Brhaspatismrti: Vyavaharakanda
Based on: Brhaspatismrti (reconstructed). Ed. by K.V.Rangaswami Aiyangar.
Baroda 1941 (Gaekwad Oriental Series ; 85)

This file does not include the following kandas:
Samskara, Acara, Sraddha, Asauca, Apaddharma, Prayascitta


Input by Yasuke Ikari and Akihiko Akamatsu
Version 1 (completed on April 20, 1992)


Revised GRETIL version, 2002
[Needs further proofreading!]

PLAIN TEXT VERSION







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









[śrī brhaspatismṛtiḥ]
[Brh_1,vyavahārakāṇḍam]
[Brh_1,1]
[Brh_1,1.][p.1]
dharmapradhānāḥ puruṣāḥ pūrvam āsann ahiṃsakāḥ /
lobhadveṣābhibhūtānāṃ vyavahāraḥ pravartitaḥ // Brh_1,1.1 //
prayacchec ced bhṛtiṃ svāmī bhṛtyānāṃ karma kurvatām /
na kurvanti ca bhṛtyāś cet tatra vādaḥ pravartate // Brh_1,1.2 //
hiṃsāṃ vā kurute kaś cid deyaṃ vā na prayacchati /
dve hi sthāne vivādasya tayor bahutarā gatiḥ // Brh_1,1.3 //
yato dravyaṃ vinikrīya ṛṇārthaṃ caiva gṛhyate /
tanmūlyam uttamarṇena vyavahāra iti smṛtaḥ // Brh_1,1.4 //

[Brh_1,1.1 rājaguṇāḥ]
guṇadharmān ato rājñaḥ kathayāmy anupūrvaśaḥ /
dhanikarṇikasaṃdigdhau pratibhūlekhyasākṣiṇaḥ // Brh_1,1.5 //
vicārayati yaḥ samyak tasyotpattiṃ nibodhata /
somāgnyarkānilendrāṇāṃ vittāpattyor yamasya ca // Brh_1,1.6 //
tejomātraṃ samuddhṛtya rājño mūrtir hi nirmitā /
tasya savāṇi bhūtāni carāṇi sthāvarāṇi ca // Brh_1,1.7 //
bhayād bhogāya kalpante svadharmān na calanti ca /
nārājake kṛṣivaṇik- kusīdaparipālanam // Brh_1,1.8 //
tasmād varṇāśramāṇāṃ tu netāsau nirmitaḥ purā /

[Brh_1,1.2 vyavahārapadāni]
dvipado vyavahāraḥ syāt dhanahiṃsāsamudbhavaḥ // Brh_1,1.9 //
dvisaptako'rthamūlas tu hiṃsāmūlaś caturvidhaḥ /
pāruṣye dve vadhaś caiva parastrīsaṃgrahas tathā // Brh_1,1.10 //
kusīdanidhideyād yaṃ saṃbhūyotthānam eva ca /
bhṛtyadānam aśuśrūṣā bhūvādo 'svāmivikriyaḥ // Brh_1,1.11 //
krayavikrayānuśayaḥ samayātikramas tathā /
strīpuṃsayogaḥ steyaṃ ca dāyabhāgo'kṣadevanam // Brh_1,1.12 //
etāny arthasamutthāni padāni tu caturdaśa /
punar evaṃ prabhinnāni kriyābhedād anekadahā // Brh_1,1.13 //
pāruṣye dve sāhasaṃ ca parastrīsaṃgrahas tathā /
hiṃsodbhavapadāny evaṃ catvāry āha bṛhaspatiḥ // Brh_1,1.14 //
hīnamadhyottamatvena prabhinnāni pṛthak pṛthak /
viśeṣa eṣāṃ nirdiṣṭaś caturṇām apy anukramāt // Brh_1,1.15 //
padāny aṣṭādaśaitāni dharmaśāstroditāni tu /
mūlaṃ sarvavivādānāṃ ye vidus te parīkṣakāḥ // Brh_1,1.16 //
pūrvapakṣaḥ smṛtaḥ pādo dvitīyas tūttaras tathā /
kriyāpādas tathā vācyaś caturtho nirṇayas tathā // Brh_1,1.17 //

[Brh_1,1.3 dharmādicatuṣṭayabalābalam]
dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā /
catuṣprakāro'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // Brh_1,1.18 //
śāstraṃ kevalam āśritya kriyate yatra nirṇayaḥ /
vyavahāraḥ sa vijñeyo dharmas tenāpi vardhate // Brh_1,1.19 //
deśasthityānumānena naigamānumatena ca /
kriyate nirṇayas tatra vyavahāras tu bādhyate // Brh_1,1.20 //
vihāya caritācāraṃ yatra kuryāt punar nṛpaḥ /
nirṇayaṃ sā tu rājājñā caritaṃ bādhyate tayā // Brh_1,1.21 //
dharmaśāstrānusāreṇa sāmātyaḥ sa purohitaḥ /
vyavahārān nṛpaḥ paśyet prajāsaṃrakṣaṇāya ca /
krodhalobhavihīnas tu satyavādī jitendriyaḥ // Brh_1,1.22 //

[Brh_1,1.4 dharmādhikaraṇam]
saptaprakṛtikaṃ yat tu vijigīṣor areś ca yat /
caturdaśakam evedaṃ maṇḍalaṃ paricakṣate // Brh_1,1.23 //
catvāraḥ pṛthivīpālāḥ pṛthaṅmitraiḥ sahāṣṭakam /
amātyādibhir ete ca jagaty akṣarasaṃhitāḥ // Brh_1,1.24 //
prātar utthāya nṛpatiḥ śaucaṃ kṛtvā vidhānataḥ /
gurūn jyotirvido vaidyān devān viprān purohitān // Brh_1,1.25 //
yathārham etān saṃpūjya supuṣpābharaṇāmbaraiḥ /
abhinandya ca gurvādīn sumukhaḥ praviśet sabhām // Brh_1,1.26 //
rājā kāryāṇi saṃpaśyet sadbhir eva tribhir vṛtaḥ /
sabhām eva praviśyāgryām āsīnaḥ sthita eva vā // Brh_1,1.27 //

[Brh_1,1.5 durgalakṣaṇam]
ātmadārārthalokānāṃ saṃcitānāṃ tu guptaye /
nṛpatiḥ kārayed durgaṃ prākāradvayasaṃyutam // Brh_1,1.28 //
bhūpānām indhanarasair vetraśaṣpānnavāhanaiḥ /
yantrāyudhaiś ca vividhaiḥ snigdhaiḥ śūrair narair yutam // Brh_1,1.29 //
vedavidyāvido viprān kṣatriyān agnihotriṇaḥ /
āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // Brh_1,1.30 //
anācchedyāḥ karās tebhyaḥ pradeyā gṛhabhūmayaḥ /
muktā bhāvyāś ca nṛpater lekhayitvā svaśāsane // Brh_1,1.31 //
nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā /
paurāṇāṃ karma kuryus te saṃdigdhavinayaṃ tathā // Brh_1,1.32 //
samā nimnonnatā vāpi yatra bhūmir yathāvidhā /
śālāṭṭaparikhādyāś ca kartavyāś ca tathāvidhāḥ // Brh_1,1.33 //
samantāt tatra veśmāni kuryuḥ prakṛtayas tataḥ /
dvijavaiśyavaṇicchilpi- kārukā rakṣakās tathā // Brh_1,1.34 //
shalāvasthānaniṣkāśa- bhramaśvabhracatuṣpathān /
samājavikrayasthāna- govrajāṃś caiva kalpayet // Brh_1,1.35 //
guṇavān iti yaḥ proktaḥ khyāpito janasaṃsadi /
kathaṃ tenaiva vaktreṇa nirguṇaḥ parikathyate // Brh_1,1.36 //
tasmāt prabhutvaṃ vṛttiṃ ca nirdoṣasya na cālayet /
anavasthāprasaṅgaḥ syān naśyetopagrahas tathā // Brh_1,1.37 //

[Brh_1,1.6 prajāpālanalakṣaṇam][p.7]
samyaṅ niviṣṭadeśas tu kṛtadurgas tu śāstrataḥ /
kaṇṭakoddharaṇe nityam ātiṣṭhed balam uttamam // Brh_1,1.38 //
tat prajāpālanaṃ proktaṃ trividhaṃ nyāyavedibhiḥ /
paracakrāc caurabhayād balino'nyāyavartinaḥ // Brh_1,1.39 //
parānīkastenabhayam upāyaiḥ śamayen nṛpaḥ /
balavat paribhūtānāṃ pratyahaṃ nyāyadarśanaiḥ // Brh_1,1.40 //
yad adhīte yad yajate yaj juhoti yad arcati /
tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt // Brh_1,1.41 //
rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
yajate 'harahar yajñaiḥ sahasraśatadakṣiṇaiḥ // Brh_1,1.42 //
daśāṣṭaṣaṣṭhaṃ nṛpater bhāgaṃ dadyāt kṛṣīvalam /
khilād varṣāvasantāc ca kṛṣyamāṇād yathākramam // Brh_1,1.43 //
deśasthityā baliṃ dadyur bhūtaṃ ṣaṇmāsavārṣikam /
eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // Brh_1,1.44 //

[Brh_1,1.7 sabhāniveśanaprakāraḥ]
audakaṃ pārvataṃ vārkṣyam airaṇaṃ dhānvanaṃ tathā /
durgamadhye gṛhaṃ kuryāj jalavṛkṣāvṛtaṃ pṛthak // Brh_1,1.45 //
prāgdiśi prāṅmukhīṃ tasya lakṣaṇyāṃ kalpayet sabhām /
mālyadhūpāsanopetāṃ bījaratnasamanvitām // Brh_1,1.46 //
pratimālekhyadevaiś ca yuktām agnyambunā tathā /
lakṣaṇyāṃ vāstuśāstrokta- lakṣaṇena tu lakṣitām // Brh_1,1.47 //
bhadrāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
praṇamya lokapālebhyaḥ kāryadarśanam ārabhet // Brh_1,1.48 //
vipro dharmadrumasyādiḥ skandhaśākhe mahīpatiḥ /
sacivāḥ patrapuṣpāṇi phalaṃ nyāyena pālanam // Brh_1,1.49 //
yaśo vittaṃ phalaraso bhogopagrahapūjanam /
ajeyatvaṃ lokapaṅktiḥ svarge sthānaṃ ca śāśvatam // Brh_1,1.50 //
vodotvaitān nyāyarasān samo bhūtvā vivādanam /
tyaktalobhādikaṃ rājā dharmaṃ kuryād vinirṇayam // Brh_1,1.51 //
rājā vṛttivivādānāṃ svayam eva pradarśanam /
śāstradṛṣṭena mārgeṇa sa vidvadbhiḥ prasevyate // Brh_1,1.52 //
tasmān nyāyena rājā tu samyag yatnena pālayet /
tasmād arthaṃ ca rājyaṃ ca [yaśaś ca] vipulaṃ labhet // Brh_1,1.53 //
satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ viduḥ /
ihaiva tasya devatvaṃ yasya satye sthitā matiḥ // Brh_1,1.54 //
paśvājyyartvigādīnāṃ saṃyogāj jāyate 'dhvaraḥ /
yathā saṃbadhyate tena vyavahāras tathocyate // Brh_1,1.55 //
prāḍvivākasadasyānām upajīvya matāni tu /
tadyuktiyogād yo 'rtheṣu nirṇaye na sa daṇḍabhāk // Brh_1,1.56 //

[Brh_1,1.8 sabhāprabhedāḥ]
pratiṣṭhitāpratiṣṭhā ca mudritā śāsitā tathā /
caturvidhā sabhā proktā sabhyāś caiva tathāvidhāḥ // Brh_1,1.57 //
pratiṣṭhitā pure grāme calā nāmāpratiṣṭhitā /
mudritā adhyakṣasaṃyuktā rājayuktā ca śāsitā // Brh_1,1.58 //
nyāyān paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā /

[Brh_1,1.9 sabhyāḥ]
lokavedāṅgadharmajñāḥ sapta pañca trayo 'pi vā /
yatropaviṣṭā viprāgryāḥ sā yajñasadṛśī sabhā // Brh_1,1.59 //
kuryād alagnakau rakṣed arthiprathyarthinau sadā /
etad daśāṅgaṃ karaṇaṃ yasyām adhyāsta pārthivaḥ // Brh_1,1.60 //
dvisasyāṣṭamaṃ bhāgaṃ muktvā kālaṃ susaṃviśet /
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // Brh_1,1.61 //
sādhukarmakriyāyuktāḥ satyadharmaparāyaṇāḥ /
akrodhalobhāḥ śāstrajñāḥ sabhyāḥ kāryā mahībhujā // Brh_1,1.62 //
sapta pañca trayo vā sabhāsado bhavanti // Brh_1,1.63 //
deśācārānabhijñā ye nāstikāḥ śāstravarjitāḥ /
unmattakruddhalubdhārtā na praṣṭavyā vinirṇaye // Brh_1,1.64 //
rājā kāryāṇi saṃpaśyet prāḍvivāko 'tha vā dvijaḥ /
nyāyāṅgāny agrataḥ kṛtvā sabhyaśāstramate sthitaḥ // Brh_1,1.65 //
balena caturaṅgena yato rañjayate prajāḥ /
dīpyamānaḥ svavapuṣā tena rājābhidhīyate // Brh_1,1.66 //
ekas tv anekadhā prokto vyavahāro manīṣibhiḥ /
tasya nirṇayakṛd rājā brāhmaṇaś ca bahuśrutaḥ // Brh_1,1.67 //
vyavahārāśritaṃ praśnaṃ pṛcchati prāḍ iti śrutiḥ /
vivadet tatra yas tasmin prāḍvivākas tu sa smṛtaḥ // Brh_1,1.68 //
vivāde pṛcchati praśnaṃ pratipraśnaṃ tathaiva ca /
priyapūrvaṃ prāg vadati prāḍvivākas tataḥ smṛtaḥ // Brh_1,1.69 //
saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ /
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // Brh_1,1.70 //
sarvaśāstrārthavettāram alubdhaṃ nyāyabhāṣiṇam /
vipraṃ prājñaṃ kramāyātam amātyaṃ sthāpayed dvijam // Brh_1,1.71 //
dvijān vihāya yaḥ paśyet kāryāṇi vṛṣalaiḥ saha /
tasya prakṣarate rāṣṭraṃ balaṃ kośaṃ ca naśyati // Brh_1,1.72 //
ye cāraṇyacarās teṣām araṇye karaṇaṃ bhavet /
senāyāṃ sainikānāṃ tu sārtheṣu baṇijāṃ tathā // Brh_1,1.73 //
kīnāśāḥ kārukā mallāḥ kusīdaśreṇivartakāḥ /
liṅginas taskarāś caiva svena dharmeṇa nirṇayaḥ // Brh_1,1.74 //
kulāni śreṇayaś caiva gaṇās tv adhikṛto nṛpaḥ /
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // Brh_1,1.75 //
tapasvināṃ tu kāryāṇi traividyair eva kārayet /
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // Brh_1,1.76 //
adaṇḍyān daṇḍayan rājā daṇḍyāṃś caivāpy adaṇḍayan /
ayaśo mahad āpnoti narakaṃ caiva gacchati // Brh_1,1.77 //
api bhrātā suto 'rghyo vā śvaśuro māturo 'pi vā /
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // Brh_1,1.78 //
yatra vipro na vidvān syāt kṣatriyaṃ tatra yojayet /
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // Brh_1,1.79 //
dharmakarmavihīnas tu brāhmair liṅgair vivarjitaḥ /
bravīti brāhmaṇo 'smīti tam āhur brāhmaṇabruvam // Brh_1,1.80 //
śabdābhidhānatattvajñau gaṇanākuśalau śucī /
nānālipijñau kartavyau rājñā gaṇakalekhakau // Brh_1,1.81 //
akāraṇe rakṣaṇe ca sākṣyarthipravādinām /
sabhyādhīnaḥ satyavādī kartavyas tu sa pūruṣaḥ // Brh_1,1.82 //
etad daśāṅgakaraṇaṃ yasyām adhyāsya pārthivaḥ /
nyhāyaṃ paśyet kṛtamatiḥ sā sabhādhvarasaṃmitā // Brh_1,1.83 //
eṣāṃ mūrdhā nṛpo 'ṅgānāṃ mukhaṃ cādhikṛtaḥ smṛtaḥ /
bāhū sabhyāḥ smṛtir hastau jaṅghe gaṇakalekhakau // Brh_1,1.84 //
hemāgnyambudṛśau hṛc ca pādau svapuruṣas tathā // Brh_1,1.85 //
hiraṇyam agnim udakaṃ dharmaśāstrāṇi caiva hi /
tanmadhye sthāpayed rājā puṇyāni ca hitāni ca // Brh_1,1.86 //
ādityacandradevādi dikpālān tatra kalpayet /
hemāgnyambusvapuruṣāḥ sādhanāṅgāni vai daśa // Brh_1,1.87 //
daśānām api caiteṣāṃ karma proktaṃ pṛthak pṛthak /
vaktādhyakṣo nṛpaḥ śāstā sabhyaḥ kāryaparīkṣakaḥ // Brh_1,1.88 //
smṛtir vinirṇayaṃ brūte jayadānaṃ damaṃ tathā /
śapathārthe hiraṇyāgnī ambu tṛṣitajantuṣu // Brh_1,1.89 //
gaṇako gaṇayed arthaṃ likhen nyāyaṃ ca lekhakaḥ /
partyarthisabhyānayanaṃ sākṣiṇam ca svapūruṣaḥ // Brh_1,1.90 //
vāgdaṇḍaś caiva dhigdaṇḍo viprādhīnau tu tāūbhau /
arthadaṇḍavadhāv uktau rājāyatāv ubhāv api // Brh_1,1.91 //
rājñā ye viditāḥ samyak kulaśreṇigaṇādayaḥ /
sāhasanyāyavarjyāni kuryuḥ kāryāṇi te nṛṇām // Brh_1,1.92 //
kulaśreṇigaṇādhyakṣāḥ proktā nirṇayakārakāḥ /
vicārya śreṇibhiḥ kāryaṃ kulair yan na vicāritam // Brh_1,1.93 //
gaṇaiś ca śreṇy avijñātaṃ gaṇājñātaṃ niyuktakaiḥ /
kulādibhyo 'dhikāḥ sabhyās tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ // Brh_1,1.94 //
sarveṣām adhiko rājā dharmaṃ yatnena niścitam /
uttamādhamamadhyānāṃ vivādānāṃ vicāraṇāt // Brh_1,1.95 //
uparyupari buddhīnāṃ carantīśvarabuddhayaḥ /
ajñānatimiropetān saṃdehapaṭalānvitān // Brh_1,1.96 //
nirāmayān yaḥ kurute śāstrāñjanaśalākayā /
iha kīrtiṃ rājapūjāṃ labhate svargatiṃ ca saḥ // Brh_1,1.97 //
lobhadveṣādikaṃ tyaktvā yaḥ kuryāt kāryanirṇayam /
śāstroditena vidhinā tasya yajñaphalaṃ bhavet // Brh_1,1.98 //
adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
upekṣamāṇās te bhūpā narakaṃ yānty adhomukhāḥ // Brh_1,1.99 //
nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
vaktavyaṃ tv apriyaṃ tatra na sabhyaḥ kilbiṣī tataḥ // Brh_1,1.100 //
sabhyena tāvad vaktavyaṃ dharmārthasahitaṃ vacaḥ /
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // Brh_1,1.101 //
anirṇīteṣu yady evaṃ saṃbhāṣeta raho 'rthinā /
prāḍvivāko 'pi daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // Brh_1,1.102 //
snetāc cājñānato vāpi mohād vā lobhato 'pi vā /
yatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // Brh_1,1.103 //
lekhyaṃ yatra na vidyeta na sākṣī na ca bhuktayaḥ /
pramāṇāni na santy ekaṃ pramāṇaṃ tatra pārthivaḥ // Brh_1,1.104 //
niścetuṃ ye na śakyāḥ syur vādāḥ saṃdigdharūpiṇaḥ /
teṣāṃ nṛpaḥ pramāṇ aṃ syāt sa sarvasya prabhur yataḥ // Brh_1,1.105 //
vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham // Brh_1,1.106 //
anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ /
viśvaste vañcakāś caiva nirvāsyāḥ sarva eva te // Brh_1,1.107 //
niyukto vāniyukto vā śāstrajño vaktum arhati /
yat tena sadasi proktaṃ sa dharmo nātra saṃśayaḥ // Brh_1,1.108 //
pūrvāmukhas tūpaviśed rājā sabhyā udaṅmukhāḥ /
gaṇakaḥ paścimā yas tu lekhako dakṣiṇāmukhaḥ // Brh_1,1.109 //
yathā yamaḥ priyadveṣyau prāpte kāle niyacchati /
tathā rājñā niyantavyāḥ prajās tad dhi yamavratam // Brh_1,1.110 //
dharmaśāstrārthaśāstrābhyām avirodhena pārthivaḥ /
samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet // Brh_1,1.111 //
nyāyaśāstram atikramya sabhyair atra tu niścitam /
tatra dharmo hato hanti sarvān eva na saṃśayaḥ // Brh_1,1.112 //
dhāryaṃ manvādikaṃ śāstraṃ nārthaśāstraṃ kathaṃcana /
dvayor virodhe kartavyaṃ dharmaśāstroditaṃ vacaḥ // Brh_1,1.113 //
kevalaṃ śāstram āśritya na kartavyo vinirṇayaḥ /
yuktihīne vicāre tu dharmahāniḥ prajāyate // Brh_1,1.114 //
pūrvāhṇe tām adhiṣṭhāya vṛddhāmātyānujīvibhiḥ /
paśyet purāṇadharmārtha- śāstrāṇi śṛṇuyāt tathā // Brh_1,1.115 //
cauro 'cauraḥ sādhv asādhu jāyate vyavahārataḥ /
yuktiṃ vinā vicāreṇa māṇḍavyaś coratāṃ gataḥ // Brh_1,1.116 //
asatyāḥ satyasadṛśāḥ satyāś cāsatyasaṃnibhāḥ /
dṛśyante bhrāntijanakās tasmād yuktyā vicārayet// Brh_1,1.117 //
yajñe saṃpūjyate viṣṇur vyavahāre mahīpatiḥ /
jayī tu yajamāno 'tra jitaḥ paśur udāhṛtaḥ // Brh_1,1.118 //
pūrvapakṣottarāv ādyaṃ pratijñā ca haviḥ smṛtaḥ /
trayī śāstrāṇi sabhyās tu ṛtvijo dakṣiṇā damaḥ // Brh_1,1.119 //
tathā caivopadṛṣṭārau jñeyau gaṇakalekhakau /
eṣo 'dhvarasamaḥ prokto vyavahāraḥ samāhṛtaḥ // Brh_1,1.120 //
smṛtyācāravyapetena mārgenādharṣitaḥ paraiḥ /
āvedayati ced rājñe vyavahārapadaṃ hi tat // Brh_1,1.121 //
patitādikṛtaś caiva yaś ca na prakṛtiṃ gataḥ /
asvatantrakṛtaś caiva pūrvapakṣo na sidhyati // Brh_1,1.122 //
mattonmattārtavyasani- bālavṛddhaprayojitaḥ /
asaṃbandhakṛtaś caiva vyavahāro na sidhyati // Brh_1,1.123 //
guruśiṣyau pitāputrau dampatī svāmibhṛtyakau /
eteṣāṃ samavetānāṃ vyavahāro na sidhyati // Brh_1,1.124 //
evaṃ parīkṣitaṃ sabhyaiḥ pūrvpakṣaṃ tu lekhayet /
aprasiddhaṃ puradviṣṭaṃ vivādaṃ na vicārayet // Brh_1,1.125 //

[Brh_1,1.10 deśajātidharmās tathaiva pālanīyāḥ]
pratilomaprasūtānāṃ tathā durganivāsinām /
deśajātikulādīnāṃ ye dharmās tatpravartitāḥ // Brh_1,1.126 //
tathaiva te pālanīyāḥ prajā prakṣubhyate 'nyathā /
janāparaktir bhavati balaṃ kośaś ca naśyati // Brh_1,1.127 //
uduhyate dākṣiṇātyair mātulasya sutā dvijaiḥ /
madhyadeśe karmakarāḥ śilpinaś ca gavāśinaḥ // Brh_1,1.128 //
matsyādāś ca narāḥ pūrve vyabhicāraratāḥ striyaḥ /
uttare madyapā nāryaḥ spṛśyā nṝṇāṃ rajasvalāḥ // Brh_1,1.129 //
sahajātāḥ pragṛhṇanti bhrātṛbhāryām abhartṛkām /
anena karmaṇā naite prāyaścittadamārhakāḥ // Brh_1,1.130 //
vihitākaraṇān nityaṃ pratiṣiddhaniṣevaṇāt /
bhaktācchādaṃ pradāyaiṣāṃ śeṣaṃ gṛhṇīta pārthivaḥ // Brh_1,1.131 //
[pratilomaprasūtānāṃ tathā durganivāsinām] /
śāstravad yatnato rakṣyā saṃdigdhau sādhanaṃ tu sā // Brh_1,1.132 //
tāṃ dṛṣṭvā nirṇayaṃ kuryāt prāṅ niviṣṭavyavasthayā /
sabhā śulkocitadame māsaṣāṇmāsike kare // Brh_1,1.133 //
maryādā lekhitā kāryā naigamādhiṣṭhitā sadā /
arthinaś ca vacaḥ kāryaṃ vacaḥ pratyarthinas tathā /
parīkṣya padam ādadyād anyathā narakaṃ vrajet // Brh_1,1.134 //
ekasya bahubhiḥ sardhaṃ strībhiḥ prekṣakarais tathā /
anādeyo bhaved vādo dharmavidbhir udāhṛtaḥ // Brh_1,1.135 //
[Brh_1,1.11 anāsedhyāḥ]
satrodvāhodyato rogī śokārtonmattabālakāḥ /
matto vṛddho 'nuyuktaś ca nṛpakāryodyato vratī // Brh_1,1.136 //
āsanne sainikaḥ saṃkhye karṣako vāpasaṃgrahe /
viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // Brh_1,1.137 //
aprāptavyavahāraś ca dūto dānonmukho vratī /
viṣamasthāś ca nāsedhyāḥ strīsanāthās tathaiva ca // Brh_1,1.138 //
vaṇigvikrītapaṇyas tu sasye jāte kṛṣīvalaḥ /
satrodyatāś caiva tathā dāpanīyāḥ kṛtakriyāḥ // Brh_1,1.139 //
matir notsahate yatra vivādaṃ kartum icchate /
dātavyas tasya kālaḥ syād arthipratyarthinor api // Brh_1,1.140 //
yasyābhiyogaṃ kurute tathyenāśaṅkayāpi vā /
tam evānāyayed rājā sudrayā puruṣeṇa vā // Brh_1,1.141 //
apragalbhajaḍonmāta- vṛddhastrībālarogiṇām /
pūrvottaraṃ vaded bandhur niyukto 'nyo 'tha vā naraḥ // Brh_1,1.142 //
ṛtvigvāde niyuktaś ca samau saṃparikīrtinau /
yajñe svāmyāpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayam // Brh_1,1.143 //

[Brh_1,1.12 āhvānam][p.24]
āhūto yas tu nāgacched darpād bandhubalānvitaḥ /
abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // Brh_1,1.144 //
kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // Brh_1,1.145 //
evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyaiḥ brāhmaṇaiḥ saha /
vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param // Brh_1,1.146 //
mudrāṃ dadyād yathā patraṃ puruṣaṃ vā samādiśet /
āhūtas tv avamanyeta yaḥ śakto rājaśāsanam /
abhiyogānurūpeṇa tasya daṇḍaṃ prakalpayet // Brh_1,1.147 //
akalpabālasthavira- viṣamasthakriyākulān /
hīne karmaṇi pañcāśan madhyameṣu śatāvaraḥ /
gurukāryeṣu daṇḍyaḥ syātn nityaṃ pañcaśatāvaraḥ // Brh_1,1.148 //
parānīkahate deśe durbhikṣe vyādhipīḍite /
kurvīta punarāhvānaṃ daṇḍaṃ na parikalpayet // Brh_1,1.149 //
kāryātipātivyasani- nṛpakāryotsavākulān // Brh_1,1.150 //
djarmodyatān abhyudaye parādhīnaśaṭhākṛtīn /
mattonmattapramattāṃś ca bhṛtyān nāhvāyayen nṛpaḥ // Brh_1,1.151 //
na ca bhrātā na ca pitā na putro na niyogakṛt /
parārthavādī daṇḍyaḥ syād vyavahāreṣu vibruvan // Brh_1,1.152 //
na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
sarvavarṇottamāṃ kanyāṃ tāḥ jñātiprabhuktāḥ smṛtāḥ // Brh_1,1.153 //
kālaṃ deśañ ca [?] vijñāya kāryāṇāṃ ca balāvalam /
akalpādīn api śanair yānair āhvāpayen nṛpaḥ // Brh_1,1.154 //
tadadhīnakuṭumbivyaḥ svairiṇyo gaṇikāś ca yāḥ /
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // Brh_1,1.155 //
ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye // Brh_1,1.156 //
jñātvābhiyogaṃ ye 'pi syur vane pravrajitādayaḥ /
tān apy āhvāpayet rājā gurukāryeṣv akopayan // Brh_1,1.157 //
vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ /
āsedhayed vivādārthī yāvad āhvānadarśanam // Brh_1,1.158 //
sthānāsedhaḥ kālkṛtaḥ pravāsāt karmaṇas tathā /
caturvidhaḥ syād āsedhaḥ āsiddhas taṃ na laṅghayet // Brh_1,1.159 //
kṣetrārāmagṛhādīni dhanadhānyādikaṃ tathā /
anyāyavādināṃ tv etāny āsedhavyāni vādinām // Brh_1,1.160 //
āseddhā tu svam āsedhaṃ svayam evotsṛjed yadi /
na tasyātikramād doṣo na ca daṇḍaṃ prakalpayet // Brh_1,1.161 //
rājñe nivedanād ūrdhvaṃ āseddhā notsṛjed svayam /
utsṛjec ced damo dāpya āsiddhaś ca na laṅghayet // Brh_1,1.162 //
nadīsaṃtārakāntāra- durdeśopaplavādiṣu /
āsiddhas tu parāsedham utkrāman nāparādhnuyāt // Brh_1,1.163 //
niveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ /
abhiyuktas tathānyena rājakāryodyatas tathā // Brh_1,1.164b //
gavām pracāre gopālāḥ sasyārambhe kṛṣīvalāḥ /
śilpinaś cāpi tatkāle āyudhīyāś ca vigrahe // Brh_1,1.165 //
vṛkṣaṃ parvatam ārūḍhā hastyaśvarathanausthitāḥ /
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // Brh_1,1.166 //
yas tv indriyanirodhenāpy āhārocchvasanādibhiḥ /
āsedhayed anāsedhaiḥ sa daṇḍyo na tv atikramī // Brh_1,1.167 //
āsedhayogya āsedham utkrāman daṇḍam arhati /
āsedhayaṃs tu nāsedhyaṃ rājñā śāsya iti sthitiḥ // Brh_1,1.168 //
āgatānāṃ vivadatām asakṛdvādināṃ nṛpaḥ /
vādān paśyen nātmakṛtān na cādhyakṣaniveditān // Brh_1,1.169 //

