिः क्रियते यस् तु Mn_9.223c प्राणिलोके ततस्तत्तु Ang_1.711a प्राणि वा यदि वाप्राणि Mn_4.117a प्राणिहत्यासु निष्कृतिम् Par_6.1b प्राणे वाचं च सर्वदा Mn_4.23b प्राणोपरोधि यच् चान्यद् Nar_14.5c प्राण्युच्छेदद् विगर्हितम् K_823d प्रातर् उत्थाय नृपतिः K_053a प्रातर् उत्थाय पार्थिवः Mn_7.37b प्रातः संध्यां सनक्षत्राम् YS182v_4.50a प्रातःसंध्याम् उपासीत Yj_1.98c प्रातःसायं न पर्वसु Ang_1.257d प्रातः स्नात्वा समारम्भं Ang_2,12.2c प्रातिभाव्यकृतं विना Nar_1.08d प्रातिभाव्यम् ऋणं साक्ष्यम् Yj_2.52c प्रातिभाव्यं तु यो दद्यात् K_539a प्रातिभाव्यं विधीयते Yj_2.53b प्रातिभाव्यं वृथादानम् Mn_8.159a प्रातिभाव्यागतं पौत्रैर् K_561a प्रातिभाव्यागतेषु च K_508d प्रातिलोमे प्रमापणम् Nar_12.69d प्रातिलोम्यपसूतानां K_433c प्रातिलोम्यप्रसूतानां K_435a प्रातिलोम्यानुलोमतः K_786b प्रातिलोम्यापवादेषु Yj_2.207a प्रातिलोम्येन जायन्ते Mn_10.16c प्रातिलोम्येन यज् जन्म Nar_12.103c प्रातिलोम्येन यत्रैको Nar_12.108c प्रातिलोम्येन वर्णानां Nar_12.113c प्रातिलोम्ये ऽपि जन्मनि Mn_10.13d प्रातिलोम्ये महत्पापं YS182v_4.48a प्रातिलोम्ये वधः पुंसो Yj_2.286c प्रातिलोम्ये वधः स्मृतः Yj_2.287d प्रादुर् आसीत् तमोनुदः Mn_1.6d प्रादुष्कृतेष्व् अग्निषु तु Mn_4.106a प्राधीते शतसाहस्रम् Mn_7.85c प्रापणात् सर्वकामानां Mn_2.95c प्रापिता यद्य् अपि ग्रहे K_489b प्राप्तकालं परीक्ष्यते Nar_M1.56b प्राप्तकाले कृते कार्ये K_607a प्राप्तम् अन्विष्य पार्थिवः K_815d प्राप्तम् एतैस् तु यत् किंचित् K_651a प्राप्तये कर्मठत्वस्य Ang_1.1070c प्राप्तवान् मनुर् एव च Mn_7.42b प्राप्तश् च विवदेन् न यः Nar_M1.53b प्राप्तं च सह भार्यया Nar_1.47b प्राप्तं तत्र फलं समम् K_624d प्राप्तं दिव्यैः परीक्षणम् K_230b प्राप्तं निर्दहति क्षणात् Mn_11.246[245M]b प्राप्तं वानेन चेत् किञ्चिद् K_303a प्राप्तं शिल्पैस् तु यद् वित्तं K_904a प्राप्तः स्याच् चोरकिल्बिषम् Mn_8.342d प्राप्तः स्याच् चौरकिल्बिषम् Mn_8.198d प्राप्तः स्याच् चौरकिल्बिषम् Mn_8.300d प्राप्ता देशाद् धनक्रीता Nar_12.51a प्राप्तानां पितृतः क्रमात् Nar_1.78d प्राप्तापराधास् tìyÃ÷ स्यू Mn_8.299c प्राप्तार्थो ह्य् उत्तमर्णिकः Yj_2.42d प्राप्तियुक्तिभिर् उद्धरेत् Nar_1.123d प्राप्ते काले नियच्छति Mn_9.307b प्राप्ते तु द्वादशे वर्षे Par_7.5c प्राप्ते द्वादशमे वर्षे YS182v_3.20a प्राप्ते द्वादशमे वर्षे YS78v_22a प्राप्ते नृपतिना भागे Yj_2.201a प्राप्ते नैमित्तिके यदि Ang_1.106b प्राप्ते भर्तृकुले वसेत् K_910b प्राप्तो युद्धात् पणे जितः Nar_5.25b प्राप्तो यो स्वजनैरपि Ang_1.1063d प्राप्नुयात् तावतीं भृतिम् K_661d प्राप्नुयात् पूर्वसाहसम् Mn_8.354d प्राप्नुयात् पूर्वसाहसम् K_379d प्राप्नुयात् पूर्वसाहसम् K_526d प्राप्नुयात् पूर्वसाहसम् K_642d प्राप्नुयात् पूर्वसाहसम् K_728d प्राप्नुयात् पूर्वसाहसम् K_759d प्राप्नुयात् पूर्वसाहसम् K_789d प्राप्नुयात् पूर्वसाहसम् K_808d प्राप्नुयात् पूर्वसाहसम् K_809d प्राप्नुयात् पूर्वसाहसम् K_812d प्राप्नुयात् प्रथमं दमं YSS_2.27d प्राप्नुयात् साहसं पूर्वम् K_527c प्राप्नुयात् साहसं पूर्वम् K_590c प्राप्नुयात् साहसं पूर्वं K_660c प्राप्नुयात् साहसं पूर्वं K_713c प्राप्नुयात् साहसं पूर्वं K_807c प्राप्नुयाद् उत्तमर्णिकः Mn_8.48b प्राप्नुयाद् उत्तमं वधः K_791d प्राप्नुयाद् द्विशतं दमम् K_729d प्राप्नुयान् नान्यथैव तु K_016d प्राप्नुयान् मध्यमं दमं YSS_2.45d प्राप्नुयुर् नानुवर्णिताः K_467d प्राप्नुयुर् विविधं वधम् K_956d प्राप्नुवन्ति दुरात्मानो Mn_11.48[47M]c प्राप्नुवन्तु भवन्तश्च Ang_1.792a प्राप्नुवन्त्य् उत्सृतीः पुनः Mn_5.40d प्राप्नोति परमं गतिम् Mn_6.96d प्राप्नोति परमां गतिम् Mn_4.14d प्राप्नोति परमां गतिम् Mn_8.420d प्राप्नोति परमां गतिम् Mn_12.116d प्राप्नोति पुरुषानृतम् Mn_9.71d प्राप्नोति प्रतिपूजितः Mn_4.234[235M]d प्राप्नोति सुसमाहितः Yj_3.327d प्राप्नोत्य् आमरणान्तिकम् K_922d प्राप्यते पूर्वसाहसं YSS_2.59b प्राप्यते ह्य् अमृतं ततः Mn_12.85d प्राप्यते ह्य् आत्मनि तथा Yj_3.142c प्राप्य देशं च कालं च Ang_2,3.8a प्राप्य वैवस्वतं यमम् Ang_1.739d प्राप्य स्वामी समाप्नुयात् Nar_7.2b प्राप्यैतत् कृतकृत्यो हि Mn_12.93c प्राबल्यं प्रतिपादितम् Ang_1.42b प्राब्रवीद् ऋषिभिः पृष्टो YS99v_1c प्रामाणिको हि तद्भिन्नो Ang_1.847a प्रायशो ऽधर्मम् अल्पशः Mn_12.20b प्रायश्चितानि ये द्विजाः Ang_2,7.1b प्रायश्चित्तक्रमस्य च Ang_2,1.2d प्रायश्चित्तक्रमस्य च Ang_2,5.3b प्रायश्चित्तक्रियाहेतोर् Ang_1.11a प्रायश्चित्तप्रणेतारः Ang_2,4.4a प्रायश्चित्तम् अकुर्वताम् Mn_9.236b प्रायश्चित्तम् अकुर्वताम् K_484b प्रायश्चित्तम् अकुर्वाणाः Yj_3.221a प्रायश्चित्तम् अकुर्वाणो Mn_2.221c प्रायश्चित्तमनुत्तमम् Ang_2,5.10d प्रायश्चित्तम् अभोजनम् Mn_11.203[202M]d प्रायश्चित्तम् अहोरात्रं Par_6.12c प्रायश्चित्तमिति स्मृतम् Ang_2,4.1d प्रायश्चित्तमिति स्मृतम् Ang_2,4.2d प्रायश्चित्तमिदं परम् Ang_1.195d प्रायश्चित्तम् उपक्रम्य YS182v_2.7a प्रायश्चित्तम् विनिर्दिशेत् Par_8.28b प्रायश्चित्तविधाव् अत्र Nar_12.76c प्रायश्चित्तविधिं तथा Mn_1.116d प्रायश्चित्तविधिं शुभम् Mn_10.131d प्रायश्चित्तविधिं शुभम् Ang_2,12.1b प्रायश्चित्तव्यतिक्रमः Nar_18.3b प्रायश्चित्तसमं चित्तं Ang_2,4.2a प्रायश्चित्तस्य ये क्लीब- Ang_2,10.21c प्रायश्चित्तं कथं तत्र YS99v_48c प्रायश्चित्तं कथं तासां YS78v_56c प्रायश्चित्तं कथं तेषां Par_11.16c प्रायश्चित्तं कथं भवेत् Par_6.48d प्रायश्चित्तं कथं भवेत् Par_8.1d प्रायश्चित्तं कथं भवेत् Par_9.35b प्रायश्चित्तं कथं भवेत् Par_11.25d प्रायश्चित्तं कथं भवेत् YS182v_3.8d प्रायश्चित्तं कथं भवेत् YS182v_3.62d प्रायश्चित्तं कथं भवेत् YS182v_3.64d प्रायश्चित्तं कथं भवेत् YS78v_18d प्रायश्चित्तं कथं भवेत् YS78v_46d प्रायश्चित्तं कथं भवेत् Ang_2,9.15d प्रायश्चित्तं कथं भवेत् Ang_2,10.7b प्रायश्चित्तं च कृत्वा वै YS99v_63a प्रायश्चित्तं चतुष्पादं Ang_2,1.3a प्रायश्चित्तं च दण्डं च K_472c प्रायश्चित्तं च दातव्यं YS182v_5.6c प्रायश्चित्तं च नेष्यते YSS_1.21d प्रायश्चित्तं च यत् स्मृतम् YS182v_4.13b प्रायश्चित्तं चरेद् भ्रात YS182v_3.1c प्रायश्चित्तं चरेद् भ्राता YS78v_15c प्रायश्चित्तं चरेद् भ्राता YSS_1.20c प्रायश्चित्तं चरेद् विप्रः Par_11.8c प्रायश्चित्तं चरेद् विप्रो Par_10.38c प्रायश्चित्तं चा 'ऽनुलोम्ये YS182v_4.48c प्रायश्चित्तं चिकीर्षन्ति Mn_11.192[191M]a प्रायश्चित्तं ततश्चरेत् Ang_1.214b प्रायश्चित्तं ततश्चरेत् Ang_1.216d प्रायश्चित्तं ततः कुर्युर् YS99v_21c प्रायश्चित्तं तथा प्राप्तं YS182v_3.11c प्रायश्चित्तं तदा देयम् YS182v_4.28c प्रायश्चित्तं तदा प्रोक्तं Par_9.2c प्रायश्चित्तं तु कुर्वाणाः Mn_9.240a प्रायश्चित्तं तु तेनोक्तं Par_9.52a प्रायश्चित्तं तु बन्धुभिः YS182v_4.31d प्रायश्चित्तं ददाति यः Par_8.6b प्रायश्चित्तं ददाति यः YS182v_4.29b प्रायश्चित्तं दिनत्रयम् Par_12.58(57)d प्रायश्चित्तं दिने दिने YS182v_4.49d प्रायश्चित्तं दृश्यते नं Ang_1.9a प्रायश्चित्तं द्विजोत्तमः Mn_11.129[128M]b प्रायश्चित्तं न तस्याः स्यात् Par_4.20c प्रायश्चित्तं न दातव्यं Ang_2,7.5c प्रायश्चित्तं न मृग्येत Ang_2,10.17c प्रायश्चित्तं न विद्यते Par_9.12d प्रायश्चित्तं न विद्यते Par_9.34d प्रायश्चित्तं न विद्यते Par_9.39d प्रायश्चित्तं न विद्यते Par_9.40d प्रायश्चित्तं न विद्यते Par_9.42d प्रायश्चित्तं न विद्यते Par_9.43d प्रायश्चित्तं न विद्यते Par_9.45d प्रायश्चित्तं न विद्यते Par_10.32d प्रायश्चित्तं न विद्यते YS182v_3.2d प्रायश्चित्तं न विद्यते YS78v_16d प्रायश्चित्तं न विद्यते YS99v_47d प्रायश्चित्तं न विद्यते YS99v_50d प्रायश्चित्तं न विद्यते YS99v_51d प्रायश्चित्तं न विद्यते YSS_1.12d प्रायश्चित्तं न विद्यते Ang_2,10.6d प्रायश्चित्तं न विद्यते Ang_2,10.10d प्रायश्चित्तं न विद्यते Ang_2,10.14d प्रायश्चित्तं न विद्याते Par_9.44d प्रायश्चित्तं न सेवते YS182v_2.8b प्रायश्चित्तं निबोधत Mn_11.247[246M]d प्रायश्चित्तं निषेवते YSS_1.17b प्रायश्चित्तं पृथक् पृथक् YS182v_4.11d प्रायश्चित्तं प्रकल्पयेत् Mn_11.209[208M]d प्रायश्चित्तं प्रकल्पयेत् YS182v_1.1d प्रायश्चित्तं प्रकल्प्यं स्याद् Yj_3.293c प्रायश्चित्तं प्रदातव्यं Ang_2,5.13c प्रायश्चित्तं प्रयच्छन्ति Par_8.20a प्रायश्चित्तं प्रवर्तते YS182v_4.43d प्रायश्चित्तं भवेत् तत्र YS182v_4.2c प्रायश्चित्तं भवेत् पुंसः Par_11.44a प्रायश्चित्तं मनीषिभिः YS182v_4.27b प्रायश्चित्तं मनीषिभिः YSS_1.13d प्रायश्चित्तं महत्तरम् Ang_1.9d प्रायश्चित्तं यथा तथा YS182v_4.7b प्रायश्चित्तं यथाविधि Mn_11.247[246M]b प्रायश्चित्तं यथा विधि YS182v_4.41b प्रायश्चित्तं वदन्ति ये YS99v_59b प्रायश्चित्तं विदुर् बुधाः Mn_11.45[44M]b प्रायश्चित्तं विदुर् बुधाः YSS_1.12b प्रायश्चित्तं विधीयते Par_1.34d प्रायश्चित्तं विधीयते YS182v_4.23d प्रायश्चित्तं विधीयते YS182v_4.30b प्रायश्चित्तं विधीयते Ang_2,10.1d प्रायश्चित्तं विधीयते Ang_2,12.8b प्रायश्चित्तं विनिर्दिशेत् Par_9.22d प्रायश्चित्तं विनिर्दिशेत् Par_9.28d प्रायश्चित्तं विनिर्दिशेत् Par_9.41d प्रायश्चित्तं विनिर्दिशेत् Par_9.46d प्रायश्चित्तं विनिर्दिशेत् Par_9.54b प्रायश्चित्तं विनिर्दिशेत् Par_12.66(65)b प्रायश्चित्तं विनिर्दिशेत् YS99v_40d प्रायश्चित्तं विनिर्दिशेत् YS99v_56d प्रायश्चित्तं विनिर्दिशेत् Ang_2,3.8d प्रायश्चित्तं विशुद्धये Mn_11.53[52M]b प्रायश्चित्तं विशुद्धये Yj_3.220b प्रायश्चित्तं विशोधनम् Nar_12.76d प्रायश्चित्तं विशोधनं YSS_2.4d प्रायश्चित्तं व्याख्यास्यामः YS182v_1.1b प्रायश्चित्तं सदा दद्याद् Par_8.30a प्रायश्चित्तं समं स्मृतम् YS182v_4.8d प्रायश्चित्तं समागतैः Ang_2,6.15b प्रायश्चित्तं समाचरेत् YS78v_68d प्रायश्चित्तं समादिश्य Ang_2,5.9c प्रायश्चित्ताद् विशुध्यति YS182v_4.5b प्रायश्चित्ता नराधमाः Yj_3.225d प्रायश्चित्ताभिधायकम् YS78v_1b प्रायश्चित्ताय केवलम् Ang_1.13b प्रायश्चित्ताय केवलम् Ang_1.20d प्रायश्चित्तार्थम् आदृतः Mn_11.225[224M]d प्रायश्चित्तार्द्धम् अर्हन्ति YS78v_17c प्रायश्चित्तार्धम् अर्हति Par_9.32d प्रायश्चित्तार्धम् अर्हन्ति YS182v_3.3c प्रायश्चित्तार्धम् अर्हन्ति YSS_1.19c प्रायश्चित्ती तदार्हति YS182v_4.42b प्रायश्चित्ती भवेच् च सः YS182v_4.12d प्रायश्चित्ती भवेत् तदा YS182v_4.40d प्रायश्चित्ती भवेत् पूतस् YS182v_4.29c प्रायश्चित्ती भवेत् पूतः Par_8.6c प्रायश्चित्ती भवेन् नरः YS182v_4.4d प्रायश्चित्तीयतां प्राप्य Mn_11.47[46M]a प्रायश्चित्तीयतां प्राप्य YSS_2.1a प्रायश्चित्तीयते नरः Mn_11.44[43M]d प्रायश्चित्ते कृते जनैः K_255b प्रायश्चित्ते ऽकृते द्विजः Mn_11.47[46M]d प्रायश्चित्ते ततश् चीर्णे Par_8.41a प्रायश्चित्ते ततश् चीर्णे Par_10.4a प्रायश्चित्ते ततश् चीर्णे Par_10.22a प्रायश्चित्ते ततश् चीर्णे YS99v_61a प्रायश्चित्ते तु चरिते Mn_11.186[185M]a प्रायश्चित्तेन शुद्ध्यति YS78v_13b प्रायश्चित्तेन शुध्यति YS182v_4.9d प्रायश्चित्ते यदा चीर्णे Ang_2,6.9a प्रायश्चित्ते ऽव्यवसिते YSS_1.16a प्रायश्चित्ते समुत्पन्ने Ang_2,2.6a प्रायश्चित्ते ह्य् उपक्रान्ते YS78v_12a प्रायश्चित्तैर् अदूषितम् Yj_1.316b प्रायश्चित्तैर् अपैत्य् एनो Yj_3.226a प्रायश्चित्तैः पृथग्विधैः Mn_11.46[45M]d प्रायश्चित्त्तं न विद्यते Par_9.19d प्रायो दासीसुताः कुर्युर् K_720c प्रायो नाम तपः प्रोक्तं Ang_2,4.1a प्रारब्धे कार्यनिश्चये K_206d प्रारभेत् पातकी भवेत् Ang_1.164d प्रार्थनीयं तथैव तत् K_630b प्रार्थनीयं विशेषेण Ang_1.567c प्राशनं तु द्विजोत्तमः Yj_3.306d प्राशयेच्च न शब्दयेत् Ang_1.247b प्राशयेद् अप्सु वा क्षिपेत् Mn_3.260[250M]d प्राशितं पितृतर्पणम् Mn_3.74[64M]d प्राश्नाति हविषो ऽल्पकः Ang_1.739b प्राश्य मूत्रपुरीषाणि Mn_11.154[153M]c प्रास्येद् आत्मानम् अग्नौ वा Mn_11.73[72M]c प्राह पुत्रवतीर् मनुः Mn_9.183d प्राहुर् वैशेषिकं धनम् Nar_1.49b प्राहुः पावनम् आत्मनः Nar_1.191b प्रियप्रश्नोत्तरेण च Par_1.44b प्रियवस्तुप्रचारणैः Ang_1.1020d प्रियश्वशुरमातुलान् Mn_3.119[109M]b प्रियं च नानृतं ब्रूयाद् Mn_4.138c प्रियाप्रियविपर्ययः Yj_3.64b प्रिया भवन्ति लोकस्य Mn_8.42c प्रियेषु स्वेषु सुकृतम् Mn_6.79a प्रियो विवाह्यश् च तथा Yj_1.110c प्रीणयन्ति मनुष्याणां Yj_1.269c प्रीणाति देवान् आज्येन Yj_1.42c प्रीणिताः पितरस्तेन Ang_1.861a प्रीतात्मा munibhëitam Yj_3.334b प्रीतात्मा श्रूयताम् इति Mn_1.60d प्रीतात्मा सप्तविंशतिम् Mn_9.129d प्रीता नॄणां पितामहाः Yj_1.270d प्रीतिदत्तं तद् उच्यते K_897d प्रीतिदत्तं न वर्धेत K_505a प्रीतिम् उत्पादयेद् गृही Par_1.44d प्रीत्या चैव यद् अन्यतः K_904b प्रीत्या चोक्तं मयेति यत् K_775b प्रीत्या दत्तं तु यत् किंचित् K_897a प्रीत्या निसृष्टम् अपि चेत् K_908c प्रीत्योपनिहितस्य च Mn_8.196b प्रीयन्तां पितरः पश्चात् Ang_1.892a प्रेक्षकाः प्रकराश् च ये K_956b प्रेक्षासमाजं गच्छेद् वा Mn_9.84c प्रेतकर्मणि ताः पराः Ang_1.585b प्रेतकार्यस्पर्शमात्रं Ang_1.466a प्रेतकार्ये च यत्कृतम् K_543b प्रेतकृत्यं प्रकुर्वीत Ang_1.145c प्रेतकृत्यैव लौकिकी Mn_3.127[117M]d प्रेतत्वाच्च न निर्मुक्तः Ang_1.463a प्रेतत्वात्तु विमुक्तेन Ang_1.995c प्रेतधूमं नदीतरम् Yj_1.139b प्रेतनिर्यापकश् चैव Mn_3.166[156M]c प्रेतनिर्वापणं प्रोक्तम् Ang_1.141c प्रेतपर्पटभूतपाः Ang_1.536d प्रेतपात्रं प्रसेचयेत् Yj_1.253d प्रेतलोके ह्यधोमुखः Ang_1.464b प्रेतशुद्धिं निबोधत Mn_5.100[99M]d प्रेतशुद्धिं प्रवक्ष्यामि Mn_5.57a प्रेतश्राद्धादिकं तथा Ang_1.690b प्रेतश्राद्धानि कृत्स्नशः Ang_1.683b प्रेतश्राद्धेषु सर्वत्र Ang_1.684a प्रेतसम्मार्जनं मलं YSS_2.41a प्रेतसंस्पर्शिनाम् अपि Yj_3.14b प्रेतस् तैर् अद्यते ऽवशः Mn_5.33d प्रेतस्य व्यवहारिणः Nar_1.80b प्रेतहारैः समं तत्र Mn_5.65[64M]c प्रेताग्निहोत्रसंस्कारः Par_5.14c प्रेतानाम् उदकक्रिया Yj_3.4b प्रेतायान्नं दिनत्रयम् Yj_3.16d प्रेताहुतिस्तु कर्तव्या Ang_1.951a प्रेतीभूतं तु यः शूद्रं Par_3.45a प्रेतीभूतं द्विजोत्तमम् Par_3.41b प्रेते चैवं विधीयते K_533d प्रेते तु भोक्तरि धनं Nar_1.77c प्रेते राजनि सज्योतिर् Mn_5.82[81M]a प्रेतेषु तु न तत्पुत्रः Nar_1.12c प्रेतो भुङ्क्ते यतो ऽवशः Yj_3.11b प्रेत्य कर्मफलोदयम् Mn_11.231[230M]b प्रेत्य चानुत्तमं सुखम् Mn_2.9d प्रेत्य चानुत्तमं सुखम् Mn_8.343d प्रेत्य चानुत्तमां गतिम् Yj_1.87d प्रेत्य चेह च नन्दति Nar_20.46d प्रेत्य चेह च नश्यति Mn_8.111d प्रेत्य चेह च शाश्वतम् Mn_2.146d प्रेत्य चेह च शाश्वतम् Mn_6.80d प्रेत्य चेह हिताहितान् Mn_3.20b प्रेत्य जन्मनि जन्मनि Mn_5.38d प्रेत्य दुष्कृतिनां नृणाम् Mn_12.16b प्रेत्य विप्रस्य गर्हितः Mn_10.109d प्रेत्य श्रेयो ऽभिकाङ्क्षिणः Mn_4.91d प्रेत्य स्वर्गं समश्नुते Mn_11.6d प्रेत्य स्वर्गाच् च हीयते Mn_8.75d प्रेत्यान्त्यस्त्रीनिषेविणः Mn_12.59d प्रेत्याप्राज्ञतया नरः Mn_4.167d प्रेत्येह च सुखासुखम् Mn_12.19d प्रेत्येह च सुखोदर्कान् Mn_9.25c प्रेत्येह चेदृशा विप्रा Mn_4.199[200M]a प्रेयाद् अभ्यागतो वणिक् Nar_3.14b प्रेरकश्च निरोधकः Ang_1.99d प्रेरणं मनसो गतिः Yj_3.175b प्रेरयन् कूपवापीषु Par_9.36a प्रेरयेत् सायकत्रयम् Nar_20.25d प्रेषयेच् च ततश् चारान् Yj_1.332a प्रेषयेन् मन्त्रिसंगतः Yj_1.328d प्रेषितस्तेन वै वृतः Ang_1.134b प्रेषितः पुरुषो वा 'पि YS182v_4.13a प्रेष्यतां यान्ति शत्रुषु Mn_12.70d प्रेष्यान् वार्धुषिकांश् चैव Mn_8.102c प्रेष्यान् वार्धुषिकांश् चैव K_423c प्रेष्यो ग्रामस्य राज्ञश् च Mn_3.153[143M]a प्रेष्यो भ्रात्रा च सोदरः Mn_8.299b प्रैष्यासु चैकभक्तासु Mn_8.363c प्रोक्तपक्षेषु येन वा Ang_1.704d प्रोक्तवाक्यं तु तत्परम् Ang_1.370b प्रोक्तस् तु द्विर् निषण्णानां Nar_11.30a प्रोक्ता देयम् ऋणं त्वया K_547b प्रोक्तान् दण्डान् मनीषिभिः Mn_8.122b प्रोक्ते साध्यं न सिध्यति K_396d प्रोक्त्यै तत्कर्म साधु वै Ang_1.845b प्रोक्त्वा स्वीयैश्च केवलम् Ang_1.1017d प्रोक्षणं परिषेचनम् Ang_1.239d प्रोक्षणं संहतानां च Mn_5.115[114M]c प्रोक्षणं संहतानां च Yj_1.184c प्रोक्षणाच् छुद्धिताम् इयुः Par_7.30d प्रोक्षणाच् छुद्धिर् इष्यते Par_7.28d प्रोक्षणात् t­ïakëÂhaæ च Mn_5.122[121M]a प्रोक्षयित्वा शुचिर् भवेत् YS78v_50d प्रोक्षितं भक्षयेन् मांसं Mn_5.27a प्रोक्षिते द्विजकाम्यया Yj_1.179b प्रोचुः किल महर्षयः Ang_1.1030b प्रोच्यते सुमहान् परः Ang_1.292b प्रोच्यते ऽसौ यतः प्रसूः Ang_1.1053d प्रोत्साद्य वशम् आनयेत् Mn_9.261d प्रोत्साहकस् संप्रतिघातकश् च YSS_1.42b प्रोवाच किल सर्वेशो Ang_1.488c प्रोवाचैवं न चेतरत् Ang_1.484b प्रोषितस्य तु यो भागो K_845:2a प्रोषितस्यामतेनापि K_545a प्रोषितस्वामिका नारी K_489a प्रोषितानां तथैव च K_845:1d प्रोषिते कालशेषः स्यात् Yj_3.21c प्रोषिते तत्सुतः सर्वं K_538c प्रोषिते त्व् अविधायैव Mn_9.75c प्रोषिते वा कुटुम्बिनि Yj_2.45d प्रोषितो धर्मकार्यार्थं Mn_9.76a प्लक्षराजन्यसंभूतो Ang_1.522c प्लवते शुभकर्मणः YS99v_90b प्लवंगमनरामराः Mn_7.72d फणिराजेन वा न तु Ang_1.502d फलकांससमुद्भवे Yj_3.87b फलके च विनिर्दिशेत् Yj_3.87d फलके वा समाहितः Nar_5.11d फलदानां तु वृक्षाणां Mn_11.142[141M]a फलन्त्य् अनुयुगं लोके Mn_1.84c फलपुष्पजलाक्षतान् Ang_1.1024b फलपुष्पान्नरसज- Yj_3.275a फलपुष्पोद्भवानां च Mn_11.143[142M]c फलप्रदा हि सरितो Ang_1.915c फलबीजसमुत्पत्ति- Ang_1.601a फलभुग् यस्य तत् क्षेत्रं Nar_12.56c फलभोग्यो न नश्यति Yj_2.58d फलम् अस्ति न वेति वा Yj_3.152b फलम् उत्पादयेत् तु यः K_859b फलमूलं तु मर्कटः Mn_12.67b फलमूलानिलाशनाः Mn_11.236[235M]b फलमूलाशनैर् मेध्यैर् Mn_5.54a फलमूले तथौषधीः Mn_10.87d फलमूलोदकादीनां Nar_14.3a फलवद्दानमेव च Ang_1.320d फलवृष्कैर् अलंकृतम् Par_1.6b फलश्रीर्मधुरग्रीवो Ang_1.514c फलहेतोर् उपायेन Nar_3.02a फलं कतकवृक्षस्य Mn_6.67a फलं कुशलबुद्धयः Yj_1.350d फलं क्षेत्रं प्रयच्छति Mn_7.208म्द् फलं ते प्राप्नुयुः परम् Ang_1.575d फलं त्व् अनभिसंधाय Mn_9.52a फलं दानस्य पौर्तिकम् Mn_3.168[168M]d फलं दृष्ट्वा तु यो नरः Ang_1.551b फलं पुष्पं च सामान्यं K_760c फलानां बदरेङ्गुदे Nar_1.61b फलानि पिण्याकमथो Ang_2,8.18a फलैधःकुसुमस्तेयम् Mn_11.70[69M]c फलैः शलाटुभिर्वापि Ang_1.501a फलोपलक्षौमसोम- Yj_3.36a फलोपाश्रयवर्जितम् Nar_M2.11b फल्गुं कुब्जं तथा चान्धं Ang_1.753c फालकैटाविकस्य च K_510d फालाहतम् अपि क्षेत्रं Yj_2.158a फाल्गुनं वाथ चैत्रं वा Mn_7.182[183M]c फेनप्रख्यः कथं नाशं Yj_3.10c बकवच् चिन्तयेद् अर्थान् Mn_7.106[107M]a बकवृत्तींश् च वर्जयेत् Yj_1.130d बकव्रतचरो द्विजः Mn_4.196[197M]d बकं चैव बलाकां च Mn_5.14a बकं बर्हिणम् एव च Mn_11.135[134M]b बको भवति हृत्वाग्निं Mn_12.66a बद्ध एवाभिदृश्यते Mn_9.308b बद्धस्य निगडस्य च Mn_4.210[211M]d बद्धं यश् च प्रमुञ्चति Yj_2.243b बद्धा स्याद् गौर् मृता यदि Par_9.6d बद्ध्वापि तिष्ठेत् परशुं गृहीत्वा Par_9.33d बद्ध्वा वा वाससा क्षिप्रं Yj_3.291c बधिरं भ्रान्तमुल्बणम् Ang_1.753d बध्नीयाद् अम्भसो मार्गं K_809c बध्यते यास् तु वाहयन् Mn_3.68[58M]d बध्यते वारुणैर् भृशम् Mn_8.82b बध्यो दण्ड्यश् च धर्मतः Mn_8.58b बध्वा तु तिष्ठेत्परशुं प्रगृह्य Ang_2,10.9d बन्दिगोग्रहणे तथा Par_3.29b बन्दिग्राहांस् तथा वाजि- Yj_2.273a बन्दिग्राहेण या भुक्ता Par_10.24a बन्दिग्राहे भयार्ता वा Par_10.16c बन्धनछेदनानि च Mn_12.75d बन्धनानि च këÂhÃni Mn_12.78c बन्धनानि च सर्वाणि Mn_9.288a बन्धने रोधने चैव YS99v_45a बन्धने रोधने ऽपि वा Par_9.46b बन्धपाशसुगुप्ताङ्गो Par_9.32a बन्धयेन् निगडेन तु K_118d बन्धान्वाहितयाचितम् K_592b बन्धुदत्तं तथा शुल्कम् Yj_2.144a बन्धुदत्तं तु बन्धूनाम् K_918c बन्धुनापहृतं द्रव्यं K_888a बन्धुप्रियवियोगांश् च Mn_12.79a बन्धुभिर् दत्त एव च YS182v_5.18b बन्धुभिर् वा विशोधयेत् K_818d बन्धुभिर् हितबुद्धिभिः YS99v_87d बन्धुभिश् च स्त्रियः पूज्या Yj_1.82c बन्धुभिः पितृमातृतः YSS_1.38d बन्धुभिः सा नियोक्तव्या Nar_12.96c बन्धुभ्यः पितृमातृताः Nar_12.7b बन्धुभ्यां पितृमातृतः YSS_1.31b बन्धुमध्ये व्रतं तासां Par_9.58a बन्धुराजादिभिर्जनैः Ang_1.362b बन्धुसाक्ष्यभिलेखितैः Yj_2.149b बन्धूनाम् अप्य् अभावे तु K_865a बन्धूनाम् अविभक्तानां K_888c बन्ध्यः स्यात् तन्निवर्तनात् Nar_11.15d बभूबुरिति नः श्रुतम् Ang_1.558b बभूयुः किल वै चिरम् Ang_1.185d बभूवाधिक एव वै Ang_1.532b बभूवुर् हि पुरोडाशा Mn_5.23a बभ्रुणो दीक्षितस्य च Mn_4.130d बर्हिष्मत्सु पृथक्पृथक् Mn_3.208[198M]b बलभृतो हि साहसी YSS_2.73b बलम् ऊर्जं च यच्छति Mn_2.55b बलवत्य् उत्तराक्रिया Yj_2.23b बलवत्य् उत्तरा क्रिया YS182v_5.24b बलवत्य् उत्तरोत्तरा Nar_1.85b balavä जायते वायुः Mn_1.76c बलवान् इन्द्रियग्रामो Mn_2.215c बलवान् व्यवहारतः Yj_2.21b बलस्य स्वामिनश् चैव Mn_7.167[168M]a बलं निर्णेजकस्य च Mn_4.219[220M]b बलं सम्यङ्निवेदितम् Ang_2,6.1d बलं संजायते राज्ञः Mn_8.172c बलाकाटिट्टिभौ वापि Par_6.3a बलाकाबकविष्किरान् Yj_1.173b बलाका शकुनिर् दधि Mn_12.63d बलात्कारकृतं च यत् Nar_1.117b बलात् कारयितव्यो ऽसौ K_657c बलादकामं यत्राधिम् K_527a बलाद् उद्धरते बिलात् Par_4.33b बलाद् गृहीतो बद्धश् च YS182v_5.18a बलाद् दत्तं बलाद् भुक्तं Mn_8.168a बलाद्दासीकृतश् चौरैर् Yj_2.182a बलाद् दासी कृता ये च YS182v_5.5c बलाद् यच् चापि लेखितम् Mn_8.168b बलाद् वासयितव्यः स्याद् Nar_5.17c बलानां दर्शनं कृत्वा Yj_1.329c बलान् नैव प्रदापयेत् K_888b बलाबलेन चैतेन K_181a बलावष्टब्धं याचितम् Nar_1.79b बलिकर्मस्वधाहोम- Yj_1.102a बलिनो यमकिंकराः Nar_1.198d बलिम् आकाश उत्क्षिपेत् Mn_3.90[80M]b बलिर् एष प्रकल्पितः Nar_3.12d बलिषड्भागहारिणम् Mn_8.308b बलिं गृह्णाति पार्थिवः Mn_9.254b बलिं भिक्षां च शक्तितः Mn_6.7b बलिं सर्वात्मभूतये Mn_3.91[81M]b बलिः स तस्य विहितः Nar_18.45c बलीवर्दस्य चैव हि YS182v_4.2b बलीवर्दं न योजयेत् Par_2.3b बलीवर्दे ऽपि च तथा YS182v_4.8c बलीवर्दो मृतो ऽपि वा YS182v_4.4b बलोद्भूतेषु कार्येषु K_229c बलोपधिकृताद् ऋते Yj_2.89d बलोपाधिविनिर्वृत्तान् Yj_2.31a बस्तिं स्नायुं च रोचनाम् Mn_8.234b बहवश् चेत् तु सदृशाः Mn_9.184c बहवश् चेत् प्रतिभुवो Nar_1.106a बहवः स्युर् यदि स्वांशैर् Yj_2.55a बहवो ऽविनयान् नष्टा Mn_7.40a बहिरभ्यन्तराश्रिताः Nar_19.4b बहिर् उत्सर्जनं द्विजः Mn_4.96b बहिर् एतत् त्रिकं द्विजः Mn_2.79b बहिर्ग्रामप्रतिश्रयौ Mn_10.36d बहिर्ग्रामाच् च यद् भवेत् K_367b बहिर् ग्रामात् प्रतिश्रयः Mn_10.51b बहिर्द्वारे बुभुक्षितः Nar_1.184b बहिर् माल्यं न धारयेत् Mn_4.72b बहिर्वासकृतानि च K_437b बहिर्वासिषु बाह्याश् च Nar_1.135c बहिश् चेद् bhëyate धर्मान् Mn_8.164c बहिश् चेद् भ्रश्यते धर्मान् Nar_M2.15c बहिष्कृतश्च संत्यक्तस् Ang_1.1064a बहिः कुर्युर् बहिश्चराः Nar_14.25d बहिःशत्रुकृतांस् तथा Yj_2.31d बहुकल्याणम् ईप्सुभिः Mn_3.55d बहुत्वं परिगृह्णीयात् Mn_8.73a बहुदेयं च नो ऽस्त्व् इति Mn_3.259[249M]d बहु देयं च नो ऽस्त्व् इति Yj_1.246d बहुपुष्पफलोपगाः Mn_1.46d बहुप्रतिज्ञं यत् कार्यं K_137a बहुभिर् वापि वासयेत् Nar_6.21b बहुभिश् च कुलीनैर् वा K_408e बहुमातृक एव सः Ang_1.392b बहुविप्रतिरस्कार- Ang_1.147a बहुविप्रामतं तु यत् Ang_1.146b बहूनां तु गृहीतानां K_750a बहूनां धान्यवाससाम् Mn_5.118[117M]b बहूनां धान्यवाससाम् Yj_1.184d बहूनां यद्य् अकामासौ Yj_2.291c बहूनां संमतो यस् तु K_627a बहून् वर्षगणान् घोरान् Mn_12.54a बह्वीर् गाः प्रतिजग्राह Mn_10.107c बह्वीषु चैकजातानां Mn_9.148c बह्वृचं वेदपारगम् Mn_3.145[135M]b बह्व्यः शुच्यो ऽपि न स्त्रियः Mn_8.77b बाधकं च यद् अर्थानां Nar_10.4c बाधकं यद् यद् उत्तरम् K_043b बाधन्ते भद्रिकाः प्रजाः Mn_9.226d बाधितैर्धावमानैर्वा Ang_1.633c बाध्यते तत्र नान्यथा K_039d बान्धवत्याग एव च Yj_3.239d बान्धवान् अपि भोजयेत् Mn_3.264[254M]d बान्धवानाम् अनुज्ञया Nar_5.15b बान्धवानां तथैव च K_481b बान्धवानां सजातीनां Par_4.19a बान्धवास् तद् अवाप्नुयुः Yj_2.144d बान्धवेभ्यो निवेदयेत् Nar_12.25b बान्धवैर् उदकक्रिया Mn_5.70[69M]b बान्धवैर् या प्रदीयते Nar_12.48b बान्धवो वा विवादयेत् K_360d बाल आ षोडशाज् ज्ञेयः Nar_1.31c बालघ्नांश् च कृतघ्नांश् च Mn_11.190[189M]a बालदायादिकं रिक्थं Mn_8.27a बालधात्रीम् अदासीं च K_728a बालनिग्रहतद्ग्राह- Ang_1.1026c बालपुत्राधिकार्था च K_574a बालपुत्राविधिः स्मृतः K_574d बालपुत्रे मृते रिक्थं K_845:2c बालपुत्रो बृहद्रथः Ang_1.515d बालभीतादियोजितः Yj_2.32b bÃlamƬhÃsvatantrÃrta- Nar_4.09a बालया वा युवत्या वा Mn_5.147[145M]a बालवृद्धकृशातुराः Mn_4.184b बालवृद्धाङ्गनादयः Ang_2,10.21d बालवृद्धातुरस्त्रीणां K_969c बालवृद्धातुराणां च Mn_8.71a बालवृद्धातुराणां च Mn_8.312c बालवृद्धातुरादिषु Ang_1.594b बालवृद्धातुरैर् वैद्यैर् Mn_4.179c बालवृद्धाव् अकिंचनम् Mn_8.395b बालश्रोत्रियवित् ते च K_330c बालस्त्रीराजघातिनाम् K_427b बालस्ववासिनीवृद्ध- Yj_1.105a बालः समानजन्मा वा Mn_2.208a बालातपः प्रेतधूमो Mn_4.69a बालाद् अपि subhëitam Mn_2.239b बालादिवृद्धैर् n­papŬitaiÓ च YSS_1.39b बालाद्याभिर् उपक्रमेत् Nar_12.17d बालान्धरोगिवृद्धानां YSS_2.15a बालाश् च न प्रमीयन्ते Mn_9.247c बालिश्याच् छतम् एव तु Mn_8.121d बाले देशान्तरस्थे च Mn_5.78[77M]a बालेन स्थविरेण वा Mn_8.70b बालेन स्थविरेण वा Mn_8.163b बाले प्रेते च संन्यस्ते Par_3.10c बालेषु च विशोधनम् Yj_3.24b बालैर् नकुलमार्जारैर् Par_11.6a बालो ऽज्ञानाद् असत्यात् स्त्री Nar_1.173a बालो ऽपि नावमान्तव्यो Mn_7.8a बालो ऽपि विप्रो वृद्धस्य Mn_2.150c बालो वा 'प्य् ऊनषोडशः YS182v_3.3b बालो वाप्य् ऊनषोडशः YS78v_17b बालो वाप्य् ऊनषोडशः YSS_1.19b बालो वा यत्न दृश्यते K_576b बाल्ये द्वादशवार्षिकात् Ang_1.1052b बाल्ये पितुर् वशे तिष्ठेत् Mn_5.148[146M]a बाहुग्रीवानेत्रसक्थि- Yj_2.208a बाहुदा बहुला बला Ang_1.925b बाहुभ्यां शतकं दद्याद् Par_5.16c बाहुमात्रप्रमाणकः YS99v_41b बाहुमात्रप्रमाणतः Ang_2,10.2b बाहुमात्रः प्रमाणतः Par_9.10b बाहुयुग्यकृतस् तथा Yj_2.298d बाहु वासो धुनोति च Nar_1.176d बाह्यतरान् पुनः Mn_10.31b बाह्यम् एतन् न सिध्यति Nar_M2.16d बाह्यम् एवं समाख्यातं K_449c बाह्यं जन्तुं प्रसूयते Mn_10.30b बाह्यं यच्चापि पर्षदः Ang_2,6.12b बाह्यानाम् अपि गर्हितम् Mn_10.39d बाह्यानां सिद्धिकारणम् Mn_10.62d बाह्या ब्राह्मणमानिनः YSS_1.35b बाह्यैर् विभावयेल् लिङ्गैर् Mn_8.25a बिडालकाकाखूच्छिष्टं Mn_11.159[158M]a बिन्दुमात्रापदवर्णेष्व् Nar_M2.13a बिन्दुमाधवविश्वेश- Ang_1.538a बिभर्ति सर्वभूतानि Mn_12.99a बिभर्तीदं चराचरम् Mn_3.75[65M]d बिभृयाद् आनृशंस्येन Mn_8.411c बिभृयाद् वेच्छतः sarvä Nar_13.5a बिभ्रतः पार्थिवं व्रतम् Mn_9.311d बिभ्रद् वैवस्वतं व्रतम् Nar_M1.28d बिभ्रन् कर्णे शुचिर्यतन् Ang_1.56d बिलौकोवधबन्धनम् Mn_10.49b बिल्वपत्रकुशोदकैः Yj_3.316b बीजकाण्डप्ररोहिणः Mn_1.46b बीजकाण्डरुहाण्य् एव Mn_1.48c बीजक्षेत्रे तथैवान्ये Mn_10.70c बीजगर्भसमुद्भवम् Yj_1.13b बीजप्राधान्यदर्शनात् Nar_1.33b बीजभूतः स्मृतः पुमान् Mn_9.33b बीजम् उत्कृष्टम् उच्यते Mn_9.35b बीजम् एके प्रशंसन्ति Mn_10.70a बीजयोन्योः प्रकीर्तितम् Mn_9.56b बीजलक्षणलक्षिता Mn_9.35d बीजस्य चैव योन्याश् च Mn_9.35a बीजं परपरिग्रहे Mn_9.43d बीजं पुष्यति पुष्टिषु Mn_9.37d बीजं स्थास्नु चरिष्णु च Mn_1.56b बीजं स्वैर् व्यञ्जितं गुणैः Mn_9.36d बीजाद् योनिर् गलीयसी Mn_9.52d बीजानाम् उप्तिविच् च स्यात् Mn_9.330a बीजानीह स्वभावतः Mn_9.38d बीजायोवाह्यरत्नस्त्री- Yj_2.177c बीजार्थं यत् प्रदीयते Mn_9.53b बीजिक्षेत्रिकयोर् मतम् Nar_12.58d बीजिक्षेत्रिकयोस् तथा Nar_13.22d बीजिनाम् एव ते सुताः Nar_13.18d बीजी क्षेत्रिक एव च Mn_9.53d बीजोत्कृष्टा तथैव च Mn_9.291b बुद्धिपूर्वमबुद्धितः Ang_1.501d बुद्धिपूर्वं तथैव च Ang_1.947b बुद्धिमत्सु नराः श्रेष्ठा Mn_1.96c बुद्धिमान् कालदेशकौ Ang_1.411b बुद्धिमान् धर्मवित्किं तु Ang_1.358a बुद्धिमान् नोपपातयेत् K_971d बुद्धिर् ज्ञानेन शुध्यति Mn_5.109[108M]d बुद्धिवृद्धिकराण्य् आशु Mn_4.19a बुद्धीन्द्रियमनांसि च Mn_2.192b बुद्धीन्द्रियाणि पञ्चैषां Mn_2.91a बुद्धीन्द्रियाणि सार्थानि Yj_3.177a बुद्धेर् उत्पत्तिर् अव्यक्तात् Yj_3.179a बुद्धेर् ज्ञानं विशोधनम् Yj_3.34b बुद्ध्वा च सर्वं तत्त्वेन Mn_7.68a बुध्येतारिप्रयुक्तां च Mn_7.104[105M]c बुध्येतैव च तत्कृतम् Mn_7.197[198M]b बुभुक्षितस् त्र्यहं स्थित्वा Yj_3.43a बृद्धबालातुरान्विना Ang_1.283b बृहती त्रिशतसमा Ang_1.532c बृहत्तोया स्रवज्जला Ang_1.933b बृहत्यादेस्तु वो न तु Ang_1.579d बृहस्पते ऽति यद् अर्यस् Yj_1.301a बैजिकं गार्भिकं चैनो Mn_2.27c बैजिकाद् अभिसंबन्धाद् Mn_5.63[62M]c bai¬Ãlavratikä शठान् Mn_4.30b बैडालव्रतिके द्विजे Mn_4.192b बैडालव्रतिको ज्ञेयो Mn_4.195c बोद्धारश्चैव पाप्मनाम् Ang_2,2.5b बोधनीयः स तैर् नृपः K_075d ब्रध्नस्याप्नोति विष्टपम् Mn_9.137d ब्रध्नस्याप्नोति विष्टपम् Nar_M1.65d ब्रह्मकूर्चम् अहोरात्रं Par_11.27c ब्रह्मकूर्चं तु पावनम् Par_11.5d ब्रह्मकूर्चं पिबेद् द्विजः Par_11.3b ब्रह्मकूर्चेन चोपरि YS99v_13d ब्रह्मकूर्चो दहेत् सर्वं Par_11.38a ब्रह्मकूर्चोपवासेन Par_6.31a ब्रह्मकूर्चोपवासेन Par_11.26c ब्रह्मक्षत्रविशामपि Ang_2,9.3b ब्रह्मक्षत्रविशां Yj_1.37c ब्रह्मक्षत्रसवेषु च Mn_5.23d ब्रह्म क्षत्रं च संपृक्तम् Mn_9.322c ब्रह्मक्षत्रियविट्शूद्रा Yj_1.10a ब्रह्मक्षत्रियविश्योनिर् Mn_2.80c ब्रह्मखानिलतेजांसि Yj_3.145a ब्रह्मघ्नं तं विनिर्दिशेत् Par_2.12b ब्रह्मघ्नः स खलूच्यते Par_12.42(41)d ब्रह्मघ्नो ये स्मृता लोका Mn_8.89a ब्रह्मचरी चरेत् कश्चिद् K_331a ब्रह्मचर्यम् अविप्लुतः Mn_2.249b ब्रह्मचर्यव्रते स्थिता Par_4.31b ब्रह्मचर्यं तपो दमः Yj_3.190b ब्रह्मचर्यं दया क्षान्तिर् Yj_3.312a ब्रह्मचर्याश्रमादूर्ध्वम् Ang_2,5.6a ब्रह्मचर्ये व्यवस्थिता Mn_5.160[158M]b ब्रह्मचर्ये व्यवस्थिता K_837b ब्रह्मचर्ये व्यवस्थिता K_925b ब्रह्मचर्ये स्थितो नैकम् Yj_1.32a ब्रह्मचारिगतं भैक्ष्यं Mn_5.129[127M]c ब्रह्मचारी गुरौ वसन् Mn_2.175b ब्रह्मचारी गृहस्थश् च Mn_6.87a ब्रह्मचारी गृहे येषां Par_3.18a ब्रह्मचारी चरेद् भैक्षम् Nar_5.09a ब्रह्मचारी तु यो ऽश्नीयान् Mn_11.158[157M]a ब्रह्मचारी तु योषितम् Yj_3.280b ब्रह्मचारी धराशयः Mn_6.26b ब्रह्मचारी भवेत् तां तु Yj_1.249c ब्रह्मचारी भवेन् नित्यम् Mn_4.128c ब्रह्मचारी विशेषतः Ang_2,8.19b ब्रह्मचारी व्रती च स्याद् Mn_11.224[223M]c ब्रह्मचारी शुना दष्टस् Ang_2,9.11a ब्रह्मचारी समाहितः Mn_11.81[80M]b ब्रह्मचारी सहस्रदः Mn_3.186[176M]b ब्रह्मचार्य् आहरेद् भैक्षं Mn_2.183c ब्रह्मचार्य् एव पर्वाण्य् Yj_1.79c ब्रह्मचार्य् एव भवति Mn_3.50c ब्रह्म चैव धनं येषां Mn_9.316c ब्रह्म चैव प्रजापतिः Mn_2.84d ब्रह्म छन्दस्कृतं चैव Mn_4.100c ब्रह्मजन्म हि विप्रस्य Mn_2.146c ब्रह्मणश् चैव धारणात् Mn_1.93b ब्रह्मणस् तां सभां विदुः Mn_8.11d ब्रह्मणः पनसं श्रिताः Ang_1.503d ब्रह्मणः सद्म शाश्वतम् Mn_2.244d ब्रह्मणः संभवेनैव Mn_11.84[83M]a ब्रह्मणा च परित्यक्तास् Mn_11.192[191M]c ब्रह्मणा निर्मितः पुरा Yj_1.354d ब्रह्मणा श्रवणाव् उभौ Mn_2.144b ब्रह्मणैषां वरो दत्तः Yj_1.307c ब्रह्मणो ग्रहणं चैव Mn_2.173c ब्रह्मण्य् एवावतिष्ठते Mn_6.81d ब्रह्मण्यो दानशीलः स्यात् K_001c ब्रह्मतेजोमयं दण्डम् Mn_7.14c ब्रह्मदानं विशिष्यते Mn_4.233[234M]b ब्रह्मदायहरं पितुः Mn_3.3b ब्रह्मदेयात्मसन्तानो Mn_3.185[175M]c ब्रह्मदो ब्रह्मसार्ष्टिताम् Mn_4.232[233M]d ब्रह्मद्वि परिवित्तिश् च Mn_3.154[144M]c ब्रह्मधर्मद्विषः सुताः Mn_3.41d ब्रह्मनः प्रणवं कुर्याद् Mn_2.74a ब्रह्मभूतस्य तस्यास्य Ang_1.114a ब्रह्मभूता हि ते सदा Mn_5.93[92M]d ब्रह्मभूयाय कल्पते Mn_1.98d ब्रह्मभूयाय कल्पते Mn_12.102d ब्रह्मयज्ञादिकं तथा Ang_1.94d ब्रह्म यस् त्व् अननुज्ञातम् Mn_2.116a ब्रह्मलोकगतिः स्मृता Par_5.24b ब्रह्मलोकम् अतिक्रम्य Yj_3.167c ब्रह्मलोकम् अभीप्सतः Yj_1.111d ब्रह्मलोकम् अवाप्नोति Yj_1.50c ब्रह्मलोकमवाप्येह Ang_1.548a ब्रह्मलोकम् अविच्युतम् Yj_1.212d ब्रह्मलोकं व्रजत्य् एव YS182v_4.53a ब्रह्मलोकं समश्नुते Mn_2.233d ब्रह्मलोकात् कथञ्चन YS99v_90d ब्रह्मलोकादयो लोकाः Ang_1.317a ब्रह्मलोके महीयते Mn_4.260[261M]d ब्रह्मलोके महीयते Mn_6.32d ब्रह्मलोके महीयते K_837d ब्रह्मवर्चसकामस्य Mn_2.37a ब्रह्मवर्चसम् एव च Mn_4.94d ब्रह्मवर्चसम् एव च YS182v_4.58b ब्रह्मवर्चस्विनः पुत्रा Mn_3.39c ब्रह्मवर्चस्विनः पुत्रान् Yj_1.263a ब्रह्मवादिमतं भूयस् त्व् Ang_1.992c ब्रह्मवादिषु गर्हितः YS182v_3.23d ब्रह्मवादिषु गर्हितः YS78v_37d ब्रह्मवादिषु गर्हिताः Mn_11.42[41M]d ब्रह्मवास्तोष्पतिभ्यां तु Mn_3.89[79M]c ब्रह्मविद्भिर्महाभागैर् Ang_1.42c ब्रह्मविद्वेषिणं चैव Ang_1.747c ब्रह्मविष्णुमहेश्वराः Par_1.20b ब्रह्मसत्त्रं हि तत् स्मृतम् Mn_2.106b ब्रह्मसत्त्रेण जीवति Mn_4.9d ब्रह्मसूत्रोदङ्मुखः Yj_1.16b ब्रह्मस्वम् अपहृत्य च Yj_3.212b ब्रह्मस्वहरणोन्मुखम् Ang_1.747d ब्रह्महण्य् अशिराः पुमान् Mn_9.237d ब्रह्महत्याकृतं पापं Mn_11.86[85M]c ब्रह्महत्या दिने दिने YS182v_3.13d ब्रह्महत्यादिभिर् मर्त्यो Par_12.50(49)a ब्रह्महत्यापनोदाय Mn_11.75[74M]c ब्रह्महत्याव्रतं चरेत् Yj_3.254b ब्रह्महत्याव्रतं चरेत् Par_12.74(73)d ब्रह्महत्याव्रतं चरेत् Ang_1.67d ब्रह्महत्याव्रतं वापि Yj_3.266c ब्रह्महत्याशताधिकम् Nar_1516.30d ब्रह्महत्यासमं ज्ञेयम् Yj_3.228c ब्रह्महत्यासुरापान- K_093a ब्रह्महत्या सुरापानं Mn_11.54[53M]a ब्रह्महत्यां व्यपोहति Mn_11.81[80M]d ब्रह्महत्यां व्यपोहति Par_12.71(70)b ब्रह्महा क्षयरोगित्वं Mn_11.49[48M]c ब्रह्महा क्षयरोगी स्यात् Yj_3.209a ब्रह्महा च सुरापश् च Mn_9.235a ब्रह्महा च सुरापश् च YS182v_4.22c ब्रह्महा तु विमुच्यते Par_12.74(73)b ब्रह्महा त्व् अघमर्षणम् Yj_3.301b ब्रह्महा द्वादश समाः Mn_11.72[71M]a ब्रह्महा द्वादशाब्दानि Yj_3.243c ब्रह्महा मद्यपः स्तेनस् Yj_3.227a ब्रह्महा योनिम् ऋच्छति Mn_12.55d ब्रह्महा योनिम् ऋच्छति Yj_3.207b ब्रह्महा स्वर्णहारी च Ang_2,7.8a brahmäjalik­to ऽध्याप्यो Mn_2.70c ब्रह्मात्रैव हि कारणम् Mn_11.84[83M]d ब्रह्माद्याः समुदाहृताः Mn_1.50b ब्रह्माधाने च वाजिनम् Mn_8.209b ब्रह्माधिगमिकं तपः Mn_2.164d ब्रह्माधीत्य पुनः स्वपेत् Mn_4.99d ब्रह्माभ्यासेन चाजस्रम् Mn_4.149c ब्रह्माभ्येति परं पदम् Mn_12.125d ब्रह्माभ्येति सनातनम् Mn_6.79d ब्रह्मारम्भे ऽवसाने च Mn_2.71a ब्रह्मावर्तं प्रचक्षते Mn_2.17d ब्रह्मावर्ताद् अनन्तरः Mn_2.19d ब्रह्मा विश्वसृजो धर्मो Mn_12.50a brahmëÂakapaurïamÃsyau Mn_4.114c ब्रह्मा सर्वलोकपितामहः Mn_1.9d ब्रह्माहुतिहुतं पुण्यम् Mn_2.106c ब्रह्मेचारी यतिश्चापि Ang_2,9.9a ब्रह्मैव संनियन्तृ स्यात् Mn_9.320c ब्रह्मैवाभ्यस्यते पुनः Mn_4.149b ब्रह्मोज्झता वेदनिन्दा Mn_11.56[55M]a ब्रह्मोद्याश् च कथाः कुर्यात् Mn_3.231[221M]c ब्राह्मणक्षत्त्रियविशां YS182v_4.34a ब्राह्मणक्षत्रियविशस् Yj_1.39c ब्राह्मणक्षत्रियविशां Mn_9.155a ब्राह्मणक्षत्रियविशां Yj_1.30c ब्राह्मणक्षत्रियविशां Yj_1.57c ब्राह्मणक्षत्रियविशां Nar_12.4a ब्राह्मणक्षत्रियाभ्यां तु Mn_8.276a ब्राह्मणत्वस्य मूलके Ang_1.64d ब्राह्मणत्वं च गच्छति Par_12.8d ब्राह्मणत्वं विधीयते Ang_2,4.9d ब्राह्मणप्रातिवेश्यानाम् Yj_2.263c ब्राह्मणश् चेत् कृषिं कुर्यात् Par_2.8a ब्राह्मणश् चैति शूद्रताम् Mn_10.65b ब्राह्मणश् चैव राजा च Nar_1516.21c ब्राह्मणश् चैव राजा च Nar_18.40a ब्राह्मणस्तत्र कारणम् Ang_2,12.9d ब्राह्मणस् तपसैव तु Mn_11.100[99M]d ब्राह्मणस् तु तयोः पिता Mn_2.135d ब्राह्मणस् तु परिक्षीणः Yj_2.43c ब्राह्मणस् तु भवेच् छूद्रः Par_12.39(38)c ब्राह्मणस्तु वमेद्यदि Ang_1.950d ब्राह्मणस् तु शुना दष्टो YS182v_1.2a ब्राह्मणस् तु सुरापस्य Mn_11.149[148M]a ब्राह्मणस् त्व् अनधीयानस् Par_8.16c ब्राह्मणस् त्व् अनयं गतः Mn_10.102b ब्राह्मणस्य चतुर्विधः Mn_6.97b ब्राह्मणस्य चतुःषष्टिः Mn_8.338a ब्राह्मणस्य चतुःषष्टीत्य् Nar_19.59a ब्राह्मणस्य ततः स्वयम् Par_12.77(76)d ब्राह्मणस्य तपो ज्ञानं Mn_11.235[234M]a ब्राह्मणस्य तु यद् देयं Nar_1.99a ब्राह्मणस्य तु विक्रेयं Nar_1.60a ब्राह्मणस्य त्रिलक्षणम् Nar_1.48b ब्राह्मणस्य दिवौकसः Mn_11.242[241M]b ब्राह्मणस्य न वार्धुषम् Nar_1.98d ब्राह्मणस्य पयो दधि Nar_1.57b ब्राह्मणस्य परित्राणाद् Yj_3.244a ब्राह्मणस्य प्रवक्ष्यामि Par_12.7a ब्राह्मणस्य मलद्वारे YS78v_7a ब्राह्मणस्य महात्मनः Ang_1.614b ब्राह्मणस्य मुखे हुतम् Mn_7.84d ब्राह्मणस्य मुखे हुतम् Ang_2,12.13d ब्राह्मणस्य यदा भुङ्क्ते Par_11.18a ब्राह्मणस्य रुजः कृत्वा Mn_11.67[66M]a ब्राह्मणस्य विधीयते Mn_2.65b ब्राह्मणस्य विधीयते Mn_8.379b ब्राह्मणस्य विधीयते Nar_1.52b ब्राह्मणस्य विशेषतः Mn_12.93b ब्राह्मणस्य विशेषेन Mn_11.11[10M]c ब्राह्मणस्य व्रणद्वारे Par_6.48a ब्राह्मणस्य स्वयंभुवा Mn_8.413d ब्राह्मणस्य हि दासत्वान् K_717c ब्राह्मणस्यानुपूर्व्येण Mn_9.149a ब्राह्मणस्यानुलोम्येन Nar_12.5a ब्राह्मणस्यापराधे तु Nar_19.50a ब्राह्मणस्यापराध्नुयात् Nar_1516.25b ब्राह्मणस्यापरीहारो Nar_18.33a ब्राह्मणस्यासृग् अङ्गतः Mn_4.167b ब्राह्मणस्यैव कर्मैतद् Mn_2.190a ब्राह्मणस्योपनायनम् Mn_2.36b ब्राह्मणस्योपनायनम् Yj_1.14b ब्राह्मणस्वर्णहारी तु Yj_3.257a ब्राह्मणस्वर्णहारी तु Yj_3.303c ब्राह्मणस्वं न हर्तव्यं Mn_11.18[17M]a ब्राह्मणं कार्यदर्शने Mn_8.9d ब्राह्मणं कुशलं पृच्छेत् Mn_2.127a ब्राह्मणं क्षत्रियं वैश्यं Mn_1.31c ब्राह्मणं गाम् अथापि वा Yj_3.245b ब्राह्मणं गृहम् आगतम् YS182v_3.25b ब्राह्मणं च बहुश्रुतम् Mn_4.135b ब्राह्मणं तु प्रकुर्वीत K_011c ब्राह्मणं तु विवासयेत् Mn_8.123d ब्राह्मणं तु विवासयेत् Yj_2.82d ब्राह्मणं तु विशेषतः Ang_2,7.2b ब्राह्मणं दशवर्षं तु Mn_2.135a ब्राह्मणं न बृहस्पतिः K_718d ब्राह्मणं परिषिच्य वै Ang_1.824b ब्राह्मणं भिक्षुकं वापि Mn_3.243[233M]a ब्राह्मणं यो ऽवमन्यते Par_6.59d ब्राह्मणं वा बहुश्रुतम् Mn_8.350b ब्राह्मणं वेदपारगम् Mn_3.130[120M]b ब्राह्मणं शास्त्रपारगम् K_063d ब्राह्मणं श्राद्धकर्मणि Ang_1.772b ब्राह्मणः कर्म वार्षलम् Nar_1.53b ब्राह्मणः कामकारतः Mn_11.41[40M]b ब्राह्मणः कामम् अश्नीयाच् Yj_1.32c ब्राह्मणः कामलुब्धो ऽपि YS182v_4.46c ब्राह्मणः क्षत्रियो वापि Mn_10.117a ब्राह्मणः क्षत्रियो वैश्यस् Mn_10.4a ब्राह्मणः क्षत्रियो वैश्यः Par_6.30c ब्राह्मणः क्षत्रियो वैश्यः Par_11.26a ब्राह्मणः क्षीरविक्रयात् Mn_10.92d ब्राह्मणः क्सत्रियो ऽपि वा Mn_10.83b ब्राह्मणः पतितो भवेत् YSS_2.57b ब्राह्मणः पात्रतां याति Yj_3.332a ब्राह्मणः प्रच्युतः पथः Nar_1.63b ब्राह्मणः प्रव्रजेद् गृहात् Mn_6.38d ब्राह्मणः शंसितव्रतः Mn_1.104b ब्राह्मणः श्रेष्ठताम् एति Mn_4.245[246M]c ब्राह्मणः सप्तरात्रेण Mn_10.93c ब्राह्मणः सर्वधर्मवित् Yj_2.3d ब्राह्मणः संस्कृतान् द्विजान् Mn_8.412b ब्राह्मणः सीदति क्षुधा Mn_11.21[20M]d ब्राह्मणः स्वेन कर्मणा Mn_10.81b ब्राह्मणः स्वे पथि स्थितः Mn_10.101b ब्राह्मणा एव च क्षेत्रं Ang_2,12.10a ब्राह्मणा एव दैवतम् Ang_2,12.10b ब्राह्मणा जङ्गमं तीर्थं Par_6.61c brÃhmaïä शूद्रयाजकः Mn_3.168[168M]b ब्राह्मणातिक्रमेण च Mn_3.63d ब्राह्मणात् क्षत्रियं प्रति Mn_10.77b ब्राह्मणात् तु यदृच्छया Mn_10.66b ब्राह्मणादर्शनेन च Mn_10.43d ब्राह्मणाद् उग्रकन्यायाम् Mn_10.15a ब्राह्मणाद् उत्तरं सुतम् Nar_12.112b ब्राह्मणाद्याश्रयो नित्यम् Mn_9.335c ब्राह्मणाद् वैश्यकन्यायाम् Mn_10.8a ब्राह्मणान् आत्मवान् शुचिः Yj_1.225b ब्राह्मणानाम् अकल्पयत् Mn_1.88d ब्राह्मणानाम् अकल्पयन् Mn_5.127[125M]b ब्राह्मणा नामधारकाः Par_8.3d ब्राह्मणान् आशयेद् द्विजः YSS_2.67d ब्राह्मणानां च काम्यया Mn_5.27b ब्राह्मणानां च दर्शनैः Mn_9.268b ब्राह्मणानां च संनिधौ Mn_4.58b ब्राह्मणानां प्रसादेन Par_12.74(73)a ब्राह्मणानां प्रसादेन Ang_1.190c ब्राह्मणानां प्रसादेन Ang_2,5.14c ब्राह्मणानां प्रसादेन Ang_2,12.10c ब्राह्मणानां प्रसूतौ तु Par_3.3c ब्राह्मणानां भविष्यति Ang_1.44d ब्राह्मणानां सपिण्डेषु Ang_1.304c ब्राह्मणानां समर्था ये Par_8.11c ब्राह्मणानां समूहस् तु K_680a ब्राह्मणान् उपसेवेत Nar_18.32a ब्राह्मणानुमतश् चैव Par_7.11a ब्राह्मणान् एव बाधते Mn_10.129d ब्राह्मणान् धर्मभिक्षुकान् Mn_11.2b ब्राह्मणान् न प्रकोपयेत् Mn_9.313b ब्राह्मणान् न्यस्य तत्र तु Yj_2.185b ब्राह्मणान् पर्युपासीत Mn_7.37a ब्राह्मणान् प्रति सर्वशः Mn_9.320b ब्राह्मणान् बाधमानं तु Mn_9.248a ब्राह्मणान् भोजयित्वा तु Par_8.41/1a ब्राह्मणान् भोजयेत् पश्चाच् YS182v_4.38c ब्राह्मणान् भोजयेद् दद्याद् Yj_1.292c ब्राह्मणान् भोजयेद् दश Par_12.59(58)d ब्राह्मणान् वेदगुप्तये Yj_1.198b ब्राह्मणान् वेदविदुषो Mn_11.4c ब्राह्मणा ब्रह्मयोनिस्था Mn_10.74a ब्राह्मणा ब्रह्मवादिनः Mn_4.91b ब्राह्मणाभ्युपपत्तौ च Mn_8.112c ब्राह्मणा मन्त्रिताश् चैव YS182v_5.8a ब्राह्मणाय च राज्ञे च Mn_9.327c ब्राह्मणाय तु यद् दत्तं Nar_18.46c ब्राह्मणाय प्रतिग्रहम् K_642b ब्राह्मणा यानि bhëante Par_6.62c ब्राह्मणायावगुर्यैव Mn_4.165a ब्राह्मणायोपपादयेत् Mn_3.96[86M]d ब्राह्मणायोपपादयेत् Mn_11.76[75M]b ब्राह्मणा रिक्थभागिनः Mn_9.188b ब्राह्मणार्थे गवार्थे वा Mn_10.62a ब्राह्मणार्थे गवार्थे वा Mn_11.79[78M]a ब्राह्मणार्थे गवार्थे वा Par_8.35a ब्राह्मणार्थे विपन्नानां Par_3.29a ब्राह्मणा लिङ्गिनश् चैव Mn_8.407c ब्राह्मणास् तदनन्तरम् Mn_3.252[242M]b ब्राह्मणांश् चैव धार्मिकान् Mn_7.201[202M]b ब्राह्मणांस् तान् अतिक्रम्य Par_8.29a ब्राह्मणाः क्षत्रिया वैश्याः Nar_1.134a ब्राह्मणाः पङ्क्तिपावनाः Mn_3.186[176M]d ब्राह्मणाः प्रेतसूतके Par_3.1d ब्राह्मणाः श्राद्धसंपदः Yj_1.221d ब्राह्मणी क्षत्त्रिया तथा YS182v_3.66b ब्राह्मणी क्षत्रिया तथा Par_7.12d ब्राह्मणीगमनेन च Par_1.67b ब्राह्मणी तद् धरेत् कन्या Mn_9.198c ब्राह्मणी तु यदा गच्छेत् Par_10.29c ब्राह्मणी तु यदा गच्छेत् Par_10.34c ब्राह्मणी तु शुना दष्टा Ang_2,9.15a ब्राह्मणी प्रोषितं पतिम् Nar_12.98b ब्राह्मणी ब्राह्मणी तथा Par_7.11d ब्राह्मणी यत्र मुह्यति Nar_12.116d ब्राह्मणी या सुरां पिबेत् Yj_3.256b ब्राह्मणी वैश्यजा तथा Par_7.13d ब्राह्मणी वैश्यिनी तथा YS182v_3.67b ब्राह्मणी शूद्रजा तथा Par_7.14d ब्राह्मणी शूद्रजा तथा YS78v_58b ब्राह्मणी शूद्रिणी तथा YS182v_3.68b ब्राह्मणीं यद्य् अगुप्तां तु Mn_8.376a ब्राह्मणे दग्धकिल्बिषे Ang_2,6.9b ब्राह्मणे देवताः सर्वाः Ang_2,12.14c ब्राह्मणेन तु घातितम् Par_4.4d ब्राह्मणेन तु संस्कृतः Par_11.22b ब्राह्मणेन तु संस्कृतः Par_11.24b ब्राह्मणेन प्रयत्नतः YS99v_68b ब्राह्मणेन विपश्चिता Mn_7.58b ब्राह्मणेन विपश्चिता YSS_2.77d ब्राह्मणेन विशेषतः Mn_2.225d ब्राह्मणेन विशेषतः Par_12.33(32)b ब्राह्मणेनानुगन्तव्यो Yj_3.26a ब्राह्मणे प्रतिपादयेत् Mn_9.244d ब्राह्मणेभ्यः प्रदापयेत् Ang_1.554b ब्राह्मणेभ्यः प्रयच्छति Nar_18.44b ब्राह्मणेभ्यो निवेदयेत् Par_6.69b ब्राह्मणे यदि कंचन Par_6.19b ब्राह्मणे वमनं यदि Ang_1.957b ब्राह्मणे वाननूचाने Mn_2.242c ब्राह्मणे व्रतम् आदिशेत् Yj_3.252d ब्राह्मणेषु क्षमान्वितः Mn_7.32d ब्राह्मणेषु क्षमी स्निग्धेष्व् Yj_1.334a ब्राह्मणेषु चरेद् भैक्षम् Yj_1.29c ब्राह्मणेषु च विद्वांसो Mn_1.97a ब्राह्मणेष्व् अक्षयो निधिः Mn_7.83d ब्राह्मणे साहसः पूर्वः Mn_8.276c ब्राह्मणे स्वागतीकृते Ang_1.779b ब्राह्मणैर् अभ्यनुज्ञातः Mn_3.243[233M]c ब्राह्मणैर् उपपादितम् Par_6.53b ब्राह्मणैर् उपपादितम् Par_10.38d ब्राह्मणैर्बह्मवादिभिः Ang_1.1085d ब्राह्मणैश् च महर्षिभिः Mn_11.29[28M]b ब्राह्मणैः शिल्पिभिर् यन्त्रैर् Mn_7.75c ब्राह्मणैः सह नान्यथा K_475d ब्राह्मणैः सह पार्थिवः Mn_8.1b ब्राह्मणैः सह पार्थिवः Mn_8.391b ब्राह्मणो गौर् हुताशनः Nar_18.51b ब्राह्मणो जायमानो हि Mn_1.99a ब्राह्मणो ज्ञानदुर्बलः Par_3.45b ब्राह्मणो ज्ञानदुर्बलः Par_12.56(55)b ब्राह्मणो त्व् अनधीयानस् Mn_3.168[158M]a ब्राह्मणो दैवतं महत् Mn_9.317b ब्राह्मणो ऽद्य विशिष्यते Ang_2,12.12d ब्राह्मणो ऽनर्चितो वसन् Mn_3.100[90M]d ब्राह्मणो नात्र संशयः Mn_2.87b ब्राह्मणो नापराध्नोति Nar_18.37c ब्राह्मणो नावसीदति Par_1.38d ब्राह्मणो नित्यम् अर्चति Mn_3.93[83M]b ब्राह्मणो ऽपि निधिं लब्ध्वा Nar_7.7a ब्राह्मणो बैल्वपालाशौ Mn_2.45a ब्राह्मणो ब्राह्मणस्य तु Ang_2,9.1d ब्राह्मणो ब्राह्मणानां तु Ang_2,5.8a ब्राह्मणो ब्राह्मणेन हि YS182v_3.46b ब्राह्मणो ब्राह्मणैः सह Mn_3.210[200M]d ब्राह्मणो मदमोहितः Mn_11.96[95M]d ब्राह्मणो मदमोहितः Par_7.7d ब्राह्मणो मदमोहितः YS182v_3.13b ब्राह्मणो मदमोहितः YS182v_3.19b ब्राह्मणो मदमोहितः YS78v_24b ब्राह्मणो मुखनिःस्रुतम् Ang_1.952d ब्राह्मणो यत्र न स्यात् तु K_067a ब्राह्मणो यात्य् अधोगतिम् Mn_3.17b ब्राह्मणो यो ऽनुगच्छति Par_3.43b ब्राह्मणो यो ऽनुगच्छति Par_3.44b ब्राह्मणो रक्षितः सदा Nar_19.43d ब्राह्मणो रमते रसात् Nar_1.56b ब्राह्मणो राजसेवया YS182v_4.60d ब्राह्मणो वा बहुश्रुतः Par_9.53d ब्राह्मणो वा बहुश्रुतः YS99v_56b ब्राह्मणो विभवे सति Mn_11.38[37M]d ब्राह्मणो वृत्तिकर्शितौ Mn_8.411b ब्राह्मणो वेदपारगः Mn_9.245d ब्राह्मणो वै प्रमादतः YS182v_3.54b ब्राह्मणो होमम् अन्वहम् Mn_3.84[74M]d ब्राह्मण्यमपि तद्वत्स्यात् Ang_2,4.10c ब्राह्मण्यम् अपि तद्वद् धि Par_8.19c ब्राह्मण्यसूचनायैवं Ang_1.63a ब्राह्मण्यं चैव गाधिजः Mn_7.42d ब्राह्मण्यं तस्य नष्टं स्यात् Ang_1.66a ब्राह्मण्यं ब्राह्मणो जह्यात् Nar_18.15a ब्राह्मण्यं हि विलुप्यते YS182v_4.59d ब्राह्मण्या अपि चाण्डाल- Nar_12.106a ब्राह्मण्या गुप्तया सह Mn_8.377b ब्राह्मण्याद् एव हीयते Mn_3.17d ब्राह्मण्याम् अप्य् अनार्यात् तु Mn_10.66c ब्राह्मण्यां क्षत्रियात् सुतः Nar_12.114b ब्राह्मण्यां क्षत्रियात् सूतो Yj_1.93a ब्राह्मण्यां शस्त्रपातेन K_806b ब्राह्मण्यां शूद्रतश् च यः YSS_1.36b ब्राह्मण्य् एकान्तरं वैश्यात् Nar_12.115a ब्राह्मदैवार्षगान्धर्व- Mn_9.196a ब्राह्मम् एकम् अहर् ज्ञेयं Mn_1.72c ब्राह्मस् तु प्रथमस् तेषां Nar_12.38c ब्राह्मस्य जन्मनः कर्ता Mn_2.150a ब्राह्मस्य तु क्षपाहस्य Mn_1.68a ब्राह्मं तीर्थं प्रचक्षते Mn_2.59b ब्राह्मं तेजः प्रशाम्यति Mn_4.186d ब्राह्मं तेजो ऽवकीर्णिनः Mn_11.121[120M]d ब्राह्मं पुण्यम् अहर् विदुः Mn_1.73b ब्राह्मं प्राप्तेन संस्कारं Mn_7.2a ब्राह्मादिषु चतुर्ष्व् अपि Yj_2.145b ब्राह्मादिषु चतुःष्व् आहुः Nar_13.9c ब्राह्मादिषु विवाहेषु Mn_3.39a ब्राह्मादिषु विवाहेषु Nar_12.29a ब्राह्माद्याः समुदाहृताः Nar_12.44b ब्राह्मान् यौनांश् च संबन्धान् Mn_2.40c ब्राह्मी दानेन शुध्यति YS182v_3.68d ब्राह्मीपुत्रः सुकृतकृन् Mn_3.37c ब्राह्मीयं क्रियते तनुः Mn_2.28d ब्राह्मेण विप्रस् तीर्थेन Mn_2.58a ब्राह्मे दद्याद् त्व् अलंकृताम् Nar_12.40b ब्राह्मे मुहूर्ते चोत्थाय Yj_1.115a ब्राह्मे मुहूर्ते बुध्येत Mn_4.92a ब्राह्मैर् यौनैश् च संबन्धैः Mn_3.157[147M]c ब्राह्मो दैवस् तथैवार्षः Mn_3.21a ब्राह्मो धर्मः प्रकीर्तितः Mn_3.27d ब्राह्मो विवाह आहूय Yj_1.58a ब्राह्म्यं हुतं द्विजाग्र्यार्चा Mn_3.74[64M]c ब्राह्म्यं हुतं प्राशितं च Mn_3.73[63M]c ब्रुवन्तु च भवन्तो वै Ang_1.891a ब्रुवाणस् त्व् अन्यथा सभ्यस् Nar_M3.2c ब्रूयात् स्वयं वा सदसि Nar_1.223c ब्रूयाद् द्वेषेण मानवः Mn_8.225b ब्रूयाद् द्वेषेण मानवः Nar_12.34b ब्रूयान् मिथ्येति तथ्यं वा K_404c ब्रूयुर् अस्तु स्वधेत्य् उक्ते Yj_1.245a ब्रूयुस् तथा यथाकृतम् Nar_19.15d ब्रूयुस् ते ऽभिरताः स्म ह Yj_1.252d ब्रूयुस् ते साक्ष्यम् अन्यथा Nar_1.172d ब्रूहि धर्मस्वरूपज्ञ Par_1.18a ब्रूहि धर्मान् अशेषतः Yj_1.1d ब्रूहि धर्मानशेषान्नं Ang_1.1c ब्रूहि सत्यं कवे मम Yj_2.104d ब्रूहीति ब्राह्मणं पृच्छेत् Mn_8.88a ब्रूहीत्य् उक्तश् च न ब्रूयाद् Mn_8.56a ब्रूहीत् युक्तो ऽपि न ब्रूयात् K_200a भक्तदत्वेन तत्प्रदे Ang_1.131d भक्तदाता विकर्मिणाम् K_832d भक्तदासश् च विज्ञेयस् Nar_5.26a भक्तदासः प्रमुच्यते Nar_5.34b भक्तप्रदाता प्रतिमुच्यते तु YSS_1.43d भक्तस्योपेक्षणात् सद्यो Nar_5.34a भक्तं च सपरिव्ययम् Mn_7.127[128M]b भक्तानि षड् अनश्नता Mn_11.16[15M]b भक्तावकाशदातारः Nar_14.18a भक्तावकाशाग्न्युदक- Yj_2.276a भक्तास् ते राजपूरुषाः K_364d भक्त्या 'भक्त्याथवा पुनः Ang_1.543d भक्षकं सन्ततं तराम् Ang_1.763b भक्षणे पतितः स्मृतः YSS_2.53d भक्षणे समुपस्थिते Ang_1.239b भक्षयन्तीं न कथयेत् Mn_11.114[113M]c भक्षयन्तीं न कथयेत् Par_8.33c भक्षयन्तीं न कथयेत् Ang_2,11.8c भक्षयित्वा तु तद् ग्रासम् YS99v_8a भक्षयित्वोपविष्टानां Yj_2.160a भक्षयेत् त्रिसमा निशि Yj_3.254d भक्षयेत् प्रीतिपूर्वकम् K_913b भक्षयेद् धिमशैलजम् Yj_2.111b भक्षितं सोदयं दाप्यः K_597a भक्षैर् वा यदि वा भोज्यैर् Nar_12.66a भक्ष्यभोज्यापहरणे Mn_11.165[164M]a भक्ष्यभोज्योपदेशैश् च Mn_9.268a भक्ष्यं भोज्यम् अगर्हितम् Mn_5.24b भक्ष्यं भोज्यं च विविधं Mn_3.227[217M]a भक्ष्यं स्नेहेन पाचितम् Par_11.13b भक्ष्याणां मृगपक्षिणाम् Mn_5.23b भक्ष्यादीनि फलान्यपि Ang_1.1087d भक्ष्यान् पञ्चनखेष्व् आहुर् Mn_5.18c भक्ष्याभक्ष्यम् अशेषतः Mn_5.26b भक्ष्याभक्ष्यं च शौचं च Mn_1.113c भक्ष्यास्तिलमयाः कार्यास् Ang_1.1098a भक्ष्याः पञ्चनखाः Yj_1.177a भक्ष्येष्व् अपि समुद्दिष्टान् Mn_5.17c भगचिह्नं मद्यचिह्नं YSS_2.11a भगम् इन्द्रश् च वायुश् च Yj_1.282c भगवन्तं पितामहम् Ang_1.588b भगवन् सर्ववर्णानां Mn_1.2a भगवान् भूतभावनः Ang_1.487d भगवान्मनुरब्रवीत् Ang_2,10.16d भगं ते वरुणो राजा Yj_1.282a भगं भवति देहि मे Yj_1.291b भगं सप्तर्षयो ददुः Yj_1.282d भगं सूर्यो बृहस्पतिः Yj_1.282b भगास्थ्य् एकं तथा पृष्ठे Yj_3.88a भगिनी तत्सखी स्नुषा Nar_12.72d भगिनीं मातुर् एव च YS182v_3.4b भगिनीं स्वसुतां तथा Par_10.9b भगिन्यश् च निजाद् अंशाद् Yj_2.124c भगिन्यश् च सनाभयः Mn_9.192d भगिन्यो बान्धवैः सार्धं K_917a भगीरथप्रार्थनया Ang_1.907a भग्नं च दारितं चैव Nar_20.34a भग्नं तद् व्यवहारेण Mn_8.148c भग्नेष्व् अविनिवर्तिनाम् Yj_1.325b भग्नो वा ग्रीवपादयोः Par_9.38b भङ्गाक्षेपोपमर्दाद्यैः Nar_14.3c भङ्गे च शृङ्गवेराभं K_446c भङ्गे मध्यमसाहसः Yj_2.220d भजमानाः पतन्ति ते Mn_9.200d भजेरन्न् इतरे समम् Mn_9.156d भजेरन्न् इति धारणा Mn_9.124d भजेरन् पैतृकं रिक्थम् Mn_9.104c भजेरन् भ्रातृभिः सार्धम् K_885c भजेरन् मातृकं रिक्थं Mn_9.192c भजेरन् सर्व एव वा Mn_8.208d भद्रकाल्यै च पादतः Mn_3.89[79M]b भद्रम् इत्य् एव वा वदेत् Mn_4.139b भद्रं भद्रम् इति ब्रूयाद् Mn_4.139a भद्राश् चेक्षणिकैः सह Mn_9.258d भद्रासनोपविष्टस्य Yj_1.278c भयत्राणाय रक्षार्थं K_645a भयपत्वेन भयपे Ang_1.132a भयवर्जितभूपेन K_748a bhayavyasanapŬitÃ÷ Nar_1.37b भयं करोति भेदं वा K_205a भयं नास्ति कुतश् चन Mn_6.40d भयं हित्वा च भूतानाम् Yj_3.61c भयाद् अज्ञानतो ऽपि वा Par_6.56d भयादभ्युत्तरेत्कश्चिद् Ang_2,7.4a भयाद् द्वौ मध्यमौ दण्डौ Mn_8.120c भयाद् भोगाय कल्पन्ते Mn_7.15c भयाद् वा पातयते यस् त्व् Nar_20.21a भयार्तं ब्राह्मणं क्वचित् Ang_2,7.4b भयोपधाभिश् चित्राभिर् Nar_19.15c भरणम् चास्य कुर्वीरन् Nar_13.25a भरणे च स ईश्वरः Nar_13.27d भरण्यं मुनिवन्दितः Ang_1.526d भरण्यां गयपञ्चकम् Ang_1.706d भरद्वाजः क्षुधार्तस् तु Mn_10.107a भर्तरि पुत्रं विजानन्ति Mn_9.32a भर्तव्याः साधुवृत्तयः Yj_2.142b भर्तव्याः स्युर् निरंशकाः Yj_2.140d भर्तव्याः स्युः कुले चैते Nar_13.21c भर्ता चैव चरेत् कृच्छ्रं Par_10.33c भर्ता तत् सर्वम् आदत्ते Mn_7.95[96M]c भर्ता यद्य् अनुमन्यते Nar_1.23b भर्ता रक्षति यौवने Mn_9.3b भर्ता रक्षति यौवने Nar_13.31b भर्तारम् अतिवर्तते Mn_5.161[159M]b भर्तारमनुगच्छति Ang_1.984b भर्तारमनुगच्छन्ती Ang_1.989a भर्तारं नोपसर्पति Par_4.14b भर्तारं यानुगच्छति Par_4.32d भर्तारं यान्यम् आश्रिता K_574b भर्तारं यावमन्यते Par_4.16b भर्तारं लङ्घयेद् या तु Mn_8.371a भर्तारो दुर्बला अपि Mn_9.6d भर्ता श्राद्धक्रियारतः Yj_1.121b भर्तुर् अर्थे कृतं यत् स्याद् K_578c भर्तुरेकादशे ऽहनि Ang_1.991b भर्तुर् एव तद् इष्यते Mn_9.196d भर्तुर् भार्या विमुच्यते Mn_9.46b भर्तुर् यद् दुष्कृतं किं चित् Mn_7.94[95M]c भर्तुश् च वधम् इच्छन्तीं Nar_12.92c भर्तुः पितुर्वा यद्वाक्यं Ang_1.373c भर्तुः पितृगृहे ऽपि वा K_901b भर्तुः पित्रादिभिः कुर्याद् Ang_1.978c भर्तुः पित्रोः सकाशाद् वा K_900c भर्तुः शरीरशुश्रूषां Mn_9.86a भर्तुः शरीरं शुश्रूषां YS99v_18a भर्तुः स्वाम्यं तदा तत्र K_904c भर्तृगाम्य् अप्रजासु च Nar_13.9b भर्तृघ्न्यः कामगादिकाः Yj_3.6b भर्तृदायस् तथैव च Nar_13.8b भर्तृदायं मृते पत्यौ K_907a भर्तृभ्रातृपितृज्ञाति- Yj_1.82a भर्तृवाक्यं पुरोदितम् Ang_1.372d भर्तृष्व् एता विकुर्वते Mn_9.15d भर्तृहार्यधनो हि सः Mn_8.417d भर्त्रा पत्न्यास्तथैव च Ang_1.978d भर्त्रा पुत्रेण मातृकम् K_578b भर्त्रा पुत्रेण वा सार्धं K_546a भर्त्रा प्रतिश्रुतं देयम् K_916a भर्त्रा प्रीतेन यद् दत्तं Nar_1.24a भर्त्रा भार्या तथैव च Mn_3.60b भर्त्रा वा श्वशुरेण वा Yj_2.115d भर्त्रा सह प्रमीतायाः Ang_1.986c भर्त्रा सहैव शुद्धिः स्यात् Ang_1.984c भर्त्रा साकं हृदा तया Ang_1.391d भर्मणेयं यतः साध्या Ang_1.454a भर्मणो यानि नामानि Ang_1.452c भवच्छब्दोपलक्षिता Yj_1.30b भवतः पञ्चकौ गणौ Mn_2.92d भवति प्रेत्य निष्फलम् Mn_3.144[134M]d भवति ब्रह्मराक्षसः Mn_12.60d भवति ब्रह्मराक्षसः Yj_3.212d भवतो मृगकर्कटौ Ang_1.641b भवत्पूर्वं चरेद् भैक्षम् Mn_2.49a भवत्य् अधर्मो नृपतेर् Nar_19.47c भवत्यपि च सन्ततम् Ang_1.669d भवत्यपि तथा त्यक्त- Ang_1.1063a भवत्य् अभिमतश् च सः Nar_5.42d भवत्य् अस्य ह्य् अरक्षतः Mn_8.304d भवत्य् आचारवान् नित्यं Mn_12.126c भवत्य् ऊर्ध्वं फलोदयः Mn_3.169[159M]b भवत्य् एको ऽपि दूतकः K_353d भवत्य् एको ऽपि धर्मवित् Yj_2.72b भवत्येव न सन्देहस् Ang_1.905a भवत्य् एव न संशयः YS182v_5.15b भवत्येव हि तत्पश्चात् Ang_1.1008a भवने तस्य पापी स्यात् Par_9.32c भवन्ति ऋणभागिनः YS182v_3.38d भवन्ति कथया स्वर्गे Ang_1.1019c भवन्ति किल नान्यथा Ang_1.333b भवन्ति न तथा पापं Ang_2,6.3c भवन्ति ब्रह्मवादिनः Mn_6.39d भवन्ति व्रतचारिषु YSS_2.60d भवन्त्यपि न संदेहस् Ang_1.417a भवन्त्य् अल्पायुषस् ते वै Par_2.15a भवन्त्य् अल्पायुषस् ते वै Par_5.25c भवन्त्य् आयोगवीष्व् एते Mn_10.35c भवन्त्य् आर्यविगर्हिताः Mn_2.39d भवन्त्य् उत्तरवादिनः Yj_2.17d भवन्त्य् उत्तरवादिनः YS182v_5.26b भवन्त्येवेति सा श्रुतिः Ang_1.542d भवन्मध्यं तु राजन्यो Mn_2.49c भवं योनिशतेषु च Yj_3.131d भवानीवचसा यतः Ang_1.591b भविष्यति न संशयः Ang_1.364b भविष्यत्कार्यहेतवे Ang_1.387d भविष्यत्कालकृत्यकम् Ang_1.361d भवेच् च विभवे सति Mn_4.34d भवेत्किलान्यथा तद्धि Ang_1.845c भवेत् कीटो ऽथ वा कृमिः Yj_3.197d भवेत् कूटं न चेत् कर्ता K_281c भवेत्तस्मात्तथा ' 'चरेत् Ang_1.1071b भवेत् तिर्यक्षु तामसः Yj_3.139d भवेत्सूतकमृत्विजाम् Ang_1.22d भवेद् अध्यर्धम् एव च Nar_20.9b भवेदपि प्रत्यवायी Ang_1.257a भवेद् आमरणान्तिकः Mn_9.101b भवेदेव तदा सद्यो Ang_1.103c भवेदेव न सन्देहः Ang_1.822a भवेदेव न सन्देहः Ang_1.844c भवेदेव न संदेहस् Ang_1.473c भवेदेव न संदेहः Ang_1.313a भवेदेव न संशयः Ang_1.604d भवेदेवं न चान्यथा Ang_1.1095b भवेद् एषां पृथक् पृथक् Nar_13.37d भवेद् दण्डस्य विभ्रमात् Mn_7.24d भवेद् दोषे तु संशयः K_818b भवेद् धर्मः पराङ्मुखः Par_1.37d भवेद् वै पापिनः किल YS182v_4.28b भवेन् मृत्युर् अकामतः Par_8.1b भवेयुरेव तस्मात्तु Ang_1.718a भवेयुर्दुःखिता घोरं Ang_1.881c भवेयुर्नात्र संशयः Ang_1.1084d भवेयुर्हि पवित्राणि Ang_1.171c भवेयुस्तत्क्षणान्ननु Ang_1.432b भवेयुस् तस्य साक्षिणः Nar_1.145d भवेयुस्ता रजस्वलाः Ang_1.920d भवेयुस् ते ऽपि साक्षिणः K_357d भवेयुस् ते ऽपि साक्षिणः Nar_1.132d भवेयुस् ते ऽपि साक्षिणः Nar_1.170d भवेयुः कार्यचिन्तकाः Yj_2.191b भवेयुः किल ते भूय Ang_1.528c भवेयुः ते विगर्हिताः YSS_1.17d भवेयुः पूजनार्थाय Ang_1.864c भवो जातिसहस्रेषु Yj_3.64a भवोर्वारो ऽतिवर्धितः Ang_1.600b भस्मना तु भवेच् छुद्धिर् Par_6.39a भस्मनाद्भिर् मृदा चैव Mn_5.111[110M]c भस्मनापि च लिप्ताङ्गं YSS_2.24a भस्मना शुध्यते कांस्यं Par_7.2a भस्मना शुध्यते कांस्यं Par_7.22c भस्मनीव हुतं द्रव्यं Mn_3.181[171M]c भस्मपङ्करजःस्पर्शे Yj_2.213a भस्मादिभिश् चोपघातो Nar_1516.4c भस्माद्भिः कांस्यलोहानां Yj_1.190c भस्मान्तं सूतकं स्मृतम् Ang_1.139b भस्मीभवति दारुवत् Mn_4.188d भस्मीभूतेषु विप्रेषु Mn_3.97[87M]c भागधेयं प्रचक्षते Mn_3.246[236M]d भागशः प्रब्रवीमि ते Ang_2,6.6d भागं कृत्वा तद् अष्टधा K_706b भागं विद्याधनात् तस्मात् Nar_13.10c भागं शुल्कं नृपो हरेत् Yj_2.261b भागाद् दशगुणो भवेत् Mn_8.243b भागिन्यश् च सनाभयः Mn_9.212d भागीरथी फल्गुनी च Ang_1.539a भागैर् गृह्णन्ति तत् समैः K_838b भागो यवीयसां तत्र Mn_9.204c भागो विंशतिम् अस्तु यः K_451b भागो विंशतिमस् तु यः Nar_20.37b भाग्यवान् पनसी नरः Ang_1.555b भाजने मुखनिःसृतम् Par_11.40b भाजनेषु च तिष्ठत्सु Par_12.43(42)a भाजनेषु समाहितः Yj_1.237b भाजने सपवित्रके Yj_1.230b भाण्डपिण्डव्ययोद्धार- K_625a भाण्डपिण्डव्ययोद्धार- Nar_3.04a भाण्डपूर्णानि यानानि Mn_8.405a भाण्डवान् यानवाहने Nar_6.8b भाण्डस्थम् अन्त्यजानां तु Par_6.30a भाण्डस्थं धरणीस्थं वा YS99v_97c भाण्डस्थं धरणीस्थं वा YSS_1.4c भाण्डस्थितम् अभोज्येषु Par_11.25a भाण्डं दाप्यस् तु वाहकः Yj_2.197b भाण्डं व्यसनम् आगच्छेद् Nar_6.10a भाण्डागारेषु निक्षिपेत् Yj_1.328b भाण्डावकाशदाश् चैव Mn_9.271c भाण्डे ताम्रमये तथा YS99v_74b भानुवारे भौमवारे Ang_1.765c भारद्वाजादिकं हत्वा Par_6.7c भारसारान्ववेक्षणम् Nar_3.04b भारसारार्थवीक्षणम् K_625b भारः प्रहरणं तथा Par_9.31b भार्यया यत् सहागतम् K_880b भार्यातिक्रमकारी च K_803a भार्यात्वम् उपयान्ति ताः Mn_12.69d भार्यादाससनाभिभिः Yj_1.158b भार्या दासस् तथा सुतः Nar_5.39b भार्या पुत्रश् च दासश् च Mn_8.299a भार्या पुत्रश् च दासश् च Mn_8.416a भार्या पुत्रः पुरोहितः Mn_8.335b भार्या पुत्रः स्वका तनुः Mn_4.184d भार्या यत्राग्नयो ऽपि वा Mn_3.103[93M]d भार्याया विक्रयश् चैषाम् Yj_3.242c भार्यायै पूर्वमारिण्यै Mn_5.168[166M]a भार्यारतिः शुचिर् भृत्य- Yj_1.121a भार्या सुता गोत्ररुहा स्नुषा वा YSS_1.48a भार्यास्व् अन्यगतासु च Yj_3.25b भार्या स्वा शूद्रजन्मनः Yj_1.57d भार्यां पूर्वविदो विदुः Mn_9.44b भावदुष्टं न भुञ्जीत Par_6.38a भावनां चैव संस्थितिम् Yj_3.104d भावम् अन्तर्गतं नृणाम् Mn_8.25b भावयन्ति तदा तं वै Ang_1.1090c भावयन्ती महारुद्रं Ang_1.872a भावयेत् कार्यम् अन्यथा K_408d भावस् तत्र प्रयोजनम् Yj_3.133d भावाभावौ च जगतस् Yj_1.308c भावितं चेत् प्रमाणेन K_847c भावितं धर्मकारणात् K_566b भाविताः साक्षिणः सर्वे K_384c भाविते वादिनिह्नवे K_338d भावैर् अनिष्टैः संयुक्तः Yj_3.140c bhëaïaæ दुष्टशिक्षणम् Ang_1.1027d bhëaïÃt पिशुनैर् नरैः YSS_2.28d bhëate यः सभां गतः Nar_M3.13d bhëÃdo«Ãs तूदाहृताः Nar_M2.8d bhëÃntareïa वा प्रोक्तम् K_176c bhëà प्रवृत्ता न खलु प्रमाणम् YSS_1.39c bhëÃbhede तु वत्सरम् K_703d bhëÃyà उत्तरं यावत् Nar_M2.7a bhëÃyÃæ तद् अपि स्पष्टं Nar_M2.14c bhëÃÓ च विविधा नृणां Mn_9.332b bhëiïaæ tucchabhëakam Ang_1.757d भासं च हत्वा दद्याद् गाम् Yj_3.272c भासः काको ऽपि वा भवेत् Yj_1.127d भास्करस्य करैः पूतं Par_12.22(21)a भास्करालोकनाश्लील- Yj_1.33c भास्वन्तं खशरीरिणम् Mn_4.243[244M]d भिक्षाबलिपरिश्रान्तः Mn_6.34c भिक्षाम् अप्य् उदपात्रं वा Mn_3.96[86M]a भिक्षार्थी क्षुत्पिपासितः Mn_8.93b भिक्षार्थी क्षुत्पिपासितः Nar_1.183b भिक्षार्थी ग्रामम् आश्रयेत् Yj_3.58d भिक्षार्थी ब्रह्मघातकः Par_12.68(67)b भिक्षाशी कर्म वेदयन् Yj_3.243b भिक्षां च भिक्षवे दद्याद् Mn_3.94[84M]c भिक्षां दत्त्वा द्विजो गृही Mn_3.95[85M]d भिक्षां नित्यं यतिश् चरेत् Mn_6.56d भिक्षां लिप्सेत कर्हि चित् Mn_6.50d भिक्षित्वा यो ऽधिगच्छति Mn_11.5b भिक्षुकं तु विसर्जयेत् Par_1.50d भिक्षुका बन्दिनश् चैव Mn_8.360a भिक्षुके गृहम् आगते Par_1.50b भिक्षुकेण विशेषतः Yj_3.62b भिक्षेत भिक्षां प्रथमं Mn_2.50c 'भिचारो मूलकर्म च Mn_11.63[62M]d भित्त्वा गृहांस् तु हृत्वा स्वं YSS_2.22a भिद्यते मुखवर्णो ऽस्य Nar_1.177a भिद्यन्ते येन मानवः Mn_7.66d भिद्येरन् सर्वसेतवः Mn_7.24b भिनत्त्य् एव च संहतान् Mn_7.66b भिन्दन्त्य् अवमता मन्त्रं Mn_7.150[151M]a भिन्द्याच् चैव तडागानि Mn_7.196[197M]a भिन्द्यात् कुम्भं सहाम्भसा Nar_5.40d भिन्नकक्षो यदा भवेत् Par_9.37b भिन्नकाये न चेत्ततः Ang_1.226d भिन्नकालं तु तद् भृगुः K_395d भिन्नकाले तु यत् कार्यं K_395a भिन्नगोत्रपरिग्रहः Ang_1.179d भिन्नदैवतके पुनः Ang_1.1032b भिन्नभाण्डेषु भोजनम् Mn_10.52b भिन्नभिन्नाः प्रकर्तव्याः Ang_1.698a भिन्नवृत्तासमावृत्त- Nar_1.164c भिन्नान्य् अष्टसहस्रशः K_029d भिन्ने दग्धे ऽथवा छिन्ने Yj_2.91c भिन्ने पणे च पञ्चाशत्- Yj_2.248a 'भिशंसेन् मृषा परम् Yj_3.285b भिषङ् मिथ्याचरन् दण्ड्यस् Yj_2.242a भिषङ्मिथ्योपचारे च