Brhaspatismrti: Vyavaharakanda Based on: Brhaspatismrti (reconstructed). Ed. by K.V.Rangaswami Aiyangar. Baroda 1941 (Gaekwad Oriental Series ; 85) This file does not include the following kandas: Samskara, Acara, Sraddha, Asauca, Apaddharma, Prayascitta Input by Yasuke Ikari and Akihiko Akamatsu Version 1 (completed on April 20, 1992) Revised GRETIL version, 2002 [Needs further proofreading!] PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकल्पबालस्थविर- Brh_1,1.148a अकल्पादीन् अपि शनैर् Brh_1,1.154c अकारणे रक्षणे च Brh_1,1.82a अकाले ऽपि बृहस्पतिः Brh_1,3.9d अकाले वाहयेत् तु यः Brh_1,21.21b अकुर्वन् स्वामिने दाप्यो Brh_1,19.53c अकृतः स तु विज्ञेयो Brh_1,10.60c अक्रियाकारिणश् चैव Brh_1,22.3a अक्रिया दूषणं स्त्रियाः Brh_1,25.11b अक्रोधलोभाः शास्त्रज्ञाः Brh_1,1.62c अक्षराणां विहन्यते Brh_1,6.46b अगृहीते समं दाप्यो Brh_1,16.6c अग्निवर्णं तु तच् चोरो Brh_1,8.80c अग्निं प्रजापतिं चेष्ट्वा Brh_1,26.76a अग्नेर् विधिं प्रवक्ष्यामि Brh_1,8.53a अग्नेः पश्चिमभागे तु Brh_1,8.22c अङ्कयित्वा भगाङ्गेन Brh_1,24.14c अङ्कितो ऽयं प्रकीर्तितः Brh_1,7.18d अङ्गच्छेदार्हकस् त्व् अर्धं Brh_1,9.19c अङ्गच्छेदे तदर्धं तु Brh_1,29.3c अङ्गाद् अङ्गात् संभवति Brh_1,26.127a अङ्गावभेदने चैव Brh_1,21.15a अङ्गुलीग्रन्थिभेदस्य Brh_1,22.9a अङ्गुष्ठाङ्गुलियोगेन Brh_1,8.72c अजघन्यो जघन्यजः Brh_1,8.21d अजेकपाद् [अजैकपाद्?] अहिर्बुध्न्या Brh_1,8.23a अजेयत्वं लोकपङ्क्तिः Brh_1,1.50c अज्ञातिः शवदहकः Brh_1,29.10d अज्ञातौषधिमन्त्रस् तु Brh_1,22.10a अज्ञानतिमिरोपेतान् Brh_1,1.96c अतस् तु विपरीतेन Brh_1,26.35c अतः परीक्ष्यम् उभयम् Brh_1,6.57a अतः पुत्रेन जातेन Brh_1,10.116a अतिक्रान्ते सप्तरात्रे Brh_1,2.4c अतो ऽन्यथा भावनीयाः Brh_1,5.24c अतो ऽर्वाक् पुण्यदोषस् तु Brh_1,18.7a अत्यारात् परकुड्यस्य Brh_1,19.49c अत्र पुर्वश् चतुर्वर्गो Brh_1,15.22a अत्र साक्षी त्वम् अस्माकम् Brh_1,5.12c अथ पञ्चत्वम् आपन्नो Brh_1,6.53a अदग्धश् चेच् छुद्धिम् इयाद् Brh_1,8.79c अदण्ड्यान् दण्डयन् राजा Brh_1,1.77a अदत्तभोक्ता दण्ड्यः स्यात् Brh_1,14.18a अदत्तस्य च कथ्यते Brh_1,14.1d अदत्ते ऽर्थे ऽखिलं बन्धं Brh_1,10.42c अदर्शनाश्राविताभ्यां Brh_1,6.56c अदर्शयं स तं तस्मै Brh_1,10.77c अदुष्टं दूषयन् वादी Brh_1,5.21c अदुष्टास् ते तु यद् ब्रूयुः Brh_1,7.51a अदुष्टास् ते तु यद् ब्रूयुः Brh_1,19.39a अदृष्टाश्रावितं च यत् Brh_1,6.47b अदेयदेयदत्तानाम् Brh_1,14.1c अदेयं चोच्यते ऽधुना Brh_1,10.102d अदेयं तत् सुतस्य तु Brh_1,10.114d अदेयं प्रत्यनन्तरम् Brh_1,11.10d अदेयं स्याद् अतो ऽन्यथा Brh_1,14.7d अदेयादिकम् आख्यातं Brh_1,15.1a अदेशकालदत्तानि Brh_1,8.16a अद्भिः पर्युषितानि च Brh_1,8.56d अद्वेषलोभा यद् ब्रूयुस् Brh_1,3.49c अधमर्णविभावितम् Brh_1,10.127d अधमर्णो ऽर्थसिध्यर्थम् Brh_1,10.127a अधमो भारवाहः स्याद् Brh_1,15.12c अधर्मतः प्रवृत्तं तु Brh_1,1.99a अधर्मे तु स हीयते Brh_1,8.91d अधर्मे संगृहीते तु Brh_1,8.85c अधर्मो ऽसितपुष्पधृत् Brh_1,8.87b अधार्मिकांस् त्रिभिर् न्यायैर् Brh_1,29.6a अधिकं लब्धुम् अर्हति Brh_1,26.19d अधिकाच् छातयेद् अर्थान् Brh_1,2.28c अधिका संप्रकल्पिता Brh_1,10.12b अधिको द्रविणाधिके Brh_1,24.11d अधिष्ठाता ऋणं दाप्यस् Brh_1,10.119c अध्यक्षः सभ्यसहितः Brh_1,5.17c अध्यासनात् समारभ्य Brh_1,7.28a अनखस्पर्शगोचरे Brh_1,8.75b अनदेयास् तु ते सर्वे Brh_1,2.32c अनन्तरः सपिण्डाद् यस् Brh_1,26.110a अनन्तं त्व् अग्निहोत्रिणि Brh_1,14.12b अनन्तं ब्रह्मवादिनि Brh_1,14.12d अनपत्यस्य धर्मो ऽयम् Brh_1,26.108c अनपत्यस्य पुत्रस्य Brh_1,26.135a अनपत्यस्य शुश्रूषुर् Brh_1,26.125a अनवस्था च जायते Brh_1,6.46d अनवस्थाप्रसङ्गः स्यान् Brh_1,1.37c अनश्वराणि द्रव्याणि Brh_1,19.8a अनाख्यातं व्यवहितम् Brh_1,11.2a अनाच्छेदाम् अनाहार्यं Brh_1,6.12c अनाच्छेद्यकरास् तेषां Brh_1,17.3a अनाच्छेद्यम् अनाहार्यं Brh_1,6.22a अनाच्छेद्यास् ततस् तु सा Brh_1,26.39d अनाच्छेद्याः करास् तेभ्यः Brh_1,1.31a अनादेयो भवेद् वादो Brh_1,1.135c अनापृच्छ्य तु गृह्णानो Brh_1,22.25c अनाम्नातानि कार्याणि Brh_1,29.14c अनावेद्य तु राज्ञे यः Brh_1,10.101a अनिच्छन्ती तु या भुक्ता Brh_1,24.18a अनिच्छन्त्या यत् क्रियते Brh_1,24.3a अनिच्छन्न् अपि चाहरेत्[?] Brh_1,10.33d अनियुक्तः प्रवर्तते Brh_1,1.171b अनिर्गते दशाहे तु Brh_1,10.49e अनिर्णीते विवादे तु Brh_1,3.32a अनिर्णीतेषु यद्य् एवं Brh_1,1.102a अनिर्दिष्टं च निर्दिष्टं Brh_1,10.47a अनिर्दिष्टो वार्यमाणः Brh_1,13.9a अनिलो मारुतस् तथा Brh_1,8.27d अनिवृत्ते सपिण्डत्वे Brh_1,7.43c अनिषिद्धेन यद् भुक्तं Brh_1,7.55a अनीशः पूर्वजः पित्र्ये Brh_1,26.55a अनीशाः पूर्वजाः स्मृताः Brh_1,26.56d अनुक्त्वा कारणं यत्र Brh_1,3.14a अनुपस्थानम् एव च Brh_1,3.36b अनुमानं त्रिधा प्रोक्तं Brh_1,4.9a अनुमानं वसत्य् अत्र Brh_1,7.35a अनुमानाद् वरः साक्षी Brh_1,7.34a अनुमाने च संभ्रान्ते Brh_1,4.17c अनुमानेन निर्णीतं Brh_1,9.6a अनुमानेन विज्ञेयं Brh_1,26.143c अनुसारेण गृह्यते Brh_1,26.3b अनुस्मृतिकृता ताभ्यां Brh_1,18.12c अनृतस्यापवर्जनैः Brh_1,5.32b अनेकधा कृताः पुत्रा Brh_1,26.69a अनेकधा त्व् अभिहिता Brh_1,15.4a अनेकेषु तु लेख्येषु Brh_1,6.58a अनेन कर्मणा नैते Brh_1,1.130c अनेनैव विधानेन Brh_1,26.130c अन्तर् गृहे बहिर् ग्रामान् Brh_1,12.4a अन्तर्जलगतं सम्यक् Brh_1,8.60c अन्तर्वेश्मन्य् अरण्ये वा Brh_1,21.17a अन्नार्थं तण्डुलप्रस्थम् Brh_1,26.84a अन्यग्रामात् समाहृत्य Brh_1,19.40a अन्यग्रामे त्रिपक्षकम् Brh_1,18.14d अन्यत्र नृपशासनात् Brh_1,8.18d अन्यत्र स्थावरेषु च Brh_1,8.40d अन्यथा कारिता वृद्धिर् Brh_1,10.12e अन्यथा क्रियते यत्र Brh_1,10.57c अन्यथा चेत् कृतं कर्म Brh_1,18.13c अन्यथा चेत् क्रयो यः स्याद् Brh_1,18.14c अन्यथा चोरदण्डभाक् Brh_1,12.14d अन्यथा तु भवेल् लाभो Brh_1,19.40c अन्यथा तु भवेल् लाभो Brh_1,19.41e अन्यथा तु स हीयते Brh_1,8.80f अन्यथा त्व् अपहीयते Brh_1,8.79d अन्यथा दोषभाग्धनी Brh_1,10.66d अन्यथा नरकं व्रजेत् Brh_1,1.134f अन्यथानर्थकं भवेत् Brh_1,26.4b अन्यथानर्थकं भवेत् Brh_1,26.49d अन्यथानर्थकं भवेत् Brh_1,26.50d अन्यथा न विशुद्धः स्याद् Brh_1,8.61c अन्यपक्षाश्रयेण च Brh_1,9.22b अन्यवादी क्रियाद्वेषी Brh_1,3.10a अन्यवाद्यादिहीनेभ्य Brh_1,6.29a अन्यस्मै तत् प्रयच्छति Brh_1,18.5b अन्यस्य भुञ्जतः पश्चान् Brh_1,7.40c अन्यं संश्रावयेत् तं तु Brh_1,5.13c अन्यायवादिनः सभ्यास् Brh_1,1.107a अन्यायवादिनः सभ्यास् Brh_1,22.14a अन्यायवादिनां त्व् एतान्य् Brh_1,1.160c अन्यायं वा करोति यः Brh_1,2.44b अन्यार्थः स्वार्थहीनश् च Brh_1,2.9c अन्यांश् च वनगोचरान् Brh_1,19.13d अन्यूनं चेन् निगदितं Brh_1,5.48c अन्ये त्व् आहुर् अपुत्रस्य Brh_1,26.76c अन्ये वा ये पुरग्राम- Brh_1,2.32a अन्येषां च प्रदर्शयेत् Brh_1,18.9b अन्येषां लग्नकोपेतं Brh_1,13.23c अन्येष्व् असभ्यवादेषु Brh_1,2.23c अन्यैश् चैव बृहस्पतिः Brh_1,18.17d अन्योदर्यस् तु संसृष्टी Brh_1,26.117a अन्योन्यचक्षूरागेण Brh_1,24.5a अन्योन्यपरिगृहीताः Brh_1,28.1a anvÃrƬhà जीवती[न्ती] च Brh_1,25.14c anvÃrƬhà हरेद् अघम् Brh_1,26.96b अन्वाहितादि वाहृत्य Brh_1,10.90c अन्वाहिते याचितके Brh_1,11.18a अपदिश्याभियोगं यस् Brh_1,2.21a अपराधानुपूर्व्येण Brh_1,8.6a अपराधानुरूपश् च Brh_1,9.25a अपराधानुरूपं तु Brh_1,9.2c अपराह्ने तु सेन्धनम् Brh_1,26.84b अपाङ्गप्रेक्षणं हास्यं Brh_1,24.6c अपात्रे पात्रशङ्कया Brh_1,14.17b अपि भ्राता सुतो ऽर्घ्यो वा Brh_1,1.78a अपुत्रपितृभार्यस्य Brh_1,29.11c अपुत्रपौत्रसंताने Brh_1,26.128c अपुत्रस्याथ कुलजा Brh_1,26.87a अपुत्रापि दिवं व्रजेत् Brh_1,25.15d अपुत्रेण सुतः कार्यो Brh_1,26.88a अपूर्णे तु प्रकुर्यातां Brh_1,10.71c अपृष्टम् ऋणिके धनम् Brh_1,10.86b अपृष्टाः सत्यवचने Brh_1,5.47a अप्रकाशानि कारयेत् Brh_1,19.19d अप्रगल्भजडोन्मात- Brh_1,1.142a अप्रगल्भभयार्तानां Brh_1,6.52c अप्रत्ता चेत् samƬhà तु Brh_1,26.31e अप्रयच्छन् पिता काले Brh_1,25.4a अप्रसिद्धं पुरद्विष्टं Brh_1,1.125c अप्रसिद्धं सदोषं च Brh_1,2.8a अप्राप्तव्यवहारश् च Brh_1,1.138a अप्रियोक्तिस् tìanaæ च Brh_1,20.1a अप्सु प्रवेश्य पुरुसं Brh_1,8.62a अब्रुवन् दण्डम् अर्हति Brh_1,5.54d अभक्ष्यभक्षणे चैव Brh_1,2.24c अभक्ष्यापेयकथनं Brh_1,20.4a अभयं राजपूरुषे Brh_1,7.45b अभार्यपितृकस्य च Brh_1,26.108d अभावयन् दमं दाप्यः Brh_1,5.25a अभावयंस् ततः पश्चाद् Brh_1,12.8c अभावे च पितुः सुतैः Brh_1,10.103d अभावे धनहारिणः Brh_1,10.120d अभिनन्द्य च गुर्वादीन् Brh_1,1.26c अभियुक्तस् तथान्येन Brh_1,1.164bc अभियुक्तः प्रमीतश् चेत् Brh_1,6.39c अभियुक्ताय दातव्यं Brh_1,8.17a अभियुक्तो बृहस्पतिः Brh_1,3.15d अभियुक्तो ऽभियोगस्य Brh_1,3.17a अभियोक्ताप्रगल्भत्वाद् Brh_1,2.34a अभियोगानुरूपेण Brh_1,1.144c अभियोगानुरूपेण Brh_1,1.147e अभियोगानुरूपेण Brh_1,2.31c अभिशस्तस् तयोश् चैकं Brh_1,8.91a अभ्युक्ष्य पञ्चगव्येन Brh_1,8.83c अभ्युक्ष्य पञ्चगव्येन Brh_1,8.86c अभ्युपेत्य तु शुश्रूषां Brh_1,15.2a अभ्रातृपितृमातृकः Brh_1,26.111b अमात्यं स्थापयेद् द्विजम् Brh_1,1.71d अमात्यादिभिर् एते च Brh_1,1.24c अम्बु तृषितजन्तुषु Brh_1,1.89d अयथोक्तं प्रदत्तं चेन् Brh_1,8.15c अयशो महद् आप्नोति Brh_1,1.77c अरण्ये करणं भवेत् Brh_1,1.73b अरत्निद्वयम् उत्सृज्य Brh_1,19.50c अरुन्तुदः सूचकश् च Brh_1,17.16a अर्थदण्डवधाव् उक्तौ Brh_1,1.91c अर्थापकर्षणं दण्डस् Brh_1,3.8c अर्थिनश् च वचः कार्यं Brh_1,1.134c अर्थिना च क्रिया भेदैस् Brh_1,5.7a अर्थिनाभिहितो यो ऽर्थः Brh_1,3.19a अर्थिप्रत्यर्थिनोर् अपि Brh_1,1.140d अर्थिप्रत्यर्थिनोर् अपि Brh_1,2.35d अर्थिप्रत्यर्थिनोर् वाक्यं Brh_1,5.16a अर्थिप्रत्यर्थिनौ यदा Brh_1,1.172b अर्थिप्रत्यर्थिनौ यदा Brh_1,3.25b अर्थिप्रत्यर्थिवचनं Brh_1,5.11a अर्थिप्रथ्यर्थिनौ सदा Brh_1,1.60b अर्थी तृतीयपादे तु Brh_1,4.4c अर्थी मिथ्योत्तरे पुनः Brh_1,4.11d अर्थे ऽपव्ययमानं तु Brh_1,10.128a अर्धतस् त्व् आगतस्यांशः Brh_1,26.65c अर्धत्रयोदशपणः Brh_1,16.12c अर्धं द्वयोर् अपि हृतं Brh_1,12.11c अर्धे देयो धटः सदा Brh_1,8.29d अर्पताम्य् अपरो वदेत् Brh_1,10.74d अर्हन्ति तु कदा चन Brh_1,5.24b अलंकारो धृतो भवेत् Brh_1,26.61b अलुब्धं nyÃyabhëiïam Brh_1,1.71b अल्पकालम् ऋणं कृतम् Brh_1,10.103b अल्पमूल्यं तु संस्कृत्य Brh_1,22.17a अल्परक्षस्य पञ्चमम् Brh_1,29.11b अल्पार्थे सुकराः सदा Brh_1,8.34b अवधित्यागमात्रेण Brh_1,3.41c अवध्या ब्राह्मणा गावो Brh_1,9.9c अवश्या सा भवेत् पश्चाद् Brh_1,25.3c अवसादम् अवाप्नुयात् Brh_1,27.5b अवसादम् अवाप्नुयात् Brh_1,28.2b अवाच्यसारं संदिग्धं Brh_1,3.28c अवाच्या बडबा स्मृता Brh_1,16.13d अविच्छिन्ना चिरन्तनी Brh_1,7.60b अविज्ञातक्रयो दोषस् Brh_1,12.12a अविज्ञातविशेषत्वाद् यत्र Brh_1,12.15c अविज्ञातं तु यत् क्रीतं Brh_1,18.8a अविज्ञाताश्रयात् क्रीतं Brh_1,12.10c अविदित्वा तु ये नृणाम् Brh_1,22.15b अविभक्तविभक्तानां Brh_1,26.68a अविभक्तैश् च कर्तव्या Brh_1,26.145a अविरोधेन पार्थिवः Brh_1,1.111b अविशेषेण सर्वेषां Brh_1,7.9c अव्याख्यानगम्यम् एतद् Brh_1,3.5c अव्यायच्छन्न् अविक्रोशन् Brh_1,16.15a अव्याहतं लेखभोगं Brh_1,7.35c अव्याहता त्रिपुरुषी Brh_1,7.34c अशक्तालसरोगार्त- Brh_1,7.47a अशक्तालसरोगार्त- Brh_1,13.3a अशान्तलाभे च ऋणे Brh_1,10.39c अशास्त्रविहितं यच् च Brh_1,29.15c अशीतिभागो वर्धेत Brh_1,10.22a अशीतिभागो वृद्धिः स्यान् Brh_1,10.4a अशुद्धो वधम् अर्हति Brh_1,23.26b अशुभं कर्म विज्ञेयं Brh_1,15.18c अशुभं दासकर्मोक्तं Brh_1,15.16c अशुभं शुभम् एव च Brh_1,15.16b अशुश्रूषाभ्युपेत्यैतद् Brh_1,15.2c अशेषमानुषाभावे Brh_1,8.47a अशेषं प्रतिभावयेत् Brh_1,5.51b अश्वरूप्यहिरण्यानां Brh_1,18.10a अष्टमं कालम् इत्य् उक्तं Brh_1,8.4a अष्टाङ्गुलं भवेद् दीर्घं Brh_1,8.80a अष्टादशपदो वादो Brh_1,2.26a असकृद्वादिनां नृपः Brh_1,1.169b असत्याः सत्यसदृशाः Brh_1,1.117a असत्सङ्गे विशेषेण Brh_1,25.9c असत् सद् इव दृश्यते Brh_1,6.33b असम्भूय सुतान् सर्वान् Brh_1,26.38c असंकरेण वक्तव्ये Brh_1,2.16c असंख्यातम् अदर्शितम् Brh_1,11.2b असंदिग्धम् अनाकुलम् Brh_1,3.5b असंबन्धकृतश् चैव Brh_1,1.123c असंभाव्यम् असाध्यं तं Brh_1,2.12c असंसृष्ट्य् अपि चादद्यात् Brh_1,26.117c असंस्कृता भ्रातरस् तु Brh_1,26.27a असंस्कृतास् तु यास् तत्र Brh_1,26.26a असाक्षिके चिरकृते Brh_1,7.68a असाध्यं वा विरुद्धं वा Brh_1,2.8c असाध्याद्यर्थम् आकुलम् Brh_1,2.20b असुतस्य प्रमीतस्य Brh_1,26.94c अस्टमं सर्व[सूर्य?]दैवतम् Brh_1,8.55d अस्वतन्त्रकृतश् चैव Brh_1,1.122c अस्वतन्त्रेण mƬhena Brh_1,18.4c अस्वामिना कृतो यस् तु Brh_1,10.60a अस्वामिना तु यद् भुक्तं Brh_1,7.44a अस्वामी सो ऽभिधीयते Brh_1,12.2d अहत्वा भ्रूणहा स स्यान् Brh_1,23.19c अहम् उद्देशतां वच्मि Brh_1,8.5c अहंपूउर्विकया याताव् Brh_1,3.25a अहं पूर्विकया याताव् Brh_1,1.172a आक्रुष्टस् तु समाक्रोशंस् Brh_1,21.19a आक्रोशकस् तु विप्राणां Brh_1,20.18c आगतानां विवदताम् Brh_1,1.169a आगन्तस् तु शरग्राही Brh_1,8.60a आगन्तुकाः क्रमायातास् Brh_1,13.21a आगमं च प्रमाणं च Brh_1,19.28a आगमं वापि संसदि Brh_1,7.39b आगमेनापि शुद्धेन Brh_1,7.30c आगमैर् मूल्यकल्पना Brh_1,18.11b आगमो ऽपि बलं नैव Brh_1,7.33c आग्नेयं मण्डलं त्व् आद्यं Brh_1,8.54a आचतुर्थाद् इति स्थितिः Brh_1,26.68d आचारकरणे दिव्ये Brh_1,3.40a आचारहीनः पुत्रस् तु Brh_1,26.37c आचारेणावसन्नो ऽपि Brh_1,3.21a आचार्यः शिष्य एव वा Brh_1,26.124b आचार्याश् चेति शिल्पिनः Brh_1,13.35b आचार्ये त्रिगुणं ज्ञेयम् Brh_1,14.11c आ जन्मनश् चा मरणात् Brh_1,5.33a आज्ञासेधव्यतिक्रमः Brh_1,29.13b आज्यं विना यथा तैलं Brh_1,26.78a ìhyasya निकटस्थस्य Brh_1,6.51a आततायिद्विजाग्याणां Brh_1,23.4a आततायिनम् उत्कृष्टं Brh_1,23.18a आतिष्ठेद् बलम् उत्तमम् Brh_1,1.38d आत्मदारार्थलोकानां Brh_1,1.28a आत्मानं दर्शयन्ति ये Brh_1,22.16b आत्मिके ज्ञातसाहस्रम् Brh_1,14.12a आदाय दापयेच् छ्राद्धं Brh_1,26.97c आदित्यचन्द्रदेवादि Brh_1,1.87a आदित्यानां तथायनम् Brh_1,8.20b आद्यौ तु वितथे दाप्यौ Brh_1,10.78a आधर्यं मनुर् अब्रवीत् Brh_1,3.20d आधानं फलसंग्रहात् Brh_1,6.44b आधानं विक्रयो दानं Brh_1,10.46a आधिर् बन्धः समाख्यातः Brh_1,10.38a आधिलेख्यं ततः परम् Brh_1,6.7d आधिलेख्यं तु तत् स्मृतम् Brh_1,6.14d आधिस् तु भुज्यते तावद् Brh_1,10.37a आधिस् तु सोदये द्रव्ये Brh_1,10.69a आध्यर्थम् आधिलेख्यं स्याद् Brh_1,6.9a आध्यादिविधिसंस्मृतम् Brh_1,26.99b आनीते मध्यमे बाणे Brh_1,8.61a आनीय ऋणिकाद् धनी Brh_1,10.90b आपत्कालकृता नित्यं Brh_1,10.12c आपत्स्व् अनन्तरावृत्तिर् Brh_1,7.14a आपदं ब्राह्मणस् तीर्त्वा Brh_1,7.17a आपश् चैवानिलो ऽनलः Brh_1,8.19b आमन्त्रिता च नागच्छेत् Brh_1,16.13c आमन्त्र्य पूजयेद् गन्धैः Brh_1,8.83a आम्नाये स्मृतितन्त्रे च Brh_1,26.92a आयच्छेच् छक्तितः क्रोशोत्- Brh_1,16.16c आयव्ययज्ञैः शुचिभिः Brh_1,13.1c आयव्यये ऽन्नसंस्कारे Brh_1,25.6a आयसं द्वादशपलं Brh_1,8.79a आयसीं वा सुशोभनाम् Brh_1,8.74b आयसे मृण्मये ऽपि वा Brh_1,8.73b आयुधी तूत्तमः प्रोक्तो Brh_1,15.13a आयुधीयाश् च विग्रहे Brh_1,1.165d आयुधैश् च प्रहरणैर् Brh_1,21.1c आयुषः क्षपणार्थं तु Brh_1,26.100e आरम्भकृत्सहायश् च Brh_1,23.15c आरम्भकृत्सहायश् च Brh_1,23.22c आरम्भको ऽनुबन्धी च Brh_1,21.3c आर्तानां तु गदैर् नृणाम् Brh_1,8.69b आर्तार्ते मुदिते हृष्टा Brh_1,25.12a आर्द्रवाससम् आगतम् Brh_1,8.77d आलोच्य च सुनिश्चितः Brh_1,2.18b आविद्याग्रहणाच् शिष्यः Brh_1,15.20a आवेदयति चेद् राज्ञे Brh_1,1.121c आवेद्य तु गृहीते ऽर्थे Brh_1,2.31a आश्रयः शस्त्रदाता च Brh_1,23.15e आसन्ने सैनिकः संख्ये Brh_1,1.137a आसिद्धश् च न लङ्घयेत् Brh_1,1.162d आसिद्धस् तं न लङ्घयेत् Brh_1,1.159d आसिद्धस् तु परासेधम् Brh_1,1.163c आसीनः स्थित एव वा Brh_1,1.27d आसेद्धा तु स्वम् आसेधं Brh_1,1.161a आसेद्धा नोत्सृजेद् स्वयम् Brh_1,1.162b आसेधयंस् तु नासेध्यं Brh_1,1.168c आसेधयंस् त्व् अनासेध्यं Brh_1,10.97c आसेधयेद् अनासेधैः Brh_1,1.167c आसेधयेद् विवादार्थी Brh_1,1.158c आसेधयोग्य आसेधम् Brh_1,1.168a आसेधव्यानि वादिनाम् Brh_1,1.160d आसेधाज्ञाव्यतिक्रमः Brh_1,2.27d आहर्ता शोधयेद् भुक्तिम् Brh_1,7.39a आहर्त्रा तत्सुतेन वा Brh_1,7.31d आहारोच्छ्वसनादिभिः Brh_1,1.167b आहिताग्निषु तद् द्वयम् Brh_1,14.11d आहुतः प्रपलायी च Brh_1,3.10c आहूतप्रपलायी च Brh_1,3.34a आहूतस् त्व् अवमन्येत Brh_1,1.147c आहूतो यत्र नागच्छेत् Brh_1,5.45a आहूतो यस् तु नागच्छेद् Brh_1,1.144a आहूय यः कृतः साक्षी Brh_1,5.9a आहृत्य स्थापयेत् तत्र Brh_1,1.30c आहृत्य स्थापयेत् तत्र Brh_1,17.2c आहैको दर्शयामीति Brh_1,10.74a आह्वानार्थम् अतः परम् Brh_1,1.146d इतरेषाम् प्रदीयते Brh_1,6.29b इतरैः श्वशुरे म्र्ते Brh_1,26.104d इतरो वर्तयेच् छिरः Brh_1,8.17d इति कात्यायनो ऽब्रवीत् Brh_1,10.47d इति तस्य विधिक्रमः Brh_1,7.1d इति धर्मो व्यवस्थितः Brh_1,7.32b इति धर्मो व्यवस्थितः Brh_1,26.43d इति धर्मो व्यवस्थितः Brh_1,26.122d इति निर्दोष उत्तरे Brh_1,4.1b इत्य् एते द्वादशादित्या Brh_1,8.22a इत्य् एष त्रिविधो भृतः Brh_1,15.12d इन्द्रो विवस्वान् पूषा च Brh_1,8.21a इमान् अप्य् अनुयुञ्जीत Brh_1,19.12c इमान् धर्मान् kaliyuge Brh_1,23.4c i«Æun na निक्षिपेद् विद्वान् Brh_1,8.62c i«ÂakopalakëÂhaiÓ च Brh_1,21.10a इष्टापूर्तं तथैव च Brh_1,26.91b इह कीर्तिं राजपूजां Brh_1,1.97c इहैव तस्य देवत्वं Brh_1,1.54c उक्तपञ्चगुणा शाके Brh_1,10.18a उक्तप्रकारो विज्ञेयः Brh_1,26.49a उक्तं तैर् न विचारितम् Brh_1,26.47b उक्ते तु साक्षिणो राज्ञा Brh_1,8.43c उक्ते ऽर्थे साक्षिणो यस् तु Brh_1,5.28a उक्तो यादृच्छिकस् तु सः Brh_1,5.12d उक्त्या विभजनीयं तद् Brh_1,26.49c उक्त्वा नियोगो मनुना Brh_1,25.16a उज्जामादिकम् आदाय Brh_1,10.123a उत्कृत्य लिङ्गवृषणौ Brh_1,24.13c उत्कृष्टं चापकृष्टं Brh_1,7.16a उत्क्रामन्तं च तद्वचः Brh_1,1.158b उत्क्रामन् दण्डम् अर्हति Brh_1,1.168b उत्क्रामन् नापराध्नुयात् Brh_1,1.163d उत्क्षेपकस् तु संदंशैर् Brh_1,22.6a उत्क्षेपकाः सस्यहराः Brh_1,22.4c उत्तमर्णाधमर्णेभ्यः Brh_1,26.35a उत्तमर्णेन वादितः Brh_1,10.127b उत्तमस् त्व् अस्थिभेदे स्याद् Brh_1,21.11c उत्तमस् त्व् आयुधीयो ऽत्र Brh_1,15.12a उत्तमस्याधिकः प्रोक्तो Brh_1,20.8c उत्तमं शास्त्रवेदिभिः Brh_1,24.8d उत्तमाधममध्यानां Brh_1,1.95c उत्तमो मध्यमो ऽधमः Brh_1,15.11b उत्तरं कारणोत्तरं चेति Brh_1,3.6d उत्तरं चतुर्विधं Brh_1,3.6a उत्तरं तद्विदो विदुः Brh_1,3.5d उत्तरं व्यवहारतः Brh_1,3.17d उत्तरान्तर्गतं वापि Brh_1,2.17c उत्तरार्थं प्रतिज्ञार्थं Brh_1,4.11c उत्तरे मद्यपा नार्यः Brh_1,1.129c उत्तरे स्याच् चतुर्थे तु Brh_1,4.10a उत्तरोत्तरबन्धेन Brh_1,10.61a उत्तरौ तु विसंवादे Brh_1,10.78c उत्पन्नम् अधिकं ततः Brh_1,10.67b उत्पन्नाश् चात्यासन्ना ये Brh_1,7.50a उत्पादको यदि स्वामी Brh_1,15.25c उत्सवे तु पितृभ्रातृ- Brh_1,25.7c उत्सृजेच् चेद् दमो दाप्य Brh_1,1.162c उत्सृजेत् क्षेत्रवृत्तिं तां Brh_1,7.17c उदुह्यते दाक्षिणात्यैर् Brh_1,1.128a उद्गाता चाप्यनः क्रये Brh_1,13.19d उद्धरेल् लेख्यम् आहर्ता Brh_1,6.39a उद्धारपत्रं तत् प्रोक्तम् Brh_1,6.17c उद्धारं ज्यायसे दत्त्वा Brh_1,26.11c उद्धृत्य कूपवाप्यम्भस् त्व् Brh_1,26.3a उद्यते 'ÓmaÓilÃkëÂhe Brh_1,21.8a उद्यामम् उदयादानाद् Brh_1,6.44a उन्मत्तक्रुद्धलुब्धार्ता Brh_1,1.64c उन्मत्तजडबलानां Brh_1,6.52a उन्मत्तमत्तनिर्धूता Brh_1,1.173a उन्मत्तार्ताः साहसिका Brh_1,5.40c उन्मातव्यसनातुरैः Brh_1,6.30b उपच्छत्रानि चान्यानि Brh_1,19.17c उपजीव्य मतानि तु Brh_1,1.56b उपधां वा प्रयोजयेत् Brh_1,7.68d उपधौ कूटसाक्ष्ये च Brh_1,3.11c उपपातकशंसनम् Brh_1,20.3b उपर्युपरि बुद्धीनां Brh_1,1.96a उपर्य् उपरि bhëatÃm Brh_1,5.14b उपलिप्ते शुचौ देशे Brh_1,8.89a उपस्थानम् अथान्ततः Brh_1,15.18b उपस्थिताः परीक्ष्याः स्युः Brh_1,5.43a उपस्थिते ततस् तस्मिन् Brh_1,2.5a उपाध्याये तु तद् द्वयम् Brh_1,14.11b उपायैश् चोद्यमानस् तु Brh_1,2.4a उपायैः शमयेन् नृपः Brh_1,1.40b उपांशुजनविक्रीतम् Brh_1,12.2c उपेक्षमाणास् ते भूपा Brh_1,1.99c उपेक्षया विनश्यन्ति Brh_1,10.54c उपेक्षी कार्ययुक्तश् च Brh_1,23.16c उपोषितं ततः स्नातम् Brh_1,8.77c उभयोर् अपि च स्मृतम् Brh_1,11.15d उभयोर् अपि च स्मृतः Brh_1,18.2d उभयोर् अपि शस्यते Brh_1,3.45d उभयोर् अपि संदिग्धं Brh_1,27.9c उभयो ह्य् अस्य तद्विधः Brh_1,7.3d उभयोः परिकीर्तितम् Brh_1,10.71b उभयोः प्रतिभूर् ग्राह्यः Brh_1,1.156a उभयोः संमतः साधुः Brh_1,5.11c उभाभ्यां यस्य विश्वस्तं Brh_1,5.15a उभौ चार्थानुसारेण Brh_1,10.64c उभौ वा श्रोत्रियौ ख्यातौ Brh_1,5.1c उषरं मूषिकव्याप्तं Brh_1,13.29c Ƭhayà कन्यया वापि Brh_1,26.29a ऊनम् अभ्यधिकं वार्थम् Brh_1,5.52a ऊनाधिकं तु यत्र स्यात् Brh_1,5.54a ऊनाधिकं तु यत्रोक्तं Brh_1,5.51c ऊनाधिकं पूर्वप्क्षे Brh_1,2.22a ऋक्थिभिर् वापरैर् वापि Brh_1,7.42a ऋग्यजुःसामलक्षणा Brh_1,15.6b ऋणन्यासक्रियादिके Brh_1,5.9b ऋणभाग्द्रव्यहारी च Brh_1,10.120a ऋणम् आत्मीयवत् पित्र्यं Brh_1,10.114a ऋणम् उद्वाह्य लेखितम् Brh_1,26.48a ऋणम् एवंविधं पुत्रान् Brh_1,10.109c ऋणलेख्यं मनीषिभिः Brh_1,6.17d ऋणवान् म्रियते यदि Brh_1,10.104b ऋणं दद्याद् धनी सदा Brh_1,10.5d ऋणं दद्युर् अभाविताः Brh_1,10.83b ऋणं दद्युर् यथांशतः Brh_1,10.117b ऋणं दमं च दाप्यः स्यात् Brh_1,5.45c ऋणं दाप्याः शनैः शनैः Brh_1,10.84b ऋणं देयम् अदेयं च Brh_1,10.3a ऋणं देयं विभावितम् Brh_1,10.110b ऋणं देयं सबन्धकम् Brh_1,13.23b ऋणं धर्मादितो ग्राह्यं Brh_1,10.108a ऋणं पुत्रकृतं पित्रा Brh_1,10.124a ऋणं लेख्यं गृहं क्षेत्रं Brh_1,26.64a ऋणं सर्वं तु पैतृकम् Brh_1,10.81b ऋणात् पिता मोचनीयो Brh_1,10.116c ऋणादानप्रधानानि Brh_1,10.2a ऋणादानम् इति स्मृतम् Brh_1,10.3d ऋणादानं प्रयोगादि- Brh_1,11.1a ऋणादिके ऽपि समये Brh_1,6.2a ऋणादिकेषु कार्येषु Brh_1,4.10c ऋणादिकेषु कार्येषु Brh_1,8.7a ऋणानुरूपां परतो Brh_1,10.52c ऋणाम् उद्ग्राहयेद् धनी Brh_1,10.99b ऋणार्थं चैव गृह्यते Brh_1,1.4b ऋणार्थे कर्म कारयेत् Brh_1,10.93b ऋणिकं तत्र तोषयेत् Brh_1,10.43d ऋणिकेन तु या वृद्धिर् Brh_1,10.12a ऋणिको दाप्यते यत्र Brh_1,10.91c ऋणिको यदि निह्नुते Brh_1,6.37b ऋणिद्रव्यार्पणे तथा Brh_1,10.73b ऋणिसाक्षिलेखकानं Brh_1,6.3c ऋणिसाक्षिलेखकानां Brh_1,6.43c ऋणिस्वहस्तसंदेहे Brh_1,6.54a ऋणी च न लभेत् बन्धं Brh_1,10.126c ऋणी च न लभेद् बन्धं Brh_1,10.65c ऋणी न लभते बन्धं Brh_1,10.72c ऋणी बन्धम् अवाप्नुयात् Brh_1,10.49b ऋणी बन्धम् अवाप्नुयात् Brh_1,10.125b ऋणी मोक्षितुम् अर्हति Brh_1,10.49f ऋणे लेख्यं साक्षिणो वा Brh_1,4.20a ऋतुत्रयस्योपरिष्टाद् Brh_1,10.35a ऋत्विक्पुरोहितामात्याः Brh_1,9.16a ऋत्विगादिर् नियुक्तस् तु Brh_1,3.30a ऋत्विग्वादे नियुक्तश् च Brh_1,1.143a ऋत्विजो दक्षिणा दमः Brh_1,1.119d ऋषिभिश् च पुरातनैः Brh_1,26.69b ऋषिभिस् तत्त्ववेदिभिः Brh_1,4.6d एक एव प्रमाणं स्यान् Brh_1,5.2c एक एव प्रमाणं स्यान् Brh_1,5.20c एक एवौरसः पित्र्ये Brh_1,26.70a एककाले समानीते Brh_1,3.26a एकक्रियानिबन्धेन Brh_1,10.46c एकच्छायाकृतं सर्वं Brh_1,10.112a एकच्छायाप्रविष्टानां Brh_1,10.111a एकत्र कूलपातं तु Brh_1,19.23c एकत्र च विशेषितम् Brh_1,10.47b एकदेशोपभोगे ऽपि Brh_1,7.33a एकद्वित्रिचतुर्भागान् Brh_1,13.35c एकपाकेन वसतां Brh_1,26.5a एकम् एव भवेल् लेख्यम् Brh_1,6.57c एकशाय्यासनं krŬà Brh_1,24.8a एकस् त्व् अनेकधा प्रोक्तो Brh_1,1.67a एकस्मिन् यत्र दृश्येते Brh_1,2.45c एकस्मिन् यत्र निधनं Brh_1,22.7a एकस्य बहवो यत्र Brh_1,23.14a एकस्य बहुभिः सर्धं Brh_1,1.135a एकस्यापि सुते जाते Brh_1,26.79c एकस्यार्थस्य सिद्धये Brh_1,6.57d एकं भवेद् द्विभक्तानां Brh_1,26.5c एकं स्नेहलोभादिना यदा Brh_1,22.19b एकाङ्गस्यापि दर्शनात् Brh_1,8.61d एका चेत् पुत्रिणी तासां Brh_1,26.80c एकाहत्र्यहपञ्चाह- Brh_1,3.4a एकाहं स्यात् परीक्षणम् Brh_1,18.10d एकां स्त्रीं कारयेत् कर्म Brh_1,26.2a एकैकं तु त्रिधा भिन्नं Brh_1,20.1c एकैकः पुनर् एतेषां Brh_1,15.5a एकैकानेकधा भिन्ना Brh_1,4.6c एकैको द्विविधः प्रोक्तः Brh_1,9.2a एको ऽप्य् उभयसंमतः Brh_1,19.33b एको ह्य् अनीशः सर्वत्र Brh_1,14.8c एतत् संग्रहणस्योक्तं Brh_1,25.1a एतत् संग्रहणं प्रोक्तम् Brh_1,24.8c एतद् दशाङ्गकरणं Brh_1,1.83a एतद् दशाङ्गं