[Brh_1,1.13 vādiprativādinor uktikramaḥ][p.27]
pīḍitaḥ svayam āyātaḥ śastreṇārthī yadā bhavet /
prāḍvivākas tu taṃ pṛcchet puruṣo vā śanaiḥ śanaiḥ // Brh_1,1.170 //
yo 'dattavyavahāratvād aniyuktaḥ pravartate /
vacanṃ tasya na grāhyaṃ likhitapreṣitād ṛte // Brh_1,1.171 //
ahaṃ pūrvikayā yātāv arthipratyarthinau yadā /
vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya vā // Brh_1,1.172 //
unmattamattanirdhūtā mahāpātakadūṣitāḥ /
jaḍātivṛddhabālaś ca vijñeyās tu niruttarāḥ // Brh_1,1.173 //
pakṣaḥ proktas tv anādeyo vādī cānuttaras tathā /
yādṛgvādī yaś ca pakṣo grāhyas tat kathayāmy aham // Brh_1,1.174 //
pīḍātiśayam āśritya yad bravīti vivakṣitam /
svārthasiddhiparo vādī pūrvapakṣaḥ sa ucyate // Brh_1,1.175 //




[Brh_1,2. Catuṣpādvyavahāropakramaḥ][p.29]
[Brh_1,2.]
bhāṣāpādottarapadau kriyāpādas tathaiva ca /
pratyākalitapādaś ca vyavahāraś catuṣpadaḥ // Brh_1,2.1 //
mithyāsaṃpratipattiś ca pratyavaskandanaṃ tathā /
prāṅnyāyaś cottarāḥ proktāś catvāraḥ śāstravedibhiḥ // Brh_1,2.2 //
mithyāyāṃ ca catuṣpādaḥ pratyavaskandane tathā /
prāṅnyāye ca sa vijñeyo dvipāt saṃpratipattiṣu // Brh_1,2.3 //
upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
atikrānte saptarātre jito 'sau daṇdam arhati // Brh_1,2.4 //

[Brh_1,2.1 pakṣalakṣaṇam]
upasthite tatas tasmin vādī pakṣaṃ prakalpayet /
niravadyaṃ sapratijñaṃ pramāṇāgamasaṃyutam // Brh_1,2.5 //
deśasthānasamāmāsa- pakṣāhonāmajātibhiḥ /
dravyasaṃkhyodayaṃ pīḍāṃ kṣāmaliṅgaṃ ca lekhayet // Brh_1,2.6 //
yaṃ ca artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
na ca pakṣāntaraṃ gacchet gacchan pūrvāt sa hīyate // Brh_1,2.7 //

[Brh_1,2.2 pakṣadoṣāḥ]
aprasiddhaṃ sadoṣaṃ ca nirarthaṃ niṣprayojanam /
asādhyaṃ vā viruddhaṃ vā pakṣaṃ rājā vivarjayet // Brh_1,2.8 //
na kenacit kṛto yas tu so 'prasiddha udāhṛtaḥ /
anyārthaḥ svārthahīnaś ca sadoṣaḥ parikīrtitaḥ // Brh_1,2.9 //
svalpāparādhaḥ svalpārtho nirarthaka iti smṛtaḥ /
kāryabādhāvihīnas tu vijñeyo niṣprayojanaḥ // Brh_1,2.10 //
kusīdādyaiḥ padair hīno vyavahāro nirarthakaḥ /
vākpārṣyādibhiś caiva vijñeyo niṣprayojanaḥ // Brh_1,2.11 //
mamānena pradātavyaṃ śaśaśṛṅgakṛtaṃ dhanuḥ /
asaṃbhāvyam asādhyaṃ taṃ pakṣam āhur manīṣiṇaḥ // Brh_1,2.12 //
yasminn āvedite pakṣe prāḍvivāke ca rājani /
pure rāṣṭre virodhaḥ syād viruddhaḥ so 'bhidhīyate // Brh_1,2.13 //
pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitaṃ /
viścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // Brh_1,2.14 //
svalpākṣaraprabhūtārthā nissaṃdigdho nirākulaḥ /
virodhikāraṇair mukto virodhipratiṣedhakaḥ // Brh_1,2.15 //
vacanasya pratijñātvaṃ tadarthasya hi pakṣatā /
asaṃkareṇa vaktavye vyavahāreṣu vādibhiḥ // Brh_1,2.16 //
mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
uttarāntargataṃ vāpi tad grāhyam ubhayor api // Brh_1,2.17 //
evamādiguṇān samyag ālocya ca suniścitaḥ /
pakṣaḥ kṛtaḥ samādeyaḥ pakṣābhāsas tato 'nyathā // Brh_1,2.18 //
deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // Brh_1,2.19 //
mṛṣāyukti kriyāhīnam asādhyādyartham ākulam /
pūrvaṃ pakṣaṃ lekhyato vādahāniḥ prajāyate // Brh_1,2.20 //
apadiśyābhiyogaṃ yas tam atītyāparaṃ vadet /
kriyām uktvānyathā [?] brūyāt sa vādī hānim āpnuyāt // Brh_1,2.21 //
ūnādhikaṃ pūrvapkṣe tāvad vādī viśodhayet /
na dadyād uttaraṃ yāvat pratyarthī sabhyasaṃnidhau // Brh_1,2.22 //
brahmahatyāsurāpāna- steyagurvaṅganāgame /
anyeṣv asabhyavādeṣu prativādī na dīyate // Brh_1,2.23 //
manuṣyamāraṇe steye paradārābhimarśane /
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣane // Brh_1,2.24 //
pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca [p.33] /
praṇivādī na dāpyaḥ syāt kartā tu vivadet svayam // Brh_1,2.25 //
aṣṭādaśapado vādo vicāryo viniveditaḥ /
santy anyāni padāny atra tāni rājā viśet svayam // Brh_1,2.26 //
ṣaḍbhāgaharaṇaṃ śuddhaṃ samayāvikramo nidhiḥ /
vadhaḥ saṃharaṇaṃ steyam āsedhājñāvyatikramaḥ // Brh_1,2.27 //
svayaṃ notpādayet kāryaṃ rājā vā sāsya pūruṣaḥ /
adhikāc chātayed arthān nyūnāṃś ca paripūrayet // Brh_1,2.28 //
bhūmau niveśayet tāvad yāvad artho viniścitaḥ /
śrutaṃ ca likhitaṃ caiva śodhitaṃ ca vicāritam // Brh_1,2.29 //
pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'tha lekhayet /
pāṇḍulekhyena phalake tataḥ patre viśodhitam // Brh_1,2.30 //
āvedya tu gṛhīte 'rthe praśamaṃ yānti ye mithaḥ /
abhiyogānurūpeṇa teṣāṃ daṇḍaṃ prakalpayet // Brh_1,2.31 //
anye vā ye puragrāma- mahārājanavirodhakāḥ /
anadeyās tu te sarve vyavahārāḥ prakīrttitāḥ // Brh_1,2.32 //
pāṇḍulekhena phalake bhūmyāṃ vā prathamaṇ likhet /
nyūnādhikaṃ tu saṃśodhya paścāt patre niveśayet // Brh_1,2.33 //
abhiyoktāpragalbhatvād vaktuṃ notsahate yadā /
tasya kālaḥ pradātavyaḥ kālaśaktyanurūpataḥ // Brh_1,2.34 //
yadi notsahate yatra vivādaṃ kartum icchatoḥ /
dātavyas tatra kālaḥ syād arthipratyarthinor api // Brh_1,2.35 //
caturvidhaḥ pūrvapakṣaḥ pratipakṣas tathaiva ca /
caturdhā nirṇayaḥ proktaḥ kaś cid aṣṭavidhaḥ smṛtaḥ // Brh_1,2.36 //
deśaḥ kālas tathā sthānaṃ saṃniveśas tathaiva ca /
jñātṛsaṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // Brh_1,2.37 //
pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
sthāvareṣu vivādeṣu daśaitāni niveśayet // Brh_1,2.38 //
śvolekhanaṃ vā labhate tryahaṃ saptāham eva vā /
matir utpadyate yāvat vivāde vaktum icchataḥ // Brh_1,2.39 //
bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitaṃ [p.35] /
kāmaṃ tad api gṛhṇīyād rājā tattvabṛbhutsayā // Brh_1,2.40 //
śaṅkābhiyogas tathyaṃ ca lakṣye 'rthe 'bhyarthanaṃ tathā /
vṛtte vāde punar nyāyaḥ pakṣo jñeyaś caturvidhaḥ // Brh_1,2.41 //
bhrāntiḥ śaṅkā samuddiṣṭā vaśyaṃ naṣṭārthadarśanam /
labdhe 'rthe 'bhyarthanaṃ mohas tathā vṛtte punaḥ kriyāḥ // Brh_1,2.42 //
rājñāpavarjito yas tu yaś ca pauravirodhakṛt /
rāṣṭrasya vā samas tasya prakṛtīnāṃ tathaiva ca // Brh_1,2.43 //
nyāyaṃ va necchate kartum anyāyaṃ vā karoti yaḥ /
na lekhayati yas tv evaṃ tasya pakṣī na sidhyati // Brh_1,2.44 //
viruddhaṃ cāviruddhaṃ ca dvāv apy arthau niveśitau /
ekasmin yatra dṛśyete taṃ pakṣaṃ dūratas tyajet // Brh_1,2.45 //

[Brh_1,3. uttaram]
[Brh_1,3.]
yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā /
dadyāt tatpakṣasaṃbaddhaṃ prativādī tadottaram // Brh_1,3.1 //
viniścite pūrvapakṣe grāhyāgrāhyaviśeṣite /
pratijñāte sthirībhūte lekhayed uttaraṃ tataḥ // Brh_1,3.2 //

[Brh_1,3.1 prārthayamānāya kālo deyaḥ]
śālīnatvād bhayāt tadvat pratyarthī smṛtivibhramāt /
kālaṃ prārthayate yatra tatremaṃ labdhum arhati // Brh_1,3.3 //
ekāhatryahapañcāha- saptāhaṃ pakṣam eva vā /
māsaṃ catus trayaṃ varṣaṃ labhate śaktyapekṣayā // Brh_1,3.4 //
pakṣasya vyāpakaṃ sāram asaṃdigdham anākulam [p.37] /
avyākhyānagamyam etad uttaraṃ tadvido viduḥ // Brh_1,3.5 //
uttaraṃ caturvidhaṃ saṃprati [ṣatmu?]raṃ, /
mithyottaraṃ prāṅnyāya- uttaraṃ kāraṇottaraṃ ceti // Brh_1,3.6 //
pūrvapakṣe yathārthaṃ tu na dadyād uttaraṃ tu yaḥ /
pratyakṣī dāpanīyaḥ syāt sāmādibhir upakramaiḥ // Brh_1,3.7 //
priyapūrvaṃ vacaḥ sāma bhedas tu bhayadarśanam /
arthāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandhanaṃ tathā // Brh_1,3.8 //
sāhasasteyapāruṣya- go'bhiśāpe tathātyaye /
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // Brh_1,3.9 //
anyavādī kriyādveṣī nopasthāyī niruttaraḥ /
āhutaḥ prapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ // Brh_1,3.10 //
kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca /
upadhau kūṭasākṣye ca sadya eva vivādayet // Brh_1,3.11 //
dhenāvanaḍuhi kṣetre strīṣu prajanane tathā /
nyāse yācitake datte tathaiva krayavikraye // Brh_1,3.12 //
prāṅnyāye kāraṇoktau ca pratyarthī nirdiśet kriyām /
mithyoktau pūrvavādī tu pratipattau na saṃbhavet // Brh_1,3.13 //
anuktvā kāraṇaṃ yatra pakṣaṃ vādī prapadyate /
pratipattis tu sā jñeyā kāraṇaṃ tūttaraṃ pṛthak // Brh_1,3.14 //
sarvālāpaṃ tu yaḥ kṛtvā mitho 'lpam api saṃvadet /
sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // Brh_1,3.15 //
vākpāruṣye ca bhūmyau ca divyaṃ tu parivarjayet /
vikrayādānasaṃbandhe kriyādānam anicchati // Brh_1,3.16 //

[Brh_1,3.2 caturvidham uttaram]
abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam /
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // Brh_1,3.17 //
śrutvābhiyogaṃ pratyarthī yadi tat pratipadyate /
sā tu saṃpratipattis tu śāstravidbhir udāhṛtā // Brh_1,3.18 //
arthinābhihito yo 'rthaḥ pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyāt pratyavaskandanaṃ hi tat // Brh_1,3.19 //
yo 'rthinārthaḥ prabhāṣyeta pratyarthī yadi taṃ tathā /
prapadya kāraṇaṃ brūyād ādharyaṃ manur abravīt // Brh_1,3.20 //
ācāreṇāvasanno 'pi punar lekhayate yadi /
sa vineyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // Brh_1,3.21 //
tathye tathyaṃ prayuñjīta mithyāyāṃ cāpi lekhayet /
kāraṇaṃ kāraṇopete prāgjaye tu jayaṃ tathā // Brh_1,3.22 //
bhayadṛṣṭodbhavā mithyā garhitā śāstravedibhiḥ /
satyā saṃpratipattis tu dharmyā sā parikīrtitā // Brh_1,3.23 //
prāṅnyāyakaraṇe tathyaṃ ślāghyaṃ sadbhir udāhṛtam /
viparītam adharmyaṃ syāt pratyarthī hānim āpnuyāt // Brh_1,3.24 //
ahaṃpūurvikayā yātāv arthipratyarthinau yadā /
vādo varṇānupūrvyeṇa grāhyaḥ pīḍām avekṣya ca // Brh_1,3.25 //
ekakāle samānīte pratyarthī sabhyasaṃnidhau /
pūrvapakṣākṣarasamaṃ lekhayed uttaraṃ tataḥ // Brh_1,3.26 //
pratyarthavidhir ākhyātaḥ saṃgatārthaprapādane /
caturvidhasyāpy adhunā yat tad grāhyaṃ tad ucyate // Brh_1,3.27 //
prastutād anyan madhyasthaṃ nyūnādhikam asaṃgatam /
avācyasāraṃ saṃdigdhaṃ pratipakṣaṃ na lakṣayet // Brh_1,3.28 //
bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam /
etāni vādino 'rthasya vyavahāre sa hīyate // Brh_1,3.29 //
ṛtvigādir niyuktas tu samau saṃparikīrtitau /
yajñe svāmy āpnuyāt puṇyaṃ hāniṃ vāde 'tha vā jayaṃ // Brh_1,3.30 //
pūrvottare 'bhilikhite yatra vādī pramīyate /
pratyarthī vā sutas tābhyāṃ vyavahāraṃ viśodhayet // Brh_1,3.31 //
anirṇīte vivāde tu vipralabdho bhaven nṛpaḥ [p.41] /
jayadānaṃ samaṃ na syāt tasmāt kāryāṇi nirṇayet // Brh_1,3.32 //
sākṣiṇas tu samuddiśya yas tu tān na vivādayet /
triṃsadrātrāt tripakṣād vā tasya hāniḥ prajāyate // Brh_1,3.33 //
āhūtaprapalāyī ca maunī sākṣiparājitaḥ /
svavākyapratipannaś ca hīnavādī caturvidhaḥ // Brh_1,3.34 //
prapalāyī tripakṣeṇa maunī vā saptabhir dinaiḥ /
sākṣibhinnas tatkṣaṇena pratipannaś ca hīyate // Brh_1,3.35 //
niveditasya akathanam anupasthānam eva ca /
pakṣārthidoṣau maunaṃ ca hīyamānasya lakṣaṇam // Brh_1,3.36 //
mahāpāpopapāpābhyāṃ pātakenātha saṃsadi /
yo 'bhiśastas tat kṣamate saṃyuktaṃ tam vidur janāḥ // Brh_1,3.37 //
tasmād yatnena kartavyaṃ budhenātmaviśodhanam /
yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ viśodhayet // Brh_1,3.38 //
mahāpāpābhiśasto yaḥ pātakāt tartum icchati /
pūrvam aṅgīkṛtaṃ tena jito 'sau daṇḍam arhati // Brh_1,3.39 //
ācārakaraṇe divye kṛtvopasthānaniścayam /
nopasthito yadā kaś cic chalaṃ tatra na kārayet // Brh_1,3.40 //
daivarājakṛto doṣas tatkāle tu yadā bhavet /
avadhityāgamātreṇa na bhavet sa parājitaḥ // Brh_1,3.41 //
purvottare saṃniviṣṭe vicāre saṃpravartite /
praśamaṃ ye mitho yānti dāpyas te dviguṇaṃ damam // Brh_1,3.42 //
pūrvottarārthe likhite prakrānte kāryanirṇaye /
dvayoḥ saṃtaptayoḥ sandhiḥ syād ayaḥkhaṇḍayor iva // Brh_1,3.43 //

[Brh_1,3.3 sandhivicāraḥ]
sākṣisabhyavikalpas tu bhavet tatrobhayor api [p.43] /
dolāyamānayoḥ sandhiḥ prakuryātāṃ vicakṣaṇaiḥ // Brh_1,3.44 //
pramāṇasamatā yatra bhedaḥ śāstracaritrayoḥ /
tatra rājāmayā sandhir ubhayor api śasyate // Brh_1,3.45 //
yatra sāṃśāyiko dharmo vyavahāraś ca pārthive /
sandhis tatra tu kartavyo 'yasoḥ saṃtaptayor yathā // Brh_1,3.46 //
samaḥ sandhis tadā kāryo viṣamas tu nivartate /
dharmārthopagrahaḥ kīrtiḥ bhavet sāmyena bhūbhṛtaḥ /
na kliśyante sākṣisabhyā airaṃ ca vinivartate // Brh_1,3.47 //
nigrahānugrahaṃ daṇḍaṃ dharmaṃ prāpya yaśo 'yaśaḥ /
vigrahāj jāyate nṛṇāṃ punardoṣas tathaiva ca // Brh_1,3.48 //
tasmāt kulagaṇādhyakṣā dharmajñāḥ samadṛṣṭayaḥ /
adveṣalobhā yad brūyus tat kartavyaṃ vijānatā // Brh_1,3.49 //

[Brh_1,4. kriyāpādaḥ]
[Brh_1,4.]
śodhite likhite samyag iti nirdoṣa uttare /
pratyarthino 'rthino vāpi kriyā kāraṇam iṣyate // Brh_1,4.1 //
ye tu tiṣṭhanti karaṇe teṣām sabhyair vibhāvanā /
kathayitvottaraṃ samyag dātavyaikasya vādinaḥ // Brh_1,4.2 //

[Brh_1,4.1 pramāṇānāṃ balābalam]
pratijñāṃ bhāvayed vādī pratyarthī kāraṇaṃ tathā /
prāgvṛttavādī vijayaṃ jayapattreṇa bhāvayet // Brh_1,4.3 //
pūrvapāde vilikhitaṃ yathākṣaram aśeṣataḥ /
arthī tṛtīyapāde tu kriyayā pratipādayet // Brh_1,4.4 //
śrutvā pūrvottaraṃ sabhyair nirdiṣṭā yasya bhāvanā /
vibhāvayet pratijñātaṃ so 'khilaṃ likhitādinā // Brh_1,4.5 //
dviprakārā kriyā proktā mānuṣīi daivikī tathā /
ekaikānekadhā bhinnā ṛṣibhis tattvavedibhiḥ // Brh_1,4.6 //
sākṣiṇo likhitaṃ bhuktir mānuṣaṃ trividhaṃ smṛtam /
dhaṭād yā dharmajāntā tu daivī navavidhā kriyā // Brh_1,4.7 //
sākṣilekhyānumānaṃ ca mānuṣī trividhā kriyā /
sākṣī dvādaśa bhedas tu likhitaṃ tv aṣṭadhā smṛtam // Brh_1,4.8 //
anumānaṃ tridhā proktaṃ navadhā daivikī kriyā /
prathame vā tṛtīye vā pramāṇaṃ daivamānuṣam // Brh_1,4.9 //
uttare syāc caturthe tu sasākṣijayapatrakam /
ṛṇādikeṣu kāryeṣu kalpayen mānuṣīṃ kriyām // Brh_1,4.10 //
prāṅnyāye pratyavaskande pratyarthī sādhayet svayam /
uttarārthaṃ pratijñārthaṃ arthī mithyottare punaḥ // Brh_1,4.11 //
kriyā na daivikī proktā vidyamāneṣu sākṣiṣu [p.47] /
lekhye ca sati vādeṣu na syād divyaṃ na sākṣiṇaḥ // Brh_1,4.12 //
vākpāruṣye mahīvāde niṣiddhā daivikī kriyā /
pradātavyā prayatnena sāhaseṣu caturṣv api // Brh_1,4.13 //
nṛpadrohe sāhase ca kalpayed daivikīṃ kriyām // Brh_1,4.14 //
maṇimuktāpravālānāṃ kūṭahṛtpāśahārakaḥ /
hiṃsako 'nyāṅganāsevī parīkṣyaḥ śapathaiḥ sadā // Brh_1,4.15 //
mahāpāpābhiśāpeṣu nikṣepe haraṇe tathā /
divyaiḥ kāryaṃ parīkṣeta rājā satsv api sākṣiṣu // Brh_1,4.16 //
likhite sākṣivāde ca saṃdigdhir jāyate yadi /
anumāne ca saṃbhrānte tatra divyaṃ viśodhanam // Brh_1,4.17 //
dyūte samāhvaye caiva vivāde samupasthite /
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhakam // Brh_1,4.18 //
yathālābhopapannais tair nirṇayaṃ kārayen nṛpaḥ /
prakānte sāhase vāde pāruṣye daṇḍavācike /
balodbhūteṣu kāryeṣu sākṣiṇo divyam eva ca // Brh_1,4.19 //
ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
daivikī vā kriyā proktā prajānāṃ hitakāmyayā // Brh_1,4.20 //
cirantanopāṃśukṛte ciranaṣṭeṣu sākṣiṣu /
praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet // Brh_1,4.21 //

[Brh_1,5. sākṣiṇaḥ]
[Brh_1,5.]
nava sapta ca pañca syuś catvāras traya eva vā /
ubhau vā śrotriyau khyātau naikaṃ pṛcchet kadā cana // Brh_1,5.1 //
dyūtakaḥ śaṭikāgrāhī kāryamadhyagatas tathā /
eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // Brh_1,5.2 //
stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tathā /
na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na vidyate // Brh_1,5.3 //

[Brh_1,5.1 sākṣibhedāḥ]
likhito likhito gūḍhaḥ smāritaḥ kulyadūtakau /
yadṛcchaś cottaraś caiva kāryamadhyagato 'paraḥ // Brh_1,5.4 //
nṛpo 'dhyakṣas tathā grāmaḥ sākṣī dvādaśadhā smṛtaḥ /
prabhedam eṣāṃ vakṣyāmi yathāvad anupūrvaśaḥ // Brh_1,5.5 //
jātināmādilikhitaṃ yena svaṃ pitryam eva ca /
nivāsaś ca vijñeyaḥ sākṣī likhitasaṃjñakaḥ // Brh_1,5.6 //
arthinā ca kriyā bhedais tasya kṛtvā ṛṇādikam /
pratyakṣaṃ likhyate yas tu lekhitaḥ sa udāhṛtaḥ // Brh_1,5.7 //
kuḍyavyavahito yas tu śrāvyate ṛṇabhāṣitam /
vinihnuto yathābhūtaṃ gūḍhaḥ sākṣī sa ucyate // Brh_1,5.8 //
āhūya yaḥ kṛtaḥ sākṣī ṛṇanyāsakriyādike [p.51] /
smāryate ca muhuryaś ca smāritaḥ sa udāhṛtaḥ // Brh_1,5.9 //
vibhāgadāne vipaṇe jñātir yaś copayujyate /
dvayoḥ samāno dharmajñaḥ kulyaḥ sa parikīrtitaḥ // Brh_1,5.10 //
arthipratyarthivacanaṃ śṛṇuyāt preṣitas tu yaḥ /
ubhayoḥ saṃmataḥ sādhuḥ dūtakaḥ sa udāhṛtaḥ // Brh_1,5.11 //
kriyamāṇe tu kartavye yaḥ kaś cit svayam āgataḥ /
atra sākṣī tvam asmākam ukto yādṛcchikas tu saḥ // Brh_1,5.12 //
yatra sākṣī diśaṃ gacchen mumūrṣur vā yathākramam /
anyaṃ saṃśrāvayet taṃ tu vidyād uttarasākṣiṇam // Brh_1,5.13 //
sākṣiṇām api yaḥ sākṣyam upary upari bhāṣatām /
śravaṇāc chravaṇād vāpi sa sākṣy uttarasaṃjñitaḥ // Brh_1,5.14 //
ubhābhyāṃ yasya viśvastaṃ kāryaṃ cāpi niveditam /
gūḍhadhārī sa vijñeyaḥ kāryamadhyāgatas tathā // Brh_1,5.15 //
arthipratyarthinor vākyaṃ yac chrutaṃ bhūbhṛtā svayam /
sa eva tatra sākṣī syād visaṃvāde dvayor api // Brh_1,5.16 //
nirṇīte vyavahāre tu punar nyāyo yadā bhavet /
adhyakṣaḥ sabhyasahitaḥ sākṣī syāt tatra nānyathā // Brh_1,5.17 //
vyuṣitaṃ chāditaṃ yatra sīmāyāṃ ca samantataḥ [p.53] /
sa kṛtto 'pi bhavet sākṣī grāmas tatra na saṃśayaḥ // Brh_1,5.18 //
likhitau dvau tathā gūḍhau tricatuḥpañca lekhitāḥ /
yadṛccha smāritāḥ kulyās tathā cottarasākṣiṇaḥ // Brh_1,5.19 //
dūtakaḥ svaṭikāgrāhī- kāryamadhyagatas tathā /
eka eva pramāṇaṃ syān nṛpo 'dhyakṣas tathaiva ca // Brh_1,5.20 //

[Brh_1,5.2 sākṣidoṣakathanaṃ duṣṭānāṃ daṇḍaś ca]
sākṣiṇo 'rthasamuddiṣṭān yas tu doṣeṇa dūṣayet /
aduṣṭaṃ dūṣayan vādī tatsamaṃ daṇḍam arhati // Brh_1,5.21 //
lekhyadoṣās tu ye kecit sākṣiṇām caiva ye smṛtāḥ /
vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // Brh_1,5.22 //
sākṣidoṣāḥ prayoktavyāḥ saṃsadi prativādinā /
patre vilikhya tān sarvān vācyaṃ pratyuttaraṃ tataḥ // Brh_1,5.23 //
pratipattau na sākṣitvam arhanti tu kadā cana /
ato 'nyathā bhāvanīyāḥ kriyāyāṃ prativādinā // Brh_1,5.24 //
abhāvayan damaṃ dāpyaḥ pratyarthī sākṣiṇā sphuṭam /
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // Brh_1,5.25 //
pratyarthino 'rthino vāpi sākṣidūṣaṇasādhane /
prastutārthopayogena vyavahārāntaraṃ na ca // Brh_1,5.26 //
jitaḥ sa vinayaṃ dāpyaḥ śāstradṛṣṭena karmaṇā /
yadi vādī nirākāṅkṣaḥ sākṣī satye vyavasthitaḥ // Brh_1,5.27 //
ukte 'rthe sākṣiṇo yas tu dūṣayan prāgadūṣitān /
na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // Brh_1,5.28 //
lekhyaṃ vā sākṣiṇo vāpi vivāde yasya dūṣitāḥ /
tasya kāryaṃ na śodhyaṃ tu yāvat tan na viśodhayet // Brh_1,5.29 //
sākṣibhir gaditaiḥ sabhyaiḥ prakrānte nirṇaye tu yaḥ /
punarvivādaṃ kurute rājā tatra vicārayet // Brh_1,5.30 //
sākṣisaṃdūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodhanam [p.55] /
śuddheṣu sākṣiṣu tataḥ paścāt kāryaṃ viśodhayet // Brh_1,5.31 //
satyapraśaṃsāvacanair anṛtasyāpavarjanaiḥ /
sabhyaiḥ saṃbodhanīyās tu dharmaśāstrārthavedibhiḥ // Brh_1,5.32 //
ā janmanaś cā maraṇāt sukṛtaṃ yat tvayārjitam /
tat sarvaṃ nāśam āyāti vitathasyābhiśaṃsanāt // Brh_1,5.33 //
kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ smṛtāḥ /
bhrūṇahā mitrahā caiṣāṃ nādhikaḥ samudāhṛtaḥ // Brh_1,5.34 //
evaṃ viditvā yaḥ sākṣī sa yathārthaṃ vadet tataḥ /
teneha kīrtim āpnoti paratra ca śubhāṃ gatim // Brh_1,5.35 //
puruṣāḥ santi lobhād ye kāryaṃ prabrūyur anyathā /
santi cānye durātmānḥ kūṭalekhyakṛto narāḥ // Brh_1,5.36 //
praṣṭavyāḥ sākṣiṇo ye tu varjyāś caiva narādhamāḥ /
tān ahaṃ kathayiṣyāmi sāṃprataṃ śāstracotitān // Brh_1,5.37 //
śrautasmārtakriyāyuktāḥ lobhadveṣavivarjitāḥ /
kulīnāḥ sākṣiṇo 'nindyās tapodānadayānvitāḥ // Brh_1,5.38 //