Par_9.46c भिषजे पूयशोणितम् Mn_3.180[170M]b भिस्सया तानि चाचरेत् Ang_1.278b भिस्सयैव न चान्यथा Ang_1.276d भीतोन्मत्तकृताद् ऋते K_465d भीतोपधिकृतं तथा Nar_1.117d भीरुत्वाद् योषितो मृत्युः Nar_20.28c भीरून् अन्तर्निवेशने Mn_7.62d भीषणं वा निरोधनम् K_205b भुक्तक्षेत्रं लभेत सः K_767d भुक्तवत्सु च विप्रेषु Mn_3.111[101M]c भुक्तवत्स्व् अथ विप्रेषु Mn_3.116[106M]a भुक्तवान् विहरेच् चैव Mn_7.221[225M]a भुक्तस्नेहानुलेपने Par_7.33b भुक्तं क्षेत्रं लभेत सः Nar_11.22d भुक्तं तद् व्यवहारेण Nar_1.72c भुक्तं पूर्वैस् त्रिभिर् भवेत् Nar_1.81b भुक्तं शूद्रगृहे यदि Par_11.20b भुक्तिर् एभ्यो गरीयसी K_315d भुक्तिर् एभ्यो गरीयसी Nar_1.67d भुक्तिर् एव तु गुर्वी स्यात् K_314c भुक्तिर् एव विशुद्धिः स्यात् Nar_1.78c भुक्तिर् एव हि गुर्वी स्यान् K_226c भुक्तिर् बलवती शास्त्रे K_329a भुक्तिशुद्धं सचिह्नकम् K_296b भुक्तिस् तत्र गरीयसी Yj_2.28d भुक्तिस् तस्यैव नेष्यते K_324d भुक्तिस् तु द्विविधा प्रोक्ता K_317a भुक्तिस् तु सागमा (?) K_322b भुक्तिस्त्याज्या विचक्षणैः Ang_1.291d भुक्तिः स्तोकापि यत्र नो Yj_2.27d भुक्तोच्छिष्टं तथा स्नेहं Par_7.32c भुक्त्याचारेण धर्मतः K_326b भुक्त्या चैव प्रसाधयेत् K_240d भुक्त्या प्राप्तं हि तस्य तत् K_326d भुक्त्या लिखितसाक्षिभिः K_243d भुक्त्वा गत्वा च योषितम् YS99v_28b भुक्त्वा घ्रात्वा च यो नरः Mn_2.98b भुक्त्वा च प्रतिगृह्य च Mn_11.175[174M]b भुक्त्वा चान्द्रायणं चरेत् Par_1.51d भुक्त्वा चान्द्रायणं चरेत् Ang_1.960d भुक्त्वा चान्द्रायणं चरेत् Ang_2,9.7d भुक्त्वा चान्नं विगर्हितम् Mn_11.253[252M]b भुक्त्वा चैषां स्त्रियो गत्वा YS99v_34a भुक्त्वा चोपस्पृशेत् सम्यग् Mn_2.53c भुक्त्वातो ऽन्यतम् अस्यान्नम् Mn_4.222[223M]a भुक्त्वान्नं मुच्यते पापाद् Par_12.61(60)c भुक्त्वा पूर्वं तु तद्गृहे YSS_2.51d भुक्त्वा रथ्योपसर्पणे Yj_1.196b भुक्त्वा रथ्योपसर्पणे Par_12.18b भुक्त्वार्द्रपाणिर् अम्भो ऽन्तर् Yj_1.149c भुक्त्वा वा मेहने कृते YS99v_6b भुक्त्वोच्छिष्टः षड् आचरेत् YS99v_10d भुङक्ते वा संस्पृशेत वा Ang_2,8.19d भुङ्क्ते ऽज्ञानाद् द्विजश्रेष्ठश् Par_6.32a भुङ्क्ते यम् ऋणिकाद् धनी K_528b भुङ्क्ते शूद्रान्नमेव च Ang_2,8.2b भुजिष्यासु तथैव च Yj_2.290b भुज्यमानं परैस् तूष्णीं Mn_8.147c भुज्यमानं परैस् तूष्णीं Nar_1.70c भुज्यमानान् परैर् अर्थान् Nar_1.69a भुञ्जते ये द्विजाधमाः Par_1.56b भुञ्जते हीतरे जनाः Mn_1.101d भुञ्जानश् चैव यो विप्रः Par_6.65c भुञ्जानस्य तु विप्रस्य YS99v_4a भुञ्जानः प्राप्नुयात् ग्रासं YSS_2.33c भुञ्जानः श्राद्धकर्मणि Ang_1.954b भुञ्जानान् अनुपश्यति Mn_3.176[166M]b भुञ्जानेषु तु विप्रेषु Par_12.42(41)a भुञ्जानो यस्य पक्वान्नं YSS_2.48a भुञ्जानो वर्धयेत् पापं Ang_2,2.2c भुञ्जानो वा यतस् ततः Yj_3.41b भुञ्जानो वृद्धिम् उत्सृजेत् Mn_8.144b भुञ्जानो वृषलाशनं YSS_2.9b भुञ्जानो वृषलीपतेः YSS_2.50b भुञ्जानो hi vaded yas tu Par_12.40(39)c भुञ्जीत पितृसेवितम् Yj_1.249b भुञ्जीत ब्राह्मणः क्व चित् Mn_4.205[206M]d भुञ्जीत श्राद्धम् अर्चितः Mn_3.146[136M]b भुञ्जीत सह सर्वैश् च Par_6.36c भुञ्जीतामरणात् क्षान्ता K_921c भुञ्जीतेत्य् अब्रवीन् मनुः Mn_3.222[212M]b भुञ्जीयाच् छूद्रभोजनम् Par_11.13d भुञ्जीयातां ततः पश्चाद् Mn_3.116[106M]c भुञ्जीयात्तेन तृप्तितः Ang_1.1086b भुञ्जीयाद् यावकौदनम् Par_10.19b भुञ्जीरंस् ते च वाग्यताः Mn_3.236[226M]b भुञ्जीरंस् ते ऽपि वाग्यताः Yj_1.239d भुवने ये दरिद्रतः Ang_1.574b भूकंपोल्कानिपातने Yj_1.145b भूतच्छलानुसारित्वाद् Nar_M1.24a भूतपित्रमरब्रह्म- Yj_1.102c भूतम् अप्य् अनुपन्यस्तं Yj_2.19c भूतम् एव प्रपद्येत Nar_M1.25c भूतयज्ञं च सर्वदा Mn_4.21b भूतले ब्राह्मणाः सन्तः Ang_1.534a भूतले यत्र कुत्रचित् Ang_1.544b भूतले येन केनचित् Ang_1.623b भूतं तत्त्वार्थसंयुक्तं Nar_M1.24c भूतं भव्यं भविष्यं च Mn_12.97c भूतः शुद्धिम् अवाप्नुयात् Yj_3.248b भूतात्मनस् तपोविद्ये Yj_3.34a भूता धर्मप्रवर्तकाः Yj_3.186d भूतानाम् इह कीर्तितम् Mn_1.42b भूतानां तन्निवासित्वात् K_017a भूतानां प्राणिनः श्रेष्ठाः Mn_1.96a भूतानि बलिकर्मणा Mn_3.81[71M]d भूतानुग्रहदर्शनात् Nar_18.21b भूतान्य् अतिथयस् तथा Mn_3.80[70M]b भूतान्य् अत्येति पञ्च वै Mn_12.90d भूताभूतकृते क्वचित् Nar_1.123b भूतावासम् इमं त्यजेत् Mn_6.77d भूताविष्टनृपद्विष्ट Nar_1.165a भूतिकामैर् नरैर् नित्यं Mn_3.59c भूतिकृत्येष्व् अभोजयन् Mn_8.393b भूतो धातुविमूर्च्छितः Yj_3.75b भूदीपांश् चान्नवस्त्राम्भस्- Yj_1.210a भूदेवा नात्र संशयः YS182v_4.54b भूधेनुहरणं तथा Yj_3.230b भूमाव् अप्य् एककेदारे Mn_9.38a भूमाव् एव समाहितः Mn_3.226[216M]d भूमिदो भूमिम् आप्नोति Mn_4.230[231M]a भूमिदोषो न विद्यते Par_6.42d भूमिराजवशेन वा Yj_2.166b भूमिवज्रमणीनां च Mn_11.57[56M]c भूमिहर्ता न शुध्यति Par_12.52(51)d भूमिं भूमिशयांश् चैव Mn_10.84c भूमिं लिखति पादाभ्यां Nar_1.176c भूमिं समनुलिप्य च Ang_1.958d भूमिः शुध्यति पञ्चभिः Mn_5.124[122M]d भूमेर् अधिपतिर् हि सः Mn_8.39d भूमेर् गन्धं तथा घ्राणं Yj_3.78a भूमेर् दशाहे विक्रेतुर् K_685a भूमेर् नास्तीति निर्णयः K_702d भूमेः षड्भागसंज्ञितात् Nar_18.45b भूमौ कृत्वा ततः शिरः Yj_1.289d भूमौ निधाय तद् ग्रासं YS99v_7c भूमौ निवेशयेत् तावद् K_130c भूमौ विपरिवर्तेत Mn_6.22a भूमौ विवादयेत् क्षिप्रम् K_152c भूमौ साक्षात् सहस्रदृक् Nar_18.20b भूमौ सिञ्चेत् ततो जलम् Yj_1.245b भूम्यन्तर्भूतले तथा Ang_1.1015d भूम्यर्थम् अपराङ्मुखाः Yj_1.324b भूय एवाभिवर्धते Mn_2.94d भूय एवाभिवर्धते Mn_9.318d भूयश् चासप्तमं कुलम् Yj_1.205d भूयः सम्यक् प्रकुर्वीत Ang_1.276c भूयांसि गुणवन्ति च Mn_2.137b भूयो निन्दां प्रकल्पयेत् Nar_19.14d भूर् गौश् चाप्य् ओषतस् तनुम् Mn_4.189b भूर् धारयति सत्येन Nar_1.194a भूर्भुवःसुवरापूर्व- Ang_1.794c भूर् भुवः स्वर् इतीति च Mn_2.76d भूर्भुवःस्वस्त्रयोलोकास् Ang_2,3.2a भूर् या पितामहोपात्ता Yj_2.121a भूलेखनं स्थानहानिस् K_386c भूशुद्धिर् मार्जनाद् दाहात् Yj_1.188a भूषणं वास एव वा Nar_M2.35b भूषणाच्छादनाशनैः Mn_3.59b भूषणाच्छादनाशनैः Yj_1.82d भूस्तृणं शिग्रुकं चैव Mn_6.14c भूस्वामी तु स्मृतो राजा K_016a भृगुप्रोक्तं पठन् द्विजः Mn_12.126b भृगुं नारदम् एव च Mn_1.35d भृग्वग्निमरणे चैव Par_3.10a भृतकस् त्रिविधो ज्ञेय Nar_5.20a भृतकाध्यापकः क्लीबः Yj_1.223a भृतकाध्यापको यश् च Mn_3.156[146M]a भृतकाध्यापनं तथा Yj_3.235b भृतकाध्यापितस् तथा Mn_3.156[146M]b भृतको वेदविक्रयी YS182v_3.37d भृतको वेदविक्रयी YS78v_33b भृताद् अध्ययनादानं Yj_3.235a भृतानां वेतनस्योक्तो Nar_6.1a भृताय वेतनं दद्यात् Nar_6.2a भृतावनिश्चितायां तु K_656a भृतावनिश्चितायां तु Nar_6.3a भृतिनाशो ऽस्य चार्हति Nar_6.6b भृतिम् अर्धपथे सर्वां Yj_2.198c भृतिषड्भागम् Ãbhëya Nar_6.7a भृतिहानिम् अवाप्नुयात् Nar_6.9b भृतिं गृहीत्वाकुर्वाणो Nar_6.5c भृतो नार्तो न कुर्याद् यो Mn_8.215a भृत्या चाध्ययनादानम् Mn_11.62[61M]c भृत्यादीन् अवनीपतिः Nar_18.29b भृत्याध्यापनम् एव च Mn_11.62[61M]b भृत्यानाम् उपरोधेन Mn_11.10[09M]a भृत्यानां च परिग्रहम् Mn_10.124d भृत्यानां च भृतिं विद्याद् Mn_9.332a भृत्यानां चैव वृत्त्यर्थम् Mn_5.22c भृत्यानां तु विशेषतः Ang_2,8.6b भृत्या भवन्ति प्रायेण Mn_7.123[124M]c भृत्यांश् च तर्पयेत् श्मश्रु- Yj_3.46c भृत्येभ्यो ऽनुस्मरन् धर्मं Nar_19.49c भृत्येषु च चिकीर्षितम् Mn_7.67d भृत्येषु विनियोजयेत् Mn_7.226[230M]d भृत्यै रक्ष्य उपस्करः Yj_2.193d भृत्यैः परिवृतो भुक्त्वा Yj_1.114c भृशदण्डश् च शत्रुषु Mn_7.32b भृशम् उत्त्रास्य साक्षिणः Nar_1.182d भृशं न tìayed एनं Nar_5.13a भेदकृच् चेत्य् असाक्षिणः Nar_1.169d भेदने मध्यमो भृगुः K_781d भेदयेत् तं न चान्येन Nar_1.147c भेदं चैषां नृपो रक्षेत् Yj_2.192c भेदात् सर्वे न साक्षिणः K_359d भेदाद् विप्रतिपत्तिः स्याद् Nar_1.138c भेदे कुड्यावपातने Yj_2.223b भेदेन किल तत्र वै Ang_1.694d भेदो दण्डस् तथैव च Yj_1.346b bheruï¬acëabhÃsÃæÓ च Par_6.8a भेषजस्नेहलवण- Yj_2.245a भेषजाग्निक्रियासु च Yj_3.283अद् भेषजानां च भक्षणे YS99v_51b भैक्षचर्या यथाक्रमम् Yj_1.30d भैक्षचर्या व्रतानि च Mn_11.151[150M]b भैक्षहेतोः परागारे Nar_18.34c भैक्षं चाहरहश् चरेत् Mn_2.182d भैक्षं दद्यात् पुनर् जलम् Par_1.53b भैक्षं योषिन्मुखं तथा Yj_1.187d भैक्षाग्निकार्ये त्यक्त्वा तु Yj_3.281a भैक्षाश्य् आत्मविशुद्ध्यर्थं Mn_11.72[71M]c भैक्षाहारो विशुध्यति Mn_11.257[256M]d भैक्षेण वर्तयेन् नित्यं Mn_2.188a भैक्षेण व्रतिनो वृत्तिर् Mn_2.188c भैक्षे प्रसक्तो हि यतिर् Mn_6.55c भैक्ष्यचर्या विधीयते Ang_2,9.10d भैक्ष्यचर्या व्रतानि च Par_12.3b भोक्ता एव न संशयः Ang_2,8.3d भोक्ता कर्मफलं दाप्यो K_525c भोक्ता च विषमोपमे YSS_2.46d भोक्ता तद् द्रव्यम् अर्हति Mn_8.148d भोक्ता तद् धनम् अर्हति Nar_1.72d भोक्ता नष्टक्रियस् तस्य YSS_2.12c भोक्तुम् अन्तःपुरं विशेत् Mn_7.216[220M]d भोक्तुम् अर्हति क्लृप्तांशं K_923a भोक्त्ःणां शास्त्रवर्त्मनः Ang_1.849b भोक्त्ःणां समतां याति Ang_2,8.1c भोक्त्ःनन्यान्निवेदयेत् Ang_1.741b भोग एव तु कर्तव्यो K_853c भोगम् अन्यत्र कल्पयेत् K_335d भोगयोग्यं ददाति चेत् K_516b भोगलाभः प्रकीर्तितः K_500b भोगस् त्रिपुरुषागतः K_328d भोगं नैव प्रदापयेत् K_888d भोगं लोभान् न चालयेत् K_325b भोगात् तत्र न सिद्धिः स्याद् K_335c bhogÃrƬhena वादिना K_320b भोगांश् च दद्याद् विप्रेभ्यो Yj_1.315a भोगिनी käcanÃhvayà Ang_1.452b भोगिन्येव परा स्मृता Ang_1.453d भोगो यद्य् अस्ति नान्यथा Nar_1.119d भोग्याधिः स तु कथ्यते K_516d भोजनस् तत्फलप्रदः Yj_2.184d भोजनस्य निरूपणम् Ang_1.288b भोजनं नैव कर्तव्यं Ang_1.283a भोजनं परिवर्जयेत् Par_6.67b भोजनं विहितं तदा Ang_1.967d भोजनं सूनृतं वचः Yj_1.109d भोजनात्पिण्डदानतः Ang_1.631b भोजनान्ते च संपन्नं Ang_1.840a भोजनाभ्यञ्जनाद् दानाद् Mn_10.91a भोजनार्थम् उपस्थितम् Mn_3.243[233M]b भोजनार्थं हि ते शंसन् Mn_3.109[99M]c भोजनेनेति च त्रयम् Ang_1.963b भोजनेनैव नान्यथा Ang_1.968d भोजने समुपक्रान्ते Ang_1.831c भोजयित्वा द्विजोत्तमान् YS99v_63b भोजयेच्च न दोषकृत् Ang_1.959d भोजयेच् च शनैःशनैः Mn_3.233[223M]b भोजयेच् चागतान् काले Yj_1.108c भोजयेत् तुल्यपङ्क्तौ तु YSS_2.27c भोजयेत् सह भार्यया Mn_3.113[103M]d भोजयेत् सह भृत्यैस् ताव् Mn_3.112[102M]c भोजयेत् सुसमृद्धो ऽपि Mn_3.125[115M]c भोजयेत् स्नातकान् द्विजः Par_2.5d भोजयेद् अविचारयन् Mn_3.114[104M]d भोज्यं तन् मनुर् अब्रवीत् Par_11.19d भोज्यं भवति तत्क्षणात् Par_6.74b भोज्यान्नः प्रतिगृह्यश् च Nar_5.42c भोज्यान्नाः नापितश् चैव Yj_1.166c भोज्यान्येतानि नित्यशः Ang_2,8.17b भोज्यो विप्रैर् न संशयः Par_11.23d भोज्यो विप्रैर् न संशयः Par_11.24d भोनने छर्दितो यदि Ang_1.969b भोभवत्पूर्वकं त्व् एनम् Mn_2.128c भोभाव ऋषिभिः स्मृतः Mn_2.124d भोःशब्दं कीर्तयेद् अन्ते Mn_2.124a भौमानि कवकानि च Mn_6.14b भौमानि कवकानि च Mn_11.155[154M]b भौमिकैस् ते समा ज्ञेया Mn_5.142[140M]c भ्रमस्यन्दनिकादिभिः Nar_11.13b भ्रष्टक्रिया प्रकर्तव्या Ang_1.1060c भ्रष्टत्यक्तपितापि वा Ang_1.1046b भ्रष्टं तु दुःस्थितं यत् स्याज् Nar_M2.14a भ्रष्टानामपि तुच्छानां Ang_1.138a भ्रंशदण्डम् प्रकल्पयेत् YSS_2.73d भ्रातरश् च पृथक् कुर्युर् YS182v_5.16a भ्रातरस् ते ऽपि विज्ञेया K_893c भ्रातरस् त्व् अर्धभागिकम् Yj_2.134b भ्रातरं तनयं गुरुम् Mn_8.275b भ्रातरं पूर्वसंस्कृतैः Nar_13.34d भ्रातरो ये च संसृष्टा Mn_9.212c भ्राता ज्येष्ठः समः पित्रा Mn_4.184c भ्राता पुत्राश् च कीर्तिताः K_927d भ्राता भातृव्य एव वा K_466b भ्राता भ्रातृसुतः सुतः K_469b भ्राताम् अप्रजः प्रेयात् Nar_13.24a भ्राताम् अविभक्तानाम् Nar_13.37a भ्राता वा जननी वाथ K_928c भ्राता वानुमते पितुः Mn_5.151[149M]b भ्राता वानुमते पितुः Nar_12.20b भ्राता व्यवहितो यदि Ang_1.407d भ्राता शक्तः कनिष्ठो वा Nar_13.5c भ्राता सुतो दासभृतो जनो वा YSS_1.48b भ्राता स्वो मूर्तिर् आत्मनः Mn_2.226d भ्रातुर् ज्येष्ठस्य भार्या या Mn_9.57a भ्रातुर् भार्योपसंग्राह्या Mn_2.132a भ्रातुर् मृतस्य भार्यायां Mn_3.173[163M]a भ्रातुः पुत्रो भवेन्न्यूनः Ang_1.405a भ्रातुः पुत्रो मित्रपुत्रः YS182v_5.18c भ्रातुः सकाशात् पित्रोर् वा K_901c भ्रातृगामि तु सर्वदा K_919d भ्रातृजेषु विवाहो न Ang_1.359a भ्रातृजो वाक्यतः पित्रोर् Ang_1.126a भ्रातृजो वा तथाविधः Ang_1.420d भ्रातृपुत्रेषु तिष्ठत्सु Ang_1.360a भ्रातृभार्याप्रहारकः Yj_2.232b भ्रातृभार्यां तथैव च Par_10.12d भ्रातृभार्यां यवीयसः Nar_12.85d भ्रातृभिस् तद् विभक्तव्यम् Nar_13.32c भ्रातृभिः पूर्वसंस्कृतैः Yj_2.124b भ्रातृमातृपितृप्राप्तं Mn_9.194c भ्रातृमातृपितृप्राप्तं K_894c भ्रातृमातृपितृभ्यश् च Nar_13.8c भ्रातॄणाम् अथ दंपत्योः Yj_2.52a भ्रातॄणाम् अविभक्तानां Mn_9.215a भ्रातॄणाम् एकजातानाम् Mn_9.182a भ्रातॄणां न्यायतो भवेत् K_856d भ्रातॄणां पितृतो ऽपि वा K_874b भ्रातॄणां यस् तु नेहेत Mn_9.207a भ्रात्रा पितृव्यमातृभ्यां K_846a भ्रात्रा पुत्रेण भार्यया Mn_4.180b भ्रात्रा वा यद् ऋणं कृतम् Nar_1.03b भ्रात्रे भगिन्यै पुत्राय Ang_1.688c भ्रात्ःणामग्रजन्मनाम् Ang_1.725b भ्रान्तचित्ते चलात्मनि Ang_1.108b भ्रान्तिः सञ्जायते नृणाम् K_284b भ्रामरी गन्डमाली च Mn_3.161[151M]a भ्रूणघ्नावेक्षितं चैव Mn_4.208[209M]a भ्रूणहत्या पितुस् तस्याः YS182v_3.18c भ्रूणहत्यामवाप्नुतः Ang_1.372b भ्रूणहत्यामवाप्नुयात् Ang_1.322d भ्रूणहत्याम् ऋताव् ऋतौ Yj_1.64b भ्रेषश् चेन् मार्गिते ऽअदत्ते Yj_2.66c मकरे विंशतिः स्मृताः Ang_1.646b मकारं च प्रजापतिः Mn_2.76b मक्षिकाकीटदूषिते Yj_1.189b मक्षिकाकेशदूषिते Par_6.64d मक्षिकाद्युपघातितः YSS_1.11b मक्षिकाभिश् च पातितैः YS99v_62b मक्षिकामूलतो यदि Ang_1.173d मक्षिका विप्रुषश् छाया Mn_5.133[131M]a मक्षिकाश्वोपघातितः YS78v_6b मक्षिकैश् चोपघातितम् YS182v_1.7b मग्नो वा कूपसंकटे Par_9.37d मघासु च विशेषतः Yj_1.261d मघां मूलं च वर्जयेत् Yj_1.80b मङ्गलस्नानमेव च Ang_1.668d मङ्गलाचारयुक्तः स्यात् Mn_4.145a मङ्गलाचारयुक्तानां Mn_4.146a मङ्गलादेशवृत्ताश् च Mn_9.258c मङ्गलानि तथा पुनः Ang_1.669b मङ्गलार्थं स्वस्त्ययनं Mn_5.152[150M]a मङ्गलोद्देशवृत्तयः Nar_19.3b मङ्गल्यं दीर्घवर्णान्तम् Mn_2.33c मङ्गल्यं ब्राह्मणस्य स्यात् Mn_2.31a मज्जान्तां जुहुयाद् वापि Yj_3.247c मज्जैकोर्ध्वम् तु मस्तके Yj_3.106d मणयः पद्मरागाद्या Nar_M2.34a मणिकारस्वर्णकार- Ang_1.750c maïipëÃïapÃtrÃïÅty Par_7.26c मणिमालो बृहन्नालो Ang_1.519c मणिमुक्ताप्रवालानां Mn_9.329a मणिमुक्ताप्रवालानां Mn_11.167[166M]a मणिमुक्ताप्रवालानां K_510a मणिमुक्ताप्रवालानि Mn_12.61a मणीनाम् अपवेधे च Mn_9.286c मण्डलस्य समासतः Mn_7.156[157M]b मण्डलं तस्य मध्यस्थ Yj_3.109a मण्डलं तावद् अन्तरम् Yj_2.106d मण्डलं पूजयित्वादौ Ang_1.778c मण्डलात्पश्चिमे भागे Ang_1.779a मण्डलानर्चनं भवेत् Ang_1.1080d मण्डलानि शनैर् व्रजेत् Yj_2.106b मण्डलानि समाहितः Nar_20.20b मण्डलान् मण्डलान्तरम् Nar_20.15d मण्डूकं भक्षयित्वा तु Par_11.11a मण्डूकांश् च पतत्रिणः Yj_3.270b मतं तत्रैव लेखयेत् K_261d मतं मे ऽमुकपुत्रस्य Yj_2.86c मतिपूर्वम् अनिर्देश्यं Mn_11.146[145M]c मतिर् उत्पद्यते यावद् K_133c मतिर् नोत्सहते यत्र K_135a मतिशुश्रूषयैव स्त्री K_836a मतुलानीं स्नुषाम् अपि Yj_3.232b मत्तक्रुद्धातुराणां च Mn_4.207[208M]a मत्तं रोगार्तम् एव वा Mn_9.78b मत्तः प्रमत्त उन्मत्तश् Par_9.8c मत्ताभियुक्तस्त्रीबाल- Nar_1.117a मत्तेनोपाधिभीतेन K_271a मत्तोन्मत्तकृताद् ऋते K_272d मत्तोन्मत्तजडास् तथा K_108d मत्तोन्मत्तप्रमत्तार्त- Nar_1.160c मत्तोन्मत्तापवर्जितम् Nar_4.09b मत्तोन्मत्ताभिशस्तकाः Yj_2.70b मत्तोन्मत्तार्तव्यसनि- Yj_2.32a मत्तोन्मत्तार्ताध्यधीनैर् Mn_8.163a मत्तोन्मत्तेन विक्रीतं K_692a मत्पुरः प्रोक्तवानसि Ang_1.576b मत्या जग्ध्वा पतेद् द्विजः Mn_5.19d मत्या भुक्त्वाचरेत् कृच्छ्रं Mn_4.222[223M]c मत्या 'मत्याथवा 'तीवं Ang_1.543c मत्सकाशान् निबोधत Mn_1.119d मत्स्यघाती समाप्नुयात् Par_2.8d मत्स्यघातो निषादानां Mn_10.48a मत्स्यादः सर्वमांसादस् Mn_5.15c मत्स्यादान् विड्वराहांश् च Mn_5.14c मत्स्यानां आप्नुयाच् छतं YSS_2.52d मत्स्यानां पक्षिणां चैव Mn_8.328a मत्स्यान् एव च सर्वशः Mn_5.14d मत्स्यान् पक्वांस् तथैवामान् Yj_1.287c मत्स्यांश् च कामतो जग्ध्वा Yj_1.175c मत्स्याः सर्पाः सकच्छपाः Mn_12.42b मदमोहगता नारी Par_10.31c मदादिभिरदण्डनम् Yj_2.214d मद्गोत्रं वर्धतां देव Ang_1.885c मद्यगोमांसभक्सणे YS99v_30b मद्यपश् च द्विजः कुर्यान् Par_12.75(74)a मद्यपस्त्रीनिषेवणम् Mn_11.66[65M]b मद्यपस्त्रीनिषेवणम् Yj_3.239b मद्यपस्त्रीव्यसनिनां K_426a मद्यपानादिना भ्रष्टः Ang_1.1059c मद्यपासाधुवृत्ता च Mn_9.80a मद्यभाण्डस्थितास् तथा Mn_11.147[146M]b मद्यम् अभ्युदयेष्व् अपि Mn_9.84b मद्यमांसरतं नित्यं Par_11.14a मद्यमांसविवर्जितान् Par_11.15b मद्यं नीलिं च लाक्षां च Mn_10.89c मद्यं मांसं सुरासवम् Mn_11.95[94M]b मद्यादीनां त्व् अभक्ष्याणां YSS_2.52a मद्यानाम् अथ सर्पिषाम् K_511b मद्यानाम् आमिषस्य च Nar_19.31b मद्यानाम् ओदनस्य च Mn_8.329b मद्यानां मधुसर्पिषाम् Nar_1.95b मद्यानुगतभोजनम् Mn_11.70[69M]b मद्येनाप्लाव्यते सकृत् Mn_11.97[96M]b मद्यैर् मूत्रैः पुरीषैर् वा Mn_5.123a मद्रकं प्रकरीं तथा Yj_3.113b मधुक्षीरसमायुक्तं K_449a मधुत्रयमथापि वा Ang_1.837d मधु दंशः पयः काको Mn_12.62c मधु दंशः पलं गृध्रो Yj_3.215a मधुना च पितॄंस् तथा Yj_1.42d मधुना पयसा चैव Yj_1.41a मधुपर्के च यज्ञे च Mn_5.41a मधुपर्के च सोमे च Par_7.33c मधुपर्केण संपूज्यौ Mn_3.120[110M]c मधु मांसं कथं चन Mn_11.158[157M]b madhumÃæsäjanocchi«Âa- Yj_1.33a मधुमांसाशने कार्यः Yj_3.282c मधु मुन्यन्नम् एव वा Yj_1.260b मधुरः सन् रसो ऽपि न Yj_3.142b मधु लाक्षा च बर्हिषः Yj_3.37b मधु वाता इति त्र्यृचम् Yj_1.239b मधुवातादिकं मुक्तेर् Ang_1.1076c मधूकैः सुमनोरमैः Ang_1.546b मध्यच्छिन्ना यदा cƬà Ang_1.58a मध्यदेशः प्रकीर्तितः Mn_2.21d madhyabhÃgaprapŬitam Ang_1.280d मध्यमस् तु कृषीवलः Nar_5.21b मध्यमस् तु शरो ग्राह्यः Nar_20.26a मध्यमस्य तु शास्त्रज्ञैर् Nar_14.6c मध्यमस्य प्रचारं च Mn_7.155[156M]a मध्यमं क्षत्रियं वैश्यं Yj_2.296c मध्यमं तु ततः पिण्डम् Mn_3.262[252M]c मध्यमं दण्डम् आप्नोति YSS_2.59c मध्यमं साहसं गोषु Nar_12.75c मध्यमं साहसं स्मृतम् Nar_14.4d मध्यमः पञ्च विज्ञेयः Mn_8.138c मध्यमा तामसी गतिः Mn_12.43d मध्यमा राजसी गतिः Mn_12.46d मध्यमे कर्मणी हित्वा Nar_1.54c मध्यमे द्विशतावरः K_101b मध्यमेषु च मध्यमा Ang_2,4.7b मध्यमो जातिपूगानां Yj_2.211c मध्यमो द्विशतावरः Nar_19.37d मध्यमो मध्यमपशुं Nar_19.36c मध्यमो मूल्यम् एव च Yj_2.226b मध्यस्थश् चैव दोषभाक् K_651d मध्यस्थस्थापितं चेत् स्याद् Yj_2.44c मध्यस्थं प्रहरद्वयम् Par_12.27(26)b मध्यस्थो यवसं गवाम् Yj_3.299b मध्यंदिने ऽर्धरात्रे च Mn_4.131a मध्यंदिने ऽर्धरात्रे वा Mn_7.151[152M]a मध्यं व्रीहियवा अपि Nar_14.14d मध्यानां पञ्चकं शतम् Nar_9.14b मध्याह्ने च तथा रौद्रीं YS182v_4.50c मध्याह्ने न तु संगवे Ang_1.283d मध्याह्ने संगवे वापि Ang_1.253c मध्ये गुल्मम् अधिष्ठितम् Mn_7.114[115M]b मध्ये च वृषलीपतिम् YS182v_3.16b मध्ये तु वृषलीपतिम् YS78v_35b मध्ये पञ्चपला वृद्धिः Yj_2.179c मध्ये व्योम दिशश् cëÂÃv Mn_1.13c मध्ये शाकुटकादीनि Ang_1.529a मध्यो दण्डो व्रणोद्भेदे Yj_2.219c मध्व् अथाभयदक्षिणाम् Mn_4.247[248M]d मध्वापातो विषास्वादः Mn_11.9[08M]c मनवस्तु चतुर्दश Ang_1.610b मनवो भूरितेजसः Mn_1.63b मनश् च ग्लानिम् ऋच्छति Mn_1.53d मनश् चावयवैः सूक्ष्मैः Mn_1.18c मनश्चैतन्ययुक्तो ऽसौ Yj_3.81a मनश् चैवोभयात्मकम् Yj_3.92d मनसश् चन्द्रमा जातश् Yj_3.128a मनसश् चाप्य् अहंकारम् Mn_1.14c मनसः सत्यम् उच्यते Yj_3.33d मनसः स्याद् अलाघवम् Mn_11.233[232M]b मनसानिष्टचिन्तनम् Mn_12.5b मनसापि न कुर्वीत Ang_1.97a मनसापि न चिन्तयेत् Mn_4.109d मनसापि न चिन्तयेत् Mn_8.381d मनसा पूर्वमेव वै Ang_1.580d मनसा संनिवर्तयेत् Mn_4.16d मनसाहम् अपि ध्यातस् Nar_M2.10a मनसीन्दुं दिशः श्रोत्रे Mn_12.121a मनस्के vyÃdhipŬite K_156d मनस्तापेन शुध्येत Par_11.20c मनः कर्मेन्द्रियाणि च Yj_3.177b मनः कुर्यात् तु नान्यथा Yj_3.57d मनःपूतं समाचरेत् Mn_6.46d मनः सत्त्वस्थम् ईश्वरम् Yj_3.161b मनः सत्येन शुध्यति Mn_5.109[108M]b मनः सदसदात्मकम् Mn_1.14b मनः सदसदात्मकम् Mn_1.74d मनः सृष्टिं विकुरुते Mn_1.75a मनुना कीर्तितो गुणः Mn_3.36b मनुना चैवम् एकेन Par_9.51c मनुना चोदितं पुरा Ang_2,8.4d मनुना परिकीर्तितः Mn_2.7b मनुम् अन्ये प्रजापतिम् Mn_12.123b मनुम् एकाग्रम् आसीनम् Mn_1.1a मनुर् आह प्रजापतिः Mn_10.78d मनुर् आह प्रजापतिः Nar_1.94d मनुष्य इति भूमिपः Mn_7.8b मनुष्यचित्तवैचित्र्यात् Nar_M1.60c मनुष्यत्वं च राजसाः Mn_12.40b मनुष्यमारणे क्षिप्रं Mn_8.296a मनुष्यमारणे स्तेये K_094a मनुष्यविषशस्त्राम्बु- Nar_1.58c मनुष्यविषशस्त्राम्बु- Nar_1.168a मनुष्याणाम् अपि प्रोक्तो Mn_9.66c मनुष्याणां तु किं पुनः Ang_1.227d मनुष्याणां तु हरणे Mn_11.163[162M]a मनुष्याणां पशूनां च Mn_8.286a मनुष्याणां पशूनां च K_782a मनुष्याणां महामखाः Yj_1.102d मनुष्यान् प्रति वर्तते Mn_1.81d मनुष्यापूपवीरुधः Yj_3.36b मनुष्याश् च जरायुजाः Mn_1.43d मनुष्यास् त्व् अनृतं स्मृतम् Nar_1.196b मनुष्येष्व् इह जन्मतः Mn_10.42d मनुः कल्पान्तरे ऽन्तरे Par_1.21d मनुः कात्यायनो ऽङ्गिराः Ang_1.490b मनुः स्वयंभुवो ऽब्रवीत् Mn_8.124b मनुः स्वायंभुवो ऽब्रवीत् Mn_6.54d मनुः स्वायंभुवो ऽब्रवीत् Nar_19.43b मनो ज्ञानं तपो जलम् Yj_3.31b मनो ऽधर्मे निवेशयेत् Mn_4.171b मनोबुद्धिस्मृतीन्द्रियम् Yj_3.111b मनो मोक्षे निवेशयेत् Mn_6.35b मनो मोक्षे निवेशयेत् Mn_6.36d मनोर् हैरण्यगर्भस्य Mn_3.194[184M]a मनोवचनकर्मभिः Mn_2.236d मनोवाक्कायकर्मजैः Yj_3.131b मनोवाक्कायकर्मजैः Par_12.50(49)b मनोवाक्कायकर्मभिः Yj_1.27d मनोवाक्कायकर्मभिः Yj_1.225d मनोवाक्कायकर्मभिः Yj_2.15b मनोवाग्गेहजैर् नित्यं Mn_1.104c मनोवाग्देहसंभवम् Mn_12.3b मनोवाग्देहसंयता Mn_5.166[164M]b मनोवाग्देहसंयता Mn_9.29b मनोवाग्देहसंयुता Mn_5.165[163M]b मनोवाङ्गूर्तिभिर् जनाः Mn_11.241[240M]b मनोवाङ्गूर्तिभिर् नित्यं Mn_11.231[230M]c मनो विद्यात् प्रवर्तकम् Mn_12.4d मन्त्रकाले ऽपसारयेत् Mn_7.149[150M]d मन्त्रकुम्भसहस्रकैः Ang_1.1066b मन्त्रज्ञैर् मन्त्रिभिश् चैव Mn_8.1c मन्त्रज्ञैश् चैव मन्त्रिभिः K_055f मन्त्रतस् तु समृद्धानि Mn_3.66a मन्त्रदर्शिभिर् उच्यते Mn_3.212[202M]d मन्त्रपूतं तु यच्छ्राद्धम् Ang_1.737a मन्त्रमूलं यतो राज्यं Yj_1.344a मन्त्रमेतं श्रुतीरितम् Ang_1.809d मन्त्रयेत् परमं मन्त्रं Mn_7.58c मन्त्रयेत् सह मन्त्रिभिः Mn_7.146[147M]d मन्त्रयेद् अविभावितः Mn_7.147[148M]d मन्त्रयोगक्रियाविदाम् K_428b मन्त्रयोगविदां चैव K_424c मन्त्रवत् प्राशनं चास्य Mn_2.29c मन्त्रवर्ज्यं न दुष्यन्ति Mn_10.127c मन्त्रसंपूजनार्थं तु Mn_3.137[127M]c मन्त्रसंस्कारकृत् पतिः Mn_5.153[151M]b मन्त्रं परममुत्तमम् Ang_1.898d मन्त्रान् जप्त्वा क्रमेणैवं Ang_1.859c मन्त्रान् सर्वान्परे सुताः Ang_1.461b मन्त्राभावे तु सर्वत्र Ang_1.7c मन्त्रा वाच्याश्च भक्तितः Ang_1.831b मन्त्राः केचन चोदिताः Ang_1.827b मन्त्राः प्राकृतमातृकाः Ang_1.789d मन्त्रिणो यत्र सभ्याश् च K_012a मन्त्रिभिर् वा समागतः Yj_1.329b मन्त्री सहायस् सहवास्यवध्यः YSS_1.42c मन्त्रैर् एभिर् यथाक्रमम् Yj_3.247d मन्त्रैर् यस्योदितो विधिः Mn_2.16b मन्त्रैर् होमैश् च शोधयेत् Mn_11.226[225M]d मन्त्रैस् तु संस्कृतान् अद्याच् Mn_5.36c मन्त्रैः शाकलहोमीयैर् Mn_11.256[255M]a मन्त्रोच्चारणकर्मणि Ang_1.817b मन्त्रोच्चारणमात्रतः Ang_1.6b मन्त्रोपकरणव्ययान् Yj_2.276b मन्त्रौषधिफलैर् अपि Yj_3.173b मन्दभक्ता बलान्विताः K_825b मन्नियोगान् महात्मभिः Mn_1.41b मन्यते ऽनुगतं परैः Yj_1.274b मन्यन्ते तानि देवताः Par_6.62d मन्यन्ते वै पापकृतो Mn_8.85a मन्यन्ते स्त्रीषु तद्विदः Mn_9.61b मन्युस् तं मन्युम् ऋच्छति Mn_8.351d मन्येतारिं यदा राजा Mn_7.173[174M]a मन्वत्रिविष्णुहारीत- Yj_1.4a मन्वन्तरम् इहोच्यते Mn_1.79d मन्वन्तराण्य् असंख्यानि Mn_1.80a मन्वन्तरैर् युगप्राप्त्या Yj_3.173a मन्वर्थे ऽपि च विस्तृताम् Par_6.1d मन्वादयो महात्मानस् Ang_1.1108c मन्वादिषु मदीयेषु Ang_1.583c मम दाराः सुतामात्या Yj_3.153a मम भर्ता ममेति च Par_3.35d मम मास्त्वयमद्य वै Ang_1.365d ममायम् इति यो ब्रूयान् Mn_8.35a ममेदम् इति यो ब्रूयात् Mn_8.31a ममेदं सर्वम् उक्तवान् Mn_12.117d ममेयं भुक्तपूर्वेति Nar_12.67c मया गृहीतं पूर्वं नो K_183c मया च सूतकं भवेत् YS182v_4.20d मयादेयम् इतीदृशम् K_180b मया देयं भवेद् इति K_185b मया प्रोक्तम् इदं शास्त्रं YS78v_78c मया सम्यङ् निरूपितम् Ang_1.1010b मयास्यासीत् तद् अर्पितम् Nar_M2.16b मया ह्य् अमुकसूनुना Yj_2.88b मयि तेज इति छायां Yj_3.279a mayÆrahaæsabhÃsä च YSS_2.6a मयूरे पक्षिणामपि Ang_2,10.15d मयोक्तं स्तेयकर्मणि Yj_3.216b मरणाच् छुद्धिम् ऋच्छति Yj_3.253d मरीचं khaï¬apëÃïai÷ YSS_2.38a मरीचिम् अत्र्यङ्गिरसौ Mn_1.35a मरीच्यादींस् त्व् अहं मुनीन् Mn_1.58d मरुतश् च महर्षिभिः Mn_11.221[220M]d मरुतो वसवो रुद्रा Par_12.24(23)a मरुत्कृतौ तु त्वद्बीज- Ang_1.600c मरुद्भ्य इति तु द्वारि Mn_3.88[78M]a मर्तव्यं ब्रह्मवादिना Mn_2.113b मर्तुकामेन या भर्त्रा K_547a मर्त्यलोके प्रजायते Par_9.60b मर्त्यलोको न यास्यति Yj_3.10d मर्मघातो तु यस् तेषां K_798c मर्यादाचिह्नितं क्षेत्रं K_522a मर्यादातिक्रमे सद्यो Nar_1516.13a मर्यादाभेदकश् चैव Mn_9.291c मर्यादा या कृता पुरा Ang_1.389b मर्यादायाः प्रभेदे च Yj_2.155a मर्यादा शास्त्रसंमता Ang_1.636d मर्यादैव मया कृता Ang_1.585d मर्षयेद् धर्मसाधनः Nar_M1.25b मलं हन्ति दिवाकृतम् Mn_2.102d मलापकर्षणार्थाय Ang_1.255a मला ह्य् एते मनुष्येषु Nar_1516.15a मलिनीकरणीयेषु Mn_11.125[124M]c मलिनीकरणे तथा Ang_1.168b मलिनो हि यथा आदर्शो Yj_3.141a मलैर् यद् भेदितं दग्धं K_312a मल्लश् चान्त्यावसायिनः YSS_1.32d मस्तके क्षितिम् आरोप्य K_747c महतश् चैव किल्बिषात् Mn_3.98[88M]d महता तानि चाचरेत् Ang_1.335b महता प्रणिधानेन K_777c महती देवता ह्य् एषा Mn_7.8c महती सुमहत्यपि Ang_1.1040b महतीं श्रियम् आप्नुयात् Yj_3.327b महतो ऽप्य् एनसो मासात् Mn_2.79c महत् कार्योपरोधेन Par_6.58a महत्त्वं चेत्समागतम् Ang_1.40b महत्या दीक्षया कर्म Ang_1.38a महत्यां चाम्भसि क्षिप्तं Ang_2,6.4c महत्सु किल कर्मसु Ang_1.335d महत्सूपस्थितेष्वेव Ang_1.262c महद् एनः स्पृशेद् एनम् Nar_12.27c महद् एनो ऽन्यथा भवेत् Yj_1.74b महद् वा वैकृतं भवेत् Nar_20.44b महर्षिपितृदेवानां Mn_4.257[258M]a महर्षिभिश् च देवैश् च Mn_8.110a महर्षिमनुना भृगुः Mn_1.60b महर्षीञ् श्रूयताम् इति Mn_1.4d महर्षीन् आदितो दश Mn_1.34d महर्षीन् मानवो भृगुः Mn_5.3b महर्षीन् मानवो भृगुः Mn_12.2b महर्षींश् चामितौजसः Mn_1.36d मह[हा]र्घं यः प्रयच्छति YS182v_3.23b महाकुलीनम् आर्यं च Mn_8.395c महाकृच्छ्रैस्तप्तकृच्छ्रैः Ang_1.1065c महागणपतेश् चैव Yj_1.294c महागुणो ऽल्पबाधश् च Nar_11.14c महागुरुनिपातने Ang_1.46b महागुरुषु वत्सलम् Ang_1.589d महातृप्त्यैकहेतवे Ang_1.472d महात्मानो महौजसः Mn_1.61d महादवभृथाच्चापि Ang_1.267a महादानशताधिकम् Ang_1.488b महादाहकरो ऽश्वत्थः Ang_1.523a महादीक्षागतस्यास्य Ang_1.35c महादीक्षामध्यगतं Ang_1.35a महादोषवते देयं Nar_20.35c महानदीस्नानशतं Ang_1.152a महानद्युपसंगमे Par_12.59(58)b महानद्योस् तु संगमे Par_5.2b महानरककाकोलं Yj_3.223c महानरकम् एव च Mn_4.88d महान् अव्यक्तम् एव च Mn_12.50b महानिरयशाल्मली Yj_3.222b महानिशा तु विज्ञेया Par_12.27(26)a महान् क्षेत्रज्ञ एव च Mn_12.14b महान्तम् एव चात्मानं Mn_1.15a महान्ति निष्क्रियाणीति Ang_1.490a महान्ति पातकान्य् आहुः Mn_11.54[53M]c महान्ति सह कर्मभिः Mn_1.18b महान्त्य् अपि समृद्धानि Mn_3.6a महान् दोषो भवेत् कालाद् K_339c महान् भवति वा न वा Nar_8.11d महान्मन्त्रपरिष्कृतः Ang_1.601d महान् सर्वान् अशेषतः Mn_12.24d महापक्षे धनिन्य् आर्ये Mn_8.179c महापथिकसामुद्र- Nar_1.161a महापराधाः सुक्रूराः Ang_1.901a महापराधे दिव्यानि Nar_20.3a महापराधे निर्धर्मे Nar_20.45a महापशूनाम् एतेषु Yj_2.226c महापशूनां हरणे Mn_8.324a महापशून् स्तेनयतो Nar_19.36a महापातककर्तारश् YS99v_31a महापातककर्तारश् YSS_1.25a महापातककारकः Par_12.67(66)d महापातकचिन्तासु Ang_2,4.7c महापातकजान् घोरान् Yj_3.206a महापातकजान्य् अपि Mn_11.245[244M]d महापातकजान्य् अपि Yj_3.310d महापातकजैर् घोरैर् Yj_3.225a महापातकदूषितः Yj_1.77d महापातकनाशनम् YS99v_72b महापातकयुक्तानां K_427c महापातकयुक्तेषु K_431a महापातकयोक्त्री च K_772a महापातकसंयुक्ता Ang_2,12.8c महापातकसंयुक्ताः YSS_1.2a महापातकसंयुक्तो Mn_11.257[256M]a महापातकिनश् चैव Mn_11.239[238M]a महापातकिनस् त्व् इमान् Mn_12.54d महापातकिनस् त्व् इह Yj_3.206d महापातकिनां तथा Yj_2.73d महापातकिनां नृणाम् K_434b महापातकिनो धनम् Mn_9.243b महापातकिनो नराः Mn_9.235d महापातकिनो मलम् Mn_11.107[106M]b महापापस्य कर्मणः Ang_1.187b महापापोपपापाभ्यां यो Yj_3.285a महाभाग्यं प्रचक्षते Mn_11.244[243M]b महाभियोगेष्व् एतानि Yj_2.95c महाभूतादि वृत्तौजाः Mn_1.6c महाभूतानि सत्यानि Yj_3.149a महामन्त्रस्य वैभवात् Ang_1.901d महामात्राश् चिकित्सकाः Mn_9.259b महामाली जीवमाली Ang_1.525a महामृगं पक्षिमृगं पशुं वा YSS_1.50a महामोहेन वञ्चकैः Ang_1.210d महायज्ञक्रिया क्षमा Mn_11.245[244M]b महायज्ञविधानं च Mn_1.112c महायज्ञैश् च यज्ञैश् च Mn_2.28c महायन्त्रप्रवर्तनम् Mn_11.63[62M]b महारुद्रजपो ऽथवा Ang_1.155d महारौरवभागिनी Ang_1.194b महारौरवरौरवौ Mn_4.88b महार्घं यः प्रयच्छति YS78v_37b महालय इति प्रोक्तः Ang_1.708c महालयत्वस्य सिद्धिर् Ang_1.692c महालयश्च पनसस् Ang_1.477a महालयषोडशत्वे Ang_1.691a महालयः पाक्षिको ऽयं Ang_1.694a महालयानां सर्वेषाम् Ang_1.695c महालया बहुविधाः Ang_1.657c महालयाः पञ्चदश Ang_1.611c महावर्षा सप्ततन्तुः Ang_1.596c महाविन्ध्याटवीमार्गे Ang_1.559a महाव्याहृतयो ऽव्ययाः Mn_2.81b महाव्याहृतिपूर्वकम् Yj_1.15b महाव्याहृतिभिर् होमः Mn_11.222[221M]a महाशुद्धा रजस्वलाः Ang_1.929b महाश्राद्धविशेषकः Ang_1.702d महासान्तपनः स्मृतः Yj_3.315d महासाहसिकादिभिः Yj_1.336b महिषीत्य् उच्यते भार्या YS182v_3.17a महिषीत्य् उच्यते भार्या YS78v_36a महिषोष्ट्रगवां द्वौ द्वौ Yj_2.174c महिषोष्ट्रनिपातने Par_6.12b महिष्य् अजाविकासु च Mn_9.48b महिष्युष्ट्रीकपीस् तथा Par_10.14b महिष्युष्ट्रीखरीगामी त्व् Par_10.15c महीपतीनां नाशौचं Yj_3.27a महीं स्पृष्ट्वागतं तोयं Par_7.32a महोक्षं वा महाजं वा Yj_1.109a महोक्षाजाविकुञ्जराः Nar_11.27b महोक्षो जनयेद् वत्सान् Nar_12.57a महोक्षोत्सृष्टपशवः Yj_2.163a महोत्साहः स्थूललक्षः Yj_1.309a महोदये तु तत्स्नान- Ang_1.182c महोल्कानां च संप्लवे Mn_4.103b मा कृध्वं विषमं समम् Mn_4.225[226M]b मा गङ्गां मा कुरून् गमः Mn_8.92d मागधः तथायोगव Mn_10.26c मागधानां वणिक्पथः Mn_10.47d मागधायोगवौ तद्वद् Nar_12.114c mÃghak­«ïëÂamÅ यस्यां Ang_1.727a माघमासे तु पौरुषम् YSS_1.26b माघशुक्लस्य वा प्राप्ते Mn_4.96c माण्डव्यो वेदवित्तमः Ang_1.558d माण्डव्यो व्यवहारतः Nar_M1.36d मातरं गुरुपत्नीं च YS182v_3.7a मातरं गुरुपत्नीं च YS99v_35a मातरं गुरुपत्नीं च YSS_1.29a मातरं पितरं जायां Mn_8.275a मातरं यदि गच्छेत् तु Par_10.9a मातरं यो न जानाति Ang_1.1053a मातरं वा तवेति ह Yj_2.205b मातरं वा स्वसारं वा Mn_2.50a मातर्य् अपि च वृत्तायां Mn_9.217c माताग्निर् दक्षिणः स्मृतः Mn_2.231b माता चेच् छुल्कतो हृता Nar_13.19b माता चैव पिता चैव Par_7.6c माता चैव पिता चैव YS182v_3.22a माता चैव पिता चैव YS78v_23a माता ताभ्यो गरीयसी Mn_2.133d माता तु तस्य शूद्रस्य YSS_2.63c माता दायम् अवाप्नुयात् Mn_9.217b माता पिता वा दद्यातां Mn_9.168a मातापितृगुरुत्यागी Yj_1.224a मातापितृद्विजगुरु- K_427a मातापितृभ्याम् उत्सृष्टं Mn_9.171a मातापितृभ्यां जामीभिर् Mn_4.180a मातापितृविहीनो यस् Mn_9.177a मातापित्रोरुपोष्टारं Ang_1.749a मातापित्रोर् गुरोस् तथा Mn_3.157[147M]b मातापित्रोर् यम् अन्तिकात् Mn_9.174b मातापित्रोस् तद् इष्यते Mn_9.197d मातापित्रोस् तद् इष्यते K_920d मातापित्रोस् तु सत्कृतिम् YS99v_81b मातापित्रोस् तु सूतकम् Mn_5.62[61M]b माता पित्रोस् तु सूतकम् Par_3.24b मातापित्रोः परस्य वा Ang_1.875d मातापि पितरि प्रेते K_851c मातापीष्टे यथा पिता Nar_13.7d माता पृथिव्या मूर्तिस् तु Mn_2.226c माताप्य् अंशं समं हरेत् Yj_2.123d माताभावे तु सर्वेषां Nar_12.21a माता भुक्त्वा स दैवतम् YS99v_80b माता भ्राता च पूर्वजः Mn_2.225b मातामहसुतो मतः Yj_2.129d मातामहस्य तत्पत्न्या Ang_1.1029c मातामहस्य तत्पत्न्याः Ang_1.724a मातामहं मातुलं च Mn_3.148[138M]a मातामहानाम् अप्य् एवं Yj_1.228c मातामहानाम् अप्य् एवं Yj_1.243a मातामहाय दद्यात् स Nar_13.17c मातामहो मातुलश् च Nar_12.20c मातामह्या धनात् किं चित् Mn_9.193c माता मातृष्वसा श्वश्रूर् Nar_12.72a माता वा तत् पितुः क्रमात् K_928d मातुर् अग्रे ऽधिजननं Mn_2.169a मातुर् आप्तां तु भ्रातृजाम् Par_10.12b मातुर् आप्तांश् च बान्धवान् Mn_5.101[100M]d मातुर् दुहितरः शेषम् Yj_2.117c मातुर् दुहितरो ऽभावे Nar_13.2c मातुर् निवृत्ते रजसि Nar_13.3a मातुर् यद् अग्रे जायन्ते Yj_1.39a मातुर् वा भगिनीं निजाम् Mn_2.50b मातुर् वोभयम् एव वा Mn_10.59b मातुलत्वपितृव्यत्व- Ang_1.128a मातुलातिथिसंश्रितैः Mn_4.179b मातुलादिक्रमात्स्मृतम् Ang_1.1035b मातुलानी पितृष्वसा Nar_12.72b मातुलानीं सगोत्रां च Par_10.13a मातुलांश् च पितृव्यांश् च Mn_2.130a मातुले पक्षिणीं रात्रिं Mn_5.81[80M]c मातुश् च भ्रातुस् तनयां Mn_11.171[170M]c मातुस्तु न सपिण्डनम् Ang_1.997d मातुस् तु यौतकं यत् स्यात् Mn_9.131a मातुः पिण्डदानतः Ang_1.105d मातुः प्रथमतः पिण्डं Mn_9.140a मातुः श्राद्धं ततः परम् Ang_1.1033d मातुः श्राद्धं पृथक् कुर्याद् Ang_1.663a मातुः सपत्नीं भगिनीम् Yj_3.232c मातृकं भ्रातृदत्तं वा Mn_9.92c मातृगोत्रगतास्व् अपि YS99v_37b मातृजात्यां प्रसूयन्ते Mn_10.27c मातृतः पितृतस् तथा Yj_1.53d मातृतः पितृतः क्रमात् K_330d मातृत्वकार्यकारणे Ang_1.1040a मातृत्वमपि तत्तथा Ang_1.117d मातृत्वमपि तत्तथा Ang_1.424d मातृदोषविगर्हितान् Mn_10.6d मातृदोषात् प्रचक्षते Mn_10.14d मातृपित्रतिथिभ्रातृ- Yj_1.157a मातृवद् वृत्तिम् आतिष्ठेन् Mn_2.133c मातृवर्गस्ततः परम् Ang_1.664d मातृवर्गे नियोजयेत् Ang_1.983b मातृवर्गो यत्र पूर्वं Ang_1.668a मातृवर्णा न ते प्रोक्ताः YSS_1.38a मातृश्वसा मातुलानी Mn_2.131a मातृष्वसृगमे चैवम् Par_10.10c मातृष्वसृसुताश् चैव K_362a मातृस्वतन्त्रैर् नृपसंगतैश् च YSS_1.39a मातेव स पितेव सः Mn_9.110b मात्मानं पातयिष्यसि Nar_1.201d मात्रं भक्त्या जपेत्तु वै Ang_1.835d मात्रं मद्वचसा मतम् Ang_1.580b मात्रं सम्यक् समाचरेत् Ang_1.136d मात्रा च स्वधनं दत्तं Nar_13.7a मात्रा निर्हृत्य शाश्वतीः Mn_7.4d मात्राभ्यो निर्मितो नृपः Mn_7.5b मात्रा वा यत् कुटुम्बार्थे Nar_1.03c मात्रासङ्गाद् विनिर्गतः Mn_6.57d मात्रा स्वस्रा दुहित्रा वा Mn_2.215a मात्रेणायमथाधिकः Ang_1.439b मात्स्यहारिणकौरभ- Yj_1.258c माधुपर्किकम् एव च Mn_9.206d माधूकं संप्रसूयते Mn_10.33b माध्यंदिनस्य कृत्यस्य Ang_1.254a मानयोगं च जानीयात् Mn_9.330c मानवस्यास्य शास्त्रस्य Mn_12.107c मानवा दीर्घजीविनः Mn_9.246d मानवान् अपकारिणः Mn_11.31[30M]d मानवाः सद्य एवाहुः K_823a मानवो नाचरेद् व्रतं YSS_2.4b मानवो व्यपकर्षति Mn_11.210[209M]b मानसं धनिनं कटुम् Ang_1.749d मानसं मनसैवायम् Mn_12.8a मानसं वाचिकं चैव YS182v_4.49a मानसैर् अन्त्यजातिताम् Mn_12.9d मानसो ब्रह्मलौकिकान् Yj_3.194b मानस्तोकेति मन्त्रयेत् Par_11.34b मानस्तोकेति शंवती Par_11.35d मानुषस् तुल्यते तथा Nar_20.14b मानुषं त्रिविधं स्मृतम् K_220b मानुषाणां हितं धर्मं Par_1.2a मानुषी दैविकी तथा Nar_M2.28b मानुषी लिख्यसाक्ष्यादिर् K_216e मानुषी लेख्यसाक्षिभ्यां Nar_M2.28c मानुषीं तत्र गृह्णीयान् K_218c मानुषे मध्यमं राज- Yj_2.242c मानुषे विद्यते क्रिया Mn_7.205[206M]d मानुषेषु तु मध्यमः Mn_9.284d मानुषेषु विशेषतः Par_10.31b मानुषैश् च रतिं विना YS99v_25b मानुषैश् चरितं विना YSS_1.5b मानुष्यं यत् प्रवर्तते Mn_7.207म्ब् मानुष्ये कदलीस्तम्भ- Yj_3.8a मानेन तुलया वापि Yj_2.244a मानेनैव भवेन्नूनम् Ang_1.635c मा नो धर्मो हतो ऽवधीत् Mn_8.15d मान्धाता वा 'प्यलर्को वा Ang_1.494a मान्मथो मधुरस्रावा Ang_1.515a मान्यः स्नातश् च भूपतेः Yj_1.117d मान्याव् एतौ गृहस्थस्य Yj_1.111c मान्यौ स्नातकपार्थिवौ Mn_2.139b मा भैषीर् ब्रूहि मानव K_086d माम् अयं मोचयिष्यति Nar_1.05d माम् एव स्वयम् आदितः Mn_1.58b मायया मोहयामास Ang_1.215a मायायोगविदां चैव K_083c मायां नित्यं सुसंवृतः Mn_7.104[105M]d मायूरं khìgakaæ तथा Par_11.42d मारीचा लोकविश्रुताः Mn_3.195[185M]d मारुतं पुरुहूतं च Mn_11.121[120M]a मारुतार्कादिसम्योगात् Par_8.10c मारुतार्कांशुसंयोगाज् Ang_2,6.10c मारुतार्केण शुद्ध्यन्ति YS78v_52c मारुतार्केण शुध्यति Par_8.9b मारुतार्केण शुध्यन्ति Par_7.34c मारुतेनैव शुध्यन्ति Yj_1.197c मारुते वाति वा भृशम् Mn_4.122b मारुते वाति वा भृशम् Mn_11.113[112M]b मारुते वाति वा भृशम् Par_8.32b मारुते वाति वा भृशम् Ang_2,11.7b मार्गदानं च गच्छतः Nar_18.34b मार्गद्वितयम् आत्मवान् Yj_3.197b मार्गशीर्षे शुभे मासि Mn_7.182[183M]a मार्गशीर्षे ह्यमादिकम् Ang_1.1058b मार्गादानात् तु दण्डभाक् K_756d मार्गेणाधर्षितः परैः Yj_2.5b मार्गेणामित्रकर्षणः K_060d मार्गे पुनर् अवस्थाप्य Nar_1.63c मार्जनं गोप्रदानवत् Yj_1.209d मार्जनं प्राणसंयमः Yj_1.22b मार्जनं यज्ञपात्राणां Mn_5.116[115M]a मार्जनं यज्ञपात्राणां Yj_1.185c mÃrjanopäjanair वेश्म Mn_5.122[121M]c मार्जयन्तेति मन्त्रेण Ang_1.853a मार्जयन्तेति मन्त्रेण Ang_1.856c मार्जारगोधानकुल- Yj_3.270a मार्जारनकुलौ हत्वा Mn_11.131[130M]a मार्जारमक्षिकाकीट- Par_7.31a मालाकार इवारामे Par_1.62c मावमंस्थाः स्वम् आत्मानं Mn_8.84c mëakasya पणस्य च K_493d mëakaæ तु प्रकल्पयेत् K_491d mëapÃdo द्विपादो वा K_491a mëasya च पणस्य च Nar_19.66d mëaæ गां दापयेद् दण्डं Nar_11.28a mëÃn अष्टौ तु महिषी Yj_2.159a mëÃvarÃdyo यः प्रोक्तः Nar_19.62c mëikas तु भवेद् दण्डः Mn_8.298c mëo विंशतिभागस् तु K_493a mëo विंशतिभागस् तु Nar_19.66a मासत्र्यहार्धमासिकम् Yj_2.177b मासद्वयम् अथापि वा Par_4.10b मासम् अभ्यस्य पूरुषः YS99v_32b मासम् अभ्यस्य शुध्यति Mn_11.254[253M]b मासमात्रं परित्यजेत् Ang_1.760d मासमात्रं प्रयत्नेन Ang_1.143c मासम् आसीत भैक्षभुक् Mn_11.255[254M]d मासम् आसीत संयतः Yj_3.263b मासम् एकं निरन्तरम् YS182v_3.14b मासम् एकं पयोव्रतम् Yj_3.289b मासवृद्ध्याभितृप्यन्ति Yj_1.259c माससंचयिको ऽपि वा Mn_6.18b मासस्य वृद्धिं गृह्णीयाद् Mn_8.142c मासं कृच्छ्रं चरेद् विप्रश् YS182v_1.12c मासं गोष्ठे पयः पीत्वा Mn_11.194[193M]c मासं त्रिंशत्समातीते K_155c मासं पक्षं तिर्थि तथा K_124b मासं मासार्धम् एव वा Par_6.43b मासं शोधनम् ऐन्दवम् Mn_11.125[124M]b मासं समाप्नोति पराय दत्त्वा YSS_1.46b मासातीते दिनं भवेत् K_154b मासाद् वार्धुषिकः शते Mn_8.140d मासान् एकादशैव तु Mn_3.270[260M]d मासान्ता नित्यमेव वै Ang_1.614d मासान्ते स्यू रजस्वलाः Ang_1.936d मासान् विप्रो ऽर्धपञ्चमान् Mn_4.95d मासार्धं मासम् एकं वा Par_4.10a मासार्धं यावकं पिबेत् Ang_2,10.8d मासार्धं वा लभेत सः K_155b मासार्धेन विशुध्यति Par_6.43d मासार्धेन विशुध्यति YS99v_26d मासाशौचं न विद्यते Ang_2,9.4b मासिकान्नं तु यो ऽश्नीयाद् Mn_11.157[156M]a मासिकेष्वङ्गतर्पणम् Ang_1.882b मासि मासि कृतानि वै Ang_1.607b मासि मासि महीपतिः Mn_7.138[139M]d मासि मासि रजस् तस्याः Par_7.6a मासि मासि रजस् तस्याः YS182v_3.20c मासि मासि रजस् तस्याः YS78v_22c मासि मासि सबन्धके Yj_2.37b मासिश्राद्धविधानेन Ang_1.728c मासि श्राद्धं तथा होमाद् Ang_1.104c मासिश्राद्धानि तान्येवं Ang_1.607a मासिश्राद्धे पितृयज्ञे Ang_1.720c मासेनाश्नन् हविष्यस्य Mn_11.220[219M]c मासेनैवोपभुञ्जीत Yj_3.324c मासे वाहनि वा गते Yj_3.50d मासौ प्रति यथाबलम् Mn_7.182[183M]d मा स्म भूम्यनृतं वदीः Mn_8.99d मा स्म भूम्यनृतं वदीः Nar_1.190d मास्य् अर्बुदं द्वितीये तु Yj_3.75c मास्य् एते जातकर्म च Yj_1.11d माहात्म्यं च तथाविधम् Ang_1.937d माहित्रं शुद्धवत्यश् च Mn_11.249[248M]c माहिष्येण करण्यां तु Yj_1.95a माहिष्योग्रौ सुतौ स्मृतौ Yj_1.92b माहेन्द्रीं vÃruïŤ चापि YSS_2.17a मां चाचिन्त्यपराक्रमः Mn_1.51b मां भवान् अनुशास्त्व् इति Mn_11.99[98M]d मांसक्षीरौदनमधु- Yj_1.46a मां स भक्षयितामुत्र Mn_5.55a मांसभेत्ता तु षण्निष्कान् Mn_8.284c मांसम् उत्पद्यते क्व चित् Mn_5.48b मांसम् एतावद् एव तु Yj_1.287d मांसविक्रयिणस् तथा Mn_3.152[142M]b मांसशोणितलेपनम् Mn_6.76b मांसस्य मधुनश् चैव Mn_8.328c मांसस्यातः प्रवक्ष्यामि Mn_5.26c मांसं गृध्रो वपां मद्गुस् Mn_12.63a मांसं चित्रान्नम् एव च Yj_1.304d मांसं यच् चानुपस्कृतम् Mn_3.257[247M]b मांसं वार्ध्रीणसस्य च Yj_1.260d मांसं शय्यासनं धानाः Yj_1.214c मांसानि च न खादेद् यस् Mn_5.53c मांसाशनं च नाश्नीयुः Mn_5.73[72M]c मांसैकशफसीसकान् Yj_3.38b मांसौदनतिलक्षौम- Nar_1.58a मितभुक् शुद्धिम् आप्नुयात् Yj_3.243d मितभुङ् नियतेन्द्रियः Mn_11.75[74M]d मितश् च सम्मितश् चैव Yj_1.285a मित्रद्रुहः कृतघ्नस्य Mn_8.89c मित्रध्रुक् पिशुनः सोम- Yj_1.223c मित्रध्रुक्शठशौण्डिकाः Nar_1.166b मित्रध्रुग् द्यूतवृत्तिश् च Mn_3.160[150M]c मित्रलब्धिर् वरा यतः Yj_1.352b मित्रस्य चानुरोधेन Mn_7.166[167M]c मित्रस्य चैवापकृते Mn_7.164[165M]c मित्रं हिरण्यं भूमिं वा Mn_7.206[210M]c मित्राण्य् एताः प्रकृतयो Yj_1.353c मित्राद् अथाप्य् अमित्राद् वा Mn_7.207[211M]c मित्रादिषु प्रयुञ्जीत K_953a मित्रामित्रस्य चार्जनम् Mn_12.79d मित्राय गुरवे श्राद्धं Ang_1.689a मित्रोदासीनशत्रवः Mn_7.177[178M]d मित्रोदासीनशत्रवः Mn_7.180[181M]b मिथ एव प्रदातव्यो Mn_8.195c मिथः संघातकरणम् Nar_10.5a मिथिलास्थः स योगीन्द्रः Yj_1.2a मिथो दायः कृतो येन Mn_8.195a मिथो भजेता प्रसवात् Mn_9.70c मिथो ऽल्पम् अपि संवदेत् K_474b मिथो विवदतां नृणाम् Mn_8.178b मिथो विवादमानयोः Mn_8.109b मिथो विवादमानयोः Mn_9.250b मिथ्या च विपरीतं च Nar_M2.6a मिथ्या चैवैकदेशे च K_189c मिथ्या तज्ज्ञेयम् उत्तरं K_166d मिथ्या तत् तु विजानीयाद् K_167c मिथ्या द्विर् दोषतां व्रजेत् Nar_1516.22d मिथ्याप्रचरतां दमः Mn_9.284b मिथ्याभियोगिनो ये स्युर् Nar_M2.37a मिथ्याभियोगी द्विगुणम् Yj_2.11c मिथ्याभियोगे दण्ड्यः स्यात् K_278c मिथ्याभियोगे दण्ड्यः स्यात् K_380c मिथ्याभिशस्तदोषं च Yj_3.284c मिथ्याभिशंसिनो दोषो Yj_3.284a मिथ्या यावति वा वदेत् Mn_8.59b मिथ्या वदन् परीमाणं Yj_2.262a मिथ्यावादी च संख्याने Mn_8.400c मिथ्या संप्रतिपत्तिर् वा Nar_M2.4a मिथ्यैतन् नाभिजानामि K_169a मिथ्यैतन् नाभिजानामि Nar_M2.5a मिथ्योक्तौ तूत्तमः स्मृतः K_777b मिथ्योक्तौ स चतुष्पात् स्यात् K_245a मिथ्योक्त्वा च परीमाणं Nar_3.13c मिलित्वैते ऽखिलान्यपि Ang_1.613b मिलित्वैव पृथङ् न तु Ang_1.579b मिश्रान् पिण्डान् यवैः क्रियाः Yj_1.250d मिश्रितं तिलतैलेन YSS_2.37a मिश्रित्य सह साधुभिः YSS_2.27b मिश्रीकृत्य ततो नृणां YSS_2.40b मीनाहिमहिषस्य च Mn_11.68[67M]d मीमांसित्वोभयं देवाः Mn_4.224[225M]c मुक्तकच्छशिखो ऽपि वा Par_12.16b मुक्तकेशः सहासनः K_099b मुक्तकेशेन धावता Mn_8.314b मुक्तकेशेन धावता Nar_19.53b मुक्तपूर्वः कथंचन Yj_3.164d मुक्तं ज्ञात्वा ततः स्नात्वा Ang_1.299a मुक्तं सद्यो भविष्यति Ang_1.911b मुक्तावज्रप्रवालानां K_693c मुक्तावज्रप्रवालानां Nar_9.5c मुक्ताविद्रुमशङ्खाद्याः Nar_M2.34c मुक्तिदा श्रुतिचोदिता Ang_1.3d मुक्तेः पश्चात्सकृच्छुचिः Ang_1.871b मुक्त्वा कालत्रयं तु यत् K_061b मुक्त्वाग्निं मृदितव्रीहिर् Yj_2.107a मुक्षाणं वृषभं तथा K_791b मुखजा विप्रुषो मेध्यास् Yj_1.195a मुखबाहूरुपज्जानां Mn_1.87c मुखबाहूरुपज्जानां Mn_10.45a मुखबाहूरुपज्जाः स्युस् Yj_3.126c मुखबाहूरुपादतः Mn_1.31b मुखम् उक्तं स्वयंभुवा Mn_1.92d मुखशुद्धौ हि शुद्धिः स्याद् Nar_M2.44c मुखं योन्यां च दृश्यते Yj_1.207b मुखं विष्टभ्य चोरसा Yj_3.198d मुखं वैवर्ण्यम् एति च Yj_2.13d मुखान् मुखं परिहरन् Nar_12.81c मुखेन धमितं भुङ्क्ते YS182v_3.31c मुख्यकर्ता न संशयः Ang_1.430b मुख्यकर्तार ईरिताः Ang_1.467d मुख्यकर्त्रसमीपे ऽन्यो Ang_1.133c मुख्यकाले षोडशाब्द- Ang_1.18a मुख्यतो ऽन्यत्र गौणतः Ang_1.124b मुख्यतो यस्य यद्वा स्यात् Ang_1.128c मुख्यद्रव्यैस्तिलैरद्भिः Ang_1.1109c मुख्यस्नानानि मुख्यतः Ang_1.171b मुख्यः प्रोक्तो न चेतरः Ang_1.653b मुख्यः स्यात्सुत एव वै Ang_1.445d मुख्यानां चैव रत्नानां Mn_8.323c मुख्यानुबन्धं त्यक्त्वा यः Ang_1.129a मुख्या पैतामही भुक्तिः K_318a मुख्यामुख्याश्च ये मताः Ang_1.536b मुख्यो ऽयं तद्ग्रहे विधिः Ang_1.403b मुख्यो राज्ञा प्रचोदितः K_033b मुख्यो साधारणो धर्मस् Ang_1.297a मुच्यते किल्बिषात् ततः Mn_11.90[89M]d मुच्यते गुरुतल्पगः Mn_11.251[250M]d मुच्यते गुरुतल्पगः Yj_3.304b मुच्यते गोयुगं ददत् K_731d मुच्यते गोयुगं ददत् Nar_5.29b मुच्यते तत्र किल्बिषात् Par_9.35d मुच्यते तुल्यकर्मणा Nar_5.32d मुच्यते तेन पापेन Par_12.8c मुच्यते नात्र संशयः Ang_2,11.9d मुच्यते नियुताः समाः Nar_1.187d मुच्यते पातकैः सर्वैस् Mn_11.259[258M]c मुच्यते पातकैः सर्वैः Mn_11.258[257M]c मुच्यते प्रेतलोकात् स YS99v_89c मुच्यते ब्रह्महत्याया Mn_11.79[78M]c मुच्यते ब्रह्महत्याया Par_8.35c मुच्यते वडवाभृतः Nar_5.34d मुच्यते ऽसत्प्रतिग्रहात् Mn_11.194[193M]d मुच्यते सर्वकिल्बिषात् Ang_2,10.7d मुच्यते सर्वकिल्बिषैः Par_12.50(49)d मुच्यन्ते किल्बिषात् ततः Mn_11.239[238M]d मुच्यन्ते च सभासदः Mn_8.19b मुच्यन्ते च सभासदः Nar_M3.12b मुञ्चतो दण्ड उत्तमः Yj_2.295d मुञ्जालाभे तु कर्तव्याः Mn_2.43a मुञ्जोपस्करशूर्पाणां Par_7.29a मुण्डमुण्डापनं स्मृतम् YS99v_54d मुण्डो वा जटिलो वा स्याद् Mn_2.219a मुदिता हर्षितातीव Ang_1.871c मुद्गगोधूमशाककाः Ang_1.535d मुद्रया वापि कूटया K_954b मुद्राशुद्धं क्रियाशुद्धं K_296a मुद्रां वा निक्षिपेत् तस्मिन् K_088c मुद्रिता राजम् उद्रया K_048d मुनयो गृहमेधिनः Yj_3.186b मुनिप्रियो दन्तरिपुः Ang_1.527a मुनिभिः परिकीर्तितः Par_11.48b मुनिमाङ्गिरसं द्विजाः Ang_1.1b मुनिमुख्यगणावृतम् Par_1.8d मुनिमुख्यः पराशरः Par_1.18d मुनिर् भावसमाहितः Mn_6.43d मुनिर् मांसविवर्जनात् Yj_1.181d मुनिर् मूलफलाशनः Mn_6.25d मुनिवक्त्रोद्गतान् धर्मान् Par_6.35a मुनीनाम् अग्रणीर् यमः YS99v_1d मुनीनाम् आत्मविद्यानां Par_8.13a मुनीन् देवांश् च pŬayet Mn_7.29d मुन्यन्नं पूर्वसंचितम् Mn_6.15b मुन्यन्नानां च भोजनैः Mn_5.54b मुन्यन्नानि च सर्वशः Mn_3.272[262M]d मुन्यन्नानि पयः सोमो Mn_3.257[247M]a मुन्यन्नैर् विविधैर् मेध्यैः Mn_6.5a मुन्यन्नैः स्वयम् आहृतैः Mn_6.11b मुमूर्षुश्राविताद् ऋते Nar_1.139d मुषितः शपथं दाप्यो K_818c मुषितः शपथं शाप्यो Nar_19.26c मुष्टिं गृह्णन् न दुष्यति K_822:2d मुष्ट्या वा निहता या गौः YS182v_4.10a मुष्णन्त्य् आक्रम्य चैव ते Nar_19.4d मुसलोलूखलस्य च Mn_5.117[116M]d मुसलोलूखलानसाम् Yj_1.184b मुसलोलूखले हरेत् Mn_3.88[78M]d मूको वागपहारकः Yj_3.210d mƬhagarbhavimocane Par_9.45b mƬhagarbhavimocane Ang_2,10.13b मूत्रम् एकपलं दद्याद् Par_11.30c मूत्रवि घ्राणकर्णवि Mn_5.135[133M]b मूत्रं स्थित्वा समुत्सृजेत् YSS_2.16d मूत्रेण मौण्ड्यम् इच्छेत् तु Mn_8.384c मूत्रोच्चारसमुत्सर्गं Mn_K4.50[51M]a मूर्खः पण्डित एव वा Par_1.40b मूर्खा धर्मम् अतद्विदः Mn_12.115b मूर्खा धर्मम् अतद्विदः Par_8.5b मूर्खैर् लुब्धैश् च दुष्टैश् च K_438e mÆrchitasyÃtitìanai÷ Ang_1.294b मूर्छितः पतितो वापि Par_9.11a मूर्छितः पतितो वापि YS99v_46a मूर्तिर् धर्मस्य शाश्वती Mn_1.98b मूर्धन्य् एनम् अवाकिरेत् Nar_5.41b मूर्धांसकण्ठहृदयं Yj_3.93c मूर्ध्नि चेव चतुर्गुणम् Ang_2,9.12d मूर्ध्नि त्व् अष्टगुणः स्मृतः K_784d मूलकर्मणि चानाप्तेः Mn_9.290c मूलकं पूरिकापूपांस् Yj_1.288c मूलक्रिया तु तत्र स्याद् K_338c मूलच्छेदं न कारयेत् Par_1.62b मूलतः स्तम्भतस्तथा Ang_1.529b मूलप्रणिहिताश् च ये Mn_9.269b मूलम् आट्मानं तांश् च पीदयेत् Mn_7.139[140M]d मूलव्यसनवृत्तिमान् Mn_10.38b मूलसारविवेचनम् K_052b मूलं परेषां चातितृष्णया Mn_7.139[140M]b मूलं लोकाभिरक्षणे Nar_18.32d मूलं वापि समर्पयेत् K_615b मूलं वा साक्षिणो वाथ K_157c मूलाणि च फलानि च Mn_6.16d मूलानयनकालस् तु K_615c मूलानि च फलानि च Mn_3.227[217M]b मूलान्य् अग्रं करस्य च Yj_1.19b मूले सर्वं समाचरेत् YS99v_53d मूल्यतः क्रयविक्रये K_710b मूल्यमात्रं न संशयः K_595d मूल्यम् एव प्रदाप्यः स्याद् K_913c मूल्यवृद्धौ च वृद्धिमान् Yj_2.248d मूल्यं तदाधिकं दत्त्वा K_516e मूल्यं तद् द्विगुणं दाप्यो K_689c मूल्यं तद्द्विगुणं दाप्यो Nar_8.7c मूल्यं लब्धं तु यत् किंचिच् K_898c मूल्याच् यच् चाधिकं भवेत् K_870b मूल्यात् तु द्विगुणो भवेत् Yj_2.257d मूल्यात् त्रिंशांशम् आवहेत् Nar_9.3b मूल्यात् त्र्यंशांशम् आहरेत् K_699b मूल्यात् पञ्चगुणो दण्डः Mn_8.289c मूल्यात् पञ्चगुणो दमः Nar_19.31d मूल्यात् स्वल्पप्रदाने ऽपि K_712a मूल्याद् दण्डं प्रकल्पयेत् Mn_8.322d मूल्याद् दशगुणो दमः Nar_19.32d mÆlyëÂabhÃgo हीयेत Nar_9.8a मूल्येन तोषयेच् चैनम् Mn_8.144c मूषको धान्यहारी स्याद् Yj_3.214a मूषिकामांसम् एव च Par_11.11b मूषिकोत्करवर्त्मसु YS99v_67b मृगगर्ताश्रयाप्चराः Mn_7.72b m­gapak«ininÃdìhyaæ Par_1.7a मृगपक्षिषु जायते Yj_3.135d मृगयाक्षो दिवास्वप्नः Mn_7.47a मृगया च यथाक्रमम् Mn_7.50b मृगरोहिद्वराहाणाम् Par_6.14a मृगव्याधानुदर्शनात् Nar_11.19b मृगस्य मृगयुः पदम् Mn_8.44b मृगहन्तुर् धनार्थिनः Mn_5.34b मृगाणां माहिषं विना Mn_5.9b मृगाश्वसूकरोष्ट्राणां Yj_3.207a मृगो यत्र स्वभावतः Mn_2.23b मृग्या दाप्यो ऽन्यथा मोषं Nar_19.23c मृच्चर्मपुष्पकुतप- Yj_3.37c मृच्चर्ममणिसूत्रायः- Yj_2.246a मृणिनं त्यक्तवेदकम् Ang_1.752b मृण्मयं वैदलं तथा Mn_6.54b मृण्मयानां च हरणे Mn_8.327c मृण्मये दहनाच् छुद्धिर् Par_7.27c मृतकल्पहते तथा Yj_2.219d मृतकल्पः प्रहारार्तो Yj_3.248c मृतकं च यदा भवेत् YS182v_4.18d मृतकेन तु जातेन YS78v_75a मृतप्रायैरथापि वा Ang_1.634b मृतभार्यो यतिर्वर्णी Ang_1.383a मृतम् उद्बन्धनेन च YSS_1.10b मृतम् उद्बन्धनेन तु YS182v_1.6b मृतम् उद्वन्धनेन च YS78v_5b मृतवस्त्रभृत्स्व् नारीषु Mn_10.35a मृतसाक्षि प्रमाणं तु K_302c मृतसूतकपुष्टाङ्गो Par_12.37(36)a मृतस्य तारकं पूर्वं Ang_1.478c मृतस्य प्रत्यनन्तरे Mn_8.186b मृतस्य प्रभवेत्तथा Ang_1.479d मृतस्य प्रभवेत्तथा Ang_1.480b मृतस्य स्त्रियम् एव च Mn_9.146b मृतस्यादौ तिलोदकम् Ang_1.1106b मृतस्यैतानि प्रोक्तानि Ang_1.474a मृतस्योपैति यः स्त्रियम् Nar_1.19b मृतं चोद्बन्धनादिना YS99v_27b मृतं तु याचितं भैक्षं Mn_4.5c मृतं यानुगता नाथं Ang_1.976c मृतं शरीरम् उत्सृज्य Mn_4.241[242M]a मृतं शूद्रेण नाययेत् Mn_5.104[103M]b मृतः प्रात्ययिको ऽपि वा Yj_2.54b मृतः श्वा चाभिजायते Ang_2,8.8d मृतः स न तु जीवति Mn_7.143[144M]d मृताङ्गलग्नविक्रेतुर् Yj_2.303a मृता चेन्मातृवर्गगा Ang_1.401d मृता चैव यदा सा गौः YS182v_4.12c मृतान्तरो ऽर्थिनि प्रेते Nar_1.139c मृता यद्य् अपि साक्षिणः K_304d मृतायां दत्तम् आदद्यात् Yj_2.146c मृताह एव कथितो Ang_1.1083a मृताहदिवसे पुण्ये Ang_1.542a मृताहश्राद्धमाचरेत् Ang_1.1046d मृताहश्राद्वमाचरेत् Ang_1.1068d मृताहस्तादृशः कॢप्तः Ang_1.635a मृताहस्त्वेक उच्यते Ang_1.661d मृताहस्य परित्यागे Ang_1.150a मृताहं पूर्वमाचरेत् Ang_1.1028d मृताहाख्यं कथंचन Ang_1.634d मृताहानां तदा परम् Ang_1.1036b मृताहे केवलं स्मृताः Ang_1.1081d मृताहो ऽलङ्घनीयः स्याद् Ang_1.632a मृताः स्युः साक्षिणो यत्र Nar_1.118a मृते गृह्णंस् तु दाप्यते K_559d मृते गोलकनामा तु YSS_1.37c मृते जीवति वा पत्यौ Yj_1.75a मृते तु स्वामिनि पुनस् Nar_11.18a मृते धनिनि साक्षिणः Nar_1.82b मृतेन प्रमृतेन वा Mn_4.4b मृतेन मृतकं तथा YS99v_76b मृतेनापि सुराङ्गनाः Par_3.37b मृते ऽपि तत्र साक्षी स्यात् Nar_1.84c मृते पितरि कुर्युस् तं Yj_2.134a मृते पितरि तद्धनम् Nar_13.46b मृते पितरि pit­aæÓaæ K_537c मृते भर्तरि गोलकः Mn_3.174[164M]d मृते भर्तरि गोलकः Par_4.23d मृते भर्तरि पुत्रस् तु Mn_9.4c मृते भर्तरि bhart­aæÓaæ K_924a मृते भर्तरि या नारी Par_4.31a मृते भर्तरि या प्राप्तान् Nar_12.50a मृते भर्तरि या साध्वी K_837a मृते भर्तरि sìhvÅ स्त्री Mn_5.160[158M]a मृते भर्तर्य् अपुत्रायाः Nar_13.27a मृते विप्रे न पातकम् Yj_3.283अब् मृते ऽव्यक्ते गते पतौ Par_10.28d मृतेषु च विशुद्धिः स्यात् Nar_6.19c मृतेष्व् अङ्कानि दर्शयेत् Mn_8.234d मृतेष्व् अपि च साक्षिषु K_305d मृतेष्व् अपि हि तेषु च K_287d मृतेष्व् अपि हि साक्षिषु Nar_1.120d मृतेस्तस्य परं प्रोष्य Ang_1.1060a मृते ऽहनि प्रकर्तव्यं Yj_1.256a मृते ऽहन्यपरे ऽह्नि वा Ang_1.986d मृतो जन्माधिगच्छति Yj_3.138d मृतो ऽमेध्येन लेप्तव्यो YS99v_20c मृत्तिकं कालसूत्रकम् Yj_3.222d मृत्तिकां रोचनां गन्धान् Yj_1.279c मृत्तोयैः शुध्यते शोध्यं Mn_5.108[107M]a मृत्पिण्डनवगोमये YS182v_4.9b मृत्पिण्डान्येव साधयेत् YS182v_4.1d मृत्पिण्डे गोकुलेन च YS78v_66d मृत्प्रक्षेपेण शुध्यति Mn_5.125[123M]d मृत्युदेशसमासन्नं Yj_2.281c मृत्युना स विशुध्यति Mn_11.103[102M]d मृत्युम् एव च दुर्जयम् Mn_12.80d मृत्युर् viprä जिघांसति Mn_5.4d मृत्युर् विप्रान् जिघांसति Mn_5.3d मृत्युश् च वसति क्रोधे Mn_7.11c मृत्युः स्यात् तद्व्यतिक्रमात् Nar_18.30d मृदं गां दैवतं विप्रं Mn_4.39a मृदः शुद्धिम् अभीप्सता Mn_5.136[134M]d मृदुना दारुणेन वा Par_7.37b मृदुमध्योत्तमं क्रमात् Nar_1516.5b मृदुरार्जवसंपन्नः Ang_2,2.6c मृदुवाग् अनहंकृतः Mn_9.335b मृदुशाद्वलसंस्थितान् Yj_3.7b मृदो भस्मन एव च Mn_8.327d मृद्गोविप्रवनस्पतीन् Yj_1.133d मृद्दण्डचक्रसंयोगात् Yj_3.146a मृद्भाण्डं तु विसर्जयेत् Par_6.46d मृद्भाण्डासनखट्वास्थि- Nar_14.13a मृद्भिर् अभ्युद्धृतैर् जलैः Yj_1.17b मृद्वङ्गीम् उद्वहेत् स्त्रियम् Mn_3.10d मृद्वार्य् आदेयम् अर्थवत् Mn_5.134[132M]b मृन् मनो वार्य् upäjanam Mn_5.105[104M]b मृन्मयानां च भाण्डानां Mn_7.132[133M]c मृन्मयानां तथैव च Nar_19.29b मृष्यन्ति ये चोपपतिं Mn_4.217[218M]a मेक्षणेनान्नमादाय Ang_1.809c मेखलाभ्रमनिष्कास- K_752a मेखलाम् अजिनं दण्डम् Mn_2.64a मेखलां चैव धारयेत् Yj_1.29b मेढ्रश् चोन्मादशुक्राभ्यां K_861c मेदसा तर्पयेद् देवान् Yj_1.44a मेदान्ध्रचुञ्चुमद्गूनाम् Mn_10.48c मेदोऽसृङ्मांसमज्जास्थि Mn_3.182[172M]c मेध्यम् एव धनं प्राहुस् Nar_18.41c मेध्यवृक्षोद्भवान्य् अद्यात् Mn_6.13c मेध्यं भूमिगतं जलम् Par_10.41b मेध्यामेध्यं स्पृशन्तो ऽपि Par_7.31c मेध्या वै योषितो ह्य् अतः Yj_1.71d मेने प्रजापतिर् ग्राह्याम् Mn_4.248[249M]c मेषं हत्वा च षोडश YSS_2.43d मैत्रमौद्वाहिकं चैव Yj_2.118c मैत्रं प्रसाधनं स्नानं Mn_4.152a मैत्रः सात्वत एव च Mn_10.23d मैत्राक्षज्योतिकः प्रेतो Mn_12.72a मैत्रात् पूर्वं चतुर्गुणम् Mn_8.120d मैत्रेयकं तु वैदेहो Mn_10.33a मैत्रो ब्राह्मण उच्यते Mn_2.87d मैत्रो ब्राह्मण उच्यते Mn_11.35[34M]b मैत्र्यम् औद्वाहिकं चैव Mn_9.206c मैथुनं गोषु गत्वा तु YSS_2.58c मैथुनं तु समासेव्य Mn_11.174[173M]a मैथुने प्रेतधूमे च Par_12.1c मैथुन्यः कामसंभवः Mn_3.32d मोक्तव्यश् च न केनचित् K_731b मोक्तव्यः प्रतिभूर् भवेत् K_532d मोक्तव्यः स्याद् दिने दिने K_582b मोक्ता रूप्ये च दण्ड्यते YSS_2.42d मोक्षमार्गं नियच्छति Yj_3.115d मोक्षम् इच्छन् व्रजत्य् अधः Mn_6.37d मोक्षयेत् प्राणसंशयात् Nar_5.28b मोक्षं संन्यासम् एव च Mn_1.114b मोक्षितो महतश् चर्णात् Nar_5.25a मोघं स्कन्दितम् आर्षभम् Mn_9.50d मोघं स्यन्दितम् आर्षभम् Nar_12.57d मोचयत्य् एनसः पितॄन् Mn_3.37d मोच्य आधिस् तदुत्पन्ने Yj_2.64c 'मोच्यो ऽभिज्ञो जितो रहः K_941b मोदते चोमया सह Yj_1.75d मोषस् तस्मान् न लभ्यते K_817b मोषे वैशोध्यकारणात् Nar_19.26d मोहजालम् अपास्येह Yj_3.119a मोहम् आयाति कारणात् K_004d मोहाच् छ्राद्धेन मानवः Mn_3.140[130M]b मोहात् कुर्यान् नराधिपः Mn_8.174b मोहात्कृछ्रद्वयं चरेत् Ang_1.150b मोहात्तदहितं चरन् Ang_1.365b मोहात् पूर्वं तु साहसम् Mn_8.120b मोहात् प्रमादात् सङ्घर्षात् K_775a मोहात् प्राणपरित्यागे Ang_1.187a मोहादतद्दिनकृत- Ang_1.273a मोहाद् दत्तानि दातृभिः Mn_3.97[87M]d मोहाद् भुञ्जीत यस् तत्र Par_11.8a मोहाद् राजा svarëÂraæ Mn_7.111[112M]a मोहाद् वा यदि वा शाठ्याद् K_193a mohÃdvirƬhamÃcÃrya- Ang_2,10.17a मोहेच्छाद्वेषकर्मजः Yj_3.125d मौक्यं वागपहारकः Mn_11.51[50M]b मौञ्जी त्रिवृत् समा श्लक्ष्णा Mn_2.42a मौञ्जीदत्तमथापि वा Ang_1.326d मौञ्जीदत्तस्तु षोडश Ang_1.327d मौञ्जीबन्धनचिह्नितम् Mn_2.170b मौञ्जीविरहितो ऽपि वा Ang_1.459b मौञ्जीहोमेन शुध्यति YS182v_2.3d मौञ्जी होमेन शुध्यति YS99v_30d मौञ्जीहोमेन शुध्यति YSS_1.15d मौञ्ज्यन्तेनातिहर्षेण Ang_1.307a मौञ्ज्यास्त्वकरणे तथा Ang_1.17d मौञ्ज्यां मन्त्रैः प्रवेशयेत् Ang_1.341d मौढ्याच्छ्राद्धेषु संत्यजेत् Ang_1.604b मौण्ड्यं प्राणान्तिकं दण्डो Mn_8.379a मौण्ड्यं मूत्रेण चार्हति Mn_8.375d मौनव्रतं समाश्रित्य Par_12.40(39)a मौनात् सत्यं विशिष्यते Mn_2.83d मौनी साक्षिपराजितः Nar_M2.32b मौलवृद्धोद्धृतादयः K_737b maulä शास्त्रविदः शूरांल् Mn_7.54a मौलानां सीम्नि साक्षिणाम् Mn_8.259b म्रियते प्रहितो यदि Yj_3.283d म्रियते यदि गोपशुः Par_9.32b म्रियमाणो ऽप्य् आददीत न Mn_7.133[134M]a म्रियेत यदि शुल्कदः Mn_9.97b म्रियेतान्यतरो वापि Mn_9.211c म्लेच्छचाण्डालदस्युभिः YS182v_5.5d म्लेच्छदेशस् त्व् अतः परः Mn_2.23d म्लेच्छवाचश् चार्यवाचः Mn_10.45c म्लेच्छश्वपाकधूर्तानां K_943a म्लेच्छानां पापकारिणाम् K_433b म्लेच्छानां पापकारिणाम् K_783b य आचामयतः परान् Mn_5.142[140M]b य आवृणोत्य् अवितथं Mn_2.144a य आहवेषु वध्यन्ते Yj_1.324a य इदं धारयिष्यन्ति Yj_3.329a य इदं श्रावयेद् विद्वान् Yj_3.333a य एते तु गणा मुख्याः Mn_3.200[190M]a य एते ऽन्ये त्व् अभोज्यान्नाः Mn_4.221[222M]a य एते ऽभिहिताः पुत्राः Mn_9.181a य एते संप्रकीर्तिताः Ang_2,5.6d य एनम् एवं विन्दन्ति Yj_3.192a य एव कश्चित् स्वद्रव्यं Nar_18.44a य एव नृपतेर् धर्मः Yj_1.342a य एवानुदके दोषः Nar_11.16c यक्षगन्धर्वसिद्धैश् च Par_1.7c यक्षरक्षःपिशाचान्नं Mn_11.95[94M]a यक्षरक्षःपिशाचांश् च Mn_1.37a यक्ष्मी च पशुपालश् च Mn_3.154[144M]a यच्च कार्यान्तरं भवेत् Ang_2,3.8b यच् च किंचन वाङ्मयम् Yj_3.189d यच्च प्राणान्न पातयेत् Ang_2,3.9b यच् च यस्योपकरणं Nar_18.12a यच् च योगवशेन वा K_903b यच् च लालाहतं भवेत् Par_6.72d यच् च वाचा प्रशस्यते Mn_5.127[125M]d यच् च विद्याधनं भवेत् Nar_13.6b यच् च सातिशयं किं चिद् Mn_9.114c यच्च सानुग्रहं भवेत् Ang_2,3.7b यच् च स्याद् अनुमोदितम् K_544d यच् च स्याद् अनुवर्णितम् K_579b यच् चानन्त्याय कल्पते Mn_3.266[256M]b यच् चान्यत् किं चिद् ईदृषम् Mn_1.45d यच् चान्यत् पशुसंभवम् Mn_8.328d यच् चान्यत् स्वयम् अर्जितम् K_840b यच् चान्यस्मै प्रतिश्रुतम् Yj_2.175d यच् चान्यस्मै प्रतिश्रुतम् Nar_4.05d यच् चास्य सुकृतं किं चिद् Mn_7.95[96M]a यच् चैषां वृत्त्युपादानम् Nar_10.3c यच् छक्तेन न याचितम् K_291b यच्छतो च सतामपि Ang_2,12.12b यच् छिद्रं यज्ञकर्मणि Par_6.52d यच् छिष्टं पितृदायेभ्यो Nar_13.32a यच् छेषं दशरात्रस्य Mn_5.75[74M]c यच्छ्राद्धं तर्पणादिकम् Ang_1.883b यजते ऽहर् अहर् यज्ञैः Mn_8.306c यजनं च प्रदातारं Ang_1.738c यजनं याजनं तथा Mn_1.88b यजनं याजनं तथा Mn_10.75b यजन्त्य् एतैर् मखैः सदा Mn_4.24b यजमानं फलेन च Yj_3.121d यजमानः समुच्चरेत् Ang_1.826b यजमानः स्वयं प्रीत्यै Ang_1.839c यजमानास् तथैव च K_108b यजमानो हि भिक्षित्वा Mn_11.24[23M]c यजुर्वेदस् तु मानुषः Mn_4.124b यजुषां वा समाहितः Mn_11.262[261M]b यजूंषि शक्तितो ऽधीते Yj_1.42a यजेत तु कथंचन Ang_1.116d यजेत दधि कर्कन्धु- Yj_1.250c यजेत निरृतिं निशि Mn_11.118[117M]d यजेत राजा क्रतुभिर् Mn_7.79a यजेत वाश्वमेधेन Mn_11.74[73M]a यजेत वाश्वमेधेन Par_12.72(71)a यजेतेह कथं चन Mn_11.39[38M]d यजेदेव विधानतः Ang_1.115b यजेरंस् ते सरस्वतीम् Mn_8.105b यज् जन्तोर् अस्य साधनम् Mn_12.99d यज् जन्म सर्वभूतानाम् Yj_3.123c यज् जन्म स विधिः स्मृतः Nar_12.103b यज् जायात्मा प्रजेति ह Mn_9.45b यज्ञकर्मण्य् उपस्थितौ Mn_3.120[110M]b यज्ञत्वम् उपगच्छति Yj_3.120d यज्ञदत्तस्तरिष्यति Ang_1.328b यज्ञदत्तं न चेत्परम् Ang_1.327b यज्ञनिर्वृत्तिम् अक्षयाम् Mn_4.23d यज्ञपात्रं ततो न्यसेत् Par_5.18d यज्ञपात्रैश् च धर्मवित् Mn_5.167[165M]d यज्ञशास्त्रविदो जनाः Mn_4.22b यज्ञशिष्टाशनं ह्य् एतत् Mn_3.118[108M]c यज्ञशेषं तथामृतम् Mn_3.285[275M]d यज्ञश् चासां प्रजापतेः Mn_5.152[150M]b यज्ञश् चेत् प्रतिरुद्धः स्याद् Mn_11.11[10M]a यज्ञसूत्रविहीनः