करणं Brh_1,1.60c एतद् द्वयं समाख्यातं Brh_1,12.12c एतद् द्वयं समाख्यातं Brh_1,12.15a एतद् राज्ञा विशेषतः Brh_1,6.57b एतद् विधानम् आख्यातं Brh_1,7.22a एतानि वादिनो ऽर्थस्य Brh_1,3.29c एतान्य् अर्थसमुत्थानि Brh_1,1.13a एतावद् एव साध्वीनां Brh_1,26.85a एते च शपथाः प्रोक्ताः Brh_1,8.34a एतेषां समवेतानां Brh_1,1.124c एवमादिगुणान् सम्यग् Brh_1,2.18a एवम् आदिष्व् अशीति Brh_1,10.35c एवम् संख्या निकृष्टानाम् Brh_1,8.48a एवं क्रियाप्रवृत्तानां Brh_1,13.18a एवं दुष्टं नृपस्थाने Brh_1,6.34c एवं धर्मो न हीयते Brh_1,7.51d एवं धर्मो न हीयते Brh_1,10.28d एवं धर्मो न हीयते Brh_1,19.39d एवं धर्म्यो धनागमः Brh_1,7.13b एवं परंपराज्ञाने Brh_1,19.22c एवं परीक्षितं सभ्यैः Brh_1,1.125a एवं पृष्टः स यद् ब्रूयात् Brh_1,1.146a एवं यत्रर्णिको ब्रूते Brh_1,10.96c एवं वादिकृतान् वादान् Brh_1,27.11a एवं विचारयन् राजा Brh_1,8.92a एवं विदित्वा यः साक्षी Brh_1,5.35a एवंविधस् तु यो भोगः Brh_1,7.25c एवंविधं राजकृतं Brh_1,6.25a एवंविधा ब्रह्मदेया Brh_1,7.57c एवं विधायोपलिप्य Brh_1,8.87c एवं शास्त्रोदितं राजा Brh_1,9.32a एष एव विधिर् ज्ञेयः Brh_1,27.2c एष एव विधिः स्मृतः Brh_1,26.80b एष एवोदितो धर्मस् Brh_1,11.18c एष दण्डः समाख्यातः Brh_1,20.19a एष दण्डः समेषूक्तः Brh_1,21.7a एष दण्डो हि शूद्रस्य Brh_1,9.20c एष धर्मः समाख्यातः Brh_1,1.44c एष धर्मः समाख्यातः Brh_1,13.32a एष वादिकृतः प्रोक्तो Brh_1,29.1a एष साक्षिविधिः स्मृतः Brh_1,5.52d एषाखिलेनाभिहिता Brh_1,14.1a एषा हि स्वामिभृत्यानां Brh_1,17.1a एषां कर्माश्रया भृतिः Brh_1,15.11d एषां मूर्धा नृपो ऽङ्गानां Brh_1,1.84a एषां मूल्यसमो दमः Brh_1,23.7d एषोदिता घातकानां Brh_1,23.24c एषो ऽध्वरसमः प्रोक्तो Brh_1,1.120c ऐरणं धान्वनं तथा Brh_1,1.45b ऐरं च विनिवर्तते Brh_1,3.47f औदकं पार्वतं वार्क्ष्यम् Brh_1,1.45a औरसः पुत्रिका तथा Brh_1,26.77d औरसे पुनर् उत्पन्ने Brh_1,26.45c कक्षच्छेदे तुलाभङ्गे Brh_1,8.52a कण्टकोद्धरणे नित्यम् Brh_1,1.38c कथम् अन्यः समाप्नुयात् Brh_1,26.93d कथम् अन्यो धनं हरेत् Brh_1,26.129d कथयाम्य् अनुपूर्वशः Brh_1,1.5b कथयित्वोत्तरं सम्यग् Brh_1,4.2c कथं गृह्णीत मानवः Brh_1,26.127d कथं चन न कुर्वीत Brh_1,7.15a कथं तत्र विचारणा Brh_1,10.63d कथं तत्र विचारणा Brh_1,19.41b कथं तेनैव वक्त्रेण Brh_1,1.36c कदाचिद् वा प्रमीयेत Brh_1,26.107a कन्यकानां त्व् अदत्तानां Brh_1,26.23a कन्यकाश् च यथाविधि Brh_1,26.26d कन्याया दूषणे स्तेये Brh_1,3.11a कन्याहरणदूषने Brh_1,2.24d कपाली च विशांपतिः Brh_1,8.24b करणं कारयेद् वापि Brh_1,13.22c करणेन विभावितम् Brh_1,10.128b कराग्रं यो नु धुनुयात् Brh_1,8.78c करिष्यति वृषोत्सर्गम् Brh_1,26.91a करीषम् इष्टकाङ्गार- Brh_1,19.19a करीषास्थितुषाङ्गार- Brh_1,19.20a कर्णनासाकरच्छेदे Brh_1,21.12a कर्णौष्ठघ्राणपादाक्षि- Brh_1,21.13a कर्तव्यस् तु स पूरुषः Brh_1,1.82d कर्तव्यं वचनं तेषां Brh_1,17.10c कर्तव्यः प्रथमो दमः Brh_1,21.8b कर्तव्याश् च तथाविधाः Brh_1,1.33d कर्तव्यास् तु महत् तमाः Brh_1,17.9d कर्तव्यो मध्यमो दण्डो Brh_1,21.12c कर्तव्यो रिक्थिभिः सदा Brh_1,26.52d कर्ता तु विवदेत् स्वयम् Brh_1,2.25d कर्तुं सर्वैर् विधानतः Brh_1,25.16d कर्तुः समपदं कार्यं Brh_1,8.57c कर्म कुर्यात् प्रतिज्ञातं Brh_1,15.10c कर्मणापि समं कुर्याद् Brh_1,10.92a कर्म तत्स्वामिनः कुर्याद् Brh_1,15.8c कर्मानुरूपं निर्वेश Brh_1,13.34c कर्मापि द्विविधं प्रोक्तम् Brh_1,15.16a कर्माहं ते करिष्यामि Brh_1,6.16c कर्षको वापसंग्रहे Brh_1,1.137b कलहापहृतं च यत् Brh_1,21.15d कलहाय कृतं च यत् Brh_1,21.22b कलहे साहसेषु च Brh_1,3.11b कल्पनीया तथांशतः Brh_1,13.8d कल्पनीया परीक्षकैः Brh_1,8.48d कल्पनीयो मनीषिभिः Brh_1,20.19d कल्पयेद् दैविकीं क्रियाम् Brh_1,4.14b कल्पयेन् मानुषीं क्रियाम् Brh_1,4.10d कल्पितः पूर्ववादिना Brh_1,3.1b कश्चित् कृत्वात्मनश् चिह्नं Brh_1,21.18a कश् चिद् अष्टविधः स्मृतः Brh_1,2.36d काङ्क्षण्ति पितरः पुत्रान् Brh_1,26.89a काणं खञ्जं विनादद्यात् Brh_1,13.31c काण्डपृष्ठ इति स्मृतः Brh_1,7.19d काण्डपृष्ठश् च्युतो मार्गाद् Brh_1,7.18c काण्डपृष्ठा न संशयः Brh_1,26.74d काण्डपृष्ठो न संशयः Brh_1,26.75d कानीनश् च सहोढश् च Brh_1,26.73c कामक्रोधप्रतिश्रुतम् Brh_1,10.118b कामतश् च शूद्रावरोधजस्य भ्रातुर् अंशं । कामयेत् तत्र सा दण्ड्या Brh_1,24.16c कामं तद् अपि गृह्णीयाद् Brh_1,2.40c कामात् पुरीषं कुर्याच् च Brh_1,19.52c कामिनीषु विवाहेषु Brh_1,8.39a कायिका कर्मसंयुक्ता Brh_1,10.10a कायिका कालिका चैव Brh_1,10.9a कायिका भोगवृद्धिं च Brh_1,10.15a कारणं कारणोपेते Brh_1,3.22c कारणं तूत्तरं पृथक् Brh_1,3.14d कारयेन् निष्कृतिं कृच्छ्रं Brh_1,24.19a कारयेन् मण्डलान्य् अष्टौ Brh_1,8.53c कारयेन् मरणाद् ऋते Brh_1,21.2d कारिता ऋणिना कृता Brh_1,10.10d कारिता च शिखावृद्धिर् Brh_1,10.9c कारितां च शिखात्मिकाम् Brh_1,10.15b कारुका रक्षकास् तथा Brh_1,1.34d कार्पासस्य चतुर्गुणा Brh_1,10.20b कार्पासास्थीनि भस्म च Brh_1,19.20d कार्यदर्शनम् आरभेत् Brh_1,1.48d कार्यबाधाविहीनस् तु Brh_1,2.10c कार्यमध्यगतस् तथा Brh_1,5.2b कार्यमध्यगतस् तथा Brh_1,5.20b कार्यमध्यगतो ऽपरः Brh_1,5.4d कार्यमध्यागतस् तथा Brh_1,5.15d कार्यम् अस्माभिर् अंशतः Brh_1,17.12b कार्यम् आत्महितैषिणा Brh_1,9.13b कार्यम् उच्छ्रावणालेख्यं Brh_1,26.148a कार्यसिद्धिर् भविष्यति Brh_1,18.12d कार्यं चापि निवेदितम् Brh_1,5.15b कार्यं प्रब्रूयुर् अन्यथा Brh_1,5.36b कार्यः कृतानुरूपस् तु Brh_1,21.9c कार्याणां च बलावलम् Brh_1,1.154b कार्याणि वृषलैः सह Brh_1,1.72b कार्यातिपातिव्यसनि- Brh_1,1.150a कार्ये वाधर्मसंयुक्ते Brh_1,14.17c कार्षापणसहस्रं तु Brh_1,8.11a कार्षापणान्ता सा दिव्ये Brh_1,8.28c कार्षिकस् ताम्रिकः पणः Brh_1,8.9b कालशक्त्यनुरूपतः Brh_1,2.34d कालं दिग्भागम् एव च Brh_1,7.49b कालं देशञ् च [?] विज्ञाय Brh_1,1.154a कालं प्रार्थयते यत्र Brh_1,3.3c कालिका यस्य चादिनाम् Brh_1,10.36d काले कार्यार्थिनं पृच्छेत् Brh_1,1.145a këÂhapëÃïacarmaïÃm Brh_1,13.33b këÂhÃnÃæ चन्दनादीनां Brh_1,10.20c किण्वचर्मास्थिवर्मणाम् Brh_1,10.23b कितवास् तु परीक्षकाः Brh_1,27.9d कितवाः पूर्वदूषिताः Brh_1,5.40b कितवाः सूचकास् तथा Brh_1,5.3b किल्विषं प्राप्नुयात् क्वचित् Brh_1,23.17b किं कार्यं का च ते pŬà Brh_1,1.145c कीनाशशिल्पिभृतका Brh_1,19.27a कीनाशानां पुरातनः Brh_1,1.44d कीनाशानां पुरातनः Brh_1,13.32b कीनाशाः कारुका मल्लाः Brh_1,1.74a कीर्तिर् धर्मश् च वर्धते Brh_1,23.26d कुकृतं पुनर् उद्धरेत् Brh_1,9.23d कुटुम्बभक्तवसनाद् Brh_1,14.3a कुटुम्बभरणादिकम् Brh_1,14.7b कुटुम्बार्थे ऽध्यधीनो ऽपि Brh_1,10.115a कुड्यव्यवहितो यस् तु Brh_1,5.8a कुत्सितात् सीदतश् चैव Brh_1,10.6a कुरुते दानहरणं Brh_1,19.23a कुरुते दानहरणं Brh_1,19.43c कुर्याच् चन्द्रार्ककालिकम् Brh_1,6.12b कुर्यात् कर्म गुरोर् गृहे Brh_1,15.7d कुर्याद् अभ्युदयं ततः Brh_1,26.139d कुर्याद् अलग्नकौ रक्षेद् Brh_1,1.60a कुर्यान् न्यूनाधिकं तुल्यं Brh_1,10.58c कुर्युः कार्याणि ते नृणाम् Brh_1,1.92d कुर्युः कार्याण्य् अनन्तरम् Brh_1,17.7d कुर्युः प्रकृतयस् ततः Brh_1,1.34b कुर्वन्ति कुशला जनाः Brh_1,6.33d कुर्वन्तिसदृशं लेख्यं Brh_1,6.40c कुर्वन्तीह न संशयः Brh_1,8.16d कुर्वन् निर्णयपालनम् Brh_1,9.32b कुर्वीत पुनराह्वानं Brh_1,1.149c कुलश्रेणिगणादयः Brh_1,1.92b कुलश्रेणिगणादीनां Brh_1,6.49a कुलश्रेणिगणाध्यक्षाः Brh_1,1.93a कुलश्रेणिगनाध्यक्षाः Brh_1,17.17a कुलादिभिर् निश्चिते ऽपि Brh_1,9.23a कुलादिभ्यो ऽधिकाः सभ्यास् Brh_1,1.94c कुलानि श्रेणयश् चैव Brh_1,1.75a कुलानुबन्धव्याघात- Brh_1,26.8a कुलायनं निरोधश् च Brh_1,17.12a कुलीनदक्षानलसैः Brh_1,13.1a कुलीनाः साक्षिणो ऽनिन्द्यास् Brh_1,5.38c कुले जातां प्रसूतिकाम् Brh_1,1.153b कुलैर् यन् न विचारितम् Brh_1,1.93d कुल्यः स परिकीर्तितः Brh_1,5.10d कुल्यानां वसतां सह Brh_1,26.68b कुल्याभावे तु बन्धुभ्यः Brh_1,14.13c कुल्याभावे स्वधादाता Brh_1,26.124a कुल्या भेदकबाधकाः Brh_1,19.27d कुशलाः कूटकारकाः Brh_1,6.40b कुषीदविधिना ऋणम् Brh_1,10.102b कुसीदकृषिवाणिज्य- Brh_1,7.4a कुसीदकृषिवाणिज्ये Brh_1,9.29c कुसीदकृषिवाणिज्ये Brh_1,10.122c कुसीदनिधिदेयाद् यं Brh_1,1.11a कुसीदपरिपालनम् Brh_1,1.8d कुसीदश्रेणिवर्तकाः Brh_1,1.74b कुसीदं च परस्परम् Brh_1,26.147b कुसीदाख्यम् अतः स्मृतम् Brh_1,10.6d कुसीदाद्यैः पदैर् हीनो Brh_1,2.11a कुसीदाधिविधिस् त्व् एष Brh_1,10.69c कुसुमैश् च सितासितैः Brh_1,8.83b कुहकाशङ्कया नृपः Brh_1,8.67d कूटलेख्यकृतो नराः Brh_1,5.36d कूटलेख्यं तु तत् प्राह Brh_1,6.31c कूटसब् ह्यः कूटसाक्षी Brh_1,5.34a कूटहृत्पाशहारकः Brh_1,4.15b कूटाक्षदेविनः क्षुद्रा Brh_1,22.12a कूटाक्षदेविनः पापा Brh_1,27.7a कूटाक्षैः कपटेन वा Brh_1,27.6b कूपवृक्षादि लेखयेत् Brh_1,18.17b कूपं तडाकं गृहम् उन्नतं च Brh_1,18.18c कृतकालो यथाविधि Brh_1,10.50b कृतघ्ने क्लीबकुत्सिते Brh_1,8.68b कृतदुर्गस् तु शास्त्रतः Brh_1,1.38b कृतपूर्वाक्षरादिभिः Brh_1,6.55d कृतम् अस्वामिना यच् च Brh_1,6.58e कृतं चेद् एकदिवसे Brh_1,10.63a कृतं रूपार्थलोभेन Brh_1,24.5c कृतं लेख्यं न सिध्यति Brh_1,6.30d कृतं संवित्तिपत्रकम् Brh_1,6.10d कृतः शौद्रस् तथैव च Brh_1,26.72b कृताकृता वा पुत्रस्य Brh_1,26.132c कृतान्नं चाकृतान्नेन Brh_1,26.51c कृते कर्मणि यः स्वामी Brh_1,16.11a कृते ऽकृते वा विभागे Brh_1,26.63a कृते त्रेतायुगे नराः Brh_1,25.17b कृतोपकाराद् आप्तं च Brh_1,7.4c कृत्रिमं कुर्वते तु ये Brh_1,22.18b कृत्वा द्वारोपवेशनम् Brh_1,10.94b कृत्वा पावनम् आत्मनः Brh_1,7.17d कृत्वा वाधिं करोति यः Brh_1,10.62b कृत्वोपस्थाननिश्चयम् Brh_1,3.40b कृमिचोरव्याघ्रभयाद् Brh_1,16.16a कृशातिवृद्धं क्षूद्रं च Brh_1,13.31a कृषिगोजीविनां स्मृतः Brh_1,15.14b कृषिगोरक्षवाणिज्यं Brh_1,7.12c कृषिः कार्या विजानता Brh_1,13.27d कृष्णं च तत्र विज्ञेयः Brh_1,7.2c कृष्यमाणाद् यथाक्रमम् Brh_1,1.43d कृष्यमाणे tathëÂamam Brh_1,19.55b केवलं शास्त्रम् आश्रित्य Brh_1,1.114a कैवर्तान् मूलखानकान् Brh_1,19.13b को ऽर्थः पुत्रेण जातेन Brh_1,26.36c कोशपानं विसर्जयेत् Brh_1,8.68d कोशश् चैव तदर्धके Brh_1,8.30d कोशः प्रोक्तो मनीषिभिः Brh_1,8.13b कोशेन लेख्यक्रियया Brh_1,17.7a कौमारी वैष्णवी तथा Brh_1,8.25d कौशेयं चोत्तमद्रव्यम् Brh_1,23.7c क्रमशः कल्प्यते वादो Brh_1,15.3c क्रमशः संप्रवक्ष्यामि Brh_1,10.2c क्रमागतं प्रीतिदायं Brh_1,7.9a क्रमागतः शासनिकः Brh_1,7.25a क्रमागते गृहक्षेत्रे Brh_1,26.10a क्रयकाले पण्यशब्द Brh_1,18.2c क्रयक्रीता तु या नारी Brh_1,26.102a क्रयलेख्यं तद् उच्यते Brh_1,6.13d क्रयलेख्यं दासलेख्यम् Brh_1,6.7c क्रयविक्रयसंजातो Brh_1,18.1c क्रयविक्रयानुशयः Brh_1,1.12a क्रयविक्रयानुशये Brh_1,19.1a क्रयसिद्धेस् तु नैव स्याद् Brh_1,18.16c क्रयाधानसमन्वितः Brh_1,7.25b क्रये ग्रामात् बहिर् गताः Brh_1,18.20b क्रान्तं पक्षत्रये क्रमात् Brh_1,18.20d क्रियते गौतमो ऽवदत् Brh_1,26.76b क्रियते निर्णयस् तत्र Brh_1,1.20c क्रियते यत्र निर्णयः Brh_1,1.19b क्रियमाणे तु कर्तव्ये Brh_1,5.12a क्रियया प्रतिपादयेत् Brh_1,4.4d क्रिया कारणम् इष्यते Brh_1,4.1d क्रिया च सफला भवेत् Brh_1,25.5d क्रियाणां सर्वनाशः स्याद् Brh_1,6.46c क्रियादानम् अनिच्छति Brh_1,3.16d क्रिया न दैविकी प्रोक्ता Brh_1,4.12a क्रियापादस् तथा वाच्यश् Brh_1,1.17c क्रियापादस् तथैव च Brh_1,2.1b क्रियाभेदस् तदा भवेत् Brh_1,10.57d क्रियाभेदः स उच्यते Brh_1,10.58d क्रियाभेदात् प्रभिद्यते Brh_1,15.5b क्रियाभेदाद् अनेकदहा Brh_1,1.13d क्रियाभेदाद् अनेकधा Brh_1,6.8d क्रियाभेदान् निबोधत Brh_1,10.56d क्रियाभेदान् मनीषिभिः Brh_1,9.2b क्रियाभेदांश् च तत्त्वतः Brh_1,10.2d क्रियाम् उक्त्वान्यथा [?] ब्रूयात् Brh_1,2.21c क्रियायां प्रतिवादिना Brh_1,5.24d क्रियावदधारणोपेतं Brh_1,6.27c क्रियावादाश् च वादिनाम् Brh_1,29.14d क्रियावादी स उच्यते Brh_1,10.96d क्रियासंभोगम् एव च Brh_1,7.6d क्रीतं तत् स्वामिने देयं Brh_1,18.8c क्रुद्धहृष्टप्रमत्तार्त- Brh_1,14.15a क्रूरा लुब्धाश् च ये नराः Brh_1,26.142b क्रेता मूल्यम् अवाप्नुयात् Brh_1,18.7d क्रेतुः शुद्धिस् ततो भवेत् Brh_1,12.5d क्रेतृनास्तिकयोर् द्वयोः Brh_1,12.16b क्रेत्रा ज्ञात्यादयः स्मृताः Brh_1,18.13b क्रेत्रे च विक्रेतुर् इदं वदन्ति Brh_1,18.18d क्रेत्रे मूल्यं प्रदाप्यास् ते Brh_1,22.18c क्रेत्रे राज्ञे मूल्यदण्डौ Brh_1,12.7c क्रोधलोभविहीनस् तु Brh_1,1.22e क्रोधादिना निमित्तेन Brh_1,23.13c क्षतस्याल्पम् अहत्वं च Brh_1,23.20c क्षत्रजास् त्रिद्व्येकभागा Brh_1,26.41a क्षत्रवृत्त्या भृते जने Brh_1,7.17b क्षत्रियस्य हुताशनः Brh_1,8.12b क्षत्रियस्याभिशंसने Brh_1,20.12b क्षत्रियं तत्र योजयेत् Brh_1,1.79b क्षत्रियं मध्यमं चैव Brh_1,20.16c क्षत्रियं वाहनायुधैः Brh_1,8.36b क्षत्रियं वाहनायुधैः Brh_1,19.32b क्षत्रियादिसुताय वै Brh_1,26.121b क्षत्रियान् अग्निहोत्रिणः Brh_1,1.30b क्षत्रिये त्रिगुणं दानं Brh_1,14.10c क्षमालिङ्गं न चेद् वदेत् Brh_1,7.59d क्षयव्ययौ तथा वृद्धिस् Brh_1,13.2c क्षयश्वित्रादिरोगिणः Brh_1,10.110d क्षयहानिर् यदा तत्र Brh_1,13.8a क्षयोदयेन चाल्पा च Brh_1,19.43e क्षयोदयौ जीवनं च Brh_1,19.42a क्षामलिङ्गं च लेखयेत् Brh_1,2.6d क्षितिं यो न निवारयेत् Brh_1,7.41b क्षिपन् विनयम् अर्हति Brh_1,20.14d क्षिपन् स्वस्रादिकं दद्यात् Brh_1,20.9a क्षिपेत् त्रैविद्यम् एव वा Brh_1,17.15b क्षिप्रं निर्वास्यते ततः Brh_1,17.16d क्षीरिणश् चैव पादपान् Brh_1,19.2d क्षेत्रजाद्याः सुतास् त्व् अन्ये Brh_1,26.71a क्षेत्रजो गर्हितः सद्भिस् Brh_1,26.73a क्षेत्रम् एकं द्वयोर् बन्धे Brh_1,10.44a क्षेत्रयोर् उभयोर् अपि Brh_1,18.12b क्षेत्रस्वामी लभेत ताम् Brh_1,19.25b क्षेत्रहानिः प्रजायते Brh_1,13.28b क्षेत्रं गृहीत्वा यः कश्चिन् Brh_1,19.54a क्षेत्रं यत्नेन वर्जयेत् Brh_1,13.29d क्षेत्रं ससस्यम् उल्लङ्घ्य Brh_1,19.24c क्षेत्रादिकं यदा भुक्तम् Brh_1,10.67a क्षेत्राद्युपेतं परिपक्वसस्यं Brh_1,18.18a क्षेत्रारामगृहादीनि Brh_1,1.160a क्षेत्रारामाश् च लेखिताः Brh_1,7.32d क्षेत्रांशं वा यद् इच्छति Brh_1,26.28b क्षेत्रांशं वा यदृच्छया Brh_1,26.103b क्षेत्रोपकरणं सेतुं Brh_1,23.5a क्षेत्रोपकरणेन च Brh_1,13.27b क्षेपः पापेन योजनम् Brh_1,20.2b खादयेद् वा सारमेयैः Brh_1,24.17c खिलाद् वर्षावसन्ताच् च Brh_1,1.43c ख्यापितो जनसंसदि Brh_1,1.36b गच्छतः स्वामिनः स्वाङ्गैर् Brh_1,15.18a गच्छन् पूर्वात् स हीयते Brh_1,2.7d गच्छेत् परमया शक्त्या Brh_1,8.58c गणकः पश्चिमा यस् तु Brh_1,1.109c गणका वञ्चकाश् चैव Brh_1,22.12c गणको गणयेद् अर्थं Brh_1,1.90a गणनाकुशलैर् नृभिः Brh_1,10.55b गणनाकुशलौ शुची Brh_1,1.81b गणनावञ्चकाश् चैव Brh_1,27.7c गणाज्ञातं नियुक्तकैः Brh_1,1.94b गणार्थे वा ऋणं कृतम् Brh_1,10.32d गणार्थे वा पणं कृतम् Brh_1,17.25b गणास् त्व् अधिकृतो नृपः Brh_1,1.75b गणेशायतनं विदुः Brh_1,8.26d गणैश् च श्रेण्य् अविज्ञातं Brh_1,1.94a गते देयस् तथैव च Brh_1,29.12b गन्धमाल्यैः समभ्यर्च्य Brh_1,26.60c गन्धमाल्यैः समर्चयेत् Brh_1,8.86d गमने संप्रमापणम् Brh_1,24.15d गयां यास्यति यः कश्चित् Brh_1,26.89c गर्तानूपं सुसेकं च Brh_1,13.30a गर्तोच्छिष्टाम्बुसेचनम् Brh_1,19.49b गर्हिता शास्त्रवेदिभिः Brh_1,3.23b गर्ह्यताम् एति सा ध्रुवम् Brh_1,25.9d गर्ह्या दण्ड्याश् च धर्मतः Brh_1,5.47d गले बद्ध्वावलम्बयेत् Brh_1,22.21d गले बध्वावलम्बयेत् Brh_1,22.8b गवाक्षान् नोपरोधयेत् Brh_1,19.47b गवाम् प्रचारे गोपालाः Brh_1,1.165a गवां भुक्ते तथेन्धने Brh_1,8.39b गव्यं घृतम् उपादाय Brh_1,8.73c गात्रं च कम्पते यस्य Brh_1,8.71c गायत्र्याद्यैश् च सामभिः Brh_1,8.82d गायनास् तु समांशिनः Brh_1,13.37d गार्ह्यो दण्ड्यश् च धर्मतः Brh_1,25.4d गिरीशश् च महायशाः Brh_1,8.22f गुडस्य लवणस्य च Brh_1,10.19d गुडे मधुनि चैवोक्ता Brh_1,10.18e गुणधर्मान् अतो राज्ञः Brh_1,1.5a guïavä शूद्रयोनिजः Brh_1,26.125b गुणवान् इति यः प्रोक्तः Brh_1,1.36a गुणहीनस्य पारुष्ये Brh_1,20.9c गुणहीनस्य पारुष्ये Brh_1,20.13c गुणाधिकस्य दत्ता वा Brh_1,19.30c गुणिद्वैधे क्रियायुक्तास् Brh_1,5.46c गुप्तां तां वासयेद् गृहे Brh_1,24.18b गुरुकार्येषु दण्ड्यः स्यात्न् Brh_1,1.148e गुरुकार्येष्व् अकोपयन् Brh_1,1.157d गुरुपुत्रे तथैव च Brh_1,15.20d गुरुशिष्यौ पितापुत्रौ Brh_1,1.124a गुरून् ज्योतिर्विदो वैद्यान् Brh_1,1.25c गुरून् पुरोहितान् पूज्यान् Brh_1,9.17a गुर्वेभ्यस् तूत्तरोत्तरम् Brh_1,1.75d गुल्मान् veïÆæÓ ca vividhä Brh_1,19.3a gƬhaja÷ पुत्रिकासुतः Brh_1,26.73d gƬhadhÃrÅ स विज्ञेयः Brh_1,5.15c gƬha÷ साक्षी स उच्यते Brh_1,5.8d gƬhe केशो विधीयते Brh_1,26.40d गृहक्षेत्रविवादेषु Brh_1,19.26a गृहक्षेत्रादिकं क्रीत्वा Brh_1,6.13a गृहक्षेत्रापणादिकम् Brh_1,7.44b गृहद्वाराशुचिस्थान- Brh_1,15.17a गृहम् आगत्य या नारी Brh_1,24.16a गृहमानीय कारयेत् Brh_1,10.105b गृहवर्यापणादिकम् Brh_1,19.45b गृहवार्यापणं धान्यं Brh_1,10.54a गृहसंरोधनेन च Brh_1,10.87b गृहसंरोधनेन च Brh_1,10.87f गृहं द्विजातयः सर्वे Brh_1,26.53c गृहीतवेतनः कर्म Brh_1,16.5a गृहीतवेतनः कर्म Brh_1,16.6a गृहीतव्यं तथैव तत् Brh_1,13.24d गृहीतं पालयेद् यत्नात् Brh_1,11.9c गृहीतः शङ्कया यस् तु Brh_1,23.25a गृहीता वान्यदीया वा Brh_1,26.102c गृहीतो मिथ एव वा Brh_1,11.16b गृहीत्वा न पुनस् त्यजेत् Brh_1,18.9d गृहीत्वान्यं तु वर्जयेत् Brh_1,10.52d गृहीत्वापह्नुते यश् च Brh_1,11.14a गृहीत्वा वाहयेत् काले Brh_1,19.53a गृही स्तोमः शदः क्षेत्राद् Brh_1,10.14a गृहोपकरणं तथा Brh_1,23.6b गृहोपस्करवाह्यादि Brh_1,26.40a गृहोपस्काररक्षणे Brh_1,25.6b गृह्णीतांशद्वयं स्वकम् Brh_1,26.16b गृह्णीयात् सीरवाहकः Brh_1,16.1b गृह्नीयुस् ते ऽंशतो ऽपरम् Brh_1,13.11d गृह्याङ्गस्पर्शनोच्छिष्ट- Brh_1,15.17c गोचरस्य प्रदातव्यं Brh_1,8.81a गोचौरस्य प्रदातव्यं Brh_1,8.31c गोत्रसाधारणं त्यक्त्वा Brh_1,26.65a गोपनापित[नाविक]योषिताम् Brh_1,10.119b गोपव्याधोञ्छजीविनः Brh_1,19.27b गोप्यभोग्यक्रियायुक्तम् Brh_1,6.14c गोप्याधिर् द्विगुणाद् ऊर्ध्वं Brh_1,10.50a गोप्यो भोग्यस् तथैव च Brh_1,10.38d गोबीजकनकानि च Brh_1,8.33b gobÅjakäcanair वैश्यं Brh_1,8.35c गोऽभिशापे तथात्यये Brh_1,3.9b गोभूम्योर् उभयेच्छया Brh_1,18.11d गोमयेन कृतानि स्युर् Brh_1,8.56c गोमयेन मृदा वापि Brh_1,8.88a गोरक्षकान् वाणिजकांस् Brh_1,8.36c गोव्रजांश् चैव कल्पयेत् Brh_1,1.35d गोहर्तुर् नासिकां छिन्द्यात् Brh_1,22.22c ग्रहः प्रकाशः कर्तव्यो Brh_1,27.8a ग्रहीता यदि नाशयेत् Brh_1,11.12b ग्रहीतृद्रव्यसहितं Brh_1,11.11c ग्रामक्षेत्रगृहादीनां Brh_1,19.1c ग्रामयोर् उभयोर् यत्र Brh_1,19.43a ग्रामश्रेणिगणादिभिः Brh_1,6.10b ग्रामश्रेणिगणादिभिः Brh_1,17.10d ग्रामश्रेणिगणार्थं तु Brh_1,17.5a ग्रामसीमान्तवासिनः Brh_1,19.11b ग्रामस् तत्र न संशयः Brh_1,5.18d ग्रामेषु नगरेषु च Brh_1,7.20b ग्रामो देशश् च यत् कुर्यान् Brh_1,6.15a ग्रासाच्छादनसंभृताः Brh_1,26.44d ग्राहयेन् मुद्रिकां तां तु Brh_1,8.77e ग्राह्यस् तत् कथयाम्य् अहम् Brh_1,1.174d ग्राह्यं यद् दोषवर्जितम् Brh_1,8.43b ग्राह्यः pŬÃm अवेक्ष्य च Brh_1,3.25d ग्राह्यः pŬÃm अवेक्ष्य वा Brh_1,1.172d ग्राह्याग्राह्यविशेषिते Brh_1,3.2b ग्राह्याः साम्ये गुणान्विताः Brh_1,5.46b ग्लहः प्रकाशः कर्तव्यो Brh_1,22.11a घटितं फालम् उच्यते Brh_1,8.79b घातकश् च न दृश्यते Brh_1,23.21b घातकः स उदाहृतः Brh_1,23.14d घातयन्न् आपराध्नुयात् Brh_1,23.17d घृत त्वं यज्ञकर्मसु Brh_1,8.76d घृतमध्यगतां तथा Brh_1,8.77f gh­tasyëÂaguïà वृद्धिस् Brh_1,10.24c चक्रवृद्धिर् अतो ऽपरा Brh_1,10.9b चक्रवृद्धिव्यवस्थया Brh_1,10.99d चक्रवृद्धिश् च गृह्यते Brh_1,10.21b चक्रवृद्धिः प्रगृह्यते Brh_1,10.100b चक्रवृध्या तु पञ्चमीम् Brh_1,10.15d चतुरङ्गुलविस्तृतम् Brh_1,8.80b चतुरो ऽंशांस् ततो मुख्यः Brh_1,13.39a चतुर्गुणं vëÂaguïaæ Brh_1,10.6c चतुर्गुणोत्तमानां तु Brh_1,8.48c चतुर्णाम् अप्य् अनुक्रमात् Brh_1,1.15d चतुर्थं यमदैवतम् Brh_1,8.54d चतुर्थः परिकीर्तितः Brh_1,9.7d चतुर्थः समवाप्नुयात् Brh_1,7.62d चतुर्थांशाश् च पादिनः Brh_1,13.20d चतुर्थे संप्रवर्तिता Brh_1,7.54b चतुर्थो निर्णयस् तथा Brh_1,1.17d चतुर्थो भाग इष्यते Brh_1,26.23b चतुर्दशकम् एवेदं Brh_1,1.23c चतुर्धा कल्पितं दमम् Brh_1,29.2b चतुर्धा निर्णयः प्रोक्तः Brh_1,2.36c चतुर्विधस्याप्य् अधुना Brh_1,3.27c चतुर्विधः पूर्वपक्षः Brh_1,2.36a चतुर्विधः स्याद् आसेधः Brh_1,1.159c चतुर्विधा सभा प्रोक्ता Brh_1,1.57c चतुष्टयीं वृद्धिम् आहुश् Brh_1,10.15c चतुष्पादन्वितं जये Brh_1,6.28b चतुष्पाद् धनधान्यादि Brh_1,7.65a चतुष्प्रकारः प्रतिभूः Brh_1,10.73c चतुष्प्रकारोऽभिहितः Brh_1,1.18c चतुष्प्रकारो ऽभिहितः Brh_1,9.1c चतुस्त्रिद्व्येकभागेन Brh_1,26.42c चतुःपञ्चकम् अन्यथा Brh_1,10.4d चतुःशताभियोगे च Brh_1,8.30a चतुःशालस्यन्दनिकाः Brh_1,19.46c चतुःसुवर्णं षण्णिष्कास् Brh_1,10.30c चतुःसुवर्णाः षण्णिष्कास् Brh_1,17.14c चत्वारस् त्रय एव वा Brh_1,5.1b चत्वारः पृथिवीपालाः Brh_1,1.24a चत्वारः शास्त्रवेदिभिः Brh_1,2.2d [चत्वारः शिष्यो ऽन्तेवासी Brh_1,15.15c चत्वारः समुदाहृताः Brh_1,15.15b चत्वार्य् आह बृहस्पतिः Brh_1,1.14d चन्द्रार्कसमकालीनं Brh_1,6.22c च पुण्यायामुकसूनवे Brh_1,6.21b चरन्तीश्वरबुद्धयः Brh_1,1.96b चराणि स्थावराणि च Brh_1,1.7d चरितं बाध्यते तया Brh_1,1.21d चरुकारं सघोषकम् Brh_1,8.75d carmakëÂhavikÃrÃïÃm Brh_1,18.10c चला नामाप्रतिष्ठिता Brh_1,1.58b चाटचोरभयं बाधा Brh_1,17.6a चामुण्डा गणसंयुता Brh_1,8.26b चारित्रम् इति कथ्यते Brh_1,9.6b चारित्रेण नृपाज्ञया Brh_1,1.18b चारित्रेण नृपाज्ञया Brh_1,9.1b चालयन् दण्डम् अर्हति Brh_1,19.43f चित्रेण चरितेन वा Brh_1,10.42b चिन्तिता पुत्रिका भवेत् Brh_1,26.76d चिरकालप्रोषितो ऽपि Brh_1,26.64c चिरनष्टेषु साक्षिषु Brh_1,4.21b चिरन्तनोपांशुकृते Brh_1,4.21a चिरावसन्ने दशमं Brh_1,19.55a चिह्नहोढेन वा नरैः Brh_1,23.24b चिह्नैः सीमां विनिश्चिताम् Brh_1,19.44d चीर्णे दोषद्वयं भवेत् Brh_1,16.17b चुम्बनालिङ्गनं तथा Brh_1,24.8b चैत्यारामसुरालयाः Brh_1,19.8d चोदितं विधवाधनम् Brh_1,26.85b चोरं चोरेति वा पुनः Brh_1,20.10b चौरदण्डेण घातयेत् Brh_1,26.105d चौरो ऽचौरः साध्व् असाधु Brh_1,1.116a छद्मना कामयेद् यस् तु Brh_1,24.14a छद्मना गृहम् आनीय Brh_1,24.4a छद्मना याचितं चार्थम् Brh_1,10.90a छलं तत्र न कारयेत् Brh_1,3.40d छलान् न्यायेन वा हृता] Brh_1,19.29d छिन्ननासौष्ठकर्णानां Brh_1,24.17a छिन्नभोगे गृहे क्षेत्रे Brh_1,7.48a छूद्रस्यार्धत्रयोदश Brh_1,20.12d छेत्तव्यं तद् भवेत् तस्य Brh_1,21.22e छेदने चोत्तमो दण्डो Brh_1,21.13c छेदयेत् प्रथमे ग्रहे Brh_1,22.9b छ्रावितं स्मारितं च यत् Brh_1,6.45b जगत्य् अक्षरसंहिताः Brh_1,1.24d जघन्याश् चैव ये तेषां Brh_1,26.54c जघन्यासनशायित्वं कर्म Brh_1,25.10c जङ्गमं स्थावरम् बन्धं Brh_1,6.14a जङ्गमं स्थावरं चैव Brh_1,18.2a जङ्गमं स्थावरं हेम Brh_1,26.97a जङ्गमः स्थावरश् चैव Brh_1,10.38c जङ्घे गणकलेखकौ Brh_1,1.84d जडबालधनेन च Brh_1,7.29d जडातिवृद्धबालश् च Brh_1,1.173c जधन्यकर्मभाजस् तु Brh_1,15.15e जनापरक्तिर् भवति Brh_1,1.127c जन्मज्येष्ठो गुणान्वितः Brh_1,26.120b जन्मनाम् अपरिज्ञाने Brh_1,26.66c जन्मविद्यागुणैर् ज्येष्ठो Brh_1,26.21a जयदानं दमं तथा Brh_1,1.89b जयदानं समं न स्यात् Brh_1,3.32c जयपत्त्रस्य चादनाज् Brh_1,9.21c जयपत्त्रेण भावयेत् Brh_1,4.3d जयपत्रकम् इष्यते Brh_1,6.28d जयपत्रकम् एव च Brh_1,6.8b जयपत्रं तद् उच्यते Brh_1,6.26f जयपत्रो ऽखिलं लिखेत् Brh_1,6.27d जयं दानं दमं राजा Brh_1,9.31c जयी तु यजमानो ऽत्र Brh_1,1.118c जयी लोके निगद्यते Brh_1,9.21d जलमार्गादि यत् किंचिद् Brh_1,18.17c जलवाहादिके तथा Brh_1,7.21b जलवृक्षावृतं पृथक् Brh_1,1.45d जलात् तु प्रसृतित्रयम् Brh_1,8.66d जातसस्यात् तथा क्षीरात् Brh_1,15.14c जातसस्यात् त्रिभागं तु Brh_1,16.2a जातस्य च मृतस्य च Brh_1,26.116d जाता जनिष्यद् गर्भस्थाः Brh_1,26.39a जातिकर्मानुरूपतः Brh_1,15.4b जातिनामादिलिखितं Brh_1,5.6a जातिशुद्धा मध्यमास् ते Brh_1,26.72c जात्यन्धपतितोन्मत्त Brh_1,10.110c जायते व्यवहारतः Brh_1,1.116b जितं सर्वं न दाप्यते Brh_1,27.6d जितः पशुर् उदाहृतः Brh_1,1.118d जितः स विनयं दाप्यः Brh_1,5.27a जितो विनयनिग्रहम् Brh_1,9.31b जितो ऽसौ दण्डम् अर्हति Brh_1,3.39d जितो ऽसौ दण्दम् अर्हति Brh_1,2.4d जिह्वया लेलिहेत् सकृत् Brh_1,8.80d