[Brh_1,5.3 asākṣiṇaḥ]
mātuḥ pitā pitṛvyaś ca bhāryāyā bhrātṛmātarau /
bhrātā sakhā ca jāmātā sarvavādeṣv asākṣiṇaḥ // Brh_1,5.39 //
parastrīpānasaktāś ca kitavāḥ pūrvadūṣitāḥ /
unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ // Brh_1,5.40 //
santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
putre tu śrāvitā ye syuḥ svayam āsannamṛtyunā // Brh_1,5.41 //
vihāyopānaduṣṇīṣaṃ dakṣiṇaṃ pāṇim uddharet /
hiraṇyaṃ gośakṛd darbhān samādāya ṛtaṃ vadet // Brh_1,5.42 //
upasthitāḥ parīkṣyāḥ syuḥ svarvarṇeṅgitādibhiḥ /
sakṛt pramādāparādhi- vipraṃ vyāpadi pīḍitam /
bhaṭādibhir vadhyamānaṃ rakṣed uktvānṛtāny api // Brh_1,5.43 //
yasyāśeṣaḥ pratijñārthaḥ sākṣibhiḥ prativarṇitaḥ [p.57] /
sa jayī syād anyathā tu sādhyārthaṃ na samāpnuyāt // Brh_1,5.44 //
āhūto yatra nāgacchet sākṣī rogavivarjitaḥ /
ṛṇaṃ damaṃ ca dāpyaḥ syāt tripakṣāt paratas tu saḥ // Brh_1,5.45 //

[Brh_1,5.4 sākṣyuktibalāblavicāraḥ]
sākṣidvaidhe prabhūtāḥ syur grāhyāḥ sāmye guṇānvitāḥ /
guṇidvaidhe kriyāyuktās tatsāmye śucimattarāḥ // Brh_1,5.46 //
apṛṣṭāḥ satyavacane praśnasyākathane tathā /
sākṣiṇaḥ san niroddhvyā garhyā daṇḍyāś ca dharmataḥ // Brh_1,5.47 //
deśakālavayodravya- saṃjñājātipramāṇataḥ /
anyūnaṃ cen nigaditaṃ siddhaṃ sādhyaṃ vinirdiśet // Brh_1,5.48 //
deśakālavayodravya- pramāṇākṛtijātiṣu /
yatra vipratipattiḥ syāt sākṣyaṃ tad api nānyathā // Brh_1,5.49 //
nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate /
na brūyād akṣasrasamaṃ na tan nigaditaṃ bhavet // Brh_1,5.50 //
pūrvapakṣe pratijñātam aśeṣaṃ pratibhāvayet /
ūnādhikaṃ tu yatroktaṃ na tan nigaditaṃ bhavet // Brh_1,5.51 //
ūnam abhyadhikaṃ vārtham vibrūyur yatra sākṣiṇaḥ /
tadarthānuktavijñeyam eṣa sākṣividhiḥ smṛtaḥ // Brh_1,5.52 //
sādhyārthāṃśe nigadite sākṣibhiḥ sakalaṃ bhavet /
strīsaṅge sāhase caurye yat sādhyaṃ parikalpyate // Brh_1,5.53 //
ūnādhikaṃ tu yatra syāt sākṣyaṃ tatra vivarjayet /
sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // Brh_1,5.54 //

[Brh_1,6. likhitam]
[Brh_1,6.]
sākṣiṇām eṣa nirdiṣṭaḥ saṃkhyālakṣaṇaniścayaḥ /
likhitasyādhunā vacmi vidhānam anupūrvaśaḥ // Brh_1,6.1 //
ṛṇādike 'pi samaye bhrāntiḥ saṃjāyate yataḥ /
dhātrākṣarāṇi sṛṣṭāni patrārūḍhāny ataḥ purā // Brh_1,6.2 //

[Brh_1,6.1 lekhyalakṣaṇam]
deśācārahutaṃ varṣa- māsapakṣādivṛddhimat /
ṛṇisākṣilekhakānaṃ hastāṅkaṃ lekhyam ucyate // Brh_1,6.3 //

[Brh_1,6.2 lekhyabhedāḥ]
rājalekhyaṃ sthānakṛtaṃ svahastalikhitaṃ tathā /
lekhyaṃ tat trividhaṃ proktaṃ bhinnaṃ tad bahudhā punaḥ // Brh_1,6.4 //
bhāgadānakrayādhināṃ saṃviddāsaṛṇādibhiḥ /
saptadhā laukikaṃ lekhyaṃ trividhaṃ rājaśāsanam // Brh_1,6.5 //
vibhāgapatram ity etad bhāgānāṃ nirṇaye kṛtam /
sīmāvivāde nirṇīte sīmāpatram iti smṛtam // Brh_1,6.6 //
dānalekhyaṃ bhāgalekhyaṃ sīmālekhyaṃ tathaiva ca /
krayalekhyaṃ dāsalekhyam ādhilekhyaṃ tataḥ param // Brh_1,6.7 //
saṃviduddāmlekhyaṃ ca jayapatrakam eva ca /
sandhipatraṃ tathaivaitat kriyābhedād anekadhā // Brh_1,6.8 //
ādhyartham ādhilekhyaṃ syād dāsārthaṃ dāsapatrakam // Brh_1,6.9 //
samīhitārthasiddhyarthaṃ grāmaśreṇigaṇādibhiḥ /
śāstrāvirodhi dharmārthe kṛtaṃ saṃvittipatrakam // Brh_1,6.10 //
bhrātaraḥ saṃvibhaktā ye svarucyā tu parasparam /
vibhāgapatraṃ kurvanti bhāgalekhyaṃ tad ucyate // Brh_1,6.11 //
bhūmiṃ dattvā yas tu patraṃ kuryāc candrārkakālikam [p.61] /
anācchedām anāhāryaṃ dānalekhyaṃ tu tad vidhuḥ // Brh_1,6.12 //
gṛhakṣetrādikaṃ krītvā tulyamūlyākṣarānvitam /
patraṃ kārayate yat tu krayalekhyaṃ tad ucyate // Brh_1,6.13 //
jaṅgamaṃ sthāvaram bandhaṃ dattvā lekhyaṃ karoti yat /
gopyabhogyakriyāyuktam ādhilekhyaṃ tu tat smṛtam // Brh_1,6.14 //
grāmo deśaś ca yat kuryān mattalekhyaṃ parasparam /
rājāvirodhi dharmārthe saṃvitpatraṃ vadanti tat // Brh_1,6.15 //
vastrānnahīnaḥ kāntāre likhitaṃ kurute tu yat /
karmāhaṃ te kariṣyāmi dāsapatraṃ tad iṣyate // Brh_1,6.16 //
dhanaṃ vṛdhyā gṛhītvā tu svayaṃ kuryāc ca kārayet /
uddhārapatraṃ tat proktam ṛṇalekhyaṃ manīṣibhiḥ // Brh_1,6.17 //
pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā /
tasyāstu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // Brh_1,6.18 //
pūgaśreṇyādikānāṃ tu samayasya sthiteḥ kṛtam /
sthitipatraṃ tu tat proktaṃ manvādismṛtivedibhiḥ // Brh_1,6.19 //

[Brh_1,6.3 rājño dānaśāsanam]
dattvā bhyymyādikaṃ rājā tāmrapatre paṭe 'tha vā /
śāsanaṃ kārayed dharmaṃ sthānavaṃśādisaṃyutam // Brh_1,6.20 //
mātāpitror ātmanaś ca puṇyāyāmukasūnave /
dattaṃ mayāmukāyādya dānaṃ sabrahmacāriṇe // Brh_1,6.21 //
anācchedyam anāhāryaṃ sarvaṃ bhāvyavivarjitam [p.63] /
candrārkasamakālīnaṃ putrapautrānvayānugam // Brh_1,6.22 //
dātuḥ pālayituḥ svargaṃ hartur narakam eva ca /
ṣaṣṭivarṣasahasrāṇi dānacchedaphalaṃ likhet // Brh_1,6.23 //
samudrāvarṣamāsādi dhanādhyakṣākṣarānvitam /
jñātaṃ mayeti likhitaṃ sandhivigrahalekhakaiḥ // Brh_1,6.24 //
evaṃvidhaṃ rājakṛtaṃ śāsanaṃ tad udāhṛtam /

[Brh_1,6.4 prasādalikhitam]
deśādikaṃ yasya rājā likhitaṃ tu prayacchati // Brh_1,6.25 //
sevāśauryādinā tuṣṭaḥ prasādalikhitaṃ hi tat /

[Brh_1,6.5 jayapatram]
pūrvottarakriyāvāda- nirṇayānte yadā nṛpaḥ /
pradadyāj jayine lekhyaṃ jayapatraṃ tad ucyate // Brh_1,6.26 //
yad vṛttaṃ vyavahāre tu pūrvapakṣottarādikam /
kriyāvadadhāraṇopetaṃ jayapatro 'khilaṃ likhet // Brh_1,6.27 //
sādhayet sādhyam arthaṃ tu catuṣpādanvitaṃ jaye /
rājamudrānvitaṃ caiva jayapatrakam iṣyate // Brh_1,6.28 //
anyavādyādihīnebhya itareṣām pradīyate /
vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // Brh_1,6.29 //

[Brh_1,6.6 lekhyadūṣaṇāni]
mumūruṣuhīnaluptārthair unmātavyasanāturaiḥ /
viṣopadhibalāt kāra- kṛtaṃ lekhyaṃ na sidhyati // Brh_1,6.30 //
dūṣito garhitaḥ sākṣī yatraiko viniveśitaḥ [p.65] /
kūṭalekhyaṃ tu tat prāha lekhako vāpi tādṛśaḥ // Brh_1,6.31 //
yad ujvalaṃ cirakṛtaṃ malinaṃ svalpakālikam /
bhagnaṃ mliṣtākṣarayutaṃ lekhyaṃ kūṭatvam āpnuyāt // Brh_1,6.32 //
darpaṇasthaṃ yathā bimbam asat sad iva dṛśyate /
tathā lekhyasabimb āni kurvanti kuśalā janāḥ // Brh_1,6.33 //
tathyena hi pramāṇaṃ tu doṣeṇaiva tu dūṣaṇam /
evaṃ duṣṭaṃ nṛpasthāne yasmiṃs tad dhi vicāryate // Brh_1,6.34 //
vimṛśya brāhmaṇaiḥ sārdhaṃ vaktṛdoṣaṃ nirūpayet // Brh_1,6.35 //
yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhaṃ vinirdiśet // Brh_1,6.36 //
dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
patrasthaiḥ sākṣibhir vācā lekhakasya matena ca // Brh_1,6.37 //
sthānabhraṣṭās tv akāntisthāḥ saṃdigdhā lakṣaṇacyutāḥ /
yatraivaṃ syuḥ sthitā varṇā lekhyaṃ duṣṭaṃ tadā bhṛguḥ // Brh_1,6.38 //
uddharel lekhyam āhartā tatputro bhuktim eva tu /
abhiyuktaḥ pramītaś cet tatputras tat samuddharet // Brh_1,6.39 //
jñātvā kāryaṃ deśakāla- kuśalāḥ kūṭakārakāḥ /
kurvantisadṛśaṃ lekhyaṃ tad yatnena vicārayet // Brh_1,6.40 //
lekhyam ālekhyavat kecil likhanti kuśalā janāḥ /
tasmān na lekhyasāmarthyāt siddhir aikāntikī matā // Brh_1,6.41 //
strībālārtān lipyavijñān vañcayanti svabāndhavāḥ /
lekhyaṃ kṛtvā svanāmāṅkaṃ jñeyaṃ yuktyāgamais tu tat // Brh_1,6.42 //
trividhasyāsya lekhyasya bhrāntiḥ saṃjāyate yadā /
ṛṇisākṣilekhakānāṃ hastoktyā śodhayet tataḥ // Brh_1,6.43 //
udyāmam udayādānād ādhānaṃ phalasaṃgrahāt [p.67] /
pratiyogidhanāḍhyatvāj jñeyaṃ yatropadhiḥ kṛtaḥ // Brh_1,6.44 //
darśitaṃ pratikālaṃ yac chrāvitaṃ smāritaṃ ca yat /
lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu // Brh_1,6.45 //
vācakair yatra sāmarthyam akṣarāṇāṃ vihanyate /
kriyāṇāṃ sarvanāśaḥ syād anavasthā ca jāyate // Brh_1,6.46 //
lekhyaṃ triṃśat samātītam adṛṣṭāśrāvitaṃ ca yat /
na tatsiddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // Brh_1,6.47 //
prayukte śāntalābhe tu likhitaṃ yo na darśayet /
na yācate ca ṛṇikaṃ tat saṃdeham avāpnuyāt // Brh_1,6.48 //
kulaśreṇigaṇādīnāṃ yathākālaṃ pradarśitam /
śrāvayet smārayec caiva tathā syād balavattaram // Brh_1,6.49 //
yadi labdhaṃ bhavet kiñ cit prajñaptir vā tathā bhavet /
pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // Brh_1,6.50 //
āḍhyasya nikaṭasthasya yac chaktena na yācitam /
śuddharṇāśaṅkayā tatra lekhyaṃ durbalatām iyāt // Brh_1,6.51 //
unmattajaḍabalānāṃ rājabhītapravāsinām /
apragalbhabhayārtānāṃ na lekhyaṃ hānim āpnuyāt // Brh_1,6.52 //
atha pañcatvam āpanno lekhakaḥ sākṣibhiḥ saha /
tat svahastādibhis teṣām viśudhyate na saṃśayaḥ // Brh_1,6.53 //
ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā /
tatsvahastakṛtair anyaiḥ patrais tallekhyaniṛṇayaḥ // Brh_1,6.54 //
lekhye saṃśayam āpanne sākṣilekhakakartṛbhiḥ /
duṣṭeṣu teṣu taddhasta- kṛtapūrvākṣarādibhiḥ // Brh_1,6.55 //
na jātu hīyate lekhyaṃ sākṣibhiḥ śapathena vā /
adarśanāśrāvitābhyāṃ hāniṃ prāpnoty upekṣayā // Brh_1,6.56 //
ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
ekam eva bhavel lekhyam ekasyārthasya siddhaye // Brh_1,6.57 //
anekeṣu tu lekhyeṣu doṣam utpādayed api /
deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // Brh_1,6.58 //

[Brh_1,7. bhuktiḥ]
[Brh_1,7.]
dhanamūlāḥ kriyāḥ sarvā yatnās tatsādhane matāḥ /
vardhanaṃ rakṣaṇaṃ bhoga iti tasya vidhikramaḥ // Brh_1,7.1 //

[Brh_1,7.1 dhanaprabhedāḥ]
tat punas trividhaṃ jñeyaṃ śuklaṃ śabaḷam eva ca /
kṛṣṇaṃ ca tatra vijñeyaḥ prabhedaḥ saptadhā punaḥ // Brh_1,7.2 //
śrutaśauryatapaḥ kanyā- śiṣyayājyānvayāgatam /
dhanaṃ saptavidhaṃ śulkam ubhayo hy asya tadvidhaḥ // Brh_1,7.3 //
kusīdakṛṣivāṇijya- śulkaśilpānuvṛttibhiḥ /
kṛtopakārād āptaṃ ca śabaḷaṃ samudāhṛtam // Brh_1,7.4 //
pāśakadyūtadūtārtha- pratirūpakasāhasaiḥ /
vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam // Brh_1,7.5 //
tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
vividhāś ca prayujyante kriyāsaṃbhogam eva ca // Brh_1,7.6 //
yathāvidhena dravyeṇa yat kiñ cit kurute naraḥ /
tathāvidham avāpnoti tatphalaṃ pretya ceha ca // Brh_1,7.7 //
tat punar dvādaśavidhaṃ prativarṇāśrayaṃ smṛtam /
sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam // Brh_1,7.8 //
kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā /
aviśeṣeṇa sarveṣāṃ varṇānāṃ trividhaṃ smṛtam // Brh_1,7.9 //
vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam [p.71] /
pratigrahaṇalabdhaṃ yad yājyaṃ tac chiṣyatas tathā // Brh_1,7.10 //
trividhaṃ kṣatriyasyāpi prāhur vaiśeṣikaṃ dhanam /
yuddhopalabdhaṃ karato daṇḍāc ca vyavahārataḥ // Brh_1,7.11 //
vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
kṛṣigorakṣavāṇijyaṃ śūdrasyaiṣām anugrahāt // Brh_1,7.12 //
sarveṣām eva varṇānām evaṃ dharmyo dhanāgamaḥ /
viparyayād adharmaḥ syān na ced āpad garīyasī // Brh_1,7.13 //
āpatsv anantarāvṛttir brāhmaṇasya vidhīyate /
vaiśyavṛttiś ca tasyoktā na jaghanyā kathaṃ cana // Brh_1,7.14 //
kathaṃ cana na kurvīta brāhmaṇaḥ karma vārṣalam /
vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ // Brh_1,7.15 //
utkṛṣṭaṃ cāpakṛṣṭaṃ tayoḥ karma na vidyate /
madhyame karmaṇī hitvā sarvasādhāraṇī hi te // Brh_1,7.16 //
āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā bhṛte jane /
utsṛjet kṣetravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ // Brh_1,7.17 //
tasyām eva tu yo bhuktau brāhmaṇo ramate rasāt /
kāṇḍapṛṣṭhaś cyuto mārgād aṅkito 'yaṃ prakīrtitaḥ // Brh_1,7.18 //
svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet /
tena duścaritenāsau kāṇḍapṛṣṭha iti smṛtaḥ // Brh_1,7.19 //
divākṛte kāryavidhau grāmeṣu nagareṣu ca /
saṃbhave sākṣiṇāṃ caiva na divyā bhavati kriyā // Brh_1,7.20 //
dvāramārgakriyābhoga- jalavāhādike tathā /
bhuktir eva tu gurvo syān na lekhyaṃ na ca sākṣiṇaḥ // Brh_1,7.21 //
etad vidhānam ākhyātaṃ sākṣiṇāṃ likhitasya ca /
saṃprati sthāvaraprāpter bhukteś ca vidhir ucyate // Brh_1,7.22 //
vidyayā krayabandhena śauryabhāgānvayāgatam /
sapiṇḍasyāprajasyāṃśaṃ sthāvaraṃ spatadhāpyate // Brh_1,7.23 //

[Brh_1,7.2 bhogāḥ saptavidhaḥ]
pitrye labhdakrayādhāne rikthaśauryapravedanāt /
prāpte saptavidhe bhogaḥ sāgamaḥ siddhim āpnuyāt // Brh_1,7.24 //
kramāgataḥ śāsanikaḥ krayādhānasamanvitaḥ /
evaṃvidhas tu yo bhogaḥ sa tu siddhim avāpnuyāt // Brh_1,7.25 //
saṃvibhāgakrayaprāptaṃ pitryaṃ labdhaṃ ca rājataḥ [p.73] /
sthāvaraṃ siddhim āpnoti bhuktvā hānim upekṣayā // Brh_1,7.26 //
prāptamātraṃ yena bhuktaṃ svīkṛtyāparipanthitam /
tasya tatsiddhim āpnoti hāniṃ copekṣayā yathā // Brh_1,7.27 //
adhyāsanāt samārabhya bhuktir yasyāvighātinī /
triṃśadvarṣāṇy avicchinnā tasya tāṃ na vicālayet // Brh_1,7.28 //
na strīṇām upabhogaḥ syād vinā lekhyaṃ kathaṃ cana /
rājaśrotriyavitte ca jaḍabāladhanena ca // Brh_1,7.29 //
bhuktyā kevalayā naiva bhuktiḥ siddhim avāpnuyāt /
āgamenāpi śuddhena dvābhyāṃ sidhyati nānyathā // Brh_1,7.30 //
bālaśrotriyavitte ca prāpte ca pitṛtaḥ kramāt /
nopabhoge balaṃ kāryam āhartrā tatsutena vā // Brh_1,7.31 //
paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ /
yady ekaśāsane grāma- kṣetrārāmāś ca lekhitāḥ // Brh_1,7.32 //
ekadeśopabhoge 'pi sarve bhuktā bhavanti te /
āgamo 'pi balaṃ naiva bhuktiḥ stokāpi yatra no // Brh_1,7.33 //
anumānād varaḥ sākṣī sākṣibhyo likhitaṃ guru /
avyāhatā tripuruṣī bhuktir ebhyo garīyasī // Brh_1,7.34 //
anumānaṃ vasaty atra sākṣī cāmaraṇād bhavet /
avyāhataṃ lekhabhogaṃ pramāṇaṃ tu tripauruṣam // Brh_1,7.35 //
pitāpitāmaho yasya jīvec ca prapitāmahaḥ /
triṃśat samā tu yā bhuktā bhūmir avyāhatā paraiḥ // Brh_1,7.36 //
bhuktiḥ sā pauruṣī jñeyā dviguṇā ca dvipuruṣī /
tripūruṣī ca triguṇā parataḥ syāc cirantanā // Brh_1,7.37 //
yatrāhartābhiyuktaḥ syāl lekhyaṃ sākṣī tadā guruḥ /
tadabhāve tu putrāṇāṃ bhuktir ekā garīyasī // Brh_1,7.38 //
āhartā śodhayed bhuktim āgamaṃ vāpi saṃsadi [p.75] /
tatputro bhuktim evaikāṃ pautrādis tu na kiṃcana // Brh_1,7.39 //
rikthabhir vā parair dravyaṃ samakṣaṃ yasya dīyate /
anyasya bhuñjataḥ paścān na sa tal labdhum arhati // Brh_1,7.40 //
paśyann anyasya dadataḥ kṣitiṃ yo na nivārayet /
satāpi lekhyena bhuvaṃ na punar tām avāpnuyāt // Brh_1,7.41 //
ṛkthibhir vāparair vāpi dattaṃ tenaiva tad bhṛguḥ // Brh_1,7.42 //
bhuktis tripuruṣī sidhyet pareṣāṃ nātra saṃśayaḥ /
anivṛtte sapiṇḍatve sakulyānāṃ na sidhyati // Brh_1,7.43 //
asvāminā tu yad bhuktaṃ gṛhakṣetrāpaṇādikam /
suhṛdbandhusakulyasya na tadbhogena hīyate // Brh_1,7.44 //
dharmo 'kṣayaḥ śrotriyasya abhayaṃ rājapūruṣe /
snehaḥ suhṛdbāndhaveṣu bhuktam etair na hīyate // Brh_1,7.45 //
vaivāhya śrotriyair bhuktaṃ rājñāmātyais tathaiva ca /
sudīrghenāpi kālena teṣāṃ sidhyati tan na tu // Brh_1,7.46 //
aśaktālasarogārta- bālabhītapravāsinām /
śāsanārūḍham anyena bhuktaṃ bhuktyā na hīyate // Brh_1,7.47 //
chinnabhoge gṛhe kṣetre saṃdigdhaṃ yatra jāyate /
lekhyena bhogavidbhir vā sākṣibhiḥ śuddhim āharet // Brh_1,7.48 //
nāmaghāṭāgamaṃ saṃkhyāṃ kālaṃ digbhāgam eva ca /
bhogacchedanimittaṃ ca ye vidus tatra sākṣiṇaḥ // Brh_1,7.49 //
utpannāś cātyāsannā ye ye ca deśāntarasthitāḥ /
maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // Brh_1,7.50 //
aduṣṭās te tu yad brūyuḥ saṃdigdhe samadṛṣṭayaḥ /
tatpramāṇaṃ prakartavyam evaṃ dharmo na hīyate [p.77] // Brh_1,7.51 //
sthāvareṣu tad ākhyātaṃ lābhabhogaprasādhanam /
pramāṇahīnavāde tu nirdeśyā daivikī kriyā // Brh_1,7.52 //
rājāntarais tribhir bhuktaṃ pramāṇena vināpi yat /
brahmadeyaṃ na hartavyaṃ rājñā tasya kadā cana // Brh_1,7.53 //
bhuktis traipuruṣī yatra caturthe saṃpravartitā /
tadbhogaḥ sthiratāṃ yāti na pṛcched āgamāṃ kva cit // Brh_1,7.54 //
aniṣiddhena yad bhuktaṃ puruṣais tribhir eva tu /
tatra naivāgamaḥ kāryo bhuktis tatra garīyasī // Brh_1,7.55 //
sthāvareṣu vivādeṣu bhuktis tripuruṣī ca yā /
svatantraiva hi sā jñeyā pramāṇam sādhyanirṇaye // Brh_1,7.56 //
yasya tripuruṣā bhuktiḥ samyaglekhyasamanvitā /
evaṃvidhā brahmadeyā hartuṃ tasya na śakyate // Brh_1,7.57 //
yasya tripuruṣā bhuktiḥ pāraṃparyakramāgatā /
na sā cālayituṃ śakyā pūrvakāc chāsanād ṛte // Brh_1,7.58 //
tripuruṣaṃ bhujyate yena samakṣaṃ bhūravāritā /
tasya sā nāpahartavyā kṣamāliṅgaṃ na ced vadet // Brh_1,7.59 //
bhuktir balavatī śāstre hy avicchinnā cirantanī /
vicchinnāpi hi sa jñeyā yā tu pūrvaṃ prasādhitā // Brh_1,7.60 //
pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
tasmin prete 'pi tatprāptaṃ bhuktyā prāptaṃ tu tasya tat // Brh_1,7.61 //
tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi /
lekhyābhāve tu tāṃ tatra caturthaḥ samavāpnuyāt // Brh_1,7.62 //
sanābhibhir bāndhavaiś ca bhuktaṃ yat svajanais tathā /
bhogāt tatra na siddhiḥ syād bhogam anyeṣu kalpayet // Brh_1,7.63 //
sāgamo dīrghakālaś ca nicchidroparavo dhanam /
pratyarthisaṃnidhānaṃ ca paribhogo 'pi pañcadhā // Brh_1,7.64 //
catuṣpād dhanadhānyādi varṣād dhānim avāpnuyāt // Brh_1,7.65 //
bhūmer abhuktir lekhyasya yathākālam adarśanam /
sākṣyasyāsmaraṇaṃ caiva svārthahānikarāṇi tu // Brh_1,7.66 //
tasmād yatnena kartavyaṃ pramāṇaparipālanam /
tena kāryāṇi sidhyanti sthāvarāṇi carāṇi ca // Brh_1,7.67 //
asākṣike cirakṛte pṛcched uttarasākṣiṇaḥ /
śapathair vānuyuñjīta upadhāṃ vā prayojayet // Brh_1,7.68 //
deśanāpratighātaṃ ca yuktileśas tathaiva ca // Brh_1,7.69 //
corāpahṛtaṃ tu sarvebhyo 'nviṣya arpaṇīyaṃ /
alābhe svakośād vā adadac corakilbiṣī syāt // Brh_1,7.70 //

[Brh_1,8. divyāni ]
[Brh_1,8.]
sthāvarasya tathākhyātaṃ lābhabhogaprasādhanam /
pramāṇahīne vāde tu nirdoṣā daivikī kriyā // Brh_1,8.1 //
praduṣṭeṣv anumāneṣu divyaiḥ kāryaṃ viśodhayet /
dhaṭādyā dharmajāntā ca daivī navavidhā smṛtā // Brh_1,8.2 //
dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamam /
ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ saptamaṃ taptamāṣakaḥ // Brh_1,8.3 //
aṣṭamaṃ kālam ity uktaṃ navamaṃ dharmakaṃ tathā /
divyenāyāti sarvāṇi nirdiṣṭāni svayambhuvā // Brh_1,8.4 //

[Brh_1,8.1 divyavyavasthā]
yasmād devaiḥ prayuktāni duṣkarārthe mahātmabhiḥ /
aham uddeśatāṃ vacmi saṃdigdhārthaviśuddhaye /
deśakālārthasaṃkhyābhiḥ prayuktāny anupūrvaśaḥ // Brh_1,8.5 //
aparādhānupūrvyeṇa sādhvasādhuvivakṣayā /
śāstroditena vidhinā pradātavyāni nānyathā // Brh_1,8.6 //
ṛṇādikeṣu kāryeṣu visaṃvāde parasparam /
dravyasaṃkhyānvitā deyā puruṣāpekṣayā tathā // Brh_1,8.7 //
loke saṃvyavahārārthaṃ saṃjñeyaṃ kathitā bhuvi /
tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // Brh_1,8.8 //
niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ /
tāmrakarṣakṛtā mudrā vijñeyaḥ kārṣikaḥ paṇaḥ // Brh_1,8.9 //
sa eva cāndrikā proktā tāś catasras tu dhānakāḥ /
tā dvādaśa suvarṇas tu dīnārākhyaḥ sa eva tu // Brh_1,8.10 //
kārṣāpaṇasahasraṃ tu daṇḍa uttamasāhasaḥ /
tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ // Brh_1,8.11 //
brāhmaṇasya dhaṭo deyaḥ kṣatriyasya hutāśanaḥ /
vaiśyasya salilaṃ deyaṃ śūdrasya viṣam eva tu // Brh_1,8.12 //
sādhāraṇaḥ samastānām kośaḥ prokto manīṣibhiḥ // Brh_1,8.13 //
snehāt krodhāl lobhato vā bhedam āyānti sākṣiṇaḥ /
vidhidattasya divyasya na bhedo jāyate kvacit // Brh_1,8.14 //
yathoktavidhinā deyaṃ divyaṃ divyaviśāradaiḥ /
ayathoktaṃ pradattaṃ cen na dattaṃ sādhyasādhane // Brh_1,8.15 //
adeśakāladattāni bahirvādikṛtāni ca /
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // Brh_1,8.16 //
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ /
rucyā cānyataraḥ kuryād itaro vartayec chiraḥ // Brh_1,8.17 //
vināpi śīrṣakaṃ kuryān nṛpadrohe ca pātake /
divyapradānam uditam anyatra nṛpaśāsanāt /
na kaś cid abhiyoktāraṃ divyeṣv evaṃ niyojayet // Brh_1,8.18 //

