Brhaspatismrti: Vyavaharakanda
Based on: Brhaspatismrti (reconstructed). Ed. by K.V.Rangaswami Aiyangar.
Baroda 1941 (Gaekwad Oriental Series ; 85)

This file does not include the following kandas:
Samskara, Acara, Sraddha, Asauca, Apaddharma, Prayascitta


Input by Yasuke Ikari and Akihiko Akamatsu
Version 1 (completed on April 20, 1992)


Revised GRETIL version, 2002
[Needs further proofreading!]


PADA INDEX








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akalpabālasthavira- Brh_1,1.148a
akalpādīn api śanair Brh_1,1.154c
akāraṇe rakṣaṇe ca Brh_1,1.82a
akāle 'pi bṛhaspatiḥ Brh_1,3.9d
akāle vāhayet tu yaḥ Brh_1,21.21b
akurvan svāmine dāpyo Brh_1,19.53c
akṛtaḥ sa tu vijñeyo Brh_1,10.60c
akriyākāriṇaś caiva Brh_1,22.3a
akriyā dūṣaṇaṃ striyāḥ Brh_1,25.11b
akrodhalobhāḥ śāstrajñāḥ Brh_1,1.62c
akṣarāṇāṃ vihanyate Brh_1,6.46b
agṛhīte samaṃ dāpyo Brh_1,16.6c
agnivarṇaṃ tu tac coro Brh_1,8.80c
agniṃ prajāpatiṃ ceṣṭvā Brh_1,26.76a
agner vidhiṃ pravakṣyāmi Brh_1,8.53a
agneḥ paścimabhāge tu Brh_1,8.22c
aṅkayitvā bhagāṅgena Brh_1,24.14c
aṅkito 'yaṃ prakīrtitaḥ Brh_1,7.18d
aṅgacchedārhakas tv ardhaṃ Brh_1,9.19c
aṅgacchede tadardhaṃ tu Brh_1,29.3c
aṅgād aṅgāt saṃbhavati Brh_1,26.127a
aṅgāvabhedane caiva Brh_1,21.15a
aṅgulīgranthibhedasya Brh_1,22.9a
aṅguṣṭhāṅguliyogena Brh_1,8.72c
ajaghanyo jaghanyajaḥ Brh_1,8.21d
ajekapād [ajaikapād?] ahirbudhnyā Brh_1,8.23a
ajeyatvaṃ lokapaṅktiḥ Brh_1,1.50c
ajñātiḥ śavadahakaḥ Brh_1,29.10d
ajñātauṣadhimantras tu Brh_1,22.10a
ajñānatimiropetān Brh_1,1.96c
atas tu viparītena Brh_1,26.35c
ataḥ parīkṣyam ubhayam Brh_1,6.57a
ataḥ putrena jātena Brh_1,10.116a
atikrānte saptarātre Brh_1,2.4c
ato 'nyathā bhāvanīyāḥ Brh_1,5.24c
ato 'rvāk puṇyadoṣas tu Brh_1,18.7a
atyārāt parakuḍyasya Brh_1,19.49c
atra purvaś caturvargo Brh_1,15.22a
atra sākṣī tvam asmākam Brh_1,5.12c
atha pañcatvam āpanno Brh_1,6.53a
adagdhaś cec chuddhim iyād Brh_1,8.79c
adaṇḍyān daṇḍayan rājā Brh_1,1.77a
adattabhoktā daṇḍyaḥ syāt Brh_1,14.18a
adattasya ca kathyate Brh_1,14.1d
adatte 'rthe 'khilaṃ bandhaṃ Brh_1,10.42c
adarśanāśrāvitābhyāṃ Brh_1,6.56c
adarśayaṃ sa taṃ tasmai Brh_1,10.77c
aduṣṭaṃ dūṣayan vādī Brh_1,5.21c
aduṣṭās te tu yad brūyuḥ Brh_1,7.51a
aduṣṭās te tu yad brūyuḥ Brh_1,19.39a
adṛṣṭāśrāvitaṃ ca yat Brh_1,6.47b
adeyadeyadattānām Brh_1,14.1c
adeyaṃ cocyate 'dhunā Brh_1,10.102d
adeyaṃ tat sutasya tu Brh_1,10.114d
adeyaṃ pratyanantaram Brh_1,11.10d
adeyaṃ syād ato 'nyathā Brh_1,14.7d
adeyādikam ākhyātaṃ Brh_1,15.1a
adeśakāladattāni Brh_1,8.16a
adbhiḥ paryuṣitāni ca Brh_1,8.56d
adveṣalobhā yad brūyus Brh_1,3.49c
adhamarṇavibhāvitam Brh_1,10.127d
adhamarṇo 'rthasidhyartham Brh_1,10.127a
adhamo bhāravāhaḥ syād Brh_1,15.12c
adharmataḥ pravṛttaṃ tu Brh_1,1.99a
adharme tu sa hīyate Brh_1,8.91d
adharme saṃgṛhīte tu Brh_1,8.85c
adharmo 'sitapuṣpadhṛt Brh_1,8.87b
adhārmikāṃs tribhir nyāyair Brh_1,29.6a
adhikaṃ labdhum arhati Brh_1,26.19d
adhikāc chātayed arthān Brh_1,2.28c
adhikā saṃprakalpitā Brh_1,10.12b
adhiko draviṇādhike Brh_1,24.11d
adhiṣṭhātā ṛṇaṃ dāpyas Brh_1,10.119c
adhyakṣaḥ sabhyasahitaḥ Brh_1,5.17c
adhyāsanāt samārabhya Brh_1,7.28a
anakhasparśagocare Brh_1,8.75b
anadeyās tu te sarve Brh_1,2.32c
anantaraḥ sapiṇḍād yas Brh_1,26.110a
anantaṃ tv agnihotriṇi Brh_1,14.12b
anantaṃ brahmavādini Brh_1,14.12d
anapatyasya dharmo 'yam Brh_1,26.108c
anapatyasya putrasya Brh_1,26.135a
anapatyasya śuśrūṣur Brh_1,26.125a
anavasthā ca jāyate Brh_1,6.46d
anavasthāprasaṅgaḥ syān Brh_1,1.37c
anaśvarāṇi dravyāṇi Brh_1,19.8a
anākhyātaṃ vyavahitam Brh_1,11.2a
anācchedām anāhāryaṃ Brh_1,6.12c
anācchedyakarās teṣāṃ Brh_1,17.3a
anācchedyam anāhāryaṃ Brh_1,6.22a
anācchedyās tatas tu sā Brh_1,26.39d
anācchedyāḥ karās tebhyaḥ Brh_1,1.31a
anādeyo bhaved vādo Brh_1,1.135c
anāpṛcchya tu gṛhṇāno Brh_1,22.25c
anāmnātāni kāryāṇi Brh_1,29.14c
anāvedya tu rājñe yaḥ Brh_1,10.101a
anicchantī tu yā bhuktā Brh_1,24.18a
anicchantyā yat kriyate Brh_1,24.3a
anicchann api cāharet[?] Brh_1,10.33d
aniyuktaḥ pravartate Brh_1,1.171b
anirgate daśāhe tu Brh_1,10.49e
anirṇīte vivāde tu Brh_1,3.32a
anirṇīteṣu yady evaṃ Brh_1,1.102a
anirdiṣṭaṃ ca nirdiṣṭaṃ Brh_1,10.47a
anirdiṣṭo vāryamāṇaḥ Brh_1,13.9a
anilo mārutas tathā Brh_1,8.27d
anivṛtte sapiṇḍatve Brh_1,7.43c
aniṣiddhena yad bhuktaṃ Brh_1,7.55a
anīśaḥ pūrvajaḥ pitrye Brh_1,26.55a
anīśāḥ pūrvajāḥ smṛtāḥ Brh_1,26.56d
anuktvā kāraṇaṃ yatra Brh_1,3.14a
anupasthānam eva ca Brh_1,3.36b
anumānaṃ tridhā proktaṃ Brh_1,4.9a
anumānaṃ vasaty atra Brh_1,7.35a
anumānād varaḥ sākṣī Brh_1,7.34a
anumāne ca saṃbhrānte Brh_1,4.17c
anumānena nirṇītaṃ Brh_1,9.6a
anumānena vijñeyaṃ Brh_1,26.143c
anusāreṇa gṛhyate Brh_1,26.3b
anusmṛtikṛtā tābhyāṃ Brh_1,18.12c
anṛtasyāpavarjanaiḥ Brh_1,5.32b
anekadhā kṛtāḥ putrā Brh_1,26.69a
anekadhā tv abhihitā Brh_1,15.4a
anekeṣu tu lekhyeṣu Brh_1,6.58a
anena karmaṇā naite Brh_1,1.130c
anenaiva vidhānena Brh_1,26.130c
antar gṛhe bahir grāmān Brh_1,12.4a
antarjalagataṃ samyak Brh_1,8.60c
antarveśmany araṇye vā Brh_1,21.17a
annārthaṃ taṇḍulaprastham Brh_1,26.84a
anyagrāmāt samāhṛtya Brh_1,19.40a
anyagrāme tripakṣakam Brh_1,18.14d
anyatra nṛpaśāsanāt Brh_1,8.18d
anyatra sthāvareṣu ca Brh_1,8.40d
anyathā kāritā vṛddhir Brh_1,10.12e
anyathā kriyate yatra Brh_1,10.57c
anyathā cet kṛtaṃ karma Brh_1,18.13c
anyathā cet krayo yaḥ syād Brh_1,18.14c
anyathā coradaṇḍabhāk Brh_1,12.14d
anyathā tu bhavel lābho Brh_1,19.40c
anyathā tu bhavel lābho Brh_1,19.41e
anyathā tu sa hīyate Brh_1,8.80f
anyathā tv apahīyate Brh_1,8.79d
anyathā doṣabhāgdhanī Brh_1,10.66d
anyathā narakaṃ vrajet Brh_1,1.134f
anyathānarthakaṃ bhavet Brh_1,26.4b
anyathānarthakaṃ bhavet Brh_1,26.49d
anyathānarthakaṃ bhavet Brh_1,26.50d
anyathā na viśuddhaḥ syād Brh_1,8.61c
anyapakṣāśrayeṇa ca Brh_1,9.22b
anyavādī kriyādveṣī Brh_1,3.10a
anyavādyādihīnebhya Brh_1,6.29a
anyasmai tat prayacchati Brh_1,18.5b
anyasya bhuñjataḥ paścān Brh_1,7.40c
anyaṃ saṃśrāvayet taṃ tu Brh_1,5.13c
anyāyavādinaḥ sabhyās Brh_1,1.107a
anyāyavādinaḥ sabhyās Brh_1,22.14a
anyāyavādināṃ tv etāny Brh_1,1.160c
anyāyaṃ vā karoti yaḥ Brh_1,2.44b
anyārthaḥ svārthahīnaś ca Brh_1,2.9c
anyāṃś ca vanagocarān Brh_1,19.13d
anyūnaṃ cen nigaditaṃ Brh_1,5.48c
anye tv āhur aputrasya Brh_1,26.76c
anye vā ye puragrāma- Brh_1,2.32a
anyeṣāṃ ca pradarśayet Brh_1,18.9b
anyeṣāṃ lagnakopetaṃ Brh_1,13.23c
anyeṣv asabhyavādeṣu Brh_1,2.23c
anyaiś caiva bṛhaspatiḥ Brh_1,18.17d
anyodaryas tu saṃsṛṣṭī Brh_1,26.117a
anyonyacakṣūrāgeṇa Brh_1,24.5a
anyonyaparigṛhītāḥ Brh_1,28.1a
anvārūḍhā jīvatī[ntī] ca Brh_1,25.14c
anvārūḍhā hared agham Brh_1,26.96b
anvāhitādi vāhṛtya Brh_1,10.90c
anvāhite yācitake Brh_1,11.18a
apadiśyābhiyogaṃ yas Brh_1,2.21a
aparādhānupūrvyeṇa Brh_1,8.6a
aparādhānurūpaś ca Brh_1,9.25a
aparādhānurūpaṃ tu Brh_1,9.2c
aparāhne tu sendhanam Brh_1,26.84b
apāṅgaprekṣaṇaṃ hāsyaṃ Brh_1,24.6c
apātre pātraśaṅkayā Brh_1,14.17b
api bhrātā suto 'rghyo vā Brh_1,1.78a
aputrapitṛbhāryasya Brh_1,29.11c
aputrapautrasaṃtāne Brh_1,26.128c
aputrasyātha kulajā Brh_1,26.87a
aputrāpi divaṃ vrajet Brh_1,25.15d
aputreṇa sutaḥ kāryo Brh_1,26.88a
apūrṇe tu prakuryātāṃ Brh_1,10.71c
apṛṣṭam ṛṇike dhanam Brh_1,10.86b
apṛṣṭāḥ satyavacane Brh_1,5.47a
aprakāśāni kārayet Brh_1,19.19d
apragalbhajaḍonmāta- Brh_1,1.142a
apragalbhabhayārtānāṃ Brh_1,6.52c
aprattā cet samūḍhā tu Brh_1,26.31e
aprayacchan pitā kāle Brh_1,25.4a
aprasiddhaṃ puradviṣṭaṃ Brh_1,1.125c
aprasiddhaṃ sadoṣaṃ ca Brh_1,2.8a
aprāptavyavahāraś ca Brh_1,1.138a
apriyoktis tāḍanaṃ ca Brh_1,20.1a
apsu praveśya purusaṃ Brh_1,8.62a
abruvan daṇḍam arhati Brh_1,5.54d
abhakṣyabhakṣaṇe caiva Brh_1,2.24c
abhakṣyāpeyakathanaṃ Brh_1,20.4a
abhayaṃ rājapūruṣe Brh_1,7.45b
abhāryapitṛkasya ca Brh_1,26.108d
abhāvayan damaṃ dāpyaḥ Brh_1,5.25a
abhāvayaṃs tataḥ paścād Brh_1,12.8c
abhāve ca pituḥ sutaiḥ Brh_1,10.103d
abhāve dhanahāriṇaḥ Brh_1,10.120d
abhinandya ca gurvādīn Brh_1,1.26c
abhiyuktas tathānyena Brh_1,1.164bc
abhiyuktaḥ pramītaś cet Brh_1,6.39c
abhiyuktāya dātavyaṃ Brh_1,8.17a
abhiyukto bṛhaspatiḥ Brh_1,3.15d
abhiyukto 'bhiyogasya Brh_1,3.17a
abhiyoktāpragalbhatvād Brh_1,2.34a
abhiyogānurūpeṇa Brh_1,1.144c
abhiyogānurūpeṇa Brh_1,1.147e
abhiyogānurūpeṇa Brh_1,2.31c
abhiśastas tayoś caikaṃ Brh_1,8.91a
abhyukṣya pañcagavyena Brh_1,8.83c
abhyukṣya pañcagavyena Brh_1,8.86c
abhyupetya tu śuśrūṣāṃ Brh_1,15.2a
abhrātṛpitṛmātṛkaḥ Brh_1,26.111b
amātyaṃ sthāpayed dvijam Brh_1,1.71d
amātyādibhir ete ca Brh_1,1.24c
ambu tṛṣitajantuṣu Brh_1,1.89d
ayathoktaṃ pradattaṃ cen Brh_1,8.15c
ayaśo mahad āpnoti Brh_1,1.77c
araṇye karaṇaṃ bhavet Brh_1,1.73b
aratnidvayam utsṛjya Brh_1,19.50c
aruntudaḥ sūcakaś ca Brh_1,17.16a
arthadaṇḍavadhāv uktau Brh_1,1.91c
arthāpakarṣaṇaṃ daṇḍas Brh_1,3.8c
arthinaś ca vacaḥ kāryaṃ Brh_1,1.134c
arthinā ca kriyā bhedais Brh_1,5.7a
arthinābhihito yo 'rthaḥ Brh_1,3.19a
arthipratyarthinor api Brh_1,1.140d
arthipratyarthinor api Brh_1,2.35d
arthipratyarthinor vākyaṃ Brh_1,5.16a
arthipratyarthinau yadā Brh_1,1.172b
arthipratyarthinau yadā Brh_1,3.25b
arthipratyarthivacanaṃ Brh_1,5.11a
arthiprathyarthinau sadā Brh_1,1.60b
arthī tṛtīyapāde tu Brh_1,4.4c
arthī mithyottare punaḥ Brh_1,4.11d
arthe 'pavyayamānaṃ tu Brh_1,10.128a
ardhatas tv āgatasyāṃśaḥ Brh_1,26.65c
ardhatrayodaśapaṇaḥ Brh_1,16.12c
ardhaṃ dvayor api hṛtaṃ Brh_1,12.11c
ardhe deyo dhaṭaḥ sadā Brh_1,8.29d
arpatāmy aparo vadet Brh_1,10.74d
arhanti tu kadā cana Brh_1,5.24b
alaṃkāro dhṛto bhavet Brh_1,26.61b
alubdhaṃ nyāyabhāṣiṇam Brh_1,1.71b
alpakālam ṛṇaṃ kṛtam Brh_1,10.103b
alpamūlyaṃ tu saṃskṛtya Brh_1,22.17a
alparakṣasya pañcamam Brh_1,29.11b
alpārthe sukarāḥ sadā Brh_1,8.34b
avadhityāgamātreṇa Brh_1,3.41c
avadhyā brāhmaṇā gāvo Brh_1,9.9c
avaśyā sā bhavet paścād Brh_1,25.3c
avasādam avāpnuyāt Brh_1,27.5b
avasādam avāpnuyāt Brh_1,28.2b
avācyasāraṃ saṃdigdhaṃ Brh_1,3.28c
avācyā baḍabā smṛtā Brh_1,16.13d
avicchinnā cirantanī Brh_1,7.60b
avijñātakrayo doṣas Brh_1,12.12a
avijñātaviśeṣatvād yatra Brh_1,12.15c
avijñātaṃ tu yat krītaṃ Brh_1,18.8a
avijñātāśrayāt krītaṃ Brh_1,12.10c
aviditvā tu ye nṛṇām Brh_1,22.15b
avibhaktavibhaktānāṃ Brh_1,26.68a
avibhaktaiś ca kartavyā Brh_1,26.145a
avirodhena pārthivaḥ Brh_1,1.111b
aviśeṣeṇa sarveṣāṃ Brh_1,7.9c
avyākhyānagamyam etad Brh_1,3.5c
avyāyacchann avikrośan Brh_1,16.15a
avyāhataṃ lekhabhogaṃ Brh_1,7.35c
avyāhatā tripuruṣī Brh_1,7.34c
aśaktālasarogārta- Brh_1,7.47a
aśaktālasarogārta- Brh_1,13.3a
aśāntalābhe ca ṛṇe Brh_1,10.39c
aśāstravihitaṃ yac ca Brh_1,29.15c
aśītibhāgo vardheta Brh_1,10.22a
aśītibhāgo vṛddhiḥ syān Brh_1,10.4a
aśuddho vadham arhati Brh_1,23.26b
aśubhaṃ karma vijñeyaṃ Brh_1,15.18c
aśubhaṃ dāsakarmoktaṃ Brh_1,15.16c
aśubhaṃ śubham eva ca Brh_1,15.16b
aśuśrūṣābhyupetyaitad Brh_1,15.2c
aśeṣamānuṣābhāve Brh_1,8.47a
aśeṣaṃ pratibhāvayet Brh_1,5.51b
aśvarūpyahiraṇyānāṃ Brh_1,18.10a
aṣṭamaṃ kālam ity uktaṃ Brh_1,8.4a
aṣṭāṅgulaṃ bhaved dīrghaṃ Brh_1,8.80a
aṣṭādaśapado vādo Brh_1,2.26a
asakṛdvādināṃ nṛpaḥ Brh_1,1.169b
asatyāḥ satyasadṛśāḥ Brh_1,1.117a
asatsaṅge viśeṣeṇa Brh_1,25.9c
asat sad iva dṛśyate Brh_1,6.33b
asambhūya sutān sarvān Brh_1,26.38c
asaṃkareṇa vaktavye Brh_1,2.16c
asaṃkhyātam adarśitam Brh_1,11.2b
asaṃdigdham anākulam Brh_1,3.5b
asaṃbandhakṛtaś caiva Brh_1,1.123c
asaṃbhāvyam asādhyaṃ taṃ Brh_1,2.12c
asaṃsṛṣṭy api cādadyāt Brh_1,26.117c
asaṃskṛtā bhrātaras tu Brh_1,26.27a
asaṃskṛtās tu yās tatra Brh_1,26.26a
asākṣike cirakṛte Brh_1,7.68a
asādhyaṃ vā viruddhaṃ vā Brh_1,2.8c
asādhyādyartham ākulam Brh_1,2.20b
asutasya pramītasya Brh_1,26.94c
asṭamaṃ sarva[sūrya?]daivatam Brh_1,8.55d
asvatantrakṛtaś caiva Brh_1,1.122c
asvatantreṇa mūḍhena Brh_1,18.4c
asvāminā kṛto yas tu Brh_1,10.60a
asvāminā tu yad bhuktaṃ Brh_1,7.44a
asvāmī so 'bhidhīyate Brh_1,12.2d
ahatvā bhrūṇahā sa syān Brh_1,23.19c
aham uddeśatāṃ vacmi Brh_1,8.5c
ahaṃpūurvikayā yātāv Brh_1,3.25a
ahaṃ pūrvikayā yātāv Brh_1,1.172a
ākruṣṭas tu samākrośaṃs Brh_1,21.19a
ākrośakas tu viprāṇāṃ Brh_1,20.18c
āgatānāṃ vivadatām Brh_1,1.169a
āgantas tu śaragrāhī Brh_1,8.60a
āgantukāḥ kramāyātās Brh_1,13.21a
āgamaṃ ca pramāṇaṃ ca Brh_1,19.28a
āgamaṃ vāpi saṃsadi Brh_1,7.39b
āgamenāpi śuddhena Brh_1,7.30c
āgamair mūlyakalpanā Brh_1,18.11b
āgamo 'pi balaṃ naiva Brh_1,7.33c
āgneyaṃ maṇḍalaṃ tv ādyaṃ Brh_1,8.54a
ācaturthād iti sthitiḥ Brh_1,26.68d
ācārakaraṇe divye Brh_1,3.40a
ācārahīnaḥ putras tu Brh_1,26.37c
ācāreṇāvasanno 'pi Brh_1,3.21a
ācāryaḥ śiṣya eva vā Brh_1,26.124b
ācāryāś ceti śilpinaḥ Brh_1,13.35b
ācārye triguṇaṃ jñeyam Brh_1,14.11c
ā janmanaś cā maraṇāt Brh_1,5.33a
ājñāsedhavyatikramaḥ Brh_1,29.13b
ājyaṃ vinā yathā tailaṃ Brh_1,26.78a
āḍhyasya nikaṭasthasya Brh_1,6.51a
ātatāyidvijāgyāṇāṃ Brh_1,23.4a
ātatāyinam utkṛṣṭaṃ Brh_1,23.18a
ātiṣṭhed balam uttamam Brh_1,1.38d
ātmadārārthalokānāṃ Brh_1,1.28a
ātmānaṃ darśayanti ye Brh_1,22.16b
ātmike jñātasāhasram Brh_1,14.12a
ādāya dāpayec chrāddhaṃ Brh_1,26.97c
ādityacandradevādi Brh_1,1.87a
ādityānāṃ tathāyanam Brh_1,8.20b
ādyau tu vitathe dāpyau Brh_1,10.78a
ādharyaṃ manur abravīt Brh_1,3.20d
ādhānaṃ phalasaṃgrahāt Brh_1,6.44b
ādhānaṃ vikrayo dānaṃ Brh_1,10.46a
ādhir bandhaḥ samākhyātaḥ Brh_1,10.38a
ādhilekhyaṃ tataḥ param Brh_1,6.7d
ādhilekhyaṃ tu tat smṛtam Brh_1,6.14d
ādhis tu bhujyate tāvad Brh_1,10.37a
ādhis tu sodaye dravye Brh_1,10.69a
ādhyartham ādhilekhyaṃ syād Brh_1,6.9a
ādhyādividhisaṃsmṛtam Brh_1,26.99b
ānīte madhyame bāṇe Brh_1,8.61a
ānīya ṛṇikād dhanī Brh_1,10.90b
āpatkālakṛtā nityaṃ Brh_1,10.12c
āpatsv anantarāvṛttir Brh_1,7.14a
āpadaṃ brāhmaṇas tīrtvā Brh_1,7.17a
āpaś caivānilo 'nalaḥ Brh_1,8.19b
āmantritā ca nāgacchet Brh_1,16.13c
āmantrya pūjayed gandhaiḥ Brh_1,8.83a
āmnāye smṛtitantre ca Brh_1,26.92a
āyacchec chaktitaḥ krośot- Brh_1,16.16c
āyavyayajñaiḥ śucibhiḥ Brh_1,13.1c
āyavyaye 'nnasaṃskāre Brh_1,25.6a
āyasaṃ dvādaśapalaṃ Brh_1,8.79a
āyasīṃ vā suśobhanām Brh_1,8.74b
āyase mṛṇmaye 'pi vā Brh_1,8.73b
āyudhī tūttamaḥ prokto Brh_1,15.13a
āyudhīyāś ca vigrahe Brh_1,1.165d
āyudhaiś ca praharaṇair Brh_1,21.1c
āyuṣaḥ kṣapaṇārthaṃ tu Brh_1,26.100e
ārambhakṛtsahāyaś ca Brh_1,23.15c
ārambhakṛtsahāyaś ca Brh_1,23.22c
ārambhako 'nubandhī ca Brh_1,21.3c
ārtānāṃ tu gadair nṛṇām Brh_1,8.69b
ārtārte mudite hṛṣṭā Brh_1,25.12a
ārdravāsasam āgatam Brh_1,8.77d
ālocya ca suniścitaḥ Brh_1,2.18b
āvidyāgrahaṇāc śiṣyaḥ Brh_1,15.20a
āvedayati ced rājñe Brh_1,1.121c
āvedya tu gṛhīte 'rthe Brh_1,2.31a
āśrayaḥ śastradātā ca Brh_1,23.15e
āsanne sainikaḥ saṃkhye Brh_1,1.137a
āsiddhaś ca na laṅghayet Brh_1,1.162d
āsiddhas taṃ na laṅghayet Brh_1,1.159d
āsiddhas tu parāsedham Brh_1,1.163c
āsīnaḥ sthita eva vā Brh_1,1.27d
āseddhā tu svam āsedhaṃ Brh_1,1.161a
āseddhā notsṛjed svayam Brh_1,1.162b
āsedhayaṃs tu nāsedhyaṃ Brh_1,1.168c
āsedhayaṃs tv anāsedhyaṃ Brh_1,10.97c
āsedhayed anāsedhaiḥ Brh_1,1.167c
āsedhayed vivādārthī Brh_1,1.158c
āsedhayogya āsedham Brh_1,1.168a
āsedhavyāni vādinām Brh_1,1.160d
āsedhājñāvyatikramaḥ Brh_1,2.27d
āhartā śodhayed bhuktim Brh_1,7.39a
āhartrā tatsutena vā Brh_1,7.31d
āhārocchvasanādibhiḥ Brh_1,1.167b
āhitāgniṣu tad dvayam Brh_1,14.11d
āhutaḥ prapalāyī ca Brh_1,3.10c
āhūtaprapalāyī ca Brh_1,3.34a
āhūtas tv avamanyeta Brh_1,1.147c
āhūto yatra nāgacchet Brh_1,5.45a
āhūto yas tu nāgacched Brh_1,1.144a
āhūya yaḥ kṛtaḥ sākṣī Brh_1,5.9a
āhṛtya sthāpayet tatra Brh_1,1.30c
āhṛtya sthāpayet tatra Brh_1,17.2c
āhaiko darśayāmīti Brh_1,10.74a
āhvānārtham ataḥ param Brh_1,1.146d
itareṣām pradīyate Brh_1,6.29b
itaraiḥ śvaśure mrte Brh_1,26.104d
itaro vartayec chiraḥ Brh_1,8.17d
iti kātyāyano 'bravīt Brh_1,10.47d
iti tasya vidhikramaḥ Brh_1,7.1d
iti dharmo vyavasthitaḥ Brh_1,7.32b
iti dharmo vyavasthitaḥ Brh_1,26.43d
iti dharmo vyavasthitaḥ Brh_1,26.122d
iti nirdoṣa uttare Brh_1,4.1b
ity ete dvādaśādityā Brh_1,8.22a
ity eṣa trividho bhṛtaḥ Brh_1,15.12d
indro vivasvān pūṣā ca Brh_1,8.21a
imān apy anuyuñjīta Brh_1,19.12c
imān dharmān kaliyuge Brh_1,23.4c
iṣūun na nikṣiped vidvān Brh_1,8.62c
iṣṭakopalakāṣṭhaiś ca Brh_1,21.10a
iṣṭāpūrtaṃ tathaiva ca Brh_1,26.91b
iha kīrtiṃ rājapūjāṃ Brh_1,1.97c
ihaiva tasya devatvaṃ Brh_1,1.54c
uktapañcaguṇā śāke Brh_1,10.18a
uktaprakāro vijñeyaḥ Brh_1,26.49a
uktaṃ tair na vicāritam Brh_1,26.47b
ukte tu sākṣiṇo rājñā Brh_1,8.43c
ukte 'rthe sākṣiṇo yas tu Brh_1,5.28a
ukto yādṛcchikas tu saḥ Brh_1,5.12d
uktyā vibhajanīyaṃ tad Brh_1,26.49c
uktvā niyogo manunā Brh_1,25.16a
ujjāmādikam ādāya Brh_1,10.123a
utkṛtya liṅgavṛṣaṇau Brh_1,24.13c
utkṛṣṭaṃ cāpakṛṣṭaṃ Brh_1,7.16a
utkrāmantaṃ ca tadvacaḥ Brh_1,1.158b
utkrāman daṇḍam arhati Brh_1,1.168b
utkrāman nāparādhnuyāt Brh_1,1.163d
utkṣepakas tu saṃdaṃśair Brh_1,22.6a
utkṣepakāḥ sasyaharāḥ Brh_1,22.4c
uttamarṇādhamarṇebhyaḥ Brh_1,26.35a
uttamarṇena vāditaḥ Brh_1,10.127b
uttamas tv asthibhede syād Brh_1,21.11c
uttamas tv āyudhīyo 'tra Brh_1,15.12a
uttamasyādhikaḥ prokto Brh_1,20.8c
uttamaṃ śāstravedibhiḥ Brh_1,24.8d
uttamādhamamadhyānāṃ Brh_1,1.95c
uttamo madhyamo 'dhamaḥ Brh_1,15.11b
uttaraṃ kāraṇottaraṃ ceti Brh_1,3.6d
uttaraṃ caturvidhaṃ Brh_1,3.6a
uttaraṃ tadvido viduḥ Brh_1,3.5d
uttaraṃ vyavahārataḥ Brh_1,3.17d
uttarāntargataṃ vāpi Brh_1,2.17c
uttarārthaṃ pratijñārthaṃ Brh_1,4.11c
uttare madyapā nāryaḥ Brh_1,1.129c
uttare syāc caturthe tu Brh_1,4.10a
uttarottarabandhena Brh_1,10.61a
uttarau tu visaṃvāde Brh_1,10.78c
utpannam adhikaṃ tataḥ Brh_1,10.67b
utpannāś cātyāsannā ye Brh_1,7.50a
utpādako yadi svāmī Brh_1,15.25c
utsave tu pitṛbhrātṛ- Brh_1,25.7c
utsṛjec ced damo dāpya Brh_1,1.162c
utsṛjet kṣetravṛttiṃ tāṃ Brh_1,7.17c
uduhyate dākṣiṇātyair Brh_1,1.128a
udgātā cāpyanaḥ kraye Brh_1,13.19d
uddharel lekhyam āhartā Brh_1,6.39a
uddhārapatraṃ tat proktam Brh_1,6.17c
uddhāraṃ jyāyase dattvā Brh_1,26.11c
uddhṛtya kūpavāpyambhas tv Brh_1,26.3a
udyate 'śmaśilākāṣṭhe Brh_1,21.8a
udyāmam udayādānād Brh_1,6.44a
unmattakruddhalubdhārtā Brh_1,1.64c
unmattajaḍabalānāṃ Brh_1,6.52a
unmattamattanirdhūtā Brh_1,1.173a
unmattārtāḥ sāhasikā Brh_1,5.40c
unmātavyasanāturaiḥ Brh_1,6.30b
upacchatrāni cānyāni Brh_1,19.17c
upajīvya matāni tu Brh_1,1.56b
upadhāṃ vā prayojayet Brh_1,7.68d
upadhau kūṭasākṣye ca Brh_1,3.11c
upapātakaśaṃsanam Brh_1,20.3b
uparyupari buddhīnāṃ Brh_1,1.96a
upary upari bhāṣatām Brh_1,5.14b
upalipte śucau deśe Brh_1,8.89a
upasthānam athāntataḥ Brh_1,15.18b
upasthitāḥ parīkṣyāḥ syuḥ Brh_1,5.43a
upasthite tatas tasmin Brh_1,2.5a
upādhyāye tu tad dvayam Brh_1,14.11b
upāyaiś codyamānas tu Brh_1,2.4a
upāyaiḥ śamayen nṛpaḥ Brh_1,1.40b
upāṃśujanavikrītam Brh_1,12.2c
upekṣamāṇās te bhūpā Brh_1,1.99c
upekṣayā vinaśyanti Brh_1,10.54c
upekṣī kāryayuktaś ca Brh_1,23.16c
upoṣitaṃ tataḥ snātam Brh_1,8.77c
ubhayor api ca smṛtam Brh_1,11.15d
ubhayor api ca smṛtaḥ Brh_1,18.2d
ubhayor api śasyate Brh_1,3.45d
ubhayor api saṃdigdhaṃ Brh_1,27.9c
ubhayo hy asya tadvidhaḥ Brh_1,7.3d
ubhayoḥ parikīrtitam Brh_1,10.71b
ubhayoḥ pratibhūr grāhyaḥ Brh_1,1.156a
ubhayoḥ saṃmataḥ sādhuḥ Brh_1,5.11c
ubhābhyāṃ yasya viśvastaṃ Brh_1,5.15a
ubhau cārthānusāreṇa Brh_1,10.64c
ubhau vā śrotriyau khyātau Brh_1,5.1c
uṣaraṃ mūṣikavyāptaṃ Brh_1,13.29c
ūḍhayā kanyayā vāpi Brh_1,26.29a
ūnam abhyadhikaṃ vārtham Brh_1,5.52a
ūnādhikaṃ tu yatra syāt Brh_1,5.54a
ūnādhikaṃ tu yatroktaṃ Brh_1,5.51c
ūnādhikaṃ pūrvapkṣe Brh_1,2.22a
ṛkthibhir vāparair vāpi Brh_1,7.42a
ṛgyajuḥsāmalakṣaṇā Brh_1,15.6b
ṛṇanyāsakriyādike Brh_1,5.9b
ṛṇabhāgdravyahārī ca Brh_1,10.120a
ṛṇam ātmīyavat pitryaṃ Brh_1,10.114a
ṛṇam udvāhya lekhitam Brh_1,26.48a
ṛṇam evaṃvidhaṃ putrān Brh_1,10.109c
ṛṇalekhyaṃ manīṣibhiḥ Brh_1,6.17d
ṛṇavān mriyate yadi Brh_1,10.104b
ṛṇaṃ dadyād dhanī sadā Brh_1,10.5d
ṛṇaṃ dadyur abhāvitāḥ Brh_1,10.83b
ṛṇaṃ dadyur yathāṃśataḥ Brh_1,10.117b
ṛṇaṃ damaṃ ca dāpyaḥ syāt Brh_1,5.45c
ṛṇaṃ dāpyāḥ śanaiḥ śanaiḥ Brh_1,10.84b
ṛṇaṃ deyam adeyaṃ ca Brh_1,10.3a
ṛṇaṃ deyaṃ vibhāvitam Brh_1,10.110b
ṛṇaṃ deyaṃ sabandhakam Brh_1,13.23b
ṛṇaṃ dharmādito grāhyaṃ Brh_1,10.108a
ṛṇaṃ putrakṛtaṃ pitrā Brh_1,10.124a
ṛṇaṃ lekhyaṃ gṛhaṃ kṣetraṃ Brh_1,26.64a
ṛṇaṃ sarvaṃ tu paitṛkam Brh_1,10.81b
ṛṇāt pitā mocanīyo Brh_1,10.116c
ṛṇādānapradhānāni Brh_1,10.2a
ṛṇādānam iti smṛtam Brh_1,10.3d
ṛṇādānaṃ prayogādi- Brh_1,11.1a
ṛṇādike 'pi samaye Brh_1,6.2a
ṛṇādikeṣu kāryeṣu Brh_1,4.10c
ṛṇādikeṣu kāryeṣu Brh_1,8.7a
ṛṇānurūpāṃ parato Brh_1,10.52c
ṛṇām udgrāhayed dhanī Brh_1,10.99b
ṛṇārthaṃ caiva gṛhyate Brh_1,1.4b
ṛṇārthe karma kārayet Brh_1,10.93b
ṛṇikaṃ tatra toṣayet Brh_1,10.43d
ṛṇikena tu yā vṛddhir Brh_1,10.12a
ṛṇiko dāpyate yatra Brh_1,10.91c
ṛṇiko yadi nihnute Brh_1,6.37b
ṛṇidravyārpaṇe tathā Brh_1,10.73b
ṛṇisākṣilekhakānaṃ Brh_1,6.3c
ṛṇisākṣilekhakānāṃ Brh_1,6.43c
ṛṇisvahastasaṃdehe Brh_1,6.54a
ṛṇī ca na labhet bandhaṃ Brh_1,10.126c
ṛṇī ca na labhed bandhaṃ Brh_1,10.65c
ṛṇī na labhate bandhaṃ Brh_1,10.72c
ṛṇī bandham avāpnuyāt Brh_1,10.49b
ṛṇī bandham avāpnuyāt Brh_1,10.125b
ṛṇī mokṣitum arhati Brh_1,10.49f
ṛṇe lekhyaṃ sākṣiṇo vā Brh_1,4.20a
ṛtutrayasyopariṣṭād Brh_1,10.35a
ṛtvikpurohitāmātyāḥ Brh_1,9.16a
ṛtvigādir niyuktas tu Brh_1,3.30a
ṛtvigvāde niyuktaś ca Brh_1,1.143a
ṛtvijo dakṣiṇā damaḥ Brh_1,1.119d
ṛṣibhiś ca purātanaiḥ Brh_1,26.69b
ṛṣibhis tattvavedibhiḥ Brh_1,4.6d
eka eva pramāṇaṃ syān Brh_1,5.2c
eka eva pramāṇaṃ syān Brh_1,5.20c
eka evaurasaḥ pitrye Brh_1,26.70a
ekakāle samānīte Brh_1,3.26a
ekakriyānibandhena Brh_1,10.46c
ekacchāyākṛtaṃ sarvaṃ Brh_1,10.112a
ekacchāyāpraviṣṭānāṃ Brh_1,10.111a
ekatra kūlapātaṃ tu Brh_1,19.23c
ekatra ca viśeṣitam Brh_1,10.47b
ekadeśopabhoge 'pi Brh_1,7.33a
ekadvitricaturbhāgān Brh_1,13.35c
ekapākena vasatāṃ Brh_1,26.5a
ekam eva bhavel lekhyam Brh_1,6.57c
ekaśāyyāsanaṃ krīḍā Brh_1,24.8a
ekas tv anekadhā prokto Brh_1,1.67a
ekasmin yatra dṛśyete Brh_1,2.45c
ekasmin yatra nidhanaṃ Brh_1,22.7a
ekasya bahavo yatra Brh_1,23.14a
ekasya bahubhiḥ sardhaṃ Brh_1,1.135a
ekasyāpi sute jāte Brh_1,26.79c
ekasyārthasya siddhaye Brh_1,6.57d
ekaṃ bhaved dvibhaktānāṃ Brh_1,26.5c
ekaṃ snehalobhādinā yadā Brh_1,22.19b
ekāṅgasyāpi darśanāt Brh_1,8.61d
ekā cet putriṇī tāsāṃ Brh_1,26.80c
ekāhatryahapañcāha- Brh_1,3.4a
ekāhaṃ syāt parīkṣaṇam Brh_1,18.10d
ekāṃ strīṃ kārayet karma Brh_1,26.2a
ekaikaṃ tu tridhā bhinnaṃ Brh_1,20.1c
ekaikaḥ punar eteṣāṃ Brh_1,15.5a
ekaikānekadhā bhinnā Brh_1,4.6c
ekaiko dvividhaḥ proktaḥ Brh_1,9.2a
eko 'py ubhayasaṃmataḥ Brh_1,19.33b
eko hy anīśaḥ sarvatra Brh_1,14.8c
etat saṃgrahaṇasyoktaṃ Brh_1,25.1a
etat saṃgrahaṇaṃ proktam Brh_1,24.8c
etad daśāṅgakaraṇaṃ Brh_1,1.83a
etad daśāṅgaṃ karaṇaṃ Brh_1,1.60c
etad dvayaṃ samākhyātaṃ Brh_1,12.12c
etad dvayaṃ samākhyātaṃ Brh_1,12.15a
etad rājñā viśeṣataḥ Brh_1,6.57b
etad vidhānam ākhyātaṃ Brh_1,7.22a
etāni vādino 'rthasya Brh_1,3.29c
etāny arthasamutthāni Brh_1,1.13a