जिह्वाकर्णौ च नासिका Brh_1,29.4b जिह्वाच् छेदेन दण्ड्यते Brh_1,20.18d जिह्वा पादार्धसंदंश- Brh_1,29.4c जिह्वाशिश्नकरस्य च Brh_1,21.13b जीर्णं मन्त्रौषधं विना Brh_1,8.64b जीवताम् अपि दापयेत् Brh_1,10.109d जीवतो वा मृतस्य वा Brh_1,6.54b जीवत्य् अर्धशरीरे ऽर्थं Brh_1,26.93c जीवदानादिभिर् मन्त्रैः Brh_1,8.82c जीवद्विभागे तु पिता Brh_1,26.16a जीवेच् च प्रपितामहः Brh_1,7.36b जेताप्नोति धनं पूजां Brh_1,9.31a ज्ञातव्यः स महीभुजा Brh_1,23.21d ज्ञातं मयेति लिखितं Brh_1,6.24c ज्ञातिनः शुचयो लुब्धाः Brh_1,8.51a ज्ञातिर् यश् चोपयुज्यते Brh_1,5.10b ज्ञातिसंबन्धिसुहृदाम् Brh_1,13.23a ज्ञातिसामन्तधनिकाः Brh_1,18.20a ज्ञातीच्छां दर्शयेत् ततः Brh_1,18.13d ज्ञातृचिह्नैर् विना साधुर् Brh_1,19.33a ज्ञातृसंज्ञा निवासश् च Brh_1,2.37c ज्ञात्यादिप्रत्ययेनैव Brh_1,18.14a ज्ञात्वा कार्यं देशकाल- Brh_1,6.40a ज्ञात्वा चित्तं महीपतेः Brh_1,1.100b ज्ञात्वा चिह्नैः प्रसादयेत् Brh_1,23.20f ज्ञात्वाभियोगं ये ऽपि स्युर् Brh_1,1.157a ज्ञात्वा सदोषं यः पण्यं Brh_1,18.3a ज्ञात्वा सम्यग्धनं हृत्वा Brh_1,23.10c ज्ञात्वा संपरिकल्पयेत् Brh_1,29.2d ज्ञानदानक्रियासु च Brh_1,26.20b ज्ञेयं तदनुरागजम् Brh_1,24.5d ज्ञेयं यत्रोपधिः कृतः Brh_1,6.44d ज्ञेयं युक्त्यागमैस् तु तत् Brh_1,6.42d ज्ञेयाः प्रच्छन्नतस्कराः Brh_1,22.4d ज्ञेयो ऽसाव् उपविक्रयः Brh_1,12.4d ज्ञेयौ गणकलेखकौ Brh_1,1.120b ज्योतिर् ज्ञानं तथोत्पातम् Brh_1,22.15a त एवोक्ताः परस्परम् Brh_1,13.6b तच् च स्याज् जयपत्रकम् Brh_1,6.29d तज्जाया स्थावरं मुक्त्वा Brh_1,26.99c तडाकारामसंस्कृतिः Brh_1,17.11b तडागान्य् उदपानानि Brh_1,19.4a तण्डुलान् भक्षयेच् छुचिः Brh_1,8.70b तण्डुलैर् नाभियुञ्जीत Brh_1,8.69c ततश् चानेन मन्त्रेण Brh_1,8.76a ततस् त्वष्टा ततो विष्णुर् Brh_1,8.21c ततः कुम्भात् पिण्डम् एकं Brh_1,8.84c ततः पत्रे विशोधितम् Brh_1,2.30d ततः पौगण्डबालानां Brh_1,19.21c ततः प्रभृति वक्तव्यः Brh_1,15.19a ततो ऽर्धार्धार्धनाशे च Brh_1,8.32c ततो लभेत यत् किंचित् Brh_1,10.31c ततो लभेत यत् किंचित् Brh_1,17.23a ततो वादः प्रवर्तते Brh_1,16.3d ततो ऽंशं लब्धुम् अर्हति Brh_1,26.108b तत् कर्तव्यं विजानता Brh_1,3.49d तत्कारिणो नार्थदमैः Brh_1,23.9c तत्कालावधिसंयुक्तं Brh_1,10.85c तत्कालावेदितं धनम् Brh_1,10.78b तत्काले तु यदा भवेत् Brh_1,3.41b तत्कृतं न विचालयेत् Brh_1,19.42d तत् कृष्णं समुदाहृतम् Brh_1,7.5d तत् तत् पूर्वं विशोधयेत् Brh_1,3.38d तत् तथा स्थापयेत् राजा Brh_1,19.14c तत् तुल्यः पुत्रिकपुत्रो Brh_1,26.70c तत्त्वतस् ता निबोधत Brh_1,10.8d तत्पिण्डदाः श्रोत्रिया ये Brh_1,26.34c तत्पुत्रस् तत् समुद्धरेत् Brh_1,6.39d तत्पुत्रा विषमसमाः Brh_1,26.13a तत्पुत्रा विषमसमाः Brh_1,26.18c तत्पुत्रो भुक्तिम् एव तु Brh_1,6.39b तत्पुत्रो भुक्तिम् एवैकां Brh_1,7.39c तत् पुनर् द्वादशविधं Brh_1,7.8a तत् पुनस् त्रिविधं ज्ञेयं Brh_1,7.2a तत् पुनस् त्रिविधं प्रोक्तं Brh_1,24.2c तत् पुनस् त्रिविधं प्रोक्तं Brh_1,24.6a तत् प्रजापालनं प्रोक्तं Brh_1,1.39a तत् प्रमाणम् इति स्थितिः Brh_1,19.31d तत् प्रमाणं तु कर्तव्यम् Brh_1,19.39c तत्प्रमाणं प्रकर्तव्यम् Brh_1,7.51c तत् प्रवर्तितम् अन्यैस् तु Brh_1,27.1c तत्फलं प्रेत्य चेह च Brh_1,7.7d तत्र त्व् इदम् उपेक्षां वा Brh_1,10.30a तत्र दिव्यं विशोधनम् Brh_1,4.17d तत्र दोषो न विद्यते Brh_1,11.11d तत्र धर्मो हतो हन्ति Brh_1,1.112c तत्र नैवागमः कार्यो Brh_1,7.55c तत्र भागहरस् तु सः Brh_1,26.63d तत्र भेदम् उपेक्षां वा Brh_1,17.14a तत्र मूल्यं दर्शनीयं Brh_1,12.5c तत्र युक्तं परीक्षणम् Brh_1,21.18d तत्र राजामया सन्धिर् Brh_1,3.45c तत्र र्णी चाप्नुयाद् बन्धं Brh_1,10.70c तत्र वादः प्रवर्तते Brh_1,1.2d तत्र स्याद् व्यवहारतः Brh_1,12.11d तत्र स्वाम्यं पितुः स्मृतम् Brh_1,26.58d तत्राधिं दापयेद् दद्यात् Brh_1,10.41c तत्रेमं लब्धुम् अर्हति Brh_1,3.3d तत्रोपशमनं कार्यं Brh_1,17.6c तत् सभ्यैः ब्राह्मणैः सह Brh_1,1.146b तत्समस् तु पुनस् तुल्यो Brh_1,8.49c तत्समं दण्डम् अर्हति Brh_1,5.21d तत् समं विनयं तथा Brh_1,11.14d तत्समं विनयं तथा Brh_1,18.3d तत् सर्वं नाशम् आयाति Brh_1,5.33c तत् सर्वं विनिवर्तयेत् Brh_1,18.19d तत् संदेहम् अवाप्नुयात् Brh_1,6.48d तत् संसृष्टः स उच्यते Brh_1,26.113d तत्साम्ये शुचिमत्तराः Brh_1,5.46d तत् सुतो वा धनं तासां Brh_1,26.33c तत् स्यात् पालयतो न्यासं Brh_1,11.7c तत्स्वहस्तकृतैर् अन्यैः Brh_1,6.54c तत् स्वहस्तादिभिस् तेषाम् Brh_1,6.53c तत् स्वामिना पणो देयो Brh_1,27.5c तत्स्वामिना पणो देयो Brh_1,28.2c तथाकारुकुशीलवान् Brh_1,8.36d तथा कुहकजीविनः Brh_1,22.3d तथा क्षेत्रं क्रमागतम् Brh_1,26.53d तथा च गृहकर्मकृत् Brh_1,15.13d तथा च शरणागतम् Brh_1,11.7d तथा च शरणागते Brh_1,11.18d तथा चापरिपालनम् Brh_1,12.12b तथा चैव स्वयंकृताः Brh_1,13.21b तथा चैवोपदृष्टारौ Brh_1,1.120a तथा चोत्तरसाक्षिणः Brh_1,5.19d तथा चोपांशुघातकाः Brh_1,23.10b तथा तथा विधातव्यं Brh_1,26.12e तथा दीर्घप्रवासिनाम् Brh_1,10.109b तथा दुर्गनिवासिनाम् Brh_1,1.126b तथा दुर्गनिवासिनाम्] Brh_1,1.132b तथादेयप्रदायकः Brh_1,14.18b तथा धेनुभृतः क्षीरं Brh_1,16.14a तथानाथदरिद्राणां Brh_1,17.11c तथा निर्यूहवेदिकाः Brh_1,19.46b तथा पान्थम् उषो वृक्षे Brh_1,22.8a तथा पान्थम् उषो वृक्षे Brh_1,22.21c तथा पूर्णे ऽवधौ धनी Brh_1,10.39d तथा पौनर्भवः सुतः Brh_1,26.73b तथा भस्मकपालिकाः Brh_1,19.18d तथा भागभृतो ऽपरः Brh_1,15.9b तथा भागानुसारेण Brh_1,26.3c तथा मार्गानुदेशकः Brh_1,23.15d तथा राजपथस्य च Brh_1,13.29b तथा राज्ञा नियन्तव्याः Brh_1,1.110c तथा rëÂrasya विभ्रमे Brh_1,16.10b तथा लेख्यसबिम्ब् आनि Brh_1,6.33c तथाविधम् अवाप्नोति Brh_1,7.7c तथा वृत्ते पुनः क्रियाः Brh_1,2.42d तथा सीमा न नश्यति Brh_1,19.3d तथा स्याद् बलवत्तरम् Brh_1,6.49d तथैकादश पुत्रास् तु Brh_1,26.78c तथैव क्रयविक्रये Brh_1,3.12d तथैव च विडन्नकम् Brh_1,9.20b तथैव तत्सुतो ऽपीष्टे Brh_1,26.133c तथैव तस्य दातव्यम् Brh_1,11.10c तथैव ते पालनीया Brh_1,26.15c तथैव ते पालनीयाः Brh_1,1.127a तथैव प्रतिपादयेत् Brh_1,26.124d तथैव रजकस्य च Brh_1,26.86b तथैवाशुद्धिम् आप्नुयात् Brh_1,8.52d तथैवोत्कोचजीविनः Brh_1,1.107b तथैवोत्कोचजीविनः Brh_1,22.14b तथ्ये तथ्यं प्रयुञ्जीत Brh_1,3.22a तथ्येन हि प्रमाणं तु Brh_1,6.34a तथ्येनाशङ्कयापि वा Brh_1,1.141b तद् अग्नौ तापयेच् छुचिः Brh_1,8.73d तद् अदत्तं प्रकीर्तितम् Brh_1,14.16b तदधीनकुटुम्बिव्यः Brh_1,1.155a तदन्तरा धनं दत्त्वा Brh_1,10.49a तद् अन्वयस्यागतस्य Brh_1,26.67c तदभावे तु चिह्नस्य Brh_1,8.41c तदभावे तु जननी Brh_1,26.22a तदभावे तु दायादः Brh_1,26.96e तदभावे तु दायादः Brh_1,26.136c तदभावे तु दुहिता Brh_1,26.128a तदभावे तु पुत्राणां Brh_1,7.38c तदभावे द्विजातिषु Brh_1,14.13d तदभावे ऽपि तनयाः Brh_1,26.59c तदभावे पिता माता Brh_1,26.87c तदभावे भ्रातरस् तु Brh_1,26.134a तदर्थम् अशुभं कर्म Brh_1,16.9c तदर्थस्य हि पक्षता Brh_1,2.16b तदर्थं गुरुशुश्रूषां Brh_1,15.6c तदर्थं स्थापयेत् प्र्थक् Brh_1,26.137b तदर्थं स्वामिपालयोः Brh_1,15.3b तदर्थानुक्तविज्ञेयम् Brh_1,5.52c तदर्धम् अधमः स्मृतः Brh_1,8.11d तदर्धस्य च तण्डुलाः Brh_1,8.32b तदर्धं क्षत्रियो वैश्यं Brh_1,20.14c तदर्धं मध्यमः प्रोक्तस् Brh_1,8.11c तद् अर्धेनाधिनो ऽपरे Brh_1,13.20b तदा गृह्णीत तद् राजा Brh_1,13.17c तद् आचरितम् उच्यते Brh_1,10.94d तदा तच् छान्तलाभे ऽर्थे Brh_1,10.68e तद् आधिं प्राप्नुयाद् ऋणी Brh_1,10.67d तदा न धनभाग्धनी Brh_1,10.65b तदा न धनभाग्धनी Brh_1,10.72b तदा न धनभाग्धनी Brh_1,10.126b तदा राजा विचारयेत् Brh_1,27.10b तदा राजा विनिर्णयेत् Brh_1,10.36f तदा विचारयेत् राजा Brh_1,17.20c तदा शुद्धिम् विनिर्दिशेत् Brh_1,8.60d तद् उच्यते संसरणं Brh_1,19.51c तद् उत्पत्तौ यतेत सः Brh_1,26.81d तदुत्पन्नाश् च सामन्ता Brh_1,19.38a तदुपाधिकृतं विदुः Brh_1,24.4d तद् ऊर्ध्व स्थापयञ् शिल्पी Brh_1,11.19c तद् ऋणं विविधान् गुणान् Brh_1,11.4b तद् एव द्विगुणं दाप्यस् Brh_1,18.3c तद् एव स्याद् गृहे गृहे Brh_1,26.5d तद् एवायुधमण्डलम् Brh_1,8.66b तदैव तस्य मोक्तव्यस् त्व् Brh_1,10.66c तदैषु सर्वम् अप्य् एतत् Brh_1,29.7c तदोपनिधिकं स्मृतम् Brh_1,11.2d तद् गृही दातुम् अर्हति Brh_1,10.121d तद् ग्राह्यम् उभयोर् अपि Brh_1,2.17d तद् दातव्यं विवक्षितम् Brh_1,14.4d तद् दायं ..... Brh_1,26.1c तद्बन्धुज्ञातिविदितं Brh_1,10.55c तद् बन्धुना क्रिया कार्या Brh_1,13.18c तद्भोगः स्थिरतां याति Brh_1,7.54c तद् यत्नेन विचारयेत् Brh_1,6.40d तद्युक्तियोगाद् यो ऽर्थेषु Brh_1,1.56c तद्राज्ञो ऽप्य् अनुमन्तव्यं Brh_1,17.18c तद्वत् पिता कुपुत्रेण Brh_1,26.90c तद्विनाशप्रदर्शकः Brh_1,23.16b तद् वृत्तिर् गुरुदारेषु Brh_1,15.20c तनयस्य मृतस्य तु Brh_1,26.135d तनयांशसमांशिनी Brh_1,26.22b तन्नाशस् त्व् अयशःकरः Brh_1,11.9b तन्मध्ये स्थापयेद् राजा Brh_1,1.86c तन् महत् पार्थिवम् विदुः Brh_1,8.56b तन्मूल्यम् उत्तमर्णेन Brh_1,1.4c तपस्या चाग्निहोत्रं च Brh_1,10.104c तपस्विनां तु कार्याणि Brh_1,1.76a तपस्वी चाग्निहोत्री च Brh_1,10.104a तपोज्ञानसमायुक्ताः Brh_1,25.17a तपोदानदयान्विताः Brh_1,5.38d तपोविज्ञानवर्जितः Brh_1,26.37b तप्तम् आसिञ्चयेत् तैलं Brh_1,20.11c तम् अतीत्यापरं वदेत् Brh_1,2.21b तम् अशुद्धम् विनिर्दिशेत् Brh_1,8.71d तमस्य् अन्धे निमज्जति Brh_1,26.90d तम् आहुर् ब्राह्मणब्रुवम् Brh_1,1.80d तम् एवानाययेद् राजा Brh_1,1.141c तया गवा किं क्रियते Brh_1,26.36a तयोर् बहुतरा गतिः Brh_1,1.3d तयोः कर्म न विद्यते Brh_1,7.16b तयोः पैतामहं पूर्वं Brh_1,10.113c तरन् मज्जति मानवः Brh_1,26.90b तस्करज्ञानहेतुना Brh_1,27.2b तस्कराणां च भावना Brh_1,23.24d तस्करा द्विविधा स्मृताः Brh_1,22.1b तस्मात् कार्याणि निर्णयेत् Brh_1,3.32d तस्मात् कुलगणाध्यक्षा Brh_1,3.49a तस्मात् पितृधनं त्व् अन्यः Brh_1,26.127c तस्मात् प्रभुत्वं वृत्तिं च Brh_1,1.37a तस्मात् सर्वेषु कालेषु Brh_1,19.42c तस्माद् अर्थं च राज्यं च Brh_1,1.53c तस्माद् यत्नेन कर्तव्यं Brh_1,3.38a तस्माद् यत्नेन कर्तव्यं Brh_1,7.67a तस्माद् युक्त्या विचारयेत् Brh_1,1.117d तस्माद् वर्णाश्रमाणां तु Brh_1,1.9a तस्मान् न लेख्यसामर्थ्यात् Brh_1,6.41c तस्मान् न्यायेन राजा तु Brh_1,1.53a तस्मिन् प्रेते ऽपि तत्प्राप्तं Brh_1,7.61c तस्य अंशं दशमं दत्त्वा Brh_1,13.11c तस्य कार्यं न शोध्यं तु Brh_1,5.29c तस्य कालः प्रदातव्यः Brh_1,2.34c तस्य कुर्यान् नराधिपः Brh_1,9.10d तस्य कृत्वा ऋणादिकम् Brh_1,5.7b तस्य तत्र तथाविधा Brh_1,13.2d तस्य तत्सिद्धिम् आप्नोति Brh_1,7.27c तस्य तद्वृद्धिम् आप्नुयात् Brh_1,10.108d तस्य तद् वृद्धिम् आप्नुयात् Brh_1,10.130d तस्य तन् न विचालयेत् Brh_1,19.45d तस्य तन् नापहर्तव्यं Brh_1,26.46c तस्य तस्य धनं भवेत् Brh_1,26.110b तस्य तं न विचालयेत् Brh_1,26.149b तस्य तां न विचालयेत् Brh_1,7.28d तस्य तां नैव चालयेत् Brh_1,19.30d तस्य दण्डस् तु mëaka÷ Brh_1,19.52d तस्य दण्डं प्रकल्पयेत् Brh_1,1.144d तस्य दण्डं प्रकल्पयेत् Brh_1,1.147f तस्य दण्डो विधीयते Brh_1,10.30d तस्य दण्डो विधीयते Brh_1,17.14d तस्य निर्णयकृद् राजा Brh_1,1.67c तस्य निर्वासनं पुरात् Brh_1,17.13d तस्य निर्वासनं पुरात् Brh_1,17.21d तस्य पक्षी न सिध्यति Brh_1,2.44d तस्य पुण्यप्रदो वधः Brh_1,22.7d तस्य प्रक्षरते rëÂraæ Brh_1,1.72c तस्य प्रक्षुभ्यते rëÂraæ Brh_1,23.12c तस्य भागो न लुप्यते Brh_1,26.115d तस्य भाण्डं दर्शनीयं Brh_1,13.14c तस्य मित्रारिबान्धवाः Brh_1,23.23b तस्य यज्ञफलं भवेत् Brh_1,1.98d तस्य लेख्यम् अपार्थकम् Brh_1,10.53d तस्य षड्भागभाग् राजा Brh_1,1.41c तस्य सर्वहरो दमः Brh_1,24.14b तस्य सवाणि भूतानि Brh_1,1.7c तस्य सा नापहर्तव्या Brh_1,7.59c तस्य सिद्धिम् अवाप्नुयात् Brh_1,10.44d तस्य हानिः प्रजायते Brh_1,3.33d तस्याम् आत्मनि तिष्ठन्ति Brh_1,26.129c तस्याम् एव तु यो भुक्तौ Brh_1,7.18a तस्यास्तु साधनं लेख्यं Brh_1,6.18c तस्यांशं तु हरेत् सैव Brh_1,26.109c तस्यांशो दशमः स्मृतः Brh_1,13.13d तस्याः पत्या परेण वा Brh_1,15.25b तस्याः सत्स्व् अपि बन्धुषु Brh_1,26.133b तस्याः स्युः परिपन्थिनः Brh_1,26.105b तस्यैतां न विचालयेत् Brh_1,19.24b तस्यैव द्विगुणं दण्डं Brh_1,21.2c तस्योत्पत्तिं निबोधत Brh_1,1.6b तं पक्षं दूरतस् त्यजेत् Brh_1,2.45d तं वदन्ति समाह्वयम् Brh_1,28.1d तं विद्वान् न विचालयेत् Brh_1,10.115d tìanaæ च करादिना Brh_1,21.6b tìanaæ बन्धनं चैव Brh_1,9.20a tìanaæ बन्धनं तथा Brh_1,3.8d tìanÃdyair उपक्रमैः Brh_1,10.91b tìane तु dvimëika÷ Brh_1,21.10b tìita÷ pratitìayan Brh_1,21.4b tìita÷ pratitìayan Brh_1,21.19b ता द्वादश सुवर्णस् तु Brh_1,8.10c तान् अप्य् आह्वापयेत् राजा Brh_1,1.157c तान् अहं कथयिष्यामि Brh_1,5.37c तानि राजा विशेत् स्वयम् Brh_1,2.26d तानि सन्धिषु सीमाया Brh_1,19.19c ताम्रकर्षकृता मुद्रा Brh_1,8.8c ताम्रकर्षकृता मुद्रा Brh_1,8.9c ताम्रपत्रे पटे ऽथ वा Brh_1,6.20b ताम्रादीनां चतुर्गुणा Brh_1,10.24d तालज्ञो लभते ऽध्यर्धं Brh_1,13.37c तावद् वादी विशोधयेत् Brh_1,2.22b ताश् चतस्रस् तु धानकाः Brh_1,8.10b तासाम् आह्वानम् इष्यते Brh_1,1.155d तासां भर्तृक्रियासु तत् Brh_1,10.119d तां दृष्ट्वा निर्णयं कुर्यात् Brh_1,1.133a तां विना दुहिता स्मृता Brh_1,26.126b तांश् च शूद्रवद् आचरेत् Brh_1,8.37d ताः ज्ञातिप्रभुक्ताः स्मृताः Brh_1,1.153d तिष्ठत्स्व् अपि हि साक्षिषु Brh_1,6.47d तीव्रम् अर्माभिपातनम् Brh_1,20.4d तुरीयांशा च कन्यका Brh_1,26.22d तुल्यकालोपस्थितयोर् Brh_1,10.45a तुल्यमूल्याक्षरान्वितम् Brh_1,6.13b t­ïakëÂhe«ÂakÃsÆtra- Brh_1,10.23a तृणगुल्मलतावल्ली- Brh_1,8.63c तृणं वा यदि वा këÂhaæ Brh_1,22.25a तृतीयम् अनुरागजम् Brh_1,24.2b तृतीयं धनदण्डं तु Brh_1,29.8c तृतीयं वायुदैवत्यं Brh_1,8.54c तृतीयः पञ्चमश् चैव Brh_1,26.66a तृतीयिनस् तृतीयांशाश् Brh_1,13.20c तृतीये वधम् अर्हति Brh_1,22.9d तेजोमात्रं समुद्धृत्य Brh_1,1.7a ते तदष्टगुणं दाप्या Brh_1,17.22c ते तृतीयांशभागिनः Brh_1,26.44b तेन कार्याणि सिध्यन्ति Brh_1,7.67c तेन क्रयो विक्रयश् च Brh_1,7.6a तेन दुश्चरितेनासौ Brh_1,7.19c तेन दुश्चरितेनासौ Brh_1,26.75c तेन दुष्टं भवेल् लेख्यं Brh_1,6.36c तेन नास्ति प्रयोजनम् Brh_1,26.35d तेन राजाभिधीयते Brh_1,1.66d तेनेदानीम् अदत्तत्वान् Brh_1,14.14c तेनेह कीर्तिम् आप्नोति Brh_1,5.35c तेनैव तद् भवेद् देयं Brh_1,13.9c तेनैव सा प्रदातव्या Brh_1,13.28c ते पृष्टास् तु यथा ब्रूयुः Brh_1,19.14a तेभ्यो ऽध्यक्षः स्मृतो ऽधिकः Brh_1,1.94d तेषाम् एताः क्रिया लोके Brh_1,26.144a तेषाम् सभ्यैर् विभावना Brh_1,4.2b तेषां ज्यैष्ठ्यं न विद्यते Brh_1,26.106f तेषां तत् तु विधीयते Brh_1,26.34d तेषां दण्डं प्रकल्पयेत् Brh_1,2.31d तेषां धनहरो राजा Brh_1,26.119c तेषां नृपः प्रमां अं स्यात् Brh_1,1.105c तेषां पितृसमस् तु सः Brh_1,26.21d तेषां वचनतो गम्यः Brh_1,8.51c तेषां वृत्तिं प्रकल्पयेत् Brh_1,1.30d तेषां वृत्तिं प्रकल्पयेत् Brh_1,17.2d तेषां सवर्णा ये पुत्रास् Brh_1,26.44a तेषां सिध्यति तन् न तु Brh_1,7.46d तेषु ज्यैष्ठ्यं न तिष्ठति Brh_1,26.45d तेषु साक्षियं न विद्यते Brh_1,5.3d तैर् दत्तम् उपजीवनम् Brh_1,26.30d तैर् निर्णयं कारयेन् नृपः Brh_1,4.19b तैलानां चैव सर्वेषां Brh_1,10.19a तैः कृतं च स्वधर्मेण Brh_1,17.18a तौ नृपेण ह्य् अधर्मज्ञौ Brh_1,10.129c तौ परस्परभागिनौ Brh_1,26.106b तौ विना तत्सुतौ तथा Brh_1,10.78d ..t प्रस्रवणानि च Brh_1,19.4b त्यक्तलोभादिकं राजा Brh_1,1.51c त्यजन् द्विगुणम् आवहेत् Brh_1,16.6b त्याज्यं तस्य पुनर् भवेत् Brh_1,18.4d त्याज्या वध्याथ वा भवेत् Brh_1,24.19d त्रयस् तत्रोपचीयन्ते Brh_1,9.30c त्रयाणाम् अपि चैतेषां Brh_1,24.11a त्रयाणाम् अपि संदिग्धे Brh_1,10.63c त्रयी शास्त्राणि सभ्यास् तु Brh_1,1.119c त्रिगुणा वस्त्रकुप्यके Brh_1,10.17b त्रिचतुःपञ्च लेखिताः Brh_1,5.19b त्रितयात् तु तद् आप्नुयात् Brh_1,18.21b त्रिपक्षात् परतस् तु सः Brh_1,5.45d त्रिपक्षात् परतः सो ऽर्थं Brh_1,10.82c त्रिपक्षाद् अथ वा मासात् Brh_1,18.21a त्रिपादोने च सलिलम् Brh_1,8.29c त्रिपुरुषं भुज्यते येन Brh_1,7.59a त्रिपूरुषी च त्रिगुणा Brh_1,7.37c त्रिप्रकारं निबोधत Brh_1,24.1d त्रिभागं पञ्चभागं वा Brh_1,16.1a त्रिभागेन प्रतिग्रही Brh_1,10.64d त्रिभागोअनैर् न संशयः Brh_1,10.22d त्रिभिर् एव तु या भुक्ता Brh_1,7.62a त्रिमासाब्दभृतस् तथा Brh_1,15.10b त्रिरात्रं पञ्चरात्रम् वा Brh_1,8.67a त्रिविधस्यास्य लेख्यस्य Brh_1,6.43a त्रिविधं क्षत्रियस्यापि Brh_1,7.11a त्रिविधं तत् प्रकीर्तितम् Brh_1,23.3b त्रिविधं न्यायवेदिभिः Brh_1,1.39b त्रिविधं राजशासनम् Brh_1,6.5d त्रिविधास् ते समाख्याता Brh_1,13.21c त्रिशते तण्डुला देयाः Brh_1,8.30c त्रिंशत् समा तु या भुक्ता Brh_1,7.36c त्रिंशद्वर्षाण्य् अविच्छिन्ना Brh_1,7.28c त्रिंसद्रात्रात् त्रिपक्षाद् वा Brh_1,3.33c त्रीण्य् एवात्र प्रमाणानि Brh_1,10.64a त्रैविद्यैर् एव कारयेत् Brh_1,1.76b त्र्यब्दाद् ऊर्ध्वं तु नागच्छेद् Brh_1,13.17a त्र्यहं सप्ताहम् एव वा Brh_1,2.39b त्वग्भेदे प्रथमो दण्डो Brh_1,21.11a दक्षा दान्ताः कुलोद्भवाः Brh_1,17.9b दक्षिणं पाणिम् उद्धरेत् Brh_1,5.42b दग्धव्यास् ते कटाग्निना Brh_1,22.22b दण्ड उत्तमसाहसः Brh_1,8.11b दण्डकेशं च शक्तितः Brh_1,10.128d दण्डनीयः प्रदो भवेत् Brh_1,20.14b दण्डपारुष्यकल्पितः Brh_1,21.14b दण्डपारुष्यम् उच्यते Brh_1,21.1d दण्डयेज् जयिना साकं Brh_1,9.24c दण्डस् त्व् अभिहितायैव Brh_1,21.14a दण्डं च परिकल्पयेत् Brh_1,9.2d दण्डं न परिकल्पयेत् Brh_1,1.149d दण्डः कार्यो मनीषिभिः Brh_1,21.10d दण्डाच् च व्यवहारतः Brh_1,7.11d दण्डाजिनादिभिर् युक्तम् Brh_1,22.16a दण्डो ऽत्र परिकल्पितः Brh_1,9.25b दण्डो भवति कर्हि चित् Brh_1,9.9b दण्ड्यः स राज्ञो भवति Brh_1,11.13c दण्ड्यास् ते कितवा स्मृताः Brh_1,22.12d दण्ड्यास् ते कितवाः स्मृताः Brh_1,27.7d दण्ड्यास् ते ऽर्थानुरूपतः Brh_1,22.17d दण्ड्यांश् चैवाप्य् अदण्डयन् Brh_1,1.77b दण्ड्यो दाप्यश् च तद्धनम् Brh_1,8.64d दण्ड्यो निर्वास्य एव वा Brh_1,8.85d दण्ड्यो भवति धर्मतः Brh_1,10.97d दण्ड्यो ऽसभ्यः स्मृतो हि सः Brh_1,1.103d दत्तम् अष्टविधं स्मृतम् Brh_1,14.9d दत्तं तेनैव तद् भृगुः Brh_1,7.42b दत्तं मयामुकायाद्य Brh_1,6.21c दत्तं मात्रा च यद् भवेत् Brh_1,26.46b दत्तं यत् समकालिकम् Brh_1,10.44b दत्तं लेख्ये स्वहस्तं तु Brh_1,6.37a दत्तं सिद्धिम् अवाप्नुयात् Brh_1,14.6d दत्तान्यस्य यदा मही Brh_1,19.40b दत्तो ऽपविद्धः क्रीतश् च Brh_1,26.72a दत्त्वा द्रव्यं तु सामकम् Brh_1,10.125d दत्त्वा भ्य्य्म्यादिकं राजा Brh_1,6.20a दत्त्वा लेख्यं करोति यत् Brh_1,6.14b दत्त्वा वा मद्यकार्मणम् Brh_1,24.4b ददतो यद् भवेत् पुण्यं Brh_1,11.7a ददाति दीयते पित्रा Brh_1,26.1a दद्याच् चापहरेच् चांशं Brh_1,26.116c दद्याच् छेयांस् तु तच्छनैः Brh_1,10.92d दद्याज् जेत्रे नृपाय च Brh_1,27.3b दद्यात् तत्पक्षसंबद्धं Brh_1,3.1c दद्यात् तु धनिने ऋणी Brh_1,10.68d दद्यात् तु प्रेषिते सुतः Brh_1,10.112b दद्यात् प्रतिभुवे धनी Brh_1,10.76b दद्याद् एको धनं नरः Brh_1,13.22b दद्याद् धनं च पर्याप्तं Brh_1,26.28a दन्तभङ्गे ऽस्थिभेदने Brh_1,21.12b दमश् चोक्तस् त्रिलक्षणः Brh_1,20.1d दमं दाप्यस् तु पूरुषः Brh_1,9.19b दमः कार्यो ऽत्र mëika÷ Brh_1,21.6d दमैः शास्त्रप्रचोदितैः Brh_1,22.5d दमो नेयः सभायां यो Brh_1,24.15a दम्पती स्वामिभृत्यकौ Brh_1,1.124b दयाच् छिक्यं पुनर् नृपः Brh_1,8.50b दरिद्रस्य धनागमः Brh_1,29.14b दरीश्वभ्राच् च पालयेत् Brh_1,16.16b दर्पणस्थं यथा बिम्बम् Brh_1,6.33a दर्पात् कर्म यथेरितम् Brh_1,16.4b दर्पाद् बन्धुबलान्वितः Brh_1,1.144b दर्शनप्रतिभूर्यस् तु Brh_1,10.75a दर्शनायेह मानवः Brh_1,10.77b दर्शने प्रत्यये दाने Brh_1,10.73a दर्शयेयुर् निधानानि Brh_1,19.31c दर्शयेयुस् तथैव च Brh_1,19.22b दर्शितं प्रतिकालं यच् Brh_1,6.45a दशग्रामशतग्राम- Brh_1,19.44a दशमांशं हरेद् अर्थं Brh_1,29.10a दशविंशतिकस् तथा Brh_1,21.8d दशानाम् अपि चैतेषां कर्म Brh_1,1.88a daÓëÂa«a«Âhaæ नृपतेर् Brh_1,1.43a दशाहं जनसंसदि Brh_1,10.52b दशैकपञ्चसप्ताह- Brh_1,18.6a दशैतानि निवेशयेत् Brh_1,2.38d दह पावक पापं त्वं Brh_1,8.77a दातव्यस् तत्र कालः स्याद् Brh_1,2.35c दातव्यस् taptamëaka÷ Brh_1,8.30b दातव्यस् तस्य कालः स्याद् Brh_1,1.140c दातव्यं जीवनं तदा Brh_1,26.100f दातव्यं धर्मशोधनम् Brh_1,8.31b दातव्या गोत्रजैर् मही Brh_1,26.67d दातव्या सा तु कारिता Brh_1,10.12d दातव्यैकस्य वादिनः Brh_1,4.2d दाताहम् एतद् द्रविणम् Brh_1,10.74c दातुर् धमो ऽन्यथा भवेत् Brh_1,14.3d दातुं नैकस्य शक्यते Brh_1,26.50b दातुः पालयितुः स्वर्गं Brh_1,6.23a दानग्रहणधर्मौ च Brh_1,10.3c दानच्छेदफलं लिखेत् Brh_1,6.23d दानलेख्यं तु तद् विधुः Brh_1,6.12d दानलेख्यं भागलेख्यं Brh_1,6.7a दानं ग्रहणम् एव च Brh_1,7.6b दानं ग्रहणम् एव च Brh_1,26.6b दानं सब्रह्मचारिणे Brh_1,6.21d दानादानक्रयेषु च Brh_1,26.57b दानादापनविक्रये Brh_1,14.8d दानाधमनविक्रये Brh_1,26.101d दापनान्तं प्रकीर्तितम् Brh_1,11.1b दापनीयः शनैः शनैः Brh_1,10.105d दापनीयाः कृतक्रियाः Brh_1,1.139d दापयेद् धनिकस्यार्थम् Brh_1,10.127c दापयेद् धनिकस्यार्थं Brh_1,10.128c दाप्यते यत्र सोपधिः Brh_1,10.90d दाप्यस् तच् चापि सोदयम् Brh_1,11.13d दाप्यस् तत् सोदयं भवेत् Brh_1,11.12d दाप्यस् तद् द्विगुणं दमम् Brh_1,22.24b दाप्यस् तस्य च तद्धनम् Brh_1,22.23d दाप्यस् ते द्विगुणं दमम् Brh_1,3.42d दाप्यः प्रथमसाहसम् Brh_1,20.17d दाप्यः स्यात् प्रथमं दमम् Brh_1,20.16b दाप्यः स्याद् अधिकं दमम् Brh_1,21.3d दाप्यः स्याद् द्विगुणं दमम् Brh_1,12.8d दाप्यः स्याद् द्विगुणं दमम् Brh_1,22.6d दाप्यास् ते द्विगुणं दमम् Brh_1,22.19d दाप्याः स्युर् द्विशतं दमम्] Brh_1,19.36d दाप्यो दैवहतो ऽपि तत् Brh_1,11.19d दाप्यो यस् तत्र दृश्यते Brh_1,10.111b दाप्यो वाप्य् अथवा दमम् Brh_1,21.21d दाप्यौ तद् द्विगुणं दमम् Brh_1,10.129d दायभागोऽक्षदेवनम् Brh_1,1.12d दायादानां च वञ्चनात् Brh_1,11.3b दायादानां प्रकल्पयेत् Brh_1,26.86d दायादानां प्रकीर्तितः Brh_1,26.17b दायादाः स्थावरे समाः Brh_1,14.8b दायो विक्रय एव वा Brh_1,10.60b दारपुत्रपशून् बध्वा Brh_1,10.94a दासत्वान् न विमुच्यते Brh_1,15.22b दासपत्रं तद् इष्यते Brh_1,6.16d दासशिष्यानुजीविभिः Brh_1,10.121b दासानाम् अप्य् अयं विधिः Brh_1,26.2d दासार्थं दासपत्रकम् Brh_1,6.9b दासीसुताश् च ये जाताः Brh_1,15.25a दासेनोढा त्व[स्व]दासी या Brh_1,15.24a दास्यम् एषां क्रमागतम् Brh_1,15.22d दिक्पालान् तत्र कल्पयेत् Brh_1,1.87b दिनमासार्धषण्मास- Brh_1,15.10a दिवसैः परिनिष्ठितैः Brh_1,11.19b दिवाकृते कार्यविधौ Brh_1,7.20a दिवा गृहीतं सत्क्रेता Brh_1,12.13c दिव्यप्रदानम् उदितम् Brh_1,8.18c दिव्यं तु परिवर्जयेत् Brh_1,3.16b दिव्यं दिव्यविशारदैः Brh_1,8.15b दिव्यं दिव्यविशारदैः Brh_1,8.17b दिव्यानि वर्जयेन् नित्यम् Brh_1,8.69a दिव्यान्य् आहुर् विशोधनम् Brh_1,8.34d दिव्येनायाति सर्वाणि Brh_1,8.4c दिव्येनैव विनिर्णयः Brh_1,8.47b दिव्येष्व् एवं नियोजयेत् Brh_1,8.18f दिव्यैर् विशुद्धो मेध्यः स्याद् Brh_1,23.26a दिव्यैर् विशोधितः सम्यङ्- Brh_1,9.4c दिव्यैः कार्यं परीक्षेत Brh_1,4.16c दिव्यैः कार्यं विशोधयेत् Brh_1,4.21d दिव्यैः कार्यं विशोधयेत् Brh_1,8.2b दीनाराख्यः स एव तु Brh_1,8.10d दीप्यमानः स्ववपुषा Brh_1,1.66c दुर्गमध्ये गृहं कुर्याज् Brh_1,1.45c दुर्देशोपप्लवादिषु Brh_1,1.163b दुर्भिक्षे vyÃdhipŬite Brh_1,1.149b दुष्करार्थे महात्मभिः Brh_1,8.5b दुष्टं पश्चाद् विभावितम् Brh_1,18.8b दुष्टेषु तेषु तद्धस्त- Brh_1,6.55c दुहिता च तदंशिनी Brh_1,26.31d दुःखिता यत्र दृश्यन्ते Brh_1,29.9c दूतकः स उदाहृतः Brh_1,5.11d दूतकः स्वटिकाग्राही- Brh_1,5.20a दूतीसंप्रेषणं तथा Brh_1,24.6d दूतीसंप्रेषणेन च Brh_1,24.5b दूतो दानोन्मुखो व्रती Brh_1,1.138b दूषणे दर्शनं पुनः Brh_1,29.16b दूषयन् प्रागदूषितान् Brh_1,5.28b दूषितो गर्हितः साक्षी Brh_1,6.31a दृश्यन्ते भ्रान्तिजनकास् Brh_1,1.117c दृश्यमाना विभज्यन्ते Brh_1,26.40c दृष्टिपातं प्रणालीं च Brh_1,19.48c देयम् एकं त्रिमासतः Brh_1,26.84d देयम् एवम् ऋणं सदा Brh_1,10.113d देयं यद् अतिरिच्यते Brh_1,14.3b देयं वा न प्रयच्छति Brh_1,1.3b देयं वा निःस्ववृद्दान्ध- Brh_1,17.24a देयं वा निःस्ववृद्धार्त- Brh_1,10.34c देयानादेययोर् वापि Brh_1,10.98c देवतायतनानि च Brh_1,19.4d देवब्राह्मणपादाश् च