[Brh_1,8.2 divyadevatāḥ] p.83
dharoddhruvas tathā soma āpaś caivānilo 'nalaḥ /
pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ // Brh_1,8.19 //
deveśeśānayor madhya ādityānāṃ tathāyanam /
dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā // Brh_1,8.20 //
indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ /
tatas tvaṣṭā tato viṣṇur ajaghanyo jaghanyajaḥ // Brh_1,8.21 //
ity ete dvādaśādityā nāmabhiḥ parikīrtitāḥ /
agneḥ paścimabhāge tu rudrāṇām ayanaṃ viduḥ /
vīrabhadraś ca śambhuś ca girīśaś ca mahāyaśāḥ // Brh_1,8.22 //
ajekapād [ajaikapād?] ahirbudhnyā pinākī cāprājitaḥ // Brh_1,8.23 //
bhuvanādhiśvarāś caiva kapālī ca viśāṃpatiḥ /
sthāṇur bhagaś ca bhagavān rudrāś caikādaśa smṛtāḥ // Brh_1,8.24 //
preteśarakśasor madhye mātṛsthānam prakalpayet /
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā // Brh_1,8.25 //
vārāhī caiva māhendrī cāmuṇḍā gaṇasaṃyutā /
nirṛter uttare bhāge gaṇeśāyatanaṃ viduḥ // Brh_1,8.26 //
varuṇasyottare bhāge marutāṃ sthānam ucyate /
śvasanaḥ sparśano vāyur anilo mārutas tathā // Brh_1,8.27 //

[Brh_1,8.3 dravyasaṃkhyayā divyāni]
saṃkhyā raśmir ajomūlā manunā samudāhṛtā /
kārṣāpaṇāntā sā divye niyojyā vinayet tathā // Brh_1,8.28 //
viṣam sahasre 'pahṛte pādone ca hutāśanaḥ /
tripādone ca salilam ardhe deyo dhaṭaḥ sadā // Brh_1,8.29 //
catuḥśatābhiyoge ca dātavyas taptamāṣakaḥ /
triśate taṇḍulā deyāḥ kośaś caiva tadardhake // Brh_1,8.30 //
śate hṛte 'pahṛte ca dātavyaṃ dharmaśodhanam /
gocaurasya pradātavyaṃ sabhyaiḥ phālaḥ prayatnataḥ // Brh_1,8.31 //
yavārdhikasya vā nāśe tadardhasya ca taṇḍulāḥ [p.85] /
tato 'rdhārdhārdhanāśe ca laukikī ca kriyā matā // Brh_1,8.32 //

[Brh_1,8.4 śapathavidhiḥ]
satāṃ vāhanaśastrāṇi gobījakanakāni ca /
devabrāhmaṇapādāś ca putradāraśirāṃsi ca // Brh_1,8.33 //
ete ca śapathāḥ proktāḥ alpārthe sukarāḥ sadā /
sāhaseṣv abhiśāpeṣu divyāny āhur viśodhanam // Brh_1,8.34 //
brūhīti brāhmaṇaṃ brūyāt satyaṃ brūhīti pārthivam /
gobījakāñcanair vaiśyaṃ śūdraṃ sarvaiś ca pātakaiḥ // Brh_1,8.35 //
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
gorakṣakān vāṇijakāṃs tathākārukuśīlavān /
preṣyān vārdhuṣikāṃś caiva viprāñ śūdravad ācaret // Brh_1,8.36 //
ye 'py apetāḥ svadharmebhyaḥ parapiṇḍopajīvinaḥ /
dvijatvam abhikāṅkṣante tāṃś ca śūdravad ācaret // Brh_1,8.37 //
varṇānurūpaiḥ śapathaiḥ śapanīyaṃ pṛthak pṛthak // Brh_1,8.38 //
kāminīṣu vivāheṣu gavāṃ bhukte tathendhane /
brāhmaṇābhyavapattau ca śapathe nāsti pātakḥ // Brh_1,8.39 //
sabhāntarsthair vaktavyaṃ sāksyaṃ nānyatra sākṣibhiḥ /
sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu ca // Brh_1,8.40 //
vadhe cet prāṇinām sāksyaṃ vādayec chavasaṃnidhau /
tadabhāve tu cihnasya nānyathaiva vivādayet // Brh_1,8.41 //
nāpṛṣṭair aniyuktair vā samaṃ satyaṃ prayatnataḥ /
vaktavyaṃ sākṣibhiḥ sākṣyaṃ vivādasthānam āgataiḥ // Brh_1,8.42 //
svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
ukte tu sākṣiṇo rājñā na pṛṣṭavyāḥ punaḥ punaḥ // Brh_1,8.43 //
sākṣisabhyāvasannānāṃ naiva paunarbhāvo vidhiḥ // Brh_1,8.44 //
saptarṣayas tathendrādyāḥ puṣkararthe tapodhanāḥ /
śepuḥ śapatham avyagrāḥ parasparaviśuddhaye // Brh_1,8.45 //
saptāhe vā dvisaptāhe na vipadrājadaivikī /
bāndhvaveṣu sapiṇḍeṣu dhaneṣu śapathaiḥ śuciḥ // Brh_1,8.46 //
aśeṣamānuṣābhāve divyenaiva vinirṇayaḥ /
saṃbhave sākṣiṇāṃ prājño daivikīṃ tu vivarjayet // Brh_1,8.47 //
evam saṃkhyā nikṛṣṭānām madhyānāṃ dviguṇā smṛtā /
caturguṇottamānāṃ tu kalpanīyā parīkṣakaiḥ // Brh_1,8.48 //

[Brh_1,8.5 ghaṭavidhiḥ] [p.87]
dhaṭe 'bhiyuktas tulito hīnaś ced dhāni āpnuyāt /
tatsamas tu punas tulyo vardhito vijayī bhavet // Brh_1,8.49 //
śikyacchede 'kṣabhaṅge vā dayāc chikyaṃ punar nṛpaḥ /
sākṣiṇo brāhmaṇāḥ śreṣṭhā yathādṛṣṭārthavādinaḥ // Brh_1,8.50 //
jñātinaḥ śucayo lubdhāḥ niyoktavyā nṛpeṇa tu /
teṣāṃ vacanato gamyaḥ śudhyaśuddhivinirṇayaḥ // Brh_1,8.51 //
kakṣacchede tulābhaṅge dhaṭakarkaṭayos tathā /
rajjucchede 'kṣabhaṅge vā tathaivāśuddhim āpnuyāt // Brh_1,8.52 //

[Brh_1,8.6 agnividhiḥ]
agner vidhiṃ pravakṣyāmi yathāvad vidhicoditam /
kārayen maṇḍalāny aṣṭau purastān navame tathā // Brh_1,8.53 //
āgneyaṃ maṇḍalaṃ tv ādyaṃ dvitīyaṃ vāruṇaṃ smṛtam /
tṛtīyaṃ vāyudaivatyaṃ caturthaṃ yamadaivatam // Brh_1,8.54 //
pañcamaṃ tv indradaivatyaṃ ṣaṣṭhaṃ kauberam ucyate /
saptamaṃ somadaivatyam asṭamaṃ sarva[sūrya?]daivatam // Brh_1,8.55 //
purastān navamaṃ yat tu tan mahat pārthivam viduḥ /
gomayena kṛtāni syur adbhiḥ paryuṣitāni ca // Brh_1,8.56 //
dvātriṃśad aṅgulāny āhur maṇḍalān maṇḍalāntaram /
kartuḥ samapadaṃ kāryaṃ maṇḍalaṃ tu pramāṇataḥ // Brh_1,8.57 //

[Brh_1,8.7 toyavidhiḥ]
śaraprakṣepaṇasthānād yuvā javasamanvitaḥ /
gacchet paramayā śaktyā yatrāsau madhyamaḥ śaraḥ // Brh_1,8.58 //
madhyamaṃ śaram ādāya puruṣo 'nyas tathāvidhaḥ /
pratyāgacchet tu vegena yataḥ sa puruṣo gataḥ // Brh_1,8.59 //
āgantas tu śaragrāhī na paśyati yadā jale /
antarjalagataṃ samyak tadā śuddhim vinirdiśet // Brh_1,8.60 //
ānīte madhyame bāṇe magnāṅgaḥ śucitām iyāt /
anyathā na viśuddhaḥ syād ekāṅgasyāpi darśanāt /
sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet // Brh_1,8.61 //
apsu praveśya purusaṃ preṣayet sāyakatrayam /
iṣūun na nikṣiped vidvān mārute vāti vai bhṛśam // Brh_1,8.62 //
viṣame bhūpradeśe ca vṛkṣasthāṇusamākule [p.89] /
tṛṇagulmalatāvallī- paṅkapāṣāṇasaṃyute // Brh_1,8.63 //
vidhidattaṃ viṣaṃ yena jīrṇaṃ mantrauṣadhaṃ vinā /
sa śuddhaḥ syād anyathā tu daṇḍyo dāpyaś ca taddhanam // Brh_1,8.64 //
saptāhād vā dvisaptāhād yasya hānir na jāyate /
putradāradhanānāṃ ca sa śuddhaḥ syān na saṃśayaḥ // Brh_1,8.65 //

[Brh_1,8.8 kośavidhiḥ]
yad bhaktaḥ so 'bhiyuktaḥ syāt tad evāyudhamaṇḍalam /
prakṣālya pāyayet tasmāj jalāt tu prasṛtitrayam // Brh_1,8.66 //
trirātraṃ pañcarātram vā puruṣaiḥ svair adhiṣthitam /
niruddhaṃ cārayet tatra kuhakāśaṅkayā nṛpaḥ // Brh_1,8.67 //
mahābhiyoge nirdharme kṛtaghne klībakutsite /
nāstike dṛṣṭadoṣe ca kośapānaṃ visarjayet // Brh_1,8.68 //
divyāni varjayen nityam ārtānāṃ tu gadair nṛṇām /

[Brh_1,8.9 taṇḍulavidhiḥ]
taṇḍulair nābhiyuñjīta prajānāṃ mukharogiṇām // Brh_1,8.69 //
sopavāsaḥ sūryagrahe taṇḍulān bhakṣayec chuciḥ /
śuddhaḥ syāc chuklaniṣṭḥīve viparīte tu doṣabhāk // Brh_1,8.70 //
śoṇitaṃ dṛśyate yatra hanus tālu ca śīryataḥ /
gātraṃ ca kampate yasya tam aśuddham vinirdiśet // Brh_1,8.71 //

[Brh_1,8.10 taptamāṣavidhiḥ]
samuddharet tailghṛtāt sutaptāt taptamāṣakam /
aṅguṣṭhāṅguliyogena satyam āmantrya vītabhīḥ // Brh_1,8.72 //
sauvarṇe rājate tāmre āyase mṛṇmaye 'pi vā /
gavyaṃ ghṛtam upādāya tad agnau tāpayec chuciḥ // Brh_1,8.73 //
sauvarṇīṃ rājtīṃ tāmrīm āyasīṃ vā suśobhanām /
salilena sakṛddhautāṃ prakṣipet tatra mudrikām // Brh_1,8.74 //
bhramadvīrītaraṅgāḍhye hy anakhasparśagocare /
parīkṣed ārdraparṇena carukāraṃ saghoṣakam // Brh_1,8.75 //
Brh_1,8.76a/tataś cānena mantreṇa sakṛt tad abhimantrayet [p.91]
paraṃ pavitram amṛtaṃ ghṛta tvaṃ yajñakarmasu // Brh_1,8.76 //
daha pāvaka pāpaṃ tvaṃ himaśī[to?]taḥ śucau bhava /
upoṣitaṃ tataḥ snātam ārdravāsasam āgatam /
grāhayen mudrikāṃ tāṃ tu ghṛtamadhyagatāṃ tathā // Brh_1,8.77 //
pradeśinīṃ ca tasyātha parīkṣeyuḥ parīkṣakāḥ /
karāgraṃ yo nu dhunuyāt visphoṭo vā na jāyate /
śuddho bhavati dharmeṇa pitāmahavaco yathā // Brh_1,8.78 //

[Brh_1,8.11 phālavidhiḥ]
āyasaṃ dvādaśapalaṃ ghaṭitaṃ phālam ucyate /
adagdhaś cec chuddhim iyād anyathā tv apahīyate // Brh_1,8.79 //
aṣṭāṅgulaṃ bhaved dīrghaṃ caturaṅgulavistṛtam /
agnivarṇaṃ tu tac coro jihvayā lelihet sakṛt /
na dagdhaś cec chuddhim iyād anyathā tu sa hīyate // Brh_1,8.80 //
gocarasya pradātavyaṃ sabhyaiḥ phālaṃ prayatnataḥ /
mahābhiyogeṣv etāni śīrsakasthe 'bhiyoktari // Brh_1,8.81 //

[Brh_1,8.12 dharmakavidhiḥ]
pattradvaye lekhanīyau dharmādharmau sitāsitau /
jīvadānādibhir mantraiḥ gāyatryādyaiś ca sāmabhiḥ // Brh_1,8.82 //
āmantrya pūjayed gandhaiḥ kusumaiś ca sitāsitaiḥ /
abhyukṣya pañcagavyena mṛtpiṇḍāntaritau tataḥ // Brh_1,8.83 //
samau kṛtvā tu tau kumbhe sthāpyau cānupalakṣitau /
tataḥ kumbhāt piṇḍam ekaṃ pragṛhṇītāvilambitaḥ // Brh_1,8.84 //
dharme gṛhīte śuddhaḥ syāt sa pūjyaś ca parīkṣakaiḥ /
adharme saṃgṛhīte tu daṇḍyo nirvāsya eva vā [p.93] // Brh_1,8.85 //
likhed bhūrjapaṭe vāpi dharmādharmau sitāsitau /
abhyukṣya pañcagavyena gandhamālyaiḥ samarcayet // Brh_1,8.86 //
sitapuṣpas tu dharmaḥ syād adharmo 'sitapuṣpadhṛt /
evaṃ vidhāyopalipya piṇḍayos tāni dhāpayet // Brh_1,8.87 //
gomayena mṛdā vāpi piṇḍau kāryau samau tataḥ /
mṛdbhāṇake 'nupahate sthāpyau cānupalakṣitau // Brh_1,8.88 //
upalipte śucau deśe devabrāhmaṇasaṃnidhau /
samarcayet tato devān lokapālāṃś ca pūrvavat // Brh_1,8.89 //
dharmāvāhanapūrvaṃ tu pratijñāpattrakaṃ likhet /
yadi pāpavimukto 'haṃ dharmaś cāyātu me kare // Brh_1,8.90 //
abhiśastas tayoś caikaṃ pragṛhṇītāvilambitaḥ /
dharme gṛhīte śuddhiḥ syād adharme tu sa hīyate // Brh_1,8.91 //
evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // Brh_1,8.92 //

[Brh_1,9. nirṇayaprakāraḥ]
[Brh_1,9.]
dharmeṇa vyavahāreṇa cāritreṇa nṛpājñayā /
catuṣprakāro 'bhihitaḥ saṃdigdhe 'rthe vinirṇayaḥ // Brh_1,9.1 //
ekaiko dvividhaḥ proktaḥ kriyābhedān manīṣibhiḥ /
aparādhānurūpaṃ tu daṇḍaṃ ca parikalpayet // Brh_1,9.2 //
samyag vicārya kāryaṃ tu yuktyā saṃparikalptam /
parīkṣitaṃ tu śapathaiḥ sa jñeyo dharmanirṇayaḥ // Brh_1,9.3 //
prativādī prapadyed yatra dharmaḥ sa nirṇayaḥ /
divyair viśodhitaḥ samyaṅ- nirṇayaḥ samudāhṛtaḥ // Brh_1,9.4 //
pramāṇaniścito yas tu vyavahāraḥ sa ucyate /
vākchalānuttaratvena dvitīyaḥ parikīrtitaḥ // Brh_1,9.5 //
anumānena nirṇītaṃ cāritram iti kathyate /
deśasthityā tṛtīyas tu śāstravidbhir udāhṛtaḥ // Brh_1,9.6 //
pramāṇasamatāyāṃ tu rājājñā nirṇayaḥ smṛtaḥ [p.95] /
śāstrasabhyāvirodhena caturthaḥ parikīrtitaḥ // Brh_1,9.7 //
dharmaśāstravirodhe tu yuktiyukto vidhiḥ smṛtaḥ // Brh_1,9.8 //
vadhādṛte brāhmaṇasya daṇḍo bhavati karhi cit /
avadhyā brāhmaṇā gāvo loke 'smin vaidikī smṛtiḥ // Brh_1,9.9 //
mahāpātakayukto 'pi na vipro vadham arhati /
nirvāsanāṅkane mauṇḍyaṃ tasya kuryān narādhipaḥ // Brh_1,9.10 //
mahāparādhayuktāṃś ca vadhadaṇḍena śāsayet // Brh_1,9.11 //
svalpe 'parādhe vāgdaṇḍo dhigdaṇḍaḥ pūrvasāhase /
madhyottame 'rdhadaṇḍas tu rājadrohe ca bandhanam // Brh_1,9.12 //
nirvāsanaṃ vadho vāpi kāryam ātmahitaiṣiṇā /
vyastāḥ samastā ekasya mahāpātakakāriṇe // Brh_1,9.13 //
mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvinām /
vivādino narāṃś cāpi dveṣiṇo 'rthena daṇḍayet // Brh_1,9.14 //
pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt // Brh_1,9.15 //
ṛtvikpurohitāmātyāḥ putrāḥ saṃbandhibāndhavāḥ /
dharmād vicalitā daṇḍyā nirvāsyā rājabhiḥ purāt // Brh_1,9.16 //
gurūn purohitān pūjyān vāgdaṇḍenaiva daṇḍayet /
vivādino narāṃś cānyān dhigdhanābhyāṃ ca daṇḍayet // Brh_1,9.17 //
pratilomās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ /
brāhmaṇātikrame vadhyā na dātavyā damaṃ kva cit // Brh_1,9.18 //
vadhārhakaḥ svarṇaśataṃ damaṃ dāpyas tu pūruṣaḥ /
aṅgacchedārhakas tv ardhaṃ sadaṃśaśaś tadardhakam // Brh_1,9.19 //
tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍannakam [p.97] /
eṣa daṇḍo hi śūdrasya nārthadaṇḍo bṛhaspatiḥ // Brh_1,9.20 //
pratijñā bhāvanād vādī prāḍvivākādipūjanāt /
jayapattrasya cādanāj jayī loke nigadyate // Brh_1,9.21 //
palāyanād anuttarād anyapakṣāśrayeṇa ca /
hīnasya gṛhyate vādo na svavākyajitasya ca // Brh_1,9.22 //
kulādibhir niścite 'pi na saṃtoṣaṃ gatas tu yaḥ /
vicārya tatkṛtaṃ rājā kukṛtaṃ punar uddharet // Brh_1,9.23 //
niścitya bahubhiḥ sārdhaṃ brāhmaṇaiḥ śāstrapāragaiḥ /
daṇḍayej jayinā sākaṃ pūrvasabhyāṃs tu doṣiṇaḥ // Brh_1,9.24 //
aparādhānurūpaś ca daṇḍo 'tra parikalpitaḥ /
sākṣilekhyānumānena samyag divyena vā jitaḥ // Brh_1,9.25 //
yo na dadyād deyadamaṃ sa nirvāsyas tataḥ purāt // Brh_1,9.26 //
lalāṭāṅkaṃ brāhmaṇasya nānyo daṇḍo vidhīyate /
mahāpātakayukto 'pi na vipro vadham arhati /
nirvāsanāṅkakaraṇe mauṇḍyaṃ kuryān narādhipaḥ // Brh_1,9.27 //
pramāṇaṃ tatkṛtaṃ sarvaṃ lābhālābhavyayodayam /
svadeśe vā videśe vā na svātantryaṃ visaṃvadet // Brh_1,9.28 //
yaḥ svāminā niyuktas tu dhanāyasyāpalāpane /
kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // Brh_1,9.29 //
rājñā yatnena kartavyaṃ saṃdigdhārthavicāraṇam /
trayas tatropacīyante hānir ekasya jāyate // Brh_1,9.30 //
jetāpnoti dhanaṃ pūjāṃ jito vinayanigraham /
jayaṃ dānaṃ damaṃ rājā sabhyāḥ puṇyam avāpnuyuḥ // Brh_1,9.31 //
evaṃ śāstroditaṃ rājā kurvan nirṇayapālanam /
vitatyeha yaśo loke mahendrasadṛśo bhavet // Brh_1,9.32 //
sākṣilekhyānumānena prakurvan kāryanirṇayam /
vitatyeha yaśo rājā bradhnasyāpnoti viṣṭapam // Brh_1,9.33 //
yatraivaṃ vetti nṛpatiḥ nirṇayaṃ tu batādhvaram /
so 'smin loke yaśaḥ prāpya yāti śakrasalokatām // Brh_1,9.34 //

[Brh_1,10 ṛṇādānam]
[Brh_1,10.][p.109]
padāṃśasahitas tv eṣa vyavahāraḥ prakīrtitaḥ /
vivādakāraṇānyasya padāni śṛṇutādhunā // Brh_1,10.1 //
ṛṇādānapradhānāni dyūtāhvānāntikāni ca /
kramaśaḥ saṃpravakṣyāmi kriyābhedāṃś ca tattvataḥ // Brh_1,10.2 //
ṛṇaṃ deyam adeyaṃ ca yena yatra yathā ca yat /
dānagrahaṇadharmau ca ṛṇādānam iti smṛtam // Brh_1,10.3 //

[Brh_1,10.1 vṛddhivicāraḥ]
aśītibhāgo vṛddhiḥ syān māsi māsi sabandhake /
varṇakramāc chataṃ dvitri- catuḥpañcakam anyathā // Brh_1,10.4 //
paripūrṇaṃ gṛhītvādhiṃ bandhaṃ vā sādhulagnakam /
lekhyārūḍhaṃ sākṣimad vā ṛṇaṃ dadyād dhanī sadā // Brh_1,10.5 //
kutsitāt sīdataś caiva nirviśaṅkaiḥ pragṛhyate /
caturguṇaṃ vāṣṭaguṇaṃ kusīdākhyam ataḥ smṛtam // Brh_1,10.6 //
purāṇe paṇam ... .... .... // Brh_1,10.7 //

[Brh_1,10.2 vṛddhiprabhedāḥ]
vṛddhiś caturvidhā proktā pañcadhānyaiḥ prakīrtitā /
ṣaḍvidhānyaiḥ samākhyātā tattvatas tā nibodhata // Brh_1,10.8 //
kāyikā kālikā caiva cakravṛddhir ato 'parā /
kāritā ca śikhāvṛddhir bhogalābhas tathaiva ca // Brh_1,10.9 //
kāyikā karmasaṃyuktā māsād grāhyā ca kālikā /
vṛddher vṛddhiś cakravṛddhiḥ kāritā ṛṇinā kṛtā // Brh_1,10.10 //
pratyahaṃ gṛhyate yā tu śikhāvṛddhis tu sā smṛtā /
śikheva vardhate nityaṃ śiraścchedān nivartate // Brh_1,10.11 //
ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā /
āpatkālakṛtā nityaṃ dātavyā sā tu kāritā /
anyathā kāritā vṛddhir na dātavyā kathañ cana // Brh_1,10.12 //
śikheva vardhate nityaṃ śiraścchedān nivartate /
mūle datte tathaivaiṣā śikhāvṛddhis tataḥ smṛtā // Brh_1,10.13 //
gṛhī stomaḥ śadaḥ kṣetrād bhogalābhaḥ prakīrtitaḥ // Brh_1,10.14 //
kāyikā bhogavṛddhiṃ ca kāritāṃ ca śikhātmikām /
catuṣṭayīṃ vṛddhim āhuś cakravṛdhyā tu pañcamīm // Brh_1,10.15 //
śikhā vṛddhiṃ kāyikāṃ ca bhogalābhaṃ tathaiva ca /
dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // Brh_1,10.16 //

[Brh_1,10.3 hiraṇyadhānyādīnāṃ vṛddhiḥ]
hiraṇye dviguṇā vṛddhis triguṇā vastrakupyake /
dhānye caturguṇā proktā śadavāhyalaveṣu ca // Brh_1,10.17 //
uktapañcaguṇā śāke bīje 'kṣau ṣaḍguṇā smṛtā /
lavaṇasvedam adyeṣu vṛddhir aṣṭaguṇā matā /
guḍe madhuni caivoktā prayukte cirakālike // Brh_1,10.18 //
tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
vṛddhir aṣṭaguṇā proktā guḍasya lavaṇasya ca // Brh_1,10.19 //
syāt kośānāṃ pañcaguṇā kārpāsasya caturguṇā /
kāṣṭhānāṃ candanādīnāṃ vṛddhir aṣṭaguṇā bhavet // Brh_1,10.20 //
bhāgo yad dviguṇād ūrdhvaṃ cakravṛddhiś ca gṛhyate /
pūrṇe ca sodayaṃ paścād vārddhuṣyaṃ tad vigarhitam // Brh_1,10.21 //
aśītibhāgo vardheta lābhe dviguṇatām iyāt /
prayuktaṃ saptabhir varṣais tribhāgoanair na saṃśayaḥ // Brh_1,10.22 //
tṛṇakāṣṭheṣṭakāsūtra- kiṇvacarmāsthivarmaṇām /
hetipuṣpaphalānāṃ ca vṛddhis tu na nivartate // Brh_1,10.23 //
hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
ghṛtasyāṣṭaguṇā vṛddhis tāmrādīnāṃ caturguṇā // Brh_1,10.24 //
śikhāvṛddhiṃ kāyikāṃ ca bhoge lābhaṃ tathaiva ca /
dhanī tāvat samādadyād yāvan mūlaṃ na śodhitam // Brh_1,10.25 //
pādopacayāt krameṇetareṣām // Brh_1,10.26 //
sarveṣv arthavivādeṣu vākcchale nāvasīdati /
parastrībhūmirṇādāne śāsyo 'py arthān na hīyate /
samavṛddhiḥ sadā kuryād viṣamas tu nivartate // Brh_1,10.27 //

[Brh_1,10.4 dhanavṛddhiḥ]
vasiṣṭhavacanaproktāṃ vṛddhiṃ vārddhuṣike śṛṇu /
pañca māṣās tu viṃśatyā evaṃ dharmo na hīyate // Brh_1,10.28 //
māṣo viṃśatibhāgas tu palasya parikīrtitaḥ // Brh_1,10.29 //
tatra tv idam upekṣāṃ vā yaḥ kaścit kurute naraḥ /
catuḥsuvarṇaṃ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // Brh_1,10.30 //
samūhakāryasidhyarthaṃ rājādīnāṃ ca darśane /
tato labheta yat kiṃcit sarveṣām eva tat samam // Brh_1,10.31 //
sāntānikādiṣu tathā dharma eṣāṃ sanātanaḥ /
yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam // Brh_1,10.32 //

[Brh_1,10.5 akṛtavṛddhiḥ]
svadeśastho 'pi vā yas tu na dadyād yācito 'sakṛt /
sa tatra kāritāṃ vṛddhim anicchann api cāharet[?] // Brh_1,10.33 //
ṣāṇmāsyaṃ māsikaṃ vāpi vibhaktavyaṃ yathāṃśataḥ /
deyaṃ vā niḥsvavṛddhārta- strībālāturarogiṣu // Brh_1,10.34 //
ṛtutrayasyopariṣṭād dhanaṃ vṛddhim avāpnuyāt /
evam ādiṣv aśīti bhāgavṛddhir vivakṣitā // Brh_1,10.35 //
na niḥsravati yat tat syād dhaniko mūlabhāg bhavet /
dviguṇād api cotkarṣe kālikā yasya cādinām /
vivādanyāyatattvajñais tadā rājā vinirṇayet // Brh_1,10.36 //