etāvad eva sādhvīnāṃ Brh_1,26.85a
ete ca śapathāḥ proktāḥ Brh_1,8.34a
eteṣāṃ samavetānāṃ Brh_1,1.124c
evamādiguṇān samyag Brh_1,2.18a
evam ādiṣv aśīti Brh_1,10.35c
evam saṃkhyā nikṛṣṭānām Brh_1,8.48a
evaṃ kriyāpravṛttānāṃ Brh_1,13.18a
evaṃ duṣṭaṃ nṛpasthāne Brh_1,6.34c
evaṃ dharmo na hīyate Brh_1,7.51d
evaṃ dharmo na hīyate Brh_1,10.28d
evaṃ dharmo na hīyate Brh_1,19.39d
evaṃ dharmyo dhanāgamaḥ Brh_1,7.13b
evaṃ paraṃparājñāne Brh_1,19.22c
evaṃ parīkṣitaṃ sabhyaiḥ Brh_1,1.125a
evaṃ pṛṣṭaḥ sa yad brūyāt Brh_1,1.146a
evaṃ yatrarṇiko brūte Brh_1,10.96c
evaṃ vādikṛtān vādān Brh_1,27.11a
evaṃ vicārayan rājā Brh_1,8.92a
evaṃ viditvā yaḥ sākṣī Brh_1,5.35a
evaṃvidhas tu yo bhogaḥ Brh_1,7.25c
evaṃvidhaṃ rājakṛtaṃ Brh_1,6.25a
evaṃvidhā brahmadeyā Brh_1,7.57c
evaṃ vidhāyopalipya Brh_1,8.87c
evaṃ śāstroditaṃ rājā Brh_1,9.32a
eṣa eva vidhir jñeyaḥ Brh_1,27.2c
eṣa eva vidhiḥ smṛtaḥ Brh_1,26.80b
eṣa evodito dharmas Brh_1,11.18c
eṣa daṇḍaḥ samākhyātaḥ Brh_1,20.19a
eṣa daṇḍaḥ sameṣūktaḥ Brh_1,21.7a
eṣa daṇḍo hi śūdrasya Brh_1,9.20c
eṣa dharmaḥ samākhyātaḥ Brh_1,1.44c
eṣa dharmaḥ samākhyātaḥ Brh_1,13.32a
eṣa vādikṛtaḥ prokto Brh_1,29.1a
eṣa sākṣividhiḥ smṛtaḥ Brh_1,5.52d
eṣākhilenābhihitā Brh_1,14.1a
eṣā hi svāmibhṛtyānāṃ Brh_1,17.1a
eṣāṃ karmāśrayā bhṛtiḥ Brh_1,15.11d
eṣāṃ mūrdhā nṛpo 'ṅgānāṃ Brh_1,1.84a
eṣāṃ mūlyasamo damaḥ Brh_1,23.7d
eṣoditā ghātakānāṃ Brh_1,23.24c
eṣo 'dhvarasamaḥ prokto Brh_1,1.120c
airaṇaṃ dhānvanaṃ tathā Brh_1,1.45b
airaṃ ca vinivartate Brh_1,3.47f
audakaṃ pārvataṃ vārkṣyam Brh_1,1.45a
aurasaḥ putrikā tathā Brh_1,26.77d
aurase punar utpanne Brh_1,26.45c
kakṣacchede tulābhaṅge Brh_1,8.52a
kaṇṭakoddharaṇe nityam Brh_1,1.38c
katham anyaḥ samāpnuyāt Brh_1,26.93d
katham anyo dhanaṃ haret Brh_1,26.129d
kathayāmy anupūrvaśaḥ Brh_1,1.5b
kathayitvottaraṃ samyag Brh_1,4.2c
kathaṃ gṛhṇīta mānavaḥ Brh_1,26.127d
kathaṃ cana na kurvīta Brh_1,7.15a
kathaṃ tatra vicāraṇā Brh_1,10.63d
kathaṃ tatra vicāraṇā Brh_1,19.41b
kathaṃ tenaiva vaktreṇa Brh_1,1.36c
kadācid vā pramīyeta Brh_1,26.107a
kanyakānāṃ tv adattānāṃ Brh_1,26.23a
kanyakāś ca yathāvidhi Brh_1,26.26d
kanyāyā dūṣaṇe steye Brh_1,3.11a
kanyāharaṇadūṣane Brh_1,2.24d
kapālī ca viśāṃpatiḥ Brh_1,8.24b
karaṇaṃ kārayed vāpi Brh_1,13.22c
karaṇena vibhāvitam Brh_1,10.128b
karāgraṃ yo nu dhunuyāt Brh_1,8.78c
kariṣyati vṛṣotsargam Brh_1,26.91a
karīṣam iṣṭakāṅgāra- Brh_1,19.19a
karīṣāsthituṣāṅgāra- Brh_1,19.20a
karṇanāsākaracchede Brh_1,21.12a
karṇauṣṭhaghrāṇapādākṣi- Brh_1,21.13a
kartavyas tu sa pūruṣaḥ Brh_1,1.82d
kartavyaṃ vacanaṃ teṣāṃ Brh_1,17.10c
kartavyaḥ prathamo damaḥ Brh_1,21.8b
kartavyāś ca tathāvidhāḥ Brh_1,1.33d
kartavyās tu mahat tamāḥ Brh_1,17.9d
kartavyo madhyamo daṇḍo Brh_1,21.12c
kartavyo rikthibhiḥ sadā Brh_1,26.52d
kartā tu vivadet svayam Brh_1,2.25d
kartuṃ sarvair vidhānataḥ Brh_1,25.16d
kartuḥ samapadaṃ kāryaṃ Brh_1,8.57c
karma kuryāt pratijñātaṃ Brh_1,15.10c
karmaṇāpi samaṃ kuryād Brh_1,10.92a
karma tatsvāminaḥ kuryād Brh_1,15.8c
karmānurūpaṃ nirveśa Brh_1,13.34c
karmāpi dvividhaṃ proktam Brh_1,15.16a
karmāhaṃ te kariṣyāmi Brh_1,6.16c
karṣako vāpasaṃgrahe Brh_1,1.137b
kalahāpahṛtaṃ ca yat Brh_1,21.15d
kalahāya kṛtaṃ ca yat Brh_1,21.22b
kalahe sāhaseṣu ca Brh_1,3.11b
kalpanīyā tathāṃśataḥ Brh_1,13.8d
kalpanīyā parīkṣakaiḥ Brh_1,8.48d
kalpanīyo manīṣibhiḥ Brh_1,20.19d
kalpayed daivikīṃ kriyām Brh_1,4.14b
kalpayen mānuṣīṃ kriyām Brh_1,4.10d
kalpitaḥ pūrvavādinā Brh_1,3.1b
kaścit kṛtvātmanaś cihnaṃ Brh_1,21.18a
kaś cid aṣṭavidhaḥ smṛtaḥ Brh_1,2.36d
kāṅkṣaṇti pitaraḥ putrān Brh_1,26.89a
kāṇaṃ khañjaṃ vinādadyāt Brh_1,13.31c
kāṇḍapṛṣṭha iti smṛtaḥ Brh_1,7.19d
kāṇḍapṛṣṭhaś cyuto mārgād Brh_1,7.18c
kāṇḍapṛṣṭhā na saṃśayaḥ Brh_1,26.74d
kāṇḍapṛṣṭho na saṃśayaḥ Brh_1,26.75d
kānīnaś ca sahoḍhaś ca Brh_1,26.73c
kāmakrodhapratiśrutam Brh_1,10.118b
kāmataś ca śūdrāvarodhajasya bhrātur aṃśaṃ /
kāmayet tatra sā daṇḍyā Brh_1,24.16c
kāmaṃ tad api gṛhṇīyād Brh_1,2.40c
kāmāt purīṣaṃ kuryāc ca Brh_1,19.52c
kāminīṣu vivāheṣu Brh_1,8.39a
kāyikā karmasaṃyuktā Brh_1,10.10a
kāyikā kālikā caiva Brh_1,10.9a
kāyikā bhogavṛddhiṃ ca Brh_1,10.15a
kāraṇaṃ kāraṇopete Brh_1,3.22c
kāraṇaṃ tūttaraṃ pṛthak Brh_1,3.14d
kārayen niṣkṛtiṃ kṛcchraṃ Brh_1,24.19a
kārayen maṇḍalāny aṣṭau Brh_1,8.53c
kārayen maraṇād ṛte Brh_1,21.2d
kāritā ṛṇinā kṛtā Brh_1,10.10d
kāritā ca śikhāvṛddhir Brh_1,10.9c
kāritāṃ ca śikhātmikām Brh_1,10.15b
kārukā rakṣakās tathā Brh_1,1.34d
kārpāsasya caturguṇā Brh_1,10.20b
kārpāsāsthīni bhasma ca Brh_1,19.20d
kāryadarśanam ārabhet Brh_1,1.48d
kāryabādhāvihīnas tu Brh_1,2.10c
kāryamadhyagatas tathā Brh_1,5.2b
kāryamadhyagatas tathā Brh_1,5.20b
kāryamadhyagato 'paraḥ Brh_1,5.4d
kāryamadhyāgatas tathā Brh_1,5.15d
kāryam asmābhir aṃśataḥ Brh_1,17.12b
kāryam ātmahitaiṣiṇā Brh_1,9.13b
kāryam ucchrāvaṇālekhyaṃ Brh_1,26.148a
kāryasiddhir bhaviṣyati Brh_1,18.12d
kāryaṃ cāpi niveditam Brh_1,5.15b
kāryaṃ prabrūyur anyathā Brh_1,5.36b
kāryaḥ kṛtānurūpas tu Brh_1,21.9c
kāryāṇāṃ ca balāvalam Brh_1,1.154b
kāryāṇi vṛṣalaiḥ saha Brh_1,1.72b
kāryātipātivyasani- Brh_1,1.150a
kārye vādharmasaṃyukte Brh_1,14.17c
kārṣāpaṇasahasraṃ tu Brh_1,8.11a
kārṣāpaṇāntā sā divye Brh_1,8.28c
kārṣikas tāmrikaḥ paṇaḥ Brh_1,8.9b
kālaśaktyanurūpataḥ Brh_1,2.34d
kālaṃ digbhāgam eva ca Brh_1,7.49b
kālaṃ deśañ ca [?] vijñāya Brh_1,1.154a
kālaṃ prārthayate yatra Brh_1,3.3c
kālikā yasya cādinām Brh_1,10.36d
kāle kāryārthinaṃ pṛcchet Brh_1,1.145a
kāṣṭhapāṣāṇacarmaṇām Brh_1,13.33b
kāṣṭhānāṃ candanādīnāṃ Brh_1,10.20c
kiṇvacarmāsthivarmaṇām Brh_1,10.23b
kitavās tu parīkṣakāḥ Brh_1,27.9d
kitavāḥ pūrvadūṣitāḥ Brh_1,5.40b
kitavāḥ sūcakās tathā Brh_1,5.3b
kilviṣaṃ prāpnuyāt kvacit Brh_1,23.17b
kiṃ kāryaṃ kā ca te pīḍā Brh_1,1.145c
kīnāśaśilpibhṛtakā Brh_1,19.27a
kīnāśānāṃ purātanaḥ Brh_1,1.44d
kīnāśānāṃ purātanaḥ Brh_1,13.32b
kīnāśāḥ kārukā mallāḥ Brh_1,1.74a
kīrtir dharmaś ca vardhate Brh_1,23.26d
kukṛtaṃ punar uddharet Brh_1,9.23d
kuṭumbabhaktavasanād Brh_1,14.3a
kuṭumbabharaṇādikam Brh_1,14.7b
kuṭumbārthe 'dhyadhīno 'pi Brh_1,10.115a
kuḍyavyavahito yas tu Brh_1,5.8a
kutsitāt sīdataś caiva Brh_1,10.6a
kurute dānaharaṇaṃ Brh_1,19.23a
kurute dānaharaṇaṃ Brh_1,19.43c
kuryāc candrārkakālikam Brh_1,6.12b
kuryāt karma guror gṛhe Brh_1,15.7d
kuryād abhyudayaṃ tataḥ Brh_1,26.139d
kuryād alagnakau rakṣed Brh_1,1.60a
kuryān nyūnādhikaṃ tulyaṃ Brh_1,10.58c
kuryuḥ kāryāṇi te nṛṇām Brh_1,1.92d
kuryuḥ kāryāṇy anantaram Brh_1,17.7d
kuryuḥ prakṛtayas tataḥ Brh_1,1.34b
kurvanti kuśalā janāḥ Brh_1,6.33d
kurvantisadṛśaṃ lekhyaṃ Brh_1,6.40c
kurvantīha na saṃśayaḥ Brh_1,8.16d
kurvan nirṇayapālanam Brh_1,9.32b
kurvīta punarāhvānaṃ Brh_1,1.149c
kulaśreṇigaṇādayaḥ Brh_1,1.92b
kulaśreṇigaṇādīnāṃ Brh_1,6.49a
kulaśreṇigaṇādhyakṣāḥ Brh_1,1.93a
kulaśreṇiganādhyakṣāḥ Brh_1,17.17a
kulādibhir niścite 'pi Brh_1,9.23a
kulādibhyo 'dhikāḥ sabhyās Brh_1,1.94c
kulāni śreṇayaś caiva Brh_1,1.75a
kulānubandhavyāghāta- Brh_1,26.8a
kulāyanaṃ nirodhaś ca Brh_1,17.12a
kulīnadakṣānalasaiḥ Brh_1,13.1a
kulīnāḥ sākṣiṇo 'nindyās Brh_1,5.38c
kule jātāṃ prasūtikām Brh_1,1.153b
kulair yan na vicāritam Brh_1,1.93d
kulyaḥ sa parikīrtitaḥ Brh_1,5.10d
kulyānāṃ vasatāṃ saha Brh_1,26.68b
kulyābhāve tu bandhubhyaḥ Brh_1,14.13c
kulyābhāve svadhādātā Brh_1,26.124a
kulyā bhedakabādhakāḥ Brh_1,19.27d
kuśalāḥ kūṭakārakāḥ Brh_1,6.40b
kuṣīdavidhinā ṛṇam Brh_1,10.102b
kusīdakṛṣivāṇijya- Brh_1,7.4a
kusīdakṛṣivāṇijye Brh_1,9.29c
kusīdakṛṣivāṇijye Brh_1,10.122c
kusīdanidhideyād yaṃ Brh_1,1.11a
kusīdaparipālanam Brh_1,1.8d
kusīdaśreṇivartakāḥ Brh_1,1.74b
kusīdaṃ ca parasparam Brh_1,26.147b
kusīdākhyam ataḥ smṛtam Brh_1,10.6d
kusīdādyaiḥ padair hīno Brh_1,2.11a
kusīdādhividhis tv eṣa Brh_1,10.69c
kusumaiś ca sitāsitaiḥ Brh_1,8.83b
kuhakāśaṅkayā nṛpaḥ Brh_1,8.67d
kūṭalekhyakṛto narāḥ Brh_1,5.36d
kūṭalekhyaṃ tu tat prāha Brh_1,6.31c
kūṭasab hyaḥ kūṭasākṣī Brh_1,5.34a
kūṭahṛtpāśahārakaḥ Brh_1,4.15b
kūṭākṣadevinaḥ kṣudrā Brh_1,22.12a
kūṭākṣadevinaḥ pāpā Brh_1,27.7a
kūṭākṣaiḥ kapaṭena vā Brh_1,27.6b
kūpavṛkṣādi lekhayet Brh_1,18.17b
kūpaṃ taḍākaṃ gṛham unnataṃ ca Brh_1,18.18c
kṛtakālo yathāvidhi Brh_1,10.50b
kṛtaghne klībakutsite Brh_1,8.68b
kṛtadurgas tu śāstrataḥ Brh_1,1.38b
kṛtapūrvākṣarādibhiḥ Brh_1,6.55d
kṛtam asvāminā yac ca Brh_1,6.58e
kṛtaṃ ced ekadivase Brh_1,10.63a
kṛtaṃ rūpārthalobhena Brh_1,24.5c
kṛtaṃ lekhyaṃ na sidhyati Brh_1,6.30d
kṛtaṃ saṃvittipatrakam Brh_1,6.10d
kṛtaḥ śaudras tathaiva ca Brh_1,26.72b
kṛtākṛtā vā putrasya Brh_1,26.132c
kṛtānnaṃ cākṛtānnena Brh_1,26.51c
kṛte karmaṇi yaḥ svāmī Brh_1,16.11a
kṛte 'kṛte vā vibhāge Brh_1,26.63a
kṛte tretāyuge narāḥ Brh_1,25.17b
kṛtopakārād āptaṃ ca Brh_1,7.4c
kṛtrimaṃ kurvate tu ye Brh_1,22.18b
kṛtvā dvāropaveśanam Brh_1,10.94b
kṛtvā pāvanam ātmanaḥ Brh_1,7.17d
kṛtvā vādhiṃ karoti yaḥ Brh_1,10.62b
kṛtvopasthānaniścayam Brh_1,3.40b
kṛmicoravyāghrabhayād Brh_1,16.16a
kṛśātivṛddhaṃ kṣūdraṃ ca Brh_1,13.31a
kṛṣigojīvināṃ smṛtaḥ Brh_1,15.14b
kṛṣigorakṣavāṇijyaṃ Brh_1,7.12c
kṛṣiḥ kāryā vijānatā Brh_1,13.27d
kṛṣṇaṃ ca tatra vijñeyaḥ Brh_1,7.2c
kṛṣyamāṇād yathākramam Brh_1,1.43d
kṛṣyamāṇe tathāṣṭamam Brh_1,19.55b
kevalaṃ śāstram āśritya Brh_1,1.114a
kaivartān mūlakhānakān Brh_1,19.13b
ko 'rthaḥ putreṇa jātena Brh_1,26.36c
kośapānaṃ visarjayet Brh_1,8.68d
kośaś caiva tadardhake Brh_1,8.30d
kośaḥ prokto manīṣibhiḥ Brh_1,8.13b
kośena lekhyakriyayā Brh_1,17.7a
kaumārī vaiṣṇavī tathā Brh_1,8.25d
kauśeyaṃ cottamadravyam Brh_1,23.7c
kramaśaḥ kalpyate vādo Brh_1,15.3c
kramaśaḥ saṃpravakṣyāmi Brh_1,10.2c
kramāgataṃ prītidāyaṃ Brh_1,7.9a
kramāgataḥ śāsanikaḥ Brh_1,7.25a
kramāgate gṛhakṣetre Brh_1,26.10a
krayakāle paṇyaśabda Brh_1,18.2c
krayakrītā tu yā nārī Brh_1,26.102a
krayalekhyaṃ tad ucyate Brh_1,6.13d
krayalekhyaṃ dāsalekhyam Brh_1,6.7c
krayavikrayasaṃjāto Brh_1,18.1c
krayavikrayānuśayaḥ Brh_1,1.12a
krayavikrayānuśaye Brh_1,19.1a
krayasiddhes tu naiva syād Brh_1,18.16c
krayādhānasamanvitaḥ Brh_1,7.25b
kraye grāmāt bahir gatāḥ Brh_1,18.20b
krāntaṃ pakṣatraye kramāt Brh_1,18.20d
kriyate gautamo 'vadat Brh_1,26.76b
kriyate nirṇayas tatra Brh_1,1.20c
kriyate yatra nirṇayaḥ Brh_1,1.19b
kriyamāṇe tu kartavye Brh_1,5.12a
kriyayā pratipādayet Brh_1,4.4d
kriyā kāraṇam iṣyate Brh_1,4.1d
kriyā ca saphalā bhavet Brh_1,25.5d
kriyāṇāṃ sarvanāśaḥ syād Brh_1,6.46c
kriyādānam anicchati Brh_1,3.16d
kriyā na daivikī proktā Brh_1,4.12a
kriyāpādas tathā vācyaś Brh_1,1.17c
kriyāpādas tathaiva ca Brh_1,2.1b
kriyābhedas tadā bhavet Brh_1,10.57d
kriyābhedaḥ sa ucyate Brh_1,10.58d
kriyābhedāt prabhidyate Brh_1,15.5b
kriyābhedād anekadahā Brh_1,1.13d
kriyābhedād anekadhā Brh_1,6.8d
kriyābhedān nibodhata Brh_1,10.56d
kriyābhedān manīṣibhiḥ Brh_1,9.2b
kriyābhedāṃś ca tattvataḥ Brh_1,10.2d
kriyām uktvānyathā [?] brūyāt Brh_1,2.21c
kriyāyāṃ prativādinā Brh_1,5.24d
kriyāvadadhāraṇopetaṃ Brh_1,6.27c
kriyāvādāś ca vādinām Brh_1,29.14d
kriyāvādī sa ucyate Brh_1,10.96d
kriyāsaṃbhogam eva ca Brh_1,7.6d
krītaṃ tat svāmine deyaṃ Brh_1,18.8c
kruddhahṛṣṭapramattārta- Brh_1,14.15a
krūrā lubdhāś ca ye narāḥ Brh_1,26.142b
kretā mūlyam avāpnuyāt Brh_1,18.7d
kretuḥ śuddhis tato bhavet Brh_1,12.5d
kretṛnāstikayor dvayoḥ Brh_1,12.16b
kretrā jñātyādayaḥ smṛtāḥ Brh_1,18.13b
kretre ca vikretur idaṃ vadanti Brh_1,18.18d
kretre mūlyaṃ pradāpyās te Brh_1,22.18c
kretre rājñe mūlyadaṇḍau Brh_1,12.7c
krodhalobhavihīnas tu Brh_1,1.22e
krodhādinā nimittena Brh_1,23.13c
kṣatasyālpam ahatvaṃ ca Brh_1,23.20c
kṣatrajās tridvyekabhāgā Brh_1,26.41a
kṣatravṛttyā bhṛte jane Brh_1,7.17b
kṣatriyasya hutāśanaḥ Brh_1,8.12b
kṣatriyasyābhiśaṃsane Brh_1,20.12b
kṣatriyaṃ tatra yojayet Brh_1,1.79b
kṣatriyaṃ madhyamaṃ caiva Brh_1,20.16c
kṣatriyaṃ vāhanāyudhaiḥ Brh_1,8.36b
kṣatriyaṃ vāhanāyudhaiḥ Brh_1,19.32b
kṣatriyādisutāya vai Brh_1,26.121b
kṣatriyān agnihotriṇaḥ Brh_1,1.30b
kṣatriye triguṇaṃ dānaṃ Brh_1,14.10c
kṣamāliṅgaṃ na ced vadet Brh_1,7.59d
kṣayavyayau tathā vṛddhis Brh_1,13.2c
kṣayaśvitrādirogiṇaḥ Brh_1,10.110d
kṣayahānir yadā tatra Brh_1,13.8a
kṣayodayena cālpā ca Brh_1,19.43e
kṣayodayau jīvanaṃ ca Brh_1,19.42a
kṣāmaliṅgaṃ ca lekhayet Brh_1,2.6d
kṣitiṃ yo na nivārayet Brh_1,7.41b
kṣipan vinayam arhati Brh_1,20.14d
kṣipan svasrādikaṃ dadyāt Brh_1,20.9a
kṣipet traividyam eva vā Brh_1,17.15b
kṣipraṃ nirvāsyate tataḥ Brh_1,17.16d
kṣīriṇaś caiva pādapān Brh_1,19.2d
kṣetrajādyāḥ sutās tv anye Brh_1,26.71a
kṣetrajo garhitaḥ sadbhis Brh_1,26.73a
kṣetram ekaṃ dvayor bandhe Brh_1,10.44a
kṣetrayor ubhayor api Brh_1,18.12b
kṣetrasvāmī labheta tām Brh_1,19.25b
kṣetrahāniḥ prajāyate Brh_1,13.28b
kṣetraṃ gṛhītvā yaḥ kaścin Brh_1,19.54a
kṣetraṃ yatnena varjayet Brh_1,13.29d
kṣetraṃ sasasyam ullaṅghya Brh_1,19.24c
kṣetrādikaṃ yadā bhuktam Brh_1,10.67a
kṣetrādyupetaṃ paripakvasasyaṃ Brh_1,18.18a
kṣetrārāmagṛhādīni Brh_1,1.160a
kṣetrārāmāś ca lekhitāḥ Brh_1,7.32d
kṣetrāṃśaṃ vā yad icchati Brh_1,26.28b
kṣetrāṃśaṃ vā yadṛcchayā Brh_1,26.103b
kṣetropakaraṇaṃ setuṃ Brh_1,23.5a
kṣetropakaraṇena ca Brh_1,13.27b
kṣepaḥ pāpena yojanam Brh_1,20.2b
khādayed vā sārameyaiḥ Brh_1,24.17c
khilād varṣāvasantāc ca Brh_1,1.43c
khyāpito janasaṃsadi Brh_1,1.36b
gacchataḥ svāminaḥ svāṅgair Brh_1,15.18a
gacchan pūrvāt sa hīyate Brh_1,2.7d
gacchet paramayā śaktyā Brh_1,8.58c
gaṇakaḥ paścimā yas tu Brh_1,1.109c
gaṇakā vañcakāś caiva Brh_1,22.12c
gaṇako gaṇayed arthaṃ Brh_1,1.90a
gaṇanākuśalair nṛbhiḥ Brh_1,10.55b
gaṇanākuśalau śucī Brh_1,1.81b
gaṇanāvañcakāś caiva Brh_1,27.7c
gaṇājñātaṃ niyuktakaiḥ Brh_1,1.94b
gaṇārthe vā ṛṇaṃ kṛtam Brh_1,10.32d
gaṇārthe vā paṇaṃ kṛtam Brh_1,17.25b
gaṇās tv adhikṛto nṛpaḥ Brh_1,1.75b
gaṇeśāyatanaṃ viduḥ Brh_1,8.26d
gaṇaiś ca śreṇy avijñātaṃ Brh_1,1.94a
gate deyas tathaiva ca Brh_1,29.12b
gandhamālyaiḥ samabhyarcya Brh_1,26.60c
gandhamālyaiḥ samarcayet Brh_1,8.86d
gamane saṃpramāpaṇam Brh_1,24.15d
gayāṃ yāsyati yaḥ kaścit Brh_1,26.89c
gartānūpaṃ susekaṃ ca Brh_1,13.30a
gartocchiṣṭāmbusecanam Brh_1,19.49b
garhitā śāstravedibhiḥ Brh_1,3.23b
garhyatām eti sā dhruvam Brh_1,25.9d
garhyā daṇḍyāś ca dharmataḥ Brh_1,5.47d
gale baddhvāvalambayet Brh_1,22.21d
gale badhvāvalambayet Brh_1,22.8b
gavākṣān noparodhayet Brh_1,19.47b
gavām pracāre gopālāḥ Brh_1,1.165a
gavāṃ bhukte tathendhane Brh_1,8.39b
gavyaṃ ghṛtam upādāya Brh_1,8.73c
gātraṃ ca kampate yasya Brh_1,8.71c
gāyatryādyaiś ca sāmabhiḥ Brh_1,8.82d
gāyanās tu samāṃśinaḥ Brh_1,13.37d
gārhyo daṇḍyaś ca dharmataḥ Brh_1,25.4d
girīśaś ca mahāyaśāḥ Brh_1,8.22f
guḍasya lavaṇasya ca Brh_1,10.19d
guḍe madhuni caivoktā Brh_1,10.18e
guṇadharmān ato rājñaḥ Brh_1,1.5a
guṇavāñ śūdrayonijaḥ Brh_1,26.125b
guṇavān iti yaḥ proktaḥ Brh_1,1.36a
guṇahīnasya pāruṣye Brh_1,20.9c
guṇahīnasya pāruṣye Brh_1,20.13c
guṇādhikasya dattā vā Brh_1,19.30c
guṇidvaidhe kriyāyuktās Brh_1,5.46c
guptāṃ tāṃ vāsayed gṛhe Brh_1,24.18b
gurukāryeṣu daṇḍyaḥ syātn Brh_1,1.148e
gurukāryeṣv akopayan Brh_1,1.157d
guruputre tathaiva ca Brh_1,15.20d
guruśiṣyau pitāputrau Brh_1,1.124a
gurūn jyotirvido vaidyān Brh_1,1.25c
gurūn purohitān pūjyān Brh_1,9.17a
gurvebhyas tūttarottaram Brh_1,1.75d
gulmān veṇūṃś ca vividhāñ Brh_1,19.3a
gūḍhajaḥ putrikāsutaḥ Brh_1,26.73d
gūḍhadhārī sa vijñeyaḥ Brh_1,5.15c
gūḍhaḥ sākṣī sa ucyate Brh_1,5.8d
gūḍhe keśo vidhīyate Brh_1,26.40d
gṛhakṣetravivādeṣu Brh_1,19.26a
gṛhakṣetrādikaṃ krītvā Brh_1,6.13a
gṛhakṣetrāpaṇādikam Brh_1,7.44b
gṛhadvārāśucisthāna- Brh_1,15.17a
gṛham āgatya yā nārī Brh_1,24.16a
gṛhamānīya kārayet Brh_1,10.105b
gṛhavaryāpaṇādikam Brh_1,19.45b
gṛhavāryāpaṇaṃ dhānyaṃ Brh_1,10.54a
gṛhasaṃrodhanena ca Brh_1,10.87b
gṛhasaṃrodhanena ca Brh_1,10.87f
gṛhaṃ dvijātayaḥ sarve Brh_1,26.53c
gṛhītavetanaḥ karma Brh_1,16.5a
gṛhītavetanaḥ karma Brh_1,16.6a
gṛhītavyaṃ tathaiva tat Brh_1,13.24d
gṛhītaṃ pālayed yatnāt Brh_1,11.9c
gṛhītaḥ śaṅkayā yas tu Brh_1,23.25a
gṛhītā vānyadīyā vā Brh_1,26.102c
gṛhīto mitha eva vā Brh_1,11.16b
gṛhītvā na punas tyajet Brh_1,18.9d
gṛhītvānyaṃ tu varjayet Brh_1,10.52d
gṛhītvāpahnute yaś ca Brh_1,11.14a
gṛhītvā vāhayet kāle Brh_1,19.53a
gṛhī stomaḥ śadaḥ kṣetrād Brh_1,10.14a
gṛhopakaraṇaṃ tathā Brh_1,23.6b
gṛhopaskaravāhyādi Brh_1,26.40a
gṛhopaskārarakṣaṇe Brh_1,25.6b
gṛhṇītāṃśadvayaṃ svakam Brh_1,26.16b
gṛhṇīyāt sīravāhakaḥ Brh_1,16.1b
gṛhnīyus te 'ṃśato 'param Brh_1,13.11d
gṛhyāṅgasparśanocchiṣṭa- Brh_1,15.17c
gocarasya pradātavyaṃ Brh_1,8.81a
gocaurasya pradātavyaṃ Brh_1,8.31c
gotrasādhāraṇaṃ tyaktvā Brh_1,26.65a
gopanāpita[nāvika]yoṣitām Brh_1,10.119b
gopavyādhoñchajīvinaḥ Brh_1,19.27b
gopyabhogyakriyāyuktam Brh_1,6.14c
gopyādhir dviguṇād ūrdhvaṃ Brh_1,10.50a
gopyo bhogyas tathaiva ca Brh_1,10.38d
gobījakanakāni ca Brh_1,8.33b
gobījakāñcanair vaiśyaṃ Brh_1,8.35c
go'bhiśāpe tathātyaye Brh_1,3.9b
gobhūmyor ubhayecchayā Brh_1,18.11d
gomayena kṛtāni syur Brh_1,8.56c
gomayena mṛdā vāpi Brh_1,8.88a
gorakṣakān vāṇijakāṃs Brh_1,8.36c
govrajāṃś caiva kalpayet Brh_1,1.35d
gohartur nāsikāṃ chindyāt Brh_1,22.22c
grahaḥ prakāśaḥ kartavyo Brh_1,27.8a
grahītā yadi nāśayet Brh_1,11.12b
grahītṛdravyasahitaṃ Brh_1,11.11c
grāmakṣetragṛhādīnāṃ Brh_1,19.1c
grāmayor ubhayor yatra Brh_1,19.43a
grāmaśreṇigaṇādibhiḥ Brh_1,6.10b
grāmaśreṇigaṇādibhiḥ Brh_1,17.10d
grāmaśreṇigaṇārthaṃ tu Brh_1,17.5a
grāmasīmāntavāsinaḥ Brh_1,19.11b
grāmas tatra na saṃśayaḥ Brh_1,5.18d
grāmeṣu nagareṣu ca Brh_1,7.20b
grāmo deśaś ca yat kuryān Brh_1,6.15a
grāsācchādanasaṃbhṛtāḥ Brh_1,26.44d
grāhayen mudrikāṃ tāṃ tu Brh_1,8.77e
grāhyas tat kathayāmy aham Brh_1,1.174d
grāhyaṃ yad doṣavarjitam Brh_1,8.43b
grāhyaḥ pīḍām avekṣya ca Brh_1,3.25d
grāhyaḥ pīḍām avekṣya vā Brh_1,1.172d
grāhyāgrāhyaviśeṣite Brh_1,3.2b
grāhyāḥ sāmye guṇānvitāḥ Brh_1,5.46b
glahaḥ prakāśaḥ kartavyo Brh_1,22.11a
ghaṭitaṃ phālam ucyate Brh_1,8.79b
ghātakaś ca na dṛśyate Brh_1,23.21b
ghātakaḥ sa udāhṛtaḥ Brh_1,23.14d
ghātayann āparādhnuyāt Brh_1,23.17d
ghṛta tvaṃ yajñakarmasu Brh_1,8.76d
ghṛtamadhyagatāṃ tathā Brh_1,8.77f
ghṛtasyāṣṭaguṇā vṛddhis Brh_1,10.24c
cakravṛddhir ato 'parā Brh_1,10.9b
cakravṛddhivyavasthayā Brh_1,10.99d
cakravṛddhiś ca gṛhyate Brh_1,10.21b
cakravṛddhiḥ pragṛhyate Brh_1,10.100b
cakravṛdhyā tu pañcamīm Brh_1,10.15d
caturaṅgulavistṛtam Brh_1,8.80b
caturo 'ṃśāṃs tato mukhyaḥ Brh_1,13.39a
caturguṇaṃ vāṣṭaguṇaṃ Brh_1,10.6c
caturguṇottamānāṃ tu Brh_1,8.48c
caturṇām apy anukramāt Brh_1,1.15d
caturthaṃ yamadaivatam Brh_1,8.54d
caturthaḥ parikīrtitaḥ Brh_1,9.7d
caturthaḥ samavāpnuyāt Brh_1,7.62d
caturthāṃśāś ca pādinaḥ Brh_1,13.20d
caturthe saṃpravartitā Brh_1,7.54b
caturtho nirṇayas tathā Brh_1,1.17d
caturtho bhāga iṣyate Brh_1,26.23b
caturdaśakam evedaṃ Brh_1,1.23c
caturdhā kalpitaṃ damam Brh_1,29.2b
caturdhā nirṇayaḥ proktaḥ Brh_1,2.36c
caturvidhasyāpy adhunā Brh_1,3.27c
caturvidhaḥ pūrvapakṣaḥ Brh_1,2.36a
caturvidhaḥ syād āsedhaḥ Brh_1,1.159c
caturvidhā sabhā proktā Brh_1,1.57c
catuṣṭayīṃ vṛddhim āhuś Brh_1,10.15c
catuṣpādanvitaṃ jaye Brh_1,6.28b
catuṣpād dhanadhānyādi Brh_1,7.65a
catuṣprakāraḥ pratibhūḥ Brh_1,10.73c
catuṣprakāro'bhihitaḥ Brh_1,1.18c
catuṣprakāro 'bhihitaḥ Brh_1,9.1c
catustridvyekabhāgena Brh_1,26.42c
catuḥpañcakam anyathā Brh_1,10.4d
catuḥśatābhiyoge ca Brh_1,8.30a
catuḥśālasyandanikāḥ Brh_1,19.46c
catuḥsuvarṇaṃ ṣaṇṇiṣkās Brh_1,10.30c
catuḥsuvarṇāḥ ṣaṇṇiṣkās Brh_1,17.14c
catvāras traya eva vā Brh_1,5.1b
catvāraḥ pṛthivīpālāḥ Brh_1,1.24a
catvāraḥ śāstravedibhiḥ Brh_1,2.2d
[catvāraḥ śiṣyo 'ntevāsī Brh_1,15.15c
catvāraḥ samudāhṛtāḥ Brh_1,15.15b
catvāry āha bṛhaspatiḥ Brh_1,1.14d
candrārkasamakālīnaṃ Brh_1,6.22c
ca puṇyāyāmukasūnave Brh_1,6.21b
carantīśvarabuddhayaḥ Brh_1,1.96b
carāṇi sthāvarāṇi ca Brh_1,1.7d
caritaṃ bādhyate tayā Brh_1,1.21d
carukāraṃ saghoṣakam Brh_1,8.75d
carmakāṣṭhavikārāṇām Brh_1,18.10c
calā nāmāpratiṣṭhitā Brh_1,1.58b
cāṭacorabhayaṃ bādhā Brh_1,17.6a
cāmuṇḍā gaṇasaṃyutā Brh_1,8.26b
cāritram iti kathyate Brh_1,9.6b
cāritreṇa nṛpājñayā Brh_1,1.18b
cāritreṇa nṛpājñayā Brh_1,9.1b
cālayan daṇḍam arhati Brh_1,19.43f
citreṇa caritena vā Brh_1,10.42b
cintitā putrikā bhavet Brh_1,26.76d
cirakālaproṣito 'pi Brh_1,26.64c
ciranaṣṭeṣu sākṣiṣu Brh_1,4.21b
cirantanopāṃśukṛte Brh_1,4.21a
cirāvasanne daśamaṃ Brh_1,19.55a
cihnahoḍhena vā naraiḥ Brh_1,23.24b
cihnaiḥ sīmāṃ viniścitām Brh_1,19.44d
cīrṇe doṣadvayaṃ bhavet Brh_1,16.17b
cumbanāliṅganaṃ tathā Brh_1,24.8b
caityārāmasurālayāḥ Brh_1,19.8d
coditaṃ vidhavādhanam Brh_1,26.85b
coraṃ coreti vā punaḥ Brh_1,20.10b
cauradaṇḍeṇa ghātayet Brh_1,26.105d
cauro 'cauraḥ sādhv asādhu Brh_1,1.116a
chadmanā kāmayed yas tu Brh_1,24.14a
chadmanā gṛham ānīya Brh_1,24.4a
chadmanā yācitaṃ cārtham Brh_1,10.90a
chalaṃ tatra na kārayet Brh_1,3.40d
chalān nyāyena vā hṛtā] Brh_1,19.29d
chinnanāsauṣṭhakarṇānāṃ Brh_1,24.17a
chinnabhoge gṛhe kṣetre Brh_1,7.48a
chūdrasyārdhatrayodaśa Brh_1,20.12d
chettavyaṃ tad bhavet tasya Brh_1,21.22e
chedane cottamo daṇḍo Brh_1,21.13c
chedayet prathame grahe Brh_1,22.9b
chrāvitaṃ smāritaṃ ca yat Brh_1,6.45b
jagaty akṣarasaṃhitāḥ Brh_1,1.24d
jaghanyāś caiva ye teṣāṃ Brh_1,26.54c
jaghanyāsanaśāyitvaṃ karma Brh_1,25.10c
jaṅgamaṃ sthāvaram bandhaṃ Brh_1,6.14a
jaṅgamaṃ sthāvaraṃ caiva Brh_1,18.2a
jaṅgamaṃ sthāvaraṃ hema Brh_1,26.97a
jaṅgamaḥ sthāvaraś caiva Brh_1,10.38c
jaṅghe gaṇakalekhakau Brh_1,1.84d
jaḍabāladhanena ca Brh_1,7.29d
jaḍātivṛddhabālaś ca Brh_1,1.173c
jadhanyakarmabhājas tu Brh_1,15.15e
janāparaktir bhavati Brh_1,1.127c
janmajyeṣṭho guṇānvitaḥ Brh_1,26.120b
janmanām aparijñāne Brh_1,26.66c
janmavidyāguṇair jyeṣṭho Brh_1,26.21a
jayadānaṃ damaṃ tathā Brh_1,1.89b
jayadānaṃ samaṃ na syāt Brh_1,3.32c
jayapattrasya cādanāj Brh_1,9.21c
jayapattreṇa bhāvayet Brh_1,4.3d
jayapatrakam iṣyate Brh_1,6.28d
jayapatrakam eva ca Brh_1,6.8b
jayapatraṃ tad ucyate Brh_1,6.26f
jayapatro 'khilaṃ likhet Brh_1,6.27d
jayaṃ dānaṃ damaṃ rājā Brh_1,9.31c
jayī tu yajamāno 'tra Brh_1,1.118c
jayī loke nigadyate Brh_1,9.21d
jalamārgādi yat kiṃcid Brh_1,18.17c
jalavāhādike tathā Brh_1,7.21b
jalavṛkṣāvṛtaṃ pṛthak Brh_1,1.45d
jalāt tu prasṛtitrayam Brh_1,8.66d
jātasasyāt tathā kṣīrāt Brh_1,15.14c
jātasasyāt tribhāgaṃ tu Brh_1,16.2a
jātasya ca mṛtasya ca Brh_1,26.116d
jātā janiṣyad garbhasthāḥ Brh_1,26.39a
jātikarmānurūpataḥ Brh_1,15.4b
jātināmādilikhitaṃ Brh_1,5.6a
jātiśuddhā madhyamās te Brh_1,26.72c
jātyandhapatitonmatta Brh_1,10.110c
jāyate vyavahārataḥ Brh_1,1.116b
jitaṃ sarvaṃ na dāpyate Brh_1,27.6d
jitaḥ paśur udāhṛtaḥ Brh_1,1.118d
jitaḥ sa vinayaṃ dāpyaḥ Brh_1,5.27a
jito vinayanigraham Brh_1,9.31b
jito 'sau daṇḍam arhati Brh_1,3.39d
jito 'sau daṇdam arhati Brh_1,2.4d
jihvayā lelihet sakṛt Brh_1,8.80d
jihvākarṇau ca nāsikā Brh_1,29.4b
jihvāc chedena daṇḍyate Brh_1,20.18d
jihvā pādārdhasaṃdaṃśa- Brh_1,29.4c
jihvāśiśnakarasya ca Brh_1,21.13b