Brh_1,8.33c देवब्राह्मणसंनिधौ Brh_1,8.89b देवराजोपघातेन Brh_1,11.11a देवविप्रधनं तथा Brh_1,23.7b देवान् विप्रान् पुरोहितान् Brh_1,1.25d देवेशेशानयोर् मध्य Brh_1,8.20a देशकालवयोद्रव्य- Brh_1,5.48a देशकालवयोद्रव्य- Brh_1,5.49a देशकालविहीनश् च Brh_1,2.19a देशकालार्थसंख्याभिः Brh_1,8.5e देशजातिकुलादीनां Brh_1,1.126c देशधर्मकुलादीनां Brh_1,20.2a देशनाप्रतिघातं च Brh_1,7.69a देशस्थानसमामास- Brh_1,2.6a देशस्थित्या तृतीयस् तु Brh_1,9.6c देशस्थित्यानुमानेन Brh_1,1.20a देशस्थित्या प्रदातव्यं Brh_1,13.24c देशस्थित्या बलिं दद्युर् Brh_1,1.44a देशः कालस् तथा स्थानं Brh_1,2.37a देशाचारविरुद्धं यत् Brh_1,6.58c देशाचारहुतं वर्ष- Brh_1,6.3a देशाचारानभिज्ञा ये Brh_1,1.64a देशादिकं क्षिपन् दाप्यः Brh_1,20.17a देशादिकं यस्य राजा Brh_1,6.25c देशाध्वरूपतः पक्षं Brh_1,10.76c देशे काले च दर्शयेत् Brh_1,10.75b देहार्धं तस्य जीवति Brh_1,26.93b दैवराजकृताद् ऋते Brh_1,10.75d दैवराजकृताद् भवेत् Brh_1,13.8b दैवराजकृतो दोषस् Brh_1,3.41a दैवराजभयाद् अस्तु Brh_1,13.11a दैवराजवशान् नृणाम् Brh_1,19.42b दैवराजोपघाते च Brh_1,10.41a दैवराज्ञोस् तथा न्याये Brh_1,16.10a दैविकी वा क्रिया प्रोक्ता Brh_1,4.20c दैविकीं तु विवर्जयेत् Brh_1,8.47d दैवी नवविधा क्रिया Brh_1,4.7d दैवी नवविधा स्मृता Brh_1,8.2d दैवोत्पातविदो भद्राः Brh_1,22.2c दोलायमानयोः सन्धिः Brh_1,3.44c दोषभाजस् तद् अर्धतः Brh_1,23.22d दोषम् उत्पादयेद् अपि Brh_1,6.58b दोषवक्तानुमोदकः Brh_1,23.16d दोषेणैव तु दूषणम् Brh_1,6.34b दोषो भवेत् तथा न्यासे Brh_1,11.8c दोह्यपुंसां परीक्षणम् Brh_1,18.6d दौहित्रा धनम् आप्नुयुः Brh_1,26.128d द्जर्मोद्यतान् अभ्युदये Brh_1,1.151a द्यूतकः शटिकाग्राही Brh_1,5.2a द्यूतं निषिद्धं मनुना Brh_1,27.1a द्यूताह्वानान्तिकानि च Brh_1,10.2b द्यूते समाह्वये चैव Brh_1,4.18a द्रव्यसंख्यान्विता देया Brh_1,8.7c द्रव्यसंख्याविवर्जितः Brh_1,2.19b द्रव्यसंख्योदयं pŬÃæ Brh_1,2.6c द्रव्यहानिकरं बुद्धैः Brh_1,12.12d द्रव्यहानिकरं बुद्धैः Brh_1,12.15b द्रव्यं तदीयं संगृह्य Brh_1,10.51c द्रव्यं विना तु प्रथमं Brh_1,20.2c द्रव्यापेक्षया दमास् तत्र Brh_1,23.3c द्रव्ये द्वे समुदाहृते Brh_1,18.2b द्रव्ये पितामहोपात्ते Brh_1,26.14a द्वन्द्वयुद्धेन यः कश्चिद् Brh_1,27.5a द्वन्द्वयुद्धेन यः कश्चिद् Brh_1,28.2a द्वयोर् अपि समं भवेत् Brh_1,10.45b द्वयोर् विरोधे कर्तव्यं Brh_1,1.113c द्वयोर् व्यक्तं हि कारणम् Brh_1,26.109d द्वयोः प्रहरतोर् दण्डः Brh_1,21.3a द्वयोः समानो धर्मज्ञः Brh_1,5.10c द्वयोः संतप्तयोः सन्धिः Brh_1,3.43c द्वात्रिंशद् अङ्गुलान्य् आहुर् Brh_1,8.57a द्वापरे च कलौ नृणां Brh_1,25.17c द्वाभ्यां सिध्यति नान्यथा Brh_1,7.30d द्वारमार्गक्रियाभोग- Brh_1,7.21a द्वाव् अप्य् अर्थौ निवेशितौ Brh_1,2.45b द्विकेनार्थं समादाय Brh_1,10.59a द्विगुणस् त्रिगुणो ज्ञेयः Brh_1,21.7c द्विगुणस्योपरि यदा Brh_1,10.100a द्विगुणं तच् च वेतनम् Brh_1,16.5d द्विगुणं न प्रतिभुवे Brh_1,10.86c द्विगुणं लब्धुम् अर्हति Brh_1,10.82d द्विगुणः पतितेषु तु Brh_1,21.12d द्विगुणः शोणितोद्भेदे Brh_1,21.10c द्विगुणा च द्विपुरुषी Brh_1,7.37b द्विगुणाद् अपि चोत्कर्षे Brh_1,10.36c द्विगुणो वा कल्पनीयः Brh_1,23.8a द्विचतुष्पदहारिणः Brh_1,22.4b द्विजत्वम् अभिकाङ्क्षन्ते Brh_1,8.37c द्विजवैश्यवणिच्छिल्पि- Brh_1,1.34c द्विजातिर् आप्नुयात् सर्वम् Brh_1,26.43c द्विजान् विहाय यः पश्येत् Brh_1,1.72a द्वितीयस् तूत्तरस् तथा Brh_1,1.17b द्वितीयं वारुणं स्मृतम् Brh_1,8.54b द्वितीयः परिकीर्तितः Brh_1,9.5d द्वितीये हस्तचरणौ Brh_1,22.9c द्विपदो व्यवहारः स्यात् Brh_1,1.9c द्विपात् संप्रतिपत्तिषु Brh_1,2.3d द्विप्रकारा क्रिया प्रोक्ता Brh_1,4.6a द्विप्रकारो भोगभृतः Brh_1,15.14a द्विप्रकारो विभागस् तु Brh_1,26.17a द्विविधं तद् उदाहृतम् Brh_1,11.6b द्विशतोद्यं दमं तथा Brh_1,23.6d द्विसप्तकोऽर्थमूलस् तु Brh_1,1.10a द्विसप्ताहं प्रतीक्ष्य तु Brh_1,10.48d dvisasyëÂamaæ भागं Brh_1,1.61a द्वेषात् परम् अभिद्रवेत् Brh_1,21.18b द्वेषिणो ऽर्थेन दण्डयेत् Brh_1,9.14d द्वे हि स्थाने विवादस्य Brh_1,1.3c द्वौ त्रयः पञ्च वा कार्याः Brh_1,17.10a द्वौ सकुल्याः सपिण्डा वा Brh_1,26.123c द्व्यंशं दायाद् अवाप्नुयात् Brh_1,26.21b द्व्यंशं हि लभते धनम् Brh_1,26.12b द्व्यंशः शेषाः समांशिनः Brh_1,26.112d धटकर्कटयोस् तथा Brh_1,8.52b धटाद्या धर्मजान्ता च Brh_1,8.2c धटाद् या धर्मजान्ता तु Brh_1,4.7c धटे ऽभियुक्तस् तुलितो Brh_1,8.49a धटो ऽग्निर् उदकं चैव Brh_1,8.3a धनधान्यादिकं तथा Brh_1,1.160b धनम् उद्ग्राह्य लेखितम् Brh_1,26.51b धनमूलाः क्रियाः सर्वा Brh_1,7.1a धनहिंसासमुद्भवः Brh_1,1.9d धनं तस्याखिलं हरेत् Brh_1,24.13b धनं भवेत् समृद्धानां Brh_1,26.47c धनं मूलीकृतं दत्त्वा Brh_1,10.66a धनं यागार्थताम् इयात् Brh_1,26.12d धनं वृद्धिम् अवाप्नुयात् Brh_1,10.35b धनं वृध्या गृहीत्वा तु Brh_1,6.17a धनं व्यपोह्य तच् छिष्टं Brh_1,26.86c धनं सप्तविधं शुल्कम् Brh_1,7.3c धनाध्यक्षाक्षरान्वितम् Brh_1,6.24b धनायव्ययपालने Brh_1,10.122b धनायस्यापलापने Brh_1,9.29b धनिकर्णिकसंदिग्धौ Brh_1,1.5c धनिकं वाधमर्णिकः Brh_1,10.92b धनिको मूलभाग् भवेत् Brh_1,10.36b धनिको वाधमर्णिकः Brh_1,10.58b धनी चैव ऋणं तथा Brh_1,10.70d धनी तावत् समादद्याद् Brh_1,10.16c धनी तावत् समादद्याद् Brh_1,10.25c धनी पत्रं प्रदर्शयेत् Brh_1,10.85b धनेषु शपथैः शुचिः Brh_1,8.46d धने स्वामी प्रकीर्तितः Brh_1,26.70b धरोद्ध्रुवस् तथा सोम Brh_1,8.19a धर्म एष उदाहृतः Brh_1,10.88d धर्म एष सनातनः Brh_1,17.24d धर्म एष सनातनः Brh_1,26.95d धर्म एषां सनातनः Brh_1,10.32b धर्मकर्मविहीनस् तु Brh_1,1.80a धर्मकार्ये तथैव च Brh_1,17.5d धर्मज्ञाः समदृष्टयः Brh_1,3.49b धर्मदानपरा नित्यम् Brh_1,25.15c धर्मप्रधानाः पुरुषाः Brh_1,1.1a धर्मयुद्धेन हिंसनम् Brh_1,23.4b धर्मविद्भिर् उदाहृतः Brh_1,1.135d धर्मशास्त्रविरोधे तु Brh_1,9.8a धर्मशास्त्राणि चैव हि Brh_1,1.86b धर्मशास्त्रानुसारेण Brh_1,1.22a धर्मशास्त्रार्थवेदिभिः Brh_1,5.32d धर्मशास्त्रार्थशास्त्राभ्याम् Brh_1,1.111a धर्मशास्त्रोदितं वचः Brh_1,1.113d धर्मशास्त्रोदितानि तु Brh_1,1.16b धर्मश् चायातु मे करे Brh_1,8.90d धर्मसंकीर्तनस्य च Brh_1,26.88d धर्मस् तेनापि वर्धते Brh_1,1.19d धर्महानिः प्रजायते Brh_1,1.114d धर्मं कुर्याद् विनिर्णयम् Brh_1,1.51d धर्मं प्राप्य यशो ऽयशः Brh_1,3.48b धर्मं यत्नेन निश्चितम् Brh_1,1.95b धर्मः सद्भिर् उदाहृतः Brh_1,13.37b धर्माद् विचलितः स्वकात् Brh_1,1.78d धर्माद् विचलितः स्वकात् Brh_1,9.15d धर्माद् विचलिता दण्ड्या Brh_1,9.16c धर्माधर्मौ सितासितौ Brh_1,8.82b धर्माधर्मौ सितासितौ Brh_1,8.86b धर्मार्थसहितं वचः Brh_1,1.101b धर्मार्थाभ्यां न हीयते Brh_1,8.92b धर्मार्थोपग्रहः कीर्तिः Brh_1,3.47c धर्मावाहनपूर्वं तु Brh_1,8.90a धर्मे गृहीते शुद्धः स्यात् Brh_1,8.85a धर्मे गृहीते शुद्धिः स्याद् Brh_1,8.91c धर्मेण ग्रामयोर् द्वयोः Brh_1,19.14d धर्मेण व्यवहारेण Brh_1,1.18a धर्मेण व्यवहारेण Brh_1,9.1a धर्मो ऽक्षयः श्रोत्रियस्य Brh_1,7.45a धर्मोपदेशकर्ता च Brh_1,20.18a धर्मोपदेशं धर्मेण Brh_1,20.11a धर्मोपधिबलात् कारैर् Brh_1,10.87a धर्मोपधिबलात् कारैर् Brh_1,10.87e धर्म्यः संपरिकीर्तितः Brh_1,10.69d धर्म्यादिनोद्ग्राह्य धनं Brh_1,10.130a धर्म्या सा परिकीर्तिता Brh_1,3.23d धर्म्या सा समयक्रिया Brh_1,17.12d धातार्यमा च मित्रश् च Brh_1,8.20c धातेन तु प्रमापणम् Brh_1,21.11d धात्राक्षराणि सृष्टानि Brh_1,6.2c धान्यं दशभ्यः कुम्भेभ्यो Brh_1,22.23a धान्यलोहाजवाससाम् Brh_1,18.10b धान्यहर्ता दशगुणं Brh_1,22.6c धान्यहारी दशगुणं Brh_1,22.24a धान्ये चतुर्गुणा प्रोक्ता Brh_1,10.17c धारयेद् वा ऋणी लेख्यं Brh_1,10.99c धार्मिकोपस्कराणि च Brh_1,13.36b धार्यं मन्वादिकं शास्त्रं Brh_1,1.113a धिग्दण्डं तदनन्तरम् Brh_1,29.8b धिग्दण्डः पूर्वसाहसे Brh_1,9.12b धिग्धनाभ्यां च दण्डयेत् Brh_1,9.17d धूपभूषणवाससाम् Brh_1,24.9b धूपम् अध्वन्न् अवाससाम् Brh_1,24.7b धेनावनडुहि क्षेत्रे Brh_1,3.12a न करोति यदा भृतः Brh_1,16.5b न कर्तव्यं कदाचन Brh_1,19.49d न कर्तव्या बुधैः क्रियाः Brh_1,13.3d न कर्तव्यो विनिर्णयः Brh_1,1.114b न कश् चिद् अभियोक्तारं Brh_1,8.18e न कार्याः कार्यचिन्तकाः Brh_1,17.8d न कुर्यात् परवेश्मनि Brh_1,19.48d न कुर्यात् प्रोषिते प्रभौ Brh_1,25.13d न कुर्यान् न च कारयेत् Brh_1,19.54b न कुर्वन्ति च भृत्याश् चेत् Brh_1,1.2c न केनचित् कृतो यस् तु Brh_1,2.9a न क्लिश्यन्ते साक्षिसभ्या Brh_1,3.47e नगरग्रामगणिनो Brh_1,19.26c न च तत्कारणं ब्रूयात् Brh_1,5.28c न च दण्डं प्रकल्पयेत् Brh_1,1.161d न च पक्षान्तरं गच्छेत् Brh_1,2.7c न च भ्राता न च पिता Brh_1,1.152a न चाध्यक्षनिवेदितान् Brh_1,1.169d न चेद् आपद् गरीयसी Brh_1,7.13d न चेद् द्विद्वेषसंयुताः Brh_1,13.6d न चैवोपगतं दद्यात् Brh_1,10.108c न चैवोपगतं दद्यात् Brh_1,10.130c न जघन्या कथं चन Brh_1,7.14d न जातु हीयते लेख्यं Brh_1,6.56a न तच् छक्यम् अपाहर्तुं Brh_1,26.104c न तत् कार्यं प्रपद्यते Brh_1,23.25b न तत् सत्त्वावहं भवेत् Brh_1,14.14b न तत्सिद्धिम् अवाप्नोति Brh_1,6.47c न तद्भोगेन हीयते Brh_1,7.44d न तद् व्यभिचरेत् राज्ञां Brh_1,13.12c न तन् निगदितं भवेत् Brh_1,5.50d न तन् निगदितं भवेत् Brh_1,5.51d न तस्यातिक्रमाद् दोषो Brh_1,1.161c न तं भजेरन् दायादाः Brh_1,26.61c न तं विप्रकृतिं नयेत् Brh_1,2.7b न दग्धश् चेच् छुद्धिम् इयाद् Brh_1,8.80e न दत्तं साध्यसाधने Brh_1,8.15d न दद्याद् उत्तरं तु यः Brh_1,2.4b न दद्याद् उत्तरं तु यः Brh_1,3.7b न दद्याद् उत्तरं यावत् Brh_1,2.22c न दद्याद् याचितो ऽसकृत् Brh_1,10.33b न दद्याद् वेतनं भृतेः Brh_1,16.11b न दातव्या कथञ् चन Brh_1,10.12f न दातव्या दमं क्व चित् Brh_1,9.18d न दातव्या धनं क्वचित् Brh_1,21.20d न दानं न च विक्रयः Brh_1,26.38d न दासीं कारयेत् प्रभुः Brh_1,15.25d न दिव्यं न च लेखकम् Brh_1,4.18d न दिव्यं न च साक्षिणः Brh_1,6.18d न दिव्या भवति क्रिया Brh_1,7.20d नदीतीरं प्रकुरुते Brh_1,19.24a नदीसंतारकान्तार- Brh_1,1.163a नदीस्रोतःप्रवाहेण Brh_1,19.25a न देयं चास्य वेतनम् Brh_1,16.4d न देयं चास्य वेतनम् Brh_1,16.8b न देयं त्व् अष्टधा स्मृतम् Brh_1,14.2d नद्योत्सृष्टा राजदत्ता Brh_1,19.41c न निःस्रवति यत् तत् स्याद् Brh_1,10.36a नन्ददत्तं तथैतैर् यत् Brh_1,14.16a न पश्यति यदा जले Brh_1,8.60b न पालस् तत्र किल्बिषी Brh_1,16.10d न पुत्रो न नियोगकृत् Brh_1,1.152b न पुनर् ताम् अवाप्नुयात् Brh_1,7.41d न पृच्छेत् तत्र साक्षिणः Brh_1,21.17d न पृच्छेद् आगमां क्व चित् Brh_1,7.54d न पृष्टव्याः पुनः पुनः Brh_1,8.43d न प्रतिग्रहभूर् देया Brh_1,26.121a न प्रष्टव्या विनिर्णये Brh_1,1.64d न ब्रूयाद् अक्षस्रसमं Brh_1,5.50c न भवेत् स पराजितः Brh_1,3.41d न भुङ्क्ते यः स्वम् आधानं Brh_1,10.53a न भूमेर् भागम् अर्हति Brh_1,26.43b न भूमेर् भागम् अर्हति Brh_1,26.122b न भेदो जायते क्वचित् Brh_1,8.14d न मोक्तव्याः साहसिकाः Brh_1,23.11c नयन्ति बहुमूल्यताम् Brh_1,22.17b न याचते च ऋणिकं Brh_1,6.48c न याचते च यः कश्चिल् Brh_1,13.25c नरकं चैव गच्छति Brh_1,1.77d नरकं यान्त्य् अधोमुखाः Brh_1,1.99d नरकापतभीरवः Brh_1,26.89b नरस्यार्धदमः स्मृतः Brh_1,24.16d नरः साहसिकस् तु सः Brh_1,23.13d नराणां राजदैविकः Brh_1,19.40d नराणां राजदैविकः Brh_1,19.41f न रोद्धव्यं तु केनचित् Brh_1,19.51d न रोद्धव्यः क्रियावादी Brh_1,10.97a नर्तकानाम् एष एव Brh_1,13.37a न लभेरन् कथञ् चन Brh_1,10.83d न लुप्यते तस्य भागः Brh_1,26.107c न लेखयति यस् त्व् एवं Brh_1,2.44c न लेख्यं न च साक्षिणः Brh_1,7.21d न लेख्यं हानिम् आप्नुयात् Brh_1,6.52d नवधा दैविकी क्रिया Brh_1,4.9b नवमं दशमं तथा Brh_1,13.16b नवमं धर्मकं तथा Brh_1,8.4b नव सप्त च पञ्च स्युश् Brh_1,5.1a न विद्यते तत्र दोषः Brh_1,12.3c न विपद्राजदैविकी Brh_1,8.46b न विप्रो वधम् अर्हति Brh_1,9.10b न विप्रो वधम् अर्हति Brh_1,9.27d न शक्यन्ते ऽधुना कर्तुं Brh_1,26.69c नश्येतोपग्रहस् तथा Brh_1,1.37d नष्टस्यान्वेषणे कालं Brh_1,10.76a नष्टे चैवाधमर्णके Brh_1,10.51b नष्टे मृते वा ऋणिके Brh_1,10.85a न स तल् लब्धुम् अर्हति Brh_1,7.40d न सभ्यः किल्बिषी ततः Brh_1,1.100d न स लाभो भवेत् पुनः Brh_1,10.40b न संतोषं गतस् तु यः Brh_1,9.23b न साक्षिणस् ते दुष्टात्वात् Brh_1,5.3c न साक्षी न च भुक्तयः Brh_1,1.104b न सा चालयितुं शक्या Brh_1,7.58c न सा सिद्धिम् अवाप्नुयात् Brh_1,19.29b न स्त्रीणाम् उपभोगः स्याद् Brh_1,7.29a न स्त्री स्थावरम् अर्हति Brh_1,26.100b न स्याद् दिव्यं न साक्षिणः Brh_1,4.12d न स्युर् यत्र च साक्षिणः Brh_1,26.143d न स्वयं कोपकारणात् Brh_1,1.76d न स्ववाक्यजितस्य च Brh_1,9.22d न स्वातन्त्र्यं विसंवदेत् Brh_1,9.28d न हत्वा भ्रूणहा भवेत् Brh_1,23.19d न हन्त्य् अन्यायकारिणः Brh_1,23.12b न हीनपक्षां युवतिं Brh_1,1.153a नाकामो दाप्यते क्वचित् Brh_1,10.42d नाततायिवधे हन्ता Brh_1,23.17a नात्यन्तं pŬanÅyÃ÷ स्युर् Brh_1,10.84a नादण्ड्यो नाम राज्ञो ऽस्ति Brh_1,1.78c नादण्ड्यो नाम राज्ञो ऽस्ति Brh_1,9.15c नादद्यान् न निवेदयेत् Brh_1,10.53b नाधिकः समुदाहृतः Brh_1,5.34d नानालिपिज्ञौ कर्तव्यौ Brh_1,1.81c नान्यथा दातुम् अर्हति Brh_1,10.124d नान्यथैव विवादयेत् Brh_1,8.41d नान्यो दण्डो विधीयते Brh_1,9.27b नान्यो दण्डो विधीयते Brh_1,29.5d नान्योदर्याद् धनं हरेत् Brh_1,26.117b नान्वेष्टव्यो महीभुजा Brh_1,21.5d नापराधी भवेन् नरः Brh_1,21.4d नापराधी भवेन् नरः Brh_1,21.19d नापृष्टैर् अनियुक्तैर् वा Brh_1,8.42a नाभियोज्यः कथंचन Brh_1,12.6b नामघाटागमं संख्यां Brh_1,7.49a नामभिः परिकीर्तिताः Brh_1,8.22b नाराजके कृषिवणिक्- Brh_1,1.8c नारी भवति कर्कशा Brh_1,26.100d नार्थदण्डो बृहस्पतिः Brh_1,9.20d नार्थशास्त्रं कथंचन Brh_1,1.113b नार्हन्ति ते प्रतिक्रोष्टुं Brh_1,18.20c नार्हः स्यात् पैतृके धने Brh_1,26.34b नाविभक्ताः परस्परम् Brh_1,26.6d nëÂakasya विहीयते Brh_1,12.6d नासेध्याः कार्यसाधकैः Brh_1,1.166d नास्तिकाश् च न साक्षिणः Brh_1,5.40d नास्तिकाः शास्त्रवर्जिताः Brh_1,1.64b नास्तिके दृष्टदोषे च Brh_1,8.68c निक्षेपस्याधुना सम्यग्- Brh_1,11.1c निक्षेपानन्तरं प्रोक्तो Brh_1,12.1a निक्षेपान्वाहितन्यास- Brh_1,12.2a निक्षेपे हरणे तथा Brh_1,4.16b निगृहीतुं न शक्नुयात् Brh_1,29.7b निगृह्णीयात् प्रयत्नतः Brh_1,29.6b निग्रहानुग्रहं दण्डं Brh_1,3.48a निग्रहानुग्रहं नृणाम् Brh_1,17.18b निग्रहानुग्रहैर् राज्ञः Brh_1,23.26c निच्छिद्रोपरवो धनम् Brh_1,7.64b नित्यं नैमित्तिकं काम्यं Brh_1,1.32a नित्यं नैमित्तिकं काम्यं Brh_1,17.4a नित्यं पञ्चशतावरः Brh_1,1.148f निधिर् निष्कुलवित्तं च Brh_1,29.14a निबध्नीयात् तथा सीमां Brh_1,19.16a निबन्धं वावहेत् तत्र Brh_1,10.75c निमित्तेन चतुर्विधा Brh_1,15.4d नियुक्तैः राजपुरुषैः Brh_1,13.14d नियुक्तो ऽन्यो ऽथ वा नरः Brh_1,1.142d नियुक्तो वानियुक्तो वा Brh_1,1.108a नियोक्तव्या नृपेण तु Brh_1,8.51b नियोज्या विनयेत् तथा Brh_1,8.28d निरर्थक इति स्मृतः Brh_1,2.10b निरर्थं निष्प्रयोजनम् Brh_1,2.8b निरवद्यं सप्रतिज्ञं Brh_1,2.5c निरामयान् यः कुरुते Brh_1,1.97a निरुद्धं चारयेत् तत्र Brh_1,8.67c निरृतेर् उत्तरे भागे Brh_1,8.26c निरोधनेन बन्धेन Brh_1,29.6c निर्गुणः परिकथ्यते Brh_1,1.36d निर्णयं तु बताध्वरम् Brh_1,9.34b निर्णयं सा तु राजाज्ञा Brh_1,1.21c निर्णयः समुदाहृतः Brh_1,9.4d निर्णयान्ते यदा नृपः Brh_1,6.26d निर्णये न स दण्डभाक् Brh_1,1.56d निर्णीते व्यवहारे तु Brh_1,5.17a निर्दिष्टानि चतुर्दश Brh_1,29.5b निर्दिष्टानि स्वयम्भुवा Brh_1,8.4d निर्दिष्टा यस्य भावना Brh_1,4.5b निर्दिष्टेष्व् अर्थजातेषु Brh_1,5.50a निर्देश्या दैविकी क्रिया Brh_1,7.52d निर्दोषस्य न चालयेत् Brh_1,1.37b निर्दोषा दैविकी क्रिया Brh_1,8.1d निर्धनम् ऋणिनं कर्म Brh_1,10.105a निर्वासनं वधो वापि Brh_1,9.13a निर्वासनाङ्ककरणे Brh_1,9.27e निर्वासनाङ्कने मौण्ड्यं Brh_1,9.10c निर्वास्या राजभिः पुरात् Brh_1,9.16d निर्वास्यास् ते महीभुजा Brh_1,22.20d निर्वास्याः कूटदेविनः Brh_1,22.11b निर्वास्याः कूटदेविनः Brh_1,27.8b निर्वास्याः सर्व एव ते Brh_1,1.107d निर्वास्याः सर्व एव ते Brh_1,22.14d निर्विशङ्कैः प्रगृह्यते Brh_1,10.6b निवार्या स्त्री स्वबन्धुभिः Brh_1,25.2b निवासश् च विज्ञेयः Brh_1,5.6c निवेदितस्य अकथनम् Brh_1,3.36a निवेशकालाद् आरभ्य Brh_1,19.45a निवेशकाले कर्तव्यः Brh_1,19.7a निवेशसमयाद् ऊर्ध्वं Brh_1,19.48a निवेष्टुकामो रोगार्तो Brh_1,1.164ba निशायाम् असतो जनात् Brh_1,12.4b निशायां यत्र tìita÷ Brh_1,21.17b निश्चित्य बहुभिः सार्धं Brh_1,9.24a निश्चेतुं ये न शक्याः स्युर् Brh_1,1.105a निषाद एकपुत्रस् तु Brh_1,26.123a निषिद्धः स्वयम् एव तु Brh_1,25.16b निषिद्धा दैविकी क्रिया Brh_1,4.13b निष्कं सुवर्णाश् चत्वारः Brh_1,8.9a निष्कुला याश् च पतितास् Brh_1,1.155c निष्कृतीनाम् अकरणं Brh_1,29.13a निसृष्टार्थस् तु स स्मृतः Brh_1,9.29d निसृष्टार्थस् तु स स्मृतः Brh_1,10.122d निसृष्टार्था हि ते स्मृताः Brh_1,17.18d निस्संदिग्धो निराकुलः Brh_1,2.15b निहितानि तथान्यानि Brh_1,19.17a निह्नवे छद्मना क्रियाम् Brh_1,26.141b नृत्यादिकं च तत्प्राप्तं Brh_1,15.7c नृपकार्योत्सवाकुलान् Brh_1,1.150b नृपकार्योद्यतो व्रती Brh_1,1.136d नृपतिः कारयेद् दुर्गं Brh_1,1.28c नृपद्रोहे च पातके Brh_1,8.18b नृपद्रोहे तथैव च Brh_1,2.25b नृपद्रोहे साहसे च Brh_1,4.14a नृपाज्ञयापणस्थानां Brh_1,18.11c नृपाश्रयं प्रवक्ष्यामि Brh_1,29.1c नृपाश्रयास् तथा चान्ये Brh_1,27.11c नृपो ऽध्यक्षस् तथा ग्रामः Brh_1,5.5a नृपो ऽध्यक्षस् तथैव च Brh_1,5.2d नृपो ऽध्यक्षस् तथैव च Brh_1,5.20d नेतासौ निर्मितः पुरा Brh_1,1.9b नैकं पृच्छेत् कदा चन Brh_1,5.1d नैगमाधिष्ठिता सदा Brh_1,1.134b नैगमानुमतेन च Brh_1,1.20b नैगमा वैद्यकितवाः Brh_1,22.2a नैते योज्याः कथंचन Brh_1,19.48b नैव पौनर्भावो विधिः Brh_1,8.44b नैवं तस्करराजाग्नि- Brh_1,13.13a नोक्तः पौनर्भावो विधिः Brh_1,29.16d नोपभोगे बलं कार्यम् Brh_1,7.31c नोपस्थायी निरुत्तरः Brh_1,3.10b नोपस्थितो यदा कश् चिच् Brh_1,3.40c नोपेक्षेरन् सभासदः Brh_1,1.99b न्यग्रोधाश्वत्थकिंशुकान् Brh_1,19.2b न्यायतस् तद् ददाम्य् अहम् Brh_1,10.96b न्यायमार्गाद् अपेतं तु Brh_1,1.100a न्यायशास्त्रम् अतिक्रम्य Brh_1,1.112a न्यायं व नेच्छते कर्तुम् Brh_1,2.44a न्यायाङ्गान्य् अग्रतः कृत्वा Brh_1,1.65c न्यायान् पश्येत् कृतमतिः Brh_1,1.59a न्यासद्रव्यं न गृह्णीयात् Brh_1,11.9a न्यासद्रव्येण यः कश्चित् Brh_1,11.13a न्यासवत् परिपाल्यो ऽसौ Brh_1,10.40c न्यासस् तत् परिकीर्तितम् Brh_1,11.3d न्यासं कृत्वा परत्राधिं Brh_1,10.62a न्यासे याचितके दत्ते Brh_1,3.12c न्यूनस्य द्विगुणस् तु सः Brh_1,20.8b न्यूनाधिकम् असंगतम् Brh_1,3.28b न्यूनाधिकं तु संशोध्य Brh_1,2.33c न्यूनांश् च परिपूरयेत् Brh_1,2.28d न्य्हायं पश्येत् कृतमतिः Brh_1,1.83c पक्षम् आहुर् मनीषिणः Brh_1,2.12d पक्षस्य व्यापकं सारम् Brh_1,3.5a पक्षं पक्षविदो विदुः Brh_1,2.14d पक्षं राजा विवर्जयेत् Brh_1,2.8d पक्षं वादी प्रपद्यते Brh_1,3.14b पक्षः कृतः समादेयः Brh_1,2.18c पक्षः प्रोक्तस् त्व् अनादेयो Brh_1,1.174a पक्षाभासस् ततो ऽन्यथा Brh_1,2.18d पक्षार्थिदोषौ मौनं च Brh_1,3.36c पक्षाहोनामजातिभिः Brh_1,2.6b पक्षिमेषवृषादयः Brh_1,28.1b पक्षो ज्ञेयश् चतुर्विधः Brh_1,2.41d पक्षो ऽनादेय इष्यते Brh_1,2.19d paÇkapëÃïasaæyute Brh_1,8.63d पञ्चधान्यैः प्रकीर्तिता Brh_1,10.8b पञ्चमं त्व् इन्द्रदैवत्यं Brh_1,8.55a पञ्चमं सर्वम् एव वा Brh_1,29.10b पञ्च mëÃs तु विंशत्या Brh_1,10.28c पञ्चविंशतिको दमः Brh_1,20.15b पञ्चषट्सप्तभागिनः Brh_1,26.71b पञ्चाशत्पणिकं दमम् Brh_1,20.9b पणस् त्व् अर्धत्रयोदशः Brh_1,20.5d पणान् अर्धत्रयोदश Brh_1,20.17b पण्यं काले ऽन्यथा न तु Brh_1,18.8d पण्ये तद् द्विगुणं दाप्यो Brh_1,22.13c पतनीये हि ते तयोः Brh_1,7.15d पतितं पतितेत्य् उक्त्वा Brh_1,20.10a पतितादिकृतश् चैव Brh_1,1.122a पतिश् चानुपयन्न् ऋतौ Brh_1,25.4b पतिं या नातिचरति Brh_1,25.8a पत्त्रद्वये लेखनीयौ Brh_1,8.82a पत्नी तद् भागहारिणी Brh_1,26.94d पत्नी दुहितरो ऽपि वा Brh_1,26.87b पत्नीभ्रातृविवर्जिताः Brh_1,26.119b पत्न्यभावे तु सोदरः Brh_1,26.96d पत्न्यभावे तु सोदरः Brh_1,26.136b पत्यौ जीवति यः स्त्रीभिर् Brh_1,26.61a पत्रस्थैः साक्षिभिर् वाचा Brh_1,6.37c पत्रं कारयते यत् तु Brh_1,6.13c patrÃrƬha­ïe खलु Brh_1,26.49b patrÃrƬhÃny अतः पुरा Brh_1,6.2d पत्रे विलिख्य तान् सर्वान् Brh_1,5.23c पत्रैस् तल्लेख्यनिऋणयः Brh_1,6.54d पदम् आदौ निगद्यते Brh_1,15.1d पदानि तु चतुर्दश Brh_1,1.13b पदानि शृणुताधुना Brh_1,10.1d पदान्य् अष्टादशैतानि Brh_1,1.16a पदांशसहितस् त्व् एष Brh_1,10.1a परकुड्यां निवेशयेत् Brh_1,19.50d परचक्राच् चौरभयाद् Brh_1,1.39c परतः स्याच् चिरन्तना Brh_1,7.37d परत्र च शुभां गतिम् Brh_1,5.35d परदाराभिमर्शनम् Brh_1,23.2b परदाराभिमर्शने Brh_1,2.24b परदेशात् समाहृतम् Brh_1,13.38b परद्रव्ये ऽभिलषति Brh_1,12.8a परपत्न्या तु पुरुषः Brh_1,24.12a परपिण्डोपजीविनः Brh_1,8.37b परर्णं न कदाचन Brh_1,10.112d परस्त्रीपानसक्ताश् च Brh_1,5.40a परस्त्रीभूमिर्णादाने Brh_1,10.27c परस्त्रीष्व् अधिकेषु च Brh_1,21.7b परस्त्रीसंग्रहस् तथा Brh_1,1.10d परस्त्रीसंग्रहस् तथा Brh_1,1.14b परस्परमतं विना Brh_1,10.65d परस्परमतं विना Brh_1,10.72d परस्परमतं विना Brh_1,10.126d परस्परम् अनीशास् ते Brh_1,26.57c परस्परविशुद्धये Brh_1,8.45d परस्परं हस्तपादे Brh_1,21.8c परहस्ताद् गृहीतं यत् Brh_1,10.102a परं पवित्रम् अमृतं Brh_1,8.76c पराकं वा समे गताम् Brh_1,24.19b पराधीनशठाकृतीन् Brh_1,1.151b परानीकस्तेनभयम् Brh_1,1.40a परानीकहते देशे Brh_1,1.149a परान् यस् तु प्रमापयेत् Brh_1,23.13b परार्थवादी दण्ड्यः स्याद् Brh_1,1.152c परिकल्प्य यथाविधि Brh_1,19.55d परिपूर्णं गृहीत्वाधिं Brh_1,10.5a paribhëya यदा क्षेत्रं Brh_1,10.68c परिभोगो ऽपि पञ्चधा Brh_1,7.64d परिभ्राम्याप्सु मज्जयेत् Brh_1,24.17b परिवर्त्य विभज्यते Brh_1,26.51d परीक्षकाः साक्षिणश् च Brh_1,13.6a परीक्षितं तु शपथैः Brh_1,9.3c परीक्षेत स्वयं पण्यम् Brh_1,18.9a परीक्षेद् आर्द्रपर्णेन Brh_1,8.75c परीक्षेयुः परीक्षकाः Brh_1,8.78b परीक्ष्य पदम् आदद्याद् Brh_1,1.134e परीक्ष्य स्थापयेन् निधिम् Brh_1,11.4d परीक्ष्यः शपथैः सदा Brh_1,4.15d परीक्सितं बहुमतं Brh_1,18.9c परेषां नात्र संशयः Brh_1,7.43b पर्जन्यो दशमः स्मृतः Brh_1,8.21b पर्त्यर्थिसभ्यानयनं Brh_1,1.90c पर्वते नगराभ्यासे Brh_1,13.29a पलस्य परिकीर्तितः Brh_1,10.29b पलायनाद् अनुत्तराद् Brh_1,9.22a पशवश् चानिवारिताः Brh_1,19.51b पशुवस्त्रान्नपानानि Brh_1,23.6a पशुवी जायते गृहे Brh_1,10.123d पशुस्त्रीपुरुषादीनाम् Brh_1,7.32a पशुस्त्रीवाहनानि च Brh_1,10.54b पश्चात् कार्यं विशोधयेत् Brh_1,5.31d पश्चात् पत्रे निवेशयेत् Brh_1,2.33d पश्चाद् आत्मीयम् एव च Brh_1,10.113b पश्चाद् उक्तान् न दूषयेत् Brh_1,5.22d पश्चाद् दौहित्रकं धनम् Brh_1,26.96f पश्चाद् दौहित्रकं धनम् Brh_1,26.136d पश्चिमं यद् धि निश्चितं Brh_1,10.59d पश्चिमा बलवत्तरा Brh_1,10.62d पश्यन्न् अन्यस्य ददतः Brh_1,7.41a पश्येत् पुराणधर्मार्थ- Brh_1,1.115c पश्वाज्य्यर्त्विगादीनां Brh_1,1.55a पाण्डुलेखेन फलके Brh_1,2.33a पाण्डुलेख्येन फलके Brh_1,2.30c पातकात् तर्तुम् इच्छति Brh_1,3.39b पातकेनाथ संसदि Brh_1,3.37b पादोने च हुताशनः Brh_1,8.29b पादौ स्वपुरुषस् तथा Brh_1,1.85b पानाटनदिवास्वप्नम् Brh_1,25.11a पापमूलं संग्रहणं Brh_1,24.1c पापेन योजयन् दर्पाद् Brh_1,20.17c पारंपर्यक्रमागता Brh_1,7.58b पारुष्यम् उत्तमं प्रोक्तं Brh_1,20.4c पारुष्यम् उभयं चैव Brh_1,23.2c पारुष्यं द्विविधं प्रोक्तं Brh_1,24.1a पारुष्यं द्विविधं स्मृतम् Brh_1,20.1b पारुष्यं मध्यमं प्रोक्तं Brh_1,20.3c पारुष्ये कूटकरणे Brh_1,2.25a पारुष्ये दण्डवाचिके Brh_1,4.19d पारुष्ये द्वे वधश् चैव Brh_1,1.10c पारुष्ये द्वे साहसं च Brh_1,1.14a पार्श्वहानिकारीं कृत्वा Brh_1,26.141c पालदोषाद् विनाशे तु Brh_1,16.12a पालनीया तथैव सा Brh_1,10.57b पालनीया दिवानिशम् Brh_1,25.2d पालनीयाः समर्थैस् तु Brh_1,17.13a पालयिष्यति वार्धक्ये Brh_1,26.91c पालस् tìanam अर्हति Brh_1,16.17d पाले दण्डो विधीयते Brh_1,16.12b पाशकद्यूतदूतार्थ- Brh_1,7.5a पिण्डमात्रोपजीविनीम् Brh_1,24.18d पिण्डयोस् तानि धापयेत् Brh_1,8.87d पिण्डोदकक्रियाहेतोर् Brh_1,26.88c पिण्डौ कार्यौ समौ ततः Brh_1,8.88b पितरस् तेन