स्याद् Ang_1.54c यज्ञसूत्रं तु बिभृयात् Ang_1.54b यज्ञस्थ ऋत्विजे दैव Yj_1.59a यज्ञहेतोस् तथैव च Nar_1.62b यज्ञं गच्छेन् न चावृतः Mn_4.57d यज्ञं चैव सनातनम् Mn_1.22d यज्ञं प्रत्य् ऋत्विजः पुनः Yj_1.110d यज्ञानां तपसां चैव Yj_1.40a यज्ञान्ते ऽतिथिपूजनात् Ang_1.1078b यज्ञाय जग्धिर् मांसस्येत्य् Mn_5.31a यज्ञार्थं चैव दक्षिणाम् Mn_11.4d यज्ञार्थं निधनं प्राप्ताः Mn_5.40c यज्ञार्थं पशवः सृष्टाः Mn_5.39a यज्ञार्थं ब्राह्मणैर् वध्याः Mn_5.22a यज्ञार्थं लब्धम् अददद् Yj_1.127c यज्ञांश् चैव प्रकुर्वीत Yj_1.314c यज्ञाः संकल्पसंभवाः Mn_2.3b यज्ञियं कर्म कुर्वताम् Yj_3.28b यज्ञे तु वितते सम्यग् Mn_3.28a यज्ञेन तपसा दानैर् Yj_3.195a यज्ञे विवाहे च तथोत्सवेषु YSS_1.45a यज्ञेषु चमसा यथा Par_10.41d यज्ञो ऽनृतेन क्षरति Mn_4.237[238M]a यज्ञोपवीतं वेदं च Mn_4.36c यज्ञो ऽस्य भूत्यै सर्वस्य Mn_5.39c यज्वान ऋषयो देवा Mn_12.49a यत एतानि दृश्यन्ते Yj_3.176a यतते यस्तु या जडा Ang_1.371d यतन्ते रक्षितुं भार्यां Mn_9.6c यतश् च भयम् आशङ्केत् Mn_7.188[189M]a यतश् च भयम् आशङ्केत् Mn_7.189[190M]c यतश् चाग्निर् अभूद् अस्मात् Nar_20.30c यतस्तात इति स्मृतः Ang_1.1050d यतस्तातो यतो वृत्तिर् Ang_1.1045c यतः पत्नीमृतदिनं Ang_1.400a यतात्मनो ऽप्रमत्तस्य Mn_11.215[214M]a यतिचान्द्रायणं चरन् Mn_11.218[217M]d यतिचान्द्रायाणं वापि Mn_5.20c यतिपात्राणि मृद्वेणु- Yj_3.60a यतिर् मुक्तो ऽपि बध्यते Mn_6.58d यतिश् च ब्रह्मचारी च Par_1.51a यतिहस्ते जलं दद्याद् Par_1.53a यतीनामात्मविद्यानां Ang_2,4.5c यतीनां तु चतुर्गुणम् Mn_5.137[135M]d यतीनां नियतात्मनाम् Mn_6.86b यतो जीवो यतः प्रसूः Ang_1.1045d यतोत्पत्तिस्तु कथिता Ang_1.1051c यतोत्पत्तिस्तु कथ्यते Ang_1.1052d यतो रिक्थम् ऋणं ततः Nar_1.14d यतो वाप्य् उपलभ्यते Mn_11.17[16M]b यतो वेदाः पुराणानि Yj_3.189a यत् करोत्य् एकरात्रेण Mn_11.178[177M]a यत् करोत्य् एकरात्रेण YS78v_26a यत् करोत्य् और्ध्वदेहिकम् Mn_11.10[09M]b यत् करोत्य् और्ध्वदेहिकम् K_930d यत्कर्तव्यं तेन कर्म Ang_1.723a यत् कर्म कुर्वतो ऽस्य स्यात् Mn_4.161a यत् कर्म कृत्वा कुर्वंश् च Mn_12.35a यत्कर्म चलति स्थले Ang_1.807b यत्कार्यं हितमात्मनः Ang_2,2.10d यत् किं चिच् छ्राद्धिकं भवेत् Mn_4.117b यत् किं चिज् जगतीगतं Mn_1.100b यत्किंचित् किल्बिषं प्रजाः Yj_1.337b यत् किंचित् कुरुते नरः Nar_1.45b यत् किं चित् पितरि प्रेते Mn_9.204a यत् किं चित् स्नेहसंयुक्तं Mn_5.24a यत्किंचिद् अतिरिच्यते Nar_4.06b यत् किं चिद् अपि दातव्यं Mn_4.228[229M]a यत् किं चिद् अपि वर्षस्य Mn_7.137[138M]a यत्किंचिदपि वा तेषु Ang_1.554a यत् किं चिद् एनः कुर्वन्ति Mn_11.241[240M]a यत् किं चिद् एव देयं तु Mn_9.115c यत् किं चिद् दशवर्षाणि Mn_8.147a यत्किंचिद् दश वर्षाणि Nar_1.70a यत्किंचिद् बलदर्पितैः Nar_14.1b यत् किं चिन् मधुना मिश्रं Mn_3.273[263M]a यत् किं चेदम् इतीति वा Mn_11.252[251M]d यत् कुर्युः कार्यम् अन्यथा Mn_9.234b यत् कृतं शौण्डिकादिभिः K_567b यत्त आदिश्यते व्रतम् Ang_2,3.10b यत्त क्षेत्रगतं धान्यं Ang_2,8.12a यत्तत्कर्म पुनश्चरेत् Ang_1.147d यत् तत् कारणम् अव्यक्तं Mn_1.11a यत्तत्त्रिप्रायकं श्राद्धं Ang_1.73a यत् तद् दाप्यम् असंशयम् Yj_2.181d यत् तारयति सर्वतः Mn_4.228[229M]d यत्तु दत्तमजानद्भिः Ang_2,6.15a यत् तु दुःखसमायुक्तम् Mn_12.28a यत् तु प्रमादान् नोच्येत Nar_M1.56c यत् तु वाणिजके दत्तं Mn_3.181[171M]a यत् तु सातपवर्षेण Par_12.11a यत् तु सोपाधिकं दत्तं K_903a यत् तु स्यान् मोहसंयुक्तम् Mn_12.29a यत्ते कृष्णेति मन्त्रेण Ang_1.950a यत् ते केशेषु दौर्भाग्यं Yj_1.283a यत् ते समधिगच्छन्ति Mn_8.416c यत् ते समधिगच्छन्ति Nar_5.39c यत् तैः प्राप्तं रक्षितं वा K_677a यत् तोयं पिबति द्विजः Par_6.27b यत् त्व् असत्संज्ञितैर् अङ्गैः K_770a यत् त्व् अस्थिगतं पापं Par_11.37c यत् त्व् अस्याः स्याद् धनं दत्तं Mn_9.197a यत्नतश्चेत्तरिष्यति Ang_1.339d यत्नतः स्यात्सहस्रकम् Ang_1.530d यत्नस् तत्साधने मतः Nar_1.39b यत्नाच्च तं नोपनयेद् Ang_1.379c यत्नात्कारयितव्यश्च Ang_1.834c यत्नात्कुर्वन् वसेत्तत्र Ang_1.199c यत्नात् परीक्षितः पुंस्त्वे Yj_1.55c यत्नात्संवर्धितैः शिवैः Ang_1.545d यत्नाद्गोत्रद्वयं त्यजेत् Ang_1.343d यत्नाद्दद्यात्स्वयं शुचिः Ang_1.245d यत्नाद्दिनत्रयात्पूर्वं Ang_1.1021a यत्नाद् धर्मं समाचरेत् Yj_1.156b यत्नान्महाभीतिमति Ang_1.76c यत्ने कृते विपद्येत Par_9.45c यत्ने कृते विपद्येत Ang_2,10.13c यत्नेन न नियोजयेत् Ang_1.235b यत्नेन भोजयेच् छ्राद्धे Mn_3.145[135M]a यत्नेनापि कृतं नृपैः K_295f यत् परद्रव्यहरणं K_810c यत् परैर् अभियुज्यते Mn_8.183d यत् पापं ब्रह्महत्यायां Par_4.20a यत्पापं शाम्यमानस्य Ang_2,6.6a यत्पित्र्यं कर्म तत्तु वै Ang_1.910d यत् पुण्यफलम् आप्नोति Mn_3.95[85M]a यत् पुनर् लभते नारी K_896a यत् पुनर् वादिना स्मृतम् Nar_M2.21b यत् पुंसः परदारेषु Mn_11.176[175M]c यत्पूर्वमृषिभिः प्रोक्तं Ang_2,1.8a यत् प्रमाणं समासतः Mn_1.68b यत् प्रसह्य वृको हन्यात् Nar_6.16c यत् प्राग् विनशनाद् अपि Mn_2.21b यत्प्राचीनैकगोत्रकैः Ang_1.1001b यत्र कर्माणि नृपतिः K_014a यत्र कुत्रापि तत्र वै Ang_1.9b यत्र कुत्रापि वा जाताः Ang_1.935c यत्र क्व चन यद् भवेत् Mn_9.233b यत्र चास्य रमेन् मनः Mn_2.223d यत्र चोक्ता न निष्कृतिः Yj_3.293d यत्र जुह्वत्य् अमी हविः Mn_4.206[207M]b यत्र तत्राश्रमे रतः Mn_6.66b यत्र तत्राश्रमे वसन् Mn_3.50d यत्र तत्राश्रमे वसन् Mn_12.102b यत्र तिष्ठत्य् अयन्त्रितम् Par_12.49(48)b यत्र त्व् एते परिध्वंसाज् Mn_10.61a यत्र धर्मो ह्य् अधर्मेण Mn_8.14a यत्र धर्मो ह्य् अधर्मेण K_073a यत्र धर्मो ह्य् अधर्मेण Nar_M3.7a यत्र नार्यस् तु पूज्यन्ते Mn_3.56a यत्र पुंसां च कीर्त्यते Nar_12.1b यत्र भैक्षचरा द्विजाः Par_1.60b यत्र यत्र च संकीर्णम् Yj_3.309a यत्र यत्र च सा गत्वा Ang_1.214c यत्र यत्र मृता गावः YS78v_68c यत्र यत्र म्रियेद् गौश् च YS182v_4.11c यत्र यत्र हतः शूरः Par_3.31a यत्र यत्रा 'पसव्यं स्यात् Ang_1.666c यत्र र्णम् अवतिष्ठति Nar_1.90d यत्र र्तोक्तौ भवेद् वधः Mn_8.104b यत्र वर्जयते राजा Mn_9.246a यत्र वाप्य् उपधिं पश्येत् Mn_8.165c यत्र विप्रतिपत्तिः स्यात् Nar_1.212c यत्र विप्रतिपत्तिः स्याद् Nar_M1.33a यत्र वृत्तम् इमे चोभे Yj_1.200c यत्र वेश्मनि तिष्ठति Par_6.34b यत्र वै भावितं कार्यं K_408a यत्र श्यामो लोहिताक्षो Mn_7.25a यत्र सभ्यो जनः सर्वः Nar_M3.16a यत्र संनिपतेत् पदम् Nar_14.22b यत्र साक्ष्य् अनृतं वदेत् K_410b यत्र स्यात् परिहारार्थं K_776a यत्र स्यात् सोपधं लेख्यं K_238a यत्र स्युः सो ऽत्र मानार्हः Mn_2.137c यत्र हिंसां समुत्पाद्य K_565a यत्राधिक्रियते स्थाने K_052c यत्रानिबद्धो ऽपीक्षेत Mn_8.76a यत्रानुकूल्यं दंपत्योस् Yj_1.74c यत्रान्यः प्राकृतो जनः Mn_8.336b यत्रापवर्तते युग्यं Mn_8.293a यत्रांशो यस्य यादृशः Nar_3.03b यत्रैतत्त्रितयं तत्र Ang_1.667c यत्रैतास् तु न पूज्यन्ते Mn_3.56c यत्रोक्तो mëakair दण्डो K_492a यत्रोपदिश्यते कर्म K_462a यत् सर्वेणेच्छति ज्ञातुं Mn_12.37a यत् साध्यं परिकल्पितम् K_397d यत् सूक्ष्मं दृश्यते रजः Mn_8.132b यत् सूत्रं या च मेखला Mn_2.174b यत्सोदकलशश्राद्धं Ang_1.878a यत् स्यात् पितुर् अनिच्छतः Nar_1.26b यत् स्वं भुक्तम् अपश्यताम् K_334b यथाकथंचित् त्रिगुणः Yj_3.319a यथा कथं चित् पिण्डानां Mn_11.220[219M]a यथाकथंचित् पिण्डानां Yj_3.324a यथाकथंचित्पुत्रस्य Ang_1.314a यथाकथंचिद् दत्त्वा गां Yj_1.208a यथाकर्म तपोयोगात् Mn_1.41c यथाकर्म फलं प्राप्य Yj_3.217a यथाकामी भवेद् वापि Yj_1.81a यथाकालम् अतन्द्रितः Mn_4.147b यथाकालम् अधीयीत Nar_5.11a यथाकालम् असंस्कृताः Mn_2.39b यथाकालं तरो भवेत् Mn_8.406b यथाकालं यथाक्रमम् Mn_2.66d यथा कालेन शुध्यति Par_3.22d यथा कालोपयोग्यानि K_883c यथा këÂhamayo हस्ती Mn_2.157a यथा këÂhamayo हस्ती Par_8.16a यथा कुर्वन् भुजिक्रियाम् Ang_1.1092d यथा कूपस् तु निर्जलः Par_8.17b यथाक्रमेण दद्याच्च Ang_1.888c यथाक्षरम् अशेषतः K_215b यथाक्षरम् अशेषतः Nar_M2.27b यथा क्षीरं जनयति K_328a यथा खनन् खनित्रेण Mn_2.218a यथा गवि तथा विन्द्याद् Ang_2,10.16c यथा गुरुक्रतुफलं Yj_3.327c यथा गोऽश्वोष्ट्रदासीषु Mn_9.48a यथा गौर् ऊषराफला Par_8.18b यथा गौर् गवि चाफला Mn_2.158b यथाग्निर् दैवतं महत् Mn_9.317d यथा चरति मारुतः Mn_9.306b यथा चर्ममयो मृगः Mn_2.157b यथा चर्ममयो मृगः Par_8.16b यथा चाग्नौ स्थितं दीप्ते Nar_18.43a यथा चाज्ञे ऽफलं दानं Mn_2.158c यथा चाज्ञे ऽफलं दानं Par_8.18c यथा चावधृतं स्वयम् K_259d यथा चैवापरः पक्षः Mn_3.278[268M]a यथा चोपचरेद् एनं Mn_4.254[255M]c यथा चौपधिकृत्यं स्याद् Ang_2,8.13c यथा चौरास् तथैव ते Nar_19.22d यथा जातबलो वह्निर् Mn_12.101a यथाजाति यथावर्णं Yj_2.69c यथा ज्ञानेन नित्यशः Mn_2.96d यथा तथा दमः कार्यो Mn_8.285c यथा तथाध्यापयंस् तु Mn_4.17c यथा ते ब्रह्मचारिणः Mn_5.160[158M]d यथा ते ब्रह्मचारिणः Par_4.31d यथात्मानं न pŬayet Mn_7.68d यथात्मानं सृजत्य् आत्मा Yj_3.181a यथात्मापि तथैव हि Yj_3.149b यथा त्रयाणां वर्णानां Mn_10.28a यथा दण्डं प्रकल्पयेत् K_787b यथा दहनसंस्कारस् Par_5.23c यथा दायस् तथा ग्रहः Mn_8.180d यथा दायस् तथा ग्रहः Mn_8.195d यथा दीपस्य संस्थितिः Yj_3.165b यथा दुर्गाश्रितान् एतान् Mn_7.73a यथादृष्टं यथाश्रुतम् Mn_8.76d यथाध्ययनकर्माणि Par_12.[82](81)a यथा न तत्कार्यकरं Ang_1.117c यथा न तत्कार्यकरं Ang_1.424c यथा नदीनदाः सर्वे Mn_6.90a यथा न नरकं पतेत् Nar_M3.14d यथा न नरकं पतेत् Nar_1.06d यथा नयत्य् असृक्पातैर् Mn_8.44a यथा नाभिचरेतां तौ Mn_9.102c यथान्यघोषो विप्राणां Ang_1.833c यथान्यस्तं यथाकृतम् Mn_8.183b यथान्यायं विचारयेत् K_266b यथान्युप्तान् समाहितः Mn_3.218[208M]d यथा पक्वेषु धान्येषु Nar_M1.55a यथा पराशरेणोक्तं Par_6.68a यथा पूर्वं तथा पुनः YS99v_42d यथापूर्वं निवेशयेत् K_260b यथापूर्वं समाचरेत् Mn_11.187[186M]d यथाप्राप्तं न ब्रुवते Nar_M3.10c यथा प्लवेनाउपलेन Mn_4.194a यथा फलेन युज्येत Mn_7.128[129M]a यथा बीजं न वप्तव्यं Mn_9.42c यथाबीजं प्ररोहन्ति Mn_9.39c यथा ब्रह्मवधे पापं YS182v_4.8a यथा ब्राह्मणचाण्डालः Mn_9.87c यथा ब्रूयुस् तथा कुर्याद् Mn_3.253[243M]c yathÃbhëitam आदितः Mn_8.216b यथाभियोगं धनिने K_619c यथा भूमिस् तथा नारी Par_10.23c यथा महाह्रदं प्राप्य Mn_11.263[262M]a यथा मित्रं ध्रुवं लब्ध्वा Mn_7.208[212M]c यथा मृगस्य विद्धस्य Nar_M1.32a यथा यथा नरो ऽधर्मं Mn_11.228[227M]a यथा यथा निषेवन्ते Mn_12.73a यथा यथा भवेद् दुःखं K_782c यथा यथा मनस् तस्य Mn_11.229[228M]a यथा यथा महद् दुःखं Mn_8.286c यथा यथा विभागाप्तं K_852a यथा यथा हि पुरुषः Mn_4.20a यथा यथा हि सद्वृत्तम् Mn_10.128a यथा यमः प्रियद्वेष्यौ Mn_9.307a यथायुक्तं प्रकल्पयेत् K_436b यथायोगं द्विजन्मनः Mn_5.92[91M]d यथायोगं विपर्यये K_530d यथारुचि प्रकुर्वीत Ang_1.395c यथा र्तुलिङ्गान्य् ऋतवः Mn_1.30a यथार्थम् उत्तरं दद्याद् K_192a यथार्पितान् पशून् गोपः Yj_2.164a यथार्हतः संप्रणयेन् Mn_7.16c यथार्हम् एतान् अभ्यर्च्य Mn_8.391a यथार्हम् एतान् संपूज्य K_054a यथार्हं प्रतिपादयेत् Mn_11.4b यथालाभोपपन्नेषु Yj_1.237c यथालेख्यविध्हौ तद्वत् K_263c यथाल्पलवणं तथा Ang_2,6.4d यथाल्पाल्पम् अदन्त्य् आद्यं Mn_7.129[130M]a यथावज् जयपत्रकम् Nar_M2.43d यथावत् परिकल्पयेत् Yj_1.347d यथावत् सा तु न भवेद् Ang_1.60c यथावद् अनपक्रिया Mn_8.214b यथावद् अनुपूर्वशः Mn_1.2b यथावद् अनुपूर्वशः Mn_2.89d यथावद् अनुपूर्वशः Mn_5.57d यथावद् अनुपूर्वशः Mn_7.36d यथावदेव कुर्वीता Ang_1.849c यथावद् एव जानीषे न Nar_20.23c यथावदेव वाचा ते Ang_1.830a यथावद् धर्मतत्त्वतः Mn_8.229d यथावद्धर्मपाठकाः Ang_2,3.6b यथावद् विजितेन्द्रियः Mn_6.1d यथावर्णं प्रदेयानि Yj_1.298c यथा वर्णेषु यद्दत्तं Ang_2,8.11c यथा वाच्यम् ऋतं च तैः Mn_8.61d यथा वा पुरतः कृतम् Ang_1.395d यथा वायुं समाश्रित्य Mn_3.77[67M]a यथा वा संविदा कृतौ Yj_2.259d यथा वास्य मतिर् भवेत् Nar_13.4d यथाविधानेन पठन् Yj_3.112a यथाविधि नियुक्तस् तु Mn_5.27c यथाविधेन द्रव्येण Nar_1.45a यथाविध्य् अधिगम्यैनां Mn_9.70a यथाविध्य् उपनाययेत् Mn_11.191[190M]d यथावृत्तो भवेन् नृपः Mn_7.1b यथावेदितम् अर्थिना Yj_2.6b यथा वै ब्रह्महादयः Ang_2,7.9d यथाशक्ति न हापयेत् Mn_4.21d यथाशक्ति न हापयेत् Yj_1.115d यथाशक्त्यनुरूपं तु K_834c यथाशक्त्या द्विसाहस्राद् K_902c यथाशक्त्या प्रदद्याच्च Ang_1.893c यथाशक्त्या विचक्षणः Ang_1.861d यथा शल्यं भिषग् विद्वान् Nar_M3.15a यथा शास्त्रप्रचोदितम् YS99v_21d यथाशास्त्रम् उदङ्मुखः Mn_2.70b यथाशास्त्रं तु कृत्वैवम् Mn_4.97a यथाशास्त्रं निषेविताः Mn_6.88b यथाशास्त्रं नृपाज्ञया Mn_10.56b यथाशास्त्रं प्रयुक्तः सन् Yj_1.356a यथाशास्त्रानुसारिणा Mn_7.31b यथा शूद्रस् तथैव सः Mn_2.126d यथाश्मनि स्थितं तोयं Par_8.9a यथा श्राद्धे न गोचरम् Ang_1.875b यथाश्रुतं यथादृष्टं Mn_8.101c यथाश्वमेधः kraturàMn_11.260[259M]a यथा षण्ढो ऽफलः स्त्रीषु Mn_2.158a यथा षण्ढो ऽफलः स्त्रीषु Par_8.18a यथा सर्वाणि भूतानि Mn_9.311a यथा सर्वे बलीयसः Ang_2,6.3b यथा संकल्पितांश् चेह Mn_2.5c यथासंख्यं द्विजातयः Yj_1.21b यथासंख्यं प्रकीर्तिताः Yj_1.300d यथासंख्यं समाचरेत् YS99v_3b यथा संग्रहणे तथा Yj_2.285d यथासुखमुखः कुर्यात् Mn_K4.51[52M]c यथा स्तेनस् तथैव सः Mn_8.340d यथास्याभ्यधिका न स्युर् Mn_7.177[178M]c यथा हि भरतो वर्णैर् Yj_3.162a यथा हुतम् अनग्नौ च Par_8.17c यथा ह्य् एकेन चक्रेण Yj_1.351a यथेदम् uktavä शास्त्रं Mn_1.119a यथेदं शावम् आशौचं Mn_5.61a यथेन्द्रो ऽभिप्रवर्षति Mn_9.304b यथेरिणे बीजम् उप्त्वा Mn_3.142[132M]a यथेष्टं नृपतेस् तथा Mn_9.228d यथेष्टं स्थावरेष्व् अपि K_906d यथेष्टां प्राप्नुयाद् गतिम् Mn_12.126d यथैता न तथेतराः Mn_3.276[266M]d यथैधस् तेजसा वह्निः Mn_11.246[245M]a यथैनं नाभिसंदध्युर् Mn_7.180[181M]a यथैव पितरं तथा Mn_9.105d यथैव शूद्रो ब्राह्मण्यां Mn_10.30a यथैवात्मा तथा पुत्रः Mn_9.130a यथैवैका तथा सर्वा Mn_11.94[93M]c यथोक्तकारिणं विप्रं Mn_6.88c यथोक्तम् आर्तः सुस्थो वा Mn_8.217a यथोक्तं तस्य तत् कुर्याद् K_953c यथोक्तं धर्मकर्तृभिः Ang_2,1.7b यथोक्ताद् द्विगुणो दमः Yj_2.160b यथोक्ताद् द्विगुणो दमः Yj_2.221b यथोक्तानि पृथक् पृथक् Mn_11.71[70M]b यथोक्तान्य् अपि कर्माणि Mn_12.92a यथोक्तेन नयन्तस् ते Mn_8.257a यथोक्तेन प्रकारेण Nar_20.46a यथोक्तेन विधानेन Nar_20.38a यथोक्तेनैव कल्पेन Mn_5.72[71M]c यथोदितम् अशेषतः Mn_12.107b यथोदितेन विधिना नित्यं Mn_4.100a यथोद्दिष्टेष्व् असाधुषु Mn_3.182[172M]b यथोद्धरति निर्दाता Mn_7.110[111M]a यथोप्तानि विशां पृथक् Mn_9.247b यद् अगस्त्यस्य चान्तरम् Yj_3.184b यद् अङ्गम् उपहन्यते YS78v_45b यद् अज्ञानकृतं भवेत् Yj_3.226b यद् अज्ञानकृतं भवेत् Yj_3.307b यद् अतो ऽन्यद् धि कुरुते Mn_10.123c यद् अत्तं च हुतं तस्मै ह्य् YS182v_3.43e यद् अत्रोपरि लेखितम् Yj_2.86d यद् अधीते यद् यजते Mn_8.305a यदनुष्ठानतः सर्वा- Ang_1.619a यदन्तरिक्षमिति वै Ang_1.859b यद् अन्नम् उपनीयते Mn_3.225[215M]b यद् अन्नं प्रतिषिद्धं स्याद् Par_6.67c यद् अन्यगोषु वृषभो Mn_9.50a यद् अन्यत् कुरुते तिलैः Mn_10.91b यद् अन्यत् स्वयम् अर्जितम् Yj_2.118b यद् अन्यस्य प्रतिज्ञाय Mn_9.99c यद् अपत्यं भवेद् अस्यां Mn_9.127c यद् अब्राह्मणसात्कृतम् Nar_18.46b यद् अस्यान्यद् रश्मिशतम् Yj_3.168a यद् अस्यां जायते पुनः Mn_9.8d यदा कुर्यान् न नृपतिः K_063a यदा क्रोधवशं गतः Nar_18.25b यदा च ते भवेच्चीर्णं Ang_2,3.11a यदा च न स्युर् ज्ञातारः Nar_11.11a यदा चेद्रोगवमनं Ang_1.176a यदाणुमात्रिको भूत्वा Mn_1.56a यदा तस्मिन् महात्मनि Mn_1.54b यदा तं प्रतिषेधति K_166b यदा तु द्विगुणीभूतम् Yj_2.64a यदा तु न स्वकुल्याः स्युर् Nar_1.100a यदा तु नैव कश्चित् स्यात् Nar_12.22a यदा तु पथि तद्भाण्डम् K_661a यदा तु संस्थिता वर्णाः K_269c यदा तु स्यात् परिक्षीणो Mn_7.172[173M]a यदा तेजः समालम्ब्य Nar_18.26a यदा त्व् अर्थिगुरुप्राज्ञ- Nar_18.29a यदा त्व् एवं विधः पक्षः K_143a यद् आदित्याद् अवाप्तवान् Yj_3.110b यदा दृष्टस्तदा सूर्यं Ang_1.769a यदा न दृश्यते सोमः Ang_2,9.15c यदा परबलानां तु Mn_7.174[175M]a यदा परंपराघो ऽस्य Ang_1.51c यदा पश्येद् ध्रुवं जयम् Mn_7.183[184M]b यदा प्रहृष्टा मन्येत Mn_7.170[171M]a यदा प्रादुष्कृताग्निषु Mn_4.104b यदा भवेत्तदा तत्र Ang_1.821a यदा भावेन भवति Mn_6.80a यदा भोजनकाले स्याद् YS99v_7a यदा मन्येत भावेन Mn_7.171[172M]a यदा मूलम् उपन्यस्य K_617a यदावगच्छेद् आयत्याम् Mn_7.169[170M]a यदा वशम् उपागतः Yj_1.343d यदा शुद्धा क्रिया न्यायात् K_409a यदा स देवो जागर्ति Mn_1.52a यदासन् सत्यवादिनः Nar_M1.1b यदा सस्यगुणोपेतं Yj_1.348a यदा साक्षी न विद्यते Nar_20.1a यदा स्वपिति शान्तात्मा Mn_1.52c यदा स्वयं न कुर्यात् तु Mn_8.9a यदि कन्यानुमन्यते Mn_9.97d यदि कर्तव्यधीः स्याच्चेत् Ang_1.796a यदि कुर्यात्क्रियां तां वै Ang_1.130c यदि कुर्यात्तु तत्पतेत् Ang_1.1022d यदि कुर्यात् तु निह्नवम् K_167b यदि कुर्यात्प्रमादेन Ang_1.399c यदि कुर्यात् समान् अंशान् Yj_2.115a यदि कुर्याद् अपह्नवम् Nar_M2.26b यदि कुर्वीत मोहेन Ang_1.99a यदि कुर्वीत मोहेन Ang_1.240a यदि क्लीबं न bhëate Par_3.31d यदि गर्भो विपद्येत Par_3.15a यदि चेद्वक्ष्यते सत्यं Ang_2,3.3a यदि चौरो न लभ्यते K_813d यदि चौरो न लभ्यते Nar_19.25d यदि जानासि भक्तिं मे Par_1.11c यदि जामी तत्र भवेत् Ang_1.313c यदि जायेत शत्रुभिः Ang_1.65d यदि जीवति षण्मासान् Par_9.19c यदि तज्ज्येष्ठभार्याया Ang_1.444a यदि तत् कार्यम् उद्दिश्य K_606a यदि तत्र भवेच्छोकः Ang_2,10.7a यदि तत्र भवेत् këÂhaæ Par_9.35a यदि तत्रापि संपश्येद् Mn_7.176[177M]a यदि तस्मान् न संहरेत् Mn_8.188d यदि तस्यां प्रजायेरंस् Ang_1.208c यदि तं नैव दर्शयेत् K_533b यदि तु प्रायशो ऽधर्मं Mn_12.21a यदि ते तु न तिष्ठेयुर् Mn_7.108[109M]a यदि त्व् अतिथिधर्मेण Mn_3.111[101M]a यदि त्व् आत्यन्तिकं वासं Mn_2.243a यदि दत्तस्वतनयान् Ang_1.342a यदि दृष्टास्तदा तदा Ang_1.767b यदि देशे च काले च Mn_8.233c यदि देशे च काले च Nar_6.18c यदि दैवाद्यत्नमध्ये Ang_1.22c यदि न क्षिपते तोयं Par_6.28a यदि न क्षिपते तोयं YS182v_1.10a यदि न प्रणयेद् राजा Mn_7.20a यदि न स्यात् पथश् च्युतः Nar_18.13d यदि नात्मनि पुत्रेषु Mn_4.173a यदि निक्षिप्य मोहतः Ang_1.122b यदि पञ्चत्वम् आगतः Yj_3.9b यदि पत्न्यां प्रसूतायां Par_3.25a यदि पातित्यकारकम् Ang_1.219d यदि पापं स जीयते Nar_1.224b यदि पुत्रशतं भवेत् Mn_9.157d यदि पुत्रो ऽनुजायते Mn_9.134b यदि पूर्वं स्वसूत्रतः Ang_1.802d यदि प्रवृत्तौ न परोपतापे YSS_1.46d यदि ब्रूयास् त्वम् अन्यथा Mn_8.90d यदि भुक्तं तु विप्रेण Par_11.1c यदि भुक्तं तु विप्रेण Par_11.5a यदि मोहेन तादृशम् Ang_1.381d यदि राजा न सर्वेषां Nar_18.14a यदि लब्धं भवेत् किञ्चित् K_304a यदि वा दाप्यमानानां Nar_19.26a यदि वाहकदोषतः Nar_6.10b यदि विघ्नो न जायेत Ang_1.52c यदि विद्यानुपालिनः Mn_9.204d यदि विप्रः षडङ्गवित् Par_3.25d यदि श्राद्धदिने तराम् Ang_1.768b यदि सर्वं न शक्यते Par_12.33(32)d यदि संजायते क्वचित् K_695b यदि संयोगमाप्नुयात् Ang_1.224b यदि संव्यवहारं ते K_468c यदि संसाधयेत् तत् तु Mn_8.213a यदि सा ते ऽखिलाः सर्वे Ang_1.193c यदि साध्वी प्रमादेन Ang_1.184c यदि सा स्याद्रजस्वला Ang_1.873b यदि सूपादथ पुनर्- Ang_1.814c यदि स्त्री यद्य् अवरजः Mn_2.223a यदि स्नायीत वारिणा Ang_1.249d यदि स्पृश्येत लेशेन Nar_19.19c यदि स्याद् युक्तियुक्तं तु K_294c यदि स्याद्रोमसंसक्तं Ang_1.781a यदि स्यान् निरुपद्रवः K_557b यदि स्युर्मोहतः पश्चात् Ang_1.353c यदि स्वयं तदा सर्वां Ang_1.308a यदि स्वसारं तनयां Ang_1.205c यदि स्वं नैव कुरुते K_620a यदि स्वाश् चापराश् चैव Mn_9.85a यदि स्ंशय एव स्याल् Mn_8.253a यदि हि स्त्री न रोचेत Mn_3.61a यदि ह्य् आदाव् अनादिष्टम् K_590a यदि ह्य् एकतरो ऽप्य् एषां K_912a यद् उच्यते द्विजातीनां Yj_1.56a यद् उत्पादयतो मिथः Mn_2.147b यदृच्छया च यः कुर्याद् Nar_3.10c यदृच्छाभिज्ञ एव च Nar_1.130b यदृच्छालाभसन्तुष्टं Ang_1.770c यदृच्छोपगतस्य तु Nar_1.150d यद् ऋणं तु कृतं भवेत् Yj_2.45b यद् ऋणं स्यान् नियोजितम् K_848b यदेतत्तत्तु कथितं Ang_1.879a यदेतत्तस्य सर्वस्य Ang_1.288c यद् एतत् परिसंख्यातम् Mn_1.71a यद् एतद् अभिशब्दितम् Mn_6.82b यदेन्दुः पितृदैवत्ये Ang_1.659c यद् एभिर् अभिवीक्ष्यते Mn_3.240[230M]b यद् एव तर्पयत्य् अद्भिः Mn_3.283[273M]a यद् एवम् आह विज्ञेयं K_177c यद् एवम् इति निश्चितम् K_050d यद् एव राजा कुरुते Nar_18.21c यद् एवास्य पिता दद्यात् Mn_9.155c यदैवाहवनीयं वै Ang_1.823a यद् गर्हितेनार्जयन्ति Mn_11.193[192M]a यद्गृहीतो ह्यसत्येन Ang_2,3.3c यद् दत्तं तत् पुनर् हरेत् K_647d यद् दत्तं यत् कृतं वाथ K_464c यद् दत्तं स्याद् अविज्ञानाद् Nar_4.10c यद् ददाति गयास्थश् च Yj_1.261a यद् ददाति यद् अर्चति Mn_8.305b यद् दानं दीयते तस्मै Par_12.51(50)c यद् दुर्गं यच् च दुष्करम् Mn_11.238[237M]b यद् दुस्तरं यद् दुरापं Mn_11.238[237M]a यद् दृष्टं दत्तशेषं वा K_554a यद् देयं पितृभिर् नित्यं K_558a यद् देवनसमाह्वयौ Mn_9.222b यद् देहकं काकबलाकचिल्लाम्- YS182v_3.61a यद् द्रव्यं तत् स्वकं देयम् K_640c यद् द्वयोर् अनयोर् वेत्थ Mn_8.80a यद् द्वयोर् अनयोर् वेत्थ K_343a यद् धनं यज्ञशीलानां Mn_11.20[19M]a यद् ध्यायति यत् कुरुते Mn_5.47a यद् प्राग् द्वादशसाहस्रम् Mn_1.79a यद् बालः कुरुते कार्यम् Nar_1.35a यद्भक्तः सो ऽभियुक्तः स्यात् Nar_20.43a यद्भक्ष्यं स्याद् ततो दद्याद् Mn_6.7a यद् भुक्तं स्वजनैस् तथा K_335b यद् भुङ्क्ते दक्षिणामुखः Mn_3.238[228M]b यद्यकर्तृकृतं कर्म Ang_1.148a यद् यत् कर्म निषेवते Mn_12.81b यद्यत्तत्तत्तु तन्मुखात् Ang_1.460d यद् यत् तदास्य विद्येत K_520e यद्यत्तु पैतृकं कर्म Ang_1.649a यद् यत् परवशं कर्म Mn_4.159a यद् यत् पूर्वकृतं भवेत् K_514b यद्यत्प्राधानिकं कर्म Ang_1.471c यद् यद् आचर्यते येन K_037a यद् यद् आत्मवशं तु स्यात् Mn_4.159c यद् यद् ददाति विधिवत् Mn_3.275[265M]a यद् यद् दानं प्रयच्छति Mn_4.234[235M]b यद् यद् धि कुरुते किं चित् Mn_2.4c यद् यद्धि जातिर् द्विजवर्गजात्या YSS_1.51a यद् यद् रोचेत विप्रेभ्यस् Mn_3.231[221M]a यद्यद्वैगुण्यमागतम् Ang_1.899b यद्य् anƬhà भवेत् तदा K_926d यद्य् अन्नम् अत्ति तेषां तु Mn_5.102[101M]a यद्यन्यगोत्रजो दत्तः Ang_1.1006c यद्य् अन्ये गुणवत्तमाः Yj_2.80b यद्य् अन्यो ऽतिथिर् आव्रजेत् Mn_3.108[98M]b यद्य् अपि स्यात् तु सत्पुत्रो ऽप्य् Mn_9.154a यद्य् अपि स्यात् प्रतिष्ठिता Mn_8.164b यद्य् अपि स्यात् प्रतिष्ठिता Nar_M2.15b यद्यपुत्रा पुत्रिणी चेत् Ang_1.204c यद्य् अप्य् अम्बुप्रसादकम् Mn_6.67b यद्य् अप्य् एको ऽनुवेत्त्य् एषां Yj_3.104c यद्य् अर्थिता तु दारैः स्यात् Mn_9.203a यद्यल्लोके महत्सर्वैर् Ang_1.321a यद्य् अवश्यं तु विक्रेयास् Nar_1.62c यद्य् असंपूर्णसर्गाङ्गो Par_9.22a यद्य् असौ दर्शयेत् तत्र K_532c यद्य् असौ धनवान् भवेत् K_913d यद्य् असौ नार्पयेत् स्वयम् Yj_2.190d यद्यस्नात्वैव मोहेन Ang_1.164c यद्य् अस्मि पापकृन् मातस् Yj_2.102a यद्य् अस्य विहितं चर्म Mn_2.174a यद् यस्य सो ऽदधात् सर्गे Mn_1.29c यद्य् आचरति धर्मं स Mn_12.20a यद्युक्तमन्त्रमात्रेण Ang_1.807a यद्य् उत्थानं भवेत् सह Mn_9.215b यद्य् एकजाता बहवः Nar_13.41a यद्य् एकदेशव्याप्तापि K_219a यद्य् एकरिक्थिनौ स्याताम् Mn_9.162a यद्य् एकं क्षरतीन्द्रियम् Mn_2.99b यद्य् एको ऽपि त्यजेत् पात्रं Par_11.7c यद्य् एको ऽपि वदेद् द्विजः Par_6.60d यद्य् एको मानुषीं ब्रूयाद् K_218a यद्य् एवं स कथं ब्रह्मन् Yj_3.129a यद् योगेनात्मदर्शनम् Yj_1.8d यद् योनाव् अभिजायते Mn_2.147d यद् rëÂraæ शूद्रभूयिष्ठं Mn_8.22a यद् वचः प्रतिकूलार्थं Nar_1516.1c यद् वदन्ति tamomƬhà Par_8.5a यद्वा तदन्ते तत्कार्यम् Ang_1.37c यद् वा तद् वा परद्रव्यम् Mn_12.68a यद्वा तद्वा प्रकर्तव्यं Ang_1.1095c यद् वापि प्रतिसंस्कुर्याद् Mn_9.279c यद् विनागमम् अप्य् ऊर्ध्वं Nar_1.81a यद् विप्रेषूपपादितम् Yj_1.315d यद् वेष्टं मङ्गलं कुले Mn_2.34d यद् वेष्टितशिरा भुङ्क्ते Mn_3.238[228M]a यद् वेष्टितं काकबलाकचिल्लैर् YS78v_44a यद्व्यस्तपदम् अव्यापि K_175a यन्त्रच्छिद्रेण सज्वरः Yj_3.83d यन्त्रिता गौश् चिकित्सार्थं Par_9.45a यन्त्रेण गोचिकित्सार्थं Ang_2,10.13a यन् न कारयते तत् तन् YS182v_3.56a यन् न भुक्तं न तत् स्थिरम् Nar_1.68d यन् न लज्जति चाचरन् Mn_12.37b यन् नावि किं चिद् दाशानां Mn_8.408a यन्नीललक्ष्मपृथुलं Ang_1.281a यन् नोक्तं पूर्ववादिना K_193b यन्माहात्म्यसुमहतो Ang_1.572c यन् मांसपरिवर्जनात् Mn_5.54d यन् मूर्त्यवयवाः सूक्ष्मास् Mn_1.17a यन् मूल्यं धर्मतो ऽर्हति K_707d यन् मे ऽद्य रेत इत्याभ्यां Yj_3.278a यन् मे माता प्रलुलुभे Mn_9.20a यन्मे मातेति मन्त्रं तत् Ang_1.854c यमदातुर् भवेन् मेषो YSS_2.61c यम् अद्भिः पुत्रम् आपदि Mn_9.168b यमधीत्य विमुञ्चन्ति Ang_2,12.1c यम् अन्तर्धारयन्त्य् आपः Nar_1.219b यमयोश् चैव गर्भेषु Mn_9.126c यम् अर्थम् अभियुञ्जीत Nar_M1.50a यम् अर्थं यस्य मानवः Mn_8.180b यमसूक्तं तथा गाथा Yj_3.2a यमस्य धनदस्य च Nar_18.24d यमस्य वचनं यथा YS78v_65d यमस्य वरुणस्य च Mn_9.303b यमं यमितमानसम् YSS_1.1d यमः प्राह यथा तथम् YS182v_4.19d यमान् पतत्य् अकुर्वाणो Mn_4.204[205M]c यमान् सेवेत सततं Mn_4.204[205M]a यमापस्तम्बसंवर्ताः Yj_1.4c यम् इद्धो न दहत्य् अग्निर् Mn_8.115a यमुना च महानदी Ang_1.919b यमुना च सरस्वती Ang_1.539b यम् एव तु शुचिं विद्यान् Mn_2.115a यम् एव ह्य् अतिवर्तेरन्न् Nar_1516.14a यमो वैवस्वतो देवो यस् Mn_8.92a यया कया च विधया Ang_1.65a यया कया संख्यया वा Ang_1.692a यया च परिविद्यते Mn_3.172[162M]b यया च परिविद्यते Par_4.25b ययास्योद्विजते वाचा Mn_2.161c य र्णिकेन स्वयंकृता Nar_1.89b यल् लब्धं दानकाले तु K_879a यल् लभेत तद् अर्पयेत् Yj_2.190b यवगोधूमजं सर्वं Mn_5.25c यवगोरसविक्रियाः Yj_1.169d यवनायोगवा अपि Nar_12.108b यवसश् चोपहर्तव्यो Par_9.20c यवसश्चोपहर्तव्यो Ang_2,10.9c यवसान्नोदकेन्धनम् Mn_7.195[196M]d यवसेनोदकेन च Mn_7.75d यवागूं क्वथितां सकृत् Mn_6.20d यवाग्वाः पयसो वापि Ang_1.285a यवान्निक्षिप्य शम्बरम् Ang_1.794b य वारण्यकम् आश्रिताः Yj_3.192b यवार्थास् तु तिलैः कार्याः Yj_1.234c यवाः सप्त विषस्य वा Yj_2.98d यवीयसस् तु या भार्या Mn_9.57c यवीयसो वा यो ज्यायान् Nar_12.84c yavÅyä ज्यायसो व्रजेत् Nar_12.84b yavÅyä ज्येष्ठभार्यायां Mn_9.120a यवीयान् अपि यो भवेत् Mn_2.128b यवीयान् गुणतो ऽधिकः Mn_11.185[184M]d यवीयान् वाग्रजस्त्रियम् Mn_9.58b यवैर् अन्ववकीर्याथ Yj_1.230a यवो मध्यस् तु ते त्रयः Yj_1.363b यवो ऽसीति यवांस् तथा Yj_1.230d यशश् चर्मावकर्तिनः Mn_4.218[219M]d यशश् चाक्षयम् अव्ययम् Mn_8.344b यशस्यं दक्षिणामुखः Mn_2.52b यशोघ्नं कीर्तिनाशनम् Mn_8.127b यशोमेधासमन्वितम् Mn_3.263[253M]b यशो rëÂraæ च वर्द्धते YSS_2.75d यशो rëÂraæ च वर्धते Mn_8.302d यशोवृत्तहरान् पापान् K_804a यशो ऽस्मिन् प्राप्नुयाल् लोके Mn_8.343c यश् च तैः सह संवसेत् Yj_3.227d यश् च दम्यः प्रयुज्यते Mn_8.146d यश् च यस्य यदा दुःस्थः Yj_1.307a यश् च राज्ञा विवर्जितः K_136b यश् च rëÂraviruddhaÓ च K_136a यश्च विप्रः पुरोहितः Ang_2,8.5d यश् च विप्रो ऽनधीयानस् Mn_2.157c यश् च सप्रधनं नरः Nar_2.08b यश् च स्याद् औपपातिकः Nar_13.20b यश् चाग्निं चोरयेद् गृहात् Mn_8.333d यश् चाग्रेदिधिषूपतिः Mn_3.160[150M]b यश् चात्मनं निवेदयेत् YS78v_20d यश् चात्मानं निवेदयेत् Yj_1.166d यश् चात्मानं निवेदयेत् Par_11.21d यश् चा 'ऽत्मानं निवेदयेत् YS182v_3.10d यश् चादेयं प्रयच्छति Nar_4.11b यश् चाधरोत्तरान् अर्थान् Mn_8.53c यश् चाधर्मेण पृच्छति Mn_2.111b यश् चानिक्षिप्य याचते Mn_8.191b यश् चापि धर्मसमयात् Mn_9.273a यश् चार्थं साधयेत् तेन Nar_2.05a यश् चैतान् केवलांस् त्यजेत् Mn_2.95b यश् चैतान् प्राप्नुयात् सर्वान् Mn_2.95a यश् चैवम् उक्त्वाहं दाता Yj_2.231c यश् चैवादिशति व्रतम् Mn_4.81b यश् चैषां स्वामिनं कश्चिन् Nar_5.28a यश् छदति हि पापानां YSS_2.32c यष्टिघाते द्वयं चरेत् YS78v_b यष्टिं शूद्रः कृतक्रियः Mn_5.99[98M]d यष्ट्या तु घातने चैव YS78v_66c यष्ट्या तु घातिते चैव YS182v_4.1c यष्ट्या तु पतिता या गौर् YS182v_4.4a यस् तत् कर्म न कारयेत् Mn_8.217b यस् तत्र विनयः प्रोक्तः Nar_M1.51c यस् तत्र विपरीतः स्यात् Yj_2.188c यस् तत्र संकरश्वभ्रान् K_757a यस् तत् स्वशक्त्या संरक्षेत् Nar_3.06c यस् तर्केणानुसंधत्ते Mn_12.106c यस् तल्पजः प्रमीतस्य Mn_9.167a यस् तं वेद स वेदवित् Mn_11.265[264M]d यस् ताम् अभ्यवमन्यते Mn_4.249[250M]d यस् ताम् उद्वहते धुरम् Nar_1.02d यस् तां न प्रतिपद्यते Nar_5.01b यस् तां विवाहयेत् कन्यां YS182v_3.19a यस् तां विवाहयेत् कन्यां YS78v_24a यस् तां समुद्वहेत् कन्यां Par_7.7c यस् तिलैर् तर्पयेत् पितॄन् Par_12.14b यस् तु कार्यप्रसिद्ध्यर्थं K_372a यस् तु क्रुद्धः पुमान् ब्रूयाज् Par_12.57(56)a यस्तु गा अनुगच्छति Ang_2,11.9b यस् तु गां विनिपातयेत् YS99v_40b यस् तु तत् कारयेन् मोहात् Mn_9.87a यस् तु दूषयेत् प्राग्दूषितान् K_379b यस् तु दोषवतीं कन्याम् Mn_8.224a यस् तु दोषवतीं कन्याम् Mn_9.73a यस् तु दोषवतीं कन्याम् Nar_12.33a यस् तु धर्मपराङ्मुखः Par_4.21d यस् तु न ग्राहयेच् शिल्पं K_713a यस् तु पूर्वनिविष्टस्य Mn_9.281a यस् तु प्राणान् परित्यजेत् Par_8.35b यस् तु भग्नेषु सैन्येषु Par_3.33a यस् तु भार्याभृतिं द्विजः YSS_2.54b यस् तु भीतः परावृत्तः Mn_7.94[95M]a यस् तु रज्जुं घटं कूपाद् Mn_8.319a यस्तु वासो गुणैः सह Ang_1.974b यस्तु वेदमधीयानो Ang_2,8.2a यस् तु शुश्रूषते गुरुम् Mn_2.244b यस् तु समयिको भवेत् Yj_2.186b यस् तु सर्वस्वम् आदिश्य K_521a यस् तोयं पिबति द्विजः YS182v_1.9b यस् त्यजेद् अनपकारिणम् Nar_3.09b यस् त्रिरात्रम् उपावसेत् Par_5.4b यस् त्व् अतो ऽन्यः स दण्डभाक् K_092d यस् त्व् अधर्मेण कार्याणि Mn_8.174a यस् त्व् अनाक्षारितः पूर्वम् Mn_8.355a यस् त्व् अमेध्यम् अनापदि Mn_9.282b यस् त्व् अर्थो धर्मसंहितः Nar_1.84b यस् त्वं कल्याण मन्यसे Mn_8.91b यस् त्व् आचार्यं परित्यजेत् Nar_5.17b यस् त्व् आत्मदोषभिन्नत्वाद् Nar_1.175a यस् त्व् आधिं कर्म कुर्वाणं K_526a यस् त्व् आसन्नतरो ग्रामो Nar_14.23c यस् त्व् इन्द्रियनिरोधेन K_106a यस् त्व् एतान्य् उपकॢप्तानि Mn_8.333a यस् त्व् ऐश्वर्यान् न क्षमते Mn_8.313c यस्मात् कार्यसमारम्भाच् K_134a यस्मात् तदानृशस्यार्थं K_905c यस्मात् तस्मात् प्रतिग्रहात् Mn_4.191b यस्मात् तस्मात् स्त्रियः सेव्याः Yj_1.78c यस्मात् त्रयो ऽप्य् आश्रमिणो Mn_3.78[68M]a यस्माद् अण्व् अपि भूतानां Mn_6.40a यस्मादत्यम्लवचनं Ang_1.576a यस्माद् अपहृताल् लब्धं K_819a यस्माद् उत्पत्तिर् एतेषां Mn_3.193[183M]a यस्माद् एतैः सदा वाच्यं K_013c यस्माद् एषां सुरेन्द्राणां Mn_7.5a यस्माद् गृह्णात्य् असौ करान् Yj_1.337d यस्माद् बीजप्रभावेण Mn_10.72a यस्माद् भर्ता प्रभुस् तस्याः K_725c यस्माद् वृत्तिस् तदाश्रया Yj_2.48d यस्मिन् कर्मणि यास् तु स्युर् Mn_8.208a यस्मिन् कर्मण्य् अस्य कृते Mn_11.233[232M]a यस्मिन् जिते जिताव् एतौ Mn_2.92c यस्मिन् देशे निषीदन्ति Mn_8.11a यस्मिन् देशे मृगः कृष्णस् Yj_1.2c यस्मिन् देशे य आचारो Yj_1.343a यस्मिन्न् अर्थे वशाद् भवेत् Nar_1.146b यस्मिन्न् ऋणं संनयति Mn_9.107a यस्मिन्न् एव कुले नित्यं Mn_3.60c यस्मिन् पूर्वं निवेषितः Nar_20.27d यस्मिन् यस्मिन् कृते कार्ये Mn_8.228a यस्मिन् यस्मिन् विवादे तु Mn_8.117a यस्मिन् रक्षा व्यवस्थिता K_938d यस्मिन् स्यात् संशयो लेख्ये Nar_1.123a यस्मिंस् तद् धि विचार्यते K_279b यस्मिंस् तु संस्रवाः पूर्वम् Yj_1.248a यस्मै दद्यात् पिता त्व् एनां Mn_5.151[149M]a यस्मै स्यात् प्रीतिपूर्वकम् Nar_13.7b यस्य इत्येतद्वाक्येन Ang_1.270a यस्य कायगतं ब्रह्म Mn_11.97[96M]a यस्य क्षेत्रे प्रमुच्यते Nar_12.58b यस्य क्षेत्रे प्ररोहति Mn_9.54b यस्य क्षेत्रे प्ररोहति Par_4.22b यस्य क्षेत्रेषु संश्रिताः K_761d यस्य गोषु व्रजे चरन् Nar_12.57b यस्य चाप्य् अनृतं धनम् Mn_4.170b यस्य चेच्छति पार्थिवः Mn_5.95[94M]d यस्य चेच्छति पार्थिवः Par_3.21d यस्य चेच्छति भूमिपः Yj_3.27d यस्य चोत्सृज्यते वृषः YS99v_89b यस्य चोपपतिर् गृहे Mn_3.155[145M]d यस्य चोपपतिर् गृहे Mn_4.216[217M]d यस्य च्छेदक्षतं गात्रं Par_3.34a यस्य छत्रं हयश् चैव Par_1.54a यस्य ते तस्य तद् धनम् Mn_8.416d यस्य ते तस्य तद् धनम् Nar_5.39d यस्य ते बीजतो जातास् Mn_9.181c यस्य त्रैवार्षिकं भक्तं Mn_11.7[06M]a यस्य दृश्येत सप्ताहाद् Mn_8.108a यस्य देशस्य यो धर्मः K_046a यस्य दोषेण यत् किंचिद् K_594a यस्य द्रव्येण यत् पण्यं K_515a यस्य नास्ति हि निष्कृतिः Ang_1.19d यस्य नोपहता पुंसः Nar_1.153a यस्य नो राजदैविकम् Yj_2.113b यस्य नो राजदैविकम् K_463b यस्य प्रसादे पद्मा श्रीर् Mn_7.11a यस्य भार्या सुरां पिबेत् Par_10.26b यस्य मन्त्रं न जानन्ति Mn_7.148[149M]a यस्य मांसम् इहाद्म्य् अहम् Mn_5.55b यस्य मित्रप्रधानानि Mn_3.139[129M]a यस्य मोक्षाय कृत्य् असौ Yj_3.107d यस्य यत् पैतृकं रिक्थं Mn_9.162c यस्य यत् स्यात् क्रमागतम् Nar_1.30d यस्य यो विहितो दण्डः K_960e यस्य राज्ञस् तु विषये Mn_7.134[135M]a यस्य वाङ्गनसी शुद्धे Mn_2.160a यस्य वाप्य् उपधिं पश्येत् K_655c यस्य वार्थगता pŬà K_123a यस्य विद्वान् हि वदतः Mn_8.96a यस्य वेगैर् विना जीर्येच् Yj_2.111c यस्य शूद्रस् तु कुरुते Mn_8.21a यस्य श्राद्धं च तद् भवेत् Mn_3.188[178M]d यस्य सत्ये स्थिता मतिः Nar_1.196d यस्य संवत्सराद् भवेत् Yj_1.255b यस्य स्तेनः पुरे नास्ति Mn_8.386a यस्य स्याच् छ्रोत्रियः पिता Mn_3.137[127M]b यस्य स्याद् अधिका pŬà K_122a यस्य स्याद् योनिसंकरः Mn_10.60b यस्य स्याद् विषये स्थितः Mn_5.82[81M]b यस्यान्नं वार्षिकं भवेत् Yj_1.124d यस्या म्रियेत कन्याया Mn_9.69a यस्यार्थे येन यद् दत्तं K_540a यस्यास् तु न भवेद् भ्राता Mn_3.11a यस्यास्येन सदाश्नन्ति Mn_1.95a यस्याहवे तु प्रविशेच् च वक्त्रम् Par_3.38b यस्याः पक्षस्तु पञ्चमः Ang_1.708b यस्येहानुशयो भवेत् Mn_8.222b यस्येहानुशयो भवेत् Mn_8.228b यस्यैते त्रय आदृताः Mn_2.234b यस्यैते निहिता बुद्धौ Mn_12.10c यस्योचुः साक्षिणः सत्यां Yj_2.79a 'ऽयं गौरिति वा ऋचः[चा] YS182v_3.58b यं चार्थं प्रतिभूर् दद्याद् Nar_1.107a यं तु कर्मणि यस्मिन् स Mn_1.28a यं तु पश्येन् निधिं राजा Mn_8.38a यं दक्षिणस्थितं पिण्डं Ang_1.983a यं धर्मं परिकल्पयेत् Mn_12.110b यं धर्मं स्थापयेद् राजा K_038c यं परंपरया मौलाः K_891a यं पराजयसे मृषा Yj_2.75d यं पुत्रं जनयेद् रहः Mn_9.172b यं पुत्रं परिगृह्णीयाद् Mn_9.171c यं ब्राह्मणस् तु शूद्रायां Mn_9.178a यं ब्रूयुर् वेदपारगाः Par_8.7b यं मातापितरौ क्लेशं Mn_2.227a यं यज्ञसंघैस् तपसा च विप्राः Par_3.36a यं यं क्रतुम् अधीते च Yj_1.47c यं यं वा स्वजनैः सह Ang_1.214d यं वदन्ति तमोभूता Mn_12.115a यं विन्देत् सदृशात् सुतम् Mn_9.136b यं व्यवस्येद् द्विजोत्तमः Mn_12.113b यं शिष्टा ब्राह्मणा ब्रूयुः Mn_12.108c यं सर्वे कवयो विदुः Mn_7.49b यः कण्टकैर् वितुदति Yj_3.53a यः कन्यां न प्रयच्छति Par_7.5d यः कन्यां न प्रयच्छति YS78v_22b यः करोति तु कर्माणि Mn_12.12c यः करोति यथाविधि Mn_2.142b यः करोति वृतो यस्य Mn_2.143c यः करोत्य् एकरात्रेण Par_7.8c यः करोत्य् एकरात्रेण YS182v_3.12a यः कर्षयत्य् अनवेक्षया Mn_7.111[112M]b यः कश्चन समागतः Ang_1.427b यः कश् चित् कस्य चिद् धर्मो Mn_2.7a यः कश्चिद् अर्थो निष्णातः Yj_2.84a यः कुर्यात् कारयेत वा Mn_9.224b यः क्षत्रियस् तथा वैश्यः YS78v_8a यः क्षिप्तो मर्षयत्य् आर्तैस् Mn_8.313a यः पचत्य् आत्मकारणात् Mn_3.118[108M]b यः परार्थे प्रहरति Nar_1.207a यः परिषन्नियोजितः Ang_2,3.9d यः पारशव उच्यते Mn_10.8d यः प्रत्यवसितो विप्रः YS78v_48a यः प्रश्नं वितथं ब्रूयात् Mn_8.94c यः शक्तो राजशासनम् K_100b यः शूद्रस्य सुतो भवेत् Mn_9.179b यः शूद्र्या पाचयेन् नित्यं Par_12.36(35)a यः श्राद्धं संप्रयच्छति Yj_1.267d यः श्राद्धे श्रावयिष्यति Yj_3.331b यः श्रावितः स्थितो gƬho K_374c यः सदाचारवान् नरः Mn_4.158b यः सदोषं प्रयच्छति K_689b यः सद्यः क्रयविक्रयी Yj_2.252d यः संगतानि कुरुते Mn_3.140[130M]a यः साक्षी नैव निर्दिष्टा K_404a यः साक्ष्यम् अनृतं वदेत् Mn_8.93d यः साक्ष्यम् अनृतं वदेत् Mn_8.119b यः साक्ष्यम् अनृतं वदेत् Yj_2.74d यः साक्ष्यम् अनृतं वदेत् Nar_1.183d यः साक्ष्यम् अनृतं वदेत् Nar_1.184d यः साक्ष्यं श्रावितो ऽन्येभ्यो Yj_2.82a यः साधयन्तं छन्देन Mn_8.176a यः साहसं कारयति Yj_2.231a यः सोमं पिबति द्विजः Mn_11.8[07M]b यः स्रग्व्य् अपि द्विजो ऽधीते Mn_2.167c यः स्वधर्मे न तिष्ठति Mn_8.335d यः स्वयं साधयेद् अर्थम् Mn_8.50a यः स्वाध्यायम् अधीते ऽब्दं Mn_2.107a यः स्वान् मौर्ख्याद् उपेक्षते Nar_1.69b यः स्वामिनाननुज्ञातम् Mn_8.150a या आहृता ह्य् एकवर्णैश् Yj_1.280a या गर्भिणी संस्क्रियते Mn_9.173a यागस्थक्षत्रविड्घाती Yj_3.251a यागादिकम् पापकृतो न दण्ड्याः YSS_1.51b यागानुष्ठानतो ऽखिलाः Ang_1.31d याचको विषयात्मकः YS182v_3.36b याचको विषयात्मकः YS78v_31b याचम् आनय दौःशील्याद् K_028c याचम् आनाय दौःशील्याद् K_103c याचितस् तु दिशं व्रजेत् K_503b याचितस्याप्रयच्छतः Yj_2.256d याचितानन्तरं नाशे K_595a याचितान्वाहितन्यास- Yj_2.67c याचितान्वाहितादिषु Nar_2.07b याचितेनानसूयया Mn_4.228[229M]b याचितेनापि दातव्यं Yj_1.203c याचितो ऽर्धकृते तस्मिन्न् K_606c याचिष्णुता प्रमादश् च Mn_12.33c याचेतेमान् वरान् पितॄन् Mn_3.258[248M]d या चैनं नावमानयेत् Mn_2.50d या चैव व्यभिचारिणी YS78v_36b याच्यमानम् अदत्तं चेद् K_505c याच्यमानम् अदत्तं चेद् K_506c याच्यमानस् तु यो दात्रा Nar_2.04a याच्यमानो न दद्याद् वा K_608a याच्यः स्यात् स्नातकैर् विप्रैर् Mn_10.113c याजको ऽभिचरन्न् अपि Yj_3.288b याजनाध्यापनाद् यौनान् Mn_11.180[179M]c याजनाध्यापने चैव Mn_10.76c याजनाध्यापने तथा Yj_1.118d याजनाध्यापनेनापि Mn_8.340c याजनाध्यापने नित्यं Mn_10.110a याजनाध्यापने वृत्तिस् Nar_18.47c याजनाध्यापनैः कृतम् Mn_10.111b याजयन्ति च ये पूगांस् Mn_3.151[141M]c याज्ञवल्क्यात् तथैव च Par_1.14b याज्ञवल्क्येन bhëitÃn Yj_3.328b याज्ञवल्क्योशनो ऽङ्गिराः Yj_1.4b याज्ञार्थम् अर्थं भिक्षित्वा Mn_11.25[24M]a याज्यतः शिष्यतस् तथा K_873b याज्यतः शिष्यतस् तथा Nar_1.48d याज्यवर्णस्य निष्कृतिः Par_11.26d याज्यश्वशुरमातुलाः Yj_1.220b याज्यं च र्त्विक् त्यजेद् यदि Mn_8.388b याज्यान्तेवासिनोर् वापि Mn_4.33c यातनाश् च यमक्षये Mn_6.61d यातश् चेद् अन्य आधेयो Yj_2.60c याति तद्वंश्यभोग्यताम् Nar_1.77d याति स्थावरतां नरः Mn_12.9b या तु कन्यां प्रकुर्यात् स्त्री Mn_8.370a या तु कार्यस्य सिद्ध्यर्थम् K_648a यातुधाने तु शङ्कितः Nar_1.221d या तु पूर्वप्रसाधिता K_329d या तु सप्रधनैव स्त्री Nar_1.18a यात्य् अचौरो ऽपि चौरत्वं Nar_M1.36a यात्रा चैव हि लौकिकी Mn_11.184[183M]d यात्राफलम् अवाप्नुयात् Mn_7.207[211M]d यात्रामात्रप्रसिद्ध्यर्थं Mn_4.3a यात्रामात्रम् अलोलुपः Yj_3.59d यात्रार्थं भैक्षम् आचरेत् Yj_3.54d यात्रिकं च यथाविधि Mn_7.184[185M]b यात्रिकं भैक्षम् आहरेत् Mn_6.27b या दिव्या इति मन्त्रेण Yj_1.231a या दिव्या इति वा नो चेद् Ang_1.796c यादृग्गुणेन भर्त्रा स्त्री Mn_9.22a यादृच्छिके तु संयाज्ये Nar_3.11c यादृशं च चिकीर्षितम् Mn_4.254[255M]b यादृशं तूप्यते बीजं Mn_9.36a यादृशं पुरुषस्येह Mn_4.134c यादृशं फलम् आप्नोति Mn_9.161a यादृशं भजते हि स्त्री Mn_9.9a यादृशं भवति प्रेत्य Mn_5.34c यादृशा धनिभिः कार्या Mn_8.61a यादृशेन तु भावेन Mn_12.81a यादृशो ऽस्य भवेद् आत्मा Mn_4.254[255M]a यानम् आसनम् एव च Mn_7.160[161M]b यानम् उष्ट्रः कपिः फलम् Yj_3.214b यानशय्याप्रदो भार्याम् Mn_4.232[233M]a यानशय्यासनस्य च Mn_11.165[164M]b यानशय्यासनान्य् अस्य Mn_4.202[203M]a यानशय्यासनाशने Mn_7.220[224M]b या नष्टाः पालदोषेण Nar_11.31a यानस्य चैव यातुश् च Mn_8.290a यानस्वामिन एव च Mn_8.290b यानं वृक्षं प्रियं शय्यां Yj_1.211c या नान्यम् उपगच्छति Yj_1.75b यानान्य् उष्ट्रः पशून् अजः Mn_12.67d या नारी कुरुते ततः Par_10.17b या नारी कुरुते व्रतम् Par_4.18b यानासनस्थश् चैवैनम् Mn_2.202c यानि ख्यातानि भूतले Ang_1.455b यानि चैवम्: प्रकाराणि Mn_1.44c यानि चैवंप्रकाराणि Mn_8.251a यानि चैवाभिषूयन्ते Mn_5.10c यानि पूर्वे मनीषिणः Mn_2.89b या नियुक्तान्यतः पुत्रं Mn_9.147a यानि राजप्रदेयानि Mn_7.118[119M]a यानि रोमाणि मानुषे Par_4.32b यानि हीनानि मन्त्रतः Mn_3.65d यान् उपाश्रित्य तिष्ठन्ति Mn_9.316a या 'नेन पूर्वं बाला वा Ang_1.447a यान्ति देवामहर्षिभिः YS78v_34d यान्य् अतो ऽन्यानि कानि चित् Mn_12.96b यान्य् अधस् तान्य् अमेध्यानि Mn_5.132[130M]c यान्यं पुरुषम् आश्रिता Nar_12.47b यान् सम्यग् अनुतिष्ठन्तो Mn_10.130c या पत्या वा परित्यक्ता Mn_9.175a या पुनर् लभते पतिम् K_860b याभ्यां प्राप्नोति संपृक्तः Mn_12.19c यामतः सार्धयामतः Ang_1.289d यामत्रयादिकाः कालास् Ang_1.297c यामद्वयं सार्धयाम- Ang_1.287a यामीस् ता यातनाः प्राप्य Mn_12.22a यामीः प्राप्नोति यातनाः Mn_12.21d याम् उत्पत्य वृको हन्यान् Nar_6.17c याम् उत्प्लुत्य वृको हन्यान् Mn_8.236c याम् उष्ट्रो न विलोकयेत् Mn_8.239b याम् उष्ट्रो नावलोकयेत् Nar_11.36b याम्या तिथिर्भवेत्सा तु Ang_1.660a यायात् तु शकटेन वा Mn_7.187[188M]b यायाद् अरिपुरं प्रति Mn_7.185[186M]d यायाद् अरिपुरं शनैः Mn_7.181[182M]d यायाद् यात्रां महीपतिः Mn_7.182[183M]b या याः सन्निहिताः nìyas Ang_1.644c या रोगिणी स्यात् तु हिता Mn_9.82a या लोके जातयो बहिः Mn_10.45b यावकं तत्पिबेद्द्विजः Ang_2,12.6d यावकान्नेन शुध्यति Par_11.11d यावकाशी चरेद्भुवम् Ang_1.209b यावकाहार एव वै Ang_1.196d यावच्चन्द्रार्कमेदिनी Ang_1.861b यावच् चातीतशैशवः Mn_8.27d यावज्जीवति षण्मासान् Ang_2,10.10c यावज् जीवं न हि स्वाम्यं K_924c यावज्जीवं हरिं भजन् Ang_1.209d यावतः पिण्डान् खलु स Ang_1.739a यावतः संस्पृशेद् अङ्गैर् Mn_3.168[168M]a यावती संभवेद् वृद्धिस् Mn_8.155c यावतो ग्रसते ग्रासान् Mn_3.133[123M]a यावतो ग्रसते ग्रासान् YS182v_3.29a यावतो ग्रसते ग्रासान् YS78v_40a यावतो बान्धवान् यस्मिन् Mn_8.97a यावतो बान्धवांस् यस्मिन् Nar_1.188a यावत्कार्यविनिश्चयः Ang_2,2.3b यावत् कृतम् अवाप्नुयात् Nar_6.6d यावत् क्षीणदशं जीर्णं Nar_9.9c यावत् तत् स्याद् अनिर्दशम् Mn_5.79[78M]d यावत् तत् स्याद् अनिर्दशम् Par_3.28d यावत्तद्भर्तृवर्तनम् Ang_1.710d यावत् तन् न प्रदीयते Yj_2.90d यावत् तन् न व्रजत्य् अधः Mn_11.153[152M]d यावत्तु वृश्चिकस्तिष्ठेत् Ang_1.713c यावत् तुष्टिकरं भवेत् Mn_11.233[232M]d यावत् त्रयस् ते जीवेयुस् Mn_2.235a यावत् पक्षः प्रतिष्ठितः K_130d यावत् पुष्पवती भवेत् Par_10.21b यावत्पैतृकधर्माः स्युस् Ang_1.712a यावत् प्रत्यागतः प्रभुः K_489d यावत् सप्त गताः समाः K_767b यावत् सप्त गताः समाः Nar_11.22b यावत् सस्यं विनश्येत् तु Yj_2.161a यावत् स स्यात् समावृत्तो Mn_8.27c यावत् संपूर्णसर्वाङ्गस् Par_9.21a यावत् संसाधयेद् धनी K_473b यावत् सो ऽर्थः समुत्थितः K_192d यावत्स्वस्ति भवेत्तदा Ang_2,10.11d यावद् अध्यायनं गुरोः Mn_2.241d यावदन्नम् अमायया Mn_2.51b यावद् अश्नन्ति वाग्यताः Mn_3.237[227M]b यावदस्थि मनुष्याणां YS99v_91a यावद् आभूतसंप्लवम् Yj_3.188d यावद् आभूतसंप्लवम् YS182v_4.6d यावद् आभूतसंप्लवम् YS182v_4.61d यावदाभूतसंप्लवम् Ang_1.977b यावदाशासनं तथा Ang_2,2.3d यावद् आह्वानदर्शनम् K_104d यावद् आह्वानदर्शनम् Nar_M1.41d यावद् उष्णं भवत्य् अन्नं YS78v_38a यावद् उष्णं भवेद् अन्नं YS182v_3.27a यावद् उष्मा भवत्य् अन्नं Mn_3.237[227M]a यावद् एकः पृथक् द्रव्यः YS78v_13a यावद् एकः पृथग् भाव्यः YS182v_2.8a यावद् एकानुदिष्टस्य Mn_4.111a यावद् एको ऽपृथग्द्रव्यः YSS_1.17a यावद् गर्भं न मुञ्चति Yj_1.207d यावद् दायाददर्शनम् Nar_3.14d यावद् दृढबलो भवेत् Par_9.20d यावद्देयोद्यतस् तथा Nar_1.108d यावद्द्वात्रिंशदाहुतिः Ang_1.956b यावद्द्वात्रिंशदाहुतिः Ang_1.971d यावद् द्विजा न चार्च्यन्ते YS182v_3.59c यावद् भुञ्जन्ति वाग्यताः YS182v_3.27b यावद् भुञ्जन्ति वाग्यताः YS78v_38b यावद्भूमिर् प्रकल्पिता Nar_20.19d yÃvadrƬhavraïo भवेत् Ang_2,10.9d यावद् वत्सस्य पादौ द्वौ Yj_1.207a यावद् वर्षाणि विंशतिः K_301d यावद् वस्तु विवक्षितम् Nar_M2.7d यावद् विप्रा न पूज्यन्ते YS78v_43a यावद् विप्रा विसर्जिताः Mn_3.265[255M]b यावद् वेदे न जायते Mn_2.172d यावद् वै भर्तृसात्कृताः Yj_2.141d यावन्तश् च र्तवस् तस्याः Nar_12.26a यावन्तश् चैव यैश् चान्नैस् Mn_3.124[114M]c यावन्तः प्रेक्षका जनाः Par_9.47b यावन्ति पशुरोमाणि Mn_5.38a यावन् न दद्याद् देयं च K_580c यावन् न पैतृकं द्रव्यं K_563a यावन् न प्रतियाचितम् K_505b यावन् न विमना गुरुः Nar_5.11b यावन् नापैत्य् अमेध्याक्ताद् Mn_5.126[124M]a यावन्नित्यादिकर्मौघं Ang_1.252c यावन् नोक्ता हविर्गुणाः Mn_3.237[227M]d यावन् नोक्ता हविर्गुणाः YS182v_3.27d यावन् नोक्ता हविर्गुणाः YS78v_38d यावन्मासं स्थितो गर्भो Par_3.15c यावन् यस्मिन् समाचारः K_164a यावान् अध्वा गतस् तेन K_661c यावान् अवध्यस्य वधे Mn_9.249a यावान् अवध्यस्य वधे Nar_19.47a या वा नित्यजलाः पुनः Ang_1.938b यावान् कालविलम्बः स्यात् Ang_1.846c यावांश् च कुलसंनिधौ Mn_8.194b या वृत्तिस् तां समास्थाय Mn_4.2c या वेदबाह्याः स्मृतयो Mn_12.95a या वेदविहिता हिंसा Mn_5.44a याश् च काश् च कुदृष्टयः Mn_12.95b याश् चात्मानं निवेदयेत् Mn_4.253[254M]d याश् चाप्य् अन्योन्यविप्रुषः Par_7.32b यासां नाददते शुल्कं Mn_3.54a यास् तासां स्युर् दुहितरस् Mn_9.193a या स्त्री पतिचित्त्यधिरोहणेन Ang_1.988b या स्थितिः परिकीर्तिता K_225b या स्याद् अव्यभिचारिणी K_926b या स्वपुत्रं तु जह्यात् स्त्री K_573a यां च भाराभितप्ताङ्गो Nar_1.185c यां च रात्रिम् अजनिष्ठा Nar_1.205a यां चैवाक्षपराजितः Nar_1.185b यां दिशं तु गतः सोमस् Ang_2,9.16a यां दिशं व्रजते सोमस् Par_5.8c यां प्रसह्य वृको हन्यात् Mn_8.235c यां यां योनिं तु जीवो ऽयं Mn_12.53a यां रात्रिम् अधिविन्ना स्त्री Nar_1.185a यां रात्रिं च मरिष्यसि Nar_1.205b यांस् तत्र चौरान् गृह्णीयात् Mn_8.34c यांस् तत्र चौरान् गृह्णीयात् Nar_19.12a याः काश्चन जनैः किल Ang_1.934b याः संज्ञाः प्रथिता भुवि Mn_8.131b यियक्षुर् व्यसने स्थितः Nar_M1.46b युक्तम् अर्थः परीक्षितुम् Nar_M1.65b युक्तरूपं ब्रुवन् सभ्यो Nar_M3.2a युक्तश् चैवाप्रमत्तश् च Mn_7.142[143M]c युक्तश् छन्दांस्य् अधीयीत Mn_4.95c युक्तं सद्यो ध्रुवं जयी Nar_M2.3d युक्तः परिचरेद् एनम् Mn_2.243c युक्तः स्यान् महतैनसा Mn_2.221d युक्ता एव भवन्ति वै Ang_1.715b युक्ता 'मा पुष्यमावयोः Ang_1.180d युक्तिचिह्नेङ्गिताकार- K_230c युक्तिप्राप्तिक्रियाचिह्न- Yj_2.92c युक्तिभिश् चागमेन च Yj_2.212b युक्तियुक्तं च यो हन्याद् K_671a युक्तियुक्तं तु कार्यं स्याद् K_039a युक्तियुक्तो ऽपि धर्मतः Nar_M1.34b युक्तिलेशस् तथैव च K_234b युक्तिलेशस् तथैव च Nar_1.215b युक्तिलेशादयो ऽपि वा K_233b युक्तिलेशैस् तम् अन्वियात् Nar_1.217b युक्तिलेशैः समन्वियात् K_236b युक्तिष्व् अप्य् असमर्थासु K_237a युक्तिष्व् अप्य् असमर्थासु Nar_1.218a युक्ते च दैवे युध्येत Mn_7.197[198M]c युक्तो नित्यम् अतन्द्रितः Mn_9.312b युक्तो वार्यनिलाशनः Mn_6.31d युक्षु कुर्वन् दिनर्क्षेषु Mn_3.277[267M]a युगक्रान्तिमनुश्राद्धं Ang_1.690a युगदो युग्मदो रम्यं Ang_1.509c युगपत् तु प्रलीयन्ते Mn_1.54a युगपत् पारदारिकः Nar_1.155d युगपत् संप्रवृत्तयोः Nar_1516.9b युगरूपानुसारतः Par_1.22d युगरूपा हि ते द्विजाः Par_1.33d युगरूपा हि ते द्विजाः Par_11.51b युगह्रासानुरूपतः Mn_1.85d युगं युगद्वयं चैव Par_12.54(53)a युगादयश्च चत्वारः Ang_1.610c युगादिषु चतुर्ष्वपि Ang_1.583d युगान्य् उभयतोमुखीम् Yj_1.206b युगे युगे च ये धर्मास् Par_1.33a युगे युगे तु ये धर्मास् Par_11.50c युगे युगे तु सामर्थ्यं Par_1.34a युग्मद्वन्द्वमनःसुखम् Ang_1.386b युग्मान् दैवे यथाशक्ति Yj_1.227a युग्मासु पुत्रा जायन्ते Mn_3.48a युग्यस्थाः प्राजके ऽनाप्ते Mn_8.294c युज्यते नात्र संशयः Par_4.15d युञ्जानाहुतियुग्मकम् Ang_1.78d युद्धप्राप्तः पणे जितः Nar_5.32b युद्धप्रेक्षणकादिकम् Yj_1.326d युद्धाचार्यस् तथैव च Mn_3.162[152M]d युद्धोपदेशकश् चैव K_833a युद्धोपलब्धं कारश् च Nar_1.49c युध्यमानाः परं शक्त्या Mn_7.89[90M]c युध्यमानो रणे रिपून् Mn_7.90[91M]b युवतीनां युवा भुवि Mn_2.216b युवा धीमान् जनप्रियः Yj_1.55d युवा श्रोत्रिय एव वा Ang_1.323b युष्मदीयमिमं वृत्तं Ang_1.581c युष्माकं श्राद्धयोग्यत्व- Ang_1.580a युष्माकं ह्य् अत्र साक्षिता Mn_8.80d युष्माकं ह्य् अत्र साक्षिता K_343d युष्मान् श्राद्धेषु सर्वेषु Ang_1.578c यूकामक्षिकमत्कुणम् Mn_1.40b यूकामक्षिकमत्कुणम् Mn_1.45b यूनः स्थविर आयति Mn_2.120b ये कार्यिकेभ्यो ऽर्थम् एव Mn_7.124[125M]a ये ऽक्षेत्रिणो बीजवन्तः Mn_9.49a ये ऽग्राम्य शरणच्युताः YS78v_4b ये च आत्महनो जनाः YS182v_4.31b ये च के चिन् निरिन्द्रियाः Mn_9.201d ये च गर्भाद् विनिःसृताः Par_3.14b ये च दानपराः सम्यग् Yj_3.185a ये च दासीकृता बलात् Nar_5.36b ये च नास्तिकवृत्तयः Mn_3.150[140M]b ये च नास्तिकवृत्तयः K_426d ये च प्रच्छादयन्ति तान् K_827f ये च प्रच्छादयन्ति तान् Nar_19.21d ये च प्रव्रजिता नराः K_115d ये च प्रव्रजिता नराः Nar_1.140b ये च मार्जारलिङ्गिनः Mn_4.197[198M]b ये च यैर् उपचर्याः स्युर् Mn_3.193[183M]c ये च वर्ज्या द्विजोत्तमाः Mn_3.124[114M]b ये च वृद्धतमा नराः Nar_11.2d ये च वैमानिका गणाः Mn_12.48b ये च संकीर्णयोनयः YS182v_1.14b ये च स्त्रीबालघातिनः Mn_8.89b ये च स्त्रीबालघातिनाम् Yj_2.74b ये च स्त्रीसूतके मृताः YS182v_4.30d ये चान्ये वनगोचराः Nar_11.3d ये चापध्वंसजाः स्मृताः Mn_10.46b ये जातिप्रतिलोमजाः Nar_12.109b ये तत्र नोपसर्पन्ति Nar_19.11a ये तत्र नोपसर्पेयुर् Mn_9.269a ये तत्र पूर्वं सामन्ताः K_743a ये तु सभ्याः सभां गत्वा Nar_M3.10a ये तु सम्यक्स्थिता विप्रा Ang_2,6.16a ये तु सम्यक्स्थिता विप्राः Ang_2,4.3c ये दग्धा वेश्मकेषु च Par_9.44b ये द्विजा नामधारकाः Par_8.20b ये द्विजानाम् अपसदा Mn_10.46a ये धर्मं प्रवदन्ति वै Par_8.8b येन कार्यस्य लोभेन K_407a येन केन च धर्मेण Par_7.37a येन केन च विप्रेण Ang_1.817c येन केन चिद् अङ्गेन Mn_8.279a येन केन प्रकारतः Ang_1.621d येन केन प्रकारेण Ang_1.325c येन केन प्रकारेण Ang_1.632c येन केन प्रकारेण Ang_1.716c येन केन सुतेन वा Ang_1.470b येन केनापि वा तृप्तिं Ang_1.549c येन केनापि वा त्यक्तुं Ang_1.629a येन केनापि वा पुनः Ang_1.369d येन केनाप्युपायेन Ang_1.553a येन चानन्त्यम् अश्नुते Mn_9.107b येन जातास्ततः परम् Ang_1.855d येन जीवन्ति कारुकाः Nar_18.12b येन तत्त्वं समाप्नुयात् K_008d येन तुष्यति चात्मास्य Mn_12.37c येन ते कूटतां यान्ति K_280a येन दाप्यः स एव तत् K_596d येन दोषेण शूद्रस्य K_485a येन मूलहरो ऽधर्मः Mn_8.353c येन यत्र यथा च यत् Nar_1.01b येन यत् साध्यते कार्यं Mn_9.297c येन यस् तु गुणेनैषां Mn_12.39a येन याताः पितामहाः Mn_4.178b येन येन तु भावेन Mn_4.234[235M]a येन येन तु वर्णेन YS99v_85a येन येन परद्रोहं K_822:1a येन येन यथाङ्गेन Mn_8.334a येन येन विशेषेण Nar_19.41a येन येनेह कर्मणा Mn_12.53b ये नरास् त्व् अकृतव्रताः YSS_2.1b येन लेख्येन भुज्यते K_299b येन वेदयते सर्वं Mn_12.13c येनाङ्गेनावरो वर्णो Nar_1516.25a येनात्यर्थं भवेत् pŬà K_794c येनास्मिन् कर्मना लोके Mn_12.36a येनास्य पलितं शिरः Mn_2.156b येनास्य पितरो याता Mn_4.178a ये नियुक्तास् तु कार्येषु Mn_9.231a ये ऽनुयान्ति सभासदः K_075b ये ऽनेकरूपाश् चाधस्ताद् Yj_3.169a येनोपात्तं हि यद् द्रव्यं K_324a ये ऽन्ये ज्येष्ठकनिष्ठाभ्यां Mn_9.113c ये पठन्ति द्विजा वेदं Par_8.21a ये पाकयज्ञास् चत्वारो Mn_2.86a ये पातककृतां लोका Yj_2.73c ये ऽप्य् अधोगतिम् आगताः YS182v_4.33b ये बकव्रतिनो विप्रा Mn_4.197[198M]a ये भुञ्जन्त्य् अबुधा द्विजाः YS182v_3.11b ये भुञ्जन्त्य् अबुधा नराः YS78v_21b येभ्य एव पिता दद्यात् Ang_1.106c येभ्यो दद्यात् स हि स्वयम् Ang_1.107b ये मरीच्यादयः सुताः Mn_3.194[184M]b yeyamƬhà धर्महेतोर् Ang_1.451a ये ये धर्माः स्वेन ते ते Ang_1.318c ये rëÂrÃdhik­tÃs तेषां Yj_1.338a ये लोका दानशीलानां Yj_1.213c ये वहन्ति द्विजातयः Par_3.39b ये विप्राः समधीयते Mn_6.93b ये वृताः प्रथमदिवसे Ang_1.696a ये शक्ताः सद्गवा इव Nar_M3.3d ये शामशबलाच्युताः YS182v_1.5b ये शूद्राद् अधिगम्यार्थम् Mn_11.42[41M]a ये श्यामशबलाच्युताः YSS_1.9b येषाम् एताः क्रिया लोके Nar_13.40a येषामेव पिता दद्यात् Ang_1.722a येषां च न कृताः पित्रा Nar_13.33a येषां ज्येष्ठः कनिष्ठो वा Mn_9.211a येषां तु यादृषं कर्म Mn_1.42a येषां द्विजानां सावित्री Mn_11.191[190M]a येषूक्तम् अपराधिषु K_788b ये समाना इति द्वाभ्यां Yj_1.254a ये समानास्ततो भूयो Ang_1.855c ये स्तेनपतितक्लीबा Mn_3.150[140M]a ये स्तेनाटविकादयः Mn_9.257d ये ऽस्य स्युः परिपन्थिनः Mn_7.107[108M]b ये स्युस् तत्कृषिजीविनः Nar_11.3b ये स्वकर्मण्य् अवस्थिताः Mn_10.74b ये हि स्वर्गजितो नराः Yj_3.195b ये हीनाधिकसमैर् धनैः Nar_13.15b यैर् अभ्युपायैर् एनांसि Mn_11.210[209M]a यैर् यैर् उपायैर् अर्थं स्वं Mn_8.48a यैर् यैर् व्रतैर् अपोह्यन्ते Mn_11.71[70M]c यैर् यैर् व्रतैर् विशुध्यन्ति YSS_1.2c यैर् व्याप्येमान् स्थितो भावान् Mn_12.24c यैश्च कैश्चिद्दृष्टमात्रैर् Ang_1.1055a यैश् च संस्क्रियते न्यासो K_603a यैः कर्मभिः प्रचरितैः Mn_10.100a यैः कृतः सर्वभक्ष्यो ऽग्निर् Mn_9.314a यो ऽकामां दूषयेत् कन्यां Mn_8.364a योक्त्रदामकदोरैश् च Par_9.6a योक्त्ररश्म्योस् तथैव च Mn_8.292b योक्त्रं विमुच्य तां पत्नीं Ang_1.80a योक्त्रेषु पादहीनं स्याच् Par_9.4a योक्त्रो भवति तद्वधः Par_9.8b योगक्षेमं च संप्रेक्ष्य Mn_7.127[128M]c योगक्षेमं प्रचारं च Mn_9.219c योगक्षेमार्थसिद्धये Yj_1.100b योगक्षेमे ऽन्यथा चेत् तु Mn_8.230c योगदानपतिग्रहम् K_655b योगदानप्रतिग्रहम् Mn_8.165b योगशास्त्रं च मत्प्रोक्तं Yj_3.110c योगसिद्धेर् हि लक्षणम् Yj_3.203b योगाधमनविक्रीतं Mn_8.165a योगाधमनविक्रीतं K_655a योगाभ्यासेन वा तथा Yj_3.51d योगीन्द्रम् अमितौजसम् Yj_3.328d योगी मुक्तश् च सर्वासां Yj_3.143c योगीश्वरं याज्ञवल्क्यं Yj_1.1a यो ऽगुणान् कीर्तयेत् क्रोधान् K_773a योगेन परमात्मनः Mn_6.65b यो ऽग्निवेदसमन्वितः Par_3.5b यो ग्रामदेशसंघानां Mn_8.219a यो ऽग्रे पात्रं विमुञ्चति Par_12.42(41)b यो ghaïÂÃtìo ऽरुणोदये Mn_10.33d योजनं पादहीनं स्याच् Ang_2,10.4c योजनं वाध्वनो व्रजेत् Mn_11.132[131M]b योजनानां शतं व्रजेत् Mn_11.75[74M]b योजनीयं[येत्तु] प्रयत्नतः YS182v_3.40d योजनीयः प्रयत्नेन YS182v_3.43c योजने वा गवां रुजा Ang_2,10.3b योजयित्वा ततः परम् Ang_1.346b योजयेदिति निर्णयः Ang_1.357b योजयेद्वा पृथक्तु वा Ang_1.394b योजयेन्नात्र सन्देहस् Ang_1.1002c योजयेन्नानिवेदितम् Ang_1.233d यो जायां करजैर् व्रणं YSS_2.55b योज्या व्यस्ताः समस्ता वा ह्य् Yj_1.367c यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् Mn_9.110a यो ज्येष्ठो विनिकुर्वीत Mn_9.213a यो दण्डो यच् च वसनं Mn_2.174c यो दण्ड्यान् दण्डयेद् राजा Yj_1.359a यो दत्तः प्रवरः स्मृतः Ang_1.303b यो ऽदत्तादायिनो हस्ताल् Mn_8.340a यो दत्त्वा सर्वभूतेभ्यः Mn_6.39a यो दर्शनप्रतिभुवं K_583a यो दुष्टभावेन परस्य हन्ता YSS_1.41a यो दोषदुष्टस् स नृपेण शास्यो YSS_1.48c यो द्रव्यदेवतात्याग- Yj_3.121a योधधर्मः सनातनः Mn_7.98[99M]b यो धर्म एकपत्नीनां Mn_5.158[156M]c यो धर्मस् तं निबोधत Mn_2.1d यो धर्मः कर्म यच् चैषाम् Nar_10.3a यो ऽधार्यो दुर्बलेन्द्रियैः Mn_3.79[69M]d यो ऽधीते ऽहन्य् अहन्य् एतां Mn_2.82a यो ऽध्यापयति वृत्त्यर्थम् Mn_2.141c यो न चाप्नोति वेदनाम् Yj_3.143d यो न दद्याद् अदूषितम् K_683b यो न दद्याद् द्विजातिभ्यो Par_2.11c यो ऽनधीत्य द्विजो वेदम् Mn_2.168a यो न भ्राता न च पिता Nar_M2.23a यो नरः खातम् इच्छति Par_9.41b यो नरः प्रतिमार्गति Nar_11.34b यो नरो नानुपालयेत् K_670b यो नरो नानुपालयेत् Nar_18.10b यो न वेत्त्य् अभिवादस्य Mn_2.126a यो न सर्वं प्रयच्छति Mn_11.25[24M]b यो ऽनाहिताग्निः शतगुर् Mn_11.14[13M]a योनिकोटिसहस्रेषु Mn_6.63c यो निक्षेपं नार्पयति Mn_8.191a यो निक्षेपं याच्यमानो Mn_8.181a यो निवेदयते मोहाद् Ang_1.242a योनिसंकरजं सर्वं YS182v_5.2c यो ऽनुकल्पेन वर्तते Mn_11.30[29M]b यो ऽनुरज्येत कामतः Mn_3.173[163M]b यो ऽनूचानः स नो महान् Mn_2.154d यो नो दद्यात् त्रयोदशीम् Mn_3.274[264M]b यो ऽन्नम् अत्ति ततस् ततः Mn_10.104b यो ऽन्यथा सन्तम् आत्मानम् Mn_4.255[256M]a यो ऽन्यदेशं समाश्रितः K_889b यो ऽन्यम् आलम्बते पुनः Nar_M2.24b यो ऽन्यस्मै संप्रयच्छति Nar_8.8b योन्यां गोषु नरो व्रजेत् YSS_2.60b यो ऽन्वहं स घृतामृतैः Yj_1.42b यो बन्धनवधक्लेशान् Mn_5.46a यो ब्राह्मण्याम् अगुप्तायां Mn_8.382c यो भर्ता सा स्मृताङ्गना Mn_9.45d यो bhëate ऽर्थवैकल्यम् Mn_8.95c यो भित्त्वा सूर्यमण्डलम् Yj_3.167b यो ऽभियुक्तः परेतः स्यात् Yj_2.29a यो भुङ्क्ते कामकारतः Ang_1.142b यो भुङ्क्ते दक्षिणामुखः Par_1.59b यो भुञ्जानो ऽशुचिर् वापि YS99v_2a यो मन्येत विधर्मतः Nar_M1.57b यो मन्येताजितो ऽस्मीति Yj_2.306a यो मर्षयति पार्थिवः Mn_8.346b यो माम् उत्तारयेद् इतः K_646b यो मांसं नात्ति मानवः Mn_5.35b यो ऽमेध्येन विनाशयेत् K_758b यो यजेत शतं समाः Mn_5.53b यो यज् जयति तस्य तत् Mn_7.96[97M]d यो यथा निक्षिपेद् धस्ते Mn_8.180a यो यदैषां गुणो देहे Mn_12.25a यो यस्मान् निःसृतश् चैषां Yj_3.180c यो यस्य धर्म्यो वर्णस्य Mn_3.22a यो यस्य प्रतिभूस् तिष्ठेद् Mn_8.158a यो यस्य प्रतिभूस् तिष्ठेद् K_535a यो यस्य भक्ताश्रयदाससक्तः YSS_1.43a यो यस्य मांसम् अश्नाति Mn_5.15a यो यस्यार्थे विवदते K_091c यो यस्यार्थे विवदते Nar_M2.22c यो यस्यैषां विवाहानां Mn_3.36a यो याचितकम् आदाय K_502a यो याचितकम् आदाय K_610a यो यावत् कुरुते कर्म Yj_2.196a यो यावन् निह्नुवीतार्थं Mn_8.59a यो येन पतितेनैषां Mn_11.181[180M]a यो येन संवसत्य् एषां Yj_3.210a यो यो यावतिथश् चैषां Mn_1.20c यो यो वर्णो ऽवहीयेत Nar_18.6a यो ऽरक्षन् बलिम् आदत्ते Mn_8.307a यो राज्ञः प्रतिगृह्णाति Mn_4.87a यो ऽर्चितं प्रतिगृह्णाति Mn_4.235[236M]a यो ऽर्थः श्रावयितव्यः स्यात् Nar_1.144a यो ऽर्थः श्रावयितव्यः स्यात् Nar_1.144*1a यो ऽर्थान् धर्मेण पश्यति Mn_8.175b यो ऽर्थिनार्थः समुद्दिष्टः K_170a यो ऽर्थिप्रत्यर्थिनां वचः K_132b यो ऽर्थे शुचिर् हि स शुचिर् Mn_5.106[105M]c यो लेख्ये संनिवेश्यते K_371b यो लोभाद् अधमो जात्या Mn_10.96a यो ऽवमन्येत ते मूले Mn_2.11a यो वर्तते यस्य नरस्य चित्ते YSS_1.49c यो वर्त्तयति गोमध्ये YS78v_71c यो वर्धयितुम् इच्छति Mn_5.52b यो वा तद्रिक्थम् आदद्याद् Nar_1.14c यो वाहनं कर्तरि वारणं वा ह्य् YSS_1.47a यो वाहयति सौनिकः Mn_4.86b यो विद्धम् अनुविध्यति Nar_11.19d यो ऽविद्यमानं प्रथमम् K_520a यो विद्याम् अधिगच्छतः Nar_13.10b यो वृत्तिम् उपजीवति Mn_4.200[201M]b यो वेदैनं स वेदवित् Mn_11.264[263M]d यो वेष्टितशिरा भुङ्क्ते Par_1.59a यो वै युवाप्य् अधीयानस् Mn_2.156c यो वैश्यः स्याद् बहुपशुर् Mn_11.12[11M]a यो वै समाचरेद् विप्रः Par_4.9a यो वोद्रेकम् अनुव्रजेत् Nar_18.6b योषितां धर्मम् आपदि Mn_9.56d योषित्मुखं तु भुञ्जानो YSS_2.56a योषित्सु पतितास्व् अपि Mn_11.188[187M]b योषिद्ग्राहस् तथैव च Yj_2.51b योषिद्ग्राहः सुताभावे K_577c योषिद्भृत्योर्ध्वदेहिकम् K_931b यो ऽसाधुभ्यो ऽर्थम् आदाय Mn_11.19[18M]a यो ऽसाव् अतीन्द्रियग्राह्यः Mn_1.7a यो ऽस्यात्मनः कारयिता Mn_12.12a यो ऽस्वतन्त्रः प्रयच्छति K_730b यो ऽस्वतन्त्रः प्रयच्छति Nar_5.38b यो ऽस्वामी स्वाम्यसम्मतः Mn_8.197b यो हिनस्ति न किं चन Mn_5.47d यो हि यां देवतामिच्छेद् Ang_2,12.15a यो ऽहिंसकानि भूतानि Mn_5.45a यो हीनवाक्येन जितस् K_209a यो ह्य् अग्निः स द्विजो विप्रैर् Mn_3.212[202M]c यो ह्य् अर्थो न विघातितः K_144b यो ह्य् अस्य धर्मम् आचष्टे Mn_4.81a यो ह्य् एतां स्तेनयेद् वाचं Nar_1.208c यो ऽंशम् अष्टमकं हरेत् Yj_2.244b यौवने प्राप्तसंपदः Ang_1.1056d यौ स्यातां धर्मवर्जितौ Mn_4.176b रक्तमाल्यविभूषितं YSS_2.20b रक्तमाल्याम्बरधरः Nar_11.10c रक्तवस्त्रस्य विक्रेता YS182v_3.52a रक्तवस्त्रादिकानि च Par_7.30b रक्तवासाः समाहिताः K_747d raktasyëÂau प्रकीर्तिताः Yj_3.105d रक्तस्रग्वसनाः सीमां Yj_2.152c रक्तं तदसितं कुर्यात् K_447a रक्तानि हृत्वा वासांसि Mn_12.66c रक्ताया गृह्यते दधि Par_11.29d रक्षणं निष्कुलासु च Mn_8.28b रक्षणं वर्धनं भोग Nar_1.39c रक्षणात् स चतुर्हितः Nar_M1.12d रक्षनाद् आर्यवृत्तानां Mn_9.253a रक्षन्ति शय्यां भर्तुश् चेद् Nar_13.25c रक्षन्ति स्थविरे पुत्रा Mn_9.3c रक्षन् धर्मेण भूतानि Mn_8.306a रक्षाधिकाराद् ईशत्वाद् Nar_18.21a रक्षार्थम् अस्य सर्वस्य Mn_7.3c रक्षार्थं शासतो ऽशुचीन् Nar_18.41b रक्षांसि च पिशाचाश् च Mn_1.43c रक्षांसि च पिशाचाश् च Mn_12.44c रक्षांसि पतगोरगाः Mn_7.23b रक्षितव्याः कथं चन Mn_9.328d रक्षितं वर्धयेच् चैव Mn_7.99[100M]c रक्षितं