jīrṇaṃ mantrauṣadhaṃ vinā Brh_1,8.64b
jīvatām api dāpayet Brh_1,10.109d
jīvato vā mṛtasya vā Brh_1,6.54b
jīvaty ardhaśarīre 'rthaṃ Brh_1,26.93c
jīvadānādibhir mantraiḥ Brh_1,8.82c
jīvadvibhāge tu pitā Brh_1,26.16a
jīvec ca prapitāmahaḥ Brh_1,7.36b
jetāpnoti dhanaṃ pūjāṃ Brh_1,9.31a
jñātavyaḥ sa mahībhujā Brh_1,23.21d
jñātaṃ mayeti likhitaṃ Brh_1,6.24c
jñātinaḥ śucayo lubdhāḥ Brh_1,8.51a
jñātir yaś copayujyate Brh_1,5.10b
jñātisaṃbandhisuhṛdām Brh_1,13.23a
jñātisāmantadhanikāḥ Brh_1,18.20a
jñātīcchāṃ darśayet tataḥ Brh_1,18.13d
jñātṛcihnair vinā sādhur Brh_1,19.33a
jñātṛsaṃjñā nivāsaś ca Brh_1,2.37c
jñātyādipratyayenaiva Brh_1,18.14a
jñātvā kāryaṃ deśakāla- Brh_1,6.40a
jñātvā cittaṃ mahīpateḥ Brh_1,1.100b
jñātvā cihnaiḥ prasādayet Brh_1,23.20f
jñātvābhiyogaṃ ye 'pi syur Brh_1,1.157a
jñātvā sadoṣaṃ yaḥ paṇyaṃ Brh_1,18.3a
jñātvā samyagdhanaṃ hṛtvā Brh_1,23.10c
jñātvā saṃparikalpayet Brh_1,29.2d
jñānadānakriyāsu ca Brh_1,26.20b
jñeyaṃ tadanurāgajam Brh_1,24.5d
jñeyaṃ yatropadhiḥ kṛtaḥ Brh_1,6.44d
jñeyaṃ yuktyāgamais tu tat Brh_1,6.42d
jñeyāḥ pracchannataskarāḥ Brh_1,22.4d
jñeyo 'sāv upavikrayaḥ Brh_1,12.4d
jñeyau gaṇakalekhakau Brh_1,1.120b
jyotir jñānaṃ tathotpātam Brh_1,22.15a
ta evoktāḥ parasparam Brh_1,13.6b
tac ca syāj jayapatrakam Brh_1,6.29d
tajjāyā sthāvaraṃ muktvā Brh_1,26.99c
taḍākārāmasaṃskṛtiḥ Brh_1,17.11b
taḍāgāny udapānāni Brh_1,19.4a
taṇḍulān bhakṣayec chuciḥ Brh_1,8.70b
taṇḍulair nābhiyuñjīta Brh_1,8.69c
tataś cānena mantreṇa Brh_1,8.76a
tatas tvaṣṭā tato viṣṇur Brh_1,8.21c
tataḥ kumbhāt piṇḍam ekaṃ Brh_1,8.84c
tataḥ patre viśodhitam Brh_1,2.30d
tataḥ paugaṇḍabālānāṃ Brh_1,19.21c
tataḥ prabhṛti vaktavyaḥ Brh_1,15.19a
tato 'rdhārdhārdhanāśe ca Brh_1,8.32c
tato labheta yat kiṃcit Brh_1,10.31c
tato labheta yat kiṃcit Brh_1,17.23a
tato vādaḥ pravartate Brh_1,16.3d
tato 'ṃśaṃ labdhum arhati Brh_1,26.108b
tat kartavyaṃ vijānatā Brh_1,3.49d
tatkāriṇo nārthadamaiḥ Brh_1,23.9c
tatkālāvadhisaṃyuktaṃ Brh_1,10.85c
tatkālāveditaṃ dhanam Brh_1,10.78b
tatkāle tu yadā bhavet Brh_1,3.41b
tatkṛtaṃ na vicālayet Brh_1,19.42d
tat kṛṣṇaṃ samudāhṛtam Brh_1,7.5d
tat tat pūrvaṃ viśodhayet Brh_1,3.38d
tat tathā sthāpayet rājā Brh_1,19.14c
tat tulyaḥ putrikaputro Brh_1,26.70c
tattvatas tā nibodhata Brh_1,10.8d
tatpiṇḍadāḥ śrotriyā ye Brh_1,26.34c
tatputras tat samuddharet Brh_1,6.39d
tatputrā viṣamasamāḥ Brh_1,26.13a
tatputrā viṣamasamāḥ Brh_1,26.18c
tatputro bhuktim eva tu Brh_1,6.39b
tatputro bhuktim evaikāṃ Brh_1,7.39c
tat punar dvādaśavidhaṃ Brh_1,7.8a
tat punas trividhaṃ jñeyaṃ Brh_1,7.2a
tat punas trividhaṃ proktaṃ Brh_1,24.2c
tat punas trividhaṃ proktaṃ Brh_1,24.6a
tat prajāpālanaṃ proktaṃ Brh_1,1.39a
tat pramāṇam iti sthitiḥ Brh_1,19.31d
tat pramāṇaṃ tu kartavyam Brh_1,19.39c
tatpramāṇaṃ prakartavyam Brh_1,7.51c
tat pravartitam anyais tu Brh_1,27.1c
tatphalaṃ pretya ceha ca Brh_1,7.7d
tatra tv idam upekṣāṃ vā Brh_1,10.30a
tatra divyaṃ viśodhanam Brh_1,4.17d
tatra doṣo na vidyate Brh_1,11.11d
tatra dharmo hato hanti Brh_1,1.112c
tatra naivāgamaḥ kāryo Brh_1,7.55c
tatra bhāgaharas tu saḥ Brh_1,26.63d
tatra bhedam upekṣāṃ vā Brh_1,17.14a
tatra mūlyaṃ darśanīyaṃ Brh_1,12.5c
tatra yuktaṃ parīkṣaṇam Brh_1,21.18d
tatra rājāmayā sandhir Brh_1,3.45c
tatra rṇī cāpnuyād bandhaṃ Brh_1,10.70c
tatra vādaḥ pravartate Brh_1,1.2d
tatra syād vyavahārataḥ Brh_1,12.11d
tatra svāmyaṃ pituḥ smṛtam Brh_1,26.58d
tatrādhiṃ dāpayed dadyāt Brh_1,10.41c
tatremaṃ labdhum arhati Brh_1,3.3d
tatropaśamanaṃ kāryaṃ Brh_1,17.6c
tat sabhyaiḥ brāhmaṇaiḥ saha Brh_1,1.146b
tatsamas tu punas tulyo Brh_1,8.49c
tatsamaṃ daṇḍam arhati Brh_1,5.21d
tat samaṃ vinayaṃ tathā Brh_1,11.14d
tatsamaṃ vinayaṃ tathā Brh_1,18.3d
tat sarvaṃ nāśam āyāti Brh_1,5.33c
tat sarvaṃ vinivartayet Brh_1,18.19d
tat saṃdeham avāpnuyāt Brh_1,6.48d
tat saṃsṛṣṭaḥ sa ucyate Brh_1,26.113d
tatsāmye śucimattarāḥ Brh_1,5.46d
tat suto vā dhanaṃ tāsāṃ Brh_1,26.33c
tat syāt pālayato nyāsaṃ Brh_1,11.7c
tatsvahastakṛtair anyaiḥ Brh_1,6.54c
tat svahastādibhis teṣām Brh_1,6.53c
tat svāminā paṇo deyo Brh_1,27.5c
tatsvāminā paṇo deyo Brh_1,28.2c
tathākārukuśīlavān Brh_1,8.36d
tathā kuhakajīvinaḥ Brh_1,22.3d
tathā kṣetraṃ kramāgatam Brh_1,26.53d
tathā ca gṛhakarmakṛt Brh_1,15.13d
tathā ca śaraṇāgatam Brh_1,11.7d
tathā ca śaraṇāgate Brh_1,11.18d
tathā cāparipālanam Brh_1,12.12b
tathā caiva svayaṃkṛtāḥ Brh_1,13.21b
tathā caivopadṛṣṭārau Brh_1,1.120a
tathā cottarasākṣiṇaḥ Brh_1,5.19d
tathā copāṃśughātakāḥ Brh_1,23.10b
tathā tathā vidhātavyaṃ Brh_1,26.12e
tathā dīrghapravāsinām Brh_1,10.109b
tathā durganivāsinām Brh_1,1.126b
tathā durganivāsinām] Brh_1,1.132b
tathādeyapradāyakaḥ Brh_1,14.18b
tathā dhenubhṛtaḥ kṣīraṃ Brh_1,16.14a
tathānāthadaridrāṇāṃ Brh_1,17.11c
tathā niryūhavedikāḥ Brh_1,19.46b
tathā pāntham uṣo vṛkṣe Brh_1,22.8a
tathā pāntham uṣo vṛkṣe Brh_1,22.21c
tathā pūrṇe 'vadhau dhanī Brh_1,10.39d
tathā paunarbhavaḥ sutaḥ Brh_1,26.73b
tathā bhasmakapālikāḥ Brh_1,19.18d
tathā bhāgabhṛto 'paraḥ Brh_1,15.9b
tathā bhāgānusāreṇa Brh_1,26.3c
tathā mārgānudeśakaḥ Brh_1,23.15d
tathā rājapathasya ca Brh_1,13.29b
tathā rājñā niyantavyāḥ Brh_1,1.110c
tathā rāṣṭrasya vibhrame Brh_1,16.10b
tathā lekhyasabimb āni Brh_1,6.33c
tathāvidham avāpnoti Brh_1,7.7c
tathā vṛtte punaḥ kriyāḥ Brh_1,2.42d
tathā sīmā na naśyati Brh_1,19.3d
tathā syād balavattaram Brh_1,6.49d
tathaikādaśa putrās tu Brh_1,26.78c
tathaiva krayavikraye Brh_1,3.12d
tathaiva ca viḍannakam Brh_1,9.20b
tathaiva tatsuto 'pīṣṭe Brh_1,26.133c
tathaiva tasya dātavyam Brh_1,11.10c
tathaiva te pālanīyā Brh_1,26.15c
tathaiva te pālanīyāḥ Brh_1,1.127a
tathaiva pratipādayet Brh_1,26.124d
tathaiva rajakasya ca Brh_1,26.86b
tathaivāśuddhim āpnuyāt Brh_1,8.52d
tathaivotkocajīvinaḥ Brh_1,1.107b
tathaivotkocajīvinaḥ Brh_1,22.14b
tathye tathyaṃ prayuñjīta Brh_1,3.22a
tathyena hi pramāṇaṃ tu Brh_1,6.34a
tathyenāśaṅkayāpi vā Brh_1,1.141b
tad agnau tāpayec chuciḥ Brh_1,8.73d
tad adattaṃ prakīrtitam Brh_1,14.16b
tadadhīnakuṭumbivyaḥ Brh_1,1.155a
tadantarā dhanaṃ dattvā Brh_1,10.49a
tad anvayasyāgatasya Brh_1,26.67c
tadabhāve tu cihnasya Brh_1,8.41c
tadabhāve tu jananī Brh_1,26.22a
tadabhāve tu dāyādaḥ Brh_1,26.96e
tadabhāve tu dāyādaḥ Brh_1,26.136c
tadabhāve tu duhitā Brh_1,26.128a
tadabhāve tu putrāṇāṃ Brh_1,7.38c
tadabhāve dvijātiṣu Brh_1,14.13d
tadabhāve 'pi tanayāḥ Brh_1,26.59c
tadabhāve pitā mātā Brh_1,26.87c
tadabhāve bhrātaras tu Brh_1,26.134a
tadartham aśubhaṃ karma Brh_1,16.9c
tadarthasya hi pakṣatā Brh_1,2.16b
tadarthaṃ guruśuśrūṣāṃ Brh_1,15.6c
tadarthaṃ sthāpayet prthak Brh_1,26.137b
tadarthaṃ svāmipālayoḥ Brh_1,15.3b
tadarthānuktavijñeyam Brh_1,5.52c
tadardham adhamaḥ smṛtaḥ Brh_1,8.11d
tadardhasya ca taṇḍulāḥ Brh_1,8.32b
tadardhaṃ kṣatriyo vaiśyaṃ Brh_1,20.14c
tadardhaṃ madhyamaḥ proktas Brh_1,8.11c
tad ardhenādhino 'pare Brh_1,13.20b
tadā gṛhṇīta tad rājā Brh_1,13.17c
tad ācaritam ucyate Brh_1,10.94d
tadā tac chāntalābhe 'rthe Brh_1,10.68e
tad ādhiṃ prāpnuyād ṛṇī Brh_1,10.67d
tadā na dhanabhāgdhanī Brh_1,10.65b
tadā na dhanabhāgdhanī Brh_1,10.72b
tadā na dhanabhāgdhanī Brh_1,10.126b
tadā rājā vicārayet Brh_1,27.10b
tadā rājā vinirṇayet Brh_1,10.36f
tadā vicārayet rājā Brh_1,17.20c
tadā śuddhim vinirdiśet Brh_1,8.60d
tad ucyate saṃsaraṇaṃ Brh_1,19.51c
tad utpattau yateta saḥ Brh_1,26.81d
tadutpannāś ca sāmantā Brh_1,19.38a
tadupādhikṛtaṃ viduḥ Brh_1,24.4d
tad ūrdhva sthāpayañ śilpī Brh_1,11.19c
tad ṛṇaṃ vividhān guṇān Brh_1,11.4b
tad eva dviguṇaṃ dāpyas Brh_1,18.3c
tad eva syād gṛhe gṛhe Brh_1,26.5d
tad evāyudhamaṇḍalam Brh_1,8.66b
tadaiva tasya moktavyas tv Brh_1,10.66c
tadaiṣu sarvam apy etat Brh_1,29.7c
tadopanidhikaṃ smṛtam Brh_1,11.2d
tad gṛhī dātum arhati Brh_1,10.121d
tad grāhyam ubhayor api Brh_1,2.17d
tad dātavyaṃ vivakṣitam Brh_1,14.4d
tad dāyaṃ ..... Brh_1,26.1c
tadbandhujñātividitaṃ Brh_1,10.55c
tad bandhunā kriyā kāryā Brh_1,13.18c
tadbhogaḥ sthiratāṃ yāti Brh_1,7.54c
tad yatnena vicārayet Brh_1,6.40d
tadyuktiyogād yo 'rtheṣu Brh_1,1.56c
tadrājño 'py anumantavyaṃ Brh_1,17.18c
tadvat pitā kuputreṇa Brh_1,26.90c
tadvināśapradarśakaḥ Brh_1,23.16b
tad vṛttir gurudāreṣu Brh_1,15.20c
tanayasya mṛtasya tu Brh_1,26.135d
tanayāṃśasamāṃśinī Brh_1,26.22b
tannāśas tv ayaśaḥkaraḥ Brh_1,11.9b
tanmadhye sthāpayed rājā Brh_1,1.86c
tan mahat pārthivam viduḥ Brh_1,8.56b
tanmūlyam uttamarṇena Brh_1,1.4c
tapasyā cāgnihotraṃ ca Brh_1,10.104c
tapasvināṃ tu kāryāṇi Brh_1,1.76a
tapasvī cāgnihotrī ca Brh_1,10.104a
tapojñānasamāyuktāḥ Brh_1,25.17a
tapodānadayānvitāḥ Brh_1,5.38d
tapovijñānavarjitaḥ Brh_1,26.37b
taptam āsiñcayet tailaṃ Brh_1,20.11c
tam atītyāparaṃ vadet Brh_1,2.21b
tam aśuddham vinirdiśet Brh_1,8.71d
tamasy andhe nimajjati Brh_1,26.90d
tam āhur brāhmaṇabruvam Brh_1,1.80d
tam evānāyayed rājā Brh_1,1.141c
tayā gavā kiṃ kriyate Brh_1,26.36a
tayor bahutarā gatiḥ Brh_1,1.3d
tayoḥ karma na vidyate Brh_1,7.16b
tayoḥ paitāmahaṃ pūrvaṃ Brh_1,10.113c
taran majjati mānavaḥ Brh_1,26.90b
taskarajñānahetunā Brh_1,27.2b
taskarāṇāṃ ca bhāvanā Brh_1,23.24d
taskarā dvividhā smṛtāḥ Brh_1,22.1b
tasmāt kāryāṇi nirṇayet Brh_1,3.32d
tasmāt kulagaṇādhyakṣā Brh_1,3.49a
tasmāt pitṛdhanaṃ tv anyaḥ Brh_1,26.127c
tasmāt prabhutvaṃ vṛttiṃ ca Brh_1,1.37a
tasmāt sarveṣu kāleṣu Brh_1,19.42c
tasmād arthaṃ ca rājyaṃ ca Brh_1,1.53c
tasmād yatnena kartavyaṃ Brh_1,3.38a
tasmād yatnena kartavyaṃ Brh_1,7.67a
tasmād yuktyā vicārayet Brh_1,1.117d
tasmād varṇāśramāṇāṃ tu Brh_1,1.9a
tasmān na lekhyasāmarthyāt Brh_1,6.41c
tasmān nyāyena rājā tu Brh_1,1.53a
tasmin prete 'pi tatprāptaṃ Brh_1,7.61c
tasya aṃśaṃ daśamaṃ dattvā Brh_1,13.11c
tasya kāryaṃ na śodhyaṃ tu Brh_1,5.29c
tasya kālaḥ pradātavyaḥ Brh_1,2.34c
tasya kuryān narādhipaḥ Brh_1,9.10d
tasya kṛtvā ṛṇādikam Brh_1,5.7b
tasya tatra tathāvidhā Brh_1,13.2d
tasya tatsiddhim āpnoti Brh_1,7.27c
tasya tadvṛddhim āpnuyāt Brh_1,10.108d
tasya tad vṛddhim āpnuyāt Brh_1,10.130d
tasya tan na vicālayet Brh_1,19.45d
tasya tan nāpahartavyaṃ Brh_1,26.46c
tasya tasya dhanaṃ bhavet Brh_1,26.110b
tasya taṃ na vicālayet Brh_1,26.149b
tasya tāṃ na vicālayet Brh_1,7.28d
tasya tāṃ naiva cālayet Brh_1,19.30d
tasya daṇḍas tu māṣakaḥ Brh_1,19.52d
tasya daṇḍaṃ prakalpayet Brh_1,1.144d
tasya daṇḍaṃ prakalpayet Brh_1,1.147f
tasya daṇḍo vidhīyate Brh_1,10.30d
tasya daṇḍo vidhīyate Brh_1,17.14d
tasya nirṇayakṛd rājā Brh_1,1.67c
tasya nirvāsanaṃ purāt Brh_1,17.13d
tasya nirvāsanaṃ purāt Brh_1,17.21d
tasya pakṣī na sidhyati Brh_1,2.44d
tasya puṇyaprado vadhaḥ Brh_1,22.7d
tasya prakṣarate rāṣṭraṃ Brh_1,1.72c
tasya prakṣubhyate rāṣṭraṃ Brh_1,23.12c
tasya bhāgo na lupyate Brh_1,26.115d
tasya bhāṇḍaṃ darśanīyaṃ Brh_1,13.14c
tasya mitrāribāndhavāḥ Brh_1,23.23b
tasya yajñaphalaṃ bhavet Brh_1,1.98d
tasya lekhyam apārthakam Brh_1,10.53d
tasya ṣaḍbhāgabhāg rājā Brh_1,1.41c
tasya sarvaharo damaḥ Brh_1,24.14b
tasya savāṇi bhūtāni Brh_1,1.7c
tasya sā nāpahartavyā Brh_1,7.59c
tasya siddhim avāpnuyāt Brh_1,10.44d
tasya hāniḥ prajāyate Brh_1,3.33d
tasyām ātmani tiṣṭhanti Brh_1,26.129c
tasyām eva tu yo bhuktau Brh_1,7.18a
tasyāstu sādhanaṃ lekhyaṃ Brh_1,6.18c
tasyāṃśaṃ tu haret saiva Brh_1,26.109c
tasyāṃśo daśamaḥ smṛtaḥ Brh_1,13.13d
tasyāḥ patyā pareṇa vā Brh_1,15.25b
tasyāḥ satsv api bandhuṣu Brh_1,26.133b
tasyāḥ syuḥ paripanthinaḥ Brh_1,26.105b
tasyaitāṃ na vicālayet Brh_1,19.24b
tasyaiva dviguṇaṃ daṇḍaṃ Brh_1,21.2c
tasyotpattiṃ nibodhata Brh_1,1.6b
taṃ pakṣaṃ dūratas tyajet Brh_1,2.45d
taṃ vadanti samāhvayam Brh_1,28.1d
taṃ vidvān na vicālayet Brh_1,10.115d
tāḍanaṃ ca karādinā Brh_1,21.6b
tāḍanaṃ bandhanaṃ caiva Brh_1,9.20a
tāḍanaṃ bandhanaṃ tathā Brh_1,3.8d
tāḍanādyair upakramaiḥ Brh_1,10.91b
tāḍane tu dvimāṣikaḥ Brh_1,21.10b
tāḍitaḥ pratitāḍayan Brh_1,21.4b
tāḍitaḥ pratitāḍayan Brh_1,21.19b
tā dvādaśa suvarṇas tu Brh_1,8.10c
tān apy āhvāpayet rājā Brh_1,1.157c
tān ahaṃ kathayiṣyāmi Brh_1,5.37c
tāni rājā viśet svayam Brh_1,2.26d
tāni sandhiṣu sīmāyā Brh_1,19.19c
tāmrakarṣakṛtā mudrā Brh_1,8.8c
tāmrakarṣakṛtā mudrā Brh_1,8.9c
tāmrapatre paṭe 'tha vā Brh_1,6.20b
tāmrādīnāṃ caturguṇā Brh_1,10.24d
tālajño labhate 'dhyardhaṃ Brh_1,13.37c
tāvad vādī viśodhayet Brh_1,2.22b
tāś catasras tu dhānakāḥ Brh_1,8.10b
tāsām āhvānam iṣyate Brh_1,1.155d
tāsāṃ bhartṛkriyāsu tat Brh_1,10.119d
tāṃ dṛṣṭvā nirṇayaṃ kuryāt Brh_1,1.133a
tāṃ vinā duhitā smṛtā Brh_1,26.126b
tāṃś ca śūdravad ācaret Brh_1,8.37d
tāḥ jñātiprabhuktāḥ smṛtāḥ Brh_1,1.153d
tiṣṭhatsv api hi sākṣiṣu Brh_1,6.47d
tīvram armābhipātanam Brh_1,20.4d
turīyāṃśā ca kanyakā Brh_1,26.22d
tulyakālopasthitayor Brh_1,10.45a
tulyamūlyākṣarānvitam Brh_1,6.13b
tṛṇakāṣṭheṣṭakāsūtra- Brh_1,10.23a
tṛṇagulmalatāvallī- Brh_1,8.63c
tṛṇaṃ vā yadi vā kāṣṭhaṃ Brh_1,22.25a
tṛtīyam anurāgajam Brh_1,24.2b
tṛtīyaṃ dhanadaṇḍaṃ tu Brh_1,29.8c
tṛtīyaṃ vāyudaivatyaṃ Brh_1,8.54c
tṛtīyaḥ pañcamaś caiva Brh_1,26.66a
tṛtīyinas tṛtīyāṃśāś Brh_1,13.20c
tṛtīye vadham arhati Brh_1,22.9d
tejomātraṃ samuddhṛtya Brh_1,1.7a
te tadaṣṭaguṇaṃ dāpyā Brh_1,17.22c
te tṛtīyāṃśabhāginaḥ Brh_1,26.44b
tena kāryāṇi sidhyanti Brh_1,7.67c
tena krayo vikrayaś ca Brh_1,7.6a
tena duścaritenāsau Brh_1,7.19c
tena duścaritenāsau Brh_1,26.75c
tena duṣṭaṃ bhavel lekhyaṃ Brh_1,6.36c
tena nāsti prayojanam Brh_1,26.35d
tena rājābhidhīyate Brh_1,1.66d
tenedānīm adattatvān Brh_1,14.14c
teneha kīrtim āpnoti Brh_1,5.35c
tenaiva tad bhaved deyaṃ Brh_1,13.9c
tenaiva sā pradātavyā Brh_1,13.28c
te pṛṣṭās tu yathā brūyuḥ Brh_1,19.14a
tebhyo 'dhyakṣaḥ smṛto 'dhikaḥ Brh_1,1.94d
teṣām etāḥ kriyā loke Brh_1,26.144a
teṣām sabhyair vibhāvanā Brh_1,4.2b
teṣāṃ jyaiṣṭhyaṃ na vidyate Brh_1,26.106f
teṣāṃ tat tu vidhīyate Brh_1,26.34d
teṣāṃ daṇḍaṃ prakalpayet Brh_1,2.31d
teṣāṃ dhanaharo rājā Brh_1,26.119c
teṣāṃ nṛpaḥ pramāṇ aṃ syāt Brh_1,1.105c
teṣāṃ pitṛsamas tu saḥ Brh_1,26.21d
teṣāṃ vacanato gamyaḥ Brh_1,8.51c
teṣāṃ vṛttiṃ prakalpayet Brh_1,1.30d
teṣāṃ vṛttiṃ prakalpayet Brh_1,17.2d
teṣāṃ savarṇā ye putrās Brh_1,26.44a
teṣāṃ sidhyati tan na tu Brh_1,7.46d
teṣu jyaiṣṭhyaṃ na tiṣṭhati Brh_1,26.45d
teṣu sākṣiyaṃ na vidyate Brh_1,5.3d
tair dattam upajīvanam Brh_1,26.30d
tair nirṇayaṃ kārayen nṛpaḥ Brh_1,4.19b
tailānāṃ caiva sarveṣāṃ Brh_1,10.19a
taiḥ kṛtaṃ ca svadharmeṇa Brh_1,17.18a
tau nṛpeṇa hy adharmajñau Brh_1,10.129c
tau parasparabhāginau Brh_1,26.106b
tau vinā tatsutau tathā Brh_1,10.78d
..t prasravaṇāni ca Brh_1,19.4b
tyaktalobhādikaṃ rājā Brh_1,1.51c
tyajan dviguṇam āvahet Brh_1,16.6b
tyājyaṃ tasya punar bhavet Brh_1,18.4d
tyājyā vadhyātha vā bhavet Brh_1,24.19d
trayas tatropacīyante Brh_1,9.30c
trayāṇām api caiteṣāṃ Brh_1,24.11a
trayāṇām api saṃdigdhe Brh_1,10.63c
trayī śāstrāṇi sabhyās tu Brh_1,1.119c
triguṇā vastrakupyake Brh_1,10.17b
tricatuḥpañca lekhitāḥ Brh_1,5.19b
tritayāt tu tad āpnuyāt Brh_1,18.21b
tripakṣāt paratas tu saḥ Brh_1,5.45d
tripakṣāt parataḥ so 'rthaṃ Brh_1,10.82c
tripakṣād atha vā māsāt Brh_1,18.21a
tripādone ca salilam Brh_1,8.29c
tripuruṣaṃ bhujyate yena Brh_1,7.59a
tripūruṣī ca triguṇā Brh_1,7.37c
triprakāraṃ nibodhata Brh_1,24.1d
tribhāgaṃ pañcabhāgaṃ vā Brh_1,16.1a
tribhāgena pratigrahī Brh_1,10.64d
tribhāgoanair na saṃśayaḥ Brh_1,10.22d
tribhir eva tu yā bhuktā Brh_1,7.62a
trimāsābdabhṛtas tathā Brh_1,15.10b
trirātraṃ pañcarātram vā Brh_1,8.67a
trividhasyāsya lekhyasya Brh_1,6.43a
trividhaṃ kṣatriyasyāpi Brh_1,7.11a
trividhaṃ tat prakīrtitam Brh_1,23.3b
trividhaṃ nyāyavedibhiḥ Brh_1,1.39b
trividhaṃ rājaśāsanam Brh_1,6.5d
trividhās te samākhyātā Brh_1,13.21c
triśate taṇḍulā deyāḥ Brh_1,8.30c
triṃśat samā tu yā bhuktā Brh_1,7.36c
triṃśadvarṣāṇy avicchinnā Brh_1,7.28c
triṃsadrātrāt tripakṣād vā Brh_1,3.33c
trīṇy evātra pramāṇāni Brh_1,10.64a
traividyair eva kārayet Brh_1,1.76b
tryabdād ūrdhvaṃ tu nāgacched Brh_1,13.17a
tryahaṃ saptāham eva vā Brh_1,2.39b
tvagbhede prathamo daṇḍo Brh_1,21.11a
dakṣā dāntāḥ kulodbhavāḥ Brh_1,17.9b
dakṣiṇaṃ pāṇim uddharet Brh_1,5.42b
dagdhavyās te kaṭāgninā Brh_1,22.22b
daṇḍa uttamasāhasaḥ Brh_1,8.11b
daṇḍakeśaṃ ca śaktitaḥ Brh_1,10.128d
daṇḍanīyaḥ prado bhavet Brh_1,20.14b
daṇḍapāruṣyakalpitaḥ Brh_1,21.14b
daṇḍapāruṣyam ucyate Brh_1,21.1d
daṇḍayej jayinā sākaṃ Brh_1,9.24c
daṇḍas tv abhihitāyaiva Brh_1,21.14a
daṇḍaṃ ca parikalpayet Brh_1,9.2d
daṇḍaṃ na parikalpayet Brh_1,1.149d
daṇḍaḥ kāryo manīṣibhiḥ Brh_1,21.10d
daṇḍāc ca vyavahārataḥ Brh_1,7.11d
daṇḍājinādibhir yuktam Brh_1,22.16a
daṇḍo 'tra parikalpitaḥ Brh_1,9.25b
daṇḍo bhavati karhi cit Brh_1,9.9b
daṇḍyaḥ sa rājño bhavati Brh_1,11.13c
daṇḍyās te kitavā smṛtāḥ Brh_1,22.12d
daṇḍyās te kitavāḥ smṛtāḥ Brh_1,27.7d
daṇḍyās te 'rthānurūpataḥ Brh_1,22.17d
daṇḍyāṃś caivāpy adaṇḍayan Brh_1,1.77b
daṇḍyo dāpyaś ca taddhanam Brh_1,8.64d
daṇḍyo nirvāsya eva vā Brh_1,8.85d
daṇḍyo bhavati dharmataḥ Brh_1,10.97d
daṇḍyo 'sabhyaḥ smṛto hi saḥ Brh_1,1.103d
dattam aṣṭavidhaṃ smṛtam Brh_1,14.9d
dattaṃ tenaiva tad bhṛguḥ Brh_1,7.42b
dattaṃ mayāmukāyādya Brh_1,6.21c
dattaṃ mātrā ca yad bhavet Brh_1,26.46b
dattaṃ yat samakālikam Brh_1,10.44b
dattaṃ lekhye svahastaṃ tu Brh_1,6.37a
dattaṃ siddhim avāpnuyāt Brh_1,14.6d
dattānyasya yadā mahī Brh_1,19.40b
datto 'paviddhaḥ krītaś ca Brh_1,26.72a
dattvā dravyaṃ tu sāmakam Brh_1,10.125d
dattvā bhyymyādikaṃ rājā Brh_1,6.20a
dattvā lekhyaṃ karoti yat Brh_1,6.14b
dattvā vā madyakārmaṇam Brh_1,24.4b
dadato yad bhavet puṇyaṃ Brh_1,11.7a
dadāti dīyate pitrā Brh_1,26.1a
dadyāc cāpaharec cāṃśaṃ Brh_1,26.116c
dadyāc cheyāṃs tu tacchanaiḥ Brh_1,10.92d
dadyāj jetre nṛpāya ca Brh_1,27.3b
dadyāt tatpakṣasaṃbaddhaṃ Brh_1,3.1c
dadyāt tu dhanine ṛṇī Brh_1,10.68d
dadyāt tu preṣite sutaḥ Brh_1,10.112b
dadyāt pratibhuve dhanī Brh_1,10.76b
dadyād eko dhanaṃ naraḥ Brh_1,13.22b
dadyād dhanaṃ ca paryāptaṃ Brh_1,26.28a
dantabhaṅge 'sthibhedane Brh_1,21.12b
damaś coktas trilakṣaṇaḥ Brh_1,20.1d
damaṃ dāpyas tu pūruṣaḥ Brh_1,9.19b
damaḥ kāryo 'tra māṣikaḥ Brh_1,21.6d
damaiḥ śāstrapracoditaiḥ Brh_1,22.5d
damo neyaḥ sabhāyāṃ yo Brh_1,24.15a
dampatī svāmibhṛtyakau Brh_1,1.124b
dayāc chikyaṃ punar nṛpaḥ Brh_1,8.50b
daridrasya dhanāgamaḥ Brh_1,29.14b
darīśvabhrāc ca pālayet Brh_1,16.16b
darpaṇasthaṃ yathā bimbam Brh_1,6.33a
darpāt karma yatheritam Brh_1,16.4b
darpād bandhubalānvitaḥ Brh_1,1.144b
darśanapratibhūryas tu Brh_1,10.75a
darśanāyeha mānavaḥ Brh_1,10.77b
darśane pratyaye dāne Brh_1,10.73a
darśayeyur nidhānāni Brh_1,19.31c
darśayeyus tathaiva ca Brh_1,19.22b
darśitaṃ pratikālaṃ yac Brh_1,6.45a
daśagrāmaśatagrāma- Brh_1,19.44a
daśamāṃśaṃ hared arthaṃ Brh_1,29.10a
daśaviṃśatikas tathā Brh_1,21.8d
daśānām api caiteṣāṃ karma Brh_1,1.88a
daśāṣṭaṣaṣṭhaṃ nṛpater Brh_1,1.43a
daśāhaṃ janasaṃsadi Brh_1,10.52b
daśaikapañcasaptāha- Brh_1,18.6a
daśaitāni niveśayet Brh_1,2.38d
daha pāvaka pāpaṃ tvaṃ Brh_1,8.77a
dātavyas tatra kālaḥ syād Brh_1,2.35c
dātavyas taptamāṣakaḥ Brh_1,8.30b
dātavyas tasya kālaḥ syād Brh_1,1.140c
dātavyaṃ jīvanaṃ tadā Brh_1,26.100f
dātavyaṃ dharmaśodhanam Brh_1,8.31b
dātavyā gotrajair mahī Brh_1,26.67d
dātavyā sā tu kāritā Brh_1,10.12d
dātavyaikasya vādinaḥ Brh_1,4.2d
dātāham etad draviṇam Brh_1,10.74c
dātur dhamo 'nyathā bhavet Brh_1,14.3d
dātuṃ naikasya śakyate Brh_1,26.50b
dātuḥ pālayituḥ svargaṃ Brh_1,6.23a
dānagrahaṇadharmau ca Brh_1,10.3c
dānacchedaphalaṃ likhet Brh_1,6.23d
dānalekhyaṃ tu tad vidhuḥ Brh_1,6.12d
dānalekhyaṃ bhāgalekhyaṃ Brh_1,6.7a
dānaṃ grahaṇam eva ca Brh_1,7.6b
dānaṃ grahaṇam eva ca Brh_1,26.6b
dānaṃ sabrahmacāriṇe Brh_1,6.21d
dānādānakrayeṣu ca Brh_1,26.57b
dānādāpanavikraye Brh_1,14.8d
dānādhamanavikraye Brh_1,26.101d
dāpanāntaṃ prakīrtitam Brh_1,11.1b
dāpanīyaḥ śanaiḥ śanaiḥ Brh_1,10.105d
dāpanīyāḥ kṛtakriyāḥ Brh_1,1.139d
dāpayed dhanikasyārtham Brh_1,10.127c
dāpayed dhanikasyārthaṃ Brh_1,10.128c
dāpyate yatra sopadhiḥ Brh_1,10.90d
dāpyas tac cāpi sodayam Brh_1,11.13d
dāpyas tat sodayaṃ bhavet Brh_1,11.12d
dāpyas tad dviguṇaṃ damam Brh_1,22.24b
dāpyas tasya ca taddhanam Brh_1,22.23d
dāpyas te dviguṇaṃ damam Brh_1,3.42d
dāpyaḥ prathamasāhasam Brh_1,20.17d
dāpyaḥ syāt prathamaṃ damam Brh_1,20.16b
dāpyaḥ syād adhikaṃ damam Brh_1,21.3d
dāpyaḥ syād dviguṇaṃ damam Brh_1,12.8d
dāpyaḥ syād dviguṇaṃ damam Brh_1,22.6d
dāpyās te dviguṇaṃ damam Brh_1,22.19d
dāpyāḥ syur dviśataṃ damam] Brh_1,19.36d
dāpyo daivahato 'pi tat Brh_1,11.19d
dāpyo yas tatra dṛśyate Brh_1,10.111b
dāpyo vāpy athavā damam Brh_1,21.21d
dāpyau tad dviguṇaṃ damam Brh_1,10.129d
dāyabhāgo'kṣadevanam Brh_1,1.12d
dāyādānāṃ ca vañcanāt Brh_1,11.3b
dāyādānāṃ prakalpayet Brh_1,26.86d
dāyādānāṃ prakīrtitaḥ Brh_1,26.17b
dāyādāḥ sthāvare samāḥ Brh_1,14.8b
dāyo vikraya eva vā Brh_1,10.60b
dāraputrapaśūn badhvā Brh_1,10.94a
dāsatvān na vimucyate Brh_1,15.22b
dāsapatraṃ tad iṣyate Brh_1,6.16d
dāsaśiṣyānujīvibhiḥ Brh_1,10.121b
dāsānām apy ayaṃ vidhiḥ Brh_1,26.2d
dāsārthaṃ dāsapatrakam Brh_1,6.9b
dāsīsutāś ca ye jātāḥ Brh_1,15.25a
dāsenoḍhā tva[sva]dāsī yā Brh_1,15.24a
dāsyam eṣāṃ kramāgatam Brh_1,15.22d
dikpālān tatra kalpayet Brh_1,1.87b
dinamāsārdhaṣaṇmāsa- Brh_1,15.10a
divasaiḥ pariniṣṭhitaiḥ Brh_1,11.19b
divākṛte kāryavidhau Brh_1,7.20a
divā gṛhītaṃ satkretā Brh_1,12.13c
divyapradānam uditam Brh_1,8.18c
divyaṃ tu parivarjayet Brh_1,3.16b
divyaṃ divyaviśāradaiḥ Brh_1,8.15b
divyaṃ divyaviśāradaiḥ Brh_1,8.17b
divyāni varjayen nityam Brh_1,8.69a
divyāny āhur viśodhanam Brh_1,8.34d
divyenāyāti sarvāṇi Brh_1,8.4c
divyenaiva vinirṇayaḥ Brh_1,8.47b
divyeṣv evaṃ niyojayet Brh_1,8.18f
divyair viśuddho medhyaḥ syād Brh_1,23.26a
divyair viśodhitaḥ samyaṅ- Brh_1,9.4c
divyaiḥ kāryaṃ parīkṣeta Brh_1,4.16c
divyaiḥ kāryaṃ viśodhayet Brh_1,4.21d
divyaiḥ kāryaṃ viśodhayet Brh_1,8.2b
dīnārākhyaḥ sa eva tu Brh_1,8.10d
dīpyamānaḥ svavapuṣā Brh_1,1.66c
durgamadhye gṛhaṃ kuryāj Brh_1,1.45c
durdeśopaplavādiṣu Brh_1,1.163b
durbhikṣe vyādhipīḍite Brh_1,1.149b
duṣkarārthe mahātmabhiḥ Brh_1,8.5b
duṣṭaṃ paścād vibhāvitam Brh_1,18.8b
duṣṭeṣu teṣu taddhasta- Brh_1,6.55c
duhitā ca tadaṃśinī Brh_1,26.31d
duḥkhitā yatra dṛśyante Brh_1,29.9c
dūtakaḥ sa udāhṛtaḥ Brh_1,5.11d
dūtakaḥ svaṭikāgrāhī- Brh_1,5.20a
dūtīsaṃpreṣaṇaṃ tathā Brh_1,24.6d
dūtīsaṃpreṣaṇena ca Brh_1,24.5b
dūto dānonmukho vratī Brh_1,1.138b
dūṣaṇe darśanaṃ punaḥ Brh_1,29.16b
dūṣayan prāgadūṣitān Brh_1,5.28b
dūṣito garhitaḥ sākṣī Brh_1,6.31a
dṛśyante bhrāntijanakās Brh_1,1.117c
dṛśyamānā vibhajyante Brh_1,26.40c
dṛṣṭipātaṃ praṇālīṃ ca Brh_1,19.48c
deyam ekaṃ trimāsataḥ Brh_1,26.84d
deyam evam ṛṇaṃ sadā Brh_1,10.113d
deyaṃ yad atiricyate Brh_1,14.3b
deyaṃ vā na prayacchati Brh_1,1.3b
deyaṃ vā niḥsvavṛddāndha- Brh_1,17.24a
deyaṃ vā niḥsvavṛddhārta- Brh_1,10.34c
deyānādeyayor vāpi Brh_1,10.98c
devatāyatanāni ca Brh_1,19.4d
devabrāhmaṇapādāś ca Brh_1,8.33c
devabrāhmaṇasaṃnidhau Brh_1,8.89b
devarājopaghātena Brh_1,11.11a