पुत्रिणः Brh_1,26.20d पितरं त्रायते यतः Brh_1,26.81b पितरं त्रायते सुतः Brh_1,26.35b पितर्य् उपरते पुत्रा Brh_1,10.117a पिताचार्यः सुहृन् माता Brh_1,9.15a पितापितामहो यस्य Brh_1,7.36a पिता पुत्राः समांशिनः Brh_1,26.10b पितामहपितृभ्यां च Brh_1,26.46a पितामहवचो यथा Brh_1,8.78f पितामह्यस् तु सर्वास् ता Brh_1,26.25c पितुर् धनहरी तु सा Brh_1,26.132d पितुर् यद् वाहनादिकम् Brh_1,26.60b पितुः पुत्रस्य चैव हि Brh_1,26.14d पितृतो भागकल्पना Brh_1,26.118b पितृदेवद्विजार्चनम् Brh_1,26.5b पितृपैतामहं चैव Brh_1,2.38a पितृप्रसादात् भुज्यन्ते Brh_1,26.62a पितृभागहरास् तु ते Brh_1,26.54d पितृभागहराः स्मृताः Brh_1,26.13b पितृभागहराः स्मृताः Brh_1,26.18d पितृभ्रातृसनाभिभिः Brh_1,26.94b पितृरिक्थहराः पुत्राः Brh_1,26.19a पितृव्यगुरुदौहित्रान् Brh_1,26.98a पितृव्य भ्रातृपुत्रस्त्री- Brh_1,10.121a पितृव्यस्त्री पितृष्वसा Brh_1,26.32b पितृव्येणाथवा प्रीत्या Brh_1,26.113c पितृस्था ये च मानवाः Brh_1,26.39b पित्रा भुक्तं तु यद् द्रव्यं Brh_1,7.61a पित्रा यत् स्वयम् आर्जितम् Brh_1,26.56b पित्रा येषां प्रकल्पिताः Brh_1,26.15b पित्रा वाथ स्वयं प्राप्तं Brh_1,14.4c पित्रा सह विभक्ता ये Brh_1,26.54a पित्रोर् अभावे भ्रातृणां Brh_1,26.9a पित्र्यम् अंशं मृतस्य तु Brh_1,10.111d पित्र्यम् एवाग्रतो देयं Brh_1,10.113a पित्र्यं लब्धं च राजतः Brh_1,7.26b पित्र्ये लभ्दक्रयाधाने Brh_1,7.24a पिनाकी चाप्राजितः Brh_1,8.23b pŬane छेदने तथा Brh_1,21.15b pŬayan दण्डभाग् भवेत् Brh_1,19.47d pŬÃtiÓayam आश्रित्य Brh_1,1.175a pŬita÷ प्रतिभावितः Brh_1,10.82b pŬita÷ स्वयम् आयातः Brh_1,1.170a पुण्यानि च हितानि च Brh_1,1.86d पुण्यापुण्यफले समा Brh_1,25.14b पुण्यापुण्यफले समा Brh_1,26.92d पुत्रदारधनानां च Brh_1,8.65c पुत्रदारशिरांसि च Brh_1,8.33d पुत्रपौत्रान्वयानुगम् Brh_1,6.22d पुत्रवत् परिपाल्यं तु Brh_1,11.6c पुत्रवद् दुहिता नृणाम् Brh_1,26.127b पुत्रश् चाभक्तदो मातुः Brh_1,25.4c पुत्राणां च त्रयो भागाः Brh_1,26.23c पुत्रा दायहराः स्मृताः Brh_1,26.45b पुत्राभावे तु पत्नी स्यात् Brh_1,26.96c पुत्राभावे तु पत्नी स्यात् Brh_1,26.136a पुत्रास् त्रयोदश प्रोक्ता Brh_1,26.77a पुत्राः संबन्धिबान्धवाः Brh_1,9.16b पुत्रिकौरसयोर् विना Brh_1,26.78d पुत्रेण दुहिता समा Brh_1,26.129b पुत्रेणापि समं देयम् Brh_1,10.81a पुत्रे तु श्राविता ये स्युः Brh_1,5.41c पुत्रेभ्यः स्वस्य यद् धनम् Brh_1,26.1b पुत्रैर् देयं विभावितम् Brh_1,10.114b पुत्रैः सह विभक्तेन Brh_1,26.56a पुत्रो दौहित्र एव वा Brh_1,26.33b पुनर् एव विसंवदेत् Brh_1,26.140b पुनर् एवं प्रभिन्नानि Brh_1,1.13c पुनर्दोषस् तथैव च Brh_1,3.48d पुनर् न्यायो यदा भवेत् Brh_1,5.17b पुनर् लेखयते यदि Brh_1,3.21b पुनर् विभागकरणे Brh_1,26.106e पुनर्विवादं कुरुते Brh_1,5.30c पुनः संस्कृतविक्रयी Brh_1,22.13b पुन्नाम्नो नरकात् पुत्रः Brh_1,26.81a पुमान् पुंसो ऽधिके शुक्ले Brh_1,26.131a पुरदुर्गनिवासिनः Brh_1,17.17b पुरस्तान् नवमं यत् तु Brh_1,8.56a पुरस्तान् नवमे तथा Brh_1,8.53d पुराणे पणम् ... Brh_1,10.7a पुरान् निर्वासयेत् ततः Brh_1,24.14d पुरुषं दोषविभवं Brh_1,29.2c पुरुषं वा समादिशेत् Brh_1,1.147b पुरुषाणां मलाः स्मृताः Brh_1,9.18b पुरुषाणां मलाः स्मृताः Brh_1,21.20b पुरुषान् वनगोचरान् Brh_1,19.12d पुरुषापेक्षया तथा Brh_1,8.7d पुरुषापेक्षया नृपः Brh_1,12.9b पुरुषापेक्षया नृपैः Brh_1,23.8b पुरुषापेक्षया मया Brh_1,20.19b पुरुषाः सन्ति लोभाद् ये Brh_1,5.36a पुरुषैर् भूर् यथाविधि Brh_1,7.62b पुरुषैस् त्रिभिर् एव तु Brh_1,7.55b पुरुषैः स्वैर् अधिष्थितम् Brh_1,8.67b पुरुषो ऽन्यस् तथाविधः Brh_1,8.59b पुरुषो वा शनैः शनैः Brh_1,1.170d पुरे rëÂre विरोधः स्याद् Brh_1,2.13c पुर्वोत्तरे संनिविष्टे Brh_1,3.42a पुष्करर्थे तपोधनाः Brh_1,8.45b पुष्पं वा यदि वा फलम् Brh_1,22.25b पुंभागस् तेषु शस्यते Brh_1,26.25b पुंसः कार्यो ऽधिकायां तु Brh_1,24.15c पुंसः पुत्रसुहृद्वधे Brh_1,11.8b पूगश्रेणिगणादीनां Brh_1,6.18a पूगश्रेण्यादिकानां तु Brh_1,6.19a पूजयेत् कव्यपूर्ताभ्यां Brh_1,26.98c पूयन्ते सत्यसाक्षिणः] Brh_1,19.36b पूर्णावधौ शान्तलाभे Brh_1,10.99a पूर्णे काले धृतावधौ Brh_1,10.48b पूर्णे च सोदयं पश्चाद् Brh_1,10.21c पूर्णे प्रकर्षे तत्साम्यम् Brh_1,10.71a पूर्णे ऽवधौ शान्तलाभम् Brh_1,10.103c पूर्णे विधौ सान्तलाभे Brh_1,10.49c पूर्वकाच् छासनाद् ऋते Brh_1,7.58d पूर्वपक्षं स्वभावोक्तं Brh_1,2.30a पूर्वपक्षः स उच्यते Brh_1,1.175d पूर्वपक्षः स्मृतः पादो Brh_1,1.17a पूर्वपक्षाक्षरसमं Brh_1,3.26c पूर्वपक्षे प्रतिज्ञातम् Brh_1,5.51a पूर्वपक्षे यथार्थं तु Brh_1,3.7a पूर्वपक्षोत्तरादिकम् Brh_1,6.27b पूर्वपक्षोत्तराव् आद्यं Brh_1,1.119a पूर्वपक्षो न सिध्यति Brh_1,1.122d पूर्वपादे विलिखितं Brh_1,4.4a पूर्वप्रमीताग्निहोत्रं Brh_1,26.95a पूर्वम् अङ्गीकृतं तेन Brh_1,3.39c पूर्वम् आक्षारितो दोषैः Brh_1,24.12c पूर्वम् आसन्न् अहिंसकाः Brh_1,1.1b पूर्वराजानुकीर्तनम् Brh_1,2.38b पूर्ववैरानुसारेण Brh_1,23.21c पूर्वसभ्यांस् तु दोषिणः Brh_1,9.24d पूर्वस्वामी तु तद् द्रव्यं Brh_1,12.5a पूर्वं कृता क्रिया या तु Brh_1,10.57a पूर्वं पक्षं लेख्यतो Brh_1,2.20c पूर्वं साक्षिविशोधनम् Brh_1,5.31b पूर्वाक्रुष्टः समाक्रोशंस् Brh_1,21.4a पूर्वामुखस् तूपविशेद् Brh_1,1.109a पूर्वाह्णे ताम् अधिष्ठाय Brh_1,1.115a पूर्वोत्तरक्रियावाद- Brh_1,6.26c पूर्वोत्तरविशेषितः Brh_1,10.56b पूर्वोत्तरं वदेद् बन्धुर् Brh_1,1.142c पूर्वोत्तरार्थे लिखिते Brh_1,3.43a पूर्वोत्तरे ऽभिलिखिते Brh_1,3.31a पूर्वोत्थानं गुरुष्व् अर्वाग् Brh_1,25.10a पूर्व्पक्षं तु लेखयेत् Brh_1,1.125b पृच्छति prì इति श्रुतिः Brh_1,1.68b पृच्छेद् उत्तरसाक्षिणः Brh_1,7.68b पृथगायव्ययधनाः Brh_1,26.147a पृथङ्मित्रैः sahëÂakam Brh_1,1.24b पैतामहं समं देयम् Brh_1,10.114c पैतामहं हृतं पित्रा Brh_1,26.58a पैतृकाद् एव ता धनात् Brh_1,26.26b पैतृकान् मध्यगाद् धनात् Brh_1,26.27d पैतृके न विभागार्हाः Brh_1,26.10c पौत्रदौहित्रयोर् लोके Brh_1,26.130a पौत्रादिस् तु न किंचन Brh_1,7.39d पौत्रो ऽथ पुत्रिकापुत्रः Brh_1,26.82a पौराणां कर्म कुर्युस् ते Brh_1,1.32c पौराणां कर्म कुर्युस् ते Brh_1,17.4c प्रकान्ते साहसे वादे Brh_1,4.19c प्रकाशघातका ये तु Brh_1,23.10a प्रकाशचिह्नान्य् एतानि Brh_1,19.9c प्रकाशचिह्नान्य् एतानि Brh_1,19.16c प्रकाशतस्करा ह्य् एते Brh_1,22.3c प्रकाशाश् चाप्रकाशाश् च Brh_1,22.1a प्रकाशोपांशुचिह्नैश् च Brh_1,19.7c प्रकुर्याच् च प्रचोदिताम् Brh_1,15.6d प्रकुर्यातां विचक्षणैः Brh_1,3.44d प्रकुर्युः पापकारिणाम् Brh_1,17.17d प्रकुर्वन् कार्यनिर्णयम् Brh_1,9.33b प्रकृतीनां तथैव च Brh_1,2.43d प्रकृतीनां प्रकोपश् च Brh_1,29.15a प्रकृत्यैवाविरोधतः Brh_1,19.8b प्रकृष्टं च कृतं काले Brh_1,13.30c प्रकृह्णीत स्वकं धनम् Brh_1,12.11b प्रक्रान्ते कार्यनिर्णये Brh_1,3.43b प्रक्रान्ते निर्णये तु यः Brh_1,5.30b प्रक्षाल्य पाययेत् तस्माज् Brh_1,8.66c प्रक्षिपेत् तत्र मुद्रिकाम् Brh_1,8.74d प्रक्षिप्य कुम्भेष्व् एतानि Brh_1,19.21a प्रगृह्णन्न् आपराध्नुयात् Brh_1,10.55d प्रगृह्णीताविलम्बितः Brh_1,8.84d प्रगृह्णीताविलम्बितः Brh_1,8.91b प्रगृह्णीयाद् अथाभृतः Brh_1,16.2b प्रचारश् च यथांशेन Brh_1,26.52c प्रच्छन्नदोषव्यामिश्रं Brh_1,22.13a प्रजानां मुखरोगिणाम् Brh_1,8.69d प्रजानां हितकाम्यया Brh_1,4.20d प्रजा प्रक्षुभ्यते ऽन्यथा Brh_1,1.127b प्रजायां संप्रकीर्त्यते Brh_1,29.15d प्रजासंरक्षणाय च Brh_1,1.22d प्रजास् तद् धि यमव्रतम् Brh_1,1.110d प्रज्ञप्तिर् वा तथा भवेत् Brh_1,6.50b प्रज्ञासामर्थ्यम् आयाभिः Brh_1,22.1c प्रणतं पुरतः स्थितम् Brh_1,1.145b प्रणम्य लोकपालेभ्यः Brh_1,1.48c प्रणालीं गृहवास्तुं च Brh_1,19.47c प्रणिवादी न दाप्यः स्यात् Brh_1,2.25c प्रतिग्रहणलब्धं यद् Brh_1,7.10c प्रतिज्ञा च हविः स्मृतः Brh_1,1.119b प्रतिज्ञाते स्थिरीभूते Brh_1,3.2c प्रतिज्ञादोषनिर्मुक्तं Brh_1,2.14a प्रतिज्ञापत्त्रकं लिखेत् Brh_1,8.90b प्रतिज्ञा भावनाद् वादी Brh_1,9.21a प्रतिज्ञां भावयेद् वादी Brh_1,4.3a प्रतिदानं तथैवास्य Brh_1,11.5c प्रतिपक्षं न लक्षयेत् Brh_1,3.28d प्रतिपक्षस् तथैव च Brh_1,2.36b प्रतिपत्तिस् तु सा ज्ञेया Brh_1,3.14c प्रतिपत्तौ न संभवेत् Brh_1,3.13d प्रतिपत्तौ न साक्षित्वम् Brh_1,5.24a प्रतिपन्नम् ऋणं दाप्यः Brh_1,10.87c प्रतिपन्नश् च हीयते Brh_1,3.35d प्रतिपन्नस्य धर्मो ऽयं Brh_1,10.95a प्रतिप्रश्नं तथैव च Brh_1,1.69b प्रतिभाव्यं तु यो दद्यात् Brh_1,10.82a प्रतिभुवा तु यद् दत्तम् Brh_1,10.86a प्रतिभूलेख्यसाक्षिणः Brh_1,1.5d प्रतिमालेख्यदेवैश् च Brh_1,1.47a प्रतियाति गृहान् एषा Brh_1,15.21c pratiyogidhanìhyatvÃj Brh_1,6.44c प्रतिरूपकसाहसैः Brh_1,7.5b प्रतिलाभेच्छया दत्तम् Brh_1,14.17a प्रतिलोमप्रसूतानां Brh_1,1.126a [प्रतिलोमप्रसूतानां Brh_1,1.132a प्रतिलोमास् तथा चान्त्याः Brh_1,9.18a प्रतिवर्णाश्रयं स्मृतम् Brh_1,7.8b प्रतिवादी तदोत्तरम् Brh_1,3.1d प्रतिवादी न दीयते Brh_1,2.23d प्रतिवादी प्रपद्येद् Brh_1,9.4a प्रतिवेश्यानुवेश्यौ च Brh_1,23.23a प्रतिश्रुतं तथान्यस्य Brh_1,14.2c प्रतिश्रुत्य न कुर्याद् यः Brh_1,16.7a प्रतिषिद्धनिषेवणात् Brh_1,1.131b प्रतिष्ठा व्यवहाराणां Brh_1,1.75c प्रतिष्ठिता पुरे ग्रामे Brh_1,1.58a प्रतिष्ठिताप्रतिष्ठा च Brh_1,1.57a प्रत्तसु भगिनीषु च Brh_1,26.9d प्रत्यक्षं लिख्यते यस् तु Brh_1,5.7c प्रत्यक्षी दापनीयः स्यात् Brh_1,3.7c प्रत्ययः स्याद् विपर्यये Brh_1,11.5d प्रत्यर्थविधिर् आख्यातः Brh_1,3.27a प्रत्यर्थिनो ऽर्थिनो वापि Brh_1,4.1c प्रत्यर्थिनो ऽर्थिनो वापि Brh_1,5.26a प्रत्यर्थिसंनिधानं च Brh_1,7.64c प्रत्यर्थी कारणं तथा Brh_1,4.3b प्रत्यर्थी निर्दिशेत् क्रियाम् Brh_1,3.13b प्रत्यर्थी यदि तं तथा Brh_1,3.19b प्रत्यर्थी यदि तं तथा Brh_1,3.20b प्रत्यर्थी वा सुतस् ताभ्यां Brh_1,3.31c प्रत्यर्थी सभ्यसंनिधौ Brh_1,2.22d प्रत्यर्थी सभ्यसंनिधौ Brh_1,3.26b प्रत्यर्थी साक्षिणा स्फुटम् Brh_1,5.25b प्रत्यर्थी साधयेत् स्वयम् Brh_1,4.11b प्रत्यर्थी स्मृतिविभ्रमात् Brh_1,3.3b प्रत्यर्थी हानिम् आप्नुयात् Brh_1,3.24d प्रत्यवस्कन्दनं तथा Brh_1,2.2b प्रत्यवस्कन्दनं हि तत् Brh_1,3.19d प्रत्यवस्कन्दने तथा Brh_1,2.3b प्रत्यहं गृह्यते या तु Brh_1,10.11a प्रत्यहं न्यायदर्शनैः Brh_1,1.40d प्रत्याकलितपादश् च Brh_1,2.1c प्रत्यागच्छेत् तु वेगेन Brh_1,8.59c प्रत्यूषश् च प्रभासश् च Brh_1,8.19c प्रथमं दण्डपारुष्यं Brh_1,21.6c प्रथमं मध्यमोत्तमम् Brh_1,24.2d प्रथमं मध्यमोत्तमम् Brh_1,24.6b प्रथमे वा तृतीये वा Brh_1,4.9c प्रथमोत्तममध्यमाः Brh_1,23.3d प्रथमो मध्य उत्तमः Brh_1,24.11b प्रदत्तान्यस्य तुष्टेन Brh_1,19.29a प्रददन् नापराध्नुयात् Brh_1,11.20b प्रदद्याज् जयिने लेख्यं Brh_1,6.26e प्रदद्यात् त्व् एव पिण्डं वा Brh_1,26.103a प्रदद्यात् स्वामिने धनम् Brh_1,12.7d प्रदद्याद् गृहभूमिकाः Brh_1,17.3b प्रदातव्यं त्वया मम Brh_1,10.69b प्रदातव्यं यद् भवति Brh_1,10.96a प्रदातव्यानि नान्यथा Brh_1,8.6d प्रदातव्या प्रयत्नेन Brh_1,4.13c प्रदातव्यो न संशयः Brh_1,26.65d प्रदानं स्वेच्छया कुर्यात् Brh_1,26.59a प्रदाने विक्रये चैव Brh_1,10.45c प्रदाप्यापहृतं दण्ड्या Brh_1,22.5c प्रदाय गुरुदक्षिणाम् Brh_1,15.21b प्रदुष्टेष्व् अनुमानेषु Brh_1,4.21c प्रदुष्टेष्व् अनुमानेषु Brh_1,8.2a प्रदेयम् ऋणिकेन तु Brh_1,10.86d प्रदेया गृहभूमयः Brh_1,1.31b प्रदेशिनीं च तस्याथ Brh_1,8.78a प्रपद्य कारणं ब्रूयात् Brh_1,3.19c प्रपद्य कारणं ब्रूयाद् Brh_1,3.20c प्रपन्नः पञ्चकं तु यः Brh_1,10.59b प्रपलायी त्रिपक्षेण Brh_1,3.35a प्रपश्येत् प्रत्यहं नृपः Brh_1,27.11b प्रभिन्नानि पृथक् पृथक् Brh_1,1.15b प्रभिन्नास् ते सहस्रधा Brh_1,22.1d प्रभुणा विनियुक्तः सन् Brh_1,16.9a प्रभेदम् एषां वक्ष्यामि Brh_1,5.5c प्रभेदः सप्तधा पुनः Brh_1,7.2d प्रमाणनिश्चितो यस् तु Brh_1,9.5a प्रमाणपरिपालनम् Brh_1,7.67b प्रमाणम् एव लिखितं Brh_1,6.50c प्रमाणम् साध्यनिर्णये Brh_1,7.56d प्रमाणरहितां भूमिं Brh_1,19.30a प्रमाणसमता यत्र Brh_1,3.45a प्रमाणसमतायां तु Brh_1,9.7a प्रमाणहीनवादे तु Brh_1,7.52c प्रमाणहीने वादे तु Brh_1,8.1c प्रमाणहीने वादे तु Brh_1,12.9a प्रमाणं क्षेत्रनाम च Brh_1,2.37d प्रमाणं तत्कृतं सर्वं Brh_1,9.28a प्रमाणं तत्र पार्थिवः Brh_1,1.104d प्रमाणं तु त्रिपौरुषम् Brh_1,7.35d प्रमाणं दैवमानुषम् Brh_1,4.9d प्रमाणाकृतिजातिषु Brh_1,5.49b प्रमाणागमसंयुतम् Brh_1,2.5d प्रमाणानि न सन्त्य् एकं Brh_1,1.104c प्रमाणेन विनापि यत् Brh_1,7.53b प्रमादाद् यस् तु नाशयेत् Brh_1,13.9b प्रमीतपितृकाणां तु Brh_1,26.118a प्रमीतसाक्षी ऋणिकः Brh_1,10.53c प्रमीयेत प्रमादतः Brh_1,13.14b प्रमुखो द्व्यंशम् अर्हति Brh_1,13.36d प्रयच्च्छेत्तं तु वर्जयेत् Brh_1,14.13b प्रयच्छेच् चेद् भृतिं स्वामी Brh_1,1.2a प्रयच्छेत् स्वधनाद् ऋणम् Brh_1,10.77d प्रयता राजसंनिधौ Brh_1,19.11d प्रयत्नेन प्रदर्शयेत् Brh_1,19.21d प्रयुक्तं सप्तभिर् वर्षैस् Brh_1,10.22c प्रयुक्तान्य् अनुपूर्वशः Brh_1,8.5f प्रयुक्ते चिरकालिके Brh_1,10.18f प्रयुक्ते शान्तलाभे तु Brh_1,6.48a प्रयुञ्जीत चतुष्टयम् Brh_1,29.7d प्रयोगं कुर्वते ये तु Brh_1,13.4a प्रयोजके ऽसति धनं Brh_1,10.68a प्रलपन्त्या वा रहसि Brh_1,24.3c प्रलोभनं चान्नपानैर् Brh_1,24.9c प्रलोभ्य स्पर्शनादिना Brh_1,24.16b प्रवर्तन्ते स्वरिक्थिषु Brh_1,26.7b प्रवर्तन्ते स्वरिक्थिषु Brh_1,26.144b प्रवासात् कर्मणस् तथा Brh_1,1.159b प्रव्रजेद् वा कथंचन Brh_1,26.107b प्रशमं यान्ति ये मिथः Brh_1,2.31b प्रशमं ये मिथो यान्ति Brh_1,3.42c प्रश्नस्याकथने तथा Brh_1,5.47b प्रष्टव्या राजपुरुषैः Brh_1,23.23c प्रष्टव्याः कार्यनिर्णये Brh_1,7.50d प्रष्टव्याः कार्यनिर्णये Brh_1,19.38d प्रष्टव्याः संनिधिस्थाश् चेत् Brh_1,18.13a प्रष्टव्याः साक्षिणो ये तु Brh_1,5.37a प्रसह्य स विनेयः स्यात् Brh_1,10.101c प्रसंगविनिवृत्तये Brh_1,23.8d प्रसादलिखितं हि तत् Brh_1,6.26b प्रसादात् स्वामिनो ऽन्यत्र Brh_1,15.22c प्रसाधनं नृत्तगीत- Brh_1,25.13a प्रस्तुताद् अन्यन् मध्यस्थं Brh_1,3.28a प्रस्तुतार्थोपयोगेन Brh_1,5.26c प्रस्परमतेन तौ Brh_1,10.71d प्रहरन्ति रुषान्विताः Brh_1,23.14b प्रहरन्ते कृतपणास् Brh_1,28.1c प्राकारद्वयसंयुतम् Brh_1,1.28d प्रागध्यक्षनिवेदितम् Brh_1,12.3b प्राग्जये तु जयं तथा Brh_1,3.22d प्राग्दिशि प्राङ्मुखीं तस्य Brh_1,1.46a प्राग्बन्धः शिथिलो भवेत् Brh_1,10.61b प्राग्विभागश् च रिक्थिनाम् Brh_1,26.143b प्राग्वृत्तवादी विजयं Brh_1,4.3c प्राङ् निविष्टव्यवस्थया Brh_1,1.133b प्राङ्निविष्टा न चालयेत् Brh_1,19.46d प्राङ्न्यायकरणे तथ्यं Brh_1,3.24a प्राङ्न्यायश् च उत्तराः प्रोक्ताश् Brh_1,2.2c प्राङ्न्यायस् तु स उच्यते Brh_1,3.21d प्राङ्न्याये कारणोक्तौ च Brh_1,3.13a प्राङ्न्याये च स विज्ञेयो Brh_1,2.3c प्राङ्न्याये प्रत्यवस्कन्दे Brh_1,4.11a प्राज्ञैर् नाणकवेदिभिः Brh_1,13.1b prìvivÃkasadasyÃnÃm Brh_1,1.56a prìvivÃkas ततः स्मृतः Brh_1,1.69d prìvivÃkas तु तं पृच्छेत् Brh_1,1.170c prìvivÃkas तु स स्मृतः Brh_1,1.68d prìvivÃkÃdipÆjanÃt Brh_1,9.21b prìvivÃke च राजनि Brh_1,2.13b prìvivÃko ऽथ लेखयेत् Brh_1,2.30b prìvivÃko ऽथ वा द्विजः Brh_1,1.65b prìvivÃko ऽपि दण्ड्यः Brh_1,1.102c प्राणिद्यूतसमाह्वये Brh_1,27.2d प्रातर् उत्थाय नृपतिः Brh_1,1.25a प्रातिभाव्यं दण्डशुल्क- Brh_1,10.118c प्रातिलोम्यास् तथा चान्त्याः Brh_1,21.20a प्राधान्यं तु मनोः स्मृतम् Brh_1,end/b प्राधान्यापेक्षया बुद्धैः Brh_1,21.7d प्रापिते दुष्टचारिणि Brh_1,22.7b प्राप्तमात्रं येन भुक्तं Brh_1,7.27a प्राप्तं च सह भार्यया Brh_1,7.9b प्राप्ते काले नियच्छति Brh_1,1.110b प्राप्ते च पितृतः क्रमात् Brh_1,7.31b प्राप्ते सप्तविधे भोगः Brh_1,7.24c प्राप्नुयात् पूर्वसाहसम् Brh_1,5.28d प्राप्नुयात् पूर्वसाहसम् Brh_1,24.12d प्राप्नुयाद् विंशतिं दमम् Brh_1,16.7d प्राप्नोति तस्य दातव्यो Brh_1,26.112c प्रायश्चित्तदमार्हकाः Brh_1,1.130d प्रायश्चित्तं न कार्यते Brh_1,22.26d प्रायेण धनिने दाप्यो Brh_1,10.88c प्रार्थनीयं तथैव तत् Brh_1,13.25b प्राहुर् वैशेषिकं धनम् Brh_1,7.11b प्रियपूर्वं प्राग् वदति Brh_1,1.69c प्रियपूर्वं वचः साम Brh_1,3.8a प्रेतेशरक्शसोर् मध्ये Brh_1,8.25a प्रेषणं गन्धमाल्यानां Brh_1,24.7a प्रेषणं गन्धमाल्यानां Brh_1,24.9a प्रेषणं गन्धमाल्यानां Brh_1,24.10a प्रेषयेत् सायकत्रयम् Brh_1,8.62b प्रेष्यान् वार्धुषिकांश् चैव Brh_1,8.36e प्रोक्तं पृथक् पृथक् Brh_1,1.88b प्रोक्ता निर्णयकारकाः Brh_1,1.93b प्रोषितस्य सुतः सर्वं Brh_1,10.111c प्रोषिते मलिना कृशा Brh_1,25.12b फलभोग्यं पूर्णकालं Brh_1,10.125c फलमद्यान्नवाससाम् Brh_1,24.10b फलं न्यायेन पालनम् Brh_1,1.49d बध्वा वाम्भसि मज्जयेत् Brh_1,22.22d बन्धकस्य धनी स्वामी Brh_1,10.48c बन्धनानि च सर्वाणि Brh_1,29.9a बन्धने क्लेश्यते चिरम् Brh_1,22.26b बन्धस्वामी ततो भवेत् Brh_1,10.49d बन्धहस्तस्य यद् देयं Brh_1,10.42a बन्धं वा साधुलग्नकम् Brh_1,10.5b बन्धाग्निविषशस्त्रेण Brh_1,23.13a बन्धाचारेण बन्धकम् Brh_1,14.5b बलवत् परिभूतानां Brh_1,1.40c बलं कोशश् च नश्यति Brh_1,1.127d बलं कोशं च नश्यति Brh_1,1.72d बलात् कारकृतं तु तत् Brh_1,24.3d बलात् कारः स कीर्तितः Brh_1,10.91d बलानुबन्धव्याघात- Brh_1,26.146a बलान् नैव प्रदापयेत् Brh_1,26.141d बलान् न्यायेन वा हृता Brh_1,19.25d बलिनोऽन्यायवर्तिनः Brh_1,1.39d बलिर् एष प्रकीर्तितः Brh_1,13.12d बलेन चतुरङ्गेन Brh_1,1.66a बलोद्भूतेषु कार्येषु Brh_1,4.19e बलोपाधिकृते द्वे तु Brh_1,24.2a बहवो ज्ञातयो यत्र Brh_1,26.138a बहिर्वादिकृतानि च Brh_1,8.16b बहुधार्थभृतः प्रोक्तस् Brh_1,15.9a बहुप्रतिज्ञं यत् कार्यं Brh_1,2.40a बहुमूल्यं तत्र नष्टम् Brh_1,10.43c बहुरक्षस्य दशमम् Brh_1,29.11a बहूनां भवति क्षेमः Brh_1,22.7c बहूनां संमतो यस् तु Brh_1,13.22a बह्वीनाम् एकपत्नीनाम् Brh_1,26.80a बह्व्यः समांशतो देया Brh_1,26.2c बाधाकाले तु सा कार्या Brh_1,17.5c बाधां कुर्युर् यद् एकस्य Brh_1,17.19a बान्ध्ववेषु सपिण्डेषु Brh_1,8.46c बालभीतप्रवासिनाम् Brh_1,7.47b बालवृद्धप्रयोजितः Brh_1,1.123b बालश्रोत्रियवित्ते च Brh_1,7.31a बालोन्मत्तभयातुरैः Brh_1,14.15b बाहू सभ्याः स्मृतिर् हस्तौ Brh_1,1.84c बाह्यबीजात्ययाद् यत्र Brh_1,13.28a बाह्यं प्राज्ञः कृषीवलः Brh_1,13.31d बीजरत्नसमन्विताम् Brh_1,1.46d बीजायोवाह्यरत्नस्त्री- Brh_1,18.6c बीजे ऽक्षौ षड्गुणा स्मृता Brh_1,10.18b बुधेनात्मविशोधनम् Brh_1,3.38b बृहत्वे द्विगुणं तत्र Brh_1,20.15c ब्रध्नस्याप्नोति विष्टपम् Brh_1,9.33d ब्रवीति ब्राह्मणो ऽस्मीति Brh_1,1.80c ब्रह्मक्सत्रियविष्शूद्रा Brh_1,26.42a ब्रह्मचर्ये व्यवस्थिता Brh_1,25.15b ब्रह्मदायं गतां भूमिं Brh_1,26.53a ब्रह्मदेयं न हर्तव्यं Brh_1,7.53c ब्रह्मस्वं brÃhmaïä श्रयेत् Brh_1,13.17d ब्रह्महत्यासुरापान- Brh_1,2.23a ब्रह्महा च समाः स्मृताः Brh_1,5.34b ब्रह्माधाने च वाजिनम् Brh_1,13.19b ब्राह्मणश् च बहुश्रुतः Brh_1,1.67d ब्राह्मणस् तु परिक्षीणः Brh_1,10.89a ब्राह्मणस् तु परिक्षीणः Brh_1,10.93c ब्राह्मणस्य त्रिलक्षणम् Brh_1,7.10b ब्राह्मणस्य धटो देयः Brh_1,8.12a ब्राह्मणस्य विधीयते Brh_1,7.14b ब्राह्मणः कर्म वार्षलम् Brh_1,7.15b ब्राह्मणातिक्रमे वध्या Brh_1,9.18c ब्राह्मणातिक्रमे वध्या Brh_1,21.20c ब्राह्मणाभ्यवपत्तौ च Brh_1,8.39c ब्राह्मणे षड्गुणं स्मृतम् Brh_1,14.10d ब्राह्मणैः शास्त्रपारगैः Brh_1,9.24b ब्राह्मणो नापराध्नुयात् Brh_1,20.9d ब्राह्मणो नापराध्नुयात् Brh_1,20.13d ब्राह्मणो रमते रसात् Brh_1,7.18b ब्राह्मी माहेश्वरी चैव Brh_1,8.25c ब्राह्मैर् लिङ्गैर् विवर्जितः Brh_1,1.80b ब्रूयुस् ते तु समंजसम् Brh_1,19.15d ब्रूयुः सीम्नि विनिश्चयम् Brh_1,19.31b ब्रूहीति ब्राह्मणं ब्रूयात् Brh_1,8.35a भक्तदाता विकर्मिणाम् Brh_1,23.15f भक्ताच् छादभृतः सीराद् Brh_1,16.1c भक्ताच्छादं प्रदायैषां Brh_1,1.131c भक्षितोपेक्षिते नृणाम् Brh_1,11.8d भगिनीभ्रातृसंबद्धम् Brh_1,20.3a भगिन्यश् च सनाभयः Brh_1,26.114d भग्नं म्लिष्ताक्षरयुतं Brh_1,6.32c भजमानाः पतन्ति ते Brh_1,26.61d भजेयुस् ते यथांशतः Brh_1,13.38d भजेरन्न् इतरे समम् Brh_1,26.11d भटादिभिर् वध्यमानं Brh_1,5.43e भद्रासनम् अधिष्ठाय Brh_1,1.48a भयदृष्टोद्भवा मिथ्या Brh_1,3.23a भयं करोति भेदं वा Brh_1,3.29a भयाद् भोगाय कल्पन्ते Brh_1,1.8a भर्तव्यास् त्व् अपरे स्मृताः Brh_1,26.70d भर्तुर् द्रोहे यथा नार्याः Brh_1,11.8a भर्तुर् धनहरी पत्नी Brh_1,26.126a भर्तुः पितृगृहे ऽपि वा Brh_1,26.29b भर्त्रा पत्नी समभ्यर्च्या Brh_1,25.7a भर्त्रा पित्रा सुतैर् न स्त्री Brh_1,25.9a भवत्य् अभिमतः सताम् Brh_1,15.19d भवेत् तत्रोभयोर् अपि Brh_1,3.44b भवेत् समांशः क्षत्रेण Brh_1,26.120c भवेत् साम्येन भूभृतः Brh_1,3.47d भवेयुस् ते यथाक्रमम् Brh_1,26.42d भस्मकर्दमपांसुभिः Brh_1,21.1b भस्मादीनां प्रक्षिपणं Brh_1,21.6a भागदानक्रयाधिनां Brh_1,6.5a भागभागागतस् तु सः Brh_1,26.64d भागलेख्यं तद् उच्यते Brh_1,6.11d भागवृद्धिर् विवक्षिता Brh_1,10.35d भागं गृणीत पञ्चमम् Brh_1,16.1d भागं दद्यात् कृषीवलम् Brh_1,1.43b भागानां निर्णये कृतम् Brh_1,6.6b भागो यद् द्विगुणाद् ऊर्ध्वं Brh_1,10.21a भाग्याभाग्यवशान् नृणाम् Brh_1,19.23b भाग्याभाग्यवशान् नृणाम् Brh_1,19.43d भारवाहो ऽधमः प्रोक्तस् Brh_1,15.13c भार्या पुत्रः पुरोहितः Brh_1,9.15b भार्याया भ्रातृमातरौ Brh_1,5.39b भार्यासुतविहीनस्य Brh_1,26.135c भावयित्वा प्रदाप्यते Brh_1,10.95d भाविताः साक्षिणः सर्वे Brh_1,5.25c bhëÃpÃdottarapadau Brh_1,2.1a भिन्नं तद् बहुधा पुनः Brh_1,6.4d भीषणं वा निरोधनम् Brh_1,3.29b भुक्तम् एतैर् न हीयते Brh_1,7.45d भुक्तं भुक्त्या न हीयते Brh_1,7.47d भुक्तं यत् स्वजनैस् तथा Brh_1,7.63b भुक्तिर् एका गरीयसी Brh_1,7.38d भुक्तिर् एभ्यो गरीयसी Brh_1,7.34d भुक्तिर् एव तु गुर्वो स्यान् Brh_1,7.21c भुक्तिर् बलवती शास्त्रे ह्य् Brh_1,7.60a भुक्तिर् यस्याविघातिनी Brh_1,7.28b भुक्तिस् तत्र गरीयसी Brh_1,7.55d भुक्तिस् त्रिपुरुषी च या Brh_1,7.56b भुक्तिस् त्रिपुरुषी सिध्येत् Brh_1,7.43a भुक्तिस् त्रैपुरुषी यत्र Brh_1,7.54a भुक्तिं यो न [च] साधयेत् Brh_1,12.14b भुक्तिः सा पौरुषी ज्ञेया Brh_1,7.37a भुक्तिः सिद्धिम् अवाप्नुयात् Brh_1,7.30b भुक्तिः स्तोकापि यत्र नो Brh_1,7.33d भुक्ते चासारतां प्राप्ते Brh_1,10.43a भुक्तेश् च विधिर् उच्यते Brh_1,7.22d भुक्त्या केवलया नैव Brh_1,7.30a भुक्त्याचारेण धर्मतः Brh_1,7.61b भुक्त्या प्राप्तं तु तस्य तत् Brh_1,7.61d भुक्त्वा हानिम् उपेक्षया Brh_1,7.26d भुञ्जतो यस्य या हृता Brh_1,19.30b भुवनाधिश्वराश् चैव Brh_1,8.24a भूतं षण्मासवार्षिकम् Brh_1,1.44b भूपानाम् इन्धनरसैर् Brh_1,1.29a भूभागलक्षणं चैव Brh_1,19.28c भूमिर् अव्याहता परैः Brh_1,7.36d भूमिश् च्छिन्ना यदा भवेत् Brh_1,19.24d भूमिं दत्त्वा यस् तु पत्रं Brh_1,6.12a भूमेर् अन्यत्र संस्थितिः Brh_1,19.23d भूमेर् अभुक्तिर् लेख्यस्य Brh_1,7.66a भूमौ निवेशयेत् तावद् Brh_1,2.29a भूमौ विवादयेत् क्षिप्रम् Brh_1,3.9c भूम्यां वा प्रथमण् लिखेत् Brh_1,2.33b भूयो दायविभागः स्याद् Brh_1,26.68c भूवादो ऽस्वामिविक्रियः Brh_1,1.11d भृगुणास्वामिविक्रयः Brh_1,12.1b भृतकस् तु न कुर्वीत Brh_1,16.3a भृतकस् त्रिविधो ज्ञेय Brh_1,15.11a भृतकः कर्मकरश् च] Brh_1,15.15d भृतको विदधाति यत् Brh_1,16.9b भृतभेदत्रयं त्व् इदम् Brh_1,15.3d भृतानाम् उच्यते विधिः Brh_1,15.1b भृतिस् तुष्ट्या पण्यमूलं Brh_1,14.9a भृतिहानिम् अवाप्नोति Brh_1,16.3c भृतै रक्ष्य उपस्करः Brh_1,16.6d भृतो ऽनार्तो न कुर्याद् यो Brh_1,16.4a भृत्यदानम् अशुश्रूषा Brh_1,1.11c भृत्यानां कर्म कुर्वताम् Brh_1,1.2b भृत्यान् नाह्वाययेन् नृपः Brh_1,1.151d भेत्तव्यो राजपूरुषैः Brh_1,22.6b भेदकृत्साहसी तथा Brh_1,17.16b भेदने मध्यमो गुरुः Brh_1,21.13d भेदम् आयान्ति साक्षिणः Brh_1,8.14b भेदस् तु भयदर्शनम् Brh_1,3.8b भेदः शास्त्रचरित्रयोः Brh_1,3.45b भेदेनोपेक्षया न्यासं Brh_1,11.12a भोक्तव्यः समनन्तरम् Brh_1,10.50d भोगच्छेदनिमित्तं च Brh_1,7.49c भोगम् अन्येषु कल्पयेत् Brh_1,7.63d भोगलाभस् तथैव च Brh_1,10.9d भोगलाभस् तदा तत्र Brh_1,10.100c भोगलाभं तथैव च Brh_1,10.16b भोगलाभः प्रकीर्तितः Brh_1,10.14b भोगं कामं च नाम च Brh_1,19.28b भोगं चैव ततो धनात् Brh_1,26.59b भोगात् तत्र न सिद्धिः स्याद् Brh_1,7.63c भोगेन प्रकर्षान्वितम् Brh_1,10.70b भोगे लाभं तथैव च Brh_1,10.25b भोगोपग्रहपूजनम् Brh_1,1.50b भोजनव्यञ्जनक्रिया