वर्धयेद् वृद्ध्या Mn_7.101[102M]c रक्षिताद् दशमांशभाक् Yj_2.260d रक्षिता यत्नतो ऽपीह Mn_9.15c रक्षेत् कन्यां पिता विन्नां Yj_1.85a रक्षेत् सत्यं समाहितः Yj_1.352d रक्षेद् एनं समन्ततः Mn_11.23[22M]b रक्षेद् एव स्वदेहादि- Par_7.36c रक्षेद् विवरम् आत्मनः Mn_7.105[106M]d रक्षेयुस् ताः सुरक्षिताः Mn_9.12d रक्षेयुः सर्व एव तम् K_845:2b रक्षोघ्नानि पवित्राणि Ang_1.540a रक्षोभिर् अपि पूज्यते Mn_7.38d रक्षोभिः परिकल्पिताः Ang_1.832d रक्षोहननमाचरेत् Ang_1.1099b रक्ष्यमाणो ऽपि यत्राधिः Nar_1.111a रक्ष्यमाणो ऽप्य् असारताम् Yj_2.60b रक्ष्यं तत् तन्तुबन्धुभिः K_845:2d रक्ष्यः स्याद् बाह्यचारिभिः K_118b रक्सांसि विप्रलुम्पन्ति Mn_3.204[194M]c रङ्गावतारकस्य च Mn_4.215[216M]b रङ्गावतारिपाखण्डि- Yj_2.70c रजकव्याधयोषिताम् Yj_2.48b रजकश् चर्मकारश् च YS78v_54a रजकश् चर्मकारश् च YS99v_33a रजकश् चर्मकारश् च YSS_1.32a रजकादिपुरोहितम् Ang_1.750d रजकी चर्मकारी च Par_6.44a रजकीं वेणुजीविनीम् YS182v_2.1b रजते द्विपलं शतम् Nar_9.11b रजते द्विपलं शते Yj_2.178b रजतेन तथैव च YSS_2.70b रजनीं ब्राह्मणैः सह Yj_1.249d रजसस् त्व् अर्थ उच्यते Mn_12.38b रजसा तमसा चैवं Yj_3.140a रजसाभिप्लुतां नारीं Mn_4.41a रजसा शुध्यते नारी Par_7.2c रजसा समभिप्लुताम् Mn_4.42b रजसा स्त्री मनोदुष्टा Mn_5.108[107M]c रजस्तमोभ्याम् आविष्टश् Yj_3.182c रजस्तासां सदा पिबेत् Ang_2,11.4b रजस्य् उपरते साध्वी Mn_5.66[65M]c रजस्य् उपरते साध्वी YS99v_77c रजस्वलम् अनित्यं च Mn_6.77c रजस्वला च षण्ढश् च Mn_3.239[229M]c रजस्वला तदा तस्यै Ang_1.86a रजस्वला तु संस्पृष्टा YS99v_12a रजस्वला नवैताः स्युर् Ang_1.932a रजस्वलानाथभुक्तौ Ang_1.947a रजस्वलामुखास्वादः Yj_3.229c रजस्वलां स्पृशेद् यस् तु YS182v_3.50a रजस्वले यदा नार्याव् YS99v_13a रजः पश्यति या नारी YS182v_3.57a रजोनिवृत्तौ गम्या स्त्री Par_7.18a रजो भूर् वायुर् अग्निश् च Mn_5.133[131M]c रजो यावत् प्रवर्तते Par_7.17d रज्जुः कार्पासिकं सूत्रं Nar_1.61c रज्ज्वादिभिर् उपक्रमैः YS99v_20b रज्ज्वा वेणुदलेन वा Mn_8.299d रज्ज्वा वेणुदलेन वा Nar_5.12d रज्ज्वाश् चैव त्र्यहं पयः Mn_11.168[167M]d रज्ञा शास्य इति स्थितिः K_110f रञ्जकस्य नृशंसस्य Mn_4.216[217M]c रणे चाभिमुखो हतः Par_3.30d रतिमात्रं न चाचरेत् Ang_1.225d रतिमात्रं फलं तस्य Mn_11.5c रतिं बध्नाति यत्र च Mn_5.47b रत्नानां चैव मुख्यानां Nar_19.34c रत्नैश् च पूजयेद् एनं Mn_7.203[204M]c रथकारः प्रजायते Yj_1.95b रथस्य न गतिर् भवेत् Yj_1.351b रथं हरेत् चाध्वर्युर् Mn_8.209a रथाश्वं हस्तिनं छत्रं Mn_7.96[97M]a रथ्याकर्दमतोयानि Yj_1.197a रथ्याकर्दमतोयानि Par_7.34a रथ्य् आकर्दमतोयानि YS78v_52a रथ्यादौ दोषम् आप्नुयात् YSS_2.15d रथ्यानिर्गमनद्वार- K_314a रथ्यामार्गान् न रोधयेत् Nar_11.13d रथ्यावस्करशोधनम् Nar_5.06b रन्ध्रान्वेषणतत्परः K_803b रमन्ते तत्र देवताः Mn_3.56b रम्भाभिस्तुलितो भूयः Ang_1.598c रम्यम् आनतसामन्तं Mn_7.69c रम्यं पशव्यम् आजीव्यं Yj_1.321a रविं च प्रथमे पादे Ang_1.608c रश्मयो ऽस्य मृदुप्रभाः Yj_3.169b रश्मिर् अग्नी रजश्छाया Yj_1.193a रसजानां च सर्वशः Mn_11.143[142M]b रसपूर्णं तु यद् भाण्डं Par_6.47a रसवत्फलवद्यत्नात् Ang_1.247a रसश् cëÂaguïas तथा Yj_2.57d रसस्य नव विज्ञेया Yj_3.105a rasasyëÂaguïà परा Yj_2.39b रसं श्वा नकुलो घृतम् Mn_12.62d रसात् तु रसनं शैत्यं Yj_3.77c रसा धान्यं च साविधि K_629b रसा रसैर् निमातव्या Mn_10.94a रसो गन्धश् च तद्गुणाः Yj_3.180b रसो गन्धश् च पञ्चमः Mn_12.98b रहस्यकरणे ऽप्य् एवं YS99v_32a रहस्यकारिणस् त्व् एते YSS_1.26a रहस्यम् उपदिश्यते Mn_12.107d रहस्यं व्रतम् आचरेत् Yj_3.300d रहस्याख्यायिनां चैव Mn_7.223[227M]c रहस् संकम्य वा सकृत् YSS_1.32अब् रहः प्रव्रजितासु च Mn_8.363d रहःस्थानासनेन च Mn_6.59b रहितं सुमुखं द्विजम् Ang_1.771d रहितं ह्य् अपसव्यवत् Yj_1.251d रहिते भिक्षुकैर् ग्रामे Yj_3.59c रहो यत्रोपगच्छति Mn_3.34b राक्षसं क्षत्रियस्यैकम् Mn_3.24c राक्षसानां विनाशाय Ang_1.818c राक्षसी कीर्तिता हि सा Mn_3.280[270M]b राक्षसैर् विप्रलुप्यति YS182v_3.32d राक्षसो ऽनन्तरस् तस्मात् Nar_12.39c राक्षसो युद्धहरणात् Yj_1.61c राक्षसो विधिर् उच्यते Mn_3.33d राक्षसो विधिर् उच्यते Mn_5.31d राक्षोघ्नश्रुतिमध्यगम् Ang_1.816d रागद्वेशक्षयेण च Mn_6.60b रागद्वेषकरी च या K_772b रागद्वेषपरीताश् च Nar_1.37c रागद्वेषविवर्जितः Nar_M3.14b रागद्वेषौ प्रहाय च Yj_3.61b रागद्वेषौ रजः स्मृतम् Mn_12.26b रागाद् अज्ञानतो वापि Nar_M1.59a रागादीनां यद् एकेन K_129a रागादीनां यद् एकेन Nar_M2.18a रागाल् लोभाद् भयाद् वापि Yj_2.4a राजकार्यनियुक्तश् च K_115c राजकार्योद्यतस् तथा Nar_M1.45d राजकीयं स्मृतं लेख्यं K_258c rÃjakrŬÃsu ये सक्ता K_955a राजगामि च पैशुनम् Mn_11.55[54M]b राजगामी निधिः सर्वः Nar_7.6c राजग्राहगृहीतो वा Nar_11.32a राजतं चानुपस्कृतम् Mn_5.112[111M]d राजतं तत्र निर्दिशेत K_492b राजताद् अयसः सीसात् Yj_1.297c राजतैर् भाजनैर् एषाम् Mn_3.202[192M]a राजतो धनम् अन्विच्छेत् Mn_4.33a राजदण्डो न तस्यास्ति YS182v_3.2c राजदण्डो न तस्यास्ति YS78v_16c राजदण्डो न तस्यास्ति YSS_1.21c राजदैविकतस्करैः Yj_2.66b राजदैवोपघातेन Yj_2.256a राजद्वारे प्रयोजयेत् K_434d राजधर्मान् प्रवक्ष्यामि Mn_7.1a राजधर्मान् स्वधर्मांश् च K_946a राजधर्मेषु पार्थिवः Mn_9.324b राजधर्मे सदा द्विजैः K_005b राजनि प्रहरेद् यस् तु Nar_1516.30a राजनि स्थाप्यते यो ऽर्घः Yj_2.251a राजन्यबन्धोर् द्वाविंशे Mn_2.65c राजन्यवैश्ययोस् त्व् एवं Mn_2.190c राजन्यवैश्यशूद्राणां K_716c राजन्यवैश्यौ चेजानाव् Mn_11.87[86M]c राजन्यासनम् अग्रतः Nar_18.33b राजन्य् उपहरेन् निधिम् Nar_7.6b राजन्ये ऽग्निं घटं विप्रे K_422a राजपत्न्यभिगामी च Yj_2.282c राजप्रतिग्रहात् सर्वं YS182v_4.58a राजप्रवर्तितान् धर्मान् K_670a राजप्रसादलब्धं च K_677c राजप्रसादाद् अन्यत्र Nar_11.24c राज भवति सम्मतः Mn_7.140[141M]d राजभिर् धृतदण्डास् तु Nar_19.55a राजभिः कृतदण्डास् तु Mn_8.318a राजभृत्येषु दापयेत् K_414d राजमार्गः स उच्यते K_755d राजयानासनारोढुर् Yj_2.303c राजयोग्यं सुशोभनम् Ang_1.243d राजर्त्विक्स्नातकगुरून् Mn_3.119[109M]a राजर्षिप्रवरः पुरा Mn_9.67b राजविद्वदनुज्ञया Ang_1.125d राजविप्राङ्गनासुतौ Mn_10.11d राजवृत्त्युपजीविनः K_955b राजश्रीः शेखरी नलः Ang_1.512b राजसर्षप उच्यते Yj_1.362d राजसं गुणलक्षणम् Mn_12.32d राजसं ब्राह्मणाधमं YSS_2.26b राजसीषूत्तमा गतिः Mn_12.47d राजस्नातकयोश् चैव Mn_2.139c राजस्वं श्रोत्रियस्वं च Mn_8.149c राजस्वं श्रोत्रियस्वं च Nar_1.73c राजा कर्ता च कर्मणाम् Mn_7.128[129M]b राजा कर्तुं यद् इच्छति Par_8.29b राजा कर्मसु युक्तानां Mn_7.125[126M]a राजा कार्याणि साधयेत् K_045b राजा कुर्यात् प्रवासनम् Mn_7.124[125M]d राजा कृत्वा पुरे स्थानं Yj_2.185a राजा च व्यवहारिणाम् K_356d राजा च व्यवहारिणाम् Nar_1.131d राजा च श्रोत्रियश् चैव Mn_3.120[110M]a राजाचार्यस् तथैव च Nar_1.28b राजाज्ञया समाहूय K_266a राजाज्ञायां तु शासनम् Nar_M1.11d राजा तत्त्वबुभुत्सया K_137d राजा तद् आत्मसात् कुर्याद् Nar_3.16c राजा तद् उपयुञ्जानश् Mn_8.40c राजा तु धार्मिकान् सभ्यान् Nar_M3.3a राजा तु पुरुषं नयेत् K_488d राजा तु पृथिवीपतिः Par_12.72(71)b राजा तु स्वामिने विप्रं K_477a राजा त्र्यब्दं निधापयेत् Mn_8.30b राजा त्व् अवहितः सर्वान् Nar_18.5a राजा दण्डधरः कृतः Nar_M1.2d राजा दण्डं प्रकल्पयेत् Mn_9.293d राजा दण्डेन pŬayet YS99v_59d राजा दद्यात् स्वकाद् धनात् Nar_14.26b राजा दिव्यानि वर्जयेत् K_438d राजादेशेन मोक्तव्या K_831c राजा द्वादशम् एव वा Mn_8.35d राजा धर्मपरायणः K_429d राजा धर्मपरायणः Nar_13.49b राजा धर्मासनस्थितः K_238d राजा धर्मेण युज्यते Mn_7.144[145M]d राजा धर्मेषु पार्थिवः K_973b राजानम् अनुगच्छति Par_8.29d राजानम् अभिगम्य तु Mn_11.99[98M]b राजानम् असृजत् प्रभुः Mn_7.3d राजानम् आमन्त्र्य ततः Nar_11.18c राजानश् चेन् नाभविष्यन् Nar_18.16a राजानं तत् स्पृशेद् एन Nar_19.54c राजानं सत्यवादिनम् Mn_7.26b राजानं स्वामिनं विप्रं K_587a राजानः क्षत्रियाश् चैव Mn_12.46a राजानः श्रोत्रियाश् चैव Par_3.20c राजानः सपरिच्छदाः Mn_7.40b राजा नाप्य् अस्य पुरुषः Mn_8.43b राजा नाम चरत्य् एष Nar_18.20a राजानुवर्तेत् संतताप्रमत्तः Nar_19.69b राजानो मन्त्रिणश् चैव K_961a राजान्तकरणाव् एतौ Mn_9.221c राजान्तेवासियाज्येभ्यः Yj_1.130a राजान्नं तेज आदत्ते Mn_4.218[219M]a राजा पुरोहितं कुर्याद् K_024a राजा प्रकुरुते मनः Mn_7.12d राजा भर्ता स्मृतः स्त्रियाः Nar_13.29b राजा भवत्य् अनेनास् तु Mn_8.19a राजा भवत्य् अनेनास् तु Nar_M3.12a राजा भिक्षुर् महोदधिः Par_12.47(46)b राजाभ्याशं वधाय तु Par_12.78(77)b राजा मार्गे निवेशयेत् Mn_9.288b राजा rëÂrÃt प्रवासयेत् YSS_2.7d राजा rëÂrÃt प्रवासयेत् YSS_2.24d राजा rëÂrÃtpravÃsayet Ang_1.389d राजा rëÂrÃn निवारयेत् Mn_9.221b राजा rëÂre पृथग्जनम् Mn_7.137[138M]d राजा rëÂre«u कण्टकान् YSS_2.19b राजार्थमोषकाश् चैव K_956c राजा लब्ध्वा निधिं दद्याद् Yj_2.34a राजा वध्यांश् च घातयन् Mn_8.306b राजा वा पतिपुत्रयोः Nar_1.23d राजा वा राजपुत्रो वा Par_9.53c राजा वा राज पुत्रो वा YS99v_56a राजा विगतमत्सरः Nar_M1.28b राजा विग्रहम् एव च Mn_7.162[163M]b राजा विनिर्णयं कुर्याद् Mn_8.196c राजा विवदमानयोः Mn_8.252b राजा शूले निवेशयेत् K_820d राजा शूले विधापयेत् Nar_M2.37d राजा श्रोत्रियात् करम् Mn_7.133[134M]b राजा षष्ठांशम् आहरेत् Yj_2.35b राजा षाड्गुण्यसंयुतम् Mn_7.58d राजा सत्कृत्य मोक्षयेत् Nar_20.39d राजा सपुरुषः सभ्याः Nar_M1.15a राजा सम्यङ् निवेदयेत् K_022b राजा संपूजयेत् सदा Mn_8.395d राजा साहसिकं नरम् Mn_8.344d राजा साहसिकं rëÂrÃc YSS_2.22c राजा सींनः प्रवर्तिता Yj_2.153d राजा सुकृतम् आदत्ते Yj_1.325c राजा सृष्टो ऽभिरक्षिता Mn_7.35d राजा स्तेनेन गन्तव्यो Mn_8.314a राजा स्तेनेन गन्तव्यो Nar_19.53a राजास्य भाण्डं तद् रक्षेत् Nar_3.14c राजा हि धर्मषड्भागं Mn_11.23[22M]c राजा हि युगम् उच्यते Mn_9.301d राजीवान् सिंहतुण्डाश् च Mn_5.16c राज्ञ इत्य् एव कल्पयेत् YSS_2.36d राज्ञ एव तु दासः स्यात् Nar_5.33a राज्ञश् च दद्युर् उद्धारम् Mn_7.97[98M]a राज्ञश् च धर्मम् अखिलं Mn_1.114c राज्ञश् च सूतकं नास्ति Par_3.21c राज्ञश् चाधिकृतो विद्वान् Mn_8.11c राज्ञश् चानुमते स्थित्वा Par_8.28a राज्ञस् ततः स विख्यातो K_529c राज्ञः कुलं श्रियं प्राणांश् Yj_1.341c राज्ञः कोशापहर्तॄंश् च Mn_9.275a राज्ञः प्रख्यातभाण्डानि Mn_8.399a राज्ञः प्रछन्नतस्कराः Mn_9.226b राज्ञः प्रतिग्रहाच् चैव YS182v_4.59c राज्ञः स्याच् श्रोत्रियाद् अनु K_514d राज्ञः स्वहस्तसंयुक्तं K_258a राज्ञः स्वहस्तसंशुद्धं K_296c राज्ञः स्वार्त्थं प्रचक्षते YSS_2.12d राज्ञा कार्षापणावरम् Nar_1516.19d राज्ञा च सर्वयोधेभ्यो Mn_7.97[98M]c राज्ञा चौरैर् हृतं धनम् Mn_8.40b राज्ञा जानपदाय तु Yj_2.36b राज्ञाज्ञानकृतं च यत् Nar_18.9b राज्ञा तत्त्वबुभुत्सया Nar_20.35d राज्ञा तद् अकृतं कार्यं K_726c राज्ञा दण्डेन भूयसा Nar_1.63d राज्ञा दण्डेन भूयसा Nar_12.95d राज्ञा दण्ड्यः शतानि ष Mn_8.389d राज्ञा दण्ड्यः शतानि ष Mn_8.412d राज्ञा दण्ड्यौ शतानि ष Mn_8.223d राज्ञा दापयितव्यः स्याद् Nar_1.113c राज्ञा दाप्यः सुवर्णं स्यात् Mn_8.213c राज्ञाधमर्णिको दाप्यः Yj_2.42a राज्ञा धर्मं विजानता K_740d राज्ञा नित्यम् इति स्थितिः Mn_9.189b राज्ञान्यायेन यो दण्डो Yj_2.307a राज्ञा परिगृहीतेषु Nar_1.142a राज्ञा परीक्ष्यं न यथा Nar_12.117a राज्ञा पशुहिरण्ययोः Mn_7.130[131M]b राज्ञा प्रवर्तितान् धर्मान् Nar_18.10a राज्ञा मध्यमसाहसम् Mn_8.263d राज्ञा मध्यमसाहसम् Yj_2.153b राज्ञा मध्यमसाहसम् Nar_11.7d राज्ञाम् आज्ञाप्रतीघातस् Nar_18.1c राज्ञाम् एकादशे सैके Yj_1.14c राज्ञा मोक्षयितव्यास् ते Nar_5.36c राज्ञा वध्या ह्य् अनागमाः Nar_19.13b राज्ञा शास्यः स्वशास्त्रतः Nar_M2.43b राज्ञा सचिह्नं निर्वास्याः Yj_2.202c राज्ञा सभासदः कार्या Yj_2.2c राज्ञा सर्वं प्रदाप्यः स्यात् Yj_2.76c राज्ञा sÃk«iprabhëaïe K_339b राज्ञासौ मुक्त एव च Par_12.78(77)d राज्ञां च क्रमशो नाम K_125c राज्ञां चैव पुरोहिताः Mn_12.46b राज्ञां छायां परस्त्रियाः Yj_1.152b राज्ञां दण्डधरो हि सः Mn_9.245b राज्ञां धर्मं निबोधत Mn_6.97d राज्ञां प्रतिग्रहस् त्याज्यो YS182v_4.59a राज्ञां प्रव्रजितां धात्रीं YS99v_36a राज्ञां श्रेयस्करं परम् Mn_7.88[89M]d राज्ञां सर्वनिधेस्तथा Ang_2,9.4d राज्ञां सा द्विगुणा स्मृता Ang_2,5.7b राज्ञां सुकृतनामभिः YS182v_4.61b राज्ञी प्रव्रजिता धात्री Nar_12.73c राज्ञीम् आचार्यशिष्यां वा YS182v_3.5a राज्ञे कुर्यात् पूर्वम् आवेदनं यस् Nar_M2.38c राज्ञे तेनाविभाविते Yj_2.171d राज्ञे दत्त्वा तु षड्भागं Par_2.12c राज्ञे दद्याच् च तत्समम् Mn_8.288d राज्ञे बन्धुनि चावेद्य Ang_1.388c राज्ञे बन्धुनि वावेद्य Ang_1.216c राज्ञे भागं यथाकृतम् Yj_2.200b राज्ञे मुसलम् अर्पयेत् Yj_3.257b राज्ञो दशांशम् उद्धृत्य K_633c राज्ञो धर्मविवेचनम् Mn_8.21b राज्ञो ऽनिष्टप्रवक्तारं Yj_2.302a राज्ञो ऽन्यः सचिवः स्निग्धस् Mn_7.120[121M]c राज्ञो बलार्थिनः षष्ठे Mn_2.37c राज्ञो भवति रक्षतः Mn_8.304b राज्ञो महात्मिके स्थाने Mn_5.94[93M]a राज्ञो रक्षासमन्वितम् Mn_2.32b राज्ञो राहोश् च सूतके Mn_4.110d राज्ञो वाच्यः कुलक्षयः Nar_12.86b राज्ञो वृत्तानि सर्वाणि Mn_9.301c राज्ञो हि रक्षाधिकृताः Mn_7.123[124M]a राज्ञो ह्य् अमिततेजसः Nar_18.50b राज्यस्यासां यथाक्रमम् Mn_9.295b राज्यं सप्ताङ्गम् उच्यते Yj_1.353d राज्याद् धर्मात् सुखात् तत्र K_012c रात्रयः कथितास्तस्य Ang_1.19a रात्रयः षोडश स्मृताः Mn_3.46b रात्राव् अहनि वा द्विजः Mn_K4.51[52M]b रात्राव् अहनि वा द्विजः YSS_1.4अब् रात्राव् अहनि वा सदा Mn_6.68b रात्रिभिर् मासतुल्याभिर् Mn_5.66[65M]a रात्रिभिर् मासतुल्याभिर् YS99v_77a रात्रिसंचारिणो ये च Nar_14.25c रात्रिं च तावतीम् एव Mn_1.73c रात्रिं नीत्वाप्सु सूर्यदृक् Yj_3.311b रात्रिः संध्ये च धर्मश् च Mn_8.86c रात्रिः स्याद् दक्षिणायनम् Mn_1.67d रात्रिः स्वप्नाय भूतानां Mn_1.65c रात्रौ कुर्यात्समन्त्रकम् Ang_1.727b रात्रौ कुर्वन्ति तस्कराः Mn_9.276b रात्रौ च वृक्षमूलानि Mn_4.73c रात्रौ चेद् दक्षिणामुखः Yj_1.16d रात्रौ तु वमने जाते Ang_1.177a रात्रौ दीपं विना तथा Par_12.44(43)d रात्रौ नक्षत्रदर्शनात् YS182v_3.70b रात्रौ नक्षत्रमारुतैः YS99v_96b रात्रौ नक्षत्रमारुतैः YSS_1.3b रात्रौ नक्षत्ररश्मिभिः YS78v_64b रात्रौ न विचरेयुस् ते Mn_10.54c रात्रौ वित्रासयेत् तथा Mn_7.196[197M]d रात्रौ वीरासनं वसेत् Mn_11.110[109M]d रात्रौ वीरासनं वसेत् Ang_2,11.5b रात्रौ श्राद्धं न कुर्वीत Mn_3.280[270M]a रात्रौ संक्रमणे भानोर् Ang_1.642c रात्रौ स्वामिनि तद्गृहे Mn_8.230b रामचन्द्रसमादिष्ट- Par_12.70(69)c राशि कृत्वाभिघार्य च Ang_1.243b राशिमूलम् उपागतः Par_2.11d rëÂrak«obho ऽपि जायते Ang_1.367d rëÂrasya संग्रहे नित्यं Mn_7.113[114M]a rëÂraæ कोशश् च वर्धते K_018d rëÂraæ cÃsyopapŬayet Mn_7.195[196M]b rëÂraæ बाहुबलाश्रितम् Mn_9.255b rëÂrÃc चैनं बहिः कुर्यात् K_483c rëÂrÃd आहारयेद् बलिम् Mn_7.80b rëÂrÃd एनं बहिः कुर्यात् Mn_8.380c rëÂrÃd राज्ञाब्दिकः करः Mn_7.129[130M]d rëÂrÃntare«u षण्मासं K_703c rëÂrikai÷ सह तद् rëÂraæ Mn_10.61c rëÂre«u रक्षाधिकृतान् Mn_9.272a rëÂre«u rëÂrÃdhik­tÃ÷ Nar_19.22a राहुग्रस्ते दिवाकरे Par_12.30(29)b राहोर् अन्यत्र दर्शनात् Par_12.22(21)d राहोश् च दर्शने दानं Par_12.26(25)c रिक्तभाण्डानि यत् किं चित् Mn_8.405c रिक्थग्राह ऋणं दाप्यो Yj_2.51a रिक्थभागविवादे तु K_358a रिक्थभाग्भिर् यथाक्रमम् K_562d रिक्थहर्त्रा ऋणं देयं K_562a रिक्थं पुत्रेषु तद् भवेत् K_918b रिक्थं भ्रातर एव च Mn_9.185d रिक्थाद् अर्धांशम् आदद्युर् Nar_13.22c रिक्थिनं सुहृदं वापि K_478a रिक्थिनं सुहृदं वापि K_587c रिक्थिभिः सर्वम् एव तु K_846d रिपुं निर्जित्य पार्थिवैः K_023b रिपौ मित्रे च ये समाः Yj_2.2d रुक्मस्तेयसमं स्मृतम् Mn_11.57[56M]d रुक्माभं स्वप्नधीगम्यं Mn_12.122c रुग्णे rogaikapŬite Ang_1.722d रुग्णो मुण्डश्च विकलो Ang_1.464c रुच्या वान्यतरः कुर्याद् Yj_2.96a रुदत्येव न संशयः Ang_1.737d रुदित्वा स्नानम् आचरेत् Par_12.29(28)b रुद्रजापी जले स्थितः Yj_3.303d रुद्रस्यानुचरो भूत्वा Yj_3.116c रुद्राश्चापि पितामहाः Ang_1.674b रुद्रांश् चैव पितामहान् Mn_3.284[274M]b रुद्रेण ब्रह्मणा तथा Yj_1.271d रुद्रैकादशिनी तथा Yj_3.308d रुधिरे च स्रुते गात्राच् Mn_4.122c रुधिरेण मलेन च Par_12.14d रुधिरेणैव शुध्यतः Mn_3.132[122M]d रुरुदुः किल दुःखार्तास् Ang_1.571c रूपद्रविणहीनांश् च Mn_4.141c रूपसत्त्वगुणोपेता Mn_3.40a रूपं जात्याकृती वयः K_399b रूपं देहि यशो देहि Yj_1.291a रूपं वा हेमकारकः Yj_3.147b रूपं विक्रयम् अर्हति Mn_8.203b रूपं संकल्पमाचरेत् Ang_1.268d रूपाण्यपि तथैवेह Yj_3.132c रूपालोकस्य न क्षमः Yj_3.141b रूपे रूपे तथान्तरम् Ang_2,12.3d रूप्यदो रूपम् उत्तमम् Mn_4.230[231M]d रूप्यं सौवर्णभाजनम् Par_7.26b रेखां कृत्वावतारितः Yj_2.100d रेतसस् तावद् एव तु Yj_3.107b रेतसः स्खलनं भुवि Par_12.64(63)d रेतः सिक्त्वा जले चैव Mn_11.173[172M]c रेतः सिक्त्वा स्वयोनिषु Mn_11.170[169M]b रेतःसेकः स्वयोनीषु Mn_11.58[57M]a रेतांस्य् अप्सु न निक्षिपेत् Yj_1.137b रेतोमूत्रपुरीषाणां YS182v_3.62c रेतो मूत्रपुरीषाणां YS78v_46c रेतोविण्मूत्रम् एव च Mn_4.222[223M]d रेतो विण्मूत्रम् एव च Yj_3.255b रोगदोषसमन्वितात् Yj_1.54d रोगयुक्तं दुष्टबुद्धिं Ang_1.743a रोगाद्यैरप्यजीर्णतः Ang_1.177b रोगायतनम् आतुरम् Mn_6.77b रोगिणो गर्भिणीः स्त्रियः Mn_3.114[104M]b रोगिणो ऽथ जडान् अपि K_096b रोगिणो ऽप्यतिमात्रस्य Ang_1.292c रोगिणो भारिणः स्त्रियाः Mn_2.138b रोगी हीनातिरिक्ताङ्गः Yj_1.222a रोगी हीनातिरिक्ताङ्गः YS182v_3.34c रोगी हीनातिरिक्ताङ्गः YS78v_29c रोगेण यद् रजः स्त्रीणाम् Par_7.16c रोगो ऽग्निर् ज्ञातिमरणम् Mn_8.108c रोगो ऽग्निर् ज्ञातिमरणम् K_457c रोगो ऽग्निर् ज्ञातिमरणं K_410c रोचयेत गुरोः कुले Mn_2.243b रोदनं कृतवानसि Ang_1.573d रोदनाच्छ्राद्धकरण- Ang_1.575c रोधनं बन्धनं चैव Par_9.31a रोधने बन्धने चैव YS182v_4.9a रोधने बन्धने चैव YS78v_67a रोधने बन्धने वापि Ang_2,10.3a रोधबन्धनयोक्त्राणि Par_9.3a रोमकूपेष्व् अवस्थाप्य Par_12.14a रोमसंसक्तवारिणा Ang_1.780d रोमाणि च रहस्यानि Mn_4.144c रोमाणि प्रथमे पादे YS78v_72a रोम्णां कोट्यस् तु पञ्चाशच् Yj_3.103a रोहितेन्द्रधनूंषि च Mn_1.38b रौप्येषु च विशेषतः Yj_1.237d रौरवं कुड्मलं पूति- Yj_3.222c रौरवं नरकं व्रजेत् Ang_1.240b रौरवं याति स द्विजः Par_12.36(35)d रौरवेण नवैव तु Mn_3.269[259M]d लक्षणं धर्मसाधकैः K_449d लक्षणं सुखदुःखयोः Mn_4.160d लक्षणानि निबोधत Yj_1.272b लक्षणान्य् एव साक्षित्वं Nar_1.154c लक्षणैर् उपलक्षिताम् Nar_11.4b लक्षण्यं जनयेत् पुमान् Yj_1.80d लक्षण्यां स्त्रियम् उद्वहेत् Yj_1.52b लक्षयित्वा ततो न्यसेत् Yj_2.103b लक्ष्यं शस्त्रभृतां वा स्याद् Mn_11.73[72M]a लगुडं वापि खादिरम् Mn_8.315b लग्नकं कारयेद् एवं K_530c लघुमित्रं प्रशस्यते Mn_7.209[213M]d लघुवासा जितेन्द्रियः Mn_2.70d लघूपायस्तु कश्चन Ang_1.732b लघूपायः प्रकीर्तितः Ang_1.730d लघूपायो ऽयमुच्यते Ang_1.729d 'लङ्घनीयः कथंचन Ang_1.608b लङ्घयेद्यदि तां mƬho Ang_1.322c लब्धप्रशमनानि च Mn_7.56d लब्धमात्रे च तत्फले Ang_1.550b लब्धलक्षान् कुलोद्भवान् Mn_7.54b लब्धव्यं येन यद् यस्मात् Nar_M2.9a लब्धस्वादुरसा मृगाः K_666d लब्धं चास्मै निवेदयेत् Yj_1.27b लब्धं नैव पितामहात् K_855d लब्धं प्राध्ययनाच् च यत् K_869d लब्धं भर्तृकुलात् स्त्रिया K_899b लब्धं यत्नेन पालयेत् Yj_1.317b लब्धं रक्षेत् प्रयत्नतः Mn_7.99[100M]b लब्धं रक्षेद् अवेक्षया Mn_7.101[102M]b लब्धं सौदायिकं स्मृतम् K_901d लब्धः क्रीतः कृतस् तथा Nar_13.44b लब्धांश् च परिपालयेत् Mn_9.251d लब्धे ऽपि चौरे यदि तु K_817a लब्धो दायाद् उपागतः Nar_5.24b लब्ध्वा राज्ञे निवेदयेत् Nar_7.8b लब्ध्वा स्नात्वार्द्रवस्त्रतः Ang_1.145b लभते चेन् न द्विगुणं K_509c लभते ऽतस्तु सा प्रोक्ता Ang_1.453a लभते नात्र सन्देहो Ang_1.873a लभते साधितं धनम् K_473d लभन्ते प्रपितामहाः Ang_1.912b लभेत कुलपालिका K_924b लभेत तत् सुतो वापि K_856e लभेत दक्षिणाभागं Nar_3.08c लभेत सान्यं भर्तारम् Nar_12.18c लभेतासौ त्रिपक्षं वा K_146c लभेतांशं क्रमागतम् K_890d लभेतांशं स पित्र्यं तु K_856a लभेरन् क्षेत्रजाः कुतः Nar_13.20d लभ्दं बन्धुकुलात् तथा K_899d लयमेष्यन्ति सत्वरम् Ang_1.100b ललाटदेशे रुधिरं स्रवच् च Par_3.38a ललाटसम्मितो राज्ञः Mn_2.46c ललाटं प्रभवेदपि Ang_1.666b ललाटं स्विद्यते चास्य Yj_2.13c ललाटं स्विद्यते तथा Nar_1.177b ललाटे कर्णयोर् अक्ष्णोर् Yj_1.283c ललाटे चाभिशस्ताङ्कः Nar_14.9c ललाटे भगम् अङ्कयेत् YSS_2.10d ललाटे भ्रूणघातिनः Nar_19.52b लवणञ् च तथा मृदा YSS_2.38b लवणं च नियोजयेत् Ang_1.234b लवणं च स्वयं कृतम् Mn_6.12d लवणं तैलम् एव च YSS_2.44b लवणं तैलसर्पिषी Par_6.40b लवणं मधुतैलं च Par_1.65a लवणानां तथैव च Mn_8.327b लवणापूपवीरुधः Nar_1.58d लवणापूपवीरुधाम् Nar_1.168b लवणे वा स्वकं पतिम् Ang_1.989d लशुनं गृञ्जनं चैव Mn_5.5a लशुनं गृञ्जनं चैव Yj_1.176c लशुनं ग्रामकुक्कुटम् Mn_5.19b लशुनानीक्षवस् तथा Mn_9.39d लाक्षया लवणेन च Mn_10.92b लाक्षाक्षाररसासवाः Nar_1.57d लाक्षाञ् च विक्रयं कुर्वन् YSS_2.44c लाक्षारजकमेव च YS182v_3.52b लाक्षालवणमांसानि Yj_3.40a लाङ्गूलच्छेदनं तथा Ang_2,10.8b लाङ्गूले पादकृच्छ्रं तु Par_9.18a लाजहोमात्परं सा चेत् Ang_1.82c लाभकर्म तथा रत्नं Par_1.63a लाभगोबीजसस्यानां Nar_6.3c लाभगोवीर्यसस्यानां K_656c लाभश् चतुर्थो भागः स्यात् K_700c लाभस् तेषां तथाविधः K_626d लाभहानिर् विपर्यये Nar_1.109d लाभं कुर्याच् च यो ऽन्यथा Yj_2.195b लाभात् स परिहीयते K_630d लाभार्थं कर्म कुर्वताम् Yj_2.259b लाभार्थे वणिजां सर्व- Nar_8.11a लाभालाभं च पण्यानां Mn_9.331c लाभालाभौ यथाद्रव्यं Yj_2.259c लाभे चैव न हर्षयेत् Mn_6.57b लाला भवति दष्टेषु Par_9.50c लाविकारक्तपक्षेषु Par_6.6c लिक्षैका परिमाणतः Mn_8.133b लिखितस्येति धर्मो ऽयं K_910a लिखितं तत्प्रमाणं तु K_287c लिखितं बलवन् नित्यं Nar_1.66a लिखितं मुक्तकं वापि K_564a लिखितं यद् व्यवस्थितम् K_049d लिखितं यो न दर्शयेत् K_293b लिखितं लिखितेनैव K_289c लिखितं लिखितेनैव Nar_1.125a लिखितं साक्षिणश् च द्वे Nar_1.103c लिखितं साक्षिणश् चात्र Nar_M1.3a लिखितं साक्षिणो भुक्तिः K_214a लिखितं साक्षिणो भुक्तिः K_242a लिखितं साक्षिणो भुक्तिः K_313a लिखितं साक्षिणो भुक्तिः Nar_1.65a लिखितं साक्षिणो वापि Nar_M1.54c लिखितं साक्षिवरजितम् K_250b लिखितं साक्षिवर्जितम् K_281b लिखितं सिद्धिम् आप्नुयात् Nar_1.149b लिखितं ह्य् अमुकेनेति Yj_2.88c लिखितः स्मारितश् चैव Nar_1.130a लिखिता तु सदा धार्या K_048c लिखिता दक्षगौतमौ Yj_1.5b लिखितेन तु साक्षिणः Nar_1.125d लिखेद् यो राजशासनम् Yj_2.295b लिखेयुर् इति ते समाः Yj_2.87d लिङादिरूपा सा ज्ञेया Ang_1.3c लिङ्गस्य छेदने मृत्यौ Yj_2.226a लिङ्गं छित्त्वा वधस् Yj_3.233c लिङ्गाज् जानाति मानवः YSS_2.31b लिङ्गानाम् अपि दर्शने Mn_8.253b लिङ्गानि परमात्मनः Yj_3.176b लिङ्गिनः श्रेणिपूगाश् च K_349a लिङ्गिनां प्रशठानां तु K_428a लिङ्गेन्द्रियग्राह्यरूपः Yj_3.183c लिप्सेत ब्राह्मणो धनम् Mn_8.340b लीलया सद्य एव वै Ang_1.328d लुञ्चनेषु पणान् दश Yj_2.217b लुप्तधर्मक्रिया हि ताः Mn_8.226d लुब्धकश्रोत्रियाचार- Nar_1.161c लुब्धकी वेणुजीविनी Par_6.44b लुब्धस्योच्छास्त्रवर्तिनः Mn_4.87b लुब्धस्योच्छास्त्रवर्तिनः Yj_1.140d लुब्धेनाकृतबुद्धिना Mn_7.30b लुब्धेनाकृतबुद्धिना Yj_1.355b लूताहिसरटानां च Mn_12.57a लेखकस्य च पत्रकम् K_290b लेखकस्य मतेन वा K_282d लेखकः प्राङ्विवाकश् च K_355a लेखकः सह साक्षिभिः K_285b लेखको ऽन्ते ततो लिखेत् Yj_2.88d लेखयित्वा तु यो वाक्यंं K_197a लेखयेत् पूर्वपक्षं तु Nar_M2.1c लेखासंप्रेषणैर् अपि Nar_12.64b लेख्यक्रिया निरस्येत K_307c लेख्यदोषविवर्जिता K_300d लेख्यदोषं तद् उत्सृजेत् Nar_M2.11d लेख्यदोषान् विशोधयेत् K_323b लेख्यदोषास् तु ये केचित् K_378a लेख्यदोषांस् तु नाप्नुयात् K_323d लेख्यधर्मः सदा श्रेष्ठो ह्य् K_306c लेख्यम् अन्यत् तु कारयेत् Yj_2.91d लेख्यम् अप्य् अन्तरेण तान् Nar_13.40d लेख्यशुद्धिविनिर्णये K_310d लेख्यसाक्षियुतं तथा K_628d लेख्यसाक्ष्यकृतं यदा K_518b लेख्यसाक्ष्यं प्रवादयेत् K_352d लेख्यस्य पृष्ठे ऽभिलिखेद् Yj_2.93a लेख्यं कूटं करोति यः K_311b लेख्यं तत्रापहारकम् K_518d लेख्यं तत् सिद्धिम् आप्नुयात् K_253d लेख्यं तत्सिद्धिम् आप्नुयात् K_267d लेख्यं तत् सिद्धिम् आप्नुयात् K_297b लेख्यं तु द्विविधं ज्ञेयं Nar_1.115a लेख्यं तु द्विविधं प्रोक्तं K_249a लेख्यं तु साक्षिमत्कार्यम् K_252a लेख्यं तु साक्षिमत् कार्यं Yj_2.84c लेख्यं त्रिंशत्समातीतम् K_292a लेख्यं दद्याद् ऋणे शुद्धे Nar_1.102a लेख्यं दुर्बलताम् इयात् K_291d लेख्यं यच् चान्यनामाङ्कं Nar_1.124a लेख्यं यच् चान्यनामाङ्कं Nar_1.124*1a लेख्यं सिध्यति सर्वत्र K_305c लेख्यं सिध्यति सर्वत्र Nar_1.120c लेख्यं स्वहस्तसंयुक्तं K_262c लेख्यं हीनाधिकं भ्रष्टं Nar_M2.8c लेख्याचारेण लिखितं K_266c लेख्याचारेण लिखितं Nar_M1.62c लेख्याभावे ऽपि तां तत्र K_327c lekhyÃrƬhaÓ चेतरश् च K_733c lekhyÃrƬhaÓ चोत्तरश् च K_369a लेख्ये च सति वादेषु K_223c लेख्ये देशान्तरन्यस्ते Nar_1.122a लेशैर् अप्य् अवगन्तव्या Nar_19.18c लेशोद्देशस् तु युक्तिः स्याद् K_214c लेहितं वर्तितं चैव YS182v_3.33c लोकत्रयजिगीषुभिः YS182v_4.59b लोकत्रये ऽपि परमं Ang_1.491c लोकधर्मानुवर्णनम् Ang_2,1.8d लोकपक्तिर् उपग्रहः Nar_M1.27b लोकपक्तेस् तथैव च Nar_M1.14b लोकपालांश् च कोपिताः Mn_9.315b लोकश् चैव प्रसीदति Yj_3.220d लोकसंक्रुष्टम् एव च Mn_4.176d लोकसंव्यवहारार्थं Mn_8.131a लोकस्याप्यायने युक्तान् Mn_3.213[203M]c लोकं च सचराचरम् Mn_7.29b लोकं प्राप्नोत्य् अनिन्दितः Mn_10.128d लोकाग्नौ मन्त्रवर्जितम् Par_5.11b लोका देवाश् च सर्वदा Mn_9.316b लोकानन्त्यं दिवः प्राप्तिः Yj_1.78a लोकान् अन्यान् सृजेयुर् ये Mn_9.315a लोकान् आप्नोति पुष्कलान् Mn_8.81b लोकानाम् इति नः श्रुतम् Nar_1.195d लोकानां तु विवृद्ध्यर्थं Mn_1.31a लोकानां हितकाम्यया Mn_12.117b लोकापवाददुष्टानां K_413a लोके कलुषयोनिजम् Mn_10.58d लोके किं चन विद्यते Mn_4.134b लोके चैव यशस्करः Mn_8.387d लोके ऽन्यं पुरुषं विदुः Mn_8.96d लोके प्राप्नोति निन्द्यताम् Mn_5.164[162M]b लोके प्राप्नोति निन्द्यताम् Mn_9.30b लोके ब्रह्मेति कीर्त्यते Mn_1.11d लोके भवति निन्दितः Mn_4.157b लोकेभ्यः परिकृन्तति Mn_4.219[220M]d लोकेभ्यः प्रभवाप्ययौ Mn_5.97[96M]d लोके यच् च विगर्हितम् K_768b लोके रिक्थविभागे ऽपि K_853a लोकेशाधिष्ठितो राजा Mn_5.97[96M]a लोकेष्वद्य च श्रूयताम् Ang_1.583b लोके ऽस्मिन् द्वाव् अवक्तव्याव् Nar_1516.21a लोके ऽस्मिन् द्विविधं द्रव्यं Nar_8.2a लोके ऽस्मिन् मङ्गलान्य् अष्टौ Nar_18.51a लोपयन् राजशासनम् K_670d लोपयन् राजशासनम् Nar_18.10d लोपो यदि न दृश्यते Par_7.3b लोप्त्रं यत्नात् परीक्षयेत् K_811d लोप्त्रेणाथ पदेन वा Yj_2.266b लोभपूर्वं तथाचरेत् Ang_1.654d लोभमोहविवर्जिताः K_347b लोभमोहाज्ञानचित्त- Ang_1.900c लोभशाठ्यविवर्जितम् Ang_1.188b लोभं त्यक्त्वा नराधिपः K_018b लोभः स्वप्नो ऽधृतिः क्रौर्यं Mn_12.33a लोभात् कृत्वा प्रतिग्रहम् Mn_3.179[169M]b लोभात् सहस्रं दण्ड्यस् तु Mn_8.120a लोभाद् भ्रातॄन् यवीयसः Mn_9.213b लोभाद् वा मोहतो ऽपि वा K_079b लोभाद् वा यो ऽन्यथा वदेत् Nar_M1.59b लोभान्मातृत्वमन्यासु Ang_1.122a लोभान् मोहाद् भयान् मैत्रात् Mn_8.118a लोभेनोपहिनस्ति यः Mn_11.26[25M]b लोमप्रभृति वै तनुम् Yj_3.247b लोमभ्यः स्वाहेत्य् अथ वा Yj_3.302a लोमभ्यः स्वाहेत्य् एवं हि Yj_3.247a लोलुपा वेदवर्जिताः YS182v_4.55d लोष्ठपत्रतृणादिना Mn_K4.49[50M]b लोष्ठमर्दी तृणच्छेदी Mn_4.71a लोहदण्डश् च दक्षिणा Par_6.9d लोहदारकम् एव च Mn_4.90d लोहशङ्कुम् ऋजीषं च Mn_4.90a लोहस्य विधिम् उत्तमम् Nar_20.15b लोहानाम् अपि सर्वेषां Nar_9.10a लोहानां तान्तवस्य च Mn_9.329b लोहितस्य च दर्शकः Mn_8.284b लोहितं वा विषाणि वा Mn_4.56d लोहितान् वृक्षनिर्यासान् Mn_5.6a लोहितान् व्रश्चनांस् तथा Yj_1.171b लौकिकं वैदिकं वापि Mn_2.117a लौकिकाग्नौ प्रकुर्वीत Ang_1.401a लौकिकाग्नौ यथाविधि Ang_1.725d लौकिकाग्नौ यथाविधि Ang_1.951b लौकिकानामशेषतः Ang_1.13d लौकिकाश् च क्रियाः स्मृताः K_421b लौकिके ऽग्नौ विधीयते Mn_3.282[272M]b लौकिकेषु तथा ' 'चरेत् Ang_1.7b लौहामिषं महाशाकं Yj_1.260c वक्तव्यं तत् तथैव तु K_394b वक्तव्यं तत् पृथक् पृथक् K_394d वक्तव्यं तत्प्रियं तत्र K_076c वक्तव्यं वा समञ्जसम् Mn_8.13b वक्तव्यं वा समञ्जसम् Nar_M3.9b वक्तव्यं शोभनं हविः YS182v_3.28d वक्तव्यं शोभनं हविः YS78v_39d वक्तव्यास् ते विवादिना K_275b वक्तव्ये ऽर्थे न तिष्ठन्तम् Nar_M1.41a वक्तव्यौ तत्र चेत्पुनः Ang_1.270d वक्ता द्विगुणदण्डभाक् K_080d वक्तुर् यो ऽनवकाशदः K_671b वक्त्राणामिव शोधने Ang_2,6.5d वक्त्रे श्रोत्रे च पार्थिवः Mn_8.272d वक्त्रे श्रोत्रे च पार्थिवः Nar_1516.24d 'वगाहनजपादिकैः Ang_1.915b वङ्क्षणौ वृषणौ वृक्कौ Yj_3.97a वचनं प्राङ् निवेशयेत् K_260d वचनं यत्र भिद्यते Nar_1.142c वचनात् तत्र न स्यात् तु K_776c वचनात् तुल्यदोषः स्यान् Nar_1516.22c वचनाद् इह जायते Yj_3.226d वचनाद् दोषतो भेदात् Nar_1.137c वचनाद् भवते[ति] क्षमः YS182v_5.11b वचनानां समत्वेन Ang_1.395a वचनानि महात्मनाम् Ang_2,1.9b वचसोद्दालकस्य च YS182v_5.20b वचस् तथाविधं ब्रूयाद् Nar_M3.14c वचोभिः साक्षिणां भवेत् K_288d वच्मि तानखिलान् धर्मान् Ang_1.2c वज्रघ्नो वज्रपञ्जरः Ang_1.515b वज्रपर्णी करीषकी Ang_1.509d वज्राशनिहतो ऽपि वा Nar_11.32b वञ्चकाः कितवास् तथा Mn_9.258b वञ्चयित्वातिचर्यया Ang_1.215b वटभूरुह एव च Ang_1.537d वणिक् चतुर्गुणं दाप्यं YSS_2.37c वणिक् पण्यविचक्षणः Nar_9.16b वणिक्पथं कुसीदं च Mn_1.90c वणिक्पशुकृषिर् विषः Mn_10.79b वणिक्प्रभृतयो यत्र Nar_3.01a वणिक्प्रव्रजितातुराः Nar_1.161b वणिग् अर्घं पराक्रमेत् Nar_8.12b वणिग् गृह्णीत पञ्चकम् Yj_2.252b वणिग्गोपकृषीबलाः Nar_6.3d वणिग्गोपकृषीवलाः K_656d वणिग्भिः स्यात् कतिपयैः K_058c वणिग्लाभं न चाप्नोति Yj_1.276c वणिग्व्रातास् तथापरे K_349b वणिजः कर्षकाश् चैव K_588a वणिजः कर्षकांश् चापि K_478c वणिजां कर्षकाणां च K_637a वणिजां लाभकृत् स्मृतः Yj_2.251d वणिजो दापयेत् करान् Mn_7.127[128M]d वती धेनुमतीति च Ang_1.839b वत्सनाभनिभं पीतं K_448a वत्सरत्रितयं चरेत् Yj_3.266d वत्सरं संप्रतीक्ष्य तु Nar_12.16d वत्सरं सो ऽपि तत्समः Yj_3.261b वत्सराणां शतैर् अपि Nar_1.75d वत्सरान् रोमसम्मितान् Yj_1.205b वत्सराब्दे सपिण्डने Ang_1.879b वत्सरार्धाद् विवर्धते Nar_1.96d वत्सस्य ह्य् अभिशस्तस्य Mn_8.116a वत्सः प्रस्नवने शुचिः Yj_1.193d वत्सानां कण्ठबन्धेन YS99v_52a वत्सानां जनयेच् छतम् Mn_9.50b वत्सो वत्सतरो वा 'पि YS182v_4.4c वदन्ति क्षितिदेवताः Par_6.51d वदन्ति नियमं तु ये Par_6.57d वदन्त्य् अनियमं तु ये Par_6.58d वदन्त्य् अन्नं मनीषिणः Mn_3.182[172M]d वदन्त्य् अन्नं मनीषिणः Mn_4.221[222M]d वदन्त्य् उत्तरसाक्षिणः Nar_1.151d वदन्त्य् एतान् पुरातनान् Mn_3.213[203M]b वदन् दण्डम् अवाप्नुयात् K_099d वदन्नित्यन्वहन् यतन् Ang_1.197d वद सत्यवतीसुत Par_1.2d वदान्यस्य च वार्धुषेः Mn_4.224[225M]b वदेत्पापी महाक्रूरस् Ang_1.366a वदेद् इष्ट्वा च नानृतम् Mn_4.236[237M]b वदेद् वादी स हीयेत K_197c वधकृच्चित्रकृन्मङ्खः Nar_1.167a वधदण्डम् अतः परम् Mn_8.129d वधबन्धौ च देहिनाम् Mn_5.49b वधबन्धौ च सो ऽर्हति Nar_5.17d वधस् तत्र तु नैव K_801c वधं चित्रम् अवाप्नुयात् K_799b वधं तेषां प्रवर्तयेत् K_955d वधं नैव प्रवर्तयेत् K_966b वधः सर्वस्वहरणं Nar_14.7a वधाङ्गच्छेदार्हविप्रो K_967a वधादिर् दैविकी मता K_216f वधाद् ऋते ब्राह्मणस्य Nar_14.8c वधार्हो दण्डम् अर्हति K_964b वधूर्यदि रजस्वला Ang_1.77b वधे चेत् प्राणिनां साक्ष्यं K_391a वधे तत्र प्रवर्तेत K_830c वधे तु मृगपक्षिणाम् K_790b वधेन पालो मुच्येत Nar_11.26c वधेन शासयेत् पापं K_486c वधेन शासयेत् पापं K_957c वधेन शुध्यति स्तेनो Mn_11.100[99M]c वधेनापि यदा त्व् एतान् Mn_8.130a वधे पुंसो ऽङ्ग कर्तनम् K_487d वधे हन्ता न दोषभाक् K_805d वध्यवासांसि गृह्णीयुः Mn_10.56c वध्याश् चित्रवधेन ते Nar_19.12d वध्यांश् च हन्युः सततं Mn_10.56a वनछेत्ता प्रकीर्तितः Nar_1.156d वनस्था अपि राज्यानि Mn_7.40c वनस्पतिभ्य इत्य् एवं Mn_3.88[78M]c वनस्पतीनां सर्वेषाम् Mn_8.285a वनस्पतीनां सर्वेषाम् K_793a वनं गच्छेत् सहैव वा Mn_6.3d वनं गत्वा चतुष्पथे Par_12.7b वनाद् गृहाद् वा कृत्वेष्टिं Yj_3.56a वनान्य् उपवनानि च Mn_9.265d वनिङ्वीथीपरिगतं K_621a वनिता तेन सा स्मृता Ang_1.454b वने च पतिता या गौः YS182v_4.12a वने वसेत् तु नियतो Mn_6.1c वनेषु च विहृत्यैवं Mn_6.33a वन्दनं भर्तृतत्परा Yj_1.83d वन्दने काम्यवन्दने Ang_1.345b वन्ध्या तु वृषली ज्ञेया YS78v_25a वन्ध्यार्थघ्न्य् अप्रियंवदा Yj_1.73b vandhyëÂame ऽधिवेद्याऽअब्दे Mn_9.81a वन्ध्यां स्त्रीजननीं निन्द्यां Nar_12.94a वन्यं मेध्यतरं हविः Mn_6.12b वपनं न्यायवर्तिनाम् Mn_5.140[138M]b वपनं मेखला दण्डो Mn_11.151[150M]a वपा वसावहननं Yj_3.94a वपुर् धारयते नृपः Mn_5.96[95M]d वपुष्मान् वीतभीर् वाग्मी Mn_7.64c वमनं प्रेतपर्पटम् Ang_1.905d वमनं मधु चोच्यते Ang_1.943b वमनाच्छ्राद्धविघ्ने तु Ang_1.964c वमने ऽप्यवगाहः स्यान् Ang_1.173c वमने यदि दर्शके Ang_1.967b वयसः कर्मणो ऽर्थस्य Mn_4.18a वयसानां कृमीणां च Mn_3.92[82M]c वयसाप्यधिकास्तराम् Ang_1.457d वयं न विद्मः को वा स Ang_1.493a वयः कर्म च वित्तं च Yj_1.368c वयो ऽधिको दत्तसुतो Ang_1.418a वयोबुद्ध्यर्थवाग्वेष- Yj_1.123a वयोभिर् अपि वा श्वभिः Mn_6.51b वयोभिः खादयन्त्य् अन्ये Mn_3.261[251M]c वयोरूपसमन्वितैः Mn_8.182b वरणं दोषदर्शनात् Nar_12.3b वरणं प्राग् विधीयते Nar_12.2b वरणाद् ग्रहणं पाणेः Nar_12.2c वरणीया विधानतः Ang_1.699b वरणी वारुणी रसा Ang_1.931b वरं कूपशताद् वापि Nar_1.193a वरं क्रतुशतात् पुत्रः Nar_1.193c वरं वापीशतात् क्रतुः Nar_1.193b वरं विप्रः सुयन्त्रितः Mn_2.118b वरं स्याद्गुल्फयोरधः Ang_1.780b वरं स्वधर्मो विगुणो Mn_10.97a वराद् आदाय धर्मतः Mn_3.29b वराय न ददाति ताम् Nar_12.32b वराय सदृशाय च Mn_9.88b वरायोद्दिश्य दीयते K_881b वराहमकराभ्यां वा Mn_7.187[188M]c वराहमहिषामिषैः Mn_3.270[260M]b वरिष्ठमग्निहोत्रेभ्थो Ang_2,12.13c वरिष्ठम् अग्निहोत्रेभ्यो Mn_7.84c वरिष्ठलघु वागृते YSS_2.36b वरुणश् चैव गोमूत्रे Par_11.39a वरुणायोपपादयेत् Mn_9.244b वरुणेत्य् अभिशाप्य कम् Yj_2.108b वरुणेन यथा पाशैर् Mn_9.308a वर्गाख्यास् ते बृहस्पतिः K_682d वर्गास् तान् अब्रवीद् भृगुः K_349d वर्गिणस् तेषु साक्षिणः K_350f वर्गो ऽयं तत्कलत्रतः Ang_1.665b वर्जनीयाः प्रयत्नतः Mn_3.166[156M]d वर्जनीयाः प्रयत्नतः YS182v_3.37b वर्जनीयाः प्रयत्नतः YS78v_b वर्जनीयाः प्रयत्नतः YSS_1.35d वर्जयित्वा चतुर्दशीम् Mn_3.276[266M]b वर्जयित्वा चतुर्दशीम् Yj_1.264b वर्जयित्वा द्विजं पश्चाद् Ang_1.762a वर्जयित्वा विकर्मस्थांश् Par_12.67(66)a वर्जयेच् चातिभोजनम् Yj_1.112d वर्जयेदब्दमात्रं तु Ang_1.763c वर्जयेन् मधु मांसं च Mn_2.177a वर्जयेन् मधु मांसं च Mn_6.14a वर्जितं च यमः प्राह YS182v_3.41c वर्जितः पितृदेवेभ्यो Par_12.36(35)c वर्ज्यं भिन्नं तथासनम् Mn_4.69b वर्ज्याः स्युर् हव्यकव्ययोः Mn_3.152[142M]d वर्णक्रमाच् छतं द्वित्रि- Yj_2.37c वर्णक्रमेण सर्वाणि Mn_8.24c वर्णजात्युत्तराधरैः Yj_2.206d वर्णज्ञानेन निश्चयः K_448b वर्णतश् चापि सर्वशः YS182v_5.2d वर्णधर्मान् निबोधत Mn_2.25d वर्णयत्य् आत्मनस् तनुम् Yj_3.162b वर्णरूपोपसंपन्नैः Mn_4.68c वर्णवाक्यक्रियायुक्तम् K_253a वर्णवाक्यक्रियायुक्तम् K_267a वर्णशो ब्राह्मणात्मजाः Yj_2.125b वर्णसंकरजातानां K_428c वर्णसंकरदोषश् च Nar_18.4a वर्णस्वराकारभेदात् Nar_19.17a वर्णं रूपं प्रमाणं च Mn_8.32c वर्णादीनां यथा क्रमम् YS182v_5.1d वर्णानाम् अनुपूर्वशः Mn_8.142d वर्णानाम् अनुपूर्वशः YS99v_1b वर्णानाम् अनुपूर्वशः YS99v_88d वर्णानाम् अनुलाम्येन K_716a वर्णानाम् आनुलोम्येन Yj_2.183c वर्णानाम् आनुलोम्येन Yj_2.207c वर्णानाम् आश्रमाणां च Mn_7.35c वर्णानां दण्डधारणम् Nar_18.14b वर्णानां प्रातिलोम्येन Nar_5.37a वर्णानां ब्राह्मणः प्रभुः Mn_10.3d वर्णानां संकरं चक्रे Mn_9.67c वर्णानां सान्तरालानां Mn_2.18c वर्णानां हितकाम्यया YS78v_78b वर्णान् पञ्चदशैव तु Mn_10.31d वर्णापेतम् अविज्ञातं Mn_10.57a वर्णावरेष्व् अंशहानिर् Nar_13.14c वर्णाश्रमविलोपश् च K_949c वर्णाश्रमेतराणां नो Yj_1.1c वर्णास् त्व् आद्यास् त्रयो द्विजाः Yj_1.10b वर्णाः शुध्यन्ति ते त्रयः Par_12.6d वर्णिजात्येष्व् अनुक्रमात् YS182v_5.3b वर्णिनां हि वधो यत्र Yj_2.83a वर्णेभ्यो नियमे ऽसति Nar_18.48d वर्णे वर्णे विधीयते YS78v_56d वर्णे वर्णे विनिर्दिशेत् Par_11.16d वर्तन्ते भूतले तस्माद् Ang_1.349a वर्तन्ते सर्व आश्रमाः Mn_3.77[67M]d वर्तन्ते सर्वकर्मसु Mn_9.319b वर्तन्ते सर्वजन्तवः Mn_3.77[67M]b वर्तमाने कलौ युगे Par_1.2b वर्तमाने तुलामेषे Ang_1.646c वर्तमानेन देहिना Nar_4.05b वर्तमानो ऽध्वनि श्रान्तो Nar_18.37a वर्तयन्तः स्वकर्मभिः Mn_10.50d वर्तयन्न् एककालिकम् Mn_11.123[122M]b वर्तयन् वेदशास्त्रवित् Mn_4.260[261M]b वर्तयंश् च शिलोञ्छाभ्याम् Mn_4.10a वर्तुलं तत्त्रियामगम् Ang_1.281b वर्तेत चेत् प्रकाशं तु K_935a वर्तेत पितृवन् नृषु Mn_7.80d वर्तेत याम्यया वृत्त्या Mn_8.173c वर्तेयातां तु कामतः Mn_9.63b वर्तेयातां परस्परम् Mn_9.62d वर्त्मगोष्ठाम्बुभस्मसु Yj_1.134b वर्त्मनि स्वे व्यवस्थितम् Nar_1516.29b वर्त्याधारस्नेहयोगाद् Yj_3.165a वर्धते तद् धि सर्वदा Mn_3.57d वर्धते न ततः परम् Yj_2.44d वर्धते पञ्चकं शतम् K_505d वर्धते पञ्चकं शतम् K_506d वर्धन्ते नाविवक्षिताः Nar_M2.36d वर्धयन्त्यपि तारिताः Ang_1.1019b वर्षतोया सरद्रसा Ang_1.932d वर्षत्य् अप्रावृतो गच्छेत् Yj_1.136c वर्षनक्षत्रसूचकाः Nar_1.165b वर्षन्ते तोयदा महत् Ang_1.1111b वर्षमात्रेण शुध्यति Ang_1.204b वर्षयित्वातिकृच्छ्रकैः Ang_1.1065b वर्षं त्याज्या धनं विना YS99v_18d वर्षाजलाश्च खनन- Ang_1.936a वर्षाणि विंशतिं यावत् K_299c वर्षाण्य् अष्टौ स भोक्ता स्यात् K_764e वर्षाम्बुप्रवहादिषु Yj_2.154d वर्षार्धं सकलो विधिः Ang_2,10.21b वर्षासु च न दापयेत् Nar_20.33d वर्षासु च मघासु च Mn_3.273[263M]d वर्षासु न विषं दद्यात् Nar_20.48a वर्षासु स्थण्डिलेशयः Yj_3.52b वर्षास्व् अभ्रावकाशिकः Mn_6.23b वर्षे वर्षे तु कुर्वीत YS99v_81a वर्षे वर्षे ऽश्वमेधेन Mn_5.53a वर्षैः शुध्यन्ति ते त्रिभिः Ang_2,12.8d वर्ष्मैतत्कथितं बुधैः Ang_1.315b वर्साणां तत् कृतं युगम् Mn_1.69b वलीपलितम् आत्मनः Mn_6.2b वल्गुणीटिट्टिभानां च Par_6.6a वल्मीकजो बालराजो Ang_1.515c वल्मीकम् इव पुत्तिकाः Mn_4.238[239M]b वल्मीकात् संगमाद् ह्रदात् Yj_1.279b वल्लभः परमो भव Ang_1.595d वल्लभः परमो महान् Ang_1.568b वल्लभानीति वै जगुः Ang_1.483b वल्लभाश् च न पृच्छेयुर् K_364c वशं क्रोधस्य यो नृपः K_010b वशापुत्रासु चैवं स्याद् Mn_8.28a वशित्वं त्व् अनुशासने K_471b वशित्वं त्व् अनुशासने K_641b वशित्वं न सुते पितुः K_471d वशित्वं न सुते पितुः K_641d वशे कुर्वन्ति शत्रवः Mn_8.174d वशे कृत्वेन्द्रियग्रामं Mn_2.100a वशे स्थापयितुं प्रजाः Mn_7.44d वश्याकर्षणविद्वेष- Ang_1.293c वश्येन्द्रियं जितात्मानं K_003a वसनस्य दशा ग्राह्या Mn_3.44c वसन्तमाधवस्य त्वं Ang_1.596a वसन्त्यां तु चतुर्गुणम् Nar_11.30b वसन् दूरतरे ग्रामाद् Mn_11.128[127M]c वसन् भक्त्या रसामटेत् Ang_1.210b वसवश् चाचरन् व्रतम् Mn_11.221[220M]b वसवश्चापि रुद्राश्चाप्य् Ang_1.32a वसवः पितरो ऽत्र स्यू Ang_1.674a वसा त्रयो द्वौ तु मेदो Yj_3.106c वसानस्त्रीन् पणान् दण्ड्यो Yj_2.238a वसा शुक्रम् असृङ् मज्जा Mn_5.135[133M]a वसित्वा गर्दभाजिनम् Mn_11.122[121M]b वसित्वा मैथुनं वासः Mn_4.116c वसिष्ठविहितां वृद्धिं Mn_8.140a वसिष्ठश् चापि शपथं Mn_8.110c वसिष्ठस्य सुकालिनः Mn_3.198[188M]d वसिष्ठं च प्रतीत्य् ऋचम् Mn_11.249[248M]b वसिष्ठः शपथं शेपे Nar_1.221c वसीत चर्म चीरं वा Mn_6.6a वसीरन्न् आनुपूर्व्येण Mn_2.41c वसुरुद्रादितिसुताः Yj_1.269a वसूनि विविधानि च Yj_1.315b वसून् वदन्ति तु पितॄन् Mn_3.284[274M]a वसेत् स नरके घोरे Yj_1.180a वसेत् स नरके घोरे K_010c वसेद् आचार्यसंनिधौ Yj_1.49b वसेदेवान्वहं तराम् Ang_1.197b वसेन् माध्यस्थ्यम् आश्रितः Mn_4.257[258M]d वसेयुर् एते विज्ञाता Mn_10.50c वसेयुर् दश वर्षाणि K_893a वसेयुर् नरके ऽन्यथा K_552d वसेयुश् च गृहान्तिके Mn_11.188[187M]d वस्तु किञ्चिदपि स्वयम् Ang_1.1096d वस्तुतो ऽत्र पुनर्वच्मि Ang_1.1039a वस्तुनो मेलनं पुत्र- Ang_1.385c वस्तु स्यात्परिवेषितम् Ang_1.814d वस्त्रकार्पासकादिकान् Ang_1.1013d वस्त्रगोमिथुने दत्त्वा Nar_12.41a वस्त्रद्वयं प्रदायास्यै Ang_1.83c वस्त्रधान्यहिरण्यानां Yj_2.39c vastrani«pŬane कृते Par_12.13b वस्त्रपूतं जलं पिबेत् Mn_6.46b वस्त्रयुग्मं गुरोर् अपि Yj_1.292d वस्त्रस्यार्धम् अधः कृतम् YS182v_3.31b वस्त्रं këÂhaæ च शोधयेत् Par_10.37b वस्त्रं चतुर्गुणं प्रोक्तं Yj_2.57c वस्त्रं पत्रम् अलङ्कारं Mn_9.219a वस्त्रं यच् चाङ्गयोजितम् K_884:1b वस्त्रान्नपानं देयं तु Mn_11.188[187M]c वस्त्रापहारकः श्वैत्र्यं Mn_11.51[50M]c वस्त्राभ्यां संपरीत्यतः Ang_1.78b वस्त्रैर् माल्यैस् तथैव च Nar_12.66b वस्वादिकमयांस्तथा Ang_1.1105b वस्वादिभिः पितृभिस्तु Ang_1.1102c वहत्सलिलसंयुता Ang_1.941d वहित्वा च दहित्वा च Par_3.41c वहेद् इत्य् अब्रवीन् मनुः Mn_8.204d वहेयुस् ते यथांशतः K_635d वहेयुः शुचयः सदा Yj_2.99d वह्निश्वभ्रनिवेशनम् K_754b वाकोवाक्यं पुराणं च Yj_1.45a वाक्चक्षुश्चेष्टितैर् नृणाम् K_230d वाक्चक्षुः पूजयति नो Yj_2.14c वाक् चतुर्थी च सूनृता Mn_3.101[91M]b वाक् चैव दशमी स्मृता Mn_2.90d वाक् चैव मधुरा श्लक्ष्णा Mn_2.159c वाक्छले नापहीयते Nar_M2.25b वाक्पाणिपादचापल्यं Yj_1.112c वाक्पारुष्यविनिर्णयम् Mn_8.266d वाक्पारुष्यस्य तत्त्वतः Mn_8.278b वाक्पारुष्यं तथैवोक्तं Nar_M1.19a वाक्पारुष्यं तद् उच्यते K_768d वाक्पारुष्यं तद् उच्यते Nar_1516.1d वाक्पारुष्यार्थदूषणे Mn_7.51b वाक्पारुष्ये च भूमौ च K_239a वाक्पारुष्ये छले वादे K_403a वाक्पारुष्ये यथैवोक्ताः K_786a वाक्यं तत् स्यात् प्रकीर्णकम् K_945d वाक्याभावे तु सर्वेषां K_045c वाक्शस्तम् अम्बुनिर्णिक्तम् Yj_1.191c वाक्शस्त्रं वै ब्राह्मणस्य Mn_11.33[32M]c वागुक्ता तां ततः काले Ang_1.368c वाग् एषा ब्रह्मपूजिता Mn_8.81d वाग्गैवत्यैश् च चरुभिर् Mn_8.105a वाग्दण्डजं च पारुष्यं Mn_7.48c वाग्दण्डयोश् च पारुष्ये Mn_8.72c वाग्दण्डस् tìanaæ चैव K_788a वाग्दण्डं धिक् तपस्विनि K_953b वाग्दण्डं प्रथमं कुर्याद् Mn_8.129a वाग्दण्डो ऽथ मनोदण्डः Mn_12.10a वाग्दुष्टं तं नरं विदुः K_773d वाग्दुष्टं तं नरं विदुः K_774d वाग्दुष्टं साधयेन् नरम् K_777d वाग्दुष्टः कुण्डगोलकौ Mn_3.156[146M]d वाग्दुष्टात् तस्कराच् चैव Mn_8.345a वाग्बाहूदरसंयतः Mn_4.175d वाग्यतो गुर्वनुज्ञया Yj_1.31b वाङ्गात्रेणापि नार्चयेत् Mn_4.30d वाङ्गूला वाग्विनिःसृताः Mn_4.256[257M]b वाङ्मयं स्याच् चतुर्विधम् Mn_12.6d वाङ्मात्रदत्तपुत्रस्तु Ang_1.135c वाङ्मात्रेणापि नार्चयेत् Ang_1.626d वाङ्मात्रेणैव पुत्रता Ang_1.359d वाङ्मूला वाग्विनिःसृताः Nar_1.208b वाचनीयं प्रयत्नतः Ang_1.817d वाचयिष्ये स्वधां तथा Ang_1.888d वाचं वा को विजानाति Yj_3.150a वाचा दण्डेन कर्मभिः K_526b वाचा दारुणया क्षिपन् Mn_8.270b वाचा वाचा कृतं कर्म Mn_12.8c वाचा सत्ये कृते पतिः Mn_9.69b वाचा संकल्पमाचरेत् Ang_1.773d वाचिकैः पक्षिमृगतां Mn_12.9c वाचि प्राणे च पश्यन्तो Mn_4.23c वाच्य् अग्निं मित्रम् उत्सर्गे Mn_12.121c वाच्यतामिति तैस्ततः Ang_1.889b वाच्यताम् इत्य् अनुज्ञातः Yj_1.244c वाच्य् अर्था नियताः सर्वे Mn_4.256[257M]a वाच्यश् चानुपयन् पतिः Mn_9.4b वाच्यं गोष्ठे तु सुशृतम् Mn_3.254[244M]b वाच्यं तत्रानृतं भवेत् Nar_12.30d वाच्यः पूर्वाक्षरः प्लुतः Mn_2.125d वाच्यः प्रत्युत्तरं ततः K_382d वाच्य् एके जुह्वति प्राणं Mn_4.23a वाच्यो मातुर् अरक्षिता Mn_9.4d वाच्यो विप्रो ऽभिवादने Mn_2.125b वाजपेयशतैर् मुखैः Par_12.52(51)b वाजे वाज इति प्रीतः Yj_1.247c वाजेवाजेति वै वदेत् Ang_1.894b वाणिज्यपशुसस्यतः Yj_2.194b वाणिज्यप्रभृतीन् अपि Yj_1.266b वाणिज्यं कारयेद् वैश्यं Mn_8.410a वाणिज्यं शूद्रसेवनम् Mn_11.69[68M]b वातरेता मुखेभगः Nar_12.13b वातेन्द्रगुरुवह्नीनां Mn_11.119[118M]c वातोद्धूताश् च रेणवः Par_7.35b वादकाले तु वक्तव्याः K_378c वादयुद्धप्रधानाश् च Mn_12.46c वादयेच् छिवसंनिधौ K_391b वादयोग्यस्य वादिनः K_117b वादसंक्रमणाज् ज्ञेयो Nar_M2.24c वादहानिकरं स्मृतम् K_201d वादः स्याच् शिष्यतः पितुः K_794d वादिनं लोभयेच् चैव K_204c वादिनः फलकादिषु K_129d वादिनः फलकादिषु Nar_M2.18d वादिनः फलकादिषु Nar_M2.19d वादिना भावितो भवेत् K_338b वादिना यद् अभिप्रेतं K_213a वादिना यन् निवेदितम् K_030b वादिनो न च दण्ड्याः स्युः K_092c वादिनो ऽनुमतेनैनं Nar_20.7e वादिभ्याम् अभ्यनुज्ञातं Nar_M2.20a वादिभ्यां लिखिताच् छेषं Nar_M2.21a वादी सत्कारपूर्वकम् K_262b वादे योज्यो नृपेण तु K_065d वादेष्व् अवचनीयेषु Mn_8.269c वादेष्व् अवचनीयेषु Nar_1516.18c वाद्यातोद्यानि तद्विदाम् Nar_18.11d वानप्रस्थगृहेष्व् एव Yj_3.54c वानप्रस्थयतिब्रह्म- Yj_2.137a वानप्रस्थो ब्रह्मचारी Yj_3.45c वानप्रस्थो यतिस् तथा Mn_6.87b वानरं श्येनभासौ च Mn_11.135[134M]c वानस्पत्यं मूलफलं Mn_8.339a वान्ताशीत्य् उच्यते बुधैः Mn_3.109[99M]d वान्ताश्य् उल्कामुखः प्रेतो Mn_12.71a वान्ते तु क्षुरकर्मणि Par_12.1b वान्तो विरिक्तः स्नात्वा तु Mn_5.144[142M]a वान्येषां च केवलम् Ang_1.696b वापीकूपतडागाद्यैर् Par_12.52(51)a वापी कूपतडागानि YS99v_70a वापीकूपतडागेषु Par_7.3c वाप्यः प्रस्रवणानि च Mn_8.248[M250c]b वामदेवादयो विप्राः Ang_1.537a वामदेवो न लिप्तवान् Mn_10.106d वामपादे करं न्यस्य Par_1.59c वामहस् तेन वा वादं K_099c वामे तूपभृतं न्यसेत् Par_5.19d वायवीयैर् विगण्यन्ते Yj_3.104a वायव्यं गोरजः स्मृतम् Par_12.10d वायव्यं दिव्यम् एव च Par_12.9d वायव्यं पशुम् एव वा Yj_3.286d वायसेभ्यश् च निक्षिपेत् Yj_1.103d वायुभक्षः प्रागुदीचीं Yj_3.55c वायुभक्षो दिनत्रयम् Par_4.7d वायुभक्षो दिनत्रयम् Par_6.11d वायुभक्षो दिवा तिष्ठन् Yj_3.311a वायुभूतः खमूर्तिमान् Mn_2.82d वायुभूतास् तु गच्छन्ति Par_12.12c वायुरूपं समाश्रिताः Ang_1.865b वायुरूपं समाश्रिताः Ang_1.866d वायुवच् चानुगच्छन्ति Mn_3.189[179M]c वायुं ज्योतिर् जलं महीम् Yj_3.70b वायुं वृष्टिं जलं महीम् Yj_3.196b वायुः कर्मार्ककालौ च Mn_5.105[104M]c वायोर् अपि विकुर्वाणाद् Mn_1.77a वायोश् च स्पर्शनं चेष्टां Yj_3.76c वाय्वग्निविप्रम् आदित्यम् Mn_4.48a वारकं श्राद्धमेककम् Ang_1.29d वारं वै या विवाहिता Ang_1.212d वारिणा शुद्धिर् इष्यते Yj_1.183b वारितं न भविष्यति Ang_1.28b वारिदस् तृप्तिम् आप्नोति Mn_4.229[230M]a वारिस्थो दक्षिणामुखः YS99v_94b वारुकः कर्मजः शारिः Ang_1.509a वार्ताकर्मैव वैश्यस्य Mn_10.80c वार्ता चासां तदाश्रया Nar_18.23d वार्तायां नित्ययुक्तः स्यात् Mn_9.326c वार्तारम्भांश् च लोकतः Mn_7.43d वार्त्तां त्रयीं चाप्य् अथ दण्डनीतिम् Nar_19.69a वार्धकेण च रोगतः Ang_1.60d वार्धके मानम् अर्हति Yj_1.116d वार्धुष्यं तद् उदाहृतम् Nar_1.97d वार्धुष्यं लवणक्रिया Yj_3.235d वार्धुष्यं व्रतलोपनम् Mn_11.61[60M]b वार्ध्रीणसस्य मांसेन Mn_3.271[261M]c वार्यन्नगोमहीवासस्- Mn_4.233[234M]c वार्य् अपि श्रद्धया दत्तम् Mn_3.202[192M]c वार्योकोवत्सषट्पदाः Mn_7.129[130M]b वार्षिकांश् चतुरो मासान् Mn_9.304a वालवासा जटी ध्वजी Mn_11.92[91M]d वालवासा जटी वापि Yj_3.254a वावातेति च फण्यते Ang_1.454d वासनस्थम् अनाख्याय Yj_2.65a वासन्तशारदैर् मेध्यैर् Mn_6.11a वासम् आत्यन्तिकं वसेत् Mn_2.242b वासयेद् व्यभिचारिणीम् Yj_1.70d वासश्छित्वा विधानतः Ang_1.857b वासस्याप्य् अविशोधनात् Nar_19.17d वासहेतुः कुटुम्बिनाम् Nar_11.37b वासं जन्म च दारुणम् Mn_12.78b वासः कौशेयवर्जं च Nar_14.14a वासःपश्वन्नपानानाम् Nar_14.4a वासार्थम् उपसर्पति Par_12.72(71)d वासांसि कुसुमानि च Yj_1.298d वासांसि मृतचैलानि Mn_10.52a वासिनः संतताघिनः Ang_1.49d वासिष्ठा काश्यपास् तथा Par_1.12d वासो गृहान्तके देयम् Yj_3.296c वासो दद्याद् धयं हत्वा Mn_11.136[135M]a वासोदश् चन्द्रसालोक्यम् Mn_4.231[232M]a वासोभिः पूजयेत्पिण्डान् Ang_1.861c वासोविदलचर्मणाम् Yj_1.182d वासो विपरिधाय च Yj_1.196d वासो विपरिधाय च Par_12.18d वास्तुमध्ये बलिं हरेत् Mn_3.89[79M]d वास्तुसंपादनं तिलाः Mn_3.255[245M]b वाहनानि च सर्वाणि Mn_7.222[226M]c वाहनिर्मोचने तथा Ang_2,10.12b वाहनेन बलेन च Mn_7.172[173M]b वाहने मोचने तथा Par_9.27b वाहयन् साहसं पूर्वं K_791c वाहयेद् दिवसस्यार्धं Par_2.4c वाह्यादीन् वाह्यजीविनाम् Nar_18.11b विकर्णकरनासौष्ठीं Yj_2.279c विकर्म कुर्वते शूद्रा Par_2.14c विकर्मक्रियया नित्यं Mn_9.226c विकर्मस्थं द्विजोत्तमम् Par_6.18b विकर्मस्थान् शौण्डिकांश् च Mn_9.225c विकर्मस्थास् तु ये द्विजाः Mn_11.192[191M]b विकलं या न गच्छति Par_7.2d विकलैकविवर्जितम् Ang_1.904b विकलो यदि तत्करः Ang_1.835b विकल्पस्तुल्य एव हि Ang_1.395b विकारा ये च तन्मयाः Nar_9.12b विकारे चाविशेषवान् Yj_3.154b विकारो ऽत्यन्तकुत्सितः Ang_1.1082d विकिरं नैव कुर्वीत Ang_1.1077a विकिरेद् यवसं गवाम् Mn_11.196[195M]b विकीर्य च समन्ततः Yj_1.234b विकृतं च न जायते Mn_9.247d विकृतं प्राप्नुयाद् वधम् Mn_9.291d विकृताकृतयस् तथा Mn_11.52[51M]d विकृताः पापकारिणः Mn_9.288d विकृष्टाकृष्टनिश्चयाः Nar_11.1b विकृष्यमाणे क्षेत्रे च K_766a विकृष्यमाणे क्षेत्रे चेत् Nar_11.21a विकेतुर् न भवेत् पुनः K_696d विक्रयस् तावद् एव सः Mn_3.53d विक्रयं चैव दानं च K_638a विक्रयः परिदेवनम् Yj_3.234d विक्रयादानसंबन्धे K_227c विक्रयाद् इह कामतः Mn_10.93b विक्रयाद् यो धनं किं चिद् Mn_8.201a विक्रयावक्रयाधानय् Yj_2.238c विक्रयी परिविन्दकः Yj_1.223d विक्रये चेश्वरा मताः Nar_1.34d विक्रये चैव दाने च K_471c विक्रये चैव दाने च K_641c विक्रये चैव दाने च K_906c विक्रियापि च दृष्टैवम् Yj_3.165c विक्रीणतां वा विहितो Yj_2.250c विक्रीणन् मध्यमांसानि ह्य् Par_1.66a विक्रीणानस् तद् अन्यत्र Nar_8.9c विक्रीणीत कदाचन Yj_3.39b विक्रीणीत tilä शूद्रान् Mn_10.90c विक्रीणीत ससाक्षिकम् Yj_2.63d विक्रीणीते दमस् तत्र Yj_2.257c विक्रीणीते परस्य स्वं Mn_8.197a विक्रीणीते य आत्मानं Nar_5.35a विक्रीणीयुः सभासदः K_704d विक्रीणीरन्न् अथापि वा Nar_13.42b विक्रीतम् अपि विक्रेयं Yj_2.255a विक्रीतश् चापि मुच्यते Yj_2.182b विक्रीतं घृतकाख्यया YSS_2.37b विक्रीतं च तद् अन्यत्र K_691c विक्रीतं राजगामि तत् Yj_2.261d विक्रीयते ऽसमक्षं यद् Nar_7.1c विक्रीय पण्यं मूल्येन Nar_8.1a विक्रीय पण्यं मूल्येन Nar_8.4a विक्रीयाच् च न चैव हि K_697d विक्रीयासम्प्रयच्छतः Nar_8.6d विक्रीयासंप्रदानं च Nar_M1.17c विक्रीयासंप्रदानं तद् Nar_8.1c विक्रीयासंप्रयच्छतः K_690d विक्रुष्टे द्विगुणं तथा Yj_2.300d विक्रुष्टे ऽनभिधावकः Yj_2.234b विक्रेता चात्मनः शास्त्रे Nar_5.26c विक्रेता तत्समं दाप्यो YSS_2.39c विक्रेता नापराध्नुयात् Nar_8.9d विक्रेता नापराध्रुयात् K_691d विक्रेता ब्राह्मणश् चैव Nar_1.168c विक्रेता यत्र वा मृतः K_621d विक्रेता स्वामिने ऽर्थं च Nar_7.5a विक्रेतुर् एव सो ऽनर्थो K_690c विक्रेतुर् एव सो ऽनर्थो Nar_8.6c विक्रेतुर् दर्शनाच् छुद्धिः Yj_2.170a विक्रेतुर् न भवेत् पुनः Nar_9.4d विक्रेतुर् न भवेत् पुनः Nar_9.7d विक्रेतुः प्रतिदेयं तत् K_695c विक्रेतुः प्रतिदेयं तत् K_698c विक्रेतुः प्रतिदेयं तत् Nar_9.2c विक्रेय इति धारणा K_529d विक्रेयं वित्तवर्धनम् Mn_10.85d विक्रेया धान्यतत्समाः Par_2.7b vikreyëÂaguïo दमः Yj_2.246d विक्रोशन्त्यो यस्य rëÂrÃd Mn_7.143[144M]a विक्रोशमानां यो भक्तां K_729a विक्षेपणमुखादितः Ang_1.600d विख्यातदोषः कुर्वीत Yj_3.300a विख्याप्य जनसंनिधौ K_831d विख्याप्यैवं नृपे भृगुः K_672d विख्याप्यो ऽसत्प्रतिग्रही K_968b विगतक्रोधसंतापो Nar_18.27a विगतं तु विदेशस्थं Mn_5.75[74M]a विगीतान् नावबुध्यते Mn_8.53d विग्रहे ऽथ जये लाभे K_942a विग्रहोद्वर्तनं द्विजः Ang_1.263b विघसाशी भवेन् नित्यं Mn_3.285[275M]a विघसो भुक्तशेषं तु Mn_3.285[275M]c विघातं न प्रयोजयेत् K_336b विघुष्य तु हृतं चौरैर् Mn_8.233a विघुष्य तु हृतं चौरैर् Nar_6.18a विघ्नयन् वाहको दाप्यः K_658a विचरन्त्य् अपतिव्रता Mn_9.20b विचरंस् तु कृतं युगम् Mn_9.302d विचरेन् नियतो नित्यं Mn_6.52c विचार्य तत् कृतं राजा K_496c विचार्य तस्य वा वृत्तं Mn_8.187c विचार्य सर्वपण्यानां Mn_8.401c विच्छिन्नापि सा ज्ञेया K_329c विजयश् च पराक्रमे Mn_7.11b विजयेत रिपून् यथा Mn_7.200[201M]d विजिगीषुर् उदायुधः Nar_18.26b विजीगिषोश् च चेष्टितम् Mn_7.155[156M]b विजेतुं प्रयतेतारीन् Mn_7.198[199M]c विज्ञातप्रकृताव् ऋणम् Mn_8.161b विज्ञातं तत्र साक्षिभिः K_395b विज्ञातं राजपुरुषैः K_621b विज्ञातं स्वपतिं सती Ang_1.225b विज्ञाता चेत्तु तां सम्यक् Ang_1.213c विज्ञातार्थान् पृथक्पृथक् K_345d विज्ञातार्थान् पृथक् पृथक् Nar_1.180d विज्ञाते tu7पसन्नस्य Par_6.34c विज्ञानं चास्य रोचते Mn_4.20d विज्ञाप्य नृपतिं सभ्यस् K_078c विज्ञेयस् तु प्रमाणतः Mn_8.137d विज्ञेयं धर्मसाधकम् K_880d विज्ञेयं परमं तपः Mn_6.70d विज्ञेयं पूर्वपक्षवत् Nar_M2.31d विज्ञेयं ब्रह्मणो मुखम् Mn_2.81d विज्ञेयः पापकृत्तमः Mn_8.345d विज्ञेयः प्रतिलोमतः Nar_12.106d विज्ञेयः प्रसवं प्रति Mn_9.55d विज्ञेयः श्रोत्रचक्षुषोः Nar_1.128b विज्ञेया गौणिकी गतिः Mn_12.41b विज्ञेया त्रिविधा सुरा Mn_11.94[93M]b विज्ञेया विमलामिति Ang_1.456b विज्ञेयास्ता रजस्वलाः Ang_1.933d विज्ञेया हव्यसंपदः Mn_3.256[246M]d विज्ञेयाः किल किं भिन्न- Ang_1.410c विज्ञेयाः पङ्क्तिपावनाः Mn_3.184[174M]d विज्ञेयो raupyamëaka÷ Mn_8.135d विज्ञेयो ऽस्वामिविक्रयः Nar_7.1d वि चास्य प्लवते नाप्सु Nar_12.10a विट्पण्यम् उद्धृतोद्धारं Mn_10.85c विट्शूद्रयोर् एवम् एव Mn_8.277a विट्शूद्रयोस् तु तान् एव Mn_3.23c विड्जानि कवकानि च Yj_1.171d विड्जास् तु द्व्येकभागिनः Yj_2.125d विड्भुजां चैव पक्षिणाम् Mn_12.56b विड्वराहखरोष्ट्रकम् Par_11.42b विड्वराहखरोष्ट्राणां Mn_11.154[153M]a विण्मूत्रग्रहणोज्झनम् Nar_5.06d विण्मूत्रभोजी शुध्यर्थं Par_12.4a विण्मूत्रशङ्का यस्य स्याद् K_581a विण्मूत्रस्य विसर्जनम् Mn_4.48d विण्मूत्रस्य विसर्जने Mn_4.109b विण्मूत्रे तु कृते द्विजः YS99v_10b विण्मूत्रे रक्तम् एव च Mn_4.132b विण्मूत्रोत्सर्गशुद्ध्यर्थं Mn_5.134[132M]a विण्मूत्रोदकवप्रं च K_754a विण्मूत्रोन्मार्जनं चैव K_720a वितत्येह यशो दीप्तं Nar_M1.65c वितथाभिनिवेशवान् Yj_3.155b वितथाभिनिवेशश् च Mn_12.5c वितथाभिनिवेशी च Yj_3.134c वितथेन ब्रुवन् दर्पाद् Mn_8.273c वितस्ता च तथा पुनः Ang_1.919d वितीया भोगिनी स्मृता Ang_1.448d वित्तवद्भिर् अमत्सरैः K_058b वित्तं दत्तं तथामार्गाद् YSS_2.28a वित्तं बन्धुर् वयः कर्म Mn_2.136a वित्तात्मानं वेद्यमानं Yj_3.173c वित्तापेक्षं भवेद् इष्टं YS99v_69a वित्ताप्पत्योर् यमस्य च Mn_5.96[95M]b वित्तैर् मान्या यथाक्रमम् Yj_1.116b विदध्यात् तप्तलोहस्य Nar_20.18a विदध्याद् धितम् आत्मनः Mn_7.57d विदध्यान् नृपतिर् दमम् Mn_9.230d विदश्य निम्बपत्राणि Yj_3.12c विदुर् य एव देवत्वं Nar_18.50a विदुर् यानि मानुषाः Nar_20.23d विदुषः परमोत्तमा Ang_1.1044d विदुषा च जुगुप्सितम् Mn_4.209[210M]d विदुषा ब्राह्मणेनेदम् Mn_1.103a विदुषाम् इच्छयात्मनः Mn_11.73[72M]b विदुषां वर्ष्मणो जलम् Yj_3.33b विदुषे दक्षिणां दत्त्वा Mn_3.143[133M]c विदेशप्रतिवासिनाम् K_352b विद्धास् तत्र सभासदः Mn_8.12d विद्धास् तत्र सभासदः Nar_M3.8d विद्धो धर्मो ह्य् अधर्मेण Nar_M3.8a विद्यते नान्तरात्मनः Yj_3.125b विद्यते यत्र कुत्रचित् Ang_1.616d विद्यमानं लभेत् सुतः K_563b विद्यमानाग्निरप्यलम् Ang_1.1021b विद्यमानेअपि रोगार्ते K_548a विद्यमाने तु संरक्षेत् K_907c विद्यमाने ऽपि लिखिते Nar_1.68a विद्यमाने मृते तु वा Ang_1.469d विद्यमानेषु हस्तेषु Par_12.56(55)a विद्यया पणपूर्वकम् K_868b विद्ययामृतम् अश्नुते Mn_12.104d विद्यया लब्धम् एव च Yj_2.119d विद्ययैव समं कामं Mn_2.113a विद्यं बुरुडकृत्यकम् Ang_1.758b विद्याकर्मवयोबन्धु- Yj_1.116a विद्यागुरुष्व् एवम् एव Mn_2.206a विद्याच् छिद्रं परस्य च Mn_7.105[106M]b विद्यातपःसमृद्धेषु Mn_3.98[88M]a विद्यातपोभ्यां भूतात्मा Mn_5.109[108M]c विद्यात् अपोभ्यां संयुक्तः YS182v_4.53c विद्यातपोभ्यां हीनेन Yj_1.202a विद्यातपोविवृद्ध्यर्थं Mn_6.30c विद्यातो द्यूतपूर्वकम् K_871b विद्यात् कामकृतं नृणाम् K_564d विद्यात् तद्वत्सनाभकम् K_448d विद्यात् तस्य पराजयम् K_200d विद्यात् तं पुरुषं परम् Mn_12.122d विद्यात् प्रत्युपकारतः K_645d विद्यात् सर्वाद्भुतेषु च Mn_4.118d विद्यादत्वेन तद्दातुर् Ang_1.131c विद्याद् अर्घबलाबलम् Mn_9.329d विद्याद् आपत्कृते तु तत् K_542d विद्यादिभिर् अहंकृतः Yj_3.151b विद्याद् उत्सादयेच् चैव Mn_9.267c विद्याद् क्रोधकृतं तु तत् K_565d विद्याद् धर्म्यान् अराक्षसान् Mn_3.23d विद्याद् वैश्यात् तथैव च Mn_10.65d विद्याद् व्यसनम् आत्मवान् Mn_7.52d विद्याधनं तु तत् प्राहुर् K_869e विद्याधनं तु तद् विद्याद् K_868c विद्याधनं तु तद् विद्यान् K_871c विद्याधनं तु यद्य् अस्य Mn_9.206a विद्यापुस्तकभूषणम् Ang_1.1025b विद्याप्रतिज्ञया लब्धं K_872a विद्याप्राप्तं तद् उच्यते K_867d विद्या प्राप्तान् यतस् तु या K_867b विद्याबलकृतं चैव K_873a विद्या ब्राह्मणम् एत्याह Mn_2.114a विद्या भवति पञ्चमी Mn_2.136b विद्यामानेषु साक्षिषु K_223b विद्यामानेषु साक्षिषु K_232d विद्यार्थं षड् यशोऽर्थं वा Mn_9.76c विद्यार्थी गुरुपोषकः Ang_2,9.9b विद्यार्थी प्राप्नुयाद् विद्यां Yj_3.330a विद्याविनयसंपन्नः YS182v_3.42c विद्या शिल्पं भृतिः सेवा Mn_10.116a विद्याहीनान् वयोऽधिकान् Mn_4.141b विद्यां चाध्यात्मिकीं जपेत् Yj_1.101d विद्यां चावेक्ष्य तत्त्वतः Mn_7.16b विद्युता पार्थिवेन च Mn_5.95[94M]b विद्युतो ऽशनिमेघांश् च Mn_1.38a विद्युत्स्तनितनिःस्वने Mn_4.106b विद्युत्स्तनितवर्षेषु Mn_4.103a विद्युत्स्तनितसंप्लवे Yj_1.149b विद्योपनिषदस् तथा Yj_3.189b विद्रवत्सु समन्ततः Par_3.33b विद्राव्य द्विषतां वलम् K_878d विद्वत्सु कृतबुद्धयः Mn_1.97b विद्वत्स्तुत्यो राजमान्यो Ang_1.599a विद्वत्स्व् अभ्यधिकं भवेत् Nar_19.59d विद्वद्भिर् ब्राह्मणैः सह Yj_2.1b विद्वद्भिर् भागगौरवम् K_852d विद्वद्भिः सप्तमे पदे Mn_8.227d विद्वद्भिः सेवितः सद्भिर् Mn_2.1a विद्वान् अवगुरेद् अपि Mn_4.169b विद्वान् अशेषम् आदद्यात् Yj_2.34c विद्वान् अश्राद्धिनो द्विजः Mn_4.223[224M]b विद्वान् यन्तेव वाजिनाम् Mn_2.88d विद्वांसम् अपि कर्षति Mn_2.215d विद्वांसम् अपि वा पुनः Mn_2.214b विद्वांस् तु ब्राह्मणो दृष्ट्वा Mn_8.37a विद्वेषं चाधिगच्छति Mn_8.346d विद्वेषं वाधिगच्छति Mn_2.111d विद्वेषो वचनस्य च K_248d विधयः परिकीर्तिताः K_602b विधव् आगमने पापं YS182v_4.43a विधवा च पुनः पुनः Par_4.14d विधवा चैव या नारी YS182v_4.39a विधवायां नियुक्तस् तु Mn_9.60a विधवायां नियोगार्थे Mn_9.62a विधवा वा स्वयेच्छया Mn_9.175b विधवावेदनं पुनः Mn_9.65d विधवास्व् आतुरासु च Mn_8.28d विधाता शासिता वक्ता Mn_11.35[34M]a विधानम् इदम् आचरेत् Mn_7.113[114M]b विधानस्य स्वयंभुवः Mn_1.3b विधानं कथितं सम्यग् Ang_1.963c विधानं päcayaj¤ikam Mn_3.286[276M]b विधानं श्रूयताम् इति Mn_3.286[276M]d विधाने दैवमानुषे Mn_7.205[206M]b विधाय प्रोषिते वृत्तिं Mn_9.75a विधाय वृत्तिं भार्यायाः Mn_9.74a विधिघ्नः श्राद्धहन्ता स्यात् Ang_1.605c विधिज्ञो ऽनापदि द्विजः Mn_5.33b विधिदृष्टेन कर्मणा K_100d विधिना नियतः शुचिः Mn_2.107b विधिनानेन धर्मवित् Mn_9.152d विधिनानेन सान्त्वयन् Mn_8.79d विधिनानेन सान्त्वयन् K_342d विधिनाप्य् अर्जितं धनम् Mn_4.193b विधिनाभ्यर्थितेन तु K_540b विधिना स्यात्पयोव्रतम् Ang_1.81d विधिनैव प्रकुर्वीत Ang_1.716a विधिनैव समाचरेत् Ang_1.81b विधिप्रयत्नरचिता Ang_1.915a विधियज्ञसमन्विताः Mn_2.86b विधियज्ञाज् जपयज्ञो Mn_2.85a विधिर् अस्वामिविक्रये Nar_7.5d विधिर् उद्वाहकर्मणि Mn_3.43d विधिर् एष प्रकीर्तितः Nar_8.10b विधिर् एष विपर्यये K_436d विधिर् एष सनातनः Mn_10.7b विधिर् दिव्यः प्रकीर्तितः Nar_20.4d विधिर्न ब्राह्मणादूर्ध्वं Ang_2,12.11c विधिर् नात्मोपजीविषु Mn_8.362b विधिर् वृद्धिकरः स्मृतः Nar_1.90b विधिवत् पितरो नृनाम् Mn_3.267[257M]d विधिवत् पूर्वम् आशयेत् Mn_3.219[209M]d विधिवत् प्रतिगृह्य च Mn_11.148[147M]b विधिवत् प्रतिगृह्यापि Mn_9.72a विधिवत् प्रेत्य चेह च Mn_3.143[133M]d विधिवत् स्नातको द्विजः Mn_6.1b विधिवद् ग्राहयाम् आस Mn_1.58c विधिवद् दर्भपाणिना Mn_3.279[269M]d विधिवद् ब्रह्मघातके Par_12.65(64)d विधिवद् ब्रह्मचारिणे Mn_3.94[84M]d विधिवद् भूरिदक्षिणान् Yj_1.314d विधिवद् वन्दनं कुर्याद् Mn_2.216c विधिवद् वेदपारगः Mn_2.148b