[Brh_1,10.6 ādhiḥ]
ādhis tu bhujyate tāvad yāvat tan na pradīyate // Brh_1,10.37 //
ādhir bandhaḥ samākhyātaḥ sa ca proktaś caturvidhaḥ /
jaṅgamaḥ sthāvaraś caiva gopyo bhogyas tathaiva ca // Brh_1,10.38 //
yādṛcchikaḥ sāvadhiś ca lekhyāruḍho 'tha sākṣimān /
aśāntalābhe ca ṛṇe tathā pūrṇe 'vadhau dhanī // Brh_1,10.39 //
yo bhuṅkte bandhakaṃ lobhān na sa lābho bhavet punaḥ /
nyāsavat paripālyo 'sau vṛddhir naśyate hāpite // Brh_1,10.40 //
daivarājopaghāte ca yathādhir nāśam āpnuyāt /
tatrādhiṃ dāpayed dadyāt sodayaṃ dhanam anyathā // Brh_1,10.41 //
bandhahastasya yad deyaṃ citreṇa caritena vā /
adatte 'rthe 'khilaṃ bandhaṃ nākāmo dāpyate kvacit // Brh_1,10.42 //
bhukte cāsāratāṃ prāpte mūlahāniḥ prajāyate /
bahumūlyaṃ tatra naṣṭam ṛṇikaṃ tatra toṣayet // Brh_1,10.43 //
kṣetram ekaṃ dvayor bandhe dattaṃ yat samakālikam /
yena bhuktaṃ bhavet pūrvaṃ tasya siddhim avāpnuyāt // Brh_1,10.44 //
tulyakālopasthitayor dvayor api samaṃ bhavet /
pradāne vikraye caiva vidhiḥ sa parikīrtitaḥ // Brh_1,10.45 //
ādhānaṃ vikrayo dānaṃ sākṣilekhyakṛtaṃ yadā /
ekakriyānibandhena lekhyaṃ tatrāpahārakam // Brh_1,10.46 //
anirdiṣṭaṃ ca nirdiṣṭaṃ ekatra ca viśeṣitam /
viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // Brh_1,10.47 //
hiraṇyaṃ dviguṇībhūte pūrṇe kāle dhṛtāvadhau /
bandhakasya dhanī svāmī dvisaptāhaṃ pratīkṣya tu // Brh_1,10.48 //
tadantarā dhanaṃ dattvā ṛṇī bandham avāpnuyāt /
pūrṇe vidhau sāntalābhe bandhasvāmī tato bhavet /
anirgate daśāhe tu ṛṇī mokṣitum arhati // Brh_1,10.49 //
gopyādhir dviguṇād ūrdhvaṃ kṛtakālo yathāvidhi /
śrāvayitvā ṛṇikule bhoktavyaḥ samanantaram // Brh_1,10.50 //
hiraṇye dviguṇībhūte naṣṭe caivādhamarṇake /
dravyaṃ tadīyaṃ saṃgṛhya vikrīṇīta sasākṣikam // Brh_1,10.51 //
rakṣed vā kṛtamūlyaṃ tu daśāhaṃ janasaṃsadi /
ṛṇānurūpāṃ parato gṛhītvānyaṃ tu varjayet // Brh_1,10.52 //
na bhuṅkte yaḥ svam ādhānaṃ nādadyān na nivedayet /
pramītasākṣī ṛṇikaḥ tasya lekhyam apārthakam // Brh_1,10.53 //
gṛhavāryāpaṇaṃ dhānyaṃ paśustrīvāhanāni ca /
upekṣayā vinaśyanti yānti cāsāratāṃ tathā // Brh_1,10.54 //
svadhanaṃ ca sthirīkṛtya gaṇanākuśalair nṛbhiḥ /
tadbandhujñātividitaṃ pragṛhṇann āparādhnuyāt // Brh_1,10.55 //
vivādo 'ṣṭādaśopetaḥ pūrvottaraviśeṣitaḥ /
vyākhyātas tv adhunā samyak- kriyābhedān nibodhata // Brh_1,10.56 //
pūrvaṃ kṛtā kriyā yā tu pālanīyā tathaiva sā /
anyathā kriyate yatra kriyābhedas tadā bhavet // Brh_1,10.57 //
vihāya karaṇaṃ pūrvaṃ dhaniko vādhamarṇikaḥ /
kuryān nyūnādhikaṃ tulyaṃ kriyābhedaḥ sa ucyate // Brh_1,10.58 //
dvikenārthaṃ samādāya prapannaḥ pañcakaṃ tu yaḥ /
lābhaṃ tatra pramāṇaṃ syāt paścimaṃ yad dhi niścitaṃ // Brh_1,10.59 //
asvāminā kṛto yas tu dāyo vikraya eva vā /
akṛtaḥ sa tu vijñeyo vyavahāre yathāsthitiḥ // Brh_1,10.60 //
uttarottarabandhena prāgbandhaḥ śithilo bhavet /
yaḥ paścimaḥ kriyākāraḥ sa pūrvād balavattaraḥ // Brh_1,10.61 //
nyāsaṃ kṛtvā paratrādhiṃ kṛtvā vādhiṃ karoti yaḥ /
vikrayaṃ vā kriyā tatra paścimā balavattarā // Brh_1,10.62 //
kṛtaṃ ced ekadivase vikrayādhipratigraham /
trayāṇām api saṃdigdhe kathaṃ tatra vicāraṇā // Brh_1,10.63 //
trīṇy evātra pramāṇāni vibhajeyur yathāṃśataḥ /
ubhau cārthānusāreṇa tribhāgena pratigrahī // Brh_1,10.64 //
sāmakaṃ karṣitaṃ tat syāt tadā na dhanabhāgdhanī /
ṛṇī ca na labhed bandhaṃ parasparamataṃ vinā // Brh_1,10.65 //
dhanaṃ mūlīkṛtaṃ dattvā yad ādhiṃ prārthayed ṛṇī /
tadaiva tasya moktavyas tv anyathā doṣabhāgdhanī // Brh_1,10.66 //
kṣetrādikaṃ yadā bhuktam utpannam adhikaṃ tataḥ /
mūlodayaṃ praviṣṭaṃ cet tad ādhiṃ prāpnuyād ṛṇī // Brh_1,10.67 //
prayojake 'sati dhanaṃ mūle nyasyādhim āpnuyāt /
paribhāṣya yadā kṣetraṃ dadyāt tu dhanine ṛṇī /
tadā tac chāntalābhe 'rthe moktavyam iti niścayaḥ // Brh_1,10.68 //
ādhis tu sodaye dravye pradātavyaṃ tvayā mama /
kusīdādhividhis tv eṣa dharmyaḥ saṃparikīrtitaḥ // Brh_1,10.69 //
yatrādhikaṃ gṛhakṣetraṃ bhogena prakarṣānvitam /
tatra rṇī cāpnuyād bandhaṃ dhanī caiva ṛṇaṃ tathā // Brh_1,10.70 //
pūrṇe prakarṣe tatsāmyam ubhayoḥ parikīrtitam /
apūrṇe tu prakuryātāṃ prasparamatena tau // Brh_1,10.71 //
yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī /
ṛṇī na labhate bandhaṃ parasparamataṃ vinā // Brh_1,10.72 //

[Brh_1,10.7. pratibhūḥ]
darśane pratyaye dāne ṛṇidravyārpaṇe tathā /
catuṣprakāraḥ pratibhūḥ śāstre dṛṣṭo manīṣibhiḥ // Brh_1,10.73 //
āhaiko darśayāmīti sādhur eṣo 'paro 'bravīt /
dātāham etad draviṇam arpatāmy aparo vadet // Brh_1,10.74 //
darśanapratibhūryas tu deśe kāle ca darśayet /
nibandhaṃ vāvahet tatra daivarājakṛtād ṛte // Brh_1,10.75 //
naṣṭasyānveṣaṇe kālaṃ dadyāt pratibhuve dhanī /
deśādhvarūpataḥ pakṣaṃ māsaṃ sārdham athāpi vā // Brh_1,10.76 //
yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ /
adarśayaṃ sa taṃ tasmai prayacchet svadhanād ṛṇam // Brh_1,10.77 //
ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
uttarau tu visaṃvāde tau vinā tatsutau tathā // Brh_1,10.78 //
svāmīripuniruddhādhikṛtadaṇḍitasaṃśayāḥ /
rikthimātra[mitra]antāvasāyi[antevāsi]rājavṛttavītarāga
vratidaridrabālavṛddhastrīrugṇā na pratibhuvaḥ // Brh_1,10.79 //
upasthāpyavipattau upasthāpyasya punaḥ pratibhūḥ dāpyaḥ // Brh_1,10.80 //

putreṇāpi samaṃ deyam ṛṇaṃ sarvaṃ tu paitṛkam // Brh_1,10.81 //
pratibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ /
tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // Brh_1,10.82 //
sādhutvāc cen mandadhiya ṛṇaṃ dadyur abhāvitāḥ /
yad arthaṃ dāpitās tasmān na labheran kathañ cana // Brh_1,10.83 //
nātyantaṃ pīḍanīyāḥ syur ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ /
svasākṣyeṇa[e na] niyojyāḥ syur vidhiḥ pratibhuvām ayam // Brh_1,10.84 //
naṣṭe mṛte vā ṛṇike dhanī patraṃ pradarśayet /
tatkālāvadhisaṃyuktaṃ sthānalekhyaṃ ca kārayet // Brh_1,10.85 //
pratibhuvā tu yad dattam apṛṣṭam ṛṇike dhanam /
dviguṇaṃ na pratibhuve pradeyam ṛṇikena tu // Brh_1,10.86 //
dharmopadhibalāt kārair gṛhasaṃrodhanena ca /
pratipannam ṛṇaṃ dāpyaḥ sāmādibhir upakramaiḥ /
dharmopadhibalāt kārair gṛhasaṃrodhanena ca // Brh_1,10.87 //
suhṛtsaṃbandhisaṃdiṣṭaiḥ sāmoktyānugamena ca /
prāyeṇa dhanine dāpyo dharma eṣa udāhṛtaḥ // Brh_1,10.88 //
brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // Brh_1,10.89 //
chadmanā yācitaṃ cārtham ānīya ṛṇikād dhanī /
anvāhitādi vāhṛtya dāpyate yatra sopadhiḥ // Brh_1,10.90 //
yadā svagṛham ānīya tāḍanādyair upakramaiḥ /
ṛṇiko dāpyate yatra balāt kāraḥ sa kīrtitaḥ // Brh_1,10.91 //
karmaṇāpi samaṃ kuryād dhanikaṃ vādhamarṇikaḥ /
samo 'pakṛṣṭajātiś ca dadyāc cheyāṃs tu tacchanaiḥ // Brh_1,10.92 //
hīnajātiṃ parikṣīṇam ṛṇārthe karma kārayet /
brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam // Brh_1,10.93 //
dāraputrapaśūn badhvā kṛtvā dvāropaveśanam /
yatrarṇī dāpyate 'rthaṃ svaṃ tad ācaritam ucyate // Brh_1,10.94 //
pratipannasya dharmo 'yaṃ vyapalāpī tu saṃsadi /
lekhyena sākṣibhir vāpi bhāvayitvā pradāpyate // Brh_1,10.95 //
pradātavyaṃ yad bhavati nyāyatas tad dadāmy aham /
evaṃ yatrarṇiko brūte kriyāvādī sa ucyate // Brh_1,10.96 //
na roddhavyaḥ kriyāvādī saṃdigdhe 'rthe kathañ cana /
āsedhayaṃs tv anāsedhyaṃ daṇḍyo bhavati dharmataḥ // Brh_1,10.97 //
rūpasaṃkhyādilābheṣu yatra bhrāntir dvayor bhavet /
deyānādeyayor vāpi saṃdigdho 'rthaḥ sa kīrtitaḥ // Brh_1,10.98 //
pūrṇāvadhau śāntalābhe ṛṇām udgrāhayed dhanī /
dhārayed vā ṛṇī lekhyaṃ cakravṛddhivyavasthayā // Brh_1,10.99 //
dviguṇasyopari yadā cakravṛddhiḥ pragṛhyate /
bhogalābhas tadā tatra mūlaṃ syāt sodayaṃ nṛṇām // Brh_1,10.100 //
anāvedya tu rājñe yaḥ saṃdigdhe 'rthe pravartate /
prasahya sa vineyaḥ syāt sa cāpy artho na sidhyati // Brh_1,10.101 //
parahastād gṛhītaṃ yat kuṣīdavidhinā ṛṇam /
yena yatra yathā deyam adeyaṃ cocyate 'dhunā // Brh_1,10.102 //
yācamānāya dātavyam alpakālam ṛṇaṃ kṛtam /
pūrṇe 'vadhau śāntalābham abhāve ca pituḥ sutaiḥ // Brh_1,10.103 //
tapasvī cāgnihotrī ca ṛṇavān mriyate yadi /
tapasyā cāgnihotraṃ ca sarvaṃ tad dhanino bhavet // Brh_1,10.104 //
nirdhanam ṛṇinaṃ karma gṛhamānīya kārayet /
śauṇḍikādyaṃ brāhmaṇas tu dāpanīyaḥ śanaiḥ śanaiḥ // Brh_1,10.105 //
dhanastrīhāriputrāṇāṃ pūrvībhāve yathottaraṃ ādhamarṇyaṃ // Brh_1,10.106 //
tadabhāve kramaśo 'nyeṣāṃ rikthabhājām // Brh_1,10.107 //

[Brh_1,10.8. deyāni ṛṇāni]
ṛṇaṃ dharmādito grāhyaṃ yas tūpari na lekhayet /
na caivopagataṃ dadyāt tasya tadvṛddhim āpnuyāt // Brh_1,10.108 //
vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
ṛṇam evaṃvidhaṃ putrān jīvatām api dāpayet // Brh_1,10.109 //
sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
jātyandhapatitonmatta kṣayaśvitrādirogiṇaḥ // Brh_1,10.110 //
ekacchāyāpraviṣṭānāṃ dāpyo yas tatra dṛśyate /
proṣitasya sutaḥ sarvaṃ pitryam aṃśaṃ mṛtasya tu // Brh_1,10.111 //
ekacchāyākṛtaṃ sarvaṃ dadyāt tu preṣite sutaḥ /
mṛte pitari pitṛaṃśaṃ pararṇaṃ na kadācana // Brh_1,10.112 //
pitryam evāgrato deyaṃ paścād ātmīyam eva ca /
tayoḥ paitāmahaṃ pūrvaṃ deyam evam ṛṇaṃ sadā // Brh_1,10.113 //
ṛṇam ātmīyavat pitryaṃ putrair deyaṃ vibhāvitam /
paitāmahaṃ samaṃ deyam adeyaṃ tat sutasya tu // Brh_1,10.114 //
kuṭumbārthe 'dhyadhīno 'pi vyavahāraṃ samācaret /
svadeśe vā videśe vā taṃ vidvān na vicālayet // Brh_1,10.115 //
ataḥ putrena jātena svārtham utsṛjya yatnataḥ /
ṛṇāt pitā mocanīyo yathā na narakaṃ vrajet // Brh_1,10.116 //
pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
vibhaktā avibhaktā vā yo vā tām udvahed dhuram // Brh_1,10.117 //
saurākṣikaṃ vṛthā dānaṃ kāmakrodhapratiśrutam /
prātibhāvyaṃ daṇḍaśulka- śeṣaṃ putraṃ na dāpayet // Brh_1,10.118 //
śauṇḍikavyādharajaka- gopanāpita[nāvika]yoṣitām /
adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // Brh_1,10.119 //
ṛṇabhāgdravyahārī ca yadi sopadravaḥ sutaḥ /
strīhārī tu tathaiva syād abhāve dhanahāriṇaḥ // Brh_1,10.120 //
pitṛvya bhrātṛputrastrī- dāsaśiṣyānujīvibhiḥ /
yad gṛhītaṃ kuṭumbārthe tad gṛhī dātum arhati // Brh_1,10.121 //
yaḥ svāminā niyuktas tu dhanāyavyayapālane /
kusīdakṛṣivāṇijye nisṛṣṭārthas tu sa smṛtaḥ // Brh_1,10.122 //
ujjāmādikam ādāya svāmine na dadāti yaḥ /
sa tasya dāsaḥ putraḥ strī paśuvī jāyate gṛhe // Brh_1,10.123 //
ṛṇaṃ putrakṛtaṃ pitrā śodhyaṃ yad anumoditam /
sutasnehena vā dadyān nānyathā dātum arhati // Brh_1,10.124 //
.... .... ṛṇī bandham avāpnuyāt /
phalabhogyaṃ pūrṇakālaṃ dattvā dravyaṃ tu sāmakam // Brh_1,10.125 //
yadi prakarṣitaṃ tat syāt tadā na dhanabhāgdhanī /
ṛṇī ca na labhet bandhaṃ parasparamataṃ vinā // Brh_1,10.126 //
adhamarṇo 'rthasidhyartham uttamarṇena vāditaḥ /
dāpayed dhanikasyārtham adhamarṇavibhāvitam // Brh_1,10.127 //
arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
dāpayed dhanikasyārthaṃ daṇḍakeśaṃ ca śaktitaḥ // Brh_1,10.128 //
yo yāvan nihnuvītārthaṃ mithyā yāvati vādayet /
tau nṛpeṇa hy adharmajñau dāpyau tad dviguṇaṃ damam // Brh_1,10.129 //
dharmyādinodgrāhya dhanaṃ yas tūpari na lekhayet /
na caivopagataṃ dadyāt tasya tad vṛddhim āpnuyāt // Brh_1,10.130 //


[Brh_1,11 nikṣepaḥ]
[Brh_1,11.]p.120)
ṛṇādānaṃ prayogādi- dāpanāntaṃ prakīrtitam /
nikṣepasyādhunā samyag- vidhānaṃ śrūyatām iti // Brh_1,11.1 //

[Brh_1,11.1 aupanidhikam]p.120)
anākhyātaṃ vyavahitam asaṃkhyātam adarśitam /
mudrāṅkitaṃ ca yad dattaṃ tadopanidhikaṃ smṛtam // Brh_1,11.2 //

[Brh_1,11.2 nyāsasvarūpam]
rājacaurārātibhayād dāyādānāṃ ca vañcanāt /
sthāpyate 'nyagṛhe dravyaṃ nyāsas tat parikīrtitam // Brh_1,11.3 //

[Brh_1,11.3 sthāpanaprakāraḥ]
sthānaṃ gṛhaṃ sthalaṃ caiva tad ṛṇaṃ vividhān guṇān /
satyaṃ śaucaṃ bandhujanaṃ parīkṣya sthāpayen nidhim // Brh_1,11.4 //

[Brh_1,11.4 tasya dvaividhyam]
sa punar dvividhaḥ proktaḥ sākṣimānitaras tathā /
pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye // Brh_1,11.5 //
samākṣikaṃ rahodattaṃ dvividhaṃ tad udāhṛtam /
putravat paripālyaṃ tu vinaśyaty anavekṣayā // Brh_1,11.6 //

[Brh_1,11.5 nikṣepādirakṣaṇaṃ yatnena kartavyam]
dadato yad bhavet puṇyaṃ hemakupyāmbarādikam /
tat syāt pālayato nyāsaṃ tathā ca śaraṇāgatam // Brh_1,11.7 //
bhartur drohe yathā nāryāḥ puṃsaḥ putrasuhṛdvadhe /
doṣo bhavet tathā nyāse bhakṣitopekṣite nṛṇām // Brh_1,11.8 //
nyāsadravyaṃ na gṛhṇīyāt tannāśas tv ayaśaḥkaraḥ /
gṛhītaṃ pālayed yatnāt sakṛdyācitam arpayet // Brh_1,11.9 //
sthāpitaṃ yena vidhinā yena yac ca vibhāvitam /
tathaiva tasya dātavyam adeyaṃ pratyanantaram // Brh_1,11.10 //

[Brh_1,11.6 nikṣepanāśe vyavasthā]
devarājopaghātena yadi tan nāśam āpnuyāt /
grahītṛdravyasahitaṃ tatra doṣo na vidyate // Brh_1,11.11 //
bhedenopekṣayā nyāsaṃ grahītā yadi nāśayet /
yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // Brh_1,11.12 //

[Brh_1,11.7 tasya bhogadaṇḍaḥ]
nyāsadravyeṇa yaḥ kaścit sādhayet kāryam ātmanaḥ /
daṇḍyaḥ sa rājño bhavati dāpyas tac cāpi sodayam // Brh_1,11.13 //

[Brh_1,11.8 apahnave nirṇayaḥ]
gṛhītvāpahnute yaś ca sākṣibhiḥ śapathena vā /
vibhāvya dāpayen nyāsaṃ tat samaṃ vinayaṃ tathā // Brh_1,11.14 //
raho datte nidhau yatra visaṃvādaḥ prajāyate /
vibhāvakaṃ tatra divyam ubhayor api ca smṛtam // Brh_1,11.15 //
mitho dāyaḥ kṛto yena gṛhīto mitha eva vā /
mitha eva pradātavyo yathā dāyas tathā grahaḥ // Brh_1,11.16 //
samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet // Brh_1,11.17 //
anvāhite yācitake śilpinyāse sabandhake /
eṣa evodito dharmas tathā ca śaraṇāgate // Brh_1,11.18 //
yas tu saṃskriyate nyāso divasaiḥ pariniṣṭhitaiḥ /
tad ūrdhva sthāpayañ śilpī dāpyo daivahato 'pi tat // Brh_1,11.19 //
yācitaṃ svāmyanujñātaṃ pradadan nāparādhnuyāt // Brh_1,11.20 //


[Brh_1,12 asvāmivikrayaḥ]
[Brh_1,12.]p.125)
nikṣepānantaraṃ prokto bhṛguṇāsvāmivikrayaḥ /
śrūyatāṃ taṃ prayatnena saviśeṣaṃ bravīmy aham // Brh_1,12.1 //

[Brh_1,12.1 asvāmilakṣaṇam]
nikṣepānvāhitanyāsa- hṛtayācitabandhakam /
upāṃśujanavikrītam asvāmī so 'bhidhīyate // Brh_1,12.2 //

[Brh_1,12.2 adhyakṣaniveditakrayeṇa doṣaḥ]
yena krītaṃ tu mūlyena prāgadhyakṣaniveditam /
na vidyate tatra doṣaḥ stena syād upadhikrayāt // Brh_1,12.3 //

[Brh_1,12.3 upavikrayalakṣaṇam]
antar gṛhe bahir grāmān niśāyām asato janāt /
hīnamūlyaṃ ca yat krītaṃ jñeyo 'sāv upavikrayaḥ // Brh_1,12.4 //

[Brh_1,12.4 tatra kretṛśuddhinirṇayaḥ]
pūrvasvāmī tu tad dravyaṃ yad āgatya vicārayet /
tatra mūlyaṃ darśanīyaṃ kretuḥ śuddhis tato bhavet // Brh_1,12.5 //
mūle samāhṛte kretā nābhiyojyaḥ kathaṃcana /
mūlena saha vādas tu nāṣṭakasya vihīyate // Brh_1,12.6 //
vikretā darśito yatra hīyate vyavahārataḥ /
kretre rājñe mūlyadaṇḍau pradadyāt svāmine dhanam // Brh_1,12.7 //
paradravye 'bhilaṣati yo 'svāmī lobhasaṃyutaḥ /
abhāvayaṃs tataḥ paścād dāpyaḥ syād dviguṇaṃ damam // Brh_1,12.8 //
pramāṇahīne vāde tu puruṣāpekṣayā nṛpaḥ /
samanyūnādhikatvena svayaṃ kuryād vinirṇayam // Brh_1,12.9 //
vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ /
avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // Brh_1,12.10 //
svāmī dattvārdhamūlyaṃ tu prakṛhṇīta svakaṃ dhanam /
ardhaṃ dvayor api hṛtaṃ tatra syād vyavahārataḥ // Brh_1,12.11 //
avijñātakrayo doṣas tathā cāparipālanam /
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // Brh_1,12.12 //
vaṇigvīthīparigataṃ vijñātaṃ rājapūruṣaiḥ /
divā gṛhītaṃ satkretā samṛddho labhate dhanam // Brh_1,12.13 //
vikrīyorvīṃ tu yat kretur bhuktiṃ yo na [ca] sādhayet /
sa tasmai tad dhanaṃ dadyād anyathā coradaṇḍabhāk // Brh_1,12.14 //
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ /
avijñātaviśeṣatvād yatra mūlyaṃ na labhyate // Brh_1,12.15 //
hānis tatra samā kalpyā kretṛnāstikayor dvayoḥ // Brh_1,12.16 //


[Brh_1,13 saṃbhūyasamutthānam]
[Brh_1,13.1 saṃbhūyakaraṇe 'dhikāriṇaḥ]p.129)
kulīnadakṣānalasaiḥ prājñair nāṇakavedibhiḥ /
āyavyayajñaiḥ śucibhiḥ śūraiḥ kuryāt saha kriyāḥ // Brh_1,13.1 //
samo 'tirikto jīno vā yatrāṃśo yasya yādṛśaḥ /
kṣayavyayau tathā vṛddhis tasya tatra tathāvidhā // Brh_1,13.2 //

[Brh_1,13.2 anadhikāriṇaḥ]
aśaktālasarogārta- mandabhāgyanirāśrayaiḥ /
vaṇijyādyāḥ sahaitais tu na kartavyā budhaiḥ kriyāḥ // Brh_1,13.3 //

[Brh_1,13.3 dravyānuguṇyena lābhaḥ]
prayogaṃ kurvate ye tu hemadhānyarasādinā /
samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // Brh_1,13.4 //
samo nyūno 'dhiko vāṃśo yena kṣiptas tathaiva saḥ /
vyayaṃ dadyāt karma kuryāl lābhaṃ gṛhṇīta caiva hi // Brh_1,13.5 //

[Brh_1,13.4 teṣu vāde nirṇayaḥ]
parīkṣakāḥ sākṣiṇaś ca ta evoktāḥ parasparam /
saṃdigdhe 'rthe 'vañcanāyāṃ na ced dvidveṣasaṃyutāḥ // Brh_1,13.6 //
yaḥ kaścid vañcakas teṣāṃ vijñātaḥ krayavikraye /
śapathaiḥ sa viśodhyaḥ syāt sarvavāde tv ayaṃ vidhiḥ // Brh_1,13.7 //

[Brh_1,13.5 dravyahānau nirṇayaḥ]
kṣayahānir yadā tatra daivarājakṛtād bhavet /
sarveṣām eva sā proktā kalpanīyā tathāṃśataḥ // Brh_1,13.8 //
anirdiṣṭo vāryamāṇaḥ pramādād yas tu nāśayet /
tenaiva tad bhaved deyaṃ sarveṣāṃ samavāyinām // Brh_1,13.9 //
rājñe dattvā tu ṣaḍbhāgaṃ labheraṃs te yatāṃśataḥ // Brh_1,13.10 //

[Brh_1,13.6 rakṣituḥ daśamāṃśam]
daivarājabhayād astu svaśaktyā paripālayet /
tasya aṃśaṃ daśamaṃ dattvā gṛhnīyus te 'ṃśato 'param // Brh_1,13.11 //

[Brh_1,13.7 śulkam]
śulkasthānaṃ vaṇik prāptaḥ śulkaṃ dadyād yathocitam /
na tad vyabhicaret rājñāṃ balir eṣa prakīrtitaḥ // Brh_1,13.12 //
naivaṃ taskararājāgni- vyasane samupasthite /
yas tu svaśaktyā rakṣet tu tasyāṃśo daśamaḥ smṛtaḥ // Brh_1,13.13 //

[Brh_1,13.8 saṃbhūyakarmakurvatāṃ ekasya hānau nirṇayaḥ]
yadā tatra vaṇik kaścit pramīyeta pramādataḥ /
tasya bhāṇḍaṃ darśanīyaṃ niyuktaiḥ rājapuruṣaiḥ // Brh_1,13.14 //
yadā kaścit samāgacchet tadā rikthaharo naraḥ /
svāmyaṃ vibhāvayed anyaiḥ sa tadā labdhum arhati // Brh_1,13.15 //
rājādadīta ṣaḍbhāgaṃ navamaṃ daśamaṃ tathā /
śūdraviṣkṣatrajātīnāṃ viprād gṛhṇīta viṃśakam // Brh_1,13.16 //
tryabdād ūrdhvaṃ tu nāgacched yatra svāmī kathaṃcana /
tadā gṛhṇīta tad rājā brahmasvaṃ brāhmaṇāñ śrayet // Brh_1,13.17 //
evaṃ kriyāpravṛttānāṃ yadā kaścid vipadyate /
tad bandhunā kriyā kāryā sarveṣāṃ sahakāribhiḥ // Brh_1,13.18 //

[Brh_1,13.9 ṛtvijaḥ]
rathaṃ hared yathādhvaryur brahmādhāne ca vājinam /
hotā nividvaraṃ cāśvam udgātā cāpyanaḥ kraye // Brh_1,13.19 //
sarveṣām ardhino mukhyās tad ardhenādhino 'pare /
tṛtīyinas tṛtīyāṃśāś caturthāṃśāś ca pādinaḥ // Brh_1,13.20 //
āgantukāḥ kramāyātās tathā caiva svayaṃkṛtāḥ /
trividhās te samākhyātā vartitavyaṃ tathaiva taiḥ // Brh_1,13.21 //

[Brh_1,13.10 saṃbhūyakarmaprakāraḥ]
bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
karaṇaṃ kārayed vāpi sarvair eva kṛtaṃ bhavet // Brh_1,13.22 //
jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam /
anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // Brh_1,13.23 //
svecchādeyaṃ hiraṇyaṃ tu rasadhānyaṃ tu sāvadhi /
deśasthityā pradātavyaṃ gṛhītavyaṃ tathaiva tat // Brh_1,13.24 //
samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat /
na yācate ca yaḥ kaścil lābhāt sa parihīyate // Brh_1,13.25 //

[Brh_1,13.11 saṃbhūya kṛṣikarma]
śrūyatāṃ karṣakādīnāṃ vidhānam idam ucyate // Brh_1,13.26 //
vāhyavāhakabījādyaiḥ kṣetropakaraṇena ca /
ye samāḥ syus tu taiḥ sārdhaṃ kṛṣiḥ kāryā vijānatā // Brh_1,13.27 //
bāhyabījātyayād yatra kṣetrahāniḥ prajāyate /
tenaiva sā pradātavyā sarveṣāṃ kṛṣijīvinām // Brh_1,13.28 //
parvate nagarābhyāse tathā rājapathasya ca /
uṣaraṃ mūṣikavyāptaṃ kṣetraṃ yatnena varjayet // Brh_1,13.29 //
gartānūpaṃ susekaṃ ca samantāt kṣetrasaṃyutam /
prakṛṣṭaṃ ca kṛtaṃ kāle vāpayan phalam aśnute // Brh_1,13.30 //
kṛśātivṛddhaṃ kṣūdraṃ ca rogiṇaṃ prapalāyinam /
kāṇaṃ khañjaṃ vinādadyāt bāhyaṃ prājñaḥ kṛṣīvalaḥ // Brh_1,13.31 //
eṣa dharmaḥ samākhyātaḥ kīnāśānāṃ purātanaḥ // Brh_1,13.32 //

[Brh_1,13.12 śilpinaḥ]
hiraṇyakupyasūtrāṇāṃ kāṣṭhapāṣāṇacarmaṇām /
saṃskartā tu kalābhijñaḥ śilpī prokto manīṣibhiḥ // Brh_1,13.33 //
hemakārādayo yatra śilpaṃ saṃbhūya kurvate /
karmānurūpaṃ nirveśa labheraṃs te yathāṃśataḥ // Brh_1,13.34 //
śikṣakābhijñakuśalā ācāryāś ceti śilpinaḥ /
ekadvitricaturbhāgān labheyus te yathottaram // Brh_1,13.35 //
harmyaṃ devagṛhaṃ vāpi dhārmikopaskarāṇi ca /
saṃbhūya kurvatāṃ caiṣāṃ pramukho dvyaṃśam arhati // Brh_1,13.36 //
nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ /
tālajño labhate 'dhyardhaṃ gāyanās tu samāṃśinaḥ // Brh_1,13.37 //

[Brh_1,13.13 corāṇāṃ lābhavibhāgaḥ]
svāmyājñayā tu yaś cauraiḥ paradeśāt samāhṛtam /
rājñe dattvā tu ṣaḍbhāgaṃ bhajeyus te yathāṃśataḥ // Brh_1,13.38 //
caturo 'ṃśāṃs tato mukhyaḥ śūrastryaṃśaṃ samāpnuyāt /
samarthas tu hared dvyaṃśaṃ śeṣāḥ sarve samāṃśinaḥ // Brh_1,13.39 //