Brh_1,25.10b भोज्यान्नो ऽथ प्रतिग्राह्यो Brh_1,15.19c भोज्याभरणकर्मिणः Brh_1,26.40b bhramadvÅrÅtaraÇgìhye ह्य् Brh_1,8.75a भ्रमश्वभ्रचतुष्पथान् Brh_1,1.35b भ्रातरस् तु सहोदराः Brh_1,26.79b भ्रातरः संविभक्ता ये Brh_1,6.11a भ्रातरो ये च संसृष्टा Brh_1,26.114c भ्राता पुत्राश् च कीर्तिताः Brh_1,26.87d भ्राता वा तदनुज्ञया Brh_1,26.135f भ्राता वा भ्रातृपुत्रो वा Brh_1,26.139a भ्राता सखा च जामाता Brh_1,5.39c भ्रातुः सकाशात् पित्रोर् वा Brh_1,26.29c भ्रातृपुत्राः सनाभयः Brh_1,26.134b भ्रातृभागे विभक्तजः Brh_1,26.55b भ्रातृभार्याम् अभर्तृकाम् Brh_1,1.130b भ्रात्रा चैकत्र संस्थितः Brh_1,26.113b भ्रान्तिः शङ्का समुद्दिष्टा Brh_1,2.42a भ्रान्तिः संजायते यतः Brh_1,6.2b भ्रान्तिः संजायते यदा Brh_1,6.43b भ्रामयेद् गर्दभेन तु Brh_1,24.13d भ्रूणहा मित्रहा चैषां Brh_1,5.34c मग्नाङ्गः शुचिताम् इयात् Brh_1,8.61b मणिमुक्ताप्रवालानां Brh_1,4.15a मण्डलं तु प्रमाणतः Brh_1,8.57d मण्डलं परिचक्षते Brh_1,1.23d मण्डलान् मण्डलान्तरम् Brh_1,8.57b मतिर् उत्पद्यते यावत् Brh_1,2.39c मतिर् नोत्सहते यत्र Brh_1,1.140a mattamƬhÃnabhij¤Ãrta- Brh_1,18.19a मत्तलेख्यं परस्परम् Brh_1,6.15b मत्तातिवृद्धनिर्धूतैः Brh_1,14.15c मत्तोन्मत्तप्रमत्तांश् च Brh_1,1.151c मत्तोन्मत्तार्तव्यसनि- Brh_1,1.123a मत्तोन्मत्तेन विक्रीयं Brh_1,18.4a मत्तो वृद्धो ऽनुयुक्तश् च Brh_1,1.136c मत्स्यादाश् च नराः पूर्वे Brh_1,1.129a मदूर्ध्वम् इति यद् दत्तं Brh_1,14.14a मद्यानां मधुसर्पिषाम् Brh_1,10.19b मध्यदेशे कर्मकराः Brh_1,1.128c मध्यमस् तु कृषीवलः Brh_1,15.12b मध्यमस् तु कृषीवलः Brh_1,15.13b मध्यमं शरम् आदाय Brh_1,8.59a मध्यमं संग्रहं विदुः Brh_1,24.7d मध्यमं संग्रहं विदुः Brh_1,24.10d मध्यमः शस्त्रसंधाने Brh_1,21.9a मध्यमः संग्रहः स्मृतः Brh_1,24.9d मध्यमे कर्मणी हित्वा Brh_1,7.16c मध्यमेषु शतावरः Brh_1,1.148d मध्यस्था वञ्चयन्त्य् Brh_1,22.19a मध्यस्थाः कूटसाक्षिणः Brh_1,22.3b मध्यस्थितम् अनाजीव्यं Brh_1,26.50a मध्यस्थैर् वा परस्परम् Brh_1,17.7b मध्यं कृष्टशदं तु सः Brh_1,19.53d मध्यानां द्विगुणा स्मृता Brh_1,8.48b मध्योत्तमे ऽर्धदण्डस् तु Brh_1,9.12c मध्वास्वादो विषं पश्चाद् Brh_1,14.3c मनुना येन पूर्वशः Brh_1,26.77b मनुना समुदाहृतम् Brh_1,21.22f मनुना समुदाहृता Brh_1,8.28b मनुष्यमारणं चौर्यं Brh_1,23.2a मनुष्यमारणे स्तेये Brh_1,2.24a मनुष्यहारिणो राज्ञा Brh_1,22.22a मनुष्यास् त्व् अनृतं विदुः Brh_1,1.54b मनोवाक्कायसंयुता Brh_1,25.8b मन्त्रौषधिबलात् किंचित् Brh_1,22.20a मन्दभाग्यनिराश्रयैः Brh_1,13.3b मन्वर्थविपरीता yà Brh_1,end/c मन्वादिस्मृतिवेदिभिः Brh_1,6.19d ममानेन प्रदातव्यं Brh_1,2.12a मरुतां स्थानम् उच्यते Brh_1,8.27b मर्णीभाश्वाश्वतरिणाम् Brh_1,18.11a मर्मघाती तु यस् तेषां Brh_1,23.15a मर्मप्रहारदो यस् तु Brh_1,23.14c मर्मस्थानं च यत्नतः Brh_1,23.20d मर्यादा कल्पिता नदी Brh_1,19.43b मर्यादा लेखिता कार्या Brh_1,1.134a मलिनं स्वल्पकालिकम् Brh_1,6.32b मलिनाङ्गीम् अधः शय्यां Brh_1,24.18c महानद्याथवा राज्ञा Brh_1,19.41a महापराधयुक्तांश् च Brh_1,9.11a महापातककारिणे Brh_1,9.13d महापातकदूषणम् Brh_1,20.4b महापातकदूषिताः Brh_1,1.173b महापातकयुक्तो ऽपि Brh_1,9.10a महापातकयुक्तो ऽपि Brh_1,9.27c महापापाभिशस्तो यः Brh_1,3.39a महापापाभिशापेषु Brh_1,4.16a महापापोपपापाभ्यां Brh_1,3.37a महाभियोगे निर्धर्मे Brh_1,8.68a महाभियोगेष्व् एतानि Brh_1,8.81c महाराजनविरोधकाः Brh_1,2.32b महेन्द्रसदृशो भवेत् Brh_1,9.32d माण्डव्यश् चोरतां गतः Brh_1,1.116d माता दायम् अवाप्नुयात् Brh_1,26.135b मातापित्रोर् आत्मनश् Brh_1,6.21a माता रिक्थहरी ज्ञेया Brh_1,26.135e मातुर् निवृत्ते रजसि Brh_1,26.9c मातुलस्य सुता द्विजैः Brh_1,1.128b मातुः पिता पितृव्यश् च Brh_1,5.39a मातुः स्वसा मातुलानी Brh_1,26.32a मातृतुल्याः प्रकीर्तिताः Brh_1,26.25d मातृतुल्याः प्रकीर्तिताः Brh_1,26.32d मातृभागेन धर्मतः Brh_1,26.24d मातृमातामहे धने Brh_1,26.133d मातृस्थानम् प्रकल्पयेत् Brh_1,8.25b मानुषं त्रिविधं स्मृतम् Brh_1,4.7b मानुषीइ दैविकी तथा Brh_1,4.6b मानुषी त्रिविधा क्रिया Brh_1,4.8b मा भैषीर् ब्रूहि मानव Brh_1,1.145d मायायोगविदां चैव Brh_1,1.76c मायाविनो धृतधनाः Brh_1,26.142a मारुते वाति वै भृशम् Brh_1,8.62d मार्गेनाधर्षितः परैः Brh_1,1.121b माल्यधूपासनोपेतां Brh_1,1.46c mëo विंशतिभागस् तु Brh_1,10.29a मासत्र्यहार्धमासिकम् Brh_1,18.6b मासपक्षादिवृद्धिमत् Brh_1,6.3b मासषाण्मासिकादिकम् Brh_1,26.97d मासषाण्मासिके करे Brh_1,1.133d मासषाण्मासिके श्राद्धे Brh_1,26.137c मासं चतुस् त्रयं वर्षं Brh_1,3.4c मासं सार्धम् अथापि वा Brh_1,10.76d मासाद् ग्राह्या च कालिका Brh_1,10.10b मासि मासि सबन्धके Brh_1,10.4b मांसभेदे तु मध्यमः Brh_1,21.11b मांसमद्याभियोगं च Brh_1,25.13c मित्रप्राप्त्यर्थलाभे वा Brh_1,23.11a मित्रादिषु प्रयुञ्जीत Brh_1,9.14a मिथ एव प्रदातव्यो Brh_1,11.16c मिथो दायः कृतो येन Brh_1,11.16a मिथो ऽल्पम् अपि संवदेत् Brh_1,3.15b मिथ्या तत् तु विजानीयाद् Brh_1,3.17c मिथ्या यावति वादयेत् Brh_1,10.129b मिथ्यायां च चतुष्पादः Brh_1,2.3a मिथ्यायां चापि लेखयेत् Brh_1,3.22b मिथ्यासंप्रतिपत्तिश् च Brh_1,2.2a मिथ्योक्तौ पूर्ववादी तु Brh_1,3.13c मिथ्योत्तरं प्राङ्न्याय- Brh_1,3.6c मुक्ता भाव्याश् च नृपतिर् Brh_1,17.3c मुक्ता भाव्याश् च नृपतेर् Brh_1,1.31c मुक्त्वा कालं सुसंविशेत् Brh_1,1.61b मुक्त्वाशौचोदकक्रियाम् Brh_1,26.57d मुखसंदर्शनेनापि Brh_1,26.81c मुखं चाधिकृतः स्मृतः Brh_1,1.84b मुख्यैः सह समूहानां Brh_1,17.20a मुद्राङ्कितं च यद् दत्तं Brh_1,11.2c मुद्रां दद्याद् यथा पत्रं Brh_1,1.147a मुद्रिता अध्यक्षसंयुक्ता Brh_1,1.58c मुद्रिता शासिता तथा Brh_1,1.57b मुमूरुषुहीनलुप्तार्थैर् Brh_1,6.30a मुमूर्षुर् वा यथाक्रमम् Brh_1,5.13b mƬhair विनिमयः कृतः Brh_1,18.19b मूत्रोच्चारसमः स्मृतः Brh_1,26.37d मूर्वं म्र्ता हरेद् अग्निम् Brh_1,26.96a मूलकर्म च कुर्वन्ति Brh_1,22.20c मूलखानककैवर्त- Brh_1,19.27c मूलपुष्पफलानि च Brh_1,23.5b मूलहानिः प्रजायते Brh_1,10.43b मूलं सर्वविवादानां Brh_1,1.16c मूलं स्यात् सोदयं नृणाम् Brh_1,10.100d मूले दत्ते तथैवैषा Brh_1,10.13c मूलेन सह वादस् तु Brh_1,12.6c मूले न्यस्याधिम् आप्नुयात् Brh_1,10.68b मूले समाहृते क्रेता Brh_1,12.6a मूलोदयं प्रविष्टं चेत् Brh_1,10.67c मूल्यस्यानुचितं स्मृतम् Brh_1,18.16b मूल्यं दत्त्वाधिकं न्यूनं Brh_1,18.16a मूल्यं न लभ्यते Brh_1,12.15d मृतस्य वित्ताद् आदद्याद् Brh_1,29.10c मृतं भर्तरि तद्धनम् Brh_1,26.95b मृता यद्य् अपि साक्षिणः Brh_1,6.50d मृते धनिनि साक्षिणः Brh_1,5.41b मृते पितरि pit­aæÓaæ Brh_1,10.112c मृते भर्तरि bhart­aæÓaæ Brh_1,26.101a मृते रिक्थिनम् आपतेत् Brh_1,14.14d मृते विप्रासुतो हरेत् Brh_1,26.121d मृतेष्व् अपि हि साक्षिषु Brh_1,6.45d मृतो ऽनपत्यो ऽभार्यश् चेद् Brh_1,26.111a मृत्पिण्डान्तरितौ ततः Brh_1,8.83d मृदम् आदाय मूर्धनि Brh_1,19.33d मृद्भाणके ऽनुपहते Brh_1,8.88c मृषायुक्ति क्रियाहीनम् Brh_1,2.20a मेखलाभ्रमनिष्कास- Brh_1,19.47a मोक्तव्यम् इति निश्चयः Brh_1,10.68f मोच्यो ऽभिज्ञो ऽपि सर्वस्वम् Brh_1,27.6c मोहाद् वा यदि वा शाठ्याद् Brh_1,2.17a मोहाद् वा लोभतो ऽपि वा Brh_1,1.103b मौण्ड्यं कुर्यान् नराधिपः Brh_1,9.27f मौनी वा सप्तभिर् दिनैः Brh_1,3.35b मौनी साक्षिपराजितः Brh_1,3.34b मौलानां सीमसाक्षिणाम् Brh_1,19.12b मौलास् ते तु समुद्दिष्टाः Brh_1,7.50c मौलास् ते तु समुद्दिष्टाः Brh_1,19.38c म्रियेतान्यतरो वापि Brh_1,26.115c म्र्ते म्रियेत या पत्यौ Brh_1,25.12c यच् चानुचितमूल्यं स्यात् Brh_1,18.19c यच् छक्तेन न याचितम् Brh_1,6.51b यच् छ्रुतं भूभृता स्वयम् Brh_1,5.16b यजते ऽहरहर् यज्ञैः Brh_1,1.42c यज् जुहोति यद् अर्चति Brh_1,1.41b यज्ञे संपूज्यते विष्णुर् Brh_1,1.118a यज्ञे स्वाम्याप्नुयात् पुण्यं Brh_1,1.143c यज्ञे स्वाम्य् आप्नुयात् पुण्यं Brh_1,3.30c यतः स पुरुषो गतः Brh_1,8.59d यतो द्रव्यं विनिक्रीय Brh_1,1.4a यतो रञ्जयते प्रजाः Brh_1,1.66b यत् किञ् चित् कुरुते नरः Brh_1,7.7b यत् तद् ग्राह्यं तद् उच्यते Brh_1,3.27d यत् तेन सदसि प्रोक्तं Brh_1,1.108c यत् त्व् एवं लिखितं पत्रं Brh_1,17.12c यत्नास् तत्साधने मताः Brh_1,7.1b यत्नैः प्राप्तं रक्षितं वा Brh_1,10.32c यत्नैः प्राप्तं रक्षितं वा Brh_1,17.25a यत् प्रणष्टं भृतं वा स्यान् Brh_1,16.10c यत्र कुर्यात् पुनर् नृपः Brh_1,1.21b यत्र धर्मः स निर्णयः Brh_1,9.4b यत्र भूमिर् यथाविधा Brh_1,1.33b यत्र भ्रान्तिर् द्वयोर् भवेत् Brh_1,10.98b यत्रर्णी दाप्यते ऽर्थं स्वं Brh_1,10.94c यत्र वादी प्रमीयते Brh_1,3.31b यत्र विप्रतिपत्तिः स्यात् Brh_1,5.49c यत्र विप्रो न विद्वान् स्यात् Brh_1,1.79a यत्र सभ्यो ऽन्यथावादी Brh_1,1.103c यत्र साक्षी दिशं गच्छेन् Brh_1,5.13a यत्र सांशायिको धर्मो Brh_1,3.46a यत्र स्त्रियो ऽभिपूज्यन्ते Brh_1,25.5a यत्र स्वामी कथंचन Brh_1,13.17b यत्राधिकं गृहक्षेत्रं Brh_1,10.70a यत्रासौ मध्यमः शरः Brh_1,8.58d यत्राहर्ताभियुक्तः स्याल् Brh_1,7.38a यत्रांशो यस्य यादृशः Brh_1,13.2b यत्रैको विनिवेशितः Brh_1,6.31b यत्रैवं वेत्ति नृपतिः Brh_1,9.34a यत्रैवं स्युः स्थिता वर्णा Brh_1,6.38c यत्रोपविष्टा विप्राग्र्याः Brh_1,1.59e यत् साध्यं परिकल्प्यते Brh_1,5.53d यथाकालम् अदर्शनम् Brh_1,7.66b यथाकालं प्रदर्शितम् Brh_1,6.49b यथाक्षरम् अशेषतः Brh_1,4.4b यथा जलं कुप्लवेन Brh_1,26.90a यथा दण्डो विधीयते Brh_1,21.2b यथा दायस् तथा ग्रहः Brh_1,11.16d यथादृष्टार्थवादिनः Brh_1,8.50d यथा धने तथा र्णे च Brh_1,26.57a यथाधिर् नाशम् आप्नुयात् Brh_1,10.41b यथा न नरकं व्रजेत् Brh_1,10.116d यथान्नेन भृतो नरः Brh_1,15.8d यथा पितृधने स्वाम्यं Brh_1,26.133a यथा यथा विभागाप्तं Brh_1,26.12c यथा यमः प्रियद्वेष्यौ Brh_1,1.110a यथार्हम् एतान् संपूज्य Brh_1,1.26a यथालाभोपपन्नैस् Brh_1,4.19a यथावद् अनुपूर्वशः Brh_1,5.5d यथावद् विधिचोदितम् Brh_1,8.53b यथाविधेन द्रव्येण Brh_1,7.7a यथा व्याधिर् उपेक्षिता Brh_1,25.3d यथासमयं वा स्यात् . Brh_1,27.4a यथा संबध्यते तेन Brh_1,1.55c यथांशेन गृहे गृहे Brh_1,26.2b यथेष्तं स्थावरेष्व् अपि Brh_1,26.31b यथैवात्मा तथा पुत्रः Brh_1,26.129a यथोक्तविधिना देयं Brh_1,8.15a यथोक्तं दापयेद् दमम् Brh_1,23.15b यथोक्तं दापयेद् दमम् Brh_1,23.22b [यथोक्तेन नयन्तस् ते Brh_1,19.36a यद् अधीते यद् यजते Brh_1,1.41a यद् अर्थं दापितास् तस्मान् Brh_1,10.83c यदा कश्चित् समागच्छेत् तदा Brh_1,13.15a यदा कश्चिद् विपद्यते Brh_1,13.18b यद् आगत्य विचारयेत् Brh_1,12.5b यदा तत्र वणिक् कश्चित् Brh_1,13.14a यदा त्व् एवंविधः पक्षः Brh_1,3.1a यद् आधिं प्रार्थयेद् ऋणी Brh_1,10.66b यदा विद्वेषिणस् ते तु Brh_1,27.10a यद् आसाम् औरसो न स्यात् Brh_1,26.33a यदा स्वगृहम् आनीय Brh_1,10.91a यदि कुर्यात् तु निह्नवम् Brh_1,3.17b यदि तत् प्रतिपद्यते Brh_1,3.18b यदि तन् नाशम् आप्नुयात् Brh_1,11.11b यदि तस्मान् न संहरेत् Brh_1,11.17b यदि नोत्सहते यत्र Brh_1,2.35a यदि पापविमुक्तो ऽहं Brh_1,8.90c यदि प्रकर्षितं तत् स्यात् Brh_1,10.72a यदि प्रकर्षितं तत् स्यात् Brh_1,10.126a यदि लब्धं भवेत् किञ् चित् Brh_1,6.50a यदि वादी निराकाङ्क्षः Brh_1,5.27c यदि संजायते क्वचित् Brh_1,18.7b यदि संशय एव स्याल् Brh_1,19.10a यदि सोपद्रवः सुतः Brh_1,10.120b यद् उज्वलं चिरकृतं Brh_1,6.32a यदृच्छश् चोत्तरश् चैव Brh_1,5.4c यदृच्छ स्मारिताः कुल्यास् Brh_1,5.19c यद् गृहीतं कुटुम्बार्थे Brh_1,10.121c यद् दत्तं श्वशुरेण तु Brh_1,26.104b यद् द्रव्यं तत् स्वकं देयम् Brh_1,14.7c यद् ब्रवीति विवक्षितम् Brh_1,1.175b यद् भक्तः सो ऽभियुक्तः स्यात् Brh_1,8.66a यद् यत् क्षेत्रं प्रचीयते Brh_1,14.4b यद् यद् गुरुतरं कार्यं Brh_1,3.38c यद्य् anƬhà भवेत् तदा Brh_1,26.128b यद्य् अपि स्वयम् आर्हितम् Brh_1,26.38b यद्य् अप्य् एषाम् पिता दद्यान् Brh_1,26.121c यद्य् एकजाता बहवः Brh_1,26.24a यद्य् एकजाता बहवो Brh_1,26.79a यद्य् एकशासने ग्राम- Brh_1,7.32c यद् विभक्ते धने किंचिद् Brh_1,26.99a यद् वृत्तं व्यवहारे तु Brh_1,6.27a यन्त्रायुधैश् च विविधैः Brh_1,1.29c यन् नोक्तं पूर्ववादिना Brh_1,2.17b यवार्धिकस्य वा नाशे Brh_1,8.32a [यशश् च] विपुलं लभेत् Brh_1,1.53d यशो वित्तं फलरसो Brh_1,1.50a यश् च न प्रकृतिं गतः Brh_1,1.122b यश् च पौरविरोधकृत् Brh_1,2.43b यश् च व्याधेर् अतत्त्ववित् Brh_1,22.10b 'यसोः संतप्तयोर् यथा Brh_1,3.46d यस् तत्र परिकल्पितः Brh_1,27.5d यस् तत्र परिकल्पितः Brh_1,28.2d यस् तत्र संकरं श्वभ्रं Brh_1,19.52a यस् तां न प्रतिपद्यते Brh_1,15.2b यस् तु तान् न विवादयेत् Brh_1,3.33b यस् तु दोषेण दूषयेत् Brh_1,5.21b यस् तु संस्क्रियते न्यासो Brh_1,11.19a यस् तु साधारणं हिंस्यात् Brh_1,17.15a यस् तु स्वशक्त्या रक्षेत् तु Brh_1,13.13c यस् तूपरि न लेखयेत् Brh_1,10.108b यस् तूपरि न लेखयेत् Brh_1,10.130b यस् त्व् आसन्नतरस् तेषां Brh_1,26.138c यस् त्व् इन्द्रियनिरोधेनाप्य् Brh_1,1.167a यस्मात् तदानृशंस्यार्थं Brh_1,26.30c यस्माद् देवैः प्रयुक्तानि Brh_1,8.5a यस्माद् भर्ता प्रभुस् तस्याः Brh_1,15.24c यस्मिन्न् आवेदिते पक्षे Brh_1,2.13a यस्मिन् पूर्वं निवेशयेत् Brh_1,8.61f यस्मिंस् तद् धि विचार्यते Brh_1,6.34d यस्य तस्यैव सा मही Brh_1,19.41d यस्य त्रिपुरुषा भुक्तिः Brh_1,7.57a यस्य त्रिपुरुषा भुक्तिः Brh_1,7.58a यस्य नोपरता भार्या Brh_1,26.93a यस्य पैतामहं भवेत् Brh_1,26.64b यस्य सत्ये स्थिता मतिः Brh_1,1.54d यस्य हानिर् न जायते Brh_1,8.65b यस्याभियोगं कुरुते Brh_1,1.141a यस्याम् अध्यास्त पार्थिवः Brh_1,1.60d यस्याम् अध्यास्य पार्थिवः Brh_1,1.83b यस्याशेषः प्रतिज्ञार्थः Brh_1,5.44a यस्येह प्रथिता कीर्तितः Brh_1,26.20c यं च अर्थम् अभियुञ्जीत Brh_1,2.7a यं परंपरया मौलाः Brh_1,26.67a यः कश्चित् कुरुते नरः Brh_1,10.30b यः कश्चित् कुरुते नरः Brh_1,17.14b यः कश् चित् स्वयम् आगतः Brh_1,5.12b यः कश्चिद् वञ्चकस् तेषां Brh_1,13.7a यः कुर्यात् कार्यनिर्णयम् Brh_1,1.98b यः पश्चिमः क्रियाकारः Brh_1,10.61c यः शक्तो राजशासनम् Brh_1,1.147d यः सन्तम् अभिलङ्घयेत् Brh_1,21.5b यः समर्थो विसंवदेत् Brh_1,17.13b यः समर्थो विसंवदेत् Brh_1,17.21b यः स्वामिना नियुक्तस् तु Brh_1,9.29a यः स्वामिना नियुक्तस् तु Brh_1,10.122a याचमानाय दातव्यम् Brh_1,10.103a याचितं स्वाम्यनुज्ञातं Brh_1,11.20a याच्यमानो न दद्याद् वा Brh_1,11.12c याज्यं तच् छिष्यतस् तथा Brh_1,7.10d या तस्य भगिनी सा तु Brh_1,26.108a याति शक्रसलोकताम् Brh_1,9.34d या तु पूर्वं प्रसाधिता Brh_1,7.60d यादृक् तादृक् प्रयत्नतः Brh_1,26.88b यादृग्वादी यश् च पक्षो Brh_1,1.174c यादृच्छिकः सावधिश् च Brh_1,10.39a या न दोग्ध्री न गर्भिणी Brh_1,26.36b यानि भूमिर् न भक्षयेत् Brh_1,19.17b यानैर् आह्वापयेन् नृपः Brh_1,1.154d यान्ति चासारतां तथा Brh_1,10.54d यान्त्य् आयान्ति जना येन Brh_1,19.51a या राज्ञा क्रोधलोभेन Brh_1,19.25c [या राज्ञा क्रोधलोभेन Brh_1,19.29c यावज् जीवं हीनस्वाम्यं Brh_1,26.101c यावत् तन् न प्रदीयते Brh_1,10.37b यावत् तन् न विशोधयेत् Brh_1,5.29d यावद् अर्थो विनिश्चितः Brh_1,2.29b यावद् आह्वानदर्शनम् Brh_1,1.158d यावन् मूलं न शोधितम् Brh_1,10.16d यावन् मूलं न शोधितम् Brh_1,10.25d या स्थितिः परिकीर्तिता Brh_1,6.18b या स्नेहान् न निवारिता Brh_1,25.3b यियक्षुर् व्यसने स्थितः Brh_1,1.164bb युक्ताम् अग्न्यम्बुना तथा Brh_1,1.47b युक्तियुक्तो विधिः स्मृतः Brh_1,9.8b युक्तिलेशस् तथैव च Brh_1,7.69b युक्तिलेशादयो ऽपि वा Brh_1,4.20b युक्तिहीने विचारे तु Brh_1,1.114c युक्तिं विना विचारेण Brh_1,1.116c युक्त्या विभजनीयं तद् Brh_1,26.4a युक्त्या विभजनीयं तद् Brh_1,26.50c युक्त्या संपरिकल्प्तम् Brh_1,9.3b युगह्रासाद् अशक्यो ऽयं Brh_1,25.16c युद्धोपदेशकश् चैव Brh_1,23.16a युद्धोपलब्धं करतो Brh_1,7.11c युवा जवसमन्वितः Brh_1,8.58b ये च देशान्तरस्थिताः Brh_1,7.50b ये च वृद्धतमा नराः Brh_1,19.26d ये चारण्यचरास् तेषाम् Brh_1,1.73a ये चैते क्रीतकाः स्मृताः Brh_1,26.74b ये तु तिष्ठन्ति करणे Brh_1,4.2a ये धर्मास् तत्प्रवर्तिताः Brh_1,1.126d येन क्रीतं तु मूल्येन Brh_1,12.3a येन क्षिप्तस् तथैव सः Brh_1,13.5b येन ते कूटतां यान्ति Brh_1,6.36a येन भुक्तं भवेत् पूर्वं Brh_1,10.44c येन यच् च विभावितम् Brh_1,11.10b येन यत्र यथा च यत् Brh_1,10.3b येन यत्र यथा देयम् Brh_1,10.102c येन यावद् यथा भुक्तं Brh_1,19.45c येन स्वं पित्र्यम् एव च Brh_1,5.6b येनाङ्गेन द्विजातीनां Brh_1,21.22c येनांशो यादृशो भुक्तस् Brh_1,26.149a ये ऽन्यदेशे व्यवस्थिताः Brh_1,19.38b ये ऽपुत्राः क्षत्रविट्शूद्राः Brh_1,26.119a ये ऽप्य् अपेताः स्वधर्मेभ्यः Brh_1,8.37a ये विदुस् तत्र साक्षिणः Brh_1,7.49d ये विदुस् ते ऽत्र साक्षिणः Brh_1,19.28d ये विदुस् ते परीक्षकाः Brh_1,1.16d येषाम् एताः क्रिया लोके Brh_1,26.7a येषां ज्येष्ठः कनिष्ठो वा Brh_1,26.115a ये समाः स्युस् तु तैः सार्धं Brh_1,13.27c ये स्युस् तत्र यवीयसः Brh_1,26.27b योगक्षेमवतो लाभः Brh_1,26.52a यो ऽदत्तव्यवहारत्वाद् Brh_1,1.171a यो न दद्याद् देयदमं Brh_1,9.26a यो न विद्वान् न धार्मिकः Brh_1,26.36d यो न हन्याद् वधप्राप्तं Brh_1,23.18c यो ऽन्यहस्ते तु विक्रीय Brh_1,18.5a यो ऽन्यं देशं समाश्रितः Brh_1,26.65b यो ऽभिशस्तस् तत् क्षमते Brh_1,3.37c यो भुङ्क्ते परदासीं तु Brh_1,15.8a यो भुङ्क्ते बन्धकं लोभान् Brh_1,10.40a यो यस्य प्रतिभूस् तिष्ठेद् Brh_1,10.77a यो यावन् निह्नुवीतार्थं Brh_1,10.129a यो ऽर्थिनार्थः prabhëyeta Brh_1,3.20a यो वा ताम् उद्वहेद् धुरम् Brh_1,10.117d यो वै परकुलं व्रजेत् Brh_1,7.19b यो वै परकुलं व्रजेत् Brh_1,26.75b यो ऽस्वामी लोभसंयुतः Brh_1,12.8b यो हन्याद् आततायिनम् Brh_1,23.19b रक्तमाल्याम्बरधरो Brh_1,19.33c रक्षन् धर्मेण भूतानि Brh_1,1.42a रक्षेद् उक्त्वानृतान्य् अपि Brh_1,5.43f रक्षेद् वा कृतमूल्यं तु Brh_1,10.52a रज्जुच्छेदे ऽक्षभङ्गे वा Brh_1,8.52c रथं हरेद् यथाध्वर्युर् Brh_1,13.19a रथ्यावस्करशोधनम् Brh_1,15.17b रमन्ते तत्र देवताः Brh_1,25.5b रसधान्यं तु सावधि Brh_1,13.24b रहोजितो ऽनभिज्ञश् च Brh_1,27.6a रहो दत्ते निधौ यत्र Brh_1,11.15a राजकर्मपरायणा Brh_1,16.13b राजकार्योद्यतस् तथा Brh_1,1.164bd राजचौरारातिभयाद् Brh_1,11.3a राजदण्डस् ततो ऽधिकः Brh_1,21.14d राजद्रोहे च बन्धनम् Brh_1,9.12d राजप्रसादलब्धं वा Brh_1,17.25c राजभागसमन्वितम् Brh_1,27.1d राजभागहराश् च ये Brh_1,27.7b राजभार्याहराश् च ये Brh_1,22.12b राजभाव्यं हरन्ति ये Brh_1,17.22b राजभीतप्रवासिनाम् Brh_1,6.52b राजमार्गे निवेशयेत् Brh_1,29.9b राजमुद्रान्वितं चैव Brh_1,6.28c राजयुक्ता च शासिता Brh_1,1.58d राजलेख्यं स्थानकृतं Brh_1,6.4a राजवृद्धिः सकितवात् Brh_1,27.3c राजश्रोत्रियवित्ते च Brh_1,7.29c राजा कार्याणि संपश्येत् Brh_1,1.27a राजा कार्याणि संपश्येत् Brh_1,1.65a राजाज्ञा निर्णयः स्मृतः Brh_1,9.7b राजा तत्त्वबृभुत्सया Brh_1,2.40d राजा तत्र विचारयेत् Brh_1,5.30d राजाददीत षड्भागं Brh_1,13.16a राजादीनां च दर्शने Brh_1,10.31b राजान्तरैस् त्रिभिर् भुक्तं Brh_1,7.53a राजायताव् उभाव् अपि Brh_1,1.91d राजा वध्यांश् च घातयन् Brh_1,1.42b राजा वा सास्य पूरुषः Brh_1,2.28b राजाविरोधि धर्मार्थे Brh_1,6.15c राजा वृत्तिविवादानां Brh_1,1.52a राजा सत्स्व् अपि साक्षिषु Brh_1,4.16d राजा सभ्या उदङ्मुखाः Brh_1,1.109b राज्ञा गणकलेखकौ Brh_1,1.81d राज्ञा तद् द्विगुणं दमम् Brh_1,22.18d राज्ञा तस्य कदा चन Brh_1,7.53d राज्ञा दापयितव्यः स्याद् Brh_1,16.11c राज्ञापवर्जितो यस् तु Brh_1,2.43a राज्ञा मध्यम् असाहसम्] Brh_1,19.35d राज्ञामात्यैस् तथैव च Brh_1,7.46b राज्ञा यत्नेन कर्तव्यं Brh_1,9.30a राज्ञा ये विदिताः सम्यक् Brh_1,1.92a राज्ञा लोकहितैषिणा Brh_1,23.11b राज्ञा शास्य इति स्थितिः Brh_1,1.168d राज्ञे दण्डं च तत्समम् Brh_1,19.54d राज्ञे दत्त्वा तु षड्भागं Brh_1,13.10a राज्ञे दत्त्वा तु षड्भागं Brh_1,13.38c राज्ञे निवेदनाद् ऊर्ध्वं Brh_1,1.162a राज्ञो मूर्तिर् हि निर्मिता Brh_1,1.7b राज्याच् च परिहीयते Brh_1,23.12d rëÂrasya वा समस् तस्य Brh_1,2.43c रिक्थभिर् वा परैर् द्रव्यं Brh_1,7.40a रिक्थशौर्यप्रवेदनात् Brh_1,7.24b रिक्थहरो नरः Brh_1,13.15b रिक्थी यत्र प्रवर्तते Brh_1,26.63b रिक्थे च पिण्डदाने च Brh_1,26.82c रुच्या चान्यतरः कुर्याद् Brh_1,8.17c रुद्राणाम् अयनं विदुः Brh_1,8.22d रुद्राश् चैकादश स्मृताः Brh_1,8.24d रूपसंख्यादिलाभेषु Brh_1,10.98a रूप्यधान्यरसाम्बरम् Brh_1,26.97b रोगिणं प्रपलायिनम् Brh_1,13.31b रोगिभ्यो ऽर्थं समादत्ते Brh_1,22.10c लक्षणेन तु लक्षिताम् Brh_1,1.47d लक्षण्यां कल्पयेत् सभाम् Brh_1,1.46b लक्षण्यां वास्तुशास्त्रोक्त- Brh_1,1.47c लक्षितः संशयापहः Brh_1,19.7d लक्ष्ये ऽर्थे ऽभ्यर्थनं तथा Brh_1,2.41b लग्ने घाते दमो बुधैः Brh_1,21.9d लब्धं सौदायिकं स्मृतम् Brh_1,26.29d लब्धे ऽर्थे ऽभ्यर्थनं मोहस् Brh_1,2.42c लभते paribhëitam Brh_1,15.10d लभते मानमात्रकम् Brh_1,26.31f लभते शक्त्यपेक्षया Brh_1,3.4d लभते स्वर्गतिं च सः Brh_1,1.97d लभेत कुलपालिका Brh_1,26.101b लभेत गतभर्तृका Brh_1,26.99d लभेताजीवनं शेषं Brh_1,26.125c labhetÃsyëÂame ऽखिलम् Brh_1,16.14b लभेतांशं क्रमागते Brh_1,26.66d लभेयुस् ते यथोत्तरम् Brh_1,13.35d लभेरंस् ते यतांशतः Brh_1,13.10b लभेरंस् ते यथांशतः Brh_1,13.34d ललाटाङ्कं ब्राह्मणस्य Brh_1,9.27a ललाटाङ्को ब्राह्मणस्य Brh_1,29.5c ललाटौष्ठगुदं कटिः Brh_1,29.4d लवणस्वेदम् अद्येषु Brh_1,10.18c लाभभोगप्रसाधनम् Brh_1,7.52b लाभभोगप्रसाधनम् Brh_1,8.1b लाभस् तेषां तथाविधः Brh_1,13.4d लाभं गृह्णीत चैव हि Brh_1,13.5d लाभं तत्र प्रमाणं स्यात् Brh_1,10.59c लाभात् स परिहीयते Brh_1,13.25d लाभालाभव्ययोदयम् Brh_1,9.28b लाभे द्विगुणताम् इयात् Brh_1,10.22b लिखन्ति कुशला जनाः Brh_1,6.41b लिखितप्रेषिताद् ऋते Brh_1,1.171d लिखितस्याधुना वच्मि Brh_1,6.1c लिखितं कुरुते तु यत् Brh_1,6.16b लिखितं तु प्रयच्छति Brh_1,6.25d लिखितं त्व् अष्टधा स्मृतम् Brh_1,4.8d लिखितं यो न दर्शयेत् Brh_1,6.48b लिखिते साक्षिवादे च Brh_1,4.17a लिखितो लिखितो gƬha÷ Brh_1,5.4a लिखितौ द्वौ तथा gƬhau Brh_1,5.19a लिखेद् भूर्जपटे वापि Brh_1,8.86a लिखेन् न्यायं च लेखकः Brh_1,1.90b लिङ्गानाम् अपि दर्शने Brh_1,19.10b लिङ्गिनस् तस्कराश् चैव Brh_1,1.74c लुब्धातिवृद्धबालाश् च Brh_1,17.8c लेखकस्य मतेन च Brh_1,6.37d लेखकः साक्षिभिः सह Brh_1,6.53b लेखको दक्षिणामुखः Brh_1,1.109d लेखको वापि तादृशः Brh_1,6.31d लेखयित्वा स्वशासने Brh_1,1.31d लेखयित्वा स्वशासनैः Brh_1,17.3d लेखयेद् उत्तरं ततः Brh_1,3.2d लेखयेद् उत्तरं ततः Brh_1,3.26d लेखितः स उदाहृतः Brh_1,5.7d लेख्यदोषास् तु ये केचित् Brh_1,5.22a लेख्यम् अप्य् अन्तरेण तान् Brh_1,26.7d लेख्यम् अप्य् अन्तरेण तान् Brh_1,26.144d लेख्यम् आलेख्यवत् केचिल् Brh_1,6.41a लेख्यसाक्षियुतं तथा Brh_1,13.23d लेख्यं कूटत्वम् आप्नुयात् Brh_1,6.32d लेख्यं कृत्वा स्वनामाङ्कं Brh_1,6.42c लेख्यं तत् त्रिविधं प्रोक्तं Brh_1,6.4c लेख्यं तत्रापहारकम् Brh_1,10.46d लेख्यं त्रिंशत् समातीतम् Brh_1,6.47a लेख्यं दुर्बलताम् इयात् Brh_1,6.51d लेख्यं दुष्टं तदा भृगुः Brh_1,6.38d लेख्यं यत्र न विद्येत Brh_1,1.104a लेख्यं वा साक्षिणो वापि Brh_1,5.29a लेख्यं साक्षी तदा गुरुः Brh_1,7.38b लेख्यं सिध्यति सर्वत्र Brh_1,6.45c लेख्याभावे तु तां तत्र Brh_1,7.62c लेख्यारुढो ऽथ साक्षिमान् Brh_1,10.39b lekhyÃrƬhaæ साक्षिमद् वा Brh_1,10.5c लेख्ये च सति वादेषु Brh_1,4.12c लेख्येन भोगविद्भिर् वा Brh_1,7.48c लेख्येन साक्षिभिर् वापि Brh_1,10.95c लेख्ये संशयम् आपन्ने Brh_1,6.55a लोकपालांश् च पूर्ववत् Brh_1,8.89d लोकवेदाङ्गधर्मज्ञाः Brh_1,1.59c लोकाचारे च सूरिभिः Brh_1,26.92b लोके नित्यविपर्ययम् Brh_1,19.18b लोके संव्यवहारार्थं Brh_1,8.8a लोके ऽस्मिन् वैदिकी स्मृतिः Brh_1,9.9d लोभद्वेषविवर्जिताः Brh_1,5.38b लोभद्वेषादिकं त्यक्त्वा Brh_1,1.98a लोभद्वेषाभिभूतानां Brh_1,1.1c लोभाद् भयाद् वा यो राजा Brh_1,23.12a लौकिकी च क्रिया मता Brh_1,8.32d वक्तव्यं त्व् अप्रियं तत्र Brh_1,1.100c वक्तव्यं साक्षिभिः साक्ष्यं Brh_1,8.42c वक्तव्ये ऽर्थे न तिष्ठन्तम् Brh_1,1.158a वक्ताध्यक्षो नृपः शास्ता Brh_1,1.88c वक्तुं नोत्सहते यदा Brh_1,2.34b वक्तृदोषं निरूपयेत् Brh_1,6.35b वक्त्रे श्रोत्रे च पार्थिवः Brh_1,20.11d वचनस्य प्रतिज्ञात्वं Brh_1,2.16a वचनात् तुल्यदोषः स्यात् Brh_1,20.10c वचन्ं तस्य न ग्राह्यं Brh_1,1.171c वचः