devavipradhanaṃ tathā Brh_1,23.7b
devān viprān purohitān Brh_1,1.25d
deveśeśānayor madhya Brh_1,8.20a
deśakālavayodravya- Brh_1,5.48a
deśakālavayodravya- Brh_1,5.49a
deśakālavihīnaś ca Brh_1,2.19a
deśakālārthasaṃkhyābhiḥ Brh_1,8.5e
deśajātikulādīnāṃ Brh_1,1.126c
deśadharmakulādīnāṃ Brh_1,20.2a
deśanāpratighātaṃ ca Brh_1,7.69a
deśasthānasamāmāsa- Brh_1,2.6a
deśasthityā tṛtīyas tu Brh_1,9.6c
deśasthityānumānena Brh_1,1.20a
deśasthityā pradātavyaṃ Brh_1,13.24c
deśasthityā baliṃ dadyur Brh_1,1.44a
deśaḥ kālas tathā sthānaṃ Brh_1,2.37a
deśācāraviruddhaṃ yat Brh_1,6.58c
deśācārahutaṃ varṣa- Brh_1,6.3a
deśācārānabhijñā ye Brh_1,1.64a
deśādikaṃ kṣipan dāpyaḥ Brh_1,20.17a
deśādikaṃ yasya rājā Brh_1,6.25c
deśādhvarūpataḥ pakṣaṃ Brh_1,10.76c
deśe kāle ca darśayet Brh_1,10.75b
dehārdhaṃ tasya jīvati Brh_1,26.93b
daivarājakṛtād ṛte Brh_1,10.75d
daivarājakṛtād bhavet Brh_1,13.8b
daivarājakṛto doṣas Brh_1,3.41a
daivarājabhayād astu Brh_1,13.11a
daivarājavaśān nṛṇām Brh_1,19.42b
daivarājopaghāte ca Brh_1,10.41a
daivarājños tathā nyāye Brh_1,16.10a
daivikī vā kriyā proktā Brh_1,4.20c
daivikīṃ tu vivarjayet Brh_1,8.47d
daivī navavidhā kriyā Brh_1,4.7d
daivī navavidhā smṛtā Brh_1,8.2d
daivotpātavido bhadrāḥ Brh_1,22.2c
dolāyamānayoḥ sandhiḥ Brh_1,3.44c
doṣabhājas tad ardhataḥ Brh_1,23.22d
doṣam utpādayed api Brh_1,6.58b
doṣavaktānumodakaḥ Brh_1,23.16d
doṣeṇaiva tu dūṣaṇam Brh_1,6.34b
doṣo bhavet tathā nyāse Brh_1,11.8c
dohyapuṃsāṃ parīkṣaṇam Brh_1,18.6d
dauhitrā dhanam āpnuyuḥ Brh_1,26.128d
djarmodyatān abhyudaye Brh_1,1.151a
dyūtakaḥ śaṭikāgrāhī Brh_1,5.2a
dyūtaṃ niṣiddhaṃ manunā Brh_1,27.1a
dyūtāhvānāntikāni ca Brh_1,10.2b
dyūte samāhvaye caiva Brh_1,4.18a
dravyasaṃkhyānvitā deyā Brh_1,8.7c
dravyasaṃkhyāvivarjitaḥ Brh_1,2.19b
dravyasaṃkhyodayaṃ pīḍāṃ Brh_1,2.6c
dravyahānikaraṃ buddhaiḥ Brh_1,12.12d
dravyahānikaraṃ buddhaiḥ Brh_1,12.15b
dravyaṃ tadīyaṃ saṃgṛhya Brh_1,10.51c
dravyaṃ vinā tu prathamaṃ Brh_1,20.2c
dravyāpekṣayā damās tatra Brh_1,23.3c
dravye dve samudāhṛte Brh_1,18.2b
dravye pitāmahopātte Brh_1,26.14a
dvandvayuddhena yaḥ kaścid Brh_1,27.5a
dvandvayuddhena yaḥ kaścid Brh_1,28.2a
dvayor api samaṃ bhavet Brh_1,10.45b
dvayor virodhe kartavyaṃ Brh_1,1.113c
dvayor vyaktaṃ hi kāraṇam Brh_1,26.109d
dvayoḥ praharator daṇḍaḥ Brh_1,21.3a
dvayoḥ samāno dharmajñaḥ Brh_1,5.10c
dvayoḥ saṃtaptayoḥ sandhiḥ Brh_1,3.43c
dvātriṃśad aṅgulāny āhur Brh_1,8.57a
dvāpare ca kalau nṛṇāṃ Brh_1,25.17c
dvābhyāṃ sidhyati nānyathā Brh_1,7.30d
dvāramārgakriyābhoga- Brh_1,7.21a
dvāv apy arthau niveśitau Brh_1,2.45b
dvikenārthaṃ samādāya Brh_1,10.59a
dviguṇas triguṇo jñeyaḥ Brh_1,21.7c
dviguṇasyopari yadā Brh_1,10.100a
dviguṇaṃ tac ca vetanam Brh_1,16.5d
dviguṇaṃ na pratibhuve Brh_1,10.86c
dviguṇaṃ labdhum arhati Brh_1,10.82d
dviguṇaḥ patiteṣu tu Brh_1,21.12d
dviguṇaḥ śoṇitodbhede Brh_1,21.10c
dviguṇā ca dvipuruṣī Brh_1,7.37b
dviguṇād api cotkarṣe Brh_1,10.36c
dviguṇo vā kalpanīyaḥ Brh_1,23.8a
dvicatuṣpadahāriṇaḥ Brh_1,22.4b
dvijatvam abhikāṅkṣante Brh_1,8.37c
dvijavaiśyavaṇicchilpi- Brh_1,1.34c
dvijātir āpnuyāt sarvam Brh_1,26.43c
dvijān vihāya yaḥ paśyet Brh_1,1.72a
dvitīyas tūttaras tathā Brh_1,1.17b
dvitīyaṃ vāruṇaṃ smṛtam Brh_1,8.54b
dvitīyaḥ parikīrtitaḥ Brh_1,9.5d
dvitīye hastacaraṇau Brh_1,22.9c
dvipado vyavahāraḥ syāt Brh_1,1.9c
dvipāt saṃpratipattiṣu Brh_1,2.3d
dviprakārā kriyā proktā Brh_1,4.6a
dviprakāro bhogabhṛtaḥ Brh_1,15.14a
dviprakāro vibhāgas tu Brh_1,26.17a
dvividhaṃ tad udāhṛtam Brh_1,11.6b
dviśatodyaṃ damaṃ tathā Brh_1,23.6d
dvisaptako'rthamūlas tu Brh_1,1.10a
dvisaptāhaṃ pratīkṣya tu Brh_1,10.48d
dvisasyāṣṭamaṃ bhāgaṃ Brh_1,1.61a
dveṣāt param abhidravet Brh_1,21.18b
dveṣiṇo 'rthena daṇḍayet Brh_1,9.14d
dve hi sthāne vivādasya Brh_1,1.3c
dvau trayaḥ pañca vā kāryāḥ Brh_1,17.10a
dvau sakulyāḥ sapiṇḍā vā Brh_1,26.123c
dvyaṃśaṃ dāyād avāpnuyāt Brh_1,26.21b
dvyaṃśaṃ hi labhate dhanam Brh_1,26.12b
dvyaṃśaḥ śeṣāḥ samāṃśinaḥ Brh_1,26.112d
dhaṭakarkaṭayos tathā Brh_1,8.52b
dhaṭādyā dharmajāntā ca Brh_1,8.2c
dhaṭād yā dharmajāntā tu Brh_1,4.7c
dhaṭe 'bhiyuktas tulito Brh_1,8.49a
dhaṭo 'gnir udakaṃ caiva Brh_1,8.3a
dhanadhānyādikaṃ tathā Brh_1,1.160b
dhanam udgrāhya lekhitam Brh_1,26.51b
dhanamūlāḥ kriyāḥ sarvā Brh_1,7.1a
dhanahiṃsāsamudbhavaḥ Brh_1,1.9d
dhanaṃ tasyākhilaṃ haret Brh_1,24.13b
dhanaṃ bhavet samṛddhānāṃ Brh_1,26.47c
dhanaṃ mūlīkṛtaṃ dattvā Brh_1,10.66a
dhanaṃ yāgārthatām iyāt Brh_1,26.12d
dhanaṃ vṛddhim avāpnuyāt Brh_1,10.35b
dhanaṃ vṛdhyā gṛhītvā tu Brh_1,6.17a
dhanaṃ vyapohya tac chiṣṭaṃ Brh_1,26.86c
dhanaṃ saptavidhaṃ śulkam Brh_1,7.3c
dhanādhyakṣākṣarānvitam Brh_1,6.24b
dhanāyavyayapālane Brh_1,10.122b
dhanāyasyāpalāpane Brh_1,9.29b
dhanikarṇikasaṃdigdhau Brh_1,1.5c
dhanikaṃ vādhamarṇikaḥ Brh_1,10.92b
dhaniko mūlabhāg bhavet Brh_1,10.36b
dhaniko vādhamarṇikaḥ Brh_1,10.58b
dhanī caiva ṛṇaṃ tathā Brh_1,10.70d
dhanī tāvat samādadyād Brh_1,10.16c
dhanī tāvat samādadyād Brh_1,10.25c
dhanī patraṃ pradarśayet Brh_1,10.85b
dhaneṣu śapathaiḥ śuciḥ Brh_1,8.46d
dhane svāmī prakīrtitaḥ Brh_1,26.70b
dharoddhruvas tathā soma Brh_1,8.19a
dharma eṣa udāhṛtaḥ Brh_1,10.88d
dharma eṣa sanātanaḥ Brh_1,17.24d
dharma eṣa sanātanaḥ Brh_1,26.95d
dharma eṣāṃ sanātanaḥ Brh_1,10.32b
dharmakarmavihīnas tu Brh_1,1.80a
dharmakārye tathaiva ca Brh_1,17.5d
dharmajñāḥ samadṛṣṭayaḥ Brh_1,3.49b
dharmadānaparā nityam Brh_1,25.15c
dharmapradhānāḥ puruṣāḥ Brh_1,1.1a
dharmayuddhena hiṃsanam Brh_1,23.4b
dharmavidbhir udāhṛtaḥ Brh_1,1.135d
dharmaśāstravirodhe tu Brh_1,9.8a
dharmaśāstrāṇi caiva hi Brh_1,1.86b
dharmaśāstrānusāreṇa Brh_1,1.22a
dharmaśāstrārthavedibhiḥ Brh_1,5.32d
dharmaśāstrārthaśāstrābhyām Brh_1,1.111a
dharmaśāstroditaṃ vacaḥ Brh_1,1.113d
dharmaśāstroditāni tu Brh_1,1.16b
dharmaś cāyātu me kare Brh_1,8.90d
dharmasaṃkīrtanasya ca Brh_1,26.88d
dharmas tenāpi vardhate Brh_1,1.19d
dharmahāniḥ prajāyate Brh_1,1.114d
dharmaṃ kuryād vinirṇayam Brh_1,1.51d
dharmaṃ prāpya yaśo 'yaśaḥ Brh_1,3.48b
dharmaṃ yatnena niścitam Brh_1,1.95b
dharmaḥ sadbhir udāhṛtaḥ Brh_1,13.37b
dharmād vicalitaḥ svakāt Brh_1,1.78d
dharmād vicalitaḥ svakāt Brh_1,9.15d
dharmād vicalitā daṇḍyā Brh_1,9.16c
dharmādharmau sitāsitau Brh_1,8.82b
dharmādharmau sitāsitau Brh_1,8.86b
dharmārthasahitaṃ vacaḥ Brh_1,1.101b
dharmārthābhyāṃ na hīyate Brh_1,8.92b
dharmārthopagrahaḥ kīrtiḥ Brh_1,3.47c
dharmāvāhanapūrvaṃ tu Brh_1,8.90a
dharme gṛhīte śuddhaḥ syāt Brh_1,8.85a
dharme gṛhīte śuddhiḥ syād Brh_1,8.91c
dharmeṇa grāmayor dvayoḥ Brh_1,19.14d
dharmeṇa vyavahāreṇa Brh_1,1.18a
dharmeṇa vyavahāreṇa Brh_1,9.1a
dharmo 'kṣayaḥ śrotriyasya Brh_1,7.45a
dharmopadeśakartā ca Brh_1,20.18a
dharmopadeśaṃ dharmeṇa Brh_1,20.11a
dharmopadhibalāt kārair Brh_1,10.87a
dharmopadhibalāt kārair Brh_1,10.87e
dharmyaḥ saṃparikīrtitaḥ Brh_1,10.69d
dharmyādinodgrāhya dhanaṃ Brh_1,10.130a
dharmyā sā parikīrtitā Brh_1,3.23d
dharmyā sā samayakriyā Brh_1,17.12d
dhātāryamā ca mitraś ca Brh_1,8.20c
dhātena tu pramāpaṇam Brh_1,21.11d
dhātrākṣarāṇi sṛṣṭāni Brh_1,6.2c
dhānyaṃ daśabhyaḥ kumbhebhyo Brh_1,22.23a
dhānyalohājavāsasām Brh_1,18.10b
dhānyahartā daśaguṇaṃ Brh_1,22.6c
dhānyahārī daśaguṇaṃ Brh_1,22.24a
dhānye caturguṇā proktā Brh_1,10.17c
dhārayed vā ṛṇī lekhyaṃ Brh_1,10.99c
dhārmikopaskarāṇi ca Brh_1,13.36b
dhāryaṃ manvādikaṃ śāstraṃ Brh_1,1.113a
dhigdaṇḍaṃ tadanantaram Brh_1,29.8b
dhigdaṇḍaḥ pūrvasāhase Brh_1,9.12b
dhigdhanābhyāṃ ca daṇḍayet Brh_1,9.17d
dhūpabhūṣaṇavāsasām Brh_1,24.9b
dhūpam adhvann avāsasām Brh_1,24.7b
dhenāvanaḍuhi kṣetre Brh_1,3.12a
na karoti yadā bhṛtaḥ Brh_1,16.5b
na kartavyaṃ kadācana Brh_1,19.49d
na kartavyā budhaiḥ kriyāḥ Brh_1,13.3d
na kartavyo vinirṇayaḥ Brh_1,1.114b
na kaś cid abhiyoktāraṃ Brh_1,8.18e
na kāryāḥ kāryacintakāḥ Brh_1,17.8d
na kuryāt paraveśmani Brh_1,19.48d
na kuryāt proṣite prabhau Brh_1,25.13d
na kuryān na ca kārayet Brh_1,19.54b
na kurvanti ca bhṛtyāś cet Brh_1,1.2c
na kenacit kṛto yas tu Brh_1,2.9a
na kliśyante sākṣisabhyā Brh_1,3.47e
nagaragrāmagaṇino Brh_1,19.26c
na ca tatkāraṇaṃ brūyāt Brh_1,5.28c
na ca daṇḍaṃ prakalpayet Brh_1,1.161d
na ca pakṣāntaraṃ gacchet Brh_1,2.7c
na ca bhrātā na ca pitā Brh_1,1.152a
na cādhyakṣaniveditān Brh_1,1.169d
na ced āpad garīyasī Brh_1,7.13d
na ced dvidveṣasaṃyutāḥ Brh_1,13.6d
na caivopagataṃ dadyāt Brh_1,10.108c
na caivopagataṃ dadyāt Brh_1,10.130c
na jaghanyā kathaṃ cana Brh_1,7.14d
na jātu hīyate lekhyaṃ Brh_1,6.56a
na tac chakyam apāhartuṃ Brh_1,26.104c
na tat kāryaṃ prapadyate Brh_1,23.25b
na tat sattvāvahaṃ bhavet Brh_1,14.14b
na tatsiddhim avāpnoti Brh_1,6.47c
na tadbhogena hīyate Brh_1,7.44d
na tad vyabhicaret rājñāṃ Brh_1,13.12c
na tan nigaditaṃ bhavet Brh_1,5.50d
na tan nigaditaṃ bhavet Brh_1,5.51d
na tasyātikramād doṣo Brh_1,1.161c
na taṃ bhajeran dāyādāḥ Brh_1,26.61c
na taṃ viprakṛtiṃ nayet Brh_1,2.7b
na dagdhaś cec chuddhim iyād Brh_1,8.80e
na dattaṃ sādhyasādhane Brh_1,8.15d
na dadyād uttaraṃ tu yaḥ Brh_1,2.4b
na dadyād uttaraṃ tu yaḥ Brh_1,3.7b
na dadyād uttaraṃ yāvat Brh_1,2.22c
na dadyād yācito 'sakṛt Brh_1,10.33b
na dadyād vetanaṃ bhṛteḥ Brh_1,16.11b
na dātavyā kathañ cana Brh_1,10.12f
na dātavyā damaṃ kva cit Brh_1,9.18d
na dātavyā dhanaṃ kvacit Brh_1,21.20d
na dānaṃ na ca vikrayaḥ Brh_1,26.38d
na dāsīṃ kārayet prabhuḥ Brh_1,15.25d
na divyaṃ na ca lekhakam Brh_1,4.18d
na divyaṃ na ca sākṣiṇaḥ Brh_1,6.18d
na divyā bhavati kriyā Brh_1,7.20d
nadītīraṃ prakurute Brh_1,19.24a
nadīsaṃtārakāntāra- Brh_1,1.163a
nadīsrotaḥpravāheṇa Brh_1,19.25a
na deyaṃ cāsya vetanam Brh_1,16.4d
na deyaṃ cāsya vetanam Brh_1,16.8b
na deyaṃ tv aṣṭadhā smṛtam Brh_1,14.2d
nadyotsṛṣṭā rājadattā Brh_1,19.41c
na niḥsravati yat tat syād Brh_1,10.36a
nandadattaṃ tathaitair yat Brh_1,14.16a
na paśyati yadā jale Brh_1,8.60b
na pālas tatra kilbiṣī Brh_1,16.10d
na putro na niyogakṛt Brh_1,1.152b
na punar tām avāpnuyāt Brh_1,7.41d
na pṛcchet tatra sākṣiṇaḥ Brh_1,21.17d
na pṛcched āgamāṃ kva cit Brh_1,7.54d
na pṛṣṭavyāḥ punaḥ punaḥ Brh_1,8.43d
na pratigrahabhūr deyā Brh_1,26.121a
na praṣṭavyā vinirṇaye Brh_1,1.64d
na brūyād akṣasrasamaṃ Brh_1,5.50c
na bhavet sa parājitaḥ Brh_1,3.41d
na bhuṅkte yaḥ svam ādhānaṃ Brh_1,10.53a
na bhūmer bhāgam arhati Brh_1,26.43b
na bhūmer bhāgam arhati Brh_1,26.122b
na bhedo jāyate kvacit Brh_1,8.14d
na moktavyāḥ sāhasikāḥ Brh_1,23.11c
nayanti bahumūlyatām Brh_1,22.17b
na yācate ca ṛṇikaṃ Brh_1,6.48c
na yācate ca yaḥ kaścil Brh_1,13.25c
narakaṃ caiva gacchati Brh_1,1.77d
narakaṃ yānty adhomukhāḥ Brh_1,1.99d
narakāpatabhīravaḥ Brh_1,26.89b
narasyārdhadamaḥ smṛtaḥ Brh_1,24.16d
naraḥ sāhasikas tu saḥ Brh_1,23.13d
narāṇāṃ rājadaivikaḥ Brh_1,19.40d
narāṇāṃ rājadaivikaḥ Brh_1,19.41f
na roddhavyaṃ tu kenacit Brh_1,19.51d
na roddhavyaḥ kriyāvādī Brh_1,10.97a
nartakānām eṣa eva Brh_1,13.37a
na labheran kathañ cana Brh_1,10.83d
na lupyate tasya bhāgaḥ Brh_1,26.107c
na lekhayati yas tv evaṃ Brh_1,2.44c
na lekhyaṃ na ca sākṣiṇaḥ Brh_1,7.21d
na lekhyaṃ hānim āpnuyāt Brh_1,6.52d
navadhā daivikī kriyā Brh_1,4.9b
navamaṃ daśamaṃ tathā Brh_1,13.16b
navamaṃ dharmakaṃ tathā Brh_1,8.4b
nava sapta ca pañca syuś Brh_1,5.1a
na vidyate tatra doṣaḥ Brh_1,12.3c
na vipadrājadaivikī Brh_1,8.46b
na vipro vadham arhati Brh_1,9.10b
na vipro vadham arhati Brh_1,9.27d
na śakyante 'dhunā kartuṃ Brh_1,26.69c
naśyetopagrahas tathā Brh_1,1.37d
naṣṭasyānveṣaṇe kālaṃ Brh_1,10.76a
naṣṭe caivādhamarṇake Brh_1,10.51b
naṣṭe mṛte vā ṛṇike Brh_1,10.85a
na sa tal labdhum arhati Brh_1,7.40d
na sabhyaḥ kilbiṣī tataḥ Brh_1,1.100d
na sa lābho bhavet punaḥ Brh_1,10.40b
na saṃtoṣaṃ gatas tu yaḥ Brh_1,9.23b
na sākṣiṇas te duṣṭātvāt Brh_1,5.3c
na sākṣī na ca bhuktayaḥ Brh_1,1.104b
na sā cālayituṃ śakyā Brh_1,7.58c
na sā siddhim avāpnuyāt Brh_1,19.29b
na strīṇām upabhogaḥ syād Brh_1,7.29a
na strī sthāvaram arhati Brh_1,26.100b
na syād divyaṃ na sākṣiṇaḥ Brh_1,4.12d
na syur yatra ca sākṣiṇaḥ Brh_1,26.143d
na svayaṃ kopakāraṇāt Brh_1,1.76d
na svavākyajitasya ca Brh_1,9.22d
na svātantryaṃ visaṃvadet Brh_1,9.28d
na hatvā bhrūṇahā bhavet Brh_1,23.19d
na hanty anyāyakāriṇaḥ Brh_1,23.12b
na hīnapakṣāṃ yuvatiṃ Brh_1,1.153a
nākāmo dāpyate kvacit Brh_1,10.42d
nātatāyivadhe hantā Brh_1,23.17a
nātyantaṃ pīḍanīyāḥ syur Brh_1,10.84a
nādaṇḍyo nāma rājño 'sti Brh_1,1.78c
nādaṇḍyo nāma rājño 'sti Brh_1,9.15c
nādadyān na nivedayet Brh_1,10.53b
nādhikaḥ samudāhṛtaḥ Brh_1,5.34d
nānālipijñau kartavyau Brh_1,1.81c
nānyathā dātum arhati Brh_1,10.124d
nānyathaiva vivādayet Brh_1,8.41d
nānyo daṇḍo vidhīyate Brh_1,9.27b
nānyo daṇḍo vidhīyate Brh_1,29.5d
nānyodaryād dhanaṃ haret Brh_1,26.117b
nānveṣṭavyo mahībhujā Brh_1,21.5d
nāparādhī bhaven naraḥ Brh_1,21.4d
nāparādhī bhaven naraḥ Brh_1,21.19d
nāpṛṣṭair aniyuktair vā Brh_1,8.42a
nābhiyojyaḥ kathaṃcana Brh_1,12.6b
nāmaghāṭāgamaṃ saṃkhyāṃ Brh_1,7.49a
nāmabhiḥ parikīrtitāḥ Brh_1,8.22b
nārājake kṛṣivaṇik- Brh_1,1.8c
nārī bhavati karkaśā Brh_1,26.100d
nārthadaṇḍo bṛhaspatiḥ Brh_1,9.20d
nārthaśāstraṃ kathaṃcana Brh_1,1.113b
nārhanti te pratikroṣṭuṃ Brh_1,18.20c
nārhaḥ syāt paitṛke dhane Brh_1,26.34b
nāvibhaktāḥ parasparam Brh_1,26.6d
nāṣṭakasya vihīyate Brh_1,12.6d
nāsedhyāḥ kāryasādhakaiḥ Brh_1,1.166d
nāstikāś ca na sākṣiṇaḥ Brh_1,5.40d
nāstikāḥ śāstravarjitāḥ Brh_1,1.64b
nāstike dṛṣṭadoṣe ca Brh_1,8.68c
nikṣepasyādhunā samyag- Brh_1,11.1c
nikṣepānantaraṃ prokto Brh_1,12.1a
nikṣepānvāhitanyāsa- Brh_1,12.2a
nikṣepe haraṇe tathā Brh_1,4.16b
nigṛhītuṃ na śaknuyāt Brh_1,29.7b
nigṛhṇīyāt prayatnataḥ Brh_1,29.6b
nigrahānugrahaṃ daṇḍaṃ Brh_1,3.48a
nigrahānugrahaṃ nṛṇām Brh_1,17.18b
nigrahānugrahair rājñaḥ Brh_1,23.26c
nicchidroparavo dhanam Brh_1,7.64b
nityaṃ naimittikaṃ kāmyaṃ Brh_1,1.32a
nityaṃ naimittikaṃ kāmyaṃ Brh_1,17.4a
nityaṃ pañcaśatāvaraḥ Brh_1,1.148f
nidhir niṣkulavittaṃ ca Brh_1,29.14a
nibadhnīyāt tathā sīmāṃ Brh_1,19.16a
nibandhaṃ vāvahet tatra Brh_1,10.75c
nimittena caturvidhā Brh_1,15.4d
niyuktaiḥ rājapuruṣaiḥ Brh_1,13.14d
niyukto 'nyo 'tha vā naraḥ Brh_1,1.142d
niyukto vāniyukto vā Brh_1,1.108a
niyoktavyā nṛpeṇa tu Brh_1,8.51b
niyojyā vinayet tathā Brh_1,8.28d
nirarthaka iti smṛtaḥ Brh_1,2.10b
nirarthaṃ niṣprayojanam Brh_1,2.8b
niravadyaṃ sapratijñaṃ Brh_1,2.5c
nirāmayān yaḥ kurute Brh_1,1.97a
niruddhaṃ cārayet tatra Brh_1,8.67c
nirṛter uttare bhāge Brh_1,8.26c
nirodhanena bandhena Brh_1,29.6c
nirguṇaḥ parikathyate Brh_1,1.36d
nirṇayaṃ tu batādhvaram Brh_1,9.34b
nirṇayaṃ sā tu rājājñā Brh_1,1.21c
nirṇayaḥ samudāhṛtaḥ Brh_1,9.4d
nirṇayānte yadā nṛpaḥ Brh_1,6.26d
nirṇaye na sa daṇḍabhāk Brh_1,1.56d
nirṇīte vyavahāre tu Brh_1,5.17a
nirdiṣṭāni caturdaśa Brh_1,29.5b
nirdiṣṭāni svayambhuvā Brh_1,8.4d
nirdiṣṭā yasya bhāvanā Brh_1,4.5b
nirdiṣṭeṣv arthajāteṣu Brh_1,5.50a
nirdeśyā daivikī kriyā Brh_1,7.52d
nirdoṣasya na cālayet Brh_1,1.37b
nirdoṣā daivikī kriyā Brh_1,8.1d
nirdhanam ṛṇinaṃ karma Brh_1,10.105a
nirvāsanaṃ vadho vāpi Brh_1,9.13a
nirvāsanāṅkakaraṇe Brh_1,9.27e
nirvāsanāṅkane mauṇḍyaṃ Brh_1,9.10c
nirvāsyā rājabhiḥ purāt Brh_1,9.16d
nirvāsyās te mahībhujā Brh_1,22.20d
nirvāsyāḥ kūṭadevinaḥ Brh_1,22.11b
nirvāsyāḥ kūṭadevinaḥ Brh_1,27.8b
nirvāsyāḥ sarva eva te Brh_1,1.107d
nirvāsyāḥ sarva eva te Brh_1,22.14d
nirviśaṅkaiḥ pragṛhyate Brh_1,10.6b
nivāryā strī svabandhubhiḥ Brh_1,25.2b
nivāsaś ca vijñeyaḥ Brh_1,5.6c
niveditasya akathanam Brh_1,3.36a
niveśakālād ārabhya Brh_1,19.45a
niveśakāle kartavyaḥ Brh_1,19.7a
niveśasamayād ūrdhvaṃ Brh_1,19.48a
niveṣṭukāmo rogārto Brh_1,1.164ba
niśāyām asato janāt Brh_1,12.4b
niśāyāṃ yatra tāḍitaḥ Brh_1,21.17b
niścitya bahubhiḥ sārdhaṃ Brh_1,9.24a
niścetuṃ ye na śakyāḥ syur Brh_1,1.105a
niṣāda ekaputras tu Brh_1,26.123a
niṣiddhaḥ svayam eva tu Brh_1,25.16b
niṣiddhā daivikī kriyā Brh_1,4.13b
niṣkaṃ suvarṇāś catvāraḥ Brh_1,8.9a
niṣkulā yāś ca patitās Brh_1,1.155c
niṣkṛtīnām akaraṇaṃ Brh_1,29.13a
nisṛṣṭārthas tu sa smṛtaḥ Brh_1,9.29d
nisṛṣṭārthas tu sa smṛtaḥ Brh_1,10.122d
nisṛṣṭārthā hi te smṛtāḥ Brh_1,17.18d
nissaṃdigdho nirākulaḥ Brh_1,2.15b
nihitāni tathānyāni Brh_1,19.17a
nihnave chadmanā kriyām Brh_1,26.141b
nṛtyādikaṃ ca tatprāptaṃ Brh_1,15.7c
nṛpakāryotsavākulān Brh_1,1.150b
nṛpakāryodyato vratī Brh_1,1.136d
nṛpatiḥ kārayed durgaṃ Brh_1,1.28c
nṛpadrohe ca pātake Brh_1,8.18b
nṛpadrohe tathaiva ca Brh_1,2.25b
nṛpadrohe sāhase ca Brh_1,4.14a
nṛpājñayāpaṇasthānāṃ Brh_1,18.11c
nṛpāśrayaṃ pravakṣyāmi Brh_1,29.1c
nṛpāśrayās tathā cānye Brh_1,27.11c
nṛpo 'dhyakṣas tathā grāmaḥ Brh_1,5.5a
nṛpo 'dhyakṣas tathaiva ca Brh_1,5.2d
nṛpo 'dhyakṣas tathaiva ca Brh_1,5.20d
netāsau nirmitaḥ purā Brh_1,1.9b
naikaṃ pṛcchet kadā cana Brh_1,5.1d
naigamādhiṣṭhitā sadā Brh_1,1.134b
naigamānumatena ca Brh_1,1.20b
naigamā vaidyakitavāḥ Brh_1,22.2a
naite yojyāḥ kathaṃcana Brh_1,19.48b
naiva paunarbhāvo vidhiḥ Brh_1,8.44b
naivaṃ taskararājāgni- Brh_1,13.13a
noktaḥ paunarbhāvo vidhiḥ Brh_1,29.16d
nopabhoge balaṃ kāryam Brh_1,7.31c
nopasthāyī niruttaraḥ Brh_1,3.10b
nopasthito yadā kaś cic Brh_1,3.40c
nopekṣeran sabhāsadaḥ Brh_1,1.99b
nyagrodhāśvatthakiṃśukān Brh_1,19.2b
nyāyatas tad dadāmy aham Brh_1,10.96b
nyāyamārgād apetaṃ tu Brh_1,1.100a
nyāyaśāstram atikramya Brh_1,1.112a
nyāyaṃ va necchate kartum Brh_1,2.44a
nyāyāṅgāny agrataḥ kṛtvā Brh_1,1.65c
nyāyān paśyet kṛtamatiḥ Brh_1,1.59a
nyāsadravyaṃ na gṛhṇīyāt Brh_1,11.9a
nyāsadravyeṇa yaḥ kaścit Brh_1,11.13a
nyāsavat paripālyo 'sau Brh_1,10.40c
nyāsas tat parikīrtitam Brh_1,11.3d
nyāsaṃ kṛtvā paratrādhiṃ Brh_1,10.62a
nyāse yācitake datte Brh_1,3.12c
nyūnasya dviguṇas tu saḥ Brh_1,20.8b
nyūnādhikam asaṃgatam Brh_1,3.28b
nyūnādhikaṃ tu saṃśodhya Brh_1,2.33c
nyūnāṃś ca paripūrayet Brh_1,2.28d
nyhāyaṃ paśyet kṛtamatiḥ Brh_1,1.83c
pakṣam āhur manīṣiṇaḥ Brh_1,2.12d
pakṣasya vyāpakaṃ sāram Brh_1,3.5a
pakṣaṃ pakṣavido viduḥ Brh_1,2.14d
pakṣaṃ rājā vivarjayet Brh_1,2.8d
pakṣaṃ vādī prapadyate Brh_1,3.14b
pakṣaḥ kṛtaḥ samādeyaḥ Brh_1,2.18c
pakṣaḥ proktas tv anādeyo Brh_1,1.174a
pakṣābhāsas tato 'nyathā Brh_1,2.18d
pakṣārthidoṣau maunaṃ ca Brh_1,3.36c
pakṣāhonāmajātibhiḥ Brh_1,2.6b
pakṣimeṣavṛṣādayaḥ Brh_1,28.1b
pakṣo jñeyaś caturvidhaḥ Brh_1,2.41d
pakṣo 'nādeya iṣyate Brh_1,2.19d
paṅkapāṣāṇasaṃyute Brh_1,8.63d
pañcadhānyaiḥ prakīrtitā Brh_1,10.8b
pañcamaṃ tv indradaivatyaṃ Brh_1,8.55a
pañcamaṃ sarvam eva vā Brh_1,29.10b
pañca māṣās tu viṃśatyā Brh_1,10.28c
pañcaviṃśatiko damaḥ Brh_1,20.15b
pañcaṣaṭsaptabhāginaḥ Brh_1,26.71b
pañcāśatpaṇikaṃ damam Brh_1,20.9b
paṇas tv ardhatrayodaśaḥ Brh_1,20.5d
paṇān ardhatrayodaśa Brh_1,20.17b
paṇyaṃ kāle 'nyathā na tu Brh_1,18.8d
paṇye tad dviguṇaṃ dāpyo Brh_1,22.13c
patanīye hi te tayoḥ Brh_1,7.15d
patitaṃ patitety uktvā Brh_1,20.10a
patitādikṛtaś caiva Brh_1,1.122a
patiś cānupayann ṛtau Brh_1,25.4b
patiṃ yā nāticarati Brh_1,25.8a
pattradvaye lekhanīyau Brh_1,8.82a
patnī tad bhāgahāriṇī Brh_1,26.94d
patnī duhitaro 'pi vā Brh_1,26.87b
patnībhrātṛvivarjitāḥ Brh_1,26.119b
patnyabhāve tu sodaraḥ Brh_1,26.96d
patnyabhāve tu sodaraḥ Brh_1,26.136b
patyau jīvati yaḥ strībhir Brh_1,26.61a
patrasthaiḥ sākṣibhir vācā Brh_1,6.37c
patraṃ kārayate yat tu Brh_1,6.13c
patrārūḍhaṛṇe khalu Brh_1,26.49b
patrārūḍhāny ataḥ purā Brh_1,6.2d
patre vilikhya tān sarvān Brh_1,5.23c
patrais tallekhyaniṛṇayaḥ Brh_1,6.54d
padam ādau nigadyate Brh_1,15.1d
padāni tu caturdaśa Brh_1,1.13b
padāni śṛṇutādhunā Brh_1,10.1d
padāny aṣṭādaśaitāni Brh_1,1.16a
padāṃśasahitas tv eṣa Brh_1,10.1a
parakuḍyāṃ niveśayet Brh_1,19.50d
paracakrāc caurabhayād Brh_1,1.39c
parataḥ syāc cirantanā Brh_1,7.37d
paratra ca śubhāṃ gatim Brh_1,5.35d
paradārābhimarśanam Brh_1,23.2b
paradārābhimarśane Brh_1,2.24b
paradeśāt samāhṛtam Brh_1,13.38b
paradravye 'bhilaṣati Brh_1,12.8a
parapatnyā tu puruṣaḥ Brh_1,24.12a
parapiṇḍopajīvinaḥ Brh_1,8.37b
pararṇaṃ na kadācana Brh_1,10.112d
parastrīpānasaktāś ca Brh_1,5.40a
parastrībhūmirṇādāne Brh_1,10.27c
parastrīṣv adhikeṣu ca Brh_1,21.7b
parastrīsaṃgrahas tathā Brh_1,1.10d
parastrīsaṃgrahas tathā Brh_1,1.14b
parasparamataṃ vinā Brh_1,10.65d
parasparamataṃ vinā Brh_1,10.72d
parasparamataṃ vinā Brh_1,10.126d
parasparam anīśās te Brh_1,26.57c
parasparaviśuddhaye Brh_1,8.45d
parasparaṃ hastapāde Brh_1,21.8c
parahastād gṛhītaṃ yat Brh_1,10.102a
paraṃ pavitram amṛtaṃ Brh_1,8.76c
parākaṃ vā same gatām Brh_1,24.19b
parādhīnaśaṭhākṛtīn Brh_1,1.151b
parānīkastenabhayam Brh_1,1.40a
parānīkahate deśe Brh_1,1.149a
parān yas tu pramāpayet Brh_1,23.13b
parārthavādī daṇḍyaḥ syād Brh_1,1.152c
parikalpya yathāvidhi Brh_1,19.55d
paripūrṇaṃ gṛhītvādhiṃ Brh_1,10.5a
paribhāṣya yadā kṣetraṃ Brh_1,10.68c
paribhogo 'pi pañcadhā Brh_1,7.64d
paribhrāmyāpsu majjayet Brh_1,24.17b
parivartya vibhajyate Brh_1,26.51d
parīkṣakāḥ sākṣiṇaś ca Brh_1,13.6a
parīkṣitaṃ tu śapathaiḥ Brh_1,9.3c
parīkṣeta svayaṃ paṇyam Brh_1,18.9a
parīkṣed ārdraparṇena Brh_1,8.75c
parīkṣeyuḥ parīkṣakāḥ Brh_1,8.78b
parīkṣya padam ādadyād Brh_1,1.134e
parīkṣya sthāpayen nidhim Brh_1,11.4d
parīkṣyaḥ śapathaiḥ sadā Brh_1,4.15d
parīksitaṃ bahumataṃ Brh_1,18.9c
pareṣāṃ nātra saṃśayaḥ Brh_1,7.43b
parjanyo daśamaḥ smṛtaḥ Brh_1,8.21b
partyarthisabhyānayanaṃ Brh_1,1.90c
parvate nagarābhyāse Brh_1,13.29a
palasya parikīrtitaḥ Brh_1,10.29b
palāyanād anuttarād Brh_1,9.22a
paśavaś cānivāritāḥ Brh_1,19.51b
paśuvastrānnapānāni Brh_1,23.6a
paśuvī jāyate gṛhe Brh_1,10.123d
paśustrīpuruṣādīnām Brh_1,7.32a
paśustrīvāhanāni ca Brh_1,10.54b
paścāt kāryaṃ viśodhayet Brh_1,5.31d
paścāt patre niveśayet Brh_1,2.33d
paścād ātmīyam eva ca Brh_1,10.113b
paścād uktān na dūṣayet Brh_1,5.22d
paścād dauhitrakaṃ dhanam Brh_1,26.96f
paścād dauhitrakaṃ dhanam Brh_1,26.136d
paścimaṃ yad dhi niścitaṃ Brh_1,10.59d
paścimā balavattarā Brh_1,10.62d
paśyann anyasya dadataḥ Brh_1,7.41a
paśyet purāṇadharmārtha- Brh_1,1.115c
paśvājyyartvigādīnāṃ Brh_1,1.55a
pāṇḍulekhena phalake Brh_1,2.33a
pāṇḍulekhyena phalake Brh_1,2.30c
pātakāt tartum icchati Brh_1,3.39b
pātakenātha saṃsadi Brh_1,3.37b
pādone ca hutāśanaḥ Brh_1,8.29b
pādau svapuruṣas tathā Brh_1,1.85b
pānāṭanadivāsvapnam Brh_1,25.11a
pāpamūlaṃ saṃgrahaṇaṃ Brh_1,24.1c
pāpena yojayan darpād Brh_1,20.17c
pāraṃparyakramāgatā Brh_1,7.58b
pāruṣyam uttamaṃ proktaṃ Brh_1,20.4c
pāruṣyam ubhayaṃ caiva Brh_1,23.2c
pāruṣyaṃ dvividhaṃ proktaṃ Brh_1,24.1a
pāruṣyaṃ dvividhaṃ smṛtam Brh_1,20.1b
pāruṣyaṃ madhyamaṃ proktaṃ Brh_1,20.3c
pāruṣye kūṭakaraṇe Brh_1,2.25a
pāruṣye daṇḍavācike Brh_1,4.19d
pāruṣye dve vadhaś caiva Brh_1,1.10c
pāruṣye dve sāhasaṃ ca Brh_1,1.14a
pārśvahānikārīṃ kṛtvā Brh_1,26.141c
pāladoṣād vināśe tu Brh_1,16.12a
pālanīyā tathaiva sā Brh_1,10.57b
pālanīyā divāniśam Brh_1,25.2d
pālanīyāḥ samarthais tu Brh_1,17.13a
pālayiṣyati vārdhakye Brh_1,26.91c
pālas tāḍanam arhati Brh_1,16.17d
pāle daṇḍo vidhīyate Brh_1,16.12b
pāśakadyūtadūtārtha- Brh_1,7.5a