[Brh_1,14 adeyadeyadattāni]
eṣākhilenābhihitā saṃbhūyotthānaniṣkṛtiḥ /
adeyadeyadattānām adattasya ca kathyate // Brh_1,14.1 //
sāmānyaṃ putradārādi sarvasvaṃ nyāsayācitam /
pratiśrutaṃ tathānyasya na deyaṃ tv aṣṭadhā smṛtam // Brh_1,14.2 //
kuṭumbabhaktavasanād deyaṃ yad atiricyate /
madhvāsvādo viṣaṃ paścād dātur dhamo 'nyathā bhavet // Brh_1,14.3 //
saptārāmād gṛhakṣetrād yad yat kṣetraṃ pracīyate /
pitrā vātha svayaṃ prāptaṃ tad dātavyaṃ vivakṣitam // Brh_1,14.4 //
svecchādeyaṃ svayaṃ prāptaṃ bandhācāreṇa bandhakam /
vaivāhike kramāyāte sarvadānaṃ na vidyate // Brh_1,14.5 //
saudāyikakramāyātaṃ śauryaprāptaṃ ca yad bhavet /
strījñātisvāmyanujñātaṃ dattaṃ siddhim avāpnuyāt // Brh_1,14.6 //
sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādikam /
yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // Brh_1,14.7 //
vibhaktā vāvibhaktā vā dāyādāḥ sthāvare samāḥ /
eko hy anīśaḥ sarvatra dānādāpanavikraye // Brh_1,14.8 //
bhṛtis tuṣṭyā paṇyamūlaṃ strīśulkam upakāriṇe /
śraddhānugrahasaṃprītyā dattam aṣṭavidhaṃ smṛtam // Brh_1,14.9 //
śūdre samaguṇaṃ dānaṃ vaiśye tad dviguṇaṃ smṛtam /
kṣatriye triguṇaṃ dānaṃ brāhmaṇe ṣaḍguṇaṃ smṛtam // Brh_1,14.10 //
śrotriye caiva sāhasram upādhyāye tu tad dvayam /
ācārye triguṇaṃ jñeyam āhitāgniṣu tad dvayam // Brh_1,14.11 //
ātmike jñātasāhasram anantaṃ tv agnihotriṇi /
somape śatasāhasram anantaṃ brahmavādini // Brh_1,14.12 //
strīdhanaṃ strī svakulyebhyaḥ prayaccchettaṃ tu varjayet /
kulyābhāve tu bandhubhyaḥ tadabhāve dvijātiṣu // Brh_1,14.13 //
madūrdhvam iti yad dattaṃ na tat sattvāvahaṃ bhavet /
tenedānīm adattatvān mṛte rikthinam āpatet // Brh_1,14.14 //
kruddhahṛṣṭapramattārta- bālonmattabhayāturaiḥ /
mattātivṛddhanirdhūtaiḥ saṃūḍhaiḥ śokavegibhiḥ // Brh_1,14.15 //
nandadattaṃ tathaitair yat tad adattaṃ prakīrtitam // Brh_1,14.16 //
pratilābhecchayā dattam apātre pātraśaṅkayā /
kārye vādharmasaṃyukte svāmī tat punar āpnuyāt // Brh_1,14.17 //
adattabhoktā daṇḍyaḥ syāt tathādeyapradāyakaḥ // Brh_1,14.18 //

[Brh_1,15 abhyupetyāśuśrūṣā]
[Brh_1,15. ]
adeyādikam ākhyātaṃ bhṛtānām ucyate vidhiḥ /
śuśrūṣām abhyūpetyaitat padam ādau nigadyate // Brh_1,15.1 //
abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
aśuśrūṣābhyupetyaitad vivādapadam ucyate // Brh_1,15.2 //
vetanasyānapākarma tadarthaṃ svāmipālayoḥ /
kramaśaḥ kalpyate vādo bhṛtabhedatrayaṃ tv idam // Brh_1,15.3 //
anekadhā tv abhihitā jātikarmānurūpataḥ /
vidyāvijñānakāmārtha- nimittena caturvidhā // Brh_1,15.4 //
ekaikaḥ punar eteṣāṃ kriyābhedāt prabhidyate // Brh_1,15.5 //
vidyā trayī samākhyātā ṛgyajuḥsāmalakṣaṇā /
tadarthaṃ guruśuśrūṣāṃ prakuryāc ca pracoditām // Brh_1,15.6 //
vijñānam ucyate śilpaṃ hemarūpyādisaṃskṛtiḥ /
nṛtyādikaṃ ca tatprāptaṃ kuryāt karma guror gṛhe // Brh_1,15.7 //
yo bhuṅkte paradāsīṃ tu sa jñeyo vaḍabābhṛtaḥ /
karma tatsvāminaḥ kuryād yathānnena bhṛto naraḥ // Brh_1,15.8 //
bahudhārthabhṛtaḥ proktas tathā bhāgabhṛto 'paraḥ /
hīnamadhyottamatvaṃ ca sarveṣām eva coditam // Brh_1,15.9 //
dinamāsārdhaṣaṇmāsa- trimāsābdabhṛtas tathā /
karma kuryāt pratijñātaṃ labhate paribhāṣitam // Brh_1,15.10 //
bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ /
śaktibhaktyanurūpaiḥ syād eṣāṃ karmāśrayā bhṛtiḥ // Brh_1,15.11 //
uttamas tv āyudhīyo 'tra madhyamas tu kṛṣīvalaḥ /
adhamo bhāravāhaḥ syād ity eṣa trividho bhṛtaḥ // Brh_1,15.12 //
āyudhī tūttamaḥ prokto madhyamas tu kṛṣīvalaḥ /
bhāravāho 'dhamaḥ proktas tathā ca gṛhakarmakṛt // Brh_1,15.13 //
dviprakāro bhogabhṛtaḥ kṛṣigojīvināṃ smṛtaḥ /
jātasasyāt tathā kṣīrāt sa labheta na saṃśayaḥ // Brh_1,15.14 //
śubhakarmakarā hy ete catvāraḥ samudāhṛtāḥ /
[catvāraḥ śiṣyo 'ntevāsī bhṛtakaḥ karmakaraś ca] /
jadhanyakarmabhājas tu śeṣā dāsāstripañcakāḥ // Brh_1,15.15 //
karmāpi dvividhaṃ proktam aśubhaṃ śubham eva ca /
aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakare smṛtam // Brh_1,15.16 //
gṛhadvārāśucisthāna- rathyāvaskaraśodhanam /
gṛhyāṅgasparśanocchiṣṭa- viṇmūtragrahaṇojjhanam // Brh_1,15.17 //
gacchataḥ svāminaḥ svāṅgair upasthānam athāntataḥ /
aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param // Brh_1,15.18 //
tataḥ prabhṛti vaktavyaḥ svāmyanugrahapālitaḥ /
bhojyānno 'tha pratigrāhyo bhavaty abhimataḥ satām // Brh_1,15.19 //
āvidyāgrahaṇāc śiṣyaḥ śuśrūṣet prayato gurum /
tad vṛttir gurudāreṣu guruputre tathaiva ca // Brh_1,15.20 //
samāvṛttaś ca gurave pradāya gurudakṣiṇām /
pratiyāti gṛhān eṣā śiṣyavṛttir udāhṛtaḥ // Brh_1,15.21 //
atra purvaś caturvargo dāsatvān na vimucyate /
prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam // Brh_1,15.22 //
vikrīṇīte svatantro yaḥ samātmānaṃ narādhamaḥ /
sa jaghanyatamas tv eṣāṃ so 'pi dāsyān na mucyate // Brh_1,15.23 //
dāsenoḍhā tva[sva]dāsī yā so 'pi dāsītvam āpnuyāt /
yasmād bhartā prabhus tasyāḥ svāmyadhīnaprabhur yataḥ // Brh_1,15.24 //
dāsīsutāś ca ye jātāḥ tasyāḥ patyā pareṇa vā /
utpādako yadi svāmī na dāsīṃ kārayet prabhuḥ // Brh_1,15.25 //

[Brh_1,16 vetanasyānapākarma]
[Brh_1,16.]
tribhāgaṃ pañcabhāgaṃ vā gṛhṇīyāt sīravāhakaḥ /
bhaktāc chādabhṛtaḥ sīrād bhāgaṃ gṛṇīta pañcamam // Brh_1,16.1 //
jātasasyāt tribhāgaṃ tu pragṛhṇīyād athābhṛtaḥ // Brh_1,16.2 //
bhṛtakas tu na kurvīta svāminaḥ śāṭhyam aṇv api /
bhṛtihānim avāpnoti tato vādaḥ pravartate // Brh_1,16.3 //

[Brh_1,16.1 bhṛtasya karmākaraṇanirṇayaḥ]
bhṛto 'nārto na kuryād yo darpāt karma yatheritam /
sa daṇḍyaḥ kṛṣṇalānaṣṭau na deyaṃ cāsya vetanam // Brh_1,16.4 //

[Brh_1,16.2 gṛhītavetanasya daṇḍaḥ]
gṛhītavetanaḥ karma na karoti yadā bhṛtaḥ /
samarthaś ced damaṃ dāpyo dviguṇaṃ tac ca vetanam // Brh_1,16.5 //
gṛhītavetanaḥ karma tyajan dviguṇam āvahet /

[Brh_1,16.3 agṛhītavetanasya daṇḍaḥ]
agṛhīte samaṃ dāpyo bhṛtai rakṣya upaskaraḥ // Brh_1,16.6 //

[Brh_1,16.4 pratiśrutyakaraṇe daṇḍaḥ]
pratiśrutya na kuryād yaḥ sa kāryaḥ syād balād api /
sa cen na kuryāt tatkarma prāpnuyād viṃśatiṃ damam // Brh_1,16.7 //
sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam // Brh_1,16.8 //

[Brh_1,16.5 bhṛtyadoṣābhāvaḥ]
prabhuṇā viniyuktaḥ san bhṛtako vidadhāti yat /
tadartham aśubhaṃ karma svāmī tatrāparādhnuyāt // Brh_1,16.9 //

[Brh_1,16.6 pālasya doṣābhāvasamayāḥ]
daivarājños tathā nyāye tathā rāṣṭrasya vibhrame /
yat praṇaṣṭaṃ bhṛtaṃ vā syān na pālas tatra kilbiṣī // Brh_1,16.10 //
[Brh_1,16.7 svāmino daṇḍasamayaḥ]
kṛte karmaṇi yaḥ svāmī na dadyād vetanaṃ bhṛteḥ /
rājñā dāpayitavyaḥ syād vinayaṃ cānurūpataḥ // Brh_1,16.11 //

[Brh_1,16.8 pāladoṣadaṇḍaḥ]
pāladoṣād vināśe tu pāle daṇḍo vidhīyate /
ardhatrayodaśapaṇaḥ svāmine dravyam eva ca // Brh_1,16.12 //
vyādhitā saśramā vyagrā rājakarmaparāyaṇā /
āmantritā ca nāgacchet avācyā baḍabā smṛtā // Brh_1,16.13 //

[Brh_1,16.9 svāmipāladharmāḥ]
tathā dhenubhṛtaḥ kṣīraṃ labhetāsyāṣṭame 'khilam /
sāyaṃ samarpayet sarvaṃ .... .... // Brh_1,16.14 //
avyāyacchann avikrośan svāmine cānivedayan /
voḍhum arhati gopas tāṃ vinayaṃ caiva rājani // Brh_1,16.15 //
kṛmicoravyāghrabhayād darīśvabhrāc ca pālayet /
āyacchec chaktitaḥ krośot- svāmine vā nivedayet // Brh_1,16.16 //
sasyān nivārayed gās tu cīrṇe doṣadvayaṃ bhavet /
svāmī śatadamaṃ dāpyaḥ pālas tāḍanam arhati /
śadaś ca sadamaṃ cīrṇe samūle kārṣabhakṣite // Brh_1,16.17 //

[Brh_1,17 saṃvidvyatikramaḥ]
[Brh_1,17. ]
eṣā hi svāmibhṛtyānāṃ vai kriyā parikīrtitā /
saṃvidvidhānam adhunā samāsena nibodhata // Brh_1,17.1 //

[Brh_1,17.1 sadbrāhmaṇasthāpanaṃ kṛtyaṃ ca]
vedavidyāvido viprāñ śrotriyān agnihotriṇaḥ /
āhṛtya sthāpayet tatra teṣāṃ vṛttiṃ prakalpayet // Brh_1,17.2 //
anācchedyakarās teṣāṃ pradadyād gṛhabhūmikāḥ /
muktā bhāvyāś ca nṛpatir lekhayitvā svaśāsanaiḥ // Brh_1,17.3 //
nityaṃ naimittikaṃ kāmyaṃ śāntikaṃ pauṣṭikaṃ tathā /
paurāṇāṃ karma kuryus te saṃdigdhe nirṇayaṃ tathā // Brh_1,17.4 //

[Brh_1,17.2 saṃbhūya dharmakāryakaraṇam]
grāmaśreṇigaṇārthaṃ tu saṃketasamayakriyā /
bādhākāle tu sā kāryā dharmakārye tathaiva ca // Brh_1,17.5 //
cāṭacorabhayaṃ bādhā sarvasādhāraṇā smṛtā /
tatropaśamanaṃ kāryaṃ sarvair naikena kena cit // Brh_1,17.6 //

[Brh_1,17.3 viśvāsotpādanam]
kośena lekhyakriyayā madhyasthair vā parasparam /
viśvāsaṃ prathamaṃ kṛtvā kuryuḥ kāryāṇy anantaram // Brh_1,17.7 //
vidveṣiṇo vyasaninaḥ śālīnālasabhīravaḥ /

[Brh_1,17.4 niyojyāniyojyāḥ]
lubdhātivṛddhabālāś ca na kāryāḥ kāryacintakāḥ // Brh_1,17.8 //
śucayo vedadharmajñā dakṣā dāntāḥ kulodbhavāḥ /
sarvakāryapravīṇāś ca kartavyās tu mahat tamāḥ // Brh_1,17.9 //
dvau trayaḥ pañca vā kāryāḥ samūhahitavādinaḥ /
kartavyaṃ vacanaṃ teṣāṃ grāmaśreṇigaṇādibhiḥ // Brh_1,17.10 //

[Brh_1,17.5 samayakriyā]
sabhāprapādevagṛha- taḍākārāmasaṃskṛtiḥ /
tathānāthadaridrāṇāṃ saṃskāro yojanakriyā // Brh_1,17.11 //
kulāyanaṃ nirodhaś ca kāryam asmābhir aṃśataḥ /
yat tv evaṃ likhitaṃ patraṃ dharmyā sā samayakriyā // Brh_1,17.12 //
pālanīyāḥ samarthais tu yaḥ samartho visaṃvadet /
sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // Brh_1,17.13 //
tatra bhedam upekṣāṃ vā yaḥ kaścit kurute naraḥ /
catuḥsuvarṇāḥ ṣaṇṇiṣkās tasya daṇḍo vidhīyate // Brh_1,17.14 //
yas tu sādhāraṇaṃ hiṃsyāt kṣipet traividyam eva vā /
saṃvitkriyāṃ vihanyāc ca sa nirvāsyaḥ purāt tataḥ // Brh_1,17.15 //
aruntudaḥ sūcakaś ca bhedakṛtsāhasī tathā /
śreṇipūganṛpadviṣṭaḥ kṣipraṃ nirvāsyate tataḥ // Brh_1,17.16 //
kulaśreṇiganādhyakṣāḥ puradurganivāsinaḥ /
vāgdhigdamaṃ parityāgaṃ prakuryuḥ pāpakāriṇām // Brh_1,17.17 //
taiḥ kṛtaṃ ca svadharmeṇa nigrahānugrahaṃ nṛṇām /
tadrājño 'py anumantavyaṃ nisṛṣṭārthā hi te smṛtāḥ // Brh_1,17.18 //
bādhāṃ kuryur yad ekasya saṃbhūtā dveṣasaṃyutāḥ // Brh_1,17.19 //
mukhyaiḥ saha samūhānāṃ visaṃvādo yadā bhavet /
tadā vicārayet rājā svamārge sthāpayec ca tān // Brh_1,17.20 //
.... .... yaḥ samartho visaṃvadet /
sarvasvaharaṇaṃ daṇḍas tasya nirvāsanaṃ purāt // Brh_1,17.21 //
saṃbhūyaikatamaṃ kṛtvā rājabhāvyaṃ haranti ye /
te tadaṣṭaguṇaṃ dāpyā vaṇijaś ca palāyinaḥ // Brh_1,17.22 //
tato labheta yat kiṃcit sarveṣām eva tat samam /
ṣāṇmāsikaṃ māsikaṃ vā vibhaktavyaṃ yathāṃśataḥ // Brh_1,17.23 //
deyaṃ vā niḥsvavṛddāndha- strībālāturarogiṣu /
sāntānikādiṣu tathā dharma eṣa sanātanaḥ // Brh_1,17.24 //
yatnaiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā paṇaṃ kṛtam /
rājaprasādalabdhaṃ vā sarveṣām eva tatsamam // Brh_1,17.25 //
[Brh_1,18 krayavikrayānuśayaḥ]
[Brh_1,18.]
samāsenoditas tv eṣa samayācāraniścayaḥ /
krayavikrayasaṃjāto vivādaḥ śrūyatām ayam // Brh_1,18.1 //

[Brh_1,18.1 paṇyam]
jaṅgamaṃ sthāvaraṃ caiva dravye dve samudāhṛte /
krayakāle paṇyaśabda ubhayor api ca smṛtaḥ // Brh_1,18.2 //

[Brh_1,18.2 sadoṣapaṇyakraye daṇḍaḥ]
jñātvā sadoṣaṃ yaḥ paṇyaṃ vikrīṇātyavicakṣaṇaḥ /
tad eva dviguṇaṃ dāpyas tatsamaṃ vinayaṃ tathā // Brh_1,18.3 //

[Brh_1,18.3 tyājyāni]
mattonmattena vikrīyaṃ hīnam ūlyaṃ bhayena vā /
asvatantreṇa mūḍhena tyājyaṃ tasya punar bhavet // Brh_1,18.4 //
yo 'nyahaste tu vikrīya anyasmai tat prayacchati /
so 'pi tad dviguṇaṃ dāpyo vinayaṃ tāvad eva tu // Brh_1,18.5 //

[Brh_1,18.4 parīkṣaṇakālāḥ]
daśaikapañcasaptāha- māsatryahārdhamāsikam [=Yv_2.177a] /
bījāyovāhyaratnastrī- dohyapuṃsāṃ parīkṣaṇam [=Yv_2.177b] // Brh_1,18.6 //
ato 'rvāk puṇyadoṣas tu yadi saṃjāyate kvacit /
vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // Brh_1,18.7 //
avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
krītaṃ tat svāmine deyaṃ paṇyaṃ kāle 'nyathā na tu // Brh_1,18.8 //
parīkṣeta svayaṃ paṇyam anyeṣāṃ ca pradarśayet /
parīksitaṃ bahumataṃ gṛhītvā na punas tyajet // Brh_1,18.9 //
aśvarūpyahiraṇyānāṃ dhānyalohājavāsasām /
carmakāṣṭhavikārāṇām ekāhaṃ syāt parīkṣaṇam // Brh_1,18.10 //
marṇībhāśvāśvatariṇām āgamair mūlyakalpanā /
nṛpājñayāpaṇasthānāṃ gobhūmyor ubhayecchayā // Brh_1,18.11 //
saṃvibhāge vinimaye kṣetrayor ubhayor api /
anusmṛtikṛtā tābhyāṃ kāryasiddhir bhaviṣyati // Brh_1,18.12 //
praṣṭavyāḥ saṃnidhisthāś cet kretrā jñātyādayaḥ smṛtāḥ /
anyathā cet kṛtaṃ karma jñātīcchāṃ darśayet tataḥ // Brh_1,18.13 //
jñātyādipratyayenaiva sthāvarakraya iṣyate /
anyathā cet krayo yaḥ syād anyagrāme tripakṣakam // Brh_1,18.14 //
sodarāś ca sapiṇḍāś ca sodakāś ca sagotriṇaḥ /
sāmantā dhanikā grāhyāḥ saptaite yonayo matāḥ // Brh_1,18.15 //
mūlyaṃ dattvādhikaṃ nyūnaṃ mūlyasyānucitaṃ smṛtam /
krayasiddhes tu naiva syād vatsarāṇāṃ śatair api // Brh_1,18.16 //

[Brh_1,18.5 kṣetrakraye viśeṣaḥ]
vikrayeṣu ca sarveṣu kūpavṛkṣādi lekhayet /
jalamārgādi yat kiṃcid anyaiś caiva bṛhaspatiḥ // Brh_1,18.17 //
kṣetrādyupetaṃ paripakvasasyaṃ vṛkṣaṃ phalaṃ vāpy upabhogayogyam /
kūpaṃ taḍākaṃ gṛham unnataṃ ca kretre ca vikretur idaṃ vadanti // Brh_1,18.18 //
mattamūḍhānabhijñārta- mūḍhair vinimayaḥ kṛtaḥ /
yac cānucitamūlyaṃ syāt tat sarvaṃ vinivartayet // Brh_1,18.19 //
jñātisāmantadhanikāḥ kraye grāmāt bahir gatāḥ /
nārhanti te pratikroṣṭuṃ krāntaṃ pakṣatraye kramāt // Brh_1,18.20 //
tripakṣād atha vā māsāt tritayāt tu tad āpnuyāt // Brh_1,18.21 //

[Brh_1,19 sīmāvādaḥ]
[Brh_1,19.]
krayavikrayānuśaye vidhir eṣa pradarśitaḥ /
grāmakṣetragṛhādīnāṃ sīmāvādaṃ nibodhata // Brh_1,19.1 //

[Brh_1,19.1 sīmāsandhiṣu vṛkṣādayaḥ sthāpyāḥ]
sīmāvṛkṣāṃś ca kurvīran nyagrodhāśvatthakiṃśukān /
śālmalīśālatā[ḍāṃ? lāṃ]ś ca kṣīriṇaś caiva pādapān // Brh_1,19.2 //
gulmān veṇūṃś ca vividhāñ śamīvallīsthalāni ca /
śarān kubjakagulmāṃś ca tathā sīmā na naśyati // Brh_1,19.3 //
taḍāgāny udapānāni ..t prasravaṇāni ca /
sīmāsandhiṣu kāryāṇi devatāyatanāni ca // Brh_1,19.4 //
rājā kṣetraṃ dattvā cāturvaidyavaṇigvārikasarvagrāmīṇa tanmahattarasvāmipuruṣādhiṣṭhitaṃ paricchindyāt // Brh_1,19.5 //
yadi śūdro netā syāt taṃ klaibyenālaṃkāreṇa alaṃkṛtya śavabhasmanā mukhaṃ vilipyāgreyasya paśoḥ śoṇitenorasi pañcāṅgulāni kṛtvā grīvāyām antrāṇi pratimucya svyena pāṇinā sīmāloṣṭaṃ mūrdhni dhārayet // Brh_1,19.6 //
niveśakāle kartavyaḥ sīmābandhaviniścayaḥ /
prakāśopāṃśucihnaiś ca lakṣitaḥ saṃśayāpahaḥ // Brh_1,19.7 //
anaśvarāṇi dravyāṇi prakṛtyaivāvirodhataḥ /
vāpīkūpataḍāgāni caityārāmasurālayāḥ // Brh_1,19.8 //
sthalanimnanadīsrotaḥ śaragulmanagādayaḥ /
prakāśacihnāny etāni sīmāyāṃ kārayet sadā // Brh_1,19.9 //

[Brh_1,19.3 sīmāvāde sākṣiṇaḥ]
yadi saṃśaya eva syāl liṅgānām api darśane /
sākṣipratyaya eva syād vivāde sīmaniścayaḥ // Brh_1,19.10 //
sākṣyabhāve ca catvāro grāmasīmāntavāsinaḥ /
sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau // Brh_1,19.11 //
sāmantānām abhāve tu maulānāṃ sīmasākṣiṇām /
imān apy anuyuñjīta puruṣān vanagocarān // Brh_1,19.12 //
vyādhāñ śākunikān gopān kaivartān mūlakhānakān /
vyālagrāhān uñchavṛttīn anyāṃś ca vanagocarān // Brh_1,19.13 //
te pṛṣṭās tu yathā brūyuḥ sīmāsandhiṣu lakṣaṇam /
tat tathā sthāpayet rājā dharmeṇa grāmayor dvayoḥ // Brh_1,19.14 //
śirobhis te gṛhītvorvīṃ sragviṇo raktavāsasaḥ /
sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ brūyus te tu samaṃjasam // Brh_1,19.15 //
nibadhnīyāt tathā sīmāṃ savīṃs tāṃś caiva nāmataḥ /
prakāśacihnāny etāni sīmāyāṃ kārayet sadā // Brh_1,19.16 //

[Brh_1,19.4 aprakāśacihnāni]
nihitāni tathānyāni yāni bhūmir na bhakṣayet /
upacchatrāni cānyāni sīmāliṅgāni kārayet // Brh_1,19.17 //
sīmājñāne tṛnaṃ vīkṣya loke nityaviparyayam /
śmaśāno 'sthīni gobālās tathā bhasmakapālikāḥ // Brh_1,19.18 //
karīṣam iṣṭakāṅgāra- śarkarā bālukāṃs tathā /
tāni sandhiṣu sīmāyā aprakāśāni kārayet // Brh_1,19.19 //
karīṣāsthituṣāṅgāra- śarkarāśmakapālikāḥ /
sikateṣṭakagobāla- kārpāsāsthīni bhasma ca // Brh_1,19.20 //
prakṣipya kumbheṣv etāni sīmānteṣu nidhāpayet /

[Brh_1,19.5 prayatnadarśitavyacihnāni]
tataḥ paugaṇḍabālānāṃ prayatnena pradarśayet // Brh_1,19.21 //
vārdhake ca śiśūnāṃ te darśayeyus tathaiva ca /
evaṃ paraṃparājñāne sīmābhrāntir na jāyate // Brh_1,19.22 //
kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām /
ekatra kūlapātaṃ tu bhūmer anyatra saṃsthitiḥ // Brh_1,19.23 //
nadītīraṃ prakurute tasyaitāṃ na vicālayet /
kṣetraṃ sasasyam ullaṅghya bhūmiś cchinnā yadā bhavet // Brh_1,19.24 //
nadīsrotaḥpravāheṇa kṣetrasvāmī labheta tām /
yā rājñā krodhalobhena balān nyāyena vā hṛtā // Brh_1,19.25 //

[Brh_1,19.6 gṛhakṣetravivādasākṣinirṇayaḥ]
gṛhakṣetravivādeṣu sāmantebhyo vinirṇayaḥ /
nagaragrāmagaṇino ye ca vṛddhatamā narāḥ // Brh_1,19.26 //
kīnāśaśilpibhṛtakā gopavyādhoñchajīvinaḥ /
mūlakhānakakaivarta- kulyā bhedakabādhakāḥ // Brh_1,19.27 //
āgamaṃ ca pramāṇaṃ ca bhogaṃ kāmaṃ ca nāma ca /
bhūbhāgalakṣaṇaṃ caiva ye vidus te 'tra sākṣiṇaḥ // Brh_1,19.28 //
pradattānyasya tuṣṭena na sā siddhim avāpnuyāt /
[yā rājñā krodhalobhena chalān nyāyena vā hṛtā] // Brh_1,19.29 //
pramāṇarahitāṃ bhūmiṃ bhuñjato yasya yā hṛtā /
guṇādhikasya dattā vā tasya tāṃ naiva cālayet // Brh_1,19.30 //
śāpathaiḥ śāpitāḥ svaiḥ svaiḥ brūyuḥ sīmni viniścayam /
darśayeyur nidhānāni tat pramāṇam iti sthitiḥ // Brh_1,19.31 //
satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ [=Mn_8.113a] // Brh_1,19.32 //
jñātṛcihnair vinā sādhur eko 'py ubhayasaṃmataḥ /
raktamālyāmbaradharo mṛdam ādāya mūrdhani // Brh_1,19.33 //
satyavrataḥ sopavāsaḥ sīmāntaṃ darśayen naraḥ // Brh_1,19.34 //
[sāmantāś cen mṛṣā brūyuḥ setau vivadatāṃ nṛṇām] /
[sarve ca te pṛthagdaṇḍyā rājñā madhyam asāhasam] // Brh_1,19.35 //
[yathoktena nayantas te pūyante satyasākṣiṇaḥ] /
[viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam] // Brh_1,19.36 //
sarvasmin sthāvare vāde vidhir eṣa prakīrtitaḥ // Brh_1,19.37 //
tadutpannāś ca sāmantā ye 'nyadeśe vyavasthitāḥ /
maulās te tu samuddiṣṭāḥ praṣṭavyāḥ kāryanirṇaye // Brh_1,19.38 //
aduṣṭās te tu yad brūyuḥ saṃdigdhau samavṛttayaḥ /
tat pramāṇaṃ tu kartavyam evaṃ dharmo na hīyate // Brh_1,19.39 //
anyagrāmāt samāhṛtya dattānyasya yadā mahī /
anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // Brh_1,19.40 //
mahānadyāthavā rājñā kathaṃ tatra vicāraṇā /
nadyotsṛṣṭā rājadattā yasya tasyaiva sā mahī /
anyathā tu bhavel lābho narāṇāṃ rājadaivikaḥ // Brh_1,19.41 //
kṣayodayau jīvanaṃ ca daivarājavaśān nṛṇām /
tasmāt sarveṣu kāleṣu tatkṛtaṃ na vicālayet // Brh_1,19.42 //
grāmayor ubhayor yatra maryādā kalpitā nadī /
kurute dānaharaṇaṃ bhāgyābhāgyavaśān nṛṇām /
kṣayodayena cālpā ca cālayan daṇḍam arhati // Brh_1,19.43 //
daśagrāmaśatagrāma- sahasragrāmalakṣaṇām /
viṣamāṃ nṛpatiḥ kuryāc cihnaiḥ sīmāṃ viniścitām // Brh_1,19.44 //
niveśakālād ārabhya gṛhavaryāpaṇādikam /
yena yāvad yathā bhuktaṃ tasya tan na vicālayet // Brh_1,19.45 //
vātāyanapraṇālīs tu tathā niryūhavedikāḥ /
catuḥśālasyandanikāḥ prāṅniviṣṭā na cālayet // Brh_1,19.46 //
mekhalābhramaniṣkāsa- gavākṣān noparodhayet /
praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // Brh_1,19.47 //
niveśasamayād ūrdhvaṃ naite yojyāḥ kathaṃcana /