प्रत्यर्थिनस् तथा Brh_1,1.134d वञ्चयन्ति स्वबान्धवाः Brh_1,6.42b वणिक्पथं च ये कुर्युर् Brh_1,26.147c वणिग्दण्डं च तत्समम् Brh_1,22.13d वणिग्विक्रीतपण्यस् तु Brh_1,1.139a वणिग्वीथीपरिगतं Brh_1,12.10a वणिग्वीथीपरिगतं Brh_1,12.13a वणिजश् च पलायिनः Brh_1,17.22d वणिज्याद्याः सहैतैस् तु Brh_1,13.3c वत्सराणां शतैर् अपि Brh_1,18.16d वधदण्डम् अतः परम् Brh_1,29.8d वधदण्डेन शासयेत् Brh_1,9.11b वधस् तत्राधिकः स्मृतः Brh_1,23.9b वधं चित्रम् अवाप्नुयात् Brh_1,27.8d वधः संहरणं स्तेयम् Brh_1,2.27c वधादृते ब्राह्मणस्य Brh_1,9.9a वधार्हकः स्वर्णशतं Brh_1,9.19a वधार्हो दण्डम् अर्हति Brh_1,29.3b वधे चेत् प्राणिनाम् साक्स्यं Brh_1,8.41a वध्यास् ते राजपूरुषैः Brh_1,22.16d वने प्रव्रजितादयः Brh_1,1.157b वयोज्येष्ठक्रमेणैकः Brh_1,26.17c वयोविद्यातपोभिश् च Brh_1,26.12a वरुणस्योत्तरे भागे Brh_1,8.27a वरुणो ऽंशो भगस् तथा Brh_1,8.20d वर्चस्थानं वह्निम् अयं Brh_1,19.49a वर्ज्यान् आहुर् मनीषिणः Brh_1,23.4d वर्ज्याश् चैव नराधमाः Brh_1,5.37b वर्णक्रमाच् छतं द्वित्रि- Brh_1,10.4c वर्णसंकरलोपनम् Brh_1,29.13d वर्णानां त्रिविधं स्मृतम् Brh_1,7.9d वर्णानुरूपैः शपथैः Brh_1,8.38a वर्णाश्रमाणां लोपश् च Brh_1,29.13c वर्तितव्यं तथैव तैः Brh_1,13.21d वर्धनं रक्षणं भोग Brh_1,7.1c वर्धितो विजयी भवेत् Brh_1,8.49d वर्षाद् धानिम् अवाप्नुयात् Brh_1,7.65b वश्यं नष्टार्थदर्शनम् Brh_1,2.42b वसनस्याशनस्यैव Brh_1,26.86a वसनं त्रिपणक्रीतं Brh_1,26.84c वसवो ऽष्टौ प्रकीर्तिताः Brh_1,8.19d वसिष्ठवचनप्रोक्तां Brh_1,10.28a वस्त्राण्य् आभरणानि च Brh_1,26.62b वस्त्रादयो ऽविभाज्या यैर् Brh_1,26.47a वस्त्रान्नहीनः कान्तारे Brh_1,6.16a वस्त्रालंकारभोजनैः Brh_1,25.7b वस्त्रालंकारशय्याइ Brh_1,26.60a वस्त्रालंकारसंश्रितम् Brh_1,26.47d वह्निश्वभ्रनिवेशनम् Brh_1,19.50b वाक्च्छले नावसीदति Brh_1,10.27b वाक्छलानुत्तरत्वेन Brh_1,9.5c वाक्पारुष्यं तद् उच्यते Brh_1,20.2d वाक्पारुष्यादिना नीचो Brh_1,21.5a वाक्पारुष्ये कृते यस्य Brh_1,21.2a वाक्पारुष्ये च भूम्यौ च Brh_1,3.16a वाक्पारुष्ये परस्परम् Brh_1,20.5b वाक्पारुष्ये परस्परम् Brh_1,20.8d वाक्पारुष्ये महीवादे Brh_1,4.13a वाक्पार्ष्यादिभिश् चैव Brh_1,2.11c वाग्दण्डश् चैव धिग्दण्डो Brh_1,1.91a वाग्दण्डं धिक् तपस्विनाम् Brh_1,9.14b वाग्दण्डं प्रथमं कुर्याद् Brh_1,29.8a वाग्दण्डेनैव दण्डयेत् Brh_1,9.17b वाग्धिग्दण्डं वधं चैव Brh_1,29.2a वाग्धिग्दमं परित्यागं Brh_1,17.17c वाचकैर् यत्र सामर्थ्यम् Brh_1,6.46a वाचिकं शास्त्रवेदिभिः Brh_1,20.3d वाच्यं प्रत्युत्तरं ततः Brh_1,5.23d वातायनप्रणालीस् तु Brh_1,19.46a वादकाले तु वक्तव्याः Brh_1,5.22c वादयेच् छवसंनिधौ Brh_1,8.41b वादहानिः प्रजायते Brh_1,2.20d वादान् पश्येन् नात्मकृतान् Brh_1,1.169c वादाः संदिग्धरूपिणः Brh_1,1.105b वादी चानुत्तरस् तथा Brh_1,1.174b वादी पक्षं प्रकल्पयेत् Brh_1,2.5b वादो वर्णानुपूर्व्येण Brh_1,1.172c वादो वर्णानुपूर्व्येण Brh_1,3.25c वापगोपनसंग्रहान् Brh_1,19.53b वापयन् फलम् अश्नुते Brh_1,13.30d वापीकूपतडागानि Brh_1,19.8c वाराही चैव माहेन्द्री Brh_1,8.26a वार्द्धुष्यं तद् विगर्हितम् Brh_1,10.21d वार्धके च शिशूनां ते Brh_1,19.22a वार्षिके वा प्रयत्नतः Brh_1,26.137d वाह्यवाहकबीजाद्यैः Brh_1,13.27a विकृताः पापकारिणः Brh_1,29.9d विक्रयं वा क्रिया तत्र Brh_1,10.62c विक्रयादानसंबन्धे Brh_1,3.16c विक्रयाधिप्रतिग्रहम् Brh_1,10.63b विक्रये चैव दाने च Brh_1,26.31a विक्रयेषु च सर्वेषु Brh_1,18.17a विक्रीणात्यविचक्षणः Brh_1,18.3b विक्रीणीत ससाक्षिकम् Brh_1,10.51d विक्रीणीते स्वतन्त्रो यः Brh_1,15.23a विक्रीय वस्त्राभरणं Brh_1,26.51a विक्रीयोर्वीं तु यत् क्रेतुर् Brh_1,12.14a विक्रेता दर्शितो यत्र Brh_1,12.7a विक्रेता यत्र वा मृतः Brh_1,12.10d विक्रेतुः प्रतिदेयं तत् Brh_1,18.7c विग्रहाज् जायते नृणां Brh_1,3.48c विचारयति यः सम्यक् Brh_1,1.6a विचारे संप्रवर्तिते Brh_1,3.42b विचार्य तत्कृतं राजा Brh_1,9.23c विचार्य श्रेणिभिः कार्यं Brh_1,1.93c विचार्यो विनिवेदितः Brh_1,2.26b विच्छिन्नापि हि स ज्ञेया Brh_1,7.60c विजिगीषोर् अरेश् च यत् Brh_1,1.23b विज्ञातं राजपूरुषैः Brh_1,12.10b विज्ञातं राजपूरुषैः Brh_1,12.13b विज्ञातः क्रयविक्रये Brh_1,13.7b विज्ञाता राजपूरुषैः Brh_1,22.5b विज्ञानम् उच्यते शिल्पं Brh_1,15.7a विज्ञेयः कार्षिकः पणः Brh_1,8.8d विज्ञेयः कार्षिकः पणः Brh_1,8.9d विज्ञेयः शपथेन वा Brh_1,21.16d विज्ञेयास् तु निरुत्तराः Brh_1,1.173d विज्ञेयो निष्प्रयोजनः Brh_1,2.10d विज्ञेयो निष्प्रयोजनः Brh_1,2.11d विज्ञेयो ऽसाधुसंसर्गाच् Brh_1,23.24a विड्जौ तु द्व्येकभागिनौ Brh_1,26.41b विण्मूत्रग्रहणोज्झनम् Brh_1,15.17d विण्मूत्रोदकवप्रांश् च Brh_1,19.50a वितत्येह यशो राजा Brh_1,9.33c वितत्येह यशो लोके Brh_1,9.32c वितथस्याभिशंसनात् Brh_1,5.33d वित्तापत्त्योर् यमस्य च Brh_1,1.6d विद्यमानेषु साक्षिषु Brh_1,4.12b विद्यया क्रयबन्धेन Brh_1,7.23a विद्याकर्मरतस् तेषाम् Brh_1,26.19c विद्या त्रयी समाख्याता Brh_1,15.6a विद्याद् उत्तरसाक्षिणम् Brh_1,5.13d विद्याविज्ञानकामार्थ- Brh_1,15.4c विद्याविज्ञानशौर्यार्थे Brh_1,26.20a विद्या शौर्यादिना धनम् Brh_1,26.112b विद्याशौर्यादिनावाप्तं Brh_1,26.58c विद्वद्भिर् ब्राह्मणैः सह Brh_1,27.11d विद्वद्भिर् भागगौरवम् Brh_1,26.12f विद्वेषिणो व्यसनिनः Brh_1,17.8a विधवा यौवनस्था चेन् Brh_1,26.100c विधानम् अनुपूर्वशः Brh_1,6.1d विधानम् इदम् उच्यते Brh_1,13.26b विधानं श्रूयताम् इति Brh_1,11.1d विधानं संग्रहस् तथा Brh_1,25.1b विधिदत्तस्य दिव्यस्य Brh_1,8.14c विधिदत्तं विषं येन Brh_1,8.64a विधिर् एष प्रकीर्तितः Brh_1,19.37b विधिर् एष प्रदर्शितः Brh_1,19.1b विधिः प्रतिभुवाम् अयम् Brh_1,10.84d विधिः स परिकीर्तितः Brh_1,10.45d विनयं चानुरूपतः Brh_1,16.11d विनयं चैव राजनि Brh_1,16.15d विनयं तावद् एव तु Brh_1,18.5d विनयः कल्पनीयः स्याद् Brh_1,24.11c विनयो ऽनपराधिनः Brh_1,20.13b विनयो ऽभिहितः शास्त्रे Brh_1,20.5c विनश्यत्य् अनवेक्षया Brh_1,11.6d विनापि शीर्षकं कुर्यान् Brh_1,8.18a विना लेख्यं कथं चन Brh_1,7.29b विनाशयन् हरन् दण्ड्यः Brh_1,23.5c विनाशार्थिनम् आयान्तं Brh_1,23.17c विनिश्चिते पूर्वपक्षे Brh_1,3.2a विनिह्नुतो यथाभूतं Brh_1,5.8c विनेयास् ते प्रयत्नतः Brh_1,22.15d विनेयास् ते स्युर् अन्यथा Brh_1,26.15d विन्देत् पतिव्रता नारी Brh_1,26.95c विपरीतम् अधर्म्यं स्यात् Brh_1,3.24c [विपरीतं नयन्तस् तु Brh_1,19.36c विपरीते तु दोषभाक् Brh_1,8.70d विपर्ययाद् अधर्मः स्यान् Brh_1,7.13c विप्रम् उत्तमसाहसम् Brh_1,20.16d विप्रलब्धो भवेन् नृपः Brh_1,3.32b विप्रस्य स तृतीयभाक् Brh_1,26.123b विप्रं प्राज्ञं क्रमायातम् Brh_1,1.71c विप्रं व्यापदि pŬitam Brh_1,5.43d viprä शूद्रवद् आचरेत् Brh_1,8.36f विप्राणाम् अस्य कुर्वतः Brh_1,20.11b विप्राद् गृह्णीत विंशकम् Brh_1,13.16d विप्राधीनौ तु ताऊभौ Brh_1,1.91b विप्रेण क्षत्रियाजातो Brh_1,26.120a विप्रे शतार्धं दण्डस् तु Brh_1,20.12a विप्रोत्पन्नास् त्व् अनुक्रमात् Brh_1,26.42b विप्रो धर्मद्रुमस्यादिः Brh_1,1.49a विब्रूयुर् यत्र साक्षिणः Brh_1,5.52b विभक्तजस्य तत् सर्वम् Brh_1,26.56c विभक्तव्यं यथांशतः Brh_1,10.34b विभक्तव्यं यथांशतः Brh_1,17.23d विभक्ता अविभक्ता वा Brh_1,10.117c विभक्तान् अवगच्छेयुर् Brh_1,26.144c विभक्तान् अवगच्छेयुः Brh_1,26.7c विभक्ता भ्रातरः कुर्युः Brh_1,26.6c विभक्ता भ्रातरो ये तु Brh_1,26.106c विभक्ता वाविभक्ता वा Brh_1,14.8a विभक्तास् ते न संशयः Brh_1,26.147d विभक्तैर् भ्रातृभिर् मिथः Brh_1,26.148b विभक्तो यः पुनः पित्रा Brh_1,26.113a विभजद्भिर् अनिन्दिताः Brh_1,26.148d विभजेयुर् यथांशतः Brh_1,10.64b विभजेरन् यथांशतः Brh_1,26.111d विभागदाने विपणे Brh_1,5.10a विभागपत्रम् इत्य् एतद् Brh_1,6.6a विभागपत्रं कुर्वन्ति Brh_1,6.11c विभागस्य पृथग्धनम् Brh_1,26.8d विभागस्य पृथग्धनम् Brh_1,26.146d विभागः संप्रदर्शितः Brh_1,26.9b विभावकं तत्र दिव्यम् Brh_1,11.15c विभावयेत् प्रतिज्ञातं Brh_1,4.5c विभाव्य दापयेन् न्यासं Brh_1,11.14c विमृश्य कार्यं न्याय्यं चेद् Brh_1,1.146c विमृश्य ब्राह्मणैः सार्धं Brh_1,6.35a वियुक्तान्यगृहे वसेत् Brh_1,25.9b विरुद्धं चाविरुद्धं च Brh_1,2.45a विरुद्धः सो ऽभिधीयते Brh_1,2.13d विरोधिकारणैर् मुक्तो Brh_1,2.15c विरोधिप्रतिषेधकः Brh_1,2.15d विवदेत् तत्र यस् तस्मिन् Brh_1,1.68c विवादकारणान्यस्य Brh_1,10.1c विवादन्यायतत्त्वज्ञैस् Brh_1,10.36e विवादपदम् उच्यते Brh_1,15.2d विवादस्थानम् आगतैः Brh_1,8.42d विवादं कर्तुम् इच्छते Brh_1,1.140b विवादं कर्तुम् इच्छतोः Brh_1,2.35b विवादं न विचारयेत् Brh_1,1.125d विवादः श्रूयताम् अयम् Brh_1,18.1d विवादानां विचारणात् Brh_1,1.95d विवादिनो नरांश् चान्यान् Brh_1,9.17c विवादिनो नरांश् चापि Brh_1,9.14c विवादे पृच्छति प्रश्नं Brh_1,1.69a विवादे यस्य दूषिताः Brh_1,5.29b विवादे वक्तुम् इच्छतः Brh_1,2.39d विवादे समुपस्थिते Brh_1,4.18b विवादे सीमनिश्चयः Brh_1,19.10d विवादो ऽष्टादशोपेतः Brh_1,10.56a विवासे पञ्चविंशतिम् Brh_1,29.3d विविक्ते tìito यस् तु Brh_1,21.16a विविधाश् च प्रयुज्यन्ते Brh_1,7.6c विविधेन भयेन च Brh_1,29.6d विशस् तथार्धपञ्चाशच्- Brh_1,20.12c विशुध्यते न संशयः Brh_1,6.53d विशेष एषां निर्दिष्टश् Brh_1,1.15c विशेषलिखितं ज्याय Brh_1,10.47c विशेषो नास्ति धर्मतः Brh_1,26.130b विश्चितं लोकसिद्धं च Brh_1,2.14c विश्वस्तवञ्चकाश् चैव Brh_1,22.14c विश्वस्ते वञ्चकाश् चैव Brh_1,1.107c विश्वासं प्रथमं कृत्वा Brh_1,17.7c विषमस् तु निवर्तते Brh_1,3.47b विषमस् तु निवर्तते Brh_1,10.27f विषमस्थक्रियाकुलान् Brh_1,1.148b विषमस्थाश् च ते सर्वे Brh_1,1.166c विषमस्थाश् च नासेध्याः Brh_1,1.137c विषमस्थाश् च नासेध्याः Brh_1,1.138c विषमां नृपतिः कुर्याच् Brh_1,19.44c विषमे भूप्रदेशे च Brh_1,8.63a विषम् सहस्रे ऽपहृते Brh_1,8.29a विषं कोशश् च पञ्चमम् Brh_1,8.3b विषोपधिबलात् कार- Brh_1,6.30c विसंवादः प्रजायते Brh_1,11.15b विसंवादे द्वयोर् अपि Brh_1,5.16d विसंवादे परस्परम् Brh_1,8.7b विसंवादो यदा भवेत् Brh_1,17.20b विस्फोटो वा न जायते Brh_1,8.78d विहाय करणं पूर्वं Brh_1,10.58a विहाय चरिताचारं Brh_1,1.21a विहायोपानदुष्णीषं Brh_1,5.42a विहिताकरणान् नित्यं Brh_1,1.131a वीरभद्रश् च शम्भुश् च Brh_1,8.22e वृक्षस्थाणुसमाकुले Brh_1,8.63b वृक्षं पर्वतम् ÃrƬhà Brh_1,1.166a वृक्षं फलं वाप्य् उपभोगयोग्यम् Brh_1,18.18b वृक्षारोपणम् एव च Brh_1,19.52b वृत्तस्थापि कृते ऽप्य् अंशे Brh_1,26.100a वृत्तस्वाध्यायवान् स्तेयी Brh_1,22.26a वृत्तस्वाध्यायसंयुतम् Brh_1,23.18b वृत्तानुवादसंसिद्धं Brh_1,6.29c वृत्ते वादे पुनर् न्यायः Brh_1,2.41c वृद्धस्त्रीबालरोगिणाम् Brh_1,1.142b वृद्धान् आथातिथीन् स्त्रियः Brh_1,26.98d वृद्धामात्यानुजीविभिः Brh_1,1.115b वृद्धिर् अष्टगुणा प्रोक्ता Brh_1,10.19c वृद्धिर् अष्टगुणा भवेत् Brh_1,10.20d वृद्धिर् अष्टगुणा मता Brh_1,10.18d वृद्धिर् द्वित्रिचतुर्गुणा Brh_1,10.24b वृद्धिर् नश्यते हापिते Brh_1,10.40d वृद्धिश् चतुर्विधा प्रोक्ता Brh_1,10.8a वृद्धिस् तु न निवर्तते Brh_1,10.23d वृद्धिं वार्द्धुषिके शृणु Brh_1,10.28b वृद्धेर् वृद्धिश् चक्रवृद्धिः Brh_1,10.10c वृषलः कर्म न ब्राह्मं Brh_1,7.15c वेतनस्यानपाकर्म Brh_1,15.3a वेत्रशष्पान्नवाहनैः Brh_1,1.29b वेदविद्याविदो viprä Brh_1,17.2a वेदविद्याविदो विप्रान् Brh_1,1.30a वेदार्थोपनिबद्धत्वात् Brh_1,end/a वेदोदाहरणान्वितः Brh_1,20.18b वेधेनापि यदा त्व् एतान् Brh_1,29.7a वै क्रिया परिकीर्तिता Brh_1,17.1b वैवाहिके क्रमायाते Brh_1,14.5c वैवाह्य श्रोत्रियैर् भुक्तं Brh_1,7.46a वैशेषिकं धनं ज्ञेयं Brh_1,7.10a वैशेषिकं धनं ज्ञेयं Brh_1,7.12a वैश्यम् आक्षारयञ् शूद्रो Brh_1,20.16a वैश्यवृत्तिश् च तस्योक्ता Brh_1,7.14c वैश्यस्य क्षत्रियाक्रोशे Brh_1,20.14a वैश्यस्य सलिलं देयं Brh_1,8.12c वैश्यस्यापि त्रिलक्षणम् Brh_1,7.12b वैश्यं वा धर्मशास्त्रज्ञं Brh_1,1.79c वैश्याजातस् तथैव च Brh_1,26.120d वैश्ये तद् द्विगुणं स्मृतम् Brh_1,14.10b वैश्वदेवादिकाः क्रियाः Brh_1,26.145b वोढुम् अर्हति गोपस् तां Brh_1,16.15c वोदोत्वैतान् न्यायरसान् Brh_1,1.51a व्यपलापी तु संसदि Brh_1,10.95b व्यभिचाररताः स्त्रियः Brh_1,1.129b व्यभिचारं सदार्थेषु Brh_1,8.16c व्ययं दद्यात् कर्म कुर्याल् Brh_1,13.5c व्यवहार इति स्मृतः Brh_1,1.4d व्यवहारगतिं नयेत् Brh_1,1.111d व्यवहारपदं हि तत् Brh_1,1.121d व्यवहारश् चतुष्पदः Brh_1,2.1d व्यवहारश् च पार्थिवे Brh_1,3.46b व्यवहारस् तथोच्यते Brh_1,1.55d व्यवहारस् तु बाध्यते Brh_1,1.20d व्यवहारं प्रकीर्णकम् Brh_1,29.1d व्यवहारं विशोधयेत् Brh_1,3.31d व्यवहारं समाचरेत् Brh_1,10.115b व्यवहारः प्रकीर्तितः Brh_1,10.1b व्यवहारः प्रवर्तितः Brh_1,1.1d व्यवहारः स उच्यते Brh_1,9.5b व्यवहारः समासतः Brh_1,29.1b व्यवहारः समाहृतः Brh_1,1.120d व्यवहारः स विज्ञेयो Brh_1,1.19c व्यवहारान्तरं न च Brh_1,5.26d व्यवहारान् नृपः पश्येत् Brh_1,1.22c व्यवहारान् स्वयं पश्येत् Brh_1,1.106a व्यवहाराश्रितं प्रश्नं Brh_1,1.68a व्यवहाराः प्रकीर्त्तिताः Brh_1,2.32d व्यवहारे महीपतिः Brh_1,1.118b व्यवहारे यथास्थितिः Brh_1,10.60d व्यवहारेषु निश्चितं Brh_1,2.40b व्यवहारेषु वादिभिः Brh_1,2.16d व्यवहारेषु विब्रुवन् Brh_1,1.152d व्यवहारे स हीयते Brh_1,3.29d व्यवहारो न सिध्यति Brh_1,1.123d व्यवहारो न सिध्यति Brh_1,1.124d व्यवहारो निरर्थकः Brh_1,2.11b व्यवहारो मनीषिभिः Brh_1,1.67b व्यसने समुपस्थिते Brh_1,13.13b व्यस्ताः समस्ता एकस्य Brh_1,9.13c व्याख्यातस् त्व् अधुना सम्यक्- Brh_1,10.56c व्याजेनोपार्जितं यच् च Brh_1,7.5c vyÃdhä शाकुनिकान् गोपान् Brh_1,19.13a व्याधिता सश्रमा व्यग्रा Brh_1,16.13a व्याधितोन्मत्तवृद्धानां Brh_1,10.109a व्यापादने तु तत्कारी Brh_1,27.8c व्यालग्राहान् उञ्छवृत्तीन् Brh_1,19.13c व्युषितं छादितं यत्र Brh_1,5.18a व्रतोपवासनिरता Brh_1,25.15a शक्तिभक्त्यनुरूपैः स्याद् Brh_1,15.11c शक्तिहानिर् विनिर्मिता Brh_1,25.17d शक्तिहीनैश् चिरन्तनैः Brh_1,26.69d शङ्काभियोगस् तथ्यं च Brh_1,2.41a शते हृते ऽपहृते च Brh_1,8.31a शतोद्यम् अनुरूपतः Brh_1,23.5d शदवाह्यलवेषु च Brh_1,10.17d शदश् च सदमं चीर्णे Brh_1,16.17e शनैर् दाप्यो यथोदयम् Brh_1,10.89b शनैर् दाप्यो यथोदयम् Brh_1,10.93d शपथार्थे हिरण्याग्नी Brh_1,1.89c शपथेन विशोद्धव्यः Brh_1,23.25c शपथे नास्ति पातक्ः Brh_1,8.39d शपथैर् वानुयुञ्जीत Brh_1,7.68c शपथैः स विशोध्यः स्यात् Brh_1,13.7c शपनीयं पृथक् पृथक् Brh_1,8.38b शबळं समुदाहृतम् Brh_1,7.4d शब्दाभिधानतत्त्वज्ञौ Brh_1,1.81a शमीवल्लीस्थलानि च Brh_1,19.3b शरगुल्मनगादयः Brh_1,19.9b शरप्रक्षेपणस्थानाद् Brh_1,8.58a शरान् कुब्जकगुल्मांश् च Brh_1,19.3c शरीरार्धं स्मृता जाया Brh_1,25.14a शरीरार्धं स्मृता भार्या Brh_1,26.92c शर्करा बालुकांस् तथा Brh_1,19.19b शर्कराश्मकपालिकाः Brh_1,19.20b शशशृङ्गकृतं धनुः Brh_1,2.12b शस्त्रेणार्थी यदा भवेत् Brh_1,1.170b शान्तिकं पौष्टिकं तथा Brh_1,1.32b शान्तिकं पौष्टिकं तथा Brh_1,17.4b शापथैः शापिताः स्वैः स्वैः Brh_1,19.31a शालाट्टपरिखाद्याश् च Brh_1,1.33c शालीनत्वाद् भयात् तद्वत् Brh_1,3.3a शालीनालसभीरवः Brh_1,17.8b शाल्मलीशालता[डां? लां]Ó च Brh_1,19.2c शासनं कारयेद् धर्मं Brh_1,6.20c शासनं तद् उदाहृतम् Brh_1,6.25b ÓÃsanÃrƬham अन्येन Brh_1,7.47c शासनीयो ऽनुबन्धकृत् Brh_1,26.140d शास्त्रज्ञो वक्तुम् अर्हति Brh_1,1.108b शास्त्रदृष्टः परः स्मृतः Brh_1,1.61d शास्त्रदृष्टेन कर्मणा Brh_1,5.27b शास्त्रदृष्टेन मार्गेण Brh_1,1.52c शास्त्रवद् यत्नतो रक्ष्या Brh_1,1.132c शास्त्रविद्भिर् उदाहृतम् Brh_1,20.15d शास्त्रविद्भिर् उदाहृतः Brh_1,9.6d शास्त्रविद्भिर् उदाहृता Brh_1,3.18d शास्त्रशौर्यार्थरहितस् Brh_1,26.37a शास्त्रसभ्याविरोधेन Brh_1,9.7c शास्त्रं केवलम् आश्रित्य Brh_1,1.19a ÓÃsträjanaÓalÃkayà Brh_1,1.97b शास्त्राणि शृणुयात् तथा Brh_1,1.115d शास्त्राविरोधि धर्मार्थे Brh_1,6.10c शास्त्रे दृष्टो मनीषिभिः Brh_1,10.73d शास्त्रोदितेन विधिना Brh_1,1.98c शास्त्रोदितेन विधिना Brh_1,8.6c शास्या वध्याः प्रयत्नतः Brh_1,23.9d शास्यो ऽप्य् अर्थान् न हीयते Brh_1,10.27d शिक्यच्छेदे ऽक्षभङ्गे वा Brh_1,8.50a शिक्षकाभिज्ञकुशला Brh_1,13.35a शिखावृद्धिस् ततः स्मृता Brh_1,10.13d शिखावृद्धिस् तु सा स्मृता Brh_1,10.11b शिखा वृद्धिं कायिकां च Brh_1,10.16a शिखावृद्धिं कायिकां च Brh_1,10.25a शिखेव वर्धते नित्यं Brh_1,10.11c शिखेव वर्धते नित्यं Brh_1,10.13a शिरश्च्छेदान् निवर्तते Brh_1,10.11d शिरश्च्छेदान् निवर्तते Brh_1,10.13b शिरोभिस् ते गृहीत्वोर्वीं Brh_1,19.15a शिल्पज्ञाः प्रतिरूपकाः Brh_1,22.2d शिल्पं संभूय कुर्वते Brh_1,13.34b शिल्पिनश् च गवाशिनः Brh_1,1.128d शिल्पिनश् चापि तत्काले Brh_1,1.165c शिल्पिन्यासे सबन्धके Brh_1,11.18b शिल्पी प्रोक्तो मनीषिभिः Brh_1,13.33d शिष्ययाज्यान्वयागतम् Brh_1,7.3b शिष्यवृत्तिर् उदाहृतः Brh_1,15.21d शीर्सकस्थे ऽभियोक्तरि Brh_1,8.81d शुक्लं शबळम् एव च Brh_1,7.2b शुचयो वेदधर्मज्ञा Brh_1,17.9a शुद्धर्णाशङ्कया तत्र Brh_1,6.51c शुद्धः स्याच् छुक्लनिष्ट्ःईवे Brh_1,8.70c शुद्धेषु साक्षिषु ततः Brh_1,5.31c शुद्धैः शुद्धं विनिर्दिशेत् Brh_1,6.36d शुद्धो भवति धर्मेण Brh_1,8.78e शुध्यशुद्धिविनिर्णयः Brh_1,8.51d शुभकर्मकरा ह्य् एते Brh_1,15.15a शुभम् अन्यद् अतः परम् Brh_1,15.18d शुभं कर्मकरे स्मृतम् Brh_1,15.16d शुल्कशिल्पानुवृत्तिभिः Brh_1,7.4b शुल्कस्थानं वणिक् प्राप्तः Brh_1,13.12a शुल्कं दद्याद् यथोचितम् Brh_1,13.12b शुश्रूषाम् अभ्यूपेत्यैतत् Brh_1,15.1c शुश्रूषेत् प्रयतो गुरुम् Brh_1,15.20b शूद्रविष्क्षत्रजातीनां Brh_1,13.16c शूद्रस्य विषम् एव तु Brh_1,8.12d शूद्रस्यैषाम् अनुग्रहात् Brh_1,7.12d शूद्रं यत्नेन वर्जयेत् Brh_1,1.79d शूद्रं सर्वैश् च पातकैः Brh_1,8.35d शूद्रः प्रहरते रुषा Brh_1,21.22d शूद्राक्रोशे क्षत्रियस्य Brh_1,20.15a शूद्रापुत्रः स्वयंदत्तो Brh_1,26.74a शूद्रे समगुणं दानं Brh_1,14.10a शूद्र्यां द्विजातिभिर् जातो Brh_1,26.43a शूद्र्यां द्विजातिभिर् जातो Brh_1,26.122a शूरस्त्र्यंशं समाप्नुयात् Brh_1,13.39b शूरैः कुर्यात् सह क्रियाः Brh_1,13.1d शूलम् आरोपयेत् ततः Brh_1,22.21b शृणुयात् प्रेषितस् तु यः Brh_1,5.11b शृणोति यदि नो राजा Brh_1,1.101c शेपुः शपथम् अव्यग्राः Brh_1,8.45c शेषं गृह्णीत पार्थिवः Brh_1,1.131d शेषं नवविधं स्मृतम् Brh_1,7.8d शेषं पुत्रं न दापयेत् Brh_1,10.118d शेषा दासास्त्रिपञ्चकाः Brh_1,15.15f शेषाः सर्वे समांशिनः Brh_1,13.39d शेषेष्व् एकादशगुणं Brh_1,22.23c शोकार्तोन्मत्तबालकाः Brh_1,1.136b शोणितं तत्र दृश्येत Brh_1,21.17c शोणितं दृश्यते यत्र Brh_1,8.71a शोधितं च विचारितम् Brh_1,2.29d शोधिते लिखिते सम्यग् Brh_1,4.1a शोध्यं यद् अनुमोदितम् Brh_1,10.124b शौचं कृत्वा विधानतः Brh_1,1.25b शौचे ऽग्निकार्ये संयोज्याः Brh_1,25.6c शौण्डिकव्याधरजक- Brh_1,10.119a शौण्डिकाद्यं ब्राह्मणस् तु Brh_1,10.105c शौर्यप्राप्तं च यद् भवेत् Brh_1,14.6b शौर्यभागान्वयागतम् Brh_1,7.23b शौर्यभार्याधनं तथा Brh_1,26.46d श्मशानो ऽस्थीनि गोबालास् Brh_1,19.18c श्रद्धानुग्रहसंप्रीत्या Brh_1,14.9c श्रवणाच् छ्रवणाद् वापि Brh_1,5.14c श्राद्धभोक्त्रे तद् अर्पयेत् Brh_1,26.60d श्राद्धं दास्यति चान्वहम् Brh_1,26.91d श्रान्तान् क्षुधार्तान् तृषितान् Brh_1,21.21a श्रावयन्त्य् अर्थलोभेन Brh_1,22.15c श्रावयित्वा ऋणिकुले Brh_1,10.50c श्रावयेत् स्मारयेच् चैव Brh_1,6.49c श्राव्यते ­ïabhëitam Brh_1,5.8b श्रुतशौर्यतपः कन्या- Brh_1,7.3a श्रुतं च लिखितं चैव Brh_1,2.29c श्रुत्वा पूर्वोत्तरं सभ्यैर् Brh_1,4.5a श्रुत्वाभियोगं प्रत्यर्थी Brh_1,3.18a श्रूयतां कर्षकादीनां Brh_1,13.26a श्रूयतां क्रोधलोभजम् Brh_1,23.20b श्रूयतां गदतो मम Brh_1,25.1d श्रूयतां तं प्रयत्नेन Brh_1,12.1c श्रूयतां वधशासनम् Brh_1,23.1d श्रेणिपूगनृपद्विष्टः Brh_1,17.16c श्रोत्रियान् अग्निहोत्रिणः Brh_1,17.2b श्रोत्रियाश् च धनार्हकाः Brh_1,26.134d श्रोत्रिये चैव साहस्रम् Brh_1,14.11a श्रौतस्मार्तक्रियायुक्ताः Brh_1,5.38a श्लाघ्यं सद्भिर् उदाहृतम् Brh_1,3.24b श्वशुराद्यैश् च बन्धुभिः Brh_1,25.7d श्वशुरो मातुरो ऽपि वा Brh_1,1.78b श्वश्रूः पूर्वजपत्नी च Brh_1,26.32c श्वश्र्वादिभिर् गुरुस्त्रीभिः Brh_1,25.2c श्वसनः स्पर्शनो वायुर् Brh_1,8.27c श्वोलेखनं वा लभते Brh_1,2.39a षड्भागस् तरशुल्कं च Brh_1,29.12a षड्भागहरणं शुद्धं Brh_1,2.27a षड्विधान्यैः समाख्याता Brh_1,10.8c षष्टिवर्षसहस्राणि Brh_1,6.23c षष्ठं कौबेरम् उच्यते Brh_1,8.55b षष्ठं च तण्डुलाः प्रोक्तं Brh_1,8.3c षाण्मासिकं मासिकं वा Brh_1,17.23c षाण्मास्यं मासिकं वापि Brh_1,10.34a स एव चान्द्रिका प्रोक्ता Brh_1,8.10a स एव तत्र साक्षी स्याद् Brh_1,5.16c स एव tìayaæs तस्य Brh_1,21.5c स एव साक्षी संदिग्धौ Brh_1,27.9a स कार्यः स्याद् बलाद् अपि Brh_1,16.7b स कालो व्यवहाराणां Brh_1,1.61c सकुल्यानां न सिध्यति Brh_1,7.43d सकुल्या बान्धवास् तथा Brh_1,26.138b सकुल्या बान्धवाः शिष्याः Brh_1,26.134c सकुल्यैर् विद्यमानस् तु Brh_1,26.94a सकृत् तद् अभिमन्त्रयेत् Brh_1,8.76b स कृत्तो ऽपि भवेत् साक्षी Brh_1,5.18c सकृत् प्रमादापराधि- Brh_1,5.43c सकृद्याचितम् अर्पयेत् Brh_1,11.9d स गोघ्नो निष्कृतिं कार्यो Brh_1,21.21c स च प्रोक्तश् चतुर्विधः Brh_1,10.38b स चाप्य् अर्थो न सिध्यति Brh_1,10.101d सचिवाः पत्रपुष्पाणि Brh_1,1.49c स चेन् न कुर्यात् तत्कर्म Brh_1,16.7c सच्छूद्रस्यायम् उद्दिष्टो Brh_1,20.13a स जघन्यतमस् त्व् एषां Brh_1,15.23c स जयी स्याद् अन्यथा तु Brh_1,5.44c सजाताव् आप्नुयात् सर्वम् Brh_1,26.122c स ज्ञेयो धर्मनिर्णयः Brh_1,9.3d स ज्ञेयो वडबाभृतः Brh_1,15.8b स तत्र कारितां वृद्धिम् Brh_1,10.33c स तदा लब्धुम् अर्हति Brh_1,13.15d स तस्मै तद् धनं दद्याद् Brh_1,12.14c स तस्य दासः पुत्रः स्त्री Brh_1,10.123c सतापि लेख्येन भुवं Brh_1,7.41c सतां वाहनशस्त्राणि Brh_1,8.33a स तु सिद्धिम् अवाप्नुयात् Brh_1,7.25d सत्यधर्मपरायणाः Brh_1,1.62b सत्यप्रशंसावचनैर् Brh_1,5.32a सत्यम् आमन्त्र्य वीतभीः Brh_1,8.72d सत्यवादी जितेन्द्रियः Brh_1,1.22 सत्यव्रतः सोपवासः Brh_1,19.34a सत्यशौचधनापहम् Brh_1,27.1b सत्यं देवाः समासेन Brh_1,1.54a सत्यं ब्रूहीति पार्थिवम् Brh_1,8.35b सत्यं शौचं बन्धुजनं Brh_1,11.4c सत्याश् चासत्यसंनिभाः Brh_1,1.117b सत्या संप्रतिपत्तिस् तु Brh_1,3.23c सत्येन शापयेद् विप्रं Brh_1,8.36a सत्येन शापयेद् विप्रं Brh_1,19.32a सत्रोद्यताश् चैव तथा Brh_1,1.139c सत्रोद्वाहोद्यतो रोगी Brh_1,1.136a स दण्ड्यश् चोरवद् भिषक् Brh_1,22.10d स दण्ड्यः कृष्णलानष्टौ Brh_1,16.4c स दण्ड्यः कृष्णलान्य् अष्टौ Brh_1,16.8a स दण्ड्यो न त्व् अतिक्रमी Brh_1,1.167d सदंशशश् तदर्धकम् Brh_1,9.19d सदृशी सदृशेनोढा Brh_1,26.132a सदोषः परिकीर्तितः Brh_1,2.9d सद्भिर् एव त्रिभिर् वृतः Brh_1,1.27b सद्भिः प्रतिनिधिः स्मृतम् Brh_1,26.78b सद्भिः साध्वीति चोच्यते Brh_1,25.8d सद्य एव विवादयेत् Brh_1,3.11d स धर्मो नात्र संशयः Brh_1,1.108d सनाभिभिर् बान्धवैश् च Brh_1,7.63a स निर्वास्यस् ततः पुरात् Brh_1,9.26b स निर्वास्यः पुरात् ततः Brh_1,17.15d सन्ति चान्ये दुरात्मान्ः Brh_1,5.36c सन्तो ऽपि न प्रमाणं स्युर् Brh_1,5.41a सन्त्य् अन्यानि पदान्य् अत्र Brh_1,2.26c सन्धिच्छिदः पान्थमुषो Brh_1,22.4a सन्धिच्छेदो हृतं त्याज्याः Brh_1,22.21a सन्धिपत्रं तथैवैतत् Brh_1,6.8c सन्धिविग्रहलेखकैः Brh_1,6.24d सन्धिस् तत्र तु कर्तव्यो Brh_1,3.46c सपिण्डस्याप्रजस्यांशं Brh_1,7.23c सपिण्डः शिष्य एव वा Brh_1,26.139b सपिण्डा बान्धवा ये तु Brh_1,26.105a सपिण्डाः समवाप्नुयुः Brh_1,26.125d स पुनर् द्विविधः प्रोक्तः Brh_1,11.5a स पूज्यश् च परीक्षकैः Brh_1,8.85b स पूर्वाद् बलवत्तरः Brh_1,10.61d सप्तधा लौकिकं लेख्यं Brh_1,6.5c सप्त पञ्च त्रयो ऽपि वा Brh_1,1.59d सप्त पञ्च त्रयो वा Brh_1,1.63a सप्तप्रकृतिकं यत् तु Brh_1,1.23a सप्तमं taptamëaka÷ Brh_1,8.3d सप्तमं सोमदैवत्यम् Brh_1,8.55c सप्तमो यो ऽपि वा भवेत् Brh_1,26.66b सप्तर्षयस् तथेन्द्राद्याः Brh_1,8.45a सप्तारामाद् गृहक्षेत्राद् Brh_1,14.4a सप्ताहं पक्षम् एव वा Brh_1,3.4b सप्ताहाद् वा द्विसप्ताहाद् Brh_1,8.65a सप्ताहे वा द्विसप्ताहे Brh_1,8.46a सप्तैते योनयो मताः Brh_1,18.15d saprìvivÃka÷ सामात्यः Brh_1,1.70a सब्राह्मणपुरोहितः Brh_1,1.70b सभान्तर्स्थैर् वक्तव्यं Brh_1,8.40a सभाप्रपादेवगृह- Brh_1,17.11a सभाम् एव प्रविश्याग्र्याम् Brh_1,1.27c सभा शुल्कोचितदमे