piṇḍamātropajīvinīm Brh_1,24.18d
piṇḍayos tāni dhāpayet Brh_1,8.87d
piṇḍodakakriyāhetor Brh_1,26.88c
piṇḍau kāryau samau tataḥ Brh_1,8.88b
pitaras tena putriṇaḥ Brh_1,26.20d
pitaraṃ trāyate yataḥ Brh_1,26.81b
pitaraṃ trāyate sutaḥ Brh_1,26.35b
pitary uparate putrā Brh_1,10.117a
pitācāryaḥ suhṛn mātā Brh_1,9.15a
pitāpitāmaho yasya Brh_1,7.36a
pitā putrāḥ samāṃśinaḥ Brh_1,26.10b
pitāmahapitṛbhyāṃ ca Brh_1,26.46a
pitāmahavaco yathā Brh_1,8.78f
pitāmahyas tu sarvās tā Brh_1,26.25c
pitur dhanaharī tu sā Brh_1,26.132d
pitur yad vāhanādikam Brh_1,26.60b
pituḥ putrasya caiva hi Brh_1,26.14d
pitṛto bhāgakalpanā Brh_1,26.118b
pitṛdevadvijārcanam Brh_1,26.5b
pitṛpaitāmahaṃ caiva Brh_1,2.38a
pitṛprasādāt bhujyante Brh_1,26.62a
pitṛbhāgaharās tu te Brh_1,26.54d
pitṛbhāgaharāḥ smṛtāḥ Brh_1,26.13b
pitṛbhāgaharāḥ smṛtāḥ Brh_1,26.18d
pitṛbhrātṛsanābhibhiḥ Brh_1,26.94b
pitṛrikthaharāḥ putrāḥ Brh_1,26.19a
pitṛvyagurudauhitrān Brh_1,26.98a
pitṛvya bhrātṛputrastrī- Brh_1,10.121a
pitṛvyastrī pitṛṣvasā Brh_1,26.32b
pitṛvyeṇāthavā prītyā Brh_1,26.113c
pitṛsthā ye ca mānavāḥ Brh_1,26.39b
pitrā bhuktaṃ tu yad dravyaṃ Brh_1,7.61a
pitrā yat svayam ārjitam Brh_1,26.56b
pitrā yeṣāṃ prakalpitāḥ Brh_1,26.15b
pitrā vātha svayaṃ prāptaṃ Brh_1,14.4c
pitrā saha vibhaktā ye Brh_1,26.54a
pitror abhāve bhrātṛṇāṃ Brh_1,26.9a
pitryam aṃśaṃ mṛtasya tu Brh_1,10.111d
pitryam evāgrato deyaṃ Brh_1,10.113a
pitryaṃ labdhaṃ ca rājataḥ Brh_1,7.26b
pitrye labhdakrayādhāne Brh_1,7.24a
pinākī cāprājitaḥ Brh_1,8.23b
pīḍane chedane tathā Brh_1,21.15b
pīḍayan daṇḍabhāg bhavet Brh_1,19.47d
pīḍātiśayam āśritya Brh_1,1.175a
pīḍitaḥ pratibhāvitaḥ Brh_1,10.82b
pīḍitaḥ svayam āyātaḥ Brh_1,1.170a
puṇyāni ca hitāni ca Brh_1,1.86d
puṇyāpuṇyaphale samā Brh_1,25.14b
puṇyāpuṇyaphale samā Brh_1,26.92d
putradāradhanānāṃ ca Brh_1,8.65c
putradāraśirāṃsi ca Brh_1,8.33d
putrapautrānvayānugam Brh_1,6.22d
putravat paripālyaṃ tu Brh_1,11.6c
putravad duhitā nṛṇām Brh_1,26.127b
putraś cābhaktado mātuḥ Brh_1,25.4c
putrāṇāṃ ca trayo bhāgāḥ Brh_1,26.23c
putrā dāyaharāḥ smṛtāḥ Brh_1,26.45b
putrābhāve tu patnī syāt Brh_1,26.96c
putrābhāve tu patnī syāt Brh_1,26.136a
putrās trayodaśa proktā Brh_1,26.77a
putrāḥ saṃbandhibāndhavāḥ Brh_1,9.16b
putrikaurasayor vinā Brh_1,26.78d
putreṇa duhitā samā Brh_1,26.129b
putreṇāpi samaṃ deyam Brh_1,10.81a
putre tu śrāvitā ye syuḥ Brh_1,5.41c
putrebhyaḥ svasya yad dhanam Brh_1,26.1b
putrair deyaṃ vibhāvitam Brh_1,10.114b
putraiḥ saha vibhaktena Brh_1,26.56a
putro dauhitra eva vā Brh_1,26.33b
punar eva visaṃvadet Brh_1,26.140b
punar evaṃ prabhinnāni Brh_1,1.13c
punardoṣas tathaiva ca Brh_1,3.48d
punar nyāyo yadā bhavet Brh_1,5.17b
punar lekhayate yadi Brh_1,3.21b
punar vibhāgakaraṇe Brh_1,26.106e
punarvivādaṃ kurute Brh_1,5.30c
punaḥ saṃskṛtavikrayī Brh_1,22.13b
punnāmno narakāt putraḥ Brh_1,26.81a
pumān puṃso 'dhike śukle Brh_1,26.131a
puradurganivāsinaḥ Brh_1,17.17b
purastān navamaṃ yat tu Brh_1,8.56a
purastān navame tathā Brh_1,8.53d
purāṇe paṇam ... Brh_1,10.7a
purān nirvāsayet tataḥ Brh_1,24.14d
puruṣaṃ doṣavibhavaṃ Brh_1,29.2c
puruṣaṃ vā samādiśet Brh_1,1.147b
puruṣāṇāṃ malāḥ smṛtāḥ Brh_1,9.18b
puruṣāṇāṃ malāḥ smṛtāḥ Brh_1,21.20b
puruṣān vanagocarān Brh_1,19.12d
puruṣāpekṣayā tathā Brh_1,8.7d
puruṣāpekṣayā nṛpaḥ Brh_1,12.9b
puruṣāpekṣayā nṛpaiḥ Brh_1,23.8b
puruṣāpekṣayā mayā Brh_1,20.19b
puruṣāḥ santi lobhād ye Brh_1,5.36a
puruṣair bhūr yathāvidhi Brh_1,7.62b
puruṣais tribhir eva tu Brh_1,7.55b
puruṣaiḥ svair adhiṣthitam Brh_1,8.67b
puruṣo 'nyas tathāvidhaḥ Brh_1,8.59b
puruṣo vā śanaiḥ śanaiḥ Brh_1,1.170d
pure rāṣṭre virodhaḥ syād Brh_1,2.13c
purvottare saṃniviṣṭe Brh_1,3.42a
puṣkararthe tapodhanāḥ Brh_1,8.45b
puṣpaṃ vā yadi vā phalam Brh_1,22.25b
puṃbhāgas teṣu śasyate Brh_1,26.25b
puṃsaḥ kāryo 'dhikāyāṃ tu Brh_1,24.15c
puṃsaḥ putrasuhṛdvadhe Brh_1,11.8b
pūgaśreṇigaṇādīnāṃ Brh_1,6.18a
pūgaśreṇyādikānāṃ tu Brh_1,6.19a
pūjayet kavyapūrtābhyāṃ Brh_1,26.98c
pūyante satyasākṣiṇaḥ] Brh_1,19.36b
pūrṇāvadhau śāntalābhe Brh_1,10.99a
pūrṇe kāle dhṛtāvadhau Brh_1,10.48b
pūrṇe ca sodayaṃ paścād Brh_1,10.21c
pūrṇe prakarṣe tatsāmyam Brh_1,10.71a
pūrṇe 'vadhau śāntalābham Brh_1,10.103c
pūrṇe vidhau sāntalābhe Brh_1,10.49c
pūrvakāc chāsanād ṛte Brh_1,7.58d
pūrvapakṣaṃ svabhāvoktaṃ Brh_1,2.30a
pūrvapakṣaḥ sa ucyate Brh_1,1.175d
pūrvapakṣaḥ smṛtaḥ pādo Brh_1,1.17a
pūrvapakṣākṣarasamaṃ Brh_1,3.26c
pūrvapakṣe pratijñātam Brh_1,5.51a
pūrvapakṣe yathārthaṃ tu Brh_1,3.7a
pūrvapakṣottarādikam Brh_1,6.27b
pūrvapakṣottarāv ādyaṃ Brh_1,1.119a
pūrvapakṣo na sidhyati Brh_1,1.122d
pūrvapāde vilikhitaṃ Brh_1,4.4a
pūrvapramītāgnihotraṃ Brh_1,26.95a
pūrvam aṅgīkṛtaṃ tena Brh_1,3.39c
pūrvam ākṣārito doṣaiḥ Brh_1,24.12c
pūrvam āsann ahiṃsakāḥ Brh_1,1.1b
pūrvarājānukīrtanam Brh_1,2.38b
pūrvavairānusāreṇa Brh_1,23.21c
pūrvasabhyāṃs tu doṣiṇaḥ Brh_1,9.24d
pūrvasvāmī tu tad dravyaṃ Brh_1,12.5a
pūrvaṃ kṛtā kriyā yā tu Brh_1,10.57a
pūrvaṃ pakṣaṃ lekhyato Brh_1,2.20c
pūrvaṃ sākṣiviśodhanam Brh_1,5.31b
pūrvākruṣṭaḥ samākrośaṃs Brh_1,21.4a
pūrvāmukhas tūpaviśed Brh_1,1.109a
pūrvāhṇe tām adhiṣṭhāya Brh_1,1.115a
pūrvottarakriyāvāda- Brh_1,6.26c
pūrvottaraviśeṣitaḥ Brh_1,10.56b
pūrvottaraṃ vaded bandhur Brh_1,1.142c
pūrvottarārthe likhite Brh_1,3.43a
pūrvottare 'bhilikhite Brh_1,3.31a
pūrvotthānaṃ guruṣv arvāg Brh_1,25.10a
pūrvpakṣaṃ tu lekhayet Brh_1,1.125b
pṛcchati prāḍ iti śrutiḥ Brh_1,1.68b
pṛcched uttarasākṣiṇaḥ Brh_1,7.68b
pṛthagāyavyayadhanāḥ Brh_1,26.147a
pṛthaṅmitraiḥ sahāṣṭakam Brh_1,1.24b
paitāmahaṃ samaṃ deyam Brh_1,10.114c
paitāmahaṃ hṛtaṃ pitrā Brh_1,26.58a
paitṛkād eva tā dhanāt Brh_1,26.26b
paitṛkān madhyagād dhanāt Brh_1,26.27d
paitṛke na vibhāgārhāḥ Brh_1,26.10c
pautradauhitrayor loke Brh_1,26.130a
pautrādis tu na kiṃcana Brh_1,7.39d
pautro 'tha putrikāputraḥ Brh_1,26.82a
paurāṇāṃ karma kuryus te Brh_1,1.32c
paurāṇāṃ karma kuryus te Brh_1,17.4c
prakānte sāhase vāde Brh_1,4.19c
prakāśaghātakā ye tu Brh_1,23.10a
prakāśacihnāny etāni Brh_1,19.9c
prakāśacihnāny etāni Brh_1,19.16c
prakāśataskarā hy ete Brh_1,22.3c
prakāśāś cāprakāśāś ca Brh_1,22.1a
prakāśopāṃśucihnaiś ca Brh_1,19.7c
prakuryāc ca pracoditām Brh_1,15.6d
prakuryātāṃ vicakṣaṇaiḥ Brh_1,3.44d
prakuryuḥ pāpakāriṇām Brh_1,17.17d
prakurvan kāryanirṇayam Brh_1,9.33b
prakṛtīnāṃ tathaiva ca Brh_1,2.43d
prakṛtīnāṃ prakopaś ca Brh_1,29.15a
prakṛtyaivāvirodhataḥ Brh_1,19.8b
prakṛṣṭaṃ ca kṛtaṃ kāle Brh_1,13.30c
prakṛhṇīta svakaṃ dhanam Brh_1,12.11b
prakrānte kāryanirṇaye Brh_1,3.43b
prakrānte nirṇaye tu yaḥ Brh_1,5.30b
prakṣālya pāyayet tasmāj Brh_1,8.66c
prakṣipet tatra mudrikām Brh_1,8.74d
prakṣipya kumbheṣv etāni Brh_1,19.21a
pragṛhṇann āparādhnuyāt Brh_1,10.55d
pragṛhṇītāvilambitaḥ Brh_1,8.84d
pragṛhṇītāvilambitaḥ Brh_1,8.91b
pragṛhṇīyād athābhṛtaḥ Brh_1,16.2b
pracāraś ca yathāṃśena Brh_1,26.52c
pracchannadoṣavyāmiśraṃ Brh_1,22.13a
prajānāṃ mukharogiṇām Brh_1,8.69d
prajānāṃ hitakāmyayā Brh_1,4.20d
prajā prakṣubhyate 'nyathā Brh_1,1.127b
prajāyāṃ saṃprakīrtyate Brh_1,29.15d
prajāsaṃrakṣaṇāya ca Brh_1,1.22d
prajās tad dhi yamavratam Brh_1,1.110d
prajñaptir vā tathā bhavet Brh_1,6.50b
prajñāsāmarthyam āyābhiḥ Brh_1,22.1c
praṇataṃ purataḥ sthitam Brh_1,1.145b
praṇamya lokapālebhyaḥ Brh_1,1.48c
praṇālīṃ gṛhavāstuṃ ca Brh_1,19.47c
praṇivādī na dāpyaḥ syāt Brh_1,2.25c
pratigrahaṇalabdhaṃ yad Brh_1,7.10c
pratijñā ca haviḥ smṛtaḥ Brh_1,1.119b
pratijñāte sthirībhūte Brh_1,3.2c
pratijñādoṣanirmuktaṃ Brh_1,2.14a
pratijñāpattrakaṃ likhet Brh_1,8.90b
pratijñā bhāvanād vādī Brh_1,9.21a
pratijñāṃ bhāvayed vādī Brh_1,4.3a
pratidānaṃ tathaivāsya Brh_1,11.5c
pratipakṣaṃ na lakṣayet Brh_1,3.28d
pratipakṣas tathaiva ca Brh_1,2.36b
pratipattis tu sā jñeyā Brh_1,3.14c
pratipattau na saṃbhavet Brh_1,3.13d
pratipattau na sākṣitvam Brh_1,5.24a
pratipannam ṛṇaṃ dāpyaḥ Brh_1,10.87c
pratipannaś ca hīyate Brh_1,3.35d
pratipannasya dharmo 'yaṃ Brh_1,10.95a
pratipraśnaṃ tathaiva ca Brh_1,1.69b
pratibhāvyaṃ tu yo dadyāt Brh_1,10.82a
pratibhuvā tu yad dattam Brh_1,10.86a
pratibhūlekhyasākṣiṇaḥ Brh_1,1.5d
pratimālekhyadevaiś ca Brh_1,1.47a
pratiyāti gṛhān eṣā Brh_1,15.21c
pratiyogidhanāḍhyatvāj Brh_1,6.44c
pratirūpakasāhasaiḥ Brh_1,7.5b
pratilābhecchayā dattam Brh_1,14.17a
pratilomaprasūtānāṃ Brh_1,1.126a
[pratilomaprasūtānāṃ Brh_1,1.132a
pratilomās tathā cāntyāḥ Brh_1,9.18a
prativarṇāśrayaṃ smṛtam Brh_1,7.8b
prativādī tadottaram Brh_1,3.1d
prativādī na dīyate Brh_1,2.23d
prativādī prapadyed Brh_1,9.4a
prativeśyānuveśyau ca Brh_1,23.23a
pratiśrutaṃ tathānyasya Brh_1,14.2c
pratiśrutya na kuryād yaḥ Brh_1,16.7a
pratiṣiddhaniṣevaṇāt Brh_1,1.131b
pratiṣṭhā vyavahārāṇāṃ Brh_1,1.75c
pratiṣṭhitā pure grāme Brh_1,1.58a
pratiṣṭhitāpratiṣṭhā ca Brh_1,1.57a
prattasu bhaginīṣu ca Brh_1,26.9d
pratyakṣaṃ likhyate yas tu Brh_1,5.7c
pratyakṣī dāpanīyaḥ syāt Brh_1,3.7c
pratyayaḥ syād viparyaye Brh_1,11.5d
pratyarthavidhir ākhyātaḥ Brh_1,3.27a
pratyarthino 'rthino vāpi Brh_1,4.1c
pratyarthino 'rthino vāpi Brh_1,5.26a
pratyarthisaṃnidhānaṃ ca Brh_1,7.64c
pratyarthī kāraṇaṃ tathā Brh_1,4.3b
pratyarthī nirdiśet kriyām Brh_1,3.13b
pratyarthī yadi taṃ tathā Brh_1,3.19b
pratyarthī yadi taṃ tathā Brh_1,3.20b
pratyarthī vā sutas tābhyāṃ Brh_1,3.31c
pratyarthī sabhyasaṃnidhau Brh_1,2.22d
pratyarthī sabhyasaṃnidhau Brh_1,3.26b
pratyarthī sākṣiṇā sphuṭam Brh_1,5.25b
pratyarthī sādhayet svayam Brh_1,4.11b
pratyarthī smṛtivibhramāt Brh_1,3.3b
pratyarthī hānim āpnuyāt Brh_1,3.24d
pratyavaskandanaṃ tathā Brh_1,2.2b
pratyavaskandanaṃ hi tat Brh_1,3.19d
pratyavaskandane tathā Brh_1,2.3b
pratyahaṃ gṛhyate yā tu Brh_1,10.11a
pratyahaṃ nyāyadarśanaiḥ Brh_1,1.40d
pratyākalitapādaś ca Brh_1,2.1c
pratyāgacchet tu vegena Brh_1,8.59c
pratyūṣaś ca prabhāsaś ca Brh_1,8.19c
prathamaṃ daṇḍapāruṣyaṃ Brh_1,21.6c
prathamaṃ madhyamottamam Brh_1,24.2d
prathamaṃ madhyamottamam Brh_1,24.6b
prathame vā tṛtīye vā Brh_1,4.9c
prathamottamamadhyamāḥ Brh_1,23.3d
prathamo madhya uttamaḥ Brh_1,24.11b
pradattānyasya tuṣṭena Brh_1,19.29a
pradadan nāparādhnuyāt Brh_1,11.20b
pradadyāj jayine lekhyaṃ Brh_1,6.26e
pradadyāt tv eva piṇḍaṃ vā Brh_1,26.103a
pradadyāt svāmine dhanam Brh_1,12.7d
pradadyād gṛhabhūmikāḥ Brh_1,17.3b
pradātavyaṃ tvayā mama Brh_1,10.69b
pradātavyaṃ yad bhavati Brh_1,10.96a
pradātavyāni nānyathā Brh_1,8.6d
pradātavyā prayatnena Brh_1,4.13c
pradātavyo na saṃśayaḥ Brh_1,26.65d
pradānaṃ svecchayā kuryāt Brh_1,26.59a
pradāne vikraye caiva Brh_1,10.45c
pradāpyāpahṛtaṃ daṇḍyā Brh_1,22.5c
pradāya gurudakṣiṇām Brh_1,15.21b
praduṣṭeṣv anumāneṣu Brh_1,4.21c
praduṣṭeṣv anumāneṣu Brh_1,8.2a
pradeyam ṛṇikena tu Brh_1,10.86d
pradeyā gṛhabhūmayaḥ Brh_1,1.31b
pradeśinīṃ ca tasyātha Brh_1,8.78a
prapadya kāraṇaṃ brūyāt Brh_1,3.19c
prapadya kāraṇaṃ brūyād Brh_1,3.20c
prapannaḥ pañcakaṃ tu yaḥ Brh_1,10.59b
prapalāyī tripakṣeṇa Brh_1,3.35a
prapaśyet pratyahaṃ nṛpaḥ Brh_1,27.11b
prabhinnāni pṛthak pṛthak Brh_1,1.15b
prabhinnās te sahasradhā Brh_1,22.1d
prabhuṇā viniyuktaḥ san Brh_1,16.9a
prabhedam eṣāṃ vakṣyāmi Brh_1,5.5c
prabhedaḥ saptadhā punaḥ Brh_1,7.2d
pramāṇaniścito yas tu Brh_1,9.5a
pramāṇaparipālanam Brh_1,7.67b
pramāṇam eva likhitaṃ Brh_1,6.50c
pramāṇam sādhyanirṇaye Brh_1,7.56d
pramāṇarahitāṃ bhūmiṃ Brh_1,19.30a
pramāṇasamatā yatra Brh_1,3.45a
pramāṇasamatāyāṃ tu Brh_1,9.7a
pramāṇahīnavāde tu Brh_1,7.52c
pramāṇahīne vāde tu Brh_1,8.1c
pramāṇahīne vāde tu Brh_1,12.9a
pramāṇaṃ kṣetranāma ca Brh_1,2.37d
pramāṇaṃ tatkṛtaṃ sarvaṃ Brh_1,9.28a
pramāṇaṃ tatra pārthivaḥ Brh_1,1.104d
pramāṇaṃ tu tripauruṣam Brh_1,7.35d
pramāṇaṃ daivamānuṣam Brh_1,4.9d
pramāṇākṛtijātiṣu Brh_1,5.49b
pramāṇāgamasaṃyutam Brh_1,2.5d
pramāṇāni na santy ekaṃ Brh_1,1.104c
pramāṇena vināpi yat Brh_1,7.53b
pramādād yas tu nāśayet Brh_1,13.9b
pramītapitṛkāṇāṃ tu Brh_1,26.118a
pramītasākṣī ṛṇikaḥ Brh_1,10.53c
pramīyeta pramādataḥ Brh_1,13.14b
pramukho dvyaṃśam arhati Brh_1,13.36d
prayaccchettaṃ tu varjayet Brh_1,14.13b
prayacchec ced bhṛtiṃ svāmī Brh_1,1.2a
prayacchet svadhanād ṛṇam Brh_1,10.77d
prayatā rājasaṃnidhau Brh_1,19.11d
prayatnena pradarśayet Brh_1,19.21d
prayuktaṃ saptabhir varṣais Brh_1,10.22c
prayuktāny anupūrvaśaḥ Brh_1,8.5f
prayukte cirakālike Brh_1,10.18f
prayukte śāntalābhe tu Brh_1,6.48a
prayuñjīta catuṣṭayam Brh_1,29.7d
prayogaṃ kurvate ye tu Brh_1,13.4a
prayojake 'sati dhanaṃ Brh_1,10.68a
pralapantyā vā rahasi Brh_1,24.3c
pralobhanaṃ cānnapānair Brh_1,24.9c
pralobhya sparśanādinā Brh_1,24.16b
pravartante svarikthiṣu Brh_1,26.7b
pravartante svarikthiṣu Brh_1,26.144b
pravāsāt karmaṇas tathā Brh_1,1.159b
pravrajed vā kathaṃcana Brh_1,26.107b
praśamaṃ yānti ye mithaḥ Brh_1,2.31b
praśamaṃ ye mitho yānti Brh_1,3.42c
praśnasyākathane tathā Brh_1,5.47b
praṣṭavyā rājapuruṣaiḥ Brh_1,23.23c
praṣṭavyāḥ kāryanirṇaye Brh_1,7.50d
praṣṭavyāḥ kāryanirṇaye Brh_1,19.38d
praṣṭavyāḥ saṃnidhisthāś cet Brh_1,18.13a
praṣṭavyāḥ sākṣiṇo ye tu Brh_1,5.37a
prasahya sa vineyaḥ syāt Brh_1,10.101c
prasaṃgavinivṛttaye Brh_1,23.8d
prasādalikhitaṃ hi tat Brh_1,6.26b
prasādāt svāmino 'nyatra Brh_1,15.22c
prasādhanaṃ nṛttagīta- Brh_1,25.13a
prastutād anyan madhyasthaṃ Brh_1,3.28a
prastutārthopayogena Brh_1,5.26c
prasparamatena tau Brh_1,10.71d
praharanti ruṣānvitāḥ Brh_1,23.14b
praharante kṛtapaṇās Brh_1,28.1c
prākāradvayasaṃyutam Brh_1,1.28d
prāgadhyakṣaniveditam Brh_1,12.3b
prāgjaye tu jayaṃ tathā Brh_1,3.22d
prāgdiśi prāṅmukhīṃ tasya Brh_1,1.46a
prāgbandhaḥ śithilo bhavet Brh_1,10.61b
prāgvibhāgaś ca rikthinām Brh_1,26.143b
prāgvṛttavādī vijayaṃ Brh_1,4.3c
prāṅ niviṣṭavyavasthayā Brh_1,1.133b
prāṅniviṣṭā na cālayet Brh_1,19.46d
prāṅnyāyakaraṇe tathyaṃ Brh_1,3.24a
prāṅnyāyaś ca uttarāḥ proktāś Brh_1,2.2c
prāṅnyāyas tu sa ucyate Brh_1,3.21d
prāṅnyāye kāraṇoktau ca Brh_1,3.13a
prāṅnyāye ca sa vijñeyo Brh_1,2.3c
prāṅnyāye pratyavaskande Brh_1,4.11a
prājñair nāṇakavedibhiḥ Brh_1,13.1b
prāḍvivākasadasyānām Brh_1,1.56a
prāḍvivākas tataḥ smṛtaḥ Brh_1,1.69d
prāḍvivākas tu taṃ pṛcchet Brh_1,1.170c
prāḍvivākas tu sa smṛtaḥ Brh_1,1.68d
prāḍvivākādipūjanāt Brh_1,9.21b
prāḍvivāke ca rājani Brh_1,2.13b
prāḍvivāko 'tha lekhayet Brh_1,2.30b
prāḍvivāko 'tha vā dvijaḥ Brh_1,1.65b
prāḍvivāko 'pi daṇḍyaḥ Brh_1,1.102c
prāṇidyūtasamāhvaye Brh_1,27.2d
prātar utthāya nṛpatiḥ Brh_1,1.25a
prātibhāvyaṃ daṇḍaśulka- Brh_1,10.118c
prātilomyās tathā cāntyāḥ Brh_1,21.20a
prādhānyaṃ tu manoḥ smṛtam Brh_1,end/b
prādhānyāpekṣayā buddhaiḥ Brh_1,21.7d
prāpite duṣṭacāriṇi Brh_1,22.7b
prāptamātraṃ yena bhuktaṃ Brh_1,7.27a
prāptaṃ ca saha bhāryayā Brh_1,7.9b
prāpte kāle niyacchati Brh_1,1.110b
prāpte ca pitṛtaḥ kramāt Brh_1,7.31b
prāpte saptavidhe bhogaḥ Brh_1,7.24c
prāpnuyāt pūrvasāhasam Brh_1,5.28d
prāpnuyāt pūrvasāhasam Brh_1,24.12d
prāpnuyād viṃśatiṃ damam Brh_1,16.7d
prāpnoti tasya dātavyo Brh_1,26.112c
prāyaścittadamārhakāḥ Brh_1,1.130d
prāyaścittaṃ na kāryate Brh_1,22.26d
prāyeṇa dhanine dāpyo Brh_1,10.88c
prārthanīyaṃ tathaiva tat Brh_1,13.25b
prāhur vaiśeṣikaṃ dhanam Brh_1,7.11b
priyapūrvaṃ prāg vadati Brh_1,1.69c
priyapūrvaṃ vacaḥ sāma Brh_1,3.8a
preteśarakśasor madhye Brh_1,8.25a
preṣaṇaṃ gandhamālyānāṃ Brh_1,24.7a
preṣaṇaṃ gandhamālyānāṃ Brh_1,24.9a
preṣaṇaṃ gandhamālyānāṃ Brh_1,24.10a
preṣayet sāyakatrayam Brh_1,8.62b
preṣyān vārdhuṣikāṃś caiva Brh_1,8.36e
proktaṃ pṛthak pṛthak Brh_1,1.88b
proktā nirṇayakārakāḥ Brh_1,1.93b
proṣitasya sutaḥ sarvaṃ Brh_1,10.111c
proṣite malinā kṛśā Brh_1,25.12b
phalabhogyaṃ pūrṇakālaṃ Brh_1,10.125c
phalamadyānnavāsasām Brh_1,24.10b
phalaṃ nyāyena pālanam Brh_1,1.49d
badhvā vāmbhasi majjayet Brh_1,22.22d
bandhakasya dhanī svāmī Brh_1,10.48c
bandhanāni ca sarvāṇi Brh_1,29.9a
bandhane kleśyate ciram Brh_1,22.26b
bandhasvāmī tato bhavet Brh_1,10.49d
bandhahastasya yad deyaṃ Brh_1,10.42a
bandhaṃ vā sādhulagnakam Brh_1,10.5b
bandhāgniviṣaśastreṇa Brh_1,23.13a
bandhācāreṇa bandhakam Brh_1,14.5b
balavat paribhūtānāṃ Brh_1,1.40c
balaṃ kośaś ca naśyati Brh_1,1.127d
balaṃ kośaṃ ca naśyati Brh_1,1.72d
balāt kārakṛtaṃ tu tat Brh_1,24.3d
balāt kāraḥ sa kīrtitaḥ Brh_1,10.91d
balānubandhavyāghāta- Brh_1,26.146a
balān naiva pradāpayet Brh_1,26.141d
balān nyāyena vā hṛtā Brh_1,19.25d
balino'nyāyavartinaḥ Brh_1,1.39d
balir eṣa prakīrtitaḥ Brh_1,13.12d
balena caturaṅgena Brh_1,1.66a
balodbhūteṣu kāryeṣu Brh_1,4.19e
balopādhikṛte dve tu Brh_1,24.2a
bahavo jñātayo yatra Brh_1,26.138a
bahirvādikṛtāni ca Brh_1,8.16b
bahudhārthabhṛtaḥ proktas Brh_1,15.9a
bahupratijñaṃ yat kāryaṃ Brh_1,2.40a
bahumūlyaṃ tatra naṣṭam Brh_1,10.43c
bahurakṣasya daśamam Brh_1,29.11a
bahūnāṃ bhavati kṣemaḥ Brh_1,22.7c
bahūnāṃ saṃmato yas tu Brh_1,13.22a
bahvīnām ekapatnīnām Brh_1,26.80a
bahvyaḥ samāṃśato deyā Brh_1,26.2c
bādhākāle tu sā kāryā Brh_1,17.5c
bādhāṃ kuryur yad ekasya Brh_1,17.19a
bāndhvaveṣu sapiṇḍeṣu Brh_1,8.46c
bālabhītapravāsinām Brh_1,7.47b
bālavṛddhaprayojitaḥ Brh_1,1.123b
bālaśrotriyavitte ca Brh_1,7.31a
bālonmattabhayāturaiḥ Brh_1,14.15b
bāhū sabhyāḥ smṛtir hastau Brh_1,1.84c
bāhyabījātyayād yatra Brh_1,13.28a
bāhyaṃ prājñaḥ kṛṣīvalaḥ Brh_1,13.31d
bījaratnasamanvitām Brh_1,1.46d
bījāyovāhyaratnastrī- Brh_1,18.6c
bīje 'kṣau ṣaḍguṇā smṛtā Brh_1,10.18b
budhenātmaviśodhanam Brh_1,3.38b
bṛhatve dviguṇaṃ tatra Brh_1,20.15c
bradhnasyāpnoti viṣṭapam Brh_1,9.33d
bravīti brāhmaṇo 'smīti Brh_1,1.80c
brahmaksatriyaviṣśūdrā Brh_1,26.42a
brahmacarye vyavasthitā Brh_1,25.15b
brahmadāyaṃ gatāṃ bhūmiṃ Brh_1,26.53a
brahmadeyaṃ na hartavyaṃ Brh_1,7.53c
brahmasvaṃ brāhmaṇāñ śrayet Brh_1,13.17d
brahmahatyāsurāpāna- Brh_1,2.23a
brahmahā ca samāḥ smṛtāḥ Brh_1,5.34b
brahmādhāne ca vājinam Brh_1,13.19b
brāhmaṇaś ca bahuśrutaḥ Brh_1,1.67d
brāhmaṇas tu parikṣīṇaḥ Brh_1,10.89a
brāhmaṇas tu parikṣīṇaḥ Brh_1,10.93c
brāhmaṇasya trilakṣaṇam Brh_1,7.10b
brāhmaṇasya dhaṭo deyaḥ Brh_1,8.12a
brāhmaṇasya vidhīyate Brh_1,7.14b
brāhmaṇaḥ karma vārṣalam Brh_1,7.15b
brāhmaṇātikrame vadhyā Brh_1,9.18c
brāhmaṇātikrame vadhyā Brh_1,21.20c
brāhmaṇābhyavapattau ca Brh_1,8.39c
brāhmaṇe ṣaḍguṇaṃ smṛtam Brh_1,14.10d
brāhmaṇaiḥ śāstrapāragaiḥ Brh_1,9.24b
brāhmaṇo nāparādhnuyāt Brh_1,20.9d
brāhmaṇo nāparādhnuyāt Brh_1,20.13d
brāhmaṇo ramate rasāt Brh_1,7.18b
brāhmī māheśvarī caiva Brh_1,8.25c
brāhmair liṅgair vivarjitaḥ Brh_1,1.80b
brūyus te tu samaṃjasam Brh_1,19.15d
brūyuḥ sīmni viniścayam Brh_1,19.31b
brūhīti brāhmaṇaṃ brūyāt Brh_1,8.35a
bhaktadātā vikarmiṇām Brh_1,23.15f
bhaktāc chādabhṛtaḥ sīrād Brh_1,16.1c
bhaktācchādaṃ pradāyaiṣāṃ Brh_1,1.131c
bhakṣitopekṣite nṛṇām Brh_1,11.8d
bhaginībhrātṛsaṃbaddham Brh_1,20.3a
bhaginyaś ca sanābhayaḥ Brh_1,26.114d
bhagnaṃ mliṣtākṣarayutaṃ Brh_1,6.32c
bhajamānāḥ patanti te Brh_1,26.61d
bhajeyus te yathāṃśataḥ Brh_1,13.38d
bhajerann itare samam Brh_1,26.11d
bhaṭādibhir vadhyamānaṃ Brh_1,5.43e
bhadrāsanam adhiṣṭhāya Brh_1,1.48a
bhayadṛṣṭodbhavā mithyā Brh_1,3.23a
bhayaṃ karoti bhedaṃ vā Brh_1,3.29a
bhayād bhogāya kalpante Brh_1,1.8a
bhartavyās tv apare smṛtāḥ Brh_1,26.70d
bhartur drohe yathā nāryāḥ Brh_1,11.8a
bhartur dhanaharī patnī Brh_1,26.126a
bhartuḥ pitṛgṛhe 'pi vā Brh_1,26.29b
bhartrā patnī samabhyarcyā Brh_1,25.7a
bhartrā pitrā sutair na strī Brh_1,25.9a
bhavaty abhimataḥ satām Brh_1,15.19d
bhavet tatrobhayor api Brh_1,3.44b
bhavet samāṃśaḥ kṣatreṇa Brh_1,26.120c
bhavet sāmyena bhūbhṛtaḥ Brh_1,3.47d
bhaveyus te yathākramam Brh_1,26.42d
bhasmakardamapāṃsubhiḥ Brh_1,21.1b
bhasmādīnāṃ prakṣipaṇaṃ Brh_1,21.6a
bhāgadānakrayādhināṃ Brh_1,6.5a
bhāgabhāgāgatas tu saḥ Brh_1,26.64d
bhāgalekhyaṃ tad ucyate Brh_1,6.11d
bhāgavṛddhir vivakṣitā Brh_1,10.35d
bhāgaṃ gṛṇīta pañcamam Brh_1,16.1d
bhāgaṃ dadyāt kṛṣīvalam Brh_1,1.43b
bhāgānāṃ nirṇaye kṛtam Brh_1,6.6b
bhāgo yad dviguṇād ūrdhvaṃ Brh_1,10.21a
bhāgyābhāgyavaśān nṛṇām Brh_1,19.23b
bhāgyābhāgyavaśān nṛṇām Brh_1,19.43d
bhāravāho 'dhamaḥ proktas Brh_1,15.13c
bhāryā putraḥ purohitaḥ Brh_1,9.15b
bhāryāyā bhrātṛmātarau Brh_1,5.39b
bhāryāsutavihīnasya Brh_1,26.135c
bhāvayitvā pradāpyate Brh_1,10.95d
bhāvitāḥ sākṣiṇaḥ sarve Brh_1,5.25c
bhāṣāpādottarapadau Brh_1,2.1a
bhinnaṃ tad bahudhā punaḥ Brh_1,6.4d
bhīṣaṇaṃ vā nirodhanam Brh_1,3.29b
bhuktam etair na hīyate Brh_1,7.45d
bhuktaṃ bhuktyā na hīyate Brh_1,7.47d
bhuktaṃ yat svajanais tathā Brh_1,7.63b
bhuktir ekā garīyasī Brh_1,7.38d
bhuktir ebhyo garīyasī Brh_1,7.34d
bhuktir eva tu gurvo syān Brh_1,7.21c
bhuktir balavatī śāstre hy Brh_1,7.60a
bhuktir yasyāvighātinī Brh_1,7.28b
bhuktis tatra garīyasī Brh_1,7.55d
bhuktis tripuruṣī ca yā Brh_1,7.56b
bhuktis tripuruṣī sidhyet Brh_1,7.43a
bhuktis traipuruṣī yatra Brh_1,7.54a
bhuktiṃ yo na [ca] sādhayet Brh_1,12.14b
bhuktiḥ sā pauruṣī jñeyā Brh_1,7.37a
bhuktiḥ siddhim avāpnuyāt Brh_1,7.30b
bhuktiḥ stokāpi yatra no Brh_1,7.33d
bhukte cāsāratāṃ prāpte Brh_1,10.43a
bhukteś ca vidhir ucyate Brh_1,7.22d
bhuktyā kevalayā naiva Brh_1,7.30a
bhuktyācāreṇa dharmataḥ Brh_1,7.61b
bhuktyā prāptaṃ tu tasya tat Brh_1,7.61d
bhuktvā hānim upekṣayā Brh_1,7.26d
bhuñjato yasya yā hṛtā Brh_1,19.30b
bhuvanādhiśvarāś caiva Brh_1,8.24a
bhūtaṃ ṣaṇmāsavārṣikam Brh_1,1.44b
bhūpānām indhanarasair Brh_1,1.29a
bhūbhāgalakṣaṇaṃ caiva Brh_1,19.28c
bhūmir avyāhatā paraiḥ Brh_1,7.36d
bhūmiś cchinnā yadā bhavet Brh_1,19.24d
bhūmiṃ dattvā yas tu patraṃ Brh_1,6.12a
bhūmer anyatra saṃsthitiḥ Brh_1,19.23d
bhūmer abhuktir lekhyasya Brh_1,7.66a
bhūmau niveśayet tāvad Brh_1,2.29a
bhūmau vivādayet kṣipram Brh_1,3.9c
bhūmyāṃ vā prathamaṇ likhet Brh_1,2.33b
bhūyo dāyavibhāgaḥ syād Brh_1,26.68c
bhūvādo 'svāmivikriyaḥ Brh_1,1.11d
bhṛguṇāsvāmivikrayaḥ Brh_1,12.1b
bhṛtakas tu na kurvīta Brh_1,16.3a
bhṛtakas trividho jñeya Brh_1,15.11a
bhṛtakaḥ karmakaraś ca] Brh_1,15.15d
bhṛtako vidadhāti yat Brh_1,16.9b
bhṛtabhedatrayaṃ tv idam Brh_1,15.3d
bhṛtānām ucyate vidhiḥ Brh_1,15.1b
bhṛtis tuṣṭyā paṇyamūlaṃ Brh_1,14.9a
bhṛtihānim avāpnoti Brh_1,16.3c
bhṛtai rakṣya upaskaraḥ Brh_1,16.6d
bhṛto 'nārto na kuryād yo Brh_1,16.4a
bhṛtyadānam aśuśrūṣā Brh_1,1.11c
bhṛtyānāṃ karma kurvatām Brh_1,1.2b
bhṛtyān nāhvāyayen nṛpaḥ Brh_1,1.151d
bhettavyo rājapūruṣaiḥ Brh_1,22.6b
bhedakṛtsāhasī tathā Brh_1,17.16b
bhedane madhyamo guruḥ Brh_1,21.13d
bhedam āyānti sākṣiṇaḥ Brh_1,8.14b
bhedas tu bhayadarśanam Brh_1,3.8b
bhedaḥ śāstracaritrayoḥ Brh_1,3.45b
bhedenopekṣayā nyāsaṃ Brh_1,11.12a
bhoktavyaḥ samanantaram Brh_1,10.50d
bhogacchedanimittaṃ ca Brh_1,7.49c
bhogam anyeṣu kalpayet Brh_1,7.63d
bhogalābhas tathaiva ca Brh_1,10.9d
bhogalābhas tadā tatra Brh_1,10.100c
bhogalābhaṃ tathaiva ca Brh_1,10.16b
bhogalābhaḥ prakīrtitaḥ Brh_1,10.14b
bhogaṃ kāmaṃ ca nāma ca Brh_1,19.28b
bhogaṃ caiva tato dhanāt Brh_1,26.59b
bhogāt tatra na siddhiḥ syād Brh_1,7.63c
bhogena prakarṣānvitam Brh_1,10.70b
bhoge lābhaṃ tathaiva ca Brh_1,10.25b