विधिवन् निर्वपेत् पृथक् Mn_6.11d विधिविज्ञानवर्जितम् Ang_2,1.10b विधिं दण्डविनिर्णये Mn_8.301d विधिं धर्म्यं प्रतिग्रहे Mn_4.187b विधिं प्रब्रूहि नो यम YS182v_4.18b विधिं भक्षणवर्जने Mn_5.26d विधिं भक्षणवर्जने Yj_1.178d विधिं विप्रः समाहितः Mn_11.86[85M]b विधिं हित्वा पिशाचवत् Mn_5.50b विधिः ख्यातो न सन्देहो Ang_1.650a विधिः पञ्चविधस् तूक्त Nar_1516.7a विधिः संबन्धिबान्धवैः Mn_5.74[73M]d विधिः स्त्रीणां प्रकीर्तितः Yj_3.296b विधिः स्यात् परिसाधने Mn_8.188b विधिः स्यात् पूर्वचोदितः Mn_8.160b विधूमे सन्नमुसले Mn_6.56a विधेः प्रतिनिधिः कृतः Mn_11.29[28M]d विनयस् तावद् एव च Nar_6.21d विनयं च पराजये Nar_M1.5d विनयं चापि राजनि Nar_6.14d विनयं तावद् एव च K_689d विनयं तावद् एव च Nar_8.7d विनयः स्यात् समस् तयोः Nar_1516.9d विनयात् प्रतिपेदिरे Mn_7.40d विनयेत् तं महीपतिः K_203d विनश्यत्य् आशु तत् कुलम् Mn_3.57b विनश्यत्य् आशु तत् कृत्स्नं Mn_8.22c विनश्यन्ति समन्ततः Mn_3.58d विनश्येत् तद् अगृह्णतः K_605d विनश्येयुर् इमाः प्रजाः Nar_18.14d विनष्टद्रव्यविक्रयाः Yj_2.268d विनष्टं दैवराजतः K_523b विनष्टे मूलनाशः स्याद् Nar_1.110c विना चिह्नैस् तु यत् कार्यं K_797a विना दैवं न सिध्यति Yj_1.351d विनाद्भिर् अप्सु वाप्य् आर्तः Mn_11.202[201M]a विना धारणकाद् वापि Yj_2.63c वि नानार्थे ऽव संदेहे K_026a विना पित्रा धनं तस्माद् K_534c विनापि मुद्रया लेख्यं K_303c विनापि शीर्षकात् कुर्यान् Yj_2.96c विनापि साक्षिभिर् लेख्यं Yj_2.89a विना पुरुषकारेण Mn_7.208म्च् विना पूर्वक्रमागतात् Yj_2.27b विना प्रवेशं यदि ते Ang_1.353a विनायकस्य जननीम् Yj_1.290a विनायकः कर्मविघ्न- Yj_1.271a विना यज्ञोपवीतेन Par_12.16c विना वा तैर् गृहे वसन् Mn_4.252[253M]b विनाशयति वा पुनः Mn_9.109b विनाशयति सर्वतः Mn_7.19d विनाशस् तस्य कीर्त्यते K_593d विनाशस् त्याग एव वा K_149b विनाशहेतुम् आयान्तं K_799c विनाशं व्रजति क्षिप्रम् Mn_3.179[169M]c विना शाखाप्रभेदेन YS182v_4.45c विनाशे वाचिके दमः Yj_2.208b विनाश्येत ह्रियेत वा K_594b विना सर्वत्र केवलम् Ang_1.1109b विनिपातो न विद्यते Mn_4.146d विनिपात्य द्विजोत्तमः Mn_11.127[126M]b विनियोगात्मरक्षासु Nar_13.27c विनिर्वर्त्य यदा शूद्रा Par_3.47a विनीतवेषाभरणः Mn_8.2c विनीतवेषो नृपतिः K_055a विनीतस् त्व् अथ वार्तायां Yj_1.311c विनीतः प्रविशेत् सभाम् Mn_8.1d विनीतः शास्त्रसंपन्नः K_001a विनीतः सत्त्वसंपन्नः Yj_1.309c विनीतात्मापि नित्यशः Mn_7.39b विनीतात्मा हि नृपतिर् Mn_7.39c विनीतैस् तु व्रजेन् नित्यम् Mn_4.68a विनीय स्थापयेत् पथि Yj_1.361d विनीय स्थापयेत् पथि K_828d विनेयस् तावद् एव च Nar_8.8d विनेयः स दमं शतम् Nar_12.75b विनेयः स भवेद् राज्ञा Nar_M1.53c विनेयः सो ऽप्य् अकामो ऽपि Nar_12.35c विनेयाः प्रथमेन स्युः Nar_11.8c विनेयौ ताव् उभाव् अपि Nar_3.09d विनेयौ सुभृशं राज्ञा Nar_12.88c विन्दते नेच्छयात्मनः Mn_9.95b विन्देत सदृशं पतिम् Mn_9.90d विन्देरन् योषितो द्विजाः Mn_9.85b विन्नास्व् एष विधिः स्मृतः Yj_1.92d विन्यसेत् प्रयतः पूर्वं Mn_3.226[216M]c विन्यसेत् स्त्री यथेष्टतः K_907b विपणेन च जीवन्तो Mn_3.152[142M]c विपत्कालसमुद्भवाः Ang_1.1054b विपरीतमतिः सदा Yj_3.153d विपरीतम् अतो ऽन्यथा Yj_2.8b विपरीतस् तथैव च Mn_7.163[164M]b विपरीतं तु वर्जयेत् Mn_4.161d विपरीतं नयन्तस् तु Mn_8.257c विपरीतांश् च घातयेत् Yj_1.338d विपरीतांश् च वर्जयेत् Mn_4.31d विपरीतांस् तु वर्जयेत् Mn_8.63d विपरीतैस् तु पण्डकः Nar_12.10d विपर्ययाद् अधर्म्यः स्यान् Nar_1.51c विपर्यये तुल्यदोषः Nar_7.4c विपर्यये मध्यमस् तु Nar_12.69c विपाकः कर्मणां प्रेत्य Yj_3.133a विपाकात् त्रिप्रकाराणां Yj_3.181c विपाके गोवृषाणां तु Yj_3.283अच् विपालान् वारयेत् पशून् Mn_8.240d विपुलाद् वा धनागमात् Mn_8.347b विपुलाद् वा धनागमात् Nar_19.46b विपुले च जले स्नात्वा YS182v_3.57c विप्र ìhyo वणिङ् नृपः Mn_8.169d विप्रक्षत्त्रियविट्शूद्रा- YS182v_5.3a विप्रघ्नः पितृघातकः Par_1.58b विप्रत्यये परीक्ष्यं तत् Nar_1.124c विप्रत्यये परीक्ष्यं तत् Nar_1.124*1c विप्रत्वेन च शूद्रस्य Yj_2.304c विप्रदण्डोद्यमे कृच्छ्रस् त्व् Yj_3.292a विप्रदुष्टां स्त्रियं चैव Yj_2.278a विप्रदुष्टां स्त्रियं भर्ता Mn_11.176[175M]a viprapŬÃkaraæ छेद्यम् Yj_2.215a विप्रबुध्यैकपालितैः Ang_1.1055b विप्रबुध्यैव तैस्तराम् Ang_1.1049b विप्रभुक्तेरनन्तरम् Ang_1.1087b विप्रम् अग्निपरित्यक्तं YSS_2.7a विप्रमध्ये तु श्रावयेत् Par_12.57(56)d विप्रम् उत्पादितापत्यं YSS_2.47a विप्रयोगं प्रियैश् चैव Mn_6.62a विप्रवद् वापि तं श्राद्धे Mn_3.220[210M]c विप्रवान्तावग्निनाशे Ang_1.946a विप्रश् चन्द्रक्षये ऽग्निमान् Mn_3.122[112M]b विप्रसंपादितं यस्य Par_6.64a विप्रसेवैव शूद्रस्य Mn_10.123a विप्रस् तु वृषलीपतेः YSS_2.48b विप्रस्य तन्निमित्ते वा Mn_11.80[79M]c विप्रस्य त्रिषु वर्णेषु Mn_10.10a विप्रस्य दक्षिणे कर्णे Par_12.20c विप्रस्य वमनं यदि Ang_1.949d विप्रस्य विदुषो देहे Mn_4.111c विप्रस्याउद्धारिकं देयम् Mn_9.150c विप्रस्येदं निबोधत Mn_12.82d विप्रस्यैव चतुर्गुणम् YS182v_4.14b विप्रस्यैवंविधा वृत्तिस् Par_2.7c विप्रस्योक्तपरित्यक्तं YSS_2.13a विप्रस्योत्पाद्य शोणितम् Mn_11.208[207M]d विप्रस्योर्ध्ववृतं त्रिवृत् Mn_2.44b विप्रहस्ते जलं दत्वा Ang_1.822c विप्रं तु वृषलीपतिं YSS_2.67b विप्रं निर्जित्य वादतः Yj_3.291b विप्रं सर्वस्वम् आदाय YSS_2.10c विप्रं साङ्गतिकं तथा Mn_3.103[93M]b विप्रः क्षत्रियया स्पृष्टस् YSS_2.71a विप्रः पञ्चाशतं दण्ड्यः Nar_1516.17a विप्रः पञ्चाशद् आप्नुयात् YSS_2.58b विप्रः प्रत्यभिवादनम् Mn_2.126b विप्रः प्राप्नोति मध्यमं YSS_2.44d विप्रः प्राप्नोति षोडश YSS_2.52b विप्रः शुध्यत्य् अपः स्पृष्ट्वा Mn_5.99[98M]a विप्रः शुध्येत् त्रिरात्रेण Par_11.44c विप्रः शूद्रावरः स्मृतः YSS_2.62b विप्रः saæbhëate यदि Par_6.22b विप्रः स्पृष्टो niÓÃyä च YS78v_63a विप्रः स्पृष्टो निशायां तू- YS182v_3.69a विप्राणाम् अनुशासनम् Par_10.5d विप्राणाम् अनुशासनात् Par_5.12b विप्राणाम् अस्य कुर्वतः Mn_8.272b विप्राणाम् एव निर्दिशेत् Mn_3.199[189M]d विप्राणां ज्ञानतो ज्यैष्ठ्यं Mn_2.155a विप्राणां तर्पणेन च Par_6.13d विप्राणां त्रिंशकं भागं Par_2.13a विप्राणां दक्षिणां दद्यात् Par_8.41c विप्राणां पूजको भवेत् Mn_7.82b विप्राणां ब्रह्मघोषेण Par_6.74a विप्राणां भुक्तिमात्रं स्याद् Ang_1.74c विप्राणां भूरिभोजनम् Ang_1.1084b विप्राणां भोजनात्पश्चात् Ang_1.850c विप्राणां भोजनात्पूर्वं Ang_1.1072a विप्राणां वेदविदुषां Mn_9.334a विप्राणां वेदिनां नित्यं Ang_1.734c विप्राणां सह भोजने Par_11.7b विप्रान् आराधयेत् तु सः Mn_10.122b विप्रानुज्ञां यतिरपि Ang_1.145a विप्रान्तिके पितॄन् ध्यायन् Mn_3.224[214M]c विप्रान् दश वरान् कृत्वा Par_10.17c विप्रान् मूर्धावसिक्तो हि Yj_1.91a विप्रान् वेदविदः शुचीन् Mn_7.38b विप्रान् शूद्रवद् आचरेत् Mn_8.102d विप्रान् स्प्र्ष्ट्वानुमोदितः Nar_20.38b विप्राभ्यनुज्ञया कुर्यात् Ang_1.144a विप्रालंकरणे जाते Ang_1.1093c विप्रा वेदविदस् त्रयः Mn_8.11b विप्रास् ते नात्र संशयः YS182v_4.54d विप्राहिक्षत्रियात्मानो Yj_1.153a विप्रांस् तान् उपवेशयेत् Mn_3.208[198M]d विप्राः पृच्छन्ति यत्कार्यम् Ang_2,2.9c विप्राः प्राहुस् तथा चैतद् Mn_9.45c विप्रुषो ऽङ्गं न यान्ति याः Mn_5.141[139M]b विप्रुषो मक्षिकाः स्पर्शे Yj_1.193c विप्रेण चान्नवर्जितम् YS182v_3.45b विप्रेणाथ ततः स्वयम् Yj_1.312d विप्रेणाभिहतौ यदि Par_6.21b विप्रेभ्यः परिवेषयेत् Ang_1.821b विप्रेभ्यो दीयते द्रव्यं Yj_1.323c विप्रेषु प्रतिपादयेत् Mn_11.6b विप्रैश् चक्षुर्निरीक्षितः Par_5.5d विप्रैश् चोक्त इदं जपेत् Yj_1.245d विप्रो गोब्राह्मणानलां Mn_4.142b विप्रो ऽग्निहा प्रतीक्षते YSS_2.64d विप्रो ऽजीवन् यतस् ततः Mn_10.112b विप्रो जीवेद् अनापदि Mn_4.2d विप्रो दद्याच् छनैः शनैः Mn_9.229d विप्रो धर्मात् स्वकाच् च्युतः Mn_12.71b विप्रो नकुलम् एव हि YSS_2.5d विप्रो निर्हृत्य बन्धुवत् Mn_5.101[100M]b विप्रो भिक्षेत कर्हि चित् Mn_11.24[23M]b विप्रोष्य तूपसंग्राह्या Mn_2.132c विप्रोष्य पादग्रहणम् Mn_2.217a विप्रो हृत्वाखिलं धनं YSS_2.29d विप्लवः स्याद् अतो ऽन्यथा Nar_12.80d विप्लवे कालकारिते Mn_8.348d विप्लुतः सिद्धम् आत्मानम् Yj_3.152c विप्लुतौ शूद्रवद् दण्ड्यौ Mn_8.377c विफलं तद् भवेत् तस्या K_930c विबुधानुचराश् च ये Mn_12.47b विब्रुवन् दण्डम् अर्हति Mn_8.194d विब्रुवन्न् आर्यसंसदि Mn_8.75b विब्रुवंश् च भवेद् एवं K_196c विब्रूयाद् बान्धवः स्नेहाद् Nar_1.173c विब्रूयुर् यत्र साक्षिणः K_401b विभक्ता अविभक्ता वा K_854a विभक्तान् अवगच्छेयुर् Nar_13.40c विभक्तानां पृथग् ज्ञेयाः Nar_13.38c विभक्ता भ्रातरः कूर्युर् Nar_13.39c विभक्ता ह्य् अविभक्ता वा Nar_1.02c विभक्ताः परमाणवः Yj_3.104b विभक्ताः पितृवित्ताच् चेद् K_892a विभक्ताः पैतृकाद् धनात् K_893d विभक्ताः सह जीवन्तो Mn_9.210a विभक्तेनैव यत् प्राप्तं K_887a विभक्ते यत् तु दृश्यते Yj_2.126b विभक्तेषु सुतो जातः Yj_2.122a विभक्ते संस्थिते द्रव्यं K_928a विभजन्न् आत्मनः पिता Nar_13.12b विभजेत स तैः सह Mn_9.216d विभजेत् तच् चतुर्विधम् Par_8.36d विभजेद् वयसि स्थितः Nar_13.4b विभजेयुर् धनं तस्य Nar_13.24c विभजेयुर् धनं पितुः Nar_13.2b विभजेयुः पुनर् द्व्यंशं K_892c विभजेरन्न् इति स्थितिः Yj_2.126d विभजेरन् पुनर् यदि Mn_9.210b विभजेरन् यथाविधि K_633d विभजेरन् यथांशतः K_845:2f विभजेरन् सभर्तृकाः K_917b विभजेरन् सुताः पित्रोर् Yj_2.117a विभवे सत्यवारितम् Par_1.52d विभागकाले देयं तद्- K_846c विभागधर्मसंदेहे Nar_13.36a विभागधर्मं द्यूतं च Mn_1.115c विभागनिह्नवे ज्ञाति- Yj_2.149a विभागभावना ज्ञेया Yj_2.149c विभागश् च विधीयते K_844b विभागस् तु प्रकल्पितः K_917d विभागस् तु समः स्मृतः Yj_2.120b विभागस्य विनिर्णयः YS182v_5.21b विभागस्यैकयोनिषु Mn_9.148b विभागं चेत् पिता कुर्याद् Yj_2.114a विभागं रिक्थिनां तथा K_909d विभागे न विभज्यते K_868d विभागे न विभज्यते K_869f विभागे नैव दाप्यते K_866d विभागे बन्धुभिः सह K_849d विभागे भ्रातरस्तुल्यास् Ang_1.412a विभागे ऽयं विधिः स्मृतः Mn_9.149d विभागे रिक्थिनां सदा K_415b विभागे सति धर्मो ऽपि Nar_13.37c विभागो धर्म्य उच्यते K_838d विभागो ऽर्थस्य पित्र्यस्य Nar_13.1a विभाज्यं तद् बृहस्पतिः K_874d विभाज्यं नैव तत् स्मृतम् K_878b विभाज्यं नैव रिक्थिभिः K_877d विभावयामि कुलिकैः K_172a विभावयेन् न चेल् लिङ्गैस् Yj_2.33c विभाव्यो वादिना यादृक् K_348a विभिन्नैकैककार्यं यद् K_394c विभूषणपरिच्छदा Mn_9.78d विमना विफलारम्भः Yj_1.274c विमांसस्य च विक्रयी Yj_2.297b विमुक्तो नरकात् तस्मान् Par_9.60a विमुखा बान्धवा यान्ति Mn_4.241[242M]c विमृशन्तः परस्परम् Ang_2,3.6d विमृश्य कार्यं न्याय्यं चेद् K_088a विमृश्य ब्राह्मणैः सार्धं K_279c विमोक्षस् तु यतस् तस्माद् K_551c वियुक्ताव् इतरेतरम् Mn_9.102d वियुज्यते ऽर्थधर्माभ्यां Mn_7.46c विरमेत् पक्षिणीं रात्रिं Mn_4.97c विराजम् असृजत् प्रभुः Mn_1.32d विराजः सो ऽन्नरूपेण Yj_3.120c विराट्सुताः सोमसदः Mn_3.195[185M]a विरामो ऽस्त्व् इति चारमेत् Mn_2.73d विरुद्धं तद् इहोत्तरं K_177d विरुद्धं नियतं प्राहुस् K_040c विरुद्धं न्यायतो यत् तु K_042a विरुद्धं बहु bhëite Yj_2.14b विरुद्धं वर्जयेत् कर्म Yj_1.139a विरोचिष्णु तमोनुदम् Mn_1.77b विरोधः प्रेत्य चेह च Nar_M2.42d विरोधात् परतो यदा K_847d विरोधाभावतः परे Ang_1.8b विरोधिकारणैर् मुक्तो K_142c विरोधिप्रतिषेधकः K_142d विलम्बो बाधकाय वै Ang_1.844b विलिप्तशिरसस् तथा Yj_1.278b विलेखापूर्वकः पणः Nar_M1.4d विवत्सायाश् च गोः पयः Mn_5.8d विवशः शतम् आजातीस् Mn_8.82c विवस्वत्सुत एव च Mn_1.62d विवहेन्मोहतो ज्ञाते Ang_1.206a विवहेरन् महानर्थः Ang_1.355a विवादपदम् उच्यते Nar_5.01d विवादपदम् उच्यते Nar_8.1d विवादपदम् उच्यते Nar_9.1d विवादपदम् उच्यते Nar_12.1d विवादयेत् सद्य एव Yj_2.12c विवादविधिर् आख्यातस् Nar_11.12c विवादं चरतां नृणाम् Mn_8.8b विवादं न समाचरेत् Mn_4.180d विवादं वर्जयित्वा तु Yj_1.158c विवादं संप्रवक्ष्यामि Mn_8.229c विवादः क्षेत्रजस् तथा Nar_M1.18b विवादः क्षेत्रजस् तु सः Nar_11.1d विवादः समुदाहृतः Nar_6.19b विवादः स्वामिपालयोः Mn_8.5d विवादाद् द्विगुणं दण्डं Yj_2.81c विवादाद् द्विगुणं दमम् Yj_2.4d विवादाद् द्विगुणं दमम् Yj_2.305d विवादान्तरसंक्रान्तिः K_247a विवादे कार्यम् इच्छतोः K_135b विवादे ग्रामयोर् द्वयोः Mn_8.245b विवादे तत्र कीर्तितः K_354d विवादेनापि निर्जित्य Par_11.53a विवादे प्रतिवादिनः Nar_1.146d विवादे प्राप्नुयाद् यत्र K_035c विवादे यत्र दृश्यते Nar_1.210b विवादे यत्र साक्षिणः Nar_1.138d विवादे वक्तुम् इच्छतः K_133d विवादे वदतां नृणाम् Nar_20.1b विवादे वा विनिर्जित्य Mn_11.205[204M]c विवादेषूत्तमो नृपैः K_066d विवादेषूपदर्शितः Yj_2.8d विवादे समुपस्थिते K_228b विवादे सोत्तरपणे Nar_M1.5a विवादो नात्र को ऽप्यस्ति Ang_1.1000a विवासे पञ्चविंशतिम् K_964d विवास्यो ब्राह्मणः स्मृतः Yj_2.81d विवास्यो वा भवेद् rëÂrÃt Mn_9.241c विवाहकाले यत् किंचिद् K_881a विवाहकाले यत् स्त्रीभ्यो K_895a विवाहदत्तमथवा Ang_1.327a विवाहदत्तसंज्ञः स्यात् Ang_1.331c विवाहदत्तो द्वात्रिंशद्- Ang_1.328a विवाहस् तु समन्त्रकः Yj_1.13d विवाहस् त्व् आर्ष उच्यते Nar_12.41b विवाहस् त्व् आसुरो ज्ञेयः Nar_12.42c विवाहः सदृशैः सह Mn_10.53d विवाहात् परतो यत् तु K_899a विवाहात् सप्तमे पदे YS99v_78b विवाहादिविधिः स्त्रीणां Nar_12.1a विवाहानां च लक्षणम् Mn_1.112b विवाहितां च विधवां Ang_1.210c विवाहे चैव संवृत्ते YS99v_86a विवाहेष्व् आसुरादिषु Mn_9.197b विवाहोत्सवयज्ञेषु YS182v_3.56c विवाहोत्सवयज्ञेषु त्व् Par_3.27a विवाहो राक्षसस् तथा Nar_12.43b विवाहौ पूर्वचोदितौ Mn_3.26b विवाह्यो भगिनीपतिः K_363b विविक्तेषु च तुष्यन्ति Mn_3.207[197M]c विविक्ते हितम् आत्मनः Mn_4.258[259M]b विवित्सा निर्णयश् चैव Nar_M1.30c विविधाणि च रत्नानि Mn_12.61c विविधानि च शील्पानि Mn_2.240c विविधानि भयानि च Mn_12.77d विविधाश् च प्रवर्तन्ते Nar_1.44c विविधाश् चाउपनिषदीर् Mn_6.29c विविधाश् चैव saæpŬÃ÷ Mn_12.76a विविधांश् च विहङ्गमान् Mn_1.39b विविधेन वधेन च Mn_8.310d विविधैर् आप्तदक्षिणैः Mn_7.79b विवीतखलदाहकाः Yj_2.282b विवीतभर्तुस् तु पथि Yj_2.271c विवीतान्ते महापथे Nar_11.35b विवीते स्वामिना देयं K_814c विवृद्ध्यर्थं स्ववंशस्य Mn_9.128c विवेचयति यस् तस्मिन् K_069c विशः पञ्चदशैव तु Yj_3.22b विशः पञ्चाधिकं तथा Ang_2,9.2b विशाम् एके यथाकुलम् Yj_1.14d विशां वाप्य् आपदि द्विजः Yj_3.35b विशिराः पुरुषः कार्यो Nar_19.52a विशिष्टं कर्म कीर्त्यते Mn_10.123b विशिष्टं कुत्र चिद् बीजं Mn_9.34a विशिष्टानि स्वकर्मसु Mn_10.80d विशिष्टो दशभिर् गुणैः Mn_2.85b विशीर्येतापराधतः Mn_8.408b विशीलः कामवृत्तो वा Mn_5.154[152M]a विशुद्धम् इति तं ज्ञात्वा Nar_20.39c विशुद्धस्यापि कोशतः K_454b विशुद्धाच् च प्रतिग्रहः Mn_10.76d विशुद्धान् अपि धर्मतः Mn_11.190[189M]b विशुद्धिपत्रकं ज्ञेयं K_255c विशुद्धिर् दण्डभाक्त्वं च Nar_1516.7c विशुद्धिर् नैशिकी स्मृता Mn_5.67[66M]b विशुद्धिः परमा मता Yj_3.34d विशुद्धिः स्यात् परस्परम् Nar_1.102d विशुद्धे शुक्रशोणिते Yj_3.72b विशुद्ध्यर्थं महात्मना Nar_20.7b विशुध्यति त्रिरात्रेण Mn_5.101[100M]c विशुध्येत् तु न संशयः K_285d विशेष इति वै जगुः Ang_1.643b विशेषतः स्थावराणां Nar_1.68c विशेषतो गृहक्षेत्र- Nar_1.22c विशेषतो ऽप्रसूतायाः Nar_12.100c विशेषतो ऽसहायेन Mn_7.55c विशेषपतनीयानि Yj_3.297c विशेषलिखितं ज्याय K_519c विशेषश् चेन् न दृश्येत Nar_1516.9c विशेषस् तत्र चोच्यते Nar_14.11b विशेषः को ऽपि भूयश्च Ang_1.292a विशेषाच् चानिमित्ततः YSS_2.49d विशेषाद् एवम् आप्नुयुः K_961b विशेषार्थश् च शास्त्रतः K_966d विशेषेणाधुना प्रोक्ताः Ang_1.937a विशेषे तु फलं तथा Ang_1.692d विशेषेषु कथंचन Ang_1.575b विशेषेषु दिनेष्वपि Ang_1.162b विशेषो नोपपद्यते Mn_9.139b विशेषो वृत्तिर् एव च Nar_5.04d विशोधिते क्रये राज्ञा K_618c विशो वित्तं नयाद् .. YSS_2.65c विश्रम्भहेतू द्वाव् अत्र Nar_1.103a विश्रान्तो विगतक्लमः Mn_7.151[152M]b विश्वजन्यम् इमं पुण्यम् Mn_9.31c विश्वरूपं नमस्कृत्य Ang_2,1.1a विश्वरूपं पुनः पुनः Mn_7.10d विश्वरूपः प्रजापतिः Yj_3.120b विश्वस्ता दूरभर्तृका Ang_1.383b विश्वाकरः पिप्पलघ्नः Ang_1.517c विश्वान् देवान् पित्ःन्वापि Ang_1.790a विश्वामित्रशुकादयः Ang_1.490d विश्वामित्रः श्वजाघनीम् Mn_10.108b विश्वामित्रा बृहद्वरा Ang_1.926d विश्वासशपथाय च K_530b विश्वेदेवप्रसादं च Ang_1.886c विश्वे देवाश् च प्रीयन्तां Yj_1.245c विश्वे देवास इत्य् ऋचा Yj_1.229d विश्वेदेवास इत्येकां Ang_1.798c विश्वेदेवेति वै पराम् Ang_1.798d विश्वेभ्यश् चैव देवेभ्यो Mn_3.85[75M]c विश्वेभ्यश् चैव देवेभ्यो Mn_3.90[80M]a विश्वेषामत्र देवानां Ang_1.775c विश्वैश् च देवैः साध्यैश् च Mn_11.29[28M]a विषघ्नानि च रत्नानि Mn_7.218[222M]c विषघ्नैर् अगदैश् चास्य Mn_7.218[222M]a विषजीव्यहितुण्डिकाः Nar_1.163b विषप्रपतनप्राय- YS78v_2c विषप्रपतनप्राय- YS99v_22c विषप्रपतनप्रायाः YSS_1.7c विषप्रपन्नगात्राश् च YS182v_1.3c विषमत्वाज् जनान्तिके Nar_14.23b विषमस्थश् च नासेध्यो Nar_M1.48c विषमस्थाश् च ते सर्वे K_107c विषमा वा त्रिभोगतः K_701b विषयाणां ग्रहीतॄणि Mn_1.15c विषयान् विषयात्मकाः Mn_12.73b विषये चास्य भुज्यते Mn_8.148b विषये चास्य भुज्यते Nar_1.72b विषयेन्द्रियसंरोधस् Yj_3.158a विषये व्यसनं हि तत् K_934d विषयेषु च सज्जन्त्यः Mn_9.2c विषयेषु प्रजुष्टानि Mn_2.96c विषयेष्व् अपहारिषु Mn_2.88b विषयेष्व् अपि सज्जति Mn_6.55d विषयेष्व् अप्रसक्तिश् च Mn_1.89c विषयोपसेवा चाजस्रं Mn_12.32c विषस्य तु यवान् सप्त Nar_20.36c विषस्य पलषड्भागाद् K_451a विषस्य पलषड्भागाद् Nar_20.37a विषस्य विधिम् उत्तमम् Nar_20.32b विषं कोशश् च पञ्चमः Nar_20.6b विषं तु परिवर्जयेत् K_425d विषं दद्याच् च न क्वचित् K_424d विषं दद्यात् तु देहिनाम् K_450b विषं यत्नेन वर्जयेत् Nar_20.34d विषं वर्ंज्य द्वियोत्तमे K_422d विषं वेगक्लमापेतं Nar_20.39a विषं सर्पमुखाद् इव K_934b विषाग्निदां पतिगुरु- Yj_2.279a विषाद् अप्य् अमृतं ग्राह्यं Mn_2.239a विषुवत् सूर्यसंक्रमः Yj_1.217d विषुवं सूर्यसंक्रमे Ang_1.641d विषेणात्महतो यदि Par_5.10d विषे तोये हुताशे च K_460a विष्टब्धस्य त्रिदण्डवत् Mn_9.296b विष्टरं प्रतिपादयेत् Ang_1.790d विष्टरार्थं कुशान् अपि Yj_1.229b विष्टरे विकिरे तथा Ang_1.782b विष्टादिपूर्णसंक्षिप्तं YSS_2.20a विष्ठा चाप्सु निमज्जति K_861b विष्ठा वार्धुषिकस्यान्नं Mn_4.220[221M]c विष्णुना वा समन्वितम् Ang_1.703d विष्णोरराटमन्त्रे वा Ang_1.836c विष्ण्वा वा वमने यदि Ang_1.965d विसंवदेद् यत्र साक्ष्ये K_399c विसंवदेन् नरो लोभात् Mn_8.219c विसृज्य च प्रजाः सर्वा Mn_7.146[147M]c विसृज्य तु नरो मूत्रं YSS_2.15c विसृज्य ध्यानयोगेन Mn_6.79c विसृज्य ब्राह्मणांस् तांस् तु Mn_3.258[248M]a विसृष्ट्वानुपरीक्ष्यैतान् YSS_2.19a विस्तारो ऽयम् उदाहृतः Yj_3.95d विस्तीर्यते यशो लोके Mn_7.33c विस्पष्टार्थं मनोहरम् Mn_2.33b विस्पष्टार्थं विवर्जयेत् Nar_M2.14d विस्रब्धं ब्राह्मणः शूद्राद् Mn_8.417a विहंगमहिषीणां च Mn_9.55c 'विहितश्च विधानतः Ang_1.847b विहितस्तु समासेन Ang_1.462a विहितस्य परित्यागाद् Ang_1.301a विहितस्याननुष्ठानान् Yj_3.219a विहितं धर्मकर्तृभिः Ang_2,1.3b विहितं यत्तदाचरेत् Ang_1.850b विहितं यावदेव वै Ang_1.848b विहिता ब्रह्मगीतिका Yj_3.114b विहितेनैव पुत्रत्वं Ang_1.125a विहिहतं यदकामानां Ang_2,10.18a विहिंस्युः पशवो यदि Mn_8.238b विहृत्य तु यथाकालं Mn_7.221[225M]c विंशतिं गावृषं चैव YS99v_61c विंशतिं तद् व्ययं तथा Yj_2.223d विंशतिं व्रतम् आदिशेत् YSS_2.32d विंशतीशस् तु तत् सर्वं Mn_7.117[118M]a विंशतीशं शतेशं च Mn_7.115[116M]c विंशतेर् द्विगुणो दमः Yj_2.227d विंशत्यब्दे दशाहं तु K_155a विंशद्दशविनाशे वै K_419c विंशं कार्षापणावरम् Mn_10.120b विंशात् संवत्सराद् देयं K_548c विंशी पञ्च कुलानि च Mn_7.119[120M]b वीक्षमाणो गुरोर् मुखम् Mn_2.192d वीक्ष्यान्धो नवतेः काणः Mn_3.177[167M]a वीणावादनतत्त्वज्ञः Yj_3.115a वीतशोकभयो विप्रो Mn_6.32c वीरसूं प्रियवादिनीम् Yj_1.76b वीरहत्यासमं हि तत् Mn_11.41[40M]d वीरं धत्तेति तत्प्राश्या- Ang_1.856a वृककाककपोतानां Par_6.4a वृकजम्बूकऋक्षाणां Par_6.11a वृकवच् चावलुम्पेत Mn_7.106[107M]c वृकश्वानसृगालाद्यैर् Par_5.1a वृकैः पाले त्व् अनायति Mn_8.235b वृकैः पाले त्व् अनायति Nar_6.16b वृको मृगेभं व्याघ्रो ऽश्वं Mn_12.67a वृक्षगुल्मलतावीरु- Yj_3.276a वृक्षगुल्मावृते चापैर् Mn_7.192[193M]c वृक्षच्छेदेषु पातयन् Par_9.36b वृक्षपर्वतम् ÃrƬhà K_107a वृक्षमूलनिकेतनः Mn_6.26d वृक्षमूलनिकेतनः Mn_11.128[127M]d वृक्षं छित्त्वा महीं भित्त्वा Par_2.10c वृक्षं वा शकुनिर् यथा Mn_6.78b वृक्षाणां क्षेत्रयोर् द्वयोः K_760b वृक्षारोपक एव च Mn_3.163[153M]d वृक्षारोपणम् एव च K_757b वृक्षावासो मिताशनः Yj_3.54b वृक्षास् तूभयतः स्मृताः Mn_1.47d वृक्षेषु कांश्चिद्यत्नेन Ang_1.1015c वृणुयादतिचर्यया Ang_1.759d वृणुयाद् एव च र्त्विजः Mn_7.78b वृणुयाद् एव च र्त्विजः Yj_1.314b वृतिं तत्र प्रकुर्वीत Mn_8.239a वृतेष्व् ऋत्विक्षु च स्वयम् Nar_3.11b वृत्तज्ञाः सर्वदेहिनाम् Mn_8.86d वृत्तदेशकुलादीनाम् K_771c वृत्तस् तस्य दमो हि सः K_967d वृत्तानुवादलेख्यं यत् K_256c वृत्तानुवादसंसिद्धं K_265c वृत्तिदत्त इति ख्यातस् Ang_1.329c वृत्तिदत्तं कल्पयेद्वा Ang_1.326c वृत्तिदत्तः कुलान्यष्टौ Ang_1.327c वृत्तिम् आहारयेत् कृताम् Nar_18.48b वृत्तिर् विप्रस्य शाश्वती Mn_4.259[260M]b वृत्तिहेतोः कथं चन Mn_4.11b वृत्तिं धर्म्यां प्रकल्पयेत् Mn_7.135[136M]b वृत्तिं धर्म्यां प्रकल्पयेत् Mn_11.22[21M]d वृत्तीनां लक्षणं चैव Mn_1.113a वृत्ते कर्मणि भूयश्च Ang_1.25a वृत्ते ऽथ निपतेच्छवम् Ang_1.25d वृत्ते शरावसंपाते Mn_6.56c वृत्त्युपायान् यथाविधि Mn_10.2b वृथाकृसरसम्याव- Yj_1.173c वृथा कृसरसंयावं Mn_5.7a वृथा तदन्तरं ते स्यात् Nar_1.205c वृथा तस्योपवासः स्यान् Par_6.60a वृथादानं तथैवेह Yj_2.47c वृथादानाक्षिकपणा Nar_M2.36c वृथापशुघ्नः प्राप्नोति Mn_5.38c वृथामांसानि खादतः Mn_5.34d वृथालम्भे ऽनुगच्छेद् गां Mn_11.144[143M]c वृथासंकरजातानां Mn_5.89[88M]a वृथा हि शपथं कुर्वन् Mn_8.111c वृथोत्पन्नं प्रचक्षते Mn_9.147d वृद्धप्राज्ञोपसेवनम् Nar_18.31b वृद्धबालातुराचार्य- Yj_1.157c वृद्धभारिनृपस्नात- Yj_1.117a वृद्धया वापि योषिता Mn_5.147[145M]b वृद्धसेवी हि सततं Mn_7.38c वृद्धस्त्रीबालचाक्रिकाः Nar_1.160b वृद्धं पात्रेषु निक्षिपेत् Mn_7.99[100M]d वृद्धं पात्रेषु निक्षिपेत् Mn_7.101[102M]d वृद्धं पात्रेषु निक्षिपेत् Yj_1.317d वृद्धा न ते ये न वदन्ति धर्मम् Nar_M3.17b वृद्धा वा यदि वावृद्धास् K_744c वृद्धांश् च नित्यं सेवेत Mn_7.38a वृद्धिक्षयौ तु जानीयात् Nar_9.16c वृद्धिर् अष्टगुणा ज्ञेया K_511c वृद्धिर् अष्टगुणा ज्ञेया Nar_1.95c वृद्धिर् इष्टा क्षये सति Nar_11.14d वृद्धिर् दशपलं शतम् Nar_9.13d वृद्धिर् द्वित्रिचतुर्गुणा Nar_1.92b वृद्धिश्राद्धम् अथापरम् YS99v_82b वृद्धिश्राद्धं गयाश्राद्धं Ang_1.682a वृद्धिस् तु परिकल्पितः K_501b वृद्धिस् तु योक्ता धान्यानां Nar_1.97c वृद्धिहेतुम् अतः श्रयेत् Nar_11.38d वृद्धिं नैव प्रयोजयेत् Mn_10.117b वृद्धिं वा लभते न सः K_525d वृद्धिः सा कारिता नाम Nar_1.89a वृद्धिः सा कालिका स्मृता Nar_1.88d वृद्धे जनपदे राज्ञो Nar_11.38a वृद्धेर् अपि पुनर् वृद्धिश् Nar_1.89c वृद्धौ नान्दीमुखान् पितॄन् Yj_1.250b वृद्धौ हानौ च कल्पितम् Yj_2.244d वृधोस् तक्ष्णो महातपाः Mn_10.107d वृन्ताकफलगृञ्जने Par_11.9b वृन्ताकफलभक्षी चाप्य् Par_6.10c वृशल्या सह मोदते Mn_3.191[181M]b वृश्चनप्रभवांस् तथा Mn_5.6b वृषळीपतिना स्पृष्टम् YSS_2.68a वृषक्षुद्रपशूनां च Yj_2.236a वृषभैकसहस्रा गा Mn_11.127[126M]c वृषभैकादशा गाश् च Mn_11.116[115M]a वृषभैकादशा वापि Mn_11.130[129M]c वृषभैकादशास् तु गाः Yj_3.264d वृषलत्वं गता लोके Mn_10.43c वृषलस्य च सन्निधौ Mn_4.108b वृषलं तं विदुर् देवास् Mn_8.16c वृषलः कर्म न ब्राह्मं Nar_1.53c वृषलाग्न्युपसेविनाम् Mn_11.43[42M]b वृषलाय प्रयच्छति Mn_3.249[239M]b वृषलायां च vächakaæ YSS_2.10b वृषलाशनसेविनः YSS_2.13b वृषलीगमनं चैव YS182v_3.14a वृषली तु मृतप्रजाः YS78v_25b वृषलीपतिम् उत्सृजेत् YSS_2.23d वृषलीपतिर् एव च Mn_3.155[145M]b वृषलीफेनपीतस्य Mn_3.19a वृषलीफेनपीतस्य YS182v_3.15a वृषलीफेनपीतस्य YS78v_28a वृषली सा तु विज्ञेया YS78v_27c वृषलीसेवनं द्विजः Par_7.8d वृषलीसेवनं द्विजः YS182v_3.12b वृषलीसेवनाद् द्विजः Mn_11.178[177M]b वृषलीसेवनाद् द्विजः YS78v_26b वृषलीं यस् तु गृह्णाति YS182v_3.13a वृषल्यां यो वहेद् अतः YSS_2.47b वृषं प्रदक्षिणीकृत्य Par_5.9c वृषं विप्रो न वाहयेत् Par_2.3d वृषान् देवपशूंस् तथा Mn_8.242b वृषैकादशदक्षिणा Par_6.16d वृषैकादशदानेन Par_12.6c वृषोत्सर्जनमेव च Ang_1.476d वृषोत्सर्जनमेव च Ang_1.489d वृषो हि भगवान् धर्मस् Mn_8.16a वृष्टेर् अन्नं ततः प्रजाः Mn_3.76[66M]d वृष्ट्यायुःपुष्टिकामो वा Yj_1.295c वेगो नद्याश् च शुद्धिकृत् Yj_3.32b वेणकाण्डमयांश् चैव K_442c वेणानां भाण्डवादनम् Mn_10.49d वेणुजीवनकैवर्त- YS182v_3.52c वेणुमान् सकमण्डलुः Yj_1.133b वेणुवल्कलचीराणां Par_7.28a वेणुवैणवभाण्डानां Nar_19.29c वेणुवैदलभाण्डानां Mn_8.327a वेण्यां वस्त्रान्तरे ऽपि वा Nar_12.68b वेतनस्यानपक्रियाम् Mn_8.214d वेतनस्यानपाकर्म Nar_M1.17a वेतनस्यानपाकर्म Nar_6.1c वेतनस्यैव चादानं Mn_8.5a वेतनादानकर्मणः Mn_8.218b वेत्ति सर्वगतां कस्मात् Yj_3.130c वेत्रस्नाय्वस्थिचर्मणाम् Nar_19.29d वेद एव द्विजातीनां Yj_1.40c वेदकर्मत्यागपूर्व- Ang_1.751c वेदखड्गधरा द्विजाः Par_8.26b वेदघोषं प्रयत्नतः Ang_1.831d वेदघोषः प्रशस्यते Ang_1.818d वेदतत्त्वार्थम् एव च Mn_4.92d वेदतत्त्वार्थविदुषे Mn_3.96[86M]c वेदतत्त्वार्थविद् द्विजः Mn_5.42b वेदत्रयान् निरदुहद् Mn_2.76c वेदध्वनिप्रभावेण K_006a वेदनिन्दक एव च Mn_3.161[151M]d वेदनिन्दा सुहृद्वधः Yj_3.228b वेदने त्व् अग्रजन्मनः Yj_1.62d वेदपुण्येन युज्यते Mn_2.78d वेदप्रदानाद् आचार्यं Mn_2.171a वेदप्लावी यवाश्य् अब्दं Yj_3.288c वेदम् अध्यापयेद् एनं Yj_1.15c वेदम् अध्यापयेद् द्विजः Mn_2.140b वेदम् अध्येष्यमाणश् च Mn_5.138[136M]c वेदम् अस्मै प्रयच्छति Yj_1.34b वेदमात्रानुक्तितस्तु Ang_1.801a वेदम् एव सदाभ्यस्येत् Mn_2.166a वेदम् एवाभ्यसेन् नित्यं Mn_4.147a वेदयज्ञैर् अहीनानां Mn_2.183a वेदयेद् धनिकं नृपे Mn_8.176b वेदवन्तो ऽग्निहोत्रिणः Par_8.11b वेदविक्रयिणं नित्यं Ang_1.747a वेदविच् चापि विप्रो ऽस्य Mn_3.179[169M]a वेदवित्सु विविक्तेषु Mn_11.6c वेदविद्भ्यो निवेदयेत् Mn_11.116[115M]d वेदविद्भ्यो निवेदयेत् YSS_2.13d वेदविद्भ्यो निवेदयेत् Ang_2,11.10d वेदविद्याव्रतस्नातः Par_5.3a वेदविद्याव्रतस्नातः Ang_2,5.5a vedavidyÃvratasnÃtä Mn_4.31a वेदवेदाग्निहोत्रिणः Ang_2,4.3b वेदवेदाङ्गपारगः YS182v_5.4b वेदवेदाङ्गपारगाः Par_8.12b वेदवेदाङ्गविदुषां Par_8.2a वेदवेदाङ्गविद्विप्रैर् Par_6.70a वेदव्रतेषु स्नातानाम् Par_8.13c वेदशब्देभ्य एवादौ Mn_1.21c वेदशास्त्रम् इति स्थितिः Mn_12.94d वेदशास्त्रविद् अर्हति Mn_12.100d वेदशास्त्रविदां प्रभो Mn_5.2d वेदशास्त्रविशारदम् YSS_1.1b वेदशास्त्रं सनातनम् Mn_12.99b वेदशास्त्रार्थतत्त्वज्ञो Mn_12.102a वेदशास्त्राविरोधिना Mn_12.106b वेदश् चक्षुः सनातनम् Mn_12.94b वेदसंन्यासिकानां तु Mn_6.86c वेदस्मृतिविधानतः Mn_6.89b वेदस्याधीत्य वाप्य् अन्तम् Mn_4.123c वेदं चऐवानधीयानाः Par_12.32(31)c वेदं तं तादृशं शिवम् Ang_1.164b वेदं वापि यथाक्रमम् Mn_3.2b वेदं विप्लाव्य च द्विजः Mn_11.198[197M]b वेदं व्रतानि वा पारं Yj_1.51c वेदं स्मृत्वा चतुर्मुखः Par_1.21b वेदः कृत्स्नो ऽधिगन्तव्यः Mn_2.165c वेदः सपरिबृंहणः Mn_12.109b वेदः स्मृतिः सदाचारः Mn_2.12a वेदाक्षरविचारेण Par_1.67c वेदाक्षरोच्चारणतः Ang_1.157a वेदाङ्गानि च सर्वाणि Mn_4.98c वेदाङ्गान्य् अपि वा पुनः Mn_2.141b वेदाचाररतो विप्रो YS182v_5.4a वेदा ज्योतींषि वत्सराः Mn_12.49b वेदाथर्वपुराणानि Yj_1.101a वेदाद् एव प्रसूयन्ते Mn_12.98c वेदाद् धर्मो हि निर्बभौ Mn_5.44d वेदाध्यायी तु यो विप्रः Ang_1.736a वेदान् अधीत्य वेदौ वा Mn_3.2a वेदानध्ययनेन च Mn_3.63b वेदानुवचनं यज्ञो Yj_3.190a वेदान्तविज्ज्येष्ठसामा YS182v_3.43a वेदान्तं विधिवच् छ्रुत्वा Mn_6.94c वेदान्ताभिहितं च यत् Mn_6.83d वेदान्तोपगतं फलम् Mn_2.160d वेदाभ्यासरतं क्षान्तं Yj_3.310a वेदाभ्यासरतो नित्यं Par_1.49c वेदाभ्यासस् तपो ज्ञानम् Mn_12.83a वेदाभ्यासस् तपो ज्ञानं Mn_12.31a वेदाभ्यासे च यत्नवान् Mn_12.92d वेदाभ्यासेन जीर्यते Ang_1.735b वेदाभ्यासेन शुध्यति Mn_11.46[45M]b वेदाभ्यासेन सततं Mn_4.148a वेदाभ्यासो ऽन्वहं शक्त्या Mn_11.245[244M]a वेदाभ्यासो ब्राह्मणस्य Mn_10.80a वेदाभ्यासो हि विप्रस्य Mn_2.166c वेदार्थविज् ज्येष्ठसामा Yj_1.219c वेदार्थवित् प्रवक्ता च Mn_3.186[176M]a वेदार्थान् अधिगच्छेच् च Yj_1.99c वेदास् त्यागश् च यज्ञाश् च Mn_2.97a वेदाः संततिर् एव च Mn_3.259[249M]b वेदाः संततिर् एव च Yj_1.246b वेदाः स्थानानि विद्यानां Yj_1.3c वेदितव्याः स्वकर्मभिः Mn_10.40d वेदिनामभ्यनुज्ञया Ang_1.153d वेदे त्रिवृति मज्जति Mn_11.263[262M]d वेदैश् च पृष्टैर् ऋषिभिश् च गीतं YSS_1.56d वेदैः शास्त्रैः सविज्ञानैर् Yj_3.170a वेदोक्तम् आयुर् मर्त्यानाम् Mn_1.84a वेदोक्तैरेव तैर्मन्त्रैर् Ang_1.5c वेदो ऽखिलो धर्ममूलं Mn_2.6a वेदोच्चारणसामर्थ्य- Ang_1.835a वेदोदितं स्वकं कर्म Mn_4.14a वेदोदितानां नित्यानां Mn_11.203[202M]a वेदोपकरणे चैव Mn_2.105a वेने राज्यं प्रशासति Mn_9.66d वेनो विनष्टो ऽविनयान् Mn_7.41a वेलाहीने च तस्करः Yj_2.168d वेलां प्रदेशं विषयं K_124c वेशमद्यान्नविक्रयाः Mn_9.264b वेशमद्यान्नविक्रयाः Nar_19.7b वेशेनैव च जीवताम् Mn_4.84d वेश्मद्वारे निवासेषु Par_9.41a वेश्मभङ्गान् निपातने Par_9.43b वेश्या तस्या विशिष्यते Ang_1.218d वेश्याभिगमने पापं YS99v_38a वेश्यासु शुक्लसेक्तारं YSS_2.11c वेश्यास्त्रीणाम् अलंकारं Nar_18.11c वेषवाग्बुद्धिसारूप्यम् Mn_4.18c वेषाभरणसंशुद्धाः Mn_7.219[223M]c वेष्टाव् ओष्ठौ ककुन्दरे Yj_3.96d वेष्टिताः कर्महेतुना Mn_1.49b वैखानसमते स्थितः Mn_6.21d वैगुण्यं तत्प्रशाम्यति Ang_1.944d वैगुण्याज् जन्मनः पूर्व Mn_10.68c वैगुण्यात् प्राजकस्य तु Mn_8.293b वैणवीं धारयेद् यष्टिं Mn_4.36a वैणाभिशस्तवार्धुष्य- Yj_1.161c वैतानाउपासनाः कार्याः Yj_3.17c वैतानिकं च जुहुयाद् Mn_6.9a वैतृष्ण्यं यासु गोर् भवेत् Mn_5.128[126M]b वैदलानां तथैव च Mn_5.119[118M]b वैदिकं कर्म नाचरेत् Ang_1.45b वैदिकं कर्म नाशुचिः Ang_1.44b वैदिकं च तथा सर्वं YS182v_5.15a वैदिकं तु महत्कर्म Ang_1.43c वैदिकं प्रभवेत्ततः Ang_1.43d वैदिकं लौकिकं शुभम् Ang_1.321d वैदिकं वाप्य् उदाहरेत् Mn_11.96[95M]b वैदिकान् मुक्तये परान् Ang_1.2d वैदिके कर्मयोगे तु Mn_12.87a वैदिकैश् चैव कर्मभिः Mn_6.75b वैदिकैः कर्मभिः पुण्यैर् Mn_2.26a वैदेश्येन यदा भवेत् K_826b वैदेहकानां स्त्रीकार्यं Mn_10.47c वैदेहकेन त्व् अम्बष्ठ्याम् Mn_10.19c वैदेहिकाद् अन्ध्रमेदौ Mn_10.36c वैदेह्याम् एव जायते Mn_10.37d वैद्यसंश्रितबान्धवैः Yj_1.157d वैद्याश् च प्रियवादिनः K_012b वैद्यो ऽवैद्याय नाकामो Nar_13.11a वैयाघ्रम् आर्क्षं सइंहं वा Par_11.43a वैयावृत्त्यकरैश् च यत् Nar_1.10b वैरनिर्यातनाद् अरिः Nar_1.173d वैरं कुर्वीत केन चित् Mn_6.47d वैरिणं नोपसेवेत Mn_4.133a वैरूप्यं मरणं वापि Yj_3.79c वैवाहिकं तु तद् विद्याद् K_880a वैवाहिके ऽग्नौ कुर्वीत Mn_3.67[57M]a वैवाहिको विधिः स्त्रीणां Mn_2.67a वैशेषिकं धनं ज्ञेयं Nar_1.48a वैशेषिकं धनं ज्ञेयं Nar_1.50a वैशेष्यात् प्रकृतिश्रैष्ठ्यान् Mn_10.3a वैश्यकन्यासमुत्पन्नो Par_11.24a वैश्यजा शूद्रजा तथा YS78v_60b वैश्यभावं नियच्छति Mn_10.93d वैश्यराजन्यविप्रासु Mn_10.12c वैश्यवच् छौचकल्पश् च Mn_5.140[138M]c वैश्यवृत्ताव् अविक्रेयं Nar_1.57a वैश्यवृत्तिम् अनातिष्ठन् Mn_10.101a वैश्यवृत्तिर् उदाहृता Par_1.63d वैश्यवृत्तिस् ततश् चोक्ता Nar_1.52c वैश्यवृत्त्यर्पितं चैव K_592c वैश्यवृत्त्यापि जीवन् नो Yj_3.39a वैश्यवृत्त्यापि जीवंस् तु Mn_10.83a वैश्यशूद्राव् अपि प्राप्तौ Mn_3.112[102M]a वैश्यशूद्रोपचारं च Mn_1.116a वैश्यशूद्रौ प्रयत्नेन Mn_8.418a वैश्यशूद्रौ सखा चैव Mn_3.110[100M]c वैश्यश् च धान्यधनवान् Yj_3.332c वैश्यश् च न सुरां पिबेत् Mn_11.93[92M]d वैश्यश् चेत् क्षत्रियां गुप्तां Mn_8.382a वैश्यस् तु कृतसंस्कारः Mn_9.326a वैश्यस् तु भवदुत्तरम् Mn_2.49d वैश्यस्य कृषिम् एव च Mn_1.90d वैश्यस्य क्षत्रियस्य च Yj_1.118b वैश्यस्य तु तपो वार्ता Mn_11.235[234M]c वैश्यस्य द्विगुणं भवेत् YS182v_4.13d वैश्यस्य द्व्यधिके मतः Mn_2.65d वैश्यस्य धनसंयुक्तं Mn_2.31c वैश्यस्य पुष्टिसंयुक्तं Mn_2.32c वैश्यस्य वर्णे चैकस्मिन् Mn_10.10c वैश्यस्य शणतान्तवी Mn_2.42d वैश्यस्यापि त्रिलक्षणम् Nar_1.50b वैश्यस्याविकसौत्रिकम् Mn_2.44d वैश्यस्येहार्थिनो ऽष्टमे Mn_2.37d वैश्यस्यैका प्रकीर्तिता Nar_12.6b वैश्यहाब्दं चरेद् एतद् Yj_3.267a वैश्यं क्षेमं समागम्य Mn_2.127c वैश्यं पञ्चशतं कुर्यात् Mn_8.376c वैश्यं प्रति तथैवैते Mn_10.78a वैश्यं वा क्षत्रियं वापि Par_6.17a वैश्यं वा धर्मशास्त्रज्ञं K_067c वैश्यं शूद्रं क्रियासक्तं Par_6.18a वैश्यं शूद्रो जिजीविषेत् Mn_10.121d वैश्यः पञ्चदशाहकैः Par_3.2b वैश्यः पञ्चदशाहेन Mn_5.83[82M]c वैश्यः पञ्चदशाहेन Par_3.4c वैश्यः प्रतोदं रश्मीन् वा Mn_5.99[98M]c वैश्यः शूद्रस् तथा कुर्यात् Par_2.14a वैश्यः सर्वस्वदण्डः स्यात् Mn_8.375a वैश्याजः सार्धम् एवांशम् Mn_9.151c वैश्यात् तु करणः शूद्र्यां Yj_1.92c वैश्यात् तु जायते व्रात्यात् Mn_10.23a वैश्यात्तु सर्वधान्यानि Ang_2,8.10c वैश्याद् वैदेहकस् तथा Yj_1.93b वैश्यानाम् आज्यपा नाम Mn_3.197[187M]c वैश्यानां चाप्ययाजकः Ang_2,5.9b वैश्यानां चैव यो प्रष्टा Ang_2,5.8c वैश्यानां त्रिगुणा चैव Ang_2,5.7c वैश्यानां धान्यधनतः Mn_2.155c वैश्यान् मागधवैदेहौ Mn_10.11c वैश्यान् मागधवैदेहौ Mn_10.17a वैश्यापुत्रास् तु दौष्षन्त- Nar_12.108a वैश्यापुत्रो हरेद् द्व्यंशं Mn_9.153c वैश्या प्रतोदम् आदद्याद् Yj_1.62c वैश्या प्रसूता चत्वारि Nar_12.99c वैश्याया गमने शूद्रः YS182v_4.47c वैश्याया द्वौ पती ज्ञेयाव् Nar_12.6c वैश्यायां ब्राह्मणात् सुतः Nar_12.111b वैश्याशूद्र्योस् तु राजन्यान् Yj_1.92a वैश्यां वा क्षत्रियो व्रजेत् Mn_8.382b वैश्ये चेच्छति नान्येन Mn_9.328c वैश्ये तोयं नियोजयेत् K_422b वैश्ये पञ्चशतं दमः Mn_8.384b वैश्ये पञ्चसहस्रेण Par_11.17c वैश्ये ऽष्टमांशो वृत्तस्थे Mn_11.126[125M]c वैश्ये स्याद् अर्धपञ्चाशच् Mn_8.268c वैश्ये स्याद् अर्धपञ्चाशच् Nar_1516.17c वैश्यो ऽजीवन् स्वधर्मेण Mn_10.98a वैश्यो ऽद्भिः प्राशिताभिस् तु Mn_2.62c वैश्यो ऽध्यर्धं शतं द्वे वा Nar_1516.16c वैश्यो ऽप्य् अर्धशतं द्वे वा Mn_8.267c वैश्यो भवति पूयभुक् Mn_12.72b वैश्वदेव उपस्थितम् Par_1.41b वैश्वदेवकृतं पापं Par_1.55a वैश्वदेवविहीना ये Par_1.57a वैश्वदेवस्य बान्धवाः Mn_4.183b वैश्वदेवस्य सिद्धस्य Mn_3.84[74M]a वैश्वदेवं प्रति द्विजम् Mn_3.83[73M]d वैश्वदेवं हि नामैतत् Mn_3.121[111M]c वैश्वदेवादिकं च यत् YS182v_5.15d वैश्वदेवे तु निर्वृत्ते Mn_3.108[98M]a वैश्वदेवे तु संप्राप्तः Par_1.58c वैश्वदेवे तु संप्राप्ते Par_1.50a वैश्वदेवो व्यपोहति Par_1.55d वैष्णवानि विशेषतः Ang_1.539d वैष्णवो ज्ञानवान् हि सः YS182v_3.39b वोढव्यं तत् कुटुम्बिना Nar_1.10d वोढव्यं तद् भवेत् तेन Nar_14.22c वोढा चापि तदा पुनः Ang_1.198d वोढारश् चाग्निदाश् च ये Par_4.5b वोढारो ऽग्निप्रदातारः Par_4.3c वोढुम् अर्हति गोपस् तां Nar_6.14c वोढुः कन्या प्रदीयते Mn_8.204b वोढुः कन्यासमुद्भवम् Mn_9.172d वोढुः स गर्भो भवति Mn_9.173c व्यक्तम् उत्पादकस्य सः K_860d व्यक्ताधिकृतलक्षणम् Nar_1.116b व्यङ्गारे भुक्तवज्जने Mn_6.56b व्यङ्गा संसृष्टमैथुना Nar_12.36b व्यङ्गेषु वधवृत्तिषु Nar_1516.12b व्यजनोदकधूपनैः Mn_7.219[223M]b व्यञ्जनानि फलानि च Ang_1.813d व्यतिरिक्ता न सिध्यति Mn_8.152b व्यतीपातो गजच्छाया Yj_1.218a व्यत्यये कर्मणां साम्यं Yj_1.96c व्यत्यस्तपाणिना कार्यम् Mn_2.72a व्यत्यासच्छलयोगतः Nar_4.08d व्यत्यासपरिहासाच् च K_647c व्यत्यासे तस्य कर्म तत् Ang_1.271b व्यत्यासे तु पुनश्चरेत् Ang_1.272d व्यत्यासेनाप्यनेहसः Ang_1.130b व्यपेतकल्मषो नित्यं Mn_4.260[261M]c व्यपेतकल्मषो ऽभ्येति Mn_12.18c व्यपेतमदमत्सरः Yj_1.268d व्यपेताचारिणः सदा K_009d व्यपैति गौरवं यत्र K_149a व्यपैति ददतः स्वधा Mn_9.142d व्यपोहत्य् आत्मवत्तया Mn_11.86[85M]d व्यपोहन्ति द्विजातयः YS99v_38b व्यपोह्य किल्बिषं सर्वं Mn_8.420c व्यभिचाररता या च K_929a व्यभिचारं सदार्थेषु K_437c व्यभिचारात् तु भर्तुः स्त्री Mn_5.164[162M]a व्यभिचारात् तु भर्तुः स्त्री Mn_9.30a व्यभिचाराद् ऋते स्त्रियाः Nar_12.90d व्यभिचाराद् ऋतौ शुद्धिर् Yj_1.72a व्यभिचाराद् ऋतौ शुद्धिः YS182v_4.36a व्यभिचारेण वर्णानाम् Mn_10.24a व्यभिचारे स्त्रिया मौण्ड्यम् Nar_12.91a व्ययकर्मसु चोद्यतान् Yj_1.322d व्ययं दद्याच् च सोदयम् Yj_2.146b व्ययं पण्यसमुद्भवम् Yj_2.253b व्ययं स्वामिनि चायाते K_763a व्यये चामुक्तहस्तया Mn_5.150[148M]d व्यये चैव नियोजयेत् Mn_9.11b व्यर्थं श्राद्धं भवेत्किल Ang_1.827d व्यवस्था या निरूपिता K_048b व्यवस्था सर्वकर्मसु Ang_1.642d व्यवस्था ह्यत्र चोच्यते Ang_1.963d व्यवहार इति स्मृतः K_026d व्यवहारगतिं नयेत् Nar_M1.31d व्यवहारगतिं नयेत् Nar_M1.35d व्यवहारधुरं वोढुं Nar_M3.3c व्यवहारपदं ततः Nar_M1.30b व्यवहारपदं बुधैः Nar_2.01d व्यवहारपदं स्मृतम् Nar_3.01d व्यवहारपदं हि तत् Yj_2.5d व्यवहारमुखं चैतत् Nar_M2.44a व्यवहारविधौ नृणाम् Yj_2.30d व्यवहारविधौ स्थितः Mn_8.45d व्यवहारश् चरित्रेण K_041c व्यवहारस् तु साक्षिषु Nar_M1.11b व्यवहारस्थिताव् इह Mn_8.7d व्यवहारस्य नान्यथा Nar_M2.44d व्यवहारस्य निर्णयः Mn_8.409b व्यवहारस्य निर्णयः Mn_9.250d व्यवहारं यम् आचरेत् Mn_8.167b व्यवहारः कुलस्थितिः Yj_1.343b व्यवहारः कृतो ऽप्य् एषु Nar_M1.37c व्यवहारः प्रवर्तते Nar_M1.2b व्यवहारः स उच्यते K_025d व्यवहारः स्मृतो हि सः K_036d व्यवहारान् अनुक्रमात् Nar_M1.29d व्यवहारा नृपाश्रयाः Nar_18.1b व्यवहारान् कृतात्मनः Nar_M1.26b व्यवहारान्तरं न च K_381d व्यवहारान् दिदृक्षुस् तु Mn_8.1a व्यवहारान् नयेन् नृपः Yj_2.19b व्यवहारान् निवर्तयेत् Yj_2.31b व्यवहारान् नृपः पश्येद् Yj_2.1a व्यवहारान् नृपेण तु Yj_2.3b व्यवहारान् नृपेण तु Yj_2.305b व्यवहारान् विशोधयेत् Nar_M3.5d व्यवहारान् समापयन् Mn_8.420b व्यवहारान् समाहितः Nar_M1.65b व्यवहारान् स्वयं दृष्ट्वा K_476a व्यवहारान् स्वयं पश्येत् Yj_1.360c व्यवहाराभिशस्तो ऽयं Nar_20.14a व्यवहाराभिशस्तो ऽयं Nar_20.24a व्यवहारार्थम् एव च Nar_1.121b व्यवहाराश्रितं प्रश्नं K_069a व्यवहारांस् ततो दृष्ट्वा Yj_1.327c व्यवहारिकधर्मस्य Nar_M2.16c व्यवहारेण जीवन्तं Mn_7.137[138M]c व्यवहारे ऽपि विब्रुवन् Nar_M2.23d व्यवहारे बुधैस् तदा K_180d व्यवहारे यथा स्थितिः Mn_8.199d व्यवहारे विनिर्दिशेत् K_224d व्यवहारेषु निश्चितम् K_137b व्यवहारेषु विज्ञेयो Nar_4.02c व्यवहारेषु साक्षिणः Mn_8.61b व्यवहारे स हीयते K_205d व्यवहारो न सिध्यति Yj_2.32d व्यवहारो न सिध्यति Nar_1.71d व्यवहारो मिथस् तेषां Mn_10.53c व्यवहारो हि बलवान् Nar_M1.34c व्यसनस्य च मृत्योश् च Mn_7.53a व्यसनं कष्टम् उच्यते Mn_7.53b व्यसनं जायते घोरं K_463c व्यसनं जायते घोरं स Yj_2.113c व्यसनानि तथैव च Mn_9.299b व्यसनानि दुरन्तानि Mn_7.45c व्यसनान्य् आत्मविक्रयः Yj_3.240d व्यसनाभिप्लुते ऽपि वा Yj_2.50b व्यसनाभिप्लुते पुत्रे K_576a व्यसने चोत्थिते रिपोः Mn_7.183[184M]d व्यसनेषु महीपतिः Mn_7.46b व्यसने समुपस्थिते Nar_3.06b व्यसन्य् अधो ऽधो व्रजति Mn_7.53c व्यस्तैश् चैव समस्तैश् च Mn_7.159[160M]c व्यहमेवं समाचरेत् Ang_2,9.6b व्याख्यागम्यम् असारं च K_174c व्याख्यागम्यम् असारं च K_175c व्याघातेषु नृपाज्ञायाः K_366a व्याघाते साधनस्य हि K_438b व्याजेनाचरितेन च K_586b व्याजेनैव तु यत्रासौ K_201a व्याजेनोपार्जितं यच् च Nar_1.43c व्याधः शाकुनिकस् तथा Par_2.9d vyÃdhä शाकुनिकान् गोपान् Mn_8.260a व्याधिग्रस्तः कृशो भवेत् Par_9.50b व्याधितस्य दरिद्रस्य Ang_2,9.10a व्याधितं व्यसनस्थं च K_914a व्याधिता प्रेतकाले तु K_910c व्याधिता वाधिवेत्तव्या Mn_9.80c व्याधितां विप्रदुष्टां वा Mn_9.72c व्याधितैर् वा न संविशेत् Yj_1.138d व्याधितैर्वा विशेषतः Ang_1.633b व्याधितोन्मत्तवृद्धानां K_549a व्याधितो ऽल्पायुर् एव च Mn_4.157d व्याधिभिश् च न pŬyate Mn_5.50d व्याधिभिश् copapŬanam Mn_12.80b व्याधिभिश् copapŬanaæ Mn_6.62d व्याधिभिः चैव पातितः Nar_11.33b व्याधिवत् ते ह्य् उपेक्षिताः Nar_10.6d व्याधिव्यसनिनि.श्रान्ते Par_6.53c व्याधिषु व्यसनेष्व् अपि Par_7.36b व्याधो मृगपदं नयेत् Nar_M1.32b व्याधौ संप्रतिरोधके Yj_2.147b व्याध्यार्ता व्यसनस्थाश् च K_108a व्यापन्नानां बहूनां च Par_9.46a व्यापादनेन तत्कारी K_799a व्यापादयति यो गां तु Par_9.23c व्यापादो विषशस्त्राद् यैः Nar_14.5a व्याप्नोति पादशो यस्माच् Nar_M1.13c व्यायच्छेत् तत्र शक्तितः Nar_6.13b व्यायम्याप्लुत्य मध्याह्ने Mn_7.216[220M]c व्यालग्राहान् उञ्छवृत्तीन् Mn_8.260c व्यालग्राही यथा व्यालं Par_4.33a व्यालाश् चोभयतोदतः Mn_1.43b व्यालांश् चोभयतोदतः Mn_1.39d व्यावहारो न सिध्यति Mn_8.163d व्यासम् एकाग्रम् आसीनम् Par_1.1c व्यासवाक्यावसाने तु Par_1.18c व्यासस् तु ऋषिभिः सह Par_1.9b व्यासः पृच्छत्य् अनन्तरम् Par_1.11b व्यासिद्धं राजयोग्यं च Yj_2.261c व्याहारोच्छ्वसनादिभिः K_106b व्याहृतिप्रणवैर् युक्ता Mn_6.70c व्याहृतीनां जपो ऽथवा Ang_1.155b व्याहृत्या चैव गायत्र्या Ang_1.88c व्यूहनं रौक्ष्यम् एव च Yj_3.76d व्यूहेन व्यूह्य योधयेत् Mn_7.191[192M]d व्रजन्ति परमं गतिम् Mn_10.130d व्रजन्तीष्व् अप्य् अनुव्रजेत् Mn_11.111[110M]b व्रजन्तीष्वप्यनुव्रजेत् Ang_2,11.4d व्रजन्त्य् अन्नादिदायिनः Mn_3.104[94M]d व्रजन्न् अपि तथात्मानं Yj_1.274a व्रजन् माहिषयोनिषु YSS_2.59d व्रजेद् दिशम् अजिह्मगः Mn_6.31b व्रजो वा तत्र पातयेत् Nar_14.23d व्रणभङ्गे च कर्तव्यः Par_9.20a व्रणभङ्गे च कर्तव्यः Ang_2,10.9a व्रणशोनितयोस् तथा Mn_8.287b व्रतकृच्छ्रामृतान्धसाम् Ang_1.499d व्रतचर्योपचारं च Mn_1.111c व्रतचार्यश् चरन् भिक्षाम् YSS_2.33a व्रतभङ्गं सुराभाण्डं YSS_2.23a व्रतम् अस्य न लुप्यते Mn_2.189d व्रतम् एतद् धि मारुतम् Mn_9.306d व्रतम् एतद् धि वारुणम् Mn_9.308d व्रतम् एव समाचरेत् Par_9.57b व्रतवद् देवदैवत्ये Mn_2.189a व्रतशेषं समापयेत् Mn_11.158[157M]d व्रतशेषं समापयेत् Par_5.4d व्रतस्थम् अपि दौहित्रं Mn_3.234[224M]a व्रतस्थस्य द्विजन्मनः Mn_11.120[119M]b व्रतं चरति तद् यावत् Par_10.21c व्रतं तत् तु विनिर्दिशेत् Par_6.33d व्रतं दण्डश् च गृह्यते YSS_2.2d व्रतं रक्षांसि गच्छति Mn_4.199[200M]d व्रतं वा येन तुष्यति Ang_2,5.14b व्रतं संपूर्णतां व्रजेत् YS182v_4.21d व्रताणीमानि धारयेत् Mn_4.13d व्रतादेशनमर्हति Ang_2,2.1d व्रतादेशनम् इष्यते Mn_2.173b व्रतानां विविधो विधिः Mn_11.161[160M]b व्रतानां श्रूयतां विधिः Mn_11.161[160M]d व्रतानि यमधर्माश् च Mn_2.3c व्रतिनं मुखरोगिणम् K_424f व्रतिनां न च सत्त्रिणाम् Mn_5.93[92M]b व्रतिवद्धारयेदण्डं Ang_2,11.3c व्रतेन पापं प्रच्छाद्य Mn_4.198[199M]c व्रतेषु निखिलेष्वपि Ang_1.258b व्रतैर् आविष्कृतैनसः Mn_11.226[225M]b व्रतैर् एभिर् अपानुदेत् Mn_11.102[101M]d व्रतैर् एभिर् अपानुदेत् Mn_11.169[168M]d व्रतैश् च विधिचोदितैः Mn_2.165b व्रतोपवासनिरता K_925a व्राताश् च श्रेणयस् तथा K_682b व्रात्यता बान्धवत्यागो Mn_11.62[61M]a व्रात्यया सह संवासे Mn_8.373c व्रात्यस्तोमाद् ऋते क्रतोः Yj_1.38d व्रात्यात् तु जायते विप्रात् Mn_10.21a व्रात्यानां याजनं कृत्वा Mn_11.197[196M]a व्रात्यान् इति विनिर्दिशेत् Mn_10.20d व्रात्यान् निच्छिविर् एव च Mn_10.22b व्रीहयः शालयो मुद्गास् Mn_9.39a शकटे धा[वा]रिपङ्कयोः YS182v_4.10b शकार्द्रौषधिपिण्याक- Yj_3.38c शकुनिः फलपातने Mn_5.130[128M]b शक्तश् चेद् अविचारयन् Nar_5.10d शक्तस्य संनिधाव् अर्थे K_299a शक्तस्यानीहमानस्य Yj_2.116a शक्तं कर्मण्य् अदुष्टं च Mn_8.388c शक्तः परजने दाता Mn_11.9[08M]a शक्ताप्तज्ञानवित्तदाः Yj_1.28d शक्ताश् च य उपेक्षन्ते Nar_14.18c शक्ताश् चेत् सर्व एव वा Nar_3.07d शक्तास्ते तारणे तेषाम् Ang_2,6.16c शक्तितश् चानुमान्यैनम् Nar_5.19c शक्तितः प्रतिपूजयेत् Mn_3.243[233M]d शक्तितो ऽनर्चितो ऽतिथिः Mn_4.29d शक्तितो नाभिधावन्तो Mn_9.274c शक्तितो ऽपचमानेभ्यो Mn_4.32a शक्तितो वा यथालाभं Yj_1.305c शक्तिपुत्रं पराशरम् Par_1.8b शक्तिभक्त्यनुरूपा स्याद् Nar_5.20c शक्तिं चावेक्ष्य दाक्ष्यं च Mn_10.124c शक्तिं चावेक्ष्य पापं च Mn_11.209[208M]c शक्तिं चोभयतस् तीक्ष्णाम् Mn_8.315c शक्तेनापि हि शूद्रेण Mn_10.129a शक्तो ऽप्य् अमोक्षयन् स्वामी Yj_2.300a शक्तो भिक्षुर् व्यपोहितुम् Par_1.55b शक्तो यः पितृकर्मणि Ang_1.1083d शक्तो वा यदि दौरात्म्यान् Nar_1.113a शक्त्यपेक्षम् अथापि वा Yj_2.26d शक्त्यपेक्षः कुले क्रिया Nar_13.5d शक्त्या कुर्युरनुग्रहम् Ang_2,1.7d शक्त्या गुर्वर्थम् आहरेत् Mn_2.245d शक्त्या च यज्ञकृन् मोक्षे Yj_3.57c शक्त्या दद्याच् च दक्षिणाम् YS99v_62d शक्त्या दद्यात् तु दक्षिणाम् YS182v_1.7d शक्त्या दद्यात् तु दक्षिणाम् YS78v_6d शक्त्याधीते हि यो ऽन्वहम् Yj_1.45d शक्त्या वापि तपश् चरेत् Yj_3.52d शक्यते किल दुर्बलैः Ang_1.632d शक्यते प्रकृते किल Ang_1.819b शक्यप्रेक्षम् ऋणं दाप्यः Nar_1.112c Óakyamanyatprabhëitum Ang_2,1.9d शक्यं तत् पुनर् आदातुं Nar_18.46a शक्यं वर्षसहस्रेण Ang_1.502c शक्यं वा तन्न लङ्घयेत् Ang_1.370d शक्यं शोधयितुं प्राज्ञैः YSS_2.70c शक्यास् ताः परिरक्षितुम् Mn_9.10d शक्रपाते तथोच्छ्रये Yj_1.147d शङ्कातत्त्वाभियोगतः Nar_M1.22b शङ्का त्व् असज्जनैकार्थ्याद् Nar_14.17c शङ्काविशुद्धिः पुरुषेण कार्या YSS_1.42d शङ्काविश्वाससंधाने K_415a शङ्कासतां तु संसर्गात् Nar_M1.22c शङ्का स्यात् तस्करे ऽपि वा Nar_19.19b शङ्कितं प्रतिषिद्धान्नं Par_11.4c शङ्कितानां च दस्युभिः K_413b शङ्खपुष्पीशृतं पयः Mn_11.147[146M]d शङ्खस्य लिखितस्य च Par_1.14d शङ्खस्य वचनं यथा Par_4.29d श त्वचो धारयन्ति च Yj_3.84b शठो मिथ्याविनीतश् च Mn_4.196[197M]c शणसूत्रमयं राज्ञो Mn_2.44c शणस्य फलचर्मणाम् Par_7.29b शतकुम्भैरमन्त्रितैः Ang_1.84d शतकुम्भैर्विधानतः Ang_1.77d शतज्ञातिगतग्राम- Ang_1.49c शतधा परिवर्तते YS99v_65d शतनाशे विषं स्मृतम् K_418b शतम् अश्वानृते हन्ति Mn_8.98c शतम् अश्वानृते हन्ति Nar_1.189c शतम् अष्टपलं ज्ञेयं Nar_9.11c शतम् अष्टोत्तरं स्मृतम् Nar_M1.20b शतमानस् तु राजतः Mn_8.137b शतमानं तु दशभिर् Yj_1.365a शतयोजनम् आयतम् Par_12.70(69)b शतवर्षं तु भूमिपम् Mn_2.135b शतवल्ली महावल्ली Ang_1.521a शतशाखस् तथैव च Nar_M1.9b शतशाखो निगद्यते Nar_M1.20d शतशो गुरुतल्पगः Mn_12.58d शतशो भूय एव वा Ang_2,4.7d शतं तु जघने दद्याद् Par_5.17a शतं दशसहस्राणि Mn_7.74c शतं ब्राह्मणम् आक्रुश्य Mn_8.267a शतं ब्राह्मणम् आक्रुश्य Nar_1516.16a शतं वर्षाणि जीवति Mn_4.158d शतं वर्षाणि तामिस्रे Mn_4.165c शतं स्त्रीदूषणे दद्याद् Yj_2.289a शताद् अभ्यधिकं वधः Nar_19.34d शताद् अभ्यधिके वधः Mn_8.321b शतानि पञ्च तु परो Nar_19.37c शतानि पञ्च दण्ड्यः स्यात् Mn_8.385c शतानि पञ्च दण्ड्यः स्याद् Mn_8.264c शतानि पञ्च दण्ड्यः स्याद् Mn_8.378c शतायुश् चैव विज्ञेया Mn_3.186[176M]c शतार्धं दापयेच् शुद्धम् K_459a शते दशपला वृद्धिर् Yj_2.179a शतेशाय निवेदयेत् Mn_7.117[118M]b शत्रुच्छिन्नशिखः सद्यो Ang_1.56c शत्रुभिर् नाभिभूयते Mn_7.179[180M]d शत्रुभिः परिवेष्टितः Par_3.31b शत्रुसेविनि मित्रे च Mn_7.186[187M]a शत्रोश् चैव प्रयत्नतः Mn_7.155[156M]d शद्राद्धान्यं न किंचन Ang_2,8.10d शनकैर् उपनिक्षिपेत् Mn_3.224[214M]d शनकैर् निर्वपेद् भुवि Mn_3.92[82M]d शनकैर् वशम् आनयेत् Mn_7.108[109M]d शनकैस् तु क्रियालोपाद् Mn_10.43a शनकैः सान्त्वयन्न् अरीन् Mn_7.172[173M]d शनकैः सुसमाहितः Mn_3.228[218M]b शनैर् आवर्त्यमानस् तु Mn_4.172c शनैर् दाप्यो यथोदयम् Yj_2.43d शनैः पञ्चेन्द्रियाणि च Mn_1.15d शनैः पिण्डान्तिके पुनः Mn_3.218[208M]b शनैः शनैश्च कालेन Ang_1.335a शनैः सप्तपदं व्रजेत् Nar_20.18d शपत्येनं प्रदातारं Ang_1.738a शपथानन्तरं कालान् Ang_1.389a शपथा ह्य् अपि देवानाम् Nar_1.221a शपथेनापि लम्भयेत् Mn_8.109d शपथे नास्ति पातकम् Mn_8.112d शपथैर् एनम् अर्दयेत् Nar_1.218b शपथैर् एव निणयेत् K_237b शपथैश् च पृथग्विधैः Nar_20.1d शपथैः शापयेन् नरम् Nar_20.3d शपथैः स विशोध्यः स्यात् K_797c शपन्तं दापयेद् राजा Yj_2.205c शपन्ति किल कोपतः Ang_1.552b शपन्त्य् अप्रतिपूजिताः Mn_3.58b शप्तः शपित्वा व्याजेन Ang_1.260c शबलं समुदाहृतम् Nar_1.42d शब्दं श्रोत्रं बलादिकम् Yj_3.76b शब्दः स्पर्शश् च रूपं च Mn_12.98a शब्दः स्पर्शश् च रूपं च Yj_3.180a शब्दादिविषयोद्योगं Yj_3.151c शब्दानजनयन्नेव Ang_1.249a शब्दाश् च विषयाः स्मृताः Yj_3.91b शब्दे छन्दसि कल्पे च Ang_2,5.4a शमीधान्यमुद्गादीनि Nar_14.13c शमीवल्लीस्थलानि च Mn_8.247b शम्बरं सतिलाक्षतम् Ang_1.888b शम्भुना लोकनाथेन Ang_1.589a शम्यं शिश्ने विनिःक्षिप्य Par_5.19a शम्यापातास् त्रयो वापि Mn_8.237c शयनस्थो न भुञ्जीत Mn_4.74c शयनाद् उत्थिता नारी YS99v_17c शयने तप्त आयसे Mn_8.372b शयानं कामचारतः Mn_2.220b शयानः प्रौढपादश् च Mn_4.112a शयानो न समाचरेत् Mn_2.195b शयानो ऽभ्युदितश् च यः Mn_2.221b शयीरंश् च पृथक् क्षितौ Mn_5.73[72M]d शय्याश् चाभरणानि च Mn_10.56d शय्यासनम् अलङ्कारं Mn_9.17a शय्यासनस्थश् चैवैनं Mn_2.119c शय्यासने ऽध्याचरिते Mn_2.119a शय्यां गृहान् कुशान् गन्धान् Mn_4.250[251M]a शरच्छ्रीको मङ्गलको Ang_1.514a शरणं यत्र कुत्रापि ह्य् Ang_1.463c शरणागतबालस्त्री- Yj_3.298a शरणागतहन्तॄंश् च Mn_11.190[189M]c शरणागतं परित्यज्य Mn_11.198[197M]a शरणेष्व् अममश् चैव Mn_6.26c शरत्काल्यस्तथा पुनः Ang_1.596d शरद्ग्रीष्मवसन्तेषु Nar_20.33c शरमुद्गरयष्टिभिः Par_3.34b शरः क्षत्रियया ग्राह्यः Mn_3.44a शरान् कुब्जकगुल्मांश् च Mn_8.247c शरांस् त्व् अनायसैर् अग्रैः K_442a शरीरकर्षणात् प्राणाः Mn_7.112[113M]a शरीरचिन्तां निर्वर्त्य Yj_1.98a शरीरजैः कर्मदोषैर् Mn_12.9a शरीरधनसंयुक्तं K_484c शरीरपरिसंख्यानं Yj_3.158c शरीरसंक्षये यस्य Yj_3.161a शरीरस्य च शुद्धये Mn_6.30d शरीरस्य विनिर्णयः Mn_5.110[109M]b शरीरस्यात्यये चैव Mn_6.68c शरीरस्यात्यये प्राप्ते Par_6.57c शरीरस्यापि चात्यये Mn_8.69d शरीरं चैव वाचं च Mn_2.192a शरीरं यातनार्थीयम् Mn_12.16c शरीरं शौचम् इच्छन् हि Mn_5.139[137M]c शरीरेण च नात्मायं Yj_3.164c शरीरेण समं नाशं Mn_8.17c शरीरेणेह यातनाः Mn_12.17b शरीरे ब्रह्मणः पिता YS78v_40d शरीरे यस्य जीर्यति Par_6.28b शरीरे यस्य जीर्यति YS182v_1.10b शरीरेषु शरीरिणाम् Yj_3.132b शर्करा वालुकास् तथा Mn_8.250[M248]d शर्मकृच्छर्ममत्सरी Ang_1.527b शर्मकृन्नेत्ररोगघ्नो Ang_1.516c शर्मवद् ब्राह्मणस्य स्याद् Mn_2.32a शर्मिष्ठा शयना स्वापा Ang_1.925c शर्वर्यां दानम् अस्त्य् एव Par_12.25(24)c शलाटुना छायया वा Ang_1.553c शलाटुफलभेदतः Ang_1.506d शलाटुफलमुख्यकैः Ang_1.549b शलाटुफलसंवृतः Ang_1.586d शलाटुं पानसं पत्रं Ang_1.551a शलाटूनां दशासु च Ang_1.594d शलाटोरपि वै मुहुः Ang_1.507b शलाटोस्तस्य पृष्ठतः Ang_1.496b शल्पिनो वणिजो ऽपि वा K_624b शल्यं चास्य न कृन्तन्ति Mn_8.12c शवकेशास्थिधूपितं YSS_2.24b शवकेशैर् वीज्यमानं YSS_2.25a शवस्पृशो विशुध्यन्ति Mn_5.64[63M]c शवं च वैश्यम् अज्ञानाद् Par_3.44a शवं तत्स्पृष्टिनं चैव Mn_5.85[84M]c शवं वीथ्यां निपतितं Ang_1.27a शशकूर्मयोस् तु मांसेन Mn_3.270[260M]c शशवच् च विनिष्पतेत् Mn_7.106[107M]d शशश् च मत्स्येष्व् अपि हि Yj_1.177c शशं कूर्मञ् च godhä च YSS_2.43c शष्कुली कर्णपत्रकौ Yj_3.96b शस्त्रघातच्युताश्च ये YS78v_2d शस्त्रघातहताश् च ये YS99v_22d शस्त्रघातहताश् च ये YSS_1.7d शस्त्रघाते त्रिकृच्छ्राणि YS78v_a शस्त्रघातेन चैव हि YS182v_4.3d शस्त्रपाणिस् तु घातकः Nar_1.155b शस्त्रपाणिः प्रदण्डवान् Par_1.61b शस्त्रप्रदाता विषवह्निदो ऽपि YSS_1.46a शस्त्रविक्रयिकर्मार- Yj_1.163c शस्त्रविक्रयिणस् तथा Mn_4.215[216M]d शस्त्रविक्रयिणो मलम् Mn_4.220[221M]d शस्त्रं द्विजातिभिर् ग्राह्यं Mn_8.348a शस्त्राघातहताश् च ये YS182v_1.3d शस्त्राणाम् औषधस्य च Mn_8.324b शस्त्राणाम् औषधस्य च Mn_9.293b शस्त्राण्य् आभरणानि च Mn_7.222[226M]d शस्त्रावपाते गर्भस्य Yj_2.277a शस्त्रासवमधूच्छिष्टं Yj_3.37a शस्त्रास्त्रभृत्त्वं क्षत्रस्य Mn_10.79a शस्त्रे चाप्य् अतिकृच्छ्रकम् YS99v_49d शस्त्रेण तु हता ये वै Yj_1.264c शस्त्रेण वैश्यान् रक्षित्वा Mn_10.119c शस्त्रेणैवोद्धतो बलात् Par_9.23b शस्त्रे मध्यमसाहसः Yj_2.216d शस्त्रैर् वा निहता यदि YS99v_48b शस्यव्याघातकृत् तथा K_948b शंखपुष्पीलतामूलं Par_10.20a शं नो देवीस् तथा काण्डात् Yj_1.301c शं नो देव्या पयः क्षिप्त्वा Yj_1.230c शंस नस् तत्त्वतः पराम् Mn_12.1d शंसेद् ग्रामदशेशाय Mn_7.116[117M]c शंसेद् ग्रामशतेशस् तु Mn_7.117[118M]c शाकपात्रतृणस्थलम् Ang_1.1024d शाकभक्ष्यफलोपेतं Ang_1.244a शाकमूलफलानां च Mn_5.119[118M]c शाकमूलफलानि च Mn_6.15d शाकमूलफलेन वा Mn_6.5b शाकमूलफलेषु च Mn_8.331b शाकरज्जुमूलफल- Yj_1.182c शाकश्राद्धमथापि च Ang_1.476b शाकहरितमूलानां Nar_19.30a शाकं चैव न निर्णुदेत् Mn_4.250[251M]d शाकाद्यौषधयस् तथा Nar_1.59d शाकुटद्वयमग्रिमा Ang_1.510d शाकुनच्छागपार्षतैः Yj_1.258d शाकुनेनाथ पञ्च वै Mn_3.268[258M]d शाके श्राद्धं यत्क्रियते Ang_1.481c शाकैर्मूलैः फलैः पत्रैः Ang_1.175a शाखाङ्गच्छेदने तथा Yj_2.225b शाखान्तगम् अथाध्वर्युं Mn_3.145[135M]c शाखा यत्रान्यसंश्रिताः K_761b शाणक्षौमाविकानि च Mn_2.41d शाणक्षौमाविकानि च Mn_10.87b शातकुम्भः स्थिराकरः Ang_1.524b शातद्रुश्च शतद्रुश्च Ang_1.931a शातातपाच् च हारीताद् Par_1.14a शातातपो वसिष्ठश् च Yj_1.5c शान्तः शुचिर् अलम्पटः YS182v_4.53d शान्तो दान्तो महामनाः Ang_1.591d शापं घोरं ददात्येव Ang_1.96c शारङ्गी मन्दपालेन Mn_9.23c शारितित्तिरिघातकः Par_6.4b शारीरश् चार्थदण्डश् च Nar_19.60a शारीरस् त्व् अवरोधादिर् Nar_19.61c शारीरं त्रिविधं स्मृतम् Mn_12.7d शारीरं धनसंयुक्तं Mn_9.236c शारीरं संनिषेव्य च Mn_11.202[201M]b शारीरा दशधा प्रोक्ता Nar_19.60c शारीरी वाधिका भवेत् K_123b शारीरैः पङ्क्तिदूषनैः YS182v_3.41b शार्ङ्गहैमवतं शस्तं Nar_20.35a शालीनस्यापि धृष्टस्त्री- Nar_12.17a शालीनो ऽन्यपतिस् तथा Nar_12.13d शाल्मलीन् सालतालांश् च Mn_8.246c शाल्मलीफलके श्लक्ष्णे Mn_8.396a शावम् आशौचम् इष्यते Yj_3.18b शावाद्वार्षावगाहतः Ang_1.267b शावाशौचस्य कीर्तितः Mn_5.74[73M]b शाशैर् मांसैर् यथाक्रमम् Yj_1.259b शाश्वती योनिर् उच्यते Mn_9.37b शाश्वतो भव शाश्वतः Ang_1.595b शासनं कारयेत् स्थिरम् Yj_1.320d शासनाद् वा विमोक्षाद् वा Mn_8.316a शासनाद् वा विमोक्षाद् वा Nar_19.56a शासितो विहितो ऽनघः Ang_1.602d शास्ता धर्मेण युज्यते Ang_2,6.8b शास्ता राजा दुरात्मनाम् Nar_19.57b शास्ता राजा दुरात्मनाम् Ang_2,6.7b शास्ता वैवस्वतो यमः Nar_19.57d शास्ता वैवस्वतो यमः Ang_2,6.7d शास्ता समुच्यते पापाद् Ang_2,6.8c शास्त्रतः पुत्रसंग्रहम् Ang_1.358d शास्त्रतो ऽन्येषु तैः सह K_047d शास्त्रदृष्टः परः स्मृतः K_061d शास्त्रदृष्टैश् च हेतुभिः Mn_8.3b शास्त्रदृष्ट्या समालोच्य Ang_1.1058c शास्त्रमात्रकृतश्रमम् Ang_1.751d शास्त्रवद् यत्नतो रक्ष्या K_049a शास्त्रसिद्धानि नेतरत् Ang_1.351b शास्त्रं गणकलेखकौ Nar_M1.15b शास्त्रं च विविधागमम् Mn_12.105b शास्त्रं समधिगच्छति Mn_4.20b शास्त्राणि चिन्तयेद् बुद्ध्या Yj_1.331c शास्त्राणि विविधानि च Yj_1.99d शास्त्रार्थधर्मतत्त्वज्ञस् Ang_1.566a शास्त्रार्थेषु विवेकिता Yj_3.156b शास्त्रेण निन्दितं त्व् अर्थ- K_033a शास्त्रे दृष्टो मनीषिभिः K_062d शास्त्रे दृष्टो मनीषिभिः Nar_5.02b शास्त्रे ऽमुत्र परत्र च Ang_1.313b शास्त्रे शास्त्रविदो जनाः Nar_1.35d शास्त्रे शास्त्रे निगद्यते YS99v_48d शास्त्रे ऽस्मिन्न् उक्तवान् मनुः Mn_1.118d शास्यो ऽप्य् अर्थान् न हीयते Nar_M2.25d शास्यो राज्ञान्यथा गुरुः Nar_5.13d शिक्यच् छेदे तुलाभङ्गे K_440a शिक्यद्वयं समासज्य Nar_20.9c शिक्षकाभिज्ञकुशला K_632a शिक्षयन्तम् अदुष्टं च Nar_5.17a शिक्षयेच् छौचम् आदितः Mn_2.69b शिक्षायां चैव निश्चयः Ang_2,5.4b शिक्षितो ऽपि कृतं कालम् Nar_5.18a शिक्षितो ऽपि श्रितं कामम् K_714a शिखा कार्या प्रयत्नेन Ang_1.62a शिखाच्छेदो पञ्चवारं Ang_1.65c शिखाया रोगतो नाशे Ang_1.58c शिखारोहणतः पश्चान् Ang_1.59c शिखावृद्धिस् तु सा स्मृता K_499d शिखा सूत्र च तद्युग्मं Ang_1.64c शिखाहीनश्च तादृशः Ang_1.56b शिखां सूत्रं च बिभृयात् Ang_1.65b शिखिपित्तेन कूटयेत् Nar_19.51d शिफाविदलरज्ज्वाद्यैर् Mn_9.230c शिबिर्वा नहुषो नलः Ang_1.493d शिरसो द्यौर् अजायत Yj_3.127b शिरसो मुण्डनं दण्डस् Nar_14.9a शिरसो मुण्डनं स्मृतम् Par_9.55b शिरसो वपनं स्मृतम् YS78v_74d शिरस्य् एतान् विवर्जयेत् Mn_4.83b शिरःकपाली ध्वजवान् Yj_3.243a शिरः प्रावृत्त्य कण्ठं वा Par_12.16a शिरःस्नातश् च तैलेन Mn_4.83c शिरा धमनिसंज्ञिताः Yj_3.101d शिरांसि स्पर्शयेत् पृथक् Mn_8.114d शिराः शतानि सप्तैव Yj_3.100a शिरोभिस् ते गृहीत्वोर्वीं Mn_8.256a शिरोमानं तु दृश्येत K_444a शिरोमुण्डापनं स्मृतम् YS182v_4.17d शिरोरुग्भुजभङ्गश् च K_458e शिरोव्रतैश्च स्नातानाम् Ang_2,4.5e शिलान् अप्य् उञ्छतो नित्यं Mn_3.100[90M]a शिलाप्रतिष्ठापनादि- Ang_1.994a शिलाफलकनौषु च Mn_2.204d शिलां बद्ध्वा प्रवेशयेत् Yj_2.278d शिलोञ्छम् अप्य् आददीत Mn_10.112a शिलोञ्छेनापि जीवतः Mn_7.33b शिल्पविद्यार्थिनां चैव K_333c शिल्पानि विविधानि च Mn_10.100d शिल्पिनश् चाब्रवीद् भृगुः K_478d शिल्पिनश् चाब्रवीद् भृगुः K_588b शिल्पिनं कारुकं शूद्रं Par_6.16a शिल्पिनं तन् न दापयेत् K_604b शिल्पिनः कारुका वैद्या Par_3.20a शिल्पिनः चापि तत्कालम् Nar_M1.47c शिल्पिनः परिकीर्तिताः K_680d शिल्पिषूपनिधौ न्यासे Nar_2.07c शिल्पिष्व् अपि हि धर्मो ऽयं K_870a शिल्पेन व्यवहारेण Mn_3.64a शिल्पैर् वा विविधैर् जीवेद् Yj_1.120c शिल्पोपचारयुक्ताश् च Mn_9.259c शिल्पोपजीविनो ये तु K_680c शिवनिर्माल्यतः श्राद्ध- Ang_1.944c शिवनिर्माल्ययोगतः Ang_1.945b शिवसंकल्पम् एव च Mn_11.250[249M]b शिवं पूज्य विशुध्यति Par_6.7d शिवाङ्गपतिता तु सा Ang_1.909d शिशिरः शीतलः शिवः Ang_1.597b शिशुचान्द्रायणं स्मृतम् Mn_11.219[218M]d शिशुमारं तथा गोधां Par_6.10a शिशुर् आङ्गिरसः कविः Mn_2.151b शिशोर् निष्क्रमणं गृहात् Mn_2.34b शिश्नस्योत्कर्तनं दण्डो Nar_12.74c शिश्येभ्यश् च प्रवक्तव्यं Mn_1.103c शिष्टब्राह्मणभोजनम् Ang_1.1094b शिष्टं सर्वं पूर्वमेव Ang_1.1010a शिष्टे च गृहम् आगते Yj_1.150d शिष्टैर् इष्टैश् च बन्धुभिः Yj_1.113d शिष्ट्यर्थं tìayet तु तौ Mn_4.164d शिष्ट्वा वा भूमिदेवानां Mn_11.82[81M]a शिष्ययाज्यान्वयागतम् Nar_1.41b शिष्यर्त्विग्गुरुबन्धुषु Yj_1.144b शिष्यर्त्विग्बान्धवेषु च Mn_5.81[80M]d शिष्यवृत्तिर् उदाहृता Nar_5.14d शिष्यश् चैव तथौरसः YS182v_5.18d शिष्यसब्रह्मचारिणः Yj_2.135d शिष्यसंबन्धिबान्धवाः Yj_1.220d शिष्यं क्रोधेन हन्याच् चेद् K_794a शिष्यं हन्ति चतुर्दशी Mn_4.114b शिष्याच् चौरान् इव द्रुतम् Mn_9.272d शिष्याणां विधिपूर्वकम् Mn_4.101d शिष्याद् आप्तं च यद् भवेत् K_872b शिष्याद् आर्त्विज्यतः प्रश्नात् K_869a शिष्यान्तेवासिदासस्त्री- Nar_1.10a शिष्यान्तेवासिभृतकाश् Nar_5.03a शिष्यांश् च शिष्याद् धर्मेण Mn_4.175c शिष्येण बन्धुना वापि Mn_8.70c शिष्येणान्येन बन्धुना Ang_1.470d शिष्यो वा यज्ञकर्मणि Mn_2.208b शीघ्रं प्रवासयेद्देशात् Ang_1.376a शीतातपाभिघातांश् च Mn_12.77c शीर्षकस्थे ऽभियोक्तरि Yj_2.95d शीलाध्ययनसंपन्ने K_719a शीलोपचारं तत् सर्वं K_766c शुकपारावताव् अपि Par_6.3b शुकप्रतुदटिट्टिभान् Yj_1.172b शुके द्विहायनं वत्सं Mn_11.134[133M]c शुके वत्सो द्विहायनः Yj_3.271b शुक्तस्त्रीप्राणिहिंसनम् Yj_1.33b शुक्तं पर्युषितं चैव Mn_4.211[212M]c शुक्तं पर्युषितोच्छिष्टं Yj_1.167c शुक्तानि च कषायांश् च Mn_11.153[152M]a शुक्तानि यानि सर्वाणि Mn_2.177c शुक्तिशङ्खाकृतिर् भङ्गे K_448c शुक्रक्षयकरा वन्ध्या YS182v_3.24a शुक्रत्वम् अधिगच्छति Yj_3.71d शुक्रवारे च सन्ततम् Ang_1.765d शुक्रः शनैश्चरो राहुः Yj_1.296c शुक्रियारण्यकजपो Yj_3.308a शुक्लकृष्णे च वर्तयेत् Mn_6.20b शुक्लपक्षादिनियतश् Mn_11.217[216M]c शुक्लमाल्यानुलेपनः Yj_1.292b शुक्लवस्त्रां शुचिव्रताम् Mn_9.70b शुक्लवासास् त्व् अलङ्कृता YS182v_3.57d शुक्लसेक्तरि कृष्णायां YSS_2.64c शुक्लं शबलम् एव च Nar_1.40b शुक्लः स्वप्नाय शर्वरी Mn_1.66d शुक्लाम्बरधरो नीच- Yj_1.131a शुक्लाया मूत्रं गृह्णीयात् YS99v_71a शुक्ले कृष्णे च ह्रासयेत् YS182v_2.6b शुक्ले शिख्यण्डसम्मितान् Yj_3.323b शुक्लेषु नियतः पठेत् Mn_4.98b शुचयः स्युः सुबुद्धयः Nar_1.133d शुचिकल्यानसूयकाः Yj_1.28b शुचि गोतृप्तिकृत् तोयं