Brh_1,1.133c सभासदो भवन्ति Brh_1,1.63b सभिकाद् दशकं शतम् Brh_1,27.3d सभिकाधिष्ठितं कार्यं Brh_1,27.2a सभिको ग्राहकस् तत्र Brh_1,27.3a सभ्यशास्त्रमते स्थितः Brh_1,1.65d सभ्यः कार्यपरीक्षकः Brh_1,1.88d सभ्याधीनः सत्यवादी Brh_1,1.82c सभ्याश् चैव तथाविधाः Brh_1,1.57d सभ्याः कार्या महीभुजा Brh_1,1.62d सभ्याः पुण्यम् अवाप्नुयुः Brh_1,9.31d सभ्येन तावद् वक्तव्यं Brh_1,1.101a सभ्यैर् अत्र तु निश्चितम् Brh_1,1.112b सभ्यैश् चान्यैस् त्रिभिर् वृतः Brh_1,27.9b सभ्यैः परिवृतो ऽन्वहम् Brh_1,1.106b सभ्यैः फालं प्रयत्नतः Brh_1,8.81b सभ्यैः फालः प्रयत्नतः Brh_1,8.31d सभ्यैः संबोधनीयास् तु Brh_1,5.32c सभ्योत्कोचकवञ्चकाः Brh_1,22.2b समक्षं भूरवारिता Brh_1,7.59b समक्षं यस्य दीयते Brh_1,7.40b समघाती तु यस् तेषां Brh_1,23.22a समजातिगुणानां तु Brh_1,20.5a समत्वेन विभज्यते Brh_1,26.52b समन्तात् क्षेत्रसंयुतम् Brh_1,13.30b समन्तात् तत्र वेश्मानि Brh_1,1.34a समन्यूनाधिकत्वेन Brh_1,12.9c समन्यूनाधिकत्वेन Brh_1,20.19c समन्यूनाधिका भागाः Brh_1,26.15a समन्यूनाधिकैर् अंशैर् Brh_1,13.4c समम् अंशित्वम् आख्यातं Brh_1,26.14c समयस्य स्थितेः कृतम् Brh_1,6.19b समयाचारनिश्चयः Brh_1,18.1b समयातिक्रमस् तथा Brh_1,1.12b समयाविक्रमो निधिः Brh_1,2.27b समयोस् तु समः स्मृतः Brh_1,21.3b समर्चयेत् ततो देवान् Brh_1,8.89c समर्थश् चेद् दमं दाप्यो Brh_1,16.5c समर्थस् तु हरेद् द्व्यंशं Brh_1,13.39c समर्थः कार्यनिर्णये Brh_1,1.156b समवर्णासु ये जाताः Brh_1,26.11a समवृद्धिः सदा कुर्याद् Brh_1,10.27e समवेतैस् तु यत् प्राप्तं Brh_1,26.18a समवेतैस् तु यद् दत्तं Brh_1,13.25a समस्ताः स्वामिनं विदुः Brh_1,26.67b समं सत्यं प्रयत्नतः Brh_1,8.42b समः सन्धिस् तदा कार्यो Brh_1,3.47a समाक्षिकं रहोदत्तं Brh_1,11.6a समाजविक्रयस्थान- Brh_1,1.35c समाजोत्सवदर्शनम् Brh_1,25.13b समात्मानं नराधमः Brh_1,15.23b समादाय ऋतं वदेत् Brh_1,5.42d समानयोः समो दण्डो Brh_1,20.8a समाना जातिसंख्यया Brh_1,26.24b समा निम्नोन्नता वापि Brh_1,1.33a समा परांशकल्पना Brh_1,26.17d समावृत्तश् च गुरवे Brh_1,15.21a समासेन निबोधत Brh_1,17.1d समासेनोदितस् त्व् एष Brh_1,18.1a समांशभागिनस् त्व् अन्ये Brh_1,26.21c समांशा मातरस् तेषां Brh_1,26.22c समांशाः परिकीर्तिताः Brh_1,26.59d समीक्षमाणो निपुणं Brh_1,1.111c समीहितार्थसिद्ध्यर्थं Brh_1,6.10a समुत्थानव्ययं दाप्यः Brh_1,21.15c समुत्थानव्ययं दाप्यः Brh_1,21.22a समुत्पन्नाद् धनाद् अर्धं Brh_1,26.137a समुद्धरेत् तइल्घृतात् Brh_1,8.72a समुद्रावर्षमासादि Brh_1,6.24a समुद्रे नाप्नुयात् किंचिद् Brh_1,11.17a समूले कार्षभक्षिते Brh_1,16.17f समूहकार्यसिध्यर्थं Brh_1,10.31a समूहहितवादिनः Brh_1,17.10b समृद्धो लभते धनम् Brh_1,12.13d समेत्य सहिताः समम् Brh_1,26.114b समो ऽतिरिक्तो जीनो वा Brh_1,13.2a समो न्यूनो ऽधिको वांशो Brh_1,13.5a समो ऽपकृष्टजातिश् च Brh_1,10.92c समो भूत्वा विवादनम् Brh_1,1.51b समौ कृत्वा तु तौ कुम्भे Brh_1,8.84a समौ तौ परिकीर्तितौ Brh_1,26.82d समौ संपरिकीर्तितौ Brh_1,3.30b समौ संपरिकीर्तिनौ Brh_1,1.143b सम्यग् दिव्येन वा जितः Brh_1,9.25d सम्यग् भवति रक्षणात् Brh_1,1.41d सम्यग् यत्नेन पालयेत् Brh_1,1.53b सम्यग्लेख्यसमन्विता Brh_1,7.57b सम्यग् विचार्य कार्यं तु Brh_1,9.3a सम्यङ् निविष्टदेशस् तु Brh_1,1.38a स यथार्थं वदेत् ततः Brh_1,5.35b स राज्ञांशे स्वके स्थाप्यः Brh_1,26.140c सर्व एव समांशिनः Brh_1,26.19b सर्वकार्यप्रवीणाश् च Brh_1,17.9c सर्वदानं न विद्यते Brh_1,14.5d सर्वम् एव तु दाप्यः स्याद् Brh_1,3.15c सर्वम् एवेति शौनकः Brh_1,29.11d सर्वलोकभयावहाः Brh_1,23.11d सर्ववर्णोत्तमां कन्यां Brh_1,1.153c सर्ववादे त्व् अयं विधिः Brh_1,13.7d सर्ववादेष्व् अयं विधिः Brh_1,23.25d सर्ववादेष्व् असाक्षिणः Brh_1,5.39d सर्वशास्त्रार्थवेत्तारम् Brh_1,1.71a सर्वसाक्ष्येष्व् अयं धर्मो ह्य् Brh_1,8.40c सर्वसाधारणा स्मृता Brh_1,17.6b सर्वसाधारणी हि ते Brh_1,7.16d सर्वस्मिन् स्थावरे वादे Brh_1,19.37a सर्वस्याधिपतिर् हि सः Brh_1,26.119d सर्वस्वगृहवर्जं तु Brh_1,14.7a सर्वस्वहरणं दण्डस् Brh_1,17.13c सर्वस्वहरणं दण्डस् Brh_1,17.21c सर्वस्वं न्यासयाचितम् Brh_1,14.2b सर्वं तद् धनिनो भवेत् Brh_1,10.104d सर्वं भाव्यविवर्जितम् Brh_1,6.22b सर्वान् एव न संशयः Brh_1,1.112d सर्वालापं तु यः कृत्वा Brh_1,3.15a सर्वासां पिण्डदस् तु सः Brh_1,26.80d सर्वास्व् आपत्सु तान् वर्णांस् Brh_1,26.124c सर्वे कांक्षन्ति तां वृत्तिम् Brh_1,26.39c [सर्वे च ते पृथग्दण्ड्या Brh_1,19.35c सर्वे तत्र समांशिनः Brh_1,26.18b सर्वे ते पुत्रिणः स्मृताः Brh_1,26.79d सर्वे ते मैत्रिणः प्रोक्ता Brh_1,26.74c सर्वे पुत्रा द्विजन्मनाम् Brh_1,26.11b सर्वे भुक्ता भवन्ति ते Brh_1,7.33b सर्वे रिक्थसुताः स्मृताः Brh_1,26.72d सर्वेषाम् अधिको राजा Brh_1,1.95a सर्वेषाम् अर्धिनो मुख्यास् Brh_1,13.20a सर्वेषाम् एव चोदितम् Brh_1,15.9d सर्वेषाम् एव तत् समम् Brh_1,10.31d सर्वेषाम् एव तत् समम् Brh_1,17.23b सर्वेषाम् एव तत्समम् Brh_1,17.25d सर्वेषाम् एव वर्णानाम् Brh_1,7.13a सर्वेषाम् एव सा प्रोक्ता Brh_1,13.8c सर्वेषां कृषिजीविनाम् Brh_1,13.28d सर्वेषां दण्डनिग्रहम् Brh_1,23.1b सर्वेषां समवायिनाम् Brh_1,13.9d सर्वेषां सहकारिभिः Brh_1,13.18d सर्वेष्व् अर्थविवादेषु Brh_1,10.27a सर्वे सपिण्डास् तद् दायं Brh_1,26.111c सर्वे ह्य् अनौरसस्यैते Brh_1,26.45a सर्वैर् एव कृतं भवेत् Brh_1,13.22d सर्वैर् नैकेन केन चित् Brh_1,17.6d स लभेत न संशयः Brh_1,15.14d सलिलेन सकृद्धौतां Brh_1,8.74c सवर्णजो ऽप्य् अगुणवान् Brh_1,26.34a सवर्णा भिन्नसंख्या ये Brh_1,26.25a स वादी हानिम् आप्नुयात् Brh_1,2.21d स विद्वद्भिः प्रसेव्यते Brh_1,1.52d स विनेयो जितः पूर्वं Brh_1,3.21c सविशेषं ब्रवीम्य् अहम् Brh_1,12.1d सवींस् तांश् चैव नामतः Brh_1,19.16b स शुद्धः स्याद् अन्यथा तु Brh_1,8.64c स शुद्धः स्यान् न संशयः Brh_1,8.65d ससभ्यः प्रेक्षको राजा Brh_1,1.70c स सर्वस्य प्रभुर् यतः Brh_1,1.105d ससाक्षिजयपत्रकम् Brh_1,4.10b स साक्ष्य् उत्तरसंज्ञितः Brh_1,5.14d सस्यघातनकृत् तथा Brh_1,29.12d सस्यान् निवारयेद् गास् तु Brh_1,16.17a सस्यारम्भे कृषीवलाः Brh_1,1.165b सस्ये जाते कृषीवलः Brh_1,1.139b सहजाताः प्रगृह्णन्ति Brh_1,1.130a सह पिण्डक्रियां कृत्वा Brh_1,26.139c सहमायः कामयते Brh_1,24.13a सहस्रग्रामलक्षणाम् Brh_1,19.44b सहस्रशतदक्षिणैः Brh_1,1.42d saæƬhai÷ शोकवेगिभिः Brh_1,14.15d संकेतश् च परस्परम् Brh_1,29.15b संकेतसमयक्रिया Brh_1,17.5b संख्या रश्मिर् अजोमूला Brh_1,8.28a संख्यालक्षणनिश्चयः Brh_1,6.1b संगतार्थप्रपादने Brh_1,3.27b संग्रहः प्रथमः स्मृतः Brh_1,24.6f संग्रामचौरभेदी च Brh_1,29.12c संचितानां तु गुप्तये Brh_1,1.28b संज्ञाजातिप्रमाणतः Brh_1,5.48b संज्ञेयं कथिता भुवि Brh_1,8.8b संतानकारणं तेषाम् Brh_1,26.77c संदिग्धविनयं तथा Brh_1,1.32d संदिग्धं क्रमवर्जितम् Brh_1,6.58d संदिग्धं यत्र जायते Brh_1,7.48b संदिग्धार्थविचारणम् Brh_1,9.30b संदिग्धार्थविशुद्धये Brh_1,8.5d संदिग्धा लक्षणच्युताः Brh_1,6.38b संदिग्धिर् जायते यदि Brh_1,4.17b संदिग्धे निर्णयं तथा Brh_1,17.4d संदिग्धे ऽर्थे कथञ् चन Brh_1,10.97b संदिग्धे ऽर्थे प्रवर्तते Brh_1,10.101b संदिग्धे ऽर्थे ऽवञ्चनायां Brh_1,13.6c संदिग्धे ऽर्थे विनिर्णयः Brh_1,1.18d संदिग्धे ऽर्थे विनिर्णयः Brh_1,9.1d संदिग्धे समदृष्टयः Brh_1,7.51b संदिग्धो ऽर्थः स कीर्तितः Brh_1,10.98d संदिग्धौ समवृत्तयः Brh_1,19.39b संदिग्धौ साधनं तु सा Brh_1,1.132d संदेहपटलान्वितान् Brh_1,1.96d संनिवेशस् तथैव च Brh_1,2.37b संपदश् च प्रजाः शुद्धाः Brh_1,25.5c संप्रति [षत्मु?]रं, Brh_1,3.6b संप्रति स्थावरप्राप्तेर् Brh_1,7.22c संप्रीत्या साधनीयास् ते Brh_1,26.142c संप्रीत्यैकत्र संस्थिताः Brh_1,26.106d संभवे साक्षिणां चैव Brh_1,7.20c संभवे साक्षिणां प्राज्ञो Brh_1,8.47c saæbhëaïaæ च रहसि Brh_1,24.7c saæbhëaïaæ च रहसि Brh_1,24.10c saæbhëÃæ योजयन् रहः Brh_1,24.12b saæbhëeta रहो ऽर्थिना Brh_1,1.102b संभूता द्वेषसंयुताः Brh_1,17.19b संभूय कुर्वतां चैषां Brh_1,13.36c संभूयैकतमं कृत्वा Brh_1,17.22a संभूयोत्थाननिष्कृतिः Brh_1,14.1b संभूयोत्थानम् एव च Brh_1,1.11b संभोगार्थं सुतार्थिना Brh_1,26.102b संभ्रान्तिं दर्शयन्ति ये Brh_1,22.20b संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश् चेत् (?) ॥ Brh_1,26.83 // संयुक्तं तम् विदुर् जनाः Brh_1,3.37d संयोगः क्रियते यस्यास् Brh_1,24.4c संयोगाज् जायते ऽध्वरः Brh_1,1.55b संयोज्यः क्षुब्धयोर् द्वयोः Brh_1,21.9b संवित्क्रियां विहन्याच् च Brh_1,17.15c संवित्पत्रं वदन्ति तत् Brh_1,6.15d संविदुद्दाम्लेख्यं च Brh_1,6.8a संविद्दासऋणादिभिः Brh_1,6.5b संविद्विधानम् अधुना Brh_1,17.1c संविभागक्रयप्राप्तं Brh_1,7.26a संविभागे विनिमये Brh_1,18.12a संवीताङ्गः समाहितः Brh_1,1.48b संसदि प्रतिवादिना Brh_1,5.23b संसर्गचिह्नरूपैश् च Brh_1,22.5a संसृष्टानां तु यः कश्चिद् Brh_1,26.112a संसृष्टौ यौ पुनः प्रीत्या Brh_1,26.106a संस्कर्ता तु कलाभिज्ञः Brh_1,13.33c संस्कारो योजनक्रिया Brh_1,17.11d संस्कार्या भ्रातृभिर् ज्येष्ठः Brh_1,26.26c संस्कार्याः पूर्वजैस् ते वै Brh_1,26.27c संस्थाने बहुसंस्थिते Brh_1,24.17d साक्षिणम् च स्वपूरुषः Brh_1,1.90d साक्षिणश् चान्यथा ब्रूयुर् Brh_1,22.19c साक्षिणस् तु समुद्दिश्य Brh_1,3.33a साक्षिणः सन् निरोद्ध्व्या Brh_1,5.47c साक्षिणः साधनं प्रोक्तं Brh_1,4.18c साक्षिणाम् अपि यः साक्ष्यम् Brh_1,5.14a साक्षिणाम् एष निर्दिष्टः Brh_1,6.1a साक्षिणाम् चैव ये स्मृताः Brh_1,5.22b साक्षिणां लिखितस्य च Brh_1,7.22b साक्षिणो दिव्यम् एव च Brh_1,4.19f साक्षिणो ब्राह्मणाः श्रेष्ठा Brh_1,8.50c साक्षिणो ऽर्थसमुद्दिष्टान् Brh_1,5.21a साक्षिणो लिखितं भुक्तिर् Brh_1,4.7a साक्षिणो वा विरोधार्थं Brh_1,26.148c साक्षिदूषणसाधने Brh_1,5.26b साक्षिदोषाः प्रयोक्तव्याः Brh_1,5.23a साक्षिद्वैधे प्रभूताः स्युर् Brh_1,5.46a साक्षिधर्मनिराकृताः Brh_1,5.25d साक्षिप्रत्यय एव स्याद् Brh_1,19.10c साक्षिभिन्नस् तत्क्षणेन Brh_1,3.35c साक्षिभिर् गदितैः सभ्यैः Brh_1,5.30a साक्षिभिः प्रतिवर्णितः Brh_1,5.44b साक्षिभिः शपथेन वा Brh_1,6.56b साक्षिभिः शपथेन वा Brh_1,11.14b साक्षिभिः शुद्धिम् आहरेत् Brh_1,7.48d साक्षिभिः सकलं भवेत् Brh_1,5.53b साक्षिभ्यो लिखितं गुरु Brh_1,7.34b साक्षिमानितरस् तथा Brh_1,11.5b साक्षिलेखककर्तृभिः Brh_1,6.55b साक्षिलेखककारकाः Brh_1,6.36b साक्षिलेख्यकृतं यदा Brh_1,10.46b साक्षिलेख्यानुमानं च Brh_1,4.8a साक्षिलेख्यानुमानेन Brh_1,9.25c साक्षिलेख्यानुमानेन Brh_1,9.33a साक्षिसभ्यविकल्पस् तु Brh_1,3.44a साक्षिसभ्यार्थसन्नानां Brh_1,29.16a साक्षिसभ्यावसन्नानां Brh_1,8.44a साक्षिसंदूषणे कार्यं Brh_1,5.31a साक्षी चामरणाद् भवेत् Brh_1,7.35b साक्षी चेत् साक्ष्य आगते Brh_1,5.50b साक्षी तत्र न दण्ड्यः स्याद् Brh_1,5.54c साक्षी द्वादशधा स्मृतः Brh_1,5.5b साक्षी द्वादश भेदस् तु Brh_1,4.8c साक्षी रोगविवर्जितः Brh_1,5.45b साक्षी लिखितसंज्ञकः Brh_1,5.6d साक्षी सत्ये व्यवस्थितः Brh_1,5.27d साक्षी स्यात् तत्र नान्यथा Brh_1,5.17d साक्ष्यभावे च चत्वारो Brh_1,19.11a साक्ष्यर्थिप्रवादिनाम् Brh_1,1.82b साक्ष्यस्यास्मरणं चैव Brh_1,7.66c साक्ष्यं तत्र विवर्जयेत् Brh_1,5.54b साक्ष्यं तद् अपि नान्यथा Brh_1,5.49d साक्सित्वं प्रतिभाव्यं च Brh_1,26.6a साक्स्यं नान्यत्र साक्षिभिः Brh_1,8.40b सागमः सिद्धिम् आप्नुयात् Brh_1,7.24d सागमो दीर्घकालश् च Brh_1,7.64a सा च दत्ता त्व् अदत्ता वा Brh_1,26.109a सा तु संप्रतिपत्तिस् तु Brh_1,3.18c साधनाङ्गानि वै दश Brh_1,1.87d साधयेत् कार्यम् आत्मनः Brh_1,11.13b साधयेत् साध्यम् अर्थं तु Brh_1,6.28a साधारणऋणन्यास- Brh_1,26.141a साधारणं स्यात् त्रिविधं Brh_1,7.8c साधारणः समस्तानाम् Brh_1,8.13a साधुकर्मक्रियायुक्ताः Brh_1,1.62a साधुत्वाच् चेन् मन्दधिय Brh_1,10.83a साधुर् एषो ऽपरो ऽब्रवीत् Brh_1,10.74b साध्यप्रमाणहीनश् च Brh_1,2.19c साध्यहीनं च दुष्यति Brh_1,6.58f साध्यं सत्कारणान्वितं Brh_1,2.14b साध्यार्थं न समाप्नुयात् Brh_1,5.44d साध्यार्थांशे निगदिते Brh_1,5.53a साध्वसाधुविवक्षया Brh_1,8.6b साध्वी भर्तुर् हित्तय सा Brh_1,25.14d साध्वी शुश्रूषणे रता Brh_1,26.132b सान्तानिकादिषु तथा Brh_1,10.32a सान्तानिकादिषु तथा Brh_1,17.24c सापत्ना वा सहोदराः Brh_1,26.54b सा भर्तृलोकान् आप्नोति Brh_1,25.8c सामकं कर्षितं तत् स्यात् Brh_1,10.65a सामन्ता धनिका ग्राह्याः Brh_1,18.15c सामन्तानाम् अभावे तु Brh_1,19.12a [सामन्ताश् चेन् मृषा ब्रूयुः Brh_1,19.35a सामन्तेभ्यो विनिर्णयः Brh_1,19.26b सामर्थ्यं चानुबन्धं च Brh_1,23.20e सामात्यः स पुरोहितः Brh_1,1.22b सामादिभिर् उपक्रमैः Brh_1,3.7d सामादिभिर् उपक्रमैः Brh_1,10.87d सामादिभिर् उपक्रमैः Brh_1,23.23d सामान्यं चेद् भावयति Brh_1,26.63c सामान्यं पुत्रदारादि Brh_1,14.2a सामोक्त्यानुगमेन च Brh_1,10.88b साम्यं त्व् अल्पधने स्मृतम् Brh_1,26.23d सा यज्ञसदृशी सभा Brh_1,1.59f सायं समर्पयेत् सर्वं Brh_1,16.14c सार्थेषु बणिजां तथा Brh_1,1.73d सा सभाध्वरसंमिता Brh_1,1.59b सा सभाध्वरसंमिता Brh_1,1.83d सा स्त्री ज्ञेया पतिव्रता Brh_1,25.12d साहसन्यायवर्ज्यानि Brh_1,1.92c साहसस्तेयपारुष्य- Brh_1,3.9a साहसस्याधुना सम्यक् Brh_1,23.1c साहसं च द्विलक्षणम् Brh_1,24.1b साहसं तु चतुर्विधम् Brh_1,23.2d साहसं पञ्चधा प्रोक्तं Brh_1,23.9a साहसं स्थावरस्वाम्यं Brh_1,26.143a साहसेषु चतुर्ष्व् अपि Brh_1,4.13d साहसेष्व् अभिशापेषु Brh_1,8.34c सांनिध्ये ऽपि पितुः पुत्रैर् Brh_1,10.110a सांप्रतं शास्त्रचोतितान् Brh_1,5.37d सांप्रतं साहसं स्तेयं Brh_1,23.20a सिकतेष्टकगोबाल- Brh_1,19.20c सितपुष्पस् तु धर्मः स्याद् Brh_1,8.87a सिद्धं साध्यं विनिर्दिशेत् Brh_1,5.48d सिद्धिर् ऐकान्तिकी मता Brh_1,6.41d सीमाज्ञाने तृनं वीक्ष्य Brh_1,19.18a सीमान्तं दर्शयेन् नरः Brh_1,19.34b सीमान्तेषु निधापयेत् Brh_1,19.21b सीमापत्रम् इति स्मृतम् Brh_1,6.6d सीमाबन्धविनिश्चयः Brh_1,19.7b सीमाभ्रान्तिर् न जायते Brh_1,19.22d सीमायां कारयेत् सदा Brh_1,19.9d सीमायां कारयेत् सदा Brh_1,19.16d सीमायां च समन्ततः Brh_1,5.18b सीमालिङ्गानि कारयेत् Brh_1,19.17d सीमालेख्यं तथैव च Brh_1,6.7b सीमावादं निबोधत Brh_1,19.1d सीमाविनिर्णयं कुर्युः Brh_1,19.11c सीमाविवादे निर्णीते Brh_1,6.6c सीमावृक्षांश् च कुर्वीरन् Brh_1,19.2a सीमासन्धिषु कार्याणि Brh_1,19.4c सीमासन्धिषु लक्षणम् Brh_1,19.14b सुकृतं यत् त्वयार्जितम् Brh_1,5.33b सुकृतैः शापिताः स्वैः स्वैः Brh_1,19.15c सुतप्तात् taptamëakam Brh_1,8.72b सुतस्नेहेन वा दद्यान् Brh_1,10.124c सुतं चक्रे ऽथ पुत्रिकाम् Brh_1,26.130d सुताः पितुर् अनिच्छया Brh_1,26.10d सुदीर्घेनापि कालेन Brh_1,7.46c सुद्रया पुरुषेण वा Brh_1,1.141d सुपुष्पाभरणाम्बरैः Brh_1,1.26b सुप्तोन्मत्तप्रमत्तया Brh_1,24.3b सुमुखः प्रविशेत् सभाम् Brh_1,1.26d सुवर्णशतम् एकं तु Brh_1,29.3a सुसंस्कृते तु षष्ठं स्यात् Brh_1,19.55c सुहृत्संबन्धिसंदिष्टैः Brh_1,10.88a सुहृद्बन्धुसकुल्यस्य Brh_1,7.44c सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यो Brh_1,25.2a सेतुः क्षेत्रं विभज्यते Brh_1,26.3d सेतौ विवदतां नृणाम्] Brh_1,19.35b सेनायां सैनिकानां तु Brh_1,1.73c सेवाशौर्यादिना तुष्टः Brh_1,6.26a सैव स्त्री परिकीर्त्यते Brh_1,26.102d सो ऽखिलं लिखितादिना Brh_1,4.5d सोदकाश् च सगोत्रिणः Brh_1,18.15b सोदयं धनम् अन्यथा Brh_1,10.41d सोदरस्य तु सोदरः Brh_1,26.116b सोदरस्य विधीयते Brh_1,26.107d सोदराश् च सपिण्डाश् च Brh_1,18.15a सोदरे तु मृते सति Brh_1,26.109b सोदर्या विभजेरंस् तं Brh_1,26.114a सोदर्यो नान्यमातृजः Brh_1,26.117d सो ऽनपत्यधनं हरेत् Brh_1,26.138d सोपवासः सूर्यग्रहे Brh_1,8.70a सो ऽपि तद् द्विगुणं दाप्यो Brh_1,18.5c सो ऽपि दासीत्वम् आप्नुयात् Brh_1,15.24b सो ऽपि दास्यान् न मुच्यते Brh_1,15.23d सो ऽप्रसिद्ध उदाहृतः Brh_1,2.9b सोमपे शतसाहस्रम् Brh_1,14.12c सोमाग्न्यर्कानिलेन्द्राणां Brh_1,1.6c सो ऽश्वमेधफलं लभेत् Brh_1,23.18d सो ऽस्मान् संतारयिष्यति Brh_1,26.89d सो ऽस्मिन् लोके यशः प्राप्य Brh_1,9.34c सौदायिकक्रमायातं Brh_1,14.6a सौदायिकं धनं प्राप्य Brh_1,26.30a सौराक्षिकं वृथा दानं Brh_1,10.118a सौवर्णीं राज्तीं ताम्रीम् Brh_1,8.74a सौवर्णे राजते ताम्रे Brh_1,8.73a स्कन्धशाखे महीपतिः Brh_1,1.49b स्तेन स्याद् उपधिक्रयात् Brh_1,12.3d स्तेनानाम् एतद् आख्यातं Brh_1,23.1a स्तेनाः साहसिकाः षण्डाः Brh_1,5.3a स्तेयगुर्वङ्गनागमे Brh_1,2.23b स्त्रीज्ञातिस्वाम्यनुज्ञातं Brh_1,14.6c स्त्रीणाम् उदाहृतम् Brh_1,25.10d स्त्रीणां शुद्धिर् इयं स्मृता Brh_1,25.6d स्त्रीणां स्वातन्त्रम् इष्यते Brh_1,26.30b स्त्रीधनं स्त्री स्वकुल्येभ्यः Brh_1,14.13a स्त्रीधनं स्याद् अपत्यानां Brh_1,26.31c स्त्रीपुंसयोगः स्तेयं च Brh_1,1.12c स्त्रीपुंसवर्तनोपायः Brh_1,25.1c स्त्रीपुंसौ हेमरत्नानि Brh_1,23.7a स्त्रीबालकान् वञ्चयन्ति Brh_1,22.17c स्त्रीबालातुररोगिषु Brh_1,10.34d स्त्रीबालातुररोगिषु Brh_1,17.24b स्त्रीबालार्तान् लिप्यविज्ञान् Brh_1,6.42a स्त्री भवत्य् अधिके स्त्रियाः Brh_1,26.131b स्त्रीभिः प्रेक्षकरैस् तथा Brh_1,1.135b स्त्रीशुल्कम् उपकारिणे Brh_1,14.9b स्त्रीषु प्रजनने तथा Brh_1,3.12b स्त्रीसङ्गे साहसे चौर्ये Brh_1,5.53c स्त्रीसनाथास् तथैव च Brh_1,1.137d स्त्रीसनाथास् तथैव च Brh_1,1.138d स्त्रीहारी तु तथैव स्याद् Brh_1,10.120c स्थलनिम्ननदीस्रोतः Brh_1,19.9a स्थाणुर् भगश् च भगवान् Brh_1,8.24c स्थानभ्रष्टास् त्व् अकान्तिस्थाः Brh_1,6.38a स्थानलेख्यं च कारयेत् Brh_1,10.85d स्थानवंशादिसंयुतम् Brh_1,6.20d स्थानं गृहं स्थलं चैव Brh_1,11.4a स्थानाद् वान्यत्र गमनाद् Brh_1,8.61e स्थानान्य् एतानि दण्डस्य Brh_1,29.5a स्थानासेधः काल्कृतः Brh_1,1.159a स्थापितं येन विधिना Brh_1,11.10a स्थाप्यते ऽन्यगृहे द्रव्यं Brh_1,11.3c स्थाप्यौ चानुपलक्षितौ Brh_1,8.84b स्थाप्यौ चानुपलक्षितौ Brh_1,8.88d स्थावरक्रय इष्यते Brh_1,18.14b स्थावरद्विपदं चैव Brh_1,26.38a स्थावरस्य तथाख्यातं Brh_1,8.1a स्थावरं सिद्धिम् आप्नोति Brh_1,7.26c स्थावरं स्पतधाप्यते Brh_1,7.23d स्थावराज् जीवनं स्त्रीभ्यो Brh_1,26.104a स्थावराणि चराणि च Brh_1,7.67d स्थावरे जङ्गमे ऽपि वा Brh_1,26.14b स्थावरेषु तद् आख्यातं Brh_1,7.52a स्थावरेषु विवादेषु Brh_1,2.38c स्थावरेषु विवादेषु Brh_1,7.56a स्थितिपत्रं तु तत् प्रोक्तं Brh_1,6.19c स्निग्धैः शूरैर् नरैर् युतम् Brh_1,1.29d स्नेताच् चाज्ञानतो वापि Brh_1,1.103a स्नेहः सुहृद्बान्धवेषु Brh_1,7.45c स्नेहात् क्रोधाल् लोभतो वा Brh_1,8.14a स्पर्शो भूषणवस्त्राणां Brh_1,24.6e स्पृश्या नॄणां रजस्वलाः Brh_1,1.129d स्मारितः कुल्यदूतकौ Brh_1,5.4b स्मारितः स उदाहृतः Brh_1,5.9d स्मार्यते च मुहुर्यश् च Brh_1,5.9c स्मृतिर् विनिर्णयं ब्रूते Brh_1,1.89a स्मृतिः सा न प्रशस्यते Brh_1,end/d स्मृत्याचारव्यपेतेन Brh_1,1.121a स्यात् कोशानां पञ्चगुणा Brh_1,10.20a स्यात् तु सभ्यस् ततो ऽनघः Brh_1,1.101d स्यात् सभ्याश् चैव विशेषतः Brh_1,1.102d स्याद् अयःखण्डयोर् इव Brh_1,3.43d स्रग्विणो रक्तवाससः Brh_1,19.15b स्वकामे वर्तमाना तु Brh_1,25.3a स्वकुलं पृष्ठतः कृत्वा Brh_1,7.19a स्वकुलं पृष्ठतः कृत्वा Brh_1,26.75a स्वतन्त्रैव हि सा ज्ञेया Brh_1,7.56c स्वदेशस्थो ऽपि वा यस् तु Brh_1,10.33a स्वदेशे वा विदेशे वा Brh_1,9.28c स्वदेशे वा विदेशे वा Brh_1,10.115c स्वधनं च स्थिरीकृत्य Brh_1,10.55a स्वधनैस् तैर् विभक्तव्यं Brh_1,26.24c स्वधर्मान् न चलन्ति च Brh_1,1.8b स्वधादाताथ संहरेत् Brh_1,26.123d स्वभावोक्तं वचस् तेषां Brh_1,8.43a स्वमार्गे स्थापयेच् च तान् Brh_1,17.20d स्वयम् आसन्नमृत्युना Brh_1,5.41d स्वयम् एव प्रदर्शनम् Brh_1,1.52b स्वयम् एवोत्सृजेद् यदि Brh_1,1.161b स्वयं कुर्याच् च कारयेत् Brh_1,6.17b स्वयं कुर्याद् विनिर्णयम् Brh_1,12.9d स्वयं नोत्पादयेत् कार्यं Brh_1,2.28a स्वरुच्या तु परस्परम् Brh_1,6.11b स्वर्गप्राप्तिकराव् उभौ Brh_1,26.82b स्वर्गे तिष्ठति धर्मतः Brh_1,1.70d स्वर्गे स्थानं च शाश्वतम् Brh_1,1.50d स्वर्वर्णेङ्गितादिभिः Brh_1,5.43b स्वल्पाक्षरप्रभूतार्था Brh_1,2.15a स्वल्पापराधः स्वल्पार्थो Brh_1,2.10a स्वल्पे ऽपराधे वाग्दण्डो Brh_1,9.12a स्ववाक्यप्रतिपन्नश् च Brh_1,3.34c स्ववाचैव जितानां तु Brh_1,29.16c स्वशक्त्या परिपालयेत् Brh_1,13.11b स्वशक्त्या यद् उपार्जितम् Brh_1,26.58b स्वसाक्ष्येण[e न] नियोज्याः स्युर् Brh_1,10.84c स्वसृभर्त्रीयम् आतुलान् Brh_1,26.98b स्वस्त्रीयाद् याः समाप्नुयुः Brh_1,26.33d स्वस्य भोगः स्थावरस्य Brh_1,26.146c स्वस्वभोगस्थावरस्य Brh_1,26.8c स्वहस्तलिखितं तथा Brh_1,6.4b स्वाध्यायिनं कुले जातं Brh_1,23.19a स्वामिनः शाठ्यम् अण्व् अपि Brh_1,16.3b स्वामिने चानिवेदयन् Brh_1,16.15b स्वामिने तद् धनं दाप्यः Brh_1,22.26c स्वामिने द्रव्यम् एव च Brh_1,16.12d स्वामिने न ददाति यः Brh_1,10.123b स्वामिने वा निवेदयेत् Brh_1,16.16d स्वामिने स शदं दाप्यो Brh_1,19.54c स्वामी तत् पुनर् आप्नुयात् Brh_1,14.17d स्वामी तत्रापराध्नुयात् Brh_1,16.9d स्वामी दत्त्वार्धमूल्यं तु Brh_1,12.11a स्वामी शतदमं दाप्यः Brh_1,16.17c स्वाम्यधीनप्रभुर् यतः Brh_1,15.24d स्वाम्यनुग्रहपालितः Brh_1,15.19b स्वाम्यं विभावयेद् अन्यैः Brh_1,13.15c स्वाम्याज्ञया तु यश् चौरैः Brh_1,13.38a स्वार्थम् उत्सृज्य यत्नतः Brh_1,10.116b स्वार्थसिद्धिपरो वादी Brh_1,1.175c स्वार्थहानिकराणि तु Brh_1,7.66d स्वार्थहान्या छलेन वा Brh_1,26.142d स्वीकृत्यापरिपन्थितम् Brh_1,7.27b स्वेच्छाकृतविभागो यः Brh_1,26.140a स्वेच्छादेयं स्वयं प्राप्तं Brh_1,14.5a स्वेच्छादेयं हिरण्यं तु Brh_1,13.24a स्वेन धर्मेण निर्णयः Brh_1,1.74d स्वैरिण्यो गणिकाश् च याः Brh_1,1.155b स्हलावस्थाननिष्काश- Brh_1,1.35a हतस् तु दृश्यते यत्र Brh_1,23.21a हतो दृश्येत वा भवेत् Brh_1,21.16b हत्वाततायिनं चैव Brh_1,21.4c हत्वापराधिनं चैव Brh_1,21.19c हनुस् तालु च शीर्यतः Brh_1,8.71b हन्तव्याः विविधैर् वधैः Brh_1,23.10d हन्ता तद् अनुमानेन Brh_1,21.16c हन्ता वा घातनीयः स्यात् Brh_1,23.8c हरणे ऽभ्यधिकं वधः Brh_1,22.23b हरेद् यो ब्राह्मणीसुतः Brh_1,26.53b हर्तुर् नरकम् एव च Brh_1,6.23b हर्तुं तस्य न शक्यते Brh_1,7.57d हर्म्यं देवगृहं वापि Brh_1,13.36a हस्तच्छेदनम् अर्हति Brh_1,22.25d hastapëÃïalagu¬air Brh_1,21.1a हस्ताङ्कं लेख्यम् उच्यते Brh_1,6.3d हस्ताङ्घ्रिलिङ्गनयनं Brh_1,29.4a हस्तोक्त्या शोधयेत् ततः Brh_1,6.43d हस्त्यश्वरथनौस्थिताः Brh_1,1.166b हानिर् एकस्य जायते Brh_1,9.30d हानिस् तत्र समा कल्प्या Brh_1,12.16a हानिं चोपेक्षया यथा Brh_1,7.27d हानिं प्राप्नोत्य् उपेक्षया Brh_1,6.56d हानिं वादे ऽथ वा जयम् Brh_1,1.143d हानिं वादे ऽथ वा जयं Brh_1,3.30d हिमशीतः शुचौ भव Brh_1,8.77b हिरण्यकुप्यसूत्राणां Brh_1,13.33a हिरण्यधान्यवस्त्राणां Brh_1,10.24a हिरण्यम् अग्निम् उदकं Brh_1,1.86a हिरण्यं गोशकृद् दर्भान् Brh_1,5.42c हिरण्यं द्विगुणीभूते Brh_1,10.48a हिरण्ये द्विगुणा वृद्धिस् Brh_1,10.17a हिरण्ये द्विगुणीभूते Brh_1,10.51a हिंसको ऽन्याङ्गनासेवी Brh_1,4.15c हिंसन्तश् च्छद्मना नृणां Brh_1,22.16c हिंसयंश् चौरवद् दाप्यो Brh_1,23.6c हिंसामूलश् चतुर्विधः Brh_1,1.10b हिंसां वा कुरुते कश् चिद् Brh_1,1.3a हिंसोद्भवपदान्य् एवं Brh_1,1.14c हिंस्युर् धनानि तान् राजा Brh_1,26.105c हीनजातिं परिक्षीणम् Brh_1,10.93a हीनमध्योत्तमत्वं च Brh_1,15.9c हीनमध्योत्तमत्वेन Brh_1,1.15a हीनमध्योत्तमत्वेन Brh_1,23.3a हीनमूल्यं च यत् क्रीतं Brh_1,12.4c हीनम् ऊल्यं भयेन वा Brh_1,18.4b हीनवर्णोपभुक्ता या Brh_1,24.19c हीनवादी चतुर्विधः Brh_1,3.34d हीनश् चेद् धानि आप्नुयात् Brh_1,8.49b हीनस्य गृह्यते वादो Brh_1,9.22c हीनः पञ्चविधः स्मृतः Brh_1,3.10d हीनायाम् अधिकस् ततः Brh_1,24.15b हीनास् तम् उपजीवेयुर् Brh_1,26.44c हीने कर्मणि पञ्चाशन् Brh_1,1.148c हीयते व्यवहारतः Brh_1,12.7b हीयमानस्य लक्षणम् Brh_1,3.36d हीयेतांशप्रदानतः Brh_1,26.115b हृतयाचितबन्धकम् Brh_1,12.2b हृते तद् द्विगुणं चान्यद्- Brh_1,21.14c हेतिपुष्पफलानां च Brh_1,10.23c हेत्वर्थम् अतिसामर्थ्यैस् Brh_1,21.18c हेमकारादयो यत्र Brh_1,13.34a हेमकुप्याम्बरादिकम् Brh_1,11.7b हेमधान्यरसादिना Brh_1,13.4b हेममुक्ताप्रबालाद्यं Brh_1,22.18a हेमरूप्यादिसंस्कृतिः Brh_1,15.7b हेमाग्न्यम्बुदृशौ हृच् च Brh_1,1.85a हेमाग्न्यम्बुस्वपुरुषाः Brh_1,1.87c होढं साहसभावकम् Brh_1,26.146b होता निविद्वरं चाश्वम् Brh_1,13.19c होधं साहससाधकम् Brh_1,26.8b