bhogopagrahapūjanam Brh_1,1.50b
bhojanavyañjanakriyā Brh_1,25.10b
bhojyānno 'tha pratigrāhyo Brh_1,15.19c
bhojyābharaṇakarmiṇaḥ Brh_1,26.40b
bhramadvīrītaraṅgāḍhye hy Brh_1,8.75a
bhramaśvabhracatuṣpathān Brh_1,1.35b
bhrātaras tu sahodarāḥ Brh_1,26.79b
bhrātaraḥ saṃvibhaktā ye Brh_1,6.11a
bhrātaro ye ca saṃsṛṣṭā Brh_1,26.114c
bhrātā putrāś ca kīrtitāḥ Brh_1,26.87d
bhrātā vā tadanujñayā Brh_1,26.135f
bhrātā vā bhrātṛputro vā Brh_1,26.139a
bhrātā sakhā ca jāmātā Brh_1,5.39c
bhrātuḥ sakāśāt pitror vā Brh_1,26.29c
bhrātṛputrāḥ sanābhayaḥ Brh_1,26.134b
bhrātṛbhāge vibhaktajaḥ Brh_1,26.55b
bhrātṛbhāryām abhartṛkām Brh_1,1.130b
bhrātrā caikatra saṃsthitaḥ Brh_1,26.113b
bhrāntiḥ śaṅkā samuddiṣṭā Brh_1,2.42a
bhrāntiḥ saṃjāyate yataḥ Brh_1,6.2b
bhrāntiḥ saṃjāyate yadā Brh_1,6.43b
bhrāmayed gardabhena tu Brh_1,24.13d
bhrūṇahā mitrahā caiṣāṃ Brh_1,5.34c
magnāṅgaḥ śucitām iyāt Brh_1,8.61b
maṇimuktāpravālānāṃ Brh_1,4.15a
maṇḍalaṃ tu pramāṇataḥ Brh_1,8.57d
maṇḍalaṃ paricakṣate Brh_1,1.23d
maṇḍalān maṇḍalāntaram Brh_1,8.57b
matir utpadyate yāvat Brh_1,2.39c
matir notsahate yatra Brh_1,1.140a
mattamūḍhānabhijñārta- Brh_1,18.19a
mattalekhyaṃ parasparam Brh_1,6.15b
mattātivṛddhanirdhūtaiḥ Brh_1,14.15c
mattonmattapramattāṃś ca Brh_1,1.151c
mattonmattārtavyasani- Brh_1,1.123a
mattonmattena vikrīyaṃ Brh_1,18.4a
matto vṛddho 'nuyuktaś ca Brh_1,1.136c
matsyādāś ca narāḥ pūrve Brh_1,1.129a
madūrdhvam iti yad dattaṃ Brh_1,14.14a
madyānāṃ madhusarpiṣām Brh_1,10.19b
madhyadeśe karmakarāḥ Brh_1,1.128c
madhyamas tu kṛṣīvalaḥ Brh_1,15.12b
madhyamas tu kṛṣīvalaḥ Brh_1,15.13b
madhyamaṃ śaram ādāya Brh_1,8.59a
madhyamaṃ saṃgrahaṃ viduḥ Brh_1,24.7d
madhyamaṃ saṃgrahaṃ viduḥ Brh_1,24.10d
madhyamaḥ śastrasaṃdhāne Brh_1,21.9a
madhyamaḥ saṃgrahaḥ smṛtaḥ Brh_1,24.9d
madhyame karmaṇī hitvā Brh_1,7.16c
madhyameṣu śatāvaraḥ Brh_1,1.148d
madhyasthā vañcayanty Brh_1,22.19a
madhyasthāḥ kūṭasākṣiṇaḥ Brh_1,22.3b
madhyasthitam anājīvyaṃ Brh_1,26.50a
madhyasthair vā parasparam Brh_1,17.7b
madhyaṃ kṛṣṭaśadaṃ tu saḥ Brh_1,19.53d
madhyānāṃ dviguṇā smṛtā Brh_1,8.48b
madhyottame 'rdhadaṇḍas tu Brh_1,9.12c
madhvāsvādo viṣaṃ paścād Brh_1,14.3c
manunā yena pūrvaśaḥ Brh_1,26.77b
manunā samudāhṛtam Brh_1,21.22f
manunā samudāhṛtā Brh_1,8.28b
manuṣyamāraṇaṃ cauryaṃ Brh_1,23.2a
manuṣyamāraṇe steye Brh_1,2.24a
manuṣyahāriṇo rājñā Brh_1,22.22a
manuṣyās tv anṛtaṃ viduḥ Brh_1,1.54b
manovākkāyasaṃyutā Brh_1,25.8b
mantrauṣadhibalāt kiṃcit Brh_1,22.20a
mandabhāgyanirāśrayaiḥ Brh_1,13.3b
manvarthaviparītā yā Brh_1,end/c
manvādismṛtivedibhiḥ Brh_1,6.19d
mamānena pradātavyaṃ Brh_1,2.12a
marutāṃ sthānam ucyate Brh_1,8.27b
marṇībhāśvāśvatariṇām Brh_1,18.11a
marmaghātī tu yas teṣāṃ Brh_1,23.15a
marmaprahārado yas tu Brh_1,23.14c
marmasthānaṃ ca yatnataḥ Brh_1,23.20d
maryādā kalpitā nadī Brh_1,19.43b
maryādā lekhitā kāryā Brh_1,1.134a
malinaṃ svalpakālikam Brh_1,6.32b
malināṅgīm adhaḥ śayyāṃ Brh_1,24.18c
mahānadyāthavā rājñā Brh_1,19.41a
mahāparādhayuktāṃś ca Brh_1,9.11a
mahāpātakakāriṇe Brh_1,9.13d
mahāpātakadūṣaṇam Brh_1,20.4b
mahāpātakadūṣitāḥ Brh_1,1.173b
mahāpātakayukto 'pi Brh_1,9.10a
mahāpātakayukto 'pi Brh_1,9.27c
mahāpāpābhiśasto yaḥ Brh_1,3.39a
mahāpāpābhiśāpeṣu Brh_1,4.16a
mahāpāpopapāpābhyāṃ Brh_1,3.37a
mahābhiyoge nirdharme Brh_1,8.68a
mahābhiyogeṣv etāni Brh_1,8.81c
mahārājanavirodhakāḥ Brh_1,2.32b
mahendrasadṛśo bhavet Brh_1,9.32d
māṇḍavyaś coratāṃ gataḥ Brh_1,1.116d
mātā dāyam avāpnuyāt Brh_1,26.135b
mātāpitror ātmanaś Brh_1,6.21a
mātā rikthaharī jñeyā Brh_1,26.135e
mātur nivṛtte rajasi Brh_1,26.9c
mātulasya sutā dvijaiḥ Brh_1,1.128b
mātuḥ pitā pitṛvyaś ca Brh_1,5.39a
mātuḥ svasā mātulānī Brh_1,26.32a
mātṛtulyāḥ prakīrtitāḥ Brh_1,26.25d
mātṛtulyāḥ prakīrtitāḥ Brh_1,26.32d
mātṛbhāgena dharmataḥ Brh_1,26.24d
mātṛmātāmahe dhane Brh_1,26.133d
mātṛsthānam prakalpayet Brh_1,8.25b
mānuṣaṃ trividhaṃ smṛtam Brh_1,4.7b
mānuṣīi daivikī tathā Brh_1,4.6b
mānuṣī trividhā kriyā Brh_1,4.8b
mā bhaiṣīr brūhi mānava Brh_1,1.145d
māyāyogavidāṃ caiva Brh_1,1.76c
māyāvino dhṛtadhanāḥ Brh_1,26.142a
mārute vāti vai bhṛśam Brh_1,8.62d
mārgenādharṣitaḥ paraiḥ Brh_1,1.121b
mālyadhūpāsanopetāṃ Brh_1,1.46c
māṣo viṃśatibhāgas tu Brh_1,10.29a
māsatryahārdhamāsikam Brh_1,18.6b
māsapakṣādivṛddhimat Brh_1,6.3b
māsaṣāṇmāsikādikam Brh_1,26.97d
māsaṣāṇmāsike kare Brh_1,1.133d
māsaṣāṇmāsike śrāddhe Brh_1,26.137c
māsaṃ catus trayaṃ varṣaṃ Brh_1,3.4c
māsaṃ sārdham athāpi vā Brh_1,10.76d
māsād grāhyā ca kālikā Brh_1,10.10b
māsi māsi sabandhake Brh_1,10.4b
māṃsabhede tu madhyamaḥ Brh_1,21.11b
māṃsamadyābhiyogaṃ ca Brh_1,25.13c
mitraprāptyarthalābhe vā Brh_1,23.11a
mitrādiṣu prayuñjīta Brh_1,9.14a
mitha eva pradātavyo Brh_1,11.16c
mitho dāyaḥ kṛto yena Brh_1,11.16a
mitho 'lpam api saṃvadet Brh_1,3.15b
mithyā tat tu vijānīyād Brh_1,3.17c
mithyā yāvati vādayet Brh_1,10.129b
mithyāyāṃ ca catuṣpādaḥ Brh_1,2.3a
mithyāyāṃ cāpi lekhayet Brh_1,3.22b
mithyāsaṃpratipattiś ca Brh_1,2.2a
mithyoktau pūrvavādī tu Brh_1,3.13c
mithyottaraṃ prāṅnyāya- Brh_1,3.6c
muktā bhāvyāś ca nṛpatir Brh_1,17.3c
muktā bhāvyāś ca nṛpater Brh_1,1.31c
muktvā kālaṃ susaṃviśet Brh_1,1.61b
muktvāśaucodakakriyām Brh_1,26.57d
mukhasaṃdarśanenāpi Brh_1,26.81c
mukhaṃ cādhikṛtaḥ smṛtaḥ Brh_1,1.84b
mukhyaiḥ saha samūhānāṃ Brh_1,17.20a
mudrāṅkitaṃ ca yad dattaṃ Brh_1,11.2c
mudrāṃ dadyād yathā patraṃ Brh_1,1.147a
mudritā adhyakṣasaṃyuktā Brh_1,1.58c
mudritā śāsitā tathā Brh_1,1.57b
mumūruṣuhīnaluptārthair Brh_1,6.30a
mumūrṣur vā yathākramam Brh_1,5.13b
mūḍhair vinimayaḥ kṛtaḥ Brh_1,18.19b
mūtroccārasamaḥ smṛtaḥ Brh_1,26.37d
mūrvaṃ mrtā hared agnim Brh_1,26.96a
mūlakarma ca kurvanti Brh_1,22.20c
mūlakhānakakaivarta- Brh_1,19.27c
mūlapuṣpaphalāni ca Brh_1,23.5b
mūlahāniḥ prajāyate Brh_1,10.43b
mūlaṃ sarvavivādānāṃ Brh_1,1.16c
mūlaṃ syāt sodayaṃ nṛṇām Brh_1,10.100d
mūle datte tathaivaiṣā Brh_1,10.13c
mūlena saha vādas tu Brh_1,12.6c
mūle nyasyādhim āpnuyāt Brh_1,10.68b
mūle samāhṛte kretā Brh_1,12.6a
mūlodayaṃ praviṣṭaṃ cet Brh_1,10.67c
mūlyasyānucitaṃ smṛtam Brh_1,18.16b
mūlyaṃ dattvādhikaṃ nyūnaṃ Brh_1,18.16a
mūlyaṃ na labhyate Brh_1,12.15d
mṛtasya vittād ādadyād Brh_1,29.10c
mṛtaṃ bhartari taddhanam Brh_1,26.95b
mṛtā yady api sākṣiṇaḥ Brh_1,6.50d
mṛte dhanini sākṣiṇaḥ Brh_1,5.41b
mṛte pitari pitṛaṃśaṃ Brh_1,10.112c
mṛte bhartari bhartṛaṃśaṃ Brh_1,26.101a
mṛte rikthinam āpatet Brh_1,14.14d
mṛte viprāsuto haret Brh_1,26.121d
mṛteṣv api hi sākṣiṣu Brh_1,6.45d
mṛto 'napatyo 'bhāryaś ced Brh_1,26.111a
mṛtpiṇḍāntaritau tataḥ Brh_1,8.83d
mṛdam ādāya mūrdhani Brh_1,19.33d
mṛdbhāṇake 'nupahate Brh_1,8.88c
mṛṣāyukti kriyāhīnam Brh_1,2.20a
mekhalābhramaniṣkāsa- Brh_1,19.47a
moktavyam iti niścayaḥ Brh_1,10.68f
mocyo 'bhijño 'pi sarvasvam Brh_1,27.6c
mohād vā yadi vā śāṭhyād Brh_1,2.17a
mohād vā lobhato 'pi vā Brh_1,1.103b
mauṇḍyaṃ kuryān narādhipaḥ Brh_1,9.27f
maunī vā saptabhir dinaiḥ Brh_1,3.35b
maunī sākṣiparājitaḥ Brh_1,3.34b
maulānāṃ sīmasākṣiṇām Brh_1,19.12b
maulās te tu samuddiṣṭāḥ Brh_1,7.50c
maulās te tu samuddiṣṭāḥ Brh_1,19.38c
mriyetānyataro vāpi Brh_1,26.115c
mrte mriyeta yā patyau Brh_1,25.12c
yac cānucitamūlyaṃ syāt Brh_1,18.19c
yac chaktena na yācitam Brh_1,6.51b
yac chrutaṃ bhūbhṛtā svayam Brh_1,5.16b
yajate 'harahar yajñaiḥ Brh_1,1.42c
yaj juhoti yad arcati Brh_1,1.41b
yajñe saṃpūjyate viṣṇur Brh_1,1.118a
yajñe svāmyāpnuyāt puṇyaṃ Brh_1,1.143c
yajñe svāmy āpnuyāt puṇyaṃ Brh_1,3.30c
yataḥ sa puruṣo gataḥ Brh_1,8.59d
yato dravyaṃ vinikrīya Brh_1,1.4a
yato rañjayate prajāḥ Brh_1,1.66b
yat kiñ cit kurute naraḥ Brh_1,7.7b
yat tad grāhyaṃ tad ucyate Brh_1,3.27d
yat tena sadasi proktaṃ Brh_1,1.108c
yat tv evaṃ likhitaṃ patraṃ Brh_1,17.12c
yatnās tatsādhane matāḥ Brh_1,7.1b
yatnaiḥ prāptaṃ rakṣitaṃ vā Brh_1,10.32c
yatnaiḥ prāptaṃ rakṣitaṃ vā Brh_1,17.25a
yat praṇaṣṭaṃ bhṛtaṃ vā syān Brh_1,16.10c
yatra kuryāt punar nṛpaḥ Brh_1,1.21b
yatra dharmaḥ sa nirṇayaḥ Brh_1,9.4b
yatra bhūmir yathāvidhā Brh_1,1.33b
yatra bhrāntir dvayor bhavet Brh_1,10.98b
yatrarṇī dāpyate 'rthaṃ svaṃ Brh_1,10.94c
yatra vādī pramīyate Brh_1,3.31b
yatra vipratipattiḥ syāt Brh_1,5.49c
yatra vipro na vidvān syāt Brh_1,1.79a
yatra sabhyo 'nyathāvādī Brh_1,1.103c
yatra sākṣī diśaṃ gacchen Brh_1,5.13a
yatra sāṃśāyiko dharmo Brh_1,3.46a
yatra striyo 'bhipūjyante Brh_1,25.5a
yatra svāmī kathaṃcana Brh_1,13.17b
yatrādhikaṃ gṛhakṣetraṃ Brh_1,10.70a
yatrāsau madhyamaḥ śaraḥ Brh_1,8.58d
yatrāhartābhiyuktaḥ syāl Brh_1,7.38a
yatrāṃśo yasya yādṛśaḥ Brh_1,13.2b
yatraiko viniveśitaḥ Brh_1,6.31b
yatraivaṃ vetti nṛpatiḥ Brh_1,9.34a
yatraivaṃ syuḥ sthitā varṇā Brh_1,6.38c
yatropaviṣṭā viprāgryāḥ Brh_1,1.59e
yat sādhyaṃ parikalpyate Brh_1,5.53d
yathākālam adarśanam Brh_1,7.66b
yathākālaṃ pradarśitam Brh_1,6.49b
yathākṣaram aśeṣataḥ Brh_1,4.4b
yathā jalaṃ kuplavena Brh_1,26.90a
yathā daṇḍo vidhīyate Brh_1,21.2b
yathā dāyas tathā grahaḥ Brh_1,11.16d
yathādṛṣṭārthavādinaḥ Brh_1,8.50d
yathā dhane tathā rṇe ca Brh_1,26.57a
yathādhir nāśam āpnuyāt Brh_1,10.41b
yathā na narakaṃ vrajet Brh_1,10.116d
yathānnena bhṛto naraḥ Brh_1,15.8d
yathā pitṛdhane svāmyaṃ Brh_1,26.133a
yathā yathā vibhāgāptaṃ Brh_1,26.12c
yathā yamaḥ priyadveṣyau Brh_1,1.110a
yathārham etān saṃpūjya Brh_1,1.26a
yathālābhopapannais Brh_1,4.19a
yathāvad anupūrvaśaḥ Brh_1,5.5d
yathāvad vidhicoditam Brh_1,8.53b
yathāvidhena dravyeṇa Brh_1,7.7a
yathā vyādhir upekṣitā Brh_1,25.3d
yathāsamayaṃ vā syāt . Brh_1,27.4a
yathā saṃbadhyate tena Brh_1,1.55c
yathāṃśena gṛhe gṛhe Brh_1,26.2b
yatheṣtaṃ sthāvareṣv api Brh_1,26.31b
yathaivātmā tathā putraḥ Brh_1,26.129a
yathoktavidhinā deyaṃ Brh_1,8.15a
yathoktaṃ dāpayed damam Brh_1,23.15b
yathoktaṃ dāpayed damam Brh_1,23.22b
[yathoktena nayantas te Brh_1,19.36a
yad adhīte yad yajate Brh_1,1.41a
yad arthaṃ dāpitās tasmān Brh_1,10.83c
yadā kaścit samāgacchet tadā Brh_1,13.15a
yadā kaścid vipadyate Brh_1,13.18b
yad āgatya vicārayet Brh_1,12.5b
yadā tatra vaṇik kaścit Brh_1,13.14a
yadā tv evaṃvidhaḥ pakṣaḥ Brh_1,3.1a
yad ādhiṃ prārthayed ṛṇī Brh_1,10.66b
yadā vidveṣiṇas te tu Brh_1,27.10a
yad āsām auraso na syāt Brh_1,26.33a
yadā svagṛham ānīya Brh_1,10.91a
yadi kuryāt tu nihnavam Brh_1,3.17b
yadi tat pratipadyate Brh_1,3.18b
yadi tan nāśam āpnuyāt Brh_1,11.11b
yadi tasmān na saṃharet Brh_1,11.17b
yadi notsahate yatra Brh_1,2.35a
yadi pāpavimukto 'haṃ Brh_1,8.90c
yadi prakarṣitaṃ tat syāt Brh_1,10.72a
yadi prakarṣitaṃ tat syāt Brh_1,10.126a
yadi labdhaṃ bhavet kiñ cit Brh_1,6.50a
yadi vādī nirākāṅkṣaḥ Brh_1,5.27c
yadi saṃjāyate kvacit Brh_1,18.7b
yadi saṃśaya eva syāl Brh_1,19.10a
yadi sopadravaḥ sutaḥ Brh_1,10.120b
yad ujvalaṃ cirakṛtaṃ Brh_1,6.32a
yadṛcchaś cottaraś caiva Brh_1,5.4c
yadṛccha smāritāḥ kulyās Brh_1,5.19c
yad gṛhītaṃ kuṭumbārthe Brh_1,10.121c
yad dattaṃ śvaśureṇa tu Brh_1,26.104b
yad dravyaṃ tat svakaṃ deyam Brh_1,14.7c
yad bravīti vivakṣitam Brh_1,1.175b
yad bhaktaḥ so 'bhiyuktaḥ syāt Brh_1,8.66a
yad yat kṣetraṃ pracīyate Brh_1,14.4b
yad yad gurutaraṃ kāryaṃ Brh_1,3.38c
yady anūḍhā bhavet tadā Brh_1,26.128b
yady api svayam ārhitam Brh_1,26.38b
yady apy eṣām pitā dadyān Brh_1,26.121c
yady ekajātā bahavaḥ Brh_1,26.24a
yady ekajātā bahavo Brh_1,26.79a
yady ekaśāsane grāma- Brh_1,7.32c
yad vibhakte dhane kiṃcid Brh_1,26.99a
yad vṛttaṃ vyavahāre tu Brh_1,6.27a
yantrāyudhaiś ca vividhaiḥ Brh_1,1.29c
yan noktaṃ pūrvavādinā Brh_1,2.17b
yavārdhikasya vā nāśe Brh_1,8.32a
[yaśaś ca] vipulaṃ labhet Brh_1,1.53d
yaśo vittaṃ phalaraso Brh_1,1.50a
yaś ca na prakṛtiṃ gataḥ Brh_1,1.122b
yaś ca pauravirodhakṛt Brh_1,2.43b
yaś ca vyādher atattvavit Brh_1,22.10b
'yasoḥ saṃtaptayor yathā Brh_1,3.46d
yas tatra parikalpitaḥ Brh_1,27.5d
yas tatra parikalpitaḥ Brh_1,28.2d
yas tatra saṃkaraṃ śvabhraṃ Brh_1,19.52a
yas tāṃ na pratipadyate Brh_1,15.2b
yas tu tān na vivādayet Brh_1,3.33b
yas tu doṣeṇa dūṣayet Brh_1,5.21b
yas tu saṃskriyate nyāso Brh_1,11.19a
yas tu sādhāraṇaṃ hiṃsyāt Brh_1,17.15a
yas tu svaśaktyā rakṣet tu Brh_1,13.13c
yas tūpari na lekhayet Brh_1,10.108b
yas tūpari na lekhayet Brh_1,10.130b
yas tv āsannataras teṣāṃ Brh_1,26.138c
yas tv indriyanirodhenāpy Brh_1,1.167a
yasmāt tadānṛśaṃsyārthaṃ Brh_1,26.30c
yasmād devaiḥ prayuktāni Brh_1,8.5a
yasmād bhartā prabhus tasyāḥ Brh_1,15.24c
yasminn āvedite pakṣe Brh_1,2.13a
yasmin pūrvaṃ niveśayet Brh_1,8.61f
yasmiṃs tad dhi vicāryate Brh_1,6.34d
yasya tasyaiva sā mahī Brh_1,19.41d
yasya tripuruṣā bhuktiḥ Brh_1,7.57a
yasya tripuruṣā bhuktiḥ Brh_1,7.58a
yasya noparatā bhāryā Brh_1,26.93a
yasya paitāmahaṃ bhavet Brh_1,26.64b
yasya satye sthitā matiḥ Brh_1,1.54d
yasya hānir na jāyate Brh_1,8.65b
yasyābhiyogaṃ kurute Brh_1,1.141a
yasyām adhyāsta pārthivaḥ Brh_1,1.60d
yasyām adhyāsya pārthivaḥ Brh_1,1.83b
yasyāśeṣaḥ pratijñārthaḥ Brh_1,5.44a
yasyeha prathitā kīrtitaḥ Brh_1,26.20c
yaṃ ca artham abhiyuñjīta Brh_1,2.7a
yaṃ paraṃparayā maulāḥ Brh_1,26.67a
yaḥ kaścit kurute naraḥ Brh_1,10.30b
yaḥ kaścit kurute naraḥ Brh_1,17.14b
yaḥ kaś cit svayam āgataḥ Brh_1,5.12b
yaḥ kaścid vañcakas teṣāṃ Brh_1,13.7a
yaḥ kuryāt kāryanirṇayam Brh_1,1.98b
yaḥ paścimaḥ kriyākāraḥ Brh_1,10.61c
yaḥ śakto rājaśāsanam Brh_1,1.147d
yaḥ santam abhilaṅghayet Brh_1,21.5b
yaḥ samartho visaṃvadet Brh_1,17.13b
yaḥ samartho visaṃvadet Brh_1,17.21b
yaḥ svāminā niyuktas tu Brh_1,9.29a
yaḥ svāminā niyuktas tu Brh_1,10.122a
yācamānāya dātavyam Brh_1,10.103a
yācitaṃ svāmyanujñātaṃ Brh_1,11.20a
yācyamāno na dadyād vā Brh_1,11.12c
yājyaṃ tac chiṣyatas tathā Brh_1,7.10d
yā tasya bhaginī sā tu Brh_1,26.108a
yāti śakrasalokatām Brh_1,9.34d
yā tu pūrvaṃ prasādhitā Brh_1,7.60d
yādṛk tādṛk prayatnataḥ Brh_1,26.88b
yādṛgvādī yaś ca pakṣo Brh_1,1.174c
yādṛcchikaḥ sāvadhiś ca Brh_1,10.39a
yā na dogdhrī na garbhiṇī Brh_1,26.36b
yāni bhūmir na bhakṣayet Brh_1,19.17b
yānair āhvāpayen nṛpaḥ Brh_1,1.154d
yānti cāsāratāṃ tathā Brh_1,10.54d
yānty āyānti janā yena Brh_1,19.51a
yā rājñā krodhalobhena Brh_1,19.25c
[yā rājñā krodhalobhena Brh_1,19.29c
yāvaj jīvaṃ hīnasvāmyaṃ Brh_1,26.101c
yāvat tan na pradīyate Brh_1,10.37b
yāvat tan na viśodhayet Brh_1,5.29d
yāvad artho viniścitaḥ Brh_1,2.29b
yāvad āhvānadarśanam Brh_1,1.158d
yāvan mūlaṃ na śodhitam Brh_1,10.16d
yāvan mūlaṃ na śodhitam Brh_1,10.25d
yā sthitiḥ parikīrtitā Brh_1,6.18b
yā snehān na nivāritā Brh_1,25.3b
yiyakṣur vyasane sthitaḥ Brh_1,1.164bb
yuktām agnyambunā tathā Brh_1,1.47b
yuktiyukto vidhiḥ smṛtaḥ Brh_1,9.8b
yuktileśas tathaiva ca Brh_1,7.69b
yuktileśādayo 'pi vā Brh_1,4.20b
yuktihīne vicāre tu Brh_1,1.114c
yuktiṃ vinā vicāreṇa Brh_1,1.116c
yuktyā vibhajanīyaṃ tad Brh_1,26.4a
yuktyā vibhajanīyaṃ tad Brh_1,26.50c
yuktyā saṃparikalptam Brh_1,9.3b
yugahrāsād aśakyo 'yaṃ Brh_1,25.16c
yuddhopadeśakaś caiva Brh_1,23.16a
yuddhopalabdhaṃ karato Brh_1,7.11c
yuvā javasamanvitaḥ Brh_1,8.58b
ye ca deśāntarasthitāḥ Brh_1,7.50b
ye ca vṛddhatamā narāḥ Brh_1,19.26d
ye cāraṇyacarās teṣām Brh_1,1.73a
ye caite krītakāḥ smṛtāḥ Brh_1,26.74b
ye tu tiṣṭhanti karaṇe Brh_1,4.2a
ye dharmās tatpravartitāḥ Brh_1,1.126d
yena krītaṃ tu mūlyena Brh_1,12.3a
yena kṣiptas tathaiva saḥ Brh_1,13.5b
yena te kūṭatāṃ yānti Brh_1,6.36a
yena bhuktaṃ bhavet pūrvaṃ Brh_1,10.44c
yena yac ca vibhāvitam Brh_1,11.10b
yena yatra yathā ca yat Brh_1,10.3b
yena yatra yathā deyam Brh_1,10.102c
yena yāvad yathā bhuktaṃ Brh_1,19.45c
yena svaṃ pitryam eva ca Brh_1,5.6b
yenāṅgena dvijātīnāṃ Brh_1,21.22c
yenāṃśo yādṛśo bhuktas Brh_1,26.149a
ye 'nyadeśe vyavasthitāḥ Brh_1,19.38b
ye 'putrāḥ kṣatraviṭśūdrāḥ Brh_1,26.119a
ye 'py apetāḥ svadharmebhyaḥ Brh_1,8.37a
ye vidus tatra sākṣiṇaḥ Brh_1,7.49d
ye vidus te 'tra sākṣiṇaḥ Brh_1,19.28d
ye vidus te parīkṣakāḥ Brh_1,1.16d
yeṣām etāḥ kriyā loke Brh_1,26.7a
yeṣāṃ jyeṣṭhaḥ kaniṣṭho vā Brh_1,26.115a
ye samāḥ syus tu taiḥ sārdhaṃ Brh_1,13.27c
ye syus tatra yavīyasaḥ Brh_1,26.27b
yogakṣemavato lābhaḥ Brh_1,26.52a
yo 'dattavyavahāratvād Brh_1,1.171a
yo na dadyād deyadamaṃ Brh_1,9.26a
yo na vidvān na dhārmikaḥ Brh_1,26.36d
yo na hanyād vadhaprāptaṃ Brh_1,23.18c
yo 'nyahaste tu vikrīya Brh_1,18.5a
yo 'nyaṃ deśaṃ samāśritaḥ Brh_1,26.65b
yo 'bhiśastas tat kṣamate Brh_1,3.37c
yo bhuṅkte paradāsīṃ tu Brh_1,15.8a
yo bhuṅkte bandhakaṃ lobhān Brh_1,10.40a
yo yasya pratibhūs tiṣṭhed Brh_1,10.77a
yo yāvan nihnuvītārthaṃ Brh_1,10.129a
yo 'rthinārthaḥ prabhāṣyeta Brh_1,3.20a
yo vā tām udvahed dhuram Brh_1,10.117d
yo vai parakulaṃ vrajet Brh_1,7.19b
yo vai parakulaṃ vrajet Brh_1,26.75b
yo 'svāmī lobhasaṃyutaḥ Brh_1,12.8b
yo hanyād ātatāyinam Brh_1,23.19b
raktamālyāmbaradharo Brh_1,19.33c
rakṣan dharmeṇa bhūtāni Brh_1,1.42a
rakṣed uktvānṛtāny api Brh_1,5.43f
rakṣed vā kṛtamūlyaṃ tu Brh_1,10.52a
rajjucchede 'kṣabhaṅge vā Brh_1,8.52c
rathaṃ hared yathādhvaryur Brh_1,13.19a
rathyāvaskaraśodhanam Brh_1,15.17b
ramante tatra devatāḥ Brh_1,25.5b
rasadhānyaṃ tu sāvadhi Brh_1,13.24b
rahojito 'nabhijñaś ca Brh_1,27.6a
raho datte nidhau yatra Brh_1,11.15a
rājakarmaparāyaṇā Brh_1,16.13b
rājakāryodyatas tathā Brh_1,1.164bd
rājacaurārātibhayād Brh_1,11.3a
rājadaṇḍas tato 'dhikaḥ Brh_1,21.14d
rājadrohe ca bandhanam Brh_1,9.12d
rājaprasādalabdhaṃ vā Brh_1,17.25c
rājabhāgasamanvitam Brh_1,27.1d
rājabhāgaharāś ca ye Brh_1,27.7b
rājabhāryāharāś ca ye Brh_1,22.12b
rājabhāvyaṃ haranti ye Brh_1,17.22b
rājabhītapravāsinām Brh_1,6.52b
rājamārge niveśayet Brh_1,29.9b
rājamudrānvitaṃ caiva Brh_1,6.28c
rājayuktā ca śāsitā Brh_1,1.58d
rājalekhyaṃ sthānakṛtaṃ Brh_1,6.4a
rājavṛddhiḥ sakitavāt Brh_1,27.3c
rājaśrotriyavitte ca Brh_1,7.29c
rājā kāryāṇi saṃpaśyet Brh_1,1.27a
rājā kāryāṇi saṃpaśyet Brh_1,1.65a
rājājñā nirṇayaḥ smṛtaḥ Brh_1,9.7b
rājā tattvabṛbhutsayā Brh_1,2.40d
rājā tatra vicārayet Brh_1,5.30d
rājādadīta ṣaḍbhāgaṃ Brh_1,13.16a
rājādīnāṃ ca darśane Brh_1,10.31b
rājāntarais tribhir bhuktaṃ Brh_1,7.53a
rājāyatāv ubhāv api Brh_1,1.91d
rājā vadhyāṃś ca ghātayan Brh_1,1.42b
rājā vā sāsya pūruṣaḥ Brh_1,2.28b
rājāvirodhi dharmārthe Brh_1,6.15c
rājā vṛttivivādānāṃ Brh_1,1.52a
rājā satsv api sākṣiṣu Brh_1,4.16d
rājā sabhyā udaṅmukhāḥ Brh_1,1.109b
rājñā gaṇakalekhakau Brh_1,1.81d
rājñā tad dviguṇaṃ damam Brh_1,22.18d
rājñā tasya kadā cana Brh_1,7.53d
rājñā dāpayitavyaḥ syād Brh_1,16.11c
rājñāpavarjito yas tu Brh_1,2.43a
rājñā madhyam asāhasam] Brh_1,19.35d
rājñāmātyais tathaiva ca Brh_1,7.46b
rājñā yatnena kartavyaṃ Brh_1,9.30a
rājñā ye viditāḥ samyak Brh_1,1.92a
rājñā lokahitaiṣiṇā Brh_1,23.11b
rājñā śāsya iti sthitiḥ Brh_1,1.168d
rājñe daṇḍaṃ ca tatsamam Brh_1,19.54d
rājñe dattvā tu ṣaḍbhāgaṃ Brh_1,13.10a
rājñe dattvā tu ṣaḍbhāgaṃ Brh_1,13.38c
rājñe nivedanād ūrdhvaṃ Brh_1,1.162a
rājño mūrtir hi nirmitā Brh_1,1.7b
rājyāc ca parihīyate Brh_1,23.12d
rāṣṭrasya vā samas tasya Brh_1,2.43c
rikthabhir vā parair dravyaṃ Brh_1,7.40a
rikthaśauryapravedanāt Brh_1,7.24b
rikthaharo naraḥ Brh_1,13.15b
rikthī yatra pravartate Brh_1,26.63b
rikthe ca piṇḍadāne ca Brh_1,26.82c
rucyā cānyataraḥ kuryād Brh_1,8.17c
rudrāṇām ayanaṃ viduḥ Brh_1,8.22d
rudrāś caikādaśa smṛtāḥ Brh_1,8.24d
rūpasaṃkhyādilābheṣu Brh_1,10.98a
rūpyadhānyarasāmbaram Brh_1,26.97b
rogiṇaṃ prapalāyinam Brh_1,13.31b
rogibhyo 'rthaṃ samādatte Brh_1,22.10c
lakṣaṇena tu lakṣitām Brh_1,1.47d
lakṣaṇyāṃ kalpayet sabhām Brh_1,1.46b
lakṣaṇyāṃ vāstuśāstrokta- Brh_1,1.47c
lakṣitaḥ saṃśayāpahaḥ Brh_1,19.7d
lakṣye 'rthe 'bhyarthanaṃ tathā Brh_1,2.41b
lagne ghāte damo budhaiḥ Brh_1,21.9d
labdhaṃ saudāyikaṃ smṛtam Brh_1,26.29d
labdhe 'rthe 'bhyarthanaṃ mohas Brh_1,2.42c
labhate paribhāṣitam Brh_1,15.10d
labhate mānamātrakam Brh_1,26.31f
labhate śaktyapekṣayā Brh_1,3.4d
labhate svargatiṃ ca saḥ Brh_1,1.97d
labheta kulapālikā Brh_1,26.101b
labheta gatabhartṛkā Brh_1,26.99d
labhetājīvanaṃ śeṣaṃ Brh_1,26.125c
labhetāsyāṣṭame 'khilam Brh_1,16.14b
labhetāṃśaṃ kramāgate Brh_1,26.66d
labheyus te yathottaram Brh_1,13.35d
labheraṃs te yatāṃśataḥ Brh_1,13.10b
labheraṃs te yathāṃśataḥ Brh_1,13.34d
lalāṭāṅkaṃ brāhmaṇasya Brh_1,9.27a
lalāṭāṅko brāhmaṇasya Brh_1,29.5c
lalāṭauṣṭhagudaṃ kaṭiḥ Brh_1,29.4d
lavaṇasvedam adyeṣu Brh_1,10.18c
lābhabhogaprasādhanam Brh_1,7.52b
lābhabhogaprasādhanam Brh_1,8.1b
lābhas teṣāṃ tathāvidhaḥ Brh_1,13.4d
lābhaṃ gṛhṇīta caiva hi Brh_1,13.5d
lābhaṃ tatra pramāṇaṃ syāt Brh_1,10.59c
lābhāt sa parihīyate Brh_1,13.25d
lābhālābhavyayodayam Brh_1,9.28b
lābhe dviguṇatām iyāt Brh_1,10.22b
likhanti kuśalā janāḥ Brh_1,6.41b
likhitapreṣitād ṛte Brh_1,1.171d
likhitasyādhunā vacmi Brh_1,6.1c
likhitaṃ kurute tu yat Brh_1,6.16b
likhitaṃ tu prayacchati Brh_1,6.25d
likhitaṃ tv aṣṭadhā smṛtam Brh_1,4.8d
likhitaṃ yo na darśayet Brh_1,6.48b
likhite sākṣivāde ca Brh_1,4.17a
likhito likhito gūḍhaḥ Brh_1,5.4a
likhitau dvau tathā gūḍhau Brh_1,5.19a
likhed bhūrjapaṭe vāpi Brh_1,8.86a
likhen nyāyaṃ ca lekhakaḥ Brh_1,1.90b
liṅgānām api darśane Brh_1,19.10b
liṅginas taskarāś caiva Brh_1,1.74c
lubdhātivṛddhabālāś ca Brh_1,17.8c
lekhakasya matena ca Brh_1,6.37d
lekhakaḥ sākṣibhiḥ saha Brh_1,6.53b
lekhako dakṣiṇāmukhaḥ Brh_1,1.109d
lekhako vāpi tādṛśaḥ Brh_1,6.31d
lekhayitvā svaśāsane Brh_1,1.31d
lekhayitvā svaśāsanaiḥ Brh_1,17.3d
lekhayed uttaraṃ tataḥ Brh_1,3.2d
lekhayed uttaraṃ tataḥ Brh_1,3.26d
lekhitaḥ sa udāhṛtaḥ Brh_1,5.7d
lekhyadoṣās tu ye kecit Brh_1,5.22a
lekhyam apy antareṇa tān Brh_1,26.7d
lekhyam apy antareṇa tān Brh_1,26.144d
lekhyam ālekhyavat kecil Brh_1,6.41a
lekhyasākṣiyutaṃ tathā Brh_1,13.23d
lekhyaṃ kūṭatvam āpnuyāt Brh_1,6.32d
lekhyaṃ kṛtvā svanāmāṅkaṃ Brh_1,6.42c
lekhyaṃ tat trividhaṃ proktaṃ Brh_1,6.4c
lekhyaṃ tatrāpahārakam Brh_1,10.46d
lekhyaṃ triṃśat samātītam Brh_1,6.47a
lekhyaṃ durbalatām iyāt Brh_1,6.51d
lekhyaṃ duṣṭaṃ tadā bhṛguḥ Brh_1,6.38d
lekhyaṃ yatra na vidyeta Brh_1,1.104a
lekhyaṃ vā sākṣiṇo vāpi Brh_1,5.29a
lekhyaṃ sākṣī tadā guruḥ Brh_1,7.38b
lekhyaṃ sidhyati sarvatra Brh_1,6.45c
lekhyābhāve tu tāṃ tatra Brh_1,7.62c
lekhyāruḍho 'tha sākṣimān Brh_1,10.39b
lekhyārūḍhaṃ sākṣimad vā Brh_1,10.5c
lekhye ca sati vādeṣu Brh_1,4.12c
lekhyena bhogavidbhir vā Brh_1,7.48c
lekhyena sākṣibhir vāpi Brh_1,10.95c
lekhye saṃśayam āpanne Brh_1,6.55a
lokapālāṃś ca pūrvavat Brh_1,8.89d
lokavedāṅgadharmajñāḥ Brh_1,1.59c
lokācāre ca sūribhiḥ Brh_1,26.92b
loke nityaviparyayam Brh_1,19.18b
loke saṃvyavahārārthaṃ Brh_1,8.8a
loke 'smin vaidikī smṛtiḥ Brh_1,9.9d
lobhadveṣavivarjitāḥ Brh_1,5.38b
lobhadveṣādikaṃ tyaktvā Brh_1,1.98a
lobhadveṣābhibhūtānāṃ Brh_1,1.1c
lobhād bhayād vā yo rājā Brh_1,23.12a
laukikī ca kriyā matā Brh_1,8.32d
vaktavyaṃ tv apriyaṃ tatra Brh_1,1.100c
vaktavyaṃ sākṣibhiḥ sākṣyaṃ Brh_1,8.42c
vaktavye 'rthe na tiṣṭhantam Brh_1,1.158a
vaktādhyakṣo nṛpaḥ śāstā Brh_1,1.88c
vaktuṃ notsahate yadā Brh_1,2.34b
vaktṛdoṣaṃ nirūpayet Brh_1,6.35b
vaktre śrotre ca pārthivaḥ Brh_1,20.11d
vacanasya pratijñātvaṃ Brh_1,2.16a