Yj_1.192a शुचि तन् मनुर् अब्रवीत् Mn_5.131[129M]b शुचिना सत्यसंधेन Mn_7.31a शुचिर् उत्कृष्टशुश्रूषुर् Mn_9.335a शुचिर् भवति पुरुषः Nar_18.49b शुचिश् च सभिको यदि K_942d शुचिश् चैवाशुचिः सद्यः Nar_18.49c शुचिं दक्षं कुलोद्गतम् Mn_7.63d शुचिं देशं विविक्तं च Mn_3.206[196M]a शुचिः स्याद् अशुचिः पुमान् YS99v_17d शुचीन् आकरकर्मान्ते Mn_7.62c शुचीनाम् अशुचीनां च Nar_18.42a शुचीन् प्राज्ञान् अवस्थितान् Mn_7.60b शुचौ देशे जपञ् जप्यम् Mn_2.222c शुद्धकच्छेभ्य एव च Ang_1.742b शुद्धनिष्ठीवनाच् शुद्धो K_453c शुद्धर्णशङ्कया तत् तु K_291c शुद्धश् चेद् गमयोर्ध्वं मां Yj_2.102c शुद्धसत्वं दूरगर्वं Ang_1.590a शुद्धस् तद् अहर् एवासाव् YSS_1.16c शुद्धं तम् अपि निर्दिशेत् K_444d शुद्धं वृद्धिकरं स्मृतम् K_879d शुद्धं शुद्धैर् विनिर्दिशेत् K_274b शुद्धः पूर्वाघतो भवेत् Ang_1.183b शुद्धः सन्नेव कुर्वीत Ang_1.44a शुद्धः संस्कारतः पुनः Ang_1.179b शुद्धः स्यान् न संशयः Yj_2.113d शुद्धः स्यान् नात्रे संशयः Nar_20.12b शुद्धाच् च वाक्याद् यः शुद्धः K_409c शुद्धाच्छुद्धः स्वतो वेदस् Ang_1.162c शुद्धिकामाश्च मानवाः Ang_2,3.4b शुद्धिम् आयाति käcanam Nar_18.43b शुद्धिम् आयाति शासनम् K_296d शुद्धिम् आयान्ति राजसु Nar_18.43d शुद्धिर् उक्ता मनीषिभिः Mn_5.111[110M]d शुद्धिर् उत्पवनं स्मृतम् Mn_5.115[114M]b शुद्धिर् उष्णेन वारिणा Mn_5.117[116M]b शुद्धिर् एवम् उदाहृता Par_7.27b शुद्धिर् गन्धादिकर्षणात् Yj_1.191b शुद्धिर् droïìhake भवेत् Par_6.72b शुद्धिर् निःस्पृहता शमः Yj_3.159b शुद्धिर् विजानता कार्या Mn_5.121[120M]c शुद्धिश् च तेषां धर्माद् धि Nar_M3.6c शुद्धिश् चान्द्रायणं स्मृतम् Mn_11.163[162M]d शुद्धिश् चान्द्रायणेन च Yj_3.326b शुद्धिषु द्वादशस्व् अपि Mn_5.134[132M]d शुद्धिस्तत्रास्य दुर्लभा Ang_2,6.2d शुद्धिस् तस्य तदागमात् Nar_7.4b शुद्धिस् तु शास्त्रतत्त्वज्ञैश् K_472a शुद्धिं यान्ति सभासदः Nar_M3.6b शुद्धिं यायाद्द्विजः सदा Ang_2,2.6d शुद्धिं समुद्धरेत् पश्चात् Par_7.38c शुद्धिः प्रक्षालनेन तु Mn_5.116[115M]d शुद्धिः प्लावो द्रवस्य च Yj_1.190d शुद्धिः स्याच् छूद्रसूतके Par_11.17b शुद्धेषु व्यवहारेषु Nar_M3.6a शुद्धेषु साक्षिषु ततः Nar_M2.39c शुद्धेस् तु संशये चैव K_440c शुद्धेः कर्तॄणि देहिनाम् Mn_5.105[104M]d शुद्धेः शृणुत निर्णयम् Mn_5.110[109M]d शुद्धैः शुद्धिं विनिर्दिशेत् K_280d शुद्धो भवति केवलम् Ang_1.223b शुद्धो भवति तत्र चेत् Ang_1.202d शुद्धो भवति मानवः Mn_5.77[76M]d शुद्ध्यर्थम् अष्टमे चैव Par_4.13a शुद्ध्यर्थं नान्यथा भाव्यम् YS182v_4.32c शुद्ध्यर्थं सम्यग् आचरेत् YSS_1.23अद् शुद्ध्येद् विप्रो दशाहेन Mn_5.83[82M]a शुद्ध्यै चान्द्रायणं चरेत् Par_10.1d शुद्ध्यै वान्यत् तु कारयेत् Yj_2.94b शुध्यतः पञ्चगव्येन YS99v_13c शुध्यते ऽग्न्युपलेखनैः Par_7.23b शुध्यते च पयोव्रतात् YS182v_1.15d शुध्यते नक्तभोजनात् Par_6.3d शुध्यते नक्तभोजनात् Par_6.6d शुध्यते नात्रसंशयः Par_11.6d शुध्यते ऽसत्प्रतिग्रहात् Yj_3.289d शुध्यते स त्रिरात्रेण Par_6.13c शुध्यत्य् आविककौशिकम् Yj_1.186b शुध्यन्ति तु सनाभयः Mn_5.72[71M]d शुध्यन्ति दशभिः क्षारैः Par_7.24a शुध्यन्ति मलिना जनाः Par_6.62b शुध्यन्ति हि पयोव्रताः YSS_1.28d शुध्यन्ते ब्राह्मणादयः Par_10.40d शुध्यन्त्य् अन्तर्जले स्थिताः YSS_1.26d शुध्येत वा मिताशित्वात् Yj_3.249c शुध्येत् पाराशरो ऽब्रवीत् Par_10.24d शुध्येद् अन्तर्जले स्थितः YS99v_32d शुध्येद् ब्रह्मवधाद् ऋते Yj_3.311d शुध्येरन् स्त्री च शूद्रश् च Yj_1.21c शुनश् चापि तिरस्कृत्य YSS_2.67c शुना ghrÃtÃvalŬhasya Par_5.6a शुना तु ब्राह्मणी दष्टा Par_5.7a शुना दष्टस्तथा द्विजः Ang_2,9.14b शुना दष्टः शुचिर् भवेत् Par_5.2d शुना दष्टो द्विजोत्तमः Par_5.9b शुना दष्टो द्विजो यदि Par_5.3b शुना दष्टो भवेद् द्विजः Par_5.5b शुना शूद्रेण वा तथा Ang_1.961b शुना शूद्रेण वा द्विजः Par_7.20d शुना शूद्रेण वा द्विजः YS182v_3.44b शुना शूद्रेण वा द्विजः YS78v_41b शुना संस्पृष्टम् एव च Mn_4.208[209M]d शुनो मूत्रसमं तोयं Ang_1.783c शुन्धन्तां पितरः प्रोक्ष्य Ang_1.852a शुभकर्मकरास् त्व् एते Nar_5.23a शुभम् अन्यद् अतः परम् Nar_5.07d शुभं कर्मकृतां स्मृतम् Nar_5.05d शुभं कर्म समाचरेत् Mn_11.231[230M]d शुभं बीजम् इवोषरे Mn_2.112d शुभं रौक्मे च कुण्डले Mn_4.36d शुभानाम् इह कर्मणाम् Mn_12.84b शुभानां चैव कर्मणाम् Yj_1.40b शुभाशुभनिमित्तजम् K_017d शुभाशुभफलं कर्म Mn_12.3a शुभेषु मृगपक्षिषु Mn_8.297d शुभ्रांशुचण्डांशुलोक- Ang_1.299c शुल्कम् अष्टगुणं दाप्यो Nar_6.21c शुल्कशिल्पानुवृत्तिभिः Nar_1.42b शुल्कसंज्ञेन मूल्येन Mn_9.100c शुल्कसंव्यवहारतः Nar_12.42d शुल्कस्थानं परिहरन् Nar_3.13a शुल्कस्थानं परिहरन्न् Mn_8.400a शुल्कस्थानं वणिक् प्राप्तः Nar_3.12a शुल्कस्थानाद् अपासरन् Yj_2.262b शुल्कस्थानेषु कुशलाः Mn_8.398a शुल्कं गृहीत्वा पण्यस्त्री Nar_6.20a शुल्कं च द्विगुणं दद्याच् Mn_8.369c शुल्कं तत् परिकीर्तितम् K_898d शुल्कं दद्यात् सेवमानः Mn_8.366c शुल्कं दद्याद् यथोपगम् Nar_3.12b शुल्कं दुहितरं ददन् Mn_9.98b शुल्कं हि गृह्णन् कुरुते Mn_9.98c शुश्रूषकः पञ्चविधः Nar_5.02a शुश्रूषा ब्राह्मणानां च Mn_7.88[89M]c शुश्रूषाम् अनसूयया Mn_1.91d शुश्रूषा रतिर् उत्तमा Mn_9.28b शुश्रूषा वापि तद्विधा Mn_2.112b शुश्रूषित्वा नमस्कृत्य Mn_11.110[109M]c शुश्रूषित्वा नमस्कृत्वा Ang_2,11.5a शुश्रूषुर् अधिगच्छति Mn_2.218d शुश्रूषेत् प्रयतो गुरुम् Nar_5.08b शुश्रूषैव तु शूद्रस्य Mn_9.334c शुश्रूष्यन्ते द्विजातयः Mn_10.100b शुश्रूष्यो ऽग्निर् विनीतया K_835b शुष्कभिन्नमुखस्वराः Yj_2.267d शुष्कवैरं विवादं च Mn_4.139c शुष्कं दारु तृणानि च Nar_1.60b शुष्काणि भुक्त्वा मांसानि Mn_11.155[154M]a शुष्कान्नस्य गुडस्य च Mn_11.166[165M]b शुष्कान्नं गोरसं स्नेहं Par_11.19a शुष्कान् शलाटुकान् कांश्चिद् Ang_1.1015a शूद्रकन्यासमुत्पन्नो Par_11.22a शूद्रत्वं च स गच्छति Mn_11.97[96M]d शूद्रत्वं च स गच्छति Ang_2,8.2d शूद्रप्रतिग्रहपरं Ang_1.745c शूद्रप्रव्रजितानां च Yj_2.235a शूद्रप्रेष्यकरञ् चैव YSS_2.7c शूद्रप्रेष्यं हीनसख्यं Yj_3.241a शूद्रम् आरोग्यम् एव च Mn_2.127d शूद्रयोत्कृष्टवेदने Mn_3.44d शूद्रयोषाः प्रमाप्य तु Yj_3.268b शूद्रविट्क्षत्रविप्राणां Mn_8.104a शूद्रवृत्तिं दुराशयम् Ang_1.755d शूद्रवृत्त्यापि वर्तयेत् Mn_10.98b शूद्रवेश्मन आगतम् Par_11.19b शूद्रवेश्मनि विप्राणां Ang_2,8.14c शूद्रशिष्यो गुरुश् चैव Mn_3.156[146M]c शूद्रश् चाण्डालतां व्रजेत् Par_1.67d शूद्रश्चाप्यनुलोमजः YS78v_8b शूद्रश् चैव प्रमादतः Par_6.30d शूद्रष् षट्पदम् आप्नोति YSS_2.35c शूद्रस् तथान्त्य एव स्याद् Yj_2.294c शूद्रस् तु ब्राह्मणो भवेत् Par_12.39(38)d शूद्रस् तु यस्मिन् कस्मिन् वा Mn_2.24c शूद्रस् तु वधम् अर्हति Mn_8.267d शूद्रस् तु वधम् अर्हति Nar_1516.16d शूद्रस् तु वृत्तिम् आकाङ्क्षन् Mn_10.121a शूद्रस्य चोपवासेन Par_6.31c शूद्रस्य जुहुयाद् धविः Par_12.39(38)b शूद्रस्य तु जुगुप्सितम् Mn_2.31d शूद्रस्य तु सवर्णैव Mn_9.157a शूद्रस्य द्विजशुश्रूषा Yj_1.120a शूद्रस्य द्विजशुश्रूषा Par_1.64a शूद्रस्य प्रेष्यसंयुतम् Mn_2.32d शूद्रस्यान्नं निरन्तरम् Ang_2,8.8b ÓÆdrasyëÂÃdaÓÃÇgula÷ Nar_1516.23d शूद्रस्येव श्रुतिर्यथा Ang_1.232b शूद्रस्यैभ्यस् त्व् अनुग्रहात् Nar_1.50d शूद्रस्यैव तु भुक्त्वान्नं Ang_2,9.2c शूद्रस्योच्छिष्टम् एव च Mn_4.211[212M]d शूद्रहत्याव्रतं चरेत् Mn_11.131[130M]d शूद्रहत्याव्रतं चरेत् Mn_11.140[139M]d शूद्रहत्याव्रतं चरेत् Yj_3.269b शूद्रं च निरवर्तयत् Mn_1.31d शूद्रं चाप्य् अनुलोमजम् YS182v_2.4b शूद्रं तु कारयेद् दासं K_722a शूद्रं तु कारयेद् दास्यं Mn_8.413a शूद्रं यत्नेन वर्जयेत् K_067d शूद्रं वाप्य् अनुलोमजम् YSS_1.23d शूद्रं सर्वैस् तु पातकैः Mn_8.88d शूद्रं सर्वैस् तु पातकैः Mn_8.113d शूद्रं सर्वैस् तु पातकैः Nar_1.181d शूद्रः कर्तुं द्विजन्मनाम् Mn_10.99b शूद्रः कालेन शुध्येत Ang_2,5.11a शूद्रः कोशं न पाययेत् Nar_20.47d शूद्रः पतति तत्क्षणात् Par_1.66d शूद्रः शुध्यति मासेन Par_3.2c शूद्रः सर्वान् विशेषयेत् Nar_18.15d शूद्रः स्पृष्टाभिर् अन्ततः Mn_2.62d शूद्रागामी द्विजः पश्येत् YSS_2.66c शूद्राज् जातस् तु चण्डालः Yj_1.93c शूद्राज् जातो निषाद्यां तु Mn_10.18c शूद्राज् ज्ञानागमश् चैव Par_12.35(34)c शूद्राणाम् एव जन्मतः Mn_2.155d शूद्राणां च परिग्रहे Nar_12.4b शूद्राणां तु सधर्माणः Mn_10.41c शूद्राणां तु सुकालिनः Mn_3.197[187M]d शूद्राणां नोपवासः स्याच् Par_6.51a शूद्राणां नोपवासः स्याच् Par_11.27a शूद्राणां मासिकं कार्यं Mn_5.140[138M]a शूद्राद् अपसदास् त्रयः Mn_10.16d शूद्रादप्यङ्गिरो ऽब्रवीत् Ang_2,8.12d शूद्राद् अप्य् अन्त्यजन्मनः Mn_10.110d शूद्राद् अप्य् अशुचिर् भवेत् Par_8.24b शूद्रा दानेन शुध्यति Par_7.15b शूद्रा दानोपवासतः YS99v_14d शूद्राद् आयोगवं वैश्या Yj_1.94c शूद्राद् आयोगवः क्षत्ता Mn_10.12a शूद्रादीन् प्रतिभूहीनान् K_118c शूद्राद् दारोपसंग्रहः Yj_1.56b शूद्रानां चान्त्यजातिनाम् YS182v_4.34b शूद्रान्नमुपसेवते Ang_2,8.5b शूद्रान्नरसपुष्टस्य Ang_2,8.7a शूद्रान्नरसपुष्टस्याप्य् Par_12.34(33)a शूद्रान्नसदृशं हि तत् Ang_2,8.15b शूद्रान्नस्य परिग्रहे Ang_2,8.4b शूद्रान्नं ब्रह्मवर्चसम् Mn_4.218[219M]b शूद्रान्नं शूद्रसंपर्कः Par_12.35(34)a शूद्रान्नं सूतकान्नं च Par_11.4a शूद्रान्नान्म्रियते द्विजः Ang_2,8.9b शूद्रापत्यैश् च केवलैः Mn_3.64b शूद्रा पादेन शुध्यति YS78v_58d शूद्रा पारशवं सूते Nar_12.112a शूद्रापुत्राः प्रकीर्तिताः Nar_12.105d शूद्रापुत्रो न रिक्थभाक् Mn_9.155b शूद्रापुत्रोपपातिकाः Nar_1.163d शूद्रा भार्योपदिश्यते Mn_3.14d शूद्रामश्राद्धगं सम्यक् Ang_1.762c शूद्रा म्लेच्छाश् च गर्हिताः Mn_12.43b शूद्रायां क्षत्रियविशोः Mn_8.383c शूद्रायां क्षत्रियात् तद्वन् Nar_12.111c शूद्रायां पतितो भवेत् YSS_2.62d शूद्रायां ब्राह्मणाज् जातः Mn_10.64a शूद्रायाः प्रातिलोम्येन Nar_12.5c शूद्रा ये चाप्य् अनिन्दिताः Nar_1.134b शूद्रावेदी पतत्य् अत्रेर् Mn_3.16a शूद्राश् च सन्तः शूद्राणाम् Mn_8.68c शूद्राश् च सन्तः शूद्राणाम् K_351c शूद्रासु शुक्लसेक्तारं YSS_2.10a शूद्रासूत्पादितापत्यं YSS_2.26a शूद्रां तु सेवमानाद् धि YSS_2.62a शूद्रां वा ब्राह्मणो व्रजन् Mn_8.385b शूद्रां शयनम् आरोप्य Mn_3.17a शूद्रांश् च द्विजलिङ्गिनः Mn_9.224d शूद्रांस् चात्मोपजीविनः Mn_7.138[139M]b शूद्री च गृहमेधिनी Par_12.36(35)b शूद्री तु वृषली ज्ञेया YS78v_25c शूद्रे ज्ञेयस् तु षोडशः Mn_11.126[125M]d शूद्रेण तु यदा द्विजः YS182v_3.47d शूद्रेण तु सहासनम् Par_12.35(34)b शूद्रेण हि समस् तावद् Mn_2.172c शूद्रेणैवेतरेण वा Par_6.20b शूद्रेभ्यः प्राकृतादपि Ang_2,8.14b शूद्रे वेदफलं याति Ang_2,8.2c शूद्रेषु दासगोपाल- Yj_1.166a शूद्रैकयाजकं शूद्र- Ang_1.745a शूद्रैव भार्या शूद्रस्य Mn_3.13a शूद्रो गुप्तम् अगुप्तं वा Mn_8.374a शूद्रोच्छिष्टानि यानि च Par_7.24b शूद्रोच्छिष्टाश् च पीत्वापः Mn_11.148[147M]c शूद्रो दास्याद् विमुच्यते Mn_8.414b शूद्रो धर्मात् स्वकाच् च्युतः Mn_12.72d शूद्रो ऽधिकारहीनोपि Yj_3.262c शूद्रो नक्तेन शुध्यति Par_11.45b शूद्रो नास्ति तु पञ्चमः Mn_10.4d शूद्रो ऽपि दशमीं गतः Mn_2.137d शूद्रो ऽप्य् एवं यदा भुङ्क्ते Par_11.2c शूद्रो ब्राह्मणताम् एति Mn_10.65a शूद्रो मासेन शुध्यति Mn_5.83[82M]d शूद्रो मासेन शुध्यति Par_3.4d शूद्रो वा उपसर्पति Par_11.26b शूद्रो वा 'पि यथा क्रमात् YS182v_4.42d शूद्रो वा यदि गच्छति Par_10.8b शूद्रो हि धनम् आसाद्य Mn_10.129c शूनाम् अपि अशुद्धानाम् YSS_2.66a शूनां च पतितानां च Mn_3.92[82M]a शून्यागाराण्य् अरण्यानि Nar_19.8a शून्यानि चाप्य् अगाराणि Mn_9.265c शूरम् आयोधने हतम् Par_3.35b शूराणां चैव भीरवः Mn_5.29d शूरान् दक्षान् कुलोद्गतान् Mn_7.62b शूरो ऽंशांस् त्रीन् समर्थो द्वौ K_634c शूलान् आरोपयेन् नरान् Yj_2.273d शूले तम् अग्नौ विपचेद् Nar_1516.30c शूले मत्स्यान् इवापक्ष्यन् Mn_7.20c शूले मत्स्यान् इवापक्ष्यन् Nar_18.16c शूलैर् भेत्स्यन्ति चाक्रुद्धाः Nar_1.199a शृगालयोनिं प्राप्नोति Mn_5.164[162M]c शृङ्गभङ्गे चरेत् पादं Par_9.17c शृङ्गभङ्गे ऽस्थिभङ्गे च Par_9.19a शृणु तस्यापि यो विधिः Ang_2,10.17d शृणुतानाद्यभक्षणे Mn_11.145[144M]d शृणुध्वमिति चाफणत् Ang_1.2b शृणुध्वं मुनिपुङ्गवाः YS182v_5.1b शृणु पुत्र प्रवक्ष्यामि Par_1.19c शृणुयाद् यो ह्य् अनिर्दशम् Mn_5.75[74M]b शृणुयाद् वापि किं चन Mn_8.76b शृणुयान्नात्र केवलम् Ang_1.833d शृणुष्व भो इदं विप्र Ang_2,3.10a शृणु सौम्यानुपूर्वशः Mn_8.97d शृणु सौम्यानुपूर्वशः Nar_1.188d शृणोति यदि नो राजा K_077c शृण्वतः श्रोत्रयुग्मकम् Ang_1.740d शृण्वन्तु ऋषिपुङ्गवाः Par_1.35d शृण्वन्तु मुनयस् तथा Par_1.19d शृतं droïìhakasyÃnnaæ Par_6.68c शेपुः शपथम् अव्यग्राः Nar_1.222c शेपे पैजवने नृपे Mn_8.110d शेलुं गव्यं च पेयूषं Mn_5.6c शेवधिस् ते ऽस्मि रक्ष माम् Mn_2.114b शेषमन्नं तु नाश्नीयात् Ang_1.954c शेषम् अन्नं न भोजयेत् Par_11.7d शेषम् आत्मनि युञ्जीत Mn_6.12c शेषहानिम् अवाप्नुयात् Nar_1.101d शेषं कर्म समाचरेत् Ang_1.85b शेषं च फलके स्थितम् Nar_M2.20b शेषं चैवानुमान्य च Yj_1.241b शेषं तु स्त्रीधनं स्मृतम् K_904d शेषं नवविधं स्मृतम् Nar_1.46d शेषं पूर्ववद् आचरेत् Yj_1.254b शेषं munivibhëitam Par_1.34b शेषं राजन् यथार्पयेत् K_529f शेषं सर्वं च कारयेत् Par_6.45d शेषाणाम् अनुपूर्वशः Mn_1.102b शेषाणाम् आनृशंस्यार्थं Mn_9.163c शेषा दासास् त्रिपञ्चकाः Nar_5.23d शेषाश् चाकार्यकारिणः Mn_11.239[238M]b शेषास् तम् उपजीवेयुर् Mn_9.105c शेषास् तु स्त्रीधनं विना Nar_13.24d शेषाहोभिर् विशुध्यति Yj_3.20b शेषे त्व् एकादशगुणं Mn_8.322c शेषे दण्डो विधीयते Mn_8.290d शेषे ऽप्य् एकादशगुणं Mn_8.320c शेषे रात्रौ यथा दिवा Mn_4.106d शेषेषूपवसेद् अहः Mn_5.20d शैत्यकर्मा शताकरः Ang_1.520b शैलूषतुन्नवायान्नं Mn_4.214[215M]c शैलेषूपवनेषु च Mn_10.50b शोकतां परमां गतिम् Yj_1.266d शोकवेगरुजान्वितैः Nar_4.08b शोचन्ति जामयो यत्र Mn_3.57a शोणितं दृश्यते यत्र K_455a शोणितं यावतः पांसून् Mn_4.168a शोणितं यावतः पांसून् Mn_11.207[206M]a शोणितं शङ्खकौ तथा Yj_3.93b शोणितेन विना दुःखं Yj_2.218a शोणितोत्पादको ऽद्यते Mn_4.168d शोधयेद् यत्र चर्णिकम् K_499b शोधयैनं नरं पापात् Nar_20.40c शोधिते लिखिते सम्यग् K_212a शोध्यस्य मृच् च तोयं च Yj_3.32c शोध्यं निःस्वैस् तु कर्मणा K_788d शोध्यं वाप्य् आशु शोधनैः Mn_11.160[159M]d शोध्ये दद्याद् घृतप्लुतम् Nar_20.37d शोध्ये देयं घृताप्लुतम् K_451d शोषम् आगच्छतश् चोष्ठाव् Nar_1.177c शोषयित्वातपेनैव Par_7.30c शोषयित्वा प्रतापेन YS78v_50c शोषयेद् देहम् आत्मनः Mn_6.24d शोषास् त्व् एकैकम् एव च K_634d शौचम् अक्रोधम् अत्वराम् Mn_3.235[225M]d शौचम् इन्द्रियनिग्रहः Mn_6.92b शौचम् इन्द्रियनिग्रहः Mn_10.63b शौचम् इन्द्रियनिग्रहः Mn_12.31b शौचम् इन्द्रियनिग्रहः Yj_1.122b शौचं कुर्याद् अतन्द्रितः Yj_1.17d शौचं कृत्वा समाहितः K_053b शौचं ब्राह्मणसंपदः Mn_3.126[116M]b शौचं मूत्रपुरीषवत् YS99v_16d शौचं यथार्हं कर्तव्यं Mn_5.114[113M]c शौचाक्रोधाप्रमादता Yj_3.313d शौचाचारं तु चिन्तयेत् Par_7.38b शौचाचारं यथावच् च Par_1.2c शौचाचारांश् च शिक्षयेत् Yj_1.15d शौचाशौचं हि मर्त्यानां Mn_5.97[96M]c शौचे चैवारमेत् सदा Mn_4.175b शौचे धर्मे ऽन्नपक्त्यां च Mn_9.11c शौचेन तपसैव च Mn_4.148b शौचेप्सुः सर्वदाचामेद् Mn_2.61c शौण्डिकव्याधजनक- K_568a शौनकस्य सुतोत्पत्त्या Mn_3.16c शौर्यकर्मापदेशैश् च Mn_9.268c शौर्यप्राप्तं तु यद् वित्तं K_874c शौर्यप्राप्तं विद्यया च K_877a शौर्यभार्याधने हित्वा Nar_13.6a शौर्यविद्यार्थबाहुल्यात् K_004a शौर्यं करुणवेदिता Mn_7.211[215M]b शौर्यं क्षेत्रं बलं तथा Yj_1.265b शौल्किकैः स्थानपालैर् वा Yj_2.173a श्मशानगोचरं सूते Mn_10.39c श्मशानपतितान्तिके Yj_1.148d श्मशाने शौचशेषे च YS99v_67c श्मशानेष्व् अपि तेजस्वी Mn_9.318a श्मश्रुकेशाः शरीरिणाम् Yj_3.102b श्मश्रु चास्यगतं दन्त- Yj_1.195c श्मश्रुलोमनखानि च Mn_6.6d श्मश्रुलो विजने वने Mn_11.105[104M]b श्यामाच् छबलकाच् च्युतः YS99v_24b श्यावदन्तो ऽथ वैद्यश् च YS182v_3.36c श्यावदन्तो ऽथ वैद्यश् च YS78v_31c श्रद्दधानतयैव च Mn_7.86b श्रद्दधानः शुभां विद्याम् Mn_2.238a श्रद्दधानो जितेन्द्रियः Mn_11.39[38M]b श्रद्दधानो ऽनसूयश् च Mn_4.158c श्रद्धया चान्नदानेन Par_1.44a श्रद्धया परया युताः Yj_3.192d श्रद्धयेष्टं च पूर्तं च Mn_4.226[227M]a श्रद्धाकृते ह्य् अक्षये Mn_4.226[227M]c श्रद्धा च नो मा व्यगमद् Mn_3.259[249M]c श्रद्धा च नो मा व्यगमद् Yj_1.246c श्रद्धापूतं वदान्यस्य Mn_4.225[226M]c श्रद्धापूतं स्वशक्तितः Yj_1.203d श्रद्धेयाश् चित्रवादिनः Nar_19.9b श्रद्धोपवासः स्वातन्त्र्यम् Yj_3.190c श्रमेण यद् उपार्जितम् Mn_9.208b श्रवणं हृदयं भिन्नं Par_9.37c श्रवणाच् चैव सिध्यति Mn_8.74b श्रवणाच् छ्रावणाद् वापि K_375c श्रवणे ऽधिकृतागमात् YSS_2.77b श्राद्धकर्ता भवेदयम् Ang_1.111b श्राद्धकर्तुस्तु सर्वत्र Ang_1.652c श्राद्धकर्मणि चोदिताः Ang_1.527d श्राद्धकर्मण्य् उपस्थिते Mn_3.187[177M]b श्राद्धकर्मसु संपदः Mn_3.255[245M]d श्राद्धकल्पं च शाश्वतम् Mn_1.112d श्राद्धकालाः प्रकीर्तिताः Yj_1.218d श्राद्धकाले यदा जाता YS182v_5.7a श्राद्धकालेषु भक्तितः Ang_1.866b श्राद्धतो ऽखिलपैतृकाः Ang_1.730b श्राद्धत्यागात् प्रत्यवायो Ang_1.1071a श्राद्धदेवान् द्विजोत्तमान् Mn_3.213[203M]d श्राद्धद्रव्यविशेषाः स्युः Ang_1.540c श्राद्धद्वयं स्यात्पृथगेककाले Ang_1.988d श्राद्धनामककर्मणः Ang_1.115d श्राद्धपङ्क्तौ तु भुञ्जानाव् Ang_1.960a श्राद्धप्रतिविधित्वतः Ang_1.1107b श्राद्धप्रयोगश्च मया Ang_1.733c श्राद्धभुग् वृषलीतल्पं Mn_3.250[240M]a श्राद्धमन्त्रोक्तिमात्रतः Ang_1.846b श्राद्धमन्त्रो य ईरितः Ang_1.844d श्राद्धमन्नेन चेत्पुनः Ang_1.649b श्राद्धमात्रस्य संततम् Ang_1.21d श्राद्धम् आरक्षवर्जितम् Mn_3.204[194M]d श्राद्धमुक्तेः परं तेषां Ang_1.884a श्राद्धमुक्तेः परं तेषां Ang_1.1073a श्राद्धमौपासने भवेत् Ang_1.724b श्राद्धविघ्ने समुत्पन्ने Ang_1.66c श्राद्धविघ्नो यदा भवेत् Ang_1.962b श्राद्धशेषं न शूद्रेभ्यो Ang_1.874a श्राद्धशेषं समापयेत् Ang_1.953d श्राद्धशेषं समापयेत् Ang_1.956d श्राद्धशेषं समापयेत् Ang_1.972b श्राद्धसंपूर्णता ज्ञेया Ang_1.965a श्राद्धसंपूर्णता स्मृता Ang_1.966d श्राद्धस्मृतिं प्रकुर्वन्वै Ang_1.1012a श्राद्धस्य करणं प्रोक्तं Ang_1.675c श्राद्धस्य करणं प्रोक्तं Ang_1.1043c श्राद्धस्य करणं स्मृतम् Ang_1.972d श्राद्धस्याथ तथा तदा Ang_1.52d श्राद्धं कार्यमिति स्थितिः Ang_1.51b श्राद्धं कुर्याद्विधानतः Ang_1.728b श्राद्धं कृत्वा तु यो mƬho Ang_1.1085a श्राद्धं कृत्वापि तत्परम् Ang_1.1105d श्राद्धं चापि पुनश्चरेत् Ang_1.273b श्राद्धं चैकदिने कुर्युर् Ang_1.990c श्राद्धं चैकदिने भवेत् Ang_1.984d श्राद्धं तत्रैव कुर्वीत Ang_1.53a श्राद्धं तु तद्गृहे भुक्त्वा YSS_2.49a श्राद्धं दानं तपो यज्ञो YS182v_4.22a श्राद्धं पञ्चविधं बुधैः YS99v_82d श्राद्धं प्रति रुचिश् चैते Yj_1.218c श्राद्धं भुक्त्वा च सामिषम् Mn_4.131b श्राद्धं भुक्त्वा य उच्छिष्टं Mn_3.249[239M]a श्राद्धं महालयाख्यकम् Ang_1.715d श्राद्धं वै क्रियते तद्वा Ang_1.618a श्राद्धं सर्वं प्रकुर्वते Ang_1.786d श्राद्धं संपूर्णमेव हि Ang_1.962d श्राद्धं स्याल्लौकिकानले Ang_1.724d श्राद्धाकरणमीक्ष्य वै Ang_1.714d श्राद्धाख्यं कर्म तच्चरेत् Ang_1.267d श्राद्धाङ्गतिलतर्पणम् Ang_1.1073d श्राद्धादिकाम् तु पुत्रेण YS182v_5.10a श्राद्धाधिकारसिध्यर्थं Ang_1.111c श्राद्धाधिकारी पिण्डस्य Ang_1.110a श्राद्धानां प्रकृतित्वेन Ang_1.616a श्राद्धानि कानिचिद्भूयो Ang_1.681a श्राद्धानि च हवींषि च Mn_3.139[129M]b श्राद्धानि विहितानि वै Ang_1.613d श्राद्धानि स्युः कृतानि वै Ang_1.620b श्राद्धान्ते वा परेद्युर्वा Ang_1.1083c श्राद्धान्ते विधिना कार्यं Ang_1.882c श्राद्धान्येतत्समानि वै Ang_1.489b श्राद्धायाग्निं सुसंस्क्रियात् Ang_1.1021d श्राद्धार्थमिति निश्चित्य Ang_1.1017c श्राद्धिकं प्रतिगृह्य च Mn_4.116d श्राद्धिकं प्रतिगृह्य च Yj_1.146d श्राद्धे गोप्यानि कारयेत् Ang_1.874d श्राद्धेनापि कृतेन वै Ang_1.623d श्राद्धे पाकसमारम्भे Ang_1.25c श्राद्धे प्रशस्तास् तिथयो Mn_3.276[266M]c श्राद्धे यज्ञे च कर्मणि YS182v_3.40b श्राद्धे यज्ञे च गर्हितः YS182v_4.46d श्राद्धे यत्नेन भोजयेत् Mn_3.234[224M]b श्राद्धे यावन्त उद्दिष्टास् Ang_1.718c श्राद्धेषु केषुचित्काल- Ang_1.575a श्राद्धेषु च हविःषु च Mn_3.139[129M]d श्राद्धे सप्त पवित्राणि Ang_1.906a श्राद्धे स्पृष्टं विनश्यति YSS_2.70d श्राद्धे हवनकाले च YS99v_99a श्राद्धैककरणाशक्ता Ang_1.574c श्राधकृत् सत्यवादी च Yj_3.205c श्रान्तसंवाहनं रोगि- Yj_1.209a श्रान्तं रोगार्तम् एव वा K_660b श्रान्तः क्रुद्धस् तमोऽन्धो वा Par_12.58(57)a श्रान्तः श्रान्तः पुनः पुनः Mn_9.300b श्रान्तांस् तृषार्तान् क्षुधितान् K_789a श्रावण्यां प्रौष्ठपद्यां वाप्य् Mn_4.95a श्रावण्यां श्रवणेन वा Yj_1.142b श्रावयित्वाखिलं ततः Ang_1.216b श्रावयित्वा च यो ऽन्येभ्यः Nar_1.179a श्रावयित्वा यथाकार्यं K_195a श्रावयिष्यत्य् अशेसतः Mn_1.59b श्रावितव्यवहाराणाम् K_204a श्रावितस् त्व् आतुरेणापि Nar_1.84a श्राव्यमाणो ऽर्थिना यत्र K_144a श्राव्रितं धर्मकारणात् K_654b श्रियं चाप्नोत्य् अनुत्तमाम् Yj_1.293d श्रियं प्रत्यङ्मुखो भुङ्क्ते Mn_2.52c श्रीकामः शान्तिकामो वा Yj_1.295a श्रीकामो महतीं श्रियम् Yj_3.330d श्रीपर्णं श्रीकरः शमी Ang_1.509b श्रीफलैर् अंशुपट्टानां Mn_5.120[119M]c श्रीमान् सत्यपरायणः Ang_2,2.6b श्रुङ्गभङ्गे ऽस्थिभङ्गे च Ang_2,10.11a श्रुतम् अध्ययनं तपः Yj_3.44b श्रुतवृत्ते विदित्वास्य Mn_7.135[136M]a श्रुतवृत्तोपपन्ने वा Mn_9.244c श्रुतशब्देन चैव हि YS182v_3.51b श्रुतशीलवते स्वयम् Mn_3.27b श्रुतशीले च विज्ञाय Mn_11.22[21M]c श्रुतशौर्यतपःकन्या- Nar_1.41a श्रुतस्याभिजनस्य च Mn_4.18b श्रुतस्योपकरोति यः Mn_2.149b श्रुतं च पि([तवान्पि])तरं मृतम् YS182v_5.10d श्रुतं देशं च जातिं च Mn_8.273a श्रुताध्ययनशीलिनः Yj_1.199b श्रुताध्ययनसंपन्ना Yj_2.2a श्रुताभिजनकर्मणाम् Yj_1.123b श्रुता मे मानवा धर्मा Par_1.12c श्रुतार्थस्योत्तरं लेख्यं Yj_2.7a श्रुता ह्य् एते भवत्प्रोक्ताः Par_1.15c श्रुतिजातिविशारदः Yj_3.115b श्रुतितो ब्रह्मवादिनः Ang_1.618d श्रुतिद्वैधं तु कर्तरि Mn_9.32b श्रुतिद्वैधं तु यत्र स्यात् Mn_2.14a श्रुतिपारायणं यद्वा Ang_1.155a श्रुतिप्रत्यक्षहेतवः Mn_12.109d श्रुतिप्रामाण्यतो विद्वान् Mn_2.8c श्रुतिमूलानि ते पुरा Ang_1.1108b श्रुतिर् एषा सनातनी Mn_3.284[274M]d श्रुतिस् तु वेदो विज्ञेयो Mn_2.10a श्रुतिस्मृतिविदो विदुः Par_6.71b श्रुतिस्मृतिविरुद्धं च Nar_18.8a श्रुतिस्मृतिविशारदः Par_1.3d श्रुतिस्मृतिसदाचार- Par_1.20c श्रुतिस्मृत्यनुमोदितम् K_051b श्रुतिस्मृत्यविरोधेन K_046c श्रुतिस्मृत्युदितं धर्मम् Mn_2.9a श्रुतिस्मृत्युदितं धर्मं YS99v_1a श्रुतिस्मृत्युदितं सम्यङ् Mn_4.155a श्रुतिस्मृत्युदितं सम्यङ् Yj_1.154c श्रुतिः स्मृतिः सदाचारः Yj_1.7a श्रुतीर् अथर्वाङ्गिरसीः Mn_11.33[32M]a श्रुतौ पत्न्या सहोदितः Mn_9.96d श्रुत्यर्था मे न विस्मृताः Par_1.15d श्रुत्युक्तमेतदेव स्याद् Ang_1.617a श्रुत्युक्तलिङ्लोट्तव्यप्र- Ang_1.4a श्रुत्युक्तः स्मार्त एव च Mn_1.108b श्रुत्युक्तो ऽयं पित्ःणां स्याद् Ang_1.615c श्रुत्वा चैवानुचोदितम् K_579d श्रुत्वा पश्चाच्छ्रोत्रियेभ्यः Ang_1.216a श्रुत्वा पुत्रस्य जन्म च Mn_5.77[76M]b श्रुत्वा bhëÃrtham अन्यस् तु K_166a श्रुत्वा ये नाभिधावन्ति Nar_14.19c श्रुत्वा लेख्यगतं त्व् अर्थं K_145a श्रुत्वा वा प्राङ्विवाकतः K_476b श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च Mn_2.98a श्रुत्वा स्मृत्वा च वै द्विजाः Ang_2,12.1d श्रुत्वैतद् याज्ञवक्ल्यो ऽपि Yj_3.334a श्रुत्वैतान् ऋषयो धर्मान् Mn_5.1a श्रुत्वैतान् ऋषयो धर्मान् Yj_3.328a श्रूयताम् ऋषिपुङ्गवाः Par_5.14d श्रूयतां येन दोषेण Mn_5.3c श्रेणयो ऽथ कुलानि च Yj_2.30b श्रेणिनैगमपाखण्ड- Yj_2.192a श्रेणीगणविरोधिनः Nar_1.166d श्रेणीधर्मांश् च धर्मवित् Mn_8.41b श्रेणीषु श्रेणिपुरुषाः Nar_1.135a श्रेण्यादिषु तु वर्गेषु Nar_1.136a श्रेयसः श्रेयसो ऽलाभे Mn_9.184a श्रेयसा चेत् प्रजायते Mn_10.64b श्रेयसा न समाविशेत् Mn_2.119b श्रेयसा योजयिष्यसि Nar_1.204d श्रेयसा सुखदुःखाभ्यां Yj_3.171a श्रेयसी तूत्तरोत्तरा Nar_12.53d श्रेयस्करतरं ज्ञेयं Mn_12.86c श्रेयस्कामो निवर्तयेत् Nar_10.7d श्रेयस्त्वं क्वेति चेद् भवेत् Mn_10.66d श्रेयः किं चित् समाचरेत् Mn_2.223b श्रेयःसु गुरुवद् वृत्तिं Mn_2.207a श्रेयान् एवं वणिक्पथः Nar_8.12d श्रेयान् एषां परः परः Yj_1.128d श्रेयान् प्रतिग्रहो राज्ञां Nar_18.39c श्रैष्ठ्यम् एषां यथोत्तरम् Mn_12.38d श्रैष्ठ्येनाभिजनेनेदं Mn_1.100c श्रोतव्यश् च द्विजातिभिः Yj_3.191d श्रोतारो वणिजस् तत्र K_059a श्रोत्रस्य यत् परो ब्रूते Nar_1.128c श्रोत्रं च इन्द्रियाणि च Yj_3.91d श्रोत्रं त्वक् चक्षुषी जिह्वा Mn_2.90a श्रोत्रादीन्य् अनुपूर्वशः Mn_2.91b श्रोत्रियस्य कदर्यस्य Mn_4.224[225M]a श्रोत्रियस्य भवेदिदम् Ang_2,9.8d श्रोत्रियस्याग्निहोत्रिणः Ang_2,9.3d श्रोत्रियं वेदिनं शुचिम् Ang_1.770d श्रोत्रियं व्याधितार्तौ च Mn_8.395a श्रोत्रियः श्रोत्रियं साधुं Mn_8.393a श्रोत्रियः सीदति क्षुधा Mn_7.134[135M]b श्रोत्रियाणां धनैर् अपि Yj_2.25d श्रोत्रियाद्या वचनतः Nar_1.138a श्रोत्रियान् गृहमेधिनः Mn_4.31b श्रोत्रियान्वयजाश् चैव Mn_3.184[174M]c श्रोत्रियान् वासयेत् सदा Yj_1.339d श्रोत्रियाय विशेषतः Par_12.51(50)b श्रोत्रियायैव देयानि Mn_3.128[118M]a श्रोत्रियायोपकल्पयेत् Yj_1.109b श्रोत्रियास् तापसा वृद्धा Nar_1.140a श्रोत्रिये तूपसंपन्ने Mn_5.81[80M]a श्रोत्रियेभ्यस् तद् अर्पयेत् K_931d श्रोत्रियेभ्यो गृहाणि च Yj_1.333d श्रोत्रियेषूपकुर्वंश् च Mn_8.394c श्रोत्रियो ब्रह्मविद् युवा Yj_1.219b श्रोत्रियो ब्रह्मविद्युवा YS182v_3.42b श्रोत्रियो वेदपारगः Yj_1.111b श्रोत्रे च प्रोक्षणीं दद्याद् Par_5.21a श्रोत्रे तिष्ठन्ति दक्षिणे Par_12.21(20)d श्रोत्रे मुखे वा परिमस्तके वा YS182v_3.61c श्रौतस्मार्तक्रियादक्षः Ang_1.232c श्रौतस्मार्तक्रियापराः Yj_2.69b श्रौतस्मार्तक्रियाहेतोर् Yj_1.314a श्रौतं वैतानिकाग्निषु Yj_1.97d श्रौत्रं स्मार्तं फलस्नेहैः Yj_3.49c श्लेश्म अश्रु दूषिका स्वेदो Mn_5.135[133M]c श्लेश्मनिष्ठ्यूतवान्तानि Mn_4.132c श्लेश्मातकफलानि च Mn_6.14d श्लेष्मसंघातजौ स्तनौ Yj_3.97b श्लेष्माश्रु बान्धवैर् मुक्तं Yj_3.11a श्लेष्मौजसस् तावद् एव Yj_3.107a श्लोकत्रयम् अपि ह्य् अस्माद् Yj_3.331a श्लोकानां शतपञ्चकं Par_12.[81(80)]d श्लोका सूत्राणि bhëyÃïi Yj_3.189c श्वकाकोपहतानि च Par_7.23d ÓvakrŬŠÓyenajÅvÅ च Mn_3.164[154M]a श्वक्रोष्टृगर्दभोलूक- Yj_1.148a श्वखरोष्ट्रे च रुवति Mn_4.115c श्वगृध्रैर् जग्धिम् आत्मनः Mn_3.115[105M]d श्वगोधोलूककाकांश् च Mn_11.131[130M]c श्वनद्याम् उत्तरे ऽपि वा YS182v_4.10d श्वपचां पापरोगिणाम् Mn_3.92[82M]b श्वपदं तु मुखे ऽङ्कयेत् YSS_2.30d श्वपदादि मुखे न्यस्य YSS_2.21a श्वपाक इति कीर्त्यते Mn_10.19b श्वपाकपण्डचण्डाल- Nar_1516.12a श्वपाकम् अपि शोधयेत् Par_11.27d श्वपाकम् इव दूरतः Par_11.14d श्वपाकं वापि चण्डालं Par_6.22a श्वपाकीं वाथ चण्डालीं Par_10.8a श्वभिर् हतस्य यन् मांसं Mn_5.131[129M]a श्वभ्रे संछाद्य धर्मतः Ang_1.220b श्वमातङ्गादिवायसैः YS99v_12b श्वमांसम् इच्छन् आर्तो ऽत्तुं Mn_10.106a श्वयोनौ जायते ध्रुवम् Par_12.56(55)d श्वयोनौ सप्तजन्मा स्याद् Par_12.38(37)c श्ववतां शौण्डिकानां च Mn_4.216[217M]a श्वशुरस्य नृपस्य च YSS_2.34b श्वशुरान् ऋत्विजो गुरून् Mn_2.130b श्वशुराय श्यालकाय Ang_1.689c श्वशुरो गुरवस् तथा K_363d श्वशुरो मातुलो ऽपि वा Yj_1.358b श्वशृगालखरैर् दष्टो Mn_11.199[198M]a श्वशृगालप्लवङ्गाद्यैर् YS99v_25a श्वश्रूर् अथ पितृश्वसा Mn_2.131b श्वश्रूश्वशुरदेवरैः Yj_1.82b श्वश्रूश्वशुरमातुलैः Yj_1.86b श्वश्रूं पितृष्वसारं च YS182v_3.4c श्वश्र्वा वा श्वशुरेण वा K_897b श्वसर्पनकुलाखुभिः Mn_4.126b श्वसूकरखरोष्ट्राणां Mn_12.55a श्वसूकरनिपातने Mn_8.298d श्वसूकरमुखानुगम् Mn_8.239d श्वसूकरवधे नृणाम् K_790d श्वसृगालौ च मर्कटम् Par_11.41b श्वस्पृष्टं पतितेक्षितम् Yj_1.167d श्वहतं विषमे मृतम् Mn_8.232b श्वहतं विषमे मृतम् Nar_6.15b श्वा च लिह्याद् धविस् तथा Mn_7.21b श्वाजजम्बूकरासभैः YS78v_61b श्वा तु दृष्टिनिपातेन Mn_3.241[231M]c श्वानकुक्कुटमार्जाराः YS182v_3.48c श्वानचण्डालदृष्टौ च Par_6.67a श्वापदोष्ट्रहयाद्यैश् च YSS_1.5a श्वा मृगग्रहणे शुचिः Mn_5.130[128M]d श्वावित् कृतान्नं विविधम् Mn_12.65c श्वाविधं शल्यकं गोधां Mn_5.18a श्वा वै भवति निन्दकः Mn_2.201b श्वाहिमार्जारमूषकैः Yj_1.147b श्वित्रकुष्ठी तथा चैव YS78v_29a श्वित्रिकुष्ठिकुलानि च Mn_3.7d श्वित्री ku«Â÷Å तथा शूली YS182v_3.34a श्वित्री वस्त्रं श्वा रसं तु Yj_3.215c श्वित्र्य् अथो पिशुनस् तथा Mn_3.161[151M]b श्वेताया दधि चोच्यते YS99v_71d श्वेतायाश् चैव गोमयम् Par_11.29b श्वो लेखनं वा स लभेत् Nar_M2.3a षट्कर्मसहितो विप्रः Par_2.2c षट्कर्माणि दिने दिने Par_1.39d ष कर्माणि यथाक्रमम् Mn_10.74d ष कर्माण्य् अग्रजन्मनः Mn_10.75d षट्कर्माभिरतो नित्यं Par_1.38a षट्कर्मैको भवत्य् एषां Mn_4.9a षट्चतस्रस् तथान्याश् च YSS_1.31a षट्चत्वारिंशके वापि K_410e षट्चत्वारिंशके ऽहनि Yj_2.76d षट्त्रिंशदाब्दिकं चर्यं Mn_3.1a षट्पञ्चाशच् च जानीत Yj_3.101c षट्पलं तु पिबेद् अम्भस् Par_4.8a ष भूवाद् अस्य हेतवः K_732d षट्शतानि शतं चैव Par_5.15c ष श्लेष्मा पञ्च पित्तं तु Yj_3.106a ष ष कायोढजः सुतः Mn_3.38d ष षड्वंश्यान् सहात्मना Yj_1.60d «aÂsaptëÂanavÃdikÃ÷ Ang_1.18d षट्सु चाचमनं स्मृतम् Ang_1.782d षट्सु चान्वाहितादिषु Nar_1.84d ष सुता द्विजधर्मिणः Mn_10.41b षट्सु षट्सु च मासेषु Mn_8.403c षड् अदायादबान्धवाः Mn_9.158d षड् अदायादबान्धवाः Mn_9.160d षड् अदायादबान्धवाः Nar_13.45b षडब्दं कृच्छ्रमुच्यते Ang_1.186d षडब्दं चैव संस्मृतम् YS182v_4.24b षडब्दं षड्गुणत्वेन Ang_1.1065a षडशीतिमुखं ज्ञेयं Ang_1.640c षडशीत्यां व्यतीतायां Ang_1.647a षडहं मध्यमाचरेत् Ang_2,9.9d षडहः सोपवासकः Yj_3.315b षड् आनुपूर्व्या विप्रस्य Mn_3.23a षडाब्दिके त्रिरात्रं स्यात् K_154c षड् उत्कृष्टस्य वेतनम् Mn_7.126[127M]b षड् ऋतूंश् च नमस्कुर्यात् Mn_3.217[207M]c षड् एतान्य् आगमं विना Nar_1.79d षड् एते पङ्क्तिदूषकाः YS182v_3.33d षड् एते ऽपसदाः स्मृताः Mn_10.10d षडेते भिक्षुकाः स्मृताः Ang_2,9.9d षड् एते विधयः समाः Nar_2.08d षड्गुणः कायमध्ये स्यान् K_784c षड्गुणांश् चिन्तयेत् सदा Mn_7.160[161M]d षड्गुणेनैव संयुतम् Ang_1.187d षड्ढस्तं तु तयोर् दृष्टं Nar_20.8c षड्दैवत्यस्तु दर्शः स्याद् Ang_1.662a षड्दैवत्यं तु सर्वत्र Ang_1.699c षड्दैवत्यानि कानि स्युर् Ang_1.661a षड्दैवत्येन संयुतम् Ang_1.703b षड्भागं तत्र मूल्यस्य K_687c षड्रात्रं वा त्रिरात्रं वा YS99v_3a षड्रात्रेण विशुध्यति YS182v_1.8d षड्रात्रेणैव शुद्ध्यति YS78v_47d षड्रात्रोपोषितः स्नात्वा YS182v_3.54c षड्वंश्या मनवो ऽपरे Mn_1.61b षड्वारं दर्भपुञ्जतः Ang_1.884d षड्विधस् तस्य तु बुधैर् Nar_8.3a षड्विधं च बलं स्वकम् Mn_7.185[186M]b षड्विधं स्त्रीधनं स्मृतम् Mn_9.194d षड्विधं स्त्रीधनं स्मृतम् K_894d षड्विधं स्त्रीधनं स्मृतम् Nar_13.8d षड्विधो ऽकृत उच्यते Nar_1.129d षड्विधो ऽपि महालयः Ang_1.700b षड्विवादाः प्रकीर्तिताः Nar_1.154b षड्विंशतिकसंख्यया Ang_1.656d षण्णवत्य इतीरिताः Ang_1.612b षण्णवत्यत्वसंख्यायै Ang_1.691c षण्णवत्यर्द्धम् आप्नोति YSS_2.51c षण्णवत्यः प्रकीर्तिताः Ang_1.606d षण्णाम् अप्य् अमितौजसाम् Mn_1.16b षण्णाम् एषां तु सर्वेषां Mn_12.86a षण्णां तु कर्मणाम् अस्य Mn_10.76a षण्णां देयास् त्रयः पिण्डा YS99v_79c षण्णिशाः पुंसि पञ्चमे Par_3.9b षण्मासनिचयो वा स्यात् Mn_6.18c षण्मासं कृच्छ्रम् आचरेत् YS182v_3.5d षण्मासं कृच्छ्रम् आचरेत् YS182v_3.6d षण्मासं कृच्छ्रम् आचरेत् YSS_1.30d षण्मासाच् छूद्रहाप्य् एतद् Yj_3.267c «aïmÃsä शूद्रहा चरेत् Mn_11.130[129M]b षण्मासानथ यो भुङ्क्ते Ang_2,8.8a षण् मासान् कृच्छ्रम् आचरेत् Par_4.13b षण्मासान् भुवि निःक्षिप्य Par_7.25a षण्मासांश् छागमांसेन Mn_3.269[259M]a षष्टिरुक्ताः praïìikÃ÷ Ang_1.647b षष्टेः श्वित्री शतस्य तु Mn_3.177[167M]b षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर् Yj_3.86a षष्ट्या नाशे जलं देयं K_419a षष्ठं तु क्षेत्रजस्यांशं Mn_9.164a षष्ठान्नकालता मासं Mn_11.200[199M]a षष्ठीर् वर्षसहस्राणि Par_4.2c षष्ठे काले ऽस्य भोजनम् Ang_2,11.1d षष्ठे चतुरहाच् छुद्धिः Par_3.9c षष्ठे ऽन्नप्राशनं मासि Mn_2.34c षष्ठे ऽन्नप्राशनं मासि Yj_1.12c षष्ठे बलस्य वर्णस्य Yj_3.80c षष्ठे ऽष्टमे वा सीमन्तो Yj_1.11c षष्ठो द्वादश एव वा Mn_7.130[131M]d षष्ठ्यन्तेनासनं दद्यात् Ang_1.791a षाड्गुण्यगुणवेदिभिः Mn_7.167[168M]d षाण्मासिकस् तथाच्छादो Mn_7.126[127M]c षोडशप्रभृति स्मृताः Ang_1.928d षोडशर्तुनिशाः स्त्रीणां Yj_1.79a षोडशश्राद्धतुलितं Ang_1.488a षोडशश्राद्धभुञ्जान- Ang_1.950c षोडशाङ्गुलकं ज्ञेयं Yj_2.106c षोडशाद्यः पणान् दाप्यो Yj_2.224c षोडशान्तं पृथक्कृत्वा Ang_1.995a षोडशे सार्धवर्षं तु Ang_1.761c षोडशैव तु वैश्यस्य Mn_8.337c षोडशैव निरुत्तरः K_202d षोडशैव पणाः स तु Nar_19.65d षोडशैवेति केचित्तु Ang_1.658a षोढा ताः कथिताः सद्भिर् Ang_1.659a -ष्ठाता यो ब्राह्मणोत्तमः Ang_1.624d ष्ठीवनं वा समुत्सृजेत् Mn_4.56b ष्ठीवनासृक्शकृन्मूत्र- Yj_1.137a ष्ठीवनैः पूयशोणितैः Mn_5.123b ष्ठीवनोद्वर्तनादि च Yj_1.152d स आत्मा चैव यज्ञश् च Yj_3.120a स इहान्वाधिर् उच्यते K_611d स उ त्यक्तपिता ज्ञेयस् Ang_1.1067c स उ भ्रष्टपिता स्मृतः Ang_1.1061d स एव कथितः सद्भिर् Ang_1.544c स एव कर्मचण्डालस् Ang_1.626a स एव ता आदिदीत Mn_8.208c स एव दण्डः स्तेये ऽपि Nar_14.20c स एव दद्याद् द्वौ पिण्डौ Mn_9.132c स एव द्विगुणः प्रोक्तः K_785c स एव धर्मजः पुत्रः Mn_9.107c स एव नियमो ग्राह्यो Par_6.60c स एव पितृकृत्येषु Ang_1.430a स एव पुरुषः परः Yj_3.183b स एव म्रियते तत्र Par_9.38c स एव विनयं कुर्यान् Nar_1516.14c स एव स्वयम् उद्बभौ Mn_1.7d स एवाभ्युदके स्मृतः Nar_11.16d स एवांशस् तु सर्वेषा K_856c स एवैनां समुद्वहेत् Nar_12.71d सकण्डकबृहत्यस्ता Ang_1.580c स कन्यां लब्धुम् अर्हति Nar_12.8d सकलं द्रव्यजातं यद् K_838a सकलं धर्मलक्षणम् Yj_1.6d सकलीकरणे चात्र Ang_1.168a सकल्पं सरहस्यं च Mn_2.140c स कामान् आप्नुयाद् इमान् Yj_1.268b सकामायां तु कन्यायां Nar_12.71a सकामास्व् अनुलोमासु न Yj_2.288a सकामां दूषयंस् तुल्यो Mn_8.364c सकामां दूषयंस् तुल्यो Mn_8.368a सकामो हि यदा विप्रः YS182v_4.41c स कायः पावयेत् तज्जः Yj_1.60c स कालो व्यवहारस्य K_062c स कालो व्यवहाराणां K_061c सकाशाद् अग्रजन्मनः Mn_2.20b सकाशाद् आत्मनस् तद्वद् Yj_3.67c सकांस्यपात्रा दातव्या Yj_1.204c स कुबेरः स वरुणः Mn_7.7c सकुल्या बान्धवास् ततः Nar_13.48b सकुल्या बान्धवास् तथा Nar_12.20d सकुल्यो जननी तथा Yj_1.63b स कूटसाक्षिणां पापैस् Yj_2.77c सकृच् चैव तु यद् भवेत् YS182v_4.43b सकृज् जप्त्वास्यवामीयं Mn_11.250[249M]a स कृतप्रतिभूश् चैव K_582a सकृत् कन्या प्रदीयते Mn_9.47b सकृत् कन्या प्रदीयते Nar_12.28b सकृत्पक्षेण वा पूर्व- Ang_1.704c सकृत् प्रदीयते कन्या Yj_1.65a सकृत् प्रसिञ्चन्त्य् उदकं Yj_3.5a स कृत्वा प्राकृतं कृच्छ्रं Mn_11.158[157M]c स कृत्वा प्लवम् आत्मानं Mn_11.19[18M]c सकृत्सकृद् ऋतावृतौ Mn_9.70d सकृत्स्नात्वा पयः पिबेत् Ang_2,12.2b सकृत्स्नायी समाहितः Mn_11.214[213M]d स कृत्स्नां पृथिवीं भुङ्क्ते Mn_7.148[149M]c सकृत् स्पृष्टाभिर् अन्ततः Yj_1.21d सकृद् अंशो निपतति Mn_9.47a सकृद् अंशो निपतति Nar_12.28a सकृद् आ गर्भाधानाद् वा Nar_12.87c सकृदाच्छिन्नदर्भेषु Ang_1.853c सकृदाच्छिन्नमन्त्रेण Ang_1.852c सकृद् आह ददानीति Nar_12.28c सकृद् आह ददानीति त्रीण्य् Mn_9.47c सकृदेवेति तज्जामि- Ang_1.786a सकृद् गमने यत् पापं YS182v_4.44c सकृद् धन्यात् तु तं स्वयम् Mn_11.100[99M]b सकृद् धौतस्य वाससः Nar_9.8b सकृद् भुक्ता तु या नारी Par_10.25a सकृन्महालयस्य ते Ang_1.717d सकृन्महालयः सो ऽयं Ang_1.701c सकृन्महालये तु चेत् Ang_1.711d सक्तं त्यक्त्वा ततः शुचिः Yj_1.195d सक्तूनां प्रतिवासरम् Yj_3.321b सक्तेन विषयेषु च Mn_7.30d सक्थिकेशावमर्शनम् Yj_2.284b स क्रीतकः सुतस् तस्य Mn_9.174c स क्षेत्री लभते बीजं Par_4.22c सखिभार्याकुमारीषु Yj_3.231a सखिसंबन्धिबान्धवान् Yj_1.108d सख्युः पुत्रस्य च स्त्रीषु Mn_11.58[57M]c सख्युः पुत्रस्य च स्त्रीषु Mn_11.170[169M]c स गच्छति परं स्थानं Mn_3.93[83M]c स गच्छत्य् अञ्जसा विप्रो Mn_2.244c स गच्छत्य् उत्तमस्थानं Mn_2.249c स गुरुर् यः क्रियाः कृत्वा Yj_1.34a स गुह्यो ऽन्यस् त्रिवृद्वेदो Mn_11.265[264M]c स गृहे gƬha उत्पन्नस् Mn_9.170c स गृहे ऽपि वसन् नित्यं Mn_3.71[61M]c सगोत्रः श्रूयते यदि Par_3.11b सगोत्रा एवमेव वै Ang_1.410b सगोत्रा चान्यगोत्रका YS182v_3.65b sagoträ च सभर्त्तृकाम् YS78v_57b सगोत्रात् पुत्रम् आहरेत् Mn_9.190b सगोत्राद् यश् च जायते YSS_1.36d सगोत्राद्यस् तु जायते K_862b स गोत्राम् अभिगम्य च YS99v_36d सगोत्रा शरणागता Nar_12.73b सगोत्रासु सुतन्त्रीषु Yj_3.231c सगोत्रेणेतरेण वा Yj_2.128d सगोत्रेष्वथवा कार्यो ह्य् Ang_1.305a सगोत्रेष्वेव कुर्वीत Ang_1.358c सगोत्र्यसंमतः सूनुर् Ang_1.427a स गोपाल इति ज्ञेयो Par_11.23c स गोहत्याकृतं पापं Mn_11.115[114M]c स गोहत्यात्मकात् पापान् Ang_2,11.9c सगौरसर्षपैः क्षौमं Yj_1.187a स घातक इति स्मृतः K_798d स घोषो ब्राह्मणैः कर्तुं Ang_1.819a सङ्कटे रज्जुवस्त्रयोः YS78v_67d सङ्करात् तद् अनुत्तरम् K_189d सङ्केतश् च परस्परम् K_951d सङ्गत्यागेन मेधया Yj_3.188b सङ्गः सद्भिर् गिरः शुभाः Yj_3.156d स च कौटुम्बिकः स्मृतः Nar_5.22d स च क्रतुफलं लभेत् Par_3.33d स च तां प्रतिपद्येत Nar_12.80a स चतुष्पाच् चतुःस्थानश् Nar_M1.8a स च लाभो ऽर्घम् आसाद्य Nar_8.11c स च सर्वस्य देवता Ang_2,12.14d स च स्वाम्याद् अतिक्रामेद् Mn_9.93c स चान्द्रव्रतिको नृपः Mn_9.309d स चापि गोत्रिभिस्तुल्यो Ang_1.149c स चारके निरोद्धव्यः K_583c स चास्यार्थो न सिध्यति Nar_M1.40d सचिवान् सप्त cëÂau वा Mn_7.54c सचिह्नम् अपि पापं तु K_958a सचिह्नं ब्राह्मणं कृत्वा Yj_2.270c स चेत् तु पथि संरुद्धः Mn_8.295a स चेद् उत्कोचम् आप्नुयात् K_652b सचेलं वाग्यतः स्नात्वा Ang_2,2.7a सचैलं स्नातम् आहूय Yj_2.97a सचैलं स्नानम् आचरेत् Par_6.24d सचैलं स्नानम् आचरेत् Par_12.55(54)b सचैलो बहिर् आप्लुत्य Mn_11.202[201M]c स चौरः स च पापिष्ठो Par_2.12a सच् चासच् च समाहितः Mn_12.118b स जघन्यतरस् तेषां Nar_5.35c स जये ऽवधृते सभ्यैः K_221c स जाग्रद् द्वापरं युगम् Mn_9.302b स जात इति कीर्त्यते Yj_3.69d सजाताव् उत्तमो दण्ड Yj_2.286a स जातिसंस्मरताम् इयात् Yj_3.161d सजातीयेष्व् अयं प्रोक्तस् Yj_2.133a सजात्या स्थितयान्यया Mn_9.87b स जापी नियतेन्द्रियः Yj_3.285d स जीवन्न् एव शूद्रत्वम् Mn_2.168c स जीवांश् च मृतश् चैव Mn_5.45c स जीवो वीतकल्मषः Mn_12.22b सज्जयन्ति हि ते नारीर् Mn_8.362c स ज्ञेयस् तं विदित्वेह Yj_3.109c स ज्ञेयः शपथे शुचिः Mn_8.115d स ज्ञेयः शपथे शुचिः K_463d स ज्ञेयो दत्त्रिमः सुतः Mn_9.168d स ज्ञेयो दिधिषूपतिः Mn_3.173[163M]d स ज्ञेयो यज्ञियो देशो Mn_2.23c स ज्ञेयो वर्णसंकरः Nar_12.103d सज्योतिः स्याद् अनध्यायः Mn_4.106c सडङ्गानि तथास्थ्नां च Yj_3.84c सततं गुरुवत्सलः Ang_1.592b सततं चेष्टयन्ति याः Mn_12.15d सततं देववत् पतिः Mn_5.154[152M]d सततं धर्मतत्परौ Ang_1.421b सततं प्रातर् उत्थाय Par_11.49a सततं ब्रह्मचारिणः Mn_3.192[182M]b सततं ब्रह्मणि स्थितः Ang_1.736b सततं वेदवादिभिः Ang_1.20b सततं हारि देहिनाम् Mn_12.28d स तत् तस्माद् अवाप्नुयात् Nar_M2.9b स तथैव ग्रहीतव्यो Mn_8.180c स तदा तद्गुणप्रायं Mn_12.25c स तद् एव स्वयं भेजे Mn_1.28c स तद् गृहीत्वा निर्गच्छेत् Nar_6.22c स तद् गृह्णीत नेतरः Mn_9.162d स तद् दद्याद् विप्लवाच् च Yj_2.260c स तन्मांसाद उच्यते Mn_5.15b स तम् अर्थं प्रदाप्यः स्यात् K_533c स तम् आदाय सप्तैव Yj_2.106a स तयोर् दण्डम् आप्नोति Nar_1516.11c स तरत्य् अभिशापं तं Nar_1.219c स तल्लिङ्गो ऽभिजायते Yj_3.210b सतस् तत्कालकरणम् Nar_1.122c स तस्मात् सर्वम् अर्हति Mn_9.106d स तस्मात् संप्रकल्पितम् Nar_3.08d स तस्मिन्न् एव लीयते Yj_3.180d स तस्य दासो भृत्यः स्त्री K_591c स तस्य र्त्विग् इहोच्यते Mn_2.143d स तस्या भरणं कुर्यान् Nar_13.29c स तस्यैव व्रतं कुर्यात् Mn_11.181[180M]c स तस्योत्पादयेत् तुष्टिं Mn_8.288c स तं यत्नेन पूजयेत् Yj_1.307b स तान् अनुपरिक्रामेत् Mn_7.122[123M]a स तान् आप्नोति पुष्कलान् Yj_1.213d स तान् उवाच धर्मात्मा Mn_5.3a स तान् उवाच धर्मात्मा Mn_12.2a स तान् सर्वान् अवाप्नोति Yj_2.74c सताम् अनुग्रहो नित्यम् Nar_18.17a सताम् अन्नं विधीयते Mn_3.118[108M]d सतामेव हि बन्धूनां Ang_1.137c सतां धर्मम् अनुस्मरन् Mn_2.217d सतां धर्मम् अनुस्मरन् Mn_7.93[94M]d सतां धर्मम् अनुस्मरन् Mn_8.33d सतां धर्मम् अनुस्मरन् Mn_8.141b सतां योगः प्रवर्तते Yj_3.160d सतां वृत्तम् अनुष्ठिताः Mn_10.127b सति चेत्तनये तल्पे Ang_1.449a सति ताते ऽथवा न चेत् Ang_1.418d सति दत्तसुते तस्मात् Ang_1.440a सति द्रव्ये फलप्रदम् Yj_1.126d सतिलं दक्षिणामुखः Yj_1.242b सतिलैर्विद्यते श्राद्धं Ang_1.1109a सति वाक्ये स्वयं कृतिः K_044d स तु दाप्यः सभाटकम् K_662d स तु दृष्टो मनीषिभिः Nar_1.129b स तु दृष्टो मनीषिभिः Nar_12.11b स तु mëÃpara÷ स्मृतः Nar_19.62b स तु षण्णवतिं पणान् Yj_2.172d स तु सोमघृतैर् देवांस् Yj_1.43a स तैः पृष्टस् तथा सम्यग् Mn_1.4a सत्करेषूत्सवेषु च Mn_3.59d सत्कर्णीति च कल्याणी Ang_1.458c सत्कारम् इतरो ऽर्हति Mn_3.137[127M]d सत् कुर्याद् धार्मिको नृपः K_454f सत्कृतस्य हि सत्क्रिया Yj_3.299d सत्कृत्य भिक्षवे भिक्षा Yj_1.108a सत्कृत्य विधिपूर्वकम् Mn_3.96[86M]b सत्कृत्य विधिपूर्वकम् Mn_3.99[89M]d सत्कृत्य विधिपूर्वकम् Yj_1.305d सत्कृत्यान्नम् अकुत्सयन् Yj_1.31d सत्कृत्याहूय कन्यां तु Nar_12.40a सत्क्रियान्वासनं स्वादु Yj_1.109c सत्क्रियां देशकालौ च Mn_3.126[116M]a सत्तियोगवशाच्चरेत् Ang_1.1033b सत्त्रं हि वर्धते तस्य Mn_8.303c सत्त्वघाते घृताशनम् Yj_3.275b सत्त्वयोगात् परिक्षयात् Yj_3.160b सत्त्वयोग्य् अमृती भवेत् Yj_3.159d सत्त्ववृद्धिकरः शुभः Mn_4.259[260M]d सत्त्वस्य लक्षणं धर्मः Mn_12.38c सत्त्वं ज्ञानं तमो ऽज्ञानं Mn_12.26a सत्त्वं तद् उपधारयेत् Mn_12.27d सत्त्वं रजस् तमश् चैव Mn_12.24a सत्त्वं रजस् तमश् चैव Yj_3.182a सत्पात्रे समनुज्ञातं Ang_2,8.13a सत्प्रतिग्रह एव च Mn_10.115d सत्यधर्मपरो नृपः K_001d सत्यधर्मरतौ स्थितः Nar_20.40b सत्यधर्मार्यवृत्तेषु Mn_4.175a सत्यधर्मे व्यवस्थितः Yj_2.110b सत्यन्यातनये तावन्- Ang_1.439a सत्यपूतां वदेद् वाचं Mn_6.46c सत्यम् अर्थं च संपश्येद् Mn_8.45a सत्यम् अस्तेयम् अक्रोधो Yj_3.66a सत्यम् आत्मा मनुष्यस्य Nar_1.204a सत्यमाहात्म्यकीर्तनैः Nar_1.182b सत्यम् उक्त्वा तु विप्रेषु Mn_11.196[195M]a सत्यम् एव परं तपः Nar_1.195b सत्यम् एव परं दानं Nar_1.195a सत्यमेव परा गतिः Ang_2,3.2d सत्यम् एव परो धर्मो Nar_1.195c सत्यम् एव वदेत् ततः Nar_1.206d सत्यम् एव विशिष्यते Nar_1.192d सत्यव्रतपरायणाः Yj_3.185d सत्यसंज्ञिकनामकाः Ang_1.671b सत्यसंधेन शुचिना Yj_1.355c सत्यस् तदर्धिकः पाद- Yj_2.208c सत्यंकारकृतं द्रव्यं Yj_2.61c सत्यंकारप्रयोजनम् K_541d सत्यंकारविसंवादे K_541a सत्यं च तुलया धृतम् Nar_1.192b सत्यं चैव कृते युगे Mn_1.81b सत्यं चैवानृतेन च Par_1.30b सत्यं त्वर्तेन विधिना Ang_1.824a सत्यं देवाः समासेन Nar_1.196a सत्यं पुत्रशताद् वरम् Nar_1.193d सत्यं ब्रूयात् प्रियं ब्रूयान् Mn_4.138a सत्यं ब्रूयादशेषतः Ang_2,3.5b सत्यं ब्रूहीति पार्थिवम् Mn_8.88b सत्यं ब्रूह्य् अनृतं त्यक्त्वा Nar_1.197a सत्यं मिथ्योत्तरं चैव K_165a सत्यं यत्रानृतेन च Mn_8.14b सत्यं यत्रानृतेन च K_073b सत्यं यत्रानृतेन च Nar_M3.7b सत्यं वदोद्धरात्मानं Nar_1.201c सत्यं वाहनशस्त्राणि Nar_20.2a सत्यं साक्ष्ये ब्रुवन् साक्षी Mn_8.81a सत्यं स्वर्गस्य सोपानं Nar_1.191c सत्या न bhëà भवति Mn_8.164a सत्यानृतविभागस्य Nar_20.30a सत्यानृतविभावनाः Nar_20.7d सत्यानृतं तु वाणिज्यं Mn_4.6a सत्यानृताभ्याम् अपि वा Mn_4.4c सत्या bhëà न भवति Nar_M2.15a सत्याम् अन्यां सवर्णायां Yj_1.88a सत्याश् चासत्यदर्शनाः Nar_M1.63b सत्यासत्यान्यथास्तोत्रैर् Yj_2.204a सत्येन जगतः स्पशः Mn_8.116d सत्येन द्योतते रविः Ang_2,3.1b सत्येन द्योतते राजा Ang_2,3.1a सत्येन द्योतते वह्निः Ang_2,3.1c सत्येन पूयते साक्षी Mn_8.83a सत्येन भव मे ऽमृतम् Yj_2.110d सत्येन माभिरक्ष त्वं Yj_2.108a सत्येन वायुः पवते Nar_1.194c सत्येन शापयेद् विप्रं Mn_8.113a सत्येन शापयेद् विप्रं Nar_1.181a सत्येन स्वर्गम् एष्यसि Nar_1.197b सत्येन ह्य् अनृतेन च Yj_3.170d सत्येनापः स्रवन्ति च Nar_1.194d सत्येनास्यामृतीभव Nar_20.40d सत्येनैव विशुध्यन्ति Ang_2,3.4a सत्येनोदेति भास्करः Nar_1.194b सत्ये सर्वं प्रतिष्ठितम् Nar_1.204b सत्ये सर्वं प्रतिष्ठितम् Ang_2,3.1d सत्यौरसे तत्समो ऽयं Ang_1.420a सत्रिव्रतिब्रह्मचारि- Yj_3.28c स त्रीण्य् अहान्य् उपवसेद् Mn_11.157[156M]c स त्रीन् एतान् बिभर्ति हि Mn_6.89d सत्रेष्वेवं गतं गतम् Ang_1.38b सत्वचो ऽनग्निदूषिताः Mn_2.47d स त्व् अप्सु तं घटं प्रास्य Mn_11.187[186M]a सत्सु साक्षिषु वै भृगुः K_231d सत्स्वौरसेषु मुख्यत्वात् Ang_1.468a स दग्धव्य उपेतश् चेद् Yj_3.2c सदण्डम् अभियोगं च K_454c स दण्डं प्राप्नुयान् mëaæ Mn_8.319c स दण्ड्यस् तत्र चोरवत् Nar_12.32d स दण्ड्यः कृष्णलान्य् अष्टौ Mn_8.215c स दण्ड्यः परिकीर्तितः K_780d स दण्ड्यो न त्व् अतिक्रमी K_106d स दत्त्वा निर्जितां वृद्धिं Mn_8.154c स दद्यात् प्रथमं गोभिः Yj_3.299c स दर्शस्तादृशस्यानु- Ang_1.624c सदा कुर्यान् नराधिपः K_241d सदाचारम् अतन्द्रितः Mn_4.155d सदाचारस्य विप्रस्य Par_12.61(60)a सदा चित्तं नरेन्द्राणां K_004c सदा त्रिषवणं स्नायात् Ang_2,12.2a सदा दुर्बल एव वै Ang_1.312d स दानमानसत्कारैः Yj_2.189c सदानेनैव कुर्वीत Ang_1.188a सदाप्य् असाहसं पूर्वं YSS_2.4c स दाप्यस् तद्धनं कृत्स्नं K_652c स दाप्यः पूर्वसाहसम् Mn_9.281d स दाप्यः पूर्वसाहसम् K_671d स दाप्यः प्रथमं दमम् Yj_2.188d स दाप्यो दमम् उत्तमम् Yj_2.240d स दाप्यो दमम् उत्तमम् Yj_2.243d स दाप्यो दमम् उत्तमम् K_290d स दाप्यो दमम् उत्तमम् K_954d स दाप्यो द्विगुणं दमम् Yj_2.231b स दाप्यो ऽष्टगुणं दण्डं Yj_2.82c सदा प्रहृष्टया भाव्यं Mn_5.150[148M]a सदा सज्जनगर्हितः Mn_10.38d सदा सद्भिर् अनुष्ठितः Mn_3.147[137M]d सदा सूतकिता तस्य YS182v_3.13c सदा स्वस्त्रीं निरीक्षयेत् Par_10.16d सदा स्वस्थो न लङ्घयेत् Ang_1.322b स दीर्घस्यापि कालस्य Mn_8.216c स दुह्याद् दशतो वराम् Mn_8.231b सदृशस्त्रीषु जातानां Mn_9.125a सदृशं तु प्रकुर्याद् यं Mn_9.169a सदृशं प्रीतिसंयुक्तं Mn_9.168c सदृशान् एव तान् आहुर् Mn_10.6c सदृशेनोपमन्त्रिता Mn_11.177[176M]b सदृशैर् एव भावयेत् K_348b सदृशो ऽसदृशो ऽपि वा Mn_9.174d सदेवासुरमानवम् Yj_1.356b सदेवासुरमानवम् Yj_3.118b स देवांस् तर्पयेद् द्विजः Yj_1.41b सदैवाभयदक्षिणम् Mn_8.303d सदैविकानि ख्यातानि Ang_1.683a सदोषकं च सद्वेषं Ang_1.743c सदोषम् अपि तत् क्रीतं K_696c सदोषम् अपि विक्रीतं Nar_9.7c सदोषं यः प्रयच्छति Nar_8.7b सदोषं व्याहतं पित्रा K_554c सदोहश् cëÂame ऽहनि Nar_6.11d सद्दानमानसत्कारान् Yj_1.339c सद्भागकरशुल्कं च K_947a सद्भावं दिव्यदृष्टेन K_231c सद्भिर् आचरितं यत् स्याद् Mn_8.46a सद्भिरुक्तो ऽथवा गृणन् Ang_1.1058d सद्भिर् निन्दित एव च Mn_3.165[155M]d सद्भिः साध्वीति चोच्यते Mn_5.165[163M]d सद्भिः साध्वीति चोच्यते Mn_9.29d सद्भूतगुणवादिनाम् Par_8.8d सद्य एव न संशयः Ang_1.882d सद्य एव पितुर्द्रोही Ang_1.604c सद्य एव प्रकर्तव्यम् Ang_1.176c सद्य एव प्रकर्तव्यं Ang_1.1074a सद्य एव प्रदीयते K_512d सद्य एव प्रहीयते K_199b सद्य एव ब्राह्मणेभ्यो Ang_1.550a सद्य एव रुचिक्रयः K_711d सद्य एव विमुक्तः स्यात् Ang_1.160a सद्य एव विवादयेत् K_151d सद्य एव विवादयेत् K_153b सद्य एव विवादयेत् Nar_M1.39d सद्य एव विशुध्यति Mn_5.78[77M]d सद्य एव शुचिर्भवेत् Ang_2,9.14d सद्य एवेति वचनात् K_512c सद्यश्चण्डालतां व्रजेत् Ang_1.109d सद्यश्चण्डालतां व्रजेत् Ang_1.122d सद्यश्चण्डालतां व्रजेत् Ang_1.211b सद्यश्चेद्वमनं तन्न Ang_1.175c सद्यस् त्व् अप्रियवादिनी Mn_9.81d सद्यः कार्यो ऽर्धपादिकः Mn_8.325d सद्यः कृतेषु कार्येषु K_153a सद्यः कृते सद्य एव K_154a सद्यः पक्वं भवेद्धि वै Ang_1.73d सद्यः पतति जातितः Mn_10.97d सद्यः पतति मांसेन Mn_10.92a सद्यः पतति वर्णतः Ang_1.338b सद्यः पत्न्यादिभिर्वृतः Ang_1.486b सद्यः पुत्राधिको भवेत् Ang_1.442d सद्यः प्रक्षालको वा स्यान् Mn_6.18a सद्यः प्राणान् परित्यजेत् Mn_11.79[78M]b सद्यः फलति गौर् इव Mn_4.172b सद्यः शापप्रदानायोद्- Ang_1.715a सद्यःशौचं विधीयते Mn_5.94[93M]b सद्यः शौचं विधीयते Yj_3.29d सद्यः शौचं विधीयते Par_3.10d सद्यःशौचं विधीयते Par_3.40d सद्यः शौचाः प्रकीर्तिताः Par_3.20d सद्यः श्राद्धाङ्गतर्पणम् Ang_1.880b सद्यः सबलवाहनम् Mn_9.313d सद्यः संतिष्ठते यज्ञस् Mn_5.98[97M]c सद्यः स्तन्यरसग्रहात् Ang_1.405b सद्यः स्नात्वा शुचिर् भवेत् Par_3.11d सद्यः स्नात्वा शुचिर् भवेत् Par_5.9d सद्यः स्नात्वा स्पृशेद् अग्निं YSS_1.4अच् सद्यः स्नानेन शुध्यति YS99v_64d सद्यः स्पष्टं विवादयेत् K_341d सद्यो देशान्तरं व्रजेत् Ang_1.52b सद्यो देशान्तरे पित्रोः Ang_1.51a सद्यो नष्टा भवेयुर्हि Ang_1.833a सद्यो निःसंशयः पापो Ang_2,2.2a सद्यो बन्धनम् अर्हति K_200b सद्योमूलः पण्यमतिः Ang_1.526a सद्यो वा कामजैश् चिह्नैः Yj_2.283c सद्यो वा सभिकेनैव K_937c सद्यो विलयमायान्ति Ang_1.902a सद्यो विलयमेति वै Ang_1.24d सद्यो विलयमेष्यति Ang_1.99b सद्यो वैकाहपञ्चाह- K_146a सद्यो हैन्यमवाप्नोति Ang_1.436a सद्यो हैन्यं श्रुतीरितम् Ang_1.433b सद्रव्यः सपरिच्छदः Mn_9.241d सद्वृत्तानाम् तु सर्वेषाम् K_959a स द्वौ कार्षापणौ दद्याद् Mn_9.282c स धर्मप्रतिरूपकः Mn_11.9[08M]d स धर्मस्तु कृतो ज्ञेयः Ang_2,1.6a स धर्मं वेद नेतरः Mn_12.106d स धर्मः परमः स्मृतः Par_8.26d स धर्मः स्याद् अशङ्कितः Mn_12.108d स धर्मेति विज्ञेयो Par_8.7c स धर्मो व्यवहारिणाम् Nar_18.19d सधामानि प्रपद्यते Yj_3.168d स नरः कण्टकैः सह Mn_8.95b स नाणकपरीक्षी तु Yj_2.241c स नाप्नोति फलं तस्य Mn_11.28[27M]c सनाभिभिर् बान्धवैश् च K_335a सनाभ्यो ऽप्य् अशुचिर् भवेत् Mn_5.84[83M]d स निगृह्य बलाद् दाप्यो K_610c सनिरुक्ते ऽङ्गविद्भवेत् Ang_2,5.4d स निर्भाज्यः स्वकाद् अंशात् Mn_9.207c स निःशल्यो विवादः स्यात् Nar_M3.16c स नेता शासिता च सः Mn_7.17b स नेतुं न्यायतो ऽशक्यो Yj_1.355a सन्ततं सूतकादिना Ang_1.66d सन्ततिर्दातुरेव हि Ang_1.340d सन्ततौ तत्परंपराम् Ang_1.1006d सन्तः सुकृतिनो यथा Mn_8.318d सन्तः सुकृतिनो यथा Nar_19.55d सन्ति चान्ये दुरात्मानः Nar_M1.61c सन्तीति मनुर् अब्रवीत् Par_12.20d सन्तीत्यादि यद् उत्तरम् K_186b सन्तो ऽपि न प्रमाणं स्युर् Nar_1.82a सन्तोषं न गतस् तु यः K_496b सन्धिश् च परिवृत्तिश् च K_701a सन्ध्ययोश् च सदा शुचिः YSS_1.4अद् सन्ध्याकाले विवर्जयेत् YS78v_76b सन्ध्यां नोपासते द्विजः YSS_2.8d सन्ध्योभयोश् च सन्ध्यायाः YS78v_64c सन्न् असन् सद् असच् च यः Yj_3.178d सन्निदध्याद् विहायसि Mn_2.186b सन्नियम्येन्द्रियग्रामं Mn_2.175c सपङ्क्तौ भोजनं तथा Ang_1.219b सपणश् चेद् विवादः स्यात् Yj_2.18a स पणं स्वकृतं दाप्यो Nar_M1.5c सपत्नीजननीतातो Ang_1.396c सपत्नीजननी नित्य- Ang_1.397a सपत्नीमातुरेव च Ang_1.723d सपत्न्या वा 'सपत्न्या वा Ang_1.979a स पर्यायेण यातीमान् Mn_4.87c सपर्यां तां तदाचरेत् Ang_1.886b सपवित्रकरस्तथा Ang_1.772d सपवित्रं तिलोदकम् Mn_3.223[213M]b सपवित्रांस् तिलान् अपि Mn_3.210[200M]b सपशुद्रव्यसंचयम् Mn_7.9d सपादं पणम् अर्हति Mn_8.241b सपाद्यार्घ्यगन्धधूप- Ang_1.685a स पापकृत्तमो लोके Mn_4.255[256M]c स पापात्मा परे लोके Mn_11.26[25M]c स पापिष्ठो विवाहानां Mn_3.34c स पारयन्न् एव शवस् Mn_9.178c सपालः शतदण्डार्हो Mn_8.240c सपालान् वा विपालान् वा Mn_8.242c स पावयेद् अथात्मानम् Par_12.77(76)a सपिण्डकमपिण्डं वा Ang_1.1031c सपिण्डता तु पुरुषे Mn_5.60a सपिण्डानीतराणि च Ang_1.690d सपिण्डीकरणक्रिया Ang_1.998d सपिण्डीकरणं यदि Ang_1.879d सपिण्डीकरणे पितुः Ang_1.1004d सपिण्डे च द्विवत्सरम् Ang_1.761d सपिण्डेषु च सर्वथा Par_5.11d सपिण्डेषु द्विजोत्तमाः Mn_5.100[99M]b सपिण्डेषु विधीयते Mn_5.59b सपिण्डेषु विधीयते Mn_5.61b सपिण्डेषु सुते यदि Ang_1.336d सपिण्डैर् बान्धवैर् बहिः Mn_11.182[181M]b सपिण्डो वा सगोत्रो वा Yj_1.68c स पीतसोमपूर्वो ऽपि Mn_11.8[07M]c सपुत्रपशुबान्धवाः Nar_19.11d स पुत्रः क्षेत्रजः स्मृतः Mn_9.167d सपुत्रः सह भृत्यैश् च Par_12.73(72)a स पुत्रो दत्तको भवेत् Yj_2.130d स पुत्रो दत्तको भवेत् Par_4.24d सपुत्रो विजने वने Mn_10.107b स पुनर् द्विविधः प्रोक्तः Nar_2.03a स पुनर् द्विविधः प्रोक्तो Nar_1.109a स पूज्यः सततं नृपः Mn_8.303b स पूर्तफलम् अश्नुते YS99v_70d स पौनर्भव उच्यते Mn_9.175d सप्तकस्यास्य वर्गस्य Mn_7.52a सप्त जन्मानि वै नरः Par_9.60d सप्तत्या स्थविरश् च यः Mn_8.394b सप्तत्यूर्ध्वं तु चेत्तस्याः Ang_1.61a सप्तत्रिंशदनध्यायान् Yj_1.151c सप्तद्वारावकीर्णां च Mn_6.48c सप्त नद्यः प्रकीर्तिताः Ang_1.930b सप्त पञ्च दशापि वा YS99v_46d सप्त प्रकृतयो ह्य् एताः Mn_9.294c सप्त प्रोक्ता यथाक्रमम् Nar_12.45b सप्तमश् चापि यो भवेत् K_890b सप्तमाद् दशमाद् वापि Yj_3.3a सप्तमीप्रभृति ह्येवं Ang_1.923c सप्तमे cëÂame चैव Yj_3.81c सप्तमे तु दिनत्रयात् Par_3.9d सप्तमे त्व् ऐन्दवद्वयम् Par_4.12d सप्तमे नवमे तथा YS99v_88b सप्तमे पञ्चमे ऽपि वा Yj_1.96b सप्तमे विनिवर्तते Mn_5.60b सप्तमे ऽंशे ऽष्टमे ऽपि वा K_708b सप्तरात्रम् अनातुरः Yj_3.281b सप्तरात्रं यवान् पिबेत् Mn_11.152[151M]d सप्तर्षयस् तथेन्द्राय Nar_1.222a सप्तर्षिनागवीथ्यन्तर् Yj_3.187a सप्त वह्नेर् इवार्चिषः Nar_M1.26d सप्त वित्तागमा धर्म्या Mn_10.115a सप्तषष्टिस् तथा लक्षाः Yj_3.103c सप्तसप्त परावरान् Mn_1.105b सप्त सप्त परावरान् Mn_3.38b सप्तस्वेतेष्वच्युतश्चेद् Ang_1.504c सप्तागारांश् चरेद् भैक्षं Mn_11.122[121M]c सप्ताङ्गस्येह राज्यस्य Mn_9.296a सप्ताङ्गं राज्यम् उच्यते Mn_9.294d सप्तानां प्रकृतीनां तु Mn_9.295a सप्तावरास् तु ये दर्भा Par_11.34c सप्ताश्वत्थस्य पत्त्राणि Nar_20.17c सप्ताश्वत्थस्य पत्राणि Yj_2.103c सप्ताहं द्वादशाब्दिके K_154d सप्ताहं वा ऋणादिषु K_146d सप्ताहं स्यात् परीक्षणम् Nar_9.5d सप्ताहं स्यात् प्रवीक्षणम् K_693d सप्ताहात् तु प्रतीयेत K_410a सप्ताहाद् यस्य दृश्यते Nar_20.43c सप्ताहेन तु कृच्छ्रो ऽयं Yj_3.315c सप्तैते अन्त्यजाः स्मृताः YS99v_33d सप्तैते चान्त्यजाः स्मृताः YS78v_54d सप्तैते दासयोनयः Mn_8.415d सप्तैते परिकीर्तिताः Ang_2,4.4b सप्तैव तु पुरीषस्य Yj_3.105c सप्तोत्तरं मर्मशतं Yj_3.102c स प्रदाप्यः कृष्टफलं Yj_2.158c स प्रनष्टप्रसूर्नित्यं Ang_1.720a saprìvivÃka÷ सामात्यः K_056a स प्रेतो न सहिष्यति Ang_1.96b स प्रेत्य पशुतां याति Mn_5.35c स प्रेत्येह च नश्यति Mn_8.171d स प्रेत्येह च वर्धते Mn_8.172d सफलं जायते सर्वाम् YS182v_5.17a सफलं पैतृकं भवेत् YS182v_5.14d स फलं प्रेत्य चेह च Nar_1.45d स बाह्यः पितृदैवतैः Par_12.15d सब्रह्मचारिकात्मीय- Yj_2.85c सब्रह्मचारिण्य् एकाहम् Mn_5.71[70M]a स ब्रह्म परम् अभ्येति Mn_2.82c स ब्रह्मस्तेयसंयुक्तो Mn_2.116c सब्राह्मणपुरोहितः K_056b स भवेत् कर्मचाण्डालो Par_4.21c स भवेत्किं तु स स्मृतः Ang_1.701d सभान्तः साक्षिणः प्राप्तान् Mn_8.79a सभान्तः साक्षिणः सर्वान् K_342a सभान्तःस्थैस् तु वक्तव्यं K_387a सभाप्रपापूपशाला- Mn_9.264a सभाप्रपापूपशाला- Nar_19.7a सभाम् एव प्रविश्याग्र्याम् Mn_8.10c सभा वा न प्रवेष्टव्या Nar_M3.9a सभासदश् च ये तत्र K_263a सभास्थानेषु पूर्वाह्णे K_060a सभां गत्वा समाहितः K_055b सभां यत्रोपतिष्ठते Mn_8.12b सभां यत्रोपतिष्ठते Nar_M3.8b सभां वा न प्रवेष्टव्यं Mn_8.13a सभिकप्रत्यया क्रिया K_940d सभिकः कारयेद् द्यूतं K_936a सभिकः कारयेद् द्यूतं Nar_17.2a सभिकः पञ्चकं शतम् Yj_2.199b स भुञ्जानो न जानाति Mn_3.115[105M]c स भूतात्मोच्यते बुधैः Mn_12.12d स भैक्षभुज् जपन् नित्यं Par_7.9a सभैर् एव जितः पश्चाद् Nar_M2.43a सभ्यदोषात् तु यन् नष्टं K_081a सभ्यानां prìvivÃkasya K_261a सभ्यान् राजानम् एव च Nar_M1.13b सभ्याश् च साक्षिणश् चैव K_198a सभ्याश् चात्र न तुष्यन्ति Nar_1.224c सभ्याश् चैव विशेषतः K_070d सभ्याश् चैवानुपूर्वशः K_355b सभ्यास् तं दण्डम् आप्नुयुः Nar_M1.58b सभ्याः कार्या द्विजोत्तमाः K_071d सभ्याः पृथक् पृथग् दण्ड्या Yj_2.4c सभ्याः सजयिनो दण्ड्या Yj_2.305c सभ्येनावश्यवक्तव्यं K_077a सभ्यैर् एव त्रिभिर् वृतः Mn_8.10b सभ्यैर् एवावधार्यते K_495b सभ्यैर् यत्र विनिश्चितम् K_072b सभ्यैः कार्यविनिश्चयः Nar_M2.42b सभ्यैः परिवृतो ऽन्वहम् Yj_1.360d सभ्यैः सह नियोक्तव्यो Yj_2.3c सभ्यैः सह परीक्षयेत् K_340d सभ्यो ऽसभ्यः स विज्ञेयस् Nar_M1.59c स भ्रातृभिर् बृंहणीयो Nar_13.35c समकालम् इषुं मुक्तम् Yj_2.109a समक्षदर्शनात् साक्षी Nar_1.128a समक्षदर्शनात् साक्ष्यं Mn_8.74a समक्षं जीवतो ऽप्य् अस्य Nar_1.69c समक्षं सीम्नि साक्षिणः Mn_8.254b समगोपुच्छलोमानि Ang_1.57a समग्रधनम् अक्षतम् Mn_8.380d समग्रधनम् अक्षतम् K_483d समग्रमलहारकम् Mn_8.308d समग्रं सर्ववस्तुषु K_252d समता चैव सर्वस्मिन्न् Mn_6.44c समतीता पतिं विना Nar_12.26b समत्वं साक्षिणां यत्र K_232a समदण्डं वहेद् ऋणम् K_405b समदण्डाः स्मृता ह्य् एते K_827e समदण्डाः स्मृता ह्य् एते Nar_19.21c समनुज्ञाप्य तं जनम् Mn_7.224[228M]b समन्तात् परिरभ्य हि K_736d समन्त्रां मेखलां तथा Ang_2,11.3d स मन्त्रिणः प्रकुर्वीत Yj_1.312a समन्त्रेणात्र तत्र चेत् Ang_1.471b स मन्यते यः क्षमते Nar_1516.8c समन्यूनाधिकैर् अंशैर् K_626c समभागप्रदाता च YS182v_5.21c समभागः सदा प्रोक्तस् Ang_1.377a समभागेन तद् भृगुः K_886d समभागो ग्रहीतव्यः YS182v_5.22a समम् अन्नम् अकल्पयन् Mn_4.224[225M]d समम् अब्राह्मणे दानं Mn_7.85a समम् अर्धपथे त्यजन् Nar_6.8d सममेव लभन्ते ऽंशम् Ang_1.413a समम् एषां विवीते ऽपि Yj_2.160c समयव्यभिचारिणम् Mn_8.220b समयव्यभिचारिणाम् Mn_8.221d समयस्यानपाकर्म Nar_M1.18a समयस्यानपाकर्म Nar_10.1c समयं चाविजानता K_176b समयादथ तादृशः Ang_1.1062d समयाध्युषिते तथा Mn_2.15b समयेन व्यवस्थिताः K_625d समये स्वे व्यवस्थिताः Nar_3.04d समयैः परिगृह्यैनं Nar_20.11a समर्घं धनम् उत्सृज्य YS182v_3.23a समर्थम् अपि पुत्रिणी K_573b समर्थस्तु यथाकल्पं Ang_1.732c समर्थः कार्यनिर्णये Yj_2.10d समर्थो धर्मम् आचरेत् Par_7.37d समर्पितो ऽर्थिना यो ऽन्यः K_089a समवर्णद्विजातीनां Nar_1516.18a समवर्णासु वा जाताः Mn_9.156a समवर्णे कदाचन K_718b समवर्णे द्विजातीनां Mn_8.269a समवर्णो ऽपि विप्रं तु K_717a समवस्कन्दयेच् चैनं Mn_7.196[197M]c समवाप्नोति बन्धूनां Ang_1.125c समवायी तु पुरुषो Yj_3.125c समवाये जनस्य च Mn_4.108d समवायेन वणिजां Yj_2.259a समविद्याधिकानां तु K_875c समविद्योत्तरं चैव YS182v_5.24c समवेतास् तु ये केचिच् K_624a समवेताः प्रकीर्तिताः K_678d समवेतैस् तु यद् दत्तं K_630a समवेतैस् तु यद् दृष्टं K_394a समवेतैस् तु सामन्तैर् K_705a समस् तत्र विभागः स्याज् Mn_9.134c समस् तत्र विभागः स्याज् Mn_9.210c समस् तत्र विभागः स्याद् Mn_9.120c समस् तत्र विभागः स्याद् Mn_9.205c समस्तसंपत्समवाप्तिहेतवः Ang_2,12.16a समस्तस्य च तस्य च Yj_3.53d समस्तानां च कार्येषु Mn_7.57c समस्तान् विदिताचारान् K_345c समस्तान् विदिताचारान् Nar_1.180c समस्ताः सीम्नि निश्चयम् Mn_8.255b समस्तैर् अथ वा पृथक् Mn_7.198[199M]b समस्तैर् एवम् एव तु Yj_3.191b स महालयकृद्भवेत् Ang_1.705b समहीनांश् च दापयेत् K_586d स महीम् अखिलां भुञ्जन् Mn_9.67a स महेन्द्रः प्रभावतः Mn_7.7d समं दाप्य उपेक्षितम् K_597b समं पश्यन्न् आत्मयाजी Mn_12.91c समं सर्वे सहोदराः Mn_9.192b समः सर्वेषु भूतेषु Mn_6.66c समः सर्वेषु भूतेषु Nar_18.28c समः स्यात् सर्वभूतेषु Nar_M1.28c समागतं महाप्रह्वं Ang_1.589c समागतं समाप्या ' 'दौ Ang_1.31a समागतात्पुनः प्रोक्तः Ang_1.851a समागते तदा सम्यग् Ang_1.343c समागते सूतके ऽपि Ang_1.102c समागत्यातिचपलात् Ang_1.587a समागत्यातिसत्वरम् Ang_1.563d समागम्य पृथग्जनाः Mn_7.148[149M]b समागम्य स्वतो ऽंशतः Mn_8.408d समाचरेत्ततः स्वस्य Ang_1.223a समाजाः प्रेक्षणानि च Mn_9.264d समाजाः प्रेक्षणानि च Nar_19.7d समाजोत्सवदर्शनम् Yj_1.84b समाजोत्सवदर्शनैः Nar_19.10b स माता स पिता ज्ञेयस् Mn_2.144c समातिष्ठेद् दिवानिशम् Mn_7.44b समादत्ते मृषा वदन् Yj_3.284d समादायानुपूर्वशः Mn_3.219[209M]b समादेयानि सर्वतः Mn_2.240d समानजातीयम् अथेतरं वा YSS_1.50b समानपुंसा 'प्य् असमानपुंसा YSS_1.45b समानप्रवरास् तथा Nar_12.7d समानयानकर्मा च