[Brh_1,19.7 gṛhanirmāṇe 'kāryāṇi]
dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmani // Brh_1,19.48 //
varcasthānaṃ vahnim ayaṃ gartocchiṣṭāmbusecanam /
atyārāt parakuḍyasya na kartavyaṃ kadācana // Brh_1,19.49 //
viṇmūtrodakavaprāṃś ca vahniśvabhraniveśanam /
aratnidvayam utsṛjya parakuḍyāṃ niveśayet // Brh_1,19.50 //
yānty āyānti janā yena paśavaś cānivāritāḥ /
tad ucyate saṃsaraṇaṃ na roddhavyaṃ tu kenacit // Brh_1,19.51 //
yas tatra saṃkaraṃ śvabhraṃ vṛkṣāropaṇam eva ca /
kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // Brh_1,19.52 //
gṛhītvā vāhayet kāle vāpagopanasaṃgrahān /
akurvan svāmine dāpyo madhyaṃ kṛṣṭaśadaṃ tu saḥ // Brh_1,19.53 //
kṣetraṃ gṛhītvā yaḥ kaścin na kuryān na ca kārayet /
svāmine sa śadaṃ dāpyo rājñe daṇḍaṃ ca tatsamam // Brh_1,19.54 //
cirāvasanne daśamaṃ kṛṣyamāṇe tathāṣṭamam /
susaṃskṛte tu ṣaṣṭhaṃ syāt parikalpya yathāvidhi // Brh_1,19.55 //

[Brh_1,20 vākpāruṣyam]
[Brh_1,20.]
apriyoktis tāḍanaṃ ca pāruṣyaṃ dvividhaṃ smṛtam /
ekaikaṃ tu tridhā bhinnaṃ damaś coktas trilakṣaṇaḥ // Brh_1,20.1 //

[Brh_1,20.1 vākpāruṣye traividham]
deśadharmakulādīnāṃ kṣepaḥ pāpena yojanam /
dravyaṃ vinā tu prathamaṃ vākpāruṣyaṃ tad ucyate // Brh_1,20.2 //
bhaginībhrātṛsaṃbaddham upapātakaśaṃsanam /
pāruṣyaṃ madhyamaṃ proktaṃ vācikaṃ śāstravedibhiḥ // Brh_1,20.3 //
abhakṣyāpeyakathanaṃ mahāpātakadūṣaṇam /
pāruṣyam uttamaṃ proktaṃ tīvram armābhipātanam // Brh_1,20.4 //

[Brh_1,20.2 daṇḍaḥ]
samajātiguṇānāṃ tu vākpāruṣye parasparam /
vinayo 'bhihitaḥ śāstre paṇas tv ardhatrayodaśaḥ // Brh_1,20.5 //
daṇḍaḥ kāṇakhañjādīnāṃ tathāvidhān api kārṣāpaṇadvayam // Brh_1,20.6 //
savarṇākrośane sārdhadvādaśapaṇo daṇḍaḥ /
hīnavarṇe kākiṇyadhikaṣaṭpaṇo daṇḍaḥ // Brh_1,20.7 //
[kāṇakhañjādīnāṃ tathā]
samānayoḥ samo daṇḍo nyūnasya dviguṇas tu saḥ /
uttamasyādhikaḥ prokto vākpāruṣye parasparam // Brh_1,20.8 //
kṣipan svasrādikaṃ dadyāt pañcāśatpaṇikaṃ damam /
guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // Brh_1,20.9 //
patitaṃ patitety uktvā coraṃ coreti vā punaḥ /
vacanāt tulyadoṣaḥ syāt .... .... // Brh_1,20.10 //

[Brh_1,20.3 varṇabhedena daṇḍabhedaḥ]
dharmopadeśaṃ dharmeṇa viprāṇām asya kurvataḥ /
taptam āsiñcayet tailaṃ vaktre śrotre ca pārthivaḥ // Brh_1,20.11 //
vipre śatārdhaṃ daṇḍas tu kṣatriyasyābhiśaṃsane /
viśas tathārdhapañcāśac- chūdrasyārdhatrayodaśa // Brh_1,20.12 //
sacchūdrasyāyam uddiṣṭo vinayo 'naparādhinaḥ /
guṇahīnasya pāruṣye brāhmaṇo nāparādhnuyāt // Brh_1,20.13 //
vaiśyasya kṣatriyākrośe daṇḍanīyaḥ prado bhavet /
tadardhaṃ kṣatriyo vaiśyaṃ kṣipan vinayam arhati // Brh_1,20.14 //
śūdrākrośe kṣatriyasya pañcaviṃśatiko damaḥ /
bṛhatve dviguṇaṃ tatra śāstravidbhir udāhṛtam // Brh_1,20.15 //
vaiśyam ākṣārayañ śūdro dāpyaḥ syāt prathamaṃ damam /
kṣatriyaṃ madhyamaṃ caiva vipram uttamasāhasam // Brh_1,20.16 //
deśādikaṃ kṣipan dāpyaḥ paṇān ardhatrayodaśa /
pāpena yojayan darpād dāpyaḥ prathamasāhasam // Brh_1,20.17 //
dharmopadeśakartā ca vedodāharaṇānvitaḥ /
ākrośakas tu viprāṇāṃ jihvāc chedena daṇḍyate // Brh_1,20.18 //
eṣa daṇḍaḥ samākhyātaḥ puruṣāpekṣayā mayā /
samanyūnādhikatvena kalpanīyo manīṣibhiḥ // Brh_1,20.19 //

[Brh_1,21 daṇḍapāruṣyam]
[Brh_1,21.]
hastapāṣāṇalaguḍair bhasmakardamapāṃsubhiḥ /
āyudhaiś ca praharaṇair daṇḍapāruṣyam ucyate // Brh_1,21.1 //
vākpāruṣye kṛte yasya yathā daṇḍo vidhīyate /
tasyaiva dviguṇaṃ daṇḍaṃ kārayen maraṇād ṛte // Brh_1,21.2 //
dvayoḥ praharator daṇḍaḥ samayos tu samaḥ smṛtaḥ /
ārambhako 'nubandhī ca dāpyaḥ syād adhikaṃ damam // Brh_1,21.3 //
pūrvākruṣṭaḥ samākrośaṃs tāḍitaḥ pratitāḍayan /
hatvātatāyinaṃ caiva nāparādhī bhaven naraḥ // Brh_1,21.4 //
vākpāruṣyādinā nīco yaḥ santam abhilaṅghayet /
sa eva tāḍayaṃs tasya nānveṣṭavyo mahībhujā // Brh_1,21.5 //

[Brh_1,21.1 prathamaṃ daṇḍapāruṣyam]
bhasmādīnāṃ prakṣipaṇaṃ tāḍanaṃ ca karādinā /
prathamaṃ daṇḍapāruṣyaṃ damaḥ kāryo 'tra māṣikaḥ // Brh_1,21.6 //
eṣa daṇḍaḥ sameṣūktaḥ parastrīṣv adhikeṣu ca /
dviguṇas triguṇo jñeyaḥ prādhānyāpekṣayā buddhaiḥ // Brh_1,21.7 //
udyate 'śmaśilākāṣṭhe kartavyaḥ prathamo damaḥ /
parasparaṃ hastapāde daśaviṃśatikas tathā // Brh_1,21.8 //

[Brh_1,21.2 madhyamam]
madhyamaḥ śastrasaṃdhāne saṃyojyaḥ kṣubdhayor dvayoḥ /
kāryaḥ kṛtānurūpas tu lagne ghāte damo budhaiḥ // Brh_1,21.9 //
iṣṭakopalakāṣṭhaiś ca tāḍane tu dvimāṣikaḥ /
dviguṇaḥ śoṇitodbhede daṇḍaḥ kāryo manīṣibhiḥ // Brh_1,21.10 //
tvagbhede prathamo daṇḍo māṃsabhede tu madhyamaḥ /

[Brh_1,21.3 uttamam]
uttamas tv asthibhede syād dhātena tu pramāpaṇam // Brh_1,21.11 //
karṇanāsākaracchede dantabhaṅge 'sthibhedane /
kartavyo madhyamo daṇḍo dviguṇaḥ patiteṣu tu // Brh_1,21.12 //
karṇauṣṭhaghrāṇapādākṣi- jihvāśiśnakarasya ca /
chedane cottamo daṇḍo bhedane madhyamo guruḥ // Brh_1,21.13 //
daṇḍas tv abhihitāyaiva daṇḍapāruṣyakalpitaḥ /
hṛte tad dviguṇaṃ cānyad- rājadaṇḍas tato 'dhikaḥ // Brh_1,21.14 //
aṅgāvabhedane caiva pīḍane chedane tathā /
samutthānavyayaṃ dāpyaḥ kalahāpahṛtaṃ ca yat // Brh_1,21.15 //
vivikte tāḍito yas tu hato dṛśyeta vā bhavet /
hantā tad anumānena vijñeyaḥ śapathena vā // Brh_1,21.16 //
antarveśmany araṇye vā niśāyāṃ yatra tāḍitaḥ /
śoṇitaṃ tatra dṛśyeta na pṛcchet tatra sākṣiṇaḥ // Brh_1,21.17 //
kaścit kṛtvātmanaś cihnaṃ dveṣāt param abhidravet /
hetvartham atisāmarthyais tatra yuktaṃ parīkṣaṇam // Brh_1,21.18 //
ākruṣṭas tu samākrośaṃs tāḍitaḥ pratitāḍayan /
hatvāparādhinaṃ caiva nāparādhī bhaven naraḥ // Brh_1,21.19 //
prātilomyās tathā cāntyāḥ puruṣāṇāṃ malāḥ smṛtāḥ /
brāhmaṇātikrame vadhyā na dātavyā dhanaṃ kvacit // Brh_1,21.20 //
śrāntān kṣudhārtān tṛṣitān akāle vāhayet tu yaḥ /
sa goghno niṣkṛtiṃ kāryo dāpyo vāpy athavā damam // Brh_1,21.21 //
samutthānavyayaṃ dāpyaḥ kalahāya kṛtaṃ ca yat /
yenāṅgena dvijātīnāṃ śūdraḥ praharate ruṣā /
chettavyaṃ tad bhavet tasya manunā samudāhṛtam // Brh_1,21.22 //

[Brh_1,22 steyam]
[Brh_1,22.]
prakāśāś cāprakāśāś ca taskarā dvividhā smṛtāḥ /
prajñāsāmarthyam āyābhiḥ prabhinnās te sahasradhā // Brh_1,22.1 //

[Brh_1,22.1 prakāśāprakāśataskarāḥ]
naigamā vaidyakitavāḥ sabhyotkocakavañcakāḥ /
daivotpātavido bhadrāḥ śilpajñāḥ pratirūpakāḥ // Brh_1,22.2 //
akriyākāriṇaś caiva madhyasthāḥ kūṭasākṣiṇaḥ /
prakāśataskarā hy ete tathā kuhakajīvinaḥ // Brh_1,22.3 //
sandhicchidaḥ pānthamuṣo dvicatuṣpadahāriṇaḥ /
utkṣepakāḥ sasyaharāḥ jñeyāḥ pracchannataskarāḥ // Brh_1,22.4 //

[Brh_1,22.2 teṣāṃ daṇḍaḥ]
saṃsargacihnarūpaiś ca vijñātā rājapūruṣaiḥ /
pradāpyāpahṛtaṃ daṇḍyā damaiḥ śāstrapracoditaiḥ // Brh_1,22.5 //
utkṣepakas tu saṃdaṃśair bhettavyo rājapūruṣaiḥ /
dhānyahartā daśaguṇaṃ dāpyaḥ syād dviguṇaṃ damam // Brh_1,22.6 //
ekasmin yatra nidhanaṃ prāpite duṣṭacāriṇi /
bahūnāṃ bhavati kṣemaḥ tasya puṇyaprado vadhaḥ // Brh_1,22.7 //
tathā pāntham uṣo vṛkṣe gale badhvāvalambayet // Brh_1,22.8 //
aṅgulīgranthibhedasya chedayet prathame grahe /
dvitīye hastacaraṇau tṛtīye vadham arhati // Brh_1,22.9 //
ajñātauṣadhimantras tu yaś ca vyādher atattvavit /
rogibhyo 'rthaṃ samādatte sa daṇḍyaś coravad bhiṣak // Brh_1,22.10 //
glahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ // Brh_1,22.11 //
kūṭākṣadevinaḥ kṣudrā rājabhāryāharāś ca ye /
gaṇakā vañcakāś caiva daṇḍyās te kitavā smṛtāḥ // Brh_1,22.12 //
pracchannadoṣavyāmiśraṃ punaḥ saṃskṛtavikrayī /
paṇye tad dviguṇaṃ dāpyo vaṇigdaṇḍaṃ ca tatsamam // Brh_1,22.13 //
anyāyavādinaḥ sabhyās tathaivotkocajīvinaḥ /
viśvastavañcakāś caiva nirvāsyāḥ sarva eva te // Brh_1,22.14 //
jyotir jñānaṃ tathotpātam aviditvā tu ye nṛṇām /
śrāvayanty arthalobhena vineyās te prayatnataḥ // Brh_1,22.15 //
daṇḍājinādibhir yuktam ātmānaṃ darśayanti ye /
hiṃsantaś cchadmanā nṛṇāṃ vadhyās te rājapūruṣaiḥ // Brh_1,22.16 //
alpamūlyaṃ tu saṃskṛtya nayanti bahumūlyatām /
strībālakān vañcayanti daṇḍyās te 'rthānurūpataḥ // Brh_1,22.17 //
hemamuktāprabālādyaṃ kṛtrimaṃ kurvate tu ye /
kretre mūlyaṃ pradāpyās te rājñā tad dviguṇaṃ damam // Brh_1,22.18 //
madhyasthā vañcayanty ekaṃ snehalobhādinā yadā /
sākṣiṇaś cānyathā brūyur dāpyās te dviguṇaṃ damam // Brh_1,22.19 //
mantrauṣadhibalāt kiṃcit saṃbhrāntiṃ darśayanti ye /
mūlakarma ca kurvanti nirvāsyās te mahībhujā // Brh_1,22.20 //
sandhicchedo hṛtaṃ tyājyāḥ śūlam āropayet tataḥ /
tathā pāntham uṣo vṛkṣe gale baddhvāvalambayet // Brh_1,22.21 //
manuṣyahāriṇo rājñā dagdhavyās te kaṭāgninā /
gohartur nāsikāṃ chindyāt badhvā vāmbhasi majjayet // Brh_1,22.22 //
dhānyaṃ daśabhyaḥ kumbhebhyo haraṇe 'bhyadhikaṃ vadhaḥ /
śeṣeṣv ekādaśaguṇaṃ dāpyas tasya ca taddhanam // Brh_1,22.23 //
dhānyahārī daśaguṇaṃ dāpyas tad dviguṇaṃ damam // Brh_1,22.24 //
tṛṇaṃ vā yadi vā kāṣṭhaṃ puṣpaṃ vā yadi vā phalam /
anāpṛcchya tu gṛhṇāno hastacchedanam arhati // Brh_1,22.25 //
vṛttasvādhyāyavān steyī bandhane kleśyate ciram /
svāmine tad dhanaṃ dāpyaḥ prāyaścittaṃ na kāryate // Brh_1,22.26 //

[Brh_1,23 sāhasam]
[Brh_1,23. sāhasam]
stenānām etad ākhyātaṃ sarveṣāṃ daṇḍanigraham /
sāhasasyādhunā samyak śrūyatāṃ vadhaśāsanam // Brh_1,23.1 //
manuṣyamāraṇaṃ cauryaṃ paradārābhimarśanam /
pāruṣyam ubhayaṃ caiva sāhasaṃ tu caturvidham // Brh_1,23.2 //
hīnamadhyottamatvena trividhaṃ tat prakīrtitam /
dravyāpekṣayā damās tatra prathamottamamadhyamāḥ // Brh_1,23.3 //
ātatāyidvijāgyāṇāṃ dharmayuddhena hiṃsanam /
imān dharmān kaliyuge varjyān āhur manīṣiṇaḥ // Brh_1,23.4 //
kṣetropakaraṇaṃ setuṃ mūlapuṣpaphalāni ca /
vināśayan haran daṇḍyaḥ śatodyam anurūpataḥ // Brh_1,23.5 //
paśuvastrānnapānāni gṛhopakaraṇaṃ tathā /
hiṃsayaṃś cauravad dāpyo dviśatodyaṃ damaṃ tathā // Brh_1,23.6 //
strīpuṃsau hemaratnāni devavipradhanaṃ tathā /
kauśeyaṃ cottamadravyam eṣāṃ mūlyasamo damaḥ // Brh_1,23.7 //
dviguṇo vā kalpanīyaḥ puruṣāpekṣayā nṛpaiḥ /
hantā vā ghātanīyaḥ syāt prasaṃgavinivṛttaye // Brh_1,23.8 //
sāhasaṃ pañcadhā proktaṃ vadhas tatrādhikaḥ smṛtaḥ /
tatkāriṇo nārthadamaiḥ śāsyā vadhyāḥ prayatnataḥ // Brh_1,23.9 //
prakāśaghātakā ye tu tathā copāṃśughātakāḥ /
jñātvā samyagdhanaṃ hṛtvā hantavyāḥ vividhair vadhaiḥ // Brh_1,23.10 //
[Brh_1,23.1 sāhasikāḥ daṇḍyāḥ]
mitraprāptyarthalābhe vā rājñā lokahitaiṣiṇā /
na moktavyāḥ sāhasikāḥ sarvalokabhayāvahāḥ // Brh_1,23.11 //
lobhād bhayād vā yo rājā na hanty anyāyakāriṇaḥ /
tasya prakṣubhyate rāṣṭraṃ rājyāc ca parihīyate // Brh_1,23.12 //
bandhāgniviṣaśastreṇa parān yas tu pramāpayet /
krodhādinā nimittena naraḥ sāhasikas tu saḥ // Brh_1,23.13 //

[Brh_1,23.2 saṃbhūyapraharaṇanirṇayaḥ]
ekasya bahavo yatra praharanti ruṣānvitāḥ /
marmaprahārado yas tu ghātakaḥ sa udāhṛtaḥ // Brh_1,23.14 //
marmaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam /
ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ /
āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // Brh_1,23.15 //
yuddhopadeśakaś caiva tadvināśapradarśakaḥ /
upekṣī kāryayuktaś ca doṣavaktānumodakaḥ // Brh_1,23.16 //

[Brh_1,23.3 ātatāyivadhaḥ]
nātatāyivadhe hantā kilviṣaṃ prāpnuyāt kvacit /
vināśārthinam āyāntaṃ ghātayann āparādhnuyāt // Brh_1,23.17 //
ātatāyinam utkṛṣṭaṃ vṛttasvādhyāyasaṃyutam /
yo na hanyād vadhaprāptaṃ so 'śvamedhaphalaṃ labhet // Brh_1,23.18 //
svādhyāyinaṃ kule jātaṃ yo hanyād ātatāyinam /
ahatvā bhrūṇahā sa syān na hatvā bhrūṇahā bhavet // Brh_1,23.19 //
sāṃprataṃ sāhasaṃ steyaṃ śrūyatāṃ krodhalobhajam /

[Brh_1,23.4 ghātakādarśane nirṇayaḥ]
kṣatasyālpam ahatvaṃ ca marmasthānaṃ ca yatnataḥ /
sāmarthyaṃ cānubandhaṃ ca jñātvā cihnaiḥ prasādayet // Brh_1,23.20 //
hatas tu dṛśyate yatra ghātakaś ca na dṛśyate /
pūrvavairānusāreṇa jñātavyaḥ sa mahībhujā // Brh_1,23.21 //
samaghātī tu yas teṣāṃ yathoktaṃ dāpayed damam /
ārambhakṛtsahāyaś ca doṣabhājas tad ardhataḥ // Brh_1,23.22 //
prativeśyānuveśyau ca tasya mitrāribāndhavāḥ /
praṣṭavyā rājapuruṣaiḥ sāmādibhir upakramaiḥ // Brh_1,23.23 //
vijñeyo 'sādhusaṃsargāc cihnahoḍhena vā naraiḥ /
eṣoditā ghātakānāṃ taskarāṇāṃ ca bhāvanā // Brh_1,23.24 //
gṛhītaḥ śaṅkayā yas tu na tat kāryaṃ prapadyate /
śapathena viśoddhavyaḥ sarvavādeṣv ayaṃ vidhiḥ // Brh_1,23.25 //
divyair viśuddho medhyaḥ syād aśuddho vadham arhati /
nigrahānugrahair rājñaḥ kīrtir dharmaś ca vardhate // Brh_1,23.26 //


[Brh_1,24 strīsaṃgrahaṇam]
[Brh_1,24.]
pāruṣyaṃ dvividhaṃ proktaṃ sāhasaṃ ca dvilakṣaṇam /
pāpamūlaṃ saṃgrahaṇaṃ triprakāraṃ nibodhata // Brh_1,24.1 //
balopādhikṛte dve tu tṛtīyam anurāgajam /
tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam // Brh_1,24.2 //
anicchantyā yat kriyate suptonmattapramattayā /
pralapantyā vā rahasi balāt kārakṛtaṃ tu tat // Brh_1,24.3 //
chadmanā gṛham ānīya dattvā vā madyakārmaṇam /
saṃyogaḥ kriyate yasyās tadupādhikṛtaṃ viduḥ // Brh_1,24.4 //
anyonyacakṣūrāgeṇa dūtīsaṃpreṣaṇena ca /
kṛtaṃ rūpārthalobhena jñeyaṃ tadanurāgajam // Brh_1,24.5 //
tat punas trividhaṃ proktaṃ prathamaṃ madhyamottamam /
apāṅgaprekṣaṇaṃ hāsyaṃ dūtīsaṃpreṣaṇaṃ tathā /
sparśo bhūṣaṇavastrāṇāṃ saṃgrahaḥ prathamaḥ smṛtaḥ // Brh_1,24.6 //
preṣaṇaṃ gandhamālyānāṃ dhūpam adhvann avāsasām /
saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // Brh_1,24.7 //
ekaśāyyāsanaṃ krīḍā cumbanāliṅganaṃ tathā /
etat saṃgrahaṇaṃ proktam uttamaṃ śāstravedibhiḥ // Brh_1,24.8 //
preṣaṇaṃ gandhamālyānāṃ dhūpabhūṣaṇavāsasām /
pralobhanaṃ cānnapānair madhyamaḥ saṃgrahaḥ smṛtaḥ // Brh_1,24.9 //
preṣaṇaṃ gandhamālyānāṃ phalamadyānnavāsasām /
saṃbhāṣaṇaṃ ca rahasi madhyamaṃ saṃgrahaṃ viduḥ // Brh_1,24.10 //
trayāṇām api caiteṣāṃ prathamo madhya uttamaḥ /
vinayaḥ kalpanīyaḥ syād adhiko draviṇādhike // Brh_1,24.11 //
parapatnyā tu puruṣaḥ saṃbhāṣāṃ yojayan rahaḥ /
pūrvam ākṣārito doṣaiḥ prāpnuyāt pūrvasāhasam // Brh_1,24.12 //
sahamāyaḥ kāmayate dhanaṃ tasyākhilaṃ haret /
utkṛtya liṅgavṛṣaṇau bhrāmayed gardabhena tu // Brh_1,24.13 //
chadmanā kāmayed yas tu tasya sarvaharo damaḥ /
aṅkayitvā bhagāṅgena purān nirvāsayet tataḥ // Brh_1,24.14 //
damo neyaḥ sabhāyāṃ yo hīnāyām adhikas tataḥ /
puṃsaḥ kāryo 'dhikāyāṃ tu gamane saṃpramāpaṇam // Brh_1,24.15 //
gṛham āgatya yā nārī pralobhya sparśanādinā /
kāmayet tatra sā daṇḍyā narasyārdhadamaḥ smṛtaḥ // Brh_1,24.16 //
chinnanāsauṣṭhakarṇānāṃ paribhrāmyāpsu majjayet /
khādayed vā sārameyaiḥ saṃsthāne bahusaṃsthite // Brh_1,24.17 //
anicchantī tu yā bhuktā guptāṃ tāṃ vāsayed gṛhe /
malināṅgīm adhaḥ śayyāṃ piṇḍamātropajīvinīm // Brh_1,24.18 //
kārayen niṣkṛtiṃ kṛcchraṃ parākaṃ vā same gatām /
hīnavarṇopabhuktā yā tyājyā vadhyātha vā bhavet // Brh_1,24.19 //

[Brh_1,25 strīpuṃsavartanopāyaḥ]
[Brh_1,25.]
etat saṃgrahaṇasyoktaṃ vidhānaṃ saṃgrahas tathā /
strīpuṃsavartanopāyaḥ śrūyatāṃ gadato mama // Brh_1,25.1 //
sūkṣmebhyo 'pi prasaṅgebhyo nivāryā strī svabandhubhiḥ /
śvaśrvādibhir gurustrībhiḥ pālanīyā divāniśam // Brh_1,25.2 //
svakāme vartamānā tu yā snehān na nivāritā /
avaśyā sā bhavet paścād yathā vyādhir upekṣitā // Brh_1,25.3 //

[Brh_1,25.1 pitṛpatiputrāṇāṃ dharmāḥ]
aprayacchan pitā kāle patiś cānupayann ṛtau /
putraś cābhaktado mātuḥ gārhyo daṇḍyaś ca dharmataḥ // Brh_1,25.4 //
yatra striyo 'bhipūjyante ramante tatra devatāḥ /
saṃpadaś ca prajāḥ śuddhāḥ kriyā ca saphalā bhavet // Brh_1,25.5 //
āyavyaye 'nnasaṃskāre gṛhopaskārarakṣaṇe /
śauce 'gnikārye saṃyojyāḥ strīṇāṃ śuddhir iyaṃ smṛtā // Brh_1,25.6 //
bhartrā patnī samabhyarcyā vastrālaṃkārabhojanaiḥ /
utsave tu pitṛbhrātṛ- śvaśurādyaiś ca bandhubhiḥ // Brh_1,25.7 //
patiṃ yā nāticarati manovākkāyasaṃyutā /
sā bhartṛlokān āpnoti sadbhiḥ sādhvīti cocyate // Brh_1,25.8 //

[Brh_1,25.2 strīdūṣaṇāni]
bhartrā pitrā sutair na strī viyuktānyagṛhe vaset /
asatsaṅge viśeṣeṇa garhyatām eti sā dhruvam // Brh_1,25.9 //
pūrvotthānaṃ guruṣv arvāg bhojanavyañjanakriyā /
jaghanyāsanaśāyitvaṃ karma strīṇām udāhṛtam // Brh_1,25.10 //
pānāṭanadivāsvapnam akriyā dūṣaṇaṃ striyāḥ // Brh_1,25.11 //
ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
mrte mriyeta yā patyau sā strī jñeyā pativratā // Brh_1,25.12 //
prasādhanaṃ nṛttagīta- samājotsavadarśanam /
māṃsamadyābhiyogaṃ ca na kuryāt proṣite prabhau // Brh_1,25.13 //
śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā /
anvārūḍhā jīvatī[ntī] ca sādhvī bhartur hittaya sā // Brh_1,25.14 //
vratopavāsaniratā brahmacarye vyavasthitā /
dharmadānaparā nityam aputrāpi divaṃ vrajet // Brh_1,25.15 //

[Brh_1,25.3 niyoganisedhaḥ]
uktvā niyogo manunā niṣiddhaḥ svayam eva tu /
yugahrāsād aśakyo 'yaṃ kartuṃ sarvair vidhānataḥ // Brh_1,25.16 //
tapojñānasamāyuktāḥ kṛte tretāyuge narāḥ /
dvāpare ca kalau nṛṇāṃ śaktihānir vinirmitā // Brh_1,25.17 //

[Brh_1,26 dāyabhāgaḥ]
[Brh_1,26.]
dadāti dīyate pitrā putrebhyaḥ svasya yad dhanam /
tad dāyaṃ ..... .... .... // Brh_1,26.1 //
ekāṃ strīṃ kārayet karma yathāṃśena gṛhe gṛhe /
bahvyaḥ samāṃśato deyā dāsānām apy ayaṃ vidhiḥ // Brh_1,26.2 //
uddhṛtya kūpavāpyambhas tv anusāreṇa gṛhyate /
tathā bhāgānusāreṇa setuḥ kṣetraṃ vibhajyate // Brh_1,26.3 //
yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // Brh_1,26.4 //

[Brh_1,26.1 vibhaktalakṣaṇam]
ekapākena vasatāṃ pitṛdevadvijārcanam /
ekaṃ bhaved dvibhaktānāṃ tad eva syād gṛhe gṛhe // Brh_1,26.5 //
sāksitvaṃ pratibhāvyaṃ ca dānaṃ grahaṇam eva ca /
vibhaktā bhrātaraḥ kuryuḥ nāvibhaktāḥ parasparam // Brh_1,26.6 //
yeṣām etāḥ kriyā loke pravartante svarikthiṣu /
vibhaktān avagaccheyuḥ lekhyam apy antareṇa tān // Brh_1,26.7 //
kulānubandhavyāghāta- hodhaṃ sāhasasādhakam /
svasvabhogasthāvarasya vibhāgasya pṛthagdhanam // Brh_1,26.8 //

[Brh_1,26.2 vibhāgakālaḥ]
pitror abhāve bhrātṛṇāṃ vibhāgaḥ saṃpradarśitaḥ /
mātur nivṛtte rajasi prattasu bhaginīṣu ca // Brh_1,26.9 //