vacanāt tulyadoṣaḥ syāt Brh_1,20.10c
vacanṃ tasya na grāhyaṃ Brh_1,1.171c
vacaḥ pratyarthinas tathā Brh_1,1.134d
vañcayanti svabāndhavāḥ Brh_1,6.42b
vaṇikpathaṃ ca ye kuryur Brh_1,26.147c
vaṇigdaṇḍaṃ ca tatsamam Brh_1,22.13d
vaṇigvikrītapaṇyas tu Brh_1,1.139a
vaṇigvīthīparigataṃ Brh_1,12.10a
vaṇigvīthīparigataṃ Brh_1,12.13a
vaṇijaś ca palāyinaḥ Brh_1,17.22d
vaṇijyādyāḥ sahaitais tu Brh_1,13.3c
vatsarāṇāṃ śatair api Brh_1,18.16d
vadhadaṇḍam ataḥ param Brh_1,29.8d
vadhadaṇḍena śāsayet Brh_1,9.11b
vadhas tatrādhikaḥ smṛtaḥ Brh_1,23.9b
vadhaṃ citram avāpnuyāt Brh_1,27.8d
vadhaḥ saṃharaṇaṃ steyam Brh_1,2.27c
vadhādṛte brāhmaṇasya Brh_1,9.9a
vadhārhakaḥ svarṇaśataṃ Brh_1,9.19a
vadhārho daṇḍam arhati Brh_1,29.3b
vadhe cet prāṇinām sāksyaṃ Brh_1,8.41a
vadhyās te rājapūruṣaiḥ Brh_1,22.16d
vane pravrajitādayaḥ Brh_1,1.157b
vayojyeṣṭhakrameṇaikaḥ Brh_1,26.17c
vayovidyātapobhiś ca Brh_1,26.12a
varuṇasyottare bhāge Brh_1,8.27a
varuṇo 'ṃśo bhagas tathā Brh_1,8.20d
varcasthānaṃ vahnim ayaṃ Brh_1,19.49a
varjyān āhur manīṣiṇaḥ Brh_1,23.4d
varjyāś caiva narādhamāḥ Brh_1,5.37b
varṇakramāc chataṃ dvitri- Brh_1,10.4c
varṇasaṃkaralopanam Brh_1,29.13d
varṇānāṃ trividhaṃ smṛtam Brh_1,7.9d
varṇānurūpaiḥ śapathaiḥ Brh_1,8.38a
varṇāśramāṇāṃ lopaś ca Brh_1,29.13c
vartitavyaṃ tathaiva taiḥ Brh_1,13.21d
vardhanaṃ rakṣaṇaṃ bhoga Brh_1,7.1c
vardhito vijayī bhavet Brh_1,8.49d
varṣād dhānim avāpnuyāt Brh_1,7.65b
vaśyaṃ naṣṭārthadarśanam Brh_1,2.42b
vasanasyāśanasyaiva Brh_1,26.86a
vasanaṃ tripaṇakrītaṃ Brh_1,26.84c
vasavo 'ṣṭau prakīrtitāḥ Brh_1,8.19d
vasiṣṭhavacanaproktāṃ Brh_1,10.28a
vastrāṇy ābharaṇāni ca Brh_1,26.62b
vastrādayo 'vibhājyā yair Brh_1,26.47a
vastrānnahīnaḥ kāntāre Brh_1,6.16a
vastrālaṃkārabhojanaiḥ Brh_1,25.7b
vastrālaṃkāraśayyāi Brh_1,26.60a
vastrālaṃkārasaṃśritam Brh_1,26.47d
vahniśvabhraniveśanam Brh_1,19.50b
vākcchale nāvasīdati Brh_1,10.27b
vākchalānuttaratvena Brh_1,9.5c
vākpāruṣyaṃ tad ucyate Brh_1,20.2d
vākpāruṣyādinā nīco Brh_1,21.5a
vākpāruṣye kṛte yasya Brh_1,21.2a
vākpāruṣye ca bhūmyau ca Brh_1,3.16a
vākpāruṣye parasparam Brh_1,20.5b
vākpāruṣye parasparam Brh_1,20.8d
vākpāruṣye mahīvāde Brh_1,4.13a
vākpārṣyādibhiś caiva Brh_1,2.11c
vāgdaṇḍaś caiva dhigdaṇḍo Brh_1,1.91a
vāgdaṇḍaṃ dhik tapasvinām Brh_1,9.14b
vāgdaṇḍaṃ prathamaṃ kuryād Brh_1,29.8a
vāgdaṇḍenaiva daṇḍayet Brh_1,9.17b
vāgdhigdaṇḍaṃ vadhaṃ caiva Brh_1,29.2a
vāgdhigdamaṃ parityāgaṃ Brh_1,17.17c
vācakair yatra sāmarthyam Brh_1,6.46a
vācikaṃ śāstravedibhiḥ Brh_1,20.3d
vācyaṃ pratyuttaraṃ tataḥ Brh_1,5.23d
vātāyanapraṇālīs tu Brh_1,19.46a
vādakāle tu vaktavyāḥ Brh_1,5.22c
vādayec chavasaṃnidhau Brh_1,8.41b
vādahāniḥ prajāyate Brh_1,2.20d
vādān paśyen nātmakṛtān Brh_1,1.169c
vādāḥ saṃdigdharūpiṇaḥ Brh_1,1.105b
vādī cānuttaras tathā Brh_1,1.174b
vādī pakṣaṃ prakalpayet Brh_1,2.5b
vādo varṇānupūrvyeṇa Brh_1,1.172c
vādo varṇānupūrvyeṇa Brh_1,3.25c
vāpagopanasaṃgrahān Brh_1,19.53b
vāpayan phalam aśnute Brh_1,13.30d
vāpīkūpataḍāgāni Brh_1,19.8c
vārāhī caiva māhendrī Brh_1,8.26a
vārddhuṣyaṃ tad vigarhitam Brh_1,10.21d
vārdhake ca śiśūnāṃ te Brh_1,19.22a
vārṣike vā prayatnataḥ Brh_1,26.137d
vāhyavāhakabījādyaiḥ Brh_1,13.27a
vikṛtāḥ pāpakāriṇaḥ Brh_1,29.9d
vikrayaṃ vā kriyā tatra Brh_1,10.62c
vikrayādānasaṃbandhe Brh_1,3.16c
vikrayādhipratigraham Brh_1,10.63b
vikraye caiva dāne ca Brh_1,26.31a
vikrayeṣu ca sarveṣu Brh_1,18.17a
vikrīṇātyavicakṣaṇaḥ Brh_1,18.3b
vikrīṇīta sasākṣikam Brh_1,10.51d
vikrīṇīte svatantro yaḥ Brh_1,15.23a
vikrīya vastrābharaṇaṃ Brh_1,26.51a
vikrīyorvīṃ tu yat kretur Brh_1,12.14a
vikretā darśito yatra Brh_1,12.7a
vikretā yatra vā mṛtaḥ Brh_1,12.10d
vikretuḥ pratideyaṃ tat Brh_1,18.7c
vigrahāj jāyate nṛṇāṃ Brh_1,3.48c
vicārayati yaḥ samyak Brh_1,1.6a
vicāre saṃpravartite Brh_1,3.42b
vicārya tatkṛtaṃ rājā Brh_1,9.23c
vicārya śreṇibhiḥ kāryaṃ Brh_1,1.93c
vicāryo viniveditaḥ Brh_1,2.26b
vicchinnāpi hi sa jñeyā Brh_1,7.60c
vijigīṣor areś ca yat Brh_1,1.23b
vijñātaṃ rājapūruṣaiḥ Brh_1,12.10b
vijñātaṃ rājapūruṣaiḥ Brh_1,12.13b
vijñātaḥ krayavikraye Brh_1,13.7b
vijñātā rājapūruṣaiḥ Brh_1,22.5b
vijñānam ucyate śilpaṃ Brh_1,15.7a
vijñeyaḥ kārṣikaḥ paṇaḥ Brh_1,8.8d
vijñeyaḥ kārṣikaḥ paṇaḥ Brh_1,8.9d
vijñeyaḥ śapathena vā Brh_1,21.16d
vijñeyās tu niruttarāḥ Brh_1,1.173d
vijñeyo niṣprayojanaḥ Brh_1,2.10d
vijñeyo niṣprayojanaḥ Brh_1,2.11d
vijñeyo 'sādhusaṃsargāc Brh_1,23.24a
viḍjau tu dvyekabhāginau Brh_1,26.41b
viṇmūtragrahaṇojjhanam Brh_1,15.17d
viṇmūtrodakavaprāṃś ca Brh_1,19.50a
vitatyeha yaśo rājā Brh_1,9.33c
vitatyeha yaśo loke Brh_1,9.32c
vitathasyābhiśaṃsanāt Brh_1,5.33d
vittāpattyor yamasya ca Brh_1,1.6d
vidyamāneṣu sākṣiṣu Brh_1,4.12b
vidyayā krayabandhena Brh_1,7.23a
vidyākarmaratas teṣām Brh_1,26.19c
vidyā trayī samākhyātā Brh_1,15.6a
vidyād uttarasākṣiṇam Brh_1,5.13d
vidyāvijñānakāmārtha- Brh_1,15.4c
vidyāvijñānaśauryārthe Brh_1,26.20a
vidyā śauryādinā dhanam Brh_1,26.112b
vidyāśauryādināvāptaṃ Brh_1,26.58c
vidvadbhir brāhmaṇaiḥ saha Brh_1,27.11d
vidvadbhir bhāgagauravam Brh_1,26.12f
vidveṣiṇo vyasaninaḥ Brh_1,17.8a
vidhavā yauvanasthā cen Brh_1,26.100c
vidhānam anupūrvaśaḥ Brh_1,6.1d
vidhānam idam ucyate Brh_1,13.26b
vidhānaṃ śrūyatām iti Brh_1,11.1d
vidhānaṃ saṃgrahas tathā Brh_1,25.1b
vidhidattasya divyasya Brh_1,8.14c
vidhidattaṃ viṣaṃ yena Brh_1,8.64a
vidhir eṣa prakīrtitaḥ Brh_1,19.37b
vidhir eṣa pradarśitaḥ Brh_1,19.1b
vidhiḥ pratibhuvām ayam Brh_1,10.84d
vidhiḥ sa parikīrtitaḥ Brh_1,10.45d
vinayaṃ cānurūpataḥ Brh_1,16.11d
vinayaṃ caiva rājani Brh_1,16.15d
vinayaṃ tāvad eva tu Brh_1,18.5d
vinayaḥ kalpanīyaḥ syād Brh_1,24.11c
vinayo 'naparādhinaḥ Brh_1,20.13b
vinayo 'bhihitaḥ śāstre Brh_1,20.5c
vinaśyaty anavekṣayā Brh_1,11.6d
vināpi śīrṣakaṃ kuryān Brh_1,8.18a
vinā lekhyaṃ kathaṃ cana Brh_1,7.29b
vināśayan haran daṇḍyaḥ Brh_1,23.5c
vināśārthinam āyāntaṃ Brh_1,23.17c
viniścite pūrvapakṣe Brh_1,3.2a
vinihnuto yathābhūtaṃ Brh_1,5.8c
vineyās te prayatnataḥ Brh_1,22.15d
vineyās te syur anyathā Brh_1,26.15d
vindet pativratā nārī Brh_1,26.95c
viparītam adharmyaṃ syāt Brh_1,3.24c
[viparītaṃ nayantas tu Brh_1,19.36c
viparīte tu doṣabhāk Brh_1,8.70d
viparyayād adharmaḥ syān Brh_1,7.13c
vipram uttamasāhasam Brh_1,20.16d
vipralabdho bhaven nṛpaḥ Brh_1,3.32b
viprasya sa tṛtīyabhāk Brh_1,26.123b
vipraṃ prājñaṃ kramāyātam Brh_1,1.71c
vipraṃ vyāpadi pīḍitam Brh_1,5.43d
viprāñ śūdravad ācaret Brh_1,8.36f
viprāṇām asya kurvataḥ Brh_1,20.11b
viprād gṛhṇīta viṃśakam Brh_1,13.16d
viprādhīnau tu tāūbhau Brh_1,1.91b
vipreṇa kṣatriyājāto Brh_1,26.120a
vipre śatārdhaṃ daṇḍas tu Brh_1,20.12a
viprotpannās tv anukramāt Brh_1,26.42b
vipro dharmadrumasyādiḥ Brh_1,1.49a
vibrūyur yatra sākṣiṇaḥ Brh_1,5.52b
vibhaktajasya tat sarvam Brh_1,26.56c
vibhaktavyaṃ yathāṃśataḥ Brh_1,10.34b
vibhaktavyaṃ yathāṃśataḥ Brh_1,17.23d
vibhaktā avibhaktā vā Brh_1,10.117c
vibhaktān avagaccheyur Brh_1,26.144c
vibhaktān avagaccheyuḥ Brh_1,26.7c
vibhaktā bhrātaraḥ kuryuḥ Brh_1,26.6c
vibhaktā bhrātaro ye tu Brh_1,26.106c
vibhaktā vāvibhaktā vā Brh_1,14.8a
vibhaktās te na saṃśayaḥ Brh_1,26.147d
vibhaktair bhrātṛbhir mithaḥ Brh_1,26.148b
vibhakto yaḥ punaḥ pitrā Brh_1,26.113a
vibhajadbhir aninditāḥ Brh_1,26.148d
vibhajeyur yathāṃśataḥ Brh_1,10.64b
vibhajeran yathāṃśataḥ Brh_1,26.111d
vibhāgadāne vipaṇe Brh_1,5.10a
vibhāgapatram ity etad Brh_1,6.6a
vibhāgapatraṃ kurvanti Brh_1,6.11c
vibhāgasya pṛthagdhanam Brh_1,26.8d
vibhāgasya pṛthagdhanam Brh_1,26.146d
vibhāgaḥ saṃpradarśitaḥ Brh_1,26.9b
vibhāvakaṃ tatra divyam Brh_1,11.15c
vibhāvayet pratijñātaṃ Brh_1,4.5c
vibhāvya dāpayen nyāsaṃ Brh_1,11.14c
vimṛśya kāryaṃ nyāyyaṃ ced Brh_1,1.146c
vimṛśya brāhmaṇaiḥ sārdhaṃ Brh_1,6.35a
viyuktānyagṛhe vaset Brh_1,25.9b
viruddhaṃ cāviruddhaṃ ca Brh_1,2.45a
viruddhaḥ so 'bhidhīyate Brh_1,2.13d
virodhikāraṇair mukto Brh_1,2.15c
virodhipratiṣedhakaḥ Brh_1,2.15d
vivadet tatra yas tasmin Brh_1,1.68c
vivādakāraṇānyasya Brh_1,10.1c
vivādanyāyatattvajñais Brh_1,10.36e
vivādapadam ucyate Brh_1,15.2d
vivādasthānam āgataiḥ Brh_1,8.42d
vivādaṃ kartum icchate Brh_1,1.140b
vivādaṃ kartum icchatoḥ Brh_1,2.35b
vivādaṃ na vicārayet Brh_1,1.125d
vivādaḥ śrūyatām ayam Brh_1,18.1d
vivādānāṃ vicāraṇāt Brh_1,1.95d
vivādino narāṃś cānyān Brh_1,9.17c
vivādino narāṃś cāpi Brh_1,9.14c
vivāde pṛcchati praśnaṃ Brh_1,1.69a
vivāde yasya dūṣitāḥ Brh_1,5.29b
vivāde vaktum icchataḥ Brh_1,2.39d
vivāde samupasthite Brh_1,4.18b
vivāde sīmaniścayaḥ Brh_1,19.10d
vivādo 'ṣṭādaśopetaḥ Brh_1,10.56a
vivāse pañcaviṃśatim Brh_1,29.3d
vivikte tāḍito yas tu Brh_1,21.16a
vividhāś ca prayujyante Brh_1,7.6c
vividhena bhayena ca Brh_1,29.6d
viśas tathārdhapañcāśac- Brh_1,20.12c
viśudhyate na saṃśayaḥ Brh_1,6.53d
viśeṣa eṣāṃ nirdiṣṭaś Brh_1,1.15c
viśeṣalikhitaṃ jyāya Brh_1,10.47c
viśeṣo nāsti dharmataḥ Brh_1,26.130b
viścitaṃ lokasiddhaṃ ca Brh_1,2.14c
viśvastavañcakāś caiva Brh_1,22.14c
viśvaste vañcakāś caiva Brh_1,1.107c
viśvāsaṃ prathamaṃ kṛtvā Brh_1,17.7c
viṣamas tu nivartate Brh_1,3.47b
viṣamas tu nivartate Brh_1,10.27f
viṣamasthakriyākulān Brh_1,1.148b
viṣamasthāś ca te sarve Brh_1,1.166c
viṣamasthāś ca nāsedhyāḥ Brh_1,1.137c
viṣamasthāś ca nāsedhyāḥ Brh_1,1.138c
viṣamāṃ nṛpatiḥ kuryāc Brh_1,19.44c
viṣame bhūpradeśe ca Brh_1,8.63a
viṣam sahasre 'pahṛte Brh_1,8.29a
viṣaṃ kośaś ca pañcamam Brh_1,8.3b
viṣopadhibalāt kāra- Brh_1,6.30c
visaṃvādaḥ prajāyate Brh_1,11.15b
visaṃvāde dvayor api Brh_1,5.16d
visaṃvāde parasparam Brh_1,8.7b
visaṃvādo yadā bhavet Brh_1,17.20b
visphoṭo vā na jāyate Brh_1,8.78d
vihāya karaṇaṃ pūrvaṃ Brh_1,10.58a
vihāya caritācāraṃ Brh_1,1.21a
vihāyopānaduṣṇīṣaṃ Brh_1,5.42a
vihitākaraṇān nityaṃ Brh_1,1.131a
vīrabhadraś ca śambhuś ca Brh_1,8.22e
vṛkṣasthāṇusamākule Brh_1,8.63b
vṛkṣaṃ parvatam ārūḍhā Brh_1,1.166a
vṛkṣaṃ phalaṃ vāpy upabhogayogyam Brh_1,18.18b
vṛkṣāropaṇam eva ca Brh_1,19.52b
vṛttasthāpi kṛte 'py aṃśe Brh_1,26.100a
vṛttasvādhyāyavān steyī Brh_1,22.26a
vṛttasvādhyāyasaṃyutam Brh_1,23.18b
vṛttānuvādasaṃsiddhaṃ Brh_1,6.29c
vṛtte vāde punar nyāyaḥ Brh_1,2.41c
vṛddhastrībālarogiṇām Brh_1,1.142b
vṛddhān āthātithīn striyaḥ Brh_1,26.98d
vṛddhāmātyānujīvibhiḥ Brh_1,1.115b
vṛddhir aṣṭaguṇā proktā Brh_1,10.19c
vṛddhir aṣṭaguṇā bhavet Brh_1,10.20d
vṛddhir aṣṭaguṇā matā Brh_1,10.18d
vṛddhir dvitricaturguṇā Brh_1,10.24b
vṛddhir naśyate hāpite Brh_1,10.40d
vṛddhiś caturvidhā proktā Brh_1,10.8a
vṛddhis tu na nivartate Brh_1,10.23d
vṛddhiṃ vārddhuṣike śṛṇu Brh_1,10.28b
vṛddher vṛddhiś cakravṛddhiḥ Brh_1,10.10c
vṛṣalaḥ karma na brāhmaṃ Brh_1,7.15c
vetanasyānapākarma Brh_1,15.3a
vetraśaṣpānnavāhanaiḥ Brh_1,1.29b
vedavidyāvido viprāñ Brh_1,17.2a
vedavidyāvido viprān Brh_1,1.30a
vedārthopanibaddhatvāt Brh_1,end/a
vedodāharaṇānvitaḥ Brh_1,20.18b
vedhenāpi yadā tv etān Brh_1,29.7a
vai kriyā parikīrtitā Brh_1,17.1b
vaivāhike kramāyāte Brh_1,14.5c
vaivāhya śrotriyair bhuktaṃ Brh_1,7.46a
vaiśeṣikaṃ dhanaṃ jñeyaṃ Brh_1,7.10a
vaiśeṣikaṃ dhanaṃ jñeyaṃ Brh_1,7.12a
vaiśyam ākṣārayañ śūdro Brh_1,20.16a
vaiśyavṛttiś ca tasyoktā Brh_1,7.14c
vaiśyasya kṣatriyākrośe Brh_1,20.14a
vaiśyasya salilaṃ deyaṃ Brh_1,8.12c
vaiśyasyāpi trilakṣaṇam Brh_1,7.12b
vaiśyaṃ vā dharmaśāstrajñaṃ Brh_1,1.79c
vaiśyājātas tathaiva ca Brh_1,26.120d
vaiśye tad dviguṇaṃ smṛtam Brh_1,14.10b
vaiśvadevādikāḥ kriyāḥ Brh_1,26.145b
voḍhum arhati gopas tāṃ Brh_1,16.15c
vodotvaitān nyāyarasān Brh_1,1.51a
vyapalāpī tu saṃsadi Brh_1,10.95b
vyabhicāraratāḥ striyaḥ Brh_1,1.129b
vyabhicāraṃ sadārtheṣu Brh_1,8.16c
vyayaṃ dadyāt karma kuryāl Brh_1,13.5c
vyavahāra iti smṛtaḥ Brh_1,1.4d
vyavahāragatiṃ nayet Brh_1,1.111d
vyavahārapadaṃ hi tat Brh_1,1.121d
vyavahāraś catuṣpadaḥ Brh_1,2.1d
vyavahāraś ca pārthive Brh_1,3.46b
vyavahāras tathocyate Brh_1,1.55d
vyavahāras tu bādhyate Brh_1,1.20d
vyavahāraṃ prakīrṇakam Brh_1,29.1d
vyavahāraṃ viśodhayet Brh_1,3.31d
vyavahāraṃ samācaret Brh_1,10.115b
vyavahāraḥ prakīrtitaḥ Brh_1,10.1b
vyavahāraḥ pravartitaḥ Brh_1,1.1d
vyavahāraḥ sa ucyate Brh_1,9.5b
vyavahāraḥ samāsataḥ Brh_1,29.1b
vyavahāraḥ samāhṛtaḥ Brh_1,1.120d
vyavahāraḥ sa vijñeyo Brh_1,1.19c
vyavahārāntaraṃ na ca Brh_1,5.26d
vyavahārān nṛpaḥ paśyet Brh_1,1.22c
vyavahārān svayaṃ paśyet Brh_1,1.106a
vyavahārāśritaṃ praśnaṃ Brh_1,1.68a
vyavahārāḥ prakīrttitāḥ Brh_1,2.32d
vyavahāre mahīpatiḥ Brh_1,1.118b
vyavahāre yathāsthitiḥ Brh_1,10.60d
vyavahāreṣu niścitaṃ Brh_1,2.40b
vyavahāreṣu vādibhiḥ Brh_1,2.16d
vyavahāreṣu vibruvan Brh_1,1.152d
vyavahāre sa hīyate Brh_1,3.29d
vyavahāro na sidhyati Brh_1,1.123d
vyavahāro na sidhyati Brh_1,1.124d
vyavahāro nirarthakaḥ Brh_1,2.11b
vyavahāro manīṣibhiḥ Brh_1,1.67b
vyasane samupasthite Brh_1,13.13b
vyastāḥ samastā ekasya Brh_1,9.13c
vyākhyātas tv adhunā samyak- Brh_1,10.56c
vyājenopārjitaṃ yac ca Brh_1,7.5c
vyādhāñ śākunikān gopān Brh_1,19.13a
vyādhitā saśramā vyagrā Brh_1,16.13a
vyādhitonmattavṛddhānāṃ Brh_1,10.109a
vyāpādane tu tatkārī Brh_1,27.8c
vyālagrāhān uñchavṛttīn Brh_1,19.13c
vyuṣitaṃ chāditaṃ yatra Brh_1,5.18a
vratopavāsaniratā Brh_1,25.15a
śaktibhaktyanurūpaiḥ syād Brh_1,15.11c
śaktihānir vinirmitā Brh_1,25.17d
śaktihīnaiś cirantanaiḥ Brh_1,26.69d
śaṅkābhiyogas tathyaṃ ca Brh_1,2.41a
śate hṛte 'pahṛte ca Brh_1,8.31a
śatodyam anurūpataḥ Brh_1,23.5d
śadavāhyalaveṣu ca Brh_1,10.17d
śadaś ca sadamaṃ cīrṇe Brh_1,16.17e
śanair dāpyo yathodayam Brh_1,10.89b
śanair dāpyo yathodayam Brh_1,10.93d
śapathārthe hiraṇyāgnī Brh_1,1.89c
śapathena viśoddhavyaḥ Brh_1,23.25c
śapathe nāsti pātakḥ Brh_1,8.39d
śapathair vānuyuñjīta Brh_1,7.68c
śapathaiḥ sa viśodhyaḥ syāt Brh_1,13.7c
śapanīyaṃ pṛthak pṛthak Brh_1,8.38b
śabaḷaṃ samudāhṛtam Brh_1,7.4d
śabdābhidhānatattvajñau Brh_1,1.81a
śamīvallīsthalāni ca Brh_1,19.3b
śaragulmanagādayaḥ Brh_1,19.9b
śaraprakṣepaṇasthānād Brh_1,8.58a
śarān kubjakagulmāṃś ca Brh_1,19.3c
śarīrārdhaṃ smṛtā jāyā Brh_1,25.14a
śarīrārdhaṃ smṛtā bhāryā Brh_1,26.92c
śarkarā bālukāṃs tathā Brh_1,19.19b
śarkarāśmakapālikāḥ Brh_1,19.20b
śaśaśṛṅgakṛtaṃ dhanuḥ Brh_1,2.12b
śastreṇārthī yadā bhavet Brh_1,1.170b
śāntikaṃ pauṣṭikaṃ tathā Brh_1,1.32b
śāntikaṃ pauṣṭikaṃ tathā Brh_1,17.4b
śāpathaiḥ śāpitāḥ svaiḥ svaiḥ Brh_1,19.31a
śālāṭṭaparikhādyāś ca Brh_1,1.33c
śālīnatvād bhayāt tadvat Brh_1,3.3a
śālīnālasabhīravaḥ Brh_1,17.8b
śālmalīśālatā[ḍāṃ? lāṃ]ś ca Brh_1,19.2c
śāsanaṃ kārayed dharmaṃ Brh_1,6.20c
śāsanaṃ tad udāhṛtam Brh_1,6.25b
śāsanārūḍham anyena Brh_1,7.47c
śāsanīyo 'nubandhakṛt Brh_1,26.140d
śāstrajño vaktum arhati Brh_1,1.108b
śāstradṛṣṭaḥ paraḥ smṛtaḥ Brh_1,1.61d
śāstradṛṣṭena karmaṇā Brh_1,5.27b
śāstradṛṣṭena mārgeṇa Brh_1,1.52c
śāstravad yatnato rakṣyā Brh_1,1.132c
śāstravidbhir udāhṛtam Brh_1,20.15d
śāstravidbhir udāhṛtaḥ Brh_1,9.6d
śāstravidbhir udāhṛtā Brh_1,3.18d
śāstraśauryārtharahitas Brh_1,26.37a
śāstrasabhyāvirodhena Brh_1,9.7c
śāstraṃ kevalam āśritya Brh_1,1.19a
śāstrāñjanaśalākayā Brh_1,1.97b
śāstrāṇi śṛṇuyāt tathā Brh_1,1.115d
śāstrāvirodhi dharmārthe Brh_1,6.10c
śāstre dṛṣṭo manīṣibhiḥ Brh_1,10.73d
śāstroditena vidhinā Brh_1,1.98c
śāstroditena vidhinā Brh_1,8.6c
śāsyā vadhyāḥ prayatnataḥ Brh_1,23.9d
śāsyo 'py arthān na hīyate Brh_1,10.27d
śikyacchede 'kṣabhaṅge vā Brh_1,8.50a
śikṣakābhijñakuśalā Brh_1,13.35a
śikhāvṛddhis tataḥ smṛtā Brh_1,10.13d
śikhāvṛddhis tu sā smṛtā Brh_1,10.11b
śikhā vṛddhiṃ kāyikāṃ ca Brh_1,10.16a
śikhāvṛddhiṃ kāyikāṃ ca Brh_1,10.25a
śikheva vardhate nityaṃ Brh_1,10.11c
śikheva vardhate nityaṃ Brh_1,10.13a
śiraścchedān nivartate Brh_1,10.11d
śiraścchedān nivartate Brh_1,10.13b
śirobhis te gṛhītvorvīṃ Brh_1,19.15a
śilpajñāḥ pratirūpakāḥ Brh_1,22.2d
śilpaṃ saṃbhūya kurvate Brh_1,13.34b
śilpinaś ca gavāśinaḥ Brh_1,1.128d
śilpinaś cāpi tatkāle Brh_1,1.165c
śilpinyāse sabandhake Brh_1,11.18b
śilpī prokto manīṣibhiḥ Brh_1,13.33d
śiṣyayājyānvayāgatam Brh_1,7.3b
śiṣyavṛttir udāhṛtaḥ Brh_1,15.21d
śīrsakasthe 'bhiyoktari Brh_1,8.81d
śuklaṃ śabaḷam eva ca Brh_1,7.2b
śucayo vedadharmajñā Brh_1,17.9a
śuddharṇāśaṅkayā tatra Brh_1,6.51c
śuddhaḥ syāc chuklaniṣṭḥīve Brh_1,8.70c
śuddheṣu sākṣiṣu tataḥ Brh_1,5.31c
śuddhaiḥ śuddhaṃ vinirdiśet Brh_1,6.36d
śuddho bhavati dharmeṇa Brh_1,8.78e
śudhyaśuddhivinirṇayaḥ Brh_1,8.51d
śubhakarmakarā hy ete Brh_1,15.15a
śubham anyad ataḥ param Brh_1,15.18d
śubhaṃ karmakare smṛtam Brh_1,15.16d
śulkaśilpānuvṛttibhiḥ Brh_1,7.4b
śulkasthānaṃ vaṇik prāptaḥ Brh_1,13.12a
śulkaṃ dadyād yathocitam Brh_1,13.12b
śuśrūṣām abhyūpetyaitat Brh_1,15.1c
śuśrūṣet prayato gurum Brh_1,15.20b
śūdraviṣkṣatrajātīnāṃ Brh_1,13.16c
śūdrasya viṣam eva tu Brh_1,8.12d
śūdrasyaiṣām anugrahāt Brh_1,7.12d
śūdraṃ yatnena varjayet Brh_1,1.79d
śūdraṃ sarvaiś ca pātakaiḥ Brh_1,8.35d
śūdraḥ praharate ruṣā Brh_1,21.22d
śūdrākrośe kṣatriyasya Brh_1,20.15a
śūdrāputraḥ svayaṃdatto Brh_1,26.74a
śūdre samaguṇaṃ dānaṃ Brh_1,14.10a
śūdryāṃ dvijātibhir jāto Brh_1,26.43a
śūdryāṃ dvijātibhir jāto Brh_1,26.122a
śūrastryaṃśaṃ samāpnuyāt Brh_1,13.39b
śūraiḥ kuryāt saha kriyāḥ Brh_1,13.1d
śūlam āropayet tataḥ Brh_1,22.21b
śṛṇuyāt preṣitas tu yaḥ Brh_1,5.11b
śṛṇoti yadi no rājā Brh_1,1.101c
śepuḥ śapatham avyagrāḥ Brh_1,8.45c
śeṣaṃ gṛhṇīta pārthivaḥ Brh_1,1.131d
śeṣaṃ navavidhaṃ smṛtam Brh_1,7.8d
śeṣaṃ putraṃ na dāpayet Brh_1,10.118d
śeṣā dāsāstripañcakāḥ Brh_1,15.15f
śeṣāḥ sarve samāṃśinaḥ Brh_1,13.39d
śeṣeṣv ekādaśaguṇaṃ Brh_1,22.23c
śokārtonmattabālakāḥ Brh_1,1.136b
śoṇitaṃ tatra dṛśyeta Brh_1,21.17c
śoṇitaṃ dṛśyate yatra Brh_1,8.71a
śodhitaṃ ca vicāritam Brh_1,2.29d
śodhite likhite samyag Brh_1,4.1a
śodhyaṃ yad anumoditam Brh_1,10.124b
śaucaṃ kṛtvā vidhānataḥ Brh_1,1.25b
śauce 'gnikārye saṃyojyāḥ Brh_1,25.6c
śauṇḍikavyādharajaka- Brh_1,10.119a
śauṇḍikādyaṃ brāhmaṇas tu Brh_1,10.105c
śauryaprāptaṃ ca yad bhavet Brh_1,14.6b
śauryabhāgānvayāgatam Brh_1,7.23b
śauryabhāryādhanaṃ tathā Brh_1,26.46d
śmaśāno 'sthīni gobālās Brh_1,19.18c
śraddhānugrahasaṃprītyā Brh_1,14.9c
śravaṇāc chravaṇād vāpi Brh_1,5.14c
śrāddhabhoktre tad arpayet Brh_1,26.60d
śrāddhaṃ dāsyati cānvaham Brh_1,26.91d
śrāntān kṣudhārtān tṛṣitān Brh_1,21.21a
śrāvayanty arthalobhena Brh_1,22.15c
śrāvayitvā ṛṇikule Brh_1,10.50c
śrāvayet smārayec caiva Brh_1,6.49c
śrāvyate ṛṇabhāṣitam Brh_1,5.8b
śrutaśauryatapaḥ kanyā- Brh_1,7.3a
śrutaṃ ca likhitaṃ caiva Brh_1,2.29c
śrutvā pūrvottaraṃ sabhyair Brh_1,4.5a
śrutvābhiyogaṃ pratyarthī Brh_1,3.18a
śrūyatāṃ karṣakādīnāṃ Brh_1,13.26a
śrūyatāṃ krodhalobhajam Brh_1,23.20b
śrūyatāṃ gadato mama Brh_1,25.1d
śrūyatāṃ taṃ prayatnena Brh_1,12.1c
śrūyatāṃ vadhaśāsanam Brh_1,23.1d
śreṇipūganṛpadviṣṭaḥ Brh_1,17.16c
śrotriyān agnihotriṇaḥ Brh_1,17.2b
śrotriyāś ca dhanārhakāḥ Brh_1,26.134d
śrotriye caiva sāhasram Brh_1,14.11a
śrautasmārtakriyāyuktāḥ Brh_1,5.38a
ślāghyaṃ sadbhir udāhṛtam Brh_1,3.24b
śvaśurādyaiś ca bandhubhiḥ Brh_1,25.7d
śvaśuro māturo 'pi vā Brh_1,1.78b
śvaśrūḥ pūrvajapatnī ca Brh_1,26.32c
śvaśrvādibhir gurustrībhiḥ Brh_1,25.2c
śvasanaḥ sparśano vāyur Brh_1,8.27c
śvolekhanaṃ vā labhate Brh_1,2.39a
ṣaḍbhāgas taraśulkaṃ ca Brh_1,29.12a
ṣaḍbhāgaharaṇaṃ śuddhaṃ Brh_1,2.27a
ṣaḍvidhānyaiḥ samākhyātā Brh_1,10.8c
ṣaṣṭivarṣasahasrāṇi Brh_1,6.23c
ṣaṣṭhaṃ kauberam ucyate Brh_1,8.55b
ṣaṣṭhaṃ ca taṇḍulāḥ proktaṃ Brh_1,8.3c
ṣāṇmāsikaṃ māsikaṃ vā Brh_1,17.23c
ṣāṇmāsyaṃ māsikaṃ vāpi Brh_1,10.34a
sa eva cāndrikā proktā Brh_1,8.10a
sa eva tatra sākṣī syād Brh_1,5.16c
sa eva tāḍayaṃs tasya Brh_1,21.5c
sa eva sākṣī saṃdigdhau Brh_1,27.9a
sa kāryaḥ syād balād api Brh_1,16.7b
sa kālo vyavahārāṇāṃ Brh_1,1.61c
sakulyānāṃ na sidhyati Brh_1,7.43d
sakulyā bāndhavās tathā Brh_1,26.138b
sakulyā bāndhavāḥ śiṣyāḥ Brh_1,26.134c
sakulyair vidyamānas tu Brh_1,26.94a
sakṛt tad abhimantrayet Brh_1,8.76b
sa kṛtto 'pi bhavet sākṣī Brh_1,5.18c
sakṛt pramādāparādhi- Brh_1,5.43c
sakṛdyācitam arpayet Brh_1,11.9d
sa goghno niṣkṛtiṃ kāryo Brh_1,21.21c
sa ca proktaś caturvidhaḥ Brh_1,10.38b
sa cāpy artho na sidhyati Brh_1,10.101d
sacivāḥ patrapuṣpāṇi Brh_1,1.49c
sa cen na kuryāt tatkarma Brh_1,16.7c
sacchūdrasyāyam uddiṣṭo Brh_1,20.13a
sa jaghanyatamas tv eṣāṃ Brh_1,15.23c
sa jayī syād anyathā tu Brh_1,5.44c
sajātāv āpnuyāt sarvam Brh_1,26.122c
sa jñeyo dharmanirṇayaḥ Brh_1,9.3d
sa jñeyo vaḍabābhṛtaḥ Brh_1,15.8b
sa tatra kāritāṃ vṛddhim Brh_1,10.33c
sa tadā labdhum arhati Brh_1,13.15d
sa tasmai tad dhanaṃ dadyād Brh_1,12.14c
sa tasya dāsaḥ putraḥ strī Brh_1,10.123c
satāpi lekhyena bhuvaṃ Brh_1,7.41c
satāṃ vāhanaśastrāṇi Brh_1,8.33a
sa tu siddhim avāpnuyāt Brh_1,7.25d
satyadharmaparāyaṇāḥ Brh_1,1.62b
satyapraśaṃsāvacanair Brh_1,5.32a
satyam āmantrya vītabhīḥ Brh_1,8.72d
satyavādī jitendriyaḥ Brh_1,1.22
satyavrataḥ sopavāsaḥ Brh_1,19.34a
satyaśaucadhanāpaham Brh_1,27.1b
satyaṃ devāḥ samāsena Brh_1,1.54a
satyaṃ brūhīti pārthivam Brh_1,8.35b
satyaṃ śaucaṃ bandhujanaṃ Brh_1,11.4c
satyāś cāsatyasaṃnibhāḥ Brh_1,1.117b
satyā saṃpratipattis tu Brh_1,3.23c
satyena śāpayed vipraṃ Brh_1,8.36a
satyena śāpayed vipraṃ Brh_1,19.32a
satrodyatāś caiva tathā Brh_1,1.139c
satrodvāhodyato rogī Brh_1,1.136a
sa daṇḍyaś coravad bhiṣak Brh_1,22.10d
sa daṇḍyaḥ kṛṣṇalānaṣṭau Brh_1,16.4c
sa daṇḍyaḥ kṛṣṇalāny aṣṭau Brh_1,16.8a
sa daṇḍyo na tv atikramī Brh_1,1.167d
sadaṃśaśaś tadardhakam Brh_1,9.19d
sadṛśī sadṛśenoḍhā Brh_1,26.132a
sadoṣaḥ parikīrtitaḥ Brh_1,2.9d
sadbhir eva tribhir vṛtaḥ Brh_1,1.27b
sadbhiḥ pratinidhiḥ smṛtam Brh_1,26.78b
sadbhiḥ sādhvīti cocyate Brh_1,25.8d
sadya eva vivādayet Brh_1,3.11d
sa dharmo nātra saṃśayaḥ Brh_1,1.108d
sanābhibhir bāndhavaiś ca Brh_1,7.63a
sa nirvāsyas tataḥ purāt Brh_1,9.26b
sa nirvāsyaḥ purāt tataḥ Brh_1,17.15d
santi cānye durātmānḥ Brh_1,5.36c
santo 'pi na pramāṇaṃ syur Brh_1,5.41a
santy anyāni padāny atra Brh_1,2.26c
sandhicchidaḥ pānthamuṣo Brh_1,22.4a
sandhicchedo hṛtaṃ tyājyāḥ Brh_1,22.21a
sandhipatraṃ tathaivaitat Brh_1,6.8c
sandhivigrahalekhakaiḥ Brh_1,6.24d
sandhis tatra tu kartavyo Brh_1,3.46c
sapiṇḍasyāprajasyāṃśaṃ Brh_1,7.23c
sapiṇḍaḥ śiṣya eva vā Brh_1,26.139b
sapiṇḍā bāndhavā ye tu Brh_1,26.105a
sapiṇḍāḥ samavāpnuyuḥ Brh_1,26.125d
sa punar dvividhaḥ proktaḥ Brh_1,11.5a
sa pūjyaś ca parīkṣakaiḥ Brh_1,8.85b
sa pūrvād balavattaraḥ Brh_1,10.61d
saptadhā laukikaṃ lekhyaṃ Brh_1,6.5c
sapta pañca trayo 'pi vā Brh_1,1.59d
sapta pañca trayo vā Brh_1,1.63a
saptaprakṛtikaṃ yat tu Brh_1,1.23a
saptamaṃ taptamāṣakaḥ Brh_1,8.3d
saptamaṃ somadaivatyam Brh_1,8.55c
saptamo yo 'pi vā bhavet Brh_1,26.66b
saptarṣayas tathendrādyāḥ Brh_1,8.45a
saptārāmād gṛhakṣetrād Brh_1,14.4a
saptāhaṃ pakṣam eva vā Brh_1,3.4b
saptāhād vā dvisaptāhād Brh_1,8.65a
saptāhe vā dvisaptāhe Brh_1,8.46a
saptaite yonayo matāḥ Brh_1,18.15d
saprāḍvivākaḥ sāmātyaḥ Brh_1,1.70a
sabrāhmaṇapurohitaḥ Brh_1,1.70b
sabhāntarsthair vaktavyaṃ Brh_1,8.40a
sabhāprapādevagṛha- Brh_1,17.11a
sabhām eva praviśyāgryām Brh_1,1.27c