Mn_7.163[164M]a समानशयने चैव Mn_4.40c स मानसः स्यात्संकल्पः Ang_1.269c समान् अंशान् प्रकल्पयेत् Mn_9.116b समानिचय एव वा Mn_6.18d समानि ब्रह्महत्यया Mn_11.55[54M]d समानि विषमानि च Mn_1.24d समानोदकभावस् तु Mn_5.60c समानोदकसंज्ञाश्च Ang_1.677a समान्ते सौमिकैर् मखैः Mn_4.26d समाप्तवरदक्षिणैः Yj_1.359d समाप्ते तूदकं कृत्वा Mn_5.88[87M]c समाप्ते द्वादशे वर्षे Mn_11.81[80M]c समाप्ते ऽर्थे ऋणी नाम Yj_2.86a समाप्ते ऽष्टमे वर्षे K_767c समाप्नुयाद् दमं पूर्वं Mn_9.287c समाप्य वेदं द्युनिशम् Yj_1.145c समामासतदर्धाहर्- Yj_2.6c समामासतदर्धाहर्- Yj_2.85a समाम् इच्छेत् पिता यदि Mn_8.366d समायान्ति मनोवेगात् Ang_1.867a समारभ्य क्रियाः कार्यास् Ang_1.1106c समारम्भात्तु तन्मतम् Ang_1.82b समारम्भो विधीयते Ang_1.75b समारोप्य यथाविधि Mn_6.25b समार्घन् तु समुद्धृत्य YS78v_37a समालोकयतेतराम् Ang_1.562d समालोक्यैव शास्त्राणि Ang_1.1108a समालोच्य क्षणात्परम् Ang_1.559d समालोच्य विधानेन Ang_1.411c समा वा गुरुतल्पगः Yj_3.260b समाविशति संसृष्टस् Mn_1.56c समाविष्टो भ्रमन्न् इह Yj_3.140b समावृत्तश् च गुरवे Nar_5.14a समावृत्तो यथाविधि Mn_3.4b समावृत्तो ऽव्रती कुर्यात् K_332a समाश्रित्य वसेत् पुरम् Mn_7.70d समाश्रित्यैव सन्ततम् Ang_1.496d समासेन चिकीर्षितम् Mn_7.202[203M]b समासेन प्रकीर्तिता Mn_2.25b समास् ता गुरुभार्यया Mn_2.131d समाहितमतिः पश्येद् Nar_M1.29c समाहूतास्तदा सद्यो Ang_1.866c समाहृत्य तु तद् भैक्षं Mn_2.51a समांशभागिनी माता Nar_13.12c समांशभाजः शेषाः स्युर् Nar_13.13c समांशाः सर्व एव ते K_675d समाः शतम् अतीते ऽपि K_707a समाः शत्रौ च मित्रे च Nar_M3.4c समित्पुष्पोदकादानेष्व् Nar_18.35a समित्रज्ञातिबान्धवान् Mn_9.269d समिदाधानम् एव च Mn_2.176d समिद्धे त्रिर् अवाक्शिराः Mn_11.73[72M]d समीक्षमाणो निपुणं Nar_M1.31c समीक्ष्यकारिणं प्राज्ञं Mn_7.26c समीक्ष्य कुलधर्मांश् च Mn_8.41c समीक्ष्य वरयेत्सम्यग् Ang_1.772a समीक्ष्य वसुधां चरेत् Mn_6.68d समीक्ष्य स धृतः सम्यक् Mn_7.19a समीचीनं तिलैः कुर्यात् Ang_1.1100a समीचीनानि वस्तूनि Ang_1.1017a समीपस्थाननिन्दितान् K_702b समीपे कर्तरि स्थिते Ang_1.148b समीपे तत्पुरः स्थितः Ang_1.841b समीहानांस् तु दापयेत् K_480b समुच्चार्य क्रियां कुर्यान् Ang_1.121c समुच्चार्य पुनश्चैव Ang_1.811c समुत्थानव्ययं चासौ K_787e समुत्थानव्ययं दाप्यः Mn_8.287c समुत्थानं च पण्डितैः K_787d समुत्थितापत्कुलक्ष्मकेतवः Ang_2,12.16b समुत्पत्तिं च मांसस्य Mn_5.49a समुत्पन्नस् तु यः सुतः Par_11.23b समुत्सृजेत् साहसिकान् Mn_8.347c समुत्सृजेद् भुक्तवताम् Mn_3.244[234M]c समुत्सृजेद् राजमार्गे Mn_9.282a समुद्गपरिवर्तं च Yj_2.247a समुद्दिश्य च प्राकृतम् Ang_1.774d समुद्भूतैश्च रोमभिः Ang_1.61d समुद्भूतो हुताशनः Yj_1.341b समुद्युक्ताय पातुं तज् Ang_1.562a समुद्रगृहभेदकृत् Yj_2.232d समुद्रदर्शनाद् वापि Par_5.2c समुद्रम् इव सिन्धवः Mn_8.175d समुद्रयानकुशला Mn_8.157a समुद्रयायी बन्दी च Mn_3.158[148M]c समुद्रसेतुगमनं Par_12.66(65)a समुद्राचिह्नितं तथा K_258b समुद्रेणेव निम्नगा Mn_9.22d समुद्रे नाप्नुयात् किं चिद् Mn_8.188c समुद्रे नास्ति लक्षणम् Mn_8.406d समुद्रे ऽपि लेख्ये मृताः K_287a समुद्रे समतां याति Nar_18.42c समुन्नयेयुस् ते सीमां Nar_11.4a समुन्नेयं विचक्षणैः Ang_1.212b समुपक्रान्तकर्मणः Ang_1.101d समुपक्रान्तकर्मणः Ang_1.102d समुपस्पर्शनं पुनः Ang_1.825d समुपस्पर्शयित्वाथ Ang_1.825a समुपोढेषु कामेषु Mn_6.41c स mƬha÷ स च पापिष्ठो Par_12.42(41)c स mƬho नरकं याति Mn_3.249[239M]c समूलसस्यनाशे तु Nar_11.26a समूलस् तु विनश्यति Mn_4.174d स मूल्याद् दशमं भागं K_683c स मूल्याद् दशमं वहेत् K_686d समूहकार्य आयातान् Yj_2.189a समूहकार्यप्रहितो Yj_2.190a समूहस्थाश् च ये चान्ये K_349c समूहस्थाश् च ये चान्ये K_682c समूहस्थो ऽंशभागी स्यात् K_676c समूहहितवादिनाम् Yj_2.188b समूहहितवादिनाम् Yj_2.191d समूहः सङ्घ उच्यते K_681b समूहिनां तु यो धर्मस् K_668a समूहो गुल्म उच्यते K_681d समूहो वणिजादीनां K_679a स मृतः सुखभागलम् Ang_1.473b समृद्धिं मुख्यतां शुभम् Yj_1.265d समेता नरकं ययुः Par_8.20d समेत्य भ्रातरः समम् Mn_9.104b समेत्य सहिताः समम् Mn_9.212b समे ऽध्वनि द्वयोर् यत्र Nar_14.24a समेनैव विवादिना K_475b समे ऽपुमान् पुं स्त्रियौ वा Mn_3.49c समेषु गुणिनां तथा Yj_2.78b समेषु तु गुणोत्कृष्टान् Mn_8.73c समेष्व् एवं परस्त्रीषु Yj_2.214a समैर् हि विषमं यस् तु Mn_9.287a समो ऽतिरिक्तो हीनो वा Nar_3.03a समोत्तमाधमै राजा त्व् Mn_7.87[88M]a समो ऽवकृष्टजातिस् तु Mn_8.177c समो वा हीयमानो वा Nar_20.12c स मौञ्जिदत्त इत्याख्यस् Ang_1.330c समौ दत्तस्य संततम् Ang_1.436d सम्पूर्णफलभाज् भवेत् Mn_1.109d सम्प्रीत्या गृहम् आगतान् Mn_3.113[103M]b सम्भोजनहिरण्यकैः YS78v_43b सम्मानाद् ब्राह्मणो नित्यम् Mn_2.162a सम्मितानि दुराचारो यो Yj_1.180c सम्यक्कारयितुं न्याय्यं Ang_1.461a सम्यक् कुर्याद् अतन्द्रितः Mn_7.100[101M]d सम्यक् कुर्वन् महीपतिः Mn_9.251b सम्यक्क्रियापरिज्ञाने K_341a सम्यक् तु दण्डनं राज्ञः Yj_1.357c सम्यक् पितृत्वमाप्नोति Ang_1.467a सम्यक् प्रणिहितं चार्थं Mn_8.54c सम्यक्प्रयुक्ताः सिध्येयुर् Yj_1.346c सम्यक् श्रद्धासमन्वितः Mn_3.275[265M]b सम्यक्संकल्पजः कामो Yj_1.7c सम्यक् सारापराधतः Mn_9.262d सम्यग् अर्थसमाहर्तॄन् Mn_7.60c सम्यगालोचनीयो ऽतो Ang_1.846a सम्यग् उक्तौ मनीषिभिः Mn_2.14d सम्यग् ऋक्षविभावनात् Mn_2.101d सम्यग्गुप्ते च सर्वदा Mn_2.160b सम्यग्दण्डप्रणेतारो K_960a सम्यग्दर्शनसंपन्नः Mn_6.74a सम्यग् भवति रक्षणात् Mn_8.305d सम्यग्भुक्तं यदा तु यत् K_319b सम्यग्भुञ्जीत वै पूर्वं Ang_1.1092c सम्यग्भूयः समाचरेत् Ang_1.133b सम्यग् rëÂre«u तच्चरैः Mn_7.122[123M]d सम्यग् वध्यांश् च घातयेत् Yj_1.359b सम्यग्विज्ञानसंपन्नो K_084a सम्यग् विप्रान् यथोदितान् Mn_3.187[177M]d सम्यङ् नान्येन केन चित् Mn_1.103d सम्यङ् निविष्टदेशस् तु Mn_9.252a सम्यङ् नैव निवेशयेत् K_183b सम्यङ् नोत्तरम् इष्यते K_186d स यदि प्रतिपद्येत Mn_8.183a स याच्यः prìvivÃkena Mn_8.181c स याति नरकं घोरं Par_9.59c स याति भासतां विप्रः Mn_11.25[24M]c स रक्षितो दिनस्यान्ते K_117c सरस्वतीदृशद्वत्योर् Mn_2.17a सरस्वती विशोका च Ang_1.919c सरहस्यो द्विजन्मना Mn_2.165d स राजसो मनुष्येषु Yj_3.138c स राजा पुरुषो दण्डः Mn_7.17a स राजा शक्रलोकभाक् Mn_8.386d स राजासत्प्रतिग्राह्यः YSS_2.72c स राज्ञा तच् चतुर्भागं Mn_8.176c सरितः काश्चनापराः Ang_1.923d सरितः sÃgarä शैलान् Mn_1.24c सरिदग्निसुवर्ष्मणः Ang_1.499b सरूपं प्रतिपादयेत् Nar_19.28b सर्गः संहार एव च Mn_1.80b सर्गादौ स यथाकाशं Yj_3.70a सर्पमार्जारनकुल- K_790c सर्पव्याघ्रहतेषु च Par_9.42b सर्पं हत्वा द्विजोत्तमः Mn_11.133[132M]b सर्पाजगरडुण्डुभान् Par_6.9b सर्पादीनाम् अशक्नुवन् Mn_11.139[138M]b सर्पा न हिंसन्ति परैर् अभीताः YSS_1.51d सर्व एव तु विप्रस्य Par_12.21(20)c सर्व एव विकर्मस्था Mn_9.214a सर्वकण्टकपापिष्ठं Mn_9.292a सर्वकर्तव्यतास् तथा Yj_1.331d सर्वकर्मबहिष्कृतः Par_12.46(45)d सर्वकामफलैः शुभैः Yj_1.47b सर्वकामांश् च देहि मे Yj_1.291d सर्वकार्याणि निःक्षिपेत् Mn_7.59b सर्वकार्येषु चैव तम् Yj_3.294d सर्वकृछ्रव्रतादिषु Ang_1.169d सर्वकृत्येवु सर्वत्र Ang_1.166c सर्वकृत्येषु वच्मि वः Ang_1.153b सर्वगन्धवहः शुचिः Mn_1.76b सर्वगो ऽपि न वेदनाम् Yj_3.130d सर्वज्ञानमयो हि सः Mn_2.7d सर्वतः प्रतिगृह्णीयाद् Mn_10.102a सर्वतः प्रतिगृह्णीयाद् Yj_1.216c सर्वतः प्रतिगृह्णीयान् Mn_4.247[248M]c सर्वतः प्रतिगृह्णीयान् Mn_4.251[252M]c सर्वतः सर्वदा हरेत् Yj_2.166d सर्वतीर्थे नदी तोये YS99v_72c सर्वतेजोमयो हि सः Mn_7.11d सर्वतो धर्मषड्भागो Mn_8.304a सर्वतो विद्रुतो भयात् Mn_7.3b सर्वत्यागेन शुध्यति Ang_2,10.19b सर्वत्र तु सदो देयः Mn_8.241c सर्वत्र वृद्धशब्दश्च Ang_1.671c सर्वत्रैवं प्रकथितं Ang_1.1042c सर्वत्रैवं विजानीयात् Ang_1.805a सर्वत्रैवं विधीयते Ang_1.788b सर्वत्रैवं समाख्याता Ang_1.693a सर्वत्रैवं हि निर्णयः Ang_1.396b सर्वत्रैवात्मतुष्टिः स्याद् Ang_1.1044c सर्वत्रैवानुषङ्गिणः Mn_7.52b सर्वथा बलवत्तरम् Mn_7.173[174M]b सर्वथा ब्राह्मणाः पूज्याः Mn_9.319c सर्वथा वर्तते यज्ञ Mn_2.15c सर्वथैव विगर्हितम् Mn_4.72d सर्वथैवात्मनात्मानं Nar_1.204c सर्वदण्डम् अथापि वा Mn_8.287d सर्वदण्डसमुत्थितम् Mn_9.323b सर्वदा कर्म वैदिकम् Mn_12.86d सर्वदा गुरुसन्निधौ Mn_2.194b सर्वदानाधिकं यस्मात् Yj_1.335c सर्वदा सर्वसंवृद्धो Ang_1.600a सर्वदिक्षु निवेशयेत् Mn_7.189[190M]b सर्वदिक्षु प्रदक्षिणम् Mn_3.87[77M]b सर्वदेवमयो विप्रो Par_6.63a सर्वदेवमयो हि सः Par_1.48d सर्वदेवस्वरूपस्य Ang_1.498c सर्वदेवादिरूपिणः Ang_1.114b सर्वदेशोत्तमोत्तमः Ang_1.1112b सर्वदैवं समाख्यातो Ang_1.438a सर्वदोषहरं परम् Ang_1.89b सर्वद्रव्यप्रमाणं तु K_417a सर्वद्रव्याच् च यद् वरम् Mn_9.112b सर्वद्रव्याणि कुप्यं च Mn_7.96[97M]c सर्वद्रव्याणि योजयेत् Mn_7.218[222M]b सर्वद्रोही स एव हि Ang_1.605b सर्वद्वन्द्वविनिर्मुक्तो Mn_6.81c सर्वधर्मबहिष्कताः YS182v_4.62d सर्वधर्मबहिष्कृतः Yj_1.93d सर्वधर्मबहिष्कृताः Mn_9.238d सर्वधर्मबहिष्कृताः Yj_1.38b सर्वधर्मबहिष्कृताः YS182v_1.4b सर्वधर्मबहिष्कृताः YSS_1.8b सर्वधर्ममयं ब्रह्म Yj_1.212a सर्वधर्मविदो ऽलुब्धा Mn_8.63c सर्वनामफलं लभेत् Ang_1.157b सर्वनाशाय कल्पते Mn_8.353d सर्वनेत्रप्रियो ऽनिशम् Ang_1.599d सर्वपण्यविचक्षणाः Mn_8.398b सर्वपातकसम्पाते YSS_1.12c सर्वपातकसम्पाते YSS_1.13a सर्वपापप्रणाशनम् Par_12.[81(80)]b सर्वपापप्रशमनी Ang_1.10c सर्वपापहरा ह्य् एते Yj_3.308c सर्वपापापनुत्तये Yj_3.305b सर्वपापापनोदनम् Mn_11.260[259M]d सर्वपापापनोदनः Mn_11.215[214M]d सर्वपापापनोदनः Mn_11.260[259M]b सर्वपापेष्व् अपि स्थितम् Mn_8.380b सर्वपापेष्व् अपि स्थितम् Nar_19.48b सर्वपापेष्व् अवस्थितम् K_483b सर्वपापैः प्रमुच्यते Mn_4.181b सर्वपापैः प्रमुच्यते Mn_11.262[261M]d सर्वपापैः प्रमुच्यते Par_2.11b सर्वपापैः प्रमुच्यते Par_2.13b सर्वप्रवचनेषु च Mn_3.184[174M]b सर्वप्राणैर्विमोक्षयेत् Ang_2,11.6d सर्वप्राणैः समुद्धरेत् Par_8.34d सर्वभक्षो ऽपि दैवतम् Par_8.22d सर्वभावेषु निःस्पृहः Mn_6.80b सर्वभूतकृद् अव्ययम् Mn_1.18d सर्वभूतप्रसूतिर् हि Mn_9.35c सर्वभूतभयावहान् Mn_8.347d सर्वभूतमयो ऽचिन्त्यः Mn_1.7c सर्वभूतहितः शान्तस् Yj_3.58a सर्वभूतात्मदर्शनम् Yj_3.157b सर्वभूतानि चात्मनि Mn_12.91b सर्वभूतानि तेजसा Mn_7.5d सर्वभूतानि निर्ममे Mn_1.16d सर्वभूतानुकम्पकः Mn_6.8d सर्वभूतान्य् apŬayan Mn_4.238[239M]d सर्वभूतान्य् apŬayan Mn_6.52d सर्वभूताश्रितं वपुः Mn_12.26d सर्वभूतेषु चात्मानं Mn_12.91a सर्वभूतेषु मानवः Mn_12.11b सर्वभोगविवर्जितः Ang_1.975b सर्वमङ्गिरसा तदा Ang_2,1.4b सर्वमत्या समन्त्रतः Ang_1.307b सर्वमन्त्रमयस्य च Ang_1.498d सर्वम् अन्नम् अभोज्यं स्यात् YSS_2.68c सर्वम् अन्नम् उपादाय Yj_1.242a सर्वमन्नं प्रवेष्टयेत् Ang_1.959b सर्वम् अन्यद् धि गच्छति Mn_8.17d सर्वम् आत्मनि संपश्येत् Mn_12.118a सर्वम् आत्मन्य् अवस्थितम् Mn_12.119b सर्वम् आत्मवशं सुखम् Mn_4.160b सर्वम् आदाय भूमिपः YSS_2.11d सर्वम् आनन्त्यम् अश्नुते Yj_1.261b सर्वम् आवृत्य विक्रमम् Mn_3.214[204M]b सर्वमांसस्य भक्षणात् Mn_5.49d सर्वम् एतद् विभज्यते K_840d सर्वम् एव तु दाप्यः स्याद् K_474c सर्वम् एव न रोचते Mn_3.62d सर्वम् eväjasà वद Mn_8.101d सर्वम् एषो ऽखिलं मुनिः Mn_1.59d सर्वयज्ञमहातीर्थ- Ang_1.499a सर्वयत्नैर् गुरुं यथा Mn_7.175[176M]d सर्वयोनिषु देहिनाम् Yj_3.132d सर्वरत्नानि राजा तु Mn_11.4a सर्वलक्षणहीनो ऽपि Mn_4.158a सर्वलोकप्रकोपश् च Mn_7.24c सर्वलोकबहिष्कृताः YS99v_23b सर्वलोकवहिष्कृताः YS78v_3b सर्वलोकाधिपत्यं च Mn_12.100c सर्वलोकैकपावनी Ang_1.921d सर्ववर्णा यथोदितम् Mn_9.240b सर्ववर्णेषु तुल्यासु Mn_10.5a सर्ववर्णेषु साक्षिभिः Mn_8.83d सर्ववर्णेष्व् अयं विधिः Yj_2.136d सर्ववर्णोत्तमां कन्यां K_097c सर्ववादेष्व् अयं विधिः K_631d सर्ववादेष्व् अयं विधिः K_797d सर्ववेदसदक्षिणाम् Mn_6.38b सर्वशास्त्रप्रवीणाश् च K_071c सर्वशास्त्रविशारदम् Mn_7.63b सर्वशास्त्राणि जानता Par_9.51d सर्वशुक्तानि चैव हि Mn_5.9d सर्वशेषं समादाय Ang_1.75c सर्वश्राद्धनिदानके Ang_1.541d सर्वश्राद्धविलक्षणम् Ang_1.679d सर्वश्राद्धेषु पितरः Ang_1.1103a सर्वश्राद्धेष्वनेनाथ Ang_1.393c सर्वसत्त्वहिते रतः Yj_3.48d सर्वसाक्षिषु तिष्ठति K_733b सर्वसाक्ष्येष्व् अयं धर्मो ह्य् K_387c सर्वसाधारणे हि ते Nar_1.54d सर्वसौख्याय केवलम् Ang_1.848d सर्वस्माद् द्विजकर्मणः Mn_2.103d सर्वस्य तपसो मूलम् Mn_1.110c सर्वस्य प्रतिमन्त्रस्य Ang_1.308c सर्वस्य प्रभवो विप्राः Yj_1.199a सर्वस्य हि पिता प्रभुः Nar_13.15d सर्वस्याधिपतिर् हि सः Mn_8.37d सर्वस्याश्ममयस्य च Mn_5.111[110M]b सर्वस्याश्ममयस्य च Mn_7.132[133M]d सर्वस्यास्य च गुप्तये Mn_1.94d सर्वस्यास्य तु सर्गस्य Mn_1.87a सर्वस्यास्य प्रपश्यन्तस् Mn_11.244[243M]c सर्वस्यास्य यथाक्रमम् Mn_12.39d सर्वस्यास्य यथान्यायं Mn_7.2c सर्वस्यैवास्य सर्गस्य Mn_1.93c सर्वस्वगृहवर्जं तु K_640a सर्वस्वम् अवजित्य वा Mn_11.80[79M]b सर्वस्वर्णपदैर्वाच्या Ang_1.454c सर्वस्वहरणं कृत्वा Yj_2.187c सर्वस्वहरणं तथा Nar_12.70d सर्वस्वहरणेन वा Nar_1516.29d सर्वस्वहरणे ऽप्य् एतान् Nar_18.12c सर्वस्वहारम् अर्हन्ति Mn_9.242c सर्वस्वं चान्वये सति Nar_4.04d सर्वस्वं तस्य गृह्णीयात् Ang_1.367a सर्वस्वं तस्य दास्यामीत्य् K_646c सर्वस्वं वा निगृह्यैतान् K_965c सर्वस्वं वा हरेद् राजा Nar_19.49a सर्वस्वं वेदविदुषे Mn_11.76[75M]a सर्वस्वं स्त्रीं तु हरतः Nar_19.35c सर्वस्वान्तस् तथैव च Nar_19.61b सर्वस्वे विजिते ऽभिज्ञे K_941c सर्वस्वैर् विप्रयोजयेत् K_824d सर्वहारं हरेन् नृपः Mn_8.399d सर्वं कर्मेदम् आयत्तं Mn_7.205[206M]a सर्वं कापिलम् एव वा Par_11.30b सर्वं कारयितव्यं स्यात् Ang_1.471a सर्वं कीर्तयतो मम Mn_3.36d सर्वं कुर्वन्त्य् अनुग्रहम् Par_6.54d सर्वं गङ्गासमं तोयं Par_12.30(29)a सर्वं च तान्तवं रक्तं Mn_10.87a सर्वं च तिलसंबद्धं Mn_4.75a सर्वं च दधिसंभवम् Mn_5.10b सर्वं च दंशमशकं Mn_1.40c सर्वं च स्यात् सुलक्षितम् Mn_8.403b सर्वं चैव परिच्छदम् Mn_6.3b सर्वं ज्ञात्वा विधास्यामि Ang_1.583a सर्वं तत् पण्यम् उच्यते Nar_8.2d सर्वं तत् स्यात् प्रकीर्णकम् K_946d सर्वं तद् धनिनां धनम् Nar_1.07d सर्वं तद् राक्षसान् गच्छेद् Par_4.18c सर्वं तद् रोचते कुलं Mn_3.62b सर्वं तद् विनिवर्तते K_707b सर्वं तु तपसा साध्यं Mn_11.238[237M]c सर्वं तु समवेक्ष्येदं Mn_2.8a सर्वं दक्षिणतो हरेत् Mn_3.91[81M]d सर्वं दण्डसमुत्थितम् K_972b सर्वं दहति वेदवित् Mn_11.246[245M]d सर्वं परवशं दुःखं Mn_4.160a सर्वं प्राणस्य भोजनम् Mn_5.28d सर्वं भवति निश्छिद्रं Par_6.53a सर्वं भूम्यनृते हन्ति Mn_8.99c सर्वं भूम्यनृते हन्ति Nar_1.190c सर्वं मन्त्रम् उदीरयेत् Yj_1.136b सर्वं वापि चरेद् ग्रामं Mn_2.185a सर्वं वा रिक्थजातं तद् Mn_9.152a सर्वं वेदात् प्रसिध्यति Mn_12.97d सर्वं वै ब्राह्मणो ऽर्हति Mn_1.100d सर्वं व्याहातेभिर्दद्यात् Ang_1.802a सर्वं शृणुत तं विप्राः Mn_3.36c सर्वं सम्यक्परित्याज्यं Ang_1.850a सर्वं संग्रहणं स्मृतम् Mn_8.357d सर्वं संग्रहणं स्मृतम् Mn_8.358d सर्वं संग्रहणं स्मृतम् Nar_12.64d सर्वं संग्रहणं स्मृतम् Nar_12.66d सर्वं संग्रहणं स्मृतम् Nar_12.67d सर्वं संग्रहणं स्मृतम् Nar_12.68d सर्वं संस्कारम् अर्हति Mn_10.69d सर्वं सुकृतम् आदत्ते Mn_3.100[90M]c सर्वं स्वं ब्राह्मणस्येदं Mn_1.100a सर्वं ह्य् आत्मनि संपश्यन् Mn_12.118c सर्वः साक्षी संग्रहणे Yj_2.72c सर्वाउषधैः सर्वगन्धैर् Yj_1.278a सर्वाकारेष्व् अधीकारो Mn_11.63[62M]a सर्वाकुशलमोक्षाय Mn_11.221[220M]c सर्वाणि कुर्याच्छ्राद्धानि Ang_1.733a सर्वाणि ज्ञातिकार्याणि Mn_11.187[186M]c सर्वाणि त्रिगुणानि च Mn_1.15b सर्वाणि पृथगेव स्युः Ang_1.731a सर्वाण्यनुष्ठितानि स्युर् Ang_1.622a सर्वाण्यपि कृतानि स्युर् Ang_1.617c सर्वाण्यपि कृतान्येवेत्य् Ang_1.624a सर्वाण्येतानि शिष्टानाम् Ang_1.842a सर्वाण्य् एतान्य् अशेषतः Mn_12.87b सर्वाण्य् एव विवर्जयेत् Mn_4.144d सर्वाद्यन्तेषु सत्रेषु Ang_1.170a सर्वा नद्यो रजस्वलाः Ang_1.917b सर्वान् an­tabhëaïe Mn_8.101b सर्वान् अर्हति धर्मतः Mn_3.131[121M]d सर्वान् एव सदा स्वयम् Mn_7.122[123M]b सर्वान् एवाततायिनः K_803d सर्वान् कामान् अवाप्नोति Yj_1.181a सर्वान् कामान् अवाप्नोति Par_6.55a सर्वान् कामान् समश्नुते Mn_2.5d सर्वान् कामान् समश्नुते Mn_3.277[267M]b सर्वान् कामान् समश्नुते K_836b सर्वान् केशान् समुच्छ्रित्य YS182v_4.17a सर्वान् केशान् समुद्धृत्य Par_9.54c सर्वान् केशान् समुद्धृत्य YS78v_74a सर्वान् केशान् समुद्धृत्य YS99v_54a सर्वान् पञ्चनखांस् तथा Mn_5.17d सर्वान् परित्यजेद् अर्थान् Mn_4.17a सर्वान् बलकृतान् अर्थान् Mn_8.168c सर्वान् भृत्यान् नियोजयेत् Mn_9.324d सर्वान् भृत्यान् नियोजयेत् K_973d सर्वान् मातामहान् क्रमात् Ang_1.393d सर्वान् रसान् अपोहेत Mn_10.86a सर्वान् संसाधयेद् अर्थान् Mn_2.100c सर्वापलापं यः कृत्वा K_474a सर्वाभावे विशेषेण Ang_1.1103c सर्वाभावे स्वयंकृता K_748b सर्वाभावे हरेन् नृपः Mn_9.189d सर्वा रञ्जयति प्रजाः Mn_7.19b सर्वारम्भविवर्जिताः Yj_3.187d सर्वार्थापह्नवेषु च Nar_1.220d सर्वालङ्कारकेषु च Mn_7.220[224M]d सर्वाविलहराण्यपि Ang_1.158b सर्वाशी सर्वविक्रयी Mn_2.118d सर्वाश्रमनिवासिनाम् Ang_1.296d सर्वाश्रयां निजे देहे Yj_3.143a सर्वासाम् एकपत्नीनाम् Mn_9.183a सर्वासां सरितामपि Ang_1.937b सर्वासु द्रव्यशुद्धिषु Mn_5.126[124M]d सर्वास् तत्राफलाः क्रियाः Mn_3.56d सर्वास् तस्याफलाः क्रियाः Mn_2.234d सर्वास् ता निष्फलाः प्रेत्य Mn_12.95c सर्वास् तास् तेन पुत्रेण Mn_9.183c सर्वास्ताः कथिताः सद्भिर् Ang_1.936c सर्वास् तु प्रकृतीर् भृशम् Mn_7.170[171M]b सर्वांल् lokä जयेद् गृही Yj_1.158d सर्वांल् लोकान् इमान् गृही Mn_4.181d सर्वांश् च ग्रामवासिनः Yj_1.172d सर्वांश् चैकशफांस् तथा Mn_10.89d सर्वांश् चैव तपस्विनः Mn_4.162d सर्वांस् तान् अपि घातयेत् Mn_9.271d सर्वांस् तांश् चैव नामतः Mn_8.255d सर्वांस् तांस् तेन पुत्रेण Mn_9.182c सर्वाः परिददे प्रजाः Mn_9.327d सर्वे कण्टकरूपेण Ang_1.496c सर्वे च वनगोचराः Yj_2.150d सर्वे चापि पितामहाः Ang_1.32d सर्वे जनाः सदा येन K_755a सर्वेण तु प्रयत्नेन Mn_7.71a सर्वेणाप्य् अनयं गतः Mn_10.95b सर्वे तत्कार्यकारिणः K_834b सर्वे तस्यादृता धर्मा Mn_2.234a सर्वे ते ऋक्थभागिनः YS78v_14d सर्वे ते जपयज्ञस्य Mn_2.86c सर्वे ते दस्यवः स्मृताः Mn_10.45d सर्वे ते नरकं यान्ति Mn_3.172[162M]c सर्वे ते नरकं यान्ति Par_1.57c सर्वे ते नरकं यान्ति Par_4.25c सर्वे ते निष्फला ज्ञेयाः Par_1.56c सर्वे ते ऽनृतवादिनः Nar_M3.10d सर्वे ते प्रत्यवसिताः YS78v_3a सर्वे ते रिक्थभागिनः YS182v_2.9d सर्वे ते (')रिक्थभागिनः YSS_1.18d सर्वे ते वृषलाः स्मृताः Par_12.32(31)d सर्वे ते शुचयः स्मृताः YS78v_19d सर्वे ते समभागिनः Par_2.10b सर्वे ते स्युश् चतुर्गुणाः Nar_19.64b सर्वे दण्ड्याः शतं शतम् Mn_8.294d सर्वे द्विगुणदण्ड्याः K_210c सर्वे धर्माः कृते जाताः Par_1.16c सर्वे नष्टाः कलौ युगे Par_1.16d सर्वे ऽपध्वंसजाः स्मृताः Mn_10.41d सर्वे ऽपि क्रमशस् त्व् एते Mn_6.88a सर्वे ऽपि ते स्थिताः (?) K_287b सर्वे पुत्रा द्विजन्मनाम् Mn_9.156b सर्वे पृथक् पृथग् दण्ड्या Mn_8.263c सर्वे पृथक् पृथग् दण्ड्या Nar_11.7c सर्वेभ्यश् चाभिवादनम् Nar_18.33d सर्वे ऽमी शुद्धिहेतवः Yj_3.31d सर्वे रिक्थस्य भागिनः Mn_9.184d सर्वे वा स्युः समांशिनः Yj_2.114d सर्वेषाम् अनुपूर्वशः Mn_7.35b सर्वेषाम् अन्त्यजातीनां YS182v_5.1c सर्वेषाम् अपि चैतेषाम् Mn_12.85a सर्वेषाम् अपि चैतेषां Mn_6.89a सर्वेषाम् अपि चैतेषां Mn_12.84a सर्वेषामपि तन्मतम् Ang_1.46d सर्वेषाम् अपि तु न्याय्यं Mn_9.202a सर्वेषामपि वर्णानां Ang_1.296c सर्वेषाम् अप्य् अभावे तु Mn_9.188a सर्वेषाम् अप्य् अशेषतः Mn_3.193[183M]b सर्वेषाम् अर्धिनो मुख्यास् Mn_8.210a सर्वेषाम् अल्पमूल्यानां Nar_19.31c सर्वेषाम् एव तत्समम् K_677d सर्वेषाम् एव दानानां Mn_4.233[234M]a सर्वेषाम् एव धर्मतः Mn_2.35b सर्वेषाम् एव पापानां Par_11.55c सर्वेषाम् एव वर्णानाम् Nar_1.51a सर्वेषाम् एव शौचानाम् Mn_5.106[105M]a सर्वेषाम् एष निर्णयः K_637d सर्वेषां कर्मणामाद्या Ang_1.1110a सर्वेषां तु विदित्वैषां Mn_7.202[203M]a सर्वेषां तु विशिष्टेन Mn_7.58a सर्वेषां तु स नामानि Mn_1.21a सर्वेषां त्रिविधं धनम् Nar_1.47d सर्वेषां धनजातानाम् Mn_9.114a सर्वेषां धर्मसाधनम् Yj_1.122d सर्वेषां निश्चितं यत्स्याद् Ang_2,3.9a सर्वेषां पातकं भवेत् Par_9.47d सर्वेषां पापयुक्तानां K_966c सर्वेषां ब्राह्मणाद् ऋते Nar_7.6d सर्वेषां ब्राह्मणो विद्याद् Mn_10.2a सर्वेषां वनचारिणाम् Par_6.15b सर्वेषां व्रतकृछ्राणां Ang_1.29c सर्वेषां शावम् आशौचं Mn_5.62[61M]a सर्वेषां शावम् आशौचं Par_3.24a सर्वेषां स्वगृहे गृही Nar_1.28d सर्वेषु चापराधेषु K_487a सर्वेषु पितृकर्मसु Mn_3.252[242M]d सर्वेषु सर्वदिव्यं वा K_422c सर्वेषूपनिधिष्व् एते K_602a सर्वेष्वपि च तीर्थेषु Ang_1.198a सर्वेष्व् अपि विवादेषु Nar_M2.25a सर्वेष्व् अर्थविवादेषु Yj_2.23a सर्वेष्व् अर्थेषु साक्षिमत् K_258d सर्वेष्व् अश्ममयेषु च Mn_8.100d सर्वेष्वाशौचकर्मसु Ang_1.169b सर्वेष्व् एव चतुर्ष्व् अपि Mn_3.135[125M]d सर्वेष्व् एव विवादेषु K_241c सर्वेष्व् एव व्रतेष्व् एवं Mn_11.225[224M]c सर्वेष्वेवावकाशेषु Ang_2,9.13c सर्वे सर्वासु जातिषु Yj_2.38d सर्वे सर्वेषु वा पुनः Nar_1.134d सर्वे सर्वेषु वा स्मृताः Yj_2.69d सर्वे संकल्पजाः स्मृताः Mn_2.3d सर्वे सोमे प्रलीयन्ते Par_12.24(23)c सर्वेस्व् एव विवादेषु YS182v_5.24a सर्वैर् उपायैर् अन्विच्छेच् Mn_8.190c सर्वैर् एव कृतं भवेत् K_627d सर्वैः संभूयकारिभिः Nar_3.05d सर्वो दण्डजितो लोको Mn_7.22a सर्वोपायप्रयत्नेन Ang_2,12.15c सर्वोपायविनाशे ऽपि K_599c सर्वोपायान् सृजेद् बुधः Mn_7.214[218M]d सर्वोपायांश् च कृत्स्नशः Mn_7.215[219M]b सर्वोपायैर् विमोचयेत् Mn_11.112[111M]d सर्वोपायैस् तथा कुर्यान् Mn_7.177[178M]a सर्षपाः षड् यवो मध्यस् Mn_8.134a सर्षपैः सर्वधान्यकैः Ang_1.88b स लभेताश्रुतो ऽपि सन् Nar_13.10d स लभेतोदयो यतः K_892d स लिङ्गिनां हरत्य् एनस् Mn_4.200[201M]c सलिलं नाम्बुसेविनाम् K_424b सलिलं पावनं पिबेत् Yj_3.306b सलिलं भस्म मृद् वापि Yj_1.189c सलिलं शुद्धिर् एतेषां Yj_3.60c सलिलं श्वासकासिनाम् K_425b सल् लेखसमता नृणाम् K_313d सवत्सारोमतुल्यानि Yj_1.206a सवनस्थां स्त्रियं हत्वा Par_12.74(73)c सवनं स्पन्दनात् पुरा Yj_1.11b सवनेषूपयन्न् अपः Mn_6.22d सवर्णम् अनुरूपं च Nar_12.23a सवर्णश् च यदा पितुः K_863b सवर्णश् च सवर्णायाम् YS182v_4.46a सवर्णं कामतः श्रयेत् Yj_1.67d सवर्णः श्रोत्रियो वरः Yj_1.55b सवर्णा असवर्णास् तु K_857c सवर्णा गुरुयोषितः Mn_2.210b सवर्णाग्रे द्विजातीनां Mn_3.12a सवर्णायासपिण्डाय सा Nar_12.48c सवर्णायां विभागभाक् Yj_2.122b सवर्णासु विधौ धर्म्ये Yj_1.88c सवर्णासूपदिश्यते Mn_3.43b सवर्णाहन्य् अहन्य् अपि Mn_2.132b सवर्णां लक्षणान्विताम् Mn_3.4d सवर्णां लक्षणान्विताम् Mn_7.77b सवर्णे नास्त्य् अतिक्रमः Nar_12.71b सवर्णेभ्यः सवर्णासु Yj_1.90a सवर्णेष्वेव कुर्वीत Ang_1.337c सवर्णो ब्राह्मणीपुत्रः Nar_12.110a स वादी हीयते तस्मात् K_207c सवासा जलम् आप्लुत्य Mn_5.77[76M]c सवासा जलम् आप्लुत्य Mn_5.78[77M]c सवासा जलम् आविशेत् Mn_11.223[222M]b सवासा जलम् आविशेत् Par_12.28(27)d सवासा जलम् आविशेत् YS182v_3.26d सवासा जलमाविशेत् Ang_1.172d सवासाः स्नानम् आचरेत् Mn_11.174[173M]d स विकल्पी भवेद्द्विजः Ang_2,5.3d सविकार उदाहृतः Yj_3.183d स विक्रीताद् अनन्तरः Nar_5.30d स विज्ञेयश् च कृत्रिमः Mn_9.169d स विज्ञेयः परो धर्मो Mn_12.113c स विज्ञेयः समाह्वयः Mn_9.223d स विज्ञेयो जितेन्द्रियः Mn_2.98d स विज्ञेयो द्विलक्षणः Nar_M1.4b स विज्ञेयो द्विलक्षणः Nar_1.108b सवितारं सवैद्युतम् Yj_3.193d स विद्याद् अस्य कृत्येषु Mn_7.67a स विधूयेह पाप्मानं Mn_6.85c स विनश्यत्य् असंशयम् Mn_7.12b स विनाशं व्रजत्य् आशु Mn_4.71c स विनाशं व्रजत्य् आशु Mn_8.346c स विनेयो ऽन्यथा कुर्वन्न् Nar_M1.44c स विनेयो ऽन्यथा कुर्वन्न् Nar_M1.45c स विनेयो भृशतरं Nar_1.179c स विप्रो गुरुर् उच्यते Mn_2.142d स विप्रो वृषलीपतिः Par_7.8b स विप्रो वृषलीपतिः YS182v_3.19d स विप्रो वृषलीपतिः YS78v_24d स विशुद्धो भवेन् नरः Nar_20.20d स विशुद्धो भवेन् नरः Nar_20.26d सविषं संप्रपातनम् Yj_3.223b सवृद्धिकं गृहीत्वा तु K_529e सवृद्धिकं प्रदाप्यः स्याद् K_912c स वृद्ध्या दापयेद् धनम् Yj_2.61b स वै कुक्कुटकः स्मृतः Mn_10.18d स वै माहिषकः स्मृतः YS182v_3.17d स वै माहिषिकः स्मृतः YS78v_36d स वै वार्धुषिको ज्ञेयो YS182v_3.23c स वै वार्धुषिको नाम YS78v_37c स वै सर्वम् अवाप्नोति Mn_2.160c स वै स्पर्शगुणो मतः Mn_1.76d सव्यमेव भवेद्धि वै Ang_1.1076b स व्यवस्येन् नराधिपः Mn_7.13b सव्यं पुण्ड्रललाटं च Ang_1.668c सव्याजक्रयविक्रयी Yj_2.262d सव्याहृतिकां गायत्रीं Yj_1.239a सव्याहृतिप्रणवकाः Mn_11.248[247M]a सव्येन परिगृह्य च Yj_1.284d सव्येन सव्यः स्प्रष्टव्यो Mn_2.72c सव्ये न्यस्योत्तरं करम् Yj_3.198b सव्ये प्राचीनावीती Mn_2.63c सव्रतस् तु शुना दष्टो Par_5.4a सव्रतः सत्रपूतश् च Par_3.21a स शतं प्राप्नुयाद् दण्डं Mn_8.225c स शतं प्राप्नुयाद् दण्डं Nar_12.34c सशब्दं सेङ्गितं तथा YS182v_3.33b सशल्काश् च द्विजातिभिः Yj_1.178b सशल्काश् चैव सर्वशः Mn_5.16d सशल्यः स्याद् अतो ऽन्यथा Nar_M3.16d सशस्त्रो ऽनुत्तरीयो वा K_099a सशिखं तु निपातने Par_9.14d सशिखं पवनं कृत्वा Par_10.6a सशिखं वपनं कृत्वा Par_8.31a सशिखं वपनं कृत्वा Par_10.19a सशिखं वपनं कृत्वा Par_12.7c सशिष्यो ऽग्न्यर्कसंनिभः Par_1.3b स शुद्धो ऽर्थ इति स्थितिः K_409d सशूकस्याव्यसनिनः Nar_20.42c स शूद्रगतिभाग्भवेत् Ang_2,8.9d स शूद्रवद् बहिष्कार्यः Mn_2.103c सश्रीफलैर् अंशुपट्टं Yj_1.186c स स तावद् गुणः स्मृतः Mn_1.20d ससत्रे दानधर्मे च Ang_2,9.9a स सदाचार उच्यते Mn_2.18d स सद्यो नरकं व्रजेत् Mn_8.307d स सद्यो वधम् अर्हति Mn_8.364b ससन्तानानि शूद्रताम् Mn_3.15d ससभ्यः प्रेक्षको राजा K_056c स समुत्थानजं व्ययम् Yj_2.222b स सम्यक्पालितो दद्याद् Yj_2.200a स सम्यग्भावितः कार्यो K_311c स सर्वसमताम् एत्य Mn_12.125c स सर्वस्तेयकृन् नरः Mn_4.256[257M]d स सर्वस्तेयकृन् नरः Nar_1.208d स सर्वस्य प्रभुर् यतः Yj_2.34d स सर्वस्य हितप्रेप्सुः Mn_5.46c स सर्वो ऽभिहितो वेदे Mn_2.7c ससहायः स हन्तव्यः Mn_8.193c स संग्रहणम् आप्नुयात् Mn_8.356d ससंदिग्धनिवेदनात् Nar_19.17b स संदिग्धमतिः कर्म- Yj_3.152a स संधार्यः प्रयत्नेन Mn_3.79[69M]a ससंध्यांशेषु च त्रिषु Mn_1.70b स संपूज्यस् तु बन्धुवत् Mn_9.110d ससाक्षिकं लिखेयुस् ते Nar_M2.20c स साक्षी लिखितो नाम K_371c स साक्षी साक्ष्यम् अर्हति Nar_1.153d स साक्ष्युत्तरसंज्ञितः K_375d स साधुभिर् बहिष्कार्यो Mn_2.11c स सोमं पातुम् अर्हति Mn_11.7[06M]d स स्त्रीणां जीवनं दद्याद् Nar_13.49c सस्त्रे चैवातिकृच्छ्रकम् Par_9.24d स स्मारित इहोच्यते K_372d सस्यघातस्य कारिणी Yj_2.159b सस्यघातो गवादिभिः Nar_11.25b सस्यबन्धे कृषीवलाः Nar_M1.47b सस्यभागं च शुल्कं चाप्य् K_019c सस्यं वृद्धं समादद्यात् YSS_2.69c सस्यान्ते नवसस्येष्ट्या Mn_4.26a स स्वयं पुरुषो viràMn_1.33b स स्वर्गाच् च्यवते लोकाच् Mn_3.140[130M]c स स्वीकृतः श्राद्धतिथिर् Ang_1.1046a सह खट्वासनं चैव Mn_8.357c सहजः सर्वदेहिनाम् Mn_12.13b सह तेनैव मज्जति Mn_4.81d सह तेनैव मज्जति Mn_4.190d सह त्रैविद्यवृद्धैश् च K_055e सह द्यावापृथिव्योश् च Mn_3.86[76M]c सह धर्मं चरेत् तेन Nar_12.23c सह धर्मं चरेत्य् उक्त्वा Nar_12.40c सह पत्या कृतं भवेत् Nar_1.13d सहपिण्डक्रियायां तु Mn_3.248[238M]a सह मातुः सपिण्डकम् Ang_1.995d सह या दीयते ऽर्थिने Yj_1.60b स हरेतैव तद्रिक्थं Mn_9.141c सह वापि व्रजेद् युक्तः Mn_7.206[210M]a सह वा भोजनं दुष्टं Ang_1.219c सह षष्ट्या शतत्रयम् Yj_3.84d सह सद्भिर् अतो राजा Nar_M3.5c सह सभ्यैः स्थिरैर् युक्तैः K_057a सह सम्मन्त्र्य मन्त्रिभिः Mn_7.216[220M]b सह सर्वाः समुत्पन्नाः Mn_7.214[218M]a सहसा क्रियते कर्म Nar_14.1a सहसा दुष्टचेतसः Mn_3.225[215M]d सहसा प्राप्नुयात् सर्वांस् Nar_20.28e सहसा यत् कृतं कर्म K_795a सहस्रकरपन्नेत्रः Yj_3.119c सहस्रकृत्वस् त्व् अभ्यस्य Mn_2.79a सहस्रगुणितेष्व् अपि Par_8.15d सहस्रगुणितेष्वपि Ang_2,4.8d सहस्रपतये स्वयम् Mn_7.117[118M]d सहस्रपतिम् एव च Mn_7.115[116M]d सहस्रम् अभिहत्य च Mn_11.206[205M]b सहस्रम् इति धारणा Mn_8.336d सहस्रम् इति bhëite K_182b सहस्रशतदक्षिणैः Mn_8.306d सहस्रशः समेतानां Mn_12.114c सहस्रशः समेतानां Par_8.4c सहस्रशीर्षाजापी तु Yj_3.304a सहस्रस्य प्रमापणे Mn_11.140[139M]b सहस्रं क्षत्रियो दण्ड्यो Mn_8.375c सहस्रं तु जपेद् देव्याः Par_12.65(64)a सहस्रं तु पितॄन् माता Mn_2.145c सहस्रं तूत्तमो ज्ञेयः Nar_19.38a सहस्रं त्व् अन्त्यजस्त्रियम् Mn_8.385d सहस्रं त्व् एव चोत्तमः Mn_8.138d सहस्रं दमम् आप्नोति YSS_2.47c सहस्रं दमम् आप्नोति YSS_2.54c सहस्रं दमम् आप्नोति YSS_2.60a सहस्रं दापयेद् दमं YSS_2.3d सहस्रं परिसंख्यया Mn_1.72b सहस्रं पुरुषानृते Mn_8.98d सहस्रं पुरुषानृते Nar_1.189d सहस्रं ब्राह्मणो दण्डं Mn_8.383a सहस्रं ब्राह्मणो दण्ड्यो Mn_8.378a सहस्रं महदादिषु Ang_2,7.7b सहस्रं यदि भक्तितः Ang_1.182d सहस्रं वारुणान् पाशान् Nar_1.186c सहस्रं षट्शतं चैव K_461a सहस्रं हि सहस्राणाम् Mn_3.131[121M]a सहस्राक्षं शतधारम् Yj_1.281a सहस्राणि शतानि च Mn_1.70d सहस्राणि समाहितः Mn_11.194[193M]b सहस्रात्मा मया यो व Yj_3.126a सहस्राधिपतिः पुरम् Mn_7.119[120M]d सहस्रांशुसमप्रभम् Mn_1.9b सहस्रैरुदकुम्भकैः Ang_1.87b सहायरिपुतस्कराः Yj_2.71b सहायं चैव वैरिणः Mn_4.133b सहासनम् अभिप्रेप्सुर् Mn_8.281a सहासनम् अभिप्रेप्सुर् Nar_1516.26a स हि कष्टतरो रिपुः Mn_7.186[187M]d स हि धर्मार्थम् उत्पन्नो Mn_1.98c स हि brahmäjali÷ स्मृतः Mn_2.71d स हिरण्योदकैः स्नात्वा Par_5.3c सहिष्णुर्न भवेत्तस्मात् Ang_1.302a स हि सोमं पिबेद् द्विजः Yj_1.124b सहेतासंज्वरः सदा Mn_4.185d सहेते संभवे नृणाम् Mn_2.227b सहैकत्रावतिष्ठते Yj_1.273d सहैकासनम् एव च Yj_2.284d सहोढ इति चोच्यते Mn_9.173d सहोढग्रहणात् स्तेयं Nar_14.17a सहोढम् असहोढं वा K_824a सहोढं सोपकरणं Mn_9.270c सहोढानां प्रवासनम् K_823b सहोढान् सोपकरणान् Nar_19.13c सहोपपतिवेश्मनाम् Yj_1.164d सहो बलम् इहोच्यते Nar_14.1d सहोभौ चरतां धर्मम् Mn_3.30a स ह्य् अस्य प्रत्य् अनन्तरः Mn_10.81d स ह्य् आर्धिक इति ज्ञेयो Par_11.24c स ह्य् आश्रमैर् विजिज्ञास्यः Yj_3.191a स ह्य् एषां विनयः स्मृतः Nar_17.6d संकटान्नं च नाश्नीयान् Yj_3.15c संकरापात्रकृत्यासु Mn_11.125[124M]a संकरीकरणं ज्ञेयं Mn_11.68[67M]c संकरे जातयस् त्व् एताः Mn_10.40a संकरे समुपस्थिते Par_11.55d संकल्पकरणे ऽपि वा Ang_1.948b संकल्पमूलः कामो वै Mn_2.3a संकल्पविधिनान्वहम् Ang_1.877b संकल्पस्तु न तस्य वै Ang_1.22b संकल्पं प्रथमं चरेत् Ang_1.775b संकल्पः प्रभवेद्धि वै Ang_1.807d संकल्पादि समाचरेत् Ang_1.135b संकल्पो नान्यथाचरेत् Ang_1.851b संकल्पो मुख्यतः स्मृतः Ang_1.684b संकीर्णमवशाद्याति Ang_1.339c संकीर्णयोनयो ये तु Mn_10.25a संकीर्णानां च संभवम् Mn_1.116b संक्रत्तिमात्राः कथिता Ang_1.656a संक्रमध्वजयष्टीनां Mn_9.285a संक्रमा द्वादश स्मृताः Ang_1.639d संक्रमा द्वादश स्मृताः Ang_1.645d संक्रान्तिषु च वृद्धिके Ang_1.584b संक्रान्तिष्वखिलास्वेवं Ang_1.644a संक्रान्तीनां च कृत्स्नशः Ang_1.650d संक्रान्तौ ग्रहणे तथा Par_12.25(24)b संक्रान्तौ दक्षिणायने Ang_1.648b संक्रामन्ति हि पापानि Par_12.80(79)a संक्रामयेत वान्यत्र K_727c संक्षिप्यते यशो लोके Mn_7.34c संक्षेपेण द्विसप्ततिः Mn_7.157[158M]d संख्ययाल्पीयसीं कलाम् Mn_8.36d संख्यातत्त्वार्थदर्शिभिः Nar_20.16d संख्यां नाम तथात्मनः K_125b संगच्छते पितृत्वं च Ang_1.114c संगवे तु न तु प्रातः Ang_1.284a संगृह्णाति महीतलात् Mn_4.168b संगृह्णाति महीतले Mn_11.207[206M]b संगृह्णीत कदाचन Par_1.42b संगृह्णीयादपुत्रकः Ang_1.1009d संगृह्य स्थापयेद्यत्नाद् Ang_1.1014a संग्रहः कार्य एव वै Ang_1.314b संग्रहे साहसेषु च K_366b संग्रहो नवधा स्मृतः K_829f संग्रामचौरभेदी च K_947c संग्रामयज्ञे विधिवच् च दृष्टम् Par_3.38d संग्रामाद् आहृतं यत् तु K_878c संग्रामे देशविप्लवे Yj_3.29b संग्रामे प्रहतानां च Par_9.44a संग्रामे वा हतो लक्ष्य- Yj_3.248a संग्रामेष्व् अनिवर्तित्वं Mn_7.88[89M]a संग्रामे हन्यते परैः Mn_7.94[95M]b संग्राह्यः श्राद्धकर्मसु Ang_1.603d संग्राह्यो भव सर्वत्र Ang_1.599c संघातं लोहितोदं च Yj_3.223a संघाताशौचिनस्ततः Ang_1.48d संचिन्त्य गुरुलाघवम् Mn_9.299d संचिन्त्यं दण्डकर्मणि Yj_2.275d संजाते त्वौरसे पुनः Ang_1.364d संजीवनमहापथम् Yj_3.223d संजीवनं महावीचिं Mn_4.89a संजीवयति चाजस्रं Mn_1.57c संज्ञा या व्यावहारिकी Nar_19.67b संज्ञेयं व्यवहारिकी K_494b संतता या चिरन्तनी K_329b संतता या त्रिपौरुषी K_322d संततिस् तु पशुस्त्रीणां Yj_2.39a संततिः स्त्रीपशुष्व् एव Yj_2.57a संतानस्य परिक्षये Mn_9.59d संतानार्थं च मानवः Mn_9.96b संतानार्थं न कामतः Nar_12.85b संतारयति ताव् उभौ Mn_11.19[18M]d संतारयति पौत्रवत् Mn_9.139d संतार्यः सर्व एव हि Ang_2,5.14d संतिष्ठेरन् प्रजाः क्वचित् Nar_18.20d संतुष्टो भार्यया भर्ता Mn_3.60a संतोषमूलं हि सुखं Mn_4.12c संतोषं परम् आस्थाय Mn_4.12a संतोषी च भवेत् सदा Yj_1.129d संत्यक्तजीवो म्रियते कदाचिद् YSS_1.55Aa संत्यक्तव्याः पतितवत् Nar_12.15c संत्यज्य ग्राम्यम् आहारं Mn_6.3a संदिग्धप्रश्ननिर्णयात् K_869b संदिग्धम् अन्यत्प्रकृताद् K_188a संदिग्धम् उत्तरं ज्ञेयं K_180c संदिग्धलेख्यशुद्धिः स्यात् Yj_2.92a संदिग्धं क्रमवर्जितम् K_270b संदिग्धं यत्र साक्ष्यं स्यात् K_341c संदिग्धानां च bhëaïam K_946b संदिग्धार्थविशुद्ध्यर्थं Nar_M1.3c संदिग्धार्थं स्वतन्त्रो यः Yj_2.16a संदिग्धा लक्षणच्युताः K_269b संदिग्धासंभवाव्यक्तम् K_173c संदिग्धे ऽर्थे प्रवर्तते Nar_M1.40b संदिग्धे ऽर्थे ऽभियुक्तानां Nar_20.5a संदिग्धेषु तु कार्येषु Nar_1.127a संदिग्धेष्व् अभियुक्तानां Nar_20.7a संदितानां च मोक्षकः Mn_8.342b संदिष्टस्याप्रदाता च Yj_2.232c संदिष्टः कर्म कुर्वीत Nar_5.10c संदेहे वा पुनर् हरेत् Yj_2.107d संदेहे समुपस्थिते K_358b संधिन्यनिर्दशावत्सा- Yj_1.170a संधिर् ज्ञेयो द्विलक्षणः Mn_7.163[164M]d संधिं कृत्वा प्रयत्नतः Mn_7.206[210M]b संधिं च विग्रहं चैव Mn_7.160[161M]a संधिं च विग्रहं यानम् Yj_1.347a संधिं छित्त्वा तु ये चौर्यं Mn_9.276a संधिं तु द्विविधं विद्याद् Mn_7.162[163M]a संधिं विग्रहम् एव च Mn_7.161[162M]b संध्ययोर् अप्य् उभाभ्यां च YS99v_96c संध्ययोर् उभयोर् अपि Yj_1.25d संध्ययोर् उभयोर् वा 'पि YS182v_3.70c संध्ययोर् उभयोश् चैव Mn_3.280[270M]c संध्ययोर् उभयोश् चैव Mn_4.131c संध्ययोर् एव चोभयोः Mn_4.113b संध्ययोर् वेदविद् विप्रो Mn_2.78c संध्यागर्जितनिर्घात- Yj_1.145a संध्यात्रये सहस्राणि Ang_1.201c संध्याद्वयोर् वा संध्याभ्यां YSS_1.3c संध्यानीहारभीतिषु Yj_1.150b संध्यामात्रं प्रकुर्वीत Ang_1.47c संध्याम् उपास्य शृणुयाच् Yj_1.330a संध्याम्बुस्त्रीद्विजन्मनः Yj_1.134d संध्यायोश् च यथा दिवा Mn_K4.50[51M]d संध्या सा स्याज्जले क्रिया Ang_1.49b संध्यास्नानं जपो होमो Par_1.39a संध्याहीना व्रतभ्रष्टाः YS182v_4.56a संध्याहीनो हि भ्रूणहा YS182v_4.52b संध्याहीनो हि यो विप्रः YS182v_4.51c संध्यां चोपास्य शृणुयाद् Mn_7.223[227M]a संध्यां प्राक् प्रातर् एवं हि Yj_1.25a संध्यांशश् च तथाविधः Mn_1.69d संध्योपासनम् एव च Mn_2.69d संध्योपासनम् एव च YS182v_4.51b संध्योपासनवर्जितं YSS_2.7b संध्योपासनवर्जितः Par_3.6b संध्योपासनवर्जिताः Par_12.32(31)b संध्योपास्त्यग्निकार्ययोः Par_8.3b संनिधातॄंश् च मोषस्य Mn_9.278c संनिधाव् एष वै कल्पः Mn_5.74[73M]a संनिधौ नोपगच्छति Par_4.15b संनिधौ प्रेक्षते धनी Mn_8.147b संनिधौ प्रेक्षते धनी Nar_1.70b संनिपातो यथाम्भसाम् Nar_18.42b संनियन्तुम् असेवया Mn_2.96b संनियम्य तु तान्य् एव Mn_2.93c संनिरुध्येन्द्रियग्रामं Yj_3.61a संनिरुध्येन्द्रियग्रामं Yj_3.200a संनिवेशस् तथैव च K_127b संनिवेश्यात्ममात्रासु Mn_1.16c संनीयाप्लाव्य वारिणा Mn_3.244[234M]b संन्यसेद् अनृणो द्विजः Mn_6.94d संन्यस्तं ब्राह्मणं दृष्ट्वा Par_3.32a संन्यस्ते पतिते ताते Ang_1.108a संन्यस्य सर्वकर्माणि Mn_6.95a संन्यासेन द्विजोत्तमाः Mn_5.108[107M]d संन्यासेनापहत्यैनः Mn_6.96c संन्यासो वै द्विजन्मनाम् Yj_3.32d संपद्यते चेन् मरणं YS99v_45c संपद्यन्तां स्वधाश्चेति Ang_1.891c संपन्नम् इत्य् अभ्युदये Mn_3.254[244M]c संपन्ना चैव शीलतः Mn_9.82b संपन्नानां स्वकर्मसु Mn_9.115b संपरिस्तीर्य विधिना Ang_1.808c संपर्कं कुरुते द्विजः Par_3.25b संपर्कं न च कुर्वन्ति Par_3.18c संपर्कं वर्जयेद् बुधः Par_3.26d संपर्काच् च निवृत्तस्य Par_3.19c संपर्काज् जायते दोषो Par_3.26a संपर्काद् दुष्यते विप्रो Par_3.19a संपश्यतः सभृत्यस्य Mn_7.143[144M]c संपश्यंस् त्रिविधं फलम् Mn_7.206[210M]d संपादयन्ति यत्नेन Ang_1.535a संपादिता भविष्यन्ति Ang_1.319a संपूज्यन्ते जनैर् द्विजाः Par_8.24d संपूज्य मुनयो ऽब्रुवन् Yj_1.1b संपूज्या गुरुपत्नीवत् Mn_2.131c संपूर्णं तस्य तत् फलम् Par_6.64b संप्रणीतः श्मशानेषु Par_8.22a संप्रधार्याब्रवीद् धाता Mn_10.73c संप्रलोभक्रिया च या K_337b संप्राप्तमपि तच्छ्राद्धम् Ang_1.39a संप्राप्तव्यवहाराणां K_844a संप्राप्ताय त्व् अतिथये Mn_3.99[89M]a संप्राप्ते चावगाहनात् Ang_1.920b संप्राप्ते त्व् अष्टमे वर्षे Nar_11.22c संप्राप्तो ऽप्य् अन्यगोत्रतः Mn_9.141d संप्राप्तो वैश्वदेवान्ते Par_1.40c संप्राप्नुवन्ति दुःखानि Mn_12.74c संप्रीत्या भुज्यमानानि Mn_8.146a संप्रेष्यमानैर् गन्धैश् च Nar_12.66c संप्रोक्तस्तु ऋचे त्वेति Ang_1.889c संबन्धागमहेतुभिः Yj_2.92d संबन्धागमहेतुभिः Nar_1.124d संबन्धागमहेतुभिः Nar_1.124*1d संबन्धान् आचरेत् सह Mn_4.244[245M]b संबन्धिनो ह्य् अपां लोके Mn_4.183c संबभूव तदादि वै Ang_1.533d संबाधं कारुशिल्पिनाम् Yj_2.249b संबुध्योच्चार्य तत्परम् Ang_1.790b संभक्षितं यद् दुर्भिक्षे Nar_5.29c संभवत्य् अनुपूर्वशः Mn_1.27d संभवत्य् अव्ययाद् व्ययम् Mn_1.19d संभवन्ति गुणाः सप्त Nar_M1.26c संभवन्तु न चान्येषु Ang_1.585c संभवश् च यथा तस्य Mn_7.1c संभवश् चास्य सर्वस्य Mn_2.25c संभवः सर्वदेहिनाम् Mn_9.33d संभवान् एकविंशतिम् Mn_5.35d संभवांश् च वियोनीषु Mn_12.77a संभवे तु प्रयुञ्जानो K_217c संभवे साक्षिणां चैव Nar_M2.29c संभवे साक्षिणां प्राज्ञो K_217a संभान्त्यथ मृताहस्य Ang_1.75a संभारान् शोधयेत् सर्वान् Par_10.37c संभावयति चान्नेन Mn_2.142c saæbhëaïasahÃsane Mn_11.184[183M]b saæbhëanaæ सह स्त्रीभिः Mn_8.360c saæbhëaÓ च परस्त्रिया Nar_18.35d saæbhëÃt सह भोजनात् Par_12.79(78)d saæbhëÃæ ताभिर् आचरन् Mn_8.363b saæbhëÃæ योजयन् रहः Mn_8.354b saæbhëŠpriyadarÓana÷ K_002d saæbhëeta रहो ऽर्थिना K_070b संभूतिं तस्य तां विद्याद् Mn_2.147c संभूतो रस उत्तमः Yj_3.121b संभूतौ तस्य देहतः Mn_9.133d संभूय करणानि च Yj_3.148d संभूय कुर्वताम् अर्घं Yj_2.249a संभूय च समुत्थानं Mn_8.4c संभूय वणिजां पण्यम् Yj_2.250a संभूय स्वानि कर्माणि Mn_8.211a संभूयोत्थानम् एव च Nar_M1.16b संभोक्ता यस्य यो भवेत् K_673b संभोगो दृश्यते यत्र Mn_8.200a संभोजानि साभिहिता Mn_3.141[131M]a संभोज्यातिथिभृत्यांश् च Yj_1.105c संभ्रमे चाग्निकारिते Mn_4.118b saæmÃrjanopäjanena Mn_5.124[122M]a सं मा सिंचन्त्व् अनेन तु Yj_3.282b संमिश्रय कारयेत् सीमाम् K_742c संयतं चान्यवेश्मनि K_309d संयतां वासयेद् गृहे Mn_8.365d संयतेन्द्रियता विद्या Yj_3.66c संयतोपस्करा दक्षा Yj_1.83a संयमे यत्नम् आतिष्ठेद् Mn_2.88c संयम्य च मनस् तथा Mn_2.100b संयुक्तस्य स्त्रिया सह Nar_12.60b संयुक्तस्यापि दैवेन Mn_7.208म संयुक्तं ब्राह्मणैः क्षत्रं Nar_18.32c संयुक्ताधमयोनिजा Mn_9.23b संयुक्तांश् च वियुक्तांश् च Mn_7.214[218M]c संयुज्य विधिवत्पुनः Ang_1.977d संयुज्य विधिवत्पुनः Ang_1.996b संयुज्येत यथाविधि Mn_9.22b संयोगं च तथाप्रियैः Mn_6.62b संयोगं पतितैर् गतः Mn_3.157[147M]d संयोगं पतितैर् गत्वा Mn_12.60a संयोगाद् भज्यते ध्वजः Nar_12.17b संयोगे केचिद् इच्छन्ति Yj_1.350c संयोगे विप्रयोगे च Mn_9.1c संयोज्य वायुना सोमं Yj_3.122a संरक्षणार्थं जन्तूनां Mn_6.68a संरक्षेत् समयं राजा Nar_10.2c संरक्षेत् सर्वतश् चैनं Mn_7.135[136M]c संरक्ष्यमाणो राज्ञा यं] Mn_7.136[137M]a संरब्धाः पुरुषं नराः K_798b संरम्भान् मतिपूर्वकम् Mn_4.166b संरम्भे रागहेतुके Nar_12.89b संवत्सरनिरोधतः Mn_8.375b संवत्सरपरा स्थितिः Nar_12.100d संवत्सरस्यैकम् अपि Mn_5.21a संवत्सरं जडोन्मत्त- K_156c संवत्सरं तु गव्येन Mn_3.271[261M]a संवत्सरं प्रतीक्षेत Mn_9.77a संवत्सरं प्रयत्नेन Ang_1.197a संवत्सरं यवाहारस् Mn_11.198[197M]c संवत्सराभिशस्तस्य Mn_8.373a संवत्सरेण पतति Mn_11.180[179M]a संवत्सरेण यत् पापं Par_2.8c संवत्सरेणार्धखिलं Nar_11.23a संवत्सरे व्यतीते तु Mn_5.76[75M]c संवसेयुश् च सर्वशः Yj_3.295d संवाद्य रूपसंख्यादीन् Mn_8.31c संवासं चैव दुर्जनैः Mn_12.79b संविदश् च व्यतिक्रमः Mn_8.5b संविदं लङ्घयेच् च यः Yj_2.187b संविभागश् च भूतेभ्यः Mn_4.32c संविशन्तीषु संविशेत् Par_8.34b संविशेत् तं यथाकालम् Mn_7.255[229M]c संविशेत् तूर्यघोषेण Yj_1.331a संविशेद् आर्तवे स्त्रियम् Mn_3.48d संवीताङ्गः समाहितः Mn_8.23b संवीताङ्गो ऽवगुण्ठितः Mn_K4.49[50M]d संवृतास्यः सुनिश्चलः Yj_3.199d संशयस्थाश् च न क्वचित् K_114d संशयस्य विशेषतः Ang_1.295d संशयान् मां विमोचय Yj_2.101d संशये तेषु निर्दिशेत् K_433f संशये न तु भोक्तव्यं Ang_2,2.3a संशोध्य त्रिविधं मार्गं Mn_7.185[186M]a संश्रयत्य् एव तच्छीलं Mn_10.60c संश्रयेरन् प्रयत्नतः Mn_2.24b संसक्तसक्तदोषे तु K_740a संसक्तसक्तसंसक्ताः K_738c संसक्तास् त्व् अथ सामन्तास् K_738a संसदि प्रतिवादिना K_382b संसरान् प्रतिपद्यते Mn_12.39b संसर्गम् इच्छन्ति फलं तथा स्यात् YSS_1.57c संसर्गश् चापि तैः सह Mn_11.54[53M]d संसर्गं याति मानवः Mn_11.181[180M]b संसर्गी पञ्चमो ज्ञेयस् YS182v_4.23a संसाधयेत् क्रिया या तु K_222c संसारगमनं चैव Mn_1.117a संसारयति चक्रवत् Mn_12.124d संसारं प्रतिपद्यते Mn_6.74d संसारं प्रतिपद्यते Yj_3.140d संसारः सार्वभौतिकः Mn_12.51d संसारान् प्रतिपद्यन्ते Mn_12.54c संसिध्यति च मार्गतः YSS_2.76d संसीदत्य् अनिमित्ततः Yj_1.274d संसीदन् स्नातकः क्षुधा Mn_4.33b संसृष्टानां तु संसृष्टाः K_932a संसृष्टास् तेन वा ये स्युर् Mn_9.216c संसृष्टा हि भवन्ति च YS182v_5.14b संसृष्टिनस् तु संसृष्टी Yj_2.138a संसृष्टिनां तु यो भागस् Nar_13.23a संसृष्टो नान्यमातृजः Yj_2.139d संसृष्टो वा दुरात्मभिः Nar_14.24d संस्कर्ता चोपहर्ता च Mn_5.51c संस्कर्ता लभते न तु K_762d संस्कारविधयः क्रमात् Nar_13.33b संस्कारविधिम् एव च Mn_1.111b संस्कारस्य विशेषाच् च Mn_10.3c संस्कारं कुरुते तु यः K_762b संस्कारात् तु भवेद् दासः Par_11.22c संस्कारात् प्रीतितः स्त्रिया K_900b संस्कारार्थं प्रकीर्तिताः Nar_12.38b संस्कारार्थं यद् अर्पितम् K_604d संस्कारार्थं शरीरस्य Mn_2.66c संस्कारेणैव शुध्यति Mn_11.146[145M]b संस्कारैर् मन्त्रपुर्वकैः Par_8.19d संस्कारैर्मन्त्रपूर्वकैः Ang_2,4.10d संस्कारो ऽथ द्विलक्षणः Nar_12.2d संस्कारो वैदिकः स्मृतः Mn_2.67b संस्कार्याणि सुतो न चेत् Ang_1.437b संस्कुर्यात्तद्व्यतिक्रमे Ang_1.41d संस्कुर्यात्तस्य केवलम् Ang_1.1066d संस्कुर्याद्यदि कामतः Ang_1.123b संस्कृतश्चाध्यापितश्च Ang_1.1049c संस्कृतस्यैव कर्मभिः Ang_1.161b संस्कृतं येन यत् पण्यं K_354a संस्कृतात्मा द्विजः शनैः Mn_2.164b संस्कृतो यदि तद्वृतः Ang_1.310d संस्तीर्यैव ततः पुनः Ang_1.852d संस्थाने बहुसंस्थिते Mn_8.371d संस्थाप्या आत्मनो वशे Mn_9.2d संस्थितस्यानपत्यस्य Mn_9.190a संस्थितं च न लङ्घयेत् Mn_5.151[149M]d संस्पर्शे तु तदर्धिकः Yj_2.215d संस्पर्शे होमविस्मृतौ Ang_1.947d संस्पृशन्ति तु ये विप्रा Par_4.5a संस्पृशेत् तु यदा कश्चित् YS182v_3.8c संस्पृशेद् अन्त्यजो यदि YS99v_11b संस्पृष्टस् तैर् उपस्पृशेत् Yj_3.30b संस्पृष्टं चाप्य् उदक्यया Mn_4.208[209M]b संस्पृष्टं नैव शुद्ध्येत Mn_5.123c संस्पृष्टास् तु तदा कैश्चित् YS78v_18c संस्पृष्टे रश्मिभिस् तेषाम् YS99v_66c संस्राव्य पाययेत् तस्माज् Yj_2.112c संहतस्य च मित्रेण Mn_7.165[166M]c संहतान् योधयेद् अल्पान् Mn_7.191[192M]a संहत्य हस्ताव् अध्येयं Mn_2.71c संहरेत स पूर्वजः Mn_9.123b संहरेतां यथोदितम् Mn_9.113b संहातं च सकाकोलं Mn_4.89c संहिताजप एव वा Mn_11.200[199M]b संहितापठनं सकृत् Ang_1.156b सा ऋग्वा वैष्णवी शिवा Ang_1.10b सा कला पीयते हि तैः Ang_1.1102b साकल्येनातिरिच्यते Mn_12.25b साक्षादन्नस्य मुक्तिर्न Ang_1.49a साक्षाद् धर्मस्य लक्षणम् Mn_2.12d साक्षान्नारायणात्मकः Ang_1.159b साक्षिकदूषणे कार्यं Nar_M2.39a साक्षिणश् च त एव हि Yj_2.202b साक्षिणश् च स्वहस्तेन Yj_2.87a साक्षिणश् चेति कीर्तितम् Yj_2.22b साक्षिणः पूर्ववादिनः Yj_2.17b साक्षिणः पूर्ववादिनः YS182v_5.25d साक्षिणः प्रतिभूः कुलम् Mn_8.169b साक्षिणः श्रावयेद् वादि- Yj_2.73a साक्षिणः सन्ति मेत्य् उक्त्वा Mn_8.57a साक्षिणः समुदाहृताः K_355d साक्षिणः समुदाहृताः K_356b साक्षिणः संनिरोद्धव्या K_402c साक्षिणः साधनं प्रोक्तं K_228c साक्षिणः स्थिरकर्मसु K_365b साक्षिणाम् अपि यः साक्ष्यम् K_375a साक्षिणाम् उपजापश् च K_248c साक्षिणां चैव ये स्मृताः K_378b साक्षिणां त्रिपणो दमः Yj_2.239b साक्षिणां पुरतो नूनं Ang_1.388a साक्षिणां लिखितानां तु K_359a साक्षिणो दिव्यम् एव वा K_229d साक्षिणो नृपतिः स्वयम् K_340b साक्षिणो यस् तु निर्दिश्य K_207a साक्षितो वह्निसाक्षितः Ang_1.250b साक्षित्वं तद् विनिह्नुते Nar_1.179b साक्षित्वं न ततो ऽन्यथा K_390d साक्षित्वं प्रातिभाव्यं च Nar_13.39a साक्षिदूषणसाधने K_381b साक्षिदोषाद् भवेद् दुष्टं K_273a साक्षिदोषाः प्रवक्तव्याः K_382a साक्षिद्वैधे नराधिपः Mn_8.73b साक्षिधर्मनिराकृताः K_384d साक्षिधर्मे विशेषेण Nar_1.206c साक्षिप्रत्यय एव स्यात् Mn_8.253c साक्षिप्रत्ययसिद्धानि Mn_8.178c साक्षिप्रश्नविधानं च Mn_1.115a साक्षिभिर् भावयेत् सदा K_348d साक्षिभिर् भावितेनैव K_540c साक्षिभिर् bhëitaæ वाक्यं K_340c साक्षिभिर् लिखितेन वा K_172b साक्षिभिर् लिखितेनार्थे K_240c साक्षिभिर् वादिना भवेत् K_408b साक्षिभिस् तावद् एवासौ K_473c साक्षिभिः पत्रनिर्णयः K_283b साक्षिभिः प्रतिपादयेत् K_162b साक्षिभिः सकलं भवेत् K_397b साक्षिभ्यो लिखितं गुरु K_315b साक्षिभ्यो लिखितं श्रेयो Nar_1.125c साक्षिभ्यो व्यक्तिदर्शनम् Nar_1.127d साक्षिमच् च भवेद् यद् वा Yj_2.94c साक्षिमत् करणं तत्र Nar_1.83c साक्षिमत्साक्षिभिर् हरेत् K_289d साक्षिमत् साक्षिभिर् हरेत् Nar_1.125b साक्षिमान् इतरस् तथा Nar_2.03b साक्षिलेखककर्तारः K_276a साक्षिलेखककारकाः K_280b साक्षिलेखककारकैः K_274d साक्षिवत् पुण्यपापेभ्यो Yj_2.104c साक्षिवाक्यात् प्रकीर्तितः K_495d साक्षिविप्रतिपत्तौ तु Nar_1.209a साक्षिषूभयतः सत्सु Yj_2.17a साक्षिषूभयतः सत्सु YS182v_5.25c साक्षिष्व् एकार्थनिश्चये Nar_1.142b साक्षिसभ्यावसन्नानां Nar_M2.40a साक्षी चेत् साक्ष्य आगते K_400b साक्षी चेत् साक्ष्यम् आगतः Nar_1.211b साक्षी तत्र न दण्ड्यः स्याद् K_398c साक्षी दृष्टश्रुताद् अन्यद् Mn_8.75a साक्षी पञ्चविधः स्मृतः Nar_1.130d साक्षी मार्गद्वयान्वितः K_369b साक्षी मार्गद्वयान्वितः K_733d साक्षी साक्ष्यसमुद्देशे Nar_1.186a साक्षी साक्ष्यं न चेद् ब्रूयात् K_405a सा क्षेत्रं प्रभवेद्ध्रुवम् Ang_1.217b साक्षेपं निष्ठुरं ज्ञेयम् Nar_1516.3a साक्ष्यभावे तु चत्वारो Mn_8.258a साक्ष्यभावे प्रणिधिभिर् Mn_8.182a साक्ष्यम् एको ऽपि वाच्यते K_353b साक्ष्यं तद् असद् उच्यते Nar_1.212d साक्ष्यं तेषु न योजयेत् K_362d साक्ष्यं नान्यत्र साक्षिभिः K_387b साक्ष्यं पृच्छेद् ऋतं द्विजान् Mn_8.87b साक्ष्यं पृच्छेद् ऋतं द्विजान् K_344b साक्ष्यं वितथम् उच्यते Mn_8.118d साक्ष्यं व्यावर्तते पुनः Nar_1.210d साक्ष्याचारेण साक्षिणः K_266d साक्ष्याचारेण साक्षिणः Nar_M1.61d साक्ष्य् उद्दिष्टो यदि प्रेयाद् Nar_1.148a साक्ष्ये ऽनृतं वदन् पाशैर् Mn_8.82a साक्ष्येषु वदतां मृषा Mn_8.71b सा गङ्गेति च फण्यते Ang_1.942b सागमानागमा तथा K_317b सागमा भुक्तिर् इष्यते K_321b सागमेन तु भुक्तेन K_319a सागरे यान्ति संस्थितिम् Mn_6.90b साग्नित्रेता गरीयसी Mn_2.231d साग्निः सोपासनो व्रजेत् Yj_3.45d सा ग्राह्या न तु पूर्णापि K_219c सा च वाचि प्रतिष्ठिता Nar_18.19b सा च स्वा च विशः स्मृते Mn_3.13b सा चात्रा ' 'वाहनं मतम् Ang_1.684d साचारः साग्निहोत्री च Ang_1.736c सा चेत् पुनः प्रदुष्येत् तु Mn_11.177[176M]a सा चेद् अक्षतयोनिः स्याद् Mn_9.176a सा चेद् अल्पा तु सागमा K_317d सा चेद्भर्तृद्वयं त्यक्त्वा Ang_1.203c सा चैव व्यभिचारिणी YS182v_3.17b साज्येनोत्सादितस्य च Yj_1.277d सा तत्राधिगमं प्रति Mn_8.157d सा तु नष्टा परे लोके Par_10.31a सा तु नष्टा विनिर्दिष्टा Par_10.30a सा तृतीया प्रकीर्तिता Nar_12.51d सा तेन सह पिण्डनम् Ang_1.976d सा तेषां पावनाय स्यात् Mn_11.85[84M]c सात्त्विकं गुणलक्षणम् Mn_12.31d सात्त्विकं धार्मिकं तथा Mn_3.263[253M]d सात्त्विको देवयोनिताम् Yj_3.137d सा त्रीन् मासान् परित्याज्या Mn_9.78c सा दण्ड्या कृष्णलानि ष Mn_9.84d सादयन् विजितेन्द्रियः Yj_1.50b सा द्वितीया प्रकीर्तिता Nar_12.47d सा द्वितीया प्रकीर्तिता Nar_12.50d साधकाय भवेन्न तु Ang_1.847d साधनं तु क्रियोच्यते K_216b साधयन्तीह तत्पदम् Mn_6.75d साधयेत् कार्यम् आत्मनः Mn_7.173[174M]d साधयेत् तत् पुनः साध्यं K_438a साधयेद् ऋणिकं धनी K_585b साधयेद् देहम् आत्मनः Mn_2.248d साधयेद् यश् च निष्पतेत् Yj_2.16b साधारणस्यापलापी Yj_2.236c साधारणं तु यत् क्रीतं K_697a साधारणं स्यात् त्रिविधं Nar_1.46c साधारणः स्याद् गान्धर्वस् Nar_12.44c साधितं यो विभावयेत् K_515b साधिताद् दशकं शतम् Yj_2.42b साधुभिर् ज्ञातिभिः स्वकैः K_616b साधुभ्यः संप्रयच्छति Mn_11.19[18M]b साधुषु व्यपदेशश् च Mn_7.168[169M]c साधूनां दिव्यम् अर्हति K_430b साधूनां संग्रहेण च Mn_8.311b साधून् सम्मानयेद् राजा Yj_1.338c साधून् सम्यक् प्रपूजयेत् Ang_1.376b साध्यते तद् धि नेतरत् K_191d साध्यप्रमाणहीनश् च K_138c साध्यप्रमाणं द्रव्यं च K_125a साध्यमानो नृपं गच्छन् Yj_2.40c साध्यमूलस् तु यो वादो K_025c साध्यवादस्य मूलं स्याद् K_030a साध्यस्य सत्यवचनं K_168a साध्यहीनं च दुष्यति K_270d साध्यं सत्कारणान्वितम् K_141b साध्यानां च गणं सूक्ष्मं Mn_1.22c साध्यानां पितरः स्मृताः Mn_3.195[185M]b साध्यार्थस्य च संनिधौ K_388b साध्यार्थाच् चापि हीयते K_278d साध्यार्थाच् चापि हीयते K_380d साध्यार्थांशे ऽपि गदिते K_397a साध्ये कुर्याद् यथाश्रुतम् Yj_2.196d साध्वाचारः सुसंवृतः Mn_2.193b साध्वाचारा न तावत् स्याद् Par_7.17c साध्वी वर्णोत्तमा च या Nar_12.73d साध्वी शुध्यति नान्यथा Ang_1.224d साध्व् एतद् इति मन्यते Nar_M3.16b सा नारी नरकं व्रजेत् Par_4.17d सा नित्यशुद्धा तद्योगाद् Ang_1.908c सानुगेभ्यो बलिं हरेत् Mn_3.87[77M]d सानुज्ञाप्याधिवेत्तव्या Mn_9.82c सान्तानिकं यक्ष्यमाणम् Mn_11.1a सान्त्या वै स्वैरिणी स्मृता Nar_12.52d सान्त्वेन प्रशमय्यादौ Mn_8.391c सान्त्वेनादौ विभावितः K_585d सान्त्वेनैव प्रदापयेत् K_477b सान्त्वेनैव प्रदापयेत् K_587b सान्निध्यं मृतिकाले तु Ang_1.479a सान्वयस् त्व् अपहारो यः K_796a सान्वयस्य न चास्ति सः Nar_1.99b सान्वयः षट्शतं दमम् Mn_8.198b सान्वये ऽर्धशतं दमः Mn_8.331d सापत्नी जननी दूर- Ang_1.390c सापत्नीमातुरेव च Ang_1.1029d सापत्नीमातृतनया Ang_1.408c सापत्या चान्यम् आश्रयेत् Nar_1.18b सापदेशं तु तद् विद्याद् K_201c सापदेशं हरन् कालम् Nar_M1.52a सापिण्ड्यमनुयाने तु Ang_1.976a सापिण्ड्यस्य निरूपणम् Ang_1.676b सापिण्ड्यं द्वादशे ऽहनि Ang_1.995b सापि दासीत्वम् आप्नुयात् K_725b सा पुत्रं पुष्करस्रजम् Ang_1.872d सा प्रशस्ता द्विजातीनां Mn_3.5c सा प्रसूतिः प्रशस्यते Mn_9.34d सा प्रीत्यै परमा स्मृता Ang_1.908b सा ब्रूते यं स धर्मः स्याद् Yj_1.9c सा भर्तृलोकम् आप्नोति Mn_5.165[163M]c सा भर्तृलोकान् आप्नोति Mn_9.29c सा भृतिः परिकीर्तिता K_644d सा भोगमात्रयोग्यापि Ang_1.218c सामगायम् अविच्युतम् Yj_3.112b सामदण्डौ प्रशंसन्ति Mn_7.109[110M]c सामध्वनाव् ऋग्यजुषी Mn_4.123a सामन्तकुलिकादीनाम् Yj_2.233a सामन्तप्रत्ययो ज्ञेयः Mn_8.262c सामन्तभावे ऽसामन्तैः K_735a सामन्तस्य शदो देयो Nar_11.34c सामन्तानाम् अभावे तु Mn_8.259a सामन्ता निर्णयं प्रति K_741b सामन्तान् मार्गपालांश् च Nar_19.24c सामन्ता वा समग्रामाश् Yj_2.152a सामन्ताश् चेन् मृषा ब्रूयुः Mn_8.263a सामन्ताश् चैव चोदिताः Nar_19.22b सामन्तास् तद्विनिश्चये Nar_11.7b सामन्तांश् चैव चोदितान् Mn_9.272b सामन्ताः साधनं पूर्वम् K_746a सामन्ताः स्थविरादयः Yj_2.150b सामन्ताः स्वामिनं विदुः K_891b सामन्तेभ्यो विनिश्चयः Nar_11.2b सामन्तेष्व् अर्थगौरवात् K_739b सामबाणार्तनिःस्वने Yj_1.148b सामभेदादिभिर् मार्गैर् K_192c सामवेदविद् एव च Mn_12.112b सामवेदः स्मृतः पित्र्यस् Mn_4.124c सामादिभिर् उपक्रमैः Mn_7.107[108M]d सामादिभिर् उपक्रमैः Mn_7.159[160M]b सामादिभिर् उपक्रमैः Yj_1.345d सामादीनाम् उपायानां Mn_7.109[110M]a सामाद्युपायसाध्यत्वाच् Nar_M1.12a सामानि तृप्तिं कुर्याच् च Yj_1.43c सामानि विविधानि च Mn_11.264[263M]b सामान्यद्रव्यप्रसभ- Yj_2.230a सामान्यम् अस्वतन्त्रत्वम् Nar_5.04a सामान्यं यद् अतो ऽन्यथा K_873d सामान्यं संधिविग्रहम् Mn_7.56b सामान्यार्थसमुत्थाने Yj_2.120a सामुद्रा विंशकं शतम् Yj_2.38b सा मृता नरकं याति Par_4.14c सा मृता लभते स्वर्गं Par_4.31c साम्ना दानेन भेदेन Mn_7.198[199M]a साम्नां वा सरहस्यानां Mn_11.262[261M]c साम्नैव परिसाधयेत् Mn_8.187d साम्नैवैकेन शुध्यति Par_11.18d साम्यं कण्टकतस्तस्य Ang_1.581a साम्यं त्व् अल्पधने स्मृतम् K_858d साम्यं सौम्येच्छसीति किम् Mn_11.195[194M]d सा यथाकामम् अश्नीयाद् Nar_1.24c सायम्: प्रातश् च जुहुयात् Mn_2.186c सायं चैव तु वैष्णवीम् YS182v_4.50d सायं त्व् अन्नस्य सिद्धस्य Mn_3.121[111M]a सायं प्रत्यर्पयेत् तथा Yj_2.164b सायं प्रातर् विधीयते Mn_3.121[111M]d सायं संगोपनार्थं च Par_9.27c सायं संगोपनार्थं च YS99v_52c सायं संगोपनार्थं तु Ang_2,10.12c सायं स्नायात् प्रगे तथा Mn_6.6b सायाह्ने ऽनभिलक्षितः Yj_3.59b सायाह्ने प्रत्युपानयेत् Nar_6.12d सारभाण्डं च कृत्रिमम् Yj_2.247b सारभूतं पदं मुक्त्वा K_222a सारसं रज्जुवालं च Mn_5.12c सारसैकशफान् हंसान् Yj_1.172c सारस् तु व्यवहाराणां Nar_M1.6a सारानुबन्धाव् आलोक्य Nar_19.45c सारापराधो चालोक्य Mn_8.126c सारासारं च भाण्डानां Mn_9.331a सारिष्टैः कुतपं तथा Yj_1.186d सारुन्धतीसमाचारा K_837c सार्द्रश् च स पलाशश् च YS99v_41c सार्द्रश्च सपलाशश्च Ang_2,10.2c सार्धयामत्रयं याम- Ang_1.287c सार्धसाहस्रमज्जनैः Ang_1.190b सार्धं तैर् एक एव वा Mn_7.151[152M]d सार्धाः स्वेदायनैः सह Yj_3.103d सार्वकालं गृहीतव्यं Ang_2,8.12c सार्ववर्णिकम् अन्नाद्यं Mn_3.244[234M]a सार्ववेदसदक्षिणाम् Yj_3.56b सावधानस् तद् अभ्यासात् Yj_3.112c सावधानो ऽवधारय YS78v_78d sÃviträ शान्तिहोमांश् च Mn_4.150a सावित्री नातिवर्तते Mn_2.38b सावित्रीपतिता व्रात्या Mn_2.39c सावित्रीपतिता व्रात्या Yj_1.38c सावित्रीम् अप्य् अधीयीत Mn_2.104c सावित्रीम् अशुचौ दृष्टे Yj_3.279c सावित्रीमात्रसारैस्तु Ang_2,4.5a सावित्रीमात्रसारो ऽपि Mn_2.118a सावित्रीम् आर्कदर्शनात् Mn_2.101b सावित्रीं च जपेन् नित्यं Mn_11.225[224M]a सावित्रीं तु सकृज् जपेत् Par_6.22d सावित्रीं व्याहृतीं वापि Ang_2,12.3a सावित्र्याश् चापि गायत्र्याः Par_8.3a सावित्र्यास् तु परं नास्ति Mn_2.83c सा विद्यमाना भार्यैव Ang_1.401c सा वृत्तिः सद्विगर्हिताः Mn_10.84b सा वै पुत्रैस्तदुद्भूतैश् Ang_1.205a साशीतिपणसाहस्रो Yj_1.366a सा शुनी जायते मृत्वा Par_4.16c सा सत्या साजरामरा Mn_2.148d सा सद्यः संनिरोद्धव्या Mn_9.83c सा सद्यो मौण्ड्यम् अर्हति Mn_8.370b सा स्यात् पाले ऽभृते भृतिः Mn_8.231d साहसस्तेयपारुष्य- Yj_2.12a साहसस्तेयपारुष्य- K_152a साहसस्य नरः कर्ता Mn_8.345c साहसं च भवेद् एवं K_796c साहसं पूर्वम् आप्नोति YSS_2.49c साहसं स्थापितं पुरा K_181b साहसाख्यं प्रवर्तते K_797b साहसात्ययिके चैव K_365c साहसी दृष्टदोषश् च Yj_2.71c साहसी भेदकारी च K_672a साहसी वृषलीपतिः YSS_2.18b साहसेनानृते स्थिताः Nar_11.8d साहसे वर्तमानं तु Mn_8.346a साहसेषु च सर्वेषु Mn_8.72a साहसेषु च सर्वेषु Nar_1.171a साहसेषु य एवोक्तस् Nar_14.20a साहसेषु विचारयेत् K_231b साहसेष्व् अभिशापे च Nar_M1.39c साहसेष्व् अभिशापे च Nar_20.4c साहस्रो मानसः स्मृतः Mn_2.85d साहस्रो वै भवेद् दमः Mn_8.383d सा हि पञ्चदशत्वतः Ang_1.691d सा ह्य् अस्य कृतकृत्यता Mn_4.17d सा ह्य् अस्य कृतकृत्यता Mn_10.122d सांनिध्ये ऽपि पितुः पुत्रैर् K_550a सांपरायिककल्पेन Mn_7.185[186M]c सांराज्यकृत् सजात्येषु Mn_8.387c सांवत्सरिकम् आप्तैश् च Mn_7.80a सिच्यमान इव द्रुमः Mn_9.255d सितासिताः कर्बुरूपाः Yj_3.166c सिद्धम् अन्नम् इदं पुनः YSS_2.68d सिद्धं नैव तु कारयेत् K_657b सिद्धं वस्तु गृहे वसन् Ang_2,9.6d सिद्धिमन्तो रुजायताम् Ang_2,2.5d सिद्धिम् एकस्य संपश्यन् Mn_6.42c सिद्धिर् अत्रोभयस्यास्य Nar_1.119c सिद्धिर् uktëÂamÃd वर्षात् Nar_1.150a सिद्धिर् gƬhasya साक्षिणः Nar_1.151b सिद्धिर् देशस्थितेस् तयोः K_249d सिद्धिर् देशस्थितेस् तयोः Nar_1.115d सिद्धिश् च परमा यथा Mn_7.1d सिद्धिं गच्छति कर्हि चित् Mn_2.97d सिद्धेनार्थेन संयोज्यो K_262a सिद्धे योगे त्यजन् देहम् Yj_3.203c सिद्ध्यर्थम् असहायवान् Mn_6.42b सिद्ध्यर्थं विनियोजितः Yj_1.271b सिध्यन्त्येव न संशयः Ang_1.165b सिसृक्षुर् विविधाः प्रजाः Mn_1.8b सिंहकर्कटयोर्मध्ये Ang_1.917a सिंहतुण्डकरोहिताः Yj_1.177d सिंहवच् च पराक्रमे Mn_7.106[107M]b सिंहव्याघ्रहतो वापि Nar_11.33a सिंहा व्याघ्रा वराहाश् च Mn_12.43c सिंहे शुनि वराहे च Ang_2,10.15c सीताद्रव्यापहरणे Mn_9.293a सीदद्भिः कुप्यम् इच्छद्भिर् Mn_10.113a सीदन्ति चाग्निहोत्राणि Par_1.31a सीदन्ति हि प्रमाणानि Nar_1.64c सीदन्न् इच्छेद् धनं क्षुधा Yj_1.130b सीमन्ते यच् च मूर्धनि Yj_1.283b सीमाचङ्क्रमणे कोशे K_751a सीमाज्ञाने नृणां वीक्ष्य Mn_8.249c सीमातिक्रमणे तथा Yj_2.155b सीमापत्रं विधीयते K_257b सीमापत्रं विधीयते K_301b सीमामध्ये तु जातानां K_760a सीमाया न च लक्षणम् Nar_11.11b सीमायाम् अविषह्यायां Mn_8.265a सीमालिङ्गानि कारयेत् Mn_8.249b सीमावादविनिर्णयः Mn_8.253d सीमाविनिर्णयं कुर्युः Mn_8.258c सीमाविवादधर्मश् च Mn_8.6a सीमाविवादे निर्णीते K_257a सीमाविवादे निर्णीते K_301a सीमासंधिषु कार्याणि Mn_8.248[M250c]c सीमासंधिषु लक्षणम् Mn_8.261b सीमासेतुविनिर्णयः Mn_8.262d सीमां प्रति समुत्पन्ने Mn_8.245a सीसस्याग्नौ विशोधनम् Par_7.25d sÅæÃv­k«ÃæÓ ca कुर्वीत Mn_8.246a सींनो विवादे क्षेत्रस्य Yj_2.150a सुकरास् स्वल्पसंशये Nar_20.4b सुकृतं दुःकृतं लोकेन्(a) Nar_20.22c सुकृतं यत् त्वया किंचिज् Yj_2.75a सुकृती पितृतारकः Ang_1.492b सुकृतैः शापिथाः स्वैः Mn_8.256c सुक्षेत्रे च सुपात्रे च ह्य् Par_1.47c सुक्षेत्रे वापयेद् बीजं Par_1.47a सुखदुःखसमन्विताः Mn_1.49d सुखदुःखादिभिः प्रजाः Mn_1.26d सुखम् अक्षय्यम् अन्नदः Mn_4.229[230M]b सुखम् अत्यन्तम् अश्नुते Mn_5.46d सुखसंयोगम् अक्षयम् Mn_6.64d सुखस्य नित्यं दातेह Mn_5.153[151M]c सुखं च प्रतिबुध्यते Mn_2.163b सुखं चरति लोके ऽस्मिन्न् Mn_2.163c सुखं चेहेच्छतात्यन्तं Mn_3.79[69M]c सुखं दुःखं च जन्मसु Mn_12.13d सुखं स्वपिति निर्वृतः Mn_1.54d सुखं ह्य् अवमतः शेते Mn_2.163a सुखाकरः शुभकरो Ang_1.597c सुखानां शेवधिर् भवेत् K_836d सुखाभ्युदयिकं चैव Mn_12.88a सुखार्थी विचरेद् इह Mn_6.49d सुखार्थी संयतो भवेत् Mn_4.12b सुखासीनं महातेजा Par_1.8c सुखेन यदि जीर्यते Nar_20.39b सुगुर्व् अप्य् अपहन्त्य् एनो Mn_11.256[255M]c सुतत्वाद्यनुबन्धकम् Ang_1.128b सुतभ्रातृपितृव्याणां Ang_1.1035a सुतविन्यस्तपत्नीकस् Yj_3.45a सुतश्चेज्जातमात्रकः Ang_1.403d सुतसान्निध्यमेव च Ang_1.485b सुतस्य सुतदाराणां K_471a सुतस्वीकरणे या 'ऽरात् Ang_1.390a सुतं बन्धुषु वान्येषु Ang_1.337a सुतं सूते तथाविधम् Mn_9.9b सुतानां चैव विक्रयः Yj_3.236d सुताश् चैषां प्रभर्तव्या Yj_2.141c सुतां कुर्वीत पुत्रिकाम् Mn_9.127b सुते गौणसुताः परे Ang_1.431d सुते सति स एव स्यात् Ang_1.437c सुदाः पैजवनश् चैव Mn_7.41c सुदीर्घेणापि कालेन Nar_1.149a सुदीर्घेणापि कालेन Nar_1.153c सुधन्वाचार्य एव च Mn_10.23b सुधियं सत्कुलोद्भवम् Ang_1.771b सुनर्दं षण्ढवर्जितम् Par_2.4b सुनिश्चितबलाधानस् त्व् Nar_M2.1a सुन्दरः पर्वताश्रयः Ang_1.523b सुपरीक्षितम् अन्नाद्यम् Mn_7.217[221M]c सुपर्णकिन्नराणां च Mn_3.196[186M]c सुपात्रे निक्षिपेद् धनम् Par_1.47b सुपीनं शृङ्गसंभवम् K_446b सुपुष्पाभरणाम्बरैः K_054b सुप्तप्रमत्तमत्तेभ्यः Nar_14.16c सुप्तमत्तोपगमनात् Nar_12.43c