[Brh_1,26.3 vibhāgakramaḥ]
kramāgate gṛhakṣetre pitā putrāḥ samāṃśinaḥ /
paitṛke na vibhāgārhāḥ sutāḥ pitur anicchayā // Brh_1,26.10 //
samavarṇāsu ye jātāḥ sarve putrā dvijanmanām /
uddhāraṃ jyāyase dattvā bhajerann itare samam // Brh_1,26.11 //
vayovidyātapobhiś ca dvyaṃśaṃ hi labhate dhanam /
yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt /
tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // Brh_1,26.12 //
tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // Brh_1,26.13 //
dravye pitāmahopātte sthāvare jaṅgame 'pi vā /
samam aṃśitvam ākhyātaṃ pituḥ putrasya caiva hi // Brh_1,26.14 //
samanyūnādhikā bhāgāḥ pitrā yeṣāṃ prakalpitāḥ /
tathaiva te pālanīyā vineyās te syur anyathā // Brh_1,26.15 //
jīvadvibhāge tu pitā gṛhṇītāṃśadvayaṃ svakam // Brh_1,26.16 //
dviprakāro vibhāgas tu dāyādānāṃ prakīrtitaḥ /
vayojyeṣṭhakrameṇaikaḥ samā parāṃśakalpanā // Brh_1,26.17 //
samavetais tu yat prāptaṃ sarve tatra samāṃśinaḥ /
tatputrā viṣamasamāḥ pitṛbhāgaharāḥ smṛtāḥ // Brh_1,26.18 //
pitṛrikthaharāḥ putrāḥ sarva eva samāṃśinaḥ /
vidyākarmaratas teṣām adhikaṃ labdhum arhati // Brh_1,26.19 //
vidyāvijñānaśauryārthe jñānadānakriyāsu ca /
yasyeha prathitā kīrtitaḥ pitaras tena putriṇaḥ // Brh_1,26.20 //
janmavidyāguṇair jyeṣṭho dvyaṃśaṃ dāyād avāpnuyāt /
samāṃśabhāginas tv anye teṣāṃ pitṛsamas tu saḥ // Brh_1,26.21 //
tadabhāve tu jananī tanayāṃśasamāṃśinī /
samāṃśā mātaras teṣāṃ turīyāṃśā ca kanyakā // Brh_1,26.22 //
kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate /
putrāṇāṃ ca trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // Brh_1,26.23 //
yady ekajātā bahavaḥ samānā jātisaṃkhyayā /
svadhanais tair vibhaktavyaṃ mātṛbhāgena dharmataḥ // Brh_1,26.24 //
savarṇā bhinnasaṃkhyā ye puṃbhāgas teṣu śasyate /
pitāmahyas tu sarvās tā mātṛtulyāḥ prakīrtitāḥ // Brh_1,26.25 //
asaṃskṛtās tu yās tatra paitṛkād eva tā dhanāt /
saṃskāryā bhrātṛbhir jyeṣṭhaḥ kanyakāś ca yathāvidhi // Brh_1,26.26 //
asaṃskṛtā bhrātaras tu ye syus tatra yavīyasaḥ /
saṃskāryāḥ pūrvajais te vai paitṛkān madhyagād dhanāt // Brh_1,26.27 //
dadyād dhanaṃ ca paryāptaṃ kṣetrāṃśaṃ vā yad icchati // Brh_1,26.28 //
ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // Brh_1,26.29 //
saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantram iṣyate /
yasmāt tadānṛśaṃsyārthaṃ tair dattam upajīvanam // Brh_1,26.30 //
vikraye caiva dāne ca yatheṣtaṃ sthāvareṣv api /
strīdhanaṃ syād apatyānāṃ duhitā ca tadaṃśinī /
aprattā cet samūḍhā tu labhate mānamātrakam // Brh_1,26.31 //
mātuḥ svasā mātulānī pitṛvyastrī pitṛṣvasā /
śvaśrūḥ pūrvajapatnī ca mātṛtulyāḥ prakīrtitāḥ // Brh_1,26.32 //
yad āsām auraso na syāt putro dauhitra eva vā /
tat suto vā dhanaṃ tāsāṃ svastrīyād yāḥ samāpnuyuḥ // Brh_1,26.33 //

[Brh_1,26.4 putralakṣaṇam]
savarṇajo 'py aguṇavān nārhaḥ syāt paitṛke dhane /
tatpiṇḍadāḥ śrotriyā ye teṣāṃ tat tu vidhīyate // Brh_1,26.34 //
uttamarṇādhamarṇebhyaḥ pitaraṃ trāyate sutaḥ /
atas tu viparītena tena nāsti prayojanam // Brh_1,26.35 //
tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ // Brh_1,26.36 //
śāstraśauryārtharahitas tapovijñānavarjitaḥ /
ācārahīnaḥ putras tu mūtroccārasamaḥ smṛtaḥ // Brh_1,26.37 //

[Brh_1,26.5 putravibhāgaḥ]
sthāvaradvipadaṃ caiva yady api svayam ārhitam /
asambhūya sutān sarvān na dānaṃ na ca vikrayaḥ // Brh_1,26.38 //
jātā janiṣyad garbhasthāḥ pitṛsthā ye ca mānavāḥ /
sarve kāṃkṣanti tāṃ vṛttim anācchedyās tatas tu sā // Brh_1,26.39 //
gṛhopaskaravāhyādi bhojyābharaṇakarmiṇaḥ /
dṛśyamānā vibhajyante gūḍhe keśo vidhīyate // Brh_1,26.40 //
kṣatrajās tridvyekabhāgā viḍjau tu dvyekabhāginau // Brh_1,26.41 //
brahmaksatriyaviṣśūdrā viprotpannās tv anukramāt /
catustridvyekabhāgena bhaveyus te yathākramam // Brh_1,26.42 //
śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati /
dvijātir āpnuyāt sarvam iti dharmo vyavasthitaḥ // Brh_1,26.43 //
teṣāṃ savarṇā ye putrās te tṛtīyāṃśabhāginaḥ /
hīnās tam upajīveyur grāsācchādanasaṃbhṛtāḥ // Brh_1,26.44 //
sarve hy anaurasasyaite putrā dāyaharāḥ smṛtāḥ /
aurase punar utpanne teṣu jyaiṣṭhyaṃ na tiṣṭhati // Brh_1,26.45 //
pitāmahapitṛbhyāṃ ca dattaṃ mātrā ca yad bhavet /
tasya tan nāpahartavyaṃ śauryabhāryādhanaṃ tathā // Brh_1,26.46 //
vastrādayo 'vibhājyā yair uktaṃ tair na vicāritam /
dhanaṃ bhavet samṛddhānāṃ vastrālaṃkārasaṃśritam // Brh_1,26.47 //
ṛṇam udvāhya lekhitam .... .... // Brh_1,26.48 //
uktaprakāro vijñeyaḥ patrārūḍhaṛṇe khalu /
uktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // Brh_1,26.49 //
madhyasthitam anājīvyaṃ dātuṃ naikasya śakyate /
yuktyā vibhajanīyaṃ tad anyathānarthakaṃ bhavet // Brh_1,26.50 //
vikrīya vastrābharaṇaṃ dhanam udgrāhya lekhitam /
kṛtānnaṃ cākṛtānnena parivartya vibhajyate // Brh_1,26.51 //
yogakṣemavato lābhaḥ samatvena vibhajyate /
pracāraś ca yathāṃśena kartavyo rikthibhiḥ sadā // Brh_1,26.52 //
brahmadāyaṃ gatāṃ bhūmiṃ hared yo brāhmaṇīsutaḥ /
gṛhaṃ dvijātayaḥ sarve tathā kṣetraṃ kramāgatam // Brh_1,26.53 //

[Brh_1,26.6 pitrā saha vibhaktānāṃ vyavasthā]
pitrā saha vibhaktā ye sāpatnā vā sahodarāḥ /
jaghanyāś caiva ye teṣāṃ pitṛbhāgaharās tu te // Brh_1,26.54 //
anīśaḥ pūrvajaḥ pitrye bhrātṛbhāge vibhaktajaḥ // Brh_1,26.55 //
putraiḥ saha vibhaktena pitrā yat svayam ārjitam /
vibhaktajasya tat sarvam anīśāḥ pūrvajāḥ smṛtāḥ // Brh_1,26.56 //
yathā dhane tathā rṇe ca dānādānakrayeṣu ca /
parasparam anīśās te muktvāśaucodakakriyām // Brh_1,26.57 //
paitāmahaṃ hṛtaṃ pitrā svaśaktyā yad upārjitam /
vidyāśauryādināvāptaṃ tatra svāmyaṃ pituḥ smṛtam // Brh_1,26.58 //
pradānaṃ svecchayā kuryāt bhogaṃ caiva tato dhanāt /
tadabhāve 'pi tanayāḥ samāṃśāḥ parikīrtitāḥ // Brh_1,26.59 //
vastrālaṃkāraśayyāi pitur yad vāhanādikam /
gandhamālyaiḥ samabhyarcya śrāddhabhoktre tad arpayet // Brh_1,26.60 //
patyau jīvati yaḥ strībhir alaṃkāro dhṛto bhavet /
na taṃ bhajeran dāyādāḥ bhajamānāḥ patanti te // Brh_1,26.61 //
pitṛprasādāt bhujyante vastrāṇy ābharaṇāni ca // Brh_1,26.62 //
kṛte 'kṛte vā vibhāge rikthī yatra pravartate /
sāmānyaṃ ced bhāvayati tatra bhāgaharas tu saḥ // Brh_1,26.63 //
ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ yasya paitāmahaṃ bhavet /
cirakālaproṣito 'pi bhāgabhāgāgatas tu saḥ // Brh_1,26.64 //
gotrasādhāraṇaṃ tyaktvā yo 'nyaṃ deśaṃ samāśritaḥ /
ardhatas tv āgatasyāṃśaḥ pradātavyo na saṃśayaḥ // Brh_1,26.65 //
tṛtīyaḥ pañcamaś caiva saptamo yo 'pi vā bhavet /
janmanām aparijñāne labhetāṃśaṃ kramāgate // Brh_1,26.66 //
yaṃ paraṃparayā maulāḥ samastāḥ svāminaṃ viduḥ /
tad anvayasyāgatasya dātavyā gotrajair mahī // Brh_1,26.67 //
avibhaktavibhaktānāṃ kulyānāṃ vasatāṃ saha /
bhūyo dāyavibhāgaḥ syād ācaturthād iti sthitiḥ // Brh_1,26.68 //

[Brh_1,26.7 putrabhedāḥ]
anekadhā kṛtāḥ putrā ṛṣibhiś ca purātanaiḥ /
na śakyante 'dhunā kartuṃ śaktihīnaiś cirantanaiḥ // Brh_1,26.69 //
eka evaurasaḥ pitrye dhane svāmī prakīrtitaḥ /
tat tulyaḥ putrikaputro bhartavyās tv apare smṛtāḥ // Brh_1,26.70 //
kṣetrajādyāḥ sutās tv anye pañcaṣaṭsaptabhāginaḥ // Brh_1,26.71 //
datto 'paviddhaḥ krītaś ca kṛtaḥ śaudras tathaiva ca /
jātiśuddhā madhyamās te sarve rikthasutāḥ smṛtāḥ // Brh_1,26.72 //
kṣetrajo garhitaḥ sadbhis tathā paunarbhavaḥ sutaḥ /
kānīnaś ca sahoḍhaś ca gūḍhajaḥ putrikāsutaḥ // Brh_1,26.73 //
śūdrāputraḥ svayaṃdatto ye caite krītakāḥ smṛtāḥ /
sarve te maitriṇaḥ proktā kāṇḍapṛṣṭhā na saṃśayaḥ // Brh_1,26.74 //
svakulaṃ pṛṣṭhataḥ kṛtvā yo vai parakulaṃ vrajet /
tena duścaritenāsau kāṇḍapṛṣṭho na saṃśayaḥ // Brh_1,26.75 //
agniṃ prajāpatiṃ ceṣṭvā kriyate gautamo 'vadat /
anye tv āhur aputrasya cintitā putrikā bhavet // Brh_1,26.76 //
putrās trayodaśa proktā manunā yena pūrvaśaḥ /
saṃtānakāraṇaṃ teṣām aurasaḥ putrikā tathā // Brh_1,26.77 //
ājyaṃ vinā yathā tailaṃ sadbhiḥ pratinidhiḥ smṛtam /
tathaikādaśa putrās tu putrikaurasayor vinā // Brh_1,26.78 //
yady ekajātā bahavo bhrātaras tu sahodarāḥ /
ekasyāpi sute jāte sarve te putriṇaḥ smṛtāḥ // Brh_1,26.79 //
bahvīnām ekapatnīnām eṣa eva vidhiḥ smṛtaḥ /
ekā cet putriṇī tāsāṃ sarvāsāṃ piṇḍadas tu saḥ // Brh_1,26.80 //
punnāmno narakāt putraḥ pitaraṃ trāyate yataḥ /
mukhasaṃdarśanenāpi tad utpattau yateta saḥ // Brh_1,26.81 //
pautro 'tha putrikāputraḥ svargaprāptikarāv ubhau /
rikthe ca piṇḍadāne ca samau tau parikīrtitau // Brh_1,26.82 //
kāmataś ca śūdrāvarodhajasya bhrātur aṃśaṃ /
saṃmānamātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) // Brh_1,26.83 //
annārthaṃ taṇḍulaprastham aparāhne tu sendhanam /
vasanaṃ tripaṇakrītaṃ deyam ekaṃ trimāsataḥ // Brh_1,26.84 //

[Brh_1,26.8 vidhavābhāgaḥ]
etāvad eva sādhvīnāṃ coditaṃ vidhavādhanam // Brh_1,26.85 //
vasanasyāśanasyaiva tathaiva rajakasya ca /
dhanaṃ vyapohya tac chiṣṭaṃ dāyādānāṃ prakalpayet // Brh_1,26.86 //
aputrasyātha kulajā patnī duhitaro 'pi vā /
tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // Brh_1,26.87 //
aputreṇa sutaḥ kāryo yādṛk tādṛk prayatnataḥ /
piṇḍodakakriyāhetor dharmasaṃkīrtanasya ca // Brh_1,26.88 //
kāṅkṣaṇti pitaraḥ putrān narakāpatabhīravaḥ /
gayāṃ yāsyati yaḥ kaścit so 'smān saṃtārayiṣyati // Brh_1,26.89 //
yathā jalaṃ kuplavena taran majjati mānavaḥ /
tadvat pitā kuputreṇa tamasy andhe nimajjati // Brh_1,26.90 //
kariṣyati vṛṣotsargam iṣṭāpūrtaṃ tathaiva ca /
pālayiṣyati vārdhakye śrāddhaṃ dāsyati cānvaham // Brh_1,26.91 //

[Brh_1,26.9 bhāryābhāgaḥ]
āmnāye smṛtitantre ca lokācāre ca sūribhiḥ /
śarīrārdhaṃ smṛtā bhāryā puṇyāpuṇyaphale samā // Brh_1,26.92 //
yasya noparatā bhāryā dehārdhaṃ tasya jīvati /
jīvaty ardhaśarīre 'rthaṃ katham anyaḥ samāpnuyāt // Brh_1,26.93 //
sakulyair vidyamānas tu pitṛbhrātṛsanābhibhiḥ /
asutasya pramītasya patnī tad bhāgahāriṇī // Brh_1,26.94 //
pūrvapramītāgnihotraṃ mṛtaṃ bhartari taddhanam /
vindet pativratā nārī dharma eṣa sanātanaḥ // Brh_1,26.95 //
mūrvaṃ mrtā hared agnim anvārūḍhā hared agham /
putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ /
tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // Brh_1,26.96 //
jaṅgamaṃ sthāvaraṃ hema rūpyadhānyarasāmbaram /
ādāya dāpayec chrāddhaṃ māsaṣāṇmāsikādikam // Brh_1,26.97 //
pitṛvyagurudauhitrān svasṛbhartrīyam ātulān /
pūjayet kavyapūrtābhyāṃ vṛddhān āthātithīn striyaḥ // Brh_1,26.98 //
yad vibhakte dhane kiṃcid ādhyādividhisaṃsmṛtam /
tajjāyā sthāvaraṃ muktvā labheta gatabhartṛkā // Brh_1,26.99 //
vṛttasthāpi kṛte 'py aṃśe na strī sthāvaram arhati /
vidhavā yauvanasthā cen nārī bhavati karkaśā /
āyuṣaḥ kṣapaṇārthaṃ tu dātavyaṃ jīvanaṃ tadā // Brh_1,26.100 //
mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā /
yāvaj jīvaṃ hīnasvāmyaṃ dānādhamanavikraye // Brh_1,26.101 //
krayakrītā tu yā nārī saṃbhogārthaṃ sutārthinā /
gṛhītā vānyadīyā vā saiva strī parikīrtyate // Brh_1,26.102 //
pradadyāt tv eva piṇḍaṃ vā kṣetrāṃśaṃ vā yadṛcchayā // Brh_1,26.103 //
sthāvarāj jīvanaṃ strībhyo yad dattaṃ śvaśureṇa tu /
na tac chakyam apāhartuṃ itaraiḥ śvaśure mrte // Brh_1,26.104 //
sapiṇḍā bāndhavā ye tu tasyāḥ syuḥ paripanthinaḥ /
hiṃsyur dhanāni tān rājā cauradaṇḍeṇa ghātayet // Brh_1,26.105 //

[Brh_1,26.10 saṃsṛṣṭivibhāgaḥ]
saṃsṛṣṭau yau punaḥ prītyā tau parasparabhāginau /
vibhaktā bhrātaro ye tu saṃprītyaikatra saṃsthitāḥ /
punar vibhāgakaraṇe teṣāṃ jyaiṣṭhyaṃ na vidyate // Brh_1,26.106 //
kadācid vā pramīyeta pravrajed vā kathaṃcana /
na lupyate tasya bhāgaḥ sodarasya vidhīyate // Brh_1,26.107 //
yā tasya bhaginī sā tu tato 'ṃśaṃ labdhum arhati /
anapatyasya dharmo 'yam abhāryapitṛkasya ca // Brh_1,26.108 //
sā ca dattā tv adattā vā sodare tu mṛte sati /
tasyāṃśaṃ tu haret saiva dvayor vyaktaṃ hi kāraṇam // Brh_1,26.109 //
anantaraḥ sapiṇḍād yas tasya tasya dhanaṃ bhavet // Brh_1,26.110 //
mṛto 'napatyo 'bhāryaś ced abhrātṛpitṛmātṛkaḥ /
sarve sapiṇḍās tad dāyaṃ vibhajeran yathāṃśataḥ // Brh_1,26.111 //
saṃsṛṣṭānāṃ tu yaḥ kaścid vidyā śauryādinā dhanam /
prāpnoti tasya dātavyo dvyaṃśaḥ śeṣāḥ samāṃśinaḥ // Brh_1,26.112 //
vibhakto yaḥ punaḥ pitrā bhrātrā caikatra saṃsthitaḥ /
pitṛvyeṇāthavā prītyā tat saṃsṛṣṭaḥ sa ucyate // Brh_1,26.113 //
sodaryā vibhajeraṃs taṃ sametya sahitāḥ samam /
bhrātaro ye ca saṃsṛṣṭā bhaginyaś ca sanābhayaḥ // Brh_1,26.114 //
yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā hīyetāṃśapradānataḥ /
mriyetānyataro vāpi tasya bhāgo na lupyate // Brh_1,26.115 //
.... .... sodarasya tu sodaraḥ /
dadyāc cāpaharec cāṃśaṃ jātasya ca mṛtasya ca // Brh_1,26.116 //
anyodaryas tu saṃsṛṣṭī nānyodaryād dhanaṃ haret /
asaṃsṛṣṭy api cādadyāt sodaryo nānyamātṛjaḥ // Brh_1,26.117 //
pramītapitṛkāṇāṃ tu pitṛto bhāgakalpanā // Brh_1,26.118 //
ye 'putrāḥ kṣatraviṭśūdrāḥ patnībhrātṛvivarjitāḥ /
teṣāṃ dhanaharo rājā sarvasyādhipatir hi saḥ // Brh_1,26.119 //

[Brh_1,26.11 putrāṇāṃ varṇānurūpeṇa viśeṣaḥ]
vipreṇa kṣatriyājāto janmajyeṣṭho guṇānvitaḥ /
bhavet samāṃśaḥ kṣatreṇa vaiśyājātas tathaiva ca // Brh_1,26.120 //
na pratigrahabhūr deyā kṣatriyādisutāya vai /
yady apy eṣām pitā dadyān mṛte viprāsuto haret // Brh_1,26.121 //
śūdryāṃ dvijātibhir jāto na bhūmer bhāgam arhati /
sajātāv āpnuyāt sarvam iti dharmo vyavasthitaḥ // Brh_1,26.122 //
niṣāda ekaputras tu viprasya sa tṛtīyabhāk /
dvau sakulyāḥ sapiṇḍā vā svadhādātātha saṃharet // Brh_1,26.123 //
kulyābhāve svadhādātā ācāryaḥ śiṣya eva vā /
sarvāsv āpatsu tān varṇāṃs tathaiva pratipādayet // Brh_1,26.124 //
anapatyasya śuśrūṣur guṇavāñ śūdrayonijaḥ /
labhetājīvanaṃ śeṣaṃ sapiṇḍāḥ samavāpnuyuḥ // Brh_1,26.125 //

[Brh_1,26.12 duhituḥ dāyārhatvam]
bhartur dhanaharī patnī tāṃ vinā duhitā smṛtā // Brh_1,26.126 //
aṅgād aṅgāt saṃbhavati putravad duhitā nṛṇām /
tasmāt pitṛdhanaṃ tv anyaḥ kathaṃ gṛhṇīta mānavaḥ // Brh_1,26.127 //
tadabhāve tu duhitā yady anūḍhā bhavet tadā /
aputrapautrasaṃtāne dauhitrā dhanam āpnuyuḥ // Brh_1,26.128 //
yathaivātmā tathā putraḥ putreṇa duhitā samā /
tasyām ātmani tiṣṭhanti katham anyo dhanaṃ haret // Brh_1,26.129 //
pautradauhitrayor loke viśeṣo nāsti dharmataḥ /
anenaiva vidhānena sutaṃ cakre 'tha putrikām // Brh_1,26.130 //
pumān puṃso 'dhike śukle strī bhavaty adhike striyāḥ // Brh_1,26.131 //
sadṛśī sadṛśenoḍhā sādhvī śuśrūṣaṇe ratā /
kṛtākṛtā vā putrasya pitur dhanaharī tu sā // Brh_1,26.132 //
yathā pitṛdhane svāmyaṃ tasyāḥ satsv api bandhuṣu /
tathaiva tatsuto 'pīṣṭe mātṛmātāmahe dhane // Brh_1,26.133 //
tadabhāve bhrātaras tu bhrātṛputrāḥ sanābhayaḥ /
sakulyā bāndhavāḥ śiṣyāḥ śrotriyāś ca dhanārhakāḥ // Brh_1,26.134 //

[Brh_1,26.13 aputrasya dhanavibhāgaḥ]
anapatyasya putrasya mātā dāyam avāpnuyāt /
bhāryāsutavihīnasya tanayasya mṛtasya tu /
mātā rikthaharī jñeyā bhrātā vā tadanujñayā // Brh_1,26.135 //
putrābhāve tu patnī syāt patnyabhāve tu sodaraḥ /
tadabhāve tu dāyādaḥ paścād dauhitrakaṃ dhanam // Brh_1,26.136 //
samutpannād dhanād ardhaṃ tadarthaṃ sthāpayet prthak /
māsaṣāṇmāsike śrāddhe vārṣike vā prayatnataḥ // Brh_1,26.137 //
bahavo jñātayo yatra sakulyā bāndhavās tathā /
yas tv āsannataras teṣāṃ so 'napatyadhanaṃ haret // Brh_1,26.138 //
bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā /
saha piṇḍakriyāṃ kṛtvā kuryād abhyudayaṃ tataḥ // Brh_1,26.139 //
svecchākṛtavibhāgo yaḥ punar eva visaṃvadet /
sa rājñāṃśe svake sthāpyaḥ śāsanīyo 'nubandhakṛt // Brh_1,26.140 //
sādhāraṇaṛṇanyāsa- nihnave chadmanā kriyām /
pārśvahānikārīṃ kṛtvā balān naiva pradāpayet // Brh_1,26.141 //
māyāvino dhṛtadhanāḥ krūrā lubdhāś ca ye narāḥ /
saṃprītyā sādhanīyās te svārthahānyā chalena vā // Brh_1,26.142 //
sāhasaṃ sthāvarasvāmyaṃ prāgvibhāgaś ca rikthinām /
anumānena vijñeyaṃ na syur yatra ca sākṣiṇaḥ // Brh_1,26.143 //

[Brh_1,26.14 vibhaktakriyā]
teṣām etāḥ kriyā loke pravartante svarikthiṣu /
vibhaktān avagaccheyur lekhyam apy antareṇa tān // Brh_1,26.144 //
avibhaktaiś ca kartavyā vaiśvadevādikāḥ kriyāḥ // Brh_1,26.145 //
balānubandhavyāghāta- hoḍhaṃ sāhasabhāvakam /
svasya bhogaḥ sthāvarasya vibhāgasya pṛthagdhanam // Brh_1,26.146 //
pṛthagāyavyayadhanāḥ kusīdaṃ ca parasparam /
vaṇikpathaṃ ca ye kuryur vibhaktās te na saṃśayaḥ // Brh_1,26.147 //
kāryam ucchrāvaṇālekhyaṃ vibhaktair bhrātṛbhir mithaḥ /
sākṣiṇo vā virodhārthaṃ vibhajadbhir aninditāḥ // Brh_1,26.148 //
yenāṃśo yādṛśo bhuktas tasya taṃ na vicālayet // Brh_1,26.149 //


[Brh_1,27 dyūtam]
[Brh_1,27.]
dyūtaṃ niṣiddhaṃ manunā satyaśaucadhanāpaham /
tat pravartitam anyais tu rājabhāgasamanvitam // Brh_1,27.1 //
sabhikādhiṣṭhitaṃ kāryaṃ taskarajñānahetunā /
eṣa eva vidhir jñeyaḥ prāṇidyūtasamāhvaye // Brh_1,27.2 //

[Brh_1,27.1 sabhikavṛttiḥ]
sabhiko grāhakas tatra dadyāj jetre nṛpāya ca /
rājavṛddhiḥ sakitavāt sabhikād daśakaṃ śatam // Brh_1,27.3 //
yathāsamayaṃ vā syāt . .... .... // Brh_1,27.4 //

[Brh_1,27.2 svāminor jayaparājayaḥ]
dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt /
tat svāminā paṇo deyo yas tatra parikalpitaḥ // Brh_1,27.5 //
rahojito 'nabhijñaś ca kūṭākṣaiḥ kapaṭena vā /
mocyo 'bhijño 'pi sarvasvam jitaṃ sarvaṃ na dāpyate // Brh_1,27.6 //

[Brh_1,27.3 kūṭadyūtadaṇḍaḥ]
kūṭākṣadevinaḥ pāpā rājabhāgaharāś ca ye /
gaṇanāvañcakāś caiva daṇḍyās te kitavāḥ smṛtāḥ // Brh_1,27.7 //
grahaḥ prakāśaḥ kartavyo nirvāsyāḥ kūṭadevinaḥ /
vyāpādane tu tatkārī vadhaṃ citram avāpnuyāt // Brh_1,27.8 //

[Brh_1,27.4 saṃdigdhajayaparājayanirṇayaḥ]
sa eva sākṣī saṃdigdhau sabhyaiś cānyais tribhir vṛtaḥ /
ubhayor api saṃdigdhaṃ kitavās tu parīkṣakāḥ // Brh_1,27.9 //
yadā vidveṣiṇas te tu tadā rājā vicārayet // Brh_1,27.10 //
evaṃ vādikṛtān vādān prapaśyet pratyahaṃ nṛpaḥ /
nṛpāśrayās tathā cānye vidvadbhir brāhmaṇaiḥ saha // Brh_1,27.11 //

[Brh_1,28 samāhvayaḥ]
[Brh_1,28.]
anyonyaparigṛhītāḥ pakṣimeṣavṛṣādayaḥ /
praharante kṛtapaṇās taṃ vadanti samāhvayam // Brh_1,28.1 //
dvandvayuddhena yaḥ kaścid avasādam avāpnuyāt /
tatsvāminā paṇo deyo yas tatra parikalpitaḥ // Brh_1,28.2 //

[Brh_1,29 prakīrṇakam]
[Brh_1,29.]
eṣa vādikṛtaḥ prokto vyavahāraḥ samāsataḥ /
nṛpāśrayaṃ pravakṣyāmi vyavahāraṃ prakīrṇakam // Brh_1,29.1 //
vāgdhigdaṇḍaṃ vadhaṃ caiva caturdhā kalpitaṃ damam /
puruṣaṃ doṣavibhavaṃ jñātvā saṃparikalpayet // Brh_1,29.2 //
suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati /
aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim // Brh_1,29.3 //
hastāṅghriliṅganayanaṃ jihvākarṇau ca nāsikā /
jihvā pādārdhasaṃdaṃśa- lalāṭauṣṭhagudaṃ kaṭiḥ // Brh_1,29.4 //
sthānāny etāni daṇḍasya nirdiṣṭāni caturdaśa /
lalāṭāṅko brāhmaṇasya nānyo daṇḍo vidhīyate // Brh_1,29.5 //
adhārmikāṃs tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
nirodhanena bandhena vividhena bhayena ca // Brh_1,29.6 //
vedhenāpi yadā tv etān nigṛhītuṃ na śaknuyāt /
tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam // Brh_1,29.7 //
vāgdaṇḍaṃ prathamaṃ kuryād dhigdaṇḍaṃ tadanantaram /
tṛtīyaṃ dhanadaṇḍaṃ tu vadhadaṇḍam ataḥ param // Brh_1,29.8 //
bandhanāni ca sarvāṇi rājamārge niveśayet /
duḥkhitā yatra dṛśyante vikṛtāḥ pāpakāriṇaḥ // Brh_1,29.9 //
daśamāṃśaṃ hared arthaṃ pañcamaṃ sarvam eva vā /
mṛtasya vittād ādadyād ajñātiḥ śavadahakaḥ // Brh_1,29.10 //
bahurakṣasya daśamam alparakṣasya pañcamam /
aputrapitṛbhāryasya sarvam eveti śaunakaḥ // Brh_1,29.11 //
ṣaḍbhāgas taraśulkaṃ ca gate deyas tathaiva ca /
saṃgrāmacaurabhedī ca sasyaghātanakṛt tathā // Brh_1,29.12 //
niṣkṛtīnām akaraṇaṃ ājñāsedhavyatikramaḥ /
varṇāśramāṇāṃ lopaś ca varṇasaṃkaralopanam // Brh_1,29.13 //
nidhir niṣkulavittaṃ ca daridrasya dhanāgamaḥ /
anāmnātāni kāryāṇi kriyāvādāś ca vādinām // Brh_1,29.14 //
prakṛtīnāṃ prakopaś ca saṃketaś ca parasparam /
aśāstravihitaṃ yac ca prajāyāṃ saṃprakīrtyate // Brh_1,29.15 //
sākṣisabhyārthasannānāṃ dūṣaṇe darśanaṃ punaḥ /
svavācaiva jitānāṃ tu noktaḥ paunarbhāvo vidhiḥ // Brh_1,29.16 //

[Brh_1,End of BP1]
vedārthopanibaddhatvāt prādhānyaṃ tu manoḥ smṛtam /
manvarthaviparītā yā smṛtiḥ sā na praśasyate // Brh_1,end //

[End of Bṛhaspatismṛti, Vyavahārakāṇḍa]