sabhā śulkocitadame Brh_1,1.133c
sabhāsado bhavanti Brh_1,1.63b
sabhikād daśakaṃ śatam Brh_1,27.3d
sabhikādhiṣṭhitaṃ kāryaṃ Brh_1,27.2a
sabhiko grāhakas tatra Brh_1,27.3a
sabhyaśāstramate sthitaḥ Brh_1,1.65d
sabhyaḥ kāryaparīkṣakaḥ Brh_1,1.88d
sabhyādhīnaḥ satyavādī Brh_1,1.82c
sabhyāś caiva tathāvidhāḥ Brh_1,1.57d
sabhyāḥ kāryā mahībhujā Brh_1,1.62d
sabhyāḥ puṇyam avāpnuyuḥ Brh_1,9.31d
sabhyena tāvad vaktavyaṃ Brh_1,1.101a
sabhyair atra tu niścitam Brh_1,1.112b
sabhyaiś cānyais tribhir vṛtaḥ Brh_1,27.9b
sabhyaiḥ parivṛto 'nvaham Brh_1,1.106b
sabhyaiḥ phālaṃ prayatnataḥ Brh_1,8.81b
sabhyaiḥ phālaḥ prayatnataḥ Brh_1,8.31d
sabhyaiḥ saṃbodhanīyās tu Brh_1,5.32c
sabhyotkocakavañcakāḥ Brh_1,22.2b
samakṣaṃ bhūravāritā Brh_1,7.59b
samakṣaṃ yasya dīyate Brh_1,7.40b
samaghātī tu yas teṣāṃ Brh_1,23.22a
samajātiguṇānāṃ tu Brh_1,20.5a
samatvena vibhajyate Brh_1,26.52b
samantāt kṣetrasaṃyutam Brh_1,13.30b
samantāt tatra veśmāni Brh_1,1.34a
samanyūnādhikatvena Brh_1,12.9c
samanyūnādhikatvena Brh_1,20.19c
samanyūnādhikā bhāgāḥ Brh_1,26.15a
samanyūnādhikair aṃśair Brh_1,13.4c
samam aṃśitvam ākhyātaṃ Brh_1,26.14c
samayasya sthiteḥ kṛtam Brh_1,6.19b
samayācāraniścayaḥ Brh_1,18.1b
samayātikramas tathā Brh_1,1.12b
samayāvikramo nidhiḥ Brh_1,2.27b
samayos tu samaḥ smṛtaḥ Brh_1,21.3b
samarcayet tato devān Brh_1,8.89c
samarthaś ced damaṃ dāpyo Brh_1,16.5c
samarthas tu hared dvyaṃśaṃ Brh_1,13.39c
samarthaḥ kāryanirṇaye Brh_1,1.156b
samavarṇāsu ye jātāḥ Brh_1,26.11a
samavṛddhiḥ sadā kuryād Brh_1,10.27e
samavetais tu yat prāptaṃ Brh_1,26.18a
samavetais tu yad dattaṃ Brh_1,13.25a
samastāḥ svāminaṃ viduḥ Brh_1,26.67b
samaṃ satyaṃ prayatnataḥ Brh_1,8.42b
samaḥ sandhis tadā kāryo Brh_1,3.47a
samākṣikaṃ rahodattaṃ Brh_1,11.6a
samājavikrayasthāna- Brh_1,1.35c
samājotsavadarśanam Brh_1,25.13b
samātmānaṃ narādhamaḥ Brh_1,15.23b
samādāya ṛtaṃ vadet Brh_1,5.42d
samānayoḥ samo daṇḍo Brh_1,20.8a
samānā jātisaṃkhyayā Brh_1,26.24b
samā nimnonnatā vāpi Brh_1,1.33a
samā parāṃśakalpanā Brh_1,26.17d
samāvṛttaś ca gurave Brh_1,15.21a
samāsena nibodhata Brh_1,17.1d
samāsenoditas tv eṣa Brh_1,18.1a
samāṃśabhāginas tv anye Brh_1,26.21c
samāṃśā mātaras teṣāṃ Brh_1,26.22c
samāṃśāḥ parikīrtitāḥ Brh_1,26.59d
samīkṣamāṇo nipuṇaṃ Brh_1,1.111c
samīhitārthasiddhyarthaṃ Brh_1,6.10a
samutthānavyayaṃ dāpyaḥ Brh_1,21.15c
samutthānavyayaṃ dāpyaḥ Brh_1,21.22a
samutpannād dhanād ardhaṃ Brh_1,26.137a
samuddharet tailghṛtāt Brh_1,8.72a
samudrāvarṣamāsādi Brh_1,6.24a
samudre nāpnuyāt kiṃcid Brh_1,11.17a
samūle kārṣabhakṣite Brh_1,16.17f
samūhakāryasidhyarthaṃ Brh_1,10.31a
samūhahitavādinaḥ Brh_1,17.10b
samṛddho labhate dhanam Brh_1,12.13d
sametya sahitāḥ samam Brh_1,26.114b
samo 'tirikto jīno vā Brh_1,13.2a
samo nyūno 'dhiko vāṃśo Brh_1,13.5a
samo 'pakṛṣṭajātiś ca Brh_1,10.92c
samo bhūtvā vivādanam Brh_1,1.51b
samau kṛtvā tu tau kumbhe Brh_1,8.84a
samau tau parikīrtitau Brh_1,26.82d
samau saṃparikīrtitau Brh_1,3.30b
samau saṃparikīrtinau Brh_1,1.143b
samyag divyena vā jitaḥ Brh_1,9.25d
samyag bhavati rakṣaṇāt Brh_1,1.41d
samyag yatnena pālayet Brh_1,1.53b
samyaglekhyasamanvitā Brh_1,7.57b
samyag vicārya kāryaṃ tu Brh_1,9.3a
samyaṅ niviṣṭadeśas tu Brh_1,1.38a
sa yathārthaṃ vadet tataḥ Brh_1,5.35b
sa rājñāṃśe svake sthāpyaḥ Brh_1,26.140c
sarva eva samāṃśinaḥ Brh_1,26.19b
sarvakāryapravīṇāś ca Brh_1,17.9c
sarvadānaṃ na vidyate Brh_1,14.5d
sarvam eva tu dāpyaḥ syād Brh_1,3.15c
sarvam eveti śaunakaḥ Brh_1,29.11d
sarvalokabhayāvahāḥ Brh_1,23.11d
sarvavarṇottamāṃ kanyāṃ Brh_1,1.153c
sarvavāde tv ayaṃ vidhiḥ Brh_1,13.7d
sarvavādeṣv ayaṃ vidhiḥ Brh_1,23.25d
sarvavādeṣv asākṣiṇaḥ Brh_1,5.39d
sarvaśāstrārthavettāram Brh_1,1.71a
sarvasākṣyeṣv ayaṃ dharmo hy Brh_1,8.40c
sarvasādhāraṇā smṛtā Brh_1,17.6b
sarvasādhāraṇī hi te Brh_1,7.16d
sarvasmin sthāvare vāde Brh_1,19.37a
sarvasyādhipatir hi saḥ Brh_1,26.119d
sarvasvagṛhavarjaṃ tu Brh_1,14.7a
sarvasvaharaṇaṃ daṇḍas Brh_1,17.13c
sarvasvaharaṇaṃ daṇḍas Brh_1,17.21c
sarvasvaṃ nyāsayācitam Brh_1,14.2b
sarvaṃ tad dhanino bhavet Brh_1,10.104d
sarvaṃ bhāvyavivarjitam Brh_1,6.22b
sarvān eva na saṃśayaḥ Brh_1,1.112d
sarvālāpaṃ tu yaḥ kṛtvā Brh_1,3.15a
sarvāsāṃ piṇḍadas tu saḥ Brh_1,26.80d
sarvāsv āpatsu tān varṇāṃs Brh_1,26.124c
sarve kāṃkṣanti tāṃ vṛttim Brh_1,26.39c
[sarve ca te pṛthagdaṇḍyā Brh_1,19.35c
sarve tatra samāṃśinaḥ Brh_1,26.18b
sarve te putriṇaḥ smṛtāḥ Brh_1,26.79d
sarve te maitriṇaḥ proktā Brh_1,26.74c
sarve putrā dvijanmanām Brh_1,26.11b
sarve bhuktā bhavanti te Brh_1,7.33b
sarve rikthasutāḥ smṛtāḥ Brh_1,26.72d
sarveṣām adhiko rājā Brh_1,1.95a
sarveṣām ardhino mukhyās Brh_1,13.20a
sarveṣām eva coditam Brh_1,15.9d
sarveṣām eva tat samam Brh_1,10.31d
sarveṣām eva tat samam Brh_1,17.23b
sarveṣām eva tatsamam Brh_1,17.25d
sarveṣām eva varṇānām Brh_1,7.13a
sarveṣām eva sā proktā Brh_1,13.8c
sarveṣāṃ kṛṣijīvinām Brh_1,13.28d
sarveṣāṃ daṇḍanigraham Brh_1,23.1b
sarveṣāṃ samavāyinām Brh_1,13.9d
sarveṣāṃ sahakāribhiḥ Brh_1,13.18d
sarveṣv arthavivādeṣu Brh_1,10.27a
sarve sapiṇḍās tad dāyaṃ Brh_1,26.111c
sarve hy anaurasasyaite Brh_1,26.45a
sarvair eva kṛtaṃ bhavet Brh_1,13.22d
sarvair naikena kena cit Brh_1,17.6d
sa labheta na saṃśayaḥ Brh_1,15.14d
salilena sakṛddhautāṃ Brh_1,8.74c
savarṇajo 'py aguṇavān Brh_1,26.34a
savarṇā bhinnasaṃkhyā ye Brh_1,26.25a
sa vādī hānim āpnuyāt Brh_1,2.21d
sa vidvadbhiḥ prasevyate Brh_1,1.52d
sa vineyo jitaḥ pūrvaṃ Brh_1,3.21c
saviśeṣaṃ bravīmy aham Brh_1,12.1d
savīṃs tāṃś caiva nāmataḥ Brh_1,19.16b
sa śuddhaḥ syād anyathā tu Brh_1,8.64c
sa śuddhaḥ syān na saṃśayaḥ Brh_1,8.65d
sasabhyaḥ prekṣako rājā Brh_1,1.70c
sa sarvasya prabhur yataḥ Brh_1,1.105d
sasākṣijayapatrakam Brh_1,4.10b
sa sākṣy uttarasaṃjñitaḥ Brh_1,5.14d
sasyaghātanakṛt tathā Brh_1,29.12d
sasyān nivārayed gās tu Brh_1,16.17a
sasyārambhe kṛṣīvalāḥ Brh_1,1.165b
sasye jāte kṛṣīvalaḥ Brh_1,1.139b
sahajātāḥ pragṛhṇanti Brh_1,1.130a
saha piṇḍakriyāṃ kṛtvā Brh_1,26.139c
sahamāyaḥ kāmayate Brh_1,24.13a
sahasragrāmalakṣaṇām Brh_1,19.44b
sahasraśatadakṣiṇaiḥ Brh_1,1.42d
saṃūḍhaiḥ śokavegibhiḥ Brh_1,14.15d
saṃketaś ca parasparam Brh_1,29.15b
saṃketasamayakriyā Brh_1,17.5b
saṃkhyā raśmir ajomūlā Brh_1,8.28a
saṃkhyālakṣaṇaniścayaḥ Brh_1,6.1b
saṃgatārthaprapādane Brh_1,3.27b
saṃgrahaḥ prathamaḥ smṛtaḥ Brh_1,24.6f
saṃgrāmacaurabhedī ca Brh_1,29.12c
saṃcitānāṃ tu guptaye Brh_1,1.28b
saṃjñājātipramāṇataḥ Brh_1,5.48b
saṃjñeyaṃ kathitā bhuvi Brh_1,8.8b
saṃtānakāraṇaṃ teṣām Brh_1,26.77c
saṃdigdhavinayaṃ tathā Brh_1,1.32d
saṃdigdhaṃ kramavarjitam Brh_1,6.58d
saṃdigdhaṃ yatra jāyate Brh_1,7.48b
saṃdigdhārthavicāraṇam Brh_1,9.30b
saṃdigdhārthaviśuddhaye Brh_1,8.5d
saṃdigdhā lakṣaṇacyutāḥ Brh_1,6.38b
saṃdigdhir jāyate yadi Brh_1,4.17b
saṃdigdhe nirṇayaṃ tathā Brh_1,17.4d
saṃdigdhe 'rthe kathañ cana Brh_1,10.97b
saṃdigdhe 'rthe pravartate Brh_1,10.101b
saṃdigdhe 'rthe 'vañcanāyāṃ Brh_1,13.6c
saṃdigdhe 'rthe vinirṇayaḥ Brh_1,1.18d
saṃdigdhe 'rthe vinirṇayaḥ Brh_1,9.1d
saṃdigdhe samadṛṣṭayaḥ Brh_1,7.51b
saṃdigdho 'rthaḥ sa kīrtitaḥ Brh_1,10.98d
saṃdigdhau samavṛttayaḥ Brh_1,19.39b
saṃdigdhau sādhanaṃ tu sā Brh_1,1.132d
saṃdehapaṭalānvitān Brh_1,1.96d
saṃniveśas tathaiva ca Brh_1,2.37b
saṃpadaś ca prajāḥ śuddhāḥ Brh_1,25.5c
saṃprati [ṣatmu?]raṃ, Brh_1,3.6b
saṃprati sthāvaraprāpter Brh_1,7.22c
saṃprītyā sādhanīyās te Brh_1,26.142c
saṃprītyaikatra saṃsthitāḥ Brh_1,26.106d
saṃbhave sākṣiṇāṃ caiva Brh_1,7.20c
saṃbhave sākṣiṇāṃ prājño Brh_1,8.47c
saṃbhāṣaṇaṃ ca rahasi Brh_1,24.7c
saṃbhāṣaṇaṃ ca rahasi Brh_1,24.10c
saṃbhāṣāṃ yojayan rahaḥ Brh_1,24.12b
saṃbhāṣeta raho 'rthinā Brh_1,1.102b
saṃbhūtā dveṣasaṃyutāḥ Brh_1,17.19b
saṃbhūya kurvatāṃ caiṣāṃ Brh_1,13.36c
saṃbhūyaikatamaṃ kṛtvā Brh_1,17.22a
saṃbhūyotthānaniṣkṛtiḥ Brh_1,14.1b
saṃbhūyotthānam eva ca Brh_1,1.11b
saṃbhogārthaṃ sutārthinā Brh_1,26.102b
saṃbhrāntiṃ darśayanti ye Brh_1,22.20b
saṃmānamātraṃ prete pitari dadyuḥ śuśrūṣuś cet (?) // Brh_1,26.83 //
saṃyuktaṃ tam vidur janāḥ Brh_1,3.37d
saṃyogaḥ kriyate yasyās Brh_1,24.4c
saṃyogāj jāyate 'dhvaraḥ Brh_1,1.55b
saṃyojyaḥ kṣubdhayor dvayoḥ Brh_1,21.9b
saṃvitkriyāṃ vihanyāc ca Brh_1,17.15c
saṃvitpatraṃ vadanti tat Brh_1,6.15d
saṃviduddāmlekhyaṃ ca Brh_1,6.8a
saṃviddāsaṛṇādibhiḥ Brh_1,6.5b
saṃvidvidhānam adhunā Brh_1,17.1c
saṃvibhāgakrayaprāptaṃ Brh_1,7.26a
saṃvibhāge vinimaye Brh_1,18.12a
saṃvītāṅgaḥ samāhitaḥ Brh_1,1.48b
saṃsadi prativādinā Brh_1,5.23b
saṃsargacihnarūpaiś ca Brh_1,22.5a
saṃsṛṣṭānāṃ tu yaḥ kaścid Brh_1,26.112a
saṃsṛṣṭau yau punaḥ prītyā Brh_1,26.106a
saṃskartā tu kalābhijñaḥ Brh_1,13.33c
saṃskāro yojanakriyā Brh_1,17.11d
saṃskāryā bhrātṛbhir jyeṣṭhaḥ Brh_1,26.26c
saṃskāryāḥ pūrvajais te vai Brh_1,26.27c
saṃsthāne bahusaṃsthite Brh_1,24.17d
sākṣiṇam ca svapūruṣaḥ Brh_1,1.90d
sākṣiṇaś cānyathā brūyur Brh_1,22.19c
sākṣiṇas tu samuddiśya Brh_1,3.33a
sākṣiṇaḥ san niroddhvyā Brh_1,5.47c
sākṣiṇaḥ sādhanaṃ proktaṃ Brh_1,4.18c
sākṣiṇām api yaḥ sākṣyam Brh_1,5.14a
sākṣiṇām eṣa nirdiṣṭaḥ Brh_1,6.1a
sākṣiṇām caiva ye smṛtāḥ Brh_1,5.22b
sākṣiṇāṃ likhitasya ca Brh_1,7.22b
sākṣiṇo divyam eva ca Brh_1,4.19f
sākṣiṇo brāhmaṇāḥ śreṣṭhā Brh_1,8.50c
sākṣiṇo 'rthasamuddiṣṭān Brh_1,5.21a
sākṣiṇo likhitaṃ bhuktir Brh_1,4.7a
sākṣiṇo vā virodhārthaṃ Brh_1,26.148c
sākṣidūṣaṇasādhane Brh_1,5.26b
sākṣidoṣāḥ prayoktavyāḥ Brh_1,5.23a
sākṣidvaidhe prabhūtāḥ syur Brh_1,5.46a
sākṣidharmanirākṛtāḥ Brh_1,5.25d
sākṣipratyaya eva syād Brh_1,19.10c
sākṣibhinnas tatkṣaṇena Brh_1,3.35c
sākṣibhir gaditaiḥ sabhyaiḥ Brh_1,5.30a
sākṣibhiḥ prativarṇitaḥ Brh_1,5.44b
sākṣibhiḥ śapathena vā Brh_1,6.56b
sākṣibhiḥ śapathena vā Brh_1,11.14b
sākṣibhiḥ śuddhim āharet Brh_1,7.48d
sākṣibhiḥ sakalaṃ bhavet Brh_1,5.53b
sākṣibhyo likhitaṃ guru Brh_1,7.34b
sākṣimānitaras tathā Brh_1,11.5b
sākṣilekhakakartṛbhiḥ Brh_1,6.55b
sākṣilekhakakārakāḥ Brh_1,6.36b
sākṣilekhyakṛtaṃ yadā Brh_1,10.46b
sākṣilekhyānumānaṃ ca Brh_1,4.8a
sākṣilekhyānumānena Brh_1,9.25c
sākṣilekhyānumānena Brh_1,9.33a
sākṣisabhyavikalpas tu Brh_1,3.44a
sākṣisabhyārthasannānāṃ Brh_1,29.16a
sākṣisabhyāvasannānāṃ Brh_1,8.44a
sākṣisaṃdūṣaṇe kāryaṃ Brh_1,5.31a
sākṣī cāmaraṇād bhavet Brh_1,7.35b
sākṣī cet sākṣya āgate Brh_1,5.50b
sākṣī tatra na daṇḍyaḥ syād Brh_1,5.54c
sākṣī dvādaśadhā smṛtaḥ Brh_1,5.5b
sākṣī dvādaśa bhedas tu Brh_1,4.8c
sākṣī rogavivarjitaḥ Brh_1,5.45b
sākṣī likhitasaṃjñakaḥ Brh_1,5.6d
sākṣī satye vyavasthitaḥ Brh_1,5.27d
sākṣī syāt tatra nānyathā Brh_1,5.17d
sākṣyabhāve ca catvāro Brh_1,19.11a
sākṣyarthipravādinām Brh_1,1.82b
sākṣyasyāsmaraṇaṃ caiva Brh_1,7.66c
sākṣyaṃ tatra vivarjayet Brh_1,5.54b
sākṣyaṃ tad api nānyathā Brh_1,5.49d
sāksitvaṃ pratibhāvyaṃ ca Brh_1,26.6a
sāksyaṃ nānyatra sākṣibhiḥ Brh_1,8.40b
sāgamaḥ siddhim āpnuyāt Brh_1,7.24d
sāgamo dīrghakālaś ca Brh_1,7.64a
sā ca dattā tv adattā vā Brh_1,26.109a
sā tu saṃpratipattis tu Brh_1,3.18c
sādhanāṅgāni vai daśa Brh_1,1.87d
sādhayet kāryam ātmanaḥ Brh_1,11.13b
sādhayet sādhyam arthaṃ tu Brh_1,6.28a
sādhāraṇaṛṇanyāsa- Brh_1,26.141a
sādhāraṇaṃ syāt trividhaṃ Brh_1,7.8c
sādhāraṇaḥ samastānām Brh_1,8.13a
sādhukarmakriyāyuktāḥ Brh_1,1.62a
sādhutvāc cen mandadhiya Brh_1,10.83a
sādhur eṣo 'paro 'bravīt Brh_1,10.74b
sādhyapramāṇahīnaś ca Brh_1,2.19c
sādhyahīnaṃ ca duṣyati Brh_1,6.58f
sādhyaṃ satkāraṇānvitaṃ Brh_1,2.14b
sādhyārthaṃ na samāpnuyāt Brh_1,5.44d
sādhyārthāṃśe nigadite Brh_1,5.53a
sādhvasādhuvivakṣayā Brh_1,8.6b
sādhvī bhartur hittaya sā Brh_1,25.14d
sādhvī śuśrūṣaṇe ratā Brh_1,26.132b
sāntānikādiṣu tathā Brh_1,10.32a
sāntānikādiṣu tathā Brh_1,17.24c
sāpatnā vā sahodarāḥ Brh_1,26.54b
sā bhartṛlokān āpnoti Brh_1,25.8c
sāmakaṃ karṣitaṃ tat syāt Brh_1,10.65a
sāmantā dhanikā grāhyāḥ Brh_1,18.15c
sāmantānām abhāve tu Brh_1,19.12a
[sāmantāś cen mṛṣā brūyuḥ Brh_1,19.35a
sāmantebhyo vinirṇayaḥ Brh_1,19.26b
sāmarthyaṃ cānubandhaṃ ca Brh_1,23.20e
sāmātyaḥ sa purohitaḥ Brh_1,1.22b
sāmādibhir upakramaiḥ Brh_1,3.7d
sāmādibhir upakramaiḥ Brh_1,10.87d
sāmādibhir upakramaiḥ Brh_1,23.23d
sāmānyaṃ ced bhāvayati Brh_1,26.63c
sāmānyaṃ putradārādi Brh_1,14.2a
sāmoktyānugamena ca Brh_1,10.88b
sāmyaṃ tv alpadhane smṛtam Brh_1,26.23d
sā yajñasadṛśī sabhā Brh_1,1.59f
sāyaṃ samarpayet sarvaṃ Brh_1,16.14c
sārtheṣu baṇijāṃ tathā Brh_1,1.73d
sā sabhādhvarasaṃmitā Brh_1,1.59b
sā sabhādhvarasaṃmitā Brh_1,1.83d
sā strī jñeyā pativratā Brh_1,25.12d
sāhasanyāyavarjyāni Brh_1,1.92c
sāhasasteyapāruṣya- Brh_1,3.9a
sāhasasyādhunā samyak Brh_1,23.1c
sāhasaṃ ca dvilakṣaṇam Brh_1,24.1b
sāhasaṃ tu caturvidham Brh_1,23.2d
sāhasaṃ pañcadhā proktaṃ Brh_1,23.9a
sāhasaṃ sthāvarasvāmyaṃ Brh_1,26.143a
sāhaseṣu caturṣv api Brh_1,4.13d
sāhaseṣv abhiśāpeṣu Brh_1,8.34c
sāṃnidhye 'pi pituḥ putrair Brh_1,10.110a
sāṃprataṃ śāstracotitān Brh_1,5.37d
sāṃprataṃ sāhasaṃ steyaṃ Brh_1,23.20a
sikateṣṭakagobāla- Brh_1,19.20c
sitapuṣpas tu dharmaḥ syād Brh_1,8.87a
siddhaṃ sādhyaṃ vinirdiśet Brh_1,5.48d
siddhir aikāntikī matā Brh_1,6.41d
sīmājñāne tṛnaṃ vīkṣya Brh_1,19.18a
sīmāntaṃ darśayen naraḥ Brh_1,19.34b
sīmānteṣu nidhāpayet Brh_1,19.21b
sīmāpatram iti smṛtam Brh_1,6.6d
sīmābandhaviniścayaḥ Brh_1,19.7b
sīmābhrāntir na jāyate Brh_1,19.22d
sīmāyāṃ kārayet sadā Brh_1,19.9d
sīmāyāṃ kārayet sadā Brh_1,19.16d
sīmāyāṃ ca samantataḥ Brh_1,5.18b
sīmāliṅgāni kārayet Brh_1,19.17d
sīmālekhyaṃ tathaiva ca Brh_1,6.7b
sīmāvādaṃ nibodhata Brh_1,19.1d
sīmāvinirṇayaṃ kuryuḥ Brh_1,19.11c
sīmāvivāde nirṇīte Brh_1,6.6c
sīmāvṛkṣāṃś ca kurvīran Brh_1,19.2a
sīmāsandhiṣu kāryāṇi Brh_1,19.4c
sīmāsandhiṣu lakṣaṇam Brh_1,19.14b
sukṛtaṃ yat tvayārjitam Brh_1,5.33b
sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ Brh_1,19.15c
sutaptāt taptamāṣakam Brh_1,8.72b
sutasnehena vā dadyān Brh_1,10.124c
sutaṃ cakre 'tha putrikām Brh_1,26.130d
sutāḥ pitur anicchayā Brh_1,26.10d
sudīrghenāpi kālena Brh_1,7.46c
sudrayā puruṣeṇa vā Brh_1,1.141d
supuṣpābharaṇāmbaraiḥ Brh_1,1.26b
suptonmattapramattayā Brh_1,24.3b
sumukhaḥ praviśet sabhām Brh_1,1.26d
suvarṇaśatam ekaṃ tu Brh_1,29.3a
susaṃskṛte tu ṣaṣṭhaṃ syāt Brh_1,19.55c
suhṛtsaṃbandhisaṃdiṣṭaiḥ Brh_1,10.88a
suhṛdbandhusakulyasya Brh_1,7.44c
sūkṣmebhyo 'pi prasaṅgebhyo Brh_1,25.2a
setuḥ kṣetraṃ vibhajyate Brh_1,26.3d
setau vivadatāṃ nṛṇām] Brh_1,19.35b
senāyāṃ sainikānāṃ tu Brh_1,1.73c
sevāśauryādinā tuṣṭaḥ Brh_1,6.26a
saiva strī parikīrtyate Brh_1,26.102d
so 'khilaṃ likhitādinā Brh_1,4.5d
sodakāś ca sagotriṇaḥ Brh_1,18.15b
sodayaṃ dhanam anyathā Brh_1,10.41d
sodarasya tu sodaraḥ Brh_1,26.116b
sodarasya vidhīyate Brh_1,26.107d
sodarāś ca sapiṇḍāś ca Brh_1,18.15a
sodare tu mṛte sati Brh_1,26.109b
sodaryā vibhajeraṃs taṃ Brh_1,26.114a
sodaryo nānyamātṛjaḥ Brh_1,26.117d
so 'napatyadhanaṃ haret Brh_1,26.138d
sopavāsaḥ sūryagrahe Brh_1,8.70a
so 'pi tad dviguṇaṃ dāpyo Brh_1,18.5c
so 'pi dāsītvam āpnuyāt Brh_1,15.24b
so 'pi dāsyān na mucyate Brh_1,15.23d
so 'prasiddha udāhṛtaḥ Brh_1,2.9b
somape śatasāhasram Brh_1,14.12c
somāgnyarkānilendrāṇāṃ Brh_1,1.6c
so 'śvamedhaphalaṃ labhet Brh_1,23.18d
so 'smān saṃtārayiṣyati Brh_1,26.89d
so 'smin loke yaśaḥ prāpya Brh_1,9.34c
saudāyikakramāyātaṃ Brh_1,14.6a
saudāyikaṃ dhanaṃ prāpya Brh_1,26.30a
saurākṣikaṃ vṛthā dānaṃ Brh_1,10.118a
sauvarṇīṃ rājtīṃ tāmrīm Brh_1,8.74a
sauvarṇe rājate tāmre Brh_1,8.73a
skandhaśākhe mahīpatiḥ Brh_1,1.49b
stena syād upadhikrayāt Brh_1,12.3d
stenānām etad ākhyātaṃ Brh_1,23.1a
stenāḥ sāhasikāḥ ṣaṇḍāḥ Brh_1,5.3a
steyagurvaṅganāgame Brh_1,2.23b
strījñātisvāmyanujñātaṃ Brh_1,14.6c
strīṇām udāhṛtam Brh_1,25.10d
strīṇāṃ śuddhir iyaṃ smṛtā Brh_1,25.6d
strīṇāṃ svātantram iṣyate Brh_1,26.30b
strīdhanaṃ strī svakulyebhyaḥ Brh_1,14.13a
strīdhanaṃ syād apatyānāṃ Brh_1,26.31c
strīpuṃsayogaḥ steyaṃ ca Brh_1,1.12c
strīpuṃsavartanopāyaḥ Brh_1,25.1c
strīpuṃsau hemaratnāni Brh_1,23.7a
strībālakān vañcayanti Brh_1,22.17c
strībālāturarogiṣu Brh_1,10.34d
strībālāturarogiṣu Brh_1,17.24b
strībālārtān lipyavijñān Brh_1,6.42a
strī bhavaty adhike striyāḥ Brh_1,26.131b
strībhiḥ prekṣakarais tathā Brh_1,1.135b
strīśulkam upakāriṇe Brh_1,14.9b
strīṣu prajanane tathā Brh_1,3.12b
strīsaṅge sāhase caurye Brh_1,5.53c
strīsanāthās tathaiva ca Brh_1,1.137d
strīsanāthās tathaiva ca Brh_1,1.138d
strīhārī tu tathaiva syād Brh_1,10.120c
sthalanimnanadīsrotaḥ Brh_1,19.9a
sthāṇur bhagaś ca bhagavān Brh_1,8.24c
sthānabhraṣṭās tv akāntisthāḥ Brh_1,6.38a
sthānalekhyaṃ ca kārayet Brh_1,10.85d
sthānavaṃśādisaṃyutam Brh_1,6.20d
sthānaṃ gṛhaṃ sthalaṃ caiva Brh_1,11.4a
sthānād vānyatra gamanād Brh_1,8.61e
sthānāny etāni daṇḍasya Brh_1,29.5a
sthānāsedhaḥ kālkṛtaḥ Brh_1,1.159a
sthāpitaṃ yena vidhinā Brh_1,11.10a
sthāpyate 'nyagṛhe dravyaṃ Brh_1,11.3c
sthāpyau cānupalakṣitau Brh_1,8.84b
sthāpyau cānupalakṣitau Brh_1,8.88d
sthāvarakraya iṣyate Brh_1,18.14b
sthāvaradvipadaṃ caiva Brh_1,26.38a
sthāvarasya tathākhyātaṃ Brh_1,8.1a
sthāvaraṃ siddhim āpnoti Brh_1,7.26c
sthāvaraṃ spatadhāpyate Brh_1,7.23d
sthāvarāj jīvanaṃ strībhyo Brh_1,26.104a
sthāvarāṇi carāṇi ca Brh_1,7.67d
sthāvare jaṅgame 'pi vā Brh_1,26.14b
sthāvareṣu tad ākhyātaṃ Brh_1,7.52a
sthāvareṣu vivādeṣu Brh_1,2.38c
sthāvareṣu vivādeṣu Brh_1,7.56a
sthitipatraṃ tu tat proktaṃ Brh_1,6.19c
snigdhaiḥ śūrair narair yutam Brh_1,1.29d
snetāc cājñānato vāpi Brh_1,1.103a
snehaḥ suhṛdbāndhaveṣu Brh_1,7.45c
snehāt krodhāl lobhato vā Brh_1,8.14a
sparśo bhūṣaṇavastrāṇāṃ Brh_1,24.6e
spṛśyā nṝṇāṃ rajasvalāḥ Brh_1,1.129d
smāritaḥ kulyadūtakau Brh_1,5.4b
smāritaḥ sa udāhṛtaḥ Brh_1,5.9d
smāryate ca muhuryaś ca Brh_1,5.9c
smṛtir vinirṇayaṃ brūte Brh_1,1.89a
smṛtiḥ sā na praśasyate Brh_1,end/d
smṛtyācāravyapetena Brh_1,1.121a
syāt kośānāṃ pañcaguṇā Brh_1,10.20a
syāt tu sabhyas tato 'naghaḥ Brh_1,1.101d
syāt sabhyāś caiva viśeṣataḥ Brh_1,1.102d
syād ayaḥkhaṇḍayor iva Brh_1,3.43d
sragviṇo raktavāsasaḥ Brh_1,19.15b
svakāme vartamānā tu Brh_1,25.3a
svakulaṃ pṛṣṭhataḥ kṛtvā Brh_1,7.19a
svakulaṃ pṛṣṭhataḥ kṛtvā Brh_1,26.75a
svatantraiva hi sā jñeyā Brh_1,7.56c
svadeśastho 'pi vā yas tu Brh_1,10.33a
svadeśe vā videśe vā Brh_1,9.28c
svadeśe vā videśe vā Brh_1,10.115c
svadhanaṃ ca sthirīkṛtya Brh_1,10.55a
svadhanais tair vibhaktavyaṃ Brh_1,26.24c
svadharmān na calanti ca Brh_1,1.8b
svadhādātātha saṃharet Brh_1,26.123d
svabhāvoktaṃ vacas teṣāṃ Brh_1,8.43a
svamārge sthāpayec ca tān Brh_1,17.20d
svayam āsannamṛtyunā Brh_1,5.41d
svayam eva pradarśanam Brh_1,1.52b
svayam evotsṛjed yadi Brh_1,1.161b
svayaṃ kuryāc ca kārayet Brh_1,6.17b
svayaṃ kuryād vinirṇayam Brh_1,12.9d
svayaṃ notpādayet kāryaṃ Brh_1,2.28a
svarucyā tu parasparam Brh_1,6.11b
svargaprāptikarāv ubhau Brh_1,26.82b
svarge tiṣṭhati dharmataḥ Brh_1,1.70d
svarge sthānaṃ ca śāśvatam Brh_1,1.50d
svarvarṇeṅgitādibhiḥ Brh_1,5.43b
svalpākṣaraprabhūtārthā Brh_1,2.15a
svalpāparādhaḥ svalpārtho Brh_1,2.10a
svalpe 'parādhe vāgdaṇḍo Brh_1,9.12a
svavākyapratipannaś ca Brh_1,3.34c
svavācaiva jitānāṃ tu Brh_1,29.16c
svaśaktyā paripālayet Brh_1,13.11b
svaśaktyā yad upārjitam Brh_1,26.58b
svasākṣyeṇa[e na] niyojyāḥ syur Brh_1,10.84c
svasṛbhartrīyam ātulān Brh_1,26.98b
svastrīyād yāḥ samāpnuyuḥ Brh_1,26.33d
svasya bhogaḥ sthāvarasya Brh_1,26.146c
svasvabhogasthāvarasya Brh_1,26.8c
svahastalikhitaṃ tathā Brh_1,6.4b
svādhyāyinaṃ kule jātaṃ Brh_1,23.19a
svāminaḥ śāṭhyam aṇv api Brh_1,16.3b
svāmine cānivedayan Brh_1,16.15b
svāmine tad dhanaṃ dāpyaḥ Brh_1,22.26c
svāmine dravyam eva ca Brh_1,16.12d
svāmine na dadāti yaḥ Brh_1,10.123b
svāmine vā nivedayet Brh_1,16.16d
svāmine sa śadaṃ dāpyo Brh_1,19.54c
svāmī tat punar āpnuyāt Brh_1,14.17d
svāmī tatrāparādhnuyāt Brh_1,16.9d
svāmī dattvārdhamūlyaṃ tu Brh_1,12.11a
svāmī śatadamaṃ dāpyaḥ Brh_1,16.17c
svāmyadhīnaprabhur yataḥ Brh_1,15.24d
svāmyanugrahapālitaḥ Brh_1,15.19b
svāmyaṃ vibhāvayed anyaiḥ Brh_1,13.15c
svāmyājñayā tu yaś cauraiḥ Brh_1,13.38a
svārtham utsṛjya yatnataḥ Brh_1,10.116b
svārthasiddhiparo vādī Brh_1,1.175c
svārthahānikarāṇi tu Brh_1,7.66d
svārthahānyā chalena vā Brh_1,26.142d
svīkṛtyāparipanthitam Brh_1,7.27b
svecchākṛtavibhāgo yaḥ Brh_1,26.140a
svecchādeyaṃ svayaṃ prāptaṃ Brh_1,14.5a
svecchādeyaṃ hiraṇyaṃ tu Brh_1,13.24a
svena dharmeṇa nirṇayaḥ Brh_1,1.74d
svairiṇyo gaṇikāś ca yāḥ Brh_1,1.155b
shalāvasthānaniṣkāśa- Brh_1,1.35a
hatas tu dṛśyate yatra Brh_1,23.21a
hato dṛśyeta vā bhavet Brh_1,21.16b
hatvātatāyinaṃ caiva Brh_1,21.4c
hatvāparādhinaṃ caiva Brh_1,21.19c
hanus tālu ca śīryataḥ Brh_1,8.71b
hantavyāḥ vividhair vadhaiḥ Brh_1,23.10d
hantā tad anumānena Brh_1,21.16c
hantā vā ghātanīyaḥ syāt Brh_1,23.8c
haraṇe 'bhyadhikaṃ vadhaḥ Brh_1,22.23b
hared yo brāhmaṇīsutaḥ Brh_1,26.53b
hartur narakam eva ca Brh_1,6.23b
hartuṃ tasya na śakyate Brh_1,7.57d
harmyaṃ devagṛhaṃ vāpi Brh_1,13.36a
hastacchedanam arhati Brh_1,22.25d
hastapāṣāṇalaguḍair Brh_1,21.1a
hastāṅkaṃ lekhyam ucyate Brh_1,6.3d
hastāṅghriliṅganayanaṃ Brh_1,29.4a
hastoktyā śodhayet tataḥ Brh_1,6.43d
hastyaśvarathanausthitāḥ Brh_1,1.166b
hānir ekasya jāyate Brh_1,9.30d
hānis tatra samā kalpyā Brh_1,12.16a
hāniṃ copekṣayā yathā Brh_1,7.27d
hāniṃ prāpnoty upekṣayā Brh_1,6.56d
hāniṃ vāde 'tha vā jayam Brh_1,1.143d
hāniṃ vāde 'tha vā jayaṃ Brh_1,3.30d
himaśītaḥ śucau bhava Brh_1,8.77b
hiraṇyakupyasūtrāṇāṃ Brh_1,13.33a
hiraṇyadhānyavastrāṇāṃ Brh_1,10.24a
hiraṇyam agnim udakaṃ Brh_1,1.86a
hiraṇyaṃ gośakṛd darbhān Brh_1,5.42c
hiraṇyaṃ dviguṇībhūte Brh_1,10.48a
hiraṇye dviguṇā vṛddhis Brh_1,10.17a
hiraṇye dviguṇībhūte Brh_1,10.51a
hiṃsako 'nyāṅganāsevī Brh_1,4.15c
hiṃsantaś cchadmanā nṛṇāṃ Brh_1,22.16c
hiṃsayaṃś cauravad dāpyo Brh_1,23.6c
hiṃsāmūlaś caturvidhaḥ Brh_1,1.10b
hiṃsāṃ vā kurute kaś cid Brh_1,1.3a
hiṃsodbhavapadāny evaṃ Brh_1,1.14c
hiṃsyur dhanāni tān rājā Brh_1,26.105c
hīnajātiṃ parikṣīṇam Brh_1,10.93a
hīnamadhyottamatvaṃ ca Brh_1,15.9c
hīnamadhyottamatvena Brh_1,1.15a
hīnamadhyottamatvena Brh_1,23.3a
hīnamūlyaṃ ca yat krītaṃ Brh_1,12.4c
hīnam ūlyaṃ bhayena vā Brh_1,18.4b
hīnavarṇopabhuktā yā Brh_1,24.19c
hīnavādī caturvidhaḥ Brh_1,3.34d
hīnaś ced dhāni āpnuyāt Brh_1,8.49b
hīnasya gṛhyate vādo Brh_1,9.22c
hīnaḥ pañcavidhaḥ smṛtaḥ Brh_1,3.10d
hīnāyām adhikas tataḥ Brh_1,24.15b
hīnās tam upajīveyur Brh_1,26.44c
hīne karmaṇi pañcāśan Brh_1,1.148c
hīyate vyavahārataḥ Brh_1,12.7b
hīyamānasya lakṣaṇam Brh_1,3.36d
hīyetāṃśapradānataḥ Brh_1,26.115b
hṛtayācitabandhakam Brh_1,12.2b
hṛte tad dviguṇaṃ cānyad- Brh_1,21.14c
hetipuṣpaphalānāṃ ca Brh_1,10.23c
hetvartham atisāmarthyais Brh_1,21.18c
hemakārādayo yatra Brh_1,13.34a
hemakupyāmbarādikam Brh_1,11.7b
hemadhānyarasādinā Brh_1,13.4b
hemamuktāprabālādyaṃ Brh_1,22.18a
hemarūpyādisaṃskṛtiḥ Brh_1,15.7b
hemāgnyambudṛśau hṛc ca Brh_1,1.85a
hemāgnyambusvapuruṣāḥ Brh_1,1.87c
hoḍhaṃ sāhasabhāvakam Brh_1,26.146b
hotā nividvaraṃ cāśvam Brh_1,13.19c
hodhaṃ sāhasasādhakam Brh_1,26.8b