सुप्तान् प्रमत्तांश् च नरा Nar_19.4c सुप्तां मत्तां प्रमत्तां वा Mn_3.34a सुप्त्वा क्षुत्वा च भुक्त्वा च Mn_5.145[143M]a सुप्त्वा भुक्त्वा रुदित्वा वा Ang_1.259a सुप्रकाशेषु सेतुषु Mn_8.245d सुबद्धजत्रुजान्वस्थिः Nar_12.9a सुबद्धांसशिरोधरः Nar_12.9b सुबीजं चैव सुक्षेत्रे Mn_10.69a सुब्रह्मण्यास्व् अपि स्मृतम् Mn_9.126b सुभगा महिषीति च Ang_1.458b सुभगे भगिनीति च Mn_2.129d सुमङ्गलीनां कथितं Ang_1.710a सुमहाक्षयकारकः Ang_1.541b सुमहान् प्रभवेदपि Ang_1.291b सुमुखां प्रविशेत् सभाम् K_054d सुमुखो निमिर् एव च Mn_7.41d सुयुद्धम् एव तत्रापि Mn_7.176[177M]c सुरया यन् न लिप्यते Par_7.22d सुराकामद्यूतकृतं Yj_2.47a सुराचिह्नं ललाटके YSS_2.11b सुराणामपि चैवं हि Ang_1.227c सुराणाम् अर्चनं तथा Par_9.57d सुराध्यक्षश् च्युतः स्वर्गान् K_008a सुरान्यमद्यपानेन YS78v_11a सुरापव्रतम् आचरन् Yj_3.258b सुरापः श्यावदन्तकः Yj_3.209b सुरापः श्यावदन्तताम् Mn_11.49[48M]b सुरापानसमानि तु Yj_3.229d सुरापानसमानि ष Mn_11.56[55M]d सुरापानस्य निष्कृतिः Mn_11.98[97M]b सुरापानं तु योषितां YSS_1.34b सुरापानं सकृत् कृत्वा Par_12.76(75)c सुरापानापनुत्त्यर्थं Mn_11.92[91M]c सुरापाने ध्वजः स्मृतः Nar_19.51b सुरापाने सुराध्वजः Mn_9.237b सुरापीनां च योषिताम् Mn_5.90[89M]d सुरापी व्याधिता धूर्ता Yj_1.73a सुरापो गुरुतल्पगः Ang_2,7.8b सुरापो नात्र संशयः Yj_3.207d सुरापो ऽन्यतमं पीत्वा Yj_3.253c सुरापो ऽपि विशुध्यति Mn_11.249[248M]d सुरापो ब्राह्मणो व्रजेत् Mn_12.56d सुराप्य आत्मत्यागिन्यो Yj_3.6c सुरामद्यपाने कृते YSS_1.15a सुरामात्रेण संस्पृष्टं Par_7.23a सुराम्बुघृतगोमूत्र- Yj_3.253a सुरायाः संप्रपानेन YS182v_2.3a सुरा वै मलम् अन्नानां Mn_11.93[92M]a सुरासंस्पृष्टम् एव च Mn_11.150[149M]b सुरासंस्पृष्टम् एव च Par_12.2b सुरां च त्रिविधाम् अपि Yj_1.288b सुरां पिबति सुव्यक्तं YS78v_65c सुरां पीत्वा द्विजो मोहाद् Mn_11.90[89M]a सुरूपं वा विरूपं वा Mn_9.14c सुरूपा वा वयो ऽधिका Ang_1.448b सुलभायावदत्किल Ang_1.997b सुवर्णकर्तुर् वेणस्य Mn_4.215[216M]c सुवर्णचौरः कौनख्यं Mn_11.49[48M]a सुवर्णम् ëakaæ दद्यात् YS99v_63c सुवर्णरजतस्य च K_510b सुवर्णरजतादीनाम् Mn_8.321c सुवर्णरजतादीनाम् Nar_19.34a सुवर्णशतम् एकं तु K_964a सुवर्णसलिलेन च Par_6.73d सुवर्णस्तेयकृद् विप्रो Mn_11.99[98M]a सुवर्णस्तेयजं मलम् Mn_11.101[100M]b सुवर्णस्तेयनिष्कृतिम् Mn_11.98[97M]d सुवर्णस्तेयसम्मितम् Yj_3.230d सुवर्णस्य क्षयो नास्ति Nar_9.11a सुवर्णं दण्डम् अर्हति Mn_8.361d सुवर्णं पञ्चगव्यं च Par_10.20c सुवर्णान्य् अपि दक्षिणा Par_4.13d सुवर्णोदकम् अभ्युक्ष्य Par_6.73a सुवासिनीः कुमारीश् च Mn_3.114[104M]a सुशीला वस्त्रसंयुता Yj_1.204b सुसमृद्दो ऽपि दाप्यः स्यात् K_563c सुसहायेन धीमता Mn_7.31d सुसहायेन धीमता Yj_1.355d susaæg­hÅtarëÂre हि Mn_7.113[114M]c सुसंस्कृतोपस्करया Mn_5.150[148M]c सुस्थ इन्दौ सकृत् पुत्रं Yj_1.80c सुस्थो ज्योतिर्गणान् दिवा Mn_4.142d सुहृत्स्व् अजिह्मः स्निग्धेषु Mn_7.32c सुहृद्भिर् बन्धुभिश् चैषां K_334a सूकरी च पुनः पुनः Par_4.16d सूकरी चोपजायते Yj_3.256d सूक्तं वाब्दैवतं जपेत् Mn_11.132[131M]d सूक्ष्म आत्मात्मनि स्थितः Yj_3.64d सूक्ष्मतां चान्ववेक्षेत Mn_6.65a सूक्ष्मत्वात् साक्षिधर्मस्य Nar_1.210c सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् Mn_8.170d सूक्ष्मं स्थूलं च विस्तरात् Par_1.18b सूक्ष्मं स्थूलं च विस्तरात् Par_1.19b सूक्ष्माभ्यो मूर्तिमात्राभ्यः Mn_1.19c सूक्ष्मे तु त्रिपला मता Yj_2.179d सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः Mn_9.5a सूक्ष्मो ऽव्यक्तः सनातनः Mn_1.7b सूक्ष्मो हि भगवान् धर्मः Nar_M1.35a सूचकः पूतिवक्त्रताम् Mn_11.50[49M]b सूचकः स उदाहृतः K_034d सूचकाशुचिर् एव च Mn_4.71d सूचीत्य् उक्तः स शास्त्रेषु Nar_1.143c सूच्या वज्रेण चैवैतान् Mn_7.191[192M]c सूच्या वा गरुडेन वा Mn_7.187[188M]d सूतकत्रयतो यदि Ang_1.53d सूतकस्य निरन्तरम् Ang_1.50b सूतकं तत्समापनात् Ang_1.92d सूतकं तु प्रशस्यते YS182v_3.55d सूतकं तु भवेत् तस्य Par_3.25c सूतकं मातुर् एव स्याद् Mn_5.62[61M]c सूतकं मातुर् एव स्याद् Par_3.24c सूतकं मातुर् एव हि Yj_3.18d सूतकं यदि मध्यतः Ang_1.27d सूतकादिषु सर्वेषु Ang_1.169a सूतकान्ते पुनःप्राप्त- Ang_1.50a सूतकान्ते शून्यतिथि- Ang_1.274a सूतकान्नाद्यम् एव च Mn_4.112d सूतके च तथोच्यते Mn_5.58d सूतके तु यदा विप्रो Ang_2,8.19a सूतके तु समुत्पन्ने YS99v_75a सूतकेन न लिप्येत YS182v_4.21a सूतकेन न लिप्येत YS182v_4.21c सूतके ऽपि तथा ' 'चरेत् Ang_1.28d सूतके मृतके चैव YS182v_4.18a सूतके मृतके ऽपि वा Par_11.16b सूतके मृतके ऽपि वा Ang_2,9.1b सूतके वर्तमाने ऽपि YS182v_3.55a सूतवैदेहका अपि Nar_12.106b सूतश् च मागधश् चैव Nar_12.113a सूतं हत्वातिकृच्छ्रं तु YSS_1.22c सूताद्याः प्रतिलोमास् तु Nar_12.109a सूतानाम् अश्वसारथ्यम् Mn_10.47a सूतिकागन्तुकादयः Yj_2.163b सूतिका चाभिसारिणी Nar_11.29d सूतिकां स्पृशतश् चैव Par_7.10a सूतिप्रजननस्थान- Ang_1.386a सूतिप्रजननस्थाना- Ang_1.385a सूते दस्युर् अयोगवे Mn_10.32d सूते वैदेहकं सुतम् Nar_12.115b सूतो भवति जातितः Mn_10.11b सूतो वैदेहकश् चैव Mn_10.26a सूत्याशौचे न तन्मतम् Ang_1.47b सूत्याशौचे मृताशौचे Ang_1.45a सूत्रकर्पासकिण्वानां Nar_1.93a सूत्रकारस्य वेदस्य Ang_1.842c सूत्रकार्पासकिण्वानां Mn_8.326a सूत्रकार्पासिकोर्णानां Nar_9.13c सूत्रस्यैव भवेन्मन्त्रः Ang_1.56a सूत्रेणावेष्ट्य हस्तयोः Nar_20.17d सूनाचक्रध्वजवतां Mn_4.84c सूनादोषैर् न लिप्यते Mn_3.71[61M]d सूपस्थानः सुरास्पदः Ang_1.523d सूपं तु परिवेषयेत् Ang_1.814b सूरिभिः परिकीर्तितः Nar_1.131b सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् Mn_11.103[102M]c सूर्यदृष्टिर्हिमं यथा Ang_2,6.11d सूर्यमण्डलभेदिनौ Par_3.30b सूर्यराशिक्रमणतश् Ang_1.638c सूर्यवर्चाः सहस्रकः Yj_3.119d सूर्यस्य चाप्य् उपस्थानं Yj_1.22c सूर्यः सोमो महीपुत्रः Yj_1.296a सूर्याद् वृष्टिर् अथौषधिः Yj_3.71b सूर्ये चैवाचिरोदिते Mn_3.280[270M]d सूर्येण ह्य् अभिनिर्मुक्तः Mn_2.221a सूर्योढो गृहमेधिना Mn_3.105[95M]b सूर्योदय उपोषितम् Yj_2.97b सूर्यो दिवि विराजते Ang_2,12.10d सूर्यो नाभ्युदियात् क्व चित् Mn_2.219d सूर्यो मानुषदैविके Mn_1.65b सृक्किणी परिलेढि च Yj_2.13b सृगालयोनिं चाप्नोति Mn_9.30c सृजत्य् अमृतम् उत्तमम् Yj_3.123b सृजत्य् आत्मानम् आत्मा च Yj_3.148c सृजत्य् एकोत्तरगुणांस् Yj_3.70c सृजेद् वित्तविवर्धिनीम् Mn_8.140b सृज्यमानः पुनः पुनः Mn_1.28d सृताः प्रणिहिता अपि Nar_19.11b सृतीश् चास्यान्तरात्मनः Mn_6.63d सृष्टवन्तः प्रजाः स्वाः स्वा Mn_1.61c सृष्टं शुद्धैकविग्रहम् Ang_1.589b सृष्टं स्थावरजङ्गमम् Mn_1.41d सृष्टिर् एषा प्रजापतेः Nar_12.102b सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः Mn_3.255[245M]c सृष्टिं ससर्ज चैवेमां Mn_1.25c सृष्ट्वा परिददे पशून् Mn_9.327b सेकाद् उल्लेखनाल् लेपाद् Yj_1.188c सेकेनोल्लेखनेन च Mn_5.124[122M]b सेतिहासानि शक्तितः Yj_1.101b सेतुकेदारमर्यादा- Nar_11.1a सेतुबन्धपथे भिक्षां Par_12.66(65)c सेतुभेत्ता समीपगः Nar_1.156b सेतुभेदकरीं चाप्सु Yj_2.278c सेतुर् न प्रतिषिध्यते Nar_11.14b सेतुवल्मीकनिंनास्थि- Yj_2.151c सेतुस् तु द्विदिधो ज्ञेयः Nar_11.15a सेतुस्नानसहस्रकम् Ang_1.203d सेतुं दृष्ट्वा विशुद्धात्मा त्व् Par_12.71(70)c सेतुं दृष्ट्वा समुद्रस्य Par_12.71(70)a सेतुं प्रवर्तयेत् कश्चिन् Nar_11.17c सेतुः कल्याणकारकः Yj_2.156b सेतौ विवादतां नृणाम् Mn_8.263b सेधागोधाकच्छपशल्लकाः Yj_1.177b सेनाकाले तु सैनिकः K_109b सेनान्या सह चिन्तयेत् Yj_1.329d सेनापतिबलाध्यक्षौ Mn_7.189[190M]a सेनापत्यं च राज्यं च Mn_12.100a सेवकाश् चापि विप्राणां YS182v_4.61a सेवते धर्मम् अल्पशः Mn_12.21b सेवमानो व्रजत्य् अधः Mn_6.35d सेवया दीयते कलौ Par_1.28d सेवादानं तु निष्फलम् Par_1.29d सेवानूपं नृपो भैक्षम् Yj_3.42c सेवा श्ववृत्तिर् आख्याता Mn_4.6c सेवितव्यः प्रयत्नतः Mn_6.91d सेवेतेमांस् तु नियमान् Mn_2.175a सेह कीर्तिम् अवाप्नोति Yj_1.75c सेह कीर्तिम् अवाप्नोति Yj_1.87c सेह निन्दाम् अवाप्नोति Mn_5.161[159M]c सैरिन्ध्रं वागुरावृत्तिं Mn_10.32c सैव तस्य विभावना Nar_20.43f सैवास्य धर्मपत्नी स्याद् Ang_1.447c सइसकं caikamëakam Mn_11.133[132M]d सो ऽग्निर् भवति वायुश् च Mn_7.7a सो ऽग्निर्वै कव्यवाहनः Ang_1.736d सो ऽचिराद् भ्रश्यते राज्याज् Mn_7.111[112M]c सो ऽचिराद् विगतश्रीको Yj_1.340c सो ऽज्येष्ठः स्याद् अभागश् च Mn_9.213c सो ऽतिथिः स्वर्गसंक्रमः Par_1.58d सो ऽतिथिः स्वर्गसंग्रमः Par_1.40d सोत्तरो ऽनुत्तरश् चैव Nar_M1.4a सोत्तरो ऽभ्यधिको यत्र Nar_M1.4c सोदकं च कमण्डलुम् Mn_4.36b सोदकुम्भमधर्मकम् Ang_1.876d सोदकुम्भश्राद्धमात्रं Ang_1.263c सोदकुम्भस्य नान्द्याश्च Ang_1.266a सोदकुम्भानि कृत्स्नशः Ang_1.683d सोदयं तस्य दाप्यो ऽसौ Yj_2.254c सोदयं पण्यम् आवहेत् Nar_8.5b सोदरस्य तु सोदरः Yj_2.138b सोदर्या विभजेरंस् तं Mn_9.212a सोदर्यासुतमातुलाः K_362b सो ऽधिकर्मकरो ज्ञेयः Nar_5.22c सो ऽनिबद्धः प्रमोक्तव्यो K_584c सो ऽनुज्ञातो हरेद् अंशम् Mn_9.179c सो ऽनुभूयासुखोदर्कान् Mn_12.18a सो ऽनुमानेन लक्ष्यते K_385d सो ऽनुयोज्यो यथाविधि Mn_8.31b सो ऽन्तर् दशाहात् तद् द्रव्यं Mn_8.222c सोपकारे च हापिते Yj_2.59b सो ऽपत्यं भ्रातुर् उत्पाद्य Mn_9.146c सोपवासश् च खादेत Nar_20.38c सोपवासस् त्र्यहं वसेत् Yj_1.175d सोपवासः समाहितः Nar_11.10b सोपवासाम् अकिंचनाम् Yj_3.261d सो ऽपविद्धो भवेत् सुतः Yj_2.132b सो ऽपाङ्क्तेयः प्रकीर्तितः Nar_1.56d सोपानत्कश् च यद् भुङ्क्ते Mn_3.238[228M]c सो ऽपि कृच्छ्रद्वयं कुर्याद् Par_6.17c सो ऽपि तद्द्विगुणं दाप्यो Nar_8.8c सो ऽपि पातित्यमाप्नुयात् Ang_1.123d सो ऽपि यत्नेन संरक्ष्यो Yj_2.186c सो ऽपि यस्मिन् दिने सम्यग् Ang_1.653c सो ऽप्येकश्चेदवाप्नोति Ang_1.127a सो ऽभिधेयो जितः पूर्वं K_171c सो ऽभिध्याय शरीरात् स्वात् Mn_1.8a सो ऽभियुक्तस् तद् उद्धरेत् K_324b सो ऽभियुक्तस् तम् उद्धरेत् Yj_2.28b सो ऽभियोक्तारम् आव्रजेत् Nar_M1.50d सोम इत्य् उच्यते तदा Nar_18.27d सोमग्रहे तथैवोक्तं Par_12.30(29)c सोमतृप्त्यैकजनकं Ang_1.1101c सोमदा महिला कला Ang_1.928b सोमपानसमं भवेत् Par_12.31(30)d सोमपा नाम विप्राणां Mn_3.197[187M]a सोमपास् तु कवेः पुत्रा Mn_3.198[188M]a सोमपुत्रो बृहस्पतिः Yj_1.296b सोमपुष्पफलपलाः Nar_1.58b सोमम् अस्थि तथा मधु YSS_2.45b सोममार्गं विलोक्य च Par_7.10d सोममार्गेण सा पूता Ang_2,9.16c सोमयाजी सर्वयाजी Ang_1.625c सोमविक्रयिणस् तथा Yj_1.165d सोमविक्रयिणे विष्ठा Mn_3.180[170M]a सोमसूर्यानिलास् तथा Par_12.21(20)b सोमसूर्यांशुमारुतैः Yj_1.194d सोमं गन्धांश् च सर्वशः Mn_10.88b सोमं ग्रस्तास्तगं सूर्यम् Ang_1.298c सोमः क्षीरे घृते रविः Par_11.39d सोमः पित्ःणामाधारः Ang_1.1100c सोमः शौचं ददाव् आसां Yj_1.71a सोमाग्न्यर्कानिलेन्द्राणां Mn_5.96[95M]a सोमाय राज्ञे सत्कृत्य Mn_9.129c सोमायेति हुनेद्धविः Ang_1.810b सोमायैव तु हूयते Ang_1.1100d सोमारौद्रं तु बह्वेनाः Mn_11.254[253M]a सोमे दृष्टिं निपातयेत् Ang_2,9.15b सो ऽयमेतादृशो महान् Ang_1.567d सो ऽयं संभूय कुर्वताम् K_636f सो ऽयं हि पितृभिः प्रीतस् Ang_1.1101a सो ऽर्कः सोमः स dharmaràMn_7.7b सो ऽर्थस् तूपनिधिः स्मृतः K_592d सोल्लेखनं वा लभते K_133a सोषरोदकगोमूत्रैः Yj_1.186a सो ऽसहायेन mƬhena Mn_7.30a सो ऽसंवृतं नाम तमः Mn_4.81c सो ऽसृजत् प्राणिनां प्रभुः Mn_1.22b सो ऽस्य कार्याणि संपश्येत् Mn_8.10a सो ऽस्या दद्याद् ऋणं भर्तुर् Nar_1.18c सौख्यविघ्नकरं भवेत् Ang_1.664b सौदायिकं धनं प्राप्य K_905a सौदायिके सदा स्त्रीणां K_906a सौनं वल्लूरम् एव च Mn_5.13d सौनं वल्लूरम् एव च Yj_1.175b सौभाग्यवद् अव्वैधव्य- K_835c सौम्ययाम्यायनद्वन्द्वे Ang_1.643a सौम्ययाम्यायने नूनं Ang_1.641a सौरं धामोपनीयते Yj_3.122d सौरान् मन्त्रान् यथोत्साहं Mn_5.86[85M]c सौवर्णराजताब्जानाम् Yj_1.182a स्कन्धद्वयम् उदाहृतम् K_032b स्कन्धसर्वविदारणे Yj_2.227b स्कन्धाद् आदाय तस्यापि Nar_5.40c स्कन्धेनादाय मुसलं Mn_8.315a स्कन्नं रेतो ऽभिमन्त्रयेत् Yj_3.278b स्तनान्तरं भ्रुवोर् मध्यं Yj_3.278c स्तन्यपाने न दोषो ऽस्ति Ang_1.284c स्तम्भनाद् रोध उच्यते (p. 259) Par_9.5d स्तम्भनोच्चाटनादिभिः Ang_1.293d स्तम्भोपतापपैशुन्य- K_002a स्तावको हीनसेवकः Nar_1.169b स्तुतिभिः समपूजयत् Par_1.9d स्तेन आत्मापहारकः Mn_4.255[256M]d स्तेन एव स उच्यते YSS_2.30b स्तेनगायनयोश् चान्नं Mn_4.210[211M]a स्तेनम् अस्तेनमानिनम् Mn_8.197d स्तेनसाहसिकोद्वृत्त- K_650a स्तेनस्यातः प्रवक्ष्यामि Mn_8.301c स्तेनस्याप्नोति किल्बिषम् Mn_8.316d स्तेनस्याप्नोति किल्बिषम् Nar_19.56d स्तेनं राजा निहन्यते YSS_2.20d स्तेनः पिशुनवक्ता च YSS_2.18a स्तेनः स्तेयाद् विमुच्यते Mn_8.316b स्तेनः स्याद् अनिवेदयन् Nar_7.7d स्तेनाङ्गेन विचेष्टते Nar_19.41b स्तेनाद्या दोषदर्शनात् Nar_1.138b स्तेनानां निग्रहाद् अस्य Mn_8.302c स्तेनानां निग्रहे नृपः Mn_8.302b स्तेनानां पापबुद्धीनां Mn_9.263c स्तेनानां ये प्रसर्पताम् Nar_14.18b स्तेनान् राजा निगृह्णीयात् Mn_9.312c स्तेना स्याद् यदि तं हरेत् Mn_9.92d स्तेनाः साहसिकाश् चण्डाः Nar_1.141a स्तेने निपातयेद् दण्डं Nar_19.42c स्तेनेष्व् अलभ्यमानेषु Nar_14.26a स्तेनो नृषु विचेष्टते Mn_8.334b स्तेनो मुच्यते किल्बिषात् Nar_19.56b स्तेनो राजनि किल्बिषम् Mn_8.317d स्तेनो विप्रः सहस्रशः Mn_12.57d स्तेयगुर्वङ्गनागमे K_093b स्तेयदण्डं च सो ऽर्हति Nar_7.4d स्तेयदोषापहर्तॄणां Mn_11.161[160M]c स्तेयपारुष्ययोश् चैव K_366c स्तेयम् आहुर् मनीषिणः Nar_14.16d स्तेयम् आहुश् छलेन तु Nar_14.11d स्तेयम् उक्तं विनिह्नवः K_796d स्तेयसंग्रहणात्ययात् K_163d स्तेयसंग्रहणेषु च Mn_8.72b स्तेयसंग्रहणेषु च Nar_1.171b स्तेयसाहसयोर् अपि Nar_1.220b स्तेयसाहसयोर् दिव्यं K_416c स्तेयं कृत्वान्यवेश्मतः Mn_11.164[163M]b स्तेयं गुर्वङ्गनागमः Mn_11.54[53M]b स्तेयं च साहसं चैव Mn_8.6c स्तेयं तत् परिकीर्तितम् K_810d स्तेयी च गुरुतल्पगः Mn_9.235b स्तेये च श्वपदं कार्यं Mn_9.237c स्तेये तु श्वपदं कृत्वा Nar_19.51c स्तेये ब्राह्मणहिंसने Nar_19.50d स्तेये भवति किल्बिषम् Mn_8.337b स्तेये भवति किल्बिषम् Nar_19.58b स्तोभकः स उदाहृतः K_033d स्तोमवाहीनि भाण्डानि Nar_6.23a स्तोमं दत्त्वा वसेत् तु यः Nar_6.22b स्त्रिय एव हि नुर्न तु Ang_1.180b स्त्रियम् आर्तवदर्शने Mn_4.40b स्त्रियम् एव प्रकुर्वाणं YSS_2.14c स्त्रियश् चैव विशेषेण Mn_7.150[151M]c स्त्रियस् तु न बलात् कार्या Nar_20.28a स्त्रियं तथाश्ववद् गच्छम्श् YSS_2.57c स्त्रियं निर्वासयेद् गृहात् Nar_12.92d स्त्रियं निर्वासयेद् बुधः Nar_12.93d स्त्रियं पुत्रवतीं वन्ध्यां Nar_12.82a स्त्रियं रक्षेत् प्रयत्नतः Mn_9.9d स्त्रियं वा यस् तु घातयेत् Par_6.16b स्त्रियं वृत्तवतीं पतिः Yj_1.89b स्त्रियं स्पृशेद् अदेशे यः Mn_8.358a स्त्रियं स्पृशेद् अदेशे यः Nar_12.65a स्त्रियः श्रियश् च गेहेषु Mn_9.26c स्त्रियः सर्वास् तथैव च Mn_2.123d स्त्रियः स्त्रिषु च साक्षिणः Nar_1.135d स्त्रिया क्लीबेन च हुते Mn_4.205[206M]c स्त्रियाप्य् असंभावे कार्यं Mn_8.70a स्त्रिया वा पुरुषस्य वा YS182v_4.2d स्त्रिया सम्यङ् नियुक्तया Mn_9.59b स्त्रियां तु यद् भवेद् वित्तं Mn_9.198a स्त्रियां तु रोचमानायां Mn_3.62a स्त्रियै तस्मिन् मृते ऽपि तत् Nar_1.24b स्त्रियो न प्रतिलोमतः Nar_12.77d स्त्रियो नाह्वानयेन् नृपः K_096d स्त्रियो ऽन्यास् तिस्र एव तु Nar_12.5b स्त्रियो ऽप्य् एतेन कल्पेन Mn_12.69a स्त्रियो ऽयुग्मासु रात्रिषु Mn_3.48b स्त्रियो रक्ष्या यतः स्मृताः Yj_1.81d स्त्रियो रक्ष्या विशेषतः Mn_9.5b स्त्रियो रत्नान्य् अथो विद्या Mn_2.240a स्त्रियो रात्रिषु वर्जयन् Mn_3.50b स्त्रियो रोगिण एव च YS78v_17d स्त्रियो रोगिण एव च YSS_1.19d स्त्रियो वृद्धाश् च बालाश् च Par_7.35c स्त्रियो व्याधित एव च YS182v_3.3d स्त्रियो हत्वाविशेषेण YSS_1.23a स्त्रीकृतान्य् अप्रमाणानि Nar_1.22a स्त्रीक्षीरं चैव वर्ज्यानि Mn_5.9c स्त्री क्षेत्रं बीजिनः प्रजाः Nar_12.19b स्त्रीजितग्रामयाजिनाम् Yj_1.163b स्त्रीजितानां च सर्वशः Mn_4.217[218M]b स्त्री ज्ञातिगुणदर्पिता Mn_8.371b स्त्रीणाम् असंस्कृतानां तु Mn_5.72[71M]a स्त्रीणाम् आ जीवितक्षयात् Nar_13.25b स्त्रीणाम् आवृद् अशेषतः Mn_2.66b स्त्रीणां क्षेत्रगृहस्य च Mn_11.163[162M]b स्त्रीणां च प्रेक्षणालम्भम् Mn_2.179c स्त्रीणां चैव न संशयः YS182v_4.36b स्त्रीणां धर्मान् निबोधत Mn_5.146[144M]d स्त्रीणां पृथङ् न कर्तव्या Ang_1.998c स्त्रीणां प्रेष्यजनस्य च Mn_7.125[126M]b स्त्रीणां भोगे च मैथुने Mn_8.100b स्त्रीणां रजस्वलानान् तु YS78v_56a स्त्रीणां रजस्वलानां च YS182v_3.64a स्त्रीणां वरम् अनुस्मरन् Yj_1.81b स्त्रीणां शीलाभियोगेषु Nar_1.220a स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् Mn_8.68a स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् K_351a स्त्रीणां सुखोद्यम् अक्रूरं Mn_2.33a स्त्रीणां स्वातन्त्र्यम् इष्यते K_905b स्त्रीद्रव्यवृत्तिकामो वा Yj_2.281a स्त्रीधनभ्रष्टसर्वस्वां Nar_12.92a स्त्रीधनस्येति धर्मो ऽयं K_917c स्त्रीधनं च नरेन्द्राणां Nar_1.75a स्त्रीधनं चैव यत् स्मृतम् K_877b स्त्रीधनं तदपत्यानां Nar_13.9a स्त्रीधनं तद् उदाहृतम् K_896d स्त्रीधनं दापयेद् दण्डं K_970a स्त्रीधनं परिकीर्तितम् Yj_2.143d स्त्रीधनं परिकीर्तितम् K_895d स्त्रीधनं पैतृकं स्त्रिया K_920b स्त्रीधनं भक्षयेद् बलात् K_912b स्त्री धनं सा न चार्हति K_929b स्त्रीधनानि तु ये मोहाद् Mn_3.52a स्त्रीधने प्रभविष्णवः K_911d स्त्रीधर्मयोगं तापस्यं Mn_1.114a स्त्रीनक्तमन्तरागार- Yj_2.31c स्त्रीनरेन्द्रधनाद् ऋते Nar_1.74d स्त्री निषेधे शतं दद्याद् Yj_2.285a स्त्रीपशूनां च संततिः Nar_1.92d स्त्रीपिण्डं भर्तृपिण्डेन Ang_1.977c स्त्रीपिण्डं भर्तृपिण्डेन Ang_1.996a स्त्री पुमांश् च समेयातां Nar_12.63c स्त्रीपुंगोगजवाजिनः Nar_14.15b स्त्रीपुंधर्मो विभागश् च Mn_8.7a स्त्रीपुंसयोगनामैतद् Nar_12.1c स्त्रीपुंसयोर् nigƬhÃyà Nar_12.90c स्त्रीपुंसयोश् च संबन्धो Nar_M1.18c स्त्रीपुंसयोस् तु संबन्धाद् Nar_12.2a स्त्रीपुंसयोस् तु संयोगे Yj_3.72a स्त्रीपुंसौ तु कृतक्रियौ Mn_9.102b स्त्री प्रसूताप्रसूता वा Nar_12.49a स्त्रीप्रसूश् चाधिवेत्तव्या Yj_1.73c स्त्रीबालब्राह्मणघ्नांश् च Mn_9.232c स्त्रीबालभृत्यगोविप्रेष्व् Par_9.61c स्त्रीबालवृद्धकितव- Yj_2.70a स्त्रीबालाभ्युपपत्तौ च Mn_10.62c स्त्रीबालोन्मत्तवृद्धानां Mn_9.230a स्त्रीबुद्धेर् अस्थिरत्वात् तु Mn_8.77c स्त्री भवत्य् अधिके स्त्रियाः Mn_3.49b स्त्रीभिर् अन्तःपुरे सह Mn_7.221[225M]b स्त्रीभिर् बालास्वतन्त्रैश् च K_271c स्त्रीभिर् भर्तृवचः कार्यम् Yj_1.77a स्त्रीभिश् च पुरुषाः कलौ Par_1.30d स्त्रीभ्यो ऽनृतम् इति स्थितिः Mn_9.18d स्त्रीभ्यो मनुर् अकल्पयत् Mn_9.17d स्त्रीमाम् एतान्य् अपि ध्रुवम् Yj_3.297d स्त्रीम् ऋक्षः स्तोकको वारि Mn_12.67c स्त्रीम्लेच्छव्याधितव्यङ्गान् Mn_7.149[150M]c स्त्रीयोनिस् त्व् एव कुत्र चित् Mn_9.34b स्त्रीरत्नं दुष्कुलाद् अपि Mn_2.238d स्त्रीरोगिवरचक्रिणाम् Yj_1.117b स्त्री विनश्यति गर्वे[भे]ण YS182v_4.60c स्त्रीविप्राभ्युपपत्तौ च Mn_8.349c स्त्रीविवाहान् निबोधत Mn_3.20d स्त्रीवृतो ऽन्तःपुरं पुनः Mn_7.224[228M]d स्त्रीशुल्कानुग्रहार्थं च Nar_4.07c स्त्रीशुल्केषु न वृद्धिः स्यात् K_508c स्त्रीशूद्रपतितांश् चैव Mn_11.223[222M]c स्त्रीशूद्रविट्क्षत्रवधो Mn_11.66[65M]c स्त्रीशूद्रविट्क्षत्रवधो Yj_3.236a स्त्री शूद्रस् तु सकृत् सकृत् Mn_5.139[137M]d स्त्रीशूद्रोच्छिष्टम् एव च Mn_11.152[151M]b स्त्रीषु प्रजनने तथा K_150b स्त्रीषु रात्रौ बहिर् ग्रामाद् Nar_M1.37a स्त्रीषु वृत्तोपभोगः स्यात् K_830a स्त्रीष्व् अनन्तरजातासु Mn_10.6a स्त्रीसङ्गे साहसे चौर्ये K_397c स्त्रीसंग्रहणम् एव च Mn_8.6d स्त्रीसंपर्कादिकं सर्वं YS182v_5.2a स्त्रीसंबन्धे दशैतानि Mn_3.6c स्त्रीहन्तॄंश् च न संवसेत् Mn_11.190[189M]d स्त्रीहारी धनिपुत्रयोः Nar_1.20d स्त्रीहिंसाउषधजीवनम् Yj_3.240b स्त्र्यालोकालम्भविगमः Yj_3.157a स्थलजाउदकशाकानि Mn_6.13a स्थलजान्य् औदकानि च Mn_1.44d स्थलनिम्नोन्नतादिभिः Nar_11.5b स्थलाङ्गारतुषद्रुमैः Yj_2.151b स्थले दद्याज् jaläjalÅn YS99v_98d स्थाणुच्छेदस्य केदारम् Mn_9.44c स्थानभ्रष्टास् त्व् अपङ्क्तिस्थाः K_269a स्थानमाहवनीयके Ang_1.775d स्थानलाभनिमित्तं हि Nar_1.86a sthÃnasaæbhëaïÃmodÃs Nar_12.62c स्थानं कर्मानुरूपतः Mn_7.125[126M]d स्थानं जात्याकृती वयः K_124d स्थानं विप्रस्य तत्स्मृतम् Ang_1.973d स्थानं वीरासनं शक्तः Ang_2,12.4a स्थानं समुदयं गुप्तिं Mn_7.56c स्थानाच् चलति भास्करः Par_3.32b स्थानात् स्थानान्तरं गच्छेद् Nar_1.175c स्थानाद् अन्यत्र दह्यते K_441b स्थानाद् अन्यत्र वा गच्छेद् Nar_20.27c स्थानान्य् अत्र शरीरके Yj_3.98d स्थानासनविहारवान् Mn_2.248b स्थानासनविहारैर् वा Yj_3.51c स्थानासनाभ्यां विहरेत् Mn_6.22c स्थानासनाभ्यां विहरेद् Mn_11.224[223M]a स्थानासेधः कालकृतः Nar_M1.42a स्थाने युद्धे च कुशलान् Mn_7.190[191M]c स्थाने विप्रविसर्जने Yj_1.252b स्थानेषु द्विगुणो दमः Yj_2.226d स्थानेषूक्तेषु कर्तने Yj_2.229d स्थापनं क्रियते येन Ang_1.500c स्थापनं पनसाख्यस्य Ang_1.482c स्थापयन्ति तु यां वृद्धिं Mn_8.157c स्थापयित्वा विधानेन Ang_1.545c स्थापयेत् तत्र तद्वंश्यं Mn_7.202[203M]c स्थापयेत्पालयेदपि Ang_1.1018b स्थापयेद् अग्निसंनिधौ Par_11.33d स्थापयेद् आसने तस्मिन् Mn_7.141[142M]c स्थापयेद् वा परस्य तत् K_120d स्थापयेन्निक्षिपेदेवं Ang_1.1016c स्थापितं ज्ञानविभ्रमात् K_295d स्थापितानि महात्मभिः K_759b स्थापिते पुष्कले तथा YS78v_67b स्थाप्यं क्षीरं च मृन्मये Yj_3.17b स्थाप्यं भद्रासनं ततः Yj_1.280d स्थाप्यो वावेद्य रक्षिणः K_583d स्थायिनाम् एष नियमो Nar_8.5c स्थालैः सह चतुःषष्टिर् Yj_3.85a स्थावरस्य क्षयं दाप्यो Nar_8.4c स्थावरस्य विशेषतः Yj_2.176b स्थावरं च पृथग्विधम् Mn_1.40d स्थावरं जङ्गमं चैव Mn_5.28c स्थावराणि च भूतानि Mn_11.240[239M]c स्थावराणि चराणि च Mn_7.15b स्थावराः कृमिकीटाश् च Mn_12.42a स्थावरे विक्रयाधाने K_311a स्थावरे षट्प्रकारे ऽपि K_737c स्थावरेषु विवादेषु K_128c स्थावरेषु विवादेषु K_240a स्थावरेष्व् अभिजायते Yj_3.136d स्थितं तं व्याप्य तिष्ठतः Mn_12.14d स्थितं पत्रं स्थिरं भवेत् K_298d स्थितः सो ऽर्थो ऽनुमोदितः K_144d स्थिता भवति नान्यथा Ang_1.390d स्थितायां yeyamƬhà स्याद् Ang_1.452a स्थिता सा 'म्बास्य वै भवेत् Ang_1.390b स्थितिर् एषा पुरातनी Nar_20.21d स्थितिः कार्यार्थसिद्धये Mn_7.167[168M]b स्थितिः समय उच्यते Nar_10.1b स्थित्वा वा महति क्रतौ YS99v_31d स्थिरप्रायेषु निश्चितम् K_396b स्थिरभेष्वर्कसंक्रान्तिर् Ang_1.640a स्थिराङ्गं नीरुजं तृप्तं Par_2.4a स्थिरा षष्ट्याब्दिकी मता K_318d स्थूरायाश् छेदनं भवेत् Nar_19.40b स्थूलघाटस् तनूरुत्वग् Nar_12.9c स्थूलसूत्रवतां तेषां Nar_9.14a स्थूलान्त्रं गुद एव च Yj_3.95b स्थैर्यं चतुर्थे त्व् अङ्गानां Yj_3.80a स्थौललक्ष्यं च सततम् Mn_7.211[215M]c स्नपनं तस्य कर्तव्यं Yj_1.277a स्नातकव्रतकल्पश् च Mn_4.259[260M]c स्नातकव्रतलोपे च Mn_11.203[202M]c स्नातकस्य च राज्ञश् च Mn_2.138c स्नातकस्य यथोदितान् Mn_5.1b स्नातकस्य व्रतानि च Mn_1.113b स्नातकाचार्यपार्थिवाः Yj_1.110b स्नातकाचार्ययोस् तथा Mn_4.130b स्नातको नृपमानभाक् Mn_2.139d स्नातस्नानेन कुर्वीत Ang_1.264c स्नातस्य सार्षपं तैलं Yj_1.284a स्नातस्यार्द्रपटस्य च Nar_20.42b स्नातान् अपवदेयुस् तान् Yj_3.7c स्नातायां समनन्तरम् Ang_1.80d स्नाता रजस्वला या तु Par_7.15c स्नातां पुंसवने शुचिः Nar_12.87b स्नातुं यान्तं द्विजं सर्वे Par_12.12a स्नातो भवति मानवः Par_12.11d स्नात्वा कालेन शुद्ध्यति YS78v_57d स्नात्वा कालेन शुध्यति YS78v_61d स्नात्वा कुर्यादमन्त्रकम् Ang_1.466b स्नात्वा जपेत् स गायत्रीं Par_5.1c स्नात्वा तिष्ठन्न् अहः शेषम् Par_11.52a स्नात्वा तु विप्रो दिग्वासाः Mn_11.201[200M]c स्नात्वा तेनैव विधिना Ang_1.487a स्नात्वा त्रिषवणं विप्रः YS99v_3c स्नात्वा देवान् पितॄंश् चैव Yj_1.100c स्नात्वानश्नन्न् अहः शेषम् Mn_11.204[203M]c स्नात्वा पीत्वा क्षुते सुप्ते Yj_1.196a स्नात्वा पीत्वा क्षुते सुप्ते Par_12.18a स्नात्वा पीत्वा शुचिर् भवेत् Par_12.4d स्नात्वा पुण्ये जलाशये Mn_11.186[185M]d स्नात्वा भुञ्जीत कामतः Yj_1.327d स्नात्वा यस् तूत्सृजेन् मलम् Par_12.15b स्नात्वार्कम् अर्चयित्वा त्रिः Mn_2.181c स्नात्वावलोकयेत् सूर्यम् Par_12.55(54)c स्नात्वा विप्रो विशुध्यति Mn_5.87[86M]b स्नात्वा शुद्धिम् अवाप्नुयात् YS99v_7d स्नात्वा सचैलं स्पृष्ट्वाग्निं Par_3.42c स्नात्वा सचैलः स्पृष्ट्वाग्निं Mn_5.103[102M]c स्नात्वा सम्यक् समन्त्रकम् Ang_1.23d स्नात्वा स्नात्वा स्पृशेत् तन् तु YS78v_53c स्नात्वा स्नात्वा स्पृशेद् एनं Par_7.20a स्नानतः सर्वकर्माणि Ang_1.165a स्नानदानादिकर्मसु Par_12.30(29)d स्नानम् अब्दैवतैर् मन्त्रैर् Yj_1.22a स्नानमभ्यञ्जनं स्नानम् Ang_1.265c स्नानमात्रं च कथितं Ang_1.679a स्नानमात्रं विधीयते YS78v_42b स्नानमूलमिदं जगत् Ang_1.166b स्नानमूलमिदं तपः Ang_1.165d स्नानमूलमिदं ब्राह्मं Ang_1.165c स्नानमूलाखिला यज्ञाः Ang_1.166a स्नानमेव परं प्रोक्तं Ang_1.169c स्नानमेव परं मतम् Ang_1.166d स्नानम् एव रजस्वला Par_12.53(52)b स्नानम् एव विधीयते Par_12.1d स्नानसंध्यार्चनादिभिः Par_10.40b स्नानस्य च परं विधिम् Mn_1.111d स्नानहीनस् तथैव च YS182v_4.51d स्नानहीनो मलाशी स्यात् YS182v_4.52a स्नानं कृत्वा तु तादृशम् Ang_1.253d स्नानं कृत्वा प्रारभेच्च Ang_1.164a स्नानं कृत्वा विशुध्यति Par_7.11b स्नानं तत्समुदाहृतम् Ang_1.170d स्नानं तीर्थं जपस् तपः Par_6.63d स्नानं दानं जपो होमः Par_12.23(22)a स्नानं देवार्चनं दानं YS182v_3.51c स्नानं द्वादशसंख्यया Par_12.63(62)d स्नानं मैथुनिनः स्मृतम् Mn_5.144[142M]d स्नानं मैथुनिनः स्मृतम् YS99v_16b स्नानं मौनोपवासेज्या- Yj_3.313a स्नानं येन विधीयते YS99v_15b स्नानं समाचरेन् नित्यं Mn_4.203[204M]c स्नानाद् वापि हयक्रतौ YSS_1.25d स्नानाद् वा शुद्धिम् आप्नुयात् Yj_3.244d स्नानानि पञ्च पुण्यानि Par_12.9a स्नानेन लेपोपहतस्य शुद्धिः YS78v_44d स्नानेन स्त्री रजस्वला Mn_5.66[65M]d स्नानेन स्त्री रजस्वला YS99v_77d स्नानेनैव विशुध्यति Ang_2,9.13b स्नाने प्रसाधने चैव Mn_7.220[224M]c स्नापनोच्छिष्टभोजने Mn_2.209b स्नापयित्वायुधोदकम् K_452b स्नापयित्वा विधानेन Ang_1.78a स्नापयेच् चाग्निसन्निधौ YS78v_63d स्नापयेद् अग्निसंनिधौ YS182v_3.69d स्नायाद् वा तदनुज्ञया Yj_1.51b स्नायान् नदीदेवखात- Yj_1.159c स्नास्यंस् तु गुरुणाज्ञप्तः Mn_2.245c स्नुषागगुरुतल्पगौ Mn_9.63d स्नुषा ज्येष्ठस्य सा स्मृता Mn_9.57d स्नेहस्योत्पवनेन च Par_6.75b स्नेहं क्लेदं समार्दवम् Yj_3.77d स्नेहाक्तं चिरसंस्थितम् Yj_1.169b स्नेहात् प्रत्युपकारतः Nar_4.07b स्नेहाद् अज्ञानतो वापि K_079a स्नेहाद् वा भक्तवत्सल Par_1.11d स्नेहाद् वा यदि वा भयात् Par_4.1b स्नेहाद् वा यदि वा लोभाद् Par_6.56c स्नेहाभ्यङ्गश्च पाणिना Ang_2,10.9b स्नेहाभ्यङ्गस् तु पाणिना Par_9.20b स्नेहांश् च फलसंभवान् Mn_6.13d स्नेहेन च तथा 'परः YS182v_5.17d स्नेहे ऽपो गां च मूर्तिषु Mn_12.120d स्नेहो वा गोरसो वापि Par_6.74c स्पर्शने द्विगुणस् ततः Yj_2.213d स्पर्शमात्रः प्रकर्तव्यस् Ang_1.472a स्पर्शयेद् ब्राह्मणाय गाम् Mn_11.135[134M]d स्पर्शश् चैव भवेद् यदि YS182v_3.64b स्पर्शाद् वायुर् मुखाच् छिखी Yj_3.127d स्पर्शेणावरवर्णजः Mn_3.241[231M]d स्पर्शे मेध्यानि निर्दिशेत् Mn_5.133[131M]d स्पर्शे स्नानं विधीयते Par_7.21d स्पर्शे स्नानं विधीयते Ang_2,8.20d स्पर्शो भूषणवाससाम् Mn_8.357b स्पष्टमेव प्रभवति Ang_1.229a स्पष्टो यस्य भवेत्तराम् Ang_1.769d स्पृशन्ति बिन्दवः पादौ Mn_5.142[140M]a स्पृशेत् पुत्रादिमस्तकम् K_420d स्पृशेयुः सुसमाहिताः Mn_7.219[223M]d स्पृष्टं तेन प्रमादाच् च YS182v_3.45c स्पृष्टान्य् अन्त्यश्ववायसैः Yj_1.197b स्पृष्टा रजस्वला चैव YS78v_61a स्पृष्टास्पृष्टि यदा भवेत् YS78v_56b स्पृष्टो वा मर्शयेत् तथा Nar_12.65b स्पृष्टो वा मर्षयेत् तया Mn_8.358b स्पृष्ट्व दत्त्वा च मदिरां Mn_11.148[147M]a स्पृष्ट्वाग्निं घृतभुक् शुचिः Yj_3.26d स्पृष्ट्वा च प्रतिगृह्य च Ang_2,8.3b स्पृष्ट्वा रजस्वला कैश्चित् YS78v_62a स्पृष्ट्वा रजस्वलान्योन्यं Par_7.11c स्पृष्ट्वा रजस्वलान्योन्यं Par_7.12c स्पृष्ट्वा रजस्वलान्योन्यं Par_7.13c स्पृष्ट्वा रजस्वलान्योन्यं Par_7.14c स्पृष्ट्वा रजस्वला 'न्योन्यं YS182v_3.65a स्पृष्ट्वा रजस्वला 'न्योन्यं YS182v_3.66a स्पृष्ट्वा रजस्वला 'न्योन्यं YS182v_3.67a स्पृष्ट्वा रजस्वला 'न्योन्यं YS182v_3.68a स्पृष्ट्वा रजस्वलान्योन्यं YS78v_58a स्पृष्ट्वा रजस्वलान्योन्यं YS78v_59a स्पृष्ट्वा रजस्वलान्योन्यं YS78v_60a स्पृष्ट्वा रजस्वलां यान्तु YS78v_57a स्पृष्ट्वा वोढ्वा च दग्ध्वा च Par_5.11c स्पृष्ट्वा स्नानेन शुध्यति Mn_5.85[84M]d स्पृष्ट्वैतान् अशुचिर् नित्यम् Mn_4.143a स्पृष्ट्वैवापो विशुध्यति Mn_5.76[75M]d स्फिग्देशं वास्य कर्तयेत् Nar_1516.26d स्फिचं वास्यावकर्तयेत् Mn_8.281d स्फीताद् अपि न संचारि- Yj_1.54c स्फ्यशूर्पशकटानां च Mn_5.117[116M]c स्फ्यशूर्पाजिनधान्यानां Yj_1.184a स्मरत्य् एवं प्रयुक्तस्य K_251c स्मर्त्ःणामत्र केवलम् Ang_1.394d स्मारितस्येह साक्षिणः Nar_1.150b स्मारितः पत्रकाद् ऋते K_371d स्मार्तकाले क्रिया भूमेः K_321a स्मार्यते ह्य् अर्थिना साक्षी K_372c स्मृता द्वादशजातयः Ang_1.505b स्मृता बर्हिषदो ऽत्रिजाः Mn_3.196[186M]d स्मृता व्याहृतयः किल Ang_1.7d स्मृतिमत्साक्षिसाम्यं तु Nar_1.210a स्मृतिमान् देशकालवित् Mn_7.64b स्मृतिवाक्यं न लङ्घयेत् K_005d स्मृतिशास्त्रविदः स्थिताः K_263b स्मृतिशास्त्रं तु यत् किंचित् K_036a स्मृतिशीले च तद्विदाम् Mn_2.6b स्मृतिः श्रोत्रं च नित्यशः Nar_1.153b स्मृतो द्विप्रस्थ ìhaka÷ Par_6.70d स्मृत्यपेक्षं हि साक्षित्वम् Nar_1.152c स्मृत्यपेतादिकारिणः Yj_2.4b स्मृत्याचारव्यपेतेन Yj_2.5a स्मृत्योक्त्या वचनादपि Ang_1.1020b स्मृत्योर् विरोधे न्यायस् तु Yj_2.21a स्मृत्वा ददौ तदा ते ऽपि Ang_1.563c स्यन्दनाश्वैः समे युध्येद् Mn_7.192[193M]a स्याच् चाम्नायपरो लोके Mn_7.80c स्याच् चेद् गोव्यसनं गोपो Nar_6.13a स्यातां तौ पतितौ ध्रुवम् Ang_1.382b स्यातां संव्यवहार्यौ तौ Nar_14.10a स्यात् क्षेत्रम् अटवीसमम् Nar_11.23d स्यात् तु नासान्तिको विशः Mn_2.46d स्यात् तुरीयं तु यवीयसः Mn_9.112d स्यात् तु सभ्यस् ततो ऽनघः K_077d स्यात् पापे हीने वधो भृगुः K_801d स्यात् साहसं त्व् अन्वयवत् Mn_8.332a स्याद् अनाकारिता क्वचित् Nar_1.96b स्याद् अन्योन्यविरुद्धयोः Nar_12.90b स्याद् एष द्विगुणो विधिः Nar_12.101d स्याद् ओषधिवृथाछेदे Yj_3.276c स्याद् यस्य दुहिता तस्याः Nar_13.26a स्याद् राजा भृत्यवर्गेषु Yj_1.334c स्याद् वाप्य् अष्टमकालिकः Mn_6.19d स्यान् नरो ऽपत्यविक्रयी Mn_3.51d स्युर्वै निरयगामिनः Ang_1.193d स्युस् त एव च साक्षिणः Nar_17.4d स्युस्ते कुलसहस्रकम् Ang_1.912d स्युः विप्रलम्भान् नृपस्य ते K_210d स्रग्विणं तल्प आसीनम् Mn_3.3c स्रग्विणो रक्तवाससः Mn_8.256b स्रजं करकम् एव च Mn_4.66d स्रवते वापि योषितः Par_3.15b स्रवत्य् अनोंकृतं पूर्वं Mn_2.74c स्रवन्त्याम् आचरन् स्नानम् Mn_11.254[253M]c स्रष्टारं द्विजसत्तमाः Mn_1.33d स्रष्टुम् इच्छन्न् इमाः प्रजाः Mn_1.25d स्रुवेणउदुम्बरेण तु Yj_1.284b स्रोतसां भेदको यश् च Mn_3.163[153M]a स्वकर्म ख्यापयन् ब्रूयान् Mn_11.99[98M]c स्वकर्म जह्याद् वैश्यस् तु Nar_18.15c स्वकर्मणां च त्यागेन Mn_10.24c स्वकर्मणि द्विजस् तिष्ठेद् Nar_18.48a स्वकर्मणि रतान् नित्यं Par_11.15c स्वकर्म परिकीर्तयन् Mn_11.122[121M]d स्वकर्म परिहापयन् Mn_8.207b स्वकर्म परिहापयेत् Mn_8.206b स्वकर्मप्रतिपादनात् Nar_19.54b स्वकर्मभ्यो निवर्तन्ते Mn_1.53c स्वकर्मरतविप्राणां Par_8.2c स्वकर्म व्याख्यायंस् तेन Yj_3.257c स्वकर्मस्था द्विजातयः Mn_10.1b स्वकं दोषं प्रकाशयेत् Par_10.17d स्वकं पापं निवेदयेत् Par_8.2d स्वकं पितरम् आशयेत् Mn_3.220[210M]d स्वकं संसाधयन् धनम् Mn_8.50d स्वकाद् अपि च वित्ताद् धि Mn_9.199c स्वकाद् धर्माद् धि विच्युतम् Mn_9.273d स्वकार्यगृहखतेषु Par_9.41c स्वकार्यपरमो ऽस्पृहः Mn_6.96b स्वकार्याय पुरा प्रोक्त्वा Ang_1.371a स्वकाले चापरां चिरम् Mn_4.93d स्वकीयजनशून्यतः Ang_1.1053b स्वकुटुम्बाद् यथार्हतः Mn_10.124b स्वकुटुम्बान् महीपतिः Mn_11.22[21M]b स्वकुल्यस्यास्य निवपेत् Nar_1.99c स्वकृतं यच्च तत्पापं Ang_1.197c स्वकोशं यो ऽभिवर्धयेत् Yj_1.340b स्वक्रियावमने सद्यः Ang_1.172c स्वक्षेत्रादिकम् आप्नुयात् K_516f स्वक्षेत्रे संस्कृतायां तु Mn_9.166a स्वगुणेनोभयात्मकम् Mn_2.92b स्वगृहस्यान्तिमे त्यजेत् Ang_1.897d स्वगृहाद् दत्तभोजनम् Nar_5.16b स्वगोत्राद् भ्रश्यते ततः YS99v_84d स्वगोत्राद् भ्रश्यते नारी YS99v_78a स्वगोत्रे न प्रवेशयेत् Ang_1.342b स्वगोत्रैरेव योजनम् Ang_1.1003b स्वग्रामे दशरात्रं स्याद् K_703a स्वचर्यावसितानां तु Nar_M2.40c स्वचर्यावसितो ऽपि सन् Nar_M2.41b स्वच्छन्दनः प्रदेयानि Ang_1.1088a स्वच्छन्दविधवागामी Yj_2.234a स्वच्छं कुर्वीत तत्क्षणात् K_449b स्वजनान् प्रेषयित्वा च Ang_1.261c स्वजने दुःखजीविनि Mn_11.9[08M]b स्वजातिजानन्तरजाः Mn_10.41a स्वजातिं प्रति तत्त्वतः Mn_8.277b स्वजातीयगृहाद् एव Mn_11.162[161M]c स्वजात्यतिक्रमे पुंसां Nar_12.69a स्वजात्यश् च पतिः स्त्रियाः Nar_12.4d स्वजात्या कन्यया सह K_879b स्वजात्या श्रेयसी भार्या Nar_12.4c स्वजीवनप्रकारं यो Ang_1.1052a स्वज्ञानशंसनाद् वादाल् K_869c स्वतन्त्रस् तत्र तु गृही Nar_1.30c स्वतन्त्रस्यात्मनो दानाद् K_715a स्वतन्त्रः पितरौ विना Nar_1.32b स्वतन्त्रः पृथिवीपतिः Nar_1.29b स्वतन्त्रः सन् नराधमः Nar_5.35b स्वतन्त्राः सर्व एवैते Nar_1.34a स्वतन्त्रेण पृथक् पृथक् Par_5.13b स्वतन्त्रो ऽपि हि न र्णभाक् Nar_1.27b स्वतन्त्रो ऽपि हि यत् कार्यं Nar_1.36a स्वतन्त्रो ऽपीह नर्णभाक् K_553b स्वदारनिरतश् चैव Yj_1.81c स्वदारनिरतः सदा Mn_3.45b स्वदासम् इच्छेद् यः कर्तुम् Nar_5.40a स्वदासीं यस् तु संगच्छेत् K_723a स्वदेशघातिनो ये स्युस् K_820a स्वदेशघातिनो ये स्युस् Nar_19.14a स्वदेशपण्ये तु शतं Yj_2.252a स्वदेशात् प्रोषिते ऽपि वा K_548b स्वदेशे ऽपि स्थितो यस् तु K_504a स्वदेशे यस्य यत् किंचिद् K_815a स्वदेशे वा विदेशे वा Mn_8.167c स्वद्रव्यं यत्र विश्रम्भान् Nar_2.01a स्वधनाद् एव तद् दद्यान् Mn_8.162c स्वधनान्वेषणं ततः K_332b स्वधर्मत्यागिनो ऽन्यत्र Nar_5.37c स्वधर्मम् अनुतिष्ठताम् Mn_5.2b स्वधर्मम् अनुरक्षता Nar_M1.60b स्वधर्मस्य च शासिता Mn_2.150b स्वधर्मं प्रतिपादयेत् Mn_8.41d स्वधर्मं प्रतिपादयेत् Mn_8.391d स्वधर्मं सततं चरेत् Par_9.61b स्वधर्मः पाल्यताम् इति Yj_2.185d स्वधर्माच् चलितान् राजा Yj_1.361c स्वधर्मान् न चलन्ति च Mn_7.15d स्वधर्मेण नियुक्तायां Mn_9.167c स्वधर्मे निविशेत वै Mn_2.8d स्वधर्मे बन्धनेन तु K_968d स्वधर्मेषु व्यवस्थिताः K_668d स्वधर्मो विजयस् तस्य Mn_10.119a स्वधाकारम् उदाहरेत् Yj_1.244b स्वधाकारः परा ह्य् ëÅ÷ Mn_3.252[242M]c स्वधा नमस्तर्पयामि Ang_1.1104c स्वधानिनयनाद् ऋते Mn_2.172b स्वधाशब्दं पितृस्थाने Ang_1.788a स्वधास्ता वाच्यतामिति Ang_1.890d स्वधास्त्व् इत्य् एव तं ब्रूयुर् Mn_3.252[242M]a स्वधैषाम् अस्त्व् इति ब्रुवन् Mn_3.223[213M]d स्वपादे तस्य लिख्यते Nar_M2.21d स्वपुत्रहितमिच्छन्त्यो Ang_1.372c स्वपेत् प्रत्यक्शिरा न च Yj_1.136d स्वपेयुस् ते पृथक् क्षितौ Yj_3.16b स्वप्ने ऽवगाहते ऽत्यर्थं Yj_1.272c स्वप्ने सिक्त्वा ब्रह्मचारी Mn_2.181a स्वप्नो ऽन्यगेहवासश् च Mn_9.13c स्वप्याद् भूमौ शुची रात्रौ Yj_3.51a स्वभार्या तेन वर्ष्मणा Ang_1.69d स्वभाव एष नारीणां Mn_2.213a स्वभावयुक्तम् अव्याप्तम् YS99v_97a स्वभावयुक्तम् अव्याप्तम् YSS_1.4a स्वभावाद् विकृतिं गच्छेन् Yj_2.15a स्वभावेनैव यद् ब्रूयुस् Mn_8.78a स्वभावेनैव यद् ब्रूयुस् K_393a स्वभावोक्तं वचस् तेषां K_392a स्वमतं तत्प्रवच्म्यहम् Ang_1.986b स्वम् अप्य् अर्थं तथा नष्टं Nar_7.8a स्वमातृवत्त्य्रञ्जलिं सा Ang_1.397c स्वमात्रस्य शुचिर्भवेत् Ang_1.207b स्वमांसं परमांसेन Mn_5.52a स्वम् उच्छिष्टम् असौ भुङ्क्ते Par_6.66a स्वमुद्रोपरिचिह्नितम् Yj_1.319b स्वम् एनो ऽवभृथस्नातो Mn_11.82[81M]c स्वम् एव ब्राह्मणो भुङ्क्ते Mn_1.101a स्वयम् अन्नस्य वर्धितम् Mn_3.224[214M]b स्वयम् अभ्युपपन्नश् च Nar_M2.32c स्वयम् अभ्युपपन्नो ऽपि Nar_M2.41a स्वयम् आत्मनि योजयेत् K_368d स्वयम् आप्तं च यद् भवेत् K_866b स्वयम् आसन्नमृत्युना Nar_1.82d स्वयम् ईहितलब्धं तन् Mn_9.208c स्वयमुक्तेर् अनिर्दिष्टः Nar_1.139a स्वयमुक्तेर् मृतान्तरः Nar_1.137d स्वयम् उत्पादयेद् धि यम् Mn_9.166b स्वयम् एव कृषीवलः Mn_10.90b स्वयम् एव तु यः पापं YSS_2.2a स्वयम् एव तु यौ दद्यान् Mn_8.186a स्वयम् एव न कर्तव्यं Par_8.28c स्वयमेव पितुर्दत्तः Ang_1.311c स्वयम् एव प्रकामयेत् K_831b स्वयमेव भवेत्तावत् Ang_1.1008c स्वयम् एव यथेप्सितम् K_156b स्वयम् एव र्तुपर्यये Mn_1.30b स्वयम् एव व्रतं कृत्वा Par_6.59c स्वयमेव श्राद्धहेतोर् Ang_1.1058a स्वयम् एव समाचरेत् Mn_3.222[212M]d स्वयम् एव स्वयम् भुवा K_722d स्वयम् एव स्वयंभुवा Mn_5.39b स्वयम् एव स्वयंभुवा Mn_9.138d स्वयम् एवात्मनो ध्यानात् Mn_1.12c स्वयम् एवैत्य यो वदेत् Nar_1.139b स्वयम् एवैत्य यो वदेत् Nar_1.143b स्वयं कर्म समाचरेत् Ang_1.440d स्वयं कार्यविनिर्णयम् K_063b स्वयं कार्याणि कुर्वीत K_027c स्वयंकृतश् च कार्यार्थम् Mn_7.164[165M]a स्वयंकृतं वा यद् ऋणं Yj_2.49c स्वयं k­tvÃnubhëate Mn_11.228[227M]b स्वयंकृष्टे तथा क्षेत्रे Par_2.6a स्वयं चण्डालतां बुध्या Ang_1.1063c स्वयं चैव तथा भवेत् Mn_10.2d स्वयं चोपगतः पुत्रा Nar_13.44c स्वयं चोपार्जिते पित्रा K_839c स्वयं तद्भिन्नगोत्रो ऽपि Ang_1.1000c स्वयं त्रिंशद्गुणीकृतम् Yj_2.307d स्वयं दक्षः प्रजापतिः Mn_9.128d स्वयंदत्तश् च शौद्रश् च Mn_9.160c स्वयंदत्तस् तु स स्मृतः Mn_9.177d स्वयं नोपानहौ हरेत् Mn_4.74b स्वयं पत्न्या भक्षयित्वा Ang_1.557a स्वयं परमुखात्तथा Ang_1.834b स्वयं पश्यति धर्मतः K_014b स्वयं पुत्रः समाचरेत् Ang_1.108d स्वयं प्रकृत्या च महान् Ang_1.591c स्वयं यद्यसमर्थश्चेन् Ang_1.817a स्वयं राजा निवारयेत् K_950d स्वयं राजैव धर्मवित् Mn_8.265b स्वयं वा न द्विजो यदि YSS_2.65d स्वयं वा शिष्णवृषणाव् Mn_11.104[103M]a स्वयं विप्रमुखेन वा Ang_1.222d स्वयं शीर्णं च विदलं Nar_1.61a स्वयं षण्णवतिं पणान् Mn_8.224d स्वयं साधयितुम् स्फुटम् K_213b स्वयं हित्वा प्रियाप्रिये Mn_8.173b स्वयोनिष्व् अन्त्यजासु च Yj_3.231b स्वरद्वेषौ भवाभवौ Yj_3.74b स्वरन्ध्रगोप्तान्वीक्षिक्यां Yj_1.311a स्वरभेदश् च दुष्टस्य K_386e स्वरवर्णेङ्गिताकारैश् Mn_8.25c svarëÂraparipÃlane Yj_1.342b svarëÂrÃd विप्रवासयेत् Yj_2.270d svarëÂre न्यायवृत्तः स्याद् Mn_7.32a svarëÂre पर एव च Mn_9.312d स्वरुच्या तु परस्परम् Yj_2.84b स्वरूपम् इति धारणा Mn_4.38d स्वरूपं प्रतिपादयेत् K_816b स्वरूपं वच्मि पूर्वतः Ang_1.695b स्वर्गकामा दिवं प्रति Yj_3.184d स्वर्गकीर्तिजयावहम् Yj_1.357d स्वर्गम् अक्षयम् इच्छता Mn_3.79[69M]b स्वर्गलोके महीयते YS99v_89d स्वर्गलोके महीयते YS99v_91d स्वर्गं गच्छत्य् अपुत्रापि Mn_5.160[158M]c स्वर्गं मोक्षं सुखानि च Yj_1.270b स्वर्गं यान्त्य् अपराङ्मुखाः Mn_7.89[90M]d स्वर्गं ह्य् अपत्यम् ओजश् च Yj_1.265a स्वर्गः स्वप्नश् च भावानां Yj_3.175a स्वर्गाच् च परिहीयते Mn_9.254d स्वर्गायुष्ययशस्यानि Mn_4.13c स्वर्गार्थम् उभयार्थं वा Mn_10.122a स्वर्गे तिष्ठति धर्मतः K_056d स्वर्गे सुखम् उपाश्नुते Mn_12.20d स्वर्गे स्थानं च शाश्वतम् Nar_M1.27d स्वर्गैषिणो वात्र यथा यान्ति Par_3.36b स्वर्ग्यं वातिथिपूजनम् Mn_3.106[96M]d स्वर्जिता गोसवेन वा Mn_11.74[73M]b स्वर्णरूप्ये सकुप्यके Yj_1.263b स्वर्णस्तेयी गुरुद्रुहः YS182v_4.22d स्वर्णहारी समाप्नुयात् Yj_3.208b स्वर्यातस्य ह्य् अपुत्रस्य Yj_2.136c स्वर्याते स्वामिनि स्त्री तु K_922a स्वर् यात्य् अव्यसनी मृतः Mn_7.53d स्वल्पकेनाप्य् अविद्वान् हि Mn_4.191c स्वल्पक्षेत्रोबहूदकः Yj_2.156d स्वल्पभोगेषु तद्विदुः K_302d स्वल्पम् अन्नं त्यजेद् विप्रः Par_6.72a स्वल्पसाहसकर्त्ता यः YSS_2.74a स्वल्पं वाथ प्रभूतं वा Ang_2,2.4c स्वल्पं स्वल्पं यथोष्मकम् Ang_1.820d स्वल्पं स्वल्पेषु निश्चयः Ang_2,7.7d स्वल्पाक्षरः प्रभूतार्थो K_142a स्वल्पेनापि च यत् कर्म K_605a स्वल्पेनापि स्वयोनिषु Mn_2.134d स्वल्पे ऽपराधे देवानां K_452a स्वल्पे ऽप्य् अर्थे नरो बुधः Mn_8.111b स्वल्पे ऽप्य् अर्थे प्रदापयेत् K_416d स्ववर्णैर् वा पटे लेख्या Yj_1.298a स्ववाक्यहीनो यस् तु स्यात् K_209c स्ववित्तस्यांशम् अष्टमम् Mn_8.36b स्ववीर्यं बलवत्तरम् Mn_11.32[31M]b स्ववीर्याद् राजवीर्याच् च Mn_11.32[31M]a स्ववीर्येणैव tä शिष्यान् Mn_11.31[30M]c स्ववृत्तिपरितुष्टो ये Par_8.14c स्ववृत्या परितुष्टानां Ang_2,4.6c स्ववृषं या परित्यज्यान्य् YS78v_27a स्वशक्तिं परशक्तिं च Mn_9.298c स्वशक्त्यपहृतं नष्टं K_866a स्वशाखाश्रोत्रिये तथा Yj_1.144d स्वशाखीयान्निवेदयेत् Ang_1.741d स्वशिल्पम् इच्छन्न् आहर्तुं Nar_5.15a स्वसमाया विचक्षणः Ang_1.401b स्वसारं च पितुर् मातुः YSS_1.30a स्वसारं दुहितां तथा YS182v_3.7b स्वसारं दुहितां तथा YSS_1.29b स्वसींनि दद्याद् ग्रामस् तु Yj_2.272a स्वसुतां मातुलस्य च YSS_1.30b स्वसृदुहितरौ स्नुषाम् YS99v_35b स्वस्तिकुर्वन्ति ये द्विजाः Par_12.43(42)b स्वस्ति ब्रूतेति वाचोक्त्वा ह्य् Ang_1.887c स्वस्तिवाच्यं ततः कुर्याद् Yj_1.243c स्वस्तिवाच्या द्विजाः शुभाः Yj_1.278d स्वस्थस् त्रीणि सहस्राणि YS99v_9c स्वस्थस्य mƬhÃ÷ कुर्वन्ति Par_6.58c स्वस्थेनार्तेन वा दत्तं K_654a स्वस्थेनार्तेन वा देयं K_566a स्वस्थो धर्मं समाचरेत् Par_7.38d स्वस्य च प्रियम् आत्मनः Mn_2.12b स्वस्य च प्रियम् आत्मनः Yj_1.7b स्वस्य तं तादृशं किल Ang_1.738b स्वस्य नाम्नो ऽभिवादने Mn_2.124b स्वस्य भर्तुर् अनाज्ञया Mn_9.199d स्वस्यैवान्तरपूरुषः Mn_8.85d स्वस्रीयर्त्विज्जामातृ- Yj_1.220a स्वस्रीयश्वशुरर्त्विजाम् Yj_3.4d स्वस्रीयं श्वशुरं गुरुम् Mn_3.148[138M]b स्वस्रीयां मातुर् एव च Mn_11.171[170M]b स्वस्वीकृतश्राद्धतिथिर् Ang_1.1059a स्वहस्तकालसंपन्नं Yj_1.320c स्वहस्तपरिचिह्नितम् Yj_2.93d स्वहस्तलिखितं तु यत् Yj_2.89b स्वहस्तलिखितादिभिः Yj_2.92b स्वहस्तलेख्यं विज्ञेयं K_250c स्वहस्तं तत्र दापयेत् K_263d स्वहस्तान्यकृतं तथा K_249b स्वहस्तान्यकृतं तथा Nar_1.115b स्वहस्तेन निवेशयेत् Yj_2.86b स्वं कुटुम्बाविरोधेन Yj_2.175a स्वं च धर्मं प्रयत्नेन Mn_9.7c स्वं नाम परिकीर्तयेत् Mn_2.122d स्वं लभेतान्यविक्रीतं Yj_2.168a स्वं वस्ते स्वं ददाति च Mn_1.101b स्वं स्वं चरित्रं शिक्षेरन् Mn_2.20c स्वागतेनागतांस् तु तान् Yj_1.226b स्वाचारा विजितेन्द्रिया Yj_1.87b स्वा चैव कुर्यात् सर्वेषां Mn_9.86c स्वाजीव्यं देशम् आवसेत् Mn_7.69d स्वातन्त्र्यकरणाय च Yj_3.62d स्वातन्त्र्यं तु स्मृतं ज्येष्ठे Nar_1.27c स्वातन्त्र्यं परिकीर्तितम् K_906b स्वातन्त्र्यं हि स्मृतं ज्येष्ठे K_553c स्वातन्त्र्याद् विप्रणश्यन्ति Nar_13.30a स्वात वाप्योस् तथा कूपे YS78v_66a स्वात् स्वाद् अंशाच् चतुर्भागं Mn_9.118c स्वादानाद् वर्णसंसर्गात् त्व् Mn_8.172a स्वादुषं सद इत्यतः Ang_1.896b स्वाधिष्ठानक एव वै Ang_2,1.6b स्वाधीनं कर्म कारयेत् K_479b स्वाधीना एव सर्वदा Ang_1.317b स्वाधीना तामृचं नो चेद् Ang_1.838c स्वाध्यायञ् च चतुर्थकम् YS78v_76d स्वाध्यायभूमिं चाशुद्धम् Mn_4.127c स्वाध्यायवान् दानशीलः Yj_3.48c स्वाध्यायस्य विरोधिनः Mn_4.17b स्वाध्यायं चैवम् अभ्यसेत् Par_2.5b स्वाध्यायं शक्तितो ऽन्वहम् Mn_2.167d स्वाध्यायं श्रावयेत् पित्र्ये Mn_3.232[222M]a स्वाध्यायं सततं कुर्यान् Yj_1.104c स्वाध्यायाग्निसुतत्यागो Yj_3.239c स्वाध्यायाग्न्योः सुतस्य च Mn_11.59[58M]d स्वाध्यायातिथिसत्क्रियाः Yj_1.102b स्वाध्यायार्थं समाहितः Yj_1.26d स्वाध्यायार्थ्य् उपतापिनः Mn_11.1d स्वाध्याये चैव नैत्यके Mn_2.105b स्वाध्याये चैव युक्तः स्यान् Mn_4.35c स्वाध्यायेन व्रतैर् होमैस् Mn_2.28a स्वाध्यायेनार्चयेत र्षीन् Mn_3.81[71M]a स्वाध्याये नित्ययुक्तः स्याद् Mn_3.75[65M]a स्वाध्याये नित्ययुक्तः स्याद् Mn_6.8a स्वाध्याये भोजने चैव Mn_4.58c स्वाध्याये मरणं ध्रुवम् YS78v_77d स्वाध्यायोपस्थनिग्रहाः Yj_3.313b स्वानि कर्माणि कारयेत् Mn_8.411d स्वानि कर्माणि कारयेत् Mn_8.418b स्वानि कर्माणि कुर्वाणा Mn_8.42a स्वानि स्वान्य् अभिपद्यन्ते Mn_1.30c स्वान् गुरून् अभिवादयेत् Mn_2.205d स्वान् भागान् यदि दद्युस् ते Nar_13.42a स्वाभिप्रायकृतं कर्म Ang_2,1.10a स्वामिगोत्रेण कर्तव्यास् YS99v_78c स्वामितुल्यं भवेत् तस्य YS182v_3.55c स्वामित्वं तेन कीर्तितम् K_017b स्वामिदोषाद् अपाक्रामन् Nar_6.6c स्वामिनं तं विजानीयाद् K_761c स्वामिनः सख्युरेव वा Ang_1.1042d स्वामिनः स्वस्य शंसति Mn_8.233d स्वामिनः स्वस्य शंसति Nar_6.18d स्वामिनाधिकृतस् तथा K_114b स्वामिना निर्णये सति K_227b स्वामिनां च पशूनां च Mn_8.244c स्वामिने चानिवेदयन् Nar_6.14b स्वामिने तन् निवेदयेत् Nar_6.13d स्वामिने न ददाति यः K_591b स्वामिने नार्पयेद् यावत् K_663c स्वामिने मातुलाय च Ang_1.688d स्वामिने यो ऽनिवेद्यैव Yj_2.157a स्वामिनो द्रव्यम् एव च Yj_2.165d स्वामिनो द्विदशाः समाः Nar_1.74b स्वामिप्राणप्रदो भक्त- Yj_2.182c स्वामी तद् द्रव्यम् अर्हति Mn_8.31d स्वामी तस्य प्रभुः स्मृतः K_724b स्वामी तु विवदेद् यत्र K_665c स्वामी दत्वार्धमूल्यं तु K_622a स्वामी द्रव्यं नृपो दमम् Yj_2.170b स्वामीयगौस् तस्य न खण्डनीयः YSS_1.50d स्वामी यद्य् एनम् उद्धरेत् Nar_5.30b स्वाम्यधीनः प्रभुर् यतः K_725d स्वाम्यनुग्रहपालितः Nar_5.42b स्वाम्य् अमात्या जनो दुर्गं Yj_1.353a स्वाम्यमात्यौ पुरं rëÂraæ Mn_9.294a स्वाम्यर्थे जीवितं त्यक्त्वा K_878e स्वाम्यं किमपि लभ्यते Ang_1.443d स्वाम्यं च न स्यात् कस्मिंश् चित् Mn_7.21c स्वायंभुवस्यास्य मनोः Mn_1.61a स्वायंभुवाद्याः सप्तैते Mn_1.63a स्वायंभुवो मनुर् धीमान् Mn_1.102c स्वाराज्यम् अधिगच्छति Mn_12.91d स्वारोचिषश् चोत्तमश् च Mn_1.62a स्वार्थभ्यो ग्राम एव तु YSS_2.72d स्वार्थम् उत्सृज्य यत्नतः Nar_1.06b स्वार्थसाधनतत्परः Mn_4.196[197M]b स्वार्थसिद्धौ प्रदुष्टेषु K_739a स्वार्थहेतोर् यतस् ततः Nar_1.05b स्वालक्षण्यपरीक्षार्थं Mn_9.19c स्वासु योनिषु शाम्यति Mn_9.321d स्वाहान्तमन्त्रो वै ततः Ang_1.787b स्वाहामपि च संप्रार्थ्य Ang_1.889a स्वाहेत्य् एकाहुतिं सकृत् Par_5.22d स्वां दृष्ट्वाम्बुगतां जपेत् Yj_3.279b स्वां प्रसूतिं चरित्रं च Mn_9.7a स्वां वाचं पुरुषाधमः Nar_1.207b स्वांशाद् उद्धृत्य वा पुनः Nar_13.34b स्वीकाराय ततो यतन् Ang_1.868b स्वीकारेण न चान्यतः Ang_1.125b स्वीकुर्यात्तनयं ततः Ang_1.363d स्वीकुर्यात्तु तदा नक्तम् Ang_1.248c स्वीकृतभ्रातृसूनोश्च Ang_1.376c स्वीकृतश्चोर एव सः Ang_1.360d स्वीकृतो वयसाधिकः Ang_1.378d स्वीकृत्य परपुत्रं यः Ang_1.364c स्वीकृत्य शिरसा गृह्य Ang_1.887a स्वीकृत्यार्षद्वयं तेन Ang_1.346a स्वीयगोत्रपरित्यागाद् Ang_1.178c स्वीयगोत्रपरित्यागो Ang_1.179c स्वेच्छया यः प्रतिश्रुत्य K_642a स्वेच्छयोपेयुषो दारान् Nar_12.61c स्वेच्छादेयं हिरण्यं तु K_629a स्वेच्छाप्रमादाद् यदि ते म्रियन्ते YSS_1.53b स्वेदजं दंशमशकं Mn_1.45a स्वेदेनोल्लिखितं तथा K_312d स्वेन भर्त्रा सह श्राद्धं YS99v_80a स्वेनैव प्रपितामही YS99v_80d स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् Mn_12.70a स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः Mn_9.118a स्वेषां कण्टकसाम्यतः Ang_1.577d स्वेषु भृत्येषु चैव हि Mn_3.116[106M]b स्वेषु वर्गेषु वर्गिणः Nar_1.135b स्वेष्व् अन्येषु च सादरान् Yj_1.332b स्वे स्वे कर्मणि तत्त्वतः Mn_9.262b स्वे स्वे कर्मण्य् अवस्थिताः Mn_8.42d स्वे स्वे धर्मे निविष्टानां Mn_7.35a स्वे स्वे ऽन्तरे सर्वम् इदम् Mn_1.63c स्वैरिणी तु चतुर्विधा Nar_12.45d स्वैरिणीनां च कीर्तितः Nar_12.53b स्वैरिणी या पतिं हित्वा Yj_1.67c स्वैरिण्य् अब्राह्मणी वेश्या Nar_12.77a स्वैरिण्यो गणिकाश् च याः K_098b स्वैर् नयेयुस् ते समञ्जसम् Mn_8.256d स्वैः कर्मभिर् अगर्हितैः Mn_4.3b स्वैः स्वैरङ्गैर्विनाप्येते Ang_2,5.2c स्वैः स्वैर् भर्तृगुणैः शुभैः Mn_9.24d स्वोक्त एकविधः स्मृतः K_246d स्वो ऽध्याप्या दश धर्मतः Mn_2.109d हतम् अश्रद्धयेतरत् Mn_4.225[226M]d हतश्राद्धं तथैव च Ang_1.682b हतं दैवं च पित्र्यं च Par_12.41(40)c हतानां नृपगोविप्रैर् Yj_3.21a हतानां विद्युता तथा Yj_3.27b हतानां विपलायिनाम् Yj_1.325d हतास् तत्र सभासदः Mn_8.14d हतास् तत्र सभासदः K_073d हतास् तत्र सभासदः Nar_M3.7d हते तु रुधिरं दृश्यं Par_9.50a हतो मुक्तो ऽपि वाशुचिः Yj_3.257d हतो हन्ति न संशयः K_072d हत्वा ककरं दिवा तु YSS_2.43a हत्वा कूर्मं च शल्यकम् Par_6.10b हत्वा गर्भम् अचेतनम् Par_9.13d हत्वा गर्भम् अचेतनम् YS99v_43d हत्वा गर्भम् अविज्ञातम् Mn_11.87[86M]a हत्वा गां क्षत्रियं वैश्यं YSS_1.23c हत्वा च कृमिकीटकान् Par_2.10d हत्वा चान्द्रायणं तस्य Par_6.18c हत्वा छित्त्वा च भित्त्वा च Mn_3.33a हत्वा त्र्यहं पिबेत् क्षीरं Yj_3.270c हत्वा बद्ध्वा बलाद् भयात् Par_10.24b हत्वा मूषकमार्जार- Par_6.9a हत्वा लोकान् अपीमांस् त्रीन् Mn_11.261[260M]a हत्वा शतम् अवाप्नोति YSS_2.5c हत्वा संकीर्णयोनिजम् YSS_1.22b हत्वा हंसं बलाकां च Mn_11.135[134M]a हनुवालं च सीदति K_455b हन्ति këÂham अयोमुखम् Mn_10.84d हन्ति जातान् अजातांश् च Mn_8.99a हन्ति जातान् अजातांश् च Nar_1.190a हन्ति साक्ष्ये ऽनृतं वदन् Mn_8.97b हन्ति साक्ष्ये ऽनृतं वदन् Nar_1.188b हन्तुर् दोषो न विद्यते K_800b हन्तुर् भवति कश् चन Mn_8.351b हन्त्य् अल्पदक्षिणो यज्ञस् Mn_11.40[39M]c हन्त्य् अविधिना पशून् Yj_1.180d हन्त्व्यो ब्राह्मणो ऽपि हि K_806d हन्यते प्रेक्षमाणानां Mn_8.14c हन्यते प्रेक्षमाणानां K_073c हन्यते प्रेक्षमाणानां Nar_M3.7c हन्याच् च परिपन्थिनः Mn_7.110[111M]d हन्याच् चित्रैर् वधोपायैर् Mn_9.248c हन्याच् चौरम् इवेश्वरः Mn_9.278d हन्याद् उपायैर् निपुणैर् गृहीतान् Nar_19.69c हन्याद् एवाविचारयन् Mn_8.350d हन्याद् एवाविचारयन् Mn_9.280d हन्याद् एवाविचारयन् K_799d हन्याद् द्विट्सेविनस् तथा Mn_9.232d हन्युः कार्याणि कार्यिणाम् Mn_9.231b हयमेधफलं तथा Yj_1.181b हयमेधे विमुच्यते Mn_11.82[81M]d हयाजाविपशुष्व् अपि YSS_1.27b हरणं हार उच्यते K_026b हरणात् साहसं स्मृतम् Yj_2.230b हरणे फलपुष्पयोः Nar_19.30b हरणे वधम् अर्हति Mn_8.323d हरणे सारतो दमः Yj_2.275b हरतो ऽभ्यधिकं वधः Mn_8.320b हरतो ऽभ्यधिकं वधः Nar_19.33b हरन्ति न च नश्यति Mn_7.83b हरन्ति रमयन्ति च Par_3.34d हरंस् तां चोरदण्डभाक् Yj_1.65b हरिदश्वो हयग्रीवः Ang_1.513a हरिद्रां हरिणीं कल्यां Ang_1.456c हरिनामानि यावन्ति Ang_1.157c हरिश्चन्द्रो ऽथवा महान् Ang_1.494b हरेत परतो नृपः Yj_2.173d हरेतैवाविचारयन् Mn_9.135d हरेत् तत्र नियुक्तायां Mn_9.145a हरेद् भिन्द्याद् दहेद् वापि K_808a हरेद् वृषभषोडशाः Mn_9.124b हरेयुस् ते यथोत्तरम् K_632d हर्तव्यं हीनकर्मणः Mn_11.16[15M]d हर्तारं ग्राहयेन् नरम् Yj_2.169b हर्षयेद् ब्राह्मणांस् तुष्टो Mn_3.233[223M]a हले वा शकटे पङ्क्तौ Par_9.7c हवनं च प्रणश्यति YS182v_3.51d हवनं च प्रयत्नेन YS182v_4.38a हविर्गुणा न वक्तव्याः YS182v_3.28a हविर्गुणा न वक्तव्याः YS78v_39a हविर्दानेन विधिवत् Mn_3.211[201M]c हविर् यच् चिररात्राय Mn_3.266[256M]a हविषा कृष्णवर्त्मेव Mn_2.94c हविष्पान्तीयम् अभ्यस्य Mn_11.251[250M]a हविष्मतीति मन्त्रेण Ang_1.77c हविष्मन्तो ऽङ्गिरःसुताः Mn_3.198[188M]b हविष्मन्मन्त्रसेचनात् Ang_1.86b हविष्यभुग् वानुसरेत् Mn_11.77[76M]a हविष्यं क्षीरषाष्टिकम् Yj_1.304b हविष्याणि च सर्वशः Mn_3.256[246M]b हविष्यान्नेन वै मासं Yj_1.258a हविष्येण यवाग्वा वा Mn_11.106[105M]c हविःशेषं च यद् भवेत् Mn_5.24d हव्यकव्यानि दातृभिः Mn_3.128[118M]b हव्यकव्याभिवाह्याय Mn_1.94c हव्यकव्ये नियोक्तव्य YS182v_3.39c हव्यकव्येषु नित्यशः Par_11.12d हव्यकव्येषु मन्त्रवित् YS78v_40b हव्यकव्येष्व् अमन्त्रवित् Mn_3.133[123M]b हव्यकव्येष्व् अमन्त्रितः YS182v_3.29b हव्यानि तु यथान्यायं Mn_3.135[125M]c हव्यानि त्रिदिवौकसः Mn_1.95b हव्ये कव्ये च कर्मणि YS78v_34b हव्ये कव्ये द्विजोत्तमः Mn_3.190[180M]b हसन्ग्रासं च यो भुङ्क्ते YS182v_3.33a हस्तच्छेदनम् इष्यते Mn_8.322b हस्तपादायुधादिभिः Nar_1516.4b हस्तयोर् उभयोर् अपि Yj_2.105d हस्तसंस्पर्शनेन वा Ang_1.791d हस्ताङ्गम् लेख्यम् उच्यते K_268d हस्ताभ्यां पिण्डम् आदाय Nar_20.18c हस्तिगोऽश्वोष्ट्रदमको Mn_3.162[152M]a हस्तिनश् च तुरङ्गाश् च Mn_12.43a हस्तिपव्रात्यदारेषु Nar_1516.12c हस्तेनौषधिभावे वा Yj_1.142c हस्ते ऽन्यस्य यद् अर्प्यते Yj_2.65b हस्तेश्व् आसनदाने च YS182v_3.30c हस्तेष्व् अर्घ्यं विनिक्षिपेत् Yj_1.231b हस्तोक्त्या साधयेत् ततः K_284d हस्तौ कृत्वा सुसंयुक्तौ YS99v_93a हस्तौ पादौ च पञ्चमम् Mn_8.125b हस्तौ पादौ च पञ्चमम् Nar_19.44b हस्तौ पायुर् उपस्थं च Yj_3.92a हस्त्यश्वगोखरोष्ट्रादीन् K_662a हस्त्यश्वरथनौस्थिताः K_107b हस्त्यश्वरथहर्तॄंश् च Mn_9.280c हस्त्यश्वानां तथान्येषां K_805c हस्त्यश्वायुधजीविनाम् K_350b हंसवारणगामिनीम् Mn_3.10b हंसश्चैव करे स्थितः Ang_1.659d हंसश्येनकपिक्रव्याज् Yj_3.272a हानिर् विक्रेतुर् एवासौ Yj_2.256c हानिर् विंशतिवार्षिकी Yj_2.24b हानिश् चेत् क्रेतृदोषेण Yj_2.255c हास्यकारं नटं नाट्य- Ang_1.758a हास्यं परगृहे यानं Yj_1.84c हास्यार्थम् अपि बुद्धिमान् Mn_9.227d हि कैश्चिद्ब्रह्मवादिभिः Ang_1.619d हिङ्गुञ् च वृक्षनिर्यासैः YSS_2.38c हितं तस्याचरेन् नित्यं Yj_1.27c हिताय क्षणमञ्जसा Ang_1.867d हिताया 'त्र भुवः स्थले Ang_1.495b हिताहिता नाम nìyas Yj_3.108c हिताहितेषु भावेषु Yj_3.153c हितां वक्ष्यामि निष्कृतिम् Par_10.1b हितेषु चैव लोकस्य Mn_9.324c हितेषु चैव लोकस्य K_973c हिनस्ति भार्यां ससुतं कलत्रम् YSS_1.41b हिनस्ति व्रतम् आत्मनः Mn_2.180d हिनस्त्य् अज्ञानतो यतिः Mn_6.69b हिनस्त्य् आत्मसुखेच्छया Mn_5.45b हिमवद्विन्ध्ययोर् मध्यं Mn_2.21a हिरण्यकक्ष्यामन्त्राणां Ang_1.309c हिरण्यदा हैमवती Ang_1.931c हिरण्यधान्यवस्त्राणां Nar_1.92a हिरण्यभूमिलाभेभ्यो Yj_1.352a हिरण्यभूमिसंप्राप्त्या Mn_7.208[212M]a हिरण्यम् अग्निर् उदकम् Nar_M1.15c हिरण्यमधुसर्पिषाम् Mn_2.29d हिरण्यम् आयुर् अन्नं च Mn_4.189a हिरण्यरत्नकौशेय- Nar_14.15a हिरण्यवर्जं लोहं च Nar_14.14c हिरण्यशकलं न्यसेत् Par_5.21d हिरण्यं चापि देवानां Ang_1.894a हिरण्यं चैव mëakam Mn_8.393d हिरण्यं तस्य तत्त्वतः Mn_8.182d हिरण्यं धान्यम् अन्नं च Mn_10.114c हिरण्यं परिवर्तयेत् Mn_8.155b हिरण्यं भूमिम् अश्वं गाम् Mn_4.188a हिरण्यं लोभलिप्सया YS182v_4.60b हिरण्यं व्यापृतानीतं Yj_1.328a हिरण्यं सर्पिर् आदित्य Nar_18.51c हिरण्यार्थे ऽनृतं वदन् Mn_8.99b हिरण्यार्थे ऽनृतं वदन् Nar_1.190b हिंसकश् चाविधानेन Yj_3.136c हिंसकान् संवसेन् न तु Yj_3.298b हिंसने स्वाम्य् अदोषभाक् Yj_2.299d हिंसा चैवाविधानतः Mn_12.7b हिंसाप्रायां पराधीनां Mn_10.83c हिंसायाम् इति धारणा Mn_8.285d हिंसायाम् इति धारणा K_793d हिंसायां द्विशतं दमम् Mn_8.293d हिंसायां द्विशतो दमः Mn_8.297b हिंसारतश् च यो नित्यं Mn_4.170c हिंसौषधीनां स्त्र्याजीवो Mn_11.63[62M]c हिंस्याच् चेच् छ्रेष्ठम् अन्त्यजः Mn_8.279b हिंस्रयन्त्रविधानं च Yj_3.240c हिंस्रः सर्वाभिसंधकः Mn_4.195d हिंस्राणां च पिशाचानां Mn_12.57c हिंस्राणां चैव सत्त्वानां Mn_12.56c हिंस्रा भवन्ति क्रव्यादाः Mn_12.59a हिंस्रार्थघ्नी च सर्वदा Mn_9.80d हिंस्राहिंस्रे मृदुक्रूरे Mn_1.29a हिंस्रो वृषलवृत्तिश् च Mn_3.164[154M]c हीन एव स वादतः Nar_M1.52d हीनकल्पं न कुर्वीत Yj_1.126c हीनक्रतुर् असोमपः Mn_11.12[11M]b हीनक्रियं निष्पुरुषं Mn_3.7a हीनक्लीबकुशीलवाः Nar_1.161d हीनजातिस्त्रियं मोहाद् Mn_3.15a हीनजातिं परिक्षीणम् Yj_2.43a हीनजातौ प्रजायेत Yj_3.213a हीनदेहो भवेत् तदा Par_9.22b हीनमध्योत्तमानां तु Nar_1516.6a हीनमूल्यम् अवेलायां Nar_7.3c हीनमूल्यं तु तत् सर्वं K_709a हीनमूल्यं भयेन वा K_692b हीनयोनिनिषेवणम् Yj_3.241b हीनवर्णकराणि तु Yj_3.40d हीनवादी स वै नरः Nar_M2.24d हीनस्य गृह्यते वादो K_208c हीनं तम् अपि निर्दिशेत् Mn_8.57d हीनं तम् अपि निर्दिशेत् K_196d हीनं तम् इति निर्दिशेत् K_204d हीनं पुरुषकारेण Mn_8.232c हीनं पुरुषकारेण Nar_6.15c हीनं वानुचितं स्मृतम् K_706d हीनं वाप्य् अधिकं पुनः K_197b हीनं हीनेषु कल्पयेत् K_461d हीनः क्लीबः स उच्यते K_861d हीनः पञ्चविधः स्मृतः Nar_M2.33d हीनाङ्गभगवृत्तयः Nar_1.165d हीनाङ्गं व्याधितं क्लीबं Par_2.3c हीनाङ्गान् अतिरिक्ताङ्गान् Mn_4.141a हीनातिरिक्तगात्रो वा Mn_3.242[232M]c हीनाद् रहो हीनमूल्ये Yj_2.168c हीनाधिका भवेद् व्यर्था Nar_M2.13c हीना न स्याद् विना भर्त्रा Yj_1.86c हीनान् कृत्वा विवासयेत् Yj_1.339b हीनान्नवस्त्रवेषः स्यात् Mn_2.194a हीनाभिः फेनबुद्बुदैः Yj_1.20d हीना हीनान् प्रसूयन्ते Mn_10.31c हीनां स्त्रीं गां च मध्यमम् Yj_2.289d हीने कर्माणि पञ्चाशन्- K_101a हीने यदि विनिर्वृत्ते K_708c हीनेष्व् अर्धदमो मोह- Yj_2.214c हीयते लिखितं क्वचित् K_306b हीयते व्यवहारतः Yj_2.19d हीयते हीयमाने च Nar_11.38c हीयमानस्य लक्षणम् Nar_M1.51d हीयेतांशप्रदानतः Mn_9.211b हीयेतैवं समाचरन् Nar_1.147d हुङ्कारं ब्राह्मणस्योक्त्वा Mn_11.204[203M]a हुङ्कारः कासनं चैव K_768a हुतशेषं तु भुञ्जानो Par_1.38c हुतशेषं पिबेद् द्विजः Par_11.36b हुतशेषं प्रदद्यात् तु Yj_1.237a हुतहोमो जितेन्द्रियः Mn_6.34b हुतं विप्रमुखाग्निषु Mn_3.98[88M]b हुतं श्रेष्ठम् इहोच्यते Yj_1.316d हुताग्निर् ब्राह्मणांश् चार्च्य Mn_7.145[146M]c हुताशनेन संस्पृष्टं Par_6.73c हुताशसमयः स्मृतः Nar_20.21f हुताशेनैव तापयेत् Par_6.73b हुत्वाग्नीन् सूर्यदैवत्यान् Yj_1.99a हुत्वाग्नींस् तान् उपास्य च Yj_1.114b हुत्वाग्नौ पितृयज्ञवत् Yj_1.236d हुत्वाग्नौ विधिवद् धोमान् Mn_11.119[118M]a हुत्वा प्राणादिभिश्चरुम् Ang_1.72b हुनेदष्टोत्तरं शतम् Ang_1.88d हुंकारं ब्राह्मणस्योक्त्वा Par_11.51c हूयते च हुताशनः Par_3.18b हूयमानश् च यज्ञेषु Mn_9.318c हृतम् अप्य् उद्धरेत् तु यः Yj_2.119b हृतवित्तं विवासयेत् YSS_2.21d हृतं घातित एव वा Yj_3.246b हृतं नष्टं च यल् लब्धं K_887c हृतं प्रनष्टं यो द्रव्यं Yj_2.172a हृतं भग्नं प्रदाप्यास् ते K_788c हृताधिकारां मलिनां Yj_1.70a हृत्कण्ठतालुगाभिस् तु Yj_1.21a हृत्वा दोषम् अवाप्नुयुः Mn_12.69b हृत्वा धनानि दीनानां Ang_1.261a हृत्वापव्ययते च यत् Mn_8.332d हृत्वा लोभेन मानवः Mn_12.61b हृदयं तन्निबोधत Ang_1.289b हृदयं विष्ठया लिप्तं YSS_2.23c हृदयाद् अभिनिःसृताः Yj_3.108b हृदये कल्पयेद् देवं Par_1.48c हृदये दीपवत् प्रभुः Yj_3.111d हृदये दीपवत् प्रभुः Yj_3.201b हृदयेनानुचिन्तयेत् YS99v_92b हृदयेनाभ्यनुज्ञातो Mn_2.1c हृद्गाभिः पूयते विप्रः Mn_2.62a हृद्यानि चैव मांसानि Mn_3.227[217M]c हृद्यां द्वादशवार्षिकीम् Mn_9.94b हृद्यां रूपगुणान्वीताम् Mn_7.77d हृष्टरूपो यदा नृपः Nar_18.27b हृष्टवाहनपूरुषः Yj_1.348d हृष्टं पुष्टं बलं स्वकम् Mn_7.171[172M]b हृष्टा व्ययपराङ्मुखी Yj_1.83b हेतवे तत्पुनश्चरेत् Ang_1.148d हेतवे दक्षिणां मुदा Ang_1.893b हेतवो ऽखिलशाककाः Ang_1.503b हेतवो हि विभावकाः K_337d हेतिमूलो निशाप्रियः Ang_1.522d हेतुआदिभिर् न पश्येच् चेद् K_779a हेतुर् अग्निक्रियाविधौ Nar_9.10b हेतुशास्त्राश्रयाद् द्विजः Mn_2.11b हेत्वन्तरकृतं भवेत् Nar_1.124b हेत्वन्तरकृतं भवेत् Nar_1.124*1b हेत्वर्थगतिसामर्थ्यैस् Nar_1.158c हेमकारं तु पार्थिवः Mn_9.292b हेमधान्यरसादिना K_626b हेमन्तग्रीष्मवर्षासु Mn_3.281[271M]c हेमन्तवनराजन्यः Ang_1.597a हेमन्ते नाप्सु मज्जयेत् Nar_20.48b हेमप्रमाणयुक्तं तु K_417c हेममात्रम् उपादाय Yj_3.147a हेम वासो हयः क्रमात् Yj_1.306b हेमशृङ्गी शफै रौप्यैः Yj_1.204a हेमहारी तु कुनखी Yj_3.209c हैतुकः शूद्रयाजी च YS182v_3.35c हैतुकः शूद्रयाजी च YS78v_30c हैतुकान् बकवृत्तींश् च Mn_4.30c होढे ऽसत्य् उपभोगतः Nar_14.17b होतव्या मधुसर्पिर्भ्यां Yj_1.303c होता चान्द्रायणं चरेत् Par_4.26d होता वापि हरेद् अश्वम् Mn_8.209c होता स्याद् अग्निहोत्रस्य Mn_11.36[35M]c होता स्याद् वेदपारगः Mn_11.37[36M]d होमजप्येन शुध्यति Par_6.42b होममन्त्रेषु चैव हि Mn_2.105d होमशेषं समाप्याथ Ang_1.90a होमशेषं समाप्याथ Ang_1.956c होमशेषं समाप्याथ Ang_1.972a होमं कुर्याद्यथाविधि Ang_1.950b होमं कुर्याद्यथाविधि Ang_1.970b होमं दध्यञ्जलिस्तस्या- Ang_1.727c होमाग्नेय इति त्रयम् Ang_1.828b होमाश् च सकला नित्यम् Mn_11.200[199M]c होमेन स विशुद्ध्यति YS78v_7d होमेनैव तदा ज्ञेया Ang_1.966a होमे प्रदाने भोज्ये च Mn_3.240[230M]a होमैर् देवान् यथाविधि Mn_3.81[71M]b होमो दैवो बलिर् भौतो Mn_3.70[60M]c ह्मासनादि तथार्चयेत् Ang_1.955b ह्रदप्रस्रवणेषु च Yj_1.159d ह्रियन्ते दस्युभिः प्रजाः Mn_7.143[144M]b ह्रियमाणानि विषयैर् Mn_6.59c ह्रियमाणे धने ऽपि च Nar_14.19b ह्रीः शौचं धीर् धृतिर् दमः Yj_3.66b ह्लादनी पावनी कामा Ang_1.922a ह्लादि मूत्रं